Cullavaga

Input by the Sri Lanka Tripitaka Project


[PTS Vol V - 2] [\z Vin /] [\f II /]
[PTS Page 001] [\q 1/]
[BJT Vol V-4-1] [\z Vin /] [\w IVa /]
[BJT Page 002] [\x 2/]

Vinayapiṭake

Cullavaggapāḷi



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammāsambuddhassa.

1.

Kammakkhandhakaṃ

1. Tajjanīyakammaṃ

1. [PTS Page 073] [\q 73/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
ānāthapiṇḍikassa ārāme. Tena kho pana samayena paṇḍukalohitakā bhikkhū attanā
bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi
caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe
adhikaraṇakārakā, te upasaṅkamitvā evaṃ vadenti, ''mā kho tumhe āyasmanto eso ajesi.
Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca
alamattatarā1 ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā''ti tena
anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya
vepullāya saṃvattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te
ujjhāyanti khīyanti vipācenti: ''kathaṃ hi nāma paṇḍukalohitakā bhikkhū attanā
bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi
caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā, te
upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ
patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā
vassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā'ti. Tena anuppannāni ceva
bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī''ti.
Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

1. Alamatthatarā, katthaci.

[BJT Page 004] [\x 4/]

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave paṇḍukalohitakā bhikkhū attanā [PTS Page 002]
[\q 2/] bhaṇaḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe
adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā
bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṃ vadenti: 'mā kho tumhe
āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca
bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṃ pakkhā
bhavissāmā' ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni
bhiyyobhāvāya vepullāya saṃvattantī?''Ti. ''Saccaṃ bhagavā''. Vigarahi buddho bhagavā:
'ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā
kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu
bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te
upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ
patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā
cassa bhāyittha. Mayampi tumhākaṃ pakkhā bhavissāmā'ti. Tena anuppannāni ceva
bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti.
Netaṃ bhikkhave appasannānaṃ ca pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.

3. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposanāya
mahicchatāya asantuṭṭhiyā1 saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya2 supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho paṇḍukalokahitakānaṃ
bhikkhūnaṃ tajjanīyakammaṃ karotu. Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ
paṇḍukalohitakā bhikkhū codetabbā. Codetvā sāretabbā. Sāretvā āpatti3 āropetabbā. Āpattiṃ
āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

1. Asantuṭṭhatāya - syā.
2. Suposatāya - machasaṃ.
3. Āpattiṃ - machasaṃ.

[BJT Page 006] [\x 6/]

4. ''Suṇātu me bhante saṅgho. Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā
kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu
bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā
evaṃ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena
paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi
tumhākaṃ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni
ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Yadi saṅghassa pattakallaṃ, saṅgho
paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ kareyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ime paṇḍukalohitakā bhikkhu attanā bhaṇḍanakārakā
kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū
bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā
evaṃ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena
paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi
tumhākaṃ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni
ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ
bhikkhūnaṃ tajjanīyakammaṃ karoti. Yassāyasmato khamati paṇḍukalohitakānaṃ
bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutimpi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.
Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā
Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū
bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā
evaṃ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena
paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi
tumhākaṃ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni
ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ
bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.
Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā
Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū
bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā
evaṃ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṃ patimantetha. Tumhe tena
paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi
tumhākaṃ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni
ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Saṅgho paṇḍukalohitakānaṃ
bhikkhūnaṃ tajjanīyakammaṃ karoti. Yassāyasmato khamati paṇḍukalohitakānaṃ
bhikkhūnaṃ tajjanīyassa kammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kataṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ. Khamati saṅghassa.
Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

[BJT Page 008] [\x 8/]

Adhammakammadvādasakaṃ

1. [PTS Page 003] [\q 3/] tīhi bhikkhave aṅgehi samannāgataṃ tajjanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti,
apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi
samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti avinayakammañca
duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ
hoti, desitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammaṃ ca
hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ
anāropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

[BJT Page 010] [\x 10/]

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti,
vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena kataṃ hoti,
vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca
hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena kataṃ hoti,
vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammaṃ ca
hoti avinayakammaṃ ca duvūpasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ
hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammaṃ ca hoti
avinayakammaṃ ca duvūpasantaṃ ca.

Adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti,
paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

[BJT Page 012] [\x 12/]

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti,
adesitāya [PTS Page 004] [\q 4/] āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammañca hoti
vinayakammaṃ ca suvupasantaṃ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā
kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.
5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

[BJT Page 014] [\x 14/]

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā
Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

Dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānachakkaṃ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ
kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe
adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati
ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

[BJT Page 016] [\x 16/]

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya:
Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya: eko
bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako
eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho viharati ananulomikehi
gihīsaṃsaggehi.
Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

5. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ
kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā
diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho
tajjanīyakammaṃ kareyya.

6. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ [PTS
Page 005] [\q 5/] kareyya: eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ
bhāsati, eko saṅghassa avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.

Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

[BJT Page 018] [\x 18/]

Aṭṭhārasavattaṃ

1. Tajjanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ
sammāvattanā: na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo.
Na bhikkhunovādakasammati1 sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya
āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato
vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa
bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na
anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi
sampayojetabbanti.

Aṭṭhārasavattaṃ niṭṭhitaṃ.


Napaṭippassambhetabbaaṭṭhārasakaṃ

1. Atha kho saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ akāsi. Te saṅghena
tajjanīyakammakatā sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, bhikkhū
upasaṅkamitvā evaṃ vadenti: mayaṃ āvuso saṅghena tajjanīyakammakatā sammā vattāma,
lomaṃ pātema, netthāraṃ vattāma. Kathannukho amhehi paṭipajjitabbanti. Bhagavato
etamatthaṃ ārocesuṃ. ''Tena hi bhikkhave saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ
tajjanīyakammaṃ paṭippassambhetu. ''

2. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na
paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhapeti,
bhikkhunovādakasammatiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave
pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na
paṭippassambhetabbaṃ: yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ
āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ na
paṭippassambhetabbaṃ.

1. Bhikkhū bhikkhūhi, syā.

[BJT Page 020] [\x 20/]

4. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ [PTS Page 006]
[\q 6/] na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti,
pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti,
bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno
tajjanīyakammaṃ na paṭippassambhetabbaṃ.

Na paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

Paṭippassambhetabba aṭṭhārasakaṃ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ
paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na
Sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammatiṃ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.
2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ
paṭippassambhetabbaṃ: yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ na
āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na
garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ
paṭippassambhetabbaṃ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ
paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, ka pavāraṇaṃ
ṭhapeti, na saccanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na
sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa
bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.

Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

(Paṭippassambhanaṃ)

1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tehi bhikkhave paṇḍukalohitakehi
bhikkhūhi saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ
pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''mayaṃ bhante
saṅghena tajjanīyakammakatā sammā vattāma, lomaṃ pātema, netthāraṃ vattāma,
tajjanīyassa kammassa paṭippassaddhiṃ yāvāmā''ti. Dutiyampi yācitabbo, tatiyampi
yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 022] [\x 22/]

2. ''Suṇātu me bhante saṅgho, ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā
sammā vattanti, lomaṃ pātenti, netthāraṃ [PTS Page 007] [\q 7/] vattanti, tajjanīyassa
kammassa paṭippassaddhiṃ yācanti. Yadi saṅghassa pattakallaṃ, saṅgho
paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho, ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā
sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ
yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti.
Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa
paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho,
Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā
Sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ
yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti.
Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa
paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho,
Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā
Sammā vattanti, lomaṃ pātenti, netthāraṃ vattanti, tajjanīyassa kammassa paṭippassaddhiṃ
yācanti. Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti.
Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyassa kammassa
paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Paṭippassaddhaṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ. Khamati
saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Tajjanīyakammaṃ niṭṭhitaṃ paṭhamaṃ.
[BJT Page 024] [\x 24/]

2. Niyassakammaṃ

1. Tena kho pana samayena āyasmā seyyasako bālo hoti, avyatto āpattibahulo anapadāno,
gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ
dentā, mūlāya paṭikassantā, mānattaṃ dentā, abbhentā.
2. Ye te bhikkhū appicchā, santuṭṭhā lajjino kukkuccakā sikkhamānā te ujjhāyanti khīyanti
vipācenti: ''kathaṃ hi nāma āyasmā seyyasako bālo bhavissati abyatto āpattibahulo
anapadāno, gihīsaṃsaṭṭho viharissati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā
parivāsaṃ dentā, mūlāya paṭikassantā, mānattaṃ dentā, abbhentā''ti. Atha kho te bhikkhū
bhagavato etamatthaṃ ārocesuṃ.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
bhikkhū paṭipucchi:

''Saccaṃ kira bhikkhave seyyasako bhikkhu bālo hoti abyatto āpattibahulo anapadāno,
gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā, mūlāya paṭikassantā, mānattaṃ
dentā, abbhentā''ti. ''Saccaṃ bhagavā''.

. 14. Vigarahi buddho bhagavā: ''ananucchavikaṃ bhikkhave tassa moghapurisassa
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so
bhikkhave moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho
viharissati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā, mūlāya
paṭikassantā, mānattaṃ dentā, abbhentā.
[BJT Page 026] [\x 26/]

5. ''Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya,
athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ
aññathattāyāti. Atha kho bhagavā seyyasakaṃ bhikkhuṃ anekapariyāyena vigarahitvā
dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ
bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa
dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ
tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: ''tena hi
bhikkhave saṅgho seyyasakassa [PTS Page 008] [\q 8/] bhikkhuno niyassakammaṃ
karotu nissāya te vatthabbanti. Evaṃ ca pana bhikkhave kātabbaṃ: paṭhamaṃ seyyasako
bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṃ āropetvā vyattena
bhikkhunā paṭibalena saṅgho ñāpetabbo:

6. Suṇātu me bhante saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno
gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ
dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Yadi saṅghassa pattakallaṃ saṅgho
seyyasakassa bhikkhuno niyassakammaṃ kareyya nissāya te vatthabbanti. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno
gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ
dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno
niyassakammaṃ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa
bhikkhuno niyassa kammassa karaṇaṃ nissāya te vatthabbanti, so tuṇhassa. Yassa
nakkhamati so bhāseyya.

Dutayampi etamatthaṃ vadāmi.
Suṇātu me bhante saṅgho. Ayaṃ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno
gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ
dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno
niyassakammaṃ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa
bhikkhuno niyassa kammassa karaṇaṃ nissāya te vatthabbanti, so tuṇhassa. Yassa
nakkhamati so bhāseyya. Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho. Ayaṃ
seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati
ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā mūlāya paṭikassantā
mānattaṃ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti nissāya te
vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassa kammassa karaṇaṃ
nissāya te vatthabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Kataṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ, nissāya te vatthabbanti. Khamati
saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

[BJT Page 028] [\x 28/]

Adhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti,
apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ
hoti, desitāya āpattiyā kataṃ hoti.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammaṃ ca hoti
avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ
anāropetvā kataṃ hoti.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.

6. Aparehi'pi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti,
vaggena kataṃ hoti.
10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañca hoti
avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammaṃ ca
hoti avinayakammaṃ ca duvūpasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ
hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammaṃ ca hoti
avinayakammaṃ ca duvūpasantaṃ ca.

Niyassakamme adhammakamma dvādasakaṃ niṭṭhitaṃ.

[BJT Page 030] [\x 30/]

Dhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvūpasantaṃ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya
kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ
ca hoti vinayakammaṃ ca suvupasantaṃ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti,
adesitāya āpattiyā kataṃ hoti.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā
kataṃ hoti.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
Vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
Vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
Vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā
Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
Vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
Vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
Vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
Vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

Niyassakamme dhammakammadvādasakaṃ niṭṭhitaṃ.

[BJT Page 032] [\x 32/]

Ākaṅkhamānachakkaṃ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ
kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe
adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati
ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya:
Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya:
Eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅghe
adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho
viharati ananulomikehi gihīsaṃsaggehi.
Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhunaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

5. Aparesampi bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā
diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

6. Aparesampi bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya:
Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa
avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya.

Niyassakamme ākaṅkhamānachakkaṃ niṭṭhitaṃ.

[BJT Page 034] [\x 34/]

Aṭṭhārasavattaṃ

1. Niyassakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā:
na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na
bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya
āpattiyā saṅghena niyassakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato
vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa
bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na
anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi
sampayojetabbanti.

Niyassakamme aṭṭhārasavattaṃ niṭṭhitaṃ.


Na paṭippassambhetabbaaṭṭhārasakaṃ

1. Atha kho saṅgho seyyasakassa bhikkhuno niyassakammaṃ akāsi. Niyassāya te
vatthabbanti. So saṅghena niyassakammakato kalyāṇamitte sevamāno bhajamāno
payirupāsamāno uddisāpento paripucchanto bahussuto hoti āgatāgamo dhammadharo
vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So sammā
vattati,
Lomaṃ pāteti, netthāraṃ vattati, bhikkhū
Upasaṅkamitvā evaṃ vadeti: ''ahaṃ āvuso saṅghena niyassakammakato sammā vattāmi,
lomaṃ pātemi, netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba''nti. Bhagavato
etamatthaṃ ārocesuṃ. ''Tena hi
Bhikkhave saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambhetu. ''

2. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ na
paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhapeti,
bhikkhunovādakasammatiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave
pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ na
paṭippassambhetabbaṃ: yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ
āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ na
paṭippassambhetabbaṃ.

[BJT Page 036] [\x 36/]

4. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ na
paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti,
savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi
sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno
niyassakammaṃ na [PTS Page 009] [\q 9/] paṭippassambhetabbaṃ.

Na paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

Paṭippassambhetabba aṭṭhārasakaṃ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ
paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na
Sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammutiṃ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṃ
paṭippassambhetabbaṃ: yāya āpattiyā saṅghena niyassakammaṃ kataṃ hoti taṃ āpattiṃ na
āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na
garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa
Bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṃ
paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ
ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti,
Na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno
niyassakammaṃ paṭippassambhetabbaṃ.

Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

(Paṭippassambhanaṃ)

1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave seyyasakena bhikkhunā
saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante
saṅghena niyassakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi,
Niyassakammassa paṭippassaddhiṃ yācāmī''ti. Dutiyampi yācitabbo, tatiyampi yācitabbo.
[BJT Page 038] [\x 38/]

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho, ime seyyasako bhikkhu saṅghena niyassakammakato sammā
vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Yadi
saṅghassa pattakallaṃ saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheyya.
Esā ñatti.

Suṇātu me bhante saṅgho, ayaṃ seyyasako bhikkhu saṅghena siyassakammakato sammā
vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati. Saṅgho
seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati
seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa yassa
nakkhamati so bhāseyya.

Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho,
Ayaṃ seyyasako bhikkhu saṅghena niyassakammakato
Sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati.
Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati
seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa. Yassa
nakkhamati so bhāseyya.

Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho,
Ayaṃ seyyasako bhikkhū saṅghena niyassakammakato
Sammā vattati, lomaṃ pāteti, netthāraṃ vattati, niyassassa kammassa paṭippassaddhiṃ yācati.
Saṅgho seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheti. Yassāyasmato khamati
seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa. Yassa
nakkhamati so bhāseyya.

Paṭippassaddhaṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ. Khamati saṅghassa,
tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Niyassakammaṃ niṭṭhitaṃ dutiyaṃ.

3. Pabbājanīyakammaṃ

(Assajipunabbasukānaṃ anācāraṃ)

1. Tena kho pana samayena assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā honti alajjino
pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi. Siñcantipi,
siñcāpentipi. Ocinantipi, ocināpentipi. Ganthentipi, ganthāpentipi. Ekatovaṇṭikamālaṃ
karontipi, kārāpentipi. Ubhatovaṇṭikamālaṃ karontipi, kārāpentipi. Mañjarikaṃ karontipi,
kārāpentipi. Vidhūtikaṃ karontipi, kārāpentipi. Vaṭaṃsakaṃ karontipi, kārāpentipi. Āveḷaṃ
[PTS Page 010] [\q 10/] karontipi, kārāpentipi. Uracchadaṃ karontipi, kārāpentipi.

[BJT Page 040] [\x 40/]

2. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ
ekatovaṇṭikamālaṃ harantipi, harāpentipi. Ubhatovaṇṭikamālaṃ harantipi, harāpentipi.
Mañjarikaṃ harantipi, harāpentipi. Vidhūtikaṃ harantipi, harāpentipi. Vaṭaṃsakaṃ harantipi,
harāpentipi. Āveḷaṃ harantipi, harāpentipi. Uracchadaṃ harantipi, harāpentipi.

3. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi
bhuñjanti. Ekathālakepi pivanti. Ekāsanepi nisīdanti. Ekamañcepi tuvaṭṭenti. Ekattharaṇāpi
tuvaṭṭenti. Ekapāpuraṇāpi tuvaṭṭenti. Ekattharaṇa pāpuraṇāpi tuvaṭṭenti. Vikālepi
bhuñjanti. Majjampi pivanti. Mālāgandhavilopanampi dhārenti. -

Naccantipi. Gāyantipi. Vādentipi. Lāsentipi. Naccantiyāpi naccanti. Naccantiyāpi gāyanti.
Naccantiyāpi vādenti. Naccantiyāpi lāsenti. Gāyantiyāpi naccanti. Gāyantiyāpi gāyanti.
Gāyantiyāpi vādenti. Gāyantiyāpi lāsenti. Vādentiyāpi naccanti. Vādentiyāpi gāyanti.
Vādentiyāpi vādenti. Vādentiyāpi lāsenti. Lāsentiyāpi naccanti. Lāsentiyāpi gāyanti.
Lāsentiyāpi vādenti. Lāsentiyāpi lāsenti. -

Aṭṭhapadepi kīḷanti. Dasapadepi kīḷanti. Ākāsepi kīḷanti. Parihārapathepi kīḷanti.
Santikāyapi kīḷanti. Balikāyapi kīḷanti. Ghaṭikāyapi kīḷanti. Salākahatthenapi kīḷanti.
Akkhenapi kīḷanti. Paṅgavīrenapi kīḷanti. Vaṅkakenapi kīḷanti. Mokkhacikāyapi kīḷanti.
Ciṅgulakenapi kīḷanti. Pattāḷhakenapi kīḷanti. Rathakenapi kīḷanti. Dhanukenapi kīḷanti.
Akkharikāyapi kīḷanti. Manesikāyapi kīḷanti. Yathāvajjenapi kīḷanti. Hatthismimpi
sikkhanti. Assasmimpi sikkhanti. Rathasmimpi sikkhanti. Dhanusmimpi sikkhanti.
Tharusmimpi sikkhanti. Hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi
purato dhāvanti. Ādhāvantipi. Usseḷentipi. Apphoṭentipi. Nibbujjhantipi. Muṭṭhihipi
yujjhanti. Raṅgamajjhepi saṃghāṭiṃ pattharitvā naccantiṃ evaṃ vadenti: idha bhagini
naccassūti. Naḷāṭikampi denti. Vividhampi anācāraṃ ācaranti.

4. Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃ vuttho sāvatthiṃ gacchanto
bhagavantaṃ dassanāya yena kīṭāgiri tadavasari. Atha kho so bhikkhu pubbanhasamayaṃ
nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisi, pāsādikena abhikkantena
paṭikkattena ālokikena vilokitena sammiñjitena pasāritena okkhittacakkhu
iriyāpathasampanno.

[BJT Page 042] [\x 42/]

5. Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu: kvāyaṃ [PTS Page 011] [\q 11/]
abalabalo viya, mandamando viya, bhākuṭikabhākuṭiko viya? Ko imassa upagatassa
piṇḍakampi dassati? Amhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā
mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino. Tesaṃ kho
nāma piṇḍo dātabbo''ti.

6. Addasā kho aññataro upāsako taṃ bhikkhuṃ kīṭāgirismiṃ piṇḍāya carantaṃ. Disvāna
yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca: ''api
bhante piṇḍo labbhati''ti. ''Na kho āvuso piṇḍo labbhatī''ti. ''Ehi bhante gharaṃ
gamissāmā''ti.

7. Atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca: ''kahaṃ bhante ayyo
gamissatī?''Ti. ''Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā''ti. ''Tena hi
bhante mama vacanena bhagavato pāde sirasā vanda. Evaṃ ca vadehi: 'duṭṭho bhante
kīṭāgirismiṃ āvāso. Assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te
evarūpaṃ anācāraṃ ācaranti: . Mālāvacchaṃ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi.
Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaṃ karonti'pi,
kārāpenti'pi. Ubhato vaṇṭikamālaṃ kavarānti'pi, kārāpenti'pi. Mañjarikaṃ karonti'pi,
kārāpenti'pi. Vidhūtikaṃ karonti'pi, kārāpenti'pi. Vaṭaṃsakaṃ karonti'pi, kārāpenti'pi. Āveḷaṃ
karonti'pi, kārāpenti'pi. Uracchadaṃ karonti'pi, kārāpenti'pi. -

Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato
vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṃ haranti'pi, harāpenti'pi.
Mañjarikaṃ haranti'pi, harāpenti'pi. Vidhūtikaṃ haranti'pi, harāpenti'pi. Vaṭaṃsakaṃ
haranti'pi, harāpenti'pi. Āveḷaṃ haranti'pi, harāpenti'pi. Uradacchaṃ haranti'pi, harāpenti'pi.
Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājane'pi
bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi
tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi
bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti.
Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti.
Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti.
Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti.
Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti.
Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti.
Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

[BJT Page 044] [\x 44/]

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi
kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi
kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi
sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti,
rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi,
muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṃ pattharitvā naccanti. Naccantiṃ evaṃ vadenti:
idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṃ ācaranti.
Ye'pi te bhante manussā pubbe saddhā ahesuṃ pasannā te'pi etarahi assaddhā appasannā.
Yāni'pi tāni saṅghassa pubbe dānapathāni, tāni'pi etarahi upacchinnāni. Riñcanti pesalā
bhikkhū nivasanti pāpabhikkhū. ''Sādhu bhante bhagavā kīṭāgiriṃ bhikkhū pahineyya,
yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā''ti.

8. Evamāvuso'ti kho so bhikkhu tassa upāsakassa paṭissutvā uṭṭhāyāsanā yena sāvatthi tena
pakkāmi. Anupubbena yena sāvatthi, yena jetavanaṃ anāthapiṇḍikassa ārāmo, yena
bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

9. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ
paṭisammodituṃ. Atha kho bhagavā taṃ bhikkhuṃ etadavoca: ''kacci bhikkhu khamanīyaṃ
kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato. Kuto ca tvaṃ bhikkhu
āgacchasī''ti. ''Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante
addhānaṃ āgato. ''

10. Idhāhaṃ bhante kāsīsu vassaṃ vuttho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena
kīṭāgiri tadavasariṃ. Atha khvāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya
kīṭāgiriṃ piṇḍāya pāvisiṃ. Addasā kho maṃ bhante aññataro upāsako kīṭāgirismiṃ
piṇḍāya [PTS Page 012] [\q 12/] carantaṃ. Disvāna yenāhaṃ tenupasaṅkami.
Upasaṅkamitvā maṃ abhivādetvā etadavoca: ''api bhante piṇḍo labbhatī''ti. Na kho āvuso
piṇḍo labbhatī''ti. ''Ehi bhante gharaṃ gamissāmā''ti. Atha kho bhante so upāsako maṃ
gharaṃ netvā bhojetvā etadavoca: ''kahaṃ bhante ayyo gamissatī''ti, ''sāvatthiṃ kho ahaṃ
āvuso gamissāmi bhagavantaṃ dassanāyā''ti. ''Tena hi bhante mama vacanena bhagavato
pāde sirasā vanda, evañca vadehi: -

[BJT Page 046] [\x 46/]

''Duṭṭho bhante kīṭāgirismiṃ āvāso. Assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino
pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropenti'pi. Ropāpenti'pi.
Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato
vaṇṭikamālaṃ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaṃ karonti'pi, kārāpenti'pi.
Mañjarikaṃ karonti'pi, kārāpenti'pi. Vidhūtikaṃ karonti'pi, kārāpenti'pi. Vaṭaṃsakaṃ
karonti'pi, kārāpenti'pi. Āveḷaṃ karonti'pi, kārāpenti'pi. Uracchadaṃ karonti'pi, kārāpenti'pi.
-

Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato
vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṃ haranti'pi, harāpenti'pi.
Mañjarikaṃ haranti'pi, harāpenti'pi. Vidhūtikaṃ haranti'pi, harāpenti'pi. Vaṭaṃsakaṃ
haranti'pi, harāpenti'pi. Āveḷaṃ haranti'pi, harāpenti'pi. Uradacchaṃ haranti'pi, harāpenti'pi.
Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājane'pi
bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi
tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi
bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti.
Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti.
Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti.
Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti.
Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -
Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti.
Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti.
Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi
kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi
kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi
sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti,
rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi,
muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṃ pattharitvā naccanti. Naccantiṃ evaṃ vadenti:
idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṃ ācaranti. Yepi te bhante
manussā pubbe saddhā ahesuṃ pasannā. Te'pi etarahi assaddhā appasannā. Yānipi tāni
saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū,
nivasanti pāpabhikkhū.Sādhu bhante bhagavā kīṭāgiriṃ bhikkhū pahineyya, yathāyaṃ
kīṭāgirismiṃ āvāso saṇṭhaheyyāti". Tatohaṃ bhagavā āgacchāmīti.

11. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā
alajjino pāpabhikkhu, te evarūpaṃ anācāraṃ ācaranti:
Mālāvacchaṃ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi.
Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaṃ karonti'pi, kārāpenti'pi.Ubhato
vaṇṭikamālaṃ karonti'pi, kārāpenti'pi. Mañjarikaṃ karonti'pi, kārāpenti'pi. Vidhūtikaṃ
karonti'pi, kārāpenti'pi. Vaṭaṃsakaṃ karonti'pi, kārāpenti'pi. Āveḷaṃ karonti'pi, kārāpenti'pi.
Uracchadaṃ karonti'pi, kārāpenti'pi. -

Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato
vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṃ haranti'pi, harāpenti'pi.
Mañjarikaṃ haranti'pi, harāpenti'pi. Vidhūtikaṃ haranti'pi, harāpenti'pi. Vaṭaṃsakaṃ
haranti'pi, harāpenti'pi. Āveḷaṃ haranti'pi, harāpenti'pi. Uradacchaṃ haranti'pi, harāpenti'pi.
Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājane'pi
bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi
tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi
bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti.
Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti.
Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti.
Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti.
Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti.
Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti.
Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi
kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi
kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi
sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti,
rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi,
muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṃ pattharitvā naccanti. Naccantiṃ evaṃ vadenti:
idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṃ ācaranti. Yepi te manussā
pubbe saddhā ahesuṃ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa
pubbe dānapathāni, tānipi etarahi upacchinnāni: riñcanti pesalā bhikkhu. Nivasanti
pāpabhikkhū''ti. Saccaṃ bhagavā.

12. Vigarahi buddho bhagavā: ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ
ananulomikaṃ appatirūpaṃ assamaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te
bhikkhave moghapurisā evarūpaṃ anācāraṃ ācarissanti: mālāvacchaṃ ropessanti'pi.
Ropāpenti'pi. Siñcanti'pi, siñcapenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi,
ganthāpenti'pi. Ekato vaṇṭikamālaṃ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaṃ karotti'pi,
kārāpenti'pi. Mañjarikaṃ karonti'pi, kārāpenti'pi. Vidhūtikaṃ karonti'pi, kārāpenti'pi.
Vaṭaṃsakaṃ karonti'pi, kārāpenti'pi. Āveḷaṃ karonti'pi, kārāpenti'pi. Uracchadaṃ karonti'pi,
kārāpenti'pi. -

Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato
vaṇṭikamālaṃ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṃ haranti'pi, harāpenti'pi.
Mañjarikaṃ haranti'pi, harāpenti'pi. Vidhūtikaṃ haranti'pi, harāpenti'pi. Vaṭaṃsakaṃ
haranti'pi, harāpenti'pi. Āveḷaṃ haranti'pi, harāpenti'pi. Uradacchaṃ haranti'pi, harāpenti'pi.
Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājane'pi
bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi
tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi
bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti.
Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti.
Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti.
Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti.
Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti.
Sannikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti.
Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi
kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi
kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi
sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti,
rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi,
muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṃ pattharitvā naccanti. Naccantiṃ evaṃ vadenti:
idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṃ ācarissanti.

13. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya,
athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ
aññathattāyāti. Atha kho bhagavā assajipunabbasuke bhikkhū anekapariyāyena vigarahitvā
dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ
bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa
dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ
tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi:
gacchatha tumhe sāriputtā kīṭāgiriṃ. Gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā
pabbājaniyakammaṃ karotha. Tumhākaṃ ete saddhivihārino'ti.

14. ''Kathaṃ mayaṃ bhante assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā
pabbājaniyakammaṃ karoma. Caṇḍā te bhikkhū pharusā''ti. ''Tena hi tumhe sāriputtā
bahukehi bhikkhūhi saddhiṃ gacchathā''ti. Evaṃ bhante'ti kho sāriputtamoggallānā
bhagavato paccassosuṃ.

[BJT Page 048] [\x 48/]
15. ''Evañca pana bhikkhave kātabbā: paṭhamaṃ assajipunabbasukā [PTS Page 013] [\q 13/]
bhikkhu codetabbā. Codetvā sāretabbā. Sāretvā āpatti āropetabbā. Āpattiṃ āropetvā
vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā.
Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva
suyyanti ca. Yadi saṅghassa pattakallaṃ, saṅgho assajipunabbasukānaṃ bhikkhūnaṃ
kīṭāgirismā pabbājanīyakammaṃ kareyya: na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ
vatthabbanti. Esā ñatti.

Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā.
Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva
suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ
karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiṃ vatthabbanti. Yassāyasmato khamati
assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyassa kammassa karaṇaṃ na
assajīpunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho:
Ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā.
Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva
suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ
karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiṃ vatthabbanti. Yassāyasmato khamati
assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyassa kammassa karaṇaṃ na
assajīpunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, so tuṇhassa. Yassa nakkhamati,
so bhāseyya. Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā.
Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva
suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ
karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiṃ vatthabbanti. Yassāyasmato khamati
assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyassa kammassa karaṇaṃ na
assajīpunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Kataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ na
assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti. Khamati saṅghassa, tasmā tuṇhī.
Evametaṃ dhārayāmī''ti.

(Pabbājanīyakammakaraṇaṃ niṭṭhitaṃ. )

Pabbājanīyakamme adhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti,
apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ
adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca.

[BJT Page 050] [\x 50/]

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā
kataṃ hoti, desitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca
hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā
Kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti
Avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca
hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca
hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammaṃ ca
hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca
hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

[BJT Page 052] [\x 52/]

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ
ca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ
ca hoti avinayakammaṃ ca duvupasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena
kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca
hoti avinayakammaṃ ca duvupasantaṃ ca.

Pabbājanīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, paṭipucchā kataṃ hoti,
paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ
hoti, adesitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammañca hoti
vinayakammaṃ ca suvupasantaṃ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā
Kataṃ hoti, āpattiṃ āropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ adhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

[BJT Page 054] [\x 54/]

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā
Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pabbājanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

Pabbājanīkamme dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānacuddasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho
Pabbājanīyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako
Vivādakārako bhassakārako saṅghe
Adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati
ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:
Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

0[BJT Page 056] [\x 56/]

4. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:
Kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena
davena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi
Samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

5. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya: kāyikena anācārena
samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena
samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

6. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya: kāyikena upaghātikena
samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena
upaghātikena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

7. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya: kāyikena micchājīvena
samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena
micchājīvena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.
8. Tiṇṇaṃ bhikkhave bhikkhūnaṃ [PTS Page 014] [\q 14/] ākaṅkhamāno saṅgho
pabbājanīyakammaṃ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako
bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko
gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi.
Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhunaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

9. Aparesampi bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā
diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

10. Aparesampi bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:
Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa
avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.


11. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:
Eko kāyikena davena samannāgato hoti, eko vācasikena davena samannāgato hoti, eko
kāyikavācasikena davena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

12. Aparesampi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya: eko kāyikena anācārena
samannāgato hoti, eko vācasikena anācārena samannāgato hoti, eko kāyikavācasikena
Anācārena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

[BJT Page 058] [\x 58/]

13. Aparesampi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:
Eko kāyikena upaghātikena
Samannāgato hoti, eko vācasikena upaghātikena samannāgato hoti, eko kāyikavācasikena
upaghātikena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

14. Aparesampi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya:
Eko kāyikena micchājīvena
Samannāgato hoti, eko vācasikena micchājīvena samannāgato hoti, eko kāyikavācasikena
micchājīvena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyya.

Pabbājanīyakamme ākaṅkhamāna cuddasakaṃ niṭṭhitaṃ.

Aṭṭhārasavattaṃ

1-18. Pabbājanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ.
Tatrāyaṃ sammāvattanā: na
Na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na
bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya
āpattiyā saṅghena niyassakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato
vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa
bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na
anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi
sampayojetabbanti.

Pabbājanīyakamme aṭṭhārasa vattaṃ niṭṭhitaṃ.

Na paṭippassambhetabba aṭṭhārasakaṃ

1. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho kīṭāgiriṃ gantvā
assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ akāsi: 'na
assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba'nti. Te saṅghena
pabbājanīyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti, bhikkhū
na khamāpenti, akkosanti, paribhāsanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā
pāpentipi, pakkamantipi, vibbhamantipi. Ye te bhikkhu appicchā santuṭṭhā lajjino
kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti:

''Kathaṃ hi nāma assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā
vattissanti, na lomaṃ pātessanti, na netthāraṃ vattissanti, bhikkhū na khamāpessanti,
akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā
pāpessantipi, pakkamissantipi, vibbhamissantipīti.

[BJT Page 060] [\x 60/]

Atha kho bhikkhū bhagavato etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
bhikkhū paṭipucchi. ''Sacchaṃ kira bhikkhave assajipunabbasukā bhikkhū saṅghena
pabbājanīyakammakatā na sammā vattanti, na
Lomaṃ pātenti, na netthāraṃ vattanti, bhikkhū na khamāpenti, akkosanti, paribhāsanti,
chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpentipi, pakkamantipi,
vibbhamissantī''ti. Saccaṃ bhagavā ti.
Vigarahi buddho bhagavā: ''ananucchavikaṃ bhikkhave tassa moghapurisassa ananulomikaṃ
appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave
moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharissati
ananulomikehi gihīsaṃsaggehi. Apissu bhikkhū pakatā parivāsaṃ dentā, mūlāya
paṭikassantā, mānattaṃ dentā, abbhentā.
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya,
Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ
aññathattāyāti. Atha kho bhagavā assajipunabbasukhaṃ bhikkhuṃ anekapariyāyena
vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa
avaṇṇaṃ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā
anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa
pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ
tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho
pabbājanīyakammaṃ na paṭippassambhetu.

3. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaṃ na
Paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhapeti,
bhikkhunovādakasammutiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave
pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na paṭippassambhetabbaṃ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na
paṭippassambhetabbaṃ: yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ
āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaṃ na paṭippassambhetabbaṃ.

5 Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ na
paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti,
savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi
sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaṃ na paṭippassambhetabbaṃ.

Pabbājanīyakamme na paṭippassambhetabba aṭṭhārasakaṃ niṭṭhitaṃ.

Paṭippassambhetabba aṭṭhārasakaṃ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno [PTS Page 015] [\q 15/]
pabbājanīyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na
Sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammutiṃ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.

[BJT Page 062] [\x 62/]

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ
paṭippassambhetabbaṃ: yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ
na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na
garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa
Bhikkhuno pabbājanīyakammaṃ paṭippassambhetabbaṃ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ
paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, ka pavāraṇaṃ
ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti,
Na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaṃ paṭippassambhetabbaṃ.

Pabbājanīyakamme
Paṭippassambhetabba aṭṭhārasakaṃ niṭṭhitaṃ.

1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave
pabbājanīyakammakatena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo:

''Ahaṃ bhante saṅghena pabbājanīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ
vattāmi, pabbājanīyassa kammassa paṭippasaddhiṃ yācāmī''ti. Dutiyampi yācitabbā,
tatiyampi yācitabbā.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato
sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ
paṭippassambheyya, esā ñatti.

[BJT Page 064] [\x 64/]

Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato
sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ
paṭippassambheyya.

Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato
sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ
paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa
kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho:
Ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā
Vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa kammassa paṭippassaddhiṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṃ
paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa
kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi
etamatthaṃ vadāmi. Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu saṅghena
pabbājanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pabbājanīyassa
kammassa paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa
bhikkhuno pabbājanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa
bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so
bhāseyya.

Paṭippassaddhaṃ saṅghena itthannāmassa bhikkhuno pabbājanīyakammaṃ khamati
saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Pabbājanīyakammaṃ niṭṭhitaṃ tatiyaṃ.

4. Paṭisāraṇīyakammaṃ

1. Tena kho pana samayena āyasmā sudhammo macchikāsaṇḍe cittassa gahapatino āvāsiko
hoti navakammiko dhuvabhattiko. Yadā citto gahapati saṅghaṃ vā gaṇaṃ vā puggalaṃ vā
nimantetukāmo hoti, tadā na āyasmantaṃ sudhammaṃ anapaloketvā saṅghaṃ vā gaṇaṃ vā
puggalaṃ vā nimanteti.

2. Tena kho pana samayena sambahulā therā bhikkhū - āyasmā ca sāriputto āyasmā ca
mahāmoggallāno āyasmā ca mahākaccāno āyasmā ca [PTS Page 016] [\q 16/]
mahākoṭṭhito āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho
āyasmā ca revato āyasmā ca upāli āyasmā ca ānando āyasmā ca rāhulo kāsīsu cārikaṃ
caramānā yena macchikāsaṇḍo tadavasariṃsu.

[BJT Page 066] [\x 66/]

3. Assosi kho citto gahapati 'therā kira bhikkhū macchikāsaṇḍaṃ anuppattā'ti. Atha kho citto
gahapati yena therā bhikkhū tenupasaṅkami. Upasaṅkamitvā there bhikkhū abhivādetvā
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cittaṃ gahapatiṃ āyasmā sāriputto dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho citto gahapati āyasmatā
sāriputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito there
bhikkhū etadavoca: adhivāsentu me bhante therā svātanāya āgantukabhattanti. Adhivāsesuṃ
kho therā bhikkhū tuṇhībhāvena.

4. Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there
bhikkhū abhivādetvā padakkhiṇaṃ katvā yenāyasmā sudhamme tenupasaṅkami.
Upasaṅkamitvā āyasmantaṃ sudhammaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito
kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca: adhivāsetu me bhante ayyo
sudhammo svātanāya bhattaṃ saddhiṃ therehīti.

5. Atha kho āyasmā sudhammo ''pubbe khvāyaṃ citto gahapati yadā saṅghaṃ vā gaṇaṃ vā
puggalaṃ vā nimantetukāmo na maṃ anapaloketvā saṅghaṃ vā gaṇaṃ vā puggalaṃ vā
nimanteti. So'dāni maṃ anapaloketvā there bhikkhū nimantesi. Duṭṭho'dānāyaṃ citto
gahapati anapekho virattarūpo mayī''ti cittaṃ gahapatiṃ etadavoca: 'alaṃ gahapati, na
adhivāsemī'ti. Dutiyampi kho citto gahapati āyasmantaṃ sudhammaṃ etadavoca: adhivāsetu
me bhante ayyo sudhammo svātanāya bhattaṃ saddhiṃ therehīti. Tatiyampi kho citto
gahapati āyasmantaṃ sudhammaṃ etadavoca: adhivāsetu me bhante ayyo sudhammo
svātanāya bhattaṃ saddhiṃ therehīti. 'Alaṃ gahapati, na adhivāsemī'ti. Atha kho citto
gahapati 'kiṃ me karissati ayyo sudhammo adhivāsento vā anadhivāsento vā'ti āyasmantaṃ
sudhammaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
6. Atha kho citto gahapati tassā rattiyā accayena therānaṃ bhikkhūnaṃ paṇitaṃ khādanīyaṃ
bhojanīyaṃ paṭiyādāpesi. Atha kho āyasmā sudhammo 'yannūnāhaṃ cittassa gahapatino
therānaṃ bhikkhūnaṃ paṭiyattaṃ [PTS Page 017] [\q 17/] passeyyanti'
pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṃ
tenupasaṅkami. Upasaṅkamitvā paññātena āsane nisīdi.

[BJT Page 068] [\x 68/]

7. Atha kho citto pahapati yenāyasmā sudhammo tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ sudhammaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ
gahapatiṃ āyasmā sudhammo etadavoca: pahūtaṃ kho te idaṃ gahapati khādanīyaṃ
bhojanīyaṃ paṭiyattaṃ. Ekā'va kho idha natthi yadidaṃ tilasaṅguḷikā'ti. ''Bahumhi vata me
bhante ratane buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṃ yadidaṃ
tilasaṅguḷikāti''.

8. Bhūtapubbaṃ bhante dakkhiṇāpathakā vāṇijā puratthimaṃ janapadaṃ agamaṃsu
vaṇijjāya. Te tato kukkuṭiṃ ānesuṃ. Atha kho sā bhante kukkuṭī kākena saddhiṃ saṃvāsaṃ
kappesi. Sā potakaṃ janesi. Yadā kho so bhante kukkuṭapotako kākavassaṃ vassitukāmo
hoti, 'kākakukkuṭā'ti vassati. Yadā kukkuṭavassaṃ vassitukāmo hoti, 'kukkuṭakākā'ti vassati.
Evameva kho bhante bahumhi ratane buddhavacane vijjamāne ayyena sudhammena yadeva
kiñci bhāsitaṃ yadidaṃ 'tilasaṅguḷikā'ti.

9. ''Akkosasi maṃ tvaṃ gahapati. Paribhāsasi maṃ tvaṃ gahapati. Eso te gahapati āvāso,
pakkamissāmī''ti. ''Nāhaṃ bhante ayyaṃ sudhammaṃ akkosāmi. Na paribhāsāmi. Vasatu
bhante ayyo sudhammo macchikāsaṇḍe. Ramaṇīyaṃ ambāṭakavanaṃ. Ahaṃ ayyassa
sudhammassa ussukkaṃ karissāmi
cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti. '' Dutiyampi kho āyasmā
sudhammo cittaṃ gahapatiṃ etadavoca: akkosasi maṃ tvaṃ gahapati. Paribhāsasi maṃ tvaṃ
gahapati. Eso te gahapati āvāso, pakkamissāmī"ti. Tatiyampi kho āyasmā sudhammo cittaṃ
gahapatiṃ etadavoca: ''akkosasi maṃ tvaṃ gahapati. Paribhāsasi maṃ
Tvaṃ gahapati. Eso te gahapati āvāso. Pakkāmissāmī''ti. ''Kahaṃ bhante ayyo sudhammo
gamissatī''ti. ''Sāvatthiṃ kho ahaṃ gahapati gamissāmi bhagavantaṃ dassanāyā''ti. ''Tena hi
bhante yañca attanā bhaṇitaṃ, yaṃ ca mayā bhaṇitaṃ, taṃ sabbaṃ bhagavato ārocehi.
Anacchariyaṃ kho panetaṃ bhante yaṃ ayyo sudhammo punadeva macchikāsaṇḍaṃ
paccāgaccheyyā''ti.

10. Atha kho āyasmā sudhammo senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi
tena pakkāmi. Anupubbena yena sāvatthi, jetavanaṃ anāthapiṇḍikassa ārāmo, yena
bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā sudhammo yañca attanā [PTS Page 018] [\q 18/]
bhaṇitaṃ, yañca cittena gahapatinā bhaṇitaṃ, taṃ sabbaṃ bhagavato ārocesi.

[BJT Page 070] [\x 70/]

11. Vigarahi buddho bhagavā: ananucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa cittaṃ gahapatiṃ
saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsessasi, hīnena
vambhessesi. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā
bhīyyobhāvāya, athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti. Atha kho bhagavā sudhammaṃ bhikkhuṃ anekapariyāyena
vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa
avaṇṇaṃ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā
anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa
pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ
tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

12. Tena hi bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇiyakammaṃ karotu 'citto
te gahapati khamāpetabbo'ti. Evañca pana bhikkhave kātabbaṃ:

Paṭhamaṃ sudhammo bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā.
Āpattiṃ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ
dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi, hīnena vambhesi. Yadi saṅghassa
pattakallaṃ saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ kareyya 'citto te
gahapati khamāpetabbā'ti. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ
dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi, hīnena vambhesi. Saṅgho
sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti 'citto te gahapati khamāpetabbo'ti.
Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṃ 'citto
te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 072] [\x 72/]

Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho:
Ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ
Kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi, hīnena vambhesi. Saṅgho sudhammassa
bhikkhuno paṭisāraṇīyakammaṃ karoti 'citto te gahapati khamāpetabbo'ti. Yassāyasmato
khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṃ 'citto te gahapati
khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu cittaṃ gahapatiṃ saddhaṃ pasannaṃ
dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi, hīnena vambhesi. Saṅgho
sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karoti 'citto te gahapati khamāpetabbo'ti.
Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṃ 'citto
te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kataṃ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ 'citto te gahapati
khamāpetabbo'ti. Khamati saṅghassa, tasmā tuṇhīta evametaṃ dhārayāmī''ti.


Adhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ paṭisāraṇīyakammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti,
apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi
samannāgataṃ paṭisāraṇīyakammaṃ adhammakammaṃ ca hoti avinayakammañca
duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā
kataṃ hoti, desitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammaṃ
ca hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā
Kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti, adhammena kataṃ hoti,
vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti, adhammena kataṃ hoti,
vaggena kataṃ hoti. Imehi kho
Bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena kataṃ hoti,
vaggena kataṃ hoti. Imehi kho
Bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

[BJT Page 074] [\x 74/]

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti, adhammena kataṃ hoti,
vaggena kataṃ hoti. Imehi
Kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca hoti
avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā kataṃ hoti, adhammena
kataṃ hoti. Vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ
paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti, adhammena kataṃ
hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ
paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti,
adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ
paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ
adhammakammañca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti,
adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ
paṭisāraṇīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammaṃ
ca hoti avinayakammaṃ ca duvūpasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena
kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammaṃ ca
hoti avinayakammaṃ ca duvūpasantaṃ ca.

Paṭisāraṇīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ paṭisāraṇīyakammaṃ
Dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti,
paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ
paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ
hoti, adesitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammañca
hoti vinayakammaṃ ca suvupasantaṃ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ
āropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

[BJT Page 076] [\x 76/]

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: sammukhā kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: paṭipucchā kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ adhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti. Imehi
Kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: desanāgāminiyā āpattiyā kataṃ hoti, dhammena
kataṃ hoti. Samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ
paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca: adesitāya āpattiyā kataṃ hoti, dhammena kataṃ
hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ
paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ
ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ
ca hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ paṭisāraṇīyakammaṃ dhammakammaṃ
ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti, dhammena kataṃ
hoti, samaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ
paṭisāraṇīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

Paṭisāraṇīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānacatukkaṃ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
Ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya: gihīnaṃ alābhāya parisakkati, gihīnaṃ
anatthāya parisakkati, gihīnaṃ avāsāya parisakkati, gihīnaṃ akkosati paribhāsati, gihī [PTS
Page 019] [\q 19/] gihīhi bhedeti.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya.

[BJT Page 078] [\x 78/]

2. Aparehipi bhikkhave pañcaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya:
Gihīnaṃ buddhassa avaṇṇaṃ bhāsati, gihīnaṃ dhammassa avaṇṇaṃ bhāsati, gihīnaṃ
saṅghassa avaṇṇaṃ bhāsati, gihī hīnena khuṃseti, gihī hīnena vambheti, gihīnaṃ
dhammikaṃ paṭissavaṃ na saccāpeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa
bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya.

3. Pañcannaṃ bhikkhave bhikkhūnaṃ ākaṅkamānaṃ saṅgho paṭisāraṇīyakammaṃ kareyya:
eko gihīnaṃ alābhāya parisakkati, eko gihīnaṃ anatthāya parisakkati, eko gihīnaṃ avāsāya
parisakkati, eko gihīnaṃ akkosati paribhāsati, eko gihī gihīhi bhedeti. Imesaṃ kho
bhikkhave pañcannaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya.

4. Aparesampi bhikkhave pañcannaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho
paṭisāraṇīyakammaṃ kareyya: eko gihīnaṃ buddhassa avaṇṇaṃ bhāsati, eko gihīnaṃ
dhammassa avaṇṇaṃ bhāsati,
Eko gihīnaṃ saṅghassa avaṇṇaṃ bhāsati. Eko gihī hīnena khuṃseti, gihī hīnena vambheti,
eko gihīnaṃ dhammikaṃ paṭissavaṃ na saccāpeti.
Imesaṃ kho bhikkhave pañcannaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya.

Ākaṅkhamāna catukkaṃ niṭṭhitaṃ.

Paṭisāraṇīyakamme aṭṭhārasavattaṃ

1. Paṭisāraṇīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ
sammāvattanā: na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo.
Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya
āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā,
tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa
bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na
anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi
sampayojetabbanti.

Paṭisāraṇīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.

[BJT Page 080] [\x 80/]

Napaṭippassambhetabbaaṭṭhārasakaṃ

1. Atha kho saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ akāsi, ''citto te gahapati
khamāpetabbo''ti. So saṅghena paṭisāraṇīyakammakato macchikāsaṇḍaṃ gantvā
maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetuṃ. So punadeva sāvatthiṃ paccāgañji.
Bhikkhū evamāhaṃsu. ''Khamāpito tayā āvuso sudhamma citto gahapatī''ti. Idāhaṃ āvuso
macchikāsaṇḍaṃ gantvā maṅkubhuto nāsakkhiṃ cittaṃ gahapatiṃ khamāpetunti. Bhagavato
etamatthaṃ ārocesuṃ.

2. Tena hi bhikkhave saṅgho sudhammassa bhikkhūno anudūnaṃ detu cittaṃ gahapatiṃ
khamāpetuṃ. Evaṃ ca pana bhikkhave dātabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā
vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ
sudhammassa bhikkhuno anudūtaṃ dadeyya cittaṃ gahapatiṃ khamāpetuṃ. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ sudhammassa [PTS Page 020] [\q
20/] bhikkhuno anudūtaṃ deti cittaṃ gahapatiṃ khamāpetuṃ. Yassāyasmato khamati
itthannāmassa bhikkhuno sudhammassa bhikkhuno anudūtassa dānaṃ cittaṃ gahapatiṃ
khamāpetuṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmo bhikkhu sudhammassa bhikkhuno anudūto cittaṃ gahapatiṃ
khamāpetuṃ. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

3. Tena bhikkhave sudhammena bhikkhunā anudūtena bhikkhunā saddhiṃ macchikāsaṇḍaṃ
gantvā citto gahapati khamāpetabbo. ''Khama gahapati, pasādemi taṃ''ti. Evaṃ ce vuccamāno
khamati, iccetaṃ kusalaṃ. No ce khamati, anudūtena bhikkhunā vattabbo: ''khama gahapati
imassa bhikkhuno, pasādeti tanti'' evaṃ ce vuccamāno khamati, iccetaṃ kusalaṃ no ce
khamati anudūtena bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno. Ahaṃ taṃ
pasādemī''ti. Evaṃ ce vuccamāno khamati iccetaṃ kusalaṃ. No ce khamati anudūtena
bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno saṅghassa vacanenā''ti. Evaṃ ce
vuccamāno khamati iccetaṃ kusalaṃ.

[BJT Page 082] [\x 82/]

No ce khamati, anudūtena bhikkhunā sudhammaṃ bhikkhuṃ cittassa gahapatino
dassanūpacāraṃ avijahāpetvā savaṇūpacāraṃ avijahāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā
ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā sā āpatti desāpetabbā'ti.

4. Atha kho āyasmā sudhammo anudūtena bhikkhūnā saddhiṃ macchikāsaṇḍaṃ gantvā
cittaṃ gahapatiṃ khamāpesi.
So sammā vattati, lomaṃ pāteti, netthāraṃ vattati, bhikkhū
Upasaṅkamitvā evaṃ vadeti: 'ahaṃ āvuso saṅghena paṭisāraṇīyakammakatā sammā vattāmi,
lomaṃ pātemi, netthāraṃ vattāmi. Kathannukho mayā paṭipajjitabba'nti. Bhagavato
etamatthaṃ ārocesuṃ. Tena bhikkhave saṅgho sudhammassa bhikkhuno
paṭisāraṇīyakammaṃ paṭippassambhetu.

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na
paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhapeti,
bhikkhunovādakasammutiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave
pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na
paṭippassambhetabbaṃ: yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ
āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno
Paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ na
paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti,
savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi
sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno
paṭisāraṇīyakammaṃ na paṭippassambhetabbaṃ.

Paṭisāraṇīyakamme na paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

[BJT Page 084] [\x 84/]
Paṭippassambhetabba aṭṭhārasakaṃ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ
paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhapeti, na
bhikkhunovādakasammutiṃ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ
paṭippassambhetabbaṃ: yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ
na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na
garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno
paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ
paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ ṭhapeti, ka pavāraṇaṃ
ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ karoti, na codeti, na
sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa
bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.

Paṭisāraṇīyakamme
Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.

(Paṭippassambhanaṃ)

1. [PTS Page 021] [\q 21/] evañca pana bhikkhave paṭippassambhetabbaṃ: tena1
bhikkhave sudhammena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante saṅghena paṭisāraṇīyakammakato sammā vattāmi, lomaṃ pātemi,
netthāraṃ vattāmi, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācāmīti. Dutiyampi
yācitabbo, tatiyampi yācitabbo.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato
sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ
paṭippassambheyya. Esā ñatti.

1. Tenahi - sīmu.

[BJT Page 086] [\x 86/]

Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato
sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ
yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti.
Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa
paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato
sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ
yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti.
Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa
paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho: ayaṃ sudhammo bhikkhu
saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati,
paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho sudhammassa bhikkhuno
paṭisāraṇīyakammaṃ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno
paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.
Paṭippassaddhaṃ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ. Khamati
saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Paṭisāraṇīyakammaṃ catutthaṃ niṭṭhitaṃ.

[BJT Page 086] [\x 86/]

5. Āpattiyā adassane ukkhepanīyakammaṃ

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana
samayena āyasmā chanto āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Ye te bhikkhu
appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṃ
hi nāma āyasmā channo āpattiṃ āpajjitvā na icchissati āpattiṃ passitunti. Atha kho te
bhikkhū bhagavato etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
bhikkhū paṭipucchi ''saccaṃ kira bhikkhave channo bhikkhu āpattiṃ āpajjitvā na icchati
āpattiṃ passitu''nti. Saccaṃ bhagavā.

3. Vigarahi buddho bhagavā: ''kathaṃ hi nāma so bhikkhave moghapuriso āpattiṃ āpajjitvā
na icchissati āpattiṃ passituṃ,
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, athakhvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha
kho bhagavā sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubharatāya
dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā
anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya
supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa
viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ
kathaṃ katvā bhikkhū āmantesi:

[BJT Page 088] [\x 88/]

4. Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ
karotu asambhogaṃ saṅghena. Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ channo bhikkhu
codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṃ āropetvā vyattena
bhikkhunā paṭibalena saṅgho ñāpetabbo:

5. ''Suṇātu me bhante saṅgho: ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ
passituṃ. Yadi saṅghassa pattakallaṃ saṅgho channassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ kareyya asambhogaṃ saṅghena. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ
passituṃ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karoti
asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa
kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ
passituṃ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karoti
asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa
kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati [PTS Page 022]
[\q 22/] so bhāseyya.
Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ
passituṃ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karoti
asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa
kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Kataṃ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ asambhogaṃ
saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

6. Āvāsaparamparañca bhikkhave saṃsatha 'channo bhikkhu āpattiyā adassane
ukkhepanīyakammakato asambhogaṃ saṅghenā'ti.

[BJT Page 090] [\x 90/]

Adhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca
Duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca:
acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
asammukhā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
apaṭipucchā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi pi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti,
adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
anāpattiyā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
adesanāgāminiyā āpattiyā
Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 092] [\x 92/]

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti,
adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti,
adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca: āpattiṃ anāropetvā kataṃ
hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca.

Adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave
tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ dhammakammaṃ ca hoti
vinayakammaṃ ca suvupasantaṃ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammañca hoti vinayakammaṃ ca suvupasantaṃ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā
kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

[BJT Page 094] [\x 94/]

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ adhammakammaṃ ca hoti
Vinayakammaṃ ca suvupasantaṃ ca.

6. Aparehi pi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
dhammakammaṃ ca hoti
Vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti, dhammena kataṃ hoti,
samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
desanāgāminiyā āpattiyā
Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
dhammakammaṃ ca hoti
Vinayakammaṃ ca suvupasantaṃ ca: codetvā kataṃ hoti, dhammena kataṃ hoti, samaggena
kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā kataṃ hoti, dhammena
kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ āropetvā kataṃ hoti,
dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

Dhammakammadvādasakaṃ niṭṭhitaṃ.

[BJT Page 096] [\x 96/]

Ākaṅkhamānachakkaṃ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā
adassane ukkhepanīyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako
bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno,
gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi
samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ
kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā
adassane ukkhepanīyakammaṃ kareyya: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno
hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.
3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā
adassane ukkhepanīyakammaṃ kareyya: buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ
bhāsati, saṅghassa avaṇṇaṃ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.

4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane
ukkhepanīyakammaṃ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako
bhassakārako saṅghe adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko
gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi.
Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhunaṃ ākaṅkhamāno saṅgho āpattiyā adassane
ukkhepanīyakammaṃ kareyya.

5. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane
ukkhepanīyakammaṃ kareyya: eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno
hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ
ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.

[BJT Page 098] [\x 98/]

6. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā adassane
ukkhepanīyakammaṃ kareyya: eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ
bhāsati, eko saṅghassa avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ
ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṃ kareyya.

Āpattiyā adassane ukkhepanīyakamme
Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

Āpattiyā adassane ukkhepanīyakamme
Tecattārīsavattaṃ

1. Āpattiyā adassane ukkhepanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṃ.
Tatrāyaṃ sammāvattanā: na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero
upaṭṭhāpetabbo. Na bhikkhunovādakasammati sāditabbā. Sammatenapi bhikkhuniyo na
ovaditabbā. Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti sā
āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ.
Kammikā na garahitabbā. Na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ
añjalīkammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ -
pādakaṭhalikā pattacīvarapaṭiggahanaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ. Na pakatatto
bhikkhu sīlavipattiyā anuddhaṃsetabbo. Na ācāravipattiyā anuddhaṃsetabbo. Na
diṭṭhivipattiyā anuddhaṃsetabbo. Na ājīvavipattiyā anuddhaṃsetabbo. Na bhikkhu
bhikkhūhi bhedetabbo. Na gihīdhajo dhārebbo. Na titthiyadhajo dhāretabbo. Na titthiyā
sevitabbā. Bhikkhū sevitabbā. Bhikkhusikkhāya sikkhitabbaṃ. Na pakatattena bhikkhunā
saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne
āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Na
pakatatto bhikkhu āsādetabbo anto vā bahi vā. Na pakatattassa bhikkhuno uposatho
ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na [PTS Page 023] [\q
23/] anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na
bhikkhūhi sampayojetabbanti.

Āpattiyā adassane ukkhepanīyakamme
Tecattārīsavattaṃ niṭṭhitaṃ.

[BJT Page 100] [\x 100/]

(Channassa bhikkhuno sammāvattanaṃ)

1. Atha kho saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ akāsi
asambhogaṃ saṅghena. So saṅghena āpattiyā adassane ukkhepanīyakammakato tamhā āvāsā
aññaṃ āvāsaṃ agamāsi. Tattha bhikkhū neva abhivādesuṃ. Na paccuṭṭhesuṃ. Na
añjalīkammaṃ na sāmīcikammaṃ akaṃsu. Na sakkariṃsu. Na garukariṃsu. Na mānesuṃ. Na
pūjesuṃ.

So bhikkhūhi asakkarīyamāno agarukarīyamāno amānīyamāno apūjīyamāno
asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi.

Tatthapi bhikkhū neva abhivādesuṃ. Na paccuṭṭhesuṃ. Na añjalīkammaṃ na
sāmīcikammaṃ akaṃsu. Na sakkariṃsu. Na garukariṃsu. Na mānesuṃ. Na pūjesuṃ.

So bhikkhūhi asakkarīyamāno agarukarīyamāno, amānīyamāno apūjiyamāno
asakkārapakato tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi.

Tatthapi bhikkhū neva abhivādesuṃ. Na paccuṭṭhesuṃ. Na añjalīkammaṃ na
sāmīcikammaṃ akaṃsu. Na sakkariṃsu. Na garukariṃsu. Na mānesuṃ na pūjesuṃ.

So bhikkhūhi asakkarīyamāno agarukarīyamāno amānīyamāno apūjīyamāno
asakkārapakato punadeva kosambiṃ paccāgañchi.

2. So sammā vattati. Lomaṃ pāteti, netthāraṃ vattati. Bhikkhū upasaṅkamitvā evaṃ vadeti:
''ahaṃ āvuso saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattāmi. Lomaṃ
pātemi. Netthāraṃ vattāmi. Kathaṃ nu kho mayā paṭipajjitabba?''Nti.

Bhagavato etamatthaṃ ārocesuṃ. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā
adassane ukkhepaniyakammaṃ paṭippassambhetu''.

Na paṭippassambhetabba tecattārīsakaṃ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ
upaṭṭhapeti, bhikkhunovādakasammatiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi
kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ:
Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ
āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

[BJT Page 102] [\x 102/]

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno abhivādanaṃ,
paccuṭṭhānaṃ, añjalīkammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati. Imehi kho bhikkhave
pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na
paṭippassambhetabbaṃ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa [PTS Page 024] [\q 24/]
bhikkhuno seyyābhihāraṃ, pādodakaṃ, pādapīṭhaṃ - pādakaṭhalikaṃ,
pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattaṃ bhikkhuṃ sīlavipattiyā
anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā
anuddhaṃseti, bhikkhuṃ bhikkhūhi bhedeti.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: gihīdhajaṃ dhāreti, titthiyadhajaṃ dhāreti,
titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattena bhikkhunā saddhiṃ
ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati,
pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti, pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ
ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti,
sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa
bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.
Āpattiyā adassane ukkhepanīyakamme
Na paṭippassambhetabba tecattārīsakaṃ niṭṭhitaṃ.

[BJT Page 104] [\x 104/]
Paṭippassambhetabba tecattārīsakaṃ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na
Sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammatiṃ sādiyati, sammatopi bhikkhuniyo
na ovadati,
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ:
Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na
āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na
garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.
3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: pakatattassa bhikkhuno abhivādanaṃ,
paccuṭṭhānaṃ, añjalīkammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: pakatattassa bhikkhuno seyyābhihāraṃ,
pādodakaṃ, pādapīṭhaṃ - pādakaṭhalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne
piṭṭhiparikammaṃ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattaṃ bhikkhuṃ sīlavipattiyā
anuddhaṃseti, na ācāravipattiyā anuddhaṃseti, na diṭṭhivipattiyā anuddhaṃseti, na
ājīvavipattiyā anuddhaṃseti, na bhikkhuṃ bhikkhūhi bhedeti. Imehi kho bhikkhave
pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ
paṭippassambhetabbaṃ.

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na gihīdhajaṃ dhāreti, na titthiyadhajaṃ
dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

[BJT Page 106] [\x 106/]

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattena bhikkhunā saddhiṃ
ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā
vasati, pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti, na pakatattaṃ bhikkhuṃ āsādeti anto
vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ
ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti,
Na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā
adassane ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

Āpattiyā adassane ukkhepanīyakamme
Paṭippassambhetabba tecattārīsakaṃ niṭṭhitaṃ.

(Paṭippassambhanaṃ)

1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave channena bhikkhunā
saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:

''Ahaṃ bhante saṅghena āpattiyā adassane ukkhepanīyakammakatā
Sammā vattāmi. Lomaṃ pātemi. Netthāraṃ vattāmi.
Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī''ti. Dutiyampi
yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

2. ''Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena āpattiyā adassane
ukkhepanīyakammakatā sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane
ukkhepanīyassa kammassa
Paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno āpattiyā
adassane ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati.
Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa
bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato
khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa kammassa
paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

[BJT Page 108] [\x 108/]

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati.
Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho channassa
bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato
khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa kammassa
paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati.
Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācanti. Saṅgho channassa
bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato
khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa
Kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.
Paṭippassaddhaṃ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ.
Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Āpattiyā adassane ukkhepanīyakammaṃ niṭṭhitaṃ pañcamaṃ.

6. Āpattiyā appaṭikamme ukkhepanīyakammaṃ

1. [PTS Page 025] [\q 25/] tena samayena buddho bhagavā kosambiyaṃ viharati
ghositārāme. Tena kho pana samayena āyasmā channo āpattiṃ āpajjitvā na icchati āpattiṃ
paṭikātuṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti
khīyanti vipācenti: ''kathaṃ hi nāma āyasmā channo āpattiṃ āpajjitvā na icchissati āpattiṃ
paṭikātu''nti.

2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi. ''Saccaṃ kira
bhikkhave channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātu''nti. ''Saccaṃ
bhagavā''.

3. Vigarahi buddho bhagavā: kathaṃ hi nāma so bhikkhave moghapuriso āpattiṃ āpajjitvā na
icchissati āpattiṃ pāṭikātuṃ.
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya,
Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ
aññathattāyāti. Atha kho bhagavā channaṃ bhikkhuṃ anekapariyāyena vigarahitvā
dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ
bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvā bhikkhū āmantesi.

4. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ karotu asambhogaṃ saṅghena. Evañca pana bhikkhave kātabbaṃ:
paṭhamaṃ channo bhikkhū codetabbā. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṃ
āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 110] [\x 110/]

''Suṇātu me bhante saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ
paṭikātuṃ. Yadi saṅghassa pattakallaṃ saṅgho channassa āpattiyā appaṭikamme
ukkhepanīyakammaṃ kareyya asambhogaṃ saṅghena. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ
paṭikātuṃ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ karoti
asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Dutiyammapi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ
paṭikātuṃ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ karoti
asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho. Ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ
paṭikātuṃ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ karoti
asambhogaṃ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Kathaṃ saṅghena channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ
asambhogaṃ saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī'ti.

Āvāsaparamparañca bhikkhave saṃsatha: ''channo bhikkhu āpattiyā appaṭikamme
ukkhepanīyakammakato asambhogaṃ saṅghenā''ti.

[BJT Page 110] [\x 110/]

Adhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā appaṭikamme
Ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti. Imehi kho bhikkhave
tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 112] [\x 112/]

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā
Appaṭikamme ukkhepanīyakammaṃ adhammakammaṃ ca hoti
Avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ
anāropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
asammukhā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
apaṭipucchā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti,
adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
anāpattiyā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
adesanāgāminiyā āpattiyā
Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
acodetvā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammaṃ ca duvupasantañca:
asāretvā kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca.
12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvūpasantaṃ ca:
āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca.

Āpattiyā appaṭikamme ukkhepanīyakamme
Adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā appaṭikamme
Ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave
tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ dhammakammaṃ ca
hoti vinayakammaṃ ca suvupasantaṃ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā
kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammañca hoti vinayakammaṃ ca suvupasantaṃ ca.

[BJT Page 114] [\x 114/]

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā
kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
sammukhā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
paṭipucchā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
adhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: paṭiññāya kataṃ hoti,
dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā
kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
desanāgāminiyā āpattiyā
Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā
kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā
kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ
āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

Āpattiyā appaṭikamme ukkhepanīyakamme
Dhammakammadvādasakaṃ niṭṭhitaṃ.

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā
appaṭikamme ukkhepanīyakammaṃ kareyya: bhaṇḍanakārako hoti kalahakārako
vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo
anapadāno, gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave
tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme
ukkhepanīyakammaṃ kareyya.
[BJT Page 116] [\x 116/]

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya:
adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi
kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā
appaṭikamme ukkhepanīyakammaṃ kareyya.
3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā
appaṭikamme ukkhepanīyakammaṃ kareyya: buddhassa avaṇṇaṃ bhāsati, dhammassa
avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā
appaṭikamme ukkhepanīyakammaṃ kareyya.
4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme
ukkhepanīyakammaṃ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako
bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko
gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi.
Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme
ukkhepanīyakammaṃ kareyya.

5. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme
ukkhepanīyakammaṃ kareyya: eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno
hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ
ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya.

6. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho āpattiyā appaṭikamme
ukkhepanīyakammaṃ kareyya: eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ
bhāsati, eko saṅghassa avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ
ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṃ kareyya.

Āpattiyā appaṭikamme ukkhepanīyakamme
Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

[BJT Page 118] [\x 118/]

Tecattārīsavattaṃ

1. Āpattiyā appaṭikamme ukkhepanīyakammakatena bhikkhave bhikkhunā sammā
vattitabbaṃ. Tatrāyaṃ sammāvattanā: na upasampādetabbaṃ. Na nissayo dātabbo. Na
sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi
bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena āpattiyā appaṭikamme
ukkhepanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā
Tādisikā, tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na.
Pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ. Na pakatatto bhikkhu
sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo.Na diṭṭhivipattiyā
anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo. Na bhikkhu bhikkhūhi bhedetabbo.
Na gihīdhajo dhāretabbo, na titthiyadhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū
sevitabbā, bhikkhusikkhāya sikkhitabbaṃ, na pakatattena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu
āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā
ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na
codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Āpattiyā appaṭikamme ukkhepanīyakamme
Tecattārīsavattaṃ niṭṭhitaṃ.

( Paṭippassambhanaṃ )

1. Atha kho saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ
akāsi asambhogaṃ saṅghena. So saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato
tamhā āvāsā aññaṃ āvāsaṃ agamāsi.

[BJT Page 120] [\x 120/]

2. Tattha bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ
akaṃsu, na sakkariṃsu, na garukariṃsu, na mānesuṃ, na pūjesuṃ. So bhikkhūhi
asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi
āvāsā aññaṃ āvāsaṃ agamāsi.

3. Tatthapi bhikkhū neva abhivādesuṃ, na paccuṭṭhesuṃ, na añjalikammaṃ na
sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garukariṃsu, na mānesuṃ, na pūjesuṃ. So
bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato
tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū neva abhivādesuṃ, na
paccuṭṭhesuṃ, na añjalikammaṃ na sāmīcikammaṃ akaṃsu, na sakkariṃsu, na garukariṃsu,
na mānesuṃ, na pūjesuṃ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno
apūjiyamāno asakkārapakato punadeva kosambiṃ paccāgañchi.
4. So sammā vattati, lomaṃ pāteti, netthāraṃ vattati. Bhikkhū upasaṅkamitvā evaṃ vadeti:
ahaṃ āvuso saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattāmi,
lomaṃ pātemi, netthāraṃ vattāmi, kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato
etamatthaṃ ārocesuṃ. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā
appaṭikamme ukkhepanīyakammaṃ paṭippassambhetu. ''



Na paṭippassambhetabba tecattārīsakaṃ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ
upaṭṭhapeti, bhikkhunovādakasammutiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi
kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
Ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

[BJT Page 122] [\x 122/]

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ:
Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ
āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ garahati. Kammike garahati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno abhivādanaṃ,
paccuṭṭhānaṃ, añjalīkammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno seyyābhihāraṃ,
pādodakaṃ, pādapīṭhaṃ - pādakaṭhalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne
piṭṭhiparikammaṃ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattaṃ bhikkhuṃ sīlavipattiyā
anuddhaṃseti, ācāravipattiyā anuddhaṃseti, diṭṭhivipattiyā anuddhaṃseti, ājīvavipattiyā
anuddhaṃseti, bhikkhuṃ bhikkhūhi bhedeti.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: gihīdhajaṃ dhāreti, titthiyadhajaṃ dhāreti,
titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattena bhikkhunā saddhiṃ
ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati,
pakatattaṃ bhikkhuṃ disvā āsanā na uṭṭhāti, pakatattaṃ bhikkhuṃ āsādeti anto vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

[BJT Page 124] [\x 124/]

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ
ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti,
sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa
bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

Āpattiyā appaṭikamme ukkhepanīyakamme
Na paṭippassambhetabba tecattārīsakaṃ niṭṭhitaṃ.

Paṭippassambhetabba tecattārīsakaṃ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na
Sāmaṇeraṃ upaṭṭhapeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo
na ovadati,
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ:
Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ
na āpajjati,
Aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ. Kammaṃ na garahati. Kammike na garahati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: pakatattassa bhikkhuno abhivādanaṃ,
paccuṭṭhānaṃ, añjalīkammaṃ, sāmīcikammaṃ, āsanābhihāraṃ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: pakatattassa bhikkhuno seyyābhihāraṃ,
pādodakaṃ, pādapīṭhaṃ - pādakaṭhalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne
piṭṭhiparikammaṃ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattaṃ bhikkhuṃ sīlavipattiyā
anuddhaṃseti, na ācāravipattiyā anuddhaṃseti, na diṭṭhivipattiyā anuddhaṃseti, na
ājīvavipattiyā anuddhaṃseti, na bhikkhuṃ bhikkhūhi bhedeti. Imehi kho bhikkhave
pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ
paṭippassambhetabbaṃ.

[BJT Page 126] [\x 126/]

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na gihīdhajaṃ dhāreti, na titthiyadhajaṃ
dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattena bhikkhunā saddhiṃ
ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā
vasati, pakatattaṃ bhikkhuṃ disvā āsanā na vuṭṭhāti, na pakatattaṃ bhikkhuṃ āsādeti anto
vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ
ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti,
Na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā
appaṭikamme ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

Āpattiyā appaṭikamme ukkhepanīyakamme
Paṭippassambhetabba tecattārīsakaṃ niṭṭhitaṃ.

(Paṭippassambhanaṃ)

1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave channena bhikkhunā
saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:
Ahaṃ bhante saṅghena āpattiyā adassane ukkhepanīyakammakato
Sammā vattāmi. Lomaṃ pātemi. Netthāraṃ vattāmi. Āpattiyā appaṭikamme ukkhepanīyassa
kammassa paṭippassaddhiṃ yācāmāti. Dutiyampi yācitabbo, tatiyampi yācitabbo.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena āpattiyā appaṭikamme
ukkhepanīyakammakatā sammā vattati, lomaṃ pāteti, netthāraṃ vattati, āpattiyā
appaṭikamme ukkhepanīyassa kammassa
Paṭippassaddhiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno āpattiyā
appaṭikamme ukkhepanīyakammaṃ paṭippambheyya. Esā ñatti.

[BJT Page 128] [\x 128/]

Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena
Āpattiyā appaṭikamme ukkhepanīkammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati,
āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho
channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambheti.
Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa
kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena
Āpattiyā appaṭikamme ukkhepanīkammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati,
āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho
channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambheti.
Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa
kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho, ayaṃ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati,
āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Saṅgho
channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambheti.
Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa
kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Paṭippassaddhaṃ saṅghena channassa bhikkhuno āpattiyā appaṭikamme
ukkhepanīyakammaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Āpattiyā appaṭikamme ukkhepanīyakammaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Pāpikāya diṭṭhiyā appaṭinissaggena ukkhepanīyakammaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati, jetavane anāthapiṇḍikassa ārāme.
Tena pana samayena ariṭṭhassa nāma bhikkhuno gaddhābādhipubbassa evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ hoti: 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā ye'me
antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā'ti.
2. Assosuṃ kho sambahulā bhikkhū ariṭṭhassa nāma kira bhikkhuno gaddhabādhipubbassa
evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi
yathā ye'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā'ti.

[BJT Page 130] [\x 130/]

3. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo, tenupasaṅkamiṃsu.
Upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocuṃ:

''Saccaṃ kira te āvuso ariṭṭha evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: 'tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevanā
nālaṃ antarāyāyā''ti.

''Evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye me antarāyikā
dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā''ti.

4. ''Mā āvuso ariṭṭha evaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato
abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Anekapariyāyena āvuso antarāyikā dhammā
antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāya.

''Appassādā kāmā vuttā bhagavatā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

Supiṇakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
[BJT Page 132] [\x 132/]
Rukkhaphalūpamā kāmā [PTS Page 026] [\q 26/] vuttā bhagavatā bahudukkhā
bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo''ti.

5. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tatheva taṃ
pāpakaṃ diṭṭhigataṃ thāmasā parāmassa abhinivissa voharati: ''evaṃ byā kho ahaṃ āvuso
bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te
paṭisevanā nālaṃ antarāyāyā''ti.

Yato ca kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā
diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavato etamatthaṃ ārocesuṃ.

6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi: saccaṃ kira te ariṭṭha evarūpaṃ
pāpakaṃ diṭṭhigataṃ uppannaṃ 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi: yathā yeme
antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā'ti.

''Evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye me antarāyikā
dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā''ti.

Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā
moghapurisa anekapariyāyena antarāyikā dhammā antarāyikā vuttā, alañca pana te
paṭisevato antarāyāya.

7. Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
[BJT Page 134] [\x 134/]

Aṭṭhikaṅkhalūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Maṃsapesūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṅgārakāsūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sūpiṇakūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Yācitakūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

Rukkhaphalūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Asisūnūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sattisūlūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

8. Atha ca pana tvaṃ moghapurisa attanā duggahitena amhe ca abbhācikkhasi, attānañca
khaṇasi, bahuñca apuññaṃ pasavasi. Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya
dukkhāya. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya,
athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ
aññathattāyāti. Atha kho bhagavā ariṭṭhaṃ bhikkhuṃ anekapariyāyena vigarahitvā
dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ
bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvā bhikkhū āmantesi:

Tena hi bhikkhave saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ karotu asambhogaṃ saṅghena.

Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ ariṭṭho bhikkhu gaddhabādhipubbo
codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṃ āropetvā vyattena
bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 136] [\x 136/]

9. ''Suṇātu me bhante saṅgho: ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ
pāpakaṃ diṭṭhigataṃ [PTS Page 027] [\q 27/] uppannaṃ, ''tathāhaṃ bhagavatā
dhammaṃ desitaṃ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato
nālaṃ antarāyāyā''ti. So taṃ diṭṭhaṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho
ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ kareyya, asambhogaṃ saṅghena. Esā ñatti.

Suṇātu me bhante saṅgho: ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ
diṭṭhigataṃ uppannaṃ, ''tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye' me
antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā''ti. So taṃ diṭṭhaṃ
nappaṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho ariṭṭhassa bhikkhuno
gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karoti
asambhogaṃ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ
saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.


Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho:
Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ,
''tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye' me antarāyikā dhammā vuttā
bhagavatā te paṭisevato nālaṃ antarāyāyā''ti. So taṃ diṭṭhaṃ nappaṭinissajjati. Yadi
saṅghassa pattakallaṃ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato
khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho:
Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ,
''tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi: yathā ye' me antarāyikā dhammā vuttā
bhagavatā te paṭisevato nālaṃ antarāyāyā''ti. So taṃ diṭṭhaṃ nappaṭinissajjati. Yadi
saṅghassa pattakallaṃ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena. Yassāyasmato
khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyassa kammassa karaṇaṃ asambhogaṃ saṅghena, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Kataṃ saṅghena ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ asambhogaṃ saṅghena. Khamati saṅghassa. Tasmā
tuṇhī. Evametaṃ dhārayāmī''ti.

10. Āvāsaparañca bhikkhave saṃsatha, ''ariṭṭho bhikkhu gaddhabādhipubbo saṅghena
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato asambhogaṃ saṅghenā''ti.

[BJT Page 138] [\x 138/]

Adhammakammadvādasakaṃ
1. Tīhi bhikkhave aṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca
Duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
anāpattiyā kataṃ hoti, adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinisagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantañca:
acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ anāropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti
Avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
asammukhā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
apaṭipucchā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
apaṭiññāya kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
anāpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
adesanāgāminiyā āpattiyā
Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
desitāya āpattiyā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca:
acodetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 140] [\x 140/]

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammaṃ ca duvupasantañca:
asāretvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca:
āpattiṃ anāropetvā kataṃ hoti, adhammena kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammaṃ ca hoti avinayakammaṃ ca duvupasantaṃ ca.

Adhammakammadvādasakaṃ niṭṭhitaṃ.

Dhammakammadvādasakaṃ

1. Tīhi bhikkhave aṅghehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
sammukhā kataṃ hoti, paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti. Imehi kho bhikkhave
tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ
dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā
kataṃ hoti, desanāgāminiyā āpattiyā kataṃ hoti, adesitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammañca hoti vinayakammaṃ ca suvupasantaṃ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā
kataṃ hoti, sāretvā kataṃ hoti, āpattiṃ āropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
sammukhā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
paṭipucchā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ adhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
paṭiññāya kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
tajjanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiyā
kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

[BJT Page 142] [\x 142/]

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
desanāgāminiyā āpattiyā
Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca:
adesitāya āpattiyā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: codetvā
kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: sāretvā
kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca: āpattiṃ
āropetvā kataṃ hoti, dhammena kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantaṃ ca.

Dhammakammadvādasakaṃ niṭṭhitaṃ.

Ākaṅkhamānachakkaṃ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ
Kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe
adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati
ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi
kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya:
Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.

[BJT Page 144] [\x 144/]

4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ kareyya:
Eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho
adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho
viharati ananulomikehi gihīsaṃsaggehi.
Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhunaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ kareyya.

5. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā
diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kareyya.

6. Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ kareyya:
Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa
avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ
kareyya.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

Tecattāḷīsavattaṃ

1. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena
Bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: na
Upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na
bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya
āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinismagge ukkhepanīyakammaṃ kataṃ hoti sā
āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ.
Kammikā na garahitabbā. Na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ
añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ
pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ. Na
pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo. Na
bhikkhu bhikkhūhi bhedetabbo. Na gihīdhajo dhāretabbo, na titthiyadhajo dhāretabbo, na
titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ, na pakatattena
bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na
ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā
vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno
uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na anuvādo
paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi
sampayojetabbanti.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Tecattāḷīsavattaṃ niṭṭhitaṃ.

[BJT Page 146] [\x 146/]

1. Atha kho saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ akāsi asambhogaṃ saṅghena. So saṅghena pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhami.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti
vipācenti: ''kathaṃ hi nāma ariṭṭho bhikkhu gaddhabādhipubbo saṅghena pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammakato vibbhamissatī''ti. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave ariṭṭho bhikkhu gaddhabādhipubbo saṅghena
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamī''ti. [PTS Page 028 [\q
28/] '']saccaṃ bhagavā''.

4. Vigarahi buddho bhagavā: anucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ
assamaṇaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave moghapuriso saṅghena
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamissati.
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ aññathattāyāti. Atha
kho bhagavā ariṭṭhaṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposatāya
mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya
appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa
vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā
bhikkhū āmantesi: ''tena hi bhikkhave saṅgho pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ paṭippassambhetu''.

5. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: upasampādeti, nissayaṃ deti, sāmaṇeraṃ
upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi
kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

[BJT Page 148] [\x 148/]

6. Aparehi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: yāya āpattiyā saṅghena
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati,
aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ garahati, kammike garahati. Imehi kho
bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ.

7. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ na paṭippassambhetabbaṃ: pakatattassa bhikkhuno uposathaṃ
ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ karoti, codeti,
sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa
bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ na
paṭippassambhetabbaṃ.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Na paṭippassambhetabba aṭṭhārasakaṃ niṭṭhitaṃ.

Paṭippassambhetabba aṭṭhārasakaṃ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na upasampādeti, na nissayaṃ deti, na
sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammato'pi bhikkhuniyo
na ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya
diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

2. Aparehi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ: yāya āpattiyā saṅghena
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kataṃ hoti taṃ āpattiṃ na
Āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ, kammaṃ na garahati, kammike na
garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ paṭippassambhetabbaṃ: na pakatattassa bhikkhuno uposathaṃ
ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti,
Na anuvādaṃ paṭṭhapeti, na okāsaṃ karoti, na codeti, na sāreti, na bhikkhūhi sampayojeti.
Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammaṃ paṭippassambhetabbaṃ.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme paṭippassambhetabba aṭṭhārasakaṃ
niṭṭhitaṃ.

[BJT Page 150] [\x 150/]

Paṭippassambhanaṃ

1. Evañca pana bhikkhave paṭippassambhetabbaṃ: tena bhikkhave pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammakatena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evamassa vacanīyo:

''Ahaṃ bhante saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā
vattāmi, lomaṃ pātemi, netthāraṃ vattāmi. Pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyassa kammassa paṭippassaddhiṃ yācāmī''ti. Dutiyampi yācitabbā. Tatiyampi
yācitabbā.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi
saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi
saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa.
Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi
saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa.
Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā
appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati.
Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Yadi
saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno
pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa.
Yassa nakkhamati, so bhāseyya.

Paṭippassaddhaṃ saṅghena itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge
ukkhepanīyakammaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ niṭṭhitaṃ sattamaṃ.
Kammakkhandhako niṭṭhito paṭhamo.

[BJT Page 152] [\x 152/]

Imamhi khandhake vatthu satta.

Tassuddānaṃ:

1. Paṇḍulohitakā bhikkhū sayaṃ bhaṇḍanakārakā
Tādise upasaṅkamma ussahiṃsu ca bhaṇḍane.

2. Anuppannāni jāyanti uppannāni ca vaḍḍhare
Appicchā pesalā bhikkhū ujjhāyanti parisato1.

3. Saddhammaṭṭhitiko buddho sayambhu aggapuggalo
Āṇāpesi tajjanīyakammaṃ sāvatthiyaṃ jino.

4. Asammukhā paṭipucchā paṭiññāya kataṃ ca yaṃ
Anāpatti adesane desitāya kataṃ ca yaṃ.

5. Acodetvā asāretvā nāropetvā ca yaṃ kataṃ
Asammukhā adhammena vaggena cāpi yaṃ kataṃ.

6. Appaṭipucchā'dhammena puna vaggena yaṃ kataṃ
Appaṭiññāyādhammena vaggena cāpi yaṃ kataṃ.

7. Anāpatti adhammena vaggena cāpi yaṃ kataṃ
Adesanāgāminiyā adhammavaggameva ca.

8. Desitāya adhammena vaggenāpi tatheva ca
[PTS Page 029] [\q 29/] acodetvā adhammena vaggenāpi tatheva ca.

9. Asāretvā adhammena vaggenāpi tatheva ca
Āropetvā adhammena vaggenāpi tatheva ca.

10. Kaṇhavāranayeneva sukkavāraṃ vijāniyā2
Saṅgho ākaṅkhamāno ca tassa tajjanīyaṃ kare.

11. Bhaṇḍanaṃ bālo saṃsaṭṭho adhisīle ajjhācāre
Atidiṭṭhivipanno'ssa saṅgho tajjanīyaṃ kare.

1. Padassato. Machasaṃ parassato. Sīmu. Padassako. [PTS.]
2. Sukkavārampi jāniyaṃ. [PTS.]

[BJT Page 154] [\x 154/]

12. Buddhadhammassa saṅghassa avaṇṇaṃ yo ca bhāsati
Tiṇṇannampi ca bhikkhūnaṃ saṅgho tajjanīyaṃ kare.

13. Bhaṇḍanakārako eko bālo saṃsagganissito
Adhisīle ajjhācāre tatheva atidiṭṭhiyā.

14. Buddhadhammassa saṅghassa avaṇṇaṃ yo ca bhāsati
Tajjanīyakammakatassevaṃ sammānuvattanā.

15. Upasampadānissayā sāmaṇeraupaṭṭhanā
Ovādaṃ sammatocāpi na kare tajjanīkato.

16. Nāpajje taṃ ca āpattiṃ tādisaṃ ca tato paraṃ
Kammaṃ ca kammike cāpi garahe na tathāvidho.

17. Uposathaṃ pavāraṇaṃ pakatattassa naṭṭhape
Savacaniṃ anuvādo okāso codanena ca.

18. Sāraṇaṃ sampayogañca na kareyya tathāvidho
Upasampadānissayaṃ sāmaṇeraupaṭṭhanaṃ.

19. Ovādasammatenāpi paṃcaṅgehi na sammati
Taṃ cāpajjati āpattiṃ tādisiṃ ca tato paraṃ.

20. Kammaṃ ca kammike cāpi garahanto na sammati.
Uposathaṃ pavāraṇaṃ savacanīyaṃ anuvādo.

21. Okāso codanā ceva sāraṇā sampayojanā.
Imehaṭṭhahaṅgehi yo yutto tajjanā nūpasammati.

22. Kaṇhavāranayeneva sukkavāraṃ vijāniyā.
Bālo āpattibahulo saṃsaṭṭho'pi ca seyyaso.

[BJT Page 156] [\x 156/]

23. Niyassakammaṃ sambuddho āṇāpesi mahāmuni.
Kīṭāgirismiṃ dve bhikkhū assaji ca punabbasu.

24. Anācāraṃ ca vividhaṃ ācariṃsu asaññatā
Pabbājanīyaṃ sambuddho kammaṃ sāvatthiyaṃ jino
Macchikāsaṇḍe sudhammo cittassāvāsiko ahu.

25. Jātivādena khuṃseti sudhammo cittupāsakaṃ
Paṭisāraṇiyaṃ kammaṃ āṇāpesi tathāgato.

26. Kosambiyaṃ channaṃ bhikkhuṃ nicchannāpattiṃ passituṃ
[PTS Page 030] [\q 30/] adassane ukkhipituṃ āṇāpesi chinuttamo.

27. Channo taṃ yeva āpattiṃ paṭikātuṃ na icchati
Ukkhepanāppaṭikamme āṇāpesi vināyako.

28. Pāpadiṭṭhi ariṭṭhassa āsī aññāṇanissitā
Diṭṭhiyāppaṭinissagge ukkhepaṃ jinabhāsitaṃ.

29. Niyassakammaṃ pabbājaṃ tatheva paṭisāraṇi
Adassanāppaṭikamme anissagge ca diṭṭhiyā.

30. Davānācārūpaghātamicchāājīvameva ca
Pabbājanīyakammamhi atirekapadā ime.

31. Alābhāvaṇṇā dve paṃca dve paṃcakāti nāmakā
Paṭisāraṇīyakammamhi atirekapadā ime.

32. Tajjanīyaṃ niyassaṃ ca duve kammāpi sādisā
Pabbājaṃ paṭisārīnaṃ atthi padātirittatā.

33. Tayo ukkhepanā kammā sādisā te vibhattito
Tajjanīyanayenāpi sesaṃ kammaṃ vijāniyā'ti.

Kammakkhandhako niṭṭhito.

[BJT Page 158] [\x 158/]

Pārivāsikakkhandhako

1. Pārivāsikavattaṃ

1. [PTS Page 031] [\q 31/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Tena kho pana samayena pārivāsikā bhikkhū sādiyanti
pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā santuṭṭhā
lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaṃ hi nāma pārivāsikā
bhikkhū sādiyissanti pakatattanānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ
sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ pannipātāpetvā
bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave pārivāsikā bhikkhū sādiyanti pakatattānaṃ
bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro
seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikamma''nti. 'Sacacaṃ bhagavā'.

3. Vigarahi buddho bhagavā: ananucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma bhikkhave pārivāsikā bhikkhū
sādiyissati pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ
sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pāpapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ.
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya,
Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekakaccānaṃ
aññathattāyāti. Atha kho bhagavā parivāsikānaṃ bhikkhūnaṃ anekapariyāyena vigarahitvā
dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ
bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvā bhikkhū āmantesi:

4. ''Na bhikkhave pārivāsikena bhikkhūnā sādiyitabbaṃ pakattānaṃ bhikkhūnaṃ abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ
pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Yo
sādiyeyya, āpatti dukkaṭassa.

5. Anājānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ mithu yathābuḍḍhaṃ abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ
pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. ''

[BJT Page 160] [\x 160/]

6. Anujānāmi bhikkhave pārivāsikānaṃ bhikkhūnaṃ pañca yathābuḍḍhaṃ: uposathaṃ,
pavāraṇaṃ, vassikasāṭikaṃ, onojanaṃ, bhattaṃ.

7. Tena hi bhikkhave pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā. Pārivāsikehi
bhikkhūhi [PTS Page 032] [\q 32/] vattitabbaṃ. Pārivāsikena bhikkhave bhikkhunā
sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā:

8. Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na
bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya
āpattiyā saṅghena parivāso dinno hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā
pāpiṭṭhatarā, kammaṃ na garihitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno
uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo
paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi
sampayojetabbaṃ.

9. Na bhikkhave pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na
purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so
tassa padātabbo, tena ca so sāditabbo.

10. Na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā puresamaṇena vā
pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṃ samāditabbaṃ, na
piṇḍapātikaṅgaṃ samāditabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṃ
janiṃsū'ti.

11. Pārivāsikena bhikkhave bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ,
uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, sace gilāno hoti dūtenapi ārocetabbaṃ.

12. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo
aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā
āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave
pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo
aññatra pakatattena, aññatra antarāyā.

[BJT Page 162] [\x 162/]

13. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo
aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā
anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave
pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo
aññatra pakatattena, aññatra antarāyā.

14. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko
āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena
bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra
pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā
anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra
antarāyā.

15. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave
pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu
bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na
bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā
gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

16. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso
gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na
bhikkhave pārivāsikena bhikkhunā
Sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā
aññatra pakatattena aññatra antarāyā, na bhikkhave pārivāsikena bhikkhunā sabhikkhukā
anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā
aññatra pakatattena, [PTS Page 033] [\q 33/] aññatra antarāyā.

[BJT Page 164] [\x 164/]

17. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko
āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na
bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso
gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na
bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā
anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra
antarāyā.

18. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso,
yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave pārivāsikena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena
bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū
samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gattunti.

19. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso,
yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu
bhikkhū
Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena
bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū
samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

20. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko
anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā
anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

[BJT Page 166] [\x 166/]

21. Na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse
vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena
nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ. Na nīce āsane
nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame
caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya
caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave pārivāsikena bhikkhunā pārivāsikena buḍḍhatarena bhikkhunā saddhiṃ
ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane
nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na
nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame
caṅkamitabbaṃ.

Na bhikkhave pārivāsikena bhikkhunā mūlāya paṭikassanārahena bhikkhunā saddhiṃ
ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane
nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na
nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame
caṅkamitabbaṃ.

Na bhikkhave pārivāsikena bhikkhunā mānattārahena bhikkhunā saddhiṃ ekacchanne āvāse
vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave pārivāsikena bhikkhunā mānattacārikena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave pārivāsikena bhikkhunā abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse
vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

22. Pārivāsikacatuttho ce bhikkhave parivāsaṃ dadeyya: mūlāya paṭikasseyya, mānattaṃ
dadeyya, tabbīso abbheyya, akammaṃ. Na ca karaṇīyanti.

Catunavuti pārivāsikavattaṃ niṭṭhitaṃ.

23. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ
etadavoca: ''kati nu kho bhante pārivāsikassa bhikkhuno ratticchedā?''Ti. ''Tayo kho upāli
pārivāsikassa bhikkhuno [PTS Page 034] [\q 34/] ratticchedā: sahavāso, vippavāso,
anārocanā. Ime kho upāli tayo pārivāsikassa bhikkhuno ratticchedā''ti.

24. Tena kho pana samayena sāvatthiyā mahābhikkhusaṅgho sannipatito hoti. Na sakkonti
pāravāsikā bhikkhū parivāsaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ.
[BJT Page 168] [\x 168/]

25. ''Anujānāmi bhikkhave parivāsaṃ nikkhipituṃ. Evañca pana bhikkhave nikkhipitabbo:
tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''parivāsaṃ nikkhipāmīti''
nikkhitto hoti parivāso. ''Vattaṃ nikkhipāmīti'' nikkhitto hoti parivāso''ti.

26. Tena kho pana samayena sāvatthiyā bhikkhū tahaṃ tahaṃ pakkamiṃsu. Na sakkonti
pārivāsikā bhikkhū parivāsaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ.

27. ''Anujānāmi bhikkhave parivāsaṃ samādiyituṃ. Evañca pana bhikkhave samāditabbo:
tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'parivāsaṃ samādiyāmī'ti.
Samādinno hoti parivāso 'vattaṃ samādiyāmī'ti. Samādinno hoti parivāso'ti.

Pārivāsikavattaṃ niṭṭhitaṃ.

2. Mūlāya paṭikassanārahavattaṃ

1. Tena kho pana samayena mūlāya paṭikassanārahā bhikkhū sādiyanti: pakatattānaṃ
bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ
seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikammaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te
ujjhāyanti khīyanti vipācenti ''kathaṃ hi nāma mūlāya paṭikassanārahā bhikkhū sādiyissanti
pakatattanānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave mūlāya paṭikassanārahā bhikkhū sādiyanti
pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. 'Sacacaṃ bhagavā'.

3. Vigarahi buddho bhagavā: ananucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma bhikkhave mūlāya paṭikassanārahā
bhikkhū sādiyissati pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ
sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pāpapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ.
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya,
Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ
aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

[BJT Page 170] [\x 170/]

4. ''Na bhikkhave mūlāya paṭikassanārahena bhikkhūnā sāditabbaṃ
Pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa.

5. Anājānāmi bhikkhave mūlāya paṭikassanārahānaṃ bhikkhūnaṃ
Mithu yathābuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ.

6. Anujānāmi bhikkhave mūlāya paṭikassanārahānaṃ bhikkhūnaṃ
Pañca yathābuḍḍhaṃ: uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, onojanaṃ, bhattaṃ.

7. Tena hi bhikkhave mūlāya paṭikassanārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā
mūlāya paṭikassanārahehi bhikkhūhi vattitabbaṃ. Mūlāya paṭikassanārahena bhikkhave
bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā:

8. Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na
bhikkhunovādakasammuti sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya
āpattiyā mūlāya paṭikassanāraho kato hoti saṅghena, sā āpatti na āpajjitabbā, aññā vā
tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na
pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ
kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na
bhikkhūhi sampayojetabbaṃ.

9. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattassa
Bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto
seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

10. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena bhikkhunā
puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṃ
samādiyitabbaṃ, na piṇḍapāpikaṅgaṃ samādiyitabbaṃ, na ca tappaccayā piṇḍapāto
nīharāpetabbo 'mā maṃ jāniṃsū'ti.

[BJT Page 172] [\x 172/]

11. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko
āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya
paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra
pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra
antarāyā.

12. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na
bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso
gantabbo aññatra pakatattena, aññatra antarāyā.
Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso
vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

13. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na
bhikkhave
Mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko
anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya
paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā
anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

14. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena
aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā
aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
sabhikkhukā
Āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra
pakatattena, aññatra antarāyā.

15. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko
āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na
bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā
aññatra pakatattena, aññatra
Antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā
aññatra pakatattena, aññatra antarāyā.

16. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra
antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū
nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya
paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā
anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra
antarāyā.

17. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā
sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya
paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā,
yatthassu bhikkhū samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

18. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā
sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya
paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā,
yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

[BJT Page 174] [\x 174/]

19. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā,

Yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāyapaṭikasasnārahena
bhikkhunā sabhikkhukā
Āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā
sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū
samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

20. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena
Bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na
ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā
vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ
ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne
āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce
caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante [PTS Page 035] [\q 35/] caṅkame
caṅkamitabbaṃ.

Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ
ekacchanne āvāse
Vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā mūlāya paṭikassanārahena
buḍḍhatarena
Bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na
ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane
nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame
caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya
caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave mūlāyapaṭikassārahena bhikkhunā mānattārahena bhikkhunā saddhiṃ
ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane
nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na
nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame
caṅkamitabbaṃ.

Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā mānattacārikena bhikkhunā saddhiṃ
ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane
nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na
nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame
caṅkamitabbaṃ.

Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā abbhānārahena bhikkhunā saddhiṃ
ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane
nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na
nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame
caṅkamitabbaṃ.

21. Mūlāya paṭikassanārahacatuttho ce bhikkhave parivāsaṃ dadeyya: mūlāya paṭikasseyya,
mānattaṃ dadeyya, tabbīso abbheyya,
Akammaṃ. Na ca karaṇīyanti.

Mūlāya paṭikassanārahavattaṃ niṭṭhitaṃ.
[BJT Page 176] [\x 176/]

2. Mānattārahavattaṃ

1. Tena kho pana samayena mānattārahā bhikkhū sādiyanti: pakattānaṃ bhikkhūnaṃ
abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ
pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikammaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te
ujjhāyanti khīyanti vipācenti ''kathaṃ hi nāma mānattārahā bhikkhū sādiyissanti
pakattanānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ.

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ pannipātāpetvā
bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave mānattārahā bhikkhū sādiyanti pakatattānaṃ
bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro
seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikamma''nti. 'Sacacaṃ bhagavā'.

3. Vigarahi buddho bhagavā: ananucchavikaṃ moghapurisa ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma bhikkhave mānattārahā bhikkhū
sādiyissati pakattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ
sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pāpapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ.
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya,
Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ
aññathattāyāti. Vigarahitvā tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

4. Na bhikkhave mānattārahena bhikkhūnā sādiyitabbaṃ pakatattānaṃ bhikkhūnaṃ
abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro
pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave mānattarahānaṃ
bhikkhūnaṃ mithu yathābuḍḍhaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ,
sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ, pādapīṭhaṃ, pādakaṭhalikaṃ,
pattacīvara paṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ.
5. Anujānāmi bhikkhave mānattārahānaṃ bhikkhūnaṃ
Pañca yathābuḍḍhaṃ uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, onojanaṃ, bhattaṃ.

6. Tena hi bhikkhave mānattārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi, yathā
mānattārahehi bhikkhūhi vattitabbaṃ mānattārahena bhikkhave bhikkhunā sammā
vattitabbaṃ, tatrāyaṃ sammā vattanā:

7. Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na
bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya
āpattiyā mānattāraho kato hoti saṅghena, sā āpatti na
Āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na
garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na
savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na
sāretabbo, na bhikkhūhi sampayojetabbaṃ. Na bhikkhave mānattārahena bhikkhunā
pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ, yo hoti saṅghassa
āsanapariyanto seyyāpariyanto vihārapariyanto, so tassa padātabbo, tena ca so sāditabbo.

8. Na bhikkhave mānattārahena bhikkhunā pakatattassa bhikkhuno1 puresamaṇena vā
pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṃ samādiyitabbaṃ, na
piṇḍapātikaṅgaṃ samādiyitabbaṃ, na tappaccayā piṇḍapāto nīharāpetabbo 'mā maṃ
jāniṃsū'ti.
1. Pakatattena bhikkhunā. Katthaci.

[BJT Page 178] [\x 178/]

9. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā
Abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave
mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra
pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā
abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

10. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso
gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā
sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na
bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā
gantabbo aññatra pakatattena, aññatra antarāyā.

11. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko
āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahehana
bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra
pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā
vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra
antarāyā.

12. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso
gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na
bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave
mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

13. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso
gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na
bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā. Na bhikkhave
mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

14. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā
Anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra
pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā
vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra
pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā
vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā
aññatra pakatattena, aññatra antarāyā.

15. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso,
yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu
bhikkhū
Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena
bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū
samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

16. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso,
yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu
bhikkhū
Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena
bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū
samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

17. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo bhikkhave mānattārahena bhikkhunā āvāsā vā anāvāsā vā sabhikkhuko anāvāso,
yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso
vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

[BJT Page 180] [\x 180/]

18. Na bhikkhave mānattārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena
nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ. Na nīce āsane
nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame
caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya
caṅkamante caṅkame caṅkamitabbaṃ.

19. Na bhikkhave mānattārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave mānattārahena bhikkhunā mānattārahena buḍḍhatarena bhikkhunā saddhiṃ
ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane
nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na
nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame
caṅkamitabbaṃ.

Na bhikkhave mānattārahena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiṃ
ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ. Na nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave mānattārahena bhikkhunā mānattacārikena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave mānattārahena bhikkhunā abbhānārahena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

20. Mānattārahacatuttho ce bhikkhave parivāsaṃ dadeyya:
Mūlāya paṭikasseyya, mānattaṃ dadeyya, tabbīso abbheyya,
Akammaṃ. Na ca karaṇīyanti.

Mānattārahavattaṃ niṭṭhitaṃ.

4. Mānattacārikavattaṃ

1. Tena kho pana samayena mānattacārikā bhikkhū sādiyanti
Pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā santuṭṭhā
lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaṃ hi nāma
mānattacārikā bhikkhū sādiyissanti pakattanānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ
añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ
pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti. Atha kho te
bhikkhū bhagavato etamatthaṃ ārocesuṃ.

[BJT Page 182] [\x 182/]

2. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
bhikkhū paṭipucchi: ''saccaṃ kira bhikkhave mānattacārikā bhikkhū sādiyanti pakatattānaṃ
bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro
seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikamma''nti. ''Sacacaṃ bhagavā''. Vigarahi buddho bhagavā: kathaṃ hi nāma
bhikkhave mānattacārikā bhikkhū sādiyissati pakattānaṃ bhikkhūnaṃ abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ pādodakaṃ
pāpapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ?
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya, athakhvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha
kho bhagavā mānatthacārike bhikkhū anekapariyāyena vigarahitvā dubharatāya
dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā
anekapariyāyena saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya
supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa
viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ
kathaṃ katvā bhikkhū āmantesi:

3. Na bhikkhave mānattacārikena bhikkhūnā sādiyitabbaṃ pakatattānaṃ bhikkhūnaṃ
abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro
pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa.

4. Anujānāmi bhikkhave mānattacārikānaṃ bhikkhūnaṃ mithu yathābuḍḍhaṃ abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ
pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ.

5. Anujānāmi bhikkhave mānattacārinaṃ bhikkhūnaṃ pañca yathābuḍḍhaṃ: uposathaṃ,
pavāraṇaṃ, vassikasāṭikaṃ, onojanaṃ, bhattaṃ.

6. Tena hi bhikkhave mānattacārikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā
mānattacārikehi bhikkhūhi vattitabbaṃ.

7. Mānattacārikena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: na
upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na
bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya
āpattiyā saṅghena mānattaṃ dinnaṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā
pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa
bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na
anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi
sampayojetabbaṃ.

8. Na bhikkhave mānattacārikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na
purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so
tassa padātabbo, tena ca so sāditabbo.

9. Na bhikkhave mānattacārikena bhikkhunā pakatattassa bhikkhuno puresamaṇena vā
pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṃ samādātabbaṃ, na
piṇḍapāpikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṃ
jāniṃsū'ti.

[BJT Page 184] [\x 184/]

10. Mānattacārikena bhikkhave bhikkhunā āgantukena ārocetabbaṃ. Āgantukassa
ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ. Devasikaṃ ārocetabbaṃ. Sace
gilāno hoti dūtenapi ārocebbaṃ.

11. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso
gantabbo aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo
aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā
āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

12. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso
gantabbo aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā
sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā
anāvāso vā gantabbo aññatra saṅaghena aññatra antarāyā.

13. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko
āvāso gantabbo aññatra saṅghena
Aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā
vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko
āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

14. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso
gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. Na
bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā
anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso
gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā. Na
bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā
anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra
antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra
antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā [PTS
Page 037] [\q 37/] sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū
nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 186] [\x 186/]

17. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso,
yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu
bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave
mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu
bhikkhū samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

18. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko
āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso,
yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso
vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

19. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva
gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṃvāsakā, yaṃ jaññā sakkomi
ajjeva gantunti.

20. Na bhikkhave mānattacārikena bhikkhunā pakatattena
Bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na
ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā
vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ
ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne
āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce
caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

21. Na bhikkhave mānattacārikena bhikkhunā pārivāsikena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave mānattācārikena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiṃ
ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane
nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na
nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame
caṅkamitabbaṃ.

Na bhikkhave mānattacārikena bhikkhunā mānattārahena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave mānattacārikena bhikkhunā mānattacārikena buḍḍhatarena bhikkhunā
saddhiṃ ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne
āvāse vā anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane
nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na
nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame
caṅkamitabbaṃ.

Na bhikkhave mānattācārikena bhikkhunā abbhānārahena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

22. Mānattacārikacatuttho ce bhikkhave parivāsaṃ dadeyya:
Mūlāya paṭikasseyya, mānattaṃ dadeyya, tabbīso abbheyya, akammaṃ. Na ca karaṇīyanti.
[BJT Page 188] [\x 188/]

23. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ
etadavoca: ''kati nu kho bhante mānattacārikassa bhikkhuno ratticchedā?''Ti. ''Cattāro kho
upāli mānattacārikassa
Bhikkhuno ratticchedā: sahavāso, vippavāso, anārocanā ūne gaṇe caraṇanti. Ime kho upāli
mānattacārikassa bhikkhuno ratticchedā''ti.
24. Tena kho pana samayena sāvatthiyaṃ mahā bhikkhusaṅgho sannipatito hoti. Na sakkonti
mānattacārikā bhikkhū mānattaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ.

25. ''Anujānāmi bhikkhave mānattaṃ nikkhipituṃ. Evañca pana bhikkhave nikkhipitabbaṃ:
tena mānattacārikena bhikkhunā ekaṃ bhikkhuṃ
Upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo: 'mānattaṃ nikkhipāmī'ti. Nikkhittaṃ hoti mānattaṃ. 'Vattaṃ
nikkhipāmī'ti. Nikkhittaṃ hoti mānattaṃ''ti.

26. Tena kho pana samayena sāvatthiyā bhikkhū tahaṃ tahaṃ pakkamiṃsu. Na sakkonti
mānattacārikā bhikkhū mānattaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ.
''Anujānāmi bhikkhave mānattaṃ samādiyituṃ. Evañca pana bhikkhave samādātabbaṃ: tena
mānattacārikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'mānattaṃ samādiyāmī'ti.
Samādinnaṃ hoti mānattaṃ. 'Vattaṃ samadiyāmī'ti. Samādinnaṃ hoti mānatta'nti.

Mānattacārikavattaṃ niṭṭhitaṃ.

5. Abbhānārahavattaṃ

1. Tena kho pana samayena abbhānārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ
abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāraṃ seyyābhihāraṃ
pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikammaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te
ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma abbhānārahā bhikkhū sādiyissanti
pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammanti.

[BJT Page 190] [\x 190/]

2. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira
bhikkhave abbhānārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ
pādapīṭhaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikamma''nti? ''Saccaṃ bhagavā''.
Vigarahi buddho bhagavā: ''kathaṃ hi nāma bhikkhave abbhānārahā bhikkhū sādiyissanti
pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikammaṃ.
Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya, athakhvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha
kho bhagavā abbhānārahānaṃ bhikkhūnaṃ anekapariyāyena vigarahitvā dubharatāya
dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṃ bhāsitvā
anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa
pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ
tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

3. Na bhikkhave abbhānārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ
abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyabhihāro
padodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa.

4. Anujānāmi bhikkhave abbhānārahānaṃ bhikkhūnaṃ mithu yathābuḍḍhaṃ
Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyabhihāro
padodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne
piṭṭhiparikammaṃ.

5. Anujānāmi bhikkhave abbhānārahānaṃ bhikkhūnaṃ pañca yathābuḍḍhaṃ: uposathaṃ
pavāraṇaṃ vassikasāṭikaṃ onojanaṃ bhattaṃ.

6. Tena hi bhikkhave abbhānārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā
abbhānārahehi bhikkhūhi vattitabbaṃ.

7. Abbhānārahena bhikkhave bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: na
upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na
bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya
āpattiyā abbhānāraho kato hoti saṅghena, sā āpatti na
Āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na
garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na
savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na
sāretabbo, na bhikkhūhi sampayojetabbaṃ.

8. Na bhikkhave abbhānārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na
purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so
tassa padātabbo, tena ca so sāditabbo.

9. Na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā
pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṃ samāditabbaṃ, na
piṇḍapāpikaṅgaṃ samāditabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṃ
jāniṃsū'ti.

[BJT Page 192] [\x 192/]

10. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso
gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā
[PTS Page 037] [\q 37/] sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra
pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā
abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo
aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā
sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā.
Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā
anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko
āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave ababhānārahena
bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra
pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā
vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra
antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave
abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu
bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na
bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā
gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo
yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave
abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu
bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na
bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso
vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā
Anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra
pakatattena aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā
vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū
Nānāsaṃvāsakā aññatra pakatattena aññatra pakatattena, aññatra
Antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra
pakatattena, aññatra antarāyā.

11. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso,
yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu
bhikkhū
Samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena
bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū
samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso,
yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo
bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu
bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave
abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā,
yatthassu bhikkhū samānāsaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva
gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā
sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi
ajjeva gantunti.

12. Na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena
nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ. Na nīce āsane
nisinne ucce āsane nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame
caṅkamitabbaṃ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya
caṅkamante caṅkame caṅkamitabbaṃ.

13. Na bhikkhave abbhānārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave abbhānārahena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiṃ
ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane
nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na
nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame
caṅkamitabbaṃ.

Na bhikkhave abbhānārahena bhikkhunā mānattārahena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave abbhānārahena bhikkhunā mānattacārikena bhikkhunā saddhiṃ ekacchanne
āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā anāvāse vā
vatthabbaṃ. Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane nisīditabbaṃ. Na
chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na nīce caṅkame
caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame caṅkamitabbaṃ.

Na bhikkhave abbhānārahena bhikkhunā abbhānārahena buḍḍhatarena bhikkhunā saddhiṃ
ekacchanne āvāse vatthabbaṃ. Na ekacchanne anāvāse vatthabbaṃ. Na ekacchanne āvāse vā
anāvāse vā vatthabbaṃ.Na ekāsane nisīditabbaṃ. Na nīce āsane nisinne ucce āsane
nisīditabbaṃ. Na chamāya nisinne āsane nisīditabbaṃ. Na ekacaṅkame caṅkamitabbaṃ. Na
nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ. Na chamāya caṅkamante caṅkame
caṅkamitabbaṃ.

14. Abbhānārahacatuttho ce bhikkhave parivāsaṃ dadeyya:
Mūlāya paṭikasseyya, mānattaṃ dadeyya, tabbīso abbheyya,
Akammaṃ. Na ca karaṇīyanti.

Abbhānārahavattaṃ niṭṭhitaṃ.

Pārivāsikakkhandhako niṭṭhito dutiyo.

[BJT Page 194] [\x 194/]

Imasmiṃ khandhake vatthu pañca.

Tassuddānaṃ:

1. Pārivāsikā sādiyanti pakatattāna bhikkhunaṃ,
Abhivādanaṃ paccuṭṭhānaṃ añjaliñca sāmīciyaṃ.

2. Āsanaṃ seyyābhihāraṃ pādodakaṃ pādapīṭhaṃ,
Pādakaṭhalikaṃ pattacīvarapaṭiggāhaṇaṃ,
Nahāne piṭṭhiparikammaṃ ujjhāyanti ca pesalā.

3. Dukkaṭaṃ sādiyantassa mithu pañca yathābuḍḍhaṃ,
Uposathaṃ pavāraṇaṃ vassikonojabhojanaṃ.

4. Sammā ca vattanā tattha pakatattena gacchare,
Yo ca hoti pariyanto na pure pacchā samaṇena.

5. Araññaṃ piṇḍanīhāro āgantuke uposathe,
Pavāraṇā ca dūtena gantabbo ca sabhikkhuko.
6. Ekacchanne na vatthabbaṃ na chamāyaṃ nisajjite,
Āsane nīce caṅkame chamāyaṃ caṅkamena ca.

7. Buḍḍhatarena akammaṃ ratticchedā ca sodhanā,
Nikkhipanaṃ samādānaṃ ñātabbaṃ pārivāsikaṃ.

8. Mūlāyamānattārahaṃ tathā mānattacārikaṃ,
Abbhānārahakaṃ cāpi sambhedanayato puna.

9. Pārivāsikesu tayo catumānattacārike,
Na samenti ratticchedesu mānattesu ca devasi,
Dve kammā sādisā sesā tayo kammā samā'samāti.

[BJT Page 196] [\x 196/]

Samuccayakkhandhakaṃ

1. [PTS Page 038] [\q 38/] tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti
sañcetanikaṃ sukkavisaṭṭhiṃ1 apaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Kathaṃ nu kho mayā
paṭipajjitabbanti. '' Bhagavato2 etamatthaṃ ārocesuṃ.

2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ detu. Evañca pana bhikkhave dātabbaṃ:

Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:
''Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so' haṃ
bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ
mānattaṃ yācāmi. Ahaṃ bhante3 ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. Dutiyampi bhante3 saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ yācāmi. Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. Tatiyampi bhante3 saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmī''ti.
3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā [PTS Page 039] [\q 39/]
apaṭicchannāya chārattaṃ mānattaṃ dadeyya, esā ñatti.
''Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ
mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa
nakkhamati, so bhāseyya.

1. Sukkavissaṭṭhiṃ, machasaṃ.
2. Te bhikkhū bhagavato, syā.
3. Sohaṃ bhante, syā. [PTS]

[BJT Page 198] [\x 198/]

Dutiyampi etamatthaṃ vadāmi:
''Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ
mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa
nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
''Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ
mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa
nakkhamati, so bhāseyya.

Dinnaṃ saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ
dhārayāmī''ti.

Apaṭicchannamānattaṃ niṭṭhitaṃ.

Apaṭicchannaabbhānaṃ

1. So ciṇṇamānatto bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkivisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So' haṃ
ciṇṇamānatto. Kathaṃ nu kho mayā paṭipajjitabbanti?''. Bhagavato etamatthaṃ ārocesuṃ.

''Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ abbhetu. Evañca pana bhikkhave abbhetabbo:
tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo:

Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ
saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ
yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ adāsi. So'haṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi. ''

[BJT Page 200] [\x 200/]

Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ
saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ
yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ adāsi. So'haṃ bhante ciṇṇamānatto dutiyampi bhante saṅghaṃ abbhānaṃ
yācāmi.

Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ
saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ
yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ adāsi. So'haṃ bhante ciṇṇamānatto tatiyampi bhante saṅghaṃ abbhānaṃ
yācāmīti.
3. Vyattena bhikkhunā paṭibalena [PTS Page 040] [\q 40/] saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto
saṅghaṃ abbhānaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ abbheyya.
Esā ñatti.

Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto
saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa
bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So
ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato
khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 202] [\x 202/]

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So
ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato
khamati udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ
dhārayāmī''ti.

Apaṭicchannaabbhānaṃ niṭṭhitaṃ.

Ekāhapaṭicchannaparivāso

1. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ
sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ, kathaṃ nu kho mayā paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ.

2. ''Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detu. Evañca pana bhikkhave dātabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
ekāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhaṭicchannāya ekāhaparivāsaṃ yācāmīti. '' Dutiyampi yācitabbo
''Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So'haṃ
bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya
ekāhaparivāsaṃ yācāmīti. '' Tatiyampi yācitabbo
''Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So'haṃ
bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya
ekāhaparivāsaṃ yācāmīti. ''

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā
Ekāhapaṭicchannāya erakāhaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ dadeyya, esā ñatti.

[BJT Page 204] [\x 204/]

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno [PTS Page 041] [\q 41/] ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya ekāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṃ, so
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṃ, so tuṇhassa.
Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṃ, so tuṇhassa.
Yassa nakkhamati, so bhāseyya.

Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhaparivāso. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

Ekāhapaṭicchannaparivāso niṭṭhito.

Ekāhapaṭipacchannamānattaṃ

1. So parivutthaparivāso bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So' haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So'haṃ
parivutthaparivāso. Kathaṃ nu kho mayā paṭipajjitabbanti. '' Bhagavato etamatthaṃ
ārocesuṃ.

2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ detu. Evañca pana bhikkhave
dātabbaṃ:

Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
ekāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhaparivāsaṃ adāsi. So'haṃ bhante parivutthaparivāso saṅghaṃ ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācāmī''ti.
Dutiyampi yācitabbo. Tatiyampi yācitabbo.
[BJT Page 206] [\x 206/]

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ [PTS Page 042] [\q 42/] ekāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ,
saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya chārattaṃ mānattaṃ dadeyya, esā ñatti.

Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati.
Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattassa
dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati.
Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattassa
dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yācati.
Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattassa
dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaṃ saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ
dhārayāmī''ti.

Ekāhapaṭicchannamānattaṃ niṭṭhitaṃ.

Ekāhapaṭicchannaabbhānaṃ

1. So ciṇṇamānatto bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So'haṃ
parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho ekissa āpattiyā
sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ
ciṇṇamānatto. Kathaṃ nu kho mayā paṭipajjitabibanti'' bhagavato etamatthaṃ ārocesuṃ:

[BJT Page 208] [\x 208/]

2. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ abbhetu. Evaṃ ca pana bhikkhave
abbhetabbo:

Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ
so'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhaparivāsaṃ adāsi. Sohaṃ
Parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ bhante
ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa [PTS Page
043] [\q 43/] bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ abbheyya esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ
adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti.
Yassāyasmato khamati, udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so
bhāseyya.

Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ
adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti.
Yassāyasmato khamati, udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so
bhāseyya.

Tatiyampi etamattaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṃ mānattaṃ
adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti.
Yassāyasmato khamati, udāyissa bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so
bhāseyya.

Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmī''ti.


Ekāhapaṭicchannaabbhānaṃ niṭṭhitaṃ.

[BJT Page 210] [\x 210/]

Pañcāhapaṭicchannaparivāso

1. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ
sukkavisaṭṭhiṃ dvīhapaṭicchannaṃ. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ
āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ tīhapaṭicchannaṃ. Tena kho pana samayena
āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ catūhapaṭicchannaṃ.
Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. Kathaṃ nu kho mayā
paṭipajjitabba''nti. Bhagavato etamatthaṃ ārocesuṃ.

2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ detu. Evañca pana bhikkhave
dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācāmī ti. Dutiyampi yācitabbo tatiyampi
yācitabbo.

Ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho
udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ dadeyya, esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṃ, so
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṃ, so
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṃ, so
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Pañcāhapaṭicchannaparivāso niṭṭhito.

[BJT Page 212] [\x 212/]

Pārivāsikamūlāya paṭikassanā

1. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
bhikkhūnaṃ ārocesi. Ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ
parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Kathaṃ
nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

2. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu. Evaṃ ca pana bhikkhave mūlāya
paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaṭiccannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya [PTS Page 044] [\q
44/] mūlāya paṭikassanaṃ yācāmī''ti. Dutiyampi yācitabbo. Tena hi bhikkhave saṅgho
udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭiccanāya mūlāya
paṭikassatu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ
parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicachannaṃ. So'haṃ
bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
mūlāya paṭikassanaṃ yācāmī''ti. Tatiyampi yācitabbo. Tena hi bhikkhave saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassatu. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ
parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ
bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
mūlāya paṭikassanaṃ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

[BJT Page 214] [\x 214/]

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa
bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa
bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa
bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyī bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ
dhārayāmī''ti.

Pārivāsikamūlāya paṭikassanā niṭṭhitā.

Mānattārahamūlāya paṭikassanā

1. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi.
So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Kathaṃ nu kho mayā
paṭipajjitabba''nti. Bhagavato etamatthaṃ ārocesuṃ.
2. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu.

1. Mūlāya, syā.

[BJT Page 216] [\x 216/]

Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭiccannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ
āpattiṃ [PTS Page 045] [\q 45/] āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena
saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikasseyya. Esā ñatti.
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 218] [\x 218/]

Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyī bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ
dhārayāmī''ti.

Mānattārahamūlāya paṭikassanā niṭṭhitā.

Tikāpattimānattaṃ

1. So parivutthaparivāso bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcahapaṭicchannaṃ so'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi.
So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso. Kathaṃ nu kho mayā
paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ
detu. Evaṃ ca pana bhikkhave dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ
parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannaya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā
apattiyā sañcetanikāya sukkavisaṭṭhiyā
Apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti. Dutiyampi
yācitabbo:

Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ
bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi.
So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā
Apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti.
Tatiyampi yācitabbo:
Bhikkhave
Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ
bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi.
So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā
Apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
3. ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno nissannaṃ āpattīnaṃ [PTS Page 046]
[\q 46/] chārattaṃ mānattaṃ dedeyya. Esā ñatti.

[BJT Page 220] [\x 220/]

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.
Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Dinnaṃ saṅghena udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ. Khamati
saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Tikāpattimānattaṃ niṭṭhitaṃ.

Mānattacārikamūlāyapaṭikassanā
1. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi.
So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ.

2. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu.
Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

[BJT Page 222] [\x 222/]

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācāmī''ti. ?????????????????? Dutiyampi yācitabbo:
Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ
bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācāmī''ti. Tatiyampi yācitabbo:
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ
bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
3. ''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci saṅgho udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa
pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikasseyya. Esā ñatti.
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho udāyiṃ bhikkhuṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattā mānattaṃ yāci. Saṅgho udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ
bhikkhuṃ antarā raekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya, esā ñatti.

Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāci. Tassa saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ
adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassati. Yassāyasmato khamati
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yācati. Saṅgho udāyissa bhikkhuno
udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa
nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī''ti.

4. Evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīta.

[BJT Page 224] [\x 224/]

??????????????? Dutiyampi yācitabbo: evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

Tatiyampi yācitabbo: evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīti.[Xxxxxxxxxxxxxxxxx]
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāyapaṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ
mānattaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati.
Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā chārattaṃ mānattaṃ deti
yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattassa dānaṃ. So tuṇhassa yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassi. So parivutthaparivāso saṅaghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ
mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattassa dānaṃ so tuṇhassa.
Yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dānaṃ. So tuṇhassa yassa nakkhamati
so bhāseyya.

[Yyvvvyyvvvyyvvvyyvvvyyvvvyyvvv]suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya. Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dedeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.[Xxxxxxxxxxxxx]

Dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmātuṇhī. Evametaṃ
dhārayāmī'ti.

Mānattacārikamūlāyapaṭikassanā niṭṭhitā.


Abbhānārahamūlāyapaṭikassanā
1. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcevatanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ.
So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ
Āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ.
Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ adāsi. So'haṃ ciṇṇamānatto abbhānāraho
Antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
Kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
2. ''Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana
bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācāmī''ti. Dutiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana
bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācāmī''ti. Tatiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana
bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci saṅgho udāyissa
bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṃ
Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṃ
Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṃ
Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyissa bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ
dhārayāmī''ti.

Evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

Dutiyampi yācitabbo: evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

Tatiyampi yācitabbo: evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yācāmīti. Vyattena bhikkhunā
paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassayasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dānaṃ. So tuṇhassa yassa nakkhamati
so bhāseyya.


Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.
Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dānaṃ. So tuṇhassa yassa nakkhamati
so bhāseyya.

[Yyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyvvv]- suṇātu me bhante saṅgho: ayaṃ
udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya. Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dedeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.[Xxxxxxxxxxxxxxxxxx]

Dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmātuṇhī. Evametaṃ
dhārayāmī'ti.

Abbhānārahamūlāyapaṭikassanā niṭṭhitā.

Mūlāyapaṭikassitassa abbhānaṃ

1. So ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ.
Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ adāsi. So'haṃ [PTS Page 047] [\q 47/] ciṇṇamānatto.
Kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

[BJT Page 226] [\x 226/]

Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ abbhetu. Evaṃ ca pana bhikkhave abbhetabbo.
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo:

''Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṃgho
tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭaṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ ciṇṇamānatto
abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ
bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi
yācitabbo.

[BJT Page 228] [\x 228/]

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu [PTS Page 048] [\q 48/] me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajjī sañcetanikaṃ sukkavisaṭṭhīṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho
udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno
tissannanaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto abbhānāraho
antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ
adāsi. So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho
udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.

[BJT Page 230] [\x 230/]

Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ
sukkavisaṭṭhīṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ
adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannanaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ
abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa
bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ
Sukkavisaṭṭhīṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ
adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannanaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ
abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa
bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ
sukkavisaṭṭhīṃ pañcāhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ
adāsi. So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannanaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ
abbhānaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa
bhikkhuno abbhānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Abbhito saṅghena udāyī
bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Mūlāyapaṭikassita abbhānaṃ.

Pakkhapaṭicchannaparivāso

1. Tena kho pana samayena āyasmā udāyī ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ''ahaṃ āvuso ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. Kathannukho mayā
paṭipajjitabbanti. '' Bhagavato etamatthaṃ ārocesu: tena hi bhikkhave saṅgho udāyissa
bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave udāyinā
bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ
pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante
saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ yācāmī'' ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:



''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ,
saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭicchannāya pakkhaparivāsaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yācati. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaṃ. So
tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 232] [\x 232/]

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yācati. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaṃ. So
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yācati. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaṃ. So
tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinno saṅghena udāyissa bhikkhuno ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāso. Khamati
saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

Pakkhapaṭicchannaparivāso.

Pakkhapārivāsikamūlāyapaṭikassanaṃ
1. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti?.

2. Bhagavato etamatthaṃ ārocasuṃ. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā
purimāya āpattiyā samodhānaparivāsaṃ detu. Evañca pana bhikkhave mūlāya
paṭikassitabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā
paṭibalena saṅgho ñāpetabbo:

[BJT Page 234] [\x 234/]

3. ''Suṇātu me bhante saṅgho:
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
[PTS Page 049] [\q 49/] pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi
saṅghassa pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udayī bhikkhū antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhi. Evametaṃ
dhārayāmī''ti.

Pakkhapārivāsikamūlāyapaṭikassanā niṭṭhitā.

Samodhānaparivāso

1. Evaṃ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave
udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ
saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ yāciṃ. -

[BJT Page 236] [\x 236/]

Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi.
So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācāmīti. Dutiyampi
yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ dadeyya. Esā ñatti.

3. Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
[BJT Page 238] [\x 238/]

Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā
tuṇhī. Evametaṃ dhārayāmī''ti.
Samodhānaparivāso niṭṭhito.

Mānattārahamūlāyapaṭikassanādi
1. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So'haṃ parivutthaparivāso antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabbanti? Bhagavato etamatthaṃ
ārocesuṃ.

2. Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā
Ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā
purimāya āpattiyā samodhānaparivāsaṃ detu. Evañca pana bhikkhave mūlāya
paṭikassitabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ
uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya mūlāya
paṭikassanaṃ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā
paṭibalena saṅgho ñāpetabbo:
3. ''Suṇātu me bhante saṅgho:
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati. Yadi saṅghassa
pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācati.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udayī bhikkhū antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhi. Evametaṃ
dhārayāmī''ti.

[Yyvvvyyvvvyyvvvyyvvvyvvv]evaṃ ca pana bhikkhave purimāya āpattiyā
samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. -
Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi.
So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācāmīti. Dutiyampi
yācitabbo. Tatiyampi yācitabbo.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ deti.
Yassāyasmato khamati udāyissa bhikkhuno
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikkassitvā purimāya āpattiyā samodhānaparivāsaṃ deti.
Yassāyasmato khamati udāyissa bhikkhuno
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ deti.
Yassāyasmato khamati udāyissa bhikkhuno
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so
bhāseyya.[Xxxxxxxxxx]

Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā
tuṇhī. Evametaṃ dhārayāmī''ti.

Mānattārahamūlāyapaṭikassanādi niṭṭhito.

[BJT Page 240] [\x 240/]

Tikāpattimānattaṃ

1. So parivutthaparivāso bhikkhūnaṃ ārocesi:
Ahaṃ āvuso ekaṃ āpattiṃ
Āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaṃ yāciṃ.
Tassa me saṅgho, ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhahaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi.
So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhanaparivāsaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ adāsi. So'haṃ parivutthaparivāso.
Kathaṃ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.

Tena [PTS Page 050] [\q 50/] hi bhikkhave saṅgho udāyissa bhikkhuno tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ detu. Evaṃ ca pana bhikkhave dātabbaṃ.
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo:
Ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ.
Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ
parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So'haṃ saṅghaṃ antārā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ
maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ
parivutthaparivāso
Abbhānāraho antarā ekaṃ
Āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ
maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā ekissā apattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So'haṃ bhante
Parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmīti.
Dutiyampi yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ
sukkavisaṭṭhīṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaṃ āpattiṃ
Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso saṅghaṃ
tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ
sukkavisaṭṭhīṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaṃ āpattiṃ
Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso saṅghaṃ
tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ
Yācati. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti.
Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ chārattaṃ mānattassa dānaṃ, so
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ
sukkavisaṭṭhīṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaṃ āpattiṃ
Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso saṅghaṃ
tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ
Yācati. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti.
Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ chārattaṃ mānattassa dānaṃ, so
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajjī sañcetanikaṃ
sukkavisaṭṭhīṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanno antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho
antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaṃ āpattiṃ
Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya chārattaṃ mānattaṃ adāsi. So parivutthaparivāso saṅghaṃ
tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ
Yācati. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti.
Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ chārattaṃ mānattassa dānaṃ, so
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaṃ saṅghena udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ. Tasmā
tuṇhī. Evametaṃ dhārayāmī''ti.

Tikāpattimānattaṃ niṭṭhitaṃ.

[BJT Page 242] [\x 242/]

Mānattacārikamūlāyapaṭikassanādi
1. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ.
Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ mānattaṃ
caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
Kathaṃ nu kho mayā paṭipajjitabbanti? Bhagavato
Etamatthaṃ ārocesuṃ.
Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā
sammodhānaparivāsaṃ datvā chārattaṃ mānattaṃ detu.

2. Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ
maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācāmī''ti. Dutiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana
bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācāmī''ti. Tatiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana
bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissa āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṃ bhante
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ bhante
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci saṅgho udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṃ
Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṃ
Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So
mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṃ
Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṃ
yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī''ti.

Evaṃ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave
udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ
saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ yāciṃ. -

Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi.
So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācāmīti. Dutiyampi
yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā
tuṇhī. Evametaṃ dhārayāmī''ti.

Evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ.
So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ apaṭicchannaṃ. So'haṃ
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya
paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkamisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti.


Dutiyampi yācitabbo: evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ
Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

Tatiyampi yācitabbo: evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ
Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā
Ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti. Vyattena bhikkhunā
paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.
Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya. Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci.
Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ
tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmātuṇhī. Evametaṃ
dhārayāmī'ti.
Mānattacārikamūlāyapaṭikassanādayo niṭṭhitā.

Abbhānārahamūlāya paṭikassanādi

1. So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ.
So bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ āpattiṃ
Āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ.
Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
pañcāhaparivāsaṃ adāsi. So'haṃ ciṇṇamānatto abbhānāraho
Antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. Kathaṃ nu
kho mayā paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. Tena hi bhikkhave saṅgho
udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṃ datvā
chārattaṃ mānattaṃ detu.
Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā
ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Dutiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu. Evaṃ ca pana
bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ
āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ.
Tassa me saṅgho antarā ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ
Bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ
Āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Tatiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya paṭikassitvā chārattaṃ mānattaṃ detu.
Evaṃ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya
paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya
Mūlāya paṭikassi. So'haṃ
Bhante parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.

Tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So' haṃ mānattaṃ caranto
antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yācāmī''ti. Vyattena bhikkhunā paṭibalena
saṅgho ñāpetabbo.

''Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ nissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāci saṅgho udāyissa bhikkhuno nissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.


Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ
Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
Paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṃ
Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcevatanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ
Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
Paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṃ
Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ
Sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
Paṭikassanaṃ yācati. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṃ
Āpattīnaṃ chārattaṃ mānattaṃ adāsi. So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
paṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ
Bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī''ti.

Evaṃ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave
udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ
saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ yāciṃ. -

Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi.
So'haṃ bhante saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yācāmīti. Dutiyampi
yācitabbo. Tatiyampi yācitabbo.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā
tuṇhī. Evametaṃ dhārayāmī''ti.

Evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pakkhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ
āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā ekissā
āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

Dutiyampi yācitabbo: evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ
āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ antarā
Ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti.

Tatiyampi yācitabbo: evaṃ ca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ
Ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā
ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ bhante parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ bhante saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yācāmīti.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.


Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.
Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya. Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dedeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ udāyī bhikkhu ekaṃ
Āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ.
So saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi. So parivasanto antarā ekaṃ
āpattiṃ āpajji
Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṃ yāci. Taṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa
bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati,
so bhāseyya.

Dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya chārattaṃ mānattaṃ. Khamati saṅghassa. Tasmātuṇhī. Evametaṃ
dhārayāmī'ti.

Abbhānārahamūlāya paṭikassanādayo niṭṭhitā.

[BJT Page 244] [\x 244/]

Pakkhapaṭicchannaabbhānaṃ

1. [PTS Page 051] [\q 51/] so ciṇṇamānatto bhikkhūnaṃ ārocesi: ahaṃ āvuso ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ so'haṃ saṅghaṃ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa
me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So'haṃ ciṇṇamānatto
Kathaṃ nu kho mayā paṭipajjitabbanti? Bhagavato etamatthaṃ ārocesuṃ. Tena hi bhikkhave
saṅgho udāyiṃ bhikkhuṃ abbhetu.

2. Evaṃ ca pana bhikkhave abbhetabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṃ
upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So'haṃ saṅghaṃ ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāciṃ. Tassa me
saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya
pakkhaparivāsaṃ adāsi. So'haṃ parivasanto antarā ekaṃ āpattiyaṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi
so'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā
sañcetanikāya sukkhavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ adāsi. So'haṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṃ saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi.
So'haṃ parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ. Tassa me
saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi. So'haṃ mānattaṃ caranto antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhaṭicchannaṃ so'haṃ saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāciṃ.
Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi.

[BJT Page 246] [\x 246/]

''So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya
āpattiyā samodhānaparivāsaṃ adāsi. So'haṃ saṅghaṃ1 antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ
adāsi. So'haṃ2 ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So'haṃ saṅghaṃ antarā ekissā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā yāciṃ. Taṃ maṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi.
So'haṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ yāciṃ. Tassa me saṅgho antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ adāsi. So'haṃ3 saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāciṃ. Tassa me saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ
adāsi. So'haṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmī''ti.

Dutiyampi yācitabbo. Tatiyampi yācitabbo.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhū ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. -

1. Sohaṃ parivutthaparivāso - machasaṃ.
2. Sohaṃ bhante - machasaṃ.
3. Sohaṃ parivutthaparivāso - machasaṃ.

[BJT Page 248] [\x 248/]

Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci.
Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ anatarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci.
Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa
bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ adāsi.

So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ
antarā ekissā āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. -

[BJT Page 250] [\x 250/]

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ
abbhānaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ udāyī bhikkhū ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchanna.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. -

Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci.
Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ anatarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci.
Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi.

So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ
antarā ekissā āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. -

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ
abbhānaṃ yācati. Saṅgho
Udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so
tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhū ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchanna.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. -

Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci.
Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci.
Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi.

So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ
antarā ekissā āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. -

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ
abbhānaṃ yācati. Saṅgho
Udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so
tuṇhassa. Yassa nakkhamati so bhāseyya.


Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho.
Ayaṃ udāyī bhikkhū ekaṃ āpattiṃ āpajji sañcetanikaṃ
Sukkavisaṭṭhiṃ pakkhapaṭicchannaṃ. So saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṃ adāsi.
So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchanna.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. -

Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci.
Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ.
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci.
Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi.

So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci. Saṅgho udāyiṃ bhikkhuṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṃ
antarā ekissā āpattiyā samodhānaparivāsaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā
samodhānaparivāsaṃ adāsi. So parivutthaparivāso saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ yāci. Saṅgho
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ. So saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṃ yāci.
Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ yāci. -

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṃ adāsi. So parivutthaparivāso
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
chārattaṃ mānattaṃ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṃ mānattaṃ adāsi. So ciṇṇamānatto saṅghaṃ
abbhānaṃ yācati. Saṅgho
Udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ, so
tuṇhassa. Yassa nakkhamati so bhāseyya.

Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ
dhārayāmīti.
Pakkhapaṭicchannaabbhānaṃ niṭṭhitaṃ.

Sukkavisaṭṭhi samattā.

2. Parivāso

Agghasamodhānaparivāso

1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā āpatti tīhapaṭicchannā, ekā
āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā
āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā
āpatti dasāhapaṭicchannā.

[BJT Page 252] [\x 252/]

2. So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti
ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā
āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā
āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaṃ nu kho mayā
paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave saṅgho tassa
bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ
detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo
āpajjiṃ. Ekā āpatti ekāhapaṭicchannā
Ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā
āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā
āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haṃ bhante saṅghaṃ tāsaṃ
āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācāmīti.
Dutiyampi yācitabbo:
So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti
ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā
āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā
āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaṃ nu kho mayā
paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave saṅgho tassa
bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ
detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo
āpajjiṃ. Ekā āpatti ekāhapaṭicchannā
Ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā
āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā
āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haṃ bhante saṅghaṃ tāsaṃ
āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācāmīti.
Tatiyampi yācitabbo:
So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti
ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā
āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā
āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaṃ nu kho mayā
paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave saṅgho tassa
bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṃ
detu. Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo
āpajjiṃ. Ekā āpatti ekāhapaṭicchannā
Ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā
āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā
āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haṃ bhante saṅghaṃ tāsaṃ
āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācāmīti.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā [PTS Page
052] [\q 52/] āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā
āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā
āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ yā
āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācati. Yadi saṅghassa
pattakallaṃ, saṅgho itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā,
tassā agghena samodhānaparivāsaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā
āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā
āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ yā
āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācati. Saṅgho itthannāmassa
bhikkhuno
Tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ deti.
Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti
dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa
nakkhamati so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā
āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā
āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ yā
āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācati. Saṅgho itthannāmassa
bhikkhuno
Tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ deti.
Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti
dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa
nakkhamati so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā
āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā
āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ yā
āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ yācati. Saṅgho itthannāmassa
bhikkhuno
Tāsaṃ āpattīnaṃ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṃ deti.
Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti
dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaṃ, so tuṇhassa. Yassa
nakkhamati so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpatti dāsahapaṭicchannā,
tassā agghena samodhānaparivāso. Khamati saṅghassa tasmā tuṇhī. Evametaṃ
dhārayāmī''ti.

Agaghasamodhānaparivāso niṭṭhito.

[BJT Page 254] [\x 254/]

Cirapaṭicchannaagghasamodhānaparivāso

1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo
tīhapaṭicchannāyo,
Catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, cha āpattiyo
chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo.

2. So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti
ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo,
catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo.
Kathaṃ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave
saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena
samodhānaparivāsaṃ detu.
Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
Saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante
sambahulā saṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā
Dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo
pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo.
So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena
samodhānaparivāsaṃ yācāmīti. Dutiyampi yācitabbo:
So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti
ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo,
catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo.
Kathaṃ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave
saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena
samodhānaparivāsaṃ detu.
Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
Saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante
sambahulā saṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā
Dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo
pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo.
So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena
samodhānaparivāsaṃ yācāmīti. Tatiyampi yācitabbo:
So bhikkhūnaṃ ārocesi: ahaṃ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti
ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo,
catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo.
Kathaṃ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṃ ārocesuṃ: tena hi bhikkhave
saṅgho tassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo tāsaṃ agghena
samodhānaparivāsaṃ detu.
Evaṃ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
Saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante
sambahulā saṅghādisesā āpattiyo āpajjiṃ. Ekā āpatti ekāhapaṭicchannā
Dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo
pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo.
So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena
samodhānaparivāsaṃ yācāmīti.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo
pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo.
So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena
samodhānaparivāsaṃ yācati.
Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno
Tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo,
Tassā agghena samodhānaparivāsaṃ dadeyya. Esā ñatti.



Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo
pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo. 1
So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena
samodhānaparivāsaṃ yācati. -

1. Paṭicchannā - sīmu

[BJT Page 256] [\x 256/]

Saṅgho itthannāmassa bhikkhuno
Tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo,
Tāsaṃ agghena samodhānaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno
tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsassa
dānaṃ, so tuṇhassa yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo
pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo.
So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena
samodhānaparivāsaṃ yācati.
Saṅgho itthannāmassa bhikkhuno
Tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo,
Tāsaṃ agghena samodhānaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno
tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsassa
dānaṃ, so tuṇhassa yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo
pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo
aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo
dasāhapaṭicchannāyo.
So saṅghaṃ tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena
samodhānaparivāsaṃ yācati.
Saṅgho itthannāmassa bhikkhuno
Tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo,
Tāsaṃ agghena samodhānaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno
tāsaṃ āpattīnaṃ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāsassa
dānaṃ, so tuṇhassa yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ yā āpattiyo
sabbacirapaṭicchannāyo, tāsaṃ agghena samodhānaparivāso, khamati saṅghassa. Tasmā
tuṇhī. Emametaṃ dhārayāmī''ti.

Agghasamodhānaṃ niṭṭhitaṃ.

Dvemāsaparivāso

1. [PTS Page 053] [\q 53/] tena kho pana samayena aññataro bhikkhu dve saṅghādisesā
āpattiyo āpanno hoti dvemāsapaṭicchannāyo. Tassa etadahosi: ahaṃ kho dve saṅghādisesā
āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yananūnāhaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami:
ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi:
''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yananūnāhaṃ saṅghaṃ
ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ ekissā
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami:
yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
yāceyyanti.

2. So bhikkhūnaṃ ārocesi: ahaṃ āvuso dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti so'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi: ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti.

[BJT Page 258] [\x 258/]

So'haṃ saṃghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me
saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me
parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. Kathaṃ nu kho mayā
paṭipajjitabbanti?''

3. Bhagavato etamatthaṃ ārocesuṃ. ''Tena hi bhikkhave saṃgho tassa bhikkhuno itarissāpi
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ detu. Evaṃ ca pana bhikkhave dātabbo:
tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ''ahaṃ bhante dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me
etadahosi: 'ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ
saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. ' So'haṃ
saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho
ekissā āpattiyā dvemāsa paṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa
lajjidhammo okkami: '' 'ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo'
tassa me etadahosi: 'ahaṃ kho dve saṃghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo.
Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti.
' So'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me
saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me
parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. So'haṃ bhante saṅghaṃ itarissāpi
āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācāmī''ti. [PTS Page 054] [\q 54/]
dutiyampi yācitabbo. Tatiyampi yācitabbo.

4. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti. ' So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ -

[BJT Page 260] [\x 260/]

Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. Tassa me
parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ itarissāpī āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. So saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati yadi saṅghassa pattakallaṃ saṅgho
itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ
dadeyya esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti. ' So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi.
Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ itarissāpī āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. So saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati yadi saṅghassa pattakallaṃ saṅgho
itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti.
Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsassa dānaṃ. So tuṇhassa yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti. ' So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi.
Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ itarissāpī āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. So saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati yadi saṅghassa pattakallaṃ saṅgho
itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti.
Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsassa dānaṃ. So tuṇhassa yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti. ' So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi.
Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ itarissāpī āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti'. So saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati yadi saṅghassa pattakallaṃ saṅgho
itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti.
Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsassa dānaṃ. So tuṇhassa yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

[BJT Page 262] [\x 262/]

Dvemāsaparivasitabbavidhi

1. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Tassa evaṃ hoti: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo.
Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti''.
So saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho
ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tassa parivasantassa
lajjidhammo okkamati: 1 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Tassa me etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāceyyanti. '' So'haṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya
dvemāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṃ
saṅghaṃ itirissāpi āpattiyā dvemāsapaṭicchannāya yāceyyanti''. So saṅghaṃ itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho itarissāpi āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tena bhikkhave bhikkhunā tadupādāya
dvemāsā parivasitabbā.

2. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Ekaṃ āpattiṃ jānāti. Ekaṃ āpattiṃ na jānāti. So saṅghaṃ yaṃ āpattiṃ jānāti tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. So parivasanto itarampi āpattiṃ jānāti. Tassa
evaṃ hoti: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Ekaṃ āpattiṃ
jāniṃ, ekaṃ āpattiṃ na jāniṃ. So'haṃ saṅghaṃ yaṃ āpattiṃ jāniṃ, tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. So'haṃ parivasanto itarampi āpattiṃ jānāmi
- yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsaparivāsaṃ yāceyyanti''. So saṅghaṃ
itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho [PTS Page
055] [\q 55/] itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tena
bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.
3. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Ekaṃ āpattiṃ sarati. Ekaṃ āpattiṃ nassarati. So saṅghaṃ yaṃ āpattiṃ sarati tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa saṅgho tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti.
1. Okkami, machasaṃ

[BJT Page 264] [\x 264/]

So parivasanto itarampi āpattiṃ sarati. Tassa evaṃ hoti: ''ahaṃ kho dve saṅghādisesā āpattiyo
āpajjiṃ dvemāsapaṭicchannāyo. Ekaṃ āpattiṃ sariṃ, ekaṃ āpattiṃ nassariṃ. So'haṃ saṅghaṃ
yaṃ āpattiṃ sariṃ, tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me
saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. So'haṃ parivasanto
itarampi āpattiṃ sarāmi. Yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti''.
So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa
saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tena bhikkhave
bhikkhunā tadupādāya dve māsā parivasitabbā.

4. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Ekāya āpattiyā nibbematiko.
Ekāya āpattiyā vematiko. So
Saṅghaṃ yāya āpattiyā nibbematiko tassā āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaṃ
Yācati. Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. So
parivasanto itarissāpi āpattiyā nibbematiko hoti.
Tassa evaṃ hoti: ''ahaṃ kho dve
Saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo.
Ekāya āpattiyā vematiko ekāya āpattiyā nibbematiko.
So'haṃ saṅghaṃ yāya āpattiyā nibbematiko tassā āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ. Tassa me saṅgho tassā āpattiyā
dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi. So'haṃ parivasanto itarissāpi āpattiyā
nibbematiko. Yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti''.
So saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yācati. Tassa
saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ deti. Tena bhikkhave
bhikkhunā tadupādāya dvemāsā parivasitabbā.


5. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Ekā āpatti jānaṃ paṭicchannā. Ekā āpatti ajānaṃ paṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti. -

[BJT Page 266] [\x 266/]

Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo
vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. So evaṃ
vadeti: kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī?Ti.
Te evaṃ vadenti: ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Ekā āpatti jānaṃpaṭicchannā, ekā āpatti ajānaṃpaṭicchannā. So
saṅghaṃ tāsaṃ āpattīnaṃ dvemāsa paṭicchannānaṃ dvemāsaparivāsaṃ yācati. Tassa saṅgho
tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso
bhikkhu āpannā. Tāsānaṃ bhikkhu parivasatīti.

So evaṃ vadeti: ''yāyaṃ āvuso āpatti jānaṃpaṭicchannā, dhammikaṃ tassā āpattiyā
parivāsadānaṃ. Dhammattā rūhati. Yā ca khvāyaṃ āvuso āpatti ajānaṃpaṭicchannā
adhammikaṃ tassā āpattiyā parivāsadānaṃ. Adhammattā narūhati. Ekissā āvuso āpattiyā
bhikkhu mānattāraho''ti.

6. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Ekā āpatti saramānapaṭicchannā ekā āpatti asaramānapaṭicchannā. So saṅghaṃ tāsaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti.

Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo
vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṃ
vadeti: kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī?Ti.
Te evaṃ vadenti: ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Ekā āpatti saramānapaṭicchannā. Ekā āpatti asaramānapaṭicchannā.
So saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci. Tassa saṅgho
tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso
bhikkhu āpanno. Tāsāyaṃ bhikkhu parivasatīti.

So evaṃ vadeti: ''yāyaṃ āvuso āpatti saramānapaṭicchannā dhammikaṃ tassā āpattiyā
parivāsadānaṃ. Dhammattā rūhati. Yā ca khvāyaṃ āvuso āpatti assaramānapaṭicchannā
adhammikaṃ tassā āpattiyā parivāsadānaṃ. Adhammattā na rūhati. Ekissā āvuso āpattiyā
bhikkhu mānattāraho''ti.

[BJT Page 268] [\x 268/]

7. Idha pana bhikkhave bhikkhū dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Ekā āpatti nibbematikapaṭicchannā ekā āpatti vematikapaṭicchannā. So saṅghaṃ tāsaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati. Tassa saṅgho tāsaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti.

Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo
vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṃ
vadeti: kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī?Ti.
Te evaṃ vadenti: ayaṃ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Ekā āpatti nibbematikapaṭicchannā. Ekā āpatti vemati
vematikapaṭicchannā. So saṅghaṃ tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsa
parivāsaṃ yāci. Tassa saṅgho tāsaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ
adāsi. Tāyo ayaṃ āvuso bhikkhu āpanno. Tāsāyaṃ bhikkhu parivasatīti.

So evaṃ vadeti: yāyaṃ āvuso āpatti nibbematikapaṭicchannā, dhammikaṃ tassā āpattiyā
parivāsadānaṃ. Dhammattā rūhati. Yā ca khvāyaṃ āvuso āpatti vematikapaṭicchannā,
adhammikaṃ tassā āpattiyā parivāsadānaṃ. Adhammattā na rūhati. Ekissā āvuso āpattiyā
bhikkhu mānattāraho'ti.
8. [PTS Page 056] [\q 56/] tena kho samayena aññataro bhikkhu dve saṅghādisesā
āpattiyo āpanno hoti dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṃ kho dve saṅghādisesā
āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. ''Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti. ''

So saṅghaṃ divinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāci. Tassa
saṅgho dvinnaṃ ''āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa
parivasantassa lajjīdhammo okkami: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāceyyanti. So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho divinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ
dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti''. So
bhikkhūnaṃ ārocesi:

[BJT Page 270] [\x 270/]

''Ahaṃ kho āvuso dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me
etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ
saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti. So'haṃ
saṅghaṃ divinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me
saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me
parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyoti. Tassa me etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāceyyanti. ' So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṃ
saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti. ''
Kathaṃ nu kho mayā paṭipajjitabbanti.

9. Bhagavato etamatthaṃ ārocesuṃ. Tena hi bhikkhave saṅgho tassa bhikkhuno dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ detu. Evaṃ ca pana bhikkhave
dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo: ''ahaṃ bhante dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me
etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ
saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti. ' So'haṃ
saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me
parivasantassa lajjidhammo okkami: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo'ti. Tassa me etadahosi: ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāceyyanti. ' So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ
dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti. So'haṃ
bhante saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ
yācāmī''ti. Dutiyampi [PTS Page 057] [\q 57/] yācitabbo. Tatiyampi yācitabbo.

[BJT Page 272] [\x 272/]

10. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāpasapaṭicchannāyo'ti. Tassa me etadahosi: 'ahaṃ kho
dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So'haṃ saṅghaṃ dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa
lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
itarampi māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
itarampi māsaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno
dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ dadeyya. Esā ñatti.
Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So'haṃ saṅghaṃ dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa
lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
itarampi māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
itarampi māsaparivāsaṃ yācati.

[BJT Page 274] [\x 274/]

Saṅgho itthannāmassa bhikkhuno
Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Yassāyasmato
khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi
māsaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So'haṃ saṅghaṃ dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa
lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
itarampi māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
itarampi māsaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno
Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Yassāyasmato
khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi
māsaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji
dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṃ kho dve
saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ saṅghaṃ dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāceyyanti'. So'haṃ saṅghaṃ dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ
āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi. Tassa me parivasantassa
lajjidhammo okkami: 'yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
itarampi māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
itarampi māsaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno
Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Yassāyasmato
khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi
māsaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
itarampi māsaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Tena bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.

11. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Tassa evaṃ hoti: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo.
Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ
yāceyya'nti.
So saṅghaṃ dvinnaṃ āpattīnaṃ
Dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ yācati.
Tassa saṅgho dvinnaṃ āpattīnaṃ
Dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ deti. Tassa parivasantassa lajjidhammo
okkamati: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Tassa me
etadahosi: ''ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Yannūnāhaṃ
saṅghaṃ dvinnaṃ āpattīnaṃ
Ekamāsaparivāsaṃ yāceyyanti. '' So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsaṃ yāciṃ. Tassa me saṅgho dvinnaṃ
Āpattīnaṃ dvemāsapaṭicchannānaṃ ekamāsaparivāsaṃ adāsi.
Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṃ saṅghaṃ
Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi
Māsaparivāsaṃ yāceyyanti''. So saṅghaṃ dvinnaṃ āpattīnaṃ
Dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Tassa
Saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Tena
bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.

12. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Ekaṃ māsaṃ jānāti. Ekaṃ māsaṃ na jānāti. So saṅghaṃ dvinnaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ yaṃ māsaṃ jānāti taṃ māsaṃ parivāsaṃ yācati. Tassa saṅgho
dvinnaṃ āpattīnaṃ
Dvemāsapaṭicchannānaṃ yaṃ māsaṃ jānāti taṃ māsaṃ parivāsaṃ deti.
So parivasanto itarampi māsaṃ jānāti. Tassa evaṃ hoti: ''ahaṃ kho dve saṅghādisesā āpattiyo
āpajjiṃ dvemāsapaṭicchannāyo. Ekaṃ māsaṃ jāniṃ, ekaṃ māsaṃ na jāniṃ. So'haṃ saṅghaṃ
dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ jāniṃ, taṃ māsaṃ parivāsaṃ yāciṃ. -

[BJT Page 276] [\x 276/]

Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ jāniṃ, taṃ māsaṃ
parivāsaṃ adāsi. So'haṃ parivasanto itarampi māsaṃ
Jānāmi. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi
māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ
Dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ
Āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Tena
Bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.
13. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Ekaṃ māsaṃ sarati. Ekaṃ māsaṃ nassarati. So
Saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ sarati taṃ māsaṃ parivāsaṃ
yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ
Dvemāsapaṭicchannānaṃ yaṃ māsaṃ sarati taṃ māsaṃ parivāsaṃ deti.
So parivasanto itarampi māsaṃ sarati. Tassa evaṃ hoti: 'ahaṃ kho dve
Saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo. Ekaṃ māsaṃ sariṃ, ekaṃ māsaṃ
nassariṃ. So'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ sariṃ, taṃ
māsaṃ parivāsaṃ yāciṃ.
Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ sariṃ, taṃ māsaṃ
parivāsaṃ adāsi. So'haṃ parivasanto itarampi māsaṃ
Sarāmi. Yannūnāhaṃ saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi
Māsaparivāsaṃ yāceyyanti'. So saṅghaṃ dvinnaṃ āpattīnaṃ
Dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ
Āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Tena
Bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.

14. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Ekaṃ māsaṃ nibbematiko. Ekaṃ māsaṃ vematiko. So saṅghaṃ dvinnaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ yācati. Tassa saṅgho
dvinnaṃ āpattīnaṃ
Dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko taṃ māsaṃ parivāsaṃ deti.
So parivasanto itarampi māsaṃ nibbematiko hoti. Tassa evaṃ hoti:
''Ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ
Dvemāsapaṭicchannāyo. Ekaṃ māsaṃ nibbematiko,
Ekaṃ māsaṃ vematiko. [PTS Page 058] [\q 58/] so'haṃ saṅghaṃ dvinnaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko, taṃ māsaṃ parivāsaṃ yāciṃ.
Tassa me saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ yaṃ māsaṃ nibbematiko taṃ
māsaṃ parivāsaṃ adāsi. So'haṃ parivasanto itarampi māsaṃ nibbematiko. Yannūnāhaṃ
saṅghaṃ dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yāceyyanti. ''-

[BJT Page 278] [\x 278/]

So saṅghaṃ dvinnaṃ āpattīnaṃ
Dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ
Āpattīnaṃ dvemāsapaṭicchannānaṃ itarampi māsaparivāsaṃ deti. Tena
Bhikkhave bhikkhunā purimaṃ upādāya dve māsā parivasitabbā.


15. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Eko māso jānapaṭicchanno, eko māso ajānapaṭicchanno. So saṅghaṃ dvinnaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ deti. Tassa parivasantassa añño bhikkhu
āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto
medhāvī lajjī kukkuccako sikkhākāmo. So evaṃ vadeti:

''Kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī''?Ti. Te evaṃ vadenti: 'ayaṃ
āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso
jānapaṭicchanno, eko māso ajānapaṭicchanno. So saṅghaṃ dvinnaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ
dvemāsapaṭicchannānaṃ dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso bhikkhu āpanno tāsāyaṃ
bhikkhu parivasatī'ti. So evaṃ vadeti: ''yvāyaṃ āvuso māso jānapaṭicchanno, dhammikaṃ
tassa māsassa parivāsadānaṃ. Dhammattā rūhati. Yo ca khvāyaṃ āvuso māso
ajānapaṭicchanno, adhammikaṃ tassa māsassa parivāsadānaṃ. Adhammattā na rūhati.
Ekassa āvuso māsassa bhikkhu mānattāraho''ti.

16. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Eko māso saramānapaṭicchanno,
Eko māso assaramāna1 paṭicchanno. So saṅghaṃ dvinnaṃ
Āpattīnaṃ dvemāsapaṭicchannānaṃ
Dvemāsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
dvemāsaparivāsaṃ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo
dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako
sikkhākāmo. So evaṃ vadeti:

1. Asaramāno, sīmu. 1.

[BJT Page 280] [\x 280/]

''Kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī''?Ti te evaṃ vadenti: 'ayaṃ
āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso
saramānapaṭicchanno,
Eko māso asaramānapaṭicchanno. So saṅghaṃ dvinnaṃ
Āpattīnaṃ dvemāsapaṭicchannānaṃ
Dvemāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso bhikkhu āpanno. Tāsāyaṃ bhikkhu parivasatī'ti.
So evaṃ vadeti: ''yvāyaṃ āvuso māso saramānapaṭicchanno dhammikaṃ tassa māsassa
parivāsadānaṃ. Dhammattā rūhati.
Yo ca khvāyaṃ āvuso māso asaramānapaṭicchanno,
Adhammikaṃ tassa māsassa parivāsadānaṃ. Adhammattā na rūhati. Ekassa
Āvuso māsassa bhikkhu mānattāraho''ti.

17. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo.
Eko māso nibbematikapaṭicchanno,
Eko māso vematikapaṭicchanno. So saṅghaṃ dvinnaṃ
Āpattīnaṃ dvemāsapaṭicchannānaṃ
Dvemāsaparivāsaṃ yācati. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
dvemāsaparivāsaṃ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo
dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako
sikkhākāmo. So evaṃ vadeti:

''Kiṃ ayaṃ āvuso bhikkhu āpanno? Kissāyaṃ bhikkhu parivasatī''?Ti. Te evaṃ vadenti: 'ayaṃ
āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso
nibbematikapaṭicchanno,
Eko māso vematikapaṭicchanno. So saṅghaṃ
Dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
Dvemāsaparivāsaṃ yāci. Tassa saṅgho dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
dvemāsaparivāsaṃ adāsi. Tāyo ayaṃ āvuso bhikkhu āpanno. Tāsāyaṃ bhikkhu parivasatī'ti.
So evaṃ vadeti: ''yvāyaṃ āvuso māso nibbematikapaṭicchanno, dhammikaṃ tassa māsassa
parivāsadānaṃ. Dhammattā rūhati.
Yo ca khvāyaṃ āvuso māso vematikapaṭicchanno,
Adhammikaṃ tassa māsassa parivāsadānaṃ. Adhammattā na rūhati. Ekassa
Āvuso māsassa bhikkhu mānattāraho''ti.

(Dvemāsaparivasatabbavidhi niṭṭhitā. )

[BJT Page 282] [\x 282/]

Suddhantaparivāso

1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti.
So āpattipariyantaṃ na jānāti. Ratti pariyantaṃ na jānāti. Āpattipariyantaṃ nassarati.
Rattipariyantaṃ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So bhikkhūnaṃ
ārocesi: ahaṃ āvuso sambahulā saṅghādisesā āpattiyo āpajjiṃ. Āpattipariyantaṃ [PTS Page
059] [\q 59/] na jānāmi. Rattipariyantaṃ na jānāmi. Āpattipariyantaṃ nassarāmi.
Rattipariyantaṃ nassarāmi. Āpattipariyante vematiko. Rattipariyante vematiko. Kathannu kho
mayā paṭipajjitabbanti? Bhagavato etamatthaṃ ārocesuṃ.

2. Tena hi bhikkhave saṅgho bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ detu. Evañca
pana bhikkhave dātabbo: tena bhikkhave saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo: ''ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ. Āpattipariyantaṃ
na jānāmi. Rattipariyantaṃ na jānāmi. Āpattipariyante vematiko. Rattipariyante vematiko.
So'haṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācāmī''ti. Dutiyampi yācitabbo.
Tatiyampi yācitabbo.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji. Āpattipariyantaṃ na jānāti. Rattipariyantaṃ na jānāti. Āpattipariyantaṃ nassarati.
Rattipariyantaṃ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṃ
tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho
itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāsaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji. Āpattipariyantaṃ na jānāti. Rattipariyantaṃ na jānāti. Āpattipariyantaṃ nassarati.
Rattipariyantaṃ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṃ
tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno tāsaṃ
āpattīnaṃ suddhantaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ
āpattīnaṃ suddhantaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṃ vadāmi.
Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji. Āpattipariyantaṃ na jānāti. Rattipariyantaṃ na jānāti. Āpattipariyantaṃ nassarati.
Rattipariyantaṃ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṃ
tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno tāsaṃ
āpattīnaṃ suddhantaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ
āpattīnaṃ suddhantaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaṃ vadāmi.
Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo
āpajji. Āpattipariyantaṃ na jānāti. Rattipariyantaṃ na jānāti. Āpattipariyantaṃ nassarati.
Rattipariyantaṃ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṃ
tāsaṃ āpattīnaṃ suddhantaparivāsaṃ yācati. Saṅgho itthannāmassa bhikkhuno tāsaṃ
āpattīnaṃ suddhantaparivāsaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṃ
āpattīnaṃ suddhantaparivāsassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṃghena itthannāmassa bhikkhuno tāsaṃ āpattīnaṃ suddhantaparivāso. Khamati
saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

[BJT Page 284] [\x 284/]

4. Evaṃ ca kho bhikkhave suddhantaparivāso dātabbo. Evaṃ parivāso dātabbo.
5. Kathañca bhikkhave suddhantaparivāso dātabbo?

''Āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānāti. Āpattipariyantaṃ nassarati,
rattipariyantaṃ nassarati. Āpattipariyante vematiko, rattipariyante vematiko
suddhantaparivāso dātabbo.

''Āpattipariyantaṃ jānāti, rattipariyantaṃ na jānāti. Āpattipariyantaṃ sarati, rattipariyantaṃ
nassarati. Āpattipariyante nibbematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

''Āpattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti, rattipariyantaṃ na
Jānāti. Āpattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati,
Rattipariyantaṃ nassarati. Āpattipariyante ekacce vematiko, ekacce
Nibbematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

''Āpattipariyantaṃ na jānāti, rattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na jānāti. Āpattipariyantaṃ
nassarati, rattipariyantaṃ ekaccaṃ sarati,
Ekaccaṃ nassarati. Āpattipariyante vematiko,
Rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo.

''Āpattipariyantaṃ jānāti, rattipariyantaṃ ekaccaṃ jānāti ekaccaṃ na
Jānāti. Āpattipariyantaṃ sarati, rattipariyantaṃ ekaccaṃ sarati,
Ekaccaṃ nassarati. Āpattipariyante nibbematiko,
Rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo.

''Āpattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti, rattipariyantaṃ ekaccaṃ jānāti. Ekaccaṃ
na jānāti. Āpattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati,
Rattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati. Āpattipariyante ekacce
Vematiko, ekacce nibbematiko, rattipariyante ekacce vematiko, ekacce nibbematiko.
Suddhantaparivāso dātabbo. '' Evaṃ kho bhikkhave [PTS Page 060] [\q 60/]
suddhantaparivāso dātabbo.

6. Kathañca bhikkhave parivāso dātabbo?

''Āpattipariyantaṃ jānāti, rattipariyantaṃ jānāti. Āpattipariyantaṃ sarati, rattipariyantaṃ sarati.
Āpattipariyante nibbematiko, rattipariyante
Nibbematiko. Parivāso dātabbo.

''Āpattipariyantaṃ na jānāti, rattipariyantaṃ jānāti. Āpattipariyantaṃ nassarati, rattipariyantaṃ
sarati. Āpattipariyante vematiko, rattipariyante
Nibbematiko. Parivāso dātabbo.
''Āpattipariyantaṃ ekaccaṃ jānāti, ekaccaṃ na jānāti, rattipariyantaṃ
Jānāti. Āpattipariyantaṃ ekaccaṃ sarati, ekaccaṃ nassarati,
Rattipariyantaṃ sarati. Āpattipariyante ekacce vematiko, ekacce
Nibbematiko, rattipariyante nibbematiko. '' Parivāso dātabbo. Evaṃ kho bhikkhave parivāso
dātabbo'ti. *

Parivāso niṭṭhito.

*. Machasaṃ. Syā. [PTS.] Potthakesu, na dissati.

[BJT Page 286] [\x 286/]

Pārivāsikacattāḷīsakaṃ

1. Tena kho pana samayena aññataro bhikkhu parivasanto vibbhami. So puna paccāgantvā
bhikkhū upasampadaṃ yāci. Bhagavato1 etamatthaṃ ārocesuṃ.

2. (1) Idha pana bhikkhave bhikkhu parivasanto vibbhamati. Vibbhantassa bhikkhave
parivāso na rūhati. So ce puna upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo
parivāso dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(2) Idha pana bhikkhave bhikkhu parivasanto sāmaṇero hoti. Sāmaṇerassa bhikkhave
parivāso na rūhati. So ce puna upasampajjati,
Tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

3. (3) Idha pana bhikkhave bhikkhu parivasanto ummattako hoti. Ummattakassa bhikkhave
parivāso na rūhati. So ce puna anummattako hoti, tassa
Tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(4) Idha pana bhikkhave bhikkhu parivasanto khittacitto hoti. Khittacittassa bhikkhave [PTS
Page 061] [\q 61/] parivāso na rūhati. So ce puna akkhittacitto hoti,
Tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(5) Idha pana bhikkhave bhikkhu parivasanto vedanaṭṭo2 hoti. Vedanaṭṭassa bhikkhave
parivāso na rūhati. So ce puna avedanaṭṭo hoti,
Tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

4. (6) Idha pana bhikkhave bhikkhu parivasanto āpattiyā adassane ukkhipīyati. 3
Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna
Osārīyati, tassa4 tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(7) Idha pana bhikkhave bhikkhu parivasanto āpattiyā appaṭikamme ukkhipīyati.
Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(8) Idha pana bhikkhave bhikkhu parivasanto pāpikāya diṭṭhiyā appaṭinissagge
ukkhipīyati. Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

1. Te bhikkhu bhagavato, syā.
2. Vedanāṭṭo, machasaṃ.
3. Ukkhipiyayati, machasaṃ. Ukkhipiyati, syā. [PTS]
4. Osāriyayati, machasaṃ.

[BJT Page 288] [\x 288/]

5. (9) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho vibbhamati.
Vibbhantakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(10) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho sāmaṇerā hoti.
Sāmaṇerassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(11) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho ummattako hoti.
Ummattakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(12) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho khittacitto hoti.
Khittacittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(13) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(14) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho āpattiyā adassane ukkhipīyati.
Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(15) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho āpattiyā appaṭikamme
ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(16) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho pāpikāya diṭṭhiyā
Appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce
puna osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

6. (17) Idha pana bhikkhave bhikkhu mānattāraho vibbhamati.
Vibbhantakassa bhikkhave mānattadānaṃ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṃ dātabbaṃ.

(18) Idha pana bhikkhave bhikkhu mānattāraho sāmaṇero hoti.
Sāmaṇerassa bhikkhave mānattadānaṃ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṃ dātabbaṃ.

(19) Idha pana bhikkhave bhikkhu mānattāraho ummattako hoti.
Ummattakassa bhikkhave mānattadānaṃ na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṃ dātabbaṃ.

(20) Idha pana bhikkhave bhikkhu mānattāraho khittacitto hoti.
Khittacittakassa bhikkhave mānattadānaṃ na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṃ dātabbaṃ.

(21) Idha pana bhikkhave bhikkhu mānattāraho vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave mānattadānaṃ na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṃ dātabbaṃ.

(22) Idha pana bhikkhave bhikkhu mānattāraho āpattiyā adassane ukkhipīyati.
Ukkhittakassa bhikkhave mānattadānaṃ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṃ dātabbaṃ.

(23) Idha pana bhikkhave bhikkhu mānattāraho āpattiyā appaṭikamme ukkhipīyati.
Ukkhittakassa bhikkhave mānattadānaṃ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṃ dātabbaṃ.

(24) Idha pana bhikkhave bhikkhu mānattāraho pāpikāya diṭṭhiyā
Appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mānattadānaṃ na rūhati. So ce puna
osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṃ dātabbaṃ.

7. (25) Idha pana bhikkhave bhikkhu mānattaṃ caranto vibbhamati.
Vibbhantakassa bhikkhave mānattacariyā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

[BJT Page 290] [\x 290/]

8. (26) Idha pana bhikkhave bhikkhu mānattaṃ caranto sāmaṇero hoti.
Sāmaṇerassa bhikkhave mānattacariyā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

(27) Idha pana bhikkhave bhikkhu mānattaṃ caranto ummattako hoti.
Ummattakassa bhikkhave mānattacariyā na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

(28) Idha pana bhikkhave bhikkhu mānattaṃ caranto khittacitto hoti.
Khittacittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

(29) Idha pana bhikkhave bhikkhu mānattaṃ caranto vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave mānattacariyā na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

(30) Idha pana bhikkhave bhikkhu mānattaṃ caranto āpattiyā adassane ukkhipīyati.
Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

(31) Idha pana bhikkhave bhikkhu mānattaṃ caranto āpattiyā appaṭikamme ukkhipīyati.
Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

(32) Idha pana bhikkhave bhikkhu mānattaṃ caranto pāpikāya diṭṭhiyā appaṭinissagge
ukkhipīyati. Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ, avasesaṃ caritabbaṃ.

9. (33) Idha pana bhikkhave bhikkhu abbhānāraho vibbhamati.
Vibbhantakassa bhikkhave abbhānaṃ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ, so bhikkhu abbhetabbo.

10. (34) Idha pana bhikkhave bhikkhu abbhānāraho sāmaṇero hoti.
Sāmaṇerassa bhikkhave abbhānaṃ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

(35) Idha pana bhikkhave bhikkhu abbhānāraho ummattako hoti.
Ummattakassa bhikkhave abbhānaṃ na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

(36) Idha pana bhikkhave bhikkhu abbhānāraho khittacitto hoti.
Khittacittakassa bhikkhave abbhānaṃ na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

(37) Idha pana bhikkhave bhikkhu abbhānāraho vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave abbhānaṃ na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

(38) Idha pana bhikkhave bhikkhu abbhānāraho āpattiyā adassane ukkhipīyati.
Ukkhittakassa bhikkhave abbhānaṃ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

(39) Idha pana bhikkhave bhikkhu abbhānāraho āpattiyā appaṭikamme ukkhipīyati.
Ukkhittakassa bhikkhave abbhānaṃ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabbo.

(40) Idha pana bhikkhave bhikkhu abbhānāraho pāpikāya diṭṭhiyā appaṭinissagge
ukkhipīyati. Ukkhittakassa bhikkhave abbhānaṃ na [PTS Page 062] [\q 62/] rūhati. So
ce puna
Osārīyati, tassa tadeva purimaṃ parivāsadānaṃ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṃ mānattaṃ dinnaṃ. Sudinnaṃ. Yaṃ
mānattaṃ ciṇṇaṃ, suciṇṇaṃ. So bhikkhu abbhetabboti.

Pārivāsika cattāḷīsakaṃ samattaṃ.

4. Parivāsa chattiṃsakaṃ

1. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati
parimāṇāyo apaṭicchannāyo1, so bhikkhu mūlāya paṭikassitabbo.

2. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati
parimāṇāyo paṭicchannāyo, so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa
āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.

1. Parimāṇā appaṭicchannāyo - machasaṃ.

[BJT Page 292] [\x 292/]

3. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati
parimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
4. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Aparimāṇāyo apaṭicchannāyo1 so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
5. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati
aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa
āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
6. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati
aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
7. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati
parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
8. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati
parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
9. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati
parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi so bhikkhu
mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
10. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo
Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
11. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
12. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi
Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
13. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati.
Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
14. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
15. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
16. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā saṅghādisesā
Āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
17. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
18. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
19. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo
Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
20. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
21. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi
Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
22. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati.
Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
23. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
24. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
25. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā saṅghādisesā āpattiyo
āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
26. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
27. Idha pana bhikkhave bhikkhu mānattaṃ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
28. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo
Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
29. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
30. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi
Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
31. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati.
Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
32. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
33. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
34. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā
Āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
35. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
36. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
Chattiṃsakaṃ samattaṃ.

5. Mānattasatakaṃ

1. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā
vibbhamati. So ce puna upasampanno tā āpattiyo nacchādeti, tassa bhikkhave bhikkhuno
mānattaṃ dātabbaṃ.

2. Idha pana bhikkhave bhikkhu [PTS Page 063] [\q 63/] sambahulā saṅghādisesā
āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti,
tassa bhikkhave bhikkhuno pacchimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ
datvā mānattaṃ dātabbaṃ.

3. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā
vibbhamati. So puna upasampanno tā āpattiyo nacchādeti, tassa bhikkhave bhikkhuno
purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā
Mānattaṃ dātabbaṃ.

1. Aparimāṇā appaṭicchannāyo - machasaṃ.

[BJT Page 294] [\x 294/]

4. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā
vibbhamati. So puna upasampanno tā āpattiyo chādeti, tassa bhikkhave bhikkhuno
purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ
dātabbaṃ.

5. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti
āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. Tassa bhikkhave
bhikkhuno purimasmiṃ
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

6. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti
āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. Tassa bhikkhave
bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

7. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti
āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti.
Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. Tassa bhikkhave bhikkhuno
purimasmiñca pacchamasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

8. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti
āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti.
Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. Tassa bhikkhave bhikkhuno
purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

9. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo
jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na [PTS
Page 064] [\q 64/] jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā
āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā nacchādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā nacchādeti. Tassa
bhikkhave bhikkhuno purimasmiṃ
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.
[BJT Page 296] [\x 296/]

10. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo
jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti,
tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā
chādesi, tā āpattiyo pacchā jānitvā nacchādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā chādeti. Tassa bhikkhave
bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.


11. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo
jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti,
tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā
chādesi, tā āpattiyo pacchā jānitvā chādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā nacchādeti. Tassa
bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

12. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo
jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti,
tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā
chādesi, tā āpattiyo pacchā jānitvā chādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā chādeti. Tassa bhikkhave
bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

13. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo
sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna
upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā nacchādeti.
Yā āpattiyo pubbe asaritvā1 nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa
bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe2 yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

1. Assaritvā - machasaṃ.
2. Purimasmiṃ āpattikkhandhe - machasaṃ.

[BJT Page 298] [\x 298/]

14. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo
sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna
upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā nacchādeti.
Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa
bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

15. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo
sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna
upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā chādeti.
Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa
bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

16. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo
sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna
upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā chādeti.
Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā chādeti. Tassa bhikkhave
bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ dātabbaṃ.

17. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu
āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattīyo
chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno
yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā
āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Tassa
bhikkhave bhikkhuno purimasmiṃ āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā
mānattaṃ dātabbaṃ.

18. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu
āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo
chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno
yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā
āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa
bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne
parivāsaṃ datvā mānattaṃ
Dātabbaṃ.

[BJT Page 300] [\x 300/]

19. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu
āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo
chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno
yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo
pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave
bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ
datvā mānattaṃ
Dātabbaṃ.

20. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu
āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo
chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno
yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo
pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave
bhikkhuno pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ datvā mānattaṃ
Dātabbaṃ.

21 - 40. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā
apaṭicchādetvā sāmaṇero hoti. (Yathāpubbe tathā vitthāretabbaṃ) -pe-. (41 -60) Ummattako
hoti -pe- (61 - 80) khittacitto hoti -pe- (81 - 100) vedanaṭṭo hoti. Tassa honti āpattiyo
paṭicchannāyo'pi apaṭicchannāyo'pi -pe- ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti.
-Peekaccā āpattiyo sarati. [PTS Page 065] [\q 65/] ekaccā āpattiyo nassarati -peekaccāsu
āpattīsu nibbematiko ekaccāsu āpattisu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo
chādeti. Yāsu āpattisu vematiko. Tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna
avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko
nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko
nacchādeti -peā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko
nacchādeti. Yā āpattiyo pubbe vematiko nacchā desi, tā āpattiyo pacchānibbematiko chādeti
-pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā
āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peyā
āpattiyo pubbe nibbematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo
pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave:
bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṃ
datvā mānattaṃ dātabbaṃ.

Mānattasatakaṃ niṭṭhitaṃ.

[BJT Page 302] [\x 302/]

6. Mūlāyapaṭikassanacatussatakaṃ

1. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So
bhikkhu mūlāyapaṭikassitabbo.

2. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu
mūlāya paṭikassitabbo. Yathā paṭicchannānaṃ cassa āpattīnaṃ purimāya āpattiyā
samodhānaparivāso dātabbo.

3. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So
bhikkhu mūlāya paṭikassitabbo. Paṭicchannānañcassa āpattīnaṃ purimāya āpattiyā
samodhānaparivāso dātabbo.

4. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu
mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā
samodhānaparivāso dātabbo.

5. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna
upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe
nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

6. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Tassa honti [PTS Page 066] [\q 66/] āpattiyo paṭicchannāyo'pi
apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā
āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. So
bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

7. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna
upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe
nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 304] [\x 304/]

8. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna
upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe
nacchādesi, tā āpattiyo pacchā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.
9. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo
chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā
āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Nacchādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

10. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo
chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā
āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Nacchādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

11. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo
chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā
āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Chādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

12. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo
chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā
āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Chādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.
[BJT Page 306] [\x 306/]

13. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo
chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā
āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Nacchādeti. Yā āpattiyo pubbe asaritvā nacchādesi,
Tā āpattiyo pacchā saritvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

14. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo
chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā
āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Nacchādeti. Yā āpattiyo pubbe assaritvā nacchādesi,
Tā āpattiyo pacchā saritvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

15. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo
chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā
āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Chādeti. Yā āpattiyo pubbe asaritvā nacchādesi,
Tā āpattiyo pacchā saritvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

16. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo
chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā
āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Chādeti. Yā āpattiyo pubbe asaritvā nacchādesi,
Tā āpattiyo pacchā saritvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 308] [\x 308/]

17. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu
nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So
vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā
nibbematiko
Nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.
18. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu
nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So
vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā
nibbematiko
Nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

19. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu
nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So
vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā
nibbematiko
Chādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

20. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu
nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So
vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā
nibbematiko
Chādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 310] [\x 310/]

(21-40) Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo
āpajjitvā apaṭicchādetvā1 sāmaṇerā hoti. -Pe-. (Yathā heṭṭhā tathā vitthāretabbaṃ. ) (41-60)
Ummattako hoti. -Pe- (yathā heṭṭhā tathā vitthāretabbaṃ. ) (61-80) Khittacitto hoti. -Pe-.
(Yathā heṭṭhā tathā vitthāretabbaṃ. ) (81-100) Vedanaṭṭo hoti. -Pe-. (Yathā heṭṭhā tathā
vitthāretabbaṃ. ) Tassa honti āpattiyo paṭicchannāyopi apaṭicchannāyopi -pe-. (Yathā heṭṭhā
tathā vitthāretabbaṃ. ) Ekaccā āpattiyo jānāti, ekaccaṃ āpattiyo na jānāti -pe-. Ekaccā āpattiyo
sarati, ekaccā āpattiyo nassarati. -Peekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu
vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā
āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo hutvā yā āpattiyo pubbe
nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacichādeti. Yā āpattiyo pubbe
vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti. -Peyā āpattiyo pubbe
nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe
vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti -pe- yā āpattiyo pubbe
nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko
nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peyā āpattiyo pubbe nibbematiko
chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā
āpattiyo pacchā nibbematiko chādeti. So bhikkhu mūlāyapapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo.
(101-200) Idha pana bhikkhave bhikkhu mānattāraho -pe(antarā sambahulā saṅghādisesā
āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. ) -Pe-

(201-300. ) Idha pana bhikkhave bhikkhu mānattaṃ caranto -pe(antarā sambahulā
saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. ) -Pe-

(301-400. ) Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā
āpattiyo āpajjitvā apaṭicchādetvā vibbhamati -pe- (mānattāraho ca mānattacārī ca
abbhānāraho ca yathā parivāsiko tathā vitthāretabbā. ) Idha pana bhikkhave bhikkhu
abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero
hoti -pe-. Ummattako hoti -pe-. Khittacitto hoti -pe-. Vedanaṭṭo hoti. Tassa honti āpattiyo
paṭicchannāyopi apaṭicchannāyopi -peekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti -pe-.
Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. -Pe- ekaccāsu āpattīsu nibbenamatiko,
ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. -

1. Appaṭicchādetvā - machasaṃ, syā.

[BJT Page 312] [\x 312/]

Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo
hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā
āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -pe-. Yā
āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo
pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbamatiko chādeti -pe- yā āpattiyo pubbe
nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko
nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -pe- yā āpattiyo pubbe nibbematiko
chādesi, tā āpattiyo pacchā nibbematiko chādeti, yā āpattiyo pubbe vematiko nacchādesi, tā
āpattiyo pacchā nibbematiko chādeti, so bhikkhu mūlāya paṭikassitabbo.
Yathāpaṭicchannānañcassa [PTS Page 067] [\q 67/] āpattīnaṃ purimāya āpattiyā
samodhānaparivāso dātabboti.

Mūlāyapaṭikassanacatussatakaṃ niṭṭhitaṃ.

Parimāṇādi vāraṭṭhakaṃ

1. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā parimāṇā1
apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu
mūlāya paṭikassitabbo.

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā aparimāṇā2
apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya
paṭikassitabbo. Yathā paṭicchannānaṃ cassa āpattīnaṃ purimāya āpattiyā
samodhānaparivāso dātabbo.

3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā ekanāmā
apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu
mūlāya paṭikassitabbo. Paṭicchannānañcassa āpattīnaṃ purimāya āpattiyā
samodhānaparivāso dātabbo.

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā nānānāmā
apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya
paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso
dātabbo.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā sabhāgā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya
paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā visabhāgā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. So bhikkhu mūlāya
paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā vavatthitā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya
paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā sambhinnā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṃ
Purimāya āpattiyā samodhānaparivāso dātabbo.

Parimāṇādi vāraṭṭhakaṃ niṭṭhitaṃ.

1. Parimāṇāyo - syā.
2. Aparimāṇāyo - syā.

[BJT Page 314] [\x 314/]

Dve bhikkhuvāra ekādasakaṃ

1. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti.
Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa1
parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

2. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese vematikā honti. Eko chādeti,
eko nacchādeti, yo chādeti, so
Dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ
dātabbaṃ.

3. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese missakadiṭṭhino honti. Eko
chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa
parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

4. Dve bhikkhū missakaṃ āpannā honti. Te missake saṅghādisesadiṭṭhino honti. Eko chādeti,
eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ
datvā ubhinnampi mānattaṃ dātabbaṃ.

5. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te missake missakadiṭṭhino honti. Eko chādeti,
eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ
datvā ubhinnampi mānattaṃ dātabbaṃ.

6. Dve bhikkhū suddhakaṃ āpannā honti. Te suddhake saṅghādisesadiṭṭhino honti. Eko
chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Ubhopi yathādhammaṃ
kārāpetabbā.

7. Dve bhikkhū suddhakaṃ āpannā honti. Te suddhake suddhakadiṭṭhino honti. Eko
chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṃ desāpetabbo. Ubhopi yathādhammaṃ
kārāpetababā.

8. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti.
Ekassa hoti ārocessāmīti, ekassa hoti na ārocessāmīti. So paṭhamampi [PTS Page 068] [\q
68/] yāmaṃ chādeti, dutiyampi yāmaṃ chādeti, tatiyampiyāmaṃ chādeti, uddhaste2
aruṇe channā hoti āpatti. Yo chādeti, so dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa
parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

1. Yathāpaṭicchannānañcassa - sīmu 1, 2. Yathāpaṭicchannecassa machasaṃ.
2. Uṭṭhite - machasaṃ uddhate [PTS]

[BJT Page 316] [\x 316/]

9. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Te
gacchanti ārocessāmāti. Ekassa antarāmagge makkhadhammo uppajjati na
Ārocessāmīti. So paṭhamampi yāmaṃ chādeti, dutiyampi yāmaṃ chādeti, tatiyampi yāmaṃ
chādeti, uddhaste aruṇe channā hoti āpatti. Yo chādeti, so dukkaṭaṃ desāpetabbo.
Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.

10. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti.
Te ummattakā honti. Te pacchā anummattakā hutvā eko chādeti, eko nacchādeti. Yo chādeti,
so
Dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ
dātabbaṃ.

11. Dve bhikkhū saṅghādisesaṃ āpannā honti. Te pātimokkhe uddissamāne evaṃ vadenti:
''idāneva kho mayaṃ jānāma: ayampi kira dhammo suttāgato suttapariyāpanno
anvaddhamāsaṃ uddesaṃ āgacchatī''ti. Te saṅghādisese saṅghādisesadiṭṭhino honti.
Eko chādeti, eko nacchādeti, yo chādeti, so
Dukkaṭaṃ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṃ datvā ubhinnampi mānattaṃ
dātabbanti.

Dvebhikkhuvāra ekādasakaṃ niṭṭhitaṃ.

Mūlāyapaṭikassana avisuddhinavakaṃ

1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena
ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena
abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.
[BJT Page 318] [\x 318/]

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi [PTS Page 069] [\q
69/] vavatthitampi sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ
yācati. Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā
sambahulā saṃghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo. So saṅghaṃ antarā
āpattīnaṃ mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati
dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti,
adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi
āpattīhi.

3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena
kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena
mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati aparimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena
ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena
abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena
ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena mānattaṃ deti, adhammena
abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati aparimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena
kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena
mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyopi aparimāṇayopi
Apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena
kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena
mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. -

[BJT Page 320] [\x 320/]

So parivasanto antarā sambahulā saṃghādisesā
Āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena
kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, [PTS Page 070] [\q
70/] adhammena mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho
tāhi āpattīhi.

9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyopi apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena
kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, adhammena
mānattaṃ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.
Mūlāyapaṭikassana avisuddhinavakaṃ niṭṭhitaṃ.

Mūlāyapaṭikassana visuddhinavakaṃ
1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena
ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena
abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena
ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena
abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena
ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena
abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.


4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati aparimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena
ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena
abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena kammena akuppena
ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena mānattaṃ deti, dhammena
abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati aparimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena
kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena
mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

[BJT Page 322] [\x 322/]

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyopi aparimāṇāyopi
Apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena
kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena
mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena
kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena
mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyopi apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati dhammikena
kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti, dhammena
mānattaṃ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

Mūlāyapaṭikassanavisuddhinavakaṃ niṭṭhitaṃ.

Dutiyamūlāyapaṭikassanavisuddhinavakaṃ

1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena
aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā
sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. 1

So tasmiṃ bhūmiyaṃ ṭhito purimā2 āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā
āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ
parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi
vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ.
Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā
sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo apaṭicchannāyo. Sohaṃ saṅghaṃ antarā
āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi
adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi.
Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ
parimāṇāyo apaṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā
āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā
āpattīnaṃ antarā āpattinañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ
yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ,
dhammena mānattaṃ, dhammena abbhānaṃ''ti. -

1. Parimāṇāpaṭicchannāyo - [PTS.]
2. Purimānaṃ - [PTS.]

[BJT Page 324] [\x 324/]

So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca
mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā
āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati
dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti.
Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi
āpattīhi.

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyo paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena
aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā
sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi.

So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā
āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ
parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi
vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāci.
Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā
sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo1 paṭicchannāyopi apaṭicchannāyopi.
Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā
āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena
samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā
āpattiyo āpajjiṃ parimāṇāyo paṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ
antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ
purimā2 āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya
paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca
mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā
āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati
dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti.
Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi
āpattīhi.
3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena
kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti
maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi
apaṭicchannāyopi.

So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā
āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ
parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi
vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ.
Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā
sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo paṭicchannāyopi apaṭicchannāyopi.
Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
Yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena
aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno
antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo
Paṭicchannāyopi apaṭicchannāyopi.
Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ
antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā
āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena
akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena
abbhānaṃ''ti.

So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca
mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā
āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati
dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti.
Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi
āpattīhi.

1. Parimāṇā - machasaṃ.
2. Pūrimānaṃ - machasaṃ.

[BJT Page 326] [\x 326/]

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati aparimāṇāyo apaṭicchannāyo.
So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati1 adhammikena
kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti
maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo.

So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā
āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ
parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi
vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ.
Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā
sambahulā saṅghādisesā āpattiyo āpajjiṃ aparimāṇāyo apaṭicchannāyo. Sohaṃ saṅghaṃ
antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya
paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena
samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā
āpattiyo āpajjiṃ aparimāṇāyo apaṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā
āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ
saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā āpattīnaṃ antarā āpattīnañca mūlāya
paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca
mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā
āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati
dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti.
Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi
āpattīhi.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena
aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti maññamāno antarā
sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo.

So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā
āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ
parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi
vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ.
Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā
sambahulā saṅghādisesā āpattiyo āpajjiṃ aparimāṇāyo paṭicchannāyo. Sohaṃ saṅghaṃ antarā
āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi
adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi.
Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ
aparimāṇāyo paṭicchannāyo. Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā
āpattiyo sarāmi. Aparā āpattīnaṃ antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā
āpattīnaṃ antarā āpattinañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ
yāceyyaṃ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ,
dhammena mānattaṃ, dhammena abbhānaṃ''ti.

So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca
mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā
āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati
dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti.
Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi
āpattīhi.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati aparimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi*. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena
kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti
maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi
apaṭicchannāyopi.

So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā
āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ
parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi
vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ.
Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā
sambahulā saṅghādisesā āpattiyo āpajjiṃ aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi.
Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
Yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena
aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno
antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ
Aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi.
Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ
antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā
āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena
akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena
abbhānaṃ''ti.

So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca
mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā
āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati
dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti.
Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi
āpattīhi.


7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyopi aparimāṇāyopi
Apaṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena
kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti
maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
apaṭicchannāyo.

So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā
āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ
parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi
vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ.
Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā
sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi apaṭicchannāyo.
Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ
Yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena
aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno
antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ
Parimāṇāyopi aparimāṇāyopi apaṭicchannāyo.
Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ
antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā
āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena
akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena
abbhānaṃ''ti.

So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca
mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā
āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāya paṭikassati
dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti.
Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi
āpattīhi.
8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyo. So saṅghaṃ antarā āpattīnaṃ
Mūlāya paṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena
kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti
maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
paṭicchannāyo.

So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā
āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ
parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi
vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ.
Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā
sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyo.
Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ. -
---------------------------------
* ''Parimāṇāyopi aparimāṇāyopi -peappaṭicchannāyo''-
Itipi dissati - machasaṃ.
1. Paṭikassi - machasaṃ.

[BJT Page 328] [\x 328/]

Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena
Aṭṭhānārahena. Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno
antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ
Parimāṇāyopi aparimāṇāyopi paṭicchannāyo.
Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ
antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca aparā
āpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena
akuppena ṭhānārahena, dhammena samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena
abbhānaṃ''ti.

So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca
mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā
āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāyapaṭikassati
dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti.
Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi
āpattīhi.

9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi
aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi
sambhinnampi. So saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati. Tassa saṅgho tāsaṃ
āpattīnaṃ samodhānaparivāsaṃ deti. So parivasanto antarā sambahulā saṃghādisesā āpattiyo
āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaṃ antarā āpattīnaṃ
Mūlāyapaṭikassanaṃ yācati. Taṃ saṅgho antarā āpattīnaṃ mūlāyapaṭikassati adhammikena
kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṃ deti, so parivasāmīti
maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
paṭicchannāyopi apaṭicchannāyopi.

So tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarati. Aparā āpattīnaṃ antarā
āpattiyo sarati. Tassa evaṃ hoti: ''ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ
parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi
vavatthitampi sambhinnampi. Sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ.
Tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi. Sohaṃ parivasanto antarā
sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyopi
apaṭicchannāyopi.
Sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāyapaṭikassanaṃ
Yāciṃ. Taṃ maṃ saṅgho antarā āpattīnaṃ mūlāyapaṭikassi adhammikena kammena kuppena
aṭṭhānārahena: -

[BJT Page 330] [\x 330/]

Adhammena samodhānaparivāsaṃ adāsi. Sohaṃ parivasāmīti maññamāno
Antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ
Parimāṇāyopi aparimāṇāyopi paṭicchannāyopi apaṭicchannāyopi.
Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimā āpattīnaṃ antarā āpattiyo sarāmi. Aparā āpattīnaṃ
antarā āpattiyo sarāmi. Yannūnāhaṃ saṅghaṃ purimā āpattīnaṃ antarā āpattinañca aparā
āpattīnaṃ antarā āpattīnañca mūlāyapaṭikassanaṃ yāceyyaṃ dhammikena kammena
akuppena ṭhānārahena, dhammena mānattaṃ, dhammena abbhānaṃ''ti.

So saṅghaṃ purimā āpattīnaṃ antarā āpattīnañca, aparā āpattīnaṃ antarā āpattīnañca
mūlāyapaṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena, dhammena
samodhānaparivāsaṃ, dhammena mānattaṃ, dhammena abbhānaṃ. Taṃ saṅgho purimā
āpattīnaṃ antarā āpattīnañca aparā āpattīnaṃ antarā āpattīnañca mūlāyapaṭikassati
dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṃ deti.
Dhammena mānattaṃ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi
āpattīhī'ti.

Dutiyamūlāyapaṭikassanavisuddhinavakaṃ niṭṭhitaṃ.
Samuccayakkhandhakaṃ tatiyaṃ.

Tassuddānaṃ:

Apaṭicchannā ekāha dvīha tīha catūha ca,
Pañcāha pakkhadasānaṃ āpatyāha suddhanto muni.

Vibbhanto parimāṇāsu dve bhikkhu tattha saññino,
Dve vematikā missakadiṭṭhino missake garukadiṭṭhino.

Missake missakadiṭṭhino suddhake garukadiṭṭhino,
Suddhidiṭṭhi ca chādeti atha pakkamitena ca.

Ummattakadesanañca mūlāyapaṭivisuddhako,
Ācariyānaṃ vibhajjavādīnaṃ tambapaṇṇidīpappasādakānaṃ, mahāvihāravāsīnaṃ vācanā
saddhammaṭṭhitiyāti. *

Samuccayakkhandhakaṃ niṭṭhitaṃ.

*Uddānagāthānaṃ syāmamarammapotthakesu bahuso visadisatā dissate.

[BJT Page 332] [\x 332/]

4.

Samathakkhandhakaṃ

1. Sammukhāvinayo

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tena kho pana samayena chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni
karonti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Ye te
bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti:
''kathaṃ hi nāma chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni karissanti
tajjinīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampī''ti.

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi*:

Saccaṃ kira bhikkhave chabbaggiyā bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammāni
karonti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampīti.
'Saccaṃ bhagavā1'. Vigarahi buddho bhagavā: ananucchavikaṃ bhikkhave tesaṃ
moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ
hi nāma te bhikkhave moghapurisā asammukhībhūtānaṃ bhikkhūnaṃ kammāni karissanti:
tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Atha
kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya
mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvā bhikkhū āmantesi:

''Na bhikkhave asammukhībhūtānaṃ bhikkhūnaṃ kammaṃ kātabbaṃ tajjanīyaṃ vā niyassaṃ
vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, yo kareyya āpatti dukkaṭassā''ti.

Adhammavādīnavakaṃ: 2

Adhammavādī puggalo, adhammavādī sambahulā, 3 adhammavādī saṅgho, dhammavādī
puggalo, dhammavādī sambahulā, dhammavādī saṅgho.

1. Adhammavādī puggalo dhammavādiṃ puggalaṃ4 saññāpeti nijjhāpeti pekkheti
anupekkheti dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ
gaṇhāhi, [PTS Page 074] [\q 74/] imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ
vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

2. Adhammavādī puggalo dhammavādī sambahule saññāpeti nijjhāpeti pekkheti
anupekkheti dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ
gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena
vūpasammati sammukhāvinayapatirūpakena.

1. Bhagavāti - machasaṃ, syā.
2. Kaṇhapakkhanavakanti potthakesu dissate.
3. Adhammavādisambahulā - sī 1, 2.
4. Dhammavādipuggalaṃ - sīmu, sī 1, 2.
* Pāṭhoyaṃ sīhalamudditapotthake na dissati.
Peyyālehi saṅkhittaṭṭhānāni kammakkhandhake āgatanayena veditabbāni.

[BJT Page 334] [\x 334/]

3. Adhammavādī puggalo dhammavādiṃ saṅghaṃ saññāpeti nijjhāpeti pekkheti anupekkheti
dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhāhi, imaṃ
rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena vūpasammati
sammukhāvinayapatirūpakena.

4. Adhammavādī sambahulā dhammavādiṃ puggalaṃ
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena
vūpasammati sammukhāvinayapatirūpakena.

5. Adhammavādī sambahulā dhammavādī sambahule
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena
vūpasammati sammukhāvinayapatirūpakena.

6. Adhammavādī sambahulā dhammavādiṃ saṅghaṃ2
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena
vūpasammati sammukhāvinayapatirūpakena.

7. Adhammavādī saṅgho dhammavādiṃ puggalaṃ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena
vūpasammati sammukhāvinayapatirūpakena.

8. Adhammavādī saṅgho dhammavādī sambahule
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena
vūpasammati sammukhāvinayapatirūpakena.

9. Adhammavādī saṅgho dhammavādiṃ saṅghaṃ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, adhammena
vūpasammati sammukhāvinayapatirūpakenāti.

Adhammavādinavakaṃ niṭṭhitaṃ.

Dhammavādīnavakaṃ:

1. Dhammavādī puggalo adhammavādiṃ puggalaṃ saññāpeti nijjhāpeti pekkheti
anupekkheti dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ
gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati
sammukhāvinayena.

1. Dhammavādipuggalaṃ - sī 1, 2. Sīmu.
2. Dhammavādisaṅghaṃ - sī. 1. 2 Sīmu.

[BJT Page 336] [\x 336/]

2. Dhammavādī puggalo adhammavādī sambahule saññāpeti nijjhāpeti pekkheti
anupekkheti dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ
gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati
sammukhāvinayena.

3. Dhammavādī puggalo adhammavādiṃ saṅghaṃ saññāpeti nijjhāpeti pekkheti anupekkheti
dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ, imaṃ gaṇhāhi, imaṃ
rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena vūpasammati
sammukhāvinayena.

4. Dhammavādī sambahulā adhammavādiṃ puggalaṃ
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena
vūpasammati sammukhāvinayena.

5. Dhammavādī sambahulā adhammavādī sambahule
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena
vūpasammati sammukhāvinayena.
6. Dhammavādī sambahulā adhammavādiṃ saṅghaṃ saññāpenti nijjhāpenti pekkhenti
anupekkhenti
Dassenti anudassenti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena
vūpasammati sammukhāvinayena.

7. Dhammavādī saṅgho adhammavādiṃ puggalaṃ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena
vūpasammati sammukhāvinayena.

8. Dhammavādī saṅgho adhammavādī sambahule
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhatha, imaṃ rocethā''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena
vūpasammati sammukhāvinayena.

9. Dhammavādī saṅgho adhammavādiṃ saṅghaṃ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsanaṃ,
Imaṃ gaṇhāhi, imaṃ rocehī''ti. Evañce taṃ adhikaraṇaṃ vūpasammati, dhammena
vūpasammati sammukhāvinayena.

Dhammavādinavakaṃ niṭṭhitaṃ.

[BJT Page 338] [\x 338/]

2. Sativinayo

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho
pana samayena āyasmatā dabbamallaputtena jātiyā sattavassena arahattā sacchikataṃ hoti.
Yaṃ kiñci sāvakena pattabbaṃ, sabbaṃ tena anuppattaṃ hoti. Tatthi cassa kiñci uttariṃ
karaṇīyaṃ1, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa
patisallīnassa2 evaṃ cetaso parivitakko udapādi: mayā kho jātiyā sattavassena arahattaṃ
sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ, sabbaṃ mayā anuppattaṃ. Natthi ca me kiñci
uttariṃ karaṇīyaṃ, katassa vā paticayo. Kinnu kho ahaṃ saṅghassa ceyyāvaccaṃ kareyya''nti.
Atha kho āyasmato dabbassa mallaputtassa etadahosi: ''yannūnāhaṃ3 saṅghassa senāsanañca
[PTS Page 075] [\q 75/] paññāpeyyaṃ4, bhattāni ca uddiseyya''nti.


2. Atha kho āyasmā dabbo mallaputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca: ''idha mayhaṃ bhante
rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: 'mayā kho jātiyā sattavassena
arahattaṃ sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ. Natthi me
kiñci uttariṃ karaṇīyaṃ, katassa vā paticayo. Kinnu kho ahaṃ saṅghassa veyyāvaccaṃ
kareyya''nti. Tassa mayhaṃ bhante etadahosi: ''yannūnāhaṃ saṅghassa senāsanañca
paññāpeyya, bhattāni ca uddiseyya''nti. Icchāmahaṃ bhante saṅghassa senāsanañca
paññāpetuṃ, bhantāni ca uddisitunti. ''Sādhu sādhu dabba, tena hi tvaṃ dabba, saṅghassa
senāsanañca paññāpehi, bhattāni ca uddisāhī''ti. Evaṃ bhanteti kho āyasmā dabbo
mallaputto bhagavato paccassosi.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: tena hi bhikkhave saṅgho dabbaṃ mallaputtaṃ senāsanapaññāpakañca
bhattuddesakañca sammannatu. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ dabbo
yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: yadi saṅghassa pattakallaṃ saṅgho āyasmantaṃ dabbaṃ
mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammanneyya. Esā ñatti.

1. Uttarikaraṇiyaṃ - machasaṃ, syā.
2. Paṭisallīnassa, machasaṃ.
3. Yaṃnūnāhaṃ, machasaṃ.
4. Paññapeyyaṃ, machasaṃ.

[BJT Page 340] [\x 340/]

Suṇātu me bhante saṅgho: saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca
bhattuddesakañca sammannati. Yassāyasmato khamati āyasmato dabbassa mallaputtassa
senāsanapaññāpakassa ca bhattuddesakassa ca sammuti1. So tuṇhassa. Yassa nakkhamati so
bhāseyya.

Sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca.
Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

4. Sammatoca panāyasmā dabbo mallaputto sabhāgānaṃ sabhāgānaṃ bhikkhūnaṃ2 ekajjhaṃ
senāsanaṃ paññāpeti: ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti ''te
aññamaññaṃ suttantaṃ saṅgāyissantī''ti. Ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ senāsanaṃ
paññāpeti ''te aññamaññaṃ vinayaṃ vinicchinissantī''3ti. Ye te bhikkhū dhammakathikā
tesaṃ ekajjhaṃ senāsanaṃ paññāpeti ''te aññamaññaṃ dhammaṃ sākacchissantī''ti. Ye te
bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññāpeti ''te aññamaññaṃ na vyābādhissantī''ti.
[PTS Page 076] [\q 76/] ye te bhikkhū tiracchānakathikā kāyadaḍḍhibahulā4 viharanti,
tesampi ekajjhaṃ senāsanaṃ paññāpeti ''imāyapime5 āyasmanto6 ratiyā acchissantī''ti. Yepi
te7 bhikkhū vikāle āgacchanti, tesampi tejodhātuṃ samāpajjitvā teneva ālokena senāsanaṃ
paññāpeti.

5. Apissu bhikkhū sañcicca vikāle āgacchanti ''mayaṃ āyasmato dabbassa mallaputtassa
iddhipāṭihāriyaṃ passissāmā''ti. Te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ
vadenti: ''amhākaṃ āvuso dabba senāsanaṃ paññāpehī''ti. Te āyasmā dabbo mallaputto evaṃ
vadeti: kattha āyasmantā icchanti? Kattha paññāpemīti? Te sañcicca dūre apadisanti:
''amhākaṃ āvuso dabba gijjhakūṭe pabbate senāsanaṃ paññāpehi. Amhākaṃ āvuso
corapapāte senāsanaṃ paññāpehi. Amhākaṃ āvuso isigilipasse kāḷasilāyaṃ senāsanaṃ
paññāpehi. Amhākaṃ āvuso vebhārapasse sattapaṇṇiguhāyaṃ senāsanaṃ paññāpehi.
Amhākaṃ āvuso sītavane sappasoṇḍikapabbhāre senāsanaṃ paññāpehi.
Amhākaṃ āvuso gotamakandarāyaṃ8 senāsanaṃ paññāpehi.
Amhākaṃ āvuso tindukakandarāyaṃ9 senāsanaṃ paññāpehi.
Amhākaṃ āvuso tapodakandarāyaṃ10 senāsanaṃ paññāpehi.
Amhākaṃ āvuso tapodārāme senāsanaṃ paññāpehi.
Amhākaṃ āvuso jīvakambavane senāsanaṃ paññāpehi.
Amhākaṃ āvuso maddakucchismiṃ11 migadāye senāsanaṃ paññāpehī''ti.

1. Sammati - syā.
2. Sabhāgānaṃ bhikkhūnaṃ - machasaṃ.
3. Vinicchissanti - [PTS.]
4. Kāyadaḷahibahulā - machasaṃ. Syā sīmu.
5. Imāyapi ime - [PTS]
6. Āyasmantā - sī 1. 2 Sīmu. Syā.
7. Ye te - sī 1, 2.
8. Gotamakakandarāyaṃ - machasaṃ.
9. Tiṇḍukakandarāyaṃ - machasaṃ. Syā.
10. Kapotakandarāyaṃ - sīmu machasaṃ.
11. Maddakucchimbhi - machasaṃ. Syā.

[BJT Page 342] [\x 342/]

6. Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato
purato gacchati. Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito
gacchanti. Tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpeti: ayaṃ mañco, idaṃ
piṭhaṃ, ayaṃ bhisi, idaṃ bimbohanaṃ1, idaṃ vaccaṭṭhānaṃ, idaṃ passāvaṭṭhānaṃ, idaṃ
pānīyaṃ, idaṃ paribhojanīyaṃ, ayaṃ kattaradaṇḍo, idaṃ saṅghassa katikasaṇṭhānaṃ2, imaṃ
kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabbanti. Tesaṃ āyasmā dabbo mallaputto evaṃ
senāsanaṃ paññāpetvā punadeva veḷuvanaṃ paccāgacchati.

7. Tena kho pana samayena mettiyabhummajakā3 bhikkhū navakā ceva honti appapuññā ca.
Yāni saṅghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. Tena kho
pana samayena rājagahe manussā [PTS Page 077] [\q 77/] icchanti therānaṃ bhikkhūnaṃ
abhisaṅkhārikaṃ dātuṃ - sappīmpi telampi uttaribhaṅgampi. Mettiyabhummajakānaṃ pana
bhikkhūnaṃ pākatīkaṃ denti - yathāraddhaṃ4 kaṇājakaṃ5 bilaṅgadutiyā. Te pacchābhattaṃ
piṇḍapātapaṭikkantā there bhikkhū pucchanti: 'tumhākaṃ āvuso bhattagge kiṃ ahosi,
tumhākaṃ kiṃ ahosī'ti. Ekacce therā evaṃ vadenti: 'amhākaṃ āvuso sappi ahosi. Telaṃ ahosi
uttaribhaṅgaṃ ahosī'ti. Mettiyabhummajakā3 pana bhikkhū evaṃ vadenti: amhākaṃ āvuso na
kiñci ahosi - pākatikaṃ yathāraddhaṃ4 kaṇājakaṃ - bilaṅgadutiyanti.

8. Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa catukkabhattaṃ deti
niccabhattaṃ. So bhattagge saputtadāro upatiṭṭhitvā parivisati - aññe odanena pucchanti,
aññe sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti. Tena kho
pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya mettiyabhummajakānaṃ
bhikkhūnaṃ uddiṭṭhaṃ hoti. Atha kho kalyāṇabhattiko gahapati ārāmaṃ agamāsi
kenacideva karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ dabbaṃ mallaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho
kalyaṇabhattikaṃ gahapatiṃ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi,
samādapesi, samuttejesi, sampahaṃsesi.

9. Atha kho kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya
sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca:
kassa bhante amhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti? Mettiyabhummajakānaṃ kho
gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti. Atha kho
kalyāṇabhattiko gahapati anattamano ahosi: kathaṃ hi nāma pāpibhikkhu amhākaṃ ghare
bhuñjissantīti. Gharaṃ gantvā dāsiṃ āṇāpesi: ''ye je sve bhattikā āgacchanti, te koṭṭhake
āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā''ti. Evaṃ ayyāti kho sā dāsī
kalyāṇabhattikassa gahapatino paccassosi.

1. Bibbohanaṃ - machasaṃ.
2. Katikasanthānaṃ, sīmu.
3. Mettiyabhumajakā - machasaṃ.
4. Yathārandhaṃ, machasaṃ.
5. Kāṇājakaṃ - syā.

[BJT Page 344] [\x 344/]
10. Atha kho mettiyabhummajakā bhikkhū ''giyyo kho āvuso amhākaṃ kalyāṇabhattikassa
gahapatino bhattaṃ uddiṭṭhaṃ. Sve amhe kalyāṇabhattiko gahapati saputtadāro
upatiṭṭhitvā parivisissati: aññe odanena pucchissanti. Aññe sūpena pucchissanti. [PTS Page
078] [\q 78/] aññe telena pucchissanti. Aññe uttarabhaṅgena pucchissantī''ti. Te teneva
somanassena na cittarūpaṃ rattiyā supiṃsu.

11. Atha kho mettiyabhummajakā bhikkhū pubbanhasamayaṃ nivāsetvā pattacīvaramādāya
yena kalyāṇabhattikassa gahapatino nivesanaṃ tenupasaṅkamiṃsu. Addasā kho sā dāsī
mettiyabhummajake bhikkhū dūratova āgacchante. Disvāna koṭṭhake āsanaṃ paññāpetvā
mettiyabhummajake bhikkhū etadavoca: nisīdatha bhanteti. Atha kho
mettiyabhummajakānaṃ bhikkhūnaṃ etadahosi: nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ
bhavissati yathā mayaṃ koṭṭhake nisīdāpīyāmāti1 atha kho sā dāsī kaṇājakena2
bilaṅgadutiyena upagañji bhuñjatha bhanteti. 'Mayaṃ kho bhagini niccabhattikā'ti. ''Jānāmi
ayyā niccabhattikāti. Api cāhaṃ bhiyyova gahapatinā āṇattā: 'ye je sve bhattikā āgacchanti,
te koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅkadutiyena parivisā'ti. Bhuñjatha bhante''ti.

12. Atha kho mettiyabhummajakā bhikkhū ''bhiyyo kho āvuso, kalyāṇabhattiko gahapati
ārāmaṃ agamāsi dabbassa mallaputtassa santike. Nissaṃsayaṃ kho mayaṃ dabbena
mallaputtena gahapatino antare3 paribhinnā''ti. Te teneva domanassena na cittarūpaṃ
bhuñjiṃsu. Atha kho mettiyabhummajakā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā
ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya
nisīdiṃsu - tuṇhībhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā.

13. Atha kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami.
Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṃ vutte
mettiyabhummajakā bhikkhū nālapiṃsu.
Dutiyampi kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami.
Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṃ vutte
mettiyabhummajakā bhikkhū nālapiṃsu.
Tatiyampi kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami.
Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṃ vutte
mettiyabhummajakā bhikkhū nālapiṃsu. 'Kyāhaṃ ayyānaṃ aparajjhāmi, kissa maṃ ayyā
nālapantī'tī? ''Tathā hi pana tvaṃ bhagini, amhe dabbena mallaputtena viheṭhiyamāne
ajjhupekkhasī''ti. 'Kyāhaṃ ayyā karomī'ti. ''Sace kho tvaṃ bhagini, iccheyyāsi, ajje va
bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ nāsāpeyyā''ti. 'Kyāhaṃ ayyā karomi, kiṃ mayā
sakkā kātunti?'

1. Nisīdāpeyyāmāti - sī 1, 2.
2. Kāṇājakena - syā.
3. Santike - syā.

[BJT Page 346] [\x 346/]

14. ''Ehi tvaṃ bhagini, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ evaṃ
vadehi: [PTS Page 079] [\q 79/] idaṃ bhante, nacchannaṃ nappatirūpaṃ. Yāyaṃ bhante
disā abhayā anītikā anupaddavā, sāyaṃ disā sabhayā saītikā saupaddavā. Yato nivātaṃ tato
pavātaṃ1. Udakaṃ maññe ādittaṃ. Ayyenamhi dabbena mallaputtena dūsitā''ti. Evaṃ ayyāti
kho mettiyā bhikkhunī mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā2 yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ
ṭhitā kho sā mettiyā bhikkhunī bhagavantaṃ etadavoca: ''idaṃ bhante, nacchannaṃ
nappatirūpaṃ. Yāyaṃ bhante disā abhayā anītikā anupaddavā, sāyaṃ disā sabhayā saītikā
saupaddavā. Yato nivātaṃ tato pavātaṃ. Udakaṃ maññe ādittaṃ. Ayyenamhi dabbena
mallaputtena dūsitā''ti.

15. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: ''sarasi tvaṃ dabba, evarūpaṃ kattā yathāyaṃ
bhikkhunī āhā''ti. ''Yathā maṃ bhante bhagavā jānātī''ti.
Dutiyampi kho bhagavā āyasmantaṃ dabbaṃ
Mallaputtaṃ etadavoca: ''sarasi tvaṃ dabba, evarūpaṃ kattā yathāyaṃ
Bhikkhunī āhā''ti. ''Yathā maṃ bhante bhagavā jānātī''ti.
Tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ
Etadavoca: ''sarasi tvaṃ dabba, evarūpaṃ kattā yathāyaṃ
Bhikkhunī āhā''ti. ''Yathā maṃ bhante bhagavā jānātī''ti. Na kho dabba, dabbā evaṃ
nibbeṭhenti. Sace tayā kataṃ, katanti vadehi, sace akataṃ, akatanti vadehīti. ''Yatohaṃ
bhante, jāto nābhijānāmi supinantenapi3 methunaṃ dhammaṃ patisevitā, pageva jāgaro''ti.
Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave, mettiyā bhikkhuniṃ nāsetha. Ime ca
bhikkhū anuyuñjathāti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

16. Atha kho te bhikkhu mettiyaṃ bhikkhuniṃ nāsesuṃ. Atha kho mettiyabhummajakā
bhikkhū te bhikkhū etadavocuṃ: ''mā āvuso, mettiyaṃ bhikkhuniṃ nāsetha. Na sā kiñci
aparajjhati. Amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehī''ti. ''Kiṃ pana
tumhe āvuso, āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsethā''ti.
'Evamāvuso'ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te
ujjhāyanti khīyanti vipācenti: ''kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ
dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsessantī''ti.

1. Svātaṃ - machasaṃ.
2. Paṭissuṇitvā - syā.
3. Supinantenāpi - sī2

[BJT Page 348] [\x 348/]

17. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṃ kira
bhikkhave, mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā
anuddhaṃsentīti?. 'Saccaṃ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
Assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā
bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi
caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe
adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi.
Balavābalavaṃ patimantetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca
alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṃ pakkhā bhavissāmā'ti. Tena
anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya
vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ ca pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya
mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvā bhikkhū āmantesi:

18. Tena hi bhikkhave, saṅgho dabbassa mallaputtassa sativepullappattassa sativinayaṃ detu.
Evañca [PTS Page 080] [\q 80/] pana bhikkhave dātabbo: tena bhikkhave dabbena
mallaputtena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ
pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ime maṃ
bhante, mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti. Sohaṃ bhante
sativepullappatto saṅghaṃ sativinayaṃ yācāmī''ti.
Dutiyampi yācitabbo: ''ime maṃ bhante,
Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti. Sohaṃ bhante
sativepullappatto saṅghaṃ sativinayaṃ yācāmī''ti.
Tatiyampi yācitabbo: ''ime maṃ bhante,
Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti. Sohaṃ bhante
sativepullappatto saṅghaṃ sativinayaṃ yācāmī''ti.

19. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ
mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti. Āyasmā dabbo mallaputto
sativepullappatto saṅghaṃ sativinayaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho āyasmato
dabbassa mallaputtassa sativepullappattassa sativinayaṃ dadeyya. Esā ñatti.
Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ
mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti. Āyasmā dabbo mallaputto
sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho
Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṃ deti. Yassāyasmato
khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṃ, so
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi.
Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ
mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti. Āyasmā dabbo mallaputto
sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho
Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṃ deti. Yassāyasmato
khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṃ, so
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṃ vadāmi.
Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ
mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsenti. Āyasmā dabbo mallaputto
sativepullappatto saṅghaṃ sativinayaṃ yācati. Saṅgho
Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṃ deti. Yassāyasmato
khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṃ, so
tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena āyasmato dabbassa mallaputtassa sativepullappattassa sativinayo. Khamati
saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

[BJT Page 350] [\x 350/]

Pañcimāni bhikkhave dhammikāni sativinayassa dānāni: suddho hoti bhikkhu anāpattiko,
anuvadanti ca naṃ, yācati ca, tassa saṅgho sativinayaṃ deti, dhammena samaggena1 imāni
kho bhikkhave, pañca dhammikāni sativinayassa dānānīti. *

Sativinayo niṭṭhito.

Amūḷhavinayo

1. Tena kho pana samayena gaggo bhikkhu ummattako hoti cittavipariyāsakato. Tena
ummattakena cittavipariyāsakatena bahuṃ assāmaṇaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ.
2 Bhikkhu gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti: ''saratāyasmā evarūpiṃ āpattiṃ āpajjitā''ti. So evaṃ vadeti: ''ahaṃ kho [PTS Page 081]
[\q 81/] āvuso, ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena
cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhantaṃ sarāmi.
Mūḷhena me etaṃ kata''nti. Evampi naṃ vuccamānā codenteva: ''saratāyasmā evarūpaṃ
āpattiṃ āpajjitā''ti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti
vipācenti: ''kathaṃ hi nāma bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena
ajjhāciṇṇena āpattiyā codessanti: 'saratāyasmā evarūpiṃ āpattiṃ āpajjitā'3ti. So evaṃ vadeti:
'ahaṃ kho āvuso, ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena
cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhantaṃ sarāmi.
Mūḷhena me etaṃ kata'nti. Evampi taṃ vuccamānā codentava: ''saratāyasmā evarūpiṃ āpattiṃ
āpajjitā''ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.
Saccaṃ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā
anuddhaṃsentīti?. 'Saccaṃ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
Assāmiṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā
bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi
caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe
adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi.
Balavābalavaṃ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca
alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṃ pakkhā bhavissāmā'ti. Tena
anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya
vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ ca pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya
mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvā bhikkhū āmantesi:


3. Tena hi bhikkhave, saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ detu. Evañca
pana bhikkhave dātabbo: tena bhikkhave, gaggena bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante, ummattako ahosiṃ
cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Maṃ bhikkhū ummattakena cittavipariyāsakatena
ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṃ āpattiṃ āpajjitā''ti. Tyāhaṃ evaṃ
vadāmi: -

1. Samaggo - [PTS.]
* ''Ettha suddhassa anāpattikassa dānaṃ ekaṃ, anuvaditassa ekaṃ, yācitassa ekaṃ, saṅghena
dānaṃ ekaṃ, dhammena samaggadānaṃ ekanti evaṃ pañca. Etāni pana ekena aṅgavasena na
labhanti. Tasmā desanāmattamevetaṃ'' - samannapāsādikā
2. Bhāsitaparikkantaṃ - machasaṃ, syā.
3. 'Āpajjitvā' tipi pāṭho, - aṭṭhakathā

[BJT Page 352] [\x 352/]

''Ahaṃ kho āvuso, ummattako ahosiṃ cittavipariyāsakato tena me ummattakena
cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhantaṃ sarāmi.
Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: 'saratāyasmā evarūpiṃ āpatti
āpajjitā'ti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmī''ti.

Dutiyampi yācitabbo: ''ahaṃ bhante, ummattako ahosiṃ
Cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Maṃ bhikkhū ummattakena cittavipariyāsakatena
ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṃ āpattiṃ āpajjitā''ti. Tyāhaṃ evaṃ
vadāmi:
''Ahaṃ kho āvuso, ummattako ahosiṃ cittavipariyāsakato tena me ummattakena
cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhantaṃ sarāmi.
Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: 'saratāyasmā evarūpiṃ āpatti
āpajjitā'ti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmī''ti.
Tatiyampi yācitabbo: ''ahaṃ bhante, ummattako ahosiṃ
Cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Maṃ bhikkhū ummattakena cittavipariyāsakatena
ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṃ āpattiṃ āpajjitā''ti. Tyāhaṃ evaṃ
vadāmi:
''Ahaṃ kho āvuso, ummattako ahosiṃ cittavipariyāsakato tena me ummattakena
cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhantaṃ sarāmi.
Mūḷhena me etaṃ katanti. Evampi maṃ vuccamānā codenteva: 'saratāyasmā evarūpiṃ āpatti
āpajjitā'ti. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmī''ti.

4. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṃ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena
ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ.
Bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti: 'saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So evaṃ vadeti: 'ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhaṃ taṃ sarāmi. [PTS Page 082] [\q 82/]
mūḷhena me etaṃ katanti. Evampi naṃ vuccamānā codenteva. 'Saratāyasmā evarūpiṃ
āpattiṃ āpajjitā'ti. So amūḷho saṅghaṃ amūḷhavinayaṃ yācati. Yadi saṅghassa pattakallaṃ,
saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ dadeyya esā ñatti.

Suṇātu me bhante saṅgho: ayaṃ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena
ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ.
Bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So evaṃ vadeti:

[BJT Page 354] [\x 354/]

'Ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato. Tena ummattakena
cittavipariyāsakatena bahuṃ
Assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi naṃ vuccamānā codenteva. 'Saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So amūḷho
saṅghaṃ amūḷhavinayaṃ yācati. Saṅgho gaggassa
Bhikkhuno amūḷhassa amūḷhavinayaṃ deti. Yassāyasmato khamati gaggassa bhikkhuno
amūḷhassa amūḷhavinayassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena
ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ.
Bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So evaṃ vadeti: 'ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi naṃ vuccamānā codenteva. 'Saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So amūḷho
saṅghaṃ amūḷhavinayaṃ yācati. Saṅgho gaggassa
Bhikkhuno amūḷhassa amūḷhavinayaṃ deti. Yassāyasmato khamati gaggassa bhikkhuno
amūḷhassa amūḷhavinayassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho: ayaṃ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena
ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ.
Bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So evaṃ vadeti: 'ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi naṃ vuccamānā codenteva. 'Saratāyasmā evarūpiṃ āpattiṃ āpajjitā'ti. So amūḷho
saṅghaṃ amūḷhavinayaṃ yācati. Saṅgho gaggassa
Bhikkhuno amūḷhassa amūḷhavinayaṃ deti. Yassāyasmato khamati gaggassa bhikkhuno
amūḷhassa amūḷhavinayassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena gaggassa bhikkhuno amūḷhassa amūḷhavinayo. Khamati saṅghassa tasmā
tuṇhī. Evametaṃ dhārayāmīti.

5. Tīṇimāni bhikkhave adhammikāni amūḷhavinayassa dānāni. Tīṇi dhammikāni.

Katamāni tīṇi adhammikāni amūḷhavinayassa dānāni? Idha pana bhikkhave bhikkhu
āpattiṃ āpanno hoti tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā
evarūpiṃ āpattiṃ āpajjitāti. So saramāno va evaṃ vadeti: na kho ahaṃ āvuso sarāmi evarūpiṃ
āpattiṃ āpajjitāti. Tassa saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ.

Idha pana bhikkhave bhikkhū āpattiṃ āpanno hoti tamenaṃ codeti saṅgho vā sambahulā vā
ekapuggalo vā: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So saramāno va evaṃ vadeti: sarāmi
kho ahaṃ āvuso yathā supinantenāti. Tassa saṅgho amūḷhavinayaṃ deti. Adhammikaṃ
amūḷhavinayassa dānaṃ.

Idha pana bhikkhave bhikkhū āpattiṃ āpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā
ekapuggalo vā: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So anummattako ummattakālayaṃ
karoti: ahampi kho evaṃ karomi, tumhepi evaṃ karotha, mayhampi etaṃ kappati,
tumhākampetaṃ kappatīti. Tassa
Saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ. Imāni tīṇi
adhammikāni amūḷhavinayassa dānāni.

[BJT Page 356] [\x 356/]

6. Katamāni tīṇi dhammikāni amūḷhavinayassa dānāni? Idha pana bhikkhave bhikkhu
ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Tamenaṃ codeti saṅgho vā sambahulā vā
ekapuggalo vā: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So asaramāno va evaṃ vadeti. Na
kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitāti. Tassa saṅgho amūḷhavinayaṃ deti.
Dhammikaṃ amūḷhavinayassa dānaṃ.

Idha pana bhikkhave bhikkhu ummattako
Hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo
vā: saratāyasmā evarūpiṃ āpattiṃ [PTS Page 083] [\q 83/] āpajjitāti. So asaramāno va
evaṃ vadeti. Sarāmi kho ahaṃ āvuso yathāsupinantenāti. Tassa
Saṅgho amūḷhavinayaṃ deti. Dhammikaṃ amūḷhavinayassa dānaṃ.

Idha pana bhikkhave bhikkhu ummattako
Hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo
vā: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So ummattako ummattakālayaṃ karoti: ahampi
evaṃ karomi, tumhepi evaṃ karotha. Mayhampi etaṃ kappati, tumhākampetaṃ kappatīti.
Tassa
Saṅgho amūḷhavinayaṃ deti. Dhammikaṃ amūḷhavinayassa dānaṃ.

Imāni tīṇi dhammikāni amūḷhavinayassa dānānīti.

Paṭiññātakaraṇaṃ

7. Tena kho pana samayena chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṃ kammāni karonti
tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Ye te bhikkhu
appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṃ
hi nāma chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṃ kammāni karissanti tajjinīyampi
pabbājanīyampi niyassampi paṭisāraṇīyampi ukkhepanīyampīti. Atha kho te bhikkhu
bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā
anuddhaṃsentīti?.

[BJT Page 358] [\x 358/]

'Saccaṃ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
Assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā
bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi
caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe
adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi.
Balavābalavaṃ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca
alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṃ pakkhā bhavissāmā'ti. Tena
anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya
vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya
mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave apaṭiññāya bhikkhūnaṃ kammaṃ
kātabbaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā.
Yo kareyya1 āpatti dukkaṭassa.

8. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ: evaṃ dhammikaṃ. Kathañca
bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ? Bhikkhu pārājikaṃ ajjhāpanno hoti.
Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: pārājikaṃ āyasmā ajjhāpannoti. So
evaṃ vadeti: na kho ahaṃ āvuso pārājikaṃ ajjhāpanno saṅghādisesaṃ ajjhāpannoti taṃ saṅgho
saṅghādisesena kāreti adhammikaṃ paṭiññātakaraṇaṃ.

Bhikkhu pārājikaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā
pārājikaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso pārājikaṃ ajjhāpanno'ti.
Taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu thullaccayaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo
vā thullavaccayaṃ āyasmā [PTS Page 084] [\q 84/] ajjhāpannoti. So evaṃ vadeti: na kho
ahaṃ āvuso thullavaccayaṃ ajjhāpanno'ti. Taṃ saṅgho pārājikena kāreti adhammikaṃ
paṭiññātakaraṇaṃ.
Bhikkhu pācittiyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā
pācittiyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso pācittiyaṃ ajjhāpanno'ti.
Taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu pāṭidesanīyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā
ekapuggalo vā pāṭidesanīyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso
pāṭidesanīyaṃ ajjhāpanno'ti. Taṃ saṅgho
Pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu dukkaṭaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā
dukkaṭaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso dukkaṭaṃ ajjhāpanno'ti.
Taṃ saṅgho pārājikena kāreti
Adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu dubbhāsitaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo
vā dubbhāsitaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso dubbhāsitaṃ
ajjhāpanno'ti. Taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu saṅghādisesaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā
ekapuggalo vā saṅghādisesaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso
saṅghādisesaṃ ajjhāpannoti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu thullavaccayaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā
ekapuggalo vā thullavaccayaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso
thullavaccayaṃ ajjhāpannoti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu pācittiyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā
pācittiyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso pācittiyaṃ ajjhāpannoti
taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu pāṭidesanīyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā
ekapuggalo vā pāṭidesanīyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso
pāṭidesanīyaṃ ajjhāpannoti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu dukkaṭaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā
dukkaṭaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso dukkaṭaṃ ajjhāpannoti
taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu dubbhāsitaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo
vā dubbhāsitaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso dubbhāsitaṃ
ajjhāpannoti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ.

Bhikkhu dubbhāsitaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo
vā dubbhāsitaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: na kho ahaṃ āvuso dubbhāsitaṃ
ajjhāpannoti
Saṅghādisesaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.
Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ.
Thullavaccayaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.
Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ.
Pācittiyaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ. Evaṃ
kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ.
Pāṭidesanīyaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ.
Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ.
Dukkaṭaṃ ajjhāpannoti. Taṃ saṅgho dukkaṭena kāreti, adhammikaṃ paṭiññātakaraṇaṃ. Evaṃ
kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ.

9. Kathañca bhikkhave dhammikaṃ hoti paṭiññātakaraṇaṃ: bhikkhu pārājikaṃ ajjhāpanno
hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā: pārājikaṃ āyasmā
ajjhāpannoti. So evaṃ vadeti: āmāvuso pārājikaṃ ajjhāpannoti. Taṃ saṅgho pārājikena kāreti
dhammikaṃ paṭiññātakaraṇaṃ.

1. Kāreyya - machasaṃ,

[BJT Page 360] [\x 360/]

Bhikkhu saṅghādisesaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā
ekapuggalo vā: saṅghādisesaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso saṅghādisesaṃ
ajjhāpannoti. Taṃ saṅgho saṅghādisesena kāreti. Dhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu thullaccayaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo
vā: thullaccayaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso thullaccayaṃ ajjhāpannoti.
Taṃ saṅgho thullaccayena kāreti. Dhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu pācittiyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā:
pācittiyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso pācittiyaṃ ajjhāpannoti. Taṃ saṅgho
pācittiyena kāreti. Dhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu pāṭidesanīyaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā
ekapuggalo vā: pāṭidesanīyaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso pāṭidesanīyaṃ
ajjhāpannoti. Taṃ saṅgho pāṭidesanīyena kāreti. Dhammikaṃ paṭiññātakaraṇaṃ.
Bhikkhu dukkaṭaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā:
dukkaṭaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso dukkaṭaṃ ajjhāpannoti. Taṃ saṅgho
dukkaṭena kāreti. Dhammikaṃ
Paṭiññātakaraṇaṃ.
Bhikkhu dubbhāsitaṃ ajjhāpanno hoti. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo
vā: dubbhāsitaṃ āyasmā ajjhāpannoti. So evaṃ vadeti: āmāvuso dubbhāsitaṃ ajjhāpannoti.
Taṃ saṅgho dubbhāsitena kāreti. Dhammikaṃ paṭiññātakaraṇaṃ.

Evaṃ kho bhikkhave dhammikaṃ hoti paṭiññātakaraṇanti.

Yebhuyyasikā

10. Tena kho pana samayena bhikkhu saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā
aññamaññaṃ mukhasattīhi vitudantā viharanti. Na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ.
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ
yebhuyyasikāya vūpasametuṃ.

11. Pañcahi bhikkhave aṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo: yo na
chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ
gaccheyya, gahitāgahitañca jāneyya: evañca pana bhikkhave sammannitabbo: paṭhamaṃ
bhikkhu yācitabbo: yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:


''Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
salākagāhāpakaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho: saṅgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno salākagāhāpakassa sammuti, so tuṇhassa.
Yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako.
Khamati saṅghassa. Tasmā tuṇahī. Evametaṃ dhārayāmī''ti.

[BJT Page 362] [\x 362/]

12. [PTS Page 085] [\q 85/] dasa ime bhikkhave adhammikā salākagāhā, dasa
dhammikā.
Katame dasa adhammikā salākagāhā: oramattakañca adhikaraṇaṃ hoti. Na ca gatigataṃ hoti.
Na ca saritasāritaṃ hoti. Jānāti 'adhammavādī bahutarā'ti. Appeva nāma adhammavādī
bahutarā assūti. Jānāti saṅgho bhijjissatīti appeva nāma saṅgho bhijjeyyāti. Adhammena
gaṇhanti. Vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti, ime dasa adhammikā salākagāhā.

Katame dasa dhammikā salākagāhā: na ca oramattakaṃ adhikaraṇaṃ hoti, gatigatañca hoti,
saritasāritañca hoti, jānāti dhammavādī bahutarāti. Appeva nāma dhammavādī bahutarā
assūti. Jānāti saṅgho na bhijjissatīti appeva nāma saṅgho na bhijjeyyāti. Dhammena
gaṇhantī, samaggā gaṇhantī, yathādiṭṭhiyā ca gaṇhanti, ime dasa dhammikā salākagāhāti.

Tassapāpiyyasikā

13. Tena kho pana samayena uvāḷo1 bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno
avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññena aññaṃ paṭicarati, sampajānamusā bhāsati.
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti
vipācenti: kathaṃ hi nāma uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā
paṭijānissati, paṭijānitvā avajānisasti, aññena aññaṃ paṭicarissati, sampajānamusā
bhāsissatīti.

1. Upacāḷo - machasaṃ

[BJT Page 364] [\x 364/]

14. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā
anuddhaṃsentīti?. 'Saccaṃ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
Assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā
bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi
caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe
adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi.
Balavābalavaṃ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca
alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṃ pakkhā bhavissāmā'ti. Tena
anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya
vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya
mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho uvāḷassa bhikkhuno
tassapāpiyyasikākammaṃ karotu. Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ uvāḷe
bhikkhū codetabbo: codetvā sāretabbo: sāretvā āpattiṃ āropetabbo: āpattiṃ āropetvā vyattena
bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho ayaṃ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno
avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṃ paṭicarati. Sampajānamusā
bhāsati. Yadi saṅghassa pattakallaṃ. Saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ
kareyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaṃ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno
avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṃ paṭicarati. Sampajānamusā
bhāsati. Saṅgho uvāḷassa bhikkhuno
Tassapāpiyyasikākammaṃ karaṇaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho ayaṃ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno
avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṃ paṭicarati. Sampajānamusā
bhāsati. Saṅgho uvāḷassa bhikkhuno
Tassapāpiyyasikākammaṃ karaṇaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho ayaṃ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno
avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṃ paṭicarati. Sampajānamusā
bhāsati. Saṅgho uvāḷassa bhikkhuno
Tassapāpiyyasikākammaṃ karaṇaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Kataṃ saṅghena uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ. Khamati saṅghassa, tasmā
tuṇhī. Evametaṃ dhārayāmī''ti.

[PTS Page 086] [\q 86/] pañcamāni bhikkhave dhammikāni tassapāpiyyasikākammassa
karaṇāni: asūcī ca hoti alajji ca sānuvādo ca, tassa saṅgho tassapāpiyyasikā kammaṃ karoti
dhammena samaggo. Imāni kho bhikkhave pañca dhammikāni tassapāpiyyasikākammassa
karaṇāni.

Samaggena - machasaṃ

[BJT Page 366] [\x 366/]

Adhammakammadvādasakaṃ

15. Tīhi bhikkhave aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca
Duvupasantañca: asammukhā kataṃ hoti, apaṭipucchā kataṃ hoti, apaṭiññāya kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti,
adesanāgāminiyā āpattiyā kataṃ hoti, desitāya āpattiyā kataṃ hoti. Imehi kho bhikkhave
tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammaṃ
ca hoti avinayakammaṃ ca duvupasantañca: acodetvā kataṃ hoti, asāretvā kataṃ hoti, āpattiṃ
anāropetvā kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ
tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṃ hoti,
adhammena kataṃ hoti, vaggena kataṃ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṃ
tassa pāpiyyasikākammaṃ adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṃ hoti,
adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammañca
hoti avinayakammañca duvupasantañca: apaṭiññāya kataṃ hoti, adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṃ hoti,
adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṃ hoti, adhammena kataṃ hoti. Vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṃ hoti,
adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṃ hoti,
adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
adhammakammañca hoti avinayakammaṃ ca duvupasantañca: asāretvā kataṃ hoti,
adhammena
Kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ adhammakammaṃ
ca hoti avinayakammaṃ ca duvūpasantaṃ ca: āpattiṃ anāropetvā kataṃ hoti, adhammena
kataṃ hoti, vaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Dhammakammadvādasakaṃ

16. Tīhi bhikkhave aṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca hoti
vinayakammañca suvupasantañca: sammukhā kataṃ hoti,
Paṭipucchā kataṃ hoti, paṭiññāya kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Dhammakammaṃ ca hoti vinayakammaṃ ca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca
hoti vinayakammañca suvupasannañca: āpattiyā kataṃ hoti, desanāgāminiyā āpattiyā kataṃ
hoti, adesitāya āpattiyā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Dhammakammañca hoti vinayakammañca suvupasannañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca
hoti vinayakammañca suvupasantañca: codetvā kataṃ hoti, sāretvā
Kataṃ hoti, āpattiṃ āropetvā kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca
hoti vinayakammañca suvupasantañca: sammukhā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca
hoti vinayakammañca suvupasantañca: paṭipucchā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Adhammakammañca hoti vinayakammañca suvupasantañca.

Aparehi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca
hoti vinayakammañca suvupasantañca: paṭiññāya kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca
hoti vinayakammañca suvupasantañca: āpattiyā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca
hoti vinayakammañca suvupasantañca: desanāgāminiyā āpattiyā
Kataṃ hoti, dhammena kataṃ hoti. Samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca
hoti vinayakammañca suvupasantañca: adesitāya āpattiyā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca
hoti vinayakammañca suvupasantañca: codetvā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Dhammakammañca hoti vinayakammañca suvupasantañca.
Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammañca
hoti vinayakammañca suvupasantañca: sāretvā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyyasikākammaṃ dhammakammaṃ
ca hoti vinayakammañca suvupasantañca: āpattiṃ āropetvā kataṃ hoti, dhammena
Kataṃ hoti, samaggena kataṃ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyasikākammaṃ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Ākaṅkhamāna chakkaṃ

17. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho
tassapāpiyyasikakammaṃ kareyya: bhaṇḍanakārako hoti
Kalahakārako vivādakārako bhassakārako saṅghe
Adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṃsaṭṭho viharati
ananulomikehi gihīsaṃsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.

[BJT Page 368] [\x 368/]

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya:
Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.

4. Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya:
eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho
adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṃsaṭṭho
viharati ananulomikehi gihīsaṃsaggehi.
Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.

5. Aparesampi bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā
diṭṭhivipanno hoti. Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.

6. Aparesampi bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya:
Eko buddhassa avaṇṇaṃ bhāsati, eko dhammassa avaṇṇaṃ bhāsati, eko saṅghassa
avaṇṇaṃ bhāsati. Imesaṃ kho bhikkhave tiṇṇaṃ
Bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṃ kareyya.
Ākaṅkhamānachakkaṃ niṭṭhitaṃ.

[BJT Page 370] [\x 370/]

Aṭṭhārasa vattaṃ

18. Tassapāpiyyasikākammakatena bhikkhave bhikkhunā sammā vattitabbaṃ.
Tatrāyaṃ sammāvattanā: na
Upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na
bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya
āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato
vā pāpiṭṭhatarā. Kammaṃ na garahitabbaṃ. Kammikā na garahitabbā. Na pakatattassa
bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṃ kātabbaṃ. Na
anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhunī
sampayojetabbanti.

Atha kho saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaṃ akāsi.

Tiṇavatthārakaṃ

19. Tena kho pana samayena bhikkhūnaṃ bhaṇaḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ
viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ. Atha kho tesaṃ
bhikkhūnaṃ etadahosi: amhākaṃ kho bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ
viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ sace mayaṃ imāhi āpattīhi
aññamaññaṃ kāressāma siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya
saṃvatteyya: kathannū [PTS Page 087] [\q 87/] kho amhehi paṭipajjitabbanti.

20. Bhagavato etamatthaṃ ārocesuṃ. Idha pana bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ
kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti
bhāsitaparikantaṃ, tatra ce bhikkhūnaṃ evaṃ hoti amhākaṃ kho bhaṇḍanajātānaṃ
kalahajātānaṃ, vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi taṃ
adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyyāti anujānāmi bhikkhave evarūpaṃ
adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ.

[BJT Page 372] [\x 372/]

Evañca pana bhikkhave vūpasametabbaṃ: sabbeheva ekajjhaṃ sannipatitabbaṃ: sannipatitvā
vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Amhākaṃ
bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ sace mayaṃ imāhi
āpattīhi aññamaññaṃ kāressāma, siyā pi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya
saṃvatteyya yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena
vūpasameyya ṭhapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttanti.

21. Ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo:
suṇantu me āyasmantā.
Amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ
Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīti aññamaññaṃ kāressāma siyā pi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadāyasmantānaṃ
pattakallaṃ ahaṃ yā veva āyasmantānaṃ āpatti, yā ca attano āpatti, āyasmantānañceva
atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ
ṭhapetvā gihīpaṭisaṃyuttanti.
Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho
ñāpetabbo:

Suṇantu me āyasmantā. Amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ
Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadāyasmantānaṃ
pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti, āyasmantānañceva
atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ
ṭhapetvā gihīpaṭisaṃyuttanti.

22. Ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
suṇātu me bhante amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ
Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ
ahaṃ yā ceva imesaṃ āyasmantānaṃ āpattiyā
Ca attano āpatti imesaṃ ceva
Āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā
thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ: esā ñatti.
[BJT Page 374] [\x 374/]

Suṇātu me bhante amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ
Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya.
Ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā
Ca attano āpatti imesañceva
Āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi
hapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ. Yassāyasmato khamati amhākaṃ imāsaṃ
āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ ṭhapetvā
gihīpaṭisaṃyuttaṃ so tuṇhassa yassa nakkhamati so bhāseyya.

Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṃ ṭhapetvā
[PTS Page 088] [\q 88/] gihīpaṭisaṃyuttaṃ khamati saṅghassa. Tasmā tuṇhī. Evametaṃ
dhārayāmīti.

23. Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṅgho
ñāpetabbo: suṇātu me bhante amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ
Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ
ahaṃ yā ceva imesaṃ āyasmantānaṃ āpattiyā
Ca attano āpatti imesaṃ ceva
Āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyya ṭhapetvā
thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttaṃ. Esā ñatti.


Suṇātu me bhante amhākaṃ bhaṇḍanajātānaṃ bahuṃ assāmaṇakaṃ
Ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyā pi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya.
Ahaṃ yā ceva imesaṃ āyasmantānaṃ āpattiyā
Ca attano āpatti imesaṃ ceva
Āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi
hapetvā thullavajjaṃ ṭhapetvā gihīpaṭisaṃyuttaṃ. Yassāyasmato khamati amhākaṃ imāsaṃ
āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ ṭhapetvā
gihīpaṭisaṃyuttaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṃ ṭhapetvā
gihīpaṭisaṃyuttaṃ. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī'ti.

Evañca pana bhikkhave te bhikkhu tāhi āpattīhi vuṭṭhitā honti ṭhapetvā thullavajjaṃ
ṭhapetvā gihīpaṭisaṃyuttaṃ ṭhapetvā diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontīti.

[BJT Page 376] [\x 376/]

Cattāri adhikaraṇāni

24. Tena kho pana samayena bhikkhu'pi bhikkhunīhi vivadanti, bhikkhuniyo pi bhikkhūhi
vivadanti. Channo pi bhikkhu bhikkhunīnaṃ anupakhajja bhikkhūhi saddhiṃ vivadati,
bhikkhunīnaṃ pakkhaṃ gāheti, ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā
sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma channo bhikkhu bhikkhunīnaṃ
anupakhajja bhikkhūhi saddhiṃ vivadissati, bhikkhunīnaṃ pakkhaṃ gāhessatīti. Atha kho te
bhikkhu bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā
anuddhaṃsentīti?. 'Saccaṃ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
Assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā attanā
bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi
caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe
adhikaraṇakārakā, te upasaṅkamitvā evaṃ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi.
Balavābalavaṃ patimattetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca
alamattatarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṃ pakkhā bhavissāmā'ti. Tena
anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya
vepullāya saṃvattanti. Netaṃ bhikkhave appasannānaṃ ca pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya
mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena
subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa
apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ
dhammiṃ kathaṃ katvā bhikkhū āmantesi:

25. Cattārimāni bhikkhave adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ
āpattādhikaṇaṃ kiccādhikaraṇaṃ.

Tattha katamaṃ vivādādhikaraṇaṃ? Idha pana bhikkhave bhikkhu vīvadanti dhammoti vā
adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ
tathāgatenāti vā āciṇṇaṃ kathāgatenāti vā, anāciṇṇaṃ tathāgatenāti vā. Paññattaṃ
tathāgatenāti vā apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukā āpattīti vā
garukā āpattīti vā sāvasesā āpattīti vā anavasesā āpattīti vā duṭṭhullā āpattīti vā
aduṭṭhullā āpattīti vā, yaṃ tattha bhaṇaḍanaṃ kalaho viggaho vivādo nānāvādo
aññathāvādo vipaccatāya vohāro medhakaṃ1 idaṃ vuccati vivādādhikaraṇaṃ.

Tattha katamaṃ anuvādādhikaraṇaṃ? Idha pana bhikkhave bhikkhū bhikkhuṃ anuvadanti
sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, yo tattha anuvādo
anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ,
idaṃ vuccati anuvādādhikaraṇaṃ.

1. Medhagaṃ (machasaṃ)

[BJT Page 378] [\x 378/]

Tattha katamaṃ āpattādhikaraṇaṃ? Pañcapi āpattikkhandhā āpattādhikaraṇaṃ, sattapi
āpattikkhandhā āpattādhikaraṇaṃ: idaṃ vuccati [PTS Page 089] [\q 89/]
āpattādhikaraṇaṃ.

Tattha katamaṃ kiccādhikaraṇaṃ? Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ
ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ.

25. Vivādādhikaraṇassa kiṃ mūlaṃ? Cha vivādamūlāni vivādidhikaraṇassa mūlaṃ, tīṇipi
akusalamūlāni vivādādhikaraṇassa mūlaṃ tīṇīpi kusalamūlāni vivādādhikaraṇassa mūlaṃ.

Katamāni cha vivādamūlāni vivādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhu kodhano
hoti upanāhī. Yo so bhikkhave bhikkhu kodhano hoti upanāhī. So satthari pi agāravo
viharati appatisso,
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhu
satthari pi agāravo viharati appatisso,
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī so saṅghe vivādaṃ janeti. So hoti
vivādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ. Evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya
vāyameyyātha. Evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha, evametassa pāpakassa vivādamūlassa pahānaṃ hoti.
Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

[BJT Page 380] [\x 380/]

126. Puna ca paraṃ bhikkhave bhikkhu makkhī hoti paḷāsī duppaṭinissaggi. Issukī hoti
maccharī duppaṭinissaggi. Saṭho hoti māyāvī duppaṭinissaggi. Pāpiccho hoti micchādiṭṭhi
duppaṭinissaggi. Sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggi. Yo so bhikkhave
bhikkhu sandiṭṭhiparāmāsī hoti adhānagāhī duppaṭinissaggi. So satthari pi agāravo
viharati appattisso. Dhamme pi agāravo viharati appatisso. Saṅghe pi agāravo viharati
appatisso. Sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhū satthari pi agāravo
viharati appatisso.
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. So saṅghe vivādaṃ janeti. So
hoti vivādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya
dukkhāya devamanussānaṃ. Evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā
bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa
pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā
vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti.
Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Imāni cha vivādamūlāni
vivādādhikaraṇassa mūlaṃ.
27. Katamāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṃ?
Idha bhikkhave bhikkhu luddhacittā
Vivadanti, duṭṭhacittā vivadanti, mūḷhacittā vivadanti, dhammoti vā adhammoti vā vinayoti
vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti vā,
āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā apaññattaṃ
tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti
vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā, imāni tīṇi
akusalamūlāni vivādādhikaraṇassa mūlaṃ.
[BJT Page 382] [\x 382/]

Katamāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhu
aluddhacittā
Vivadanti, aduṭṭhacittā vivadanti, amūḷhacittā vivadanti:[PTS Page 090] [\q 90/]
dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā
abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā
paññattaṃ tathāgatenāti vā apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā
lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā
āpattīti vā aduṭṭhullā āpattīti vā, imāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṃ.

28. Anuvādādhikaraṇassa kiṃ mūlaṃ? Cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ.
Tīṇi pi akusalamūlāni anuvādādhikaraṇassa mūlaṃ. Tīṇi pi kusalamūlāni
anuvādādhikaraṇassa mūlaṃ. Kāyo pi anuvādādhikaraṇassa mūlaṃ vācāpi
anuvādādhikaraṇassa mūlaṃ.

Katamāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhu
kodhano hoti upanāhī. Yo so bhikkhu kodhano hoti upanāhī so satthari pi agāravo viharati
appatisso, dhamme pi agāravo viharati appatisso, saṅghe pi agāravo viharati appatisso,
sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari pi agāravo viharati
appatisso, dhamme pi agāravo viharati appatisso, saṅghe pi agāravo viharati appatisso,
sikkhāya pi na paripūrakārī. So saṅghe anuvādaṃ janeti. So hoti anuvādo bahujana ahitāya
bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.
Evarūpañce tumhe bhikkhave anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha,
tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha.
Evarūpañce tumhe bhikkhave anuvādamūlā ajjhattaṃ vā bahiddhā vā na samanupasseyyātha,
tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa āyatiṃ anavassavāya
paṭipajjeyyātha. Evametassa pāpakassa anuvādamūlassa pahānaṃ hoti. Evametassa
pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti.

1. Yo hoti - na. Ma

[BJT Page 384] [\x 384/]

29. Punacaparaṃ bhikkhave bhikkhu makkhī hoti paḷāsī duppaṭinissaggī. Issukī hoti
maccharī duppaṭinissaggī. Saṭho hoti māyāvī duppaṭinissaggī. Pāpiccho hoti vicchādiṭṭhi
duppaṭinissaggī. Sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so bhikkhave
bhikkhu sandiṭṭhiparāmāsī hoti adhānagāhī duppaṭinissaggī. So satthari pi agāravo
viharati appatisso. Dhamme pi agāravo viharati appatisso. Saṅghe pi agāravo viharati
appatisso. Sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhū satthari pi agāravo
viharati appatisso.
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī, so saṅghe anuvādaṃ janeti. So hoti1
anuvādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya
devamanussānaṃ. Evarūpañce tumhe bhikkhave anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa pahānāya
vāyameyyātha. Evarūpañce tumhe bhikkhave anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa āyatiṃ
anavassavāya paṭipajjeyyātha. Evametassa pāpakassa anuvādamūlassa pahānaṃ hoti.
Evametassa pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti. Imāni cha anuvādamūlāni
anuvādādhikaraṇassa mūlaṃ.

30. Katamāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhū
bhikkhuṃ luddhacittā anuvadanti, duṭṭhacittā anuvadanti, mūḷhacittā anuvadanti,
sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, imāni tīṇi
akusalamūlāni anuvādādhikaraṇassa mūlaṃ.

Katamāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṃ? Idha bhikkhave bhikkhū
bhikkhuṃ aluddhacittā anuvadanti, aduṭṭhacittā anuvadanti, amūḷhacittā anuvadanti,
sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā imāni tīṇi
kusalamūlāni anuvādādhikaraṇassa mūlaṃ.

1. Yo hoti - na. Ma.
2. Dudadasasiko - na. Ma

[BJT Page 386] [\x 386/]

31. Katamo kāyo anuvādādhikaraṇassa mūlaṃ? Idhekacco dubbaṇṇo hoti duddasiko
okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā yena naṃ anuvadanti.
Ayaṃ kāyo anuvādādhikaraṇassa mūlaṃ.

Katamā vācā anuvādādhikaraṇassa mūlaṃ? Idhekacco dubbaco hoti mammano eḷagalavāco
yāyaṃ naṃ anuvadanti, ayaṃ vācā anuvādādhikaraṇassa mūlaṃ.

32. Āpattādhikaraṇassa kiṃ mūlaṃ? Cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ.
Atthāpatti kāyato samuṭṭhāti na vācāto na cittato. Atthāpatti vācāto samuṭṭhāti na kāyato
na cittato. Atthāpatti kāyato ca vācāto ca samuṭṭhāti na cittato. Atthāpatti kāyato ca cittato
ca samuṭṭhāti na vācāto. Atthāpatti vācāto ca cittato ca samuṭṭhāti na kāyato. Atthāpatti
kāyato ca vācāto ca cittato ca samuṭṭhāti. Ime cha āpattisamuṭṭhānā āpattādhikaraṇassa
mūlaṃ.

33. Kiccādhikaraṇassa kiṃ mūlaṃ? Kiccādhikaraṇassa ekaṃ mūlaṃ: saṅgho.

34. [PTS Page 091] [\q 91/] vivādādhikaraṇaṃ kusalaṃ akusalaṃ avyākataṃ.
Vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā avyākataṃ. Tattha katamaṃ
vivādādhikaraṇaṃ kusalaṃ? Idha bhikkhave bhikkhu kusalacittā vivadanti, dhammoti vā
adhammoti vā
Vinayenāti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti
vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā
apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā,
sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṃ
tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro
medhagaṃ idaṃ vuccati vivādādhikaraṇaṃ kusalaṃ.

Tattha katamaṃ vivādādhikaraṇaṃ akusalaṃ? Idha bhikkhave bhikkhu akusalacittā
Vivadanti, dhammoti vā adhammoti vā
Vinayenāti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti
vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā
apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā,
sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṃ
tattha bhaṇaḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro
medhagaṃ idaṃ vuccati vivādādhikaraṇaṃ akusalaṃ.

[BJT Page 388] [\x 388/]

Tattha katamaṃ vivādādhikaraṇaṃ avyākataṃ? Idha bhikkhave bhikkhu avyākatacittā
Vivadanti dhammoti vā adhammoti vā
Vinayenāti vā avinayenāti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ
tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ
tathāgatenāti vā apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā
garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā
āpattīti vā. Yaṃ tattha bhaṇaḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo
vipaccatāya vohāro medhagaṃ idaṃ vuccati vivādādhikaraṇaṃ. Avyākataṃ.
Anuvādādhikaraṇaṃ kusalaṃ, akusalaṃ, avyākataṃ. Anāvādādhikaraṇaṃ siyā kusalaṃ siyā
akusalaṃ siyā avyākataṃ.

Tattha katamaṃ anuvādādhikaraṇaṃ kusalaṃ? Idha bhikkhave bhikkhu bhikkhuṃ kusalacittā
anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha
anuvādo anuvadatā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā
anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ kusalaṃ.
Tattha katamaṃ anuvādādhikaraṇaṃ akusalaṃ? Idha bhikkhave bhikkhu bhikkhuṃ
akusalacittā anuvadanti sīlavipattiyā idaṃ vuccati anuvādādhikaraṇaṃ akusalaṃ.
Ājīvavipattiyā vā, yo tattha anuvādo idaṃ vuccati
Anuvādādhikaraṇaṃ akusalaṃ. Abbhussahanatā anubalappadānaṃ idaṃ vuccati
anuvādādhikaraṇaṃ akusalaṃ. Tattha katamaṃ anuvādādhikaraṇaṃ avyākataṃ?
Idha bhikkhave bhikkhu bhikkhuṃ avyākatacittā anuvadanti
Sīlavipattiyā idaṃ vuccati anuvādādhikaraṇaṃ avyākataṃ.
Ājīvavipattiyā vā, yo tattha anuvādo idaṃ vuccati
Anuvādādhikaraṇaṃ akusalaṃ. Abbhussahanatā anubalappadānaṃ idaṃ vuccati
anuvādādhikaraṇaṃ avyākataṃ.

36. Āpattādhikaraṇaṃ akusalaṃ avyākataṃ? Āpattādhikaraṇaṃ siyā akusalaṃ siyā avyākataṃ.
Natthi āpattādhikaraṇaṃ kusalaṃ.

Tattha katamaṃ āpattādhikaraṇaṃ akusalaṃ? Yaṃ jānanto sañjānanto vecca abhivitaritvā
vītikkamo, idaṃ vuccati āpattādhikaraṇaṃ akusalaṃ.

[BJT Page 390] [\x 390/]

Tattha katamaṃ āpattādhikaraṇaṃ avyākataṃ? Yaṃ ajānanto asañjānanto acecca
anabhivitaritvā vītikkamo, idaṃ vuccati āpattādhikaraṇaṃ avyākataṃ.

37. Kiccādhikaraṇaṃ kusalaṃ akusalaṃ avyākataṃ? Kiccādhikaraṇaṃ siyā kusalaṃ, siyā
akusalaṃ, siyā avyākataṃ.

Tattha katamaṃ kiccādhikaraṇaṃ kusalaṃ? Yaṃ saṅgho kusalacitto kammaṃ karoti
apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ vuccati
kiccādhikaraṇaṃ kusalaṃ.

Tattha katamaṃ kiccādhikaraṇaṃ [PTS Page 092] [\q 92/] akusalaṃ? Yaṃ saṅgho
akusalacitto kammaṃ karoti apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ
ñatticatutthakammaṃ, idaṃ vuccati kiccādhikaraṇaṃ akusalaṃ.

Tattha katamaṃ kiccādhikaraṇaṃ avyākataṃ? Yaṃ saṅgho avyākatacitto kammaṃ karoti
apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ vuccati
kiccādhikaraṇaṃ avyākataṃ.

38. Vivādo vivādādhikaraṇaṃ, vivādo no adhikaraṇaṃ, adhikaraṇaṃ no vivādo,
adhikaraṇañceva vivādo ca. Siyā vivādo vivādhikaraṇaṃ, siyā vivādo no adhikaraṇaṃ, siyā
adhikaraṇaṃ no vivādo, siyā adhikaraṇañceva vivādo ca.

Tattha katamo vivādo vivādādhikaraṇaṃ? Idha bhikkhave bhikkhu
Vivadanti dhammoti vā adhammoti vā
Vinayenāti vā avinayoti vā bhāsitaṃ lapitaṃ tathāgatenāti vā abhāsitaṃ alapitaṃ tathāgatenāti
vā, āciṇṇaṃ tathāgatenāti vā anāciṇṇaṃ tathāgatenāti vā paññattaṃ tathāgatenāti vā
apaññattaṃ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā,
sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṃ
tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro
medhakaṃ ayaṃ vivādo vivādādhikaraṇaṃ.

[BJT Page 392] [\x 392/]

Tattha katamo vivādo no adhikaraṇaṃ? Mātā pi puttena vivadati, putto pi mātarā vivadati,
pitā pi puttena vivadati, putto pitarā vivadati, bhātā pi bhātarā vivadati, bhātā pi bhaginiyā
vivadati, bhaginī pi bhātarā vivadati, sahāyo pi sahāyena vivadati. Ayaṃ vivādo no
adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no vivādo? Anuvādādhikaraṇaṃ āpattādhikaraṇaṃ
kiccādhikaraṇaṃ, idaṃ adhikaraṇaṃ no vivādo.

Tattha katamaṃ adhikaraṇañceva vivādo ca? Vivādādhikaraṇaṃ adhikaraṇañceva vivādo ca.
39. Anuvādo anāvādādhikaraṇaṃ, anuvādo no adhikaraṇaṃ, adhikaraṇaṃ no anuvādo,
adhikaraṇañceva anuvādo ca, siyā anuvādo anuvādādhīkaraṇaṃ, siyā anuvādo no
adhikaraṇaṃ, siyā adhikaraṇaṃ no anuvādo, siyā adhikaraṇañceva anuvādo ca.

Tattha katamo anuvādo anuvādādhikaraṇaṃ? Idha bhikkhave bhikkhū bhikkhuṃ anuvadanti
sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha anuvādo
anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ,
ayaṃ anuvādo anuvādādhikaraṇaṃ.

Tattha katamo anuvādo no adhikaraṇaṃ? Mātā pi puttaṃ anuvadati, putto pi mātaraṃ
anuvadatī, pitā pi puttaṃ anuvadati, putto pi pitaraṃ anuvadati, bhātā pi bhātaraṃ
anuvadati. Bhātā pi bhaginiṃ anuvadati, bhaginī pi bhātaraṃ anuvadati, sahāyo pi sahāyaṃ
anuvadati, ayaṃ anuvādo no adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no anuvādo? Āpattādhikaraṇaṃ kiccādhikaraṇaṃ
vivādādhikaraṇaṃ, idaṃ adhikaraṇaṃ no anuvādo.

Tattha katamo adhikaraṇañceva anuvādo ca? Anuvādādhikaraṇaṃ adhikaraṇañceva
anuvādo ca.

[BJT Page 394] [\x 394/]

40. Āpatti āpattādhikaraṇaṃ, āpatti no adhikaraṇaṃ, adhikaraṇaṃ no āpatti, adhikaraṇañce
va āpatti ca, siyā āpatti āpattādhikaraṇaṃ, siyā āpatti no adhikaraṇaṃ, siyā adhikaraṇaṃ no
āpatti, siyā adhikaraṇañceva āpatti ca.

Tattha [PTS Page 093] [\q 93/] katamaṃ āpatti āpattādhikaraṇaṃ? Pañca pi
āpattikkhandhā āpattādhikaraṇaṃ, sattapi āpattikkhandhā āpattādhikaraṇaṃ, ayaṃ āpatti
āpattādhikaraṇaṃ.

Tattha katamaṃ āpatti no adhikaraṇaṃ? Sotāpatti samāpatti, ayaṃ āpatti no adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no āpatti? Kiccādhikaraṇaṃ vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ idaṃ adhikaraṇaṃ no āpatti.

Tattha katamaṃ adhikaraṇañceva āpatti ca? Āpattādhikaraṇaṃ adhikaraṇañceva āpatti ca.

41. Kiccaṃ kiccādhikaraṇaṃ, kiccaṃ no adhikaraṇaṃ, adhikaraṇaṃ no kiccaṃ,
adhikaraṇañceva kiccañca siyā kiccaṃ kiccādhikaraṇaṃ, siyā kiccaṃ no adhikaraṇaṃ, siyā
adhikaraṇaṃ no kiccaṃ, siyā adhikaraṇañceva kiccañca.

Tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ? Yā saṅghassa kiccayatā karaṇīyatā
apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ kiccaṃ
kiccādhikaraṇaṃ.

Tattha katamaṃ kiccaṃ no adhikaraṇaṃ? Ācariyakiccaṃ upajjhāyakiccaṃ
samānupajjhāyakiccaṃ samānācarīyakiccaṃ idaṃ kiccaṃ no adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no kiccaṃ? Vivādādhikaraṇaṃ anuvādādhikaraṇaṃ
āpattādhikaraṇaṃ, idaṃ adhikaraṇaṃ no kiccaṃ.

Tattha katamaṃ adhikaraṇañceva kiccañca? Kiccādhikaraṇaṃ adhikaraṇañceva kiccañca.

[BJT Page 396] [\x 396/]

Adhikaraṇa vūpasamanaṃ

42. Vivādādhikaraṇaṃ katīhi samathehi sammati? Vivādādhikaraṇaṃ dvīhi samathehi
sammati sammukhā vinayena ca yebhuyyasikāya ca.

Siyā vivādādhikaraṇaṃ ekaṃ samathaṃ anāgamma yebhuyyasikaṃ ekena samathena
sammeyya sammukhāvinayenā?Ti. Siyāti'ssavacanīyaṃ. Yathākathaṃ viya? Idha bhikkhu
vivadanti dhammo ti vā adhammo ti vā. Vinayo ti vā avinayo ti vā, bhāsitaṃ lapitaṃ
tathāgatenāti vā, abhāsitaṃ alapitaṃ tathāgatenāti vā, āciṇṇaṃ tathāgatenāti vā, anāciṇṇaṃ
tathāgatenāti vā, paññattaṃ tathāgatenāti vā, apaññattaṃ tathāgatenāti vā, āpattīti vā,
anāpattīti vā, lahukāpattīti vā, garukāpattīti vā, sāvasesāpattīti vā, anavasesāpattīti vā,
duṭṭhullāpattīti vā, aduṭṭhullāpattīti vā, te ce bhikkhave bhikkhu sakkonti taṃ
adhikaraṇaṃ vūpasametuṃ, idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena
vūpasantaṃ? Sammukhāvinayena.

43. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā
vinayasammukhatā puggalasammukhatā.
Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti
chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha
saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? [PTS Page 094] [\q 94/] yena
dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha
dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, ubho attapaccatthikā
sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā.

[BJT Page 398] [\x 398/]

Evaṃ vūpasantañce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.

Te ce bhikkhave bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ, tehi
bhikkhave bhikkhūhi yasmiṃ āvāse bahutarā1 bhikkhū so āvāso gantabbo. Te ce bhikkhave
bhikkhū taṃ āvāsaṃ gacchantā antarāmagge sakkonti taṃ adhikaraṇaṃ vūpasametuṃ idaṃ
vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ.
Kena vūpasantaṃ? Sammukhāvinayena. Kiñca tattha
Sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā
puggalasammukhatā.

44. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha
saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena
yena satthusāsanena taṃ adhikaraṇaṃ. Vūpasammati, ayaṃ tattha dhammasammukhatā
vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā
sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. Evaṃ vūpasantaṃ ce bhikkhave
adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati, khīyanakaṃ
pācittiyaṃ.
Te ce bhikkhave bhikkhū taṃ āvāsaṃ gacchantā2 antarāmagge na sakkonti taṃ adhikaraṇaṃ
vūpasametuṃ, tehi bhikkhave bhikkhūhi taṃ āvāsaṃ gantvā āvāsikā bhikkhū evamassu
vacanīyā: idaṃ kho āvuso adhikaraṇaṃ evaṃ jātaṃ evaṃ samuppannaṃ, sādhāyasmanto
idaṃ3 adhikaraṇaṃ vūpasamentu dhammena vinayena satthusāsanena, yathayidaṃ
adhikaraṇaṃ suvūpasantaṃ assāti.

1. Samabahulā - machasaṃ.
2. Āgacchanatā - machasaṃ.
3. Imaṃ - machasaṃ.

[BJT Page 400] [\x 400/]

Sace bhikkhave āvāsikā bhikkhū vuḍḍhatarā honti, āgantukā bhikkhū navakatarā, tehi
bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā: iṅgha tumhe
āyasmanto muhuttaṃ ekamantaṃ hotha yāva mayaṃ mantemāti. Sace pana bhikkhave
āvāsikā bhikkhū navakatarā honti āgantukā bhikkhū vuḍḍhatarā tehi bhikkhave āvāsikehi
bhikkhūhi āgantukā bhikkhū evamassu vacanīyā: tena hi tumhe āyasmanto muhuttaṃ
idheva tāva hotha yāva mayaṃ mantemāti.

45. Sace pana bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti: na mayaṃ
sakkoma imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenāti, na taṃ
adhikaraṇaṃ āvāsikehi bhikkhūhi sampaṭicchitabbaṃ.

Sace pana bhikkhave āvāsikānaṃ bhikkhūnaṃ mantayamānānaṃ evaṃ hoti: sakkoma mayaṃ
imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanenāti, tehi bhikkhave
āvāsikehi bhikkhūhi āgantukā bhikkhu evamassu vacanīyā ''sace tumhe āyasmanto [PTS
Page 095] [\q 95/] amhākaṃ idaṃ adhikaraṇaṃ yathājātaṃ yathāsamuppannaṃ
ārocessatha, yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasamessāma dhammena vinayena
satthusāsanena tathā suvūpasantaṃ bhavissati, evaṃ mayaṃ imaṃ adhikaraṇaṃ
sampaṭicchissāma. No ce tumhe āyasmanto amhākaṃ imaṃ adhikaraṇaṃ yathājātaṃ
yathāsamuppannaṃ ārocessatha, yathā ca mayaṃ imaṃ adhikaraṇaṃ vūpasamessāma
dhammena vinayena satthusāsanena - tathā na suvūpasantaṃ bhavissati, na mayaṃ imaṃ
adhikaraṇaṃ sampaṭicchissāmāti. Evaṃ supariggahitaṃ kho bhikkhave katvā āvāsikehi
bhikkhūhi taṃ adhikaraṇaṃ sampaṭicchitabbaṃ.

46. Tehi bhikkhave āgantukehi bhikkhūhi āvāsikā bhikkhū evamassu vacanīyā: ''yathājātaṃ
yathā samuppannañca mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ ārocessāma. Sace āyasmantā
sakkonti ettakena vā ettakena vā antarena imaṃ adhikaraṇaṃ vūpasametuṃ dhammena
vinayena satthusāsanena tathā suvūpasantaṃ bhavissati. Evaṃ mayaṃ imaṃ adhikaraṇaṃ
āyasmantānaṃ niyyādessāma. No ce āyasmantā sakkonti ettakena vā ettakenavā antarena
imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena. Tathā na
suvūpasantaṃ bhavissati, na mayaṃ imaṃ adhikaraṇaṃ āyasmantānaṃ niyyādessāma.
Mayameva imassa adhikaraṇassa sāmino bhavissāmāti.

[BJT Page 402] [\x 402/]

Evaṃ supariggahitaṃ kho bhikkhave katvā āgantukehi bhikkhūhi taṃ adhikaraṇaṃ
āvāsikānaṃ bhikkhūnaṃ niyyādetabbaṃ. Te ce bhikkhave bhikkhū sakkonti taṃ adhikaraṇaṃ
vūpasametuṃ, idaṃ vuccati bhikkhave adhikaraṇaṃ suvūpasantaṃ'.

Kena vūpasantaṃ? Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiṃ?
Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
Chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha
saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena
yena satthusāsanena taṃ adhikaraṇaṃ. Vūpasammati, ayaṃ tattha dhammasammukhatā
vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā
sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. Evaṃ vūpasantaṃ ce bhikkhave
adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati, khīyanakaṃ
pācittiyaṃ.

Ubbāhikāya vūpasamanaṃ

47. Tehi ce bhikkhave tasmiṃ adhikaraṇe vinicchiyamāne anaggāni1 ceva bhassāni jāyanti
na cetassa2 bhāsitassa attho viññāyati. Anujānāmi bhikkhave evarūpaṃ adhikaraṇaṃ
ubbāhikāya vūpasametuṃ.

Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo: sīlavā hoti
pātimokkhasaṃvarasaṃvuto viharati ācāragocara sampanno aṇumattesu vajjesu
bhayadassāvī samādāya sikkhati sikkha padesu. Bahussuto hoti sutadharo sutasanticayo, ye
te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā
bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāti honti sucibhattāni suppavattīni
suvinicchitāni suttaso anuvyañjanaso. [PTS Page 096] [\q 96/] vinaye kho pana ṭhito4
hoti asaṃhīro paṭibalo hoti ubho attapaccatthike aññāpetuṃ nijjhāpetuṃ pekkhetuṃ
pasīdituṃ5 pasādetuṃ adhikaraṇa samuppāda vūpasamakusalo hoti adhikaraṇaṃ jānāti.
Adhikaraṇasamudayaṃ jānāti. Adhikaraṇanirodhaṃ jānāti.
Adhikaraṇanirodhagāminīpaṭipadaṃ jānāti. Anujānāmi bhikkhave imehi dasahaṅgehi
samannāgataṃ bhikkhuṃ ubbāhikāya sammannituṃ.

1. Anattāni - machasaṃ.
2. Nacekassa - machasaṃ.
3. Dhātā - machasaṃ.
4. Cheko - machasaṃ.
5. Passītuṃ - ci - machasaṃ.

[BJT Page 404] [\x 404/]

Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena
bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva
bhassāni jāyanti na cetassa bhāsitassa attho viññāyati. Yadi saṅghassa jattakallaṃ saṅgho
itthannāmañca itthannāmañca bhikkhuṃ sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ
vūpasametuṃ esā ñatti.

Suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva
bhassāni jāyanti na cetassa bhāsitassa attho viññāyati. Saṅgho itthannāmañca itthannāmañca
bhikkhuṃ sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Yassāyasmato khamati
itthannāmassa ca itthannāmassa ca bhikkhuno sammuti ubbāhikāya imaṃ adhikaraṇaṃ
vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaṃ adhikaraṇaṃ
vūpasametuṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmiti.

Te ce bhikkhave bhikkhu sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ. Idaṃ vuccati
bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena. Kiñca tattha
sammukhā vinayasmiṃ? Saṅghasammukhatā1 dhammasammukhatā vinayasammukhatā
puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
Chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha
saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena
yena satthusāsanena taṃ adhikaraṇaṃ. Vūpasammati, ayaṃ tattha dhammasammukhatā
vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā
sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. Evaṃ vūpasantaṃ ce bhikkhave
adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati, khīyanakaṃ
pācittiyaṃ.

Tehi ce bhikkhave bhikkhuhi tasmiṃ adhikaraṇe vinicchiyamāne tatrāssa bhikkhu
dhammakathiko, tassa neva suttaṃ āgataṃ hoti no suttavibhaṅgo. So atthaṃ asallakkhento
vyañjanacchāyāya atthaṃ paṭibāhati. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā:
1. Saṅghasammukhatā - ūna. Ma. Naṃ.

[BJT Page 406] [\x 406/]

Suṇantu me āyasmantā. Ayaṃ itthannāmo bhikkhu dhammakathiko. Imassa neva suttaṃ
āgataṃ hoti. No suttavibhaṅgo. So atthaṃ asallakkhento vyañjanacchāyāya atthaṃ paṭibāhati.
Yadāyasmantānaṃ pattakallaṃ itthannāmaṃ [PTS Page 097] [\q 97/] bhikkhuṃ
vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmāti.
Te ce bhikkhave bhikkhu taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ
vūpasametuṃ - idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ kena vūpasantaṃ?
Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā
dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
Chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha
saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena
yena satthusāsanena taṃ adhikaraṇaṃ. Vūpasammati, ayaṃ tattha dhammasammukhatā
vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā
sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. Evaṃ vūpasantaṃ ce bhikkhave
adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati, khīyanakaṃ
pācittiyaṃ.

Tehi ce bhikkhave tasmiṃ adhikaraṇe vinicchiyamāne tatrāssa bhikkhu dhammakathiko.
Tassa suttaṃ hi kho āgataṃ hoti no suttavibhaṅgo. So atthaṃ asallakkhento vyañjanacchāyāya
atthaṃ paṭibāhati. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā: 1
Suṇantu me āyasmantā. Ayaṃ itthannāmo bhikkhu dhammakathiko. Imassa suttaṃ hi kho
āgataṃ hoti. No suttavibhaṅgo.
So atthaṃ asallakkhento vyañjanacchāyāya
Atthaṃ paṭibāhati. Yadāyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā
avasesā imaṃ adhikaraṇaṃ vūpasameyyāmāti.

Te ce bhikkhave bhikkhu taṃ bhikkhuṃ vuṭṭhāpetvā sakkonti taṃ adhikaraṇaṃ
vūpasametuṃ idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ?
Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā
dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ tattha
saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena
yena satthusāsanena taṃ adhikaraṇaṃ. Vūpasammati, ayaṃ tattha dhammasammukhatā
vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā
sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā. Evaṃ vūpasantaṃ ce bhikkhave
adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ, chandadāyako khīyati, khīyanakaṃ
pācittiyaṃ.

1. Ñāpetabbo - vi.

[BJT Page 408] [\x 408/]

Yebhuyyasikā vinayaṃ

48. Te ce bhikkhave bhikkhu na sakkonti taṃ adhikaraṇaṃ ubbāhikāya vūpasametuṃ, tehi
bhikkhave bhikkhūhi taṃ adhikaraṇaṃ saṅghassa niyyādetabbaṃ: na mayaṃ bhante imaṃ
adhikaraṇaṃ ubbāhikāya vūpasametuṃ. Saṅgho imaṃ adhikaraṇaṃ vūpasametūti anujānāmi
bhikkhave evarūpaṃ adhikaraṇaṃ yebhuyyasikāya vūpasametuṃ.

Pañcahaṅgehi samannāgato bhikkhu salākagāhāpako1 sammannitabbo. Yo na chandāgatiṃ
gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayā gatiṃ gaccheyya,
gahitāgahitañca jāneyya anujānāmi bhikkhave imehi pañcahaṅgehi samannāgataṃ bhikkhuṃ
salākagāhāpakaṃ sammannituṃ.
Evaṃ ca pana bhikkhave sammannitabbo - paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṃgho. Yadi saṅghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuṃ
salākaggāhāpakaṃ sammanneyya. Esā ñatti.

Suṇātu me saṃgho. Saṃgho itthannāmaṃ bhikkhuṃ salākagāhāpakaṃ sammanti. Yassā
yasmato khamati itthannāmassa khamati itthannāmassa bhikkhuno salākagāhāpakaṃ
sammati. So tuṇhassa yassa nakkhamati. So bhāseyya. Sammato saṅghena itthannāmo
bhikkhu salākagāhāpako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Tena salākagāhāpakena bhikkhunā salākā gāhetabbā. Yathā bahutarā bhikkhu
dhammavādino vadenti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Idaṃ vuccati bhikkhave
adhikaraṇaṃ vūpasannaṃ. Kena vūpasannaṃ? Sammukhāvinayena ca yebhuyyasikāya ca.
Kiñca tattha sammukhā vinayasmiṃ? Saṅghasammukhatā dhammasammukhatā
vinayasammukhatā puggalasammukhatā. Kā ca tattha saṅghasammukhatā? Yāvatikā
bhikkhu kammappattā te āgatā honti. Chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā
na paṭikkosanti. Ayaṃ tattha saṅghasammukhatā.

1. Salākagagāhāpako - na. Ma.

[BJT Page 410] [\x 410/]

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena
yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, ayaṃ tattha dhammasammukhatā
vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati yena ca vivadati ubho attapaccatthikā
sammukhībhūtā honti, ayaṃ tattha puggalasammukhatā.

Kā ca tattha yebhuyyasikā? Yā yebhuyyasikā kammassa kiriyā karaṇaṃ upagamanaṃ
ajjhupagamanaṃ adhivāsanā appaṭikkosanā - ayaṃ tattha yebhuyyasikā.

Evaṃ vūpasantañce bhikkhave adhikaraṇaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
Chandadāyako khīyati, khiyanakaṃ pācittiyanti.

Tividha salākagāho

49. [PTS Page 098] [\q 98/] tena kho pana samayena sāvatthiyā evaṃ jātaṃ evaṃ
samuppannaṃ adhikaraṇaṃ hoti. Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa
adhikaraṇa vūpasamanena. Assosuṃ kho amukasmiṃ kira āvāse sambahulā therā viharanti
bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā vyattā medhāvino
lajjino kukkuccakā sikkhākāmā. Te ce therā imaṃ adhikaraṇaṃ vūpasameyyuṃ dhammena
vinayena satthusāsanena, evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti. Atha kho te bhikkhu
taṃ āvāsaṃ gantvā te there etadavocuṃ: idaṃ bhante adhikaraṇaṃ evaṃ jātaṃ evaṃ
samuppannaṃ: sādhu bhante therā imaṃ adhikaraṇaṃ vūpasamentu dhammena vinayena
satthusāsanena yathayidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.

50. Atha kho te therā yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ, yathā
suvūpasantaṃ, tathā taṃ adhikaraṇaṃ vūpasamesuṃ.

[BJT Page 412] [\x 412/]

Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇa vūpasamanena,
asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena. Assosuṃ kho asukasmiṃ kira
āvāse tayo therā viharanti bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo
paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo.
Dve therā viharanti bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito
vyatto medhāvī lajjī kukkuccako sikkhākāmo.
Eko thero viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito
vyatto medhāvī lajjī kukkuccako sikkhākāmo. So ce thero imaṃ adhikaraṇaṃ vūpasameyya
dhammena vinayena satthusāsanena, evamidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.

51. Atha kho te bhikkhu taṃ āvāsaṃ gantvā taṃ therā etadavocuṃ: idaṃ bhante adhikaraṇaṃ
evaṃ jātaṃ evaṃ samuppannaṃ, sādhu bhante thero imaṃ adhikaraṇaṃ vūpasametuṃ
dhammena vinayena satthusāsanena, yathayidaṃ adhikaraṇaṃ suvūpasantaṃ assāti.

Atha kho so thero yathā sāvatthiyā saṅghena adhikaraṇaṃ vūpasamitaṃ, yathā sambahulehi
therehi adhikaraṇaṃ vūpasamitaṃ, yathā tīhi therehi adhikaraṇaṃ vūpasamitaṃ, yathā dvīhi
therehi adhikaraṇaṃ vūpasamitaṃ, yathā suvūpasantaṃ, tathā taṃ adhikaraṇaṃ vūpasamesi.

52. Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena
asantuṭṭhā sambahulānaṃ therānaṃ adhikaraṇavūpasamanena, asantuṭṭhā tiṇṇaṃ therānaṃ
adhikaraṇavūpasamanena, asantuṭṭhādvinnaṃ therānaṃ adhikaraṇavūpasamanena,
asantuṭṭhā ekassa therassa adhikaraṇavūpasamanena, yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Bhagavā etadavoca:

Nihatametaṃ bhikkhave adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ. Anujānāmi
bhikkhave tesaṃ bhikkhūnaṃ saññattiyā tayo salākagāhe guḷhakaṃ sakaṇṇajappakaṃ
vivaṭakanti.

[BJT Page 414] [\x 414/]

Kathañca bhikkhave gūḷhako salākagāho hoti? Tena salākagāhāpakena [PTS Page 099] [\q
99/] bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekameko bhikkhu upasaṅkamitvā
evamassa vacanīyo: ayaṃ evaṃvādissa salākā, ayaṃ evaṃvādissa salākā, yaṃ icchasi taṃ
gaṇhāhīti. Gahite vattabbo: mā ca kassaci dassehīti. Sace jānāti adhammavādī bahutarāti,
duggahoti paccukkaḍḍhitabbaṃ. Sace jānāti dhammāvādī bahutarāti suggahoti sāvetabbaṃ
evaṃ kho bhikkhave gūḷhako salākagāho hoti.

Kathañca bhikkhave sakaṇṇajappako salākagāho hoti? Tena salākagāhapakena bhikkhunā
ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ. Ayaṃ evaṃvādissa salākā, yaṃ icchasi taṃ
gaṇhāhīti. Gahite vattabbo: mā ca kassaci ārocehīti. Sace jānāti adhammavādī bahutarāti
duggahoti paccukkaḍḍhitabbaṃ sace jānāti dhammavādī bahutarā'ti suggahoti sāvetabbaṃ.
Evaṃ kho bhikkhave sakaṇṇajappako salākagāho hoti.

Kathañca bhikkhave vivaṭako sagākagāho hoti? Sace jānāti dhammavādī bahutarāti
vissaṭṭhe neva vivaṭena gāhetabbo. Evaṃ kho bhikkhave vivaṭako salākagāho hoti.

Ime kho bhikkhave tayo salākagāhāti.

Sativinayo

53. Anuvādādhikaraṇaṃ katīhi samathehi sammati? Anuvādādhikaraṇaṃ catūhi samathehi
sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

Siyā anuvādādhikaraṇaṃ dve samathe anāgamma amūḷhavinayañca tassapāpiyyasikañca
dvīhi samathehi sammeyya sammukhāvinayena ca sativinayena cāti? Siyātissa vacanīyaṃ.
Yathā kathaṃ viya? Idha bhikkhu bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti, tassa
kho taṃ bhikkhave bhikkhuno sativepullappattassa sativinayo dātabbo.

[BJT Page 416] [\x 416/]

Evaṃ ca pana bhikkhave dātababbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:
maṃ bhante bhikkhu amūlikāya sīlavipattiyā anuddhaṃsenti. Sohaṃ bhante sativepullappatto
saṅghaṃ sativinayaṃ yācāmīti. Dutiyampi yācitabbo, tatiyampi yācitabbo.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Bhikkhu
itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. So sativepullappatto saṅghaṃ
sativinayaṃ yācati. [PTS Page 100] [\q 100/] yadi saṅghassa pattakallaṃ saṅgho
itthannāmassa bhikkhuno sativepullappattassa sativinayaṃ dadeyya esā ñatti.

Suṇātu me bhante saṅgho. Bhikkhu
Itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. So sativepullappatto saṅghaṃ
sativinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno
Sativepullappattassa sativinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno
sativepullappattassa sativinayassa dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho. Bhikkhu
Itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. So sativepullappatto saṅghaṃ
sativinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno
Sativepullappattassa sativinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno
sativepullappattassa sativinayassa dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho. Bhikkhu
Itthannāmaṃ bhikkhuṃ amūlikāya sīlavipattiyā anuddhaṃsenti. So sativepullappatto saṅghaṃ
sativinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno
Sativepullappattassa sativinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno
sativepullappattassa sativinayassa dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya.
Dinno saṅghena itthannāmassa bhikkhuno sativepullappattassa sativinayo. Khamati
saṅghassa tasmā tuṇhī, evametaṃ dhārayāmīti.

Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca
sativinayena ca. Kiñcaka tattha sammukhāvinayasmiṃ? Saṅghasammukhatā
dhammasammukhatā vinayasammukhatā puggalasammukhatā.
Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha saṅghasammukhatā.
Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha puggalasammukhatā. Kiñca tattha sativinayasmiṃ? Yā
sativinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā
apaṭikkosanā idaṃ tattha sativinayasmiṃ. Evaṃ vūpasantañce bhikkhave adhikaraṇaṃ kārako
ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

[BJT Page 418] [\x 418/]

Amūḷhavinayo

54. Siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañca tassapāpiyyasikañca,
dvīhi samathehi sammeyya sammukhāvinayena ca amūḷhavinayenacāti? Siyātissa
vacanīyaṃ. Yathā kathaṃ viya? Idha bhikkhu ummattako hoti cittavipariyāsakato. Tena
ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti
bhāsitaparikkantaṃ. Taṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So evaṃ vadeti: ''ahaṃ kho āvuso ummattako
ahosiṃ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
'' Evampinaṃ vuccamānā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitāti' tassa kho
bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.

[BJT Page 420] [\x 420/]

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Ayaṃ
itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Taṃ
bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā
evarūpiṃ āpattiṃ āpajjitāti. So evaṃ vadeti: ''ahaṃ kho āvuso ummattako ahosiṃ citta
vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. '' Evampinaṃ
vuccamānā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitāti' tassa kho bhikkhave
bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So amūḷho
saṅghaṃ
Amūḷhavinayaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno
amūḷhassa amūḷhavinayaṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ
Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Taṃ
bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā
evarūpiṃ āpattiṃ āpajjitāti. So evaṃ vadeti: ''ahaṃ kho āvuso ummattako ahosiṃ citta
vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. '' Evampinaṃ
vuccamānā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitāti' tassa kho bhikkhave
bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So amūḷho
saṅghaṃ
Amūḷhavinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti.
Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ. So
tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho. Ayaṃ
Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Taṃ
bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā
evarūpiṃ āpattiṃ āpajjitāti. So evaṃ vadeti: ''ahaṃ kho āvuso ummattako ahosiṃ citta
vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. '' Evampinaṃ
vuccamānā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitāti' tassa kho bhikkhave
bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So amūḷho
saṅghaṃ
Amūḷhavinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti.
Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ. So
tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho. Ayaṃ
Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Taṃ
bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā
evarūpiṃ āpattiṃ āpajjitāti. So evaṃ vadeti: ''ahaṃ kho āvuso ummattako ahosiṃ citta
vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti. '' Evampinaṃ
vuccamānā codenteva 'saratāyasmā evarūpiṃ āpattiṃ āpajjitāti' tassa kho bhikkhave
bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhantaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Sohaṃ bhante
amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo: 'ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato.
Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ
bhāsitaparikkantaṃ. Maṃ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā
codenti. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. Tyāhaṃ evaṃ vadāmi: ahaṃ kho āvuso
ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhattaṃ sarāmi. Mūḷhena me etaṃ katanti.
Evampi maṃ vuccamānā codenteva: saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. So amūḷho
saṅghaṃ
Amūḷhavinayaṃ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti.
Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ. So
tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno amūḷhassa amūḷhavinayo. Khamati saṅghassa
tasmā tuṇhī evametaṃ dhārayāmīti.


Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca
amūḷhavinayena ca. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā
dhammasammukhatā viniyasammukhatā puggalasammukhatā. Kiñca tattha
amūḷhavinayasmiṃ? [PTS Page 101] [\q 101/] yā amūḷhavinayassa kammassa kiriyā
karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha
amūḷhavinayasmiṃ, evaṃ vūpasantañce bhikkhave adhikaraṇaṃ kārako ukkoṭeti,
ukkoṭanakaṃ pācittiyaṃ chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

[BJT Page 422] [\x 422/]

Tassapāpiyyasikā

55. Siyā anuvādādhikaraṇaṃ dve samathe anāgamma sativinayañca amūḷhavinayañca dvīhi
samathehi sammeyya sammukhāvinayena ca tassa pāpiyyasikāya cāti? Siyātissa vacanīyaṃ.

Yathā kathaṃ viya? Idha bhikkhu bhikkhuṃ saṅghamajjhe garukāya āpattiyā codeti,
saratāyasmā evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti.

So evaṃ vadeti: na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā
pārājikasāmantaṃ vāti.

Tamenaṃ so nibbaṭhentaṃ ativeṭheti. 'Iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṃ
garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti.

So evaṃ vadeti: na kho ahaṃ āvuso sarāmi evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā
pārājikasāmantaṃ vā. Sarāmi ca kho ahaṃ āvuso evarūpiṃ appamattikaṃ āpattiṃ āpajjitāti.

Tamenaṃ so nibbeṭhentaṃ ativeṭheti: 'iṅghāyasmā sādhukameva jānāhi: yadi sarasi evarūpiṃ
garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā'ti.

So evaṃ vadeti: 'imaṃ hi nāmāhaṃ āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho
paṭijānissāmi. Kimpanāhaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā
pārājikasāmantaṃ vā puṭṭho na paṭijānissāmī'ti.

So evaṃ vadeti: imaṃ hi nāma tvaṃ āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho
paṭijānissasī. Kimpana tvaṃ evarūpiṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā
pārājikasāmantaṃ vā puṭṭho na paṭijānissasi? Iṅghāyasmā sādhukameva jānāhi. Yadi sarasi
evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti.
[BJT Page 424] [\x 424/]

So evaṃ vadeti sarāmi kho ahaṃ āvuso evarūpiṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā
pārājikasāmantaṃ vā davā me etaṃ vuttaṃ, ravā me etaṃ vuttaṃ. Nāhantaṃ sarāmi evarūpiṃ
garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti.

56. Tassa kho taṃ bhikkhave bhikkhuno tassapāpiyyasikā kammaṃ kātabbaṃ. Evañca pana
bhikkhave kātabbaṃ. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā
anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati,
sampajānamusā bhāsati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno
tassapāpiyyasikā kammaṃ kareyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā
anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati,
sampajānamusā bhāsati, saṅgho itthannāmassa
Bhikkhuno tassapāpiyyasikā kammaṃ karoti. Yassāyasmato khamati itthannāmassa
bhikkhuno tassapāpiyyasikākammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati so
bhāseyya. Dutiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā
anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati,
sampajānamusā bhāsati, saṅgho itthannāmassa
Bhikkhuno tassapāpiyyasikā kammaṃ karoti. Yassāyasmato khamati itthannāmassa
bhikkhuno tassapāpiyyasikākammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati so
bhāseyya. Tatiyampi etamatthaṃ vadāmi:
Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā
anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati,
sampajānamusā bhāsati, saṅgho itthannāmassa
Bhikkhuno tassapāpiyyasikā kammaṃ karoti. Yassāyasmato khamati itthannāmassa
bhikkhuno tassapāpiyyasikākammassa karaṇaṃ, so tuṇhassa. Yassa nakkhamati so
bhāseyya. Kataṃ saṅghena itthannāmassa bhikkhuno tassapāpiyyasikākammaṃ. Khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī''ti.

Idaṃ vuccati bhikkhave adhikaraṇaṃ [PTS Page 102] [\q 102/] vūpasantaṃ. Kena
vūpasantaṃ? Sammukhāvinayena ca tassapāpiyyasikāya ca. Kiñca tattha
sammukhāvinayasmiṃ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā
puggalasammukhatā.
Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha saṅghasammukhatā.
Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha puggalasammukhatā.
Kāca tattha tassapāpiyyasikāya? Yā tassapāpiyyasikāya kammassa
Kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, ayaṃ tattha
tassapāpiyyasikāya, evaṃ vūpasantañce bhikkhave adhikaraṇaṃ kārako ukkoṭeti,
ukkoṭanakaṃ pācittiyaṃ chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

[BJT Page 426] [\x 426/]

Paṭiññātakaraṇaṃ

57. Āpattādhikaraṇaṃ katīhi samathehi sammati? Āpattādhikaraṇaṃ tīhi samathehi sammati
sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

Siyā āpattādhikāraṇaṃ ekaṃ samathaṃ anāgamma tiṇavatthārakaṃ dvīhi samathehi
sammeyya sammukhā vinayena ca paṭiññātakaraṇena cāti? Siyā'tissa vacanīyaṃ.
Yathākathaṃ viya? Idha bhikkhu lahukaṃ āpattiṃ āpanno hoti. Tena bhikkhave bhikkhunā
ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde
vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaṃ āvuso
itthannāmaṃ āpattiṃ āpanno. Taṃ paṭidesemī'ti. Tena vattabbo: 'passasī?Ti. 'Āma passāmī'ti.
'Āyatiṃ saṃvareyyāsī'ti.

Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca
paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṃ? Dhammasammukhatā
vinayasammukhatā puggalasammukhatā.

Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha puggalasammukhatā.
Kiñca tattha paṭiññātakaraṇasmiṃ? Yā paṭiññātakaraṇassa kammassa
Kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha
paṭiññātakaraṇasmiṃ, evaṃ vūpasannaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako
Ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.

58. Evaṃ ce taṃ labhetha iccetaṃ kusalaṃ. No ce labhetha tena bhikkhave bhikkhunā
sambahule bhikkhu upasaṅkamitvā ekaṃsaṃ uttarā saṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ
pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā: 'ahaṃ bhante
itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī'ti. Vyattena bhikkhunā [PTS Page 103] [\q
103/] paṭibalena te bhikkhu ñāpetabbā: 'suṇantu me āyasmantā. Ayaṃ itthannāmo
bhikkhu āpattiṃ sarati. Vivarati. Uttānīkaroti deseti. Yadāyasmantānaṃ pattakallaṃ ahaṃ
itthannāmassa bhikkhuno āpattiṃ patigaṇheyyanti. ''

[BJT Page 428] [\x 428/]

Tena vattabbo 'passasī?'Ti. 'Āma passāmī'ti. 'Āyatiṃ saṃvareyyāsī'ti.

Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca
paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṃ? Dhammasammukhatā
viniyasammukhatā puggalasammukhatā.

Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha puggalasammukhatā.
Kiñca tattha paṭiññātakaraṇasmiṃ? Yā paṭiññātakaraṇassa kammassa
Kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha
paṭiññātakaraṇasmiṃ, evaṃ vūpasantañce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti,
ukkoṭanakaṃ pācittiyaṃ.

59. Evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha, tena bhikkhave bhikkhunā saṅghaṃ
upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ''ahaṃ bhante itthannāmaṃ
āpattiṃ āpanno, taṃ paṭidesemī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo
''suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttānī karoti
deseti. Yadi saṅghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ patigaṇheyyanti.
Tena vattabbo 'passasī?'Ti. 'Āma passāmī'ti. 'Āyatiṃ saṃvareyyāsī'ti.

Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca
paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṃ? Saṅghasammukhatā
dhammasammukhatā viniyasammukhatā puggalasammukhatā.
Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha saṅghasammukhatā.
Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā
sammukhībhūtā honti. Ayaṃ tattha puggalasammukhatā.
Kiñca tattha paṭiññātakaraṇasmiṃ? Yā paṭiññātakaraṇassa kammassa
Kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā apaṭikkosanā, idaṃ tattha
paṭiññātakaraṇasmiṃ, evaṃ vūpasantañca bhikkhave adhikaraṇaṃ paṭiggāhako
Ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

[BJT Page 430] [\x 430/]

Tiṇavatthārakaṃ

60. Siyā āpattādhikaraṇaṃ ekaṃ samathaṃ anāgamma paṭiññātakaraṇaṃ dvīhi samathehi
sammeyya sammukhāvinayena ca tiṇavatthārakena cāti? Sikātissa vacanīyaṃ. Yathākathaṃ
viya? Idha bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ
assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Tatra ce bhikkhūnaṃ evaṃ hoti 'amhākaṃ
kho bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyyā'ti. Anujānāmi bhikkhave
evarūpaṃ adhikaraṇaṃ tiṇavatthārakena vūpasametuṃ.

Evañca pana bhikkhave vūpasametabbaṃ: sabbeheva ekajjhaṃ sannipatitabbaṃ. Sannipatitvā
vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: ''suṇātu me bhante saṅgho. Amhākaṃ
bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññāmaññaṃ kāressāma. Siyāpi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ.
Saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ, ṭhapetvā
gihīpaṭisaṃyuttanti.

Ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo:
''suṇantu me āyasmantā
Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadā yasmantānaṃ
pattakallaṃ ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti āyasmantānañceva atthāya
attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā
gihīpaṭisaṃyuttanti.

Athāparesaṃ ekato
Pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo:
''Suṇantu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ
viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi
aññamaññaṃ kāressāma. Siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya
saṃvatteyya. Yadi saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti, yā ca
attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe
tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ''ti.

1. Athāparesaṃ - vi - na. Machasaṃ. Adhikaṃ

[BJT Page 432] [\x 432/]

Ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho
Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ
ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya
attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā
gihīpaṭisaṃyuttaṃ. Esā ñatti.

Suṇātu me bhante saṅgho
Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ
ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya
attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi ṭhapetvā thullavajjaṃ, ṭhapetvā
gihīpaṭisaṃyuttaṃ. Yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe
tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ, ṭhapetvā gihīpaṭisaṃyuttaṃ, so tuṇhassa
yassa nakkhamati so bhāseyya.

Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṃ, ṭhapetvā
gihīpaṭisaṃyuttaṃ. Khamati saṅghassa tasmā tuṇhī. Evemetaṃ dhārayāmīti.

Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ vyattena bhikkhunā paṭibalena saṅgho
ñāpetabbo:

Suṇātu me bhante saṅgho
Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ
ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya
attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā
gihīpaṭisaṃyuttaṃ. Esā ñatti.

[BJT Page 434] [\x 434/]

Suṇātu me bhante saṅgho
Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ
ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya
attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā
gihīpaṭisaṃyuttaṃ. Esā ñatti.

Suṇātu me bhante saṅgho
Amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsitaparikantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma. Siyāpi
taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ
ahaṃ yā ceva āyasmantānaṃ āpatti, yā ca attano āpatti imesañceva āyasmantānaṃ atthāya
attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ, ṭhapetvā
gihīpaṭisaṃyuttaṃ. Yassāyasmato khamati so tuṇhassa yassa nakkhamati so bhāseyya.
Desitā amhākaṃ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṃ, ṭhapetvā
gihīpaṭisaṃyuttaṃ. Khamati saṅghassa tasmā tuṇhī. Evemetaṃ dhārayāmīti.

61. Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena
ca tiṇavatthārakena ca. Kiñca tattha sammukhāvinayasmiṃ?

Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. Kā ca
tattha saṅghasammukhatā? Yāvatikā bhikkhukammappattā te āgatā honti chandārahānaṃ
chando āhaṭo hoti. Sammukhībhūtā na paṭikkosanti. Ayaṃ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena
yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, ayaṃ tattha dhammasammukhatā [PTS
Page 104] [\q 104/] vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca deseti, yassa ca deseti, ubho sammukhībhūtā honti,
ayaṃ tattha puggalasammukhatā.

Kiñca tattha tiṇavatthārakasmiṃ? Yā tiṇavatthārakassa kammassa kiriyā karaṇaṃ
upagamanaṃ ajjhupagamanaṃ adhivāsanaṃ apaṭikkosanaṃ idaṃ tattha tiṇavatthārakasmiṃ.

Evaṃ vūpasantaṃ ca bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ.
Chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.

Kiccādhikaraṇaṃ katīhi samathehi sammati? Kiccādhikaraṇaṃ ekena samathena sammati
sammukhāvinayenāti.

Samathakkhandhako niṭṭhito catuttho.

[BJT Vol V-4-2] [\z Vin /] [\w IVb /]
[BJT Page 002] [\x 2/]
[PTS Vol V - 2] [\z Vin /] [\f II /]
Vinayapiṭake
Cūllavaggapāḷi
(Dutiyo bhāgo)

Namo tassa bhagavato arahato sammā sambuddhassa.

5
Khuddakavatthukkhandhako

Khuddakavatthūni.

1. [PTS Page 105] [\q 105/] tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ
ugghaṃsentī ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipācenti,
kathaṃ hi nāma samaṇā sakyaputtiyā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti, ūrumpi
bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmapoddavāti?1 Assosuṃ kho
bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū
bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhūsaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: saccaṃ kira bhikkhave jabbaggiyā
bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpiti.
Saccaṃ bhagavā. Vigarahi buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ
moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ
hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi
bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

" Na bhikkhave nahāyamānena bhikkhūnā rukkhe kāyo ugghaṃsetabbo. Yo ugghaṃseyya
āpatti dukkaṭassāti. "

1. Gāmupaddavā gāmapodadavā ti pi pāṭhā dissanti.

[BJT Page 004] [\x 4/]
2. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā thamhe kāyaṃ ugghaṃsenti
ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipācenti: 'kathaṃ hi nāma
samaṇā sakyaputtiyā nahāyamānā thamhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi
piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmapoddavā'ti. Assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ. 'Saccaṃ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā thambhe
kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaṃ bhagavā. Vigarahi buddho
bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā
nahāyamānā thambhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

"Na bhikkhave nahāyamānena bhikkhunā thamhe kāyougghaṃsetabbo. Yo ugghaṃseyya
āpatti dukkaṭassā"ti.

3. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṃ ugghaṃsenti
ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipāventi: kathaṃ hi nāma
samaṇā sakyaputtiyā nahāyamānā kuḍḍhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi
piṭṭhimapi, seyyathāpi mallamuṭṭhikā gāmapoddavāti assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khīyantā naṃ vipāventānaṃ. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ. 'Saccaṃ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṃ
ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaṃ bhagavā. Vigarahi buddho
bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā
nahāyamānā kuḍḍe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmanetasi:

"Na bhikkhave nahāyamānena kuḍḍe kāyo ugghaṃsetabbo. Yo ugghaṃseyya āpatti
dukkaṭassāti.

4. Tena kho pana samayena chabbaggiyā bhikkhū aṭṭhāne. Nahāyanti. Manussā ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā nahāyamānā aṭṭhāne kāyaṃ
ugaghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi'seyyathāpi gihī kāmabhogino'ti. [PTS
Page 106] [\q 106/] assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. 'Saccaṃ kira bhikkhave
jabbaggiyā bhikkhū nahāyamānā aṭṭhāne kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi
piṭṭhimpiti. Saccaṃ bhagavā. Vigarahi buddho bhagavā, "ananucchavikaṃ bhikkhave tesaṃ
moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ
hi nāma te bhikkhave moghapurisā nahāyamānā aṭṭhāne kāyaṃ ugghaṃsessanti ūrumpi
bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

" Na bhikkhave aṭṭhāne nahāyitabbaṃ. Yo nahāyeyya āpatti dukkaṭassā"ti.
1. Aḍḍhāne- na. Ma (sabbattha)

[BJT Page 006] [\x 6/]
5. Tena kho pana samayena jabbaggiyā bhikkhū gandhabbahatthakena nahāyanti. Manussā
ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā
gandhabbahatthakena kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ
bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te
bhikkhave moghapurisā nahāyamānā gandhabbahatthakena kāyaṃ ugghaṃsessanti ūrumpi
bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:
" Na bhikkhave gandhabbahatthakena nahāyitabbaṃ. Yo nahāyeyya āpatti dukkaṭassāti. "
6. Tena kho pana samayena jabbaggiyā bhikkhū kuruvindakasuttiyā nahāyanti. Manussā
ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā
kuruvindakasuttiyā kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ
bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te
bhikkhave moghapurisā nahāyamānā kuruvindakasuttiyā kāyaṃ ugghaṃsessanti ūrumpi
bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

"Na bhikkhave kuruvindakasuttiyā nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti. "
7. Tena kho pana samayena jabbaggiyā bhikkhū viggayha parikammaṃ kārāpenti. Manussā
ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā
viggayhaparikammaṃ kārāpenti kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti.
Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ
moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ
hi nāma te bhikkhave moghapurisā nahāyamānā viggayha parikammaṃ kārāpenti kāyaṃ
ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā
pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva
appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi:

"Na bhikkhave viggayha parikammaṃ kārāpetabbaṃ. Yo kārāpeyya āpatti dukkaṭassāti. "

8. Tena kho pana samayena jabbaggiyā bhikkhū mallakena nahāyanti. Manussā ujjhāyanti
khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā mallakena kāyaṃ
ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho
bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā
nahāyamānā mallakena kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

"Na bhikkhave mallakena nahāyitabbaṃ. Yo nahāyeyya āpatati dukkaṭassāti. "

9. Tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho hoti. Na tassa vinā
mallakena phāsu hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave gilānassa akatamallakaṃ"ti.

10. Tena kho pana samayena aññataro bhikkhu jarādubbalo nahāyamāno na sakkoti attano
kāyaṃ ugghaṃsetuṃ. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ukkāsikaṃ"ti.

11. Tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. Bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave puthupāṇikaṃ'ti.

[BJT Page 008. [\x 8/] ]

12. -19 Tena kho pana samayena jabbaggiyā bhikkhū vallikaṃ, dhārenti. -Pe-pāmaṅgaṃ
dhārenti, -pe- kaṇṭhasuttaṃ dhārenti -pe- kaṭisuttakaṃ dhārenti, -peovaṭṭaṭikaṃ dhārenti,
-pekeyūraṃ1 dhārenti, -pe- hatthābharaṇaṃ dhārenti, -pe-aṅgulimuddikaṃ dhārenti. Manussā
ujjhāyanti khīyanti vipācenti " seyyathāpi gihī kāmabhogino"ti. Assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācenatānaṃ. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ " saccaṃ kira bhikkhave chabbaggiyā bhikkhū vallikaṃ dhārenti.
Pāmaṅgaṃ dhārenti-pe- kaṇṭhasuttakaṃ dhārenti-pe-kaṭisuttakaṃ dhārenti. Ovaṭṭīkaṃ
dhārenti-pe-keyūraṃ dhārenti-pe- hatthābharaṇaṃ dhārenti-peaṅgulimuddikaṃ dhārentī"ti.
'Sacca bhagavā'. -Pevigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:
"Na bhikkhave vallikā dhāretabbā, na pāmaṅgo dhāretabbo, na kaṇṭhasuttakaṃ dhāretabbaṃ
na kaṭisuttakaṃ dhāretabbaṃ. Na ovaṭṭikaṃ dhāretabbaṃ. Na keyūraṃ dhāretabbaṃ na
hatthābharaṇaṃ dhāretabbaṃ. Na aṅgulimuddikā dhāretabbā. Yo dhāreyya āpatti
dukkaṭassāti. "

[Yyvvvyyvvvyyvvvyyvvvyyvvv20.] Tena kho pana samayena [PTS Page 107] [\q 107/]
chabbaggiyā bhikkhū dīghe kese dhārenti. Manussā ujjhāyanti khīyanti vipācenti
'seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ[xxxxxxxxxxxxxxxxx]

20. Tena kho pana samayena jabbaggiyā bhikkhū dīghe kese dhārenti. Manussā ujjhāyanti
khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ
ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho
bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā
nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

"Na bhikkhave dīghā kesā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi
bhikkhave dumāsikaṃ vā duvaṅgulakaṃ vā"ti.

21-25. Tena kho pana samayena chabbaggiyā bhikkhū kocchena kese osaṇhenti.
-Pephaṇakena kese osaṇhenti. -Pehatthaphaṇakena kese osaṇhenti. - Pesitthatelakena kese
osaṇhenti. -Peudakatelakena kese osaṇhenti manussā ujjhāyanti khīyanti vipācenti
"seyyathāpi gī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ. -Pe-

"Na bhikkhave kocchena kesā osaṇhetabbā. Na phaṇakena kesā osaṇhetabbā. Na
hatthaphaṇakena kesā osaṇhetabbā. Na sitthatelakena kesā osaṇhetabbā. Na udakatelakena
kesā osaṇhetabbā. Yo osaṇheyya āpatti dukkaṭassāti. "

1. Kāyūraṃ-machasaṃ.

[BJT Page 010] [\x 10/]

26. Tena kho pana samayena jabbaggiyā bhikkhū ādāse'pi udakapatte'pi mukhanimittaṃ
olokenti. Manussā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato
etamatthaṃ ārocesuṃ.

"Na bhikkhave ādāse vā udakapatte vā mukhanimittaṃ oloketabbaṃ. Yo olokeyya āpatti
dukkaṭassāti.

27. Tena kho pana samayena aññatarassa bhikkhuno mukhe vaṇo hoti. So bhikkhū pucchi
'kīdiso me āvuso vaṇo'ti. Bhikkhū evamāhaṃsu 'īdiso te āvuso vaṇo'ti. So na saddahati.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ābādhappaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketunti.
"

28. Tena kho pana samayena chabbaggiyā bhikkhū mukhaṃ ālimpanti, mukhaṃ
ummaddenti, mukhaṃ cuṇṇenti, manosilikāya mukhaṃ lañchenti, aṅgarāgaṃ karonti,
mukharāgaṃ karonti, aṅgarāgamukharāgaṃ karonti. Manussā ujjhāyanti khīyanti vipācenti.
'Seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave
chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi
piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ
moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ
hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi
bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:
. 1
"Na bhikkhave mukhaṃ ālimpitabbaṃ, na mukhaṃ ummadditabbaṃ, na mukhaṃ
cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañchetabbaṃ, na aṅgarāgo kātabbo, na mukharāgo
kātabbo, na aṅgarāga mukharāgo kātabbo. Yo kareyya āpatti dukkaṭassā"ti.

29. Tena kho pana samayena aññatarassa bhikkhūno cakkhurogābādho hoti. Bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ābādhappaccayā mukhaṃ ālimpitunti. "

30. Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhū
giraggasamajjaṃ dassanāya agamaṃsu. Manussā ujjhāyanti, khīyanti vipācenti " kathaṃ hi
nāma samaṇā sakyaputtiyā naccampi gītampi vāditampi [PTS Page 108] [\q 108/]
dassanāya gacchissanti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.
Saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi
bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ
bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ
akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ
ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā
pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva
appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi:

"Na bhikkhave naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ. Yo gaccheyya āpatti
dukkaṭassā"ti.

[BJT Page 012. [\x 12/] ]
31. Tena kho pana samayena chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyanti.
Manussā ujjhāyanti khīyanti vipācenti 'yatheva mayaṃ gāyāma evamevime samaṇā
sakyaputtiyā āyatakena gītassarena dhammaṃ gāyantī'ti. Assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā
lajjino kukkuccakā sikkhā kāmā te ujjhāyanti khīyanti vipācenti kathaṃ hī nāma
chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyissantī'ti. Atha kho te bhikkhu
bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū nahāyamānā
rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī
Buddho bhagavā, "ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ
appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave
moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi
piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya.
Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ
aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

"Pañcime bhikkhave ādīnavā āyatakena gītassarena dhammaṃ gāyantassa: attā pi1 tasmiṃ
sare sārajjati, pare pi tasmiṃ sare sārajjanti, gahapatikā pi ujjhāyanti, sarakattimpi
nikāmayamānassa samādhissa bhaṅgo hoti. Pacchimā janatā diṭṭhānugatiṃ āpajjati. Ime kho
bhikkhave pañca ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. Na bhikkhave
āyatakena gītassarena dhammo gāyitabbo. Yo gāyeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū sarabhaññe kukkuccāyanti. Bhagavato etamatthaṃ
ārocesuṃ. " Anujānāmi bhikkhave sarabhaññanti. "

32. Tena kho pana samayena chabbaggiyā bhikkhū bāhiralomiṃ uṇṇiṃ dhārenti. Manussā
ujjhāyanti khiyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ
ārocesuṃsaccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ
ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho
bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā
nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

" Na bhikkhave bāhiralomi uṇṇī dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.
33. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ārāme ambā phalino
honti. Raññā māgadhena seniyena bimbisārena anuññātaṃ hoti 'yathāsukhaṃ ayyā ambaṃ
paribhuñjantu'ti. Chabbaggiyā bhikkhū taruṇañceva ambaṃ pātāpetvā paribhuñchiṃsu.
Rañño ca [PTS Page 109] [\q 109/] māgadhassa seniyassa bimbisārassa ambena attho
hoti. Atha kho rājā māgadho seniyo bimbisāro manusse āṇāpesi 'gacchatha bhaṇe ārāmaṃ,
gantvā ambaṃ āharathā'ti. 'Evaṃ devā'ti kho te manussā rañño māgadhassa seniyassa
bimbisārassa paṭissutvā ārāmaṃ gantvā ārāmapāle etadavocuṃ 'devassa bhaṇe ambena attho
ambaṃ dethā'ti. 'Natthayyā ambaṃ. Taruṇaṃ yeva ambaṃ pātāpetvā bhikkhū paribhuñjiṃsū'ti.

1. Attānāpi-machasaṃ.

[BJT Page 014] [\x 14/]
Atha kho te manussā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ.
'Suparibhuttaṃ bhaṇe ayyehi ambaṃ. Api ca bhagavatā mattā vaṇṇitā'ti. Manussā ujjhāyanti
khīyanti vipācenti 'kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā rañño ambaṃ
paribhuñjissanti'ti. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave
chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi
piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ
moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ
hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi
bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

" Na bhikkhave ambaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya āpatti dukkaṭassā"ti.

34. Tena kho pana sasamayena aññatarassa pūgassa saṅghabhattaṃ hoti. Sūpe ambapesikāyo
pakkhittā honti. Bhikkhū kukkuccāyantā na paṭigaṇhanti.

'Paṭigaṇhātha bhikkhave paribhuñjatha. Anujānāmi bhikkhave ambapesikanti. "

Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti. Te na pariyāpuṇiṃsu
ambapesikaṃ kātuṃ. Bhattagge sakaleheva ambehi caranti. Bhikkhū kukkuccāyantā na
paṭigaṇhanti.

" Paṭigaṇhātha bhikkhave paribhuñjatha. Anujānāmi bhikkhave pañcahi samaṇakappehi
phalaṃ paribhuñjituṃ, aggiparicitaṃ, satthaparicitaṃ, nakhaparicitaṃ, abījaṃ,
nibbaṭṭabījaññeva pañcamaṃ. Anujānāmi bhikkhave imehi pañcahi samaṇakappehi phalaṃ
paribhuñjitunti. "

35. Tena kho pana samayena aññataro bhikkhū ahinā daṭṭho kālakato1 hoti. Bhagavato
etamatthaṃ ārocesuṃ. Naha nūna so bhikkhave bhikkhū imāni cattāri abhirājakulāni mettena
cittena eri. Sace hi so bhikkhave bhikkhū imāni cattāri ahirājakulāni mettena cittena
phareyya, na hi so bhikkhave bhikkhū ahinā daṭṭho kālaṃ kareyya. Katamāni cattāri
ahirājakulāni: virūpakkhaṃ ahirājakulaṃ, erāpathaṃ ahirājakulaṃ chabyāputtaṃ ahirājakulaṃ,
kaṇhāgotamakaṃ [PTS Page 110] [\q 110/] ahirājakulaṃ, naha2 nūna so bhikkhave
bhikkhū imāni cattāri ahirājakulāni mettena cittena pharī: sace hi so bhikkhave bhikkhū
imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so bhikkhave bhikkhū ahinā
daṭṭho kālaṃ kareyya. Anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena
pharituṃ, attaguttiyā attarakkhāya attaparittaṃ kātuṃ. Evañca pana bhikkhave kātabbaṃ:

1. Kālaṃkato-machasaṃ 2. Nahi nūna-machasaṃ.

[BJT Page 016] [\x 16/]

"Virūpakkhehi me mettaṃ mettaṃ erāpathehi me
Chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca

Apādakehi me mettaṃ mettaṃ dipādakehi me
Catuppadehi me mettaṃ mettaṃ bahuppadehi me

Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako
Mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado

Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu mā kañci
pāpamāgamā

Appamāṇo buddho
Appamāṇo dhammo appamāṇo saṅgho

Pamāṇavantāni siriṃsapāni1
Ahi vicchikā satapadī uṇṇānābhi
Sarabū mūsikā katā me rakkhā
Katā me parittā paṭikkamantu bhūtāni

So'haṃ namo bhagavato
Namo sattannaṃ sammāsambuddhānanti. "

36. Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito attano aṅgajātaṃ chindi.
Bhagavato etamatthaṃ ārocesuṃ. " Aññamhi so bhikkhave moghapuriso chettabbamhi aññaṃ
chindi.

Na bhikkhave attano aṅgajātaṃ chettabbaṃ. Yo chindeyya āpatti thullaccayassāti. "
1. Sarisapāni-machasaṃ.

[BJT Page 018] [\x 18/]

37. Tena kho pana samayena rājagahakassa seṭṭhissa mahagghassa candanasārassa
candanagaṇṭhi uppannā hoti. Atha kho rājagahakassa seṭṭhissa etadahosi: 'yannūnāhaṃ
imāya candanagaṇṭhiyā pattaṃ likhāpeyyaṃ, lekhañca me paribhogaṃ bhavissati, pattaṃ ca
dānaṃ dassāmī'ti. Atha kho rājagahako seṭṭhi tāya candanagaṇṭhiyā pattaṃ likhāpetvā
sikkāya vāhitvā veḷagge ālaggetvā veḷuparamparāya bandhitvā evamāha: ' yo samaṇo vā
brāhmaṇo vā arahā ceva iddhimā ca dinnaṃ yeva pattaṃ oharatu'ti.

Atha kho [PTS Page 111] [\q 111/] pūraṇo kassapo yena rājagahako seṭṭhi
tenupasaṅkami. Upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavoca: 'ahaṃ hi gahapati, arahā
ceva iddhimā ca dehi me pattanti' 'sace bhante, āyasmā arahā ceva iddhimā ca dinnaṃ yeva
pattaṃ oharatu'ti.

Atha kho makkhaligosālo ajito kesakambalo pakudho kaccāyano sañjayo bellaṭṭhiputto
nigaṇṭho nātaputto yena rājagahako seṭṭhi tenupasaṅkami. Upasaṅkamitvā rājagahakaṃ
seṭṭhiṃ etadavoca: 'ahaṃ hi gahapati arahā ceva iddhimā ca, dehi me pattanti. ' 'Sace bhante,
āyasmā arahā ceva iddhimā ca dinnaṃ yeva pattaṃ, oharatu'ti.

Tena kho pana samayena āyasmā ca mahāmoggallāno āyasmā ca piṇḍolabhāradvājo
pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pavisiṃsu. Atha kho
āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca, 'āyasmā kho
mahāmoggallāno arahā ceva iddhimā ca gacchāvuso moggallāna, etaṃ pattaṃ ohara, tuyheso
pattoti. 'Āyasmāpi kho piṇḍolabhāradvājo arahā ceva iddhimā ca. Gacchāvuso bhāradvāja,
etaṃ pattaṃ ohara. Tuyheso patto'ti. Atha kho āyasmā piṇḍolabhāradvājo vehāsaṃ
abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyi.

[BJT Page 020] [\x 20/]

Tena kho pana samayena rājagahako seṭṭhi saputtadāro sake nivesane ṭhito hoti pañjaliko
namassamāno. 'Idheva bhante ayyo bhāradvājo amhākaṃ nivesane patiṭṭhātu'ti. Atha kho
āyasmā piṇḍolabhāradvājo rājagahakassa seṭṭhissa nivesane patiṭṭhāsi. Atha kho
rājagahako seṭṭhi āyasmato piṇḍolabhāradvājassa hatthato pattaṃ gahetvā mahagghassa
khādanīyassa pūretvā āyasmato piṇḍolabhāradvājassa pādāsi. Atha kho āyasmā
piṇḍolabhāradvājo taṃ pattaṃ gahetvā ārāmaṃ agamāsi. Assosuṃ kho manussā 'ayyena kira
piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito'ti. Te ca manussā uccāsaddā
mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito anubandhiṃsu. Assosi kho bhagavā
uccāsaddaṃ mahāsaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi: kinnu kho so ānanda,
uccāsaddo mahāsaddo'ti.

'Āyasmatā bhante, piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito. Assosuṃ kho
bhante, manussā ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohāritoti.
Te ca bhante manussā uccāsaddā mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito
piṭṭhito anubaddhā, so eso bhante, bhagavā, uccāsaddo mahāsaddo'ti.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhu saṅghaṃ sannipātetvā
āyasmantaṃ [PTS Page 112] [\q 112/] piṇḍolabhāradvājaṃ paṭipucchi 'saccaṃ kira tayā
bhāradvāja, rājagahakassa seṭṭhissa patto ohārito'ti.
'Saccaṃ bhagavā. '

Vigarahī buddho bhagavā, 'ananucchavikaṃ bhāradvāja ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ bhāradvāja, chavassa
dārupattassa kāraṇā gihīnaṃ uttarīmanussadhammaṃ iddhipāṭihāriyaṃ dassessasi.
Seyyathāpi bhāradvāja, mātugāmo chavassa māsakarūpassa kāraṇā kopīnaṃ dasseti,
evameva kho tayā bhāradvāja, chavassa dārupattassa kāraṇā gihīnaṃ
uttarīmanussadhammaṃ iddhipāṭihāriyaṃ dassitaṃ. Netaṃ bhāradvāja, appasannānaṃ vā
pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhāradvāja, appasannānaṃ ceva
appasādāya pasannānaṃ ca ekaccānaṃ aññathattāyā'ti.

[BJT Page 022] [\x 22/]
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

" Na bhikkhave, gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ. Yo
dasseyya āpatti dukkaṭassa. Bhindathetaṃ bhikkhave, dārupattaṃ. Sakalikaṃ sakalikaṃ katvā
bhikkhūnaṃ añjanūpapiṃsanaṃ detha. Na ca bhikkhave dārupatto dhāretabbo yo dhāreyya
āpatti dukkaṭassā"ti.

38. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti sovaṇṇamayaṃ
rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti, 'seyyathāpi gihī kāmabhogino'ti.
Bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā
rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī
buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ
appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave
moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi
piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya.
Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ
aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

"Na bhikkhave, sovaṇṇamayo patto dhāretabbo, na rūpiyamayo patto dhāretabbo, na
veḷuriyamayo patto dhāretabbo, na phalikamayo patto dhāretabbo, na kaṃsamayo patto
dhāretabbo, na kācamayo patto dhāretabbo, na tipumayo patto dhāretabbo, na sīsamayo
patto dhāretabbo, na tambalohamayo patto dhāretabbo, yo dhāreyya āpatti dukkaṭassa.
Anujānāmi bhikkhave dve patte ayopattaṃ, mattikāpattaṃ"ti.

39. Tena kho pana samayena pattamūlaṃ ghaṃsīyati. Bhagavato etamatthaṃ ārocesuṃ.
'Anujānāmi bhikkhave, pattamaṇḍalanti. '.

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni pattamaṇḍalāni dhārenti
sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī
kāmabhāgino'ti. Bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū
nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ
bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ
ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te
bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi
piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya.
Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ
aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

"Na bhikkhave, uccāvacāni pattamaṇḍalāni dhāretabbāni. Yo dhāreyya āpatti dukkaṭassa.
Anujānāmi bhikkhave, dve pattamaṇḍalāni tipumayaṃ sīsamayaṃ"ti.

Bahalāni maṇḍalāni nācchupīyanti. Bhagavato etamatthaṃ ārovesuṃ.

"Anujānāmi bhikkhave, likhītu"nti

Valī [PTS Page 113] [\q 113/] honti bhagavato etamatthaṃ ārovesuṃ.

"Anujānāmi bhikkhave, makaradantakaṃ chinditu"nti.

[BJT Page 024] [\x 24/]
40. Tena kho pana samayena chabbaggiyā bhikkhū citrāni pattamaṇḍalāni dhārenti
rūpakākiṇṇāni bhittikammakatāni. Tāni rathikāyapi dassentā āhiṇḍanti. Manussā ujjhāyanti
kīyanti vipācenti, 'seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. Saccaṃ
kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃse nti ūrumpi
bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ
bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ
akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ
ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā
pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva
appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi:

"Na bhikkhave, citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatāni. Yo
dhāreyya āpatati dukkaṭassa. Anujānāmi bhikkhave, pakatimaṇḍala'nti.
41. Tena kho pana samayena bhikkhū saudakaṃ pattaṃ paṭisāmenti. Patto dussati.
Bhagavato etamatthaṃ ārocesuṃ.

" Na bhikkhave, sodako patto paṭisāmetabbo. Yo paṭisāmeyya āpatti dukkaṭassa.
Anujānāmi bhikkhave, otāpetvā pattaṃ paṭisāmetu"nti.

42. Tena kho pana samayena bhikkhū sodakaṃ pattaṃ otāpenti, patto duggandho hoti.
Bhagavato etamatthaṃ ārocesuṃ.

" Na bhikkhave, sodako patto otāpetabbo. Yo otāpeyya āpatati dukkaṭassa. Anujānāmi
bhikkhave, vodakaṃ katvā otāpetvā pattaṃ paṭisāmetu"nti,

43. Tena kho pana samayena bhikkhū uṇhe pattaṃ nidahanti pattassa vaṇṇo dussati.
Bhagavato etamatthaṃ ārocesuṃ.

" Na bhikkhave, uṇhe patto nidahitabbo. Yo nidaheyya āpatti dukkaṭassa. Anujānāmi
bhikkhave, muhuttaṃ uṇhe otāpetvā pattaṃ paṭisāmetu"nti.

44. Tena kho pana samayena sambahulā pattā ajjhokāse anādhārā nikkhittā honti.
Vātamaṇḍalikāya āvaṭṭitvā pattā bhijjiṃsu. Bhagavato etamatthaṃ ārocesuṃ.

" Anujānāmi bhikkhave, pattādhāraka"nti.

45. Tena kho pana samayena bhikkhu mīḍhante pattaṃ nikkhipanti. Paripatitvā patto
bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

" Na bhikkhave, mīḍhante patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

[BJT Page 026] [\x 26/]

46. Tena kho pana samayena bhikkhu parihaṇḍante pattaṃ nikkhipanti. Paripatitvā patto
bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave, paribhaṇḍante patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

47. Tena kho pana samayena bhikkhū chamāya pattaṃ nikkujjanti. Oṭṭho ghaṃsīyati.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave, tiṇasanthāraka"nti.

Tiṇasanthārako upacikāhi khajjati. Bhagavato etamatthaṃ ārocesuṃ
"Anujānāmi bhikkhave, coḷaka"nti.
Coḷakaṃ upacikāhi khajjati. [PTS Page 114] [\q 114/] bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave, pattamālakanti. " Pattamālakā paripatitvā patto bhijjati. Bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave, pattakaṇḍolika"nti.

Pattakaṇḍolikāya patto ghaṃsīyati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave, pattatthavika"nti.

Aṃsabandhako na hoti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave, aṃsabandhakaṃ bandhanasuttaka"nti.

48. Tena kho pana samayena bhikkhū bhittikhīlepi nāgadantakepi pattaṃ lagganti.
Paripatitvā patto hijjati. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave, patto laggetabbo. Yo laggeyya āpatti dukkaṭassā"ti.

[BJT Page 028] [\x 28/]

49. Tena kho pana samayena bhikkhū mañce pattaṃ nikkhipanti. Satisammosā nisīdantā
ottharitvā pattaṃ hindanti, bhagavato etamatthaṃ ārocesuṃ.
"Na bhikkhave, mañce patetā nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
50. Tena kho pana samayena bhikkhū pīṭhe pattaṃ nikkhipanti. Satisammosā nisīdannā
ottharitvā pattaṃ bhindanti. Bhagavato etamatthaṃ ārocesuṃ.
" Na bhikkhave, pīṭhe patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
51. Tena kho pana samayena bhikkhu aṅke pattaṃ nikkhipanti. Satisammosā vuṭṭhahanti.
Paripatitvā patto bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave, aṅke patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
52. Tena kho pana samayena bhikkhū chatte pattaṃ nikkhipanti. Vātamaṇḍalikāya chattaṃ
ukkhipīyati. Paripatitvā patto bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhava, chatte patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
53. Tena kho pana samayena bhikkhū pattahatthā kavāṭaṃ paṇāmenti. Kavāṭo āvaṭṭhitvā
patto bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave, pattahatthena kavāṭo paṇāmetabbo. Yo paṇāmeyya āpatti dukkaṭassā"ti.

54. Tena kho pana samayena bhikkhu tumbakaṭāhe piṇḍāya caranti. Manussā ujjhāyanti
khīyantī vipācenti 'seyyathāpi tittiyā'ti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave, tumbakaṭāhe piṇḍāya caritabbaṃ, yo careyya āpatti dukkaṭassā"ti.
[BJT Page 030] [\x 30/]
55. Tena kho pana samayena bhikkhu [PTS Page 115] [\q 115/] ghaṭikaṭāhe piṇḍāya
caranti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi titthiyā'ti. Bhagavato etamatthaṃ
ārocesuṃ saccaṃ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ
ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho
bhagavā, " ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā
nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ
bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

"Na bhikkhave, ghaṭīkaṭāhe piṇḍāya caritabbaṃ. Yo careyya āpatti dukkaṭassā"ti.

56. Tena kho pana samayena aññataro bhikkhū sabbapaṃsukuliko hoti. So chavasīsassa
pattaṃ dhāreti, aññatarā itthi passitvā bhītā vissaramakāsi 'abbhuṃ me, pisāco vatāyanti'.
Manussā ujjhāyanti khīyanti vipācenti, 'kathaṃ hi nāma samaṇā sakyaputtiyā chavasīsassa
pattaṃ dhāressanti, seyyathāpi pisācillikā'ti. Bhagavato etamatthaṃ ārocesuṃ saccaṃ kira
bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi
urampi piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ
bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ
akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ
ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā
pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva
appasādāya pasannānañca ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi:

"Na bhikkhave, chavasīsassa patto dhāretabbo. Yo dhāreyya āpatti dukkaṭassa. Na ca
bhikkhave, sabbapaṃsukulikena bhavitabbaṃ. Yo bhaveyya āpatti dukkaṭassā"ti.

57. Tena kho pana samayena bhikkhū calakānipi aṭṭhikānipi ucciṭṭhodakampi pattena
nīharanti. Manussā ujjhāyanti khīyanti vipācenti 'yasmiṃ yevime samaṇā sakyaputtiyā
bhuñjanti sova nesaṃ paṭiggahoti ' bhagavato etamatthaṃ ārocesuṃ saccaṃ kira bhikkhave
chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi
piṭṭhimpīti. Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ
moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ
hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi
bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

"Na bhikkhave, calakāni vā aṭṭhikāni vā ucciṭṭhodakaṃ vā pattena nīharitabbaṃ. Yo
nīhareyya āpatti dukkaṭassa. Anujānāmi bhikkhave, paṭiggaha"nti.

58. Tena kho pana samayena bhikkhū hatthena vipāṭetvā cīvaraṃ sibbenti. Cīvaraṃ vilomaṃ
hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave, satthakaṃ namataka"nti.

59. Tena kho pana samayena saṅghassa daṇḍasatthakaṃ uppannaṃ hoti. Bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave, daṇḍasatthaka"nti.

[BJT Page 032] [\x 32/]

60. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace satthakadaṇḍe dhārenti
sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī
kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave chabbaggiyā
bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpīti.
Saccaṃ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṃ bhikkhave tesaṃ
moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ
hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi
bāhumpi urampi piṭṭhimpi. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

"Na bhikkhave uccāvacā satthakadaṇḍā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa.
Anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ vīsāṇamayaṃ naḷamayaṃ veḷumayaṃ
kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti.

61. Tena kho pana samayena bhikkhū kukkuṭapattena pī veḷupesikāya pi cīvaraṃ sibbenti
cīvaraṃ dussibbitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.
" Anujānāmi bhikkhave sūcika"nti.

Sūciyo kaṇṇakitāyo honti.

"Anujānāmi [PTS Page 116] [\q 116/] bhikkhave sūcināḷika"nti

Sūcināḷikāyapi kaṇṇakitāyo honti.

"Anujānāmi bhikkhave kiṇṇena pūretu"nti.

Kiṇṇepi kaṇṇakitāyo honti.

"Anujānāmi bhikkhave sattuyā pūretu"nti.

Sattuyāpi kaṇṇakitāyo honti.

" Anujānāmi bhikkhave saritaka"nti.

Saritakenapi kaṇṇakitāyo honti.

"Anujānāmi bhikkhave madhusitthakena sāretu"nti.

Sāritakaṃ paribhijjati.

"Anujānāmi bhikkhave sāritasipāṭika"nti.

62. Tena kho pana samayena bhikkhū tattha tattha khīlaṃ nikhanitvā sambandhitvā cīvaraṃ
sibbanti. Cīvaraṃ vikaṇṇaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ

" Anujānāmi bhikkhave kaṭhinaṃ, kaṭhinarajjuṃ. Tattha tattha obandhitvā cīvaraṃ
sibbetunti, "

[BJT Page 034] [\x 34/]
Visame kaṭhinaṃ pattharanti. Kaṭhinaṃ paribhijjati.

" Na bhikkhave visame kaṭhinaṃ pattharitabbaṃ. Yo patthareyya āpatti dukkaṭassā"ti.
Chamāya kaṭhinaṃ pattharanti. Kaṭhinaṃ paṃsukitaṃ hoti.

"Anujānāmi bhikkhave tiṇasanthārakanti"

Kaṭhinassa anto jīrati.

"Anujānāmi bhikkhave anuvātaṃ paribhaṇḍaṃ āropetunti".

Kaṭhinaṃ nappahoti.

" Anujānāmi bhikkhave daṇḍakaṭhinaṃ vidalakaṃ salākaṃ vinandhanarajjuṃ
vinandhanasuttakaṃ vinandhitvā cīvaraṃ sibbetunti. "

Suttantarikāyo visamā honti.

"Anujānāmi bhikkhave kalimbakanti"

Suttā vaṅkā honti.

"Anujānāmi bhikkhave moghasuttakanti. "

63. Tena kho pana samayena bhikkhū adhotehi pādehi kaṭhinaṃ akkamanti. Kaṭhinaṃ
dussati. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave adhotehi pādehī kaṭhinaṃ akkamitabbaṃ. Yo akkameyya āpatti
dukkaṭassāti".

64. Tena kho pana samayena bhikkhū allehi pādehi kaṭhinaṃ akkamanti. Kaṭhinaṃ dussati.
Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave allehi pādehi kaṭhinaṃ akkamitabbaṃ. Yo akkameyya āpatti dukkaṭassā"ti.

65. Tena kho pana samayena bhikkhū saupāhanā kaṭhinaṃ akkamanti. Kaṭhinaṃ dussati.
Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave saupāhanena kaṭhinaṃ akkamitabbaṃ. Yo akkameyya āpatti dukkaṭassā"ti.
[BJT Page 036] [\x 36/]

66. Tena kho pana samayena bhikkhu cīvaraṃ sibbentā aṅguliyā paṭigaṇhanti, aṅguliyo
dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave paṭiggahanti"

67. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace paṭiggahodhārenti
sovaṇṇamayaṃ rūpīmayaṃ. Manussā [PTS Page 117] [\q 117/] ujjhāyanti khīyanti
vipācenti. 'Seyyathāpi gihi kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave uccāvacā paṭiggahā dhāretabbā. Yo dhāreyya āpatti dukakaṭassa. Anujānāmi
bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ
jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti. "

68. Tena kho pana samayena sūciyopi sattakāpi paṭiggahāpi nassanti. Bhagavato etamatthaṃ
ārocesuṃ

"Anujānāmi bhikkhave āvesanavitthakanti. "

Āvesanavitthake samākulā honti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave paṭiggahanti".

Aṃsabaddhako na hoti

"Anujānāmi bhikkhave aṃsabaddhakaṃ bandhanasuttakanti"

69. Tena kho pana samayena bhikkhu abbhokāse cīvaraṃ sibbantā sītenapi uṇhenapi
kilamanti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave kaṭhinasālaṃ kaṭhinamaṇḍapanti".

Kaṭhinasālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave uccavatthukaṃ kātunti".

Cayo paripatati.

"Anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti".

Ārohantā vihaññanti.

"Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "

Ārohantā paripatanti.

"Anujānāmi bhikkhave ālambanabāhanti. "

[BJT Page 038] [\x 38/]

Kaṭhinasālāya tiṇacuṇṇaṃ paripatati. "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ
kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ
makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti".

70. Tena kho pana samayena bhikkhu cīvaraṃ sibbetvā tattheva kaṭhinaṃ ujjhitvā
pakkamanti. Undurehipi upacīkāhi pi khajjati. Bhagavato etamatthaṃ ārocesu1. " Anujānāmi
bhikkhave kaṭhinaṃ saṅgharitunti".

Kaṭhinaṃ paribhijjati. "Anujānāmi bhikkhave goghaṃsikāya kaṭhinaṃ saṅgharitunti"

Kaṭhinaṃ viniveṭhiyati. "Anujānāmi bhikkhave bandhanarajjunti".

71. Tena kho pana samayena bhikkhū kuḍḍhepi thamhe pi kaṭhinaṃ ussāpetvā pakkamanti.
Paripatitvā kaṭhinaṃ bhijjati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave bhittikhīle vā nāgadante vā laggetunti".

72. Atha kho bhagavā rājagahe yathāhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi.
Tena kho pana samayena [PTS Page 118] [\q 118/] bhikkhū sūcikampi satthakampi
bhesajjampi pattena ādāya gacchanti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave bhesajjatthavikanti"

Aṃsabaddhako na hoti.

"Anujānāmi bhikkhave aṃsabaddhakaṃ bandhanasuttakanti"

73. Tena kho pana samayena aññataro bhikkhu upāhanāyo kāyabandhanena bandhitvā
gāmaṃ piṇḍāya pāvisi. Aññataro upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena
ghaṭṭesi. So bhikkhū maṅku ahosi. Atha kho so bhikkhū ārāmaṃ gantvā bhikkhūnaṃ
etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave upāhanatthavikanti. "

Aṃsabaddhako na hoti. "Anujānāmi bhikkhave aṃsabaddhakaṃ bandhanasuttakanti".

74. Tena kho pana samayena antarāmagge udakaṃ akappiyaṃ hoti. Parissāvanaṃ na hoti.
Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave parissāvananti".

Coḷakaṃ nappahoti.

"Anujānāmi bhikkhave kaṭacchuparissāvananti". Coḷakaṃ nappahoti. Bhagavato etamatthaṃ
ārocesuṃ. "Anujānāmi bhikkhave dhammakarakanti. "



[BJT Page 040] [\x 40/]
75. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā
honti. Eko bhikkhu anācāraṃ ācarati. Dutiyo bhikkhu taṃ bhikkhuṃ etadavoca, 'mā āvuso
evarūpaṃ akāsi. Netaṃ kappatī'ti. So tasmiṃ upanaddhi1. Atha kho so bhikkhū pipāsāya
pīḷito upanaddhaṃ bhikkhuṃ etadavoca 'dehī me āvuso parissāvanaṃ pānīyaṃ pivissāmī'ti
upanaddho bhikkhu na adāsi. So bhikkhu pipāsāya pīḷito kālamakāsi. Atha kho so bhikkhu
ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. " Kimpana tvaṃ āvuso parissāvanaṃ
yāciyamāno na adāsī"ti. 'Evamāvuso'ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā
sikkhākāmā te ujjhāyanti khīyanti vipācenti, 'kathaṃ hī nāma bhikkhū parissāvanaṃ
yāciyamāno na dassatī'ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhu saṅghaṃ sannipātāpetvā taṃ
bhikkhuṃ paṭipucchi 'saccaṃ kira tvaṃ bhikkhu parissāvanaṃ yāciyamāno na adāsī'ti.
'Saccaṃ bhagavā'. Vigarahi buddho bhagavā, 'ananucchavikaṃ moghapurisa ananulomikaṃ
appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ, kathaṃ hī nāma tvaṃ moghapurisa,
parissāvanaṃ yāciyamāno na dassasi? Netaṃ [PTS Page 119] [\q 119/] moghapurisa
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ moghapurisa
appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā'ti. Vigarahitvā
dhammiṃ kathaṃ katvā bhikkhū āmantesi. " Na bhikkhave addhānamaggapaṭipannena
bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ yo na dadeyya āpatti dukkaṭassa, na ca
bhikkhave aparissāvanakena addhānamaggo paṭipajjitabbo. Yo paṭipajjeyya āpatti
dukkaṭassa. Sace na hoti parissāvanaṃ vā dhammakarako vā saṅghāṭikaṇṇo pi
adhiṭṭhātabbo iminā parissāvetvā pivissāmī"ti.

76. Atha kho bhagavā anupubbena cārikaṃ caramāno yena vesāli tadavasari. Tatra sudaṃ
bhagavā vesāliyaṃ viharati mahāvane kuṭāgārasālāyaṃ. Tena kho pana samayena bhikkhū
navakammaṃ karonti. Parissāvanaṃ na sammati. Bhagavato etamatthaṃ ārocesuṃ.
1. Upanandhi-sīmu.

[BJT Page 042. [\x 42/] ]
"Anujānāmi bhikkhave daṇḍaparissāvananti". Daṇḍaparissāvanaṃ na sammati. Bhagavato
etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave ottharakanti".

77. Tena kho pana samayena bhikkhū makasehi ubbāḷahā honti. Bhagavato etamatthaṃ
ārocesuṃ. " Anujānāmi bhikkhave makasakuṭikanti".

78. Tena kho pana samayena vesāliyaṃ paṇitānaṃ bhattānaṃ bhattapaṭipāṭi adhiṭṭhitā hoti.
Bhikkhū paṇītāni bhojanāni bhuñjitvā abhisannakāyā honti bahvābādhā. Atha kho jīvako
komārabhacco vesāliṃ agamāsi kenacideva karaṇīyena. Addasā kho jīvako komārabhacco
bhikkhū abhisannakāye bahvābādhe. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco
bhagavantaṃ etadavoca: etarahi bhante bhikkhū abhisannakāyā bahvābādhā. Sādhu bhante
bhagavā bhikkhūnaṃ caṅkamañca jantāgharañca anujānātu evaṃ bhikkhū appābādhā
bhavissantīti.

Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi
samuttejesi sampahaṃsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya
sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: " anujānāmi bhikkhave vaṅkamañca jantāgharañcāti.

Tena kho pana samayena bhikkhū [PTS Page 120] [\q 120/] visame caṅkame caṅkamanti.
Pādā dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave samaṃ kātunti.
" Caṅkamo nīcavatthuko hoti. Udakena ottharīyati. "Anujānāmi bhikkhave uccavattukaṃ
kātunti. " Cayo paripatati, " anujānāmi bhikkhave cinituṃ taye caye: iṭṭhakācayaṃ silācayaṃ
dārucayanti. "

[BJT Page 044] [\x 44/]
Ārohantā vihaññanti. " Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ
dārusopāṇanti. "

Ārohantā paripatanti. Anujānāmi bhikkhave ālambanabāhanti.

79. Tena kho samayena bhikkhū caṅkame caṅkamantā paripatanti. Bhagavato etamatthaṃ
ārocesuṃ. " Anujānāmi bhikkhave caṅkamaṇavedikanti. "

80. Tena kho pana samayena bhikkhū ajjhokāse caṅkamantā sītenapi uṇhenapi kilamanti.
Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave caṅkamaṇasālā"ti.
Caṅkamaṇasālāyaṃ1 tiṇacuṇṇaṃ paripatati. " Anujānāmi bhikkhave ogumbetvā2
ullittāvalittaṃ kātuṃ: setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ
latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti. "

81. Jantāgharaṃ nīcavattukaṃ hoti. Udakena ottharīyati. "Anujānāmi bhikkhave
uccavattukaṃ kātunti. " Cayo paripatati. " Anujānāmi bhikkhave cinituṃ tayo caye:
iṭṭhakācayaṃ silācayaṃ dārucayanti. "

Ārohantā vihaññanti. " Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ
dārusopāṇanti".

Ārohantā paripatanti. " Anujānāmi bhikkhave ālambanabāhanti. "

Jantāgharassa kavāṭaṃ na hoti. "Anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ
udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭikaṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ
āviñjanacchiddaṃ āviñjanarajajunti"

1. Caṅkamaṇasālāya-sīmu, 2. Ogumphetvā-machasaṃ.

[BJT Page 046] [\x 46/]
82. Jantāgharassa kuḍḍapādo jīrati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave
maṇḍalikaṃ kātunti. "

Jantāgharassa dhūmanettaṃ na hoti. "Anujānāmi bhikkhave dhūmanettanti. "

83. Tena kho pana samayena bhikkhu buddake jantāghare majjhe aggiṭṭhānaṃ karonti.
Upacāro na hoti. " Anujānāmi bhikkhave khuddake jantāghare ekamantaṃ aggiṭṭhānaṃ
kātuṃ, mahallake majjhe"ti.
Jantāghare aggi mukhaṃ ḍahati. "Anujānāmi bhikkhave mukhamattikanti. "
Hatthe1 mattikaṃ tementi. "Anujānāmi bhikkhave mattikā doṇikanti. "

Mattikā duggandhā hoti. "Anujānāmi bhikkhave vāsetunti. "

Jantāghare aggi kāyaṃ ḍahati. "Anujānāmi bhikkhave udakaṃ atiharitunti. " Pātiyāpi
pattenapi udakaṃ atiharanti. "Anujānāmi bhikkhave udakādhānaṃ udakasarāvakanti. "

84. Jantāgharaṃ tiṇacchadanaṃ sādeti2. "Anujānāmi bhikkhave ogumbetvā3 ullittāvalittaṃ
kātunti. "

Jantāgharaṃ cikkhallaṃ hoti. "Anujānāmi bhikkhave santharituṃ tayo santhare4:
iṭṭhakāsantharaṃ silāsantharaṃ dārusantharanti. " Cikkhallaññeva hoti. " Anujānāmi
bhikkhave dhovitunti. "

Udakaṃ santiṭṭhati, " anujānāmi bhikkhave udakaniddhamananti. "
Tena kho pana samayena bhikkhū jantāghare [PTS Page 121] [\q 121/] chamāya
nisīdanti. Gattāni kaṇḍuvanti. "Anujānāmi bhikkhave jantāgharapīṭhanti. "

1. Hatthena- sīmu, 2. Tiṇacchadanaṃ na sedeti-[pts 3.] Ogumphetvā-machasaṃ 4.
Santhāre-machasaṃ.

[BJT Page 048] [\x 48/]
85. Tena kho pana samayena jantāgharaṃ aparikkhittaṃ hoti. " Anujānāmi bhikkhave
parikkhipituṃ, tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti. "

Koṭṭhako na hoti. " Anujānāmi bhikkhave koṭṭhakanti. "

Koṭṭhako nīcavatthuko hoti, udakena ottharīyati. " Anujānāmi bhikkhave uccavatthukaṃ
kātunti. "

Cayo paripatati "anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti.
"

Ārohantā vihaññanti. "Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ
dārusopāṇanti. "

Ārohantā paripatanti. "Anujānāmi bhikkhave ālambanabāhanti. "

Koṭṭhakassa kavāṭaṃ na hoti. "Anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ
udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭikaṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tācchiddaṃ
āviñjanacchiddaṃ āviñjanarajjunti. "

Koṭṭhake tiṇacuṇṇaṃ paripatati. "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ
setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ
pañcapaṭikanti.

Pariveṇaṃ cikkhallaṃ hoti. "Anujānāmi bhikkhave marumbaṃ upakiritunti. "

Na pariyāpuṇanti. "Anujānāmi bhikkhave padarasilaṃ nikkhipitunti. " Udakaṃ santiṭṭhati.
"Anujānāmi bhikkhave udakaniddhamananti. "

[BJT Page 050] [\x 50/]

86. Tena kho pana samayena bhikkhū naggā naggaṃ abhivādenti. Naggā naggaṃ
abhivādāpenti. Naggā naggassa parikammaṃ karonti. Naggā naggassa parikammaṃ
kārāpenti1. Naggā naggassa denti. Naggā paṭigaṇhanti2. Naggā khādanti. Naggā bhuñjanti.
Naggā sāyanti. Naggā pivanti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave naggena
naggo abhivādetabbo. Yo abhivādeyya āpatti dukkaṭassa, na naggena naggo
abhivādāpetabbo. Yo abhivādāpeyya āpatti dukkaṭassa, na naggena abhivādetabbaṃ yo
abhivādeyya āpatti dukkaṭassa, na naggena abhivādāpetabbaṃ yo abhivādāpeyya āpatti
dukkaṭassa, na naggena naggassa parikammaṃ kātabbaṃ yo kareyya āpatti dukkaṭassa, na
naggena naggassa parikammaṃ kārāpetabbaṃ yo kārāpeyya āpatti dukkaṭassa. Na naggena
naggassa dātabbaṃ yo dadeyya āpatti dukkaṭassa. Na naggena paṭiggahetabbaṃ yo
paṭiggaheyya āpatti dukkaṭassa, na naggena khāditabbaṃ yo khādiyeyya āpatti dukkaṭassa,
na naggena bhūñjitabbaṃ yo bhuñjeyya āpatti dukkaṭassa, na naggena sāyitabbaṃ yo
sāyeyya āpatti dukkaṭassa, na naggena pātabbaṃ yo piveyya āpatti dukkaṭassāti.

87. Tena kho pana samayena bhikkhū jantāghare chamāya cīvaraṃ nikkhipatti. Cīvaraṃ
paṃsukitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ, " anujānāmi bhikkhave jantāghare
cīvaravaṃsaṃ cīvararajjunti. "

Deve vassente cīvaraṃ ovassati. "Anujānāmi [PTS Page 122] [\q 122/] bhikkhave
jantāgharasālanti"

Jantāgharasālā nīcavatthukā hoti. Udakena ottharīyati. "Anujānāmi bhikkhave
uccavatthukaṃ kātunti. "

Cayo paripatati. Anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ sīlācayaṃ
Dārucayanti. Ārohantā vihaññanti anujānāmi bhikkhave tayo sopāṇe iṭṭhasopāṇaṃ
silāsopāṇaṃ dārusopāṇanti" ārohantā paripatanti" anujānāmi bhikkhave ālambana bāhanti."
Jantāgharasālāya tiṇacuṇṇaṃ paripatati. " Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ
kātuṃ setavaṇṇaṃ kālavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ
makaradantakaṃ pañcapaṭikaṃ anujānāmi bhikkhave tiṇacuṇṇaṃ gerukaparikammaṃ
mālākammaṃ latākammaṃ dārucayanti. "Ārohantā paripatanti " anujānāmi bhikkhave tayo
gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ ārohantā
paripatanti anujānāmi bhikkhave cīvaravaṃsaṃ cīvararajjunti. "

Tena kho pana samayena bhikkhū naggā jantāgharepi udakepi parikammaṃ kātuṃ
kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave tisso paṭicchādiyo
jantāgharapaṭicchādiṃ udakapaṭicchādiṃ vatthapaṭicchādinti. "

1. Kārenti-sīmu 2. Paṭiggaṇhanti-sīmu.

[BJT Page 052] [\x 52/]
88. Tena kho pana samayena jantāghare udakaṃ na hoti. Bhagavato etamatthaṃ ārocesuṃ. "
Anujānāmi bhikkhave udapānanti. "

Udapānassa kulaṃ lujjati. "Anujānāmi bhikkhave cinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ
dārucayanti. "

Udapāno nīcavatthuko hoti. Udakena ottharīyati. " Anujānāmi bhikkhave uccavatthukaṃ
kātunti. "

Cayo paripatati""anujānāmi bhikkhave cinituṃtayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti.
"Ārohantā vihaññanti "anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ
dārusopāṇanti" ārohantā paripatanti. "Anujānāmi bhikkhave āmbanabāhanti, "
89. Tena kho pana samayena bhikkhū valliyāpi kāyabandhanenapi udakaṃ vāhenti.
Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave udakavāhanarajjunti. "

Hatthā dukkhā honti. "Anujānāmi bhikkhave tulaṃ karakaṭakaṃ cakkavaṭṭakanti. "

Bhājanā bahū bhijjanti. "Anujānāmi bhikkhave tayo vārake lohavārakaṃ dāruvārakaṃ
cammakhaṇaḍanti. "

90. Tena kho pana samayena bhikkhū ajjhokāse udakaṃ vāhanto sītenapi uṇhenapi
kilamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave udapānasālanti. "

Udapānasālāya tiṇacuṇṇaṃ paripatati. " Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ
kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ
makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti. "

Udapāno apāruto hoti. Tiṇacuṇṇehipi paṃsukehipi okiriyati. "Anujānāmi bhikkhave
apidhānanti. "

Udakabhājanaṃ na saṃvijjati. "Anujānāmi bhikkhave udakadoṇiṃ udakakaṭāhanti. "

[BJT Page 054. [\x 54/] ]
91. Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ nahāyanti. Ārāmo vikkhallo hoti.
Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave candanikanti. "

Candanikā apārutā1 hoti. Bhikkhū hirīyanti nahāyituṃ. " Anujānāmi bhikkhave parikkhituṃ
tayo pākāre iṭṭhakāpākāraṃ sīlāpākāraṃ dārupākāranti. "

Candanikā cikkhallā hoti. "Anujānāmi bhikkhave sattharituṃ tayo santhare2
iṭṭhakāsantharaṃ silāsantharaṃ dārusantharanti. "

Udakaṃ santiṭṭhati. "Anujānāmi bhikkhave udakaniddhamananti, "


92. Tena kho pana samayena bhikkhūnaṃ gattāni sītikāni honti. Bhagavato etamatthaṃ
ārocesuṃ. "Anujānāmi bhikkhave udakapuñjacolakena pi paccuddharitunti. "



Tena kho pana [PTS Page 123] [\q 123/] samayena aññataro upāsako saṅghassa atthāya
pokkharaṇiṃ kāretukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave
pokkharaṇinti. "

Pokkharaṇiyā kulaṃ lujjati. "Anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ
dārucayanti. "

Ārohantā vihaññanti. "Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ
dārusopāṇanti. "

Ārohantā paripatanti. "Anujānāmi bhikkhave ālambanabāhanti. "

Pokkharaṇiyā udakaṃ purāṇaṃ hoti. "Anujānāmi bhikkhave udakamātikaṃ
udakaniddhamananti. "

Tena kho pana samayena aññataro bhikkhū saṅghassa atthāya nīllekhaṃ jantāgharaṃ
kātukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave nillekhaṃ
jantāgharanti. "

1. Pākaṭā-sīmu. 2. Santhāre-sīmu.

[BJT Page 056] [\x 56/]

93. Tena kho pana samayena chabbaggiyā bhikkhū cātumāsaṃ nisīdanena vippavasanti.
Bhagavato etamatthaṃ ārocesuṃ " na bhikkhave cātumāsaṃ nisīdanena vippavasitabbaṃ. Yo
vippavaseyya āpatti dukkaṭassā"ti.

94. Tena kho pana samayena chabbaggiyā bhikkhū pupphābhikiṇṇesu sayanesu sayanti
manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gī
kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave pupphābhikiṇṇesu
sayanesu sayitabbaṃ. Yo sayeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena manussā gandhampi mālampi ādāya ārāmaṃ āgacchanti. Bhikkhū
kukkuccāyantā na paṭigaṇhanti. Bhagavato etamatthaṃ ārocesuṃ " anujānāmi bhikkhave
gandhaṃ gahetvā kavāṭe pañcaṅgulikaṃ dātuṃ, pupphaṃ gahetvā vihāre ekamantaṃ
nikkhipitunti. "

95. Tena kho pana samayena saṅghassa namatakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ
ārocesuṃ. "Anujānāmi bhikkhave namatakanti. "

Atha kho bhikkhūnaṃ etadahosi: 'namatakaṃ adhiṭṭhātabbaṃ nu kho udāhu
vikappetabbanti. ' " Na bhikkhave namatakaṃ adhiṭṭhātabbaṃ, na vikappetabbanti. "

Tena kho pana samayena chabbaggiyā bhikkhū āsittakūpadhāne bhuñjanti. Manussā
ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ
ārocesuṃ. " Na bhikkhave āsittakūpadhāne bhuñjitabbaṃ. Yo bhuñjeyya āpatti [PTS Page 124]
[\q 124/] dukkaṭassā"ti.

96. Tena kho pana samayena aññataro bhikkhu gilāno hoti. So bhuñjamāno na sakkoti
hatthena pattaṃ sandhāretuṃ. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave
maḷorikanti. "

[BJT Page 058] [\x 58/]
97 Tena kho pana samayena chabbaggiyā bhikkhū ekabhājane pi bhuñjanti. Ekathālake pi
pivanti. Ekamañce pi tuvaṭṭenti. Ekattharaṇā1 pi tuvaṭṭenti. Ekapāpuraṇā2 pi tuvaṭṭenti.
Ekattharaṇā pāpuraṇā pi tuvaṭṭenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi
gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ, "na bhikkhave ekabhājane
bhuñjitabbaṃ. Na ekathālake pātabbaṃ. Na ekamañce tuvaṭṭitabbaṃ. Na ekattharaṇe
tuvaṭṭitabbaṃ ekapāpuraṇepi tuvaṭṭitabbaṃ. Na ekattharaṇapāpuraṇepi tuvaṭṭitabbaṃ. Yo
tuvaṭṭeyya āpatti dukkaṭassā"ti.

98. Tena kho pana samayena vaḍḍho licchavi mettiyabhummajakānaṃ bhikkhūnaṃ sahāyo
hoti. Atha kho vaḍḍho licchavi yena mettiyabhummajakā bhikkhū tenupasaṅkami.
Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṃ vutte
mettiyabhummajakā bhikkhu nālapiṃsu. Dutiyampi kho vaḍḍho licchavi
mettiyabhummajake bhikkhū etadavoca. 'Vandāmi ayyā'ti. Dutiyampi kho
mettiyabhūmmajakā bhikkhū nālapiṃsu. Tatiyampi kho vaḍḍho licchavi mettiyabhummajake
bhikkhu etadavoca: 'vandāmi ayyā'ti. Tatiyampi kho mettiyabhummajakā bhikkhū nālapiṃsu.
"Kyāhaṃ ayyānaṃ aparajjhāmi? Kissa maṃ ayyā nālapantī"ti "tathā hi pana tvaṃ āvuso
vaḍḍha amhe dabbena mallaputtena viheṭhiyamāne ajjhapekkhasī?Ti"

'Kyāhaṃ ayyā karomī?Ti.

'Sace kho tvaṃ āvuso vaḍḍha iccheyyāsi, ajjeva bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ
nāsāpeyyā'ti.

'Kyāhaṃ ayyā karomi? Kiṃ mayā sakkā kātunti'

'Ehi tvaṃ āvuso vaḍḍha, yena bhagavā tenupasakaṅkama, upasaṅkamitvā bhagavantaṃ evaṃ
vadehi: " idaṃ bhante tacchantaṃ nappatirūpaṃ yāyaṃ bhante disā abhayā anītikā
anupaddavā, sāyaṃ disā sabhayā saītikā saupaddavā. Yato nivātaṃ, tato pavātaṃ udakaṃ
maññe ādittaṃ. Ayyena me dabbena mallaputtena pajāpatī dusitā"ti.
1. Ekattharaṇe-machasaṃ 2. Ekapāpuraṇe-machasaṃ.

[BJT Page 060] [\x 60/]

'Evaṃ ayyā'ti kho vaḍḍho licchavi mettiyabhūmmajakānaṃ bhikkhūnaṃ paṭissutvā yena
bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho vaḍḍho [PTS Page 125] [\q 125/] licchavi bhagavantaṃ
etadavoca: " idaṃ bhante nacchantaṃ nappatirūpaṃ, yāyaṃ bhante disā abhayā anītikā
anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ udakaṃ
maññe ādittaṃ. Ayyena me dabbena mallaputtena pajāpati dūsitā"ti.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhu saṅghaṃ sannipātāpetvā
āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: " sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ
vaḍḍho āhā?"Ti.

"Yathā maṃ bhante bhagavā jānāti"ti.

Dutiyampi kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhū saṅghaṃ sannipātāpetvā
āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: " sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ
vaḍḍho āhā?"Ti. Tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: "sarasi
tvaṃ dabba evarūpaṃ kattā yathāyaṃ vaḍḍho āhā"ti.
Yathā maṃ bhante bhagavā jānātī"ti.

" Na kho dabba dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ katanti vadehi. Sace akataṃ
akatanti vadehī"ti.

"Yatohaṃ bhante jāto, nābhijānāmi supinantena'pi methunaṃ dhammaṃ paṭisevitā, pageva
jāgaro"ti.

Atha kho bhagavā bhikkhū āmantesi: " tena hi bhikkhave saṅgho vaḍḍhassa licchavissa
pattaṃ nikkujjatu asaṃbhogaṃ saṅghena karotu. Aṭṭhahi bhikkhave aṅgehi samannāgatassa
upāsakassa patto nikkujjitabbo: bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya
parisakkati, bhikkhūnaṃ āvāsāya parisakkati.
Bhikkhū akkosati parihāsati. Bhikkhū bhikkhūhi bhedeti. Buddhassa avaṇṇaṃ bhāsati.
Dhammassa avaṇṇaṃ bhāsati. Saṅghassa avaṇṇaṃ bhāsati. Anujānāmi bhikkhave imehī
aṭṭhahaṅgehī samannāgatassa upāsakassa pattaṃ nikkujjituṃ.

[BJT Page 062] [\x 62/]
Evañca pana bhikkhave nikkujjitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho: vaḍḍho licchavi āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya
sīlavipattiyā anuddhaṃseti. Yadi saṅghassa pattakallaṃ saṅgho vaḍḍhassa licchavissa pattaṃ
nikkujjeyya asambhogaṃ saṅghena kareyya". Esā ñatti.

"Suṇātu me bhante saṅgho: vaḍḍho licchavi āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya
sīlavipattiyā anuddhaṃseti. Saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjati. Asambhogaṃ
saṅghena karoti. Yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā
asambhogaṃ saṅghena karaṇaṃ, so tuṇhassa, yassa nakkhamati so bhāseyya. Nikkujjito
saṅghena vaḍḍhassa licchavissa patto asambhogo saṅghena, khamati saṅghassa tasmā
tuṇhī. Evametaṃ dhārayāmī"ti.

99. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena
vaḍḍhassa licchavissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā vaḍḍhaṃ licchaviṃ
etadavoca: " saṅghena te āvuso vaḍḍha patto nikkujjito. Asambhogo'si saṅghenā"ti. [PTS
Page 126] [\q 126/] atha kho vaḍḍho licchavi " saṅghena kira me patto nikkujjito
asambhogo'mhi kira saṅghenā"ti tattheva mucchito papati. Atha kho ḍaḍḍhassa licchavissa
mittāmaccā ñātisālohitā vaḍḍhaṃ licchaviṃ etadavocuṃ: "alaṃ āvuso vaḍḍha, mā soci, mā
paridevi, mayaṃ bhagavantaṃ pasādessāma bhikkhūsaṅghañcā"ti.

Atha kho vaḍḍho licchavi saputtadāro samittāmacco sañātisālohito allavattho allakeso yena
bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ
etadavoca: " accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ, yohaṃ
ayyaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesiṃ. Tassa me bhante
bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā"ti.

[BJT Page 064] [\x 64/]
"Taggha tvaṃ āvuso vaḍḍha accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ
tvaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesi. Yato ca kho tvaṃ āvuso
vaḍḍha accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭigaṇhāma.
Vuddhi hesā āvuso vaḍḍha ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ
paṭikaroti āyatiṃ saṃvaraṃ āpajjatī"ti.

Atha kho bhagavā bhikkhu āmantesi: tena hi bhikkhave saṅgho vaḍḍhassa licchavissa
pattaṃ ukkujjatu sambhogaṃ saṅghena karotu. Aṭṭhahi bhikkhave aṅgehi samannāgatassa
upāsakassa patto ukkujjitabbo: na bhikkhūnaṃ alābhāya parisakkati. Na bhikkhūnaṃ
anatthāya parisakkati. Na bhikkhūnaṃ āvāsāya parisakkati. Na bhikkhū akkosati na
parihāsati, na bhikkhū bhikkhūhi bhedeti. Na buddhassa avaṇṇaṃ bhāsati. Na dhammassa
avaṇṇaṃ bhāsati, na saṅghassa avaṇṇaṃ bhāsati. Anujānāmi bhikkhave imehi aṭṭhahi
aṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ.

Evañca pana bhikkhave ukkajjitabbo. Tena bhikkhave vaḍḍhena licchivinā saṅghaṃ
upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjalimpaggahetvā evamassa vacanīyo: saṅghena me bhante patto nikkujjito asambhogo'mhi
saṅghena, so'haṃ bhante sammā vattāmi lomaṃ pātemi. Nenthāraṃ vattāmi. Saṅghaṃ
pattukkujjanaṃ yācāmīti dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā
paṭibalena [PTS Page 127] [\q 127/] saṅgho ñāpetabbo:
Suṇātu me bhante saṅgho. Saṅghena vaḍḍhassa licchavissa patto nikkujjito asambhogo
saṅghena. So sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Saṅghaṃ pattukkujjanaṃ yācati.
Yadi saṅghassa pannakallaṃ saṅgho vaḍḍhassa liccavissa pattaṃ ukkujjeyya sambhogaṃ
saṅghena kareyya. Esā ñatti.

[BJT Page 066] [\x 66/]
Suṇātu me bhante saṅgho. Saṅghena vaḍḍhassa licchavissa patto nikkujjito asambhogo
saṅghena. So sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Saṅghaṃ pattukkujjanaṃ yācati.
Saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjeyya sambhogaṃ saṅghena karoti. Yassāyasmato
khamati vaḍḍhassa licchavissa pattassa ukkujjanaṃ, sambhogaṃ saṅghena karaṇaṃ. So
tuṇhassa. Yassa nakkhamati so bhāseyya.

Ukkujjito saṅghena vaḍḍhassa licchavissa patto sambhogo saṅghena. Khamati saṅghassa.
Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

Dutiya bhāṇavāraṃ.

[BJT Page 068] [\x 68/]

Tatiya bhāṇavāraṃ

100. Atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena bhaggā tena cārikaṃ
pakkāmi. Anupabbena cārikaṃ caramāno yena bhaggā tadavasari. Tatra sudaṃ bhagavā
bhaggesu viharati suṃsumāragire bhesakalāvane migadāye.

Tena kho pana samayena bodhissa rājakumārassa kokanado nāma pāsādo acirakārito hoti
anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.

Atha kho bodhirājakumāro sañjikāputtaṃ māṇavaṃ āmantesi: ehi tvaṃ samma sañjikāputta,
yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā
vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha 'bodhi bhante
rājakumāro bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ
phāsuvihāraṃ pucchatī'ti. Evañca vadehi: 'adhivāsetu kira bhante bhagavā bodhissa
rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti.

'Evaṃ bho'ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sañjikāputto māṇavo
bhagavantaṃ etadavoca: bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati.
Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti
'adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena
bodhirājakumāro tenupasaṅkami. [PTS Page 128] [\q 128/] upasaṅkamitvā bodhi
rājakumāraṃ etadavoca: " avocumha kho mayaṃ bhoto vacanena taṃ bhagavantaṃ gotamaṃ
'bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ
lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: adhivāsetu kira bhante bhagavā
bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivutthañca pana
samaṇena gotamenā"ti.

[BJT Page 070] [\x 70/]
101. Atha kho bodhirājakumāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ
paṭiyādāpetvā kokanadañca pāsādaṃ odātehi dussehi sattharāpetvā yāva pacchimā
sopāṇakalebarā sañjikāputtaṃ māṇavaṃ āmantesi: ehi tvaṃ samma sañjikāputta, yena
bhagavā tenupasaṅkama, upaṅkamitvā bhagavato kālaṃ ārocehi kālo bhante niṭṭhitaṃ
bhattanti' ' evambho'ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena
bhagavā tenupasaṅkami. Upasaṅkamatvā bhagavato kālaṃ ārocesi 'kālo bho gotama
niṭṭhitaṃ bhattanti. '.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena bodhissa
rājakumārassa nivesanaṃ tenupasaṅkami saddhiṃ bhikkhusaṅghena. Tena kho pana
samayena bodhirājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno.
Addasā kho bodhirājakumāro bhagavantaṃ dūratova āgacchantaṃ. Disvāna tato
paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami.

Atha kho bhagavā pacchimaṃ sopāṇakalebaraṃ nissāya aṭṭhāsi. Atha kho bodhirājakumāro
bhagavantaṃ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu sugato dussāni, yaṃ
mama assa dīgharattaṃ hitāya sukhāyā'ti evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho
bodhirājakumāro bhagavantaṃ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu
sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyā'ti. Tatiyampi kho
bodhirājakumāro bhagavantaṃ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu
sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyā'ti. Atha kho bhagavā
āyasmantaṃ ānandaṃ apalokesi. Atha kho āyasmā ānando bodhiṃ rājakumāraṃ etadavoca:
'saṃharatu rājakumāra dussāni, na bhagavā celapattikaṃ1 akkamissati. Pacchimaṃ janataṃ
tathāgato anukampatī'ti.

Atha kho bodhirājakumāro dussāni saṃharāpetvā upari kokanade pāsāde āsanaṃ paññāpesi.
Atha kho bhagavā kokanadaṃ pāsādaṃ abhirūhitvā paññatte āsane nisīdi saddhiṃ
bhikkhusaṅghena. Atha kho bodhirājakumāro buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena
khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ ekamantaṃ nisīdi.

1. Celapaṭṭikaṃ-machasaṃ.

[BJT Page 072] [\x 72/]
Ekamantaṃ nisinnaṃ kho bodhiṃ rājakumāraṃ bhagavā dhammiyā kathāya [PTS Page 129]
[\q 129/] sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu
āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti.

102. Tena kho pana samayena aññatarā itthi apagatagabbhā bhikkhu nimantetvā dussaṃ
paññapetvā etadavoca " akkamatha bhante dussanti". Bhikkhū kukkuccāyantā na akkamanti.
"Akkamatha bhante dussaṃ maṅgalatthāyā"ti. Bhikkhu kukkuccāyantā na akkamiṃsu.

Atha kho sā itthi ujjhāyati khīyati vipāceti: "kathaṃ hī nāma ayyā maṅgalatthāya
yāciyamānā celapattikaṃ nākkamissanti"ti. Assosuṃ kho bhikkhū tassā itthiyā ujjhāyantiyā
khiyantiyā vipācentiyā. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ atha kho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi " na
bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti. "Gihī bhikkhave
maṅgalikā. Anujānāmi bhikkhave gihīnaṃ maṅgalatthāya yāciyamānena celapattikaṃ
akkamitunti. "

Tena kho pana samayena bhikkhū dhotapādakaṃ akkamituṃ kukkuccāyanti. Bhagavato
etamatthaṃ ārocesuṃ atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā bhikkhu āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti
dukkaṭassā"ti. "Anujānāmi bhikkhave dhotapādakaṃ akkamitunti"

103. Atha kho bhagavā bhaggesu yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ
pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho visākhā migāramātā
ghaṭakañca katakañca sammajjaniñca ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā
bhagavantaṃ etadavoca: " paṭigaṇhātu me bhante bhavo ghaṭakañca katakañca
sammajjaniñca yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti. Paṭiggahesi bhagavā
ghaṭakañca sammajjaniñca. Na bhagavā katakaṃ paṭiggahesi.

[BJT Page 74] [\x 74/]
Atha kho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi samādapesi
samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya
sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhīṇaṃ katvā pakkāmi. Atha [PTS Page 130] [\q 130/] kho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave
ghaṭakañca sammajjaniñca. Na bhikkhave katakaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya
āpatti dukkaṭassa. Anujānāmi bhikkhave tisso pādaghaṃsaniyo sakkharaṃ kaṭhalaṃ
samuddaeṇekanti. "

104. Atha kho visākhā migāramātā vidhūpanañca tālavaṇṭañca ādāya yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādatvā ekamantaṃ nisīdi. Ekamantaṃ
nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca: "paṭigaṇhātu me bhante bhagavā
vidhūpanañca tālavaṇṭañca yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti.

Paṭiggahesi bhagavā vidhūpanañca tālavaṇṭañca. Atha kho bhagavā visākhaṃ
migāramātaraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha
kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā
sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha
kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi:
" anujānāmi bhikkhave vidhupanañca tālavaṇṭañcā"ti.

105. Tena kho pana samayena saṅghassa makasavījanī uppannā hoti. Bhagavato etamatthaṃ
ārocesuṃ. "Anujānāmi bhikkhave makasavījaninti".

Camarivijanī1 uppannā hoti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave camarivījanī
dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave tisso vījaniyo:
vākamayaṃ usīramayaṃ morapiñjamayanti.

1. Cāmarikhijanī-machasaṃ.

[BJT Page 076] [\x 76/]
106. Tena kho pana samayena saṅghassa chattaṃ uppannaṃ hoti. Bhagavato etamatthaṃ
ārocesuṃ. "Anujānāmi bhikkhave chattanti, "

Tena kho pana samayena chabbaggiyā bhikkhū chattapaggahitā āhiṇḍanti. Tena kho pana
samayena aññataro upāsako sambahulehi ājivakasāvakehi saddhiṃ uyyānaṃ agamāsi.
Addasaṃsu1 kho te ājivakasāvakā chabbaggiye bhikkhu dūratova chattapaggahite
āgacchante. Disvāna taṃ upāsakaṃ etadavocuṃ: "ete kho ayya, tumhākaṃ bhadantā
chattapaggahitā āgacchanti seyyathāpi gaṇakamahāmattā"ti.
"Nāyyā ete bhikkhū paribbājakā"ti.
" Bhikkhū na bhikkhū"ti abbhutaṃ akaṃsu. Atha kho so upāsako upagate sañjānitvā ujjhāyati
khīyati vipāceti "kathaṃ hi nāma bhadantā [PTS Page 131] [\q 131/] chattapaggahitā
āhiṇḍissanti"ti.

Assosuṃ kho bhikkhu tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. Atha kho te
bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Saccaṃ kira bhikkhave upāsaka chabbaggiyā
bhikkhu chattapaggahitā āhīṇḍanti. Saccaṃ bhagavā

Vigarahī buddho bhagavā. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na
bhikkhave chattaṃ dhāretabbaṃ. Yo dhāreyya āpatti dukkaṭassā"ti.
197. Tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa vinā chattena na phāsu
hoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave gilānassa chattanti. 2"

Tena kho pana samayena bhikkhu 'gilānasseva bhagavatā chattaṃ anuññātaṃ no agilānassā'ti
ārāme ārāmūpacāre chattaṃ dhāretuṃ kukkuvacāyanti. Bhagavato etamatthaṃ ārocesu.
"Anujānāmi bhikkhave agilānenapi ārāme ārāmūpacāre chattaṃ dhāretunti. "

1. Addasāsuṃ-machasaṃ 2. Chattaṃ dhāretunti-machasaṃ.

[BJT Page 078] [\x 78/]
108. Tena kho pana samayena aññataro bhikkhu sikkāya pattaṃ uḍḍhetvā1 daṇḍe ālaggitvā
vikāle aññatarena gāmadvārena atikkamati. Manussā "esayyā2 coro gacchati. Asi'ssa
vijjotalatī"ti anupatitvā gahetvā sañjānitvā muñciṃsu. Atha kho so bhikkhu ārāmaṃ gantvā
bhikkhūnaṃ etamatthaṃ ārocesi.

"Kiṃ pana tvaṃ āvuso daṇḍasikkaṃ dhāresī"ti.

"Evamāvuso"ti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti
vipācenti: "kathaṃ hi nāma bhikkhū daṇḍasikkaṃ dhāressatī"ti.

Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ
"Saccaṃ kira tvaṃ bhikkhu daṇḍasikkaṃ dhāresī'ti"

"Saccaṃ bhagavā

Vigarahī buddho bhagavā. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na
bhikkhave daṇḍasikkā dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

109. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā daṇḍena3
āhiṇaḍituṃ. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave gilānassa bhikkhuno
daṇḍasammatiṃ4 dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṃ
upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo:

"Ahaṃ bhante gilāno na sakkomi vinā daṇḍena āhiṇḍituṃ so'haṃ bhante saṅghaṃ
daṇḍasammatiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Vyattena bhikkhunā
paṭibalena [PTS Page 132] [\q 132/] saṅgho ñāpetabbo.

1. Uṭṭitvā-machasaṃ, [pts] uḍḍitvā-syā 2. Esayyo-sīmu. 3. Daṇḍakena-sīmu. 4.
Daṇḍasammutiṃ-machasaṃ.

[BJT Page 080] [\x 80/]
"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno, na sakkoti vinā daṇḍena
āhiṇḍituṃ. So saṅghaṃ daṇḍasammatiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho
itthannāmassa bhikkhuno daṇḍasammatiṃ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena
āhiṇḍituṃ. So saṅghaṃ daṇḍasammatiṃ yācati. Saṅgho itthannāmassa bhikkhuno
daṇḍasammatiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasammatiyā
dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasammati, khamati saṅghassa tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.

110. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā sikkāya pattaṃ
pariharituṃ. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave gilānassa bhikkhuno sikkāsammatiṃ dātuṃ. Evañca pana bhikkhave
dātabbā: tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa
vacanīyo " ahaṃ bhante gilāno na sakkomi vinā sikkāya pattaṃ pariharituṃ. So'haṃ bhante
saṅghaṃ sikkāsammatiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatayampi yācitabbā. Vyattena
bhikkhunā paṭibalena saṅgho ñāpetabbo. "

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhū gilāno na sakkoti vinā sikkāya pattaṃ
pariharituṃ. So saṅghaṃ sikkāsammatiṃ yācati. Yadi saṅghassa pannakallaṃ saṅgho
itthannāmassa bhikkhūno sikkāsammatiṃ dadeyya. Esā ñatti.


Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā sikkāya pattaṃ
pariharituṃ. So saṅghaṃ sikkāsammatiṃ yācati. Saṅgho itthannāmassa bhikkhuno
sikkāsammatiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sikkāsammatiyā
dānaṃ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Dinnā saṅghena itthannāmassa
bhikkhuno sikkāsammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

[BJT Page 082] [\x 82/]

111: Tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti vinā daṇḍena
āhiṇḍituṃ. Na sakkoti vinā sikkāya pattaṃ pariharituṃ. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasikkāsammatiṃ dātuṃ. Evañca pana
bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā.
Evamassa vacanīyo: " ahaṃ bhante gilāno, na sakkomi vinā daṇḍena āhiṇḍituṃ, na
sakkomi vinā sikkāya pattaṃ pariharituṃ. So'haṃ bhante saṅghaṃ daṇḍasikkāsammatiṃ
yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Vyattena bhikkhunā paṭibalena
saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti vinā daṇḍena
āhiṇḍituṃ. Na sakkoti vinā sikkāya pattaṃ pariharituṃ. So saṅghaṃ daṇḍasikkāsammatiṃ
yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno daṇḍasikkāsammatiṃ
dadeyya" esā ñatti.

"Suṇātu me bhante saṅgho: ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti vinā daṇḍena
āhiṇḍituṃ, na sakkoti vinā sikkāya pattaṃ pariharituṃ. So saṅghaṃ daṇḍasikkāsammatiṃ
yācati. Saṅgho itthannāmassa bhikkhuno daṇḍasikkāmmatiṃ deti. Yassāyasmato khamati
itthannāmassa bhikkhuno daṇḍasikkāsammatiyā dānaṃ. So tuṇha'ssa. Yassa nakkhamati so
bhāseyya. Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasikkāsammati. Khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

112. Tena kho pana samayena aññataro bhikkhū romanthako1 hoti2 so romanthitvā
romanthitvā3 ajjhoharati. Bhikkhū ujjhāyanti khīyanti vipācenti: " vikāle'yaṃ bhikkhū
bhojanaṃ bhuñjatī"ti. Bhagavato etamatthaṃ ārocasuṃ.

"Eso bhikkhave bhikkhū aciraṃ goyoniyā cuto. Anujānāmi bhikkhave romanthakassa
romanthanaṃ. Na ca bhikkhave bahi mukhavāraṃ nīharitvā ajjhoharitabbaṃ. Yo ajjhāhareyya
yathā dhammo kāretabbo"ti.

1. Romaṭṭhako- machasaṃ, syā 2. Ahosi-syā 3. Romaṭṭhitvā-machasaṃ, syā.
[BJT Page 084] [\x 84/]
113. Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti. Bhattagge bahū
sitthāni vippakirīyiṃsu1. Manussā ujjhāyanti khiyanti vipācentī: " kathaṃ hi nāma samaṇā
sakyaputtiyā odane dīyamāne na sakkaccaṃ paṭiggahessanti. Ekamekaṃ sitthaṃ
kammasatena niṭṭhāyatī"ti. Assosuṃ kho [PTS Page 133] [\q 133/] bhikkhu tesaṃ
manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave yaṃ dīyamānaṃ patati taṃ sāmaṃ gahetvā
paribhuñjituṃ. Pariccattaṃ taṃ bhikkhave dāyakehī"ti.

114. Tena kho pana samayena aññataro bhikkhū dīghehi nakhehi piṇḍāya carati. Aññatarā
itthi passitvā taṃ bhikkhuṃ etadavoca: " ehī bhante methunaṃ dhammaṃ paṭisevā"ti.

"Alaṃ bhagini, netaṃ kappatī"ti.

"Sace kho tvaṃ bhante na paṭisevissasi, idānāhaṃ attano nakhehi gattāni vilikhitvā kuppaṃ
karissāmi 'ayaṃ maṃ bhikkhu vippakarotī'ti.

"Pajānāsi tvaṃ bhaginī"ti.

Atha kho sā itti attano nakhehi gattāni vilikhitvā kuppaṃ akāsi: "ayaṃ maṃ bhikkhu
vippakarotī"ti.

Manussā upadhāvitvā taṃ bhikkhuṃ aggahesuṃ. Addasāsuṃ kho te manussā tassā itthiyā
nakhesu chavimpi lohītampi. Disvāna 'imissāyeva ittiyā idaṃ kammaṃ, akārako bhikkhū'ti
taṃ bhikkhuṃ muñciṃsu.

Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi.

"Kiṃ pana tvaṃ āvuso dīghe nakhe dhāresī"ti.
"Evamāvuso"ti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti
vipācenti: " kathaṃ hi nāma bhikkhū dīghe nakhe dhāressantī" ti.

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave dīghā nakhā
dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

1. Parikiriṃsu-syā, pakiriyiṃsu-[pts.]

[BJT Page 086] [\x 86/]
115. Tena kho pana samayena bhikkhū nakhenapi nakhaṃ chindanti, mukhenapi nakhaṃ
chindanti kuḍḍepi nakhaṃ ghaṃsanti. Aṅguliyo dukkhā honti. Bhagavato etamatthaṃ
ārocesuṃ.
"Anujānāmi bhikkhave nakhacchedananti".

Salohitakaṃ nakhaṃ chindanti. Aṅguliyo dukkhā honti.

"Anujānāmi bhikkhave maṃsappamāṇena nakhaṃ chinditunti. "
116. Tena kho pana samayena chabbaggiyā bhikkhū vīsatimaṭṭaṃ kārāpenti. Manussā
ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ
ārocesuṃ.

" Na bhikkhave vīsatimaṭṭaṃ kārāpetabbaṃ. Yo kārāpeyya āpatti dukkaṭassa. Anujānāmi
bhikkhave malamattaṃ apakaḍḍhitunti".

117. Tena kho pana samayena bhikkhūnaṃ kesā dīghā honti. Bhagavato etamatthaṃ
ārocesuṃ.

"Ussahanti pana bhikkhave bhikkhū aññamaññaṃ kese oropetunti?"

"Ussahanti bhagavā"ti.

[PTS Page 134] [\q 134/] atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhu āmantesi: " anujānāmi bhikkhave khuraṃ khurasilaṃ khurasipāṭikaṃ
namatakaṃ sabbaṃ khurabhaṇḍanti. "

118. Tena kho pana samayena chabbagagiyā bhikkhū massuṃ kappāpenti, massuṃ
vaḍḍhāpenti, golomikaṃ kārāpenti. Caturassakaṃ kārāpenti, parimukhaṃ kārāpenti,
aḍḍhurakaṃ kārāpenti, dāṭhikaṃ ṭhapenti, sambādhe lomaṃ saṃharāpenti. Manussā
ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ
ārocesuṃ.

"Na bhikkhave massu kappāpetabbaṃ, na massu vaḍḍhāpetabbaṃ, na golomikaṃ
kārāpetabbaṃ, na caturassakaṃ kārāpetabbaṃ, na parimukhaṃ kārāpetabbaṃ, na aḍḍhurakaṃ
kārāpetabbaṃ, na dāṭhikā ṭhapetabbā na sambādhe lomaṃ saṃharāpetabbaṃ. Yo
saṃharāpeyya āpatti dukkaṭassā"ti.

[BJT Page 088] [\x 88/]

119. Tena kho pana samayena aññatarassa bhikkhuno sambādhe vaṇo hoti. Bhesajjaṃ na
santiṭṭhati. Bhagavato etamatthaṃ ārocesuṃ.

Anujānāmi bhikkhave ābādhappaccayā sambādhe lomaṃ saṃ harāpetunti, "

120. Tena kho pana samayena chabbaggiyā bhikkhu kattarikāya kese chedāpenti. Manussā
ujjhāyanti khīyanti vipācenti: " seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ
ārocesuṃ.

"Na bhikkhave kattarikāya kesā chedāpetabbā. Yo chedāpeyya āpatti dukkaṭassā"ti.

121. Tena kho pana samayena aññatarassa bhikkhuno sise vaṇo hoti. Na sakkāti khurena
kese oropetuṃ. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ābādhappaccayā kattarikāya kese chedāpetunti. "

122. Tena kho pana samayena bhikkhū dīghāni nāsikālomāni dhārenti, manussā ujjhāyanti
khīyanti vipācenti: 'seyyathāpi pisācillikā'ti, bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave dīghaṃ nāsikālomaṃ dhāretabbaṃ, yo dhāreyya āpatti dukkaṭassā"ti.
123. Tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakenapi nāsikālomaṃ
gāhāpenti. Nāsikā dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave saṇḍāsanti. "

Tena kho pana samayena chabbaggiyā bhikkhū palitaṃ gāhāpenti. Manussā ujjhāyanti
khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave palitaṃ gāhāpetabbaṃ. Yo gāhāpeyya āpatti dukkaṭassā"ti.

[BJT Page 090] [\x 90/]

124. Tena kho pana samayena aññatarassa bhikkhuno kaṇṇaguthakehi kaṇṇā thakītā [PTS
Page 135] [\q 135/] honti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave kaṇṇamalaharaṇinti. "

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā kaṇṇamalaharaṇīyo dhārenti
sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī
kāmabhoginā'ti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave uccāvacā kaṇṇamalaharaṇiyo dhāretabbā. Yo dhāryeya āpattī dukkaṭassa.
Anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ vīsāṇamayaṃ naḷamayaṃ veḷumayaṃ
kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti. "

125. Tena kho pana samayena chabbaggiyā bhikkhū bahuṃ lohabhaṇḍa -
kaṃsabhaṇḍa-santicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti
khīyanti vipācenti: " kathaṃ hī nāma samaṇā sakyaputtiyā bahuṃ
lohabhaṇḍa-kaṃsabhaṇḍa-sannicayaṃ karissanti seyyathāpi kaṃsapattharikā"ti. Bhagavato
etamatthaṃ ārocesuṃ.

Na bhikkhave lohabhaṇḍa-kaṃsabhaṇḍa-sannicayo kātabbo. Yo kareyya āpatti
dukkaṭassā"ti.

Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi kaṇṇamalaharaṇimpi
bandhanamattampi kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave añjaniṃ añjanisalākaṃ kaṇṇamalaharaṇiṃ bandhanamattanti. "

126. Tena kho pana samayena chabbaggiyā bhikkhū saṅghāṭipallatthikāya nisīdanti.
Saṅghāṭiyā pattā lujjanti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave saṅghāṭipallatthikāya nisīditabbaṃ. Yo nisīdeyya āpatti dukkaṭassā"ti.
Tena kho pana samane aññataro bhikkhu gilāno hoti. Tassa vinā āyogā1 na phāsu hoti.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave āyoganti. "

1. Āyogena-machasaṃ.

[BJT Page 092. [\x 92/] ]

Atha kho bhikkhūnaṃ etadahosi: 'kathannu kho āyogo cetabbo'ti. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave tantakaṃ vemakaṃ vaṭṭaṃ1 salākaṃ sabbaṃ tantabhaṇḍakanti, "

127. Tena kho pana samayena aññataro bhikkhū akāyabandhano gāmaṃ piṇḍāya pāvisi.
Tassa rathikāya antaravāsako hassittha2. Manussā ukkuṭṭhiṃ akaṃsu. So bhikkhū maṅku
[PTS Page 136] [\q 136/] ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ
etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.
"Na bhikkhave akāyabandhanena gāmo pavisitabbo. Yo paviseyya āpatti dukkaṭassa.
Anujānāmi bhikkhave kāyabandhananti. "

128. Tena ko pana samayena chabbaggiyā bhikkhū uccāvacāni kāyabandhanāni dhārenti:
kalābukaṃ deḍḍuhakaṃ murajaṃ maddavīṇaṃ. Manussā ujjhāyanti khīyanti vipācenti: "
seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave uccāvacāni kāyabandhanāni dhāretabbāni: kalābukaṃ deḍḍuhakaṃ murajaṃ
maddavīṇaṃ. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dve kāyabandhanāni
paṭṭikaṃ sūkarantakanti.

Kāyabandhanassa dasā jiranti. "Anujānāmi bhikkhave murajaṃ maddaviṇanti. "

Kāyabandhanassa anto jirati. "Anujānāmi bhikkhave sohakaṃ guṇakanti. "

Kāyabandhanassa pavananto jirati. "Anujānāmi bhikkhave vīṭhanti. "

1. Vedhaṃ, vaṭṭaṃ, 2. Pabhassittha-machasaṃ.

[BJT Page 094] [\x 94/]
129. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace vīṭhe dhārenti
sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī
kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave uccāvacā vīṭhā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi
bhikkhave aṭṭhimayaṃ dantamayaṃ vīsāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ
chatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayanti. "

130. Tena kho pana samayena āyasmā ānando lahukā saṅghāṭiyo pārupitvā gāmaṃ piṇḍāya
pāvisi, vātamaṇḍalikāya saṅghāṭiyo ukkhipiyiṃsu1. Atha kho āyasmā ānando ārāmaṃ
gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkave gaṇṭhikaṃ pāsakanti. "

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā gaṇṭhikāyo dhārenti
sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī
kāmabhogino'ti bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave uccāvacā gaṇṭhikā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi
bhikkhave, aṭṭhimayaṃ dantamayaṃ vīsāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ
jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayanti. "

131. Tena kho pana samayena bhikkhū gaṇṭhikampi pāsakampi cīvare appenti. Cīvaraṃ
jirati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānami bhikkhave gaṇṭhikāphalakaṃ pāsakaphalakanti. "

[PTS Page 137] [\q 137/] gaṇṭhikāphalakampi pāsakaphalakampi ante appenti. Koṇo
vivarīyati. Bhagavato etamattaṃ ārocesuṃ.

"Anujānāmi bhikkhave gaṇṭhikāphalakaṃ ante appetuṃ pāsakaphalakaṃ sattaṅgulaṃ vā
aṭṭhaṅgulaṃ vā ogāhetvā appetunti".

1. Ukkhipiṃsu-sīmu.

[BJT Page 096. [\x 96/] ]
132. Tena kho pana samayena chabbaggiyā bhikkhū gihīnivatthaṃ nivāsenti: hatthisoṇḍikaṃ
macchāvāḷakaṃ catukaṇṇakaṃ tālavaṇṭakaṃ satavallikaṃ. Manussā ujjhāyanti khīyanti
vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.
"Na bhikkhave gihīnivatthaṃ nivāsetabbaṃ: hatthisoṇḍikaṃ macchavāḷakaṃ catukaṇṇakaṃ
tālavaṇṭakaṃ satavallikaṃ. Yo nivāseyya āpatti dukkaṭassā"ti.

133. Tena kho pana samayena chabbaggiyā bhikkhu saṃvelliyaṃ nivāsenti. Manussā
ujjhāyanti khīyanti vipācenti: 'seyyathāpi rañño muṇḍavaṭṭi'ti. Bhagavato etamatthaṃ
ārocesuṃ.

"Na bhikkhave, saṃvelliyaṃ nivāsetabbaṃ. Yo nivāseyya āpatti dukkaṭassā"ti.
Tena kho pana samayena chabbaggiyā bhikkhū gihīpārutaṃ pārupanti. Manussā ujjhāyanti
khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave gihīpārutaṃ pārupitabbaṃ. Yo pārupeyya āpatti dukkaṭassā"ti.

134. Tena kho pana samayena chabbaggiyā bhikkhū ubhato kājaṃ haranti. Manussā
ujjhāyanti khiyanti vipācenti: 'seyyathāpi rañño muṇḍavaṭṭī'ti. Bhagavato etamatthaṃ
ārocesuṃ.

"Na bhikkhave ubhato kājaṃ haritabbaṃ. Yo hareyya āpatti dukkaṭassa. Anujānāmi
bhikkhave ekato kājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ olambakanti".

[BJT Page 098. [\x 98/] ]

135. Tena kho pana samayena bhikkhū dantakaṭṭhaṃ na khādanti. Mukhaṃ duggandhaṃ
hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Pañcime bhikkhave, ādinavā dantakaṭṭhassa akhādane: acakkhussaṃ, mukhaṃ duggandhaṃ
hoti, rasaharaṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyonandhati, bhattamassa
nacchādeti. Ime kho bhikkhave pañca ādīnavā dantakaṭṭhassa akhādane.

Pañcime bhikkhave ānisaṃsā dantakaṭṭhassa khādane: cakkhussaṃ, mukhaṃ na duggandhaṃ
hoti, rasaharaṇīyo visujjhanti, pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattamassa [PTS
Page 138] [\q 138/] chādeti. Ime kho bhikkhave pañca ānisaṃsā dantakaṭṭhassa
khādane. Anujānāmi bhikkhave dantakaṭṭhanti".

136. Tena kho pana samayena chabbaggiyā bhikkhū dīghāni dantakaṭṭhāni khādanti.
Teheva sāmaṇere ākoṭenti. Bhagavato etamatthaṃ ārocesuṃ

" Na bhikkhave, dīghaṃ dantakaṭṭhaṃ khāditabbaṃ. Yo khādeyya āpatti dukkaṭassa.
Anujānāmi bhikkhave aṭṭhaṅgulaparamaṃ dantakaṭṭhaṃ, na ca tena sāmaṇero ākoṭetabbo.
Yo ākoṭeyya āpatti dukkaṭassā"ti.

137. Tena kho pana samayena aññatarassa bhikkhuno atimaṭāhakaṃ dantakaṭṭhaṃ
khādantassa kaṇṭhe vilaggaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave atimaṭāhakaṃ dantakaṭṭhaṃ khāditabbaṃ. Yo khādeyya āpatti dukkaṭassa.
Anujānāmi bhikkhave caturaṅgūlapacchimaṃ dantakaṭṭhanti. "

138. Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpenti. Manussā ujjhāyanti
khīyanti vipācenti: 'seyyathāpi davaḍāhakā'ti. Bhagavato etamatthaṃ ārocesuṃ.
"Na bhikkhave dāyo ālimpetabbo. Yo ālimpeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena vihārā tiṇagahaṇā honti. Davaḍāhe ḍayhamāne vihārā ḍayhanti.
Bhikkhū kukkuccāyanti paṭaggiṃ dātuṃ parittaṃ kātuṃ. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ parittaṃ kātunti. "

[BJT Page 100] [\x 100/]
139. Tena kho pana samayena chabbaggiyā bhikkhū rukkhaṃ abhiruhanti. Rukkhā rukkhaṃ
saṅkamanti. Manussā ujjhāyanti khiyanti vipācenti: 'seyyathāpi makkaṭā'ti. Bhagavato
etamatthaṃ ārocesuṃ.

"Na bhikkhave rukkho abhiruhitabbo. Yo abhiruheyya āpatti dukkaṭassā"ti.

Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapadesu sāvatthiṃ
gacchantassa antarāmagge hatthi pariyuṭṭhāsi. Atha kho so bhikkhū rukkhamūlaṃ
upadhāvitvā kukkuccāyanto rukkhaṃ na abhiruhi. So hatthi aññena maggena agamāsi. Atha
kho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave sati karaṇiye porisaṃ rukkhaṃ ahiruhituṃ āpadāsu yāvadatthanti".
140. [PTS Page 139] [\q 139/] tena kho pana samayena yameḷutekulā nāma bhikkhū dve
bhātikā honti brāhmaṇajātikā kalyāṇavācākalyāṇavākkaraṇā. Te yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: " etarahi bhante bhikkhū
nānānāmā nānāgottā nānājaccā nānākulā pabbajitā. Te sakāya niruttiyā buddhavacanaṃ
dūsenti. Handa mayaṃ bhante buddhavacanaṃ chandaso āropemā"ti. Vigarahi buddho
bhagavā. " Kathaṃ hi nāma tumhe moghapurisā evaṃ vakkhatha 'handa mayaṃ bhante
buddhavacanaṃ chandaso āropemā'ti. Netaṃ moghapurisā appasannānaṃ vā pasādāya
pasantānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya
pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi:

"Na bhikkhave buddhavacanaṃ chandaso āropetabbaṃ. Yo āropeyya āpatti dukkaṭassa.
Anujānāmi bhikkhave sakāya niruttiyā buddhavacanaṃ pariyāpuṇitunti. "

141. Tena kho pana samayena chabbaggiyā bhikkhu lokāyataṃ pariyāpuṇanti. Manussā
ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ.

[BJT Page 102] [\x 102/]

"Api nu kho bhikkhave lokāyate sāradassāvi imasmiṃ dhammavinaye vuddhiṃ virūḷahiṃ
vepullaṃ āpajjeyyā"ti.

"Nohetaṃ bhante".

"Imasmiṃ vā pana dhammavinaye sāradassāvi lokāyataṃ pariyāpuṇeyyā"ti.

"Nohetaṃ bhante".
"Na bhikkhave lokāyataṃ pariyāpuṇitabbaṃ. Yo pariyāpuṇeyya āpatti dukkaṭassā"ti.
Tena kho pana samayena chabbaggiyā bhikkhu lokāyataṃ vācenti. Manussā ujjhāyanti
khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.
"Na bhikkhave lokāyataṃ vācetabbaṃ. Yo vāceyya āpatti dukkaṭassā'ti.

Tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ pariyāpuṇanti manussā
ujjhāyanti khiyanti vipācenti: 'seyyathāpi gihi kāmabhogino'ti. Bhagavato etamatthaṃ
ārocesuṃ.

"Na bhikkhave tiracchānavijjā pariyāpuṇitabbā. Yo pariyāpuṇeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena chabbaggiyā bhikkhū tiraccānavijjaṃ vācenti. Manussā ujjhāyanti
khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

" Na bhikkhave tiracchānavijjā vācetabbā. Yo vāceyya āpatti dukkaṭassā"ti.

142. Tena kho [PTS Page 140] [\q 140/] pana samayena bhagavā mahatiyā parisāya
parivuto dhammaṃ desento khipi. Bhikkhū " jivatu bhante bhagavā jīvatu sugato"ti
uccāsaddaṃ mahāsaddaṃ akaṃsu. Tena saddena dhammakathā antarā ahosi. Atha kho
bhagavā bhikkhū āmantesi. " Api nu kho bhikkhave khīpite jivāti vutte tappaccayā jīveyya
vā māreyya vā"ti.

[BJT Page 104] [\x 104/]

"Nohetaṃ bhante"
"Na bhikkhave khīpite jīvāti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena manussā bhikkhūnaṃ khipite 'jīvatha bhante'ti vadanti. Bhikkhū
kukkuccāyantā nālapanti. Manussā ujjhāyanti khīyanti vipācenti: 'kathaṃ hi nāma samaṇā
sakyaputtiyā jīvatha bhanteti vuccamānā nālapissantī'ti. Bhagavato etamatthaṃ ārocesuṃ.

"Gihī bhikkhave maṅgalikā, anujānāmi bhikkhave gihīnaṃ jīvatha bhanteti vuccamānena
ciraṃ jīvāti vattunti".

143. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento
nisinno hoti. Aññatarena bhikkhunā lasunaṃ khāyitaṃ hoti. So 'mā bhikkhū vyābādhiyiṃsū'ti
ekamantaṃ nisīdi. Addasā kho bhagavā taṃ bhikkhuṃ ekamantaṃ nisinnaṃ. Disvāna bhikkhū
āmantesi. " Kinnu kho so bhikkhave bhikkhu ekamantaṃ nisinno"ti.
" Etena bhante bhikkhunā lasunaṃ khāyitaṃ. 'So mā bhikkhū vyābādhiyiṃsū'ti ekamantaṃ
nisinno"ti.

'Api nu kho bhikkhave taṃ khāditabbaṃ yaṃ khāditvā evarūpāya dhammakathāya
paribāhiro1 assā"ti.

"Nohetaṃ bhante".

" Na bhikkhave lasunaṃ khāditabbaṃ. Yo khādeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena āyasmato sāriputtassa udaravātābādho hoti. Atha kho āyasmā
mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ
sāriputtaṃ etadavoca: " pubbe te āvuso sāriputta udaravātābādho kena phāsu hoti"ti.

" Lasunena me āvuso"ti.

Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ābādhappaccayā lasunaṃ
khādituṃ"ti.

1. Paribāhiyo-machasaṃ
[BJT Page 106] [\x 106/]

144. Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ passāvaṃ karonti. Ārāmo dussati.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave, ekamantaṃ passāvaṃ [PTS Page 141] [\q 141/] kātunti"

Ārāmo duggandho hoti. "Anujānāmi bhikkhave, passāvakumhitti".

Dukkhaṃ nisinnā passāvaṃ karonti.

"Anujānāmi bhikkhave, passāvapādukanti" passāvapādukā pākaṭā hoti. Bhikkhu hirīyanti
passāvaṃ kātuṃ.

"Anujānāmi bhikkhave, parikkhipituṃ tayo pākāre: iṭṭhakāpākāraṃ silāpākaraṃ
dārupākāranti".

Passāvakumhi apārutā duggandhā hoti. "Anujānāmi bhikkhave apidhānanti. "

145. Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ vaccaṃ karonti. Ārāmo dussati.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave, ekamantaṃ vaccaṃ kātunti. "

Ārāmo duggandho hoti. " Anujānāmi bhikkhave, vaccakupanti"

Vaccakupassa kulaṃ lujjati, "anujānāmi bhikkhave, vinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ
dārucayanti".

Vaccakūpo nīcavatthuko hoti. Udakena ottharīyati.

"Anujānāmi bhikkhave, uccavattukaṃ kātunti".

Cayo paripatati. "Anujānāmi bhikkhave, cinituṃ, tayo caye: iṭṭhakācayaṃ silācayaṃ
dārucayanti".

Ārohantā vihaññanti.

[BJT Page 108] [\x 108/]
"Anujānāmi bhikkhave, tayo sopāṇe, iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti"

Ārohantā paripatanti. " Anujānāmi bhikkhave, ālambanabāhanti". Ante nisinnā vaccaṃ
karontā paripatanti.

" Anujānāmi bhikkhave santharitvā majjhe chiddaṃ katvā vaccaṃ kātunti".

Dukkhaṃ nisinnā vaccaṃ karoti

"Anujānāmi bhikkhave vaccapādukanti".

Bahiddhā passāvaṃ karonti.

"Anujānāmi bhikkhave passāvadoṇikanti"

Avalekhanakaṭṭhaṃ na hoti.
"Anujānāmi bhikkhave avalekhanakaṭṭhanti"

Avalekhanapiṭharo na hoti.

"Anujānāmi bhikkhave avalekhanapiṭharanti"





Vaccakupo apāruto duggandho hoti. " Anujānāmi bhikkhave apidhānanti".

Ajjhokāse vaccaṃ karontā sītenapi uṇhenapi kilamanti. "Anujānāmi bhikkhave vaccakuṭinti"

Vaccakuṭiyā kavāṭaṃ na hoti

"Anujānāmi bhikkhave, kavāṭaṃ, piṭṭhisaṅghāṭaṃ1, udukkhalikaṃ, uttarapāsakaṃ,
aggalavaṭṭiṃ, kapisīsakaṃ, sūcikaṃ, ghaṭikaṃ, tālacchiddaṃ. Āviñjanacchiddaṃ,
āviñjanarajjunti".

Vaccakuṭiyā tiṇacuṇṇaṃ paripatati.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ, setavaṇṇaṃ kāḷavaṇṇaṃ
gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ
cīvararajjunti".

1. Piṭṭhasaṅghāṭaṃ-machasaṃ.

[BJT Page 110] [\x 110/]

146. Tena kho pana samayena aññataro bhikkhū jarādubbalo vaccaṃ katvā [PTS Page 142]
[\q 142/] vuṭṭhahanto parīpati1 bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave, olambanakanti"

Vaccakuṭi aparikkhittā hoti.

" Anujānāmi bhikkhave, parikkhipituṃ tayo pākāre: iṭṭhakāpākāraṃ silāpākāraṃ
dārupākāranti"

Koṭṭhako na hoti

"Anujānāmi bhikkhave, koṭṭhakanti"

Koṭṭhako nīcavatthuko hoti bhagavato etamatthaṃ ārocesuṃ . "Anujānāmi bhikkhave,
uccavatthukaṃ kātunti. " Cayo paripatati bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi
bhikkhave, ārohantā vihaññanti bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave, tayo
sopāṇeti bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, ālambanabāhanti.

Koṭṭhakassa kavāṭaṃ na hoti.

" Anujānāmi bhikkhave, kavāṭaṃ piṭṭhisaṅghāṭaṃ2 udukkhalikaṃ uttarapāsakaṃ
aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñjanacchiddaṃ āviñjanarajjunti".

Koṭṭhake tiṇacuṇṇaṃ paripatati.
"Anujānāmi bhikkhave, ogumbetvā ullittāvalittaṃ kātuṃ: setavaṇṇaṃ kāḷavaṇṇaṃ
gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti.

Parivenaṃ cikkhallaṃ hoti.

"Anujānāmi bhikkhave, marumbaṃ upakiritunti"

Na pariyāpuṇanti.

"Anujānāmi bhikkhave, padarasilaṃ nikkhipitunti"

Udakaṃ santiṭṭhati.

"Anujānāmi bhikkhave, udakaniddhamananti"

Ācamanakumhī na hoti.

" Anujānāmi bhikkhave, ācamanakumbhinti"

Ācamanasarāvako na hoti. " Anujānāmi bhikkhave, āvamanasarāvakanti".

Dukkhaṃ nisinnā ācamenti.

"Anujānāmi bhikkhave, ācamanapādukanti"

1. Paripatati-machasaṃ 2. Piṭṭhasaṅghāṭakaṃ. - Machasaṃ.

[BJT Page 112] [\x 112/]

Ācamanapādukā pākaṭā honti. Bhikkhū hiriyanti ācametuṃ.

"Anujānāmi bhikkhave parikkhipituṃ tayo pākāre: iṭṭhakāpākāraṃ silāpākāraṃ
dārupākāranti. "

Ācamanakumhi apārutā hoti. Tiṇacuṇṇehi pi paṃsukehi pi okirīyati.

"Anujānāmi bhikkhave apidhānanti".

147. Tena kho pana samayena chabbaggiyā bhikkhū evarūpaṃ anāvāraṃ ācaranti:
mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi, ganthentipi
ganthāpentipi, ekato vaṇṭikamālaṃ karontipi kārāpentipi, ubhatovaṇṭikamālaṃ karontipi
kārāpentipi, mañjarikaṃ karontipi kārāpentipi, vidhūtikaṃ karontipi kārāpentipi, vaṭaṃsakaṃ
karontipi kārāpentipi, āveḷakaṃ karontipi kārāpentipi, uracchadaṃ karontipi kārāpentipi.

Te kulatthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato
vaṇṭikamālaṃ harantipi harāpentipi, ubhato vaṇṭikamālaṃ harantipi hārāpentipi,
mañjarikaṃ harantipi, hārāpentipi, vidhūtikaṃ harantipi hārāpentipi, vaṭaṃsakaṃ harantipi
hārāpentipi, āveḷakaṃ harantipi hārāpentipi, uracchadaṃ harantipi hārāpentipi.

Te kulatthihi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi
bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi
tuvaṭṭenti, ekapāpuraṇāpi tuvaṭṭenati, ekattharaṇapāpuraṇāpi tuvaṭṭenti, vikālepi
bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi gāyantipi
vādentipi lāsentipi, naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti,
naccantiyāpi lāsenti, gāyantiyāpi naccanti. . . Gāyanti. . . Lāsenti vādentiyāpi naccanti. . .
Gāyanti. . . . Vādenti. . . . Lāsenti, lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi
vādenti, lāsentiyāpi lāsenti. Aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti,
parihārapathepi kīḷanti,

[BJT Page 114] [\x 114/]
Sattikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti,
akkhenapi kīḷanti, paṅgavīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti,
vīṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakena pi kīḷanti, dhanukenapi kīḷanti,
akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti, hatthismimpi sikkhanti,
assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi
sikkhanti, hatthissapi pūrato dhāvanti, assassapi purato dhāvanti, rathassapi purato
dhāvanti. Dhāvantipi ādhāvantipi, ussoḷhentipi1, appoṭhentipi, nibbujjhantipi muṭṭhihipi
yujjhantī, raṅgamajjhepi saṃghāṭiṃ pattharitvā naccantiṃ2 evaṃ vadenti 'idha bhagini
naccassu'ti nalāṭikampi denti, vividhampi anācāraṃ ācaranti. Bhagavato etamatthaṃ ārocesuṃ
-pe-

"Na bhikkhave vividhaṃ anācāraṃ ācaritabbaṃ. Yo ācareyya yathādhammo kāretabbo"ti.

148. Tena kho pana samayena āyasmante uruvelakassape pabbajite saṅghassa bahuṃ
lohabhaṇḍaṃ dārubhaṇḍaṃ mattikābhaṇḍaṃ uppannaṃ hoti. Atha kho bhikkhūnaṃ
etadahosi "kinnu kho bhagavatā lohabhaṇḍaṃ anuññātaṃ kiṃ ananuññātaṃ, kiṃ
dārubhaṇḍaṃ anuññātaṃ, kiṃ ananuññātaṃ, kiṃ mattikābhaṇḍaṃ anuññātaṃ, kiṃ
ananuññātanti".

Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ kathaṃ katvā bhikkhū āmantesi.

"Anujānāmi bhikkhave ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ [PTS
Page 143] [\q 143/] pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ, ṭhapetvā
katakaṃ ca kumbhakārikañca sabbaṃ mattikābhaṇḍanti. "

Khuddaka vatthukkhandhakaṃ pañcamaṃ3.

1. Usseḷentipi-machasaṃ 2. Naccakiṃ-machasaṃ 3. Khuddakavatthukkhandhako
pañcamo-machasaṃ.

[BJT Page 116] [\x 116/]
Tassuddānaṃ:

1. Rukkhe thambhe ca kuḍḍhe ca aṭṭhāne gandhasuttiyā
Viggayha mallako kacchu jarā ca puthupāṇikā.

2. Vallikāpi ca pāmaṅgaṃ kaṇṭhasuttaṃ na dhāraye
Kaṭi ovaṭṭi keyūraṃ hatthābharaṇa muddikā.

3. Dighe kocche phaṇe hatthe sitthā udakatelake
Ādāsuda pattavaṇā ālepa madda cuṇṇanā

4. Lañchenti aṅgarāgañca mukharāgaṃ tadubhayaṃ
Cakkhurogaṃ giraggañca āyataṃ sarabāhiraṃ

5. Ambapesi sakalehi ahi chindi ca candanaṃ
Uccāvacā pattamūlaṃ suvaṇṇo bahalā valī

6. Citrā dussati duggandho uṇhe bhijjiṃsu miḍḍhiyā
Parihaṇḍaṃ tiṇaṃ coḷaṃ mālaṃ kaṇḍolikāya ca
Thavikañca aṃsabandhakaṃ tathā bandhanasuttakā

7. Khīle mañce ca pīṭhe ca aṃke chatte paṇāmanā
Tumbaghaṭī chavasīsaṃ calakāni paṭiggaho.

8. Vipphāli daṇḍa sovaṇṇaṃ patte pesi ca nāḷikā
Kiṇṇaṃ sattu saritañca madhusitthaṃ sipāṭikaṃ.

[BJT Page 118] [\x 118/]

9. Vikiṇṇaṃ bandhi visamaṃ chamā jīra pahoti ca
Kalimbaṃ moghasuttañca adhotallaṃ upāhanā

10. Aṅgulī paṭiggāhañca vitthakaṃ aṃsabandhakā
Ajjhokāse nīcavatthu vayo cāpī vihaññare.

11. Paripatati tiṇacuṇṇaṃ ullittāvalittakaṃ
Setaṃ kāḷakavaṇṇañca parikammañca gerukaṃ

12. Mālākammaṃ latākammaṃ makaradantaka paṭṭikā
Cīvaravaṃsaṃ rajjuñca anuññāsi vināyako

13. Ujjhitvā pakkamanti khajjati paribhijjati.
Viniveṭhiyati kuḍḍepi pattenādāya gacchare

14. Thavikā bandhanasuttañca bandhitvā ca upāhanā
Upāhanatthavikañca aṃsabandhana suttakaṃ

15. Udakākappiyaṃ magge parissāvanacoḷakaṃ
Dhammakarakaṃ dve bhikkhū vesāliṃ agamā muni.

16. Daṇḍaṃ ottharakaṃ tattha anuññāsi parissāvanaṃ
Makasehi paṇītena bavhābādhā ca jīvako

17. [PTS Page 144] [\q 144/] caṅkamanaṃ jantāgharaṃ visame nīcavatthukā
Tayo caye vihaññanti sopāṇālamba vedikaṃ

18. Ajjhokāse tiṇacuṇṇaṃ ullittāvalittakaṃ
Setakaṃ kāḷavaṇṇañca parikammañca gerukaṃ

19. Mālākammaṃ latākammaṃ makaradantakapaṭṭikaṃ
Vaṃsaṃ cīvararajjuñca uccaṃ ca vatthukaṃ kare.

[BJT Page 120] [\x 120/]
20. Tayo sopāṇa bāhañca kavāṭaṃ piṭṭhisaṅghāṭaṃ
Udukkhaluttarapāsakaṃ vaṭṭiñca kapisīsakaṃ

21. Sūci ghaṭi tālacchiddaṃ āviñjanañca rajjukaṃ
Maṇḍalaṃ dhūmanettañca majjhe ca mukhamattikaṃ

22. Mattikādoṇi duggandho ḍahatī udakādhānaṃ
Sarāvakaṃ ca sedeti cikkhallaṃ dhovi niddhamanaṃ
23. Pīṭhañca koṭṭhake kammaṃ marumbasilā niddhamanaṃ
Naggā chamāyaṃ vassante paṭicchādi tayo tahiṃ

24. Udapānaṃ lujjati ca valliyā kāyabandhanaṃ
Tulaṃ karakaṭakaṃ cakkaṃ bahū bhijjanti bhājanā

25. Lohadāru cammakhaṇḍaṃ sālā tiṇaṃ pidhāni ca
Doṇiṃ candani pākāraṃ cikkhallaṃ niddhamena ca

26. Sitigataṃ pokkharaṇiṃ purāṇañca nillekhanaṃ
Cātumāsaṃ sayanti ca namatakañca nadhiṭṭhahe

27. Āsittakaṃ maḷorikaṃ bhuñjantekaṃ tuvaṭṭisuṃ
Vaḍḍo bodhi na akkami ghaṭaṃ katakaṃ sammajjani.

[BJT Page 122] [\x 122/]

28. Sakkharaṃ kaṭhalañceva pheṇakaṃ pādaghaṃsaniṃ
Vidhūpanaṃ tālavaṇṭaṃ makasaṃ cāpi cāmarī

29. Chattaṃ vinā ca ārāme tayo sikkāya sammati
Roma sitthā nakhā dīghā chindantaṅgulikā dukkhā

30. Salohitaṃ pamāṇañca vīsati dīghakesatā
Khuraṃ sīlaṃ sipāṭikaṃ namatakaṃ khurabhaṇḍakaṃ

31. Massuṃ kappenti vaḍḍhenti golomi caturassakaṃ
Parimukhaṃ aḍḍharakañca dāṭhi sambādhasaṃhare.

32. Ābādhā kattari vaṇo dīghaṃ sakkharikāya
Palitaṃ thakitaṃ uccā lohabhaṇḍañjanī cayā.

33. Pallatthikaṃ ca āyogo vaṭaṃ salākabandhanaṃ
Kalābukaṃ deḍḍubhakaṃ murajaṃ maddavīṇakaṃ

34. Paṭṭikaṃ sūkarantañca dasā muraja veṇitā
Anto sobhaṃ gaṇañceva pavanantopi jīrati

35. Vīṭhe gaṇṭhi ca pāsakaṃ1 phalakante ca ogahe
Gihīnivatthaṃ hatthisoṇḍaṃ macchakaṃ catukaṇṇakaṃ

1. Gaṇḍikaṃ uccāvacaṃ ca-sīmu.

[BJT Page 124] [\x 124/]

36. Tālavaṇaṭaṃ satavalliṃ sāvelliṃ gihipārutaṃ
Ubhatokājaṃ1 na hareyya dantakaṭṭhaṃ ākoṭanaṃ

37. Kaṇaṭhe vilaggaṃ dāyañca paṭaggirukkha hatthinā
Yameḷu lokāyatakaṃ pariyāpuṇiṃsu vācayuṃ

38. [PTS Page 145] [\q 145/] tiracchavijjā vācanā2 khipi maṅgala lasuṇaṃ ca3 vātābādho
dussati ca duggandho dukkhapādukā
39. Hirīyanti apāru4 duggandhotahaṃ tahaṃ karonti ca
Duggandho kūpaṃ lujjati uccavatthu cayepi5 ca

40. Sopāṇālambaṇa bāhā ante dukkhañca pādukā
Bahiddhā doṇi kaṭṭhañca piṭharo ca apāruto

41. Vaccakuṭī kavāṭañca piṭṭhisaṅghāṭameva ca
Udukkhaluttarapāso vaṭṭiṃ ca kapisīsakaṃ

42. Sūci ghaṭī tālacchiddaṃ āviñjanacchiddameva ca rajjuṃ ullittāvalittaṃ setavaṇṇañca
kāḷakaṃ

43. Mālākammaṃ latākammaṃ makaraṃ pañcapaṭṭikaṃ
Cīvaravaṃsaṃ rajjuṃ ca jarā dubbala pākāraṃ

44. Pariveṇe cāpi6 tattheva marumbaṃ padarasilā
Santiṭṭhati nīddhamanaṃ kumhiñcāpi sarāvakaṃ

45. Dukkhaṃ hiri apidhānaṃ anācārañca ācaruṃ
Lohabhaṇḍaṃ anuññāsi ṭhapayitvā paharaṇiṃ

1. Saṃvelli ubhato kājaṃ-sīmu. 2. Tiracchāna kathā vijjā-sīmu, 3. Khādi ca. Sīmu. 4. Pāru -
sīmu, 5. Cayo ca-sīmu 6. Koṭṭhake cāpi-sīmu.

[BJT Page 126] [\x 126/]

46. hapetvā'sandipallaṅkaṃ dārupattañca pādukaṃ
Sabbaṃ dārumayaṃ bhaṇḍaṃ anuññāsi mahāmuni

47. Katakaṃ kumbhakārañca ṭhapayitvā tathāgato
Sabbampi mattikābhaṇḍaṃ anuññāsi anukampako

48. Yassa vatthussa niddeso purimena samampi va
Taṃpi saṃkhittamuddāne nayato taṃ vijāniyā

49. Evaṃ dasasatā vatthu vinaye khuddakavatthuke
Saddhammaṭṭhitiyā ceva pesalānaṃ canuggaho

50. Susikkhito vinayadharo hitacitto supesalo
Padīpakaraṇo1 dhīro pūjāraho bahussutoti.

Uddānaṃ niṭṭhitaṃ.

1. Padīpakārako-sīmu.



[BJT Page 128] [\x 128/]

6. Senāsanakkhandhakaṃ

1. [PTS Page 146] [\q 146/] tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe. Tena kho pana samayena bhagavatā bhikkhūnaṃ senāsanaṃ apaññattaṃ
hoti. Te ca1 bhikkhū tahaṃ tahaṃ2 viharanti araññe rukkhamūle pabbate kandarāyaṃ
giriguhāyaṃ3 susāne vanapatthe ajjhokāse palālapuñje. Te kālasseva tato tato
upanikkhamanti araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā
palālapuñjā, pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena
pasāritena okkhittacakkhūiriyāpathasampannā.

2. Tena kho pana samayena rājagahako seṭṭi kālasseva uyyānaṃ agamāsi. Addasā kho
rājagahako seṭṭhi te bhikkhū kālasseva tato tato upanikkhamante araññā rukkhamūlā
pabbatā kandarā giriguhā susānā vanapatthā ajjhākāsā palālapuñjā, pāsādikena abhikkantena
paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū
iriyāpathasampanne. Disvānassa cittaṃ pasīdi. Atha kho rājagahako seṭṭhi yena te bhikkhū
tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: " sacāhaṃ bhante vihāre kārāpeyyaṃ
vaseyyātha me vihāresūti".

3. ' Na kho gahapati bhagavatā vihārā anuññātā'ti. 'Tena hi bhante bhagavantaṃ
paṭipucchitvā mama āroceyyāthā'ti.

'Evaṃ gahapatī'ti kho tena bhikkhū rājagahakassa seṭṭhissa paṭissutvā yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: 'rājagahako bhante seṭṭhi
vihāre kāretukāmo4 kathannu kho bhante paṭipajjitabbanti'. Atha kho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave
pañca lenāni vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhāti. "

Atha kho [PTS Page 147] [\q 147/] te bhikkhū yena rājagahako seṭṭhi
tenupasaṅkamiṃsu. Upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavocuṃ: " anuññātā kho
gahapati bhagavatā vihārā yassa'dāni kālaṃ maññasī"ti. Atha kho rājagahako seṭṭhi
ekāheneva saṭṭhi vihāre patiṭṭhāpesi.

1. Te dha-machasaṃ 2. Tahiṃ tahiṃ -syā 3. Kandarāya giriguhāya-sī 4.
Kārāpetukāmo-machasaṃ.

[BJT Page 130] [\x 130/]
4. Atha kho rājagahako seṭṭhi te saṭṭhi vihāre pariyosāpetvā yena bhagavā tenupasaṅkami.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho
rājagahako seṭṭhi bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya
bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho
rājagahako seṭṭhi bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhīṇaṃ katvā pakkāmi.

Atha kho rājagahako seṭṭhi tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ
paṭiyādāpetvā bhagavato kālaṃ ārocāpesi 'kālo bhante niṭṭhitaṃ bhattanti'. Atha kho
bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa
nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
Atha kho rājagahako seṭṭhi buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena
bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājagahako seṭṭhi bhagavantaṃ etadavoca: " ete
me bhante saṭṭhivihārā puññatthikena saggatthikena kārāpitā, kathāhaṃ bhante tesu
vihāresu paṭipajjāmi"ti.

"Tena hi tvaṃ gahapati te saṭṭhi vihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī"
ti.

"Evaṃ bhante"ti kho rājagahako seṭṭhi bhagavato paṭissutvā te saṭṭhi vihāre āgatānāgatassa
cātuddissa saṅghassa patiṭṭhāpesi.

5. Atha kho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi:
Sītaṃ uṇhaṃ paṭihanti tato vālamigāni ca
Siriṃsape1 ca makase sisire cāpi vuṭṭhiyo.

Tato vātātapo ghoro sañjāto paṭihaññati
Lenatthañca sukatthañca jhāyituṃ ca vipassituṃ

1. Sarisape-machasaṃ.

[BJT Page 132] [\x 132/]

Vihāradānaṃ saṅghassa aggaṃ buddhena vaṇṇitaṃ
Tasmā hi paṇḍito poso sampassaṃ atthamattano

Vihāre kāraye ramme vāsayettha bahussute
[PTS Page 148] [\q 148/] tesaṃ annañca pānañca vatthasenāsanāni ca

Dadeyya ujubhutesu vippasannena cetasā
Te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ
Yaṃ so dhammaṃ idhaññāya parinibbāti anāsavo ti.

Atha kho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

6. Assosuṃ kho manussā "bhagavatā kira vihārā anuññātā"ti. Sakkaccaṃ vihāre kārāpenti. Te
vihārā akavāṭakā honti. Ahīpi vicchikāpi satapadiyopi pavisanti. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave kavāṭanti".

Bhitticchiddaṃ karitvā valliyā pi rajjuyā pi kavāṭaṃ bandhanti. Undurehipi upacīkāhipi
khajjanti. Khāyitabandhanānī kavāṭāni patanti1. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave piṭṭhisaṅghāṭaṃ udukkhalikaṃ uttarapāsakanti. "

Kavāṭā na phassīyanti2 bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave āviñjanarajjunti. "

Kavāṭā na thakīyanti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave aggalavaṭṭikaṃ kapisīsakaṃ sucikaṃ ghaṭikanti. "

Tena kho pana samayena bhikkhu na sakkonti kavāṭaṃ avāpurituṃ?3 Bhagavato etamatthaṃ
ārocesuṃ

"Anujānāmi bhikkhave tālacchiddaṃ tīṇi tālāni lohatālaṃ kaṭṭhatālaṃ visāṇatālanti. "
Ye pi te ugghāṭetvā pavisanti vihārā aguttā honti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave yantakaṃ sūcikanti. "

1. Paṭanti-sīmu 2. Phusīyanti-machasaṃ 3. Apāpurituṃ-machasaṃ.

[BJT Page 134] [\x 134/]

Tena kho pana samayena vihārā tiṇacchadanā honti. Sītakāle sītā uṇhakāle uṇhā.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātunti. "

8. Tena kho pana samayena vihārā avātapānakā1 honti acakkhussā duggandhā. Bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave tīṇi vātapānāni: vedikāvātapānaṃ jālavātapānaṃ salākavātapānanti.

Vātapānantarikāya kālakāpi vagguliyopi pavisanti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave vātapānacakkalikaṃti. "

Cakkalikantarikāyapi kālakāpi vagguliyopi pavisanti bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave vātapānakavāṭakaṃ vātapānabhisikaṃti".

9. Tena kho pana samayena bhikkhū chamāya sayanti. Gattānipi cīvarānipi paṃsukitāni
honti bhagavato etamatthaṃ ārocesuṃ.

'Anujānāmi bhikkhave tiṇasanthārakanti".

Tiṇasanthārako [PTS Page 149] [\q 149/] undurehipi upacikāhipi khajjati bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave mīḍhinti. "

Mīḍhiyā gattāni dukkhā honti bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave bidalamañcakanti"

10. Tena kho pana samayena saṅghassa sosāniko masārako mañco uppanno hoti. Bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave masārakaṃ mañcanti. "

Masārakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave masārakaṃ pīṭhanti"

1. Avātapānikā -sīmu.

[BJT Page 136] [\x 136/]

Tena kho pana samayena saṅghassa sosāniko bundikābaddho mañco uppanno hoti.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave bundikābaddhaṃ mañcanti".

Bundikābaddhaṃ pīṭhaṃ uppannaṃ hoti bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave bundikābaddhaṃ pīṭhanti. "

Tena kho pana samayena saṅghassa sosāniko kuḷīrapādako mañco uppanno hoti. Bhagavato
etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave kuḷīrapādakaṃ mañcanti. "
Kuḷīrapādakaṃ pīṭhaṃ uppannaṃ hoti bhagavato etamatthaṃ ārocesuṃ "anujānāmi
bhikkhave kuḷīrapādakaṃ pīṭhanti"


Tena kho pana samayena saṅghassa sosāniko āhaccapādako mañco uppanno hoti. Bhagavato
etamatthaṃ ārocesuṃ.

" Anujānāmi bhikkhave āhaccapādakaṃ mañcanti. "

Āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave āhaccapādakaṃ pīṭhanti. "

11. Tena kho pana samayena saṅghassa āsandiko uppanno hoti. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave āsandikanti"

Uccako āsandiko uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave uccakampi āsandikanti. "

Sattaṅgo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.

" Anujānāmi bhikkhave sattaṅganti".

Uccako sattaṅgo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave uccakampi sattaṅganti. "

Bhaddapīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave bhaddapīṭhanti"

[BJT Page 138] [\x 138/]

Pīṭhikā1 uppannā hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave pīṭhikanti. "

Elakapādakaṃ pīṭhaṃ uppannaṃ hoti, bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave phalakapādakaṃ pīṭhanti. "

Āmalakavaṭṭikapīṭhaṃ2 uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave āmalakavaṭṭikaṃ pīṭhanti. "

Phalakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave phalakanti"

Kocchaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave kocchanti. "
Palālapīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave palālapīṭhanti".

12. Tena kho pana samayena chabbaggiyā bhikkhū ucce mañce sayanti. Manussā
vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti "seyyathāpi
gihīkāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave ucce mañce sayitabbaṃ yo sayeyya [PTS Page 150] [\q 150/] āpatti
dukkaṭassā"ti.

Tena kho pana samayena aññataro bhikkhū nīce mañce sayanto ahinā daṭṭho hoti.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave mañcapaṭipādakanti"

Tena kho pana samayena chabbaggiyā bhikkhū ucce mañcapaṭipādake dhārenti. Saha
mañcapaṭipādakehi paloṭhenti3 bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave uccā paṭipādakā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi
bhikkhave aṭṭhaṅgulaparamaṃ mañcapaṭipādakanti.

1. Piṭṭhikā-sīmu 2. Āmaṇḍakavaṇṭika pīṭhaṃ-machasaṃ, sīmu 3. Pavedhenti-machasaṃ,
syā
[BJT Page 140] [\x 140/]
13. Tena kho pana samayena saṅghassa suttaṃ uppannaṃ hoti. Bhagavato etamatthaṃ
ārocesuṃ.
"Anujānāmi bhikkhave mañcaṃ vetunti "

Aṅgāni bahuṃ suttaṃ pariyādiyanti bhagavato etamatthaṃ ārocesuṃ "

" Anujānāmi bhikkhave aṅge vijjhitvā aṭṭhapādakaṃ vetunti"

Coḷakaṃ uppannaṃ hoti bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave cilimikā1 kātunti"

Tulikā uppannā hoti bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave vijaṭetvā bimbohanaṃ kātuṃ. Tīṇi tulāni rukkhatūlaṃ latātūlaṃ
poṭakītūlanti. "

Tena kho pana samayena chabbaggiyā bhikkhū aḍḍhakāyikāni bimbohanāni dhārenti.
Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī
kāmabhogino'ti. Bhagavato etamatthaṃ ārocesuṃ.

" Na bhikkhave aḍḍhakāyikāni bimbohanāni dhāretabbāni. Yo dhāreyya āpatti dukkaṭassa.
Anujānāmi bhikkhave sīsappamāṇaṃ bimbohananti.

14. Tena kho pana samayena rājagahe giraggasamajjo hoti. Manussā mahāmattānaṃ atthāya
bhisiyo paṭiyādenti uṇṇābhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisinti. Te
vītivanne samajje chaviṃ uppāṭetvā haranti. Addasāsuṃ kho bhikkhū samajjaṭṭhāne bahuṃ
uṇṇampi colampi vākampi tiṇampi paṇṇampi chaḍḍhitaṃ. Disvāna bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave pañcabhisiyo uṇṇābhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ
paṇṇabhisinti. "
Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ dussaṃ uppannaṃ hoti.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave bhisiṃ onandhitunti. "

Tena kho pana samayena bhikkhū mañcabhisiṃ pīṭhe santharanti, pīṭhabhisiṃ mañce
santharanti bhisiyo paribhijjanti. Bhagavato etamatthaṃ ārocesuṃ.

1. Cimilikaṃ-machasaṃ.

[BJT Page 142] [\x 142/]

"Anujānāmi bhikkhave onaddhamañcaṃ onaddhapīṭhanti. "

Ullokaṃ [PTS Page 151] [\q 151/] akaritvā santharanti. Heṭṭhato nipphaṭanti bhagavato
etamatthaṃ ārocesuṃ
"Anujānāmi bhikkhave ullokaṃ katvā santharitvā bhisiṃ onandhitunti. "

Chaviṃ uppāṭetvā haranti bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave phosetunti"
Haranti yeva bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave bhattikammanti. "

Haranti yeva bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave hatthabhattinti. "

15. Tena kho pana samayena titthiyānaṃ seyyā setavaṇṇā honti kāḷavaṇṇakatā bhumi
gerukaparikammakatā bhitti, bahū manussā seyyāpekkhakā gacchanti. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave vihāre setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammanti. "

Tena kho pana samayena pharusāya bhittiyā setavaṇṇo na nipatati. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā setavaṇṇaṃ nipātetunti.
"
Setavaṇṇo anibandhaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave saṇhamattikaṃ datvā pāṇikāya paṭibāhetvā setavaṇṇaṃ nipātetunti.
"

Setavaṇṇo anibandhaniyo hoti bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave ikkāsaṃ piṭṭhamaddanti. "

Tena kho pana samayena pharusāya bhittiyā gerukaṃ na nipatati. Bhagavato etamatthaṃ
ārocesuṃ.

[BJT Page 144] [\x 144/]
"Anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetunti. "
Gerukaṃ anibandhaniyaṃ hoti bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave kuṇḍakamattikaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetunti.
"

Gerukaṃ anibandhaniyaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave sāsapakuṇḍaṃ sitthatelakanti.

Accussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave coḷakena paccuddharītunti. "

16. Tena kho pana samayena pharusāya bhumiyā kāḷavaṇṇo na nipatati bhagavato
etamatthaṃ ārocesuṃ anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā
kāḷavaṇṇaṃ nipātetunti.

Kāḷavaṇṇo anibandhaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave
gaṇḍamattikaṃ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṃ nipātetunti. "
Kāḷavaṇṇo anibandhaniyo hoti, bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ikkāsaṃ kasāvanti. "

17. Tena kho pana samayena chabbaggiyā bhikkhū vihāre paṭibhānacittaṃ kārāpenti
itthirūpakaṃ purisarūpakaṃ. Manussā vihāracārikaṃ ābhiṇḍantā passitvā ujjhāyanti khīyanti
vipācenti 'seyyathāpi [PTS Page 152] [\q 152/] gihi kāmabhogino'ti. Bhagavato
etamatthaṃ ārocesuṃ.

"Na bhikkhave paṭibhānacittaṃ kārāpetabbaṃ itthirūpakaṃ purisarūpakaṃ. Yo kārāpeyya
āpatti dukkaṭassa.

"Anujānāmi bhikkhave mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti. "

[BJT Page 146] [\x 146/]
18. Tena kho pana samayena vihārā nīcavatthukā honti, udakena ottharīyanti. Bhagavato
etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave uccavatthukaṃ kātunti. "
Cayo paripatati bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave cinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti. "

Ārohantā vihaññanti. Bhagavato etamatthaṃ ārocesuṃ anujānāmi bhikkhave tayo sopāṇe:
iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "

Ārohantā paripatanti bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ālambanabāhantī. "

19. Tena kho pana samayena vihārā ālakamandā honti. Bhikkhū hirīyanti nipajjituṃ.
Bhagavato etamatthaṃ ārocesuṃ:

"Anujānāmi bhikkhave tirokaraṇinti. "

Tirokaraṇiṃ ukkhipitvā olokenti bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave aḍḍhakuḍḍakantī"

Aḍḍhakuḍḍakā uparito olokentī bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave tayo gabbhe: sivikāgabbhaṃ nāḷikā gabbhaṃ hammiyagabbhantī. "

Tena kho pana samayena bhikkhū khuddake vihāre majjhegabbhaṃ karonti. Upacāro na hoti.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave khuddake vihāre ekamantaṃ gabbhaṃ kātuṃ mahallake majjhe"ti.

20. Tena kho pana samayena vihārassa kuḍḍapādo jīrati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave kuluṅkapādakantī".

Vihārassa kuḍḍo ovassati. Bhagavato etamatthaṃ ārocesuṃ.

[BJT Page 148] [\x 148/]

"Anujānāmi bhikkhave parittānakiṭikaṃ uddasudhanti. "

Tena kho pana samayena aññatarassa bhikkhuno tiṇacchadanā ahi khandhe papati, so bhīto
vissaramakāsi. Bhikkhu upadhāvitvā taṃ bhikkhuṃ etadavocuṃ. " Kissa tvaṃ āvuso
vissaramakāsī"ti. Atha kho so bhikkhu bhikkhūnaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave vitānanti"

21. Tena kho pana samayena bhikkhū mañcapādepi pīṭhapādepi thavikāyo laggenti.
Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave bhittikhīlaṃ nāgadantakanti. "

Tena kho pana samayena bhikkhu mañce'pi pīṭhe'pi cīvaraṃ nikkhipanti. Cīvaraṃ
paribhijjiti. Cīvaraṃ paribhijjati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave cīvaravaṃsaṃ cīvararajjunti. "

[PTS Page 153] [\q 153/] tena kho pana samayena vihārā anālindakā honti
appaṭissāraṇā. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ālindaṃ paghanaṃ pakuḍḍaṃ osarakanti. "

Ālindā pākaṭā honti. Bhikkhu hirīyanti nipajjituṃ bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave saṃsaraṇakiṭikaṃ ugghāṭanakiṭikanti. "

22. Tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaṃ karontā sītena'pi uṇhena'pi
kilamanti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave upaṭṭhānasālanti. "

Upaṭṭhānasālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaṃ ārocesuṃ.

1. Uddesudhanti- aṭṭhakathā.

[BJT Page 150] [\x 150/]

"Anujānāmi bhikkhave uccavatthukaṃ kātunti. "
Cayo paripatati.

" Anujānāmi bhikkhave cinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti. "

Ārohantā vihaññanti bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "

Ārohantā paripatanti bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ālambanabāhanti. "

Upaṭṭhānasālāya tiṇacuṇṇaṃ paripatati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ. Setavaṇṇaṃ kāḷavaṇṇaṃ
gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ
cīvararajjunti. "

Tena kho pana samayena bhikkhū ajjhokāse chamāyaṃ cīvaraṃ pattharanti. Cīvaraṃ
paṃsukitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ajjhokāse cīvaravaṃsaṃ cīvara rajjunti. "

Pānīyaṃ otappati bhagavatoetamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave pānīyasālaṃ pānīyamaṇḍapanti"

Pānīyasālā nīcavatthukā hoti udakena ottharīyati. Bhagavato etamatthaṃ ārocesuṃ
"Anujānāmi bhikkhave uccavatthukaṃ kātunti. "

Cayo paripatati bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave cinituṃ tayo caye: iṭṭhakācayaṃ silācayaṃ dārucayanti. "

Ārohantā vihaññanti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "

Ārohantā paripatanti bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave ālambanabāhanti. "

Pānīyasālāya tiṇacuṇṇaṃ paripatati. Bhagavato etamatthaṃ ārocesuṃ

[BJT Page 152. [\x 152/] ]

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ
gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ
cīvararajjunti. "

Pānīyabhājanaṃ na saṃvijjati bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave pānīyasaṅkhaṃ pānīyasarāvakanti"

23. Tena kho pana samayena vihārā aparikkhittā honti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti.
"

Koṭṭhako na hoti.

"Anujānāmi bhikkhave koṭṭhakanti, "

Koṭṭhako nīcavatthuko hoti. Udakena ottharīyati bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave uccavatthukaṃ kātunti"

Koṭṭhakassa kavāṭaṃ na hoti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave kavāṭaṃ piṭṭhisaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ
aggaḷavaṭṭikaṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñjanacchiddaṃ
āviñjanarajjunti. "

Koṭṭhake tiṇacuṇṇaṃ paripatati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ
gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti. "

24. Tena kho pana samayena parivenaṃ cikkhallaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave marumbaṃ upakiritunti"

Na pariyāpunanti.

[BJT Page 154] [\x 154/]
"Anujānāmi bhikkhave [PTS Page 154] [\q 154/] padarasilaṃ nikkhipitunti"

Udakaṃ santiṭṭhati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave udakaniddhamananti"

Tena kho pana samayena bhikkhū parivene tahaṃ tahaṃ aggiṭṭhānaṃ karonti. Parivenaṃ
uklāpaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ekamantaṃ aggisālaṃ kātunti"

Aggisālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave uccavatthukaṃ kātunti. "

Cayo paripatati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave cīnituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti. "
Ārohantā vihaññanti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti. "

Ārohantā paripatanti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave ālambanabāhanti"

Aggisālāya kavāṭaṃ na hoti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave kavāṭaṃ piṭṭhisaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ
aggaḷavaṭṭikaṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñjanacchiddaṃ
āviñjanarajjunti. "

Aggisālāya tiṇacuṇṇaṃ paripatati, bhagavato ekamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ
gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ
cīvararajjunti. "

25. Tena kho pana samayena ārāmo aparikkhitto hoti. Ajakā'pi pasukā'pi uparope
viheṭhenti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave parikkhipituṃ tayo vaṭe1 veḷuvaṭaṃ kaṇṭakīvaṭaṃ2 parikhanti. "

Koṭṭhako na hoti. Tatheva ajakā'pi pasukā'pi uparope viheṭhenti bhagavato etamatthaṃ
ārocesuṃ.

1. Vāṭe-sīmu 2. Veḷuvāṭaṃ kaṇṭakīvāṭaṃ-simu kuṇṭakavaṭa -syā, machasaṃ.

[BJT Page 156] [\x 156/]

"Anujānāmi bhikkhave koṭṭhakaṃ āpesiṃ yamakakavāṭaṃ toraṇaṃ palighanti".

Koṭṭhake tiṇacuṇṇaṃ paripatati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ
gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti. "

Ārāmo cikkhallo hoti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave marumbaṃ upakiritunti"

Na pariyāpuṇanti. Bhagavato etamatthaṃ ārocesuṃ

"Anujānāmi bhikkhave padarasilaṃ nikkhipitunti. "

Udakaṃ santiṭṭhati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave udakaniddhamananti".

26. Tena kho pana samayena rājā māgadho seniyo bimbisāro saṅghassa atthāya
sudhāmattikālepanaṃ pāsādaṃ kārāpetukāmo hoti. Atha kho bhikkhūnaṃ etadahosi: " kinnu
kho bhagavatā chadanaṃ anuññātaṃ kiṃ ananuññātanti". Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi bhikkhave pañca chadanānī iṭṭhakāchadanaṃ silāchadanaṃ sudhāchadanaṃ
tiṇacchadanaṃ paṇṇacchadananti. "

Paṭhamabhāṇavāraṃ.

[BJT Page 158] [\x 158/]

27. Tena kho pana samayena anāthapiṇḍiko gahapati rājagahakassa seṭṭhissa bhaginipatiko
hoti. Atha kho anāthapiṇḍiko gahapati rājagahaṃ agamāsi kenacideva karaṇīyena. Tena
kho pana samayena rājagahakena seṭṭhinā svātanāya buddhapamukho saṅgho nimantito
hoti. Atha kho rājagahako seṭṭhi dāse ca kammakare ca āṇāpesi " tena hi bhaṇe kālasseva
uṭṭhāya yāguyo pacatha, bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā"ti

Atha kho anāthapiṇḍikassa gahapatissa etadahosi: "pubbe khvāyaṃ gahapati mayi āgate
sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodati. So'dānāyaṃ vikkhittarūpo
dāse ca kammakare ca āṇāpesi tena hi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni
pacatha, sūpāni sampādetha, [PTS Page 155] [\q 155/] uttaribhaṅgāni sampādethā'ti.
Kinnu kho imassa gahapatissa āvāho vā bhavissati vivāho vā bhavissati, mahāyañño vā
paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ
balakāyenā"ti.

Atha kho rājagahako seṭṭhi dāse ca kammakare ca āṇāpetvā yena anāthapiṇḍiko gahapati
tenupasaṅkami. Upasaṅkamitvā anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājagahakaṃ seṭṭhiṃ anāthapiṇḍiko gahapati
etadavoca: "pubbe kho tvaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva
saddhiṃ paṭisammodasi. So'dāni tvaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi tena hi
bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha, sūpāni sampādetha,
uttaribhaṅgāni sampādethā'ti. Kinnu kho te gahapati āvāho vā bhavissati vivāho vā
bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito
svātanāya saddhiṃ balakāyenā"ti.

" Na me gahapati āvāho vā bhavissati vivāho vā. Na pi rājā vā māgadho seniyo bimbisāro
nimantito svātanāya saddhiṃ balakāyena. Api ca me mahāyañño paccupaṭṭito. Svātanāya
buddhapamukho saṅgho nimantito"ti.

[BJT Page 160] [\x 160/]

28. "Buddho'ti tvaṃ gahapati vadesī"ti.
Buddho' tyāhaṃ gahapati vadāmī"ti.

"Buddho'ti tvaṃ gahapati vadesī"ti.
Buddho' tyāhaṃ gahapati vadāmī"ti.

"Buddho'ti tvaṃ gahapati vadesī"ti.
Buddho' tyāhaṃ gahapati vadāmī"ti.

"Ghoso pi kho eso gahapati dullabho lokasmiṃ yadidaṃ 'buddho'ti. Sakkā nu kho gahapati
imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhanti"

"Akālo kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ
sammāsambuddhaṃ. Sve'dāni tvaṃ kālena taṃ bhagavantaṃ dassanāya upasaṅkamissasi
arahantaṃ sammāsambuddhanti. "
Atha kho anāthapiṇḍiko gahapati sve'dānāhaṃ kālena taṃ bhagavantaṃ dassanāya
upasaṅkamissāmi arahantaṃ sammāsambuddhanti buddhagatāya satiyā nipajjitvā rattiyā
sudaṃ tikkhattuṃ uṭṭhāsi pabhātaṃ maññamāno. Atha kho anāthapiṇḍiko gahapati yena
sītavanadvāraṃ1 tenupasaṅkami. Amanussā dvāraṃ vivariṃsu. Atha kho anāthapiṇḍikassa
gahapatissa nagarambhā nikkhannassa āloko antaradhāyī. Andhakāro pāturahosi. Bhayaṃ
chamhitattaṃ lomahaṃso [PTS Page 156] [\q 156/] udapādi. Tato ca puna nivattitukāmo
ahosi.
Atha kho sīvako yakkho antarahito saddamanussāvesi:

"Sataṃ hatthi sataṃ assā sataṃ assatarī rathā
Sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā
Ekassa padavītihārassa kalaṃ nāgghanti soḷasi"nti.

Abhikkama gahapati, abhikkama gahapati, abhikkantaṃ te seyyo no paṭikkantanti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyī, āloko pāturahosi, yaṃ
ahosi bhayaṃ chamhitattaṃ lomahaṃso so paṭippassamhi.

Dutiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyī, andhakāro pāturahosi.
Bhayaṃ chamhitattaṃ lomahaṃso udapādi. Tato'ca puna nivattitukāmo ahosi. Dutiyampi kho
sīvako yakkho antarahito saddamanussāvesi: tatiyampi kho anāthapiṇḍikassa gahapatissa
āloko antaradhāyi, andhakāro pāturahosi. Bhayaṃ chamhitattaṃ lomahaṃso udapādi. Tato'ca
puna nivattitukāmo ahosi. Tatiyampi kho sīvako yakkho antarahito saddamanussāvesi:
"Sataṃ hatthi sataṃ assā sataṃ assatarī rathā
Sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā
Ekassa padavītihārassa kalaṃ nāgghanti soḷasi"nti.

Abhikkama gahapati, abhikkama gahapati, abhikkantaṃ te seyyo no paṭikkantanti.

1. Sīvakadvāraṃ-sīmu.

[BJT Page 162] [\x 162/]

Tatiyampi kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi. Yaṃ
hosi bhayaṃ chamhitattaṃ lomahaṃso so paṭippassamhi. Atha kho anāthapiṇḍiko gahapati
yena sītavanaṃ tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ
paccuṭṭhāya ajjhokāse caṅkamati. Addasā kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dūratova
āgacchantaṃ. Disvāna caṅkamā orohitvā paññatte āsane nisīdi.

29. Nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ etadavoca 'ehi sudattā'ti. Atha kho
anāthapiṇḍiko gahapati 'nāmena maṃ bhagavā ālapatī'ti haṭṭho udaggo yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca
'kacci bhante bhagavā sukhamasayitthā'ti.

"Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto
Yo na lippati kāmesu sītibhūto nirūpadhi.

Sabbā āsattiyo chetvā vineyya hadaye daraṃ upasanto sukhaṃ seti santiṃ pappuyya cetaso"ti.

Atha kho bhagavā anāthapiṇḍikassa gahapatissa ānupubbīkathaṃ1 kathesi. Seyyathīdaṃ:
dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhammeca
ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ
vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammaṃ
desanā taṃ pakāsesi 'dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. ' Seyyathāpi nāma suddhaṃ
[PTS Page 157] [\q 157/] vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya
evameva anāthapiṇḍikassa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi 'yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. '.

1. Anupubbikathaṃ-machasaṃ.

[BJT Page 164] [\x 164/]
30. Athakho anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo viditadhammo
pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃ katho vesārajjappatto aparappaccayo
satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi
bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ
ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva
bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ
gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho anāthapiṇḍiko gahapati
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
pakkāmi.
Assosi kho rājagahako seṭṭhi anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho
saṅgho nimantitoti atha kho rājagahako seṭṭhi anāthapiṇḍikaṃ gahapatiṃ etadavoca: "tayā
kira gahapati svātanāya buddhapamukho1 saṅgho nimantito. Tvañcāsi āganatuko. Demi te
gahapati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṅghassa bhattaṃ kareyyāsī"ti. "Alaṃ
gahapati. Atthi me veyyāyikaṃ yenāhaṃ buddhapamukhassa saṅghassa bhattaṃ karissāmī"ti.

31. Assosi kho rājagahako negamo "anāthapiṇḍikena kira gahapatinā svātanāya
buddhapamukho saṅgho nimantito"ti. Atha kho rājagahako negamo anāthapiṇḍikaṃ
gahapatiṃ etadavoca " tayā kira gahapati svātanāya buddhapamukho saṅgho nimantito.
Tvañcāsi āgantuko. Demi te gahapati veyyāyikaṃ yena tvaṃ buddhapamukhassa saṅghassa
bhattaṃ kareyyāsī"ti. "Alaṃ ayyo, atthi me veyyāyikaṃ yenāhaṃ buddhapamukhassa
saṅghassa bhattaṃ karissāmī"ti.

Assosi kho rājā māgadho seniyo bimbisāro "anātha piṇḍikena kira gahapatinā svātanāya
buddhapamukho saṅgho nimantito"ti. Atha kho rājā māgadho seniyo bimbisāro
anāthapiṇḍikaṃ gahapatiṃ etadavoca " tayā kira gahapati svātanāya buddhapamukho
saṅgho nimantito. Tvañcāsi āgantuko, demi te gahapati veyyāyikaṃ yena tvaṃ
buddhapamukhassa saṅghassa bhattaṃ karissāmī"ti.

1. Buddhappamukho-machasaṃ.

[BJT Page 166] [\x 166/]
32. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena rājagahakassa seṭṭissa nivesane
paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā [PTS Page 166] [\q 166/] bhagavato
kālaṃ ārocāpesi "kālo bhante, niṭṭitaṃ bhatta"nti. Atha kho bhagavā pubbanhasamayaṃ
nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami.
Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

Atha kho anāthapiṇḍiko gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena
khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati
bhagavantaṃ etadavoca " adhivāsetu me bhante bhagavā sāvatthiyaṃ vassāvāsaṃ saddhiṃ
bhikkhusaṅghenā"ti.

"Suññāgāre kho gahapati tathāgatā abhiramanti"ti.

"Aññāgataṃ bhagavā aññātaṃ sugatā"ti.

Atha kho bhagavā anāthapiṇḍikaṃ gahapati dhammiyā kathāya sandassetvā samādapetvā
samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

33. Tena kho pana samayena anāthapiṇḍiko gahapati bahumitto hoti bahusahāyo
ādeyyavaco. 1 Atha kho anāthapiṇḍiko gahapati rājagahe taṃ karaṇīyaṃ tīretvā yena
sāvatthi tena pakkāmi. Atha kho anāthapiṇḍiko gahapati antarāmagge manusse āṇāpesi
"ārāme ayyā karotha vihāre patiṭṭhāpetha. Dānāni paṭṭhapetha. Buddho loka uppanno. So
ca mayā bhagavā nimantito iminā maggena āgacchissatī"ti. Atha kho te manussā
anāthapiṇḍikena gahapatinā uyyojitā ārāme akaṃsu, vihāre patiṭṭhāpesuṃ, dānāni
paṭṭhapesuṃ.

Atha kho anāthapiṇḍiko gahapati sāvatthiṃ gantvā samantā sāvatthiṃ anuvilokesi. ' Kattha
nu kho bhagavā vihareyya yaṃ assa gāmato nātidūre2 nāccāsanne
gamanāgamanasampannaṃ atthikānaṃ atthikānaṃ manussānaṃ abhikkhamanīyaṃ divā
appākiṇṇaṃ3 rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ
paṭisallānasāruppanti'.

1. Ādeyyavāco-sīmu. 2. Neva avidure-sīmu. 3. Apapakiṇṇaṃ-sīmu.

[BJT Page 168] [\x 168/]
Addasā kho anāthapiṇḍiko gahapati jetassa rājakumārassa1 uyyānaṃ gāmato neva avidure
nāccāsanne gamanāgamana sampannaṃ atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ
divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussa rāhaseyyakaṃ
paṭisallānasāruppaṃ. Disvāna yena jeto rājakumāro2 tenupasaṅkami. Upasaṅkamitvā jetaṃ
rājakumāraṃ3 etadavoca: " dehi me ayyaputta uyyānaṃ ārāmaṃ kātunti. "

"Adeyyo gahapati ārāmo api koṭisantharenā"ti.

"Gahito ayyaputta ārāmo"ti.

"Na gahapati gahito ārāmo"ti

" Gahito na gahito"ti vohārike mahāmatte pucchiṃsu. Mahāmattā evamāhaṃsu "yato [PTS
Page 159] [\q 159/] tayā ayyaputta aggho kato, gahito ārāmo"ti.

34. Atha kho anāthapiṇḍiko gahapati sakaṭehi hiraññaṃ nibbāhāpetvā jetavanaṃ
koṭisantharaṃ santharāpesi. Sakiṃ nīhaṭaṃ hiraññaṃ thokassa okāsassa koṭṭhakasāmantā
nappahoti. Atha kho anāthapiṇḍiko gahapati manusse āṇāpesi " gacchatha bhaṇe, hiraññaṃ
āharatha. Imaṃ okāsaṃ santharissāmī"ti.

Atha kho jetassa kumārassa etadahosi "na kho idaṃ orakaṃ bhavissati, yatāyaṃ gahapati tāva
bahūṃ hīraññaṃ pariccajatī"ti. Anāthapiṇḍikaṃ gahapatiṃ etadavoca "alaṃ gahapati, mā taṃ
okāsaṃ santharāpesi. Dehi me etaṃ okāsaṃ. Mametaṃ dānaṃ bhavissati"ti.

Atha kho anāthapiṇḍiko gahapati "ayaṃ kho jeto rājakumāro abhiññāto ñātamanusso.
Mahatthiko4 kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasāde"ti taṃ
okāsaṃ jetassa rājakumārassa pādāsi. Atha kho jeto rājakumāro tasmiṃ okāse koṭṭhakaṃ
māpesi.

Atha kho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi, parivenāni kārāpesi, koṭṭhake
kārāpesi, upaṭṭhānasālāyo kārāpesi, aggisālāyo kārāpesi, kappiyakuṭiyo kārāpesi,
vaccakuṭiyo kārāpesi, passāvakuṭiyo kārāpesi, caṅkame kārāpesi, caṅkamanasālāyo kārāpesi,
udapāne kārāpesi, udapānasālāyo kārāpesi, jantāghare kārāpesi, jantāgharasālāyo kārāpesi,
pokkharaṇiyo kārāpesi, maṇḍape kārāpesi.

1. Jetassa kumārassa-machasaṃ 2. Jetokumāro-machasaṃ 3. Jetaṃ kumāraṃ -machasaṃ 4.
Mahiddhiko-sīmu
[BJT Page 170] [\x 170/]

35. Atha kho bhagavā rājagahe yathāhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi.
Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ
viharati mahāvane kuṭāgārasālāyaṃ. Tena kho pana samayena manussā sakkaccaṃ
navakammaṃ karonti. Yepi bhikkhū navakammaṃ adhiṭṭhenti tepi sakkaccaṃ upaṭṭhenti.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

Atha kho aññatarassa daḷiddassa tunnavāyassa etadahosi " na kho panedaṃ orakaṃ
bhavissati. Yathā ime manussā sakkaccaṃ navakammaṃ karonti. Yannūnāhampi
navakammaṃ kareyyanti. "

Atha kho so daḷiddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuḍḍaṃ
uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.
Dutiyampi kho so daḷiddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā
kuḍḍaṃ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.
Tatiyampi kho so daḷiddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuḍḍaṃ
uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.

Atha kho so daḷiddo tunnavāyo ujjhāyati khiyati vipāceti " ye imesaṃ samaṇānaṃ [PTS Page
160] [\q 160/] sakyaputtiyānaṃ denti cīvara
piṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ te ime ovadanti anusāsanti tesaṃ ca
navakammaṃ adhiṭṭhenti. Ahaṃ panamhi daḷiddo. Na maṃ koci ovadati vā anusāsati vā
navakammaṃ vā adhiṭṭhetī"ti.

36. Assosuṃ kho bhikkhū tassa daḷiddassa tunnavāyassa ujjhāyantassa khīyannassa
vipācentassa. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā
etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi.

"Anujānāmi bhikkhave navakammaṃ dātuṃ, navakammiko bhikkhave bhikkhu ussukkaṃ
āpajjissati " kinti nu kho vihāro khippaṃ pariyosānaṃ gaccheyyā"ti khaṇḍaphullaṃ
paṭisaṅkharissati. Evañca pana bhikkhave dātabbaṃ: paṭhamaṃ bhikkhū yācitvā vyattena
bhikkhūnā paṭibalena saṅgho ñāpetabbo.

" Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa gahapatino
vihāraṃ itthannāmassa bhikkhuno navakammaṃ dadeyya" esā ñatti.

[BJT Page 172] [\x 172/]
Suṇātu me bhante saṅgho itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno
navakammaṃ deti. Yassāyasmato khamati itthannāmassa gahapatino vihāraṃ itthannāmassa
bhikkhuno navakammassa dānaṃ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena itthannāmassa gahapatino vihāro itthannāmassa bhikkhuno navakammaṃ.
Khamati saṅghassa. Tasmā tuṇhī evametaṃ dhārayāmi"ti.

37. Atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ
pakkāmi. Tena kho pana samayena chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū
buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo
parigaṇhanti "idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati,
idaṃ amhākaṃ bhavissatī"ti.

Atha kho āyasmā sāriputto buddhapamukhassa saṅghassa piṭṭhito piṭṭhito gantvā vihāresu
pariggahitesu seyyāsu pariggahitāsu seyyaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi.
Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi. Āyasmā pi sāriputto ukkāsi.
" Ko etthā"ti. " Ahaṃ bhante sāriputto"ti.

"Kissa tvaṃ sāriputta idha nisinno"ti.
Atha kho āyasmā sāriputto bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhu paripucchi " saccaṃ kira
bhikkhave [PTS Page 161] [\q 161/] chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū
buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo
parigaṇhanti 'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati,
idaṃ amhākaṃ bhavissatī"ti " saccaṃ bhagavāti.
[BJT Page 174] [\x 174/]

Vigarahī buddho bhagavā "kathaṃ hi nāma te bhikkhave moghapurisā buddhapamukhassa
saṅghassa purato purato gantvā vihāre parigaṇhissanti, seyyāyo parigaṇhissanti 'idaṃ
amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati. Idaṃ amhākaṃ
bhavissatī'ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya.
Atha kho taṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " ko bhikkhave arahati
aggāsanaṃ aggodakaṃ aggapiṇḍanti"

38. Ekacce bhikkhu evamāhaṃsu: "yo bhagavā khattiyakulā pabbajito so arahati aggāsanaṃ
aggodakaṃ aggapiṇḍanti. "

Ekacce bhikkhū evamāhaṃsu: " yo bhagavā brāhmaṇakulā pabbajito so arahati aggāsanaṃ
aggodakaṃ aggapiṇḍanti. "

Ekacce bhikkhū evamāhaṃsu: " yo bhagavā gahapatikulā pabbajito so arahati aggāsanaṃ
aggodakaṃ aggapiṇḍanti. "

Ekacce bhikkhū evamāhaṃsu: " yo bhagavā suttantiko so arahati aggāsanaṃ aggodakaṃ
aggapiṇḍanti".

Ekacce bhikkha evamāhaṃsu: " yo bhagavā vinayadharo so arahati aggāsanaṃ aggodakaṃ
aggapiṇḍanti. "

Ekacce bhikkhū evamāhaṃsu: " yo bhagavā dhammakathiko so arahati aggāsanaṃ aggodakaṃ
aggapiṇḍanti".

Ekacce bhikkhū evamāhaṃsu: " yo bhagavā paṭhamassa jhānassa lābhī so arahati aggāsanaṃ
aggodakaṃ aggapiṇḍanti. "

Ekacce bhikkhū evamāhaṃsu: " yo bhagavā dutiyassa jhānassa lābhī so arahati aggāsanaṃ
aggodakaṃ aggapiṇḍanti. " " Yo bhagavā tatiyassa jhānassa lābhīti so arahati aggāsanaṃ
aggodakaṃ aggapiṇḍanti. " Yo bhagavā catutthassa jhānassa lābhī " so arahati aggāsanaṃ
aggodakaṃ aggapiṇḍanti. "

[BJT Page 176] [\x 176/]

Ekacce bhikkhū evamāhaṃsu: " yo bhagavā sotāpanno so arahati aggāsanaṃ aggodakaṃ
aggapiṇḍanti. "

Ekacce bhikkhū evamāhaṃsu: " yo bhagavā sakadāgāmi" so arahati aggāsanaṃ aggodakaṃ
aggapiṇḍanti. "
Ekacce bhikkhū evamāhaṃsu: " yo bhagavā anāgāmi" so arahati aggāsanaṃ aggodakaṃ
aggapiṇḍanti. "

Ekacce bhikkhū evamāhaṃsu: " yo bhagavā arahā so arahati aggāsanaṃ
Aggodakaṃ aggapiṇḍanti. "

Ekacce bhikkhū evamāhaṃsu: " yo bhagavā tevijjo so arahati aggāsanaṃ aggodakaṃ
aggapiṇḍanti. "

Ekacce bhikkhū evamāhaṃsu: "yo bhagavā chaḷabhiñño so arahati aggāsanaṃ
Aggodakaṃ aggapiṇḍanti. "


39. Atha kho bhagavā bhikkhu āmantesi: "bhūtapubbaṃ bhikkhave himavantapasse
mahānigrodho ahosi. Taṃ tayo sahāyā upanissāya vihariṃsu tittiro ca makkaṭo ca hatthināgo
ca. Te aññamaññaṃ agāravā appatissā asabhāgavuttikā viharanti. Atha kho bhikkhave tesaṃ
sahāyakānaṃ etadahosi: "aho nūna mayaṃ jāneyyāma. Yo amhākaṃ jātiyā mahantataro, taṃ
mayaṃ sakkareyyāma garukareyyāma māneyyāma pūjeyyāma tassa ca mayaṃ ovāde
tiṭṭheyyāmā"ti.

Atha kho bhikkhave tittiro ca makkaṭo ca hatthināgaṃ pucchiṃsu " tvaṃ samma kiṃ
porāṇaṃ sarasī"ti.

"Yadāhaṃ sammā chāpo homi, imaṃ nigrodhaṃ antarā satthinaṃ1 karitvā atikkamāmi
aggaṅkuraṃ me udaraṃ chupati. Imāhaṃ sammā porāṇaṃ sarāmī"ti.

Atha kho bhikkhave tittiro ca hatthināgo ca makkaṭaṃ pucchiṃsu " tvaṃ samma kiṃ
porāṇaṃ sarasī"ti.

Yadāhaṃ sammā chāpo homi chamāyaṃ nisīditvā imassa nigrodhassa aggaṅkuraṃ khādāmi.
Imāhaṃ sammā porāṇaṃ sarāmī"ti.

Atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ pucchiṃsu "tvaṃ samma kiṃ porāṇaṃ
sarasī"ti.

Amukasmiṃ sammā okāse mahānigrodho ahosi. Tato ahaṃ phalaṃ bhakkhitvā imasmiṃ
okāse vaccaṃ akāsiṃ. Tassāyaṃ nigredho jāto. Tadāpahaṃ sammā jātiyā mahantataro" ti.

1. Antarāsatthikaṃ-sīmu.

[BJT Page 178] [\x 178/]
[PTS Page 162] [\q 162/] atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ
etadavocuṃ: " tvaṃ samma amhākaṃ jātiyā mahantataro, taṃ mayaṃ sakkarissāma
garukarissāma mānessāma pūjessāma tuyhañca mayaṃ ovāde patiṭṭhissāmā"ti.

Atha kho bhikkhave tittiro makkaṭañca hatthināgañca pañcasu sīlesu samādapesi. Attanā ca
pañcasu sīlesu samādāya vattati. Te aññamaññaṃ sagāravā sappatissā sahāgavuttikā
viharitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. Etaṃ kho
bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosi.

Ye vuddhamapacāyanti narā dhammassa kovidā
Diṭṭheva dhamme pāsaṃsā samparāye ca suggatī

Te hi nāma bhikkhave tiracchānagatā pāṇā aññamaññaṃ sagāravā sappatissā sahāgavuttikā
viharissanti. Idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye
pabbajitā samānā aññamaññaṃ agāravā appatissā asahāgavuttikā vihareyyātha. Netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ
bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " anujānāmi bhikkhave
yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ aggāsanaṃ
aggodakaṃ aggapiṇḍaṃ. Na ca bhikkhave saṅghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ. Yo
paṭibāheyya āpatti dukkaṭassā"ti.
40. Dasa ime bhikikhave avandiyā: pure upasampannena pacchā upasampanno avandiyo,
anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādi avandiyo, mātugāmo
avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāya paṭikassanāraho avandiyo,
mānattāraho avandiyo, mānattavāriko avandiyo. Abbhānāraho avandiyo. Ime kho bhikkhave
dasa avandiyā.

[BJT Page 180] [\x 180/]
Tayo me bhikkhave vandiyā: pacchā upasampannena pure upasampanno vandiyo,
nānāsaṃvāsako vuḍḍhataro dhammavādi vandiyo, sadevake bhikkhave loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ
sammāsambuddho vandiyo. Ime kho bhikkhave tayo vandiyāti.

41. Tena kho pana samayena manussā saṅghaṃ uddissa maṇḍape paṭiyādenti, satthare1
paṭiyādenti, okāse paṭiyādenti, [PTS Page 163] [\q 163/] chabbaggiyānaṃ bhikkhūnaṃ
antevāsikā bhikkhū saṅghīkaññeva 'bhagavatā yathāvuḍḍhaṃ anuññātaṃ, no uddissakatanti'
buddhapamukhassa saṅghassa purato purato gantvā maṇḍapepi parigaṇhanti' santharepi
parigaṇhanti, okāse parigaṇhanti 'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ
ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī'ti.

Atha kho āyasmā sāriputto buddhapamukhassa saṅghassa piṭṭhito piṭṭhito gantvā
maṇḍapesu pariggahitesu santharesu pariggahitesu okāsesu pariggahitesu okāsaṃ
alabhamāno aññatarasmiṃ rukkhamūle nisīdi. Atha kho bhagavā rattiyā paccūsasamayaṃ
paccuṭṭhāya ukkāsi. Āyasmāpi sāriputto ukkāsi. " Ko etthāti. " " Ahaṃ bhagavā sāriputto"ti.
"Kissa tvaṃ sāriputata idha nisinno"ti.

Atha kho āyasmā sāriputto bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: " saccaṃ kira
bhikkhave chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū saṅghikaññeva bhagavatā
yathāvuḍḍhaṃ anuññātaṃ no uddissakatanti buddhapamukhassa saṅghassa purato purato
gantvā maṇḍape parigaṇhanti, santhare parigaṇhanti, okāse parigaṇhanti: idaṃ amhākaṃ
upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissati"ti.
" Saccaṃ bhagavā vigarehi buddho bhagavā vigarahitvā dhammiṃ kathaṃ katvā bhikkhu
āmantesi: " na bhikkhave uddissakatampi yathāvuḍḍhaṃ paṭibāhitabbaṃ. Yo paṭibāheyya
āpatti dukkaṭassā"ti.
1. Santhāre-sīmu.

[BJT Page 182. [\x 182/] ]
42. Tena kho pana samayena manussā bhattagge antaraghare uccāsayanamahāsayanāni
paññāpenti. Seyyathīdaṃ: āsandiṃ pallaṅkaṃ goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tulikaṃ
vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kambalaṃ kuttakaṃ hatthattharaṃ1
assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ
ubhatolohitakūpadhānaṃ. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tulikaṃ gihīvikataṃ abhinīsidituṃ
natveva ahinipajjitunti, "

Tena kho pana samayena manussā bhattagge antaraghare tulonaddhaṃ mañcampi pīṭhampi
paññāpenti. Bhikkhū kukkuccāyanti nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave gihīvikataṃ abhinisīdituṃ natveva abhinipajjitunti."
43. Atha kho bhagavā anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ
bhagavā sāvatthiyaṃ [PTS Page 164] [\q 164/] viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko
gahapati bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ
saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho anāthapiṇḍiko gahapati tassā rattiyā
accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi 'kālo
bhante niṭṭhitaṃ bhattanti. '

1. Hatthittharaṃ-machasaṃ.

[BJT Page 184] [\x 184/]

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa
gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ
bhikkhusaṅghena. Atha kho anāthapiṇḍiko gahapati buddhapamukhaṃ bhikkhusaṅghaṃ
paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ
bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko
gahapati bhagavantaṃ etadavoca: " kathāhaṃ bhante jetavane paṭipajjāmī"ti.

"Tena hi tvaṃ gahapati jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī"ti.
"Evaṃ bhante"ti kho anāthapiṇḍiko gahapati bhagavato paṭissutvā jetavanaṃ āgatānāgatassa
cātuddisassa saṅghassa patiṭṭhāpesi.

Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumodi:

44. Sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca
Siriṃsape1 ca makase sisire cāpi vuṭṭhiyo

Tato vātātapo ghoro sañjāto paṭihaññati
Leṇatthañca sukhatthañca jhāyituñca vipassituṃ

Vihāradānaṃ saṅghassa aggaṃ buddhena vaṇṇitaṃ
Tasmā hi paṇḍito poso sampassaṃ atthamattano

Vihāre kāraye ramme vāsayettha bahussute.
Tesaṃ annañca pānañca vatthasenāsanāni ca

Dadeyya ujubhutesu vippasannena cetasā.
Te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ
Yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti.

[PTS Page 165] [\q 165/] atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi
anumoditvā uṭṭhāyāsanā pakkāmi.

1. Sarīsape-machasaṃ.

[BJT Page 186] [\x 186/]

45. Tena kho pana samayena aññatarassa ājīvakasāvakassa mahāmattassa saṅghahattaṃ hoti.
Āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojanaṃ1 ānantarikaṃ bhikkhūṃ
vuṭṭhāpesi. Bhattaggaṃ kolāhalamahosi. Atha kho so mahāmatto ujjhāyati khīyati vipāceti:
"kathaṃ hi nāma samaṇā sakyaputtiyā pacchā āgantvā vippakatabhojane bhikkhū
vuṭṭhāpessanti, bhattaggaṃ kolāhalamahosi. Nanu nāma labbhā aññatrāpi nisinnena
yāvadatthaṃ bhuñjitunti" assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa
khīyantassa vipācentassa. Ye te bhikkhū appicchā
Santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma
āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ
vuṭṭhāpessati. Bhattaggaṃ kolāhalaṃ ahosī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ.

"Saccaṃ kira tvaṃ upananda pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ
vuṭṭhāpesi bhattaggaṃ kolahalaṃ ahosī"ti.

"Saccaṃ bhagavā. "

Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa pacchā āgantvā
vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpessasi. Bhattaggaṃ kolāhalaṃ ahosi. Netaṃ
moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ
bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

" Na bhikkhave vippakatabhojano bhikkhu vuṭṭhāpetabbo. Yo vuṭṭhāpeyya āpatti
dukkaṭassa. Sace vuṭṭhāpeti pavārito ca hoti. 'Gaccha udakaṃ āharā'ti vattabbo. Evañcetaṃ
labheta iccetaṃ kusalaṃ. No ce lahetha sādhukaṃ sitthāni gilitvā vuḍḍhatarassa āsanaṃ
dātabbaṃ. Natvevāhaṃ bhikkhave kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ
paṭibāhetabbanti vadāmi. Yo paṭibāheyya āpatti dukkaṭassā"ti.

1. Vippakatabhojano-sīmu.

[BJT Page 188] [\x 188/]
46. Tena kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū vuṭṭhāpenti. Gilānā evaṃ
vadenti 'na mayaṃ āvuso sakkoma vuṭṭhātuṃ gilānamhā'ti. 'Mayaṃ āyasmante
'vuṭṭhāpessāmā'ti pariggahetvā vuṭṭhāpetvā ṭhitake muñcanti. Gilānā mucchitā papatanti.
Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave gilāno vuṭṭhāpetabbo. Yo vuṭṭhāpeyya āpatti dukkaṭassā"ti.
Tena kho pana samayena chabbaggiyā [PTS Page 166] [\q 166/] bhikkhu'gilānā
mayamhā avuṭṭhāpanīyā'ti varaseyyāyo paḷibuddhenti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave gilānassa patirūpaṃ seyyaṃ dātunti. "

Tena kho pana samayena chabbaggiyā bhikkhū lesakappena senāsanaṃ paṭibāhanti.
Bhagavato etamatthaṃ ārocesuṃ.

" Na bhikkhave lesakappena senāsanaṃ paṭibāhitabbaṃ. Yo paṭibāheyya āpatti
dukkaṭassā"ti.

47. Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ
paṭisaṅkharontī 'idha mayaṃ vassaṃ vasissāmā'ti. Addasaṃsu kho chabbaggiyā bhikkhū
sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte. Disvāna evamāhaṃsu 'ime āvuso
sattarasavaggiyā bhikkhū aññataraṃ vihāraṃ paṭisaṅkharonti, handa no vuṭṭhāpessāmā'ti.
Ekacce evamāhaṃsu: 'āgametha āvuso yāva paṭisaṅkharonti, paṭisaṅkhate vuṭṭhāpessāmā'ti
atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuṃ: 'uṭṭhethāvuso
ambhākaṃ vihāro pāpuṇātī'ti.

"Nanu āvuso paṭigacceva ācikkhitabbaṃ. Mayañca aññaṃ paṭisaṅkhareyyāmā"ti.

"Nanu āvuso saṅghiko vihāro?Ti

"Āma āvuso, saṅghīko vihāroti"

"Uṭṭhethāvuso, ambhākaṃ vihāro pāpuṇāti"ti.

[BJT Page 190. [\x 190/] ]

"Mahallako āvuso vihāro. Tumhe'pi vasatha mayampi vasissāmā"ti. " Uṭṭhethāvuso
ambhākaṃ vihāro pāpuṇāti"ti. Kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti. Tena
nikkaḍḍhiyamānā rodanti. Bhikkhū evamāhaṃsu " kissa tumhe āvuso rodathā"ti.

"Ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghīkā vihārā nikkaḍḍhanti"ti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti
vipācenti: " kathaṃ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghīkā
vihārā nikkaḍḍhissantī"ti.

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhu paripucchi saccaṃ kira
bhikkhave chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghīkā vihārā
nikkaḍḍhantīti. Saccaṃ bhagavā vigarahi buddho bhagavā vigarahitvā dhammiṃ kathaṃ
katvā bhikkhū āmantesi.

" Na bhikkhave kupitena anattamanena bhikkhū saṅghikā vihārā nikkaḍḍhitabbo. Yo
nikkaḍḍheyya, yathādhammo kāretabbo. Anujānāmi bhikkhave senāsanaṃ gāhetunti. "



48. Atha kho bhikkhūnaṃ etadahosi: 'kena nu kho senāsanaṃ gāhetabbanti?' Bhagavato
etamatthaṃ ārocesuṃ.

[PTS Page 167] [\q 167/] "anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhūṃ
senāsanagāhāpakaṃ sammantituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na
bhayāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, gahitāgahitañca jāneyya. Evañca pana
bhikkhave sammannitabbo:
Paṭhamaṃ bhikkhū yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
[BJT Page 192] [\x 192/]

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
senāsanagāhāpakaṃ sammanneyya. Esā ñātti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ senāsanagāhāpakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhūno senāsanagāhāpakassa sammati. So
tuṇhassa, yassa nakkhamati so bhāseyya.
Sammato saṅghena itthannāmo bhikkhu senāsanagāhāpako. Khamati saṅghassa. Tasmā
tuṇhī. Evametaṃ dhārayāmī"ti.

Atha kho senāsanagāhāpakānaṃ bhikkhūnaṃ etadahosi: " kathannu kho senāsanaṃ
gāhetabbanti. " Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave paṭhamaṃ bhikkhū gaṇetuṃ, bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā
gaṇetvā seyyaggena gāhetunti. "

Seyyaggena gāhentā seyyā ussādayiṃsu.
"Anujānāmi bhikkhave vihāraggena gāhentunti. "

Vihāraggena gāhentā vihāraṃ ussadayiṃsu bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave parivenaggena gāhetunti. "

Parivenaggena gāhentā parivenaṃ ussādayiṃsu.

"Anujānāmi bhikkhave anubhāgampi dātuṃ. Gahite anubhāge añño bhikkhu āgacchati na
akāmā dātabbo"ti.



[BJT Page 194] [\x 194/]

49. Tena kho pana samayena bhikkhū nissīme ṭhitassa senāsanaṃ gāhenti. Bhagavato
etamatthaṃ ārocesuṃ

"Na bhikkhave nissīme ṭhitassa senāsanaṃ gāhetabbaṃ. Yo gāheyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū senāsanaṃ gāhetvā sabbakālaṃ paṭibāhanti. Bhagavato
etamatthaṃ ārocesuṃ.

"Na bhikkhave senāsanaṃ gāhetvā sabbakālaṃ paṭibāhitabbaṃ. Yo paṭibāheyya āpatti
dukkaṭassa. Anujānāmi bhikkhave vassānaṃ temāsaṃ paṭibāhituṃ utukālaṃ na paṭibāhitunti.
"

Atha kho bhikkhūnaṃ etadahosi " kati nu kho senāsanagāhā?"Ti. Bhagavato etamatthaṃ
ārocesuṃ.

"Tayo me bhikkhave senāsanagāhā: purimako pacchimako antarāmuttako. Aparajjugatāya
āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhiyā pacchimako gāhetabbo, aparajjugatāya
pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo. Ime kho bhikkhave tayo
senāsanagāhā"ti.

Dutiyabhāṇavāraṃ niṭṭhitaṃ.

[BJT Page 196. [\x 196/] ]

50. [PTS Page 168] [\q 168/] tena kho pana samayena āyasmā upanando sakyaputto
sāvatthiyaṃ senāsanaṃ gahetvā aññataraṃ gāmakāvāsaṃ agamāsi. Tatthapi senāsanaṃ
aggahesi. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "ayaṃ kho āvuso āyasmā upanando
sakyaputto bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe
adhikaraṇakārako. Sacāyaṃ idha vassaṃ vasissati sabbeva mayaṃ na phāsuṃ vasissāma.
Handa naṃ pucchāmā"ti.
Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ etadavocuṃ: " nanu tayā āvuso
upananda sāvatthiyaṃ senāsanaṃ gahitanti. "

"Evamāvuso"ti.

"Kiṃ pana tvaṃ āvuso upananda eko dve paṭibāhasī"ti,

"Idha'dānāhaṃ āvuso muñcāmi. Tattha gaṇhāmī"ti.

Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti
vipācenti: " kathaṃ hi nāma āyasmā upanando sakyaputto eko dve paṭibāhissati"ti.
Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā -pe -
Etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ upanandaṃ
sakyaputtaṃ paṭipucchi " saccaṃ kira tvaṃ upananda eko dve paṭibāhasī"ti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma tvaṃ moghapurisa eko dve paṭibāhissasi, tattha
tayā moghapurisa gahitaṃ idha mukkaṃ. Idha tayā gahitaṃ tatra mukkaṃ. Evaṃ kho tvaṃ
moghapurisa ubhayattha paribāhiro. Netaṃ moghapurisa appasannānaṃ vā pasādāya
pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānaṃ ceva appasādāya pasannānañca
ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na
bhikkhave ekena dve paṭibāhitabbā, yo paṭibāheyya āpatti dukkaṭassā"ti.

[BJT Page 198] [\x 198/]

51. Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti.
Vinayassa vaṇṇaṃ bhāsati. Vinayapariyattiyā vaṇṇaṃ bhāsati. Ādissa ādissa āyasmato
upālissa vaṇṇaṃ bhāsati. Bhikkhūnaṃ etadahosi: " bhagavā kho anekapariyāyena
vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa
ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Handa mayaṃ āvuso āyasmato upālissa santike
vinayaṃ pariyāpuṇāmā"ti. Te ca bahū bhikkhū therā ca navā ca majjhimā ca āyasmato
upālissa santike vinayaṃ pariyāpuṇanti. Āyasmā upāli ṭhitako'va uddissati therānaṃ
bhikkhūnaṃ gāravena. Therāpi bhikkhū ṭhitakā'va uddisāpenti dhammagāravena. Tattha
therā ceva bhikkhū kilamanni āyasmā ca upāli.

Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave navakena bhikkhunā [PTS Page 169] [\q 169/] uddisantena
samake vā āsane nisīdituṃ uccatarake vā dhammagāravena. Therena bhikkhunā
uddisāpentena samake vā āsane nisīdituṃ nīcatarake vā dhammagāravenā"ti.

Tena kho pana samayena bahū bhikkhū āyasmato upālissa santike ṭhitakā'va uddesaṃ
patimānentā1 kilamanti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave samānāsanikehi saha nisīditunti. "

Atha kho bhikkhūnaṃ etadahosi: "kittāvatā nu kho samānāsaniko hotī?"Ti. Bhagavato
etamatthaṃ ārecesuṃ.

"Anujānāmi bhikkhave tivassantarena saha nisīditunti".

Tena kho pana samayena sambahulā bhikkhū samānāsanikā ekamañce2 nisīditvā mañcaṃ
bhindiṃsu. Ekapīṭhe3 nisīditvā pīṭhaṃ bhindiṃsu. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave tivaggassa mañcaṃ, tivaggassa pīṭhanti. "Tivaggo pi mañce nisīditvā
mañcaṃ bhindi, pīṭhe nisīditvā pīṭhaṃ hindi.

1. Paṭimānettā-syā 2. Mañce-machasaṃ, sīmu. 3. Pīṭhe machasaṃ, sīmu.

[BJT Page 200] [\x 200/]
"Anujānāmi bhikkhave duvaggassa mañcaṃ duvaggassa pīṭhanti. "

Tena kho pana samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdituṃ
kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave ṭhapetvā paṇḍakaṃ mātugāmaṃ ubhatobyañjanakaṃ
asamānāsanikehi saha dīghāsane nisīditunti. "

Atha kho bhikkhūnaṃ etadahosi 'kittakapacchimaṃ nu kho dīghāsanaṃ hotī'ti bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave yaṃ tiṇṇannaṃ pahoti1 ettakapacchimaṃ dīghāsananti. "

52. Tena kho pana samayena visākhā migāramātā saṅghassa atthāya sālindaṃ pāsādaṃ
kārāpetukāmā hoti hatthinakhakaṃ, atha kho bhikkhūnaṃ etadahosi "kinnū kho bhagavatā
pāsādaparibhoge anuññāto kiṃ ananuññāto?Ti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave sabbaṃ pāsādaparibhoganti. "
Tena kho pana samayena rañño pasenadissa kosalassa ayyakā kālakatā hoti. Tassā
kālakiriyāya saṅghassa bahuṃ akappiyabhaṇḍaṃ uppannaṃ hoti. Seyyathīdaṃ: āsandi
pallaṅko goṇako cittako paṭikā paṭalikā tulikaṃ vikatikaṃ uddalomikaṃ ekantalomikaṃ
kaṭṭissaṃ koseyyaṃ kuttakaṃ kambalaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇi
kādalimigapavarapaccattharaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave āsandiyā pāde [PTS Page 170] [\q 170/] chinditvā paribhuñjituṃ,
pallaṅkassa vāle bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bimbohanaṃ kātuṃ, avasesaṃ
bhummattharaṇaṃ kātunti. "

1. Tiṇṇaṃ nappahoti- sīmu, machasaṃ.

[BJT Page 202] [\x 202/]
53. Tena kho pana samayena sāvatthiyā avidure aññatarasmiṃ gāmakāvāse āvāsikā bhikkhū
upaddutā honti āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññāpentā. Atha kho tesaṃ
bhikkhūnaṃ etadahosi: " etarahi kho mayaṃ āvuso upaddutā āgantukagamikānaṃ
bhikkhūnaṃ senāsanaṃ paññāpentā. Handa mayaṃ āvuso sabbaṃ saṃghikaṃ senāsanaṃ
ekassa dema tassa santakaṃ paribhuñjissāmā"ti. Te sabbaṃ saṃghikaṃ senāsanaṃ ekassa
adaṃsu. Āgantukā bhikkhū te bhikkhū etadavocuṃ: 'amhākaṃ āvuso senāsanaṃ paññāpethā'ti.

"Natthāvuso saṅghīkaṃ senāsanaṃ sabbaṃ amhehi ekassa dinnanti". " Kiṃ pana tumhe āvuso
saṅghīkaṃ senāsanaṃ vissajjethā"ti.

"Evamāvuso"ti ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū saṅghikaṃ senāsanaṃ vissajjessantī"
ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

"Saccaṃ kira bhikkhave bhikkhū saṅghikaṃ senāsanaṃ vissajjenti"ti?

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ
vissajjessanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya.
Atha kho taṃ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:

Pañcimāni bhikkhave avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā.
Vissajjitānipi avissajjitāni honti. Yo vissajjeyya āpatti thullaccayassa. Katamāni pañca: ārāmo
ārāmavatthu. Idaṃ paṭhamaṃ avissajjiyaṃ na vissajje tabbaṃ saṅghena vā gaṇena vā
puggalena vā vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya āpatti thullaccayassa.

Vihāro vihāravatthu, idaṃ dutiyaṃ avissajjiyaṃ: na vissajjetabbaṃ saṅghena vā gaṇena vā
puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya āpatti thullaccayassa.

[BJT Page 204] [\x 204/]

Mañco pīṭhaṃ bhisi bimbohanaṃ idaṃ tatiyaṃ avissajjiyaṃ: na vissajjetabbaṃ: saṅghena vā
gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya āpatti thullaccayassa.

Lohakumhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhāri khuddālo
nikhādanaṃ idaṃ catutthaṃ avissajjayaṃ. Na vissajjetabbaṃ saṅghena vā gaṇena vā
puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya āpatti thullaccayassa.

Vallī veḷu muñjaṃ babbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ idaṃ pañcamaṃ
avissajjiyaṃ. Na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā. Vissajjitampi
avissajjitaṃ hoti. Yo vissajjeyya āpatti thullaccayassa.

Imāni kho bhikkhave pañca avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā
puggalena vā vissajjitānipi avissajjitāni honti. Yo vissajjeyya āpatti thullaccayassā"ti.

54. Atha kho bhagavā sāvatthiyaṃ yathāhirantaṃ viharitvā [PTS Page 171] [\q 171/] yena
kīṭāgiri tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ pañcamattehi
bhikkhusatehi sāriputtamoggallānehi ca. Assosuṃ kho assajipunabbasukā bhikkhu " bhagavā
kira kīṭāgiriṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi
sāriputta moggallānehi ca". "Handa mayaṃ āvuso sabbaṃ saṅghīkaṃ senāsanaṃ bhājema.
Pāpicchā sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā. Na mayaṃ tesaṃ senāsanaṃ
paññāpessāmā"ti. Te sabbaṃ saṅghikaṃ senāsanaṃ bhājesuṃ.

Atha kho bhagavā anupubbena cārikaṃ caramāno yena kīṭāgiri tadavasari. Atha kho
bhagavā sambahule bhikkhū āmantesi " gacchatha tumhe bhikkhave, assajipunabbasuke
bhikkhū upasaṅkamitvā evaṃ vadetha: bhagavā āvuso āgacchati mahatā bhikkhusaṅghena
saddhiṃ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca. Bhagavato ca āvuso
senāsanaṃ paññāpetha1. Bhikkhūsaṅghassa ca sāriputtamoggallānānañcā"ti.

1. Paññapetha-machasaṃ.

[BJT Page 206] [\x 206/]
"Evaṃ bhante"ti kho te bhikkhū bhagavato paṭissutvā yena assajipunabbasukā bhikkhū
tenupasaṅkamiṃsu. Upasaṅkamitvā assaji punabbasuke bhikkhū etadavocuṃ: " bhagavā
āvuso āgacchati mahatā bhikkhūsaṅghena saddhiṃ pañcamattehi bhikkhusatehī sāriputta
moggallānehi ca. Bhagavato ca āvuso senāsanaṃ paññāpetha bhikkhūsaṅghassa ca
sāriputtamoggallānānañcā"ti.

" Natthāvuso saṅghikaṃ senāsanaṃ sabbaṃ amhehi bhājitaṃ. Svāgataṃ āvuso bhagavato.
Yasmiṃ vihāre bhagavā icchissati tasmiṃ vihāre vasissati. Pāpicchā sāriputtamoggallānā
pāpikānaṃ icchānaṃ vasaṃ gatā. Na mayaṃ tesaṃ senāsanaṃ paññāpessāmā"ti.

"Kiṃ pana tumhe āvuso saṅghīkaṃ senāsanaṃ bhājitthā"ti?
"Evamāvuso"ti.

Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyantī
vipācenti kathaṃ hi nāmā assajipunabbasukā bhikkhū saṅghikaṃ senāsanaṃ bhājessantī"ti.

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
" Saccaṃ kira bhikkhave chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū
buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo
parigaṇhanti'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati,
idaṃ amhākaṃ bhavissatī"ti " saccaṃ bhagavā. "

"Kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ bhājessanti, netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ
bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti
vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:
"Pañcimāni bhikkhave avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena
vā. Vibhattāni pi avibhattāni honti. Yo vibhajeyya āpatti thullaccayassa.

Katamāni pañca: ārāmo ārāmavatthu idaṃ paṭhamaṃ āvebhaṅgiyaṃ1. Na vibhajitabbaṃ
saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya āpatti
thullaccayassa.

1. Avebhaṅgikaṃ-sīmu.

[BJT Page 208] [\x 208/]

Vihāro vihāravatthu idaṃ dutiyaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā
puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya āpatti thullaccayassa.

Mañco pīṭhaṃ bhisi bimbohanaṃ idaṃ tatiyaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā
gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya āpatti thullaccayassa.

Lohakumhi lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi pharasu kuṭhāri kuddālo
nikhādanaṃ idaṃ catutthaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā
puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya āpatti thullaccayassa.

Vallī veḷu muñjaṃ babbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ idaṃ pañcamaṃ
avehaṅgiyaṃ na vihajitabbaṃ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ
hoti. Yo vibhajeyya āpatti thullaccayassa.

Imāni kho bhikkhave pañca avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā
puggalena vā. Vibhattāni pi avibhattāni honti yo vibhajeyya āpatti thullaccayassāti.
55. [PTS Page 172] [\q 172/] atha kho bhagavā kīṭāgirismiṃ yathābhirantaṃ viharitvā
yena āḷavī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena āḷavī tadavasari.
Tatra sudaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.

Tena kho pana samayena āḷavikā bhikkhū evarūpāni navakammāni denti:
piṇḍanikkhepanamattenapi navakammaṃ denti, kuḍḍalepanamattenapi navakammaṃ
denti, dvāraṭṭhapanamattenapi navakammaṃ denti, aggaḷavaṭṭikaraṇamattenapi
navakammaṃ denti, ālokasandhikaraṇamattenapi navakammaṃ denti, setavaṇṇakaraṇaṃ
mattenapi navakammaṃ denti, kāḷavaṇṇakaraṇamattenapi navakammaṃ denti,
gerukaparikammakaraṇamattenapi navakammaṃ denti, chādanamattenapi navakammaṃ
denti, bandhanamattenapi navakammaṃ denti,

[BJT Page 210] [\x 210/]

Gaṇḍikādhānamattenapi navakammaṃ denti, khaṇḍaphullapaṭisaṃkharaṇamattenapi
navakammaṃ denti, paribhaṇḍakaraṇamattenapi navakammaṃ denti, vīsativassikampi
navakammaṃ denti, tiṃsavassikampi nava kammaṃ denti, yāvajīvikampi navakammaṃ
denti, dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ denti. Ye te bhikkhū appiccā
santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṃ hi nāma
āḷavikā bhikkhū evarūpāni navakammāni dassanti. Piṇḍanikkhepanamattenapi
navakammaṃ dassanti, kuḍḍalepanamattenapi navakammaṃ dassanti,
dvāraṭṭhapanamattenapi navakammaṃ dassanti, aggaḷavaṭṭikaraṇamattenapi navakammaṃ
dassanti, ālokasandhikaraṇamattenapi navakammaṃ dassanti setavaṇṇakaraṇamattenapi
navakammaṃ dasasanti kāḷavaṇṇakaraṇamattenapi navakammaṃ dassanti,
gerukaparikammakaraṇamattenapi navakammaṃ dassanti, chādanamattenapi navakammaṃ
dassanti, bandhanamattenapi navakammaṃ dassanti, gaṇḍikādhānamattenapi navakammaṃ
dassanti, khaṇḍaphullapaṭisaṃkharaṇamattenapi navakammaṃ dassanti,
paribhaṇḍakaraṇamattenapi navakammaṃ dassanti, vīsativassikampi navakammaṃ
dassanti, tiṃsavassikampi navakammaṃ dassanti, yāvajīvikampi navakammaṃ dassanti,
dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ dassantī"ti. Bhagavato etamatthaṃ
ārocesuṃ.

" Saccaṃ kira bhikkhave chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū
buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo
parigaṇhanti'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati,
idaṃ amhākaṃ bhavissatī"ti " saccaṃ bhagavā. "

"Kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ bhājessanti, netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ
bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti
vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:

"Na bhikkhave piṇḍanikkhepanamattena navakammaṃ dātabbaṃ, na kuḍḍalepanamattena
navakammaṃ dātabbaṃ, na dvāraṭṭhapanamattena navakammaṃ dātabbaṃ, na
aggaḷavaṭṭikaraṇamattena navakammaṃ dātabbaṃ, na ālokasandhikaraṇamattena
navakammaṃ dātabbaṃ, na setavaṇṇakaraṇamattena navakammaṃ dātabbaṃ, na
kāḷavaṇṇakaraṇamattena navakammaṃ dātabbaṃ, na gerukaparikammakaraṇamattena
navakammaṃ dātabbaṃ, na chādanamattena navakammaṃ dātabbaṃ, na bandhanamattena
navakammaṃ dātabbaṃ, na gaṇḍikādhānamattena navakammaṃ dātabbaṃ, na
khaṇḍaphulla paṭisaṃkharaṇamattena navakammaṃ dātabbaṃ, na
paribhaṇḍakaraṇamattena navakammaṃ dātabbaṃ, na vīsativassikaṃ navakammaṃ
dātabbaṃ, na tiṃsavassikaṃ navakammaṃ dātabbaṃ, na yāvajīvikaṃ navakammaṃ dātabbaṃ,
na dhūmakālikaṃpi pariyositaṃ vihāraṃ navakammaṃ dātabbaṃ. Yo dadeyya āpatti
dukkaṭassa. "

"Anujānāmi bhikkhave akataṃ vā vihāraṃ vippakataṃ vā navakammaṃ dātuṃ. Khuddake
vihāre kammaṃ oloketvā chappañcavassikaṃ navakammaṃ dātuṃ. Aḍḍhayoge kammaṃ
oloketvā sannaṭṭhavassikaṃ navakammaṃ dātuṃ. Mahallake vihāre pāsāde vā kammaṃ
oloketvā dasadvādasavassikaṃ navakammaṃ dātunti. "
[BJT Page 212] [\x 212/]

56. Tena kho pana samayena bhikkhū sabbaṃ vihāraṃ navakammaṃ denti. Bhagavato
etamatthaṃ ārocesuṃ.

" Na bhikkhave sabbo vihāro navakammaṃ dātabbo. Yo dadeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū ekassa dve denti. Bhagavato etamatthaṃ ārocesuṃ.
" Na bhikkhave ekassa dve dātabbā. Yo dadeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhu navakammaṃ gahetvā aññaṃ vāsenti. Bhagavato
etamatthaṃ ārocesuṃ.

"Na bhikkhave navakammaṃ [PTS Page 173] [\q 173/] gahetvā añño vāsetabbo. Yo
vāseyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū navakammaṃ gahetvā saṅghīkaṃ paṭibāhanti. Bhagavato
etamatthaṃ ārocesuṃ.

" Na bhikkhave navakammaṃ gahetvā saṅghikaṃ paṭibāhitabbaṃ. Yo paṭibāheyya āpatti
dukkaṭassa. Anujānāmi bhikkhave ekaṃ varaseyyaṃ gahetunti. "

Tena kho pana samayena bhikkhū nissīme ṭhitassa navakammaṃ denti. Bhagavato
etamatthaṃ ārocesuṃ.

"Na bhikkhave nissīme ṭhitassa navakammaṃ dātabbaṃ. Yo dadeyya āpatti dukkaṭassā"ti.
Tena kho pana samayena bhikkhū navakammaṃ gahetvā sabbakālaṃ paṭibāhanti. Bhagavato
etamatthaṃ ārocesuṃ.

"Na bhikkhave navakammaṃ gahetvā sabbakālaṃ paṭibāhitabbaṃ. Yo paṭibāheyya āpatti
dukkaṭassa. Anujānāmi bhikkhave vassānaṃ temāsaṃ paṭibāhituṃ utukālaṃ na
paṭibāhitunti".

[BJT Page 214] [\x 214/]

57. Tena kho pana samayena bhikkhū navakammaṃ gahetvā pakkamantipi, vibbhantipi,
kālampi karonti, sāmaṇerāpi paṭijānanti, sikkhaṃ paccakkhātakāpi paṭijānanti.
Antimavatthuṃ ajjhāpannakāpi paṭijānanti, ummattakāpi paṭijānanti, khittacittāpi
paṭijānanti, vedanaṭṭāpi paṭijānanti, āpattiyā adassane ukkhittakāpi paṭijānanti, āpattiyā
appaṭikamme ukkhittakāpi paṭijānanti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi
paṭijānanti, paṇḍakāpi paṭijānanti, theyyasaṃvāsakāpi paṭijānanti, titthiyapakkantakāpi
paṭijānanti, tiracchānagatāpi paṭijānanti, mātughātakāpi paṭijānanti, pitughātakāpi
paṭijānanti, arahantaghātakāpi paṭijānanti, bhikkhunīdūsakāpi paṭijānanti, saṃghabhedakāpi
paṭijānanti, lohituppādakāpi paṭijānanti, ubhatobyañjanakāpi paṭijānanti.

Bhagavato etamatthaṃ ārocesuṃ.

" Saccaṃ kira bhikkhave chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū
buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo
parigaṇhanti'idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati,
idaṃ amhākaṃ bhavissatī"ti " saccaṃ bhagavā. "

"Kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ bhājessanti, netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ
bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti
vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:

"Idha pana bhikkhave bhikkhū navakammaṃ gahetvā pakkamati, mā saṅghassa hāyīti
aññassa dātabbaṃ. Idha pana bhikkhave bhikkhū navakammaṃ gahetvā vibbhamati, kālaṃ
karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako
paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā
adassane ukkhittako paṭijānāti,
Āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako
paṭijānāti', paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti,
tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātuko paṭijānāti, arahantaghātako
paṭijānāti, bhikkhūnīdusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti,
ubhatobyañjanako paṭijānāti, mā saṅghassa hāyīti aññassa dātabbaṃ.

[BJT Page 216] [\x 216/]

Idha pana bhikkhave bhikkhu navakammaṃ gahetvā vippakate pakkamati. Mā saṅghassa
hāyīti aññassa dātabbaṃ. Idha pana bhikkhave bhikkhu navakammaṃ gahetvā vippakate
vibbhamati mā saṅghassa hāyīti aññassa dātabbaṃ.
Idha pana bhikkhave bhikkhu navakammaṃ gahetvā kālaṃ karoti.
Mā saṅghassa hāyīti aññassa dātabbaṃ.
Idha pana bhikkhave bhikkhu navakammaṃ gahetvā ubhatobyañjanako paṭijānāti.
Mā saṅghassa hāyīti aññassa dātabbaṃ.

Idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite pakkamati, tasseva taṃ. Idha
pana bhikkhave bhikkhū navakammaṃ gahetvā pariyosite vibbhamati,
Tasseva taṃ.
Idha pana bhikkhave bhikkhu navakammaṃ gahetvā kālaṃ karoti sāmaṇero paṭijānāti,

Sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, saṅgho sāmi.

Idha pana bhikkhave bhikkhu navakammaṃ gahetvā pariyosite ummattako paṭijānāti,
khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā
appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā [PTS Page 174] [\q 174/]
appaṭinissagge ukkhittako paṭijānāti, tasseva taṃ.

Idha pana bhikkhave bhikkhū navakammaṃ gahetvā pariyosite paṇḍako paṭijānāti,
theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti,
mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti,
bhikkhunīdusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti,
ubhatobyañjanako paṭijānāti, saṅgho sāmī ti.

58. Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ
aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khīyati vipāceti: 'kathaṃ hi nāma
bhadantā aññatra paribhogaṃ aññatra paribhuñjissantī'ti. Bhagavato etamatthaṃ ārocesuṃ.

[BJT Page 218] [\x 218/]

"Na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo. Yo paribhuñjeyya āpatti
dukkaṭassā"ti.

Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi harituṃ kukkuccāyantā
chamāya nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave tāvakālikaṃ haritunti. "

Tena kho pana samayena saṅghassa mahāvihāro udriyati. Bhikkhū kukkuccāyantā senāsanaṃ
nābhiharanti1 bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave guttatthāya haritunti. "

Tena kho pana samayena saṅghassa senāsanaparikkhāriko mahaggho kambalo uppanno
hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave phātikammatthāya parivattetunti. "

Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ mahagghaṃ dussaṃ uppannaṃ
hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave phātikammatthāya parivattetunti. "

59. Tena kho pana samayena saṅghassa acchacammaṃ uppannaṃ hoti. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave pādapuñchaniṃ kātunti. "

Cakkalitaṃ2 uppannaṃ hoti.

"Anujānāmi bhikkhave pādapuñchaniṃ kātunti. "

Coḷakaṃ uppannaṃ hoti.

"Anujānāmi bhikkhave pādapuñchaniṃ kātunti. "

Tena kho pana samayena bhikkhu adhotehi pādehi senāsanaṃ akkamanti. Senāsanaṃ
dussati. Bhagavato etamatthaṃ ārocesuṃ.

1. Nātiharanti - sīmu, [pts 2.] Cakkali-sīmu.

[BJT Page 220. [\x 220/] ]
"Na bhikkhave adhotehī pādehi senāsanaṃ akkamitabbaṃ yo akkameyya āpatti
dukkaṭassā"ti.

Tena kho pana samayena bhikkhū allehi pādehi senāsanaṃ akkamanti. Senāsanaṃ dussati.
Bhagavato etamatthaṃ [PTS Page 175] [\q 175/] ārocesuṃ.

"Na bhikkhave allehi pādehi senāsanaṃ akkamitabbaṃ. Yo akkameyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū saupāhanā senāsanaṃ akkamanti, senāsanaṃ dussati.
Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave saupāhanena senāsanaṃ akkamitabbaṃ. Yo akkameyya āpatti dukkaṭassā"ti.

60. Tena kho pana samayena bhikkhū parikammakatāya bhūmiyā niṭṭhubhanti1. Vaṇṇo
dussati. Bhagavato etamatthaṃ ārocesuṃ.

" Na bhikkhave parikammakatāya bhūmiyā niṭṭhubhitabbaṃ. Yo niṭṭhubheyya āpatti
dukkaṭassa. Anujānāmi bhikkhave kheḷamallakanti. "
Tena kho pana samayena mañcapādāpi pīṭhapādāpi parikammakataṃ bhūmiṃ vilikhanti.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave coḷakena paliveṭhetunti. "

Tena kho pana samayena bhikkhū parikammakataṃ bhittiṃ apassenti. Vaṇṇo dussati,
bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave parikammakatā bhitti apassetabbā. Yo apasseyya āpatti dukkaṭassa.
Anujānāmi bhikkhave apassenaphalakanti. "

Apassenaphalakaṃ heṭṭhato bhumiṃ vilikhati uparito bhittiṃ2 bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave heṭṭhato ca uparito ca coḷakena paliveṭhetunti. "

Tena kho pana samayena bhikkhū dhotapādakā nipajjituṃ kukkuccāyanti. Bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave paccattharitvā nipajjatunti. "

1. Nuṭṭhubhanti-machasaṃ, 2. Bhittiṃhanti-sīmu.

[BJT Page 222] [\x 222/]
61. Atha kho bhagavā āḷaviyaṃ yathāhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ
pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā
rājagahe viharati veḷuvane kalandakanivāpe.

62. Tena kho pana samayena rājagahaṃ dubhikkhaṃ hoti. Manussā na sakkonti
saṅghabhattaṃ kātuṃ. Icchanti uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ
uposathikaṃ pāṭipadikaṃ kātuṃ. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ
uposathikaṃ pāṭipadikanti.

63. Tena kho pana samayena chabbaggiyā bhikkhū attano varabhattāni gahetvā lāmakāni
bhattāni bhikkhūnaṃ denti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhūṃ bhattuddesakaṃ [PTS Page
177] [\q 177/] sammannituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na
mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya uddiṭṭhānudiṭṭhañca jāneyya. Evañca pana
bhikkhave sammannitabbo: paṭhamaṃ bhikkhū yācitabbo. Yācitvā vyattena bhikkhunā
paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
bhattuddesakaṃ sammanteyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhattuddesakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno bhattuddesakaggasammati so tuṇhassa.
Yassa nakkhamati, so bhāseyya.

[BJT Page 224] [\x 224/]
Sammato saṅghena itthannāmo bhikkhu bhattuddesako. Khamati saṅghassa. Tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.
Atha kho bhattuddesakānaṃ bhikkhūnaṃ etadahosi: 'kathannu kho bhattaṃ uddisitabbanti?'
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā1 opuñjitvā
uddisitunti. "

64. Tena kho pana samayena saṅghassa senāsanapaññāpako na hoti. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ senāsanapaññāpakaṃ
sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ
gaccheyya, na bhayāgatiṃ gaccheyya, paññattāpaññattañca jāneyya. Evañca pana bhikkhave
sammannitabbo: paṭhamaṃ bhikkhū yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena
saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
senāsanapaññāpakaṃ sammanteyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ senāsanapaññāpakaṃ
sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno senāsanapaññāpakassa
sammati so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu senāsanapaññāpako. Khamati saṅghassa. Tasmā
tuṇhī. Evametaṃ dhārayāmī"ti.

1. Opuñchitvā uddisituṃ-syā.

[BJT Page 226] [\x 226/]

64. Tena kho pana samayena saṅghassa bhaṇḍāgāriko na hoti. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ sammantituṃ:
yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na
bhayāgatiṃ gaccheyya, guttāguttañca jāneyya. Evañca pana bhikkhave sammannitabbo:
paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

'Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
bhaṇḍāgārikaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno bhaṇḍāgārikassasammati. So tuṇhassa.
Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko. Khamati saṅghassa. Tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.

65. Tena kho pana samayena saṅghassa cīvarapaṭiggāhako na hoti. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ
sammantituṃ. Yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave
sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena
saṅgho ñāpetabbo.
"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
cīvarapaṭiggāhakaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho1. Saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ
sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa
sammati so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa tasmā
tuṇhī. Evametaṃ dhārayāmī"ti.

1. Saṅgho-vi. Ūnaṃ.

[BJT Page 228. [\x 228/] ]

67. Tena kho pana samayena saṅghassa cīvarabhājako na hoti. Bhagavato etamatthaṃ
ārocesuṃ.
"Anujānāmi bhikkhave pañcabhaṅgehi samannāgataṃ bhikkhuṃ cīvara bhājakaṃ
sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya, gahitāgahītañca jāneyya. Evañca pana bhikkhave
sammannitabbo:
"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvara bhājakaṃ
sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na bhayāgatiṃ
gaccheyya na mohāgatiṃ gaccheyya, bhājitā bhājitañca jāneyya, evaṃ ca pana bhikkhave
sammannitabbo:

Paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
cīvarabhājakaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno cīvarabhājakassa sammuti so tuṇhassa.
Yassa nakkhamati. So bhāseyya.
Sammato saṅghena itthannāmo bhikkhu cīvarabhājako. Khamati saṅghassa tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.
68. Tena kho pana samayena saṅghassa yāgubhājako na hoti. Bhagavato etamatthaṃ
ārocesuṃ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ yāgu bhājakaṃ sammantituṃ:
yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na bhājitā
bhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo:

Paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
yāgubhājakaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ yāgubhājakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno yāgubhājakassa sammuti so tuṇhassa.
Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu yāgubhājako. Khamati saṅghassa tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.

Tena kho pana samayena saṅghassa phalabhājako na bhoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ phalabhājakaṃ sammantituṃ:
yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na
bhayāgatiṃ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo:
Paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
phalabhājakaṃ sammanneyya. Esā ñatti.
Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ phalabhājakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno phalabhājakassa sammuti so tuṇhassa.
Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu phalabhājako. Khamati saṅghassa tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.

[BJT Page 230] [\x 230/]
69. Tena kho pana samayena saṅghassa khajjakabhājako na hoti. Khajjakaṃ abhājiyamānaṃ
nassati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ khajjakabhājakaṃ
sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave
sammannitabbo:
Paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
khajjakabhājakaṃ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ khajjakabhājakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno khajjakabhājakassa sammuti. So tuṇhassa.
Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu khajjakabhājako. Khamati saṅghassa tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.

70. Tena kho pana samayena saṅghassa bhaṇḍāgāre appamattako parikkhāro uppanno hoti.
Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ appamattakavissajjakaṃ
sammantituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya, vissajjitāvissajjitaṃ ca jāneyya.
Evañca pana bhikkhave sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena
bhikkhunāpaṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
appamattakavissajjakaṃ sammanneyya. Esā ñatti.

[BJT Page 232] [\x 232/]
Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ appamattakavissajjakaṃ
sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno appamattakavissajjakassa
sammuti, so tuṇhassa. Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu appamattakavissajjako. Khamati saṅghassa. Tasmā
tuṇhī. Evametaṃ dhārayāmi"ti.

"Tena appamattakavissajjakena bhikkhunā ekekā sūci dātabbā. Satthakaṃ dātabbaṃ. Upāhanā
dātabbā. Kāyabandhanaṃ dātabbaṃ. Aṃsabandhako dātabbo. Parissāvanaṃ dātabbaṃ.
Dhammakarako dātabbo. Kusi dātabbā. Aḍḍhakusi dātabbā maṇḍalaṃ dātabbaṃ.
Aḍḍhamaṇḍalaṃ dātabbaṃ. Anuvāto dātabbo. Paribhaṇḍaṃ dātabbaṃ. Sace hoti saṅghassa
sappi vā telaṃ vā madhu vā phāṇitaṃ vā sakiṃ paṭisāyituṃ dātabbaṃ. Sace pūnapi attho hoti
pūnapi dātabbanti. "

71. Tena kho pana samayena saṅghassa sāṭiyagāhāpako na hoti. Bhagavato etamatthaṃ
ārocesuṃ.
"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ sāṭiyagāhāpakaṃ
sammannituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave
sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena
saṅgho ñāpetabbo.
Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
sāṭiyagāhāpakaṃ sammanneyya. Esā ñatti.

[BJT Page 234. [\x 234/] ]
Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ sāṭiyagāhāpakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno sāṭiyagāhāpakassa sammati so tuṇhassa.
Yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu sāṭiyagāhāpako.
Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

Tena kho pana samayena saṅghassa pattagāhāpako na hoti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhūṃ pattagāhāpakaṃ sammantituṃ:
yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya na
bhayāgatiṃ gaccheyya, gahitāgahītañca jāneyya.

Evañca pana bhikkhave sammannitabbo:

Paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
pattagāhāpakaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

72. Tena kho pana samayena saṅghassa ārāmikapesako na hoti. Ārāmikā apesiyamānā
kammaṃ na karonti. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ ārāmikapesakaṃ
sammannituṃ. Yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya, na mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya, pesitāpesitañca jāneyya. Evañca pana bhikkhave
sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā pesitāpesitañca khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

Tena kho pana samayena saṅghassa sāmaṇerapesako na hoti. Sāmaṇerā apesiyamānā
kammaṃ na karonti. Bhagavato etamatthaṃ ārocesuṃ.




[BJT Page 236] [\x 236/]
"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ sāmaṇerapesakaṃ
sammannituṃ: yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya pesitāpesitañca jāneyya. Evañca pana bhikkhave
sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena
saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
sāmaṇerapesakaṃ sammanneyya. Esāñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ sāmaṇerapesakaṃ sammannati.
Yassāyasmato khamati itthannāmassa bhikkhuno sāmaṇerapesakassa sammati. So tuṇhassa.
Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu sāmaṇerapesako. Khamati saṅghassa. Tasmā tuṇhī.
Evametaṃ dhārayāmī"ti.

Tatiyaka-bhāṇavāraṃ.

Senāsanakkhandhako niṭṭhito chaṭṭho1.

Tassuddānaṃ:

1. Vihāro2 buddhaseṭṭhena apaññatto tadā ahu
Tahaṃ tahaṃ nikkhamanti vāsā te jinasāvakā.

2. Te seṭṭhi gahapati disvā bhikkhūnaṃ etadabravi
Kārāpeyyaṃ vaseyyātha paṭipucchiṃsu nāyakaṃ.

3. Vihāraṃ aḍḍhayogañca pāsādaṃ hammiyaṃ guhaṃ
Pañcaleṇaṃ anuññāsi vihāre saṭṭhi kārayi.

4. Jano vihāraṃ kāreti akavāṭaṃ asaṃvutaṃ
Kavāṭaṃ piṭṭhisaṅghāṭaṃ udukkhalañca uttarī.

1. Senāsanakkhandhakaṃ chaṭṭhaṃ-machasaṃ 2. Vihāraṃ-sīmu.

[BJT Page 238] [\x 238/]

5. Āviñjanacchiddarajjuṃ vaṭṭiñca kapisīsakaṃ
[PTS Page 178] [\q 178/] sūci ghaṭī tālacchiddaṃ lohakaṭṭhavisāṇakaṃ.

6. Yantakaṃ sūcikañceva chadanaṃ ullittāvalittaṃ
Vedijālasalākañca cakkalī santharena ca.

7. Mīḍhiṃ bidalamañcañca sosānikamasārako
Bundi kuḷīrapādañca āhaccāsandi uccake.

8. Sattaṅgo ca bhaddapīṭhaṃ pīṭhikāphalakapādakaṃ
Āmalāphalakā1 kocchā palālapīṭhameva ca

9. Ucce ca ahipādāni aṭṭhaṅgulakapādakaṃ
Suttaṃ aṭṭhapadaṃ coḷaṃ tulikaṃ aḍḍhakāyikaṃ

10. Giraggo bhisiyo cāpi dussaṃ senāsanampi ca
Onaddhaṃ heṭṭhā patati uppāṭetvā haranti ca.

11. Bhattiñca2 hatthabhattiñca anuññāsi tathāgato
Setakāḷavihārepi thusaṃ saṇhañca mattikaṃ

12. Ikkāsaṃ pāṇikaṃ kuṇḍaṃ sāsapaṃ sitthatelakaṃ
Ussanne paccuddharituṃ pharusaṃ gaṇḍamattikaṃ

13. Ikkāsaṃ paṭibhānañca nīcā cayo ca āruhaṃ
Paripatanti āḷakaṃ aḍḍhakuḍḍaṃ tayo puna.

14. Khuddake kuḍḍapādo ca ovassati saraṃ khilaṃ
Cīvaravaṃsaṃ rajjuñca āḷindaṃ kiṭīkena ca.

15. Ālambaṇaṃ tiṇacuṇṇaṃ heṭṭhāmagge nayaṃ kare
Ajjhokāse otappati sālaṃ heṭṭhā ca bhājanaṃ

1. Āmakāmalakā-vi sa.
2. Bhittiñca - ma.

[BJT Page 240] [\x 240/]

16. Vihāro koṭṭhako ceva pariveṇaggisālakaṃ
Ārāme ca puna koṭṭhe heṭṭhaññeva nayaṃ kare.

17. Sudaṃ anāthapiṇḍī ca saddho sītavanaṃ agā
Diṭṭhadhammo nimantesi saha saṅghena nāyakaṃ.

18. Āṇāpesantarāmagge ārāmaṃ kārayi gaṇo
Vesāliyaṃ navakammaṃ purato ca pariggahaṃ.

19. Ko arahati bhattagge tittiraṃ ca avandiyā
Pariggahitantaragharā tulo sāvatthi osari.

20. Patiṭṭhāpesi ārāmaṃ bhattagge ca kolāhalaṃ,
Gilānā varaseyyā ca lesā sattarasā tahiṃ.

21. Kena nu kho kathannu kho vihāraggena bhājasī
Pariveṇānubhāgañca akāmā bhāgaṃ no dade.

22. Nissīmaṃ sabbakālaṃ ca gāhā senāsane tayo
Upanando ca vaṇṇesi ṭhitakā samānāsanā.

23. Samānāsanikā bhindiṃsu tivaggā ca duvaggikaṃ
Asamānāsanikehi dīghaṃ sāḷindaṃ1 paribhuñjituṃ.

24. Ayyakā ca avidūre bhājitañca kīṭāgire
[PTS Page 179] [\q 179/] āḷavī piṇḍakakuḍḍehi dvāraaggaḷavaṭṭikā.

1. Āḷindaṃ-sīmu. Taṃcinnaṃ paribhuṃjituṃ-[pts]

[BJT Page 242. [\x 242/] ]

25. Āloka seta-kāḷañca geru-chādana bandhanā
Gaṇḍi-khaṇḍa-paribhaṇḍaṃ visa-tiṃsā yāvajīvikaṃ.
26. Osite akataṃ1 khudde cha-pañcavassikaṃdade
Aḍḍhayoge ca sattaṭṭha mahalle dasa-dvādasa.

27. Sabbaṃ vihāraṃ ekassa aññaṃ vāsenti saṅghikaṃ
Nissīmaṃ sabbakālañca pakkamanti vibbhamanti ca.

28. Kālañca sāmaṇerañca sikkhāpaccakkhakāntimaṃ
Ummatta khittacittā ca vedanāpattyadassanā.

29. Appaṭikammā diṭṭhiyā paṇḍakā theyyatitthiyā
Tiracchāna mātu pitu arahanta ghātaka dūsakā.

30. Bhedakā lohītuppādā ubhato cāpi vyañjanā
Mā saṅghassa parihāyi kammaṃ aññassa dātave.

31. Vippakate ca aññassa kate tasseva pakkame
Vibbhamati kālakato sāmaṇero ca jāyati.

32. Paccakkhāto ca sikkhāya antimā paṇḍako yadi
Saṅgho ca sāmiko hoti ummatta khittavedanā.

2. Akataṃ sabbaṃ -sīmu.

[BJT Page 244] [\x 244/]

33. Adassanāppaṭikamme diṭṭhi tasseva hoti vā
Paṇḍako theyya titthī ca tiracchāna mātupettikaṃ

34. Ghātako dūsako cāpi bheda lohita vyañjanā
Paṭijānāti yadi so saṅgho va hoti sāmiko.

35. Harantaññatra kukkuccaṃ udriyati ca kambalaṃ
Dussaṃ ca camma cakkalī coḷakaṃ akkamanti ca.

36. Allā upāhanā niṭṭhu likhanti apassenti ca.
Apassenaṃ likhate vā dhotapaccattharena ca.

37. Rājagahe na sakkonti lāmakaṃ bhattuddesakaṃ
Kathaṃ nu kho paññāpakaṃ bhaṇḍāgārikasammutiṃ.

38. Paṭiggahabhājako cāpi yāgu ca phalabhājako
Khajjakabhājako ceva appamattakavissajo.

39. Sāṭiyagāhāpako ceva tatheva pattagāhako
Ārāmika sāmaṇera pesakassa ca sammuti.

40. Sabbābhigu lokavidu hitacitto vināyako
Leṇatthaṃ ca sukhatthaṃ ca jhāyituṃ ca vipassitunti.

[BJT Page 246] [\x 246/]

Saṅghabhedakakkhandhakaṃ

Paṭhamabhāṇavāraṃ

Chasakyapabbajjā

1. [PTS Page 180] [\q 180/] tena samayena buddho bhagavā anupiyāya viharati
anupiyaṃ nāma mallānaṃ nigamo. Tena kho pana samayena abhiññātā abhiññātā
sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti. Tena kho pana samayena mahānāmo
ca sakko anuruddho ca sakko dve bhātikā honti. Anuruddho sakko sukhumālo hoti. Tassa
tayo pāsādā honti eko hemantiko eko gimhiko eko vassiko. So vassike pāsāde vassike cattāro
māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohati.

Atha kho mahānāmassa sakkassa etadahosi: " etarahī kho abhiññātā abhiññātā sakyakumārā
bhagavantaṃ pabbajitaṃ anupabbajanti. Amhākañca kulā natthi koci agārasmā anagāriyaṃ
pabbajito. Yannūnāhaṃ vā pabbajeyyaṃ anuruddho vā"ti. Atha kho mahānāmo sakko yena
anuruddho sakko tenupasaṃkami. Upasaṅkamitvā anuruddhaṃ sakkaṃ etadavoca: " etarahi
tāta anuruddha, abhiññatā abhiññatā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti.
Amhākañca kulā natti koci agārasmā anagāriyaṃ pabbajito. Tena hi tvaṃ vā pabbaja ahaṃ vā
pabbajissāmī"ti.

" Ahaṃ kho sukhumālo. Nāhaṃ sakkomi agārasmā anagāriyaṃ pabbajituṃ. Tvaṃ
pabbajjāhī"ti.

"Ehī kho te tāta anuruddha gharāvāsatthaṃ anusāsissāmi: paṭhamaṃ khettaṃ kasāpetabbaṃ,
kasāpetvā vapāpetabbaṃ, vapāpetvā udakaṃ atinetabbaṃ, udakaṃ atinetvā udakaṃ
ninnetabbaṃ udakaṃ ninnetvā niḍḍahetabbaṃ1 niḍḍahetvā2 lavāpetabbaṃ, lavāpetvā
ubbāhāpetabbaṃ. Ubbāhāpetvā pūñjaṃ kārāpetabbaṃ. Puñjaṃ kārāpetvā maddāpetabbaṃ.
Maddāpetvā palālāni uddharāpetabbāni, palālāni [PTS Page 181] [\q 181/] uddharāpetvā
bhūsikā uddharāpetabbā. Bhūsikaṃ uddharāpetvā opunāpetabbaṃ. Opunāpetvā
atiharāpetabbaṃ. Atiharāpetvā āyatimpi vassaṃ evameva kātabbanti. "

1. Nidadhāpetabbaṃ- machasaṃ 2. Nidadhāpetvā - machasaṃ.

[BJT Page 248. [\x 248/] ]
" Na kammā khiyanti, na kammānaṃ anto paññāyati. Kadā kammā khīyissanti? Kadā
kammānaṃ anto paññāyissati? Kadā mayaṃ appossukkā pañcahī kāmaguṇehi samappitā
samaṅgibhūtā paricārissāmā"ti.

"Na hi tāta anuruddha kammā khīyanti, na kammānaṃ anto paññāyati akhīṇeyeva kamme
pitaro ca pitāmahā ca kālakatā"ti.

" Tena hi tvaññeva gharāvāsatthena upajānāhi1. Ahaṃ agārasmā anagāriyaṃ pabbajissāmī"ti.

2. Atha kho anuruddho sakko yena mātā tenupasaṅkami. Upasaṅkamitvā mātaraṃ
etadavoca: "icchāmahaṃ amma agārasmā anagāriyaṃ pabbajituṃ. Anujānāhi maṃ agārasmā
anagāriyaṃ pabbajjāyā"ti. Evaṃ vutte anuruddhassa sakkassa mātā anuruddha1 sakkaṃ
etadavoca: "tumhe kho me tāta anuruddha dve puttā piyā manāpā appaṭikkulā maraṇenapi
vo akāmakā vinā bhavissāmi. Kimpanāhaṃ tumhe jīvante anujānissāmi agārasmā anagāriyaṃ
pabbajjāyāti".

Dutiyampi kho anuruddho sakko mātaraṃ etadavoca: "icchāmahaṃ amma agārasmā
anagāriyaṃ pabbajituṃ. Anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā"ti.

"Tumhe kho me tāta anuruddha dve puttā piyā manāpā appaṭikkulā maraṇenapi vo
akāmakā vinā bhavissāmi. Kiṃ panāhaṃ tumhe jīvante anujānissāmi agārasmā anagāriyaṃ
pabbajjāyā"ti.

Tatiyampi kho anuruddho sakko mātaraṃ etadavoca: "icchāmahaṃ amma agārasmā
anagāriyaṃ pabbajituṃ. Anujānāhi maṃ agārasmā anagāriyaṃ pabbajjāyā"ti.

Tena kho pana samayena bhaddiyo sakyarājā sakyānaṃ rajjaṃ kāreti. So ca anuruddhassa
sakkassa sahāyo hoti. Atha kho anuruddhassa sakkassa mātā " ayaṃ kho bhaddiyo sakyarājā
sakyānaṃ rajjaṃ kāreti anuruddhassa sakkassa sahāyo. So na ussahati agārasmā anagāriyaṃ
pabbajitunti" anuruddhaṃ sakkaṃ etadavoca: "sace tāta anuruddha bhaddiyo sakyarājā
agārasmā anagāriyaṃ pabbajati evaṃ tvampi pabbajāhī"ti.

1. Upajāna-sīmu.

[BJT Page 250] [\x 250/]
3. Atha kho anuruddho sakko yena bhaddiyo sakyarājā tenupasaṅkami. Upasaṅkamitvā
bhaddiyaṃ sakyarājānaṃ etadavoca: "mamaṃ kho samma, pabbajjā tava paṭibaddhā"ti.

"Sace te samma pabbajjā mama paṭibaddhā vā apaṭibaddhā vā1 hotu. Ahaṃ tayā. . . Yathā
sukhaṃ pabbajjāhī"ti.

"Ehi samma ubho agārasmā anagāriyaṃ pabbajissāmā"ti.

"Nāhaṃ samma sakkomi agārasmā anagāriyaṃ [PTS Page 182] [\q 182/] pabbajituṃ. Yaṃ
te sakkā aññaṃ mayā kātuṃ tyāhaṃ karissāmi. Tvaṃ pabbajjāhī"ti.
"Mātā kho maṃ samma evamāha: 'sace tāta anuruddha bhaddiyo sakyarājā agārasmā
anagāriyaṃ pabbajati evaṃ tvampi pabbajjāhī'ti bhāsitā kho pana te samma esā vācā: "sace
te samma pabbajjā mama paṭibaddhā vā apaṭibaddhā vā sā hotu. Ahaṃ tayā. . .
Yathāsukhaṃ pabbajjāhī'ti. Ehi samma ubho agārasmā anagāriyaṃ pabbajissamā"ti.

Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo
sakyarājā anuruddhaṃ sakkaṃ etadavoca: " āgamehi samma satta vassāni sattannaṃ vassānaṃ
accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.

"Aticiraṃ samma sattavassāni. Nāhaṃ sakkomi sattavassāni āgametunti. "

Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo
sakyarājā anuruddhaṃ sakkaṃ etadavoca: " āgamehi samma cha vassāni cha vassānaṃ
accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.
Aticiraṃ samma cha vassāni. Nāhaṃ sakkomi cha vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo
sakyarājā anuruddhaṃ sakkaṃ etadavoca: "āgamehi samma pañca vassāni pañca vassānaṃ
accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.
Aticiraṃ samma pañca vassāni. Nāhaṃ sakkomi pañca vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo
sakyarājā anuruddhaṃ sakkaṃ etadavoca: "āgamehi samma cattāri vassāni cattāri vassānaṃ
accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.
Aticiraṃ samma cattāri vassāni. Nāhaṃ sakkomi cattāri vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo
sakyarājā anuruddhaṃ sakkaṃ etadavoca: "āgamehi samma tīṇi vassāni tīṇi vassānaṃ
accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.
Aticiraṃ samma tīṇi vassāni. Nāhaṃ sakkomi tīṇi vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo
sakyarājā anuruddhaṃ sakkaṃ etadavoca: "āgamehi samma dve vassāni dve vassānaṃ
accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.
Aticiraṃ samma dve vassāni. Nāhaṃ sakkomi dve vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo
sakyarājā anuruddhaṃ sakkaṃ etadavoca: "āgamehi samma ekaṃ vassāni ekaṃ vassānaṃ
accayena ubho agārasmā anagāriyaṃ pabbajissāmā"ti.



"Aticiraṃ sammaekaṃ vassaṃ nāhaṃ sakkomi ekaṃ vassaṃ āgametunti".

"Āgamehi samma satta māse. Sattannaṃ māsānāṃ accayena ubho agārasmā anagāriyaṃ
pabbajissāmā"ti.

1. Apaṭibaddhā vā sa hotu. Machasaṃ. Sīmu.

[BJT Page 252] [\x 252/]

"Aticiraṃ samma satta māsā. Nāhaṃ sakkomi satta māse āgametunti. "
"Āgamehī samma cha māse. Cha māsānaṃ accayena ubho agārasmā anagāriyaṃ
pabbajissāmā"ti. "Aticiraṃ samma cha māsā. Nāhaṃ sakkomi cha māse āgametunti. "
. 1

"Āgamehī samma pañca māse. Pañca māsānaṃ accayena ubho agārasmā anagāriyaṃ
pabbajissāmā"ti. "Aticiraṃ samma pañca māsā. Nāhaṃ sakkomi pañca māse āgametunti. "

"Āgamehī samma cattāro māse. Cattāro māsānaṃ accayena ubho agārasmā anagāriyaṃ
pabbajissāmā"ti. "Aticiraṃ samma cattāro māsā. Nāhaṃ sakkomi cattāro māse āgametunti. "

"Āgamehī samma tayo māse. Tayo māsānaṃ accayena ubho agārasmā anagāriyaṃ
pabbajissāmā"ti. "Aticiraṃ samma tayo māsā. Nāhaṃ sakkomi tayo māse āgametunti. "

"Āgamehī samma dve māse. Dve māsānaṃ accayena ubho agārasmā anagāriyaṃ
pabbajissāmā"ti. "Aticiraṃ samma dve māsā. Nāhaṃ sakkomi dve māse āgametunti. "

"Āgamehī samma ekaṃ māsaṃ. Ekaṃ māsānaṃ accayena ubho agārasmā anagāriyaṃ
pabbajissāmā"ti. "Aticiraṃ samma ekaṃ māsaṃ. Nāhaṃ sakkomi ekaṃ māse āgametunti. "

"Āgamehī samma addhamāsaṃ. Addhamāsassa accayena ubho pi agārasmā anagāriyaṃ
pabbajissāmā"ti.


"Aticiraṃ samma addhamāso. Nāhaṃ sakkomi addhamāsaṃ āgametunti. "


"Āgamehi samma, sattāhaṃ yāvāhaṃ putte ca bhātare ca rajjaṃ nīyyādemī"ti.

" Na ciraṃ samma sattāho āgamessāmī"ti.

4. Atha kho bhaddiyo ca sakyarājā anuruddho ca ānando ca bhagu ca kimbilo ca devadatto
ca upālikappakena sattamā yathā pure caturaṅginiyā senāya uyyānabhūmiṃ nīyanti evameva
caturaṅginiyā senāya nīyyaṃsu. Te dūraṃ gantvā senaṃ nivattāpetvā paravisayaṃ okkamitvā
abharaṇaṃ omuñcitvā uttarāsaṅgena bhaṇḍikaṃ banditvā upāliṃ kappakaṃ etadavocuṃ:
"handa bhaṇe upāli nivattassu. Alaṃ te ettakaṃ jīvikāyā"ti.
Atha kho upālissa kappakassa nivattantassa etadahosi: "caṇḍā kho sākiyā. Iminā kumārā
nippātitāti ghātāpeyyumpi maṃ. Imehi nāma sakyakumārā agārasmā anagāriyaṃ
pabbajissanti. Kimaṅga panāhanti" so bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā
'yo passati dinnaññeva [PTS Page 183] [\q 183/] haratū'ti vatvā yena te sakyakumārā
tenupasaṅkami. Addasāsuṃ kho te sakyakumārā upāliṃ kappakaṃ dūratova āgacchantaṃ.
Disvāna upāliṃ kappakaṃ etadavocuṃ: " kissa bhaṇe upāli nivattosī"ti.

" Idha me ayyaputtā nivattantassa etadahosi: chaṇḍā kho sākiyā iminā kumārā nippātitāti
ghātāpeyyumpi maṃ. Ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti
kimaṅgapanāhanti, so kho ahaṃ ayyaputtā bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe
ālaggetvā ' yo passati dinnaññeva haratū'ti vatvā tatomhi paṭinivatto"ti.

[BJT Page 254] [\x 254/]

"Suṭṭhu bhaṇe upāli, akāsi yaṃ nivatto, caṇḍā kho sākiyā. Iminā kumārā nippātitāti
ghātāpeyyumpi tanti"

5. Atha kho te sakyakumārā upāliṃ kappakaṃ ādāya yena bhagavā tenupasaṅkamiṃsu.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te
sakyakumārā bhagavantaṃ etadavocuṃ: " mayaṃ bhante sākiyā nāma mānassino. Ayaṃ
bhante upāli kappako amhākaṃ dīgharattaṃ paricāriko. Imaṃ paṭhamaṃ pabbājetu. Imassa
mayaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmivikammaṃ karissāma. Evaṃ amhākaṃ
sākiyānaṃ sākiyamāno nimmānīyissatī"ti. 1

Atha kho bhagavā upāliṃ kappakaṃ paṭhamaṃ pabbājesi, pacchā te sakyakumāre. Atha kho
āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi. Āyasmā anuruddho
dibbacakkhuṃ uppādesi. Āyasmā ānando sotāpattiphalaṃ sacchākāsi. Devadatto
pothujjanikaṃ iddhiṃ abhinipphādesi.

Tena kho pana samayena āyasmā bhaddiyo araññagatopi rukkhamūlagatopi
suññāgāragatopi abhikkhaṇaṃ udānaṃ udāneti 'aho sukhaṃ aho sukhanti'. Atha kho
sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ
etadavocuṃ: " āyasmā bhante bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi
abhikkhaṇaṃ udānaṃ udāneti ' aho sukhaṃ aho sukhanti'. Nissaṃsayaṃ kho bhante āyasmā
bhaddiyo anabhiratova brahmacariyaṃ carati. Taññeva vā purimaṃ rajjasukhaṃ
samanussaranto araññagato pi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ
udāneti 'aho sukhaṃ aho sukhanti".

6. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: " ehi tvaṃ bhikkhu mama vacanena
bhaddiyaṃ bhikkhuṃ āmantehi: satthā taṃ āvuso bhaddiya [PTS Page 184] [\q 184/]
āmantetīti. " "Evaṃ bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ bhaddiyaṃ etadavoca: 'satthā taṃ āvuso
bhaddiya āmantetī'ti.

1. Nimmādayissati-sīmu.

[BJT Page 256] [\x 256/]

"Evamāvuso" ti kho āyasmā bhaddiyo tassa bhikkhuno paṭissutvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ
nisinnaṃ kho āyasmantaṃ bhaddiyaṃ bhagavā etadavoca: "saccaṃ kira tvaṃ bhaddiya
araññagato pi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ
aho sukhanti. "

"Evaṃ bhante"ti.

"Kiṃ pana tvaṃ bhaddiya atthavasaṃ sampassamāno araññagato pi rukkhamūlagato pi
suññāgaragato pi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti. "

"Pubbe me bhante rañño sato antopi antepure rakkhā susaṃvihitā hoti. Bahipi antepure
rakkhā sūsaṃvihitā hoti. Antopi nagare rakkhā susaṃvihitā hoti. Bahipi nagare rakkhā
susaṃvihitā hoti. Antopi janapade rakkhā susaṃvihitā hoti. Bahipi janapade rakkhā
susaṃvihitā hoti. So kho ahaṃ bhante evaṃ rakkhitopi gopitopi santo bhīto ubbiggo ussaṅkī
utrasto viharāmi. Etarahi kho panāhaṃ bhante eko araññagato' pi rukkhamūlagato' pi
suññāgāragato' pi abhīto anubbiggo anussaṅkī anutrasto appossukko pannalomo
paradavutto1 migabhūtena cetasā viharāmi. Imampi2 kho ahaṃ bhante atthavasaṃ
sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ
udānemi 'aho sukhaṃ aho sukhanti. "

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Yassantarato na santi kopā
Iti bhavābhavatañca vītivatto
Taṃ vigatabhayaṃ sukhiṃ asokaṃ
Devā nānubhavantidassanāyāti.

7. Atha kho bhagavā anupiyāyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ
caramāno yena kosambi tadavasari. Tatra sudaṃ bhagavā kosambiyaṃ viharati ghositārāme.
Atha kho devadattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: " kiṃ nu
kho ahaṃ pasādeyya yasmiṃ me pasanne bahu lābhasakkāro uppajjeyyā"ti.

1. Paradatta vutto- machasaṃ 2. Imaṃ kho- na. Ma.

[BJT Page 258] [\x 258/]
Atha kho devadattassa etadahosi: " ayaṃ kho ajātasattu kumāro taruṇo [PTS Page 185] [\q
185/] ceva āyatiṃ bhaddo ca, yannūnāhaṃ ajātasattuṃ kumāraṃ pasādeyyaṃ. Tasmiṃ me
pasanne bahu lābhasakkāro uppajjissatī"ti.

Atha kho devadatto senāsanaṃ saṃsāmetvā pattacīvaramādāya yena rājagahaṃ tena
pakkāmi. Anupubbena yena rājagahaṃ tadavasari. Atha kho devadatto sakavaṇṇaṃ
paṭisaṃharitvā kumārakavaṇṇaṃ abhinimminitvā ahimekhalikāya ajātasattussa kumārassa
ucchaṅge pāturahosi. Atha kho ajātasattu kumāro bhīto ahosi ubbiggo ussaṅkī utrasto. Atha
kho devadatto ajātasattuṃ kumāraṃ etadavoca: " bhāyasi maṃ tvaṃ kumārāti".

"Āma bhāyāmi. Kosi tvanti".

"Ahaṃ devadatto"ti.

"Sace kho tvaṃ bhante ayyo devadatto, iṅgha sakene va vaṇṇena pātubhavassū"ti
8. Atha kho devadatto kumārakavaṇṇaṃ paṭisaṃharitvā saṅghāṭipattacīvaradharo
ajātasattussa kumārassa purato aṭṭhāsi. Atha kho ajātasattu kumāro devadattassa iminā
iddhipāṭihāriyena abhippasanno pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati.
Pañca ca thālipākasatāni bhattābhihāro abhiharīyati.

Atha kho devadattassa lābhasakkārasilokena abhibhūtassa pariyādinnavittassa evarūpaṃ
icchāgataṃ uppajji ' ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti. Saha cittuppādā'va devadatto
tassā iddhiyā parihāyi.

Tena kho pana samayena kakudho nāma koḷiyaputto āyasmato mahāmoggallānassa
upaṭṭhāko adhunā kālakato. Aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo
attabhāvapaṭilābho hoti seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So
tena attabhāvapaṭilābhena neva attānaṃ na paraṃ vyābādheti.


[BJT Page 260] [\x 260/]
Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā
āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho
kakudho devaputto āyasmantaṃ mahāmoggallānaṃ etadavoca: devadattassa bhante
lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji 'ahaṃ
bhikkhusaṅghaṃ pariharissāmī'ti. Saha cittuppādāva bhante devadatto tassā iddhiyā
parihīno'ti. Idamavoca kakudho devaputto. Idaṃ vatvā āyasmantaṃ mahāmoggallānaṃ
abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.

9. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. [PTS Page 186] [\q
186/] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno
kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca: kakudho nāma bhante koḷiyaputto
mama upaṭṭhāko adhunā kālakato aññataraṃ manomayaṃ kāyaṃ upapanno tassa evarūpo
attabhāvapaṭilābho seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni, so tena
attabhāvapaṭilābhena neva attānaṃ na paraṃ vyābādheti. Atha kho bhante kakudho
devaputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho bhante kakudho devaputto maṃ etadavoca: devadattassa bhante
lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji: ahaṃ
bhikkhusaṅghaṃ pariharissāmīti. Saha cittuppādāva bhante devadatto tassā iddhiyā
parihīnoti. Idamavoca bhante kakudho devaputto. Idaṃ vatvā maṃ abhivādetvā
padakkhiṇaṃ katvā tattheva antaradhāyīti.

"Kiṃ pana te moggallāna kakudho devaputto cetasā ceto paricca vidito yaṃ kiñci kakudho
devaputto bhāsati 'sabbantaṃ katheva hoti no aññathā'ti".

Cetasā ceto paricca vidito ca me bhante kakudho devaputto yaṃ kiñci kakudho devaputto
bhāsati sabbantaṃ tatheva hoti no aññathā"ti.

"Rakkhassetaṃ moggallānaṃ vācaṃ rakkhassetaṃ moggallānaṃ vācaṃ. Idāni so moghapuriso
attanā va attānaṃ pātukarissatī"ti.

[BJT Page 262] [\x 262/]
10. "Pañcime moggallāna satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca,

Idha moggallāna ekacco satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti
parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti. Tamenaṃ sāvakā evaṃ jānanti: ayaṃ kho
bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti, parisuddhaṃ me
sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti. Mayañceva kho pana gihīnaṃ āroceyyāma nāssassa
manāpaṃ. Yaṃ kho panassa amanāpaṃ kathaṃ taṃ mayaṃ tena samudācareyyāma
sammannati kho pana cīvarapiṇḍapāta senāsanagilānapaccayabhesajjaparikkhārena. Yaṃ
tumo karissati tumova tena paññāyissatīti.

Evarūpaṃ kho moggallāna satthāraṃ sāvakā sīlato rakkhanti. Evarūpo ca pana satthā
sāvakehi sīlato rakkhaṃ paccāsiṃsati.
Puna ca paraṃ moggallāna idhekacco satthā aparisuddhājīvo samāno ' parisuddhājīvomhī'ti
paṭijānāti ' parisuddho me ājīvo pariyodāto asaṅkiliṭṭho'ti. Tamenaṃ sāvakā evaṃ jānanti,
ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti
parisuddho me ājivo pariyodāto [PTS Page 187] [\q 187/] asaṅkiliṭṭho'ti. Mayaṃ ceva
kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathaṃ taṃ
mayaṃ tena samudācareyyāma? Sammannati kho pana
civarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārena. Yaṃ tumo karissati tumo va
tena paññāyissatīti.

Evarūpaṃ kho moggallāna satthāraṃ sāvakā ājīvato rakkhanti. Evarūpo ca pana satthā
sāvakehi ājīvato rakkhaṃ paccāsiṃsati.

Puna ca paraṃ moggallāna idhekacco satthā aparisuddha dhammadesano samāno
'parisuddhadhammadesanomhī'ti paṭijānāti 'parisuddhā me dhammadesanā pariyodātā
asaṅkiliṭṭhā'ti. Tamenaṃ sāvakā evaṃ jānanti: ayaṃ kho bhavaṃ satthā aparisuddha
dhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti parisuddhā me
dhammadesanā pariyodātā asaṅkiliṭṭhā'ti. Mayaṃ ceva kho pana gihīnaṃ aroceyyāma
nāssassa manāpaṃ,

1. Naṃ-machasaṃ 2. Paccāsīsati-machasaṃ 3. Pajānāti-machasaṃ.

[BJT Page 264] [\x 264/]

Yaṃ kho panassa amanāpaṃ kathaṃ taṃ mayaṃ tena samudācareyyāma sammannati kho
pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena yaṃ tumo karissati
tumo'va tena paññāyissatī'ti.

Evarūpaṃ kho moggallāna satthāraṃ sāvakā dhammadesanato rakkhanti. Evarūpo ca pana
satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsati.

Puna ca paraṃ moggallāna idhekacco satthā aparisuddhaveyyākaraṇo samāno
parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ
asaṅkiliṭṭhanti. Tamenaṃ sāvakā evaṃ jānanti: " ayaṃ kho bhavaṃ satthā
aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṃ me
veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma
nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ kathaṃ taṃ mayaṃ tena samudācareyyāma.
Sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ
tumo karissati tumo'va tena paññāyissatī"ti.

Evarūpaṃ kho moggallāna satthāraṃ sāvakā veyyākaraṇato rakkhanti. Evarūpo ca pana
satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsati.

Puna ca paraṃ moggallāna idhekacco satthā aparisuddhañāṇadassano samāno
parisuddhañāṇadassanomhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ
asaṅkiliṭṭhanti. Tamenaṃ sāvakā evaṃ jānanti: ayaṃ kho bhavaṃ satthā
aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti, parisuddhaṃ me
ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma
nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ kathaṃ taṃ mayaṃ tena samudācareyyāma,
sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ
tumo karissati tumo'va tena paññāyissatī'ti.

Evarūpaṃ kho pana moggallāna satthāraṃ sāvakā ñāṇadassanato rakkhanti. Evarūpo ca pana
satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsatīti.

[BJT Page 266] [\x 266/]

Ime kho moggallāna pañca satthāro santo saṃvijjamānā lokasmiṃ.

Ahaṃ kho pana moggallāna parisuddhasīlo samāno parisuddhasīlomhīti paṭijānāmi
parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti. Na ca maṃ sāvakā sīlato rakkhantī. Na
cāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi.

Parisuddhājīvo samāno " parisuddhājivomhīti paṭijānāmi parisuddho me ājivo pariyodāto
asaṅkiliṭṭho"ti. Na ca maṃ sāvakā ājīvato rakkhanti. Na cāhaṃ sāvakehi ājīvato rakkhaṃ
paccāsiṃsāmi.

Parisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāmi parisuddhā
me dhammadesanā pariyodātā asaṅkiliṭṭhāti. Na ca maṃ sāvakā dhammadesanato
rakkhanti. Na cāhaṃ sāvakehi dhammadesanato rakkhaṃ paccāsiṃsāmi.

Parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāmi parisuddhaṃ me
veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti. Na ca maṃ sāvakā veyyākaraṇato rakkhanti. Na
cāhaṃ sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsāmi.

Parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti. Paṭijānāmi parisuddhaṃ me
ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti. Na ca maṃ sāvakā ñāṇadassanato rakkhanti, na
'cāhaṃ sāvakehi' rakkhaṃ paccāsiṃsāmīti.

11. Atha kho bhagavā kosambiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ
pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari.

Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū
bhagavantaṃ etadavocuṃ: " devadattassa bhante ajātasattu kumāro pañcahi rathasatehi sāyaṃ
pātaṃ upaṭṭhānaṃ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyatī"ti.

[BJT Page 268] [\x 268/]
"Mā bhikkhave devadattassa lābhasakkārasilokaṃ pihayittha, yāvakīvañca bhikkhave
devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ [PTS Page 188]
[\q 188/] gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati. Hāni yeva
bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuddhi.

Seyyathāpi bhikkhave caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ. Evaṃ hi so
bhikkhave kukkuro bhiyyosomattāya caṇḍataro assa. Evameva kho bhikkhave yāvakīvañca
devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati,
pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave devadattassa
pāṭikaṅkhā kusalesu dhammesu no vuddhi. Attavadhāya bhikkhave devadattassa
lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
Seyyathāpi bhikkhave kadalī attavadhāya phalaṃ deti. Parābhavāya phalaṃ deti. Evameva
kho bhikkave attavadhāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho
bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa
lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho
bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa
lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ deti,
evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya
devadattassa lābhasakkārasiloko udapādī'ti.

Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ,
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathāti.

Paṭhamaka bhāṇavāraṃ.

[BJT Page 270] [\x 270/]
12. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento
nisinno hoti sarājikāya. Atha kho devadatto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena
bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:

'Jiṇṇo'dāni bhante bhagavā vuddho mahallako addhagato vayo anuppatto. Appossukko'
dāni bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto virahatu mamaṃ
bhikkhusaṅghaṃ nissajjatu, ahaṃ bhikkhusaṅghaṃ pariharissāmi"ti.

"Alaṃ devadatta, mā te rucci bhikkhusaṅghaṃ pariharitunti"

Dutiyampi kho devadatto bhagavantaṃ etadavoca: jiṇṇo'dāni bhante bhagavā vuddho
mahallako addhagato vayo anuppatto. Appossukko'dāni bhante bhagavā
diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mamaṃ bhikkhusaṅghaṃ nissajjatu, ahaṃ
bhikkhusaṅghaṃ pariharissāmī"ti.

Tatiyampi kho devadatto bhagavantaṃ etadavoca: jiṇṇo'dāni bhante bhagavā vuddho
mahallako addhagato vayo anuppatto. Appossukko'dāni bhante bhagavā
diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mamaṃ bhikkhusaṅghaṃ nissajjatu, ahaṃ
bhikkhusaṅghaṃ pariharissāmī"ti.

"Sāriputta moggallānānampi kho ahaṃ devadatta bhikkhusaṅghaṃ na nissajjeyyaṃ, kimpana
tuyhaṃ chavassa kheḷāsakassā"ti.

Atha kho devadatto "sarājikāya [PTS Page 189] [\q 189/] maṃ bhagavā parisāya,
kheḷāsakavādena apasādeti. Sāriputtamoggallāne va ukkaṃsatī"ti kupito anattamano
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Ayaṃ carahi devadattassa bhagavati paṭhamo āghāto ahosi.

[BJT Page 272] [\x 272/]
13. Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṅgho devadattassa rājagahe
pakāsanīyakammaṃ karotu: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ
devadatto kareyya kāyena vācāya' na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo.
Devadatto 'va tena daṭṭhabboti.

"Evañca pana bhikkhave kātabbaṃ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ saṅgho devadattassa rājagahe
pakāsanīyakammaṃ kareyya: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ
devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo.
Devadatto'va tena daṭṭhabboti. Esā ñatti.

Suṇātu me bhante saṅgho devadattassa rājagahe pakāsanīyakammaṃ karoti: pubbe
devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na
tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto'va tena daṭṭhabboti.
Yassāyasmato khamati devadattassa rājagahe pakāsanīyassa kammassa karaṇaṃ pubbe
devadattassa aññā pakati ahosi idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na
tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto va tena daṭṭhabboti, so
tuṇhassa yassa nakkhamati so bhāseyya.

Kataṃ saṅghena devadattassa rājagahe pakāsanīyakammaṃ 'pubbe devadattassa aññā pakati
ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya, na tena buddho vā
dhammo vā saṅgho vā daṭṭhabbo. Devadatto va tena daṭṭhabbo'ti, khamati saṅghassa tasmā
tuṇhī. Evametaṃ dhārayāmīti.

14. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: " tena hi tvaṃ sāriputta devadattaṃ
rājagahe pakāsehī"ti.

"Pubbe mayā bhante devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto
mahānubhāvo godhiputto"ti. Kathāhaṃ devadattaṃ rājagahe pakāsemī?Ti.

[BJT Page 274] [\x 274/]

"Nanu tayā sāriputta, bhūtoyeva devadattassa rājagahe vaṇṇo bhāsito mahiddhiko
godhiputto mahānubhāvo godhiputto"ti.

"Evaṃ bhante"

"Evameva kho tvaṃ sāriputta bhūtaññeva devadattaṃ rājagahe pakāsehī"ti.

"Evaṃ bhante"ti kho āyasmā sāriputto bhagavato paccassosi.
Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṅgho sāriputtaṃ sammannatu
devadattaṃ rājagahe pakāsetuṃ: 'pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati.
Yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo
devadatto va tena daṭṭhabbo'ti evañca pana bhikkhave sammannitabbo: paṭhamaṃ sāriputto
yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho: yadi saṅghassa pattakallaṃ saṅgho āyasmantaṃ sāriputtaṃ [PTS
Page 190] [\q 190/] sammanneyya devadattaṃ rājagahe pakāsetuṃ: pubbe devadattassa
aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na tena buddho
vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti. Esā ñatati.

Suṇātu me bhante saṅgho: saṅgho āyasmantaṃ sāriputtaṃ sammannati devadattaṃ rājagahe
pakāsetu: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya
kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadattova tena
daṭṭhabboti. Yassāyasmato khamati āyasmato sāriputtassa sammati devadattaṃ rājagahe
pakāsetuṃ: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ devadatto kareyya
kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena
daṭṭhabbo'ti so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena āyasmā sāriputto devadattaṃ rājagahe pakāsetuṃ: pubbe devadattassa
aññā pakati ahosi idāni aññā pakati. Yaṃ devadatto kareyya kāyena vācāya na tena buddho
vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti. Khamati saṅghassa.
Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

[BJT Page 276] [\x 276/]

Sammato ca kho āyasmā sāriputto sambahulehi bhikkhūhi saddhiṃ rājagahaṃ pavisitvā
devadattaṃ rājagahe pakāsesi: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṃ
devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo
devadatto va tena daṭṭhabbo'ti tattha ye te manussā assaddhā appasannā dubbuddhino te
evamāhaṃsu: usūyakā ime samaṇā sakyaputtiyā devadattassa lābhasakkāraṃ usūyantīti. Ye
pana te manussā saddhā pasannā paṇḍitā buddhimanto te evamāhaṃsu: na kho idaṃ
orakaṃ bhavissati - yathā bhagavā devadattaṃ rājagahe pakāsāpetīti.

15. Atha kho devadatto yena ajātasattu kumāro tenupasaṅkami. Upasaṅkamitvā ajātasattuṃ
kumāraṃ etadavoca " pubbe kho kumāra manussā dīghāyukā' etarahi appāyukā. hānaṃ kho
panetaṃ vijjati yaṃ tvaṃ kumāro'va samāno kālaṃ kāreyyāsi. Tena hi tvaṃ kumāra, pitaraṃ
hantvā rājā hohi. Ahaṃ bhagavantaṃ hantvā buddho bhavissāmīti.

Atha kho ajātasattu kumāro ayyo kho devadatto mahiddhiko mahānubhāvo. Jāneyyāpi ayyo
devadattoti ūruyā potthanikaṃ1 bandhitvā divādivassa bhīto ubbiggo ussaṅki utrasto sahasā
antepuraṃ pāvisi addasāsuṃ kho antepure upacārakā mahāmattā ajātasattuṃ kumāraṃ divā
divassa bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ sahasā antepuraṃ pavisantaṃ. Disvāna
aggahesuṃ, te vicinantā ūruyā potthanikaṃ baddhaṃ disvāna ajātasattuṃ kumāraṃ
etadavocuṃ: 'kiṃ tvaṃ kumāra kattukāmo'sī?Ti.

"Pitaramhi hantukāmo"ti.
"Kenāsi ussāhito?"Ti.
"Ayyena devadattenā"ti.

Ekacce mahāmattā evaṃ matiṃ akaṃsu: " kumāro ca hantabbo devadatto ca sabbe ca bhikkhū
hantabbā"ti.

1. Potthaniyaṃ-sīmu.

[BJT Page 278] [\x 278/]
Ekacce mahāmattā evaṃ matiṃ akaṃsu: " na bhikkhu hantabbā, na bhikkhu kiñci
aparajjhanti. Kumāro ca hantabbo devadatto cā"ti.

Ekacce mahāmattā evaṃ matiṃ akaṃsu: "na kumāro ca hantabbo na devadatto, na bhikkhū
hantabbā. Rañño ārocetabbaṃ. Yathā rājā vakkhati tathā karissāmā"ti.
Atha kho te mahāmattā ajātasattuṃ kumāraṃ ādāya yena rājā māgadho seniyo bimbisāro
[PTS Page 191] [\q 191/] tenupasaṅkamiṃsu. Upasaṅkamitvā rañño māgadhassa
seniyassa bimbisārassa etamatthaṃ ārocesuṃ.
"Kathaṃ bhaṇe mahāmattehi mati katā?"Ti.

"Ekacce deva mahāmattā evaṃ matiṃ akaṃsu, kumāro ca hantabbo devadatto ca sabbe ca
bhikkhū hantabbāti. Ekacce mahāmattā evaṃ matiṃ akaṃsu: na bhikkhu hantabbā na bhikkhū
kiñci aparajjhanti. Kumāro ca hantabbo devadatto cāti. Ekacce mahāmaccā evaṃ matiṃ
akaṃsu: na kumāro hantabbo na devadatto na bhikkhū hantabbā. Rañño ārocetabbaṃ yathā
rājā vakkhati tathā karissāmā"ti.
"Kiṃ bhaṇe karissati buddho vā dhammo vā saṅgho vā? Nanu bhagavatā paṭigacceva
devadatto rājagahe pakāsāpito: pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṃ
devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo,
devadattova tena uṭṭhabbo"ti. Tattha ye te mahāmattā evaṃ matiṃ akaṃsu: " kumāro ca
hantabbo devadatto ca sabbe ca bhikkhū hantabbā"ti te abhabbe akāsi. Ye te mahāmattā evaṃ
matiṃ akaṃsu: 'na bhikkhū hantabbā na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo
devadatto cā'ti, te nīce ṭhāne ṭhapesi. Ye te mahāmattā evaṃ matiṃ akaṃsu: 'na kumāro ca
hantabbo na devadatto na bhikkhū hantabbā. Rañño ārocetabbaṃ, yathā rājā vakkhati tathā
karissāmā"ti te ucce ṭhāne ṭhapesi.

Atha kho rājā māgadho seniyo bimbisāro ajātasattuṃ kumāraṃ etadavoca: " kissa maṃ tvaṃ
kumāra hattukāmo'si"ti "rajjenamhi deva atthiko"ti.

"Sace kho tvaṃ kumāra rajjena atthiko etaṃ te rajjanti". Ajātasattussa kumārassa rajjaṃ
niyyādesi.

[BJT Page 280] [\x 280/]
16. Atha kho devadatto yena ajātasattu kumāro tenupasaṅkami. Upasaṅkamitvā ajātasattuṃ
kumāraṃ etadavoca: purise mahārāja āṇāpehi: ye samaṇaṃ gotamaṃ jīvitā voropessantī"ti.
Atha kho ajātasattu kumāro manusse āṇāpesi: "yathā bhaṇe ayyo devadatto āha, tathā
karothā"ti.

Atha kho devadatto ekaṃ purisaṃ āṇāpesi: " gacchāvuso amukasmiṃ okāse samaṇo gotamo
viharati. Taṃ jīvitā voropetvā iminā maggena āgacchā"ti. Tasmiṃ magge dve purise ṭhapesi:
" yo iminā maggena eko puriso āgacchati, taṃ jīvitā voropetvā iminā maggena āgacchathā"ti,
tasmiṃ magge cattāro purise ṭhapesi: " ye iminā maggena dve purisā āgacchanti, te [PTS
Page 192] [\q 192/] jīvitā voropetvā iminā maggena āgacchathā"ti. Tasmiṃ magge
aṭṭhapurise ṭhapesi: " ye iminā maggena cattāro purisā āgacchanti, te jīvitā voropetvā iminā
maggena āgacchathā"ti. Tasmiṃ magge soḷasa purise ṭhapesi: "ye iminā maggena aṭṭha
purisā āgacchanti, te jīvitā voropetvā āgacchathā"ti.

Atha kho so eko puriso asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavato avidūre tato ubbiggo ussaṅkī utrasto
patthaddhena kāyena aṭṭhāsi. Addasā kho bhagavatā taṃ purisaṃ bhītaṃ ubbiggaṃ ussaṅkiṃ
utrastaṃ patthaddhena kāyena ṭhitaṃ. Disvāna taṃ purisaṃ etadavoca: ehi āvuso mā bhāyiti.

Atha kho so puriso asicammaṃ ekamantaṃ karitvā dhanukalāpaṃ nikkhipitvā yena bhagavā
tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca:
" accayo maṃ bhante accagamā yathābalāṃ yathāmūḷhaṃ yathā akusalaṃ, yohaṃ duṭṭhacitto
vadhakacitto idhūpasaṅkanto. Tassa me bhante bhagavā accayaṃ accayato patigaṇhātu
āyatiṃ saṃvarāyā"ti.

"Taggha tvaṃ āvuso accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ
duṭṭhacitto vadhakacitto idhūpasaṅkanto. Yato ca kho tvaṃ āvuso accayaṃ accayato disvā
yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. Vuddhi hesā āvuso ariyassa vinaye
yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatī"ti.



1. Kareyyathāti-machasaṃ 2. Paṭiggaṇhātu- machasaṃ 3. Anupubbikathaṃ-machasaṃ.


[BJT Page 282] [\x 282/]
Atha kho bhagavā tassa purisassa ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ
sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ
pakāsesi. Yadā bhagavā aññāsi taṃ purisaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ
udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi,
dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagataṃ
kāḷakaṃ sammadeva rajanaṃ patigaṇheyya evameva tassa purisassa tasmiṃ yeva āsane
virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ
nirodhadhammanti.

Atha kho so puriso diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo
tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ
etadavoca: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā
ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā
anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ [PTS Page 193] [\q 193/]
saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu
ajjatagge pāṇupetaṃ saraṇaṃ gatanti. Atha kho bhagavā taṃ purisaṃ etadavoca: mā kho
tvaṃ āvuso iminā maggena gaccha. Iminā maggena gacchāhīti aññena maggena uyyojesi.

17. Atha kho te dve purisā kinnu kho so eko puriso cirena āgacchatīti paṭipathaṃ gacchantā
addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ, disvāna yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ
bhagavā ānupubbīkathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ
kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi
tesaṃ purisānaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā
buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ
maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagataṃ kāḷakaṃ sammadeva rajanaṃ
patigaṇheyya evameva tesaṃ purisānaṃ tesu yeva āsanesu virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṃ
etadavocuṃ: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā
ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā
anekapariyāyena dhammo pakāsito. Etemayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma
dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
gate"ti
Atha kho bhagavā te purise etadavoca: "mā kho tumhe āvuso iminā maggena gacchittha.
Iminā maggena gacchathā"ti añañena maggena uyyojesi.

[BJT Page 284] [\x 284/]

Atha kho te cattāro purisā kinnu kho te dve purisā cirena āgacchantīti paṭipathaṃ gacchantā
addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ, disvāna yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ
bhagavā ānupubbīkathaṃ kathesi atha kho bhagavā cattāro purisassa ānupubbīkathaṃ
kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ
saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi tesaṃ purisānaṃ kallacittaṃ
muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā
dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma
suddhaṃ vatthaṃ apagataṃ kāḷakaṃ sammadeva rajanaṃ patigaṇheyya evameva tesaṃ
purisānaṃ tasmiṃ yeva āsanesu virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti. Atha kho te purisā diṭṭhadhammā
pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā
vesārajjappattā aparapaccayā satthusāsane bhagavantaṃ etadavocuṃ: "abhikkantaṃ bhante
abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya
mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante
bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate"ti. Atha kho bhagavā te purise etadavoca "mā
kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchāthā"ti aññena maggena
uyyojesi.
Atha kho te aṭṭhapurisā kinnu kho te cattāro purisā cirena āgacchatīti paṭipathaṃ gacchantā
addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena bhagavā
tenupasaṃkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ
bhagavā ānupubbīkathaṃ kathesi.Seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ
kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi
tesaṃ purisānaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ.Atha
yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi. Dukkhaṃ samudayaṃ nirodhaṃ
maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ
patigaṇheyya evameva tesaṃ purisānaṃ tesuyeva āsanesu virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṃ
etadavocuṃ: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā
ukkujjeyya paṭicchannaṃ vā vivareyya mūḷahassa vā maggaṃ ācikkeyya andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā
anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma
dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
gatanti. Atha kho bhagavā te purise etadavoca: mā kho tumhe āvuso iminā maggena
gacchittha. Iminā maggena gacchathāti aññena maggena uyyojesi.

Atha kho te soḷasa purisā kinnu kho te aṭṭha purisā cirena āgacchatī"ti paṭipathaṃ
gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ, disvāna yena
bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Tesaṃ bhagavā ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ
kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi
tesaṃ purisānaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā
buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi, dukkhaṃ samudayaṃ nirodhaṃ
maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagataṃ kāḷakaṃ sammadeva rajanaṃ
patigaṇheyya evameva tesaṃ purisānaṃ tesu yeva āsanesu virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṃ
etadavocuṃ: "abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā
ukkujjeyya paṭicchannaṃ vā vivareyya mūḷahassa vā maggaṃ ācikkeyya andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā
anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma
dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
gate"ti

Atha kho bhagavā te purise etadavoca: "mā kho tumhe āvuso iminā maggena gacchittha.
Iminā maggena gacchathā"ti aññena maggena uyyojesi.

Atha kho so eko puriso yena devadatto tenupasaṅkami. Upasaṅkamitvā devadattaṃ
etadavoca: " nāhambhante sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ. Mahiddhiko so
bhagavā mahānubhāvo"ti.

"Alaṃ āvuso mā kho tvaṃ samaṇaṃ gotamaṃ jīvitā voropesi ahameva samaṇaṃ gotamaṃ
jīvitā voropessāmi. "

[BJT Page 286] [\x 286/]

18 Tena kho pana samayena bhagavā gijjhakūṭassa pabbatassa pacchāyāyaṃ caṅkamati. Atha
kho devadatto gijjhakūṭaṃ pabbataṃ abhiruhitvā1 mahatiṃ silaṃ pavijjhi 'imāya samaṇaṃ
gotamaṃ jīvitā voropessāmī'ti. Dve pabbatakūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu. Tato
papaṭikā uppatitvā bhagavato pāde ruhiraṃ uppādesi.
Atha kho bhagavā uddhaṃ ulloketvā devadattaṃ etadavoca: " bahu tayā moghapurisa
apuññaṃ pasutaṃ yaṃ tvaṃ duṭṭhacitto vadhakacitto tathāgatassa ruhiraṃ uppādesī"ti.
Atha kho bhagavā bhikkhū āmantesi: " idaṃ bhikkhave devadattena paṭhamaṃ
ānantariyakammaṃ upacitaṃ yaṃ duṭṭhacittena vadhakacittena tathāgatassa ruhiraṃ
uppāditanti.

Assosuṃ [PTS Page 194] [\q 194/] kho bhikkhū " devadattena kira bhagavato vadho
payutto"ti. Te ca bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā
mahāsaddā sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā. Assosi kho bhagavā
uccāsaddaṃ mahāsaddaṃ sajjhāyasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi: kinnu kho
so ānanda uccāsaddo mahāsaddo sajjhāyasaddoti.

Assosuṃ kho bhante bhikkhū' devadattena kira bhagavato vadho payutto'ti. Te'dha bhante
bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ
karontā bhagavato rakkhāvaraṇaguttiyā, so eso bhagavā uccāsaddo mahāsaddo
sajjhāyasaddo"ti.

"Tenahānanda mama vacanena te bhikkhū āmantehi: " satthā āyasmante āmantetī"ti.
"Evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami.
Upasaṅkamitvā te bhikkhū etadavoca: " satthā āyasmante āmantetī"ti.

"Evamāvuso"ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā
tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinne kho te bhikkhu bhagavā etadavoca:

1. Āruhitvā-machasaṃ

[BJT Page 288] [\x 288/]
19. " Aṭṭhānametaṃ bhikkhave anavakāso yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya,
anupakkamena bhikkhave tathāgatā. Parinibbāyantī. "

"Pañcime bhikkhave satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca: idha bhikkhave
ekacco satthā aparisuddhasīlo samāno " parisuddhasīlomhī"ti paṭijānāti "parisuddhaṃ me
sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti". Tamenaṃ sāvakā evaṃ jānanti: "ayaṃ kho bhavaṃ satthā
aparisuddhasīlo samāno " parisuddhasīlomhī"ti paṭijānāti
"Parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti". Mayañceva kho pana gihīnaṃ
āroceyyāma nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ taṃ mayaṃ tena
samudācareyyāma, sammannati kho pana
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumo'va
tena paññāyissatīti. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā sīlato rakkhanti. Evarupo ca
pana satthā sāvakehi sīlako rakkhaṃ paccāsiṃsiti.

Puna ca paraṃ bhikkhave idhekacco satthā aparisuddhājīvo samāno parisuddhājīvomhīti
paṭijānāti "parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti. " Tamenaṃ sāvakā evaṃ
jānanti: "ayaṃ kho bhavaṃ satthā aparisuddhājīvo samānoparisuddhājīvomhīti. Paṭijānāti
"parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti". Mayañceva kho pana gihīnaṃ
āroceyyāma nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ taṃ mayaṃ tena
samudācareyyāma, sammannati kho pana
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumo'va
tena paññāyissatīti. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā ājīvato rakkhanti. Evarupo
ca pana satthā ājīvato rakkhaṃ paccāsiṃsiti.

Puna ca paraṃ bhikkhave idhekacco satthā aparisuddhadhammadesano samāno
parisuddhadhammedesanomhīti paṭijānāti "parisuddhaṃ me sīlaṃ pariyodātaṃ
asaṃkiliṭṭhanti". Tamenaṃ sāvakā evaṃ jānanti: " ayaṃ kho bhavaṃ satthā
aparisuddhadhammadesano samāno " aparisuddhadhammedesanomhīti paṭijānāti
"parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti". Mayañceva kho pana gihīnaṃ
āroceyyāma nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ taṃ mayaṃ tena
samudācareyyāma, sammannati kho pana
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumo'va
tena paññāyissatīti. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā dhammadesanato rakkhanti.
Evarupo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsiti.

Puna ca paraṃ bhikkhave idhekacco satthā aparisuddhaveyyākaraṇo samāno
parisuddhaveyyākaraṇomhīti paṭijānāti "parisuddhaṃ me veyyākaraṇo pariyodātaṃ
asaṃkiliṭṭhanti". Tamenaṃ sāvakā evaṃ jānanti: " ayaṃ kho bhavaṃ satthā
aparisuddhaveyyākaraṇo samāno " parisuddhaveyyākaraṇomhi"ti paṭinānāti "parisuddhaṃ
me veyyākaraṇato pariyodātaṃ asaṃkiliṭṭhanti". Mayañceva kho pana gihīnaṃ āroceyyāma
nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ taṃ mayaṃ tena samudācareyyāma,
sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ
tumo karissati tumo'va tena paññāyissatīti. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā
veyyākaraṇato rakkhanti. Evarupo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ
paccāsiṃsiti.

Puna ca paraṃ bhikkhave idhekacco satthā aparisuddhañāṇadassano samāno
parisuddhañāṇadassanomhīti paṭijānāti "parisuddhaṃ me sīlaṃ pariyodātaṃ
asaṃkiliṭṭhanti". Tamenaṃ sāvakā evaṃ jānanti: "ayaṃ kho bhavaṃ satthā
aparisuddhañāṇadassano samāno"parisuddhasīlomhī"ti paṭijānāti "parisuddhaṃ me
ñāṇadassa no pariyodātaṃ asaṃkiliṭṭhanti". Mayañceva kho pana gihīnaṃ āroceyyāma
nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathaṃ taṃ mayaṃ tena samudācareyyāma,
sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṃ
tumo karissati tumo'va tena paññāyissatīti. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā
ñāṇadassanato rakkhanti. Evarupo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ
paccāsiṃsati. Ime kho bhikkhave pañca satthāro santo saṃvijjamānā lokasmiṃ.
[BJT Page 290] [\x 290/]

Ahaṃ kho pana bhikkhave parisuddhasīlo samāno parisuddhasīlomhiti paṭijānāmi
parisuddhaṃ me sīla pariyodātaṃ asaṃkiliṭṭhanti. Na ca maṃ sāvakā sīlato rakkhanti,
nacāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi.

Ahaṃ kho pana bhikkhave parisuddhājīvo samāno parisuddhājīvomhiti paṭijānāmi
parisuddhā me ājīvo pariyodāto asaṃkiliṭṭhoti. Na ca maṃ sāvakā ājīvato rakkhanti,
nacāhaṃ sāvakehi ājīvato rakkhaṃ paccāsiṃsāmi.

Ahaṃ kho pana bhikkhave parisuddhadhammadesano samāno
parisuddhadhammadesanomhīti paṭijānāmi parisuddhā me dhammadesanā pariyodātā
asaṃkiliṭṭhāti. Na ca maṃ sāvakā dhammadesanato rakkhanti. Na cāhaṃ sāvakehi
dhammadesanato rakkhaṃ paccāsiṃsāmi.
Ahaṃ kho pana bhikkhave parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti
paṭijānāmi parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭhanti. Na ca maṃ sāvakā
veyyākaraṇato rakkhanti. Na cāhaṃ sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsāmi.
Ahaṃ kho pana bhikkhave parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti
paṭijānāmi. Parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhanti na ca maṃ sāvakā
ñāṇadassanato rakkhanti. Na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmi.
Aṭṭhānametaṃ bhikkhave anavakāso yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya,
anupakkamena bhikkhave tathāgatā parinibbāyanti.

Gacchatha tumhe bhikkhave yathāvihāraṃ. Arakkhiyā bhikkhave tathāgatā"ti.

[BJT Page 292] [\x 292/]
20. Tena kho pana samayena rājagahe nālāgiri nāma hatthi caṇḍo hoti manussaghātako.
Atha kho devadatto rājagahaṃ pavisitvā hatthisālaṃ gantvā hatthibhaṇḍe etadavoca: "
mayaṃ kho bhaṇe rājañātakā nāma paṭibalā nīcaṭṭhānīyaṃ ucceṭhāne ṭhapetuṃ, bhattampi
vetanampi vaḍḍhāpetuṃ. Tena hi bhaṇe yadā samaṇo gotamo imaṃ racchaṃ paṭipanno
hoti tadā imaṃ nālāgiriṃ hatthiṃ muñcitvā imaṃ racchaṃ paṭipādethā"ti. "Evaṃ bhante"ti kho
te hatthibhaṇḍā devadattassa paccassosuṃ.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi
[PTS Page 195] [\q 195/] saddhiṃ rājagahaṃ piṇḍāya pāvisi. Atha kho bhagavā taṃ
racchaṃ paṭipajji. Addasāsuṃ kho te hatthibhaṇḍā bhagavantaṃ taṃ racchaṃ paṭipannaṃ,
disvāna nālāgiriṃ hatthiṃ muñcitvā taṃ racchaṃ paṭipādesuṃ. Addasā kho nālāgiri hatthi
bhagavantaṃ dūrato'va āgacchantaṃ, disvāna soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo yena
bhagavā tena abhidhāvi. Addasāsuṃ kho te bhikkhū nālāgiriṃ hatthiṃ dūratova āgacchannaṃ,
disvāna bhagavantaṃ etadavocuṃ: "ayaṃ bhante nālāgiri hatthi caṇḍo manussaghātako imaṃ
racchaṃ paṭipanno. Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti. " Āgacchatha
bhikkhave, mā bhāyittha. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ parūpakkamena
tathāgataṃ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyantī"ti.

Dutiyampi kho te bhikkhū nālāgiriṃ hatthiṃ dūratova āgacchannaṃ, disvāna bhagavantaṃ
etadavocuṃ: "ayaṃ bhante nālāgiri hatthi caṇḍo manussaghātako imaṃ racchaṃ paṭipanno.
Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti.

Tatiyampi kho te bhikkhū nālāgiriṃ hatthiṃ dūratova āgacchannaṃ, disvāna bhagavantaṃ
etadavocuṃ: "ayaṃ bhante nālāgiri hatthi caṇḍo manussaghātako imaṃ racchaṃ paṭipanno.
Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti.

"Āgacchatha bhikkhave, mā hāyittha, aṭṭhānametaṃ bhikkhave anavakāso yaṃ
parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena bhikkhave tathāgatā
parinibbāyantī"ti.
21. Tena kho pana samayena manussā pāsādesupi hammiyesupi chadanesupi ārūḷhā
acchanti. Tattha ye te manussā assaddhā appasantā dubbuddhino te evamāhaṃsu: "abhirūpo
vata bho mahāsamaṇo nāgena viheṭhiyissatī"ti. Ye pana manussā saddhā pasannā paṇḍitā
buddhimanto te evamāhaṃsu: " cirassaṃ vata bho nāgo nāgena saṅgāmessatī"ti.

[BJT Page 294] [\x 294/]
Atha kho bhagavā nālāgiriṃ hatthiṃ mettena cittena eri. Atha kho nālāgiri hatthi bhagavatā
mettena cittena phuṭo soṇḍaṃ oropetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavato purato aṭṭhāsi. Atha kho bhagavā dakkhiṇena hatthena nālāgirissa hatthissa
kumbhaṃ parāmasanto nālāgiriṃ hatthiṃ gāthāhi ajjhabhāsi:

"Mā kuñjara nāgamāsado dukkhaṃ hi kuñjara nāgamāsado,
Na hi nāgahatassa kuñjara sugati hoti ito paraṃ yato.

Mā ca mado mā ca pamādo na hi pamattā sugatiṃ vajanti.
Tena tvaññeva tathā karissasī yena tvaṃ sugatiṃ gamissasī"ti.

Atha kho nālāgiri hatthi soṇḍāya bhagavato pādapaṃsūni gahetvā upari muddhani ākiritvā
patikuṭito paṭisakki yāva bhagavantaṃ addakkhi. Atha kho nālāgiri hatthi hatthisālaṃ
gantvā sake ṭhāne aṭṭhāsi. Tathā danto ca [PTS Page 196] [\q 196/] pana nālāgiri hatthi
ahosi. Tena kho pana samayena manussā imaṃ gāthaṃ gāyanti.

Daṇḍeneke damayanti aṃkusehi kasāhi ca
Adaṇḍena asatthena nāgo danto mahesināti.

Manussā ujjhāyanti khīyanti vipācentifa " yāva pāpo ayaṃ devadatto alakkhiko yatra hi
nāma samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vadhāya
parakkamissatī"ti.

Devadattassa lābhasakkāro parihāyi. Bhagavato ca lābhasakkāro abhivaḍḍhi.

22. Tena kho pana samayena devadatto parihīnalābhasakkāro sapariso kulesu viññāpetvā
viññāpetvā bhuñjati. Manussā ujjhāyantī khīyanti vipācenti: "kathaṃ hi nāma samaṇā
sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti, kassa sampannaṃ na manāpaṃ,
kassa sādu na ruccati"ti.
[BJT Page 296] [\x 296/]
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyannānaṃ vipācentānaṃ. Ye te
bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācentī:
" kathaṃ hi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatī"ti.

Bhikkhū bhagavato etamatthaṃ ārocasuṃ

"Saccaṃ kira tvaṃ devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñjasī?"Ti.
Saccaṃ bhagavā"

Vigarahi buddho bhagavā. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

"Tena hi bhikkhave bhikkhūnaṃ kulesu tikabhojanaṃ paññāpessāmi tayo atthavase paṭicca
dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, mā pāpicchā
pakkhaṃ nissāya saṅghaṃ bhindeyyuṃ kulānuddayāya ca. Gaṇabhojane yathādhammo
kāretabbo"ti.

23. Atha kho devadatto yena kokāliko kaṭamorakatisso khaṇḍadeviyā putto samuddadatto
tenupasaṅkami. Upasaṅkamitvā kokālikaṃ kaṭamorakatissaṃ khaṇḍadeviyā puttaṃ
samuddadattaṃ etadavoca: " etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ
karissāma cakkabhedanti. "

Evaṃ vutte kokāliko devadattaṃ etadavoca: " samaṇo kho āvuso gotamo mahiddhiko
mahānubhāvo. Kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ karissāma
cakkabhedanti. "

"Etha, mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañcavatthūnī yācissāma: bhagavā
bhante anekapariyāyena appicchassa santuṭṭhassa [PTS Page 197] [\q 197/] sallekhassa
dhūtassa pāsādikassa apacayassa viriyārambhassa

[BJT Page 298] [\x 298/]
Vaṇṇavādī, imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā
sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya saṃvattanti.

Sādhu bhante bhikkhū yāvajīvaṃ āraññikā assu. Yo gāmantaṃ osareyya vajjaṃ naṃ
phuseyya.

Yāvajīvaṃ piṇḍapātikā assu. Yo nimantanaṃ sādiyeyya, vajjaṃ naṃ phuseyya.

Yāvajīvaṃ paṃsukulikā assu. Yo gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya.

Yāvajīvaṃ rukkhamūlikā assu. Yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya.

Yāvajīvaṃ macchamaṃsaṃ nakhādeyyuṃ yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ
phuseyya"ti.
"Imāni pañca vatthūni samaṇo gotamo nānujānissati. Te mayaṃ imehi pañcahi vatthūhi
janaṃ saññāpessāmā"ti.
"Sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuṃ
cakkabhedo, lūkhappasannā hi āvuso manussā"ti.
24. Atha kho devadatto sapariso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca:

"Bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa
pāsādikasasa apacayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni
anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya
viriyārambhāya saṃvattanti.

[BJT Page 300] [\x 300/]
"Sādhu bhante bhikkhū yāvajīvaṃ āraññikā1 assu, yo gāmantaṃ osareyya vajjaṃ naṃ
phuseyya.

Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya
Yāvajīvaṃ paṃsukulikā assu, ye gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ
phūseyyā"ti.
"Alaṃ devadatta. Yo icchati āraññiko hotu, yo icchati gāmante viharatu".
Yo icchati piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu.

Yo icchati paṃsukuliko hotu, yo icchati gahapaticīvaraṃ sādiyatu.

Aṭṭha māse kho mayā devadatta rukkhamūlasenāsanaṃ anuññataṃ, anuññātaṃ
tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ asutaṃ aparisaṅkītantī".

25. Atha kho devadatto 'na bhagavā imāni pañca vatthūni anujānātī'ti haṭṭho udaggo
sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho
devadatto sapariso rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi
1. Āraññako-sī.

[BJT Page 302] [\x 302/]
"Mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācimha: bhagavā bhante
anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa
viriyārambhassa vaṇṇavādi imāni bhante pañca vatthūni anekapariyāyena appicchatāya
santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya vaṇṇavādī.
Imāni bhante pañca vatthuni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya
dhutatāya pāsādikatāya apacayāya viriyārambhāya saṃvattanti.
Sādhu bhante bhikkhū yāvajīvaṃ āraññikā assu. Yo gāmantaṃ osareyya vajjaṃ naṃ
phuseyya.

Yāvajīvaṃ piṇḍapātikā assu. Yo nimantanaṃ sādiyeyya, vajjaṃ naṃ phuseyya.

Yāvajīvaṃ paṃsukulikā assu. Yo gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya.

Yāvajīvaṃ rukkhamūlikā assu. Yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya.

Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ
phuseyyā"ti.
"Imāni pañca vatthūni samaṇo gotamo nānujānāti. Te mayaṃ imehi pañcahi vatthūhi
samādāya vattāmā"ti.

Tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaṃsu: " ime kho
samaṇā1 dhūtā sallekhavuttino. Samaṇo pana gotamo bāhuliko bāhullāya cetetī"ti. Ye pana
te manussā [PTS Page 199] [\q 199/] saddhā pasannā paṇḍitā buddhimanto te
ujjhāyanti khīyanti vipācenti: "kathaṃ hī nāma devadatto bhagavato saṅghabhedāya
parakkamissati cakkabhedāyā"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā
te ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma devadatto saṅghabhedāya parakkamissati
cakkabhedāyā"ti.

26. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ devadatta
saṅghabhedāya parakkamasi cakkabhedāyā"ti.

"Saccaṃ bhagavā".

"Alaṃ devadatta. Mā te rucci saṅghabhedo. Garuko kho devadatta saṅghabhedo. Yo kho
devadatta samaggaṃ saṅghaṃ bhindati, kappaṭṭhitikaṃ kibbisaṃ pasavati, kappaṃ nirayamhi
paccati. Yo ca kho devadatta bhinnaṃ saṅghaṃ samaggaṃ karoti, brahmaṃ puññaṃ pasavati,
kappaṃ saggamhi modati. Alaṃ devadatta. Mā te rucci saṅghabhedo. Garukā kho devadatta
saṅghabhedo"ti.

1. Samaṇā sakyaputtiyā-sīmu.

[BJT Page 304] [\x 304/]
Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ
piṇḍāya pāvisi. Addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ.
Disvāna yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca:
"ajjatagge dānāhaṃ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaṃ
karissāmi, saṅghakammaṃ karissāmī"ti.

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "idhāhaṃ bhante
pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Addasā kho
maṃ bhante devadatto rājagahe piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami.
Upasaṅkamitvā maṃ etadavoca: "ajjatagge dānāhaṃ āvuso ānanda aññatreva bhagavatā
aññatreva bhikkhusaṅghā uposathaṃ karissāmi, saṅghakammaṃ karissāmī"ti. Ajja bhante
devadatto saṅghaṃ bhindissatī"ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Sukaraṃ sādhunā sādhu sādhu pāpena dukkaraṃ,
Pāpaṃ pāpena sukaraṃ pāpamariyehi dukkaranti.

Dutiyaṃ bhāṇavāraṃ

[BJT Page 306] [\x 306/]

1. Atha kho devadatto tadahuposathe uṭṭhāyāsanā salākaṃ gāhesi. "Mayaṃ āvuso samaṇaṃ
gotamaṃ upasaṅkamitvā pañca vatthūni yācimha:

"Bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa
pāsādikasasa apacayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni
anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya
viriyārambhāya saṃvattanti.
"Sādhu bhante bhikkhū yāvajīvaṃ āraññikā1 assu, yo gāmantaṃ osareyya vajjaṃ naṃ
phuseyya.

Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya
Yāvajīvaṃ paṃsukulikā assu, ye gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya.
Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ
phūseyyā"ti. Imāni pañca vatthūni samaṇo gotamo nānujānāti. Te mayaṃ imehi pañcahi
vatthūhi samādāya vattāma. Yassāyasmato imāni pañca vatthūnī khamantī1 so salākaṃ
gaṇhātū"ti.

Tena kho pana samayena vesālikā vajjīputtakā pañcamattāni bhikkhūsatāni navakā ceva
honti appakataññuno ca. Te 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti' salākaṃ
gaṇhiṃsu.

Atha kho devadatto saṅghaṃ bhinditvā pañcamattāni bhikkhūsatāni ādāya yena gayāsīsaṃ
tena pakkāmi.

Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto
bhagavantaṃ etadavoca: "devadatto bhante saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni
ādāya yena gayāsīsaṃ tena pakkanto"ti.

"Na hi nāma tumhākaṃ sāriputtā tesu navakesu bhikkhūsu kāruññampi bhavissati.
Gacchatha tumhe sāriputtā, purā te bhikkhū anayavyasanaṃ āpajjantī"ti. "Evaṃ bhante"ti kho
sāriputta moggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā yena gayāsīsaṃ tena pakkamiṃsu.

1. Khamati-vi.

[BJT Page 308] [\x 308/]
Tena kho pana samayena aññataro bhikkhū bhagavato avidure rodamāno ṭhito hoti. Atha
kho bhagavā taṃ bhikkhuṃ etadavoca: "kissa tvaṃ bhikkhu rodasī"ti.

"Yepi te bhante bhagavato aggasāvakā sāriputta moggallānā tepi devadattassa santike
gacchanti, devadattassa dhammaṃ rocentā"ti.

"Aṭṭhānametaṃ bhikkhu anavakāso yaṃ sāriputtamoggallānā devadattassa dhammaṃ
roceyyuṃ. Api ca te gatā bhikkhūnaṃ saññattiyā"ti.

2. Tena kho pana samayena devadatto mahatiyā parisāya parivuto dhammaṃ desento hoti.
Addasā kho devadatto sāriputta moggallāne dūrato va āgacchante. Disvāna bhikkhū
āmantesi. "Passatha bhikkhave yāva svākkhāto mayā dhammo, yepi te samaṇassa gotamassa
aggasāvakā sāriputtamoggallānā tepi mama santike āgacchanti, mama dhammaṃ rocentā"ti.
Evaṃ vutte kokāliko devadattaṃ etadavoca: " mā āvuso devadatta sāriputtamoggallāne
vissasi. Pāpicchā sāriputtamoggallānā [PTS Page 200] [\q 200/] pāpikānaṃ icchānaṃ
vasaṃgatā"ti.

"Alaṃ āvuso. Svāgataṃ tesaṃ yato me dhammaṃ rocentī"ti.

Atha kho devadatto āyasmantaṃ sāriputtaṃ upaḍḍhāsanena nimantesi: "ehāvuso sāriputta
idha nisīdāhī"ti.

"Alaṃ āvuso"ti kho āyasmā sāriputto aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Āyasmāpi
kho mahāmoggallāno aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

Atha kho devadatto bahudevarattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā
samuttejetvā sampahaṃsetvā āyasmantaṃ sāriputtaṃ ajjhesi: "vigatathīnamiddho kho āvuso
sāriputta bhikkhūsaṅgho. Paṭibhātu taṃ āvuso sāriputta bhikkhūnaṃ dhammīkathā. Piṭṭhi
me āgilāyati. Tamhaṃ āyamissāmi"ti. "Evamāvuso"ti kho āyasmā sāriputto devadattassa
paccassosi.

Atha kho devadatto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhīṇena passena seyyaṃ
kappesi. Tassa kilamantassa muṭṭhassatissa asampajānassa muhutteneva1 niddā okkami.
1. Muhuttakeneva-machasaṃ

[BJT Page 310] [\x 310/]
Atha kho āyasmā sāriputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi,
anusāsi. Āyasmā mahāmoggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya
ovadi, anusāsi. Atha kho tesaṃ bhikkhūnaṃ āyasmatā sāriputtena
ādesanāpāṭihāriyānusāsaniyā āyasmatā mahāmoggallānena iddhipāṭihāriyānusāsaniyā
ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci
samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti".

Atha kho āyasmā sāriputto bhikkhū āmantesi: "gacchāma mayaṃ āvuso bhagavato santike.
Yo tassa bhagavato dhammaṃ roceti so āgacchatū"ti. Atha kho sāriputtamoggallānā tāni
pañca bhikkhūsatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu. Atha kho kokāliko
devadattaṃ uṭṭhāpesi: uṭṭhehi āvuso devadatta. Nītā te bhikkhū sāriputtamoggallānehi.
Nanu tvaṃ āvuso devadatta mayā vutto 'mā āvuso devadatta, sāriputta moggallāne vissasi.
Pāpicchā sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃgatā'ti. ? Atha kho devadattassa
tattheva uṇhaṃ lohitaṃ mukhato uggañchi.

3. Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto
[PTS Page 201] [\q 201/] bhagavantaṃ etadavoca: "sādhu bhante bhedakānuvattakā
bhikkhū puna upasampajjeyyunti".

"Alaṃ sāriputta. Mā te rucci bhedakānuvattakānaṃ bhikkhūnaṃ puna upasampadā. Tena hi
tvaṃ sāriputta bhedakānuvattake bhikkhū thullaccayaṃ desāpehi".

"Kathaṃ pana te sāriputta devadatto paṭipajjī"ti.

" Yatheva bhante bhagavā bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā maṃ ajjhesati: " vigatathīnamiddho kho sāriputta
bhikkhusaṅgho, paṭibhātu taṃ sāriputta bhikkhūnaṃ dhammi kathā. Piṭṭhi me āgilāyati.
Tamahaṃ āyamissāmī'ti. Evameva kho me bhante devadatto paṭipajji"ti.

[BJT Page 312] [\x 312/]
Atha kho bhagavā bhikkhū āmantesi: " bhūtapubbaṃ bhikkhave araññāyatane mahāsarasi.
Taṃ nāgā upanissāya vihariṃsu. Te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbūhitvā
suvikkhālitaṃ vikkhāletvā akaddamaṃ saṃkhāditvā ajjhoharanti. Tesaṃ taṃ vaṇṇāya ceva
hoti balāya ca, na ca tato nidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ.
Tesaṃ yeva kho pana bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā bhiṃkachāpā te taṃ
sarasiṃ ogāhetvā soṇaḍāya bhisamuḷālaṃ abbūhitvā na suvikkhālitaṃ vikkhāletvā
sakaddamaṃ saṃkhāditvā ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Tato
nidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Evameva kho bhikkhave
devadatto mamānukubbaṃ kapaṇo marissatīti.

Mahāvarāhassa mahiṃ vikubbato
Bhisaṃ ghasānassa1 nadīsu jaggato,
Bhiṃkova paṅkaṃ abhibhakkhayitvā
Mamānukubbaṃ kapaṇo marissatī"ti.

4. " Aṭṭhahi bhikkhave aṅgehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Katamehi
aṭṭhahi: idha bhikkhave bhikkhu sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca
viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako. Imehi kho bhikkhave
aṭṭhahaṅgehi samannāgato bhikkhū dūteyaṃ gantumarahati.

" Aṭṭhahi bhikkhave aṅgehi samannāgato sāriputto dūteyyaṃ gantumarahati. Katamehi
aṭṭhahi: idha bhikkhave sāriputto sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca
viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakāharako. [PTS Page 202] [\q 202/]
imehi kho bhikkhave aṭṭhahaṅgehi samannāgato sāriputtetā dūteyaṃ gantumarahatī"ti.
"Yo ce na byathatī2 patvā parisaṃ uggavādiniṃ
Na ca hāpeti vacanaṃ na ca chādeti sāsanaṃ.
Asandiddho ca akkhāti pucchito ca na kuppati
Sa ve tādisako bhikkhu dūteyyaṃ gantumarahatī"ti.

1. Ghasamānassa (kesuci) 2. Vyādhati (sīmu)

[BJT Page 314] [\x 314/]
"Aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko
kappaṭṭhe atekiccho. Katamehi aṭṭhahi: lābhena bhikkhave abhibhūto pariyādinnacitto
devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Alābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho
atekiccho. Yasena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko
kappaṭṭho atekiccho.

Ayasena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho
atekiccho. Sakkārena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko
kappaṭṭho atekiccho.

Asakkārena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho
atekiccho. Pāpicchatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko
kappaṭṭho atekiccho.

Pāpamittatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho
atekiccho. Imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto
devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Sādhu bhikkhave bhikkhū uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya sādhu
bhikkhave bhikkhu uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave
bhikkhū uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu
uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhū uppannaṃ
sakkāraṃ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bikkhu uppannaṃ asakkāraṃ
abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaṃ pāpicchataṃ
abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaṃ pāpamittataṃ
abhibhuyya abhibhuyya vihareyya.

Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya
vihareyya.
Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ alābhaṃ abhibhuyya abhibhuyya
vihareyya. Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ yasaṃ abhibhuyya
abhibhuyya vihareyya.
Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ ayasaṃ abhibhuyya abhibhuyya
vihareyya. Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ sakkāraṃ abhibhuyya
abhibhuyya vihareyya. Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ asakkāraṃ
abhibhuyya abhibhuyya vihareyya. Kiṃ ca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ
pāpicchataṃ abhibhuyya abhibhuyya vihareyya. Kiṃ ca bhikkhave bhikkhu atthavasaṃ
paṭicca uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. Bhikkhave uppannaṃ
lābhaṃ anabhibhuyya anabhibhuyya viharato uppajjeyyuṃ vihareyya. Yaṃhi'ssa āsavā
vighātapariḷāhā uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā
vighātapariḷāhā na honti.
Yaṃ hi'ssa bhikkhave uppannaṃ alābhaṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā
vighātapariḷāhā na honti.
Yaṃ hi'ssa bhikkhave uppannaṃ yasaṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā
vighātapariḷāhā na honti.

Yaṃ hi'ssa bhikkhave uppannaṃ ayasaṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā
vighātapariḷāhā na honti.

Yaṃ hi'ssa bhikkhave uppannaṃ sakkāraṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā
vighātapariḷāhā na honti.

Yaṃ hi'ssa bhikkhave uppannaṃ asakkāraṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā
vighātapariḷāhā na honti.

Yaṃ hi'ssa bhikkhave uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya viharato evaṃsa te
āsavā vighātapariḷāhā na honti.

Yaṃ hi'ssa āsavā vighātapariḷāhā uppannaṃ pāpamittataṃ anabhibhuyya anabhibhayya
viharato uppajjeyyuṃ āsavā vighātapariḷāhā uppannaṃ pāpamittataṃ abhibhuyya
abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.

















Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya
vihareyya.
Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ alābhaṃ abhibhuyya abhibhuyya
vihareyya.
Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ yasaṃ abhibhuyya abhibhuyya
vihareyya.
Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ ayasaṃ abhibhuyya abhibhuyya
vihareyya.
Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ sakkāraṃ abhibhuyya
abhibhuyya vihareyya.
Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ asakkāraṃ abhibhuyya
abhibhuyya vihareyya.
Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ pāpicchataṃ abhibhuyya
abhibhuyya vihareyya.
Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ pāpamittataṃ abhibhuyya
abhibhuyya vihareyya. Tasmātiha bhikkhave uppannaṃ lābhaṃ abhibhuyya abhibhuyya
viharissāma

Tasmātiha bhikkhave uppannaṃ alābhaṃ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṃ yasaṃ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṃ ayasaṃ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṃ sakkāraṃ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṃ asakkāraṃ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmā'ti evaṃ
hi vo bhikkhave sikkhitabbanti.

[BJT Page 316] [\x 316/]
5. "Tīhi bhikkhave asaddhammehī [PTS Page 203] [\q 203/] abhibhūto pariyādinnacitto
devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi tīhi: pāpicchatā pāpamittatā
oramattakena visesādhigamena antarāvosānaṃ āpādi. Imehi kho bhikkhave tīhi
asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho
atekiccho"ti.

1. "Mā jātu koci lokasmiṃ pāpiccho udapajjatha,
Tadaminā'pi1 vijānātha2 pāpicchānaṃ yathā gati.

2. Paṇḍitoti samaññāto bhāvitattoti sammato,
Jalaṃ'va yasasā aṭṭhā devadatto'ti me sutaṃ.

3. So pamādamanuciṇṇo3 āsajja naṃ tathāgataṃ,
Avīcinirayaṃ patto catudvāraṃ bhayānakaṃ

4. Aduṭṭhassa hi yo dubbhe pāpakammaṃ akubbato
Tameva pāpaṃ phusati duṭṭhavittaṃ anādaraṃ.

5. Samuddaṃ visakumbhena yo maññeyya padūsituṃ.
Na so tena padūseyya bhismā4hi udadhi mahā.

6. Evameva tathāgataṃ yo vādenupahiṃsati
Sammaggataṃ5 santacittaṃ vādo tamhi na rūbhati,

7. Tādisaṃ mittaṃ kubbetha taṃ ca sevetha paṇḍito
Yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇe"ti.

1. Tadaminā-sīmu. 2. Jānātha-machasaṃ, syā 3. Pamādaṃ anuciṇṇo-machasaṃ 4.
Bhesmā-sīmu. Bhasmā- machasaṃ 5. Sammāgataṃ-sīmu.

[BJT Page 318] [\x 318/]
6. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ
etadavoca: " saṅgharāji saṅgharājī'ti bhante vuccati kittāvatā nu kho bhante saṅgharāji hoti
no ca saṅghabhedo. Kittavatā ca pana saṅgharāji ceva hoti saṅghabhedo cā"ti.
"Ekato upāli eko hoti ekato dve. Catuttho anusāveti1 salākaṃ gāheti 'ayaṃ dhammo ayaṃ
vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā'tī, evampi kho upāli saṅgharāji hoti
no ca saṅghabhedo. "

"Ekato upāli dve honti ekato dve pañcamo anusāveti salākaṃ gāheti, 'ayaṃ dhammo ayaṃ
vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, evampi kho upāli saṅgharāji hoti
no ca saṅghabhedo. "

"Ekato upāli dve honti ekato tayo. Chaṭṭho anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ
vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, evampi kho upāli saṅgharāji hoti
no ca saṅghabhedo. "

"Ekato upāli tayo honti, ekato tayo. Sattamo anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ
vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, evampi kho upāli saṅgharāji hoti
no ca saṅghabhedo. "

"Ekato upāli tayo honti ekato cattāro, aṭṭhamo anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ
vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti evampi kho upāli saṅgharāji hoti
no ca saṅghabhedo. "

1. Anussāveti-machasaṃ

[BJT Page 320] [\x 320/]
[PTS Page 204] [\q 204/] "ekato upāli cattāro honti ekato cattāro. Navamo anusāveti
salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ
rocethā'ti. Evampi kho upāli saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā upāli atireka
navannaṃ vā saṅgharāji ceva hoti saṅghabhedo ca. "

"Na kho upāli bhikkhūnī saṅghaṃ bhindati. Api ca bhedāya parakkamati. Na sikkhamānā
saṅghaṃ bhindati. Api ca bhedāya parakkamati. Na sāmaṇero saṅghaṃ bhindati. Api ca
bhedāya parakkamati. Na sāmaṇerī saṅghaṃ bhindati. Api ca bhedāya parakkamati. Na
upāsako saṅghaṃ bhindati. Api ca bhedāya parakkamati. Na upāsikā saṅghaṃ bhindati. Api
ca bhedāya parakkamati. Bhikkhū kho upāli pakatatto samānasaṃvāsako samānasīmāyaṃ
ṭhito saṅghaṃ bhinde"ti.

'Saṅghabhedo saṅghabhedo'ti bhante vuccati. Kittāvatā nu kho bhante saṅghā bhinnā hotī"ti.

"Idhūpāli bhikkhū adhammaṃ dhammo'ti dīpenti, dhammaṃ adhammo'ti dīpenti, avinayaṃ
vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ
tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti,
anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ
tathātatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, paññattaṃ
tathāgatena apaññattaṃ tathāgatenāti dīpenti, anāpattiṃ āpattīti dīpenti, āpattiṃ anāpattīti
dīpenti, lahukaṃ āpattiṃ garukā āpattīti dīpenti, garukaṃ āpattiṃ lahukā āpattīti dīpenti,
sāvasesaṃ āpattiṃ anavasesā āpattīti dīpenti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpentī,
duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, aduṭṭhullaṃ āpattīṃ duṭṭhullā āpattīti
dīpenti. Te imehi aṭṭhārasahi vatthūhi apakassanti1, vipakassanti2, āveṇiṃ3 uposathaṃ
karonti, āveṇiṃ pavāraṇaṃ karonti, āveṇiṃ saṅghakammaṃ karontī. Ettāvatā kho upāli
saṅgho bhinno hotī"ti.

1. Apakāsanti-sīmu. 2. Avapakāsanti-sīmu. 3. Āveṇī-sīmu.

[BJT Page 322] [\x 322/]
8. "Saṅghasāmaggi saṅghasāmaggī ti bhante vuccati. Kittāvatā nu kho bhante saṅgho
samaggo, hotī"ti.

"Idhūpāli bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ
avinayoti dīpenti, vinayaṃ vinayoti dīpenti abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ
alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti
dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena
āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti,
paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti, anāpattiṃ anāpattīti dīpenti, āpattiṃ
āpattīti dīpenti, lahukaṃ āpattiṃ lahukā āpattīti dīpenti, garukaṃ āpattiṃ garukā āpattīti
dīpenti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti, anavasesaṃ āpattiṃ anavasesā āpattīti
dīpenti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti. Aduṭṭhullaṃ āpattiṃ aduṭṭhullā
āpattīti dīpenti, te imehi aṭṭhārasahi vatthuhi na apakassanti na vipakassanti na āveṇiṃ
uposathaṃ karonti, na āveṇiṃ pavāraṇaṃ karonti, na āveṇiṃ saṅghakammaṃ karonti,
ettāvatā kho upāli saṅgho samaggo hotī"ti.

9. "Samaggaṃ pana bhante saṃghaṃ bhinditvā kiṃ so pasavatī?"Ti.

"Samaggaṃ kho upāli saṃghaṃ bhinditvā kappaṭṭhitikaṃ kibbisaṃ pasavati. Kappaṃ
nirayamhī paccatī"ti.

[PTS Page 205] [\q 205/] āpāyiko nerayiko kappaṭṭho saṅghabhedako,
Vaggarato adhammaṭṭho yogakkhemā padhaṃsati,
Saṅghaṃ samaggaṃ bhinditvā kappaṃ nirayamhi paccatī"ti.

"Bhinnaṃ pana bhante saṅghaṃ samaggaṃ katvā kiṃ so pasavatī?"Ti.

[BJT Page 324] [\x 324/]
"Bhinnaṃ kho upāli saṅghaṃ samaggaṃ katvā brahmaṃ puññaṃ pasavati. Kappaṃ saggamhi
modatī"ti.

"Sukhā saṅghassa sāmaggi samaggānaṃ canuggaho, 1
Samaggarato dhammaṭṭho yogakkhemā na dhaṃsati,
Saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatī"ti.

10. "Siyā nu kho bhante saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho?"Ti.

"Siyā upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho"ti.

"Siyā pana bhante saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho?Ti".

"Siyā upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho"ti.

"Katamo pana bhante saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho?"Ti.
"Idhūpāli bhikkhu adhammaṃ dhammoti dīpeti tasmiṃ adhammadiṭṭhi bhede
adhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā'ti. Ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

1. Ca anaggaho-sīmu.

[BJT Page 326] [\x 326/]

Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi bhede
dhammadiṭṭhi, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi bhede
vematiko, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti
salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ
rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede
adhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede
dhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede
vematiko, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti
salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ
rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ vematiko, bhede
adhammadiṭṭhi, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

[BJT Page 328] [\x 328/]
11. Punacaparaṃ upāli bhikkhū adhammaṃ dhammoti dīpeti, tasmiṃ vematiko bhede
dhammadiṭṭhi, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāya ruciṃ, vinidhāya bhāvaṃ,
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha
imaṃ rocethāti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṃ upāli bhikkhū adhammaṃ dhammoti dīpeti, tasmiṃ vematiko bhede vematiko,
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti salākaṃ
gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti.
Ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṃ upāli bhikkhū adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti,
avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ
lapitaṃ tathāgatenāti dipeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti
dīpeti, anāviṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena
anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti,
paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ
anāpattīti dīpeti, lahukaṃ āpatti, garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti
dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattiti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti
dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti
dīpeti, tasmiṃ adhammadiṭṭhī, bhede adhammadiṭṭhi, vinidhāya diṭṭhiṃ vinidhāya,
khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ
vinayo idaṃ satthusāsanaṃ, imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli
saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.


Punacaparaṃ upāli bhikkhū dhammaṃ adhammoti dīpeti, adhammaṃ dhammoti dīpeti,
vinayaṃ avinayoti dīpeti, avinayaṃ vinayoti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ
alapitaṃ tathāgatenāti dipeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti
dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, anāciṇṇaṃ thathāgatena
āciṇṇaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti,
apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, āpattiṃ anāpattīti dīpeti, anāpattiṃ
āpattīti dīpeti, garukaṃ āpatti, lahukā āpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti
dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattiti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti
dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
dīpeti, tasmiṃ adhammadiṭṭhī, bhede dhammadiṭṭhi, vinidhāya diṭṭhiṃ vinidhāya,
khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ, anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ
vinayo idaṃ satthusāsanaṃ, imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli
saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

[BJT Page 330] [\x 330/]

Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ adhammadiṭṭhi bhede
vematiko, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti
salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ
rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede
adhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede
dhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede
vematiko, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anusāveti
salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha imaṃ
rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti. Tasmiṃ vematiko, bhede
adhammadiṭṭhi, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṃ upāli bhikkhū adhammaṃ dhammoti dīpeti, tasmiṃ vematiko bhede
dhammadiṭṭi, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ. Vinidhāyā ruciṃ, vinidhāya bhāvaṃ,
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha
imaṃ rocethāti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Tasmiṃ vematiko bhede vematiko vinidhāyā diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ
vinidhāya bhāvaṃ anusāveti, salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ
imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko
kappaṭṭho atekicchoti.

12. "Katamo pana bhante saṅghabhedako na āpāyiko na nerayiko na [PTS Page 206] [\q
206/] kappaṭṭho na atekiccho"ti.

"Idhūpāli bhikkhū adhammaṃ adhammoti dīpeti, tasmiṃ dhammadiṭṭhi bhede
dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ
anusāveti, salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha
imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako na āpāyiko na kappaṭṭho na atekiccho. "

Punacaparaṃ upāli bhikkhu dhammaṃ dhammoti dīpeti. Tasmiṃ dhammadiṭṭhi bhede
dhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ
anusāveti salākaṃ gāheti 'ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ imaṃ gaṇhatha
imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
Avinayaṃ avinayoti dīpeti, tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṃ
avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ anusāveti, salākaṃ gāheti: "ayaṃ
dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayaṃ pi kho upāli
saṃghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekicchoti.

Vinayaṃ vinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti
dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ
tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena.
[BJT Page 322] [\x 322/]

Āciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti,
paññattaṃ tathāgatena paññattaṃ tathā gatenāti dīpeti, āpattiṃ āpattīti dīpeti, anāpattiṃ
anāpattīti dīpeti, garukaṃ āpattiṃ garukā āpattīti dīpeti, lahukaṃ āpattiṃ lahukā āpattīti
dīpeti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, anavasesaṃ āpattiṃ anavasesā āpattīti
dīpeti, duṭṭhullaṃ āpattiṃ duṭṭullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti
dīpeti, tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ
avinidhāya ruciṃ avinidhāya bhāvaṃ anusāveti, salākaṃ gāheti: " ayaṃ dhammo ayaṃ vinayo
idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā'ti, ayampi kho upāli saṅghabhedako na
āpāyiko na nerayiko na kappaṭṭho na atekicchoti.

Tatiya bhāṇavāraṃ.
Saṅghabhedakakkhandhakaṃ sattamaṃ. 1

Tassuddānaṃ:

Anupiye abhiññātā sukhumālo na icchati
Kasā vappā2 atininne3 niḍḍā lāve ca ubbaho
Puñjamaddapalālañca bhusaopunaatihare

Āyatimpi na khīyanti pitaro ca pitāmahā
Bhaddiyo anuruddho ca ānando bhagu kimbilo4
Sakyamāno ca kosambiṃ parihāyi kakudhena ca

Pakāsesi pituno ca purise silaṃ nāḷāgiriṃ
Tikapañca garuko bhindi thullaccayena ca
Tayo aṭṭha puna tīṇi rāji bhedo siyā nu kho ti.
1. Saṅghabhedakakkhandhako sattamo-machasaṃ 2. Vapā- machasaṃ 3. Nineta-machasaṃ 4.
Kimilo-ma.
[BJT Page 334] [\x 334/]

Vattakkhandhakaṃ

Āgantukavattaṃ

1. [PTS Page 207] [\q 207/] tena samayena buddho bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āgantukā bhikkhū saupāhanāpi
ārāmaṃ pavisanti, chattapaggahitāpi ārāmaṃ pavisanti, oguṇṭhitāpi ārāmaṃ pavisanti, sīsepi
cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike
bhikkhū na abhivādenti, na senāsanaṃ pucchanti.

Aññataropi āgantuko bhikkhu anajjhāvutthaṃ vihāraṃ ghaṭikaṃ ugghāṭetvā kavāṭaṃ
paṇāmetvā sahasā pāvisi tassa uparipiṭṭhito ahikhandho papati. So bhīto vissaramakāsi.
Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ: ' kissa tvaṃ āvuso vissaramakāsī'ti. Atha
kho so bhikkhū bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā santuṭṭhā lajjino
kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti " kathaṃ hi nāma āgantukā bhikkhū
saupāhanāpi ārāmaṃ pavisissanti. Chattapaggahitāpi ārāmaṃ pavisissanti oguṇṭhitāpi
ārāmaṃ pavissanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisissanti, pānīyena, pi pāde
dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaṃ pucchissantīti"

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
"Saccaṃ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti oguṇṭhitāpi
ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti,
vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchanti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇṭhitāpi ārāmaṃ pavisissanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na
abhivādessanti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya
pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañceva appasādāya pasannānañca
ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.
[BJT Page 336] [\x 336/]

Tena hi bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āgantukehi
bhikkhūhi vattitabbaṃ, āgantukena bhikkhave bhikkhunā 'idāni ārāmaṃ pavisissāmi'ti
upāhanā [PTS Page 208] [\q 208/] omuñcitvā nīcaṃ katvā papphoṭetvā gahetvā chattaṃ
apaṇāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe karitvā sādhukaṃ ataramānena ārāmo
pavisitabbo. Ārāmaṃ pavisantena sallakkhetabbaṃ " kattha āvāsikā bhikkhū paṭikkamantī"ti.
Yattha āvāsikā bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā
tattha gantvā ekamantaṃ patto nikkhipitabbo, ekamantaṃ cīvaraṃ nikkhipitabbaṃ. Patirūpaṃ
āsanaṃ gahetvā nisīditabbaṃ. Pānīyaṃ pucchitabbaṃ. Paribhojanīyaṃ pucchitabbaṃ,
"katamaṃ pānīyaṃ katamaṃ paribhojanīyanti". Sace pānīyena attho hoti pānīyaṃ gahetvā
pātabbaṃ. Sace paribhojanīyena attho hoti paribhojanīyaṃ gahetvā pādā dhovitabbā. Pāde
dhovantena ekena hatthena udakaṃ āsiñcitabbaṃ ekena hatthena pādā dhovitabbā. Na
teneva hatthena udakaṃ āsiñcitabbaṃ. Na teneva hatthena pādā dhovitabbā.

Upāhanapuñchanacoḷakaṃ pucchitvā upāhanā puñchitabbā. Upāhanā puñchantena
paṭhamaṃ sukkhena coḷakena puñchitabbā pacchā allena. Upāhanacoḷakaṃ dhovitvā
ekamantaṃ vissajjetabbaṃ. Sace āvāsiko bhikkhū vuḍḍho hoti abhivādetabbo. Sace navako
hoti abhivādāpetabbo.


Senāsanaṃ pucchitabbaṃ 'katamaṃ me senāsanaṃ pāpuṇātī'ti. Ajjhāvutthaṃ vā
anajjhāvutthaṃ1 vā pucchitabbaṃ. Gocaro pucchitabbo agocaro pucchitabbo. Sekhasammatāni
kulāni pucchitabbāni. Vaccaṭṭhānaṃ pucchitabbaṃ. Passāvaṭṭhānaṃ pucchitabbaṃ. Pānīyaṃ
pucchitabbaṃ. Paribhojanīyaṃ pucchitabbaṃ. Kattaradaṇḍo pucchitabbo. Saṅghassa
katikasaṇṭhānaṃ pucchitabbaṃ 'kaṃ kālaṃ pavisitabbaṃ kaṃ kālaṃ nikkhamitabbanti'.

2. Sace vihāro anajjhāvuttho hoti kavāṭaṃ ākoṭetvā muhuttaṃ āgametvā ghaṭikaṃ
ugghāṭetvā kavāṭaṃ paṇāmetvā bahi ṭhitena nilloketabbo2. Sace so vihāro uklāpo hoti
mañce vā mañco āropito hoti, pīṭhe vā pīṭhaṃ āropitaṃ hoti, senāsanaṃ uparipuñjakataṃ
hoti. Sace ussahati sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ bhummattharaṇaṃ nīharitvā
ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā.
Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ.

1. Ajjhāvuṭṭhaṃ vā anachajhāvuṭṭhaṃ vā - machasaṃ 2. Ulloketabbo-sīmu.

[BJT Page 338] [\x 338/]

Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ
aparighaṃsantena asaṅghaṭṭantena ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ
aparighaṃsantena asaṅghaṭṭantena nīharitvā ekamantaṃ nikkhipitabbaṃ. Kavāṭapiṭṭhaṃ
nīharitvā [PTS Page 209] [\q 209/] ekamantaṃ nikkhipitabbaṃ. Kheḷamallako nīharitvā
ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ.

Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā
pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā
pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā
pamajjitabbā. Sace akatā hoti bhūmi udakena paripphositvā sammajjitabbā1 'mā vihāro
rajena ūhaññī'ti. Saṅkhāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ
paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā.
Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena yathāṭhāne paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ
katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena atiharitvā yathāṭhāne paññāpetabbaṃ.
Kavāṭapiṭṭhaṃ atiharitvā yathāṭhāne nikkhipitabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā
papphoṭetvā atiharitvā yathāṭhāne paññāpetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā
sodhetvā papphoṭetvā atiharitvā yathāṭhāne paññāpetabbaṃ. Kheḷamallako otāpetvā
pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā
atiharitvā yathāṭhāne ṭhapetabbaṃ.

3. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena
hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca
anattharitāya2 bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ
gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato
bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ,

1. Pamajjitabbā-sīmu. 2. Anattarahitāya-machasaṃ, sīmu.

[BJT Page 340] [\x 340/]
Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā
vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā
thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā. Sace sītakālo
hoti divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti divā vātapānā
thaketabbā. Rattiṃ vivaritabbā.



Sace pariveṇaṃ [PTS Page 210] [\q 210/] uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace
koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti
upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace
vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhapetabbaṃ. Sace paribhojanīyaṃ na hoti
paribhojanīyaṃ upaṭṭhapetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti ācamanakumhiyā
udakaṃ āsiñcitabbaṃ.
Idaṃ kho bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ yathā āgantukehi bhikkhūhi
vattitabbanti. 1

Āvāsikavattaṃ

4. Tena kho pana samayena āvasikā bhikkhū āgantuke bhikkhū disvā neva āsanaṃ
paññāpenti na pādodakaṃ na pādapīṭhaṃ na pādakaṭhalikaṃ2 upanikkhīpanti. Na
paccuggantvā pattacīvaraṃ paṭigaṇhanti. Na pānīyena pucchanti. Vuḍḍhatare, pī āgantuke
bhikkhū na abhivādenti na senāsanaṃ paññāpenti. Ye te bhikkhū appicchā santuṭṭhā lajjino
kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti: kathaṃ hi nāma āvāsikā bhikkhu
āgantuke bhikkhu disvā neva āsanaṃ paññāpessanti na pādodakaṃ na pādapīṭhaṃ na
pādakaṭhalikaṃ2 upanikkhīpissanti. Na paccuggantvā pattacīvaraṃ paṭigaṇhissanti. Na
pānīyena pucchissanti. Vuḍḍhatare, pī āgantuke bhikkhū na abhivādessanti na senāsanaṃ
paññāpessanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te
ujjhāyantī khiyanti vipācenti: kathaṃ hi nāma āvāsikā bhikkhu āgantuke bhikkhu disvā neva
āsanaṃ paññāpessanti

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

1. Sammā vattitabbanti- machasaṃ. (Evaṃ sabbattha) 2. Pāda kathalikaṃ sīmu.

[BJT Page 342. [\x 342/] ]

"Saccaṃ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti oguṇṭhitāpi
ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti,
vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchanti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisissanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na
abhivādessanti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya
pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañceva appasādāya pasannānañca
ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

"Tena hi bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āvāsikehi
vattitabbaṃ: "

5. "Āvāsikena bhikkhave bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ
paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā
pattacīvaraṃ paṭiggahetabbaṃ. Pānīyena pucchitabbo. Sace ussahati upāhanā puñchitabbā.
Upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā, pacchā allena
upāhanapuñchanacoḷakaṃ dhovitvā ekamantaṃ vissajjetabbaṃ. Āgantuko bhikkhū
vuḍḍhataro abhivādetabbo. Senāsanaṃ paññāpetabbaṃ etaṃ te senāsanaṃ pāpuṇātīti.
Ajjhāvutthaṃ vā anajjhāvutthaṃ vā ācikkhitabbaṃ. Gocaro ācikkhitabbo, agocaro
ācikkhitabbo. Sekhasammatāni kulāni ācikkhitabbāni. Vaccaṭṭhānaṃ ācikkhitabbaṃ.
Passāvaṭṭhānaṃ ācikkhitabbaṃ, pānīyaṃ ācikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ.
Kattaradaṇḍo ācikkhitabbo. Saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ imaṃ kālaṃ
pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti.

[PTS Page 211] [\q 211/] sace navako hoti nisinnakena ācikkhitabbaṃ: " atra pattaṃ
nikkhipāhi, atra cīvaraṃ nikkhipāhi, idaṃ āsanaṃ, nisīdāhī"ti. Pānīyaṃ acikkhitabbaṃ,
paribhojanīyaṃ ācikkhitabbaṃ, upāhanapuñjana coḷakaṃ ācikkhitabbaṃ. Āgantukena
bhikkhunā abhivādāpetabbo. Senāsanaṃ ācikkhitabbaṃ 'etaṃ te senāsanaṃ pāpuṇātī'ti,
ajjhāvutthaṃ vā anajjhāvutthaṃ vā acikkhitabbaṃ. Gocaro ācikkhitabbo, agocaro ācikkhitabbo,
sekhasammatāni kulāni ācikkhitabbāni, vaccaṭṭhānaṃ ācikkhitabbaṃ passāvaṭṭhānaṃ
ācikkhitabbaṃ, pānīyaṃ ācikkhitabbaṃ, paribhojanīyaṃ ācikkhitabbaṃ, kattaradaṇḍo
ācikkhitabbo. Saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ
kālaṃ nikkhamitabbanti.

Idaṃ kho bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ yathā āvāsikehi bhikkhūhi vattitabbanti.


[BJT Page 344] [\x 344/]
Gamikavattaṃ
6. Tena kho pana samayena gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ apaṭisāmetvā
dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamanti. Dārubhaṇḍaṃ
mattikābhaṇaḍaṃ nassati. Senāsanaṃ aguttaṃ hoti. Yena te bhikkhū appicchā lajjino
kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma gamikā bhikkhū
dārubhaṇḍaṃ mattikābhaṇḍaṃ apaṭisāmetvā dvāravātapānavivaritvā senāsanaṃ anāpucchā
pakkamissanti, dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati senāsanaṃ aguttaṃ hotīti.

Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

"Saccaṃ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti oguṇṭitāpi ārāmaṃ
pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti, pānīyena, pi pāde dhovanti,
vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṃ pucchanti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇṭhitāpi ārāmaṃ pavisissanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na
abhivādessanti, na senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya
pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ appasannānañceva appasādāya pasannānañca
ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

"Tena hi bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā gamikehi bhikkhū
hi vattitabbaṃ. "

7. Gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā
dvāravātapānaṃ thaketvā senāsanaṃ āpucchitvā pakkamitabbaṃ. Sace bhikkhu na hoti.
Sāmaṇero āpucchitabbo. Sace sāmaṇero na hoti. Ārāmiko āpucchitabbo. Sace ārāmiko na
hoti. Upāsako āpucchitabbo. Sace na hoti bhikkhū vā sāmaṇero vā ārāmiko vā upāsako vā
catusu pāsāṇesu mañcaṃ paññāpetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā
senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā
dvāravātapānaṃ thaketvā pakkamitabbaṃ.
Sace vihāro ovassati sace ussahati chādetabbo. Ussukkaṃ vā kātabbaṃ kinti nu kho vihāro
chādiyethāti. Evañcetaṃ labhetha iccetaṃ kusalā. No ce labhetha yo deso anovassako hoti,
tattha catusu pāsāṇesu mañcaṃ paññāpetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā
senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā
dvāravātapānaṃ thaketvā pakkamitabbaṃ.
[BJT Page 346] [\x 346/]
Sace sabbo vihāro ovassati sace ussahati senāsanaṃ gāmaṃ atiharitabbaṃ. Ussukkaṃ vā [PTS
Page 212] [\q 212/] kātabbaṃ kinti nu kho senāsanaṃ gāmaṃ atiharīyethāti. Evañcetaṃ
labhetha iccetaṃ kusalaṃ. No ce labhetha ajjhokāse catusu pāsāṇesu mañcaṃ paññāpetvā
mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā
dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā tiṇena vā paṇṇena vā paṭicchādetvā
pakkamitabbaṃ appevanāma aṅgānipi seseyyunti.

Idaṃ kho bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ yathā gamikehi vattitabbanti.

8. Tena kho pana samayena bhikkhū bhattagge na anumodanti. Manussā ujjhāyantī khīyanti
vipācenti " kathaṃ hi nāma samaṇā sakyaputtiyā bhattagge na anumodissantī'ti. Assosuṃ
kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te
bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu
āmantesi.

"Anujānāmi bhikkhave bhattagge anumoditunti".

Atha kho tesaṃ bhikkhūnaṃ etadahosi " kena nu kho bhattagge anumoditabbanti".
Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ kathaṃ katvā bhikkhū āmantesi:

" Anujānāmi bhikkhave therena bhikkhunā bhattagge anumoditunti".

Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti. Āyasmā sāriputto
saṅghatthero hoti. Bhikkhu 'bhagavatā anuññātaṃ therena bhikkhunā bhattagge
anumoditunti', āyasmannaṃ sāriputtaṃ ekakaṃ ohāya pakkamiṃsu. Atha kho āyasmā
sāriputto te manusse paṭisammoditvā pacchā ekakova agamāsi. Addasā kho bhagavā
āyasmantaṃ sāriputtaṃ dūrato'va āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: "
kacci sāriputta bhattaṃ iddhaṃ ahosi"ti. " Iddhaṃ kho bhante bhattaṃ ahosi. Api ca maṃ
bhikkhū ekakaṃ ohāya pakkantā"ti.

[BJT Page 348] [\x 348/]
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi.
"Anujānāmi bhikkhave bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametunti.

Tena kho pana samayena aññataro thero bhattagge vaccito āgamesi. So vaccaṃ sandhāretuṃ
asakkonto mucchito papati. Bhagavato etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave satikaraṇīye ānantarikaṃ bhikkhuṃ āpucchitvā gantunti.

Bhattaggavattaṃ

9. Tena kho pana samayena chabbaggiyā bhikkhu dunnivatthā duppārutā [PTS Page 213]
[\q 213/] anākappasampannā bhattaggaṃ gacchanti vokkamma. Pī therānaṃ bhikkhūnaṃ
purato purato gacchanti. Therepi bhikkhū anupakhajji nīsīdanti. Nave pi bhikkhū āsanena
paṭibāhanti. Ottharitvā antaraghare nisīdanti. Ye te bhikkhū appicchā santuṭṭhā lajjino
kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti " kathaṃ hi nāma chabbaggiyā
bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkamma
therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bhikkhū anupakhajja nisīdissanti,
navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

Atha kho te bhikkhū bhagavato ekamatthaṃ ārocesuṃ.
"Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā
bhattaggaṃ gacchanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchanti, therepi
bhikkhū anupakhajja nisīdanti, navepi bhikkhū āsanenapi paṭibāhanti, saṅghāṭimpi
ottharitvā nisīdantīti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na
senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.
Tena hi bhikkhave bhikkhūnaṃ bhattagge vattaṃ paññāpessāmi yathā bhikkhūhi bhattagge
vattitabbaṃ:

[BJT Page 350] [\x 350/]
10. "Sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā
kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā
dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo. Na vokkamma therānaṃ
bhikkhūnaṃ purato purato gantabbaṃ supaṭicchantena antaraghare gantabbaṃ, sūsaṃvuttena
antaraghare gantabbaṃ, okkhittacakkhunā antaraghare gantabbaṃ, ukkhittakāya antaraghare
gantabbaṃ, na ujjagghikāya antaraghare gantabbaṃ, appasaddena antaraghare gantabbaṃ, na
kāyappacālakaṃ antaraghare gantabbaṃ, na bāhuppācālakaṃ antaraghare gantabbaṃ, na
sīsappacālakaṃ antaraghare gantabbaṃ na khamhakatena antaraghare gantabbaṃ, na
oguṇṭhitena antaraghare gantabbaṃ, na ukkuṭikāya antaraghare gantabbaṃ.

Supaṭicchantena antaraghare nisīditabbaṃ, susaṃvutena antaraghare nisīditabbaṃ.
Okkhittacakkhunā antaraghare nisīditabbaṃ. Na ukkhittakāya antaraghare nisīditabbaṃ. Na
ujjagghikāya antaraghare nisīditabbaṃ. Appasaddena antaraghare nisīditabbaṃ. Na
kāyappacālakaṃ antaraghare nisīditabbaṃ. Na bāhuppacālakaṃ antaraghare nisīditabbaṃ. Na
sīsappacālakaṃ antaraghare nisīditabbaṃ. Na khamhakatena antaraghare nisīditabbaṃ. Na
oguṇṭhitena antaraghare nisīditabbaṃ. Na pallatthikāya antaraghare nisīditabbaṃ. Na there
bhikkhu anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Na saṅghāṭiṃ
ottharitvā antaraghare nisīditabbaṃ.

11. Udake dīyamāne ubhogi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ. Nīcaṃ
katvā sādhukaṃ aparighaṃsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti nīcaṃ
katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci, mā
sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcī'ti.

Sace udakapaṭiggāhako [PTS Page 214] [\q 214/] na hoti, nicaṃ katvā chamāya udakaṃ
āsiñcitabbaṃ. Mā sāmantā bhikkhū udakena siñciṃsu, mā saṅghāṭi udakena osiñcī'ti.

Odane dīyamāne ubhogi hatthehi pattaṃ paṭiggahetvā odano paṭiggahetabbo. Sūpassa
okāso kātabbo. Sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā. Therena vattabbo sabbesaṃ
samakaṃ sampādehīti.

Sakkaccaṃ piṇḍapāto paṭiggahetabbo. Pattasaññinā piṇḍa pāto paṭiggahetabbo.
Samasūpako piṇḍapāto paṭiggahetabbo. Samatittiko piṇḍapāto paṭiggahetabbo. Na tāva
therena bhūñjitabbo. Yāva na sabbesaṃ odano sampatto hoti.

[BJT Page 352] [\x 352/]

Sakkaccaṃ piṇḍapāto bhuñjitabbo. Pattasaññinā piṇḍapāto bhuñjitabbo. Sapadānaṃ
piṇḍapāto bhuñjitabbo. Samasūpako piṇḍapāto bhuñjitabbo. Na thūpato. Omadditvā
piṇḍapāto bhuñjitabbo. Na sūpaṃ vā vyañjanaṃ vā odanena paṭicchādetabbaṃ
bhiyyokamyataṃ upādāya. Na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā
bhuñjitabbaṃ.

12. Na ujjhānasaññinā paresaṃ patto oloketabbo. Nātimahanto kabalo kātabbo. Parimaṇḍalo
ālopo kātabbo. Na anāhaṭe kabale mukhadvāraṃ vivaritabbaṃ. Na bhuñjamānena sabbo
hattho mukhe pakkhipitabbo. Na sakabalena mukhena vyāharitabbaṃ. Na piṇḍukkhepakaṃ
bhuñjitabbaṃ. Na kabalāvacchedakaṃ bhuñjitabbaṃ. Na avagaṇḍakārakaṃ bhuñjitabbaṃ. Na
hatthaniddhunakaṃ bhuñjitabbaṃ. Na sitthāvakārakaṃ bhuñjitabbaṃ. Na jivhānicchārakaṃ
bhuñjitabbaṃ. Na capucapukārakaṃ bhuñjitabbaṃ. Na surusurukārakaṃ bhuñjitabbaṃ. Na
hatthanillehakaṃ bhuñjitabbaṃ. Na pattanillehakaṃ bhuñjitabbaṃ. Na oṭṭhanillehakaṃ
bhuñjitabbaṃ. Na sāmisena hatthena pānīyathālako paṭiggahetabbo.

Na tāva therena udakaṃ paṭiggahetabbaṃ yāva na sabbe bhuttāvino honti. Udake dīyamāne
ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ. Nīcaṃ katvā sādhukaṃ
aparighaṃsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti nīcaṃ katvā
udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci. Mā sāmantā
bhikkhū udakena osiñciṃsu mā saṅghāṭi udakena osiñcīti. Sace udakapaṭiggāhako na hoti
nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu, mā
saṅghāṭi udakena osiñcī ti. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ.

Nīvattantena, navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ pacchā therehi. [PTS Page
215] [\q 215/] supaṭicchannena antaraghare gantabbaṃ susaṃvutena antaraghare
gantabbaṃ, okkhitta cakkhunā antaraghare gantabbaṃ na ukkhittakāya antaraghare
gantabbaṃ na ujjagghikāya antaraghare gantabbaṃ appasaddena antaraghare gantabbaṃ na
kāyappacālakaṃ antaraghare gantabbaṃ na bāhuppacālakaṃ antaraghare gantabbaṃ, na
sīsappacālakaṃ antaraghare gantabbaṃ, na khambhakatena antaraghare gantabbaṃ na
oguṇṭhitena antaraghare gantabbaṃ na ukkuṭikāya antaraghare gantabbaṃ.

Idaṃ kho bhikkhave bhikkhūnaṃ bhattagge vattaṃ yathā bhikkhūhi bhattagge vattitabbanti.

Paṭhamaṃ bhāṇavāraṃ.

[BJT Page 354] [\x 354/]

Piṇḍacārika vattaṃ

1. Tena kho pana samayena piṇḍacārikā bhikkhū dunnivatthā duppārutā
anākappasampannā piṇḍāya caranti. Asallakkhetvāpi nivesanaṃ pavisanti asallakkhetvāpi
nikkhamanti. Atisahasāpi pavisanti. Atisahasāpi nikkhamanti. Atidūrepi tiṭṭhanti.
Accāsannepi tiṭṭhanti. Aticirampi tiṭṭhanti. Atilahukampi nivattanti.

Aññataropi piṇḍacāriko bhikkhu asallakkhetvā nivesanaṃ pāvisi. So ca dvāraṃ maññamāno
aññamāno aññataraṃ ovarakaṃ pāvisi. Tasmiṃ ca ovarake itthi naggā uttānā nipannā hoti.
Addasā kho so bhikkhu taṃ itthiṃ naggaṃ uttānaṃ nipannaṃ. Disvāna 'nayidaṃ dvāraṃ,
ovarakaṃ idaṃ'ti tamhā ovarakā nikkhami. Addasā kho tassā itthiyā sāmiko taṃ itthiṃ
naggaṃ uttānaṃ nipannaṃ. Disvāna iminā me bhikkhunā pajāpati dūsitāti taṃ bhikkhūṃ
gahetvā ākoṭesi.

Atha kho sā itthi tena saddena paṭibujjhitvā taṃ purisaṃ etadavoca: " kissa tvaṃ ayya imaṃ
bhikkhuṃ ākoṭesī"ti.

"Imināsi tvaṃ bhikkhunā dūsitā"ti.

"Nāhaṃ ayya iminā bhikkhunā dūsitā. Akārako so bhikkhū"ti taṃ bhikkhuṃ muñcāpesi.
Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhu appiccā
santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma
piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti.
Asallakkhetvāpi nivesanaṃ pavisissanti, asallakkhetvāpi nikkhamissanti, atisahasāpi
pavisissanti, atisahasāpi nikkhamissanti. Atidūrepi tiṭṭhissanti. Accāsannepi tiṭṭhissanti.
Aticirampi tiṭṭhissanti. Atilahukampi nivattissantīti.

Atha kho te bhikkhū bhagavato ekamatthaṃ ārocesuṃ.

"Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā
bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi
bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi
ottharitvā nisīdissantīti.

"Saccaṃ bhagavā"
[BJT Page 356] [\x 356/]

Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Tena hi bhikkhave piṇḍacārikānaṃ
bhikkhunaṃ vattaṃ paññāpessāmi yathā piṇḍacārikehi bhikkhūhi vattitabbaṃ. " 2.
"Piṇḍacārikena bhikkhave bhikkhunā idāni gāmaṃ pavisissāmīti timaṇḍalaṃ
paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā
saṅghāṭiyo pārupitvā gaṇṭhīkaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ
ataramānena gāmo pavisitabbo. Supaṭicchannena antaraghare [PTS Page 216] [\q 216/]
gantabbaṃ. Susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ.
Na ukkhittakāya antaraghare gantabbaṃ, na ujjagghikāya antaraghare gantabbaṃ.
Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na
bāhuppacālakaṃ antaraghare gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na
khamhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na
ukkuṭikāya antaraghare gantabbaṃ.
Nivesanaṃ pavisantena sallakkhetabbaṃ, 'iminā pavisissāmi iminā nikkhamissāmīti.
Nātisahasā pavisitabbaṃ. Nātisahasā nikkhamitabbaṃ. Nātidure ṭhātabbaṃ. Nāccāsanne
ṭhātabbaṃ. Nāticiraṃ ṭhātabbaṃ. Nātilahukaṃ nivattitabbaṃ. hitakena sallakkhetabbaṃ
bhikkhaṃ dātukāmā vā adātukāmā vāti. Sace kammaṃ vā nikkhipati āsanā vā vuṭṭhāti
kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaṃ.
Bhikkhāya dīyamānāya vāmena hatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ
paṇāmetvā ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā paṭiggahetabbā, na ca
bhikkhādāyikāya mukhaṃ ulloketabbaṃ.

Sallakkhetabbaṃ sūpaṃ dātukāmā vā adātukāmā vāti. Sace kaṭacchuṃ vā parāmasati
bhājanaṃ vā parāmasati ṭhapeti vā 'dātukāmāviyā'ti1 ṭhātabbaṃ. Bhikkhāya dinnāya
saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ.

3. Supaṭicchannena antaraghare gantabbaṃ. Susaṃvutena antaraghare gantabbaṃ.
Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhittakāya antaraghare gantabbaṃ, na
ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na
kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na
sīsappacālakaṃ antaraghare gantabbaṃ. Na khamhakatena antaraghare gantabbaṃ. Na
oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ.

1. Dātukāmassāti- syā

[BJT Page 358] [\x 358/]
Yo paṭhamataraṃ gāmato piṇḍāya paṭikkamati tena āsanaṃ paññāpetabbaṃ, pādedakaṃ
pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Avakkārapāti dhovitvā upaṭṭhāpetabbā.
Pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ. Yo pacchā gāmato piṇḍāya paṭikkamati, sace
hoti bhuttāvaseso, sace ākaṅkhati bhuñjitabbaṃ. No ce ākaṅkhati appaharite vā
chaḍḍetabbaṃ. Appāṇake vā udake opilāpetabbaṃ.

Tena āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ.
Avakkārapāti dhovitvā paṭisāmetabbā. Pānīyaṃ paribhojanīyaṃ paṭisāmetabbaṃ. Bhattaggaṃ
sammajjitabbaṃ. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ
kucchaṃ tena upaṭṭhāpetabbaṃ. Sacassa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā
hatthavilaṅghakena upaṭṭhāpetabbaṃ, na ca tappaccayā vācā bhinditabbā.


Idaṃ kho bhikkhave piṇḍacārikānaṃ bhikkhūnaṃ vattaṃ yathā piṇḍacārikehi bhikkhūhi
vattitabbanti. "

Āraññikavattaṃ

4. Tena kho pana samayena sambahulā bhikkhu araññe viharanti. Te neva pānīyaṃ
upaṭṭhāpentī. Na paribhojanīyaṃ [PTS Page 217] [\q 217/] upaṭṭhāpenti. Na aggiṃ
upaṭṭhāpentī. Na araṇisahitaṃ upaṭṭhāpenti. Na nakkhattapadāni jānanti. Na disābhāgaṃ
jānanti. Corā tattha gantvā te bhikkhu etadavocuṃ: 'atthi bhante pānīyanti'.

'Natthāvuso'ti.
'Atthi bhante paribhojanīyantī. '
'Natthāvuso'ti.
'Atthi bhante aggīti. '
'Natthāvuso'ti.
'Atthi bhante araṇisahitanti. '

[BJT Page 360] [\x 360/]

'Natthāvusoti'.
'Atthi bhante nakkhattapadānī'ti.
'Na jānāma āvuso'ti.
'Atthi bhante disābhāganti'.
'Na jānāma āvuso'ti.
'Kenajja bhante yuttanti'.
'Na kho mayaṃ āvuso jānāmā'ti.
'Katamāyaṃ bhante disā'ti.
'Na kho mayaṃ āvuso jānāmā'ti.

Atha kho te corā " nevimesaṃ pānīyaṃ atthi, na paribhojanīyaṃ atthi, na aggi atthi, na
araṇisahitaṃ atthi, na nakkhattapadāni jānanti, na disābhāgaṃ jānanti. Corā ime nayime
bhikkhū"ti ākoṭetvā pakkamiṃsu. Atha kho te bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ.
Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmantesi: " tena hi bhikkhave āraññikānaṃ
bhikkhūnaṃ vattaṃ paññāpessā"mi yathā āraññikehi bhikkhūhi vattitabbaṃ:
5. " Āraññikena bhikkhave bhikkhunā kālasseva uṭṭhāya pattaṃ thavikāya pakkhipitvā aṃse
ālaggetvā cīvaraṃ khandhe karitvā upāhanā ārohitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ
paṭisāmetvā dvāravātapānaṃ thaketvā senāsanā oritabbaṃ " idāni gāmaṃ pavisissāmī"ti.
Upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā thavikāya pakkhipitvā aṃse ālaggetvā
timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ
katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ
ataramānena gāmo pavisitabbo. Supaṭicchannena antaraghare gantabbaṃ. Susaṃvutena
antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhittakāya
antaraghare gantabbaṃ, na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare
gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare
gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khamhakatena antaraghare
gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ.

[BJT Page 362] [\x 362/]

Nivesanaṃ pavisantena sallakkhetabbaṃ 'iminā pavisissāmi iminā nikkhamissāmīti.
Nātisahasā pavisitabbaṃ. Nātisahasā nikkhamitabbaṃ. Nātidure ṭhātabbaṃ. Na accāsanne
ṭhātabbaṃ. Nāticiraṃ ṭhātabbaṃ. Nātilahuṃ nivattitabbaṃ. hitakena sallakkhetabbaṃ
'bhikkhaṃ dātukāmā vā adātukāmā vā'ti. Sace kammaṃ vā nikkhipati āsanā vā vuṭṭhāti
kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaṃ.
Bhikkhāya dīyamānāya vāmena bhatthena saṅghāṭiṃ uccāretvā dakkhiṇena hatthena pattaṃ
paṇāmetvā ubhohi hatthehi pattaṃ paṭiggahetvā bhikkhā paṭiggahetabbā. Na ca
bhikkhādāyikāya mukhaṃ ulloketabbaṃ. Sallakkhetabbaṃ sūpaṃ dātukāmā vā adātukāmā
vāti. Sace kaṭacchuṃ vā parāmasati bhājanaṃ vā parāmasati ṭhapeti vā dātukāmā viyāti
ṭhātabbaṃ. Bhikkhāya dinnāya saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena
nivattitabbaṃ. Supaṭicchannena antaraghare gantabbaṃ susaṃvutena antaraghare gantabbaṃ.
Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhīttakāya antaraghare gantabbaṃ, na
ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na
kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na
sīsappacālakaṃ antaraghare gantabbaṃ. Na khamhakatena antaraghare gantabbaṃ. Na
oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ.

Gāmato nikkhamitvā pattaṃ thavikāya pakkhipitvā aṃse ālaggetvā cīvaraṃ saṅgharitvā sīse
karitvā upāhanaṃ ārohitvā gantabbaṃ.

6. Āraññikena bhikkhave bhikkhunā pānīyaṃ upaṭṭhāpetabbaṃ. Paribhojanīyaṃ
upaṭṭhāpetabbo. Araṇīsahitaṃ upaṭṭhāpetabbaṃ. Kattaradaṇḍo upaṭṭhāpetabbo.
Nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā. Disākusalena bhavitabbaṃ. Idaṃ
kho bhikkhave āraññikānaṃ bhikkhūnaṃ vattaṃ yathā ārakaññikehi bhikkhūhi vattitabbanti.
"

Senāsanavattaṃ

7. Tena kho pana samayena sambahulā bhikkhū ajjhokāse [PTS Page 218] [\q 218/]
cīvarakammaṃ karonti. Chabbaggiyā bhikkhū paṭivāte paṅgaṇe1 senāsanaṃ papphoṭesuṃ.
Bhikkhū rajena okirīyiṃsu. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā
te ujjhāyanti khiyanti vipācenti: " kathaṃ hi nāma chabbaggiyā bhikkhū paṭivātena paṅgaṇe
senāsanaṃ papphoṭessanti bhikkhū rajena okirīyiṃsūti. "

1. Aṅgaṇe-machasaṃ.

[BJT Page 364] [\x 364/]

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave chabbaggiyā
bhikkhu paṭivāte paṅgaṇe senāsanaṃ papphoṭesuṃ bhikkhū rajena okiriyiṃsūti.
" Saccaṃ bhagavā "

"Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā
bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi
bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi
ottharitvā nisīdissantīti.

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na
senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Tena hi bhikkhave
bhikkhūnaṃ senāsanavattaṃ paññāpessāmi yathā bhikkhūhi senāsane vattitabbaṃ. "

8. " Yasmiṃ vihāre viharati sace so vihāro uklāpo hoti, sace ussahati sodhetabbo. Vihāraṃ
sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ.
Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisi bimbohanaṃ nīharitvā
ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ
aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ.
Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṃ
nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ
yathā paññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ.

Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇahāgā
pamajjitabbā. 1 Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā piḷetvā
pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā
pamajjitabbā. Sace kāḷavaṇṇaṃ katā hoti bhūmi udakena paripphositvā paripphositvā
pamajjitabbaṃ mā vihāro rajena ūhaññīti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Na
bhikkhusāmantā senāsanaṃ papphoṭetabbaṃ. Na vihārasāmantā senāsanaṃ papphoṭetabbaṃ,
na pānīyasāmantā senāsanaṃ pāpphoṭetabbaṃ. Na paribhojanīyasāmantā senāsanaṃ
papphoṭetabbaṃ. Na paṭivāte paṅgaṇe2 senāsanaṃ papphoṭetabbaṃ. Adhovāte senāsanaṃ
papphoṭetabbaṃ.

1. Sammajjitabbā-machasaṃ 2. Aṅgaṇe-machasaṃ.

[BJT Page 366] [\x 366/]
9. Bhummattharaṇaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaṃ
paññāpetabbaṃ. Mañcapaṭipādakā ekamantaṃ otāpetvā pamajjitvā [PTS Page 219] [\q 219/]
atiharitvā yathāṭhāne ṭhapetabbā. Mañce ekamantaṃ otāpetvā sodhetvā pāpphoṭetvā
nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathā
paññattaṃ paññāpetabbo. Pīṭhaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā
sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ
paññapetabbā. Bhisiṃ bimbohanaṃ ekamantaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā
yathā paññattaṃ paññāpetabbaṃ. Nisīdanapaccattharaṇaṃ ekamantaṃ otāpetvā sodhetvā
papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako ekamantaṃ otāpetvā
pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ ekamantaṃ otāpetvā
pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ.

Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena
hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca
anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ
gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato
bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

10. Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā.
Sace pacchimā sarajā vātā vāyanti pacchimā vātāpānā thaketabbā.
Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā.
Sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātāpānā thaketabbā.
Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti divā
vātapānā thaketabbā. Rattiṃ vivaritabbā.


Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti
koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace
aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi
sammajjitabbā. Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na
hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti
ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

[BJT Page 368] [\x 368/]

Sace vuḍḍhena saddhiṃ ekavihāre viharati na vuḍḍhaṃ anāpucchā uddeso dātabbo na
paripucchā dātabbā. Na sajjhāyo kātabbo. Na dhammo bhāsitabbo. Na padīpo kātabbo. Na
padīpo vijjhāpetabbo. Na vātapānā vivaritabbā. Na vātapānā thaketabbā. [PTS Page 220] [\q
220/] sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati yena vuḍḍho tena
parivattitabbaṃ. Na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo.

Idaṃ kho bhikkhave bhikkhūnaṃ senāsanavattaṃ yathā bhikkhū hi senāsane vattitabbanti".


Jantāgharavattaṃ

11. Tena kho pana samayena chabbaggiyā bhikkhu jantāghare therehi bhikkhūhi
nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā
dvāre nisīdanti. Bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatanti. Ye te
bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti:
" kathaṃ hi nāma chabbaggiyā bhikkhu jantāghare therehi bhikkhūhi nivāriyamānā
anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre
nisīdissanti. Bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatantī"ti.

Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

"Saccaṃ kira bhikkhave chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā
anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdanti.
Bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatantīti. "

" Sacca bhagavā"




Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na
senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

" Na bhikkhave jantāghare therena bhikkhunā nivāriyamānena anādariyaṃ paṭicca pahūtaṃ
kaṭṭhaṃ āropetvā aggi dātabbo. Yo dadeyya āpatti dukkaṭassa. Na bhikkhave dvāraṃ
thaketvā dvāre nisīditabbaṃ. Yo nisīdeyya āpatti dukkaṭassa.
[BJT Page 370] [\x 370/]

12. "Tena hi bhikkhave bhikkhūnaṃ jantāghare vattaṃ paññāpessāmi yathā bhikkhūhi
jantāghare vattitabbaṃ. "

"Yo paṭhamaṃ jantāgharaṃ gacchati, sace chārikā ussannā hoti chārikā chaḍḍetabbā. Sace
jantāgharaṃ uklāpaṃ hoti jantāgharaṃ sammajjitabbaṃ, sace paribhaṇḍaṃ uklāpaṃ hoti
paribhaṇḍaṃ sammajjitabbaṃ. Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace
koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace jantāgharasālā uklāpā hoti
jantāgharasālā sammajjitabbā. Cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Udakadoṇikāya
udakaṃ āsiñcitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca
pacchato ca paṭicchādetvā jantāgharapīṭhaṃ ādāya jantāgharaṃ pavisitabbaṃ. Na there
bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Sace ussahati
jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena
jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.
Sace ussahati udakepi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ. Na therānaṃ bhikkhūnaṃ
purato nahāyitabbaṃ. [PTS Page 221] [\q 221/] na uparito nahāyitabbaṃ. Nahātena
uttarantena otarantānaṃ maggo dātabbo. Yo pacchā jantāgharā nikkhamati sace jantāgharaṃ
cikkhallaṃ hoti dhovitabbaṃ. Mattikādoṇikaṃ dhovitvā jantāgharapīṭhaṃ paṭisāmetvā aggiṃ
vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ.

Idaṃ kho bhikkhave bhikkhūnaṃ jantāgharavattaṃ yathā bhikkhūhi jantāghare vattitabbanti.
".
Vaccakuṭivattaṃ

13. Tena kho pana samayena aññataro bhikkhu brāhmaṇa jātiko vaccaṃ katvā na icchati
ācametuṃ ko imaṃ vasalaṃ duggandhaṃ āmasissatīti. Tassa vaccamagge kimi saṇṭhāsi. Atha
kho so bhikkhū bhikkhunaṃ etamatthaṃ ārocesi.

" Kimpana tvaṃ āvuso vaccaṃ katvā na ācamesī"ti.

"Evamāvuso"ti.

[BJT Page 372] [\x 372/]
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti
vipācenti: " kathaṃ hi nāma bhikkhu vaccaṃ katvā na āvamessatī"ti.

Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

"Saccaṃ kira tvaṃ bhikkhu vaccaṃ katvā na ācamesī"ti.

"Saccaṃ bhagavā"

"Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā
bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi
bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi
ottharitvā nisīdissantīti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na
senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

" Na bhikkhave vaccaṃ katvā sati udake na āvametabbaṃ. Yo na ācameyya āpatti
dukkaṭassā"ti.

14. Tena kho pana samayena bhikkhu vaccakuṭiyā yathāvuḍḍaṃ vaccaṃ karonti. Navakā
bhikkhu paṭhamataraṃ āgantvā vaccitā āgamenti. Te vaccaṃ sandhārentā mucchitā
papatanti. Bhagavato etamatthaṃ ārocesuṃ. " Saccaṃ kira bhikkhave"

"Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā
bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi
bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi
ottharitvā nisīdissantīti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na
senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

"Na bhikkhave vaccakuṭiyā yathāvuḍḍaṃ vacco kātabbo. Yo kareyya āpatti dukkaṭassa.
Anujānāmi bhikkhave āgatapaṭipāṭiyā vaccaṃ kātunti. "

15. Tena kho pana samayena chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṃ pavisanti.
Ubbhujitvā pi pavisanti. Nitthunantāpi vaccaṃ karontī. Dantakaṭṭhaṃ khādantāpi vaccaṃ
karonti. Bahiddhāpi vaccadoṇikāya vaccaṃ karonti. Bahiddhāpi passāvadoṇikāya passāvaṃ
karonti. Passāvadoṇikāya kheḷaṃ karonti. Pharusenapi kaṭṭhena avalekhanti
avalekhanakaṭṭhampi vaccakupamhi pātenti. Atisahasāpi nikkhamanti. Ubbhujitvāpi
nikkhamanti. Capucapukārakampi ācamenti. Ācamanasarāvake pi udakaṃ sesenti. Ye te
bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti [PTS Page
222] [\q 222/] vipācentifa " kathaṃ hī nāma chabbaggiyā bhikkhu atisahasāpi
vaccakuṭiṃ pavisissanti ubbhajitvā pi pavisissanti. Nitthunantāpi vaccaṃ karissantī.
Dantakaṭṭhaṃ khādantāpi vaccaṃ karissanti. Bahiddhāpi vaccadoṇikāya vaccaṃ karissanti.
Bahiddhāpi passāvadoṇikāya passāvaṃ karissanti. Passāvadoṇikāya kheḷaṃ karissanti.
Pharusenapi kaṭṭhena avalekhissanti avalekhanakaṭṭhampi vaccakupamhi pātessanti.
Atisahasāpi nikkhamissanti. Ubbhujitvāpi nikkhamissanti. Capucapukārakampi ācamessanti.
Ācamanasarāvake pi udakaṃ sesessantī"ti.

[BJT Page 374] [\x 374/]

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ

"Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā
bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi
bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi
ottharitvā nisīdissantīti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na
senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.

"Tena hi bhikkhave bhikkhūnaṃ vaccakuṭivattaṃ paññāpessāmi yathā bhikkhuhi vaccakuṭiyā
vattitabbaṃ:

Yo vaccakuṭiṃ gacchati tena bahi ṭhitena ukkāsitabbaṃ. Anto nisinnenapi ukkāsitabbaṃ.
Cīvaravaṃse vā cīvara rajjuyā vā cīvaraṃ nikkhipitvā sādhukaṃ ataramānena vaccakuṭi
pavisitabbā. Nātisahasā pavisitabbā. Na ubbhajitvā pavisitabbā. Vaccapādukāya ṭhitena
ubbhajitabbaṃ. Na nitthunantena vacco kātabbo. Na dantakaṭṭhaṃ khādantena vacco
kātabbo. Na bahiddhā vaccadoṇikāya vacco kātabbo. Na bahiddhā passāvadoṇikāya
passāvo kātabbo. Na passāvadoṇikāya kheḷo kātabbo. Na pharusena kaṭṭhena
avalekhitabbaṃ. Na avalekhanakaṭṭhaṃ vaccakupamhi pātetabbaṃ. Vaccapādukāya ṭhitena
paṭicchādetabbaṃ. Nātisahasā nikkhamitabbaṃ. Na ubbhajitvā nikkhamitabbaṃ.
Ācamanapādukāya ṭhitena ubbhajitabbaṃ. Na capucapukārakena ācametabbaṃ. Na
ācamanasarāvake udakaṃ sesetabbaṃ. Ācamanapādukāya ṭhitena paṭicchādetabbaṃ. Sace
vaccakuṭi ūhatā hoti dhovitabbā. Sace avalekhana. Pīṭharo pūro hoti avalekhanakaṭṭhaṃ
chaḍḍetabbaṃ. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace paribhaṇḍaṃ
uklāpaṃ hoti paribhaṇḍaṃ sammajjitabbaṃ. Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ
sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace ācamanakumhiyā
udakaṃ na hoti ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

Idaṃ kho bhikkhave bhikkhūnaṃ vañcakuṭivattaṃ yathā bhikkhūhi vaccakuṭiyā vattitabbanti.
"


[BJT Page 376] [\x 376/]
Upajjhāyavattaṃ

16. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammāvattanti. Ye te bhikukhu
appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ
hi nāma saddhivihārikā upajjhāyesu na sammāvattissantī"ti.

Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

"Saccaṃ kira bhikkhave saddhivihārikā upajjhāyesu na sammāvattantī"ti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave saddhivihārikā [PTS Page 223] [\q
223/] upajjhāyesu na sammāvattissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya
pasannānaṃ vā bhiyyobhāvāya. Atha kho taṃ bhikkhave appasantānaṃ ceva appasādāya
pasannānaṃ ca ekaccānaṃ aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi:

"Tena hi bhikkhave saddhivihārikānaṃ upajjhāyesu vattaṃ paññāpessāmi yathā
saddhivihārikehi upajjhāyesu vattitabbaṃ".

"Saddhivihārikena bhikkhave upajjhāyamhi sammāvattitabbaṃ. Tatrāyaṃ sammāvattanā:

Kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ
dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti bhājanaṃ dhovitvā
yāgu upanāmetabbā. Yāgu pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā
sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ. Upajjhāyamhi uṭṭhite āsanaṃ
uddharitabbaṃ.

Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace upajjhāyo gāmaṃ pavisitukāmo hoti
nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ
katvā saṅghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaṃ
ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā
saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā
upajjhāyassa pacchāsamaṇena hotabbaṃ. Nātidūre gantabbaṃ, na accāsanne gantabbaṃ.
Pattapariyāpannaṃ paṭiggahetabbaṃ.

[BJT Page 378] [\x 378/]
Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā
bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ.
Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ
paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ
hoti muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ
saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā1 cīvaraṃ
saṅgharitabbaṃ, mā majjhebhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

17. Sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto
upanāmetabbo. Upajjhāyo pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ
paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ
uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. [PTS Page 224] [\q 224/] pattacīvaraṃ
nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena
heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya
bhūmiyā patto nikkhipitabbo.

Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā
cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ
paṭisāmetabbaṃ, sace so deso uklāpo hoti so deso sammajjitabbo.


Sace upajjhāyo nahāyitukāmo hoti nahānaṃ paṭiyāde tabbaṃ. Sace sītena attho hoti sītaṃ
paṭiyādetabbaṃ. Sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. Sace upajjhāyo jantāgharaṃ
pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Chantāgharapīṭhaṃ ādāya
upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā
ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati jantāgharaṃ
pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca
paṭicchādetvā jantāgharaṃ pavisitabbaṃ.

1. Ussādetvā- sīmu.

[BJT Page 380] [\x 380/]
Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhu āsanena paṭibāhitabbā.
Jantāghare upajjhāyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ
ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Udakepi
upajjhāyassa parikammaṃ kātabbaṃ. Nahānena paṭhamataraṃ uttaritvā antano gattaṃ
vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ.
Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ.
Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Upajjhāyo pānīyena
pucchitabbo.

18. Sace uddisāpetukāmo hoti uddisāpetabbo. Sace paripucchitukāmo hoti paripucchitabbo.
Yasmiṃ vihāre upajjhāyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo.
Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ.
Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā
ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena nīharitvā ekamantaṃ nikkhipitabbo, pīṭhaṃ nīcaṃ katvā sādhukaṃ
aparighaṃsantena asaṃghaṭṭantena nīharitvā ekamantaṃ nikkhipitabbaṃ. Kavāṭapīṭhaṃ
nīcaṃ katvā sādhukaṃ aparighaṃsantena [PTS Page 225] [\q 225/] asaṅghaṭṭantena
nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā.
Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ
nikkhipitabbaṃ. Bhūmmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ
nikkhipitabbaṃ.


Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ. Alokasandikaṇṇabhāgā
pamajjitabbā. Sace gerukaparikammakatā bhittikaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā
pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā
pamajjitabbā. Sace akatā hoti bhumi udakena paripphositvā paripphositvā samajjitabbā 'mā
vihāro rajena ūhaññi'ti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

[BJT Page 382] [\x 382/]
Bhūmmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ
paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā.
Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena (kavāṭapiṭṭhaṃ) atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā
sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
(kavāṭapiṭṭhaṃ) atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kavāṭapiṭṭhaṃ otāpetvā
sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭhantena atiharitvā
yathāṭhāne ṭhapetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā
yathāpaññattaṃ paññāpetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā
atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā
yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne
ṭhapetabbaṃ.

19. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena
hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca
anantarahitāya bhumiyā patto nikkhipitabbo, cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ
gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvara rajjuṃ vā pamajjitvā pārato antaṃ orato
bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.
Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā
vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā
thaketabbā. Sace [PTS Page 226] [\q 226/] dakkhiṇā sarājā vātā vāyanti dakkhiṇā
vātapānā thaketabbā.

Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti divā
vātapānā thaketabbā. Rattiṃ vivaritabbā.

Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti
koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace
aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi
sammajjitabbā.

Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti
paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti ācamanakumhiyā
udakaṃ āsiñcitabbaṃ.
[BJT Page 384] [\x 384/]
20. Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbā
vūpakāsāpetabbā dhammakathā vāssakātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti
saddhivihārikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace
upajjhāyassa diṭṭhigataṃ uppannaṃ hoti saddhivihārikena vivecetabbaṃ, vivecāpetabbaṃ,
dhammakathā vāssa kātabbā. Sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho
saddhivihārikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho upajjhāyassa parivāsaṃ
dadeyyā'ti.

Sace upajjhāyo mūlāya paṭikassanāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ 'kinti nu
kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyā'ti. Sace upajjhāyo mānattāraho hoti
saddhivihārikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyā'ti.
Sace upajjhāyo abbhānāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho
upajjhāyaṃ abbheyyā'ti. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjinīyaṃ vā
niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena
ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya lahukāya vā
parināmeyyā'ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā
pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ
'kinti nu kho upajjhāyo sammā vatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ
kammaṃ paṭippassambheyyā'ti.

21. Sace upajjhāyassa cīvaraṃ dhovitabbaṃ [PTS Page 227] [\q 227/] hoti,
saddhivihārikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ 'kinti nu kho upajjhāyassa cīvaraṃ
dhovīyethā'ti. Sace upajjhāyassa cīvaraṃ kātabbaṃ hoti saddhivihārikena kātabbaṃ.
Ussukkaṃ vā kātabbaṃ 'kinti nu kho upajjhāyassa cīvaraṃ karīyethā'ti. Sace upajjhāyassa
rajanaṃ pacitabbaṃ hoti saddhivihārikena pacitabbaṃ. Ussukkaṃ vā kātabbaṃ 'kinti nu kho
upajjhāyassa rajanaṃ pacīyethā'ti. Sace upajjhāyassa cīvaraṃ rajitabbaṃ hoti
saddhivihārikena rajitabbaṃ, ussukkaṃ vā kātabbaṃ 'kinti nu kho upajjhāyassa cīvaraṃ
rajīyethā'ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ. Na
ca acchinne theve pakkamitabbaṃ.

[BJT Page 386] [\x 386/]
Na upajjhāyaṃ anāpucchāekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo, na
ekaccassa cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ, na ekaccassa parikkhāro
dātabbo, na ekaccassa parikkhāro paṭiggahetabbo, na ekaccassa kesā chettabbā, na ekaccena
kesā chedāpetabbā, na ekaccassa parikammaṃ kātabbaṃ, na ekaccena parikammaṃ
kārāpetabbaṃ, na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na
ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchāsamaṇo ādātabbo, na ekaccassa
piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo.


Na upajjhāyaṃ anāpucchā gāmo pavisitabbo, na susānaṃ gantabbaṃ, na disā pakkamitabbā.
Sace upajjhāyo gilāno hoti yāvajīvaṃ upaṭṭhāpetabbo, vuṭṭhānamassa āgametabbaṃ.

Idaṃ kho bhikkhave saddhivihārikānaṃ upajjhāyesu vattaṃ yathā saddhivihārikehi
upajjhāyesu vattitabbanti. "

Saddhivihārikavattaṃ.
22. Tena kho pana samayena upajjhāyā saddhivihārikesu na sammāvattanti. Ye te bhikkhū
appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṃ
hi nāma upajjhāyā saddhivihārikesu na sammā vattissantī"ti.

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Saccaṃ kira bhikkhave upajjhāyā
saddhivihārikesu na sammā vattantī"ti.

"Saccaṃ bhagavā"

"Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā
bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi
bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi
ottharitvā nisīdissantīti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na
senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: " tena hi bhikkhave
upajjhāyānaṃ saddhivihārikesu vattaṃ paññāpessāmi yathā upajjhāyehi saddhivihārikesu
vattitabbaṃ. "

"Upajjhāyena bhikkhave saddhivihārikamhi sammā vattitabbaṃ. [PTS Page 228] [\q 228/]
tatrāyaṃ sammā vattanā:


[BJT Page 388] [\x 388/]

Upajjhāyena bhikkhave saddhivihāriko saṅgahetabbo, anuggahetabbo, uddesena
paripucchāya ovādena anusāsaniyā. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na
hoti, upajjhāyena saddhivihārikassa patto dātabbo. Ussukkaṃ vā kātabbaṃ 'kinti nu kho
saddhivihārikassa patto uppajjiyethā'ti. Sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa
cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbaṃ. Ussukkaṃ vā kātabbaṃ
'kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethā'ti. Sace upajjhāyassa parikkhāro hoti,
saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo.
Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā'ti.

23. Sace saddhivihāriko gilāno hoti, kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ,
mukhodakaṃ dātabbaṃ, āsanaṃ paññāpetabbaṃ. Sace yāgu hoti bhājanaṃ dhovitvā yāgu
upanāmetabbā. Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ
aparighaṃsantena dhovitvā paṭisāmetabbaṃ. Saddhivihārikamhi vuṭṭhite āsanaṃ
uddharitabbaṃ. Sace so deso uklāpo hoti so deso sammajjitabbo.
Sace saddhivihāriko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ
paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā
patto saudako dātabbo. Ettāvatā nivattissatīti. Āsanaṃ paññāpetabbaṃ. Pādodakaṃ
pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ
paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ
hoti muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ
saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ
saṅgharitabbaṃ, mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.
Sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto
upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ
paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ
uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ
nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena [PTS Page 229] [\q 229/]
heṭṭhāmañcaṃ vā heṭṭhāpiṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya
bhūmiyā patto nikkhipitabbo.

[BJT Page 390] [\x 390/]
Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā
cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.
Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ
paṭisāmetabbaṃ. Sace so deso uklāpo hoti so deso sammajjitabbo.
24. Sace saddhivihāriko nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti
sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. Sace saddhivihāriko
jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ
ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ.
Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ
pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ
pavisitabbaṃ.

Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā.
Jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena
jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.
Udakepi saddhivihārikassa parikammaṃ kātabbaṃ. Nahānena paṭhamataraṃ uttaritvā attano
gattaṃ codakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ
dātabbaṃ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ
paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Saddhivihāriko
pānīyena pucchitabbo.

Yasmiṃ vihāre saddhivihāriko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo.
Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ

Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā
vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā
thaketabbā. Sace dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti divā
vātapānā thaketabbā. Rattiṃ vivaritabbā.

Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti
koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace
aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi
sammajjitabbā.

Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti
paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti ācamanakumhiyā
udakaṃ āsiñciṃ tabbaṃ. Sace saddhivihārikassa anabhirati uppannā hoti upajjhāyena
vūpakāsetabbā. Vūpakāsāpetabbā. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa
kukkuccaṃ uppannaṃ hoti upajjhāyena vinodetabbaṃ. Vinodāpetabbaṃ. Dhammakathā vāssa
kātabbā. Sace saddhivihārikassa [PTS Page 230] [\q 230/] diṭṭhigataṃ uppannaṃ hoti
upajjhāyena vivecetabbaṃ. Vivecāpetabbaṃ. Dhammakathā vāssakātabbā.

[BJT Page 392] [\x 392/]

25. Sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho upajjhāyena ussukkaṃ
kātabbaṃ 'kitti nu kho saṅgho saddhivihārikassa parivāsaṃ dadeyyā'ti. Sace saddhivihāriko
mūlāya paṭikassanāraho hoti upajjhāyena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho
saddhivihārikaṃ mūlāyapaṭikasseyyā'ti. Sace saddhivihāriko mānattāraho hoti upajjhāyena
ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho saddhivihārikassa mānattaṃ dadeyyā'ti. Sace
saddhivihāriko abbhānāraho hoti upajjhāyena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho
saddhivihārikaṃ abbheyyā'ti.


Sace saṅgho saddhivihārikassa kammaṃ kattukāmo hoti tajjinīyaṃ vā niyassaṃ vā
pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā upajjhāyena ussukkaṃ kātabbaṃ, 'kinti
nu kho saṅgho saddhivihārikassa kammaṃ na kareyya lahukāya vā parināmeyyā'ti. Kataṃ vā
panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ
vā ukkhepanīyaṃ vā upajjhāyena ussukkaṃ kātabbaṃ, ' kinti nu kho saddhivihāriko sammā
vatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyā'ti.

Sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti upajjhāyena ācikkhitabbaṃ 'evaṃ
dhoveyyāsī'ti. Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa cīvaraṃ dhovīyethā'ti.
Sace saddhivihārikassa cīvaraṃ kātabbaṃ hoti upajjhāyena ācikkhitabbaṃ 'evaṃ kareyyāsī'ti.
Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa cīvaraṃ karīyethā'ti. Sace
saddhivihārikassa rajanaṃ pacitabbaṃ hoti upajjhāyena ācikkhitabbaṃ 'evaṃ paceyyāsī'ti.
Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa rajanaṃ pacīyethā'ti. Sace
saddhivihārikassa cīvaraṃ rajitabbaṃ hoti upajjhāyena ācikkhitabbaṃ 'evaṃ rajeyyāsī'ti.
Ussukkaṃ vā kātabbaṃ 'kinti nu kho saddhivihārikassa cīvaraṃ rajiyethā'ti. Cīvaraṃ
rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ. Na ca acchinnetheve
pakkamitabbaṃ. Sace saddhivihāriko gilāno hoti yāvajīvaṃ upaṭṭhāpetabbo vuṭṭhānamassa
āgametabbaṃ.

Idaṃ kho bhikkhave [PTS Page 231] [\q 231/] upajjhāyānaṃ saddhivihārikesu vattaṃ
yathā upajjhāyehi saddhivihārikesu vattitabbanti.

Dutiyabhāṇavāraṃ niṭṭhitaṃ.

[BJT Page 394] [\x 394/]

Ācariyavattaṃ

26. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti. Ye te bhikkhū
appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: 'kathaṃ
hi nāma antevāsikā ācariyesu na sammā vattissantī'ti. Atha kho te bhikkhu bhagavato
etamatthaṃ ārocesuṃ.

" Saccaṃ kiri bhikkhave antevāsikā ācariyesu na sammā vattantī"ti. Saccaṃ bhagavā.
"Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā
bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi
bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi
ottharitvā nisīdissantīti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na
senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. " Tenahi bhikkhave
antevāsikānaṃ ācariyesu vattaṃ paññāpessāmi yathā antevāsikehi ācariyesu vattitabbaṃ. "

"Antevāsikena bhikkhave ācariyamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā:

Kālasseva uṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ
dātabbaṃ. Mukhodakaṃ dātabbaṃ, āsanaṃ paññāpetabbaṃ. Sace yāgu hoti bhājanaṃ dhovitvā
yāgu upanāmetabbā. Yāgupītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā
sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ. Ācariyamhi vuṭṭhite āsanaṃ
uddharitabbaṃ.

Sace so deso uklāpo hoti so deso sammajjitabbo. Sace ācariyo gāmaṃ pavisitukāmo hoti
nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ
katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo. Sace ācariyo pacchāsamaṇaṃ
ākaṅkhati timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā
saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā
ācariyassa pacchāsamaṇena hotabbaṃ. Nātidūre gantabbaṃ. Nāccāsanne gantabbaṃ.
Pattapariyāpannaṃ paṭiggahetabbaṃ.
[BJT Page 396] [\x 396/]

27. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpattisāmantā
bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ.
Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ
paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ
hoti muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ
saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ
saṅgharitabbaṃ mā majjhebhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

Sace piṇḍapāto hoti ācariyo ca bhuñjitukāmo hoti udakaṃ datvā piṇḍapāto upanāmetabbo.
Ācariyo pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā
sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca
uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena
pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto
nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena
ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā
pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ
paṭisāmetabbaṃ. Sace so deso uklāpo hoti so deso sammajjitabbo.
Sace ācariyo nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti sītaṃ
paṭiyādetabbaṃ. Sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ. Sace ācariyo jantāgharaṃ
pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya
ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā
ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati jantāgharaṃ
pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca
paṭicchādetvā jantāgharaṃ pavisitabbaṃ.

[BJT Page 398. [\x 398/] ]

28. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā,
jantāghare ācariyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ
ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. Udakepi ācariyassa
parikammaṃ kātabbaṃ. Nahānena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā
nivāsetvā ācariyassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā.
Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ
pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Ācariyo pānīyena pucchitabbo. Sace
uddisāpetukāmo hoti uddisāpetabbo. Sace paripucchitukāmo hoti paripucchitabbo.

Yasmiṃ vihāre ācariyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraṃ
sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ:
nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisi - bimbohanaṃ nīharitvā
ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā
sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā nikkhipitabbaṃ.
Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṃ
nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ
yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ.

Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā
sammajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā
pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā
pamajjitabbā. Sace akatā hoti bhūmi udakena paripphositvā sammajjitabbā 'mā vihāro rajena
ūhaññi'ti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

29. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaṃ
paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā.
Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā
sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena
kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisi bimbohanaṃ otāpetvā
sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ.
[BJT Page 400] [\x 400/]
Nisidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ
paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo.
Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ.

Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena
hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca
anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ
gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato
bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

Sace pūratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā
vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapāna
thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti dakkhīṇā vātapānā thaketabbā. Sace
uṇhakālo hoti divā vātapānā thaketabbā, rattiṃ vivaritabbā. Sace pariveṇaṃ uklāpaṃ hoti
pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace
upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā
sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti
pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ.
Sace ācamanakumhiyā udakaṃ na hoti ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

30. Sace ācariyassa anabhirati uppannā hoti antevāsikena vūpakāsetabbā, vūpakāsāpetabbā,
dhammakathā vāssa kātabbā. Sace ācariyassa kukkuccaṃ uppannaṃ hoti, antevāsikena
vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace ācariyassa diṭṭhigataṃ
uppannaṃ hoti antevāsikena vivecetabbaṃ vivecāpetabbaṃ, dhammakathā vāssakātabbā. Sace
ācariyo garudhammaṃ ajjhāpanno hoti parivāsāraho antevāsikena ussukkaṃ kātabbaṃ 'kinti
nu kho saṅgho ācariyassa parivāsaṃ dadeyyā'ti.

[BJT Page 402] [\x 402/]

Sace ācariyo mūlāya paṭikassanāraho hoti antevāsikena ussukkaṃ kātabbaṃ 'kinti nu kho
saṅgho ācariyaṃ mūlāya paṭikasseyyā'ti. Sace ācariyo mānantāraho hoti antevāsikena
ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho ācariyassa mānattaṃ dadeyyā'ti. Sace ācariyo
abbhānāraho hoti antevāsikena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho ācariyaṃ
abbheyyā'ti. Sace saṅgho ācariyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā
pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā antevāsikena ussukkaṃ kātabbaṃ 'kinti
nu kho saṅgho ācariyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyā'ti. Kataṃ vā
panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ
vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ 'kinti nu kho ācariyo sammāvatteyya,
lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassamheyyā'ti.

Sace ācariyassa cīvaraṃ dhovitabbaṃ hoti antevāsikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ
'kinti nu kho ācariyassa cīvaraṃ dhoviyethā'ti. Sace ācariyassa cīvaraṃ kātabbaṃ hoti,
antevāsikena kātabbaṃ, ussukkaṃ vā kātabbaṃ 'kinti nu kho ācariyassa cīvaraṃ karīyethā'ti.
Sace ācariyassa rajanaṃ pavitabbaṃ hoti, antevāsikena pacitabbaṃ, ussukkaṃ vā kātabbaṃ '
kinti nu kho ācariyassa rajanaṃ pacīyethā'ti. Sace ācariyassa cīvaraṃ rajitabbaṃ hoti,
antevāsikena rajitabbaṃ. Ussukkaṃ vā kātabbaṃ 'kinti nu kho ācariyassa cīvaraṃ rajiyethā'ti.
Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ. Na ca acchinne
theve pakkamitabbaṃ.

Na ācariyaṃ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na
ekaccassa cīvaraṃ dātabbaṃ. Na ekaccassa cīvaraṃ paṭiggahetabbaṃ. Na ekaccassa
parikkhāro dātabbo. Na ekaccassa parikkhāro paṭiggahetabbo. Na ekaccassa kesā chettabbā.
Na ekaccena kesā chedāpetabbā. Na ekaccassa parikammaṃ kātabbaṃ. Na ekaccena
parikammaṃ kārāpetabbaṃ. Na ekaccassa veyyāvacco kātabbo. Na ekaccena veyyāvacco
kārāpetabbo. Na ekaccassa pacchāsamaṇena hotabbaṃ. Na ekacco pacchāsamaṇo ādātabbo.
Na ekaccassa piṇḍapāto nīharitabbo. Na ekaccena piṇḍapāto nīharāpetabbo.

[BJT Page 404] [\x 404/]

Na āvariyaṃ anāpucchā gāmo pavisitabbo. Na susānaṃ gantabbaṃ na disā pakkamitabbā.
Sace ācariyo gilāno hoti yāvajīvaṃ upaṭṭhāpetabbo. Vuṭṭhānamassa āgametabbaṃ.

Idaṃ kho bhikkhave antevāsikānaṃ ācariyesu vattaṃ yathā antevāsikehi ācariyesu
vattitabbanti. "

31. Tena kho pana samayena ācariyā antevāsikesu na sammā vattanti. Ye te bhikkhu
appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṃ
hi nāma ācariyā antevāsikesu na sammā vattissantī"ti. Atha kho te bhikkhu bhagavato
etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
bhikkhu paṭipucchi: "saccaṃ kira bhikkhave ācariyā antevāsikesu na sammā vattantī"ti.
"Saccaṃ bhagavā".

"Saccaṃ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā
bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi
bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi
ottharitvā nisīdissantīti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na
senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Tena hi bhikkhave,
ācariyānaṃ antevāsikesu vattaṃ paññāpessāmi yathā ācariyehi antevāsikesu vattitabbaṃ. "

"Ācariyena bhikkhave antevāsikamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā:

Ācariyena bhikkhave, antevāsiko saṅgahetabbo. Anuggahe tabbo uddesena paripucchāya
ovādena anusāsaniyā. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena
antevāsikassa patto dātabbo. Ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa patto
uppajjiyethā'ti.

Sace ācariyassa cīvaraṃ hoti antevāsikassa cīvaraṃ na hoti ācariyena antevāsikassa cīvaraṃ
dātabbaṃ. Ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa cīvaraṃ uppajjiyethā'ti.

Sace ācariyassa parikkhāro hoti antevāsikassa parikkhāre na hoti. Ācariyena antevāsikassa
parikkhāro dātabbo. Ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa parikkhāro
uppajjiyethā'ti.

[BJT Page 406] [\x 406/]

32. Sace antevāsiko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ
dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā.
Yāgupītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena
dhovitvā paṭisāmetabbaṃ. Antevāsikamhi uṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso
uklāpo hoti so deso sammajjitabbo.

Sace antevāsiko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ
paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā
patto saudako dātabbo. 'Ettāvatā nivattissatī'ti āsanaṃ paññāpetabbaṃ. Pādodakaṃ
pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ
paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ.

Sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ nidahitabbaṃ.
Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ
saṅgharitabbaṃ mā majjhe bhaṅgo ahositi. Obhoge kāyabandhanaṃ kātabbaṃ.


33. Sace piṇḍapāto hoti antevāsiko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto
upanāmetabbo. Antevāsiko pānīye pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ
paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ
uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ
nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā
pīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto
nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena
cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ
nikkhipitabbaṃ. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ
pādakaṭhalikaṃ paṭisāmetabbaṃ.

Sace so deso ukalāpo hoti so deso sammajjitabbo. Sace antevāsiko nahāyitukāmo hoti
nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho
hoti uṇhaṃ paṭiyādetabbaṃ. Sace antevāsiko jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ
sannetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā
cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace
ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā
purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ.

[BJT Page 408] [\x 408/]
Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā.
Jantaghare antevāsikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena
jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.
Udakepi antevāsikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano
gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ
dātabbaṃ. Saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ
paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Antevāsiko
pānīyena pucchitabbo. Yasmiṃ vihāre antevāsiko viharati sace so vihāro uklāpo hoti sace
ussahati sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ
nikkhipitabbaṃ

Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā
vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā
thaketabbā. Sace dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti divā
vātapānā thaketabbā. Rattiṃ vivaritabbā.

Sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti
koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace
aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi
sammajjitabbā.

Sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti
paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti ācamanakumhiyā
udakaṃ āsiñcitabbaṃ.

34. Sace antevāsikassa anabhirati uppannā hoti ācariyena vūpakāsetabbā, vūpakāsāpetabbā.
Dhammakathā vāssa kātabbā. Sace antevāsikassa kukkuccaṃ uppannaṃ hoti ācariyena
vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace antevāsikassa diṭṭhigataṃ
uppannaṃ hoti ācariyena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā.

Sace antevāsiko garudhammaṃ ajjhāpanno hoti parivāsāraho, ācariyena ussukkaṃ kātabbaṃ
'kinti nu kho saṅgho antevāsikassa parivāsaṃ dadeyyā'ti. Sace antevāsiko
mūlāyayaṭikassanāraho hoti ācariyena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho antevāsikaṃ
mūlāya paṭikasseyyā'ti. Sace antevāsiko mānattāraho hoti ācariyena ussukkaṃ kātabbaṃ 'kinti
nu kho saṅgho antevāsikassa mānattaṃ dadeyyā'ti. Sace antevāsiko abbhānāraho hoti
ācariyena ussukkaṃ kātabbaṃ 'kinti nu kho saṅgho antevāsikaṃ abbheyyā'ti.


Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ
vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā ācariyena ussukkaṃ kātabbaṃ ' kinti nu kho saṅgho
antevāsikassa kammaṃ na kareyya lahukāya vā pariṇāmeyyā'ti. Kataṃ vā panassa hoti
saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā
ukkhepanīyaṃ vā ācariyena ussukkaṃ kātabbaṃ 'kinti nu kho antevāsiko sammā vatteyya
lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyā'ti.

[BJT Page 410] [\x 410/]

Sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti ācariyena ācikkhitabbaṃ 'evaṃ dhoveyyāsī'ti.
Ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa cīvaraṃ dhovīyethā'ti. Sace antevāsikassa
cīvaraṃ kātabbaṃ hoti ācariyena ācikkhitabbaṃ 'evaṃ kareyyāsī'ti. Ussukkaṃ vā kātabbaṃ
kinti nu kho antevāsikassa cīvaraṃ karīyethā'ti. Sace antevāsikassa rajanaṃ pacitabbaṃ hoti.
Ācariyena ācikkhitabbaṃ 'evaṃ paceyyāsī'ti, ussukkaṃ vā kātabbaṃ 'kinti nu kho
antevāsikassa rajanaṃ pacīyethā'ti.

Sace antevāsikassa cīvaraṃ rajitabbaṃ hoti ācariyena ācikkhitabbaṃ 'evaṃ rajeyyāsī'ti.
Ussukkaṃ vā kātabbaṃ 'kinti nu kho antevāsikassa cīvaraṃ rajiyethā'ti. Cīvaraṃ rajantena
sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ, na ca acchinne theve
pakkamitabbaṃ. Sace antevāsiko gilāno hoti yāvajīvaṃ upaṭṭhāpetabbo, vuṭṭhānamassa
āgametabbaṃ.

Idaṃ kho bhikkhave ācariyānaṃ antevāsikesu vattaṃ yathā ācariyehi antevāsikesu
vattitabbanti. "

Vattakkhandhakaṃ aṭṭhamaṃ. 1

Imamhi khandhake vatthupañcapaṇṇāsa

Tassuddānaṃ:

1. Sa upāhanā chattā ca oguṇṭhisīsaṃ pānīyaṃ
Nābhivādena na pucchanti ahi ujjhāyanti pesalā

2. Omuñci chattaṃ bandhe ca atarañca paṭikkamaṃ
Pattacīvaraṃ nikkhipi patirūpañca pucchitā

3. Āsiñceyya dhovitena sukkhenallenupāhanā
Vuḍḍho navako puccheyya ajjhāvutthaṃ ca gocarā.

1. Vattakkhandhako aṭṭhamo- machasaṃ.

[BJT Page 412] [\x 412/]

4. Sebā vaccā pānī pari kattaraṃ katikaṃ tato
Kālaṃ muhuttaṃ uklāpo bhummattharaṇa nīhare

5. Paṭipādo bhisibimbo mañcapīṭhaṃ ca mallakaṃ
Apassenulloka kaṇhā gerukā kāḷa akatā

6. Saṅkāraṃ ca bhummattharaṃ paṭipādakaṃ mañcapīṭhakaṃ
Bhisibimbo nisīdanaṃ mallakaṃ apassena ca.

7. Pattacīvaraṃ bhūmi ca pārantaṃ orato bhogaṃ
Puratthimā pacchimā ca uttarā atha dakkhiṇā

8. Sītuṇhe ca divā rattiṃ pariveṇaṃ ca koṭṭhako
Upaṭṭhānaggisālā ca vattaṃ vaccakuṭīsu ca.

9. Pāniparibhojanikā kumhī ācamanesu ca
Anopamena paññattaṃ vattaṃ āgantukehi me.

10. Nevāsanaṃ na udakaṃ na paccu na ca pānīyaṃ
Nābhivāde na paññāpe ujjhāyantī ca pesalā.

11. Vuḍḍhāsanaṃ ca udakaṃ paccuggantvā ca pānīyaṃ
Upāhane ekamantaṃ abhivāde ca paññape

12. [PTS Page 232] [\q 232/] vutthaṃ gocara sekho ca ṭhānaṃ pānīyaṃ bhojanaṃ
Kattaraṃ katikaṃ kālaṃ navakassa nisinnake.

13. Abhivādaye ācikkhe yathā heṭṭhā tathā naye
Niddiṭṭhaṃ satthavāhena vattaṃ āvāsikehime.

14. Gamikā dāru mattī ca vivaritvā na pucchiya
Nassanti ca aguttaṃ ca ujjhāyanti ca pesalā.

15. Paṭisāmetvā thaketvā āpucchitvā ca pakkame
Bhikkhu vā sāmaṇero vā ārāmiko upāsako.

[BJT Page 414] [\x 414/]

16. Pāsāṇakesu ca puñjaṃ paṭisāme thakeyya ca
Ussahati ussukkaṃ vā anovasse tatheva ca.

17. Sabbo ovassati gāmaṃ ajjhokāse tatheva ca
Appevaṅgāni seseyyuṃ vattaṃ gamikabhikkhunā.

18. Nānumodanti therena ohāya catu pañcahi
Vaccato mucchito āsi vattānumodanesume

19. Jabbaggiyā duntivatthā atho pi ca dūpārutā
Anākappā ca vokkamma there anupakhajjane

20. Nave bhikkhū ca saṅghāṭi ujjhāyanti ca pesalā
Timaṇḍalaṃ nivāsetvā kāya saguṇa gaṇṭhikā

21. Na vokkamma paṭicchannaṃ susaṃvutokkhittacakkhunā
Ukkhittojjagghikā saddo tayo ceva pacālanā.

22. Khambhoguṇṭhi ukkuṭikā paṭicchannaṃ susaṃvuto
Okkhittacittā ujjagghi appasaddā tayo calā.

23. Khambhoguṇṭhi pallatthi anupakhajjanāsane
Ottharitvāna udake nīcaṃ katvā na siñciyā.

24. Paṭisāmante saṅghāṭi odane ca paṭiggahe
Sūpaṃ uttaribhaṅgena sabbesaṃ samatitti ca.

25. Sakkaccaṃ pattasaññi ca sapadānañca sūpakaṃ
Na thūpato paṭicchāde viññattujjhānasaññitā

26. Mahantaṃ maṇḍala dvāraṃ sabbahattho na byāhari
Ukkhepo chedanā gaṇḍa dhūnaṃ sitthāvakārakaṃ

27. Jivhānicchārakañceva capu suru surena ca
Hatthapattoṭṭhanillehaṃ sāmisena paṭiggahe

[BJT Page 416] [\x 416/]

28. Yāva na sabbe udake nīcaṃ katvāna siñciya
Paṭisāmantaṃ saṅghāṭi nīcaṃ katvā chamāya ca.

29. Sasitthakaṃ nivattante supaṭicchannamukkuṭi
Dhammarājena paññattaṃ idaṃ bhattaggavattanaṃ

30. Dunnivatthā anākappā asallakkhetvā ca sahasā1
Dūre acca ciraṃ lahuṃ tatheva piṇḍacāriko.

31. [PTS Page 233] [\q 233/] paṭicchannena gaccheyya susaṃvutokkhittacakkhunā
Ukkhittojjaggikā saddo tayo ceva pacālanā

32. Khambhoguṇṭhi ukkuṭikā sallakkhetvā ca sahasā1
Dūre acca ciraṃ lahuṃ āmasanaṃ kaṭacchukā.

33. Bhājanaṃ vā ṭhapeti ca uccāretvā paṇāmetvā
Paṭiggahe na ulloke sūpesu pi tatheva taṃ

34. Bhikkhu saṅghāṭiyā chāde paṭicchanneva gacchiya susaṃvutokkhittacakkhu
ukkhittojjagghikāya ca

35. Appasaddo tayo cālā khambhoguṇṭhika ukkuṭī
Paṭhamāsanavakkāraṃ pānīyaṃ paribhojaniṃ
Pacchākaṅkhati bhuñjeyya opilāpeyya uddhare.

36. Paṭisāmeyya sammajje rittaṃ tuccha upaṭṭhape
Hatthavikāre bhindeyya vattañca piṇḍapātike.

37. Pāṇipari agyāraṇi nakkhattaṃ disā corā ca
Sabbaṃ natthīti koṭetvā pattaṃse cīvaraṃ tato

38. Idāni aṃse laggetvā timaṇḍalaṃ parimaṇḍalaṃ
Yathā piṇḍacārivattaṃ nayo āraññikesu pi.

39. Pattaṃse cīvaraṃ sīse āropetvā ca pānīyaṃ
Paribhojanikā aggi araṇi cāpi kattarī

40. Nakkhattaṃ sabbadesaṃ vā disāsu kusalo bhave
Sattuttamena paññattaṃ vattaṃ āraññikesume

41. Ajjhokāse okiriṃsu ujjhāyanti ca pesalā
Sace vihāro uklāpo paṭhamaṃ pattacīvaraṃ

42. Bhisibimbohanaṃ mañcaṃ pīṭhañca kheḷamallakaṃ
Apassenālokakaṇhā gerukaṃ kāḷavākataṃ
1. Sāhasā-machasaṃ
2. Aggiaraṇi-machasaṃ.

[BJT Page 418] [\x 418/]

43. Saṅkāra bhikkhu sāmantā senā vihārapānīyaṃ
Paribhojana sāmantā paṭivāte ca paṅgaṇe.

44. Adhovāte attharaṇaṃ paṭipādaka mañcakaṃ
Pīṭhaṃ bhisi nisīdanaṃ mallakaṃ apassena ca.

45. Patta cīvaraṃ bhūmi ca pārantaṃ orabhogato
Puratthimā ca pacchimā uttarā atha dakkhiṇā.

46. Sītuṇhe ca divā rattiṃ parivenañca koṭṭhako
Upaṭṭhānaggisālā ca vaccakuṭī ca pānīyaṃ.

47. Ācamakumhī vuḍḍho ca uddesa paripucchanā sajjhā
Dhammo padīpaṃ vijjhāpe na cīvare nāpi thake

48. Yena vuḍḍho parivatti kaṇṇenapi na ghaṭṭaye
Paññāpesi mahāvīro vattaṃ senāsanesu taṃ.

49. Nivāriyamānā dvāraṃ mucchitujjhanti pesalā
[PTS Page 234] [\q 234/] chārikaṃ chaḍḍaye jantā paribhaṇḍaṃ tatheva ca

50. Pariveṇaṃ koṭṭhako sālā cuṇṇa mattika doṇikā
Mukhaṃ purato na there na nave ussahati sace

51. Purato uparimaggo cikkhallaṃ matti pīṭhakaṃ
Vijjhāpetvā pakkame vattaṃ jantāgharesume

52. Nācameti yathāvuḍḍhaṃ paṭipāṭi ca sahasā
Ubbhujji nitthuno kaṭṭhaṃ vaccaṃ passāva kheḷakaṃ

53. Pharusā kūpa sahasā ubbhujji capu sesena
Bahi anto ca ukkāse rajju ataramānañca

54. Sahasā ubbhujjitvāna nitthune kaṭṭhavaccakaṃ,
Passāva kheḷa pharusā kūpañca vaccapāduke.

55. Nātisahasā ubbhujji pādukāya capucapu
Na sesaye paṭicchāde ūhana piṭharena ca.

56. Vaccakuṭī paribhaṇḍaṃ pariveṇañca koṭṭhako
Ācamane ca udakaṃ vattaṃ vaccakuṭīsume.

57. Upāhanā dantakaṭṭhaṃ mukhodakañca āsanaṃ
Yāgu udakaṃ dhovitvā uddharuklāpa gāma ca.

58. Nivāsanaṃ kāyabandhaṃ1. Saguṇaṃ pattasodakaṃ
Pacchā timaṇḍalo ceva parimaṇḍalabandhanaṃ

59. Saguṇaṃ dhovitvā pacchā nātidūre paṭiggahe
Bhaṇamānassa āpatti paṭhamaṃ gantvāna āsanaṃ.

1. Nivāsanā kāyabandhanaṃ-machasaṃ.

[BJT Page 420] [\x 420/]

60. Udakaṃ pīṭha kaṭhali paccuggantvā nivāsanaṃ
Otāpe nidahi bhaṅgo obhoge bhuñjatunname.

61. Pānīyaṃ udakaṃ nīcaṃ muhuttaṃ na ca nidahe
Pattacīvara bhūmī ca pārantaṃ orabhogato.

62. Uddhare paṭisāme ca uklāpo ca nahāyituṃ
Sītaṃ uṇhaṃ jantāgharaṃ cuṇṇaṃ mattikapiṭṭhito

63. Pīṭhañca cīvaraṃ cuṇṇaṃ mattikussahati mukhaṃ
Purato there nace ca parikammañca nikkhame.

64. Purato udake nahāne nivāsetvā upajjhāyaṃ
Nivāsanañca saṅghāṭi pīṭhakaṃ āsanena ca.

65. Pādo pīṭhaṃ kaṭhaliñca pāniyuddesapucchanā
Uklāpaṃ susodheyya paṭhamaṃ pattacīvaraṃ.

66. Nisīdanapaccattharaṇaṃ bhisibimbohanāni ca
Mañco pīṭhaṃ paṭipādaṃ mallakaṃ apassena ca.

67. Bhumma santāna āloka gerukā kāḷa akatā
Bhummatthara paṭipādā mañco pīṭhaṃ bimbohanaṃ

68. Nisīdanattharaṇaṃ kheḷa apasse pattacīvaraṃ
[PTS Page 235] [\q 235/] puratthimā pacchimā ceva uttarā atha dakkhīṇā.

69. Sītuṇhañca divā rattiṃ pariveṇañca koṭṭhako
Upaṭṭhānaggisālā ca vacca pānīyaṃ bhojani.

70. Ācamaṃ anabhirati kukkuccaṃ diṭṭhi ca garu
Mūlamānatta abbhānaṃ tajjanīyaṃ niyassakaṃ

71. Pabbajā paṭisāraṇi ukkhepañca kataṃ yadi
Dhove kātabbaṃ rajañca raje samparivattakaṃ.

72. Pattañca cīvaraṃ cāpi parikkhārañca chedanaṃ
Parikammaṃ veyyāvaccaṃ pacchā piṇḍaṃ pavisanaṃ

73. Na susānaṃ disā ceva yāvajīvaṃ upaṭṭhahe
Saddhivihārikenetaṃ vattupajjhāyakesume1

74. Ovāda sāsanuddesā pucchā pattañca cīvaraṃ
Parikkhāra gilāno ca na pacchāsamaṇo bhave.
75. Upajjhāyesu ye vattā evaṃ ācariyesupi
Saddhivihārike vattā tatheva antevāsike.

1. Cattupapajhāyakehime-machasaṃ.

[BJT Page 422] [\x 422/]

76. Āgantukesu ye vattā puna āvāsikesu ca
Gamikānumodanikā bhattagge piṇḍapātike.

77. Āraññikesu yaṃ vattaṃ yañca senāsanesu pi
Jantāghare vaccakuṭī upajjhā saddhivihārike.

78. Ācariyesu yaṃ vattaṃ tatheva antevāsike
Ekunavīsati vatthu vuttā soḷasakhandhake1

79. Vattaṃ aparipūrento na sīlaṃ paripūrati
Asuddhasīlo duppañño cittekaggaṃ na vindati.

80. Vikkhittacitto nekaggo sammā dhammaṃ na passati.
Apassamāno saddhammaṃ dukkhā na parimuccati.

81. Yaṃ vattaṃ paripūrentā sīlampi paripūrati
Visuddhasīlo sappañño cittekaggampi vindati.

82. Avikkhittacitto ekaggo sammā dhammaṃ vipassati.
Sampassamāno saddhammaṃ dukkhā so parimuccati.

83. Tasmā hi vattaṃ pūreyya jinaputto vicakkhaṇo
Ovādaṃ buddhaseṭṭhassa tato nibbānamehīti.

1. Cuddasa bandhake-machasaṃ.

[BJT Page 424. [\x 424/] ]

9. Pātimokkhaṭṭhapanakkhandhakaṃ.

Paṭhamabhāṇavāraṃ

Pātimokkhuddesayācana

1. [PTS Page 236] [\q 236/] tena samayena buddho bhagavā sāvatthiyaṃ viharati
pubbārāme migāramātu pāsāde. Tena kho pana samayena bhagavā tadahuposathe
bhikkhūsaṅghaparivuto nisinno hoti.

Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā
ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:
" abhikkantā bhante ratti nikkhanto paṭhamo yāmo ciranisinno bhikkhusaṅgho uddisatu
bhante bhagavā bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi.

Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā
ekaṃsaṃ uttarāsaṅghaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:
"abhikkantā bhante ratti nikkhanto majjhimo yāmo ciranisinno bhikkhusaṅgho uddisatu
bhante bhagavā bhikkhūnaṃ pātimokkhanti". Dutiyampi kho bhagavā tuṇhī ahosi.
Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste
aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā
tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: " abhikkantā bhante ratti. Nikkhanto
pacchimo yāmo, uddhastaṃ aruṇaṃ, nandimukhī ratti, ciranisinno bhikkhūsaṅgho. Uddisatu
bhante bhagavā bhikkhūnaṃ pātimokkhanti. "

"Aparisuddhā ānanda parisā"ti.

[BJT Page 426. [\x 426/] ]

2. Atha kho āyasmato mahāmoggallānassa etadahosi: "kaṃ nū kho bhagavā puggalaṃ
sandhāya evamāha: aparisuddhā ānanda parisā"ti. Atha kho āyasmā mahāmoggallāno
sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi. Addasā kho āyasmā
mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṃkassarasamācāraṃ
paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ
antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhu saṅghassa nisinnaṃ.

Disvāna yena so puggalo tenupasaṅkami. [PTS Page 237] [\q 237/] upasaṅkamitvā taṃ
puggalaṃ etadavoca: " uṭṭhehi āvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ
saṃvāso"ti. Evaṃ vutte so puggalo tuṇhī ahosi.

Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: " uṭṭhehi āvuso, diṭṭhosi
bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso"ti. Dutiyampi kho so puggalo tuṇhī ahosi.

Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: " uṭṭhehi āvuso, diṭṭhosi
bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso"ti. Tatiyampi kho so puggalo tuṇhī ahosi.

Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā
nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
etadavoca: " nikkhāmito so bhante puggalo mayā. Parisuddhā parisā. Uddīsatu bhante
bhagavā bhikkhūnaṃ pātimokkhanti. "

"Acchariyaṃ moggallāna, ababhūtaṃ moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso
āgamessatī"ti.

Mahāsamudde aṭṭha acchariyā

3. Atha kho bhagavā bhikkhu āmantesi: aṭṭhime bhikkhave mahāsamudde acchariyā
abbhūtā dhammā ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha?

[BJT Page 428] [\x 428/]
Mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubba pabbhāro na
āyatakeneva papāto. Yampi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo
anupubbapabbhāro na āyatakeneva papāto. Ayaṃ bhikkhave mahāsamudde paṭhamo
acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi bhikkhave
mahāsamuddo ṭhitadhammo velaṃ nātivattati, ayaṃ bhikkhave mahāsamudde dutiyo
acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti
mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva tīraṃ vāheti. Thalaṃ vā ussādeti. Yampi
bhikkhave mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ
kuṇapaṃ taṃ khippaññeva tīraṃ vāheti. Thalaṃ vā ussādeti. Ayaṃ bhikkhave mahāsamudde
tatiyo acchariyo abbhūto dhammo.

Puna ca paraṃ bhikkhave yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū
mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ
gacchanti. Yampi bhikkhave yā kāvi mahānadiyo gaṅgā yamunā aciravatī sarabhū mahī tā
mahāsamuddaṃ pattā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti
ayaṃ bhikkhave mahāsamudde [PTS Page 238] [\q 238/] catuttho acchariyo abbhuto
dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraṃ bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā
dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi
bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na
tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ bhikkhave mahāsamudde
pañcamo acchariyo abbhūto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraṃ bhikkhave mahāsamuddo ekaraso loṇaraso. Yampi bhikkhave mahāsamuddo
ekaraso loṇaraso. Ayaṃ bhikkhave mahāsamudde chaṭṭho acchariyo abbhuto dhammo yaṃ
disvā disvā asurā mahāsamudde abhiramanti.

[BJT Page 430] [\x 430/]

Puna ca paraṃ bhikkhave mahāsamuddo bahuratano anekaratano. Tatiramāni ratanāni,
seyyathīdaṃ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṃko
masāragallaṃ. Yampi bhikkhave mahāsamuddo bahuratano anekaratano: tatiramāni ratanāni,
seyyathīdaṃ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṃko
masāragallaṃ. Ayaṃ bhikkhave mahāsamudde sattamo acchariyo abbhūto dhammo yaṃ
disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi
timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā
dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā
pañcayojanasatikāpi attabhāvā. Yampi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso,
tatirame bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde
yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā
catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā - ayaṃ bhikkhave mahāsamudde
aṭṭhamo acchariyo abbhūto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. Ime
kho bhikkhave mahāsamudde aṭṭha acchariyā abbhūtā dhammā ye disvā disvā asurā
mahāsamudde abhiramanti.

4. Evameva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhūtā dhammā ye
disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha

Seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na
āyatakeneva papāto. Evameva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā
anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Yampi bhikkhave
imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na
āyatakeneva aññāpaṭivedho. Ayaṃ bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo
abbhūto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho
bhikkhave yaṃ mayā mama sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā
jīvitahetupi nātikkamanti. Yampi bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ
[PTS Page 239] [\q 239/] taṃ mama sāvakā jīvitahetupi nātikkamanti. Ayaṃ bhikkhave
imasmiṃ dhammavinaye dutiyo acchariyo abbhūto dhammo yaṃ disvā disvā bhikkhū
imasmiṃ dhammavinaye abhiramanti.

[BJT Page 432] [\x 432/]
Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti
mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva tīraṃ vāheti, thalaṃ vā ussādeti. Evameva
kho bhikkhave yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro
paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti
avassuto kasambhūjāto, na tena saṅgho saṃvasati khippaññeva taṃ sannipatitvā ukkhipati.
Kiñcāpi so hoti majjhe bhikkhū saṅghassa nisinto. Atha kho so ārakāva saṅghamhā, saṅgho
ca tena. Yampi bhikkhave yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro
paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti
avassuto kasambujāto, na tena saṅgho saṃvasati khippaññeva taṃ sannipatitvā ukkhīpati,
kiñcāpi so hoti majjhe bhikkhūsaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca
tena. Ayaṃ bhikkhave imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo yaṃ disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū
mahī, tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddotveva saṅkhaṃ
gacchanti. Evameva kho bhikkhave cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā, te
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitā jahanti purimāni
nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaṃ gacchanti. Yampi bhikkhave cattārome
vaṇṇā khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ pabbajitā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaṃ
gacchanti. Ayaṃ bhikkhave imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo
yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā
papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, evameva kho
bhikkhave bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena
nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi bhikkhave bahū cepi bhikkhū
anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ
vā paññāyati. Ayaṃ bhikkhave imasmiṃ dhammavinaye pañcamo acchariyo abbhuto
dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso, evameva kho bhikkhave ayaṃ
dhammavinayo ekaraso vimuttiraso. Yampi bhikkhave ayaṃ dhammavinayo ekaraso
vimuttiraso. Ayaṃ bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo abbhūto dhammo
yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni,
seyyathīdaṃ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṃko
masāragallaṃ, evameva [PTS Page 240] [\q 240/] kho bhikkhave ayaṃ dhammavinayo
bahuratano anekaratano tatiramāni ratanāni, seyyathīdaṃ: cattāro satipaṭṭhānā cattāro
sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo
aṭṭhaṅgiko maggo. Yampi bhikkhave ayaṃ dhammavinayo bahuratano anekaratano
tatiramāni ratanāni seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro
iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaṃ
bhikkhave imasmiṃ dhammavinaye sattamo acchariyo abbhūto dhammo yaṃ disvā disvā
bhikkhū imasmiṃ dhammavinaye abhiramanti.

[BJT Page 434] [\x 434/]
Seyyathāpi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi
timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā
dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā
pañcayojanasatikāpi attabhāvā. Evameva kho bhikkhave ayaṃ dhammavinayo mahataṃ
bhūtānaṃ āvāso tatirame bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno
sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī
anāgāmiphalasacchikiriyāya paṭipanno arahā arahattaphalasacchikiriyāya paṭipanno. Yampi
bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: sotāpanno
sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya
paṭipanno, anāgāmī anāgāmīphalasacchikiriyāya paṭipanno arahā
arahattaphalasacchikiriyāya paṭipanno ayaṃ bhikkhave imasmiṃ dhammavinaye aṭṭhamo
acchariyo abbhūto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
Ime kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhūtā dhammā ye disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

'Suchannamativassati vivaṭaṃ nātivassati
Tasmā channaṃ vivaretha evaṃ taṃ nātivassatī'ti.
5. Atha kho bhagavā bhikkhū āmantesi: na dānāhaṃ bhikkhave ito paraṃ uposathaṃ
karissāmi pātimokkhaṃ uddisissāmi. Tumhe'va dāni bhikkhave ito paraṃ uposathaṃ
kareyyātha pātimokkhaṃ uddiseyyātha. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ tathāgato
aparisuddhāya parisāya uposathaṃ kareyya pātimokkhaṃ uddiseyya. Na ca bhikkhave
sāpattikena pātimokkhaṃ sotabbaṃ. Yo suṇeyya āpatti dukkaṭassa. Anujānāmi bhikkhave yo
sāpattiko pātimokkhaṃ suṇāti tassa pātimokkhaṃ ṭhapetuṃ.
Evañca pana bhikkhave ṭhapetabbaṃ tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ
puggale sammukhībhute saṅghamajjhe [PTS Page 241] [\q 241/] udāharitabbaṃ: suṇātu
me bhante saṅgho. Itthannāmo puggalo sāpattiko tassa pātimokkhaṃ ṭhapemi. Tasmiṃ
sammukhībhūte na pātimokkhaṃ uddīsitabbanti. hapitaṃ hoti pātimokkhanti.

[BJT Page 436] [\x 436/]
Tena kho pana samayena chabbaggiyā bhikkhū 'nāmhe koci jānātī'ti sāpattikāva
pātimokkhaṃ suṇanti, therā bhikkhū paracittaviduno bhikkhūnaṃ ārocenti: " itthannāmo ca
itthannāmo ca āvuso chabbaggiyā bhikkhū nāmhe koci jānātīti sāpattikāva pātimokkhaṃ
suṇantī"ti. Assosuṃ kho chabbaggiyā bhikkhū 'therā kira bhikkhū paracittaviduno amhe
bhikkhūnaṃ ārocenti itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū nāmhe koci
jānātīti sāpattikāva pātimokkhaṃ suṇantī'ti. Te 'puramhākaṃ pesalā bhikkhū pātimokkhaṃ
ṭhapentī'ti paṭigacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe
pātimokkhaṃ ṭhapenti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khīyanti
vipācenti: 'kathaṃ hi nāma chabbaggiyā bhikkhū suddhānaṃ bhikkhūnaṃ anāpattikānaṃ
avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapessantī'ti. Atha kho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ:

'Saccaṃ kira bhikkhave chabbaggiyā bhikkhū suddhānaṃ bhikkhūnaṃ anāpattikānaṃ
avatthūsmiṃ akāraṇe pātimokkhaṃ ṭhapentī'ti. ' Saccaṃ bhagavā"

"Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā
bhattaggaṃ gacchissanti vokkamma therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi
bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi
ottharitvā nisīdissantīti.

"Saccaṃ bhagavā"

Vigarahi buddho bhagavā: " kathaṃ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi
ārāmaṃ pavisissanti oguṇaṭhitāpi ārāmaṃ pavisanti, sīsepi cīvaraṃ karitvā ārāmaṃ
pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na
senāsanaṃ pucchissanti. Tena bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya. Atha kho taṃ appasannānañcheva appasādāya pasannānañca ekaccānaṃ
aññathattāyā"ti. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Na bhikkhave
suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapetabbaṃ. Yo
ṭhapeyya, āpatti dukkaṭassa".

6. Ekaṃ bhikkhave adhammikaṃ pātimokkhaṭṭhapanaṃ ekaṃ dhammikaṃ.

Dve adhammikāni pātimokkhaṭṭhapanāni dve dhammikāni

Tīṇi adhammikāni pātimokkhaṭṭhapanāni tīṇi dhammikāni.

Cattāri adhammikāni pātimokkhaṭṭhapanāni cattāri dhammikāni.

Pañca adhammikāni pātimokkhaṭṭhapanāni pañca dhammikāni.

[BJT Page 438] [\x 438/]

Cha adhammikāni pātimokkhaṭṭhapanāni cha dhammikāni.

Satta adhammikāni pātimokkhaṭṭhapanāni satta dhammikāni

Aṭṭha adhammikāni pātimokkhaṭṭhapanāni aṭṭha dhammikāni

Nava adhammikāni pātimokkhaṭṭhapanāni nava dhammikāni

Dasa adhammikāni pātimokkhaṭṭhapanāni dasa dhammikāni.

7. Katamaṃ ekaṃ adhammikaṃ pātimokkhaṭṭhapanaṃ: amūlikāya sīlavipattiyā pātimokkhaṃ
ṭhapeti. Idaṃ ekaṃ adhammikaṃ pātimokkhaṭṭhapanaṃ. Katamaṃ ekaṃ dhammikaṃ
pātimokkhaṭṭhapanaṃ: samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti, idaṃ ekaṃ
dhammikaṃ pātimokkhaṭṭhapanaṃ.

Katamāni dve adhammikāni pātimokkhaṭṭhapanāni: amūlikāya [PTS Page 242] [\q 242/]
sīlavipattiyā pātimokkhaṃ ṭhapeti. Amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti. Imāni
dve adhammikāni pātimokkhaṭṭhapanāni. Katamāni dve dhammikāni
pātimokkhaṭṭhapanāni: samūlikāya sīla vipattiyā pātimokkhaṃ ṭhapeti. Samūlikāya
ācāravipattiyā pātimokkhaṃ ṭhapeti. Imāni dve dhammikāni pātimokkhaṭṭhapanāni.

Katamāni tīṇi adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṃ
ṭhapeti. Amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti. Amūlikāya diṭṭhivipattiyā
pātimokkhaṃ ṭhapeti, imāni tīṇi adhammikāni pātimokkhaṭṭhapanāni katamāni tīṇi
dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti.
Samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti. Samūlikāya diṭṭhivipattiyā pātimokkhaṃ
ṭhapeti. Imāni tīṇi dhammikāni pātimokkhaṭṭhapanāni.

Katamāni cattāri adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṃ
ṭhapeti. Amūlikāya ācāravipattiyā pātimokkaṃ ṭhapeti. Amūlikāya diṭṭhivipattiyā
pātimokkhaṃ ṭhapeti. Amūlikāya ājīvavipattiyā pātimokkhaṃ ṭhapeti. Imāni cattāri
adhammikāni pātimokkhaṭṭhapanāni. Katamāni cattāri dhammikāni pātimokkhaṭṭhapanāni:
samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti. Samūlikāya ācāravipattiyā pātimokkhaṃ
ṭhapeti. Samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti. Samūlikāya ājivavipattiyā
pātimokkhaṃ ṭhapeti. Imāni cattāri dhammikāni pātimokkhaṭṭhapanāni.

Katamāni pañca adhammikāni pātimokkhaṭṭhapanāni: amūlikena pārājikena pātimokkhaṃ
ṭhapeti, amūlikena saṅghādisesena pātimokkhaṃ ṭhapeti. Amūlikena pācittiyena
pātimokkhaṃ ṭhapeti. Amūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti. Amūlikena
dukkaṭena pātimokkhaṃ ṭhapeti. Imāni pañca adhammikāni pātimokkhaṭṭhapanāni.
Katamāni pañca dhammikāni pātimokkhaṭṭhapanāni: samūlikena pārājikena pātimokkhaṃ
ṭhapeti samūlikena saṅghādisesena pātimokkhaṃ ṭhapeti. Samūlikena pācittiyena
pātimokkhaṃ ṭhapeti. Samūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti, samūlikena
dukkaṭena pātimokkhaṃ ṭhapeti, imāni pañca dhammikāni pātimokkhaṭṭhapanāni.

[BJT Page 440] [\x 440/]
Katamāni cha adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṃ
ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya
ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti
katāya, amūlikāya diṭṭhavipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā
pātimokkhaṃ ṭhapeti katāya, imāni cha adhammikāni pātimokkhaṭṭhapanāni. Katamāni cha
dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya,
samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya. Samūlikāya ācāravipattiyā
pātimokkhaṃ ṭhapeti akatāya, samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya,
samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā
pātimokkhaṃ ṭhapeti katāya, imāni cha dhammikāni pātimokkhaṭṭhapanāni.

Katamāni satta adhammikāni pātimokkhaṭṭhapanāni: amūlikena pārājikena pātimokkhaṃ
ṭhapeti, amūlikena saṅghādisesena pātimokkhaṃ ṭhapeti, amūlikena thullaccayena
pātimokkhaṃ ṭhapeti, amūlikena pācittiyena pātimokkhaṃ ṭhapeti, amūlikena
pāṭidesanīyena pātimokkhaṃ ṭhapeti, amūlikena dukkaṭena pātimokkhaṃ ṭhapeti,
amūlikena dubbhāsitena pātimokkhaṃ ṭhapeti, imāni satta adhammikāni
pātimokkhaṭṭhapanāni. Katamāni satta dhammikāni pātimokkhaṭṭhapanāni: samūlikena
pārājikena pātimokkhaṃ ṭhapeti, samūlikena saṅghādisesena pātimokkhaṃ ṭhapeti,
samūlikena thulalaccayena pātimokkhaṃ ṭhapeti, samūlikena pācittiyena pātimokkhaṃ
ṭhapeti samūlikena pāṭidesanīyena pātimokkhaṃ ṭhapeti, samūlikena dukkaṭena
pātimokkhaṃ ṭhapeti. Samūlikena dubbhāsitena pātimokkhaṃ ṭhapeti. Imāni satta
dhammikāni pātimokkhaṭṭhapanāni.

Katamāni aṭṭha adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṃ
ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya
ācāravipattiyā pātimokkhaṃ ṭhapeti akatāya, amūlikāya [PTS Page 243] [\q 243/]
ācāravipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti
akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya ājivavipattiyā
pātimokkhaṃ ṭhapeti akatāya, amūlikāya ājivavipattiyā pātimokkhaṃ ṭhapeti katāya, imāni
aṭṭha adhammikāni pātimokkhaṭṭhapanāni. Katamāni aṭṭha dhammikāni
pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya
sīlavipattiyā pātimokkhaṃ ṭhapeti katāya, samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti
akatāya, samūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā
pātimokkhaṃ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya,
samūlikāya ājivavipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya ājivavipattiyā
pātimokkhaṃ ṭhapeti katāya, imāni aṭṭha dhammikāni pātimokkhaṭṭhapanāni.

[BJT Page 442] [\x 442/]
Katamāni nava adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṃ
ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya
sīlavipattiyā pātimokkhaṃ ṭhapeti katākatāya, amūlikāya acāravipattiyā pātimokkhaṃ
ṭhapeti akatāya, amūlikāya ācāravipattiyā pātimokkhaṃ ṭhapeti katāya. Amūlikāya
ācāravipattiyā pātimokkhaṃ ṭhapeti katākatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṃ
ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya, amūlikāya
diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katākatāya, imāni nava adhammikāni
pātimokkhaṭṭhapanāni. Katamāni nava dhammikāni pātimokkhaṭaṭhapanāni: samūlikāya
sīlavipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti
katāya, samūlikāya acāravipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya ācāravipattiyā
pātimokkhaṃ ṭhapeti katāya, samūlikāya acāravipattiyā pātimokkhaṃ ṭhapeti katākatāya,
samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā
pātimokkhaṃ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katākatāya.
Imāni nava dhammikāni pātimokkhaṭṭhapanāni.
Katamāni dasa adhammikāni pātimokkhaṭṭhapanāni: na pārājiko tassaṃ parisāyaṃ nisinno
hoti, na pārājikakathā vippakatā hoti, na sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno
hoti, na sikkhaṃ paccakkhātakathā vippakatā hoti, dhammikaṃ sāmaggiṃ upeti, na
dhammikaṃ sāmaggiṃ paccādiyati, na dhammikāya sāmaggiyā paccādānakathā vippakatā
hoti, na sīlavipattiyā diṭṭha sutaparisaṅkito hoti, na ācāravipattiyā diṭṭhasutaparisaṅkito
hoti, na diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti imāni dasa adhammikāni
pātimokkhaṭṭhapanāni. Katamāni dasa dhammikāni pātimokkhaṭṭhapanāni? Pārājiko tassaṃ
parisāyaṃ nisinno hoti, pārājikakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ
parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakathā vippakatā hoti, dhammikaṃ sāmaggiṃ na
upeti, dhammikaṃ sāmaggiṃ paccādiyati, dhammikāya sāmaggiyā paccādānakathā vippakatā
hoti, sīlavipattiyā diṭṭhasuta parisaṅkito hoti, ācāravipattiyā diṭṭhasutaparisaṅkito hoti,
diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. Imāni dasa dhammikāni pātimokkhaṭṭhapanāni.

8. Kathaṃ pārājiko tassaṃ parisāyaṃ nisinno hoti: idha bhikkhave yehi ākārehi yehi liṅgehi
yehi nimittehi pārājikassa dhammassa ajjhāpatti hoti, tehi ākārehi tehi liṅgehi tehi nimittehi
bhikkhū bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ. Naheva kho bhikkhū
bhikkhuṃ passati [PTS Page 244] [\q 244/] pārājikaṃ dhammaṃ ajjhāpajjantaṃ. Api ca
añño bhikkhu bhikkhussa āroceti 'itthannāmo āvuso bhikkhu pārājikaṃ dhammaṃ
ajjhāpanno'ti.

[BJT Page 444] [\x 444/]
Naheva kho bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ. Nāpi añño
bhikkhu bhikkhussa āroceti 'itthannāmo āvuso bhikkhu pārājikaṃ dhammaṃ ajjhāpanno'ti.
Api ca so'ca bhikkhu bhikkhussa āroceti 'ahaṃ āvuso pārājikaṃ dhammaṃ ajjhāpanno'ti.

Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe
cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmo puggalo pārājikaṃ dhammaṃ ajjhāpanno tassa
pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhute pātimokkhaṃ uddisitabbanti"
dhammikaṃ pātimokkhaṭṭhapanaṃ.
Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena:
rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena
vā amanussantarāyena vā vāḷantarāyena vā siriṃsapantarāyena1 vā jīvitantarāyena vā
brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiṃ vā āvāse aññasmiṃ vā
āvāse tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:


"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa pārājikakathā vippakatā. Taṃ vatthuṃ
avinicchitaṃ. Yadi saṅghassa pattakallaṃ saṅgho taṃ vatthuṃ vinicchineyyāti. "
Evañcetaṃ labhetha iccetaṃ kusalaṃ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase
vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa pārājikakathā vippakatā. Taṃ vatthu
avinicchitaṃ. Tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ
uddisitabbanti: "
Dhammikaṃ pātimokkhaṭṭhapanaṃ.

1. Sarisapantarāyena-machasaṃ.

[BJT Page 446] [\x 446/]

9. Kathaṃ sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti: idha pana bhikkhave
bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi sikkhaṃ paccakkhātā hoti, tehi ākārehi tehi
liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, naheva kho
bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, api ca añño bhikkhu bhikkhussa āroceti
'itthannāmena āvuso bhikkhunā sikkhā paccakkhātā'ti, naheva kho bhikkhu bhikkhuṃ
passati sikkhaṃ paccakkhantaṃ, nāpi [PTS Page 245] [\q 245/] añño bhikkhu bhikkhussa
āroceti 'itthannāmena āvuso bhikkhunā sikkhā paccakkhātā'ti, api ca so'va bhikkhu
bhikkhussa āroceti mayā āvuso sikkhā paccakkhātā'ti, ākaṅkhamāno bhikkhave bhikkhu tena
diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ
puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho, itthannāmena puggalena sikkhā paccakkhātā tassa pātimokkhaṃ
ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddīsitabbanti" dhammikaṃ
pātimokkhaṭṭhapanaṃ.

Bhikkhusasa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena
rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena
vā amanussantarāyena vā vāḷantarāyena vā siriṃsapantarāyena1 vā jīvitantarāyena vā
brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiṃ vā āvāse aññasmiṃ vā
āvāse tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:


"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa sikkhaṃ paccakkhātakathā vippakatā.
Taṃ vatthuṃ avinicchitaṃ. Yadi saṅghassa pattakallaṃ saṅgho taṃ vatthuṃ vinicchineyyāti. "
Evañcetaṃ labhetha iccetaṃ kusalaṃ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase
vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ: "suṇātu me bhante saṅgho.
Itthannāmassa puggalassa sikkhaṃ paccakkhātakathā vippakatā. Taṃ vatthuṃ avinicchitaṃ.
Tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti: "
dhammikaṃ pātimokkhaṭṭhapanaṃ.

10. Kathaṃ dhammikaṃ sāmaggiṃ na upeti: idha pana bhikkhave bhikkhuno yehi ākārehi
yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā anupagamanaṃ hoti, tehi ākārehi tehi
liṅgehi tehi nimittehi bhikkhū bhikkhūṃ passati dhammikaṃ sāmaggiṃ na upentaṃ. Naheva
kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ. Api ca añño bhikkhū
bhikkhussa āroceti itthannāmo āvuso bhikkhū dhammikaṃ sāmaggiṃ na upetīti.

[BJT Page 448] [\x 448/]

Naheva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ, nāpi añño
bhikkhu bhikkhussa āroceti. 'Itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ na upetī'ti.
Api ca so'ca bhikkhussa āroceti 'ahaṃ āvuso dhammikaṃ sāmaggiṃ na upemi'ti.
Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe
cātuddase [PTS Page 246] [\q 246/] vā paṇṇarase vā tasmiṃ puggale sammukhībhūte
saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmo puggalo dhammikaṃ sāmaggiṃ na upeti. Tassa
pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti":
dhammikaṃ pātimokkhaṭṭhapanaṃ.

Kathaṃ dhammikaṃ sāmaggiṃ paccādiyati: idha pana bhikkhave bhikkhu yehi ākārehi yehi
liṅgehi yehi nimittehi dhammikāya sāmaggiyā paccādānaṃ hoti. Tehi ākārehi tehi liṅgehi tehi
nimittehi bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ. Naheva kho
bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ. Api ca añño bhikkhū
bhikkhussa āroceti: itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ paccādiyatīti. Naheva
kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ. Nāpi añño bhikkhū
bhikkhussa āroceti itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ paccādiyatīti. Api ca
so'va bhikkhu bhikkhussa āroceti " ahaṃ āvuso dhammikaṃ sāmaggiṃ paccādiyāmī"ti.
Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe
cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:
suṇātu me bhante saṅgho itthannāmo puggalo dhammikaṃ sāmaggiṃ paccādiyati, tassa
pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti.
Dhammikaṃ pātimokkhaṭṭhapanaṃ.

Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena:
rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena
vā amanussantarāyena vā vāḷantarāyena vā siriṃsapantarāyena1 vā jīvitantarāyena vā
brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiṃ vā āvāse aññasmiṃ vā
āvāse tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:


"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa dhammikāya sāmaggiyā
paccādānakathā vippakatā. Taṃ vatthuṃ avinicchitaṃ. Yadi saṅghassa pattakallaṃ saṅgho taṃ
vatthuṃ vinicchineyyāti. "
[BJT Page 450] [\x 450/]

Evañcetaṃ labhetha iccetaṃ kusalaṃ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase
vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa dhammikāya sāmaggiyā
paccādānakathā vippakatā, taṃ vatthu avinicchitaṃ. Tassa pātimokkhaṃ ṭhapemi. Na tasmiṃ
sammukhībhūte pātimokkhaṃ uddisitabbanti: " dhammikaṃ pātimokkhaṭṭhapanaṃ.




11. Kathaṃ sīlavipattiyā diṭṭhasutaparisaṅkito hoti: idha pana bhikkhave bhikkhu yehi
ākārehi yehi līṅgehi yehi nimittehi sīlavipattiyā diṭṭhasutaparisaṅkito hoti, tehi ākārehi tehi
liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭha sutaparisaṅkitaṃ.
Naheva kho bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ. Api ca añño
bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu sīlavipattiyā
diṭṭhasutaparisaṅkito"ti. Naheva kho bhikkhu bhikkhuṃ passati sīlavipattiyā
diṭṭhasutaparisaṅkitaṃ nāpi añño bhikkhu bhikkhussa āroceti " itthannāmo āvuso bhikkhu
sīlavipattiyā diṭṭhasutaparisaṅkito"ti. Api ca sova bhikkhu bhikkhussa āroceti "ahaṃ āvuso
sīlavipattiyā diṭṭhasuta parisaṅkitomhī " ti.

Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe
cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:
suṇātu me bhante saṅgho. Itthannāmo puggalo sīlavipattiyā diṭṭhasuta parisaṅkito tassa
pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti.
Dhammikaṃ pātimokkhaṭṭhapanaṃ.
12. Kathaṃ ācāravipattiyā diṭṭhasutaparisaṅkito hoti, idha bhikkhave bhikkhu yehi ākārehi
yehi liṅgehi yehi nimittehi ācāravipattiyā diṭṭhasutaparisaṅkito hoti. Tehi ākārehi tehi liṅgehi
tehi nimittehi bhikkhū bhikkhuṃ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṃ. Na heva kho
bhikkhū bhikkhuṃ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṃ api ca añño bhikkhu
bhikkhussa āroceti itthannāmo āvuso bhikkhu ācāravipattiyā diṭṭhasutaparisaṅkitoti. Na
heva kho bhikkhu bhikkhuṃ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṃ. Nāpi añño
bhikkhū bhikkhūssa āroceti itthannāmo āvuso bhikkhū ācāravipattiyā diṭṭhasuta
parisaṅkitoti. Api ca sova bhikkhu bhikkhussa āroceti. Ahaṃ āvuso ācāravipattiyā
diṭṭhasutaparisaṅkitomhīti.


[BJT Page 452] [\x 452/]

Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe
cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:
suṇātu me bhante saṅgho. Itthannāmo puggalo ācāravipattiyā diṭṭhasuta parisaṅkito. Tassa
pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti.
Dhammikaṃ pātimokkhaṭṭhapanaṃ.

13. Kathaṃ diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti: idha pana bhikkhave bhikkhu yehi
ākārehi yehi liṅgehi yehi nimittehi diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. Tehi ākārehi
tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṃ.
Na heva kho bhikkhū bhikkhuṃ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṃ. Api ca añño
bhikkhu bhikkhussa āroceti. Itthannāmo āvuso bhikkhu diṭṭhivipattiyā
diṭṭhasutaparisaṅkitoti. Naheva kho bhikkhu bhikkhuṃ passati diṭṭhivipattiyā
diṭṭhasutaparisaṅkitaṃ. Nāpi añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu
diṭṭhivipattiyā diṭṭhasutaparisaṅkitoti. Api ca sova bhikkhu bhikkhussa āroceti: ahaṃ āvuso
diṭṭhivipattiyā diṭṭhasutaparisaṅkitomhīti.

Ākaṅkhamāno bhikkhave bhikkhū tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe
cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāhareyya:
suṇātu me bhante saṅgho itthannāmo puggalo diṭṭhivipattiyā diṭṭhasuta parisaṅkito: tassa
pātimokkhaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pātimokkhaṃ uddīsitabbanti. [PTS Page
247] [\q 247/] dhammikaṃ pātimokkhaṭṭhapanaṃ. Imāni dasa dhammikāni
pātimokkhaṭṭhapanānīti.

Paṭhamaṃ bhāṇavāraṃ.

[BJT Page 454] [\x 454/]

14. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ
etadavoca: attādānaṃ ādātukāmena bhante bhikkhunā katamaṅgasamannāgataṃ1 attādānaṃ
ādātabbanti.

Attādānaṃ ādātukāmena upāli bhikkhunā pañcaṅga samannāgataṃ attādānaṃ ādātabbaṃ.
Attādānaṃ ādātukāmena upāli bhikkhunā evaṃ paccavekkhitabbaṃ: yaṃ kho ahaṃ imaṃ
attādānaṃ ādātukāmo kālo nu kho imaṃ attādānaṃ ādātuṃ udāhu noti. Sace upāli bhikkhū
paccavekkhamāno evaṃ jānāti: akālo imaṃ attādānaṃ ādātuṃ no kāloti. Na taṃ upāli
attādānaṃ ādātabbaṃ.

Sace pana upāli bhikkhu paccavekkhamāno evaṃ jānāti: kālo imaṃ attādānaṃ ādātuṃ no
akāloti. Tena upāli bhikkhunā uttariṃ paccavekkhitabbaṃ. Yaṃ kho ahaṃ imaṃ attādānaṃ
ādātukāmo bhūtaṃ nu kho idaṃ attādānaṃ udāhu noti. Sace upāli bhikkhu paccavekkhamāno
evaṃ jānāti: abhūtaṃ idaṃ attādānaṃ no bhūtanti. Na taṃ upāli attādānaṃ ādātabbaṃ.

Sace pana upāli bhikkhū paccavekkhamāno evaṃ jānāti bhūtaṃ idaṃ attādānaṃ no abhūtanti.
Tenupāli bhikkhūnā uttariṃ paccavekkhi tabbaṃ yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo
atthasaṃhitaṃ nu kho idaṃ attādānaṃ udāhu noti. Sace upāli bhikkhu paccavekkhamāno
evaṃ jānāti: anatthasaṃhitaṃ idaṃ attādānaṃ no atthasaṃhitanti. Na taṃ upāli attādānaṃ
ādātabbaṃ.

Sace pana upāli bhikkhu paccavekkhamāno evaṃ jānāti: atthasaṃhitaṃ idaṃ attādānaṃ no
anatthasaṃhitanti, tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ: imaṃ kho ahaṃ attādānaṃ
ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe udāhu
noti, sace pana upāli bhikkhū paccavekkhamāno evaṃ jānāti: imaṃ kho ahaṃ attādānaṃ
ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti na taṃ
upāli attādānaṃ ādātabbaṃ.

1. Kataṅgasamannāgataṃ-machasaṃ.

[BJT Page 456] [\x 456/]

Sace pana upāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho [PTS Page 248] [\q 248/]
ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato
pakkheti. Tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ. Imaṃ kho me attādānaṃ ādiyato
bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo
saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ udāhu noti. Sace upāli bhikkhū
paccavekkhamāno evaṃ jānāti imaṃ kho me attādānaṃ ādiyato bhavissati saṅghassa tato
nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgarājī saṅghavavatthānaṃ
saṅghanānākaraṇanti. Na taṃ upāli attādānaṃ ādātabbaṃ.

Sace pana upāli bhikkhū paccavekkhamāno evaṃ jānāti: imaṃ kho me attādānaṃ ādiyato na
bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo
saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇanti. Ādātabbaṃ taṃ upāli attādānaṃ. Evaṃ
pañcaṅgasamannāgataṃ kho upāli attādānaṃ ādinnaṃ pacchāpi avippaṭisārakaraṃ1
bhavissatīti.

15. Codakena bhante bhikkhūnā paraṃ codetukāmena kati dhamme ajjhattaṃ paccavekkhitvā
paro codetabboti.

Codakena upāli bhikkhūnā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā
paro codetabbo. Codakena upāli bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
parisuddhakāyasamācāro nu khomhi parisuddhenamhi kāyasamācārena samannāgato
acchiddena appatimaṃsena2. Saṃvijjati nu kho me eso dhammo udāhu noti. No ce upāli
bhikkhū parisuddha kāyasamācāro hoti parisuddhena kāyasamācārena samannāgato
acchiddena appatimaṃsena. Tassa bhavanti cattāro: iṅgha tāva āyasmā kāyikaṃ sikkhassūti.
Itissa bhavanti vattāro.

Puna ca paraṃ upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
parisuddhavacīsamācāro nu khomhi parisuddhenamhi vacīsamācārena samannāgato
acchiddena appatimaṃsenaṃ. Saṃvijjati nu kho me eso dhammo udāhu noti. No ce upāli
bhikkhū parisuddhavacīsamācāro hoti parisuddena vacīsamācārena samannāgato
acchiddena appatimaṃsena tassa bhavanti vattāro: iṅgha tāva āyasmā vācasikaṃ sikkhassūti.
Itissa bhavanti vattaro.

1. Avippaṭisārakaṃ-machasaṃ 2. Appaṭimaṃsakena-machasaṃ.

[BJT Page 458] [\x 458/]

Punacaparaṃ upāli, codakena bhikkhunā paraṃ codetu kāmena evaṃ paccavekkhitabbaṃ:
mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu [PTS page 249] anāghāti1,
saṃvijjati nu kho me eso dhammo udāhu noti? No ce upāli bhikkhuno mettaṃ cittaṃ
paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghāti, tassa bhavanti vattāro: iṅgha tāva āyasmā
sabrahmacārīsu mettaṃ cittaṃ upaṭṭhāpehīti. 2 Itissa bhavanti vattāro.

Punacaparaṃ upāli codakena bhikkhunā paraṃ codetu kāmena evaṃ paccavekkhitabbaṃ:
bahussuto nu khomhi sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
abhivadanti, tathārūpā me dhammā bahussutā honti dhatā3 vacasā paricitā
manasānupekkhitā diṭṭhiyā suppaṭividdhā. Saṃvijjati nu kho me eso dhammo udāhu noti.
No ce upāli bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā
majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā na bahussutā honti dhatā vacasā paricitā
manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tassa bhavanti vattāro iṅgha tāva āyasmā
āgamaṃ pariyāpuṇassūti: itissa bhavanti vattāro.
Punacaparaṃ upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ:
ubhayāni kho me pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattini
suvinicchitāni suttaso anuvyañjanaso, saṃvijjati nu kho me eso dhammo udāhu noti? No ce
upāli bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni
suppavattīni suvinicchitāni suttaso anuvyañjanaso - idaṃ panā vuso kattha vuttaṃ
bhagavatāti iti puṭṭho na sampāyati. Tassa bhavanti vattāro iṅghatāva āyasmā vinayaṃ
pariyāpuṇassūti. Itissa bhavanti vattāro.

Codakena upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ
paccavekkhitvā paro codetabboti.

1. Anāghātaṃ-machasaṃ 2. Upaṭṭhapehīti-sīmu, machasaṃ 3. Dhātā-machasaṃ.

[BJT Page 460] [\x 460/]
16. Codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ upaṭṭhāpetvā
paro codetabboti?

Codakena upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhāpetvā
paro codetabbo: kālena vakkhāmi no akālena: bhūtena vakkhāmi no abhūtena saṇhena
vakkhāmi no pharusena. Atthasaṃhitena vakkhāmi no anattha saṃhitena. Mettacitto
vakkhāmi no dosantaroti. Codakenupāli bhikkhunā paraṃ codetukāmena ime pañca
dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbāti.


17. Adhammacodakassa bhante bhikkhuno katihākārehi [PTS Page 250] [\q 250/]
vippaṭi sāro upadahātabboti?

Adhammacodakassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo: akālena
āyasmā codesi no kālena alaṃ te vippaṭisārāya, abhūtenāyasmā codesi no bhūtena alaṃ te
vippaṭisārāya, pharusenāyasmā codesi no saṇhena alaṃ te vippaṭisārāya,
anatthasaṃhitenāyasmā codesi no atthasaṃhitena alaṃ te vippaṭisārāya, dosantaro āyasmā
codesi no mettacitto. Alaṃ te vippaṭisārāyāti. Adhammacodakassa upāli bhikkhuno imehi
pañcahākārehi vippaṭisāro upadahātabbo: taṃ kissa hetu? Yathā na aññopi bhikkhū abhūtena
codetabbaṃ maññeyyāti.

18. Adhammacuditakassa1 pana bhante bhikkhuno katihākārehi avippaṭisāro
upadahātabboti?

Adhammacūditakassa1 upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo,
akālenāyasmā cudito no kālena, alaṃ te avippaṭisārāya, 2 abhūtenāyasmā cudito no bhūtena,
alaṃ te avippaṭisārāya. Pharusenāyasmā cudito no saṇhena, alaṃ te avippaṭisārāya3.
Anatthasaṃhitenāyasmā cudito no atthasaṃhitena, alaṃ te avippaṭisārāya. 3
Dosantarenāyasmā cudito no metta cittena, alaṃ te avippaṭisārāyāti. Adhammacuditakassa1
upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabboti.

1. Adhammacūditassa-machasaṃ 2. Vippaṭisārāya-machasaṃ 3. Alaṃ te
avippaṭisārāya-machasaṃūna.

[BJT Page 462] [\x 462/]

19. Dhammacodakassa bhante bhikkhuno katibhākārehi avippaṭisāro upadahātabboti?
Dhammacodakassa upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo:
kālenāyasmā codesi no akālena, alaṃ te avippaṭisārāya. Bhūtenāyasmā codesi no abhūtena.
Alaṃ te avippaṭisārāya. Saṇhenāyasmā codesi no pharusena, alaṃ te avippaṭisārāya.
Atthasaṃhitenāyasmā codesi no anatthasaṃhitena, alaṃ te avippaṭisārāya. Mettacitto āyasmā
codesi no dosantaro. Alaṃ te avippaṭisārāyāti. Dhammacodakassa upāli bhikkhuno imehi
pañcahākārehi avippaṭisāro upadahātabbo. Taṃ kissa hetu? Yathā aññepi bhikkhu bhūtena
codetabbaṃ maññeyyāti.


20. Dhammacuditakassa1 pana bhante bhikkhuno katihākārehi vippaṭisāro upadahātabboti?

Dhammacūditakassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo:
kālenāyasmā cudito no akālena, alaṃ te vippaṭisārāya. Bhutenāyasmā cudito no abhutena,
alaṃ te vippaṭisārāya, saṇhenāyasmā cudito no pharusena, alaṃ te vippaṭisārāya.
Atthasaṃhitenāyasmā cudito no anatthasaṃhitena, alaṃ te vippaṭisārāya. Mettacittenāyasmā
cudito no dosantarena, alaṃ te vippaṭisārāyāti. Dhammacuditakassa1 upāli bhikkhuno imehi
pañcahākārehi vippaṭisāro upadahātabboti.

21. Codakena bhante bhikkhunā paraṃ codetukāmena katidhamme ajjhattaṃ manasikaritvā
paro codetabboti?

Codakenupāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro
codetabbo: kāruññatā hitesitā anukampatā2 āpattivuṭṭhānatā vinayapurekkhāratāti.
Codakena upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme [PTS Page 251] [\q
251/] ajjhattaṃ manasikaritvā paro codetabboti.

1. Dhammacuditassa-machasaṃ 2. Anukampitā-machasaṃ.

[BJT Page 464] [\x 464/]
Cuditakena1 pana bhante bhikkhunā katīsu dhammesu patiṭṭhā tabbanti?

Cūditakenupāli bhikkhūnā dvīsu dhammesu patiṭṭhātabbaṃ: sace ca akuppe cāti.

Dutiya bhāṇavāraṃ.

Pātimokkhaṭṭhapanakkhandhakaṃ navamaṃ.

Imamhi khandhake vatthu tiṃsa,

Tassuddānaṃ:

1. Uposatho yāvatikaṃ pāpabhikkhū na nikkhami
Moggallānena nicchuddho acchariyaṃ jinasāsane
2. Ninnonupubbasikkhā ca ṭhitadhammā nātikkama2
Kuṇapukkhipatī saṅgho savantiyo jahanti ca.

3. Savanti parinibbanti ekarasa vimutti ca
Bahu dhammavinayopi bhūtaṭṭhāriyapuggalā.

4. Samuddaṃ upamaṃ katvā vācesi sāsane guṇaṃ
Uposathe pātimokkhaṃ na amhe koci jānāti.

5. Paṭigacceva ujjhanti eko dve tīṇi cattāri
Pañca cha satta ca aṭṭha nava ca dasamāni ca.

6. Sīla ācāra diṭṭhi ca ājīvaṃ catubhāgike3
Pārājikaṃ ca saṅghādi pācitti pāṭidesani.

7. Dukkaṭaṃ pañcabhāgesu sīlācāra vipatti ca
Akatāya katāya ca cha bhāgesu yathāvidhi.

8. Pārājikañca saṅghādi thulla pācittiyena ca
Pāṭidesanīyañceva dukkaṭaṃ ca dubbhāsitaṃ.

9. Sīlācāravipatti ca diṭṭhi ājiva vipatti
Yā ca aṭṭhā katākate tenetā sīlācāra diṭṭhiyā

10. Akatāya katāya pi katākatāya meva ca
Evaṃ navavidhā vuttā yathābhūtena ñāyato. 4

11. Pārājiko vippakato paccakkhāto tatheva ca
Upeti paccādiyati pacca dānakathā ca yā.

1. Cūditena-machasaṃ 2. Nātikkamma-machasaṃ 3. Catusāvake-syā 4. Jānatā-syā.


[BJT Page 466] [\x 466/]

12. Sīlācāra vipatti ca yathā diṭṭhivipattiyā
Diṭṭhasutaparisaṅki dasadhā taṃ vijānatha. 1

13. Bhikkhu vipassati bhikkhūṃ añño vāro cāyenaṃ2
Suddho ca tassa akkhāti pātimokkhaṃ ṭhapeti so.

14. Vuṭṭhāti antarāyena rājacoraggudakā ca,
Manussa amanussā ca vāḷa siriṃsapajīvabrahmaṃ3

15. Dasannamaññatarena tasmiṃ aññataresu vā
Dhammikādhammikā ceva yathā maggena jānatha. 4

16. [PTS Page 252] [\q 252/] kālabhūtatthasañhitaṃ labhissāmi bhavissati
Kāyavācasikā mettā bāhusaccaṃ ubhayāni.

17. Kālabhūtena saṇhena attamettena codaye
Vippaṭisāradhammena tathā vācā vinodaye.

18. Dhammacoda cuditassa vinodeti vippaṭisāro
Karuṇā hitānukampi vuṭṭhānapurekkhāratā.

19. Codakassa paṭipatti sambuddhena pakāsitā
Sacce ceva akuppe ca cuditassa ca dhammatāti.

1. Vijānātha- machasaṃ 2. Cayātitaṃ-machasaṃ 3. Sarīsapājīvibrahmaṃ-machasaṃ 4.
Jānātha-machasaṃ.

[BJT Page 468] [\x 468/]

10. Bhikkhūnīkkhandhakaṃ

1. [PTS Page 253] [\q 253/] tena samayena buddho bhagavā sakkesu viharati
kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ
ṭhitā kho mahāpajāpatī gotami bhagavantaṃ etadavoca: " sādhu bhante labheyya mātugāmo
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

"Alaṃ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ pabbajjā"ti.

Dutiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: " sādhu bhante labheyya
mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

"Alaṃ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ pabbajjā"ti.

Tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: "sādhu bhante labheyya
mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

"Alaṃ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ pabbajjā"ti.

Atha kho mahāpajāpatī gotamī " na bhagavā anujānāti mātugāmassa tathāgatappavedite
dhammavinaye agārasmā anagāriyaṃ pabbajjanti" dukkhī dummanā assumukhī rudamānā
bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkāmi. Atha kho bhagavā
kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Anupubbena
cārikaṃ caramāno yena vesāli tadavasari, tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ.

[BJT Page 470] [\x 470/]

Atha kho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhī
sākiyānīhi saddhiṃ yena vesāli tena pakkāmi. Anupubbena yena vesāli mahāvanaṃ
kūṭāgārasālā tenupasaṅkami. Atha kho mahāpajāpatī gotamī sūnehi pādehi rajokiṇṇena
gattena dukkhī dummanā assumukhī rudamānā bahidvāra koṭṭhake aṭṭhāsi addasā kho
[PTS Page 254] [\q 254/] āyasmā ānando mahāpajāpatiṃ gotamiṃ sūnehi pādehī
rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahidvārakoṭhake ṭhitaṃ,
disvāna mahāpajāpatiṃ gotamiṃ etadavoca: "kissa tvaṃ gotamī sūnehi pādehi rajo kiṇṇena
gattena dukkhī dummanā assumukhī rudamānā bahidvāra koṭṭhake ṭhitā"ti. " Tathā hi
pana bhante ānanda na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye
agārasmā anagāriyaṃ pabbajjanti.
2. Tena hi tvaṃ gotami muhuttaṃ idheva tāva hohi, yāvāhaṃ bhagavantaṃ yācāmi
mātugāmassa tathāgatappavedite dhamma vinaye agārasmā anagāriyaṃ pabbajjantī.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca: esā bhante mahāpajāpatī gotamī sūnehi pādehi rajo kiṇṇena gattena dukkhī
dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā " na bhagavā anujānāti
mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. " Sādhu
bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ
pabbajjanti.

"Alaṃ ānanda. Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ pabbajjā"ti.

Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "sādhu bhante labheyya mātugāmo
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

"Alaṃ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ pabbajjā"ti.

Tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "sādhu bhante labheyya mātugāmo
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

Alaṃ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ pabbajjā"ti.

[BJT Page 472] [\x 472/]

Atha kho āyasmā ānando "na bhagavā anujānāti mātu gāmassa tathāgatappavedite
dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ yannūnāhaṃ aññenapi pariyāyena
bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ pabbajjanti". Atha kho āyasmā ānando bhagavantaṃ etadavoca: "bhabbo nu kho
bhante mātugāmo tathāgatappavedite dhamma vinaye agārasmā anagāriyaṃ pabbajitvā
sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikātunti"?
"Bhabbo ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ
pabbajitvā sotāpattiphalampi sakadāgāmi phalampi anāgāmi phalampi arahattampi
sacchikātunti".

"Sace bhante bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ
pabbajitvā sotāpattiphalampi sakadāgāmi phalampi anāgāmi phalampi arahattampi
sacchikātuṃ. Bahūpakārā bhante mahāpajāpatī gotamī bhagavato mātucchā [PTS Page 255]
[\q 255/] āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālakatāya thaññaṃ
pāyesi. Sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ pabbajjanti".
3. "Sace ānanda mahāpajāpatī gotamī aṭṭha garudhamme paṭigaṇhāti sāvassā hotu
upasampadā.

Vassasatupasampannāya bhikkhūniyā tadahūpasampannassa bhikkhuno abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ. Ayampi dhammo sakkatvā
garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Na bhikkhūniyā abhikkhuke āvāse vassaṃ vasitabbaṃ, ayampi dhammo sakkatvā garukatvā
mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṃsitabbā:
uposathapucchakañca ovādūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā
mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbaṃ: diṭṭhena vā sutena
vā parisaṅkāya vā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ
anatikkamanīyo.

Garudhammaṃ ajjhāpannāya bhikkhūniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ,
ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅghe upasampadā
pariyesitabbā, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ
anatikkamanīyo

[BJT Page 474] [\x 474/]
Na bhikkhuniyā kenaci pariyāyena bhikkhū akkositabbo paribhāsitabbo, ayampi dhammo
sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo

Ajjatagge ovaṭo bhikkhūnīnaṃ bhikkhūsu vacanapatho, ano vaṭo bhikkhūnaṃ bhikkhūnīsu
vacanapatho, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ
anatikkamanīyo.

Sace ānanda mahāpajāpatī gotamī ime aṭṭha garudhamme patigaṇhāti sā'vassā hoti
upasampadā"ti.

Atha kho āyasmā ānando bhagavato santike aṭṭha garu dhamme uggahetvā yena
mahāpajāpatī gotamī tenupasaṅkami. Upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca: "
sace kho tvaṃ gotami aṭṭha garudhamme paṭigaṇheyyāsi sā'va te bhavissati upasampadā.

Vassasatupasampannāya bhikkhūniyā tadahupasampannassa bhikkhuno abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ ayampi dhammo sakkatvā garukatvā
mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo

Na bhikkhūniyā abhikkhuke āvāse vassaṃ vasitabbaṃ, ayampi dhammo sakkatvā garukatvā
mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṃsitabbā:
uposathapucchakañca ovādūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā
mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbaṃ: diṭṭhena vā sutena
vā parisaṅkāya vā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ
anatikkamanīyo.

Garudhammaṃ ajjhāpannāya bhikkhūniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ,
ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅgho upasampadā
pariyesitabbā, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ
anatikkamanīyo

Na bhikkhuniyā kenaci pariyāyena bhikkhū akkositabbo paribhāsitabbo, ayampi dhammo
sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo

Ajjatagge ovaṭo bhikkhūnīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhūnīsu
vacanapatho, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ
anatikkamanīyo.

Sace kho tvaṃ gotamī ime aṭṭha garudhamme paṭigaṇheyyāsi " sāva te bhavissati
upasampadā"ti.

"Seyyathāpi bhante ānanda itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto
uppalamālaṃ vā vassika mālaṃ vā [PTS Page 256] [\q 256/] atimuttakamālaṃ vā labhitvā
ubhohi hatthehī paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya, evameva kho ahaṃ bhante
ānanda ime aṭṭha garudhamme paṭigaṇhāmī yāva jīvaṃ anatikkamanīye"ti.

4. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca: paṭiggahitā bhante mahāpajāpatiyā gotamiyā aṭṭha garudhammā upasampannā
bhagavato mātucchā"ti.

[BJT Page 476] [\x 476/]
"Sace ānanda nālabhissā mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ
pabbajjaṃ, ciraṭṭhitikaṃ ānanda brahmacariyaṃ ahavissa vassasahassaṃ saddhammo
tiṭṭheyya. Yato ca kho ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā
anagāriyaṃ pabbajito na'dāni ānanda brahmacariyaṃ ciraṭṭhitikaṃ bhavissati. Pañceva'dāni
ānanda vassasatāni saddhammo ṭhassati.

Seyyathāpi ānanda yāni kānici kulāni bahuitthikāni1 appapurisakāni tāni suppadhaṃsiyāni
honti corehi kumbhatthena kehi, evameva kho ānanda yasmiṃ dhammavinaye labhati
mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.
Seyyathāpi ānanda sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati, evaṃ taṃ
sālikkhettaṃ na ciraṭṭhitikaṃ hoti. Evameva kho ānanda yasmiṃ dhammavinaye labhati
mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.
Seyyathāpi ānanda sampanne ucchukkhette mañjeṭṭhikā nāma rogajāti nipatati evaṃ taṃ
ucchukkhettaṃ na ciraṭṭhitikaṃ hoti, evameva kho ānanda yasmiṃ dhammavinaye labhati
mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

Seyyathāpi ānanda puriso mahato taḷākassa paṭigacceva2 āḷiṃ bandheyya, yāvadeva
udakassa anatikkamanāya, evameva kho ānanda mayā paṭigacceva bhikkhunīnaṃ aṭṭha
garudhammā3 paññattā yāvajīvaṃ anatikkamanīyā"ti.

Bhikkhūnīnaṃ aṭṭha garudhammā.

5. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī
bhagavantaṃ etadavoca: " kathāhambhante imāsu [PTS Page 257] [\q 257/] sākiyānīsu
paṭipajjāmī"ti.

Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi
samuttejesi sampahaṃsesi. Atha kho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya
sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā
bhikkhū āmantesi: "anujānāmi bhikkhave bhikkhūhi bhikkhūniyo upasampādetunti".

1. Bahutthikāni-machasaṃ 2. Paṭikacceva-machasaṃ 3. Aṭṭhagarudhamma-na. Machasaṃ.

[BJT Page 478] [\x 478/]

6. Atha kho tā bhikkhuniyo mahāpajāpatiṃ gotamiṃ etadavocuṃ. "Ayyā anupasampannā
mayamhā upasampannā. Evaṃ hi bhagavatā paññattaṃ: "bhikkhūhi bhikkhuniyo
upasampādetabbā"ti.

Atha kho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī
gotamī āyasmantaṃ ānandaṃ etadavoca: " imā maṃ bhante ānanda bhikkhuniyo
evamāhaṃsu " ayyā anupasampannā mayamhā1 upasampannā evaṃ hi bhagavatā paññattaṃ
bhikkhūhi bhikkhuniyo upasampādetabbā'ti.

7. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānande bhagavantaṃ
etadavoca: "mahā pajāpatī bhante gotamī evamāha " imā maṃ bhante ānanda bhikkhuniyo
evamāhaṃsu: ayyā anupasampannā mayamhā1 upasampannā, evaṃ hi bhagavatā paññattaṃ
bhikkhūhi bhikkhuniyo upasampādetabbā'ti.

"Yadaggena ānanda mahāpajāpatiyā gotamiyā aṭṭha garudhammā paṭiggahitā tadeva sā
upasampannā"ti.

8. Atha kho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho mahāpajāpatī
gotamī āyasmantaṃ ānandaṃ etadavoca. "Ekāhaṃ bhante bhagavantaṃ varaṃ yācāmi. Sādhu
bhante bhagavā anujāneyya bhikkhūnañca bhikkhūnīnañca yathāvuḍḍhaṃ abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikamma''nti.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca: "mahā pajāpatī bhante gotamī evamāha 'ekāhaṃ bhante ānanda bhagavantaṃ
varaṃ yācāmi. Sādhu bhante bhagavā anujāneyya bhikkhunañca bhikkhūnīnañca
yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamma'nti'.

1. Mayaṃ camhā-machasaṃ.

[BJT Page 480] [\x 480/]
"Aṭṭhānametaṃ ānanda [PTS Page 258] [\q 258/] anavakāso yaṃ tathāgato anujāneyya
mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ. Ime hi nāma
ānanda aññatitthiyā durakkhātadhammā mātu gāmassa abhivādanaṃ paccuṭṭhānaṃ
añjalikammaṃ sāmīcikammaṃ na karissanti. Kimaṅga pana tathāgato anujānissati
mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. Atha kho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na
bhikkhave mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ
kātabbaṃ. Yo kareyya apatti dukkaṭassā"ti.

9. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī
bhagavantaṃ etadavoca: "yāni tāni bhante bhikkhūnīnaṃ sikkhāpadāni bhikkhūhi
sādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpadesu paṭipajjāmā"ti.

"Yāni tāni gotamī bhikkhūnīnaṃ sikkhāpadānī bhikkhūhi sādhāraṇāni yathā bhikkhū
sikkhanti tathā tesu sikkhāpadesu sikkhathā"ti.

"Yāni pana tāni bhante bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni, kathaṃ mayaṃ
bhante etesu sikkhāpadesu paṭipajjamā"ti.

"Yāni tāni gotamī bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni yathā paññattesu
sikkhāpadesu sikkhathāti. "

10. Atha kho mahāpajāpatī gotamī yena bhagavā nenupasaṅkami. Upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī
bhagavantaṃ etadavoca: " sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yāhaṃ
dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti"

1. Yamahaṃ bhagavato dhammaṃ-sīmu.

[BJT Page 482] [\x 482/]
"Ye ca kho1 tvaṃ gotami, dhamme jāneyyāsi ime dhammā sarāgāya saṃvattanti no virāgāya.
Saṃyogāya saṃvattanti no visaṃyogāya. Ācayāya saṃvattanti no apacayāya. Mahicchatāya
saṃvattanti no appicchatāya. Asantuṭṭhiyā saṃvattanti no santuṭṭhiyā saṅgaṇikāya
saṃvattanti no pavivekāya kosappāya saṃvattanti no viriyārambhāya. [PTS Page 259] [\q
259/] dubharatāya2 saṃvattanti no subharatāya. Ekaṃsena gotamī, dhāreyyāsi neso
dhammo neso vinayo netaṃ satthusāsananti.

"Ye ca kho tvaṃ gotami dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya.
Visaññogāya saṃvattanti no saññogāya apacayāya saṃvattanti no ācayāya. Appicchatāya
saṃvattanti no mabhicchatāya. Santuṭṭhiyā saṃvattanti no asantuṭṭhiyā. Pavivekāya
saṃvattanti no saṅgaṇikāya. Viriyārambhāya saṃvattanti no kosajjāya. Subharatāya
saṃvattanti no dubharatāya. Ekaṃsena gotami, dhāreyyāsi eso dhammo eso vinayo etaṃ
satthusāsananti. "

11. Tena kho pana samayena bhikkhunīnaṃ pātimokkhaṃ na uddīsīyati. Bhagavato
etamatthaṃ ārocesuṃ.

"Anujānāmi bhikkhave bhikkhunīnaṃ pātimokkhaṃ uddisitunti. "

Atha kho bhikkhūnaṃ etadahosi: kena nu kho bhikkhūnīnaṃ pātimokkhaṃ uddisitabbanti.
Bhagavato etamatthaṃ ārocesuṃ:


"Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṃ pātimokkhaṃ uddasitunti".

Tena kho pana samayena bhikkhū bhikkhūnūpassayaṃ upasaṅkamitvā bhikkhūnīnaṃ
pātimokkhaṃ uddisanti. Manussā ujjhāyanti khīyanti vipācenti: " jāyāyo imā imesaṃ jāriyo
imā imesaṃ idāni ime imāhi saddhiṃ abhiramissantī"ti.

1. Ye kho- sī. Mu 2. Dubbharatāya-machasaṃ.

[BJT Page 484] [\x 484/]
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho
te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhūhi bhikkhūnīnaṃ
pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya āpatti dukkaṭassa. Anujānāmi bhikkhave,
bhikkhunīhi bhikkhunīnaṃ pātimokkhaṃ uddisitunti. "

Bhikkhuniyo na jānanti evaṃ pātimokkhaṃ uddisitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaṃ ācikkhituṃ. Evaṃ pātimokkhaṃ
uddiseyyāthā"ti.

12. Tena kho pana samayena bhikkhuniyo āpattiṃ na paṭi karonti. Bhagavato etamatthaṃ
ārocesuṃ. " Na bhikkhave bhikkhūniyā āpatti na paṭikātabbā. Yā na paṭikareyya āpatti
dukkaṭassā"ti.

Bhikkhuniyo na jānanti: evaṃ āpatti paṭikātabbā'ti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭikareyyāthā'ti.
"


[PTS Page 260] [\q 260/] atha kho bhikkhūnaṃ etadahosi: kena nu kho bhikkhunīnaṃ
āpatti paṭiggahetabbā'ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, bhikkhūhi
bhikkhunīnaṃ āpattiṃ paṭiggahetu'nti. "

13. Tena kho pana samayena bhikkhuniyo rathikāyapi1 vyuhe'pi siṅghāṭakepi bhikkhuṃ
passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā āpattiṃ paṭikaronti. Manussā ujjhāyanti khīyanti vipācenti: 'jāyāyo imā
imesaṃ, jāriyo imā imesaṃ. Rattiṃ vimānetvā idāni khamāpentī"ti. Bhagavato etamatthaṃ
ārocesuṃ. " Na bhikkhave bhikkhūhi bhikkhūnīnaṃ āpatti paṭiggahetabbā. Yo paṭigaṇheyya
āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhūnīhi bhikkhūnīnaṃ āpattiṃ paṭiggahetunti,
"

Bhikkhūniyo na jānanti: evaṃ āpatti paṭiggahetabbā'ti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṃ ācikkhituṃ evaṃ āpattiṃ paṭigaṇheyyāthāti.
"

1. Raṭayāpi-machasaṃ.

[BJT Page 486] [\x 486/]
14. Tena kho pana samayena bhikkhūnīnaṃ kammaṃ na kariyati. Bhagavato etamatthaṃ
ārocesuṃ "anujānāmi bhikkhave bhikkhunīnaṃ kammaṃ kātunti. "

Atha kho bhikkhūnaṃ etadahosi. "Kena nu kho bhikkhunīnaṃ kammaṃ kātabbanti?.
Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṃ kammaṃ
kātunti, "

15. Tena kho pana samayena katakammā bhikkhuniyo rathikāyapi1 vyuhepi siṃghāṭakepi
bhikkhuṃ passitvā pattaṃ bhūmiyaṃ nikkhipitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā khamāpetti evaṃ nūna kātabbanti maññamānā. Manussā
tatheva ujjhāyanti khīyanti vipācenti: 'jāyāyo imā imesaṃ jāriyo imā imesaṃ. Ratatiṃ
vimānetvā idāni khamāpenti"ti. Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ kātabbaṃ. Yo kareyya āpatti dukkaṭassa.
Anujānāmi bhikkhave bhikkhūnīhi bhikkhunīnaṃ kammaṃ kātunti. "

Bhikkhūniyo na jānanti: 'evaṃ kammaṃ kātabbanti'. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṃ ācikkhituṃ 'evaṃ kammaṃ kareyyāthā'ti.

16. Tena kho pana samayena bhikkhuniyo saṅghamajjhe bhaṇḍanajātā kalahajātā
vivādāpannā aññamaññaṃ mukhasattīhi vitudantī2 viharanti. Na sakkonti taṃ adhikaraṇaṃ
vūpasametuṃ bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave bhikkhūhī
bhikkhunīnaṃ adhikaraṇaṃ vūpasametunti".

17. Tena kho pana samayena bhikkhū bhikkhunīnaṃ adhikaraṇaṃ vūpasamenti. Tasmiṃ kho
pana adhikaraṇe vinicchiyamāne dissanti bhikkhuniyo kammappattāyo'pi āpattigāminiyopi.
Bhikkhuniyo evamāhaṃsu: " sādhu bhante ayyāva bhikkhunīnaṃ kammaṃ karontu ayyāva
bhikkhunīnaṃ āpattiṃ paṭigaṇhantu. Evaṃ hi bhagavatā paññattaṃ " bhikkhūhi
bhikkhunīnaṃ adhikaraṇaṃ vūpasametabbanti. ' Bhagavato etamatthaṃ ārocesuṃ.

1. Rathikāyapi. -Machasaṃ 2. Vitudantā-sīmu.

[BJT Page 488] [\x 488/]
"Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṃ kammaṃ āropetvā bhikkhunīnaṃ
niyyādetuṃ, bhikkhunīhi bhikkhunīnaṃ kammaṃ kātuṃ. Bhikkhūhi bhikkhūnīnaṃ āpattiṃ
āropetvā bhikkhunīnaṃ niyyādetuṃ, bhikkhūnīhi bhikkhunīnaṃ āpattiṃ paṭiggahetunti".

18. Tena kho pana samayena uppalavaṇṇāya bhikkhuniyā antevāsinī bhikkhūnī satta
vassāni bhagavantaṃ anubaddhā hoti vinayaṃ pariyāpuṇantī. Tassā muṭṭhassatiniyā gahito
gahito mussati. Assosi kho sā bhikkhunī bhagavā kira sāvatthiṃ gantukāmo'ti. Atha tassā
bhikkhuniyā etadahosi: ahaṃ kho satta vassāni bhagavantaṃ anubandhiṃ vinayaṃ
pariyāpuṇantī. Tassā me muṭṭhassatiniyā gahito gahito mussati. Dukkaraṃ kho pana
mātugāmena yāvajīvaṃ satthāraṃ anubandhituṃ. Kathannu kho mayā paṭipajjitabbanti?.
Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ
etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave
bhikkhūhi bhikkhunīnaṃ vinayaṃ vācetunti, "

Paṭhama bhāṇavāraṃ.

[BJT Page 490] [\x 490/]

19. Atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ
pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasarī. Tatra sudaṃ bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa [PTS Page 262] [\q 262/] ārāme.

20. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti
'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave
bhikkhunā bhikkhuniyo kaddamodakena osiñcitabbā. Yo osiñceyya āpatti dukkaṭassa.
Anujānāmi. Bhikkhave tassa bhikkhuno daṇḍakammaṃ kātunti. "

Atha kho bhikkhūnaṃ etadahosi: 'kinnu kho daṇḍakammaṃ kātabbanti. ' Bhagavato
etamatthaṃ ārocesuṃ. " Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabbo"ti.

21. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā bhikkhunīnaṃ dassenti,
ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti,
bhikkhuniyo obhāsanti, bhikkhunīhi saddhiṃ sampayojenti 'appevanāma amhesu
sārajjeyyunti. ' Bhagavato etamatthaṃ ārocesuṃ.

"Na bhikkhave bhikkhunā kāyo vivaritvā bhikkhunīnaṃ dassetabbo. Na ūruṃ vivaritvā
bhikkhunīnaṃ dassetabbo. Na aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassetabbaṃ. Na
bhikkhuniyo obhāsetabbā. Na bhikkhunīhi saddhiṃ sampayojetabbaṃ yo sampayojeyya
āpatti dukkaṭassa. Anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātunti. "

Atha kho bhikkhūnaṃ etadahosi kinnu kho daṇḍakammaṃ kātabbanti. Bhagavato
etamatthaṃ ārocesuṃ. " Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti. "

[BJT Page 492] [\x 492/]
22. Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhū kaddamodakena osiñcanti
'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave
bhikkhuniyā bhikkhū kaddamodakena osiñcitabbo. Yā osiñceyya āpatti dukkaṭassa.
Anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṃ kātunti. "

Atha kho bhikkhūnaṃ etadahosi "kinnu kho daṇḍakammaṃ kātabbanti. " Bhagavato
etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave āvaraṇaṃ kātunti. "
Āvaraṇe kate na ādiyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ovādaṃ
ṭhapetunti."
23. Tena kho pana samayena chabbaggiyā bhikkhuniyo kāyaṃ vivaritvā bhikkhūnaṃ
dassenti. Thanaṃ vivaritvā bhikkhūnaṃ dassenti. Ūruṃ vivaritvā bhikkhunaṃ dassenti.
Aṅgajātaṃ vivaritvā bhikkhūnaṃ dassenti. Bhikkhū obhāsenti. [PTS Page 263] [\q 263/]
bhikkhūhi saddhiṃ sampayojenti. "Appevanāma amhesu sārajjeyyunti. Bhagavato etamatthaṃ
ārocesuṃ. " Na bhikkhave bhikkhuniyā kāyo vivaritvā bhikkhūnaṃ dassetabbo, na thanaṃ
vivaritvā bhikkhūnaṃ dassetabbaṃ, na ūruṃ vivaritvā bhikkhūnaṃ dassetabbo, na aṅgajātaṃ
vivaritvā bhikkhūnaṃ dassetabbaṃ, na bhikkhū obhāsitabbā, na bhikkhūhi saddhiṃ
sampayojetabbaṃ. Yā sampayojeyya āpatti dukkaṭassa. Anujānāmi bhikkhave tassā
bhikkhuniyā daṇḍakammaṃ kātunti.

Atha kho bhikkhūnaṃ etadahosi 'kinnu kho daṇḍakammaṃ kātabbanti. Bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave āvaraṇaṃ kātunti. Āvaraṇe kate na ādiyanti.
Bhagavato etamatthaṃ ārocesuṃ " anujānāmi bhikkhave ovādaṃ ṭhapetunti. "

Atha kho bhikkhūnaṃ etadahosi 'kappati nu kho ovādaṭhapitāya bhikkhuniyā saddhiṃ
uposatho kātuṃ na nu kho kappatī"ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave
ovādaṭhapitāya bhikkhuniyā saddhiṃ uposatho kātabbo yāva na taṃ adhikaraṇaṃ
vūpasantaṃ hotī"ti.

[BJT Page 494] [\x 494/]
24. Tena kho pana samayena āyasmā udāyi ovādaṃ ṭhapetvā cārikaṃ pakkāmī. Bhikkhuniyo
ujjhāyanti khiyanti vipācenti: kathaṃ hi nāma ayyo udāyī ovādaṃ ṭhapetvā cārikaṃ
pakkamissatī?Ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave ovādaṃ ṭhapetvā cārikā
pakkamitabbā yo pakkameyya āpatti dukkaṭassā"ti.

25. Tena kho pana samayena bālā avyattā ovādaṃ ṭhapenti. Bhagavato etamatthaṃ ārocesuṃ.
" Na bhikkhave bālena avyattena ovādo ṭhapetabbo. Yo ṭhapeyya āpatti dukkaṭassāti.

26. Tena kho pana samayena bhikkhu avattusmiṃ akāraṇe ovādaṃ ṭhapenti. Bhagavato
etamatthaṃ ārocesuṃ. " Na bhikkhave avatthusmiṃ akāraṇe ovāde ṭhapetabbo. Yo ṭhapeyya
āpatti dukkaṭassā"ti.

27. Tena kho pana samayena bhikkhu ovādaṃ ṭhapetvā vinicchayaṃ na denti. Bhagavato
etamatthaṃ ārocesuṃ. " Na bhikkhave ovādaṃ ṭhapetvā vinicchayo na dātabbo. Yo na
dadeyya āpatti dukkaṭassā"ti.

28. Tena kho pana samayena bhikkhuniyo ovādaṃ na gacchanti. Bhagavato etamatthaṃ
ārocesuṃ: " na bhikkhave bhikkhuniyā ovādo na gantabbo. Yā na gaccheyya yathādhammo
kāretabbā"ti.

29. Tena kho pana samayena sabbo bhikkhunīsaṅgho ovādaṃ gacchati. Manussā ujjhāyanti
[PTS Page 264] [\q 264/] khīyanti vipācenti: " jāyāyo imā imesaṃ, jāriyo imā imesaṃ,
idāni imā imehi saddhiṃ ahiramissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave
sabbena bhikkhunīsaṅghena ovādo gantabbo. Gaccheyya ce āpatti dukkaṭassa. Anujānāmi
bhikkhave catūhi pañcahi bhikkhunīhi ovādaṃ gantunti.

[BJT Page 496] [\x 496/]
30. Tena kho pana samayena catasso pañca bhikkhuniyo ovādaṃ gacchanti. Manussā tatheva
ujjhāyanti khīyanti vipācenti 'jāyāyo imā imesaṃ, jāriyo imā imesaṃ idāni imā imehi saddhiṃ
abhiramissantī'ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave catūhi pañcahi
bhikkhunīhi ovādo gantabbo. Gaccheyyuṃ ce āpatti dukkaṭassa. Anujānāmi bhikkhave dve
tisso bhikkhuniyo ovādaṃ gantuṃ ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo
bhikkhūnīsaṅgho ayya, bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati.
Labhatu kira ayya, bhikkhūnī saṅgho ovādūpasaṅkamananti.

Tena bhikkhunā pātimokkhuddesako bhikkhū upasaṅkamitvā evamassa vacanīyo:
'bhikkhūnī saṅgho bhante bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati.
Labhatu kira bhante bhikkhūnī saṅgho ovādūpasaṅkamananti. ' Pātimokkhuddesakena
vattabbo. " Atthi koci bhikkhu bhikkhunovādako sammato"ti. Sace hoti koci bhikkhu
bhikkhūnovādako sammato pātimokkhuddesakena vattabbo: " itthannāmo bhikkhu
bhikkhunovādako sammato. Taṃ bhikkhunīsaṅgho upasaṅkamatu"ti. Sace na hoti koci
bhikkhū bhikkhunovādako sammato pātimokkhuddesakena vattabbo: ko āyasmā ussahati
bhikkhuniyo ovaditunti?

Sace koci ussahati bhikkhūniyo ovadituṃ, so ca hoti aṭṭhahaṅgehi samannāgato sammantitvā
vattabbo: " itthannāmo bhikkhu bhikkhunovādako sammato. Taṃ bhikkhunīsaṅgho
upasaṅkamatū'ti. Sace na koci ussahati bhikkhuniyo ovadituṃ pātimokkhuddesakena
vattabbo: natthi koci bhikkhu bhikkhunovādako sammato. Pāsādikena bhikkhunī saṅgho
sampādetu"ti.

31. Tena kho pana samayena bhikkhū ovādaṃ na gaṇhanti. Bhagavato etamatthaṃ ārocesuṃ.
' Na bhikkhave ovādo na gahetabbo yo na gaṇheyya āpatti dukkaṭassā'ti.

Tena kho pana samayena aññataro bhikkhu bālo hoti taṃ bhikkhuniyo upasaṅkamitvā
etadavocuṃ: ovādaṃ ayya gaṇhā'ti.

[BJT Page 498] [\x 498/]
[PTS Page 265] [\q 265/] "ahaṃ hi bhagini, bālo. Kathāhaṃ ovādaṃ gaṇhāmī"ti.
Gaṇhāhayya ovādaṃ. Evaṃ hi bhagavatā paññattaṃ 'bhikkhūhi bhikkhunīnaṃ ovādo
gahetabbo'ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ṭhapetvā bālaṃ
avasesehi ovādaṃ gahetunti. "

32. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhuniyo upasaṅkamitvā
etadavocuṃ " ovādaṃ ayya gaṇhāhī"ti. " Ahaṃ hi bhagini gilāno. Kathāhaṃ ovādaṃ
gaṇhāmī" ti. " Gaṇhāhayya ovādaṃ. Evaṃ hi bhagavatā paññattaṃ: ṭhapetvā bālaṃ avasesehi
ovādo gahetabbo"ti.

Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ
avasesehi ovādaṃ gahetunti".

33. Tena kho pana samayena aññataro bhikkhu gamiko hoti. Taṃ bhikkhuniyo
upasaṅkamitvā etadavocuṃ: " ovādaṃ ayya gaṇhāhī"ti. "Ahaṃ hi bhagini, gamiko. Kathāhaṃ
ovādaṃ gaṇhāmi"ti " gaṇhāhayya ovādaṃ. Evaṃ hi bhagavatā paññattaṃ: ṭhapetvā bālaṃ
ṭhapetvā gilānaṃ avasesehi ovādo gahetabbo"ti.

Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ
ṭhapetvā gamikaṃ avasesehi ovādaṃ gahetunti".

34. Tena kho pana samayena aññataro bhikkhu araññe viharati. Taṃ bhikkhuniyo
upasaṅkamitvā etadavocuṃ " ovādaṃ ayya, gaṇhāhī"ti. "Ahaṃ hi bhagini, araññe viharāmi
kathāhaṃ ovādaṃ gaṇhāmī"ti. " Gaṇhāhayya ovādaṃ evaṃ hi bhagavatā paññattaṃ:
ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādo gahetabbo"ti.

Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave āraññakena bhikkhunā ovādaṃ
gahetuṃ saṃketañca kātuṃ atra paṭiharissāmī"ti.

[BJT Page 500] [\x 500/]
35. Tena kho pana samayena bhikkhu ovādaṃ gahetvā na ārocenti. Bhagavato etamatthaṃ
ārocesuṃ. " Na bhikkhave ovādo na ārocetabbo. Yo na āroceyya āpatti dukkaṭassā"ti.

36. Tena kho pana samayena bhikkhu ovādaṃ gahetvā na paccāharanti. Bhagavato
etamatthaṃ ārocesuṃ. " Na bhikkhave ovādo na paccāharitabbo. Yo na paccāhareyya āpatti
dukkaṭassā"ti.

37. Tena kho pana samayena bhikkhuniyo saṃketaṃ na gacchanti. Bhagavato etamatthaṃ
ārocesuṃ. "Na bhikkhave bhikkhuniyā saṃketaṃ na gantabbaṃ. Yā na gaccheyya āpatti
dukkaṭassā"ti.

38. [PTS Page 266] [\q 266/] tena kho pana samayena bhikkhuniyo dīghāni
kāyabandhanāni dhārenti. Teheva phāsuke namenti. Manussā ujjhāyanti khīyanti vipācenti:
'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave
bhikkhuniyā dīghaṃ kāyabandhanaṃ dhāretabbaṃ. Yā dhāreyya āpatti dukkaṭassa.
Anujānāmi bhikkhave bhikkhuniyā ekapariyākataṃ kāyabandhanaṃ. Na ca tena phāsukā
nametabbā. Yā nameyya āpatti dukkaṭassā"ti.

39. Tena kho pana samayena bhikkhuniyo vilīvena paṭṭena phāsuke namenti,
cammapaṭṭena phāsuke namenti, dussapaṭṭena phāsuke namenti, dussaveṇiyā phāsuke
namenti, dussavaṭṭiyā phāsuke namenti, coḷapaṭṭena phāsuke namenti, coḷaveṇiyā
phāsuke namenti, coḷavaṭṭiyā phāsuke namenti, sutta veṇiyā phāsuke namenti, suttavaṭṭiyā
phāsuke namenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti.
Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā vilīvena paṭṭena phāsukā
nametabbā, na cammapaṭṭena phāsukā nametabbā, na dussapaṭṭena phāsukā nametabbā,
na dussaveṇiyā phāsukā nametabbā, na dussavaṭṭiyā phāsukā nametabbā, na voḷapaṭṭena
phāsukā nametabbā, na coḷaveṇiyā phāsukā nametabbā, na coḷavaṭṭiyā phāsukā
nametabbā, na suttaveṇiyā phāsukā nametabbā, na suttavaṭṭiyā phāsukā nametabbā. Yā
nameyya āpatti dukkaṭassāti.

[BJT Page 502] [\x 502/]
40. Tena kho pana samayena bhikkhuniyo aṭṭhillena jaghanaṃ ghaṃsāpenti, gohanukena
Jaghanaṃ koṭṭāpenti, hatthaṃ koṭṭāpenti, hatthakocchaṃ koṭṭāpenti pādaṃ koṭṭāpenti.
Pādakocchaṃ koṭṭāpenti, ūruṃ koṭṭāpenti. Mukhaṃ koṭṭāpenti, dantamaṃsaṃ koṭṭāpenti.
Manussā ujjhāyantī khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato
etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā aṭṭhillena jaghanaṃ ghaṃsāpetabbaṃ na
gohanuke jaghanaṃ koṭṭāpetabbaṃ, na hatthaṃ koṭṭāpetabbaṃ, na hatthakocchaṃ
koṭṭāpetabbaṃ, na pādaṃ koṭṭāpetabbaṃ, na pādakocchaṃ koṭṭāpetabbaṃ, na ūruṃ
koṭṭāpetabbaṃ, na mukhaṃ koṭṭāpetabbaṃ, na dantamaṃsaṃ koṭṭāpetabbaṃ. Yā koṭṭāpeyya
āpatti dukkaṭassā"ti.

41. Tena kho pana samayena chabbaggiyā bhikkhuniyo mukhaṃ ālimpenti, mukhaṃ
ummaddenti, mukhaṃ cuṇṇenti, manosilikāya mukhaṃ lañchenti, aṅgarāgaṃ karonti,
mukharāgaṃ karonti, aṅgarāgamukharāgaṃ karonti. Manussā ujjhāyanti khīyanti vipācenti:
seyyathāpi gihī kāmabhoginiyoti. Bhagavato etamatthaṃ ārocesuṃ. " Na [PTS Page 267] [\q
267/] bhikkhave bhikkhuniyā mukhaṃ ālimpitabbaṃ, na mukhaṃ ummaddetabbaṃ, na
mukha cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañjetabbaṃ, na aṅgarāgo kātabbo, na
mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo, yā kareyya1 āpatti dukkaṭassā"ti.



42. Tena kho pana samayena chabbaggiyā bhikkhuniyo avaṅgaṃ karonti, visesakaṃ karonti,
olokanakena olokenti, sāloke tiṭṭhanti, naccaṃ2 kārāpenti, vesiṃ uṭṭhāpenti, pānāgāraṃ
ṭhapenti, sūnaṃ ṭhapenti. Āpaṇaṃ pasārenti. Vaḍḍhiṃ payojenti, vāṇijjaṃ payojenti, dāsaṃ
upaṭṭhāpenti, dāsiṃ upaṭṭhāpenti. Kammakāraṃ upaṭṭhāpenti. Kammakāriṃ upaṭṭhāpenti,
tiracchānagataṃ upaṭṭhāpenti, harītakapakkikaṃ pakiṇanti, namatakaṃ dhārenti. Manussā
ujjhāyanti khīyanti vipācenti: seyyathāpi gihīkāmabhoginiyoti. Bhagavato etamatthaṃ
ārocesuṃ. " Na bhikkhave bhikkhuniyā avaṅgaṃ kātabba. Na visesakaṃ kātabbaṃ, na
olokanakena oloketabbaṃ, na sāloke tiṭṭhitabbaṃ, na naccaṃ2 kāropetabbaṃ, na vesiṃ
uṭṭhāpetabbaṃ, na pānāgāraṃ ṭhapetabbaṃ, na sūnaṃ ṭhapetabbaṃ, na āpaṇaṃ pasāretabbaṃ,
na vaḍḍhiṃ payojetabbaṃ, na vāṇijjaṃ payojetabbaṃ, na dāsaṃ upaṭṭhāpetabbaṃ, na dāsiṃ
upaṭṭhāpetabbaṃ, na kammakāraṃ upaṭṭhāpetabbaṃ, na kammakāriṃ upaṭṭhāpetabbaṃ, na
tiracchānagataṃ upaṭṭhāpetabbaṃ, na harītakapakkikaṃ pakiṇantitabbaṃ, na namatakaṃ
dhāretabbaṃ. Yā dhāreyya āpatti dukkaṭassā"ti.

1. Kāreyya-machasaṃ 2. Sanaccaṃ-machasaṃ.

[BJT Page 504] [\x 504/]
43. Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbanīlakāni civarāni dhārenti,
sabbapitakāni cīvarāni dhārenti, sabbalohitakāni cīvarāni dhārenti, sabbamañjeṭṭhikāni
cīvarāni dhārenti, sabbakaṇhāni cīvarāni dhārenti, sabbamahāraṅgarattāni cīvarāni
dhārenti, sabbamahānāmarattāni cīvarāni dhārenti, acchinnadasāni cīvarāni dhārenti,
dīghadasāni cīvarāni dhārenti, pupphadasāni cīvarāni dhārenti, phaṇadasāni cīvarāni
dhārenti, kañcukaṃ dhārenti, tirīṭakaṃ dhārenti. Manussā ujjhāyanti, khīyanti, vipācenti:
'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave
bhikkhuniyā sabbanīlakāni cīvarāni dhāretabbāni na sabbapītakāni cīvarāni dhāretabbāni,
na sabbalohītakāni cīvarāni dhārekabbāni, na sabbamañjeṭṭhikāni cīvarāni dhāretabbāni, na
sabbakaṇhāni cīvarāni dhāretabbāni, na sabbamahāraṅgarattāni vīvarāni dhāretabbāni, na
sabbamahānāmarattāni cīvarāni dhāretabbāni, na acchinnadasāni cīvarāni dhāretabbāni, na
dīghadasāni cīvarāni dhāretabbāni, na pupphadasāni cīvarāni dhāretabbāni, phaṇadasāni
cīvarāni dhāretabbāni, na kañcukaṃ dhāretabbaṃ, na tirīṭakaṃ dhāretabbaṃ. Yā dhāreyya
āpatti dukkaṭassā"ti.

44. Tena kho pana samayena aññatarā bhikkhunī kālaṃ karontī evamāha: 'mamaccayena
mayhaṃ parikkhāro saṅghassa hotu'ti. Tattha bhikkhūca bhikkhuniyo ca [PTS Page 268] [\q
268/] vivadanti 'amhākaṃ hoti, amhākaṃ hotī'ti. Bhagavato etamatthaṃ ārocesuṃ.
"Bhikkhunī ce bhikkhave kālaṃ karonti evaṃ vadeyya 'mamaccayena mayhaṃ parikkhāro
saṅghassa ho'tūti. Anissaro tattha bhikkhusaṅgho bhikkhūnī saṅghassevetaṃ. Sikkhamānā ce
bhikkhave kālaṃ karonti evaṃ vadeyya 'mamaccayena mayhaṃ parikkhāro saṅghassa ho'tuti.
Anissaro tattha bhikkhusaṅgho bhikkhunī saṅghassevetaṃ. Sikkhamānā ce bhikkhave kālaṃ
naronti evaṃ vadeyya mamaccayena mayhaṃ parikkhāro saṅghassa hotū'ti.Anissaro tattha
bhikkhusaṅgho bhikkhunī saṅghassevetaṃ. Sāmaṇerī ce bhikkhunī kālaṃ karonti evaṃ
vadeyya 'mamaccayena mayhaṃ parikkhāro saṅghassa ho'tuti. Anissaro tattha bhikkhu
saṅgho bhikkhunī saṅghassevetaṃ. Bhikkhū ce bhikkhave kālaṃ karonto evaṃ vadeyya:
'mamaccayena mayhaṃ parikkhāro saṅghassa hotu'ti. Anissaro tattha bhikkhūnīsaṅgho
bhikkhūsaṅghassevetaṃ. Sāmaṇero ce bhikkhave kālaṃ karontī evaṃ vadeyya: 'mamaccayena
mayhaṃ parikkhāro saṅgassa hotū'ti. Anissaro tattha bhikkhunī saṅgho
bhikkhūsaṅghassevetaṃ". Upāsako ce bhikkhave koci kālaṃ karonto evaṃ vadeyya:
'mamaccayena mayhaṃ parikkhāro saṅghassa hotū'ti. Anissaro tattha bhikkhūnīsaṅgho
bhikkhūsaṅghassevetaṃ" upāsikā ce bhikkhave aññe ce bhikkhave koci kālaṃ karonto evaṃ
vadeyya: 'mamaccayena mayhaṃ parikkhāro saṅghassa hotū'ti. Anissaro tattha
bhikkhūnīsaṅgho bhikkhū saṅghassevetanti. "

45. Tena kho pana samayena aññatarā purāṇamallī bhikkhunīsu pabbajitā hoti. Sā rathikāya
dubbalakaṃ bhikkhuṃ passitvā aṃsakūṭena pahāraṃ datvā pavaṭṭesi. 1 Bhikkhu ujjhāyantī,
khīyanti, vipācenti: 'kathaṃ hi nāma bhikkhunī bhikkhussa pahāraṃ dassatī'ti. Bhagavato
etamatthaṃ ārocesuṃ. "Na bhikkhave bhikkhuniyā bhikkhussa pahāro dātabbo. Yā dadeyya
āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā duratova
okkamitvā maggaṃ dātunti. "
1. Pāhesi-machasaṃ.

[BJT Page 506] [\x 506/]
46. Tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabhīnī hoti. Sā gabbhaṃ
pātetvā kulūpikaṃ bhikkhuniṃ etadavoca: 'handayye imaṃ gabbhaṃ pattena nīharā'ti. Atha
kho sā bhikkhūnī taṃ gabbhaṃ patte pakkhipitvā saṅghāṭiyā paṭicchādetvā agamāsi. Tena
kho pana samayena aññatarena piṇḍavārikena bhikkhūnā samādānaṃ kataṃ hoti 'yamahaṃ
paṭhamaṃ bhikkhaṃ labhissāmi na taṃ adatvā bhikkhussa vā bhikkhuniyā vā
paribhuñjissāmī'ti.

Atha kho so bhikkhu taṃ bhikkhuniṃ passitvā etadavoca: 'handa bhagini bhikkhaṃ
patigaṇhā'ti1. 'Alaṃ ayyā'ti. Dutiyampi kho so bhikkhu taṃ bhikkhuniṃ etadavoca: 'handa
bhagīni bhikkhaṃ patigaṇhā'ti. 'Alaṃ ayyā'ti. Tatiyampi kho so bhikkhu taṃ bhikkhuniṃ
etadavoca: 'handa bhagini bhikkhaṃ patigaṇhā'ti 'alaṃ ayyā'ti. 'Mayā kho bhagini
samādānaṃ kataṃ yamahaṃ paṭhamaṃ bhikkhaṃ labhissāmi na taṃ adatvā bhikkhussa vā
bhikkhuniyā vā paribhuñjissāmīti. [PTS Page 269] [\q 269/] handa bhagini bhikkhaṃ
patigaṇhā'ti.

Atha kho sā bhikkhunī tena bhikkhunā nippīḷiyamānā nīharitvā pattaṃ dassesi: 'passa ayya
- patte gabbhaṃ. Mā ca kassaci ārocesī'ti. Atha kho so bhikkhu ujjhāyati, khīyati, vipāceti:
'kathaṃ hi nāma bhikkhūnī pattena gabbhaṃ nīharissatī'ti. Atha kho so bhikkhu bhikkhūnaṃ
etamatthaṃ ārocesi. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te
ujjhāyantī kīyanti, vipācenti: ' kathaṃ hi nāma bhikkhunī pattena gabbhaṃ nīharissatī'ti.
Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā pattena gabbho nīharitabbo.
Yā nīhareyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuṃ passitvā
nīharitvā pattaṃ dassetunti".

47. Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhuṃ passitvā parivattetvā
pattamūlaṃ dassenti. Bhikkhū ujjhāyanti, khīyanti, vipācenti: 'kathaṃ hi nāma chabbaggiyā
bhikkhuniyo bhikkhuṃ passitvā parivattetvā pattamūlaṃ dassessantī'ti. Atha kho bhikkhū
bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā bhikkhuṃ passitvā
parivattetvā pattamūlaṃ dassetabbaṃ. Yā dasseyya āpatti dukkaṭassa. Anujānāmi bhikkhave
bhikkhuniyā bhikkhuṃ passitvā ukkujjitvā pattaṃ dassetuṃ. Yañca patte āmisaṃ hoti tena ca
bhikkhu nimantetabboti".
-------------------------
1. Paṭiggaṇhāti-machasaṃ
[BJT Page 508] [\x 508/]
48. Tena kho pana samayena sāvatthiyaṃ rathiyāya purisavyañjanaṃ chaḍḍhitaṃ hoti. Taṃ
bhikkhuniyo sakkaccaṃ upanijjhāyiṃsu. Manussā ukkuṭṭhiṃ akaṃsu. Tā bhikkhuniyo maṃku
ahesuṃ. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhūnīnaṃ etamatthaṃ ārocesuṃ. Yā
tā bhikkhunīyo appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā tā ujjhāyanti, khīyanti,
vipācenti: 'kathaṃ hi nāma bhikkhuniyo purisavyañjanaṃ upanijjhāyissantīti: atha kho tā
bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "
Na bhikkhave bhikkhuniyā purisavyañjanaṃ upanijjhāyitabbaṃ. Yā upanijjhāyeyya āpatti
dukkaṭassāti. "

49. Tena kho pana samayena manussā bhikkhūnaṃ āmisaṃ denti. Bhikkhū bhikkhūnīnaṃ
denti. Manussā ujjhāyanti, khīyanti, vipācenti: ' kathaṃ hi nāma bhadantā attano
paribhogatthāya [PTS Page 270] [\q 270/] dinnaṃ aññesaṃ dassanti. Mayampi na jānāma
dānaṃ dātunti'. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave attano paribhogatthāya
dinnaṃ aññesaṃ dātabbaṃ. Yo dadeyya āpatti dukkaṭassati".

50. Tena kho pana samayena bhikkhūnaṃ āmisaṃ ussannaṃ hoti. Bhagavato etamatthaṃ
ārocesuṃ. "Anujānāmi bhikkhave saṅghassa dātunti. " Bāḷhataraṃ ussannaṃ hoti. Bhagavato
etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave puggalikampi dātunti. " Tena kho pana
samayena bhikkhūnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ.
"Anujānāmi bhikkhave bhikkhūnaṃ sannidhiṃ bhikkhūnīhi bhikkhūhi1 paṭiggahāpetvā
paribhuñjitunti."
51. Tena kho pana samayena manussā bhikkhuṇīnaṃ āmisaṃ denti. Bhikkhuniyo
bhikkhūnaṃ denti. Manussā ujjhāyanti, khīyanti, vipācenti: 'kathaṃ hī nāma bhikkhuniyo
attano paribhogatthāya dinnaṃ aññesaṃ dassanti. Mayampi na jānāma dānaṃ dātunti'.
Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā attano paribhogatthāya
dinnaṃ aññesaṃ dātabbaṃ. Yā dadeyya āpatti dukkaṭassāti. "

1. Bhikkhūhi-machasaṃ ūnaṃ

[BJT Page 510. [\x 510/] ]

52. Tena kho pana samayena bhikkhunīnaṃ āmisaṃ ussannaṃ hoti. Bhagavato etamatthaṃ
ārocesuṃ. " Anujānāmi bhikkhave saṅghassa dātunti". Bāḷhataraṃ ussannaṃ hoti. Bhagavato
etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave puggalikampi dātunti". Tena kho pana
samayena bhikkhunīnaṃ sannidhikataṃ āmisaṃ ussannaṃ hoti. Bhagavato etamatthaṃ
ārocesuṃ. "Anujānāmi bhikkhave bhikkhunīnaṃ sannidhiṃ bhikkhūhī bhikkhunīhi1
paṭiggahāpetvā2 paribhūñjitunti. "

52. Tena kho pana samayena bhikkhūnaṃ senāsanaṃ ussannaṃ hoti. Bhikkhunīnaṃ na hoti.
Bhikkhuniyo bhikkhūnaṃ santike dūtaṃ pāhesuṃ: 'sādhu bhante ayyā amhākaṃ senāsanaṃ
dentu tāvakālikanti'. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave bhikkhunīnaṃ
senāsanaṃ dātuṃ tāvakālikanti".

54. Tena kho pana samayena utuniyo bhikkhuniyo onaddhamañcaṃ onaddhapīṭhaṃ
abhinisīdantipi abhinipajjantipi. Sonasanaṃ lohitena makkhīyati. Bhagavato etamatthaṃ
ārocesuṃ. Na bhikkhave utuniyā3 [PTS Page 271] [\q 271/] bhikkhuniyā
onaddhamañcaṃ onaddhapīṭhaṃ abhinisīditabbaṃ. Abhinipajjitabbaṃ. Yā abhinisīdeyya vā
abhinipajjeyya vā āpatti dukkaṭassa. Anujānāmi bhikkhave āvasathacīvaranti. "

Āvasathacīvaraṃ4 lohitena makkhīyati. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi
bhikkhave āṇicoḷakanti". Coḷakaṃ nipatati. 5 Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi
bhikkhave suttakena bandhitvā ūruyā bandhitunti". Suttakaṃ chijjati. Bhagavato etamatthaṃ
ārocesuṃ. " Anujānāmi bhikkhave saṃvelliyaṃ kaṭisuttakanti".
55. Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbakālaṃ kaṭisuttakaṃ dhārenti.
Manussā ujjhāyanti, khīyanti, vipācenti. 'Seyyathāpi gihī kāmabhoginiyoti'. Bhagavato
etamatthaṃ ārocesuṃ: " na bhikkhave bhikkhuniyā sabbakālaṃ kaṭisuttakaṃ dhāretabbaṃ. Yā
dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave utuniyā kaṭisuttakanti".

Dutiya bhāṇavāraṃ

1. Bhikkhunīhi-machasaṃ ūnaṃ 2. Paṭiggāhāpetvā-machasaṃ 3. Utuniyā-machasaṃ. Ūnaṃ 4.
Āvasathacīvaraṃ-machasaṃ 5. Nipphaṭati-machasaṃ.

[BJT Page 512] [\x 512/]
56. Tena kho pana samayena upasampannāyo dissanti animittāpi nimittamattāpi alohitāpi1
dhūvalohitāpi paggharantipi sikhariṇīpi2 itthipaṇḍakāpi vepurisikāpi samhinnāpi
ubhatobyañjanakāpi3. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave
upasampādentiyā catuvīsati antarāyike dhamme pucchituṃ. Evañca pana bhikkhave
pucchitabbā: " nasi animittā, nasi nimittamattā, nasi alohitā, nasi dhūvalohitā, nasi
dhuvacoḷā, nasi paggharanti, nasi sikhariṇī, nasi itthipaṇḍakā, nasi vepurisikā, nasi
samhinnā, nasi ubhatobyañjanakā. Santi te evarūpā ābādhā: kuṭṭhaṃ gaṇḍo kilāso soso
apamāro. Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi
sāmikena, paripuṇṇavīsativassāsi, paripuṇṇaṃ te pattacīvaraṃ, kiṃ nāmāsi, kā nāmā te
pavattīnī"ti.

57. Tena kho pana samayena bhikkhū bhikkhūnīnaṃ antarāyike dhamme pucchanti.
Upasampadāpekhāyo4 vitthāyanti maṃkū honti na sakkonti vissajjetuṃ. Bhagavato
etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave ekatoupasampannāya bhikkhunīsaṅghe
visuddhāya bhikkhusaṅgho upasampadanti5"

58. Tena kho pana samayena bhikkhuniyo ananusiṭṭhā upasampadāpekhāyo antarāyike
dhamme pucchanti. Upasampadāpekhāyo [PTS Page 272] [\q 272/] vitthāyanti. Maṃkū
honti. Na sakkonti vissajjetuṃ bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave
paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitunti". Tattheva saṅghamajjhe
anusāsanti, upasampadāpekhāyo tatheva vitthāyanti. Maṃku honti. Na sakkonti vissajjetuṃ.
Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave ekamantaṃ anusāsitvā
saṅghamajjhe antarāyike dhamme pucchituṃ".

1. Ālohitā-sīmu, 2. Sikharaṇīpi-machasaṃ 3. Ubhatobyañjanāpi-machasaṃ 4.
Upasampadāpekkhāyo-machasaṃ 5. Upasampādetunti-machasaṃ.

[BJT Page 514] [\x 514/]

Evañca pana bhikkhave anusāsitabbā: paṭhamaṃ upajjhaṃ gāhāpetabbā. Upajjhaṃ gāhāpetvā
pattacīvaraṃ ācikkhitabbaṃ: ayaṃ te patto, ayaṃ saṅghāṭi, ayaṃ uttarāsaṅgo, ayaṃ
antaravāsako, idaṃ saṅkaccikaṃ, ayaṃ udakasāṭikā. Gaccha amumhi okāse tiṭṭhāhīti. Bālā
avyattā anusāsanti. Duranusiṭṭhā upasampadāpekhāyo vītthāyanti maṅku honti. Na
sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave bālāya avyattāya
anusāsitabbā. Yā anusāseyya āpatti dukkaṭassa. Anujānāmi bhikkhave vyattāya bhikkhuniyā
paṭibalāya anusāsitunti". Asammatā anusāsanti. Bhagavato etamatthaṃ ārocesuṃ. " Na
bhikkhave asammatāya anusāsitabbā. Yā anusāseyya āpatti dukkaṭassa. Anujānāmi
bhikkhave sammatāya anusāsituṃ".

Evañca pana bhikkhave sammannitabbā: attanā vā attānaṃ sammannitabbaṃ. Parāya vā parā
sammantitabbā. Kathañca attanā vā attānaṃ sammannitabbaṃ? Vyattāya bhikkhuniyā
paṭibalāya saṅgho ñāpetabbo: " suṇātu me ayye saṅgho: itthannāmā itthannāmāya ayyāya
upasampadāpekhā. Yadi saṅghassa pattakallaṃ ahaṃ itthannāmā itthannāmaṃ
anusāseyyanti". Evaṃ attanāva attānaṃ sammantitabbaṃ. Kathañca parāya parā
sammannitabbā? Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: " suṇātu me ayye
saṅgho. Itthannāmā itthannāmāya ayyāya upasampadāpekhā. Yadi saṅghassa pattakallaṃ
itthannāmā itthannāmaṃ anusāseyyāti". Evaṃ parāya vā parā sammannitabbā.

Tāya sammatāya bhikkhuniyā upasampadāpekhaṃ upasaṅkamitvā evamassa vacanīyā:
"suṇasi itthannāme ayaṃ te saccakālo bhūtakālo yaṃ jātaṃ taṃ saṅghamajjhe pucchante
santaṃ atthīti vattabbaṃ. Asantaṃ natthīti vattabbaṃ. Mā kho vitthāsi1 mā kho maṅkū ahosi.
Evaṃ taṃ pucchissanti: nasi animittā, nasi nimittamattā, nasi alohitā2, nasi dhuvalohitā, nasi
dhuvacoḷā, nasi paggharanti, nasi sikhariṇi3, nasi itthipaṇḍakā, nasi vepurisikā, nasi
samhinnā,

1. Vitthāyi-machasaṃ 2. Ālohitā-sī 3. Sikharaṇī-machasaṃ.

[BJT Page 516] [\x 516/]

Nasi ubhatobyañjanakā1, santi te evarūpā ābādhā-kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro.
Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena,
paripuṇṇavīsativassāsi, paripuṇṇaṃ te pattacīvaraṃ, kiṃ nāmāsi, kā nāmā te pavattinī"ti.
59. [PTS Page 273] [\q 273/] ekato āgacchanti. Na ekato āgantabbaṃ. Anusāsikāya
paṭhamataraṃ āgantvā saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Itthannāmā2
itthannāmāya ayyāya upasampadāpekhā. Anusiṭṭhā sā mayā. Yadi saṅghassa pattakallaṃ
itthannāmā āgaccheyyāti. Āgacchāhīti vattabbā. Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā
bhikkhunīnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā
upasampadaṃ yācāpetabbā: saṅghaṃ ayye upasampadaṃ yācāmi. Ullumpatu maṃ ayye
saṅgho anukampaṃ upādāya. Dutiyampi ayye saṅghaṃ upasampadaṃ yācāmi. Ullumpatu
maṃ ayye saṅgho anukampaṃ upādāya. Tatiyampi ayye saṅghaṃ upampadaṃ yācāmi.
Ullumpatu maṃ ayye saṅgho anukampaṃ upādāyāti.

Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho, ayaṃ
itthannāmā itthannāmāya ayyāya upasampadāpekhā, yadi saṅghassa pattakallaṃ ahaṃ
itthannāmaṃ antarāyike dhamme puccheyyaṃ. Suṇasi itthannāme, ayaṃ te saccakālo
bhūtakālo. Yaṃ jātaṃ taṃ pucchāmi. Santaṃ atthīti vattabbaṃ. Asantaṃ natthīti vattabbaṃ,
nasi animittā, nasi nimittamattā, nasi alohitā2, nasi dhuvalohitā, nasi dhuvacoḷā, nasi
paggharanti, nasi sikhariṇi3, nasi itthipaṇḍakā, nasi vepurisikā, nasi samhinnā, nasi
ubhatobyañjanakā1, santi te evarūpā ābādhā kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro.
Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena,
paripuṇṇavīsativassāsi, paripuṇṇaṃ te pattacīvaraṃ, kiṃ nāmāsi, kā nāmā te pavattinī"ti.

Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho, ayaṃ
itthannāmā itthannāmāya ayyāya upasampadāpekhā, parisuddhā antarāyikehi dhammehi.
Paripuṇṇassā pattacīvaraṃ. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya
pavattiniyā. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmāya
ayyāya pavattiniyā. Esā ñatti.

1. Ubhatobyañjanā-machasaṃ 2. Itthannāmo-machasaṃ 3. Vattabbo-machasaṃ.

[BJT Page 518] [\x 518/]

"Suṇātu me ayye saṅgho, ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekhā.
Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṃ. Itthannāmā saṅghaṃ
upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti
itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā
itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya.

Dutiyampi etamatthaṃ vadāmi "suṇātu me ayye saṅgho, ayaṃ itthannāmā itthannāmāya
ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṃ.
Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho
itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati
itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā
nakkhamati sā bhāseyya.

Tatiyampi etamatthaṃ vadāmi "suṇātu me ayye saṅgho, ayaṃ itthannāmā itthannāmāya
ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṃ.
Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho
itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati
itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā
nakkhamati sā bhāseyya.

Upasampannā saṅghena itthannāmā itthannāmāya ayyāya pavattiniyā. Khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

Tāvadeva taṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā
bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ
yācāpetabbā. "Ahaṃ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā. [PTS Page
274] [\q 274/] ekato upasampannā bhikkhunīsaṅghe visuddhā. Saṃghaṃ ayyā
upasampadaṃ yācāmi. Ullumpatu maṃ ayyā saṅgho anukampaṃ upādāya. Ahaṃ ayyā
itthannāmā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe
visuddhā, dutiyampi ayyā saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ ayyā saṅgho
anukampaṃ upādāya.Ahaṃ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā ekato
upasampannā
Bhikkhunīsaṅghe visuddhā, tatiyampi ayyi saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ
ayyā saṅgho anukampaṃ
Upādāyā"ti.


[BJT Page 520] [\x 520/]

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Ayaṃ
itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe
visuddhā. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā ca. Yadi
saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. Esā
ñatti.
Suṇātu me bhante saṅgho. Ayaṃ itthannāmā itthannāmāya upasampadāpekhā ekato
upasampannā bhikkhūnīsaṅghe visuddhā. Itthannāmā saṅghaṃ upasampadaṃ yācati
itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā,
yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa.
Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho. Ayaṃ itthannāmā itthannāmāya
upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaṃ
upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti
itthannāmāyā pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya
pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho. Ayaṃ itthannāmā itthannāmāya
upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaṃ
upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṃ upasampādeti
itthannāmāyā pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya
pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa tasmā
tuṇhī. Evametaṃ dhārayāmīti.

Tāvadeva chāyā metabbā. Utupamāṇaṃ ācikkhitabbaṃ. Divasabhāgo ācikkhitabbo, saṃgīti
ācikkhitabbā, bhikkhuniyo vattabbā imissā tayo ca nissaye aṭṭha ca akaraṇīyāni
ācikkheyyāthāti.

60. Tena kho pana samayena bhikkhuniyo bhattagge āsanaṃ saṅkasāyantiyo1 kālaṃ
vītināmesuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave aṭṭhannaṃ
bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatikanti".

1. Saṅkāyantiyo-sīmu.

[BJT Page 522] [\x 522/]
61. Tena kho pana samayena bhikkhūniyo bhagavatā anuññātaṃ aṭṭhannaṃ bhikkhunīnaṃ
yathāvuḍḍhaṃ avasesānaṃ yathāgatikanti sabbattha aṭṭhāva1. Bhikkhuniyo yathāvuḍḍhaṃ
paṭibāhanti avasesāyo yathāgatikaṃ. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi
bhikkhave bhattagge aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatikaṃ.
Aññattha sabbattha yathāvuḍḍhaṃ na paṭibāhitabbaṃ. Yā paṭibāheyya āpatti dukkaṭassāti".
62. [PTS Page 275] [\q 275/] tena kho pana samayena bhikkhuniyo na pavārenti.
Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā na pavāretabbaṃ. Yā na
pavāreyya yathādhammo kāretabboti". Tena kho pana samayena bhikkhuniyo attanā
pavāretvā bhikkhusaṅghaṃ na pavārenti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave
bhikkhuniyā attanā pavāretvā bhikkhusaṅgho na pavāretabbo. Yā na pavāreyya
yathādhammo kāretabbo"ti.

63. Tena kho pana samayena bhikkhuniyo bhikkhūhi saddhiṃ ekato pavārentiyo kolāhalaṃ
akaṃsu. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā bhikkhūhi saddhiṃ
ekato pavāretabbaṃ. Yā pavāreyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhuniyo purebhattaṃ pavārentiyo kālaṃ vītināmesuṃ.
Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave pacchābhattaṃ pavāretunti".
Pacchābhattaṃ pavārentiyo vikāle ahesuṃ. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi
bhikkhave ajjatanā bhikkhūnīsaṅghaṃ pavāretvā aparajju bhikkhusaṅghaṃ pavāretunti".

64. Tena kho pana samayena sabbo bhikkhunīsaṅgho pavārento kolāhalaṃ akāsi. Bhagavato
etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ekaṃ bhikkhuniṃ viyattaṃ paṭibalaṃ
sammannituṃ bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Evañca pana
bhikkhave sammannitabbā: paṭhamaṃ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā
paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Yadi saṅghassa pattakallaṃ saṅgho
itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ
pavāretuṃ". Esā ñatti.

[BJT Page 524] [\x 524/]
"Suṇātu me ayye saṅgho, saṅgho itthannāmaṃ bhikkhuniṃ sammannati bhikkhunīsaṅghassa
atthāya bhikkhusaṅghaṃ pavāretuṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā
sammuti bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Sā tuṇhassa. Yassā
nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhūnī bhikkhūnīsaṅghassa
atthāya bhikkhusaṅghaṃ
Pavāretuṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. "

Tāya sammatāya bhikkhuniyā bhikkhūnīsaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjalimpaggahetvā evamassa vacanīyo bhikkhūnīsaṅgho [PTS Page 276] [\q 276/] ayyā
bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu ayyā
bhikkhusaṅgho bhikkhunīsaṅghaṃ anukampaṃ upādāya. Passanto paṭikarissati. Dutiyampi
ayyā bhikkhunīsaṅgho bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā.
Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaṃ anukampaṃ upādāya.Passanto paṭikarissati.
Tatiyampi ayyā bhikkhunīsaṅgho bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā
parisaṅkāya vā. Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaṃ anukampaṃ upādāya.
Passanto paṭikarissatīti.


65. Tena kho pana samayena bhikkhuniyo bhikkhūnaṃ uposathaṃ ṭhapenti, pavāraṇaṃ
ṭhapenti. Savacanīyaṃ karonti, anuvādaṃ paṭṭhapenti, okāsaṃ kārenti, codenti, sārenti.
Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā bhikkhussa uposatho
ṭhapetabbo, ṭhapitopi aṭṭhapito, ṭhapentiyā āpatti dukkaṭassa. Na pavāraṇā ṭhapetabbā,
ṭhapitāpi aṭṭhapitā, ṭhapentiyā āpatti dukkaṭassa. Na savacanīyaṃ kātabbaṃ, katampi
akataṃ, karontiyā āpatti dukkaṭassa. Na anudo paṭṭhapetabbo, paṭṭhapitopi apaṭṭhapito,
paṭṭhapentiyā āpatti dukkaṭassa. Na okāso kāretabbo, kāritopi akārito, kārentiyā āpatti
dukkaṭassa. Na codetabbo, coditopi acodito, codentiyā āpatti dukkaṭassa. Na sāretabbo,
sāritopi asārito, sārentiyā āpatti dukkaṭassāti. "

[BJT Page 526] [\x 526/]
66. Tena kho pana samayena bhikkhū bhikkhunīnaṃ uposathaṃ ṭhapenti, pavāraṇaṃ
ṭhapenti, savacanīyaṃ karonti, anuvādaṃ paṭṭhapenti, okāsaṃ kārenti, codenti, sārenti.
Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave bhikkhunā bhikkhunīnaṃ1
uposathaṃ ṭhapetuṃ, ṭhapitopi suṭṭhapito, ṭhapentassa anāpatti. Pavāraṇaṃ ṭhapetuṃ,
ṭhapitāpi suṭṭhapitā, ṭhapentassa anāpatti, savacanīyaṃ kātuṃ, katampi sukataṃ, karontassa
anāpatti. Anuvādaṃ paṭṭhapetuṃ, paṭṭhapitopi supaṭṭhapito2. Paṭṭhapentassa anāpatti.
Okāsaṃ kāretuṃ. Kāritopi sukārito, kārentassa anāpatti. Codetuṃ, coditāpi sucoditā,
codentassa anāpatti. Sāretuṃ. Sāritāpi susāritā, sārentassa anāpattī"ti.

67. Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti itthiyuttenapi
purisantarena purisayuttenapi itthantarena. Manussā ujjhāyanti khīyanti vipācenti:
seyyathāpi gaṅgā mahīyāti. 3 Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā
yānena yāyitabbaṃ. Yā yāyeyya yathā dhammo kāretabbo"ti. Tena kho pana samayena
aññatarā bhikkhunī gilānā hoti. Na sakkoti padasā gantuṃ. Bhagavato etamatthaṃ ārocesuṃ.
" Anujānāmi bhikkhave gilānāya yānanti". Atha kho bhikkhunīnaṃ etadahosi: itthiyuttannu
kho purisayuttannu khoti. Bhagavato etamatthaṃ ārocesuṃ. " Anujānāmi bhikkhave
itthiyuttaṃ purisayuttaṃ hatthavaṭṭakanti". Tena kho pana samayena aññatarāya4
bhikkhuniyā yānugghātena bāḷhataraṃ aphāsu ahosi. [PTS Page 277] [\q 277/]
bhagavato ematthaṃ ārocesuṃ. " Anujānāmi bhikkhave sivikaṃ pāṭaṅkinti".

68. Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Sā sāvatthiṃ
gantukāmā hoti bhagavato santike upasampajjissāmīti. Assosuṃ kho dhuttā 'aḍḍhakāsi kira
gaṇikā sāvatthiṃ gantukāmā'ti. Te magge pariyuṭṭhiṃsu. Assosi kho aḍḍhakāsi gaṇikā
'dhuttā kira magge pariyuṭṭhitā'ti. Bhagavato santike dūtaṃ pāhesi. Ahaṃ hi
upasampajjitukāmā kathannu kho mayā paṭipajjitabbanti.

1. Bhikkhuniyā-machasaṃ 2. Suppaṭṭhapito-machasaṃ 3. Gaṅgāmahiyāyāti-machasaṃ 4.
Aññatarissā-machasaṃ.

[BJT Page 528] [\x 528/]

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi: "anujānāmi bhikkhave dūtenapi upasampādetunti". Bhikkhūdūtena upasampādenti.
Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhudūtena upasampādetabbā. Yo
upasampādeyya āpatti dukkaṭassāti. " Sikkhamānadūtena upasampādenti " na bhikkhave
sikkhamānadūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. "
Sāmaṇeradūtena upasampādenti na bhikkhave sāmaṇeradūtena upasampādetabbā. Yo
upasampādeyya āpatti dukkaṭassāti. " Sāmaṇerīdūtena upasampādenti "na bhikkhave
sāmaṇerīdūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Bālāya
avyattāya dūtena upasampādenti. Na bhikkhave bālāya avaśayattāya dūtena
upasampādetabbā. Yā1 upasampādeyya āpatti dukkaṭassa. Anujānāmi bhikkhave vyattāya
bhikkhuniyā paṭibalāya dūtena upasampādetuṃ. Tāya dūtāya bhikkhuniyā saṅghaṃ
upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjalimpaggahetvā evamassa vacanīyo:

Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā2 ekato upasampannā
bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Itthannāmā ayyā saṅghaṃ
upasampadaṃ yācati ullumpatu taṃ ayyā saṅgho anukampaṃ upādāya.

Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā
bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Dutiyampi ayyā
itthannāmā saṅghaṃ upasampadaṃ yācati ullumpatu taṃ ayyā saṅgho anukampaṃ upādāya.
Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā
bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Tatiyampi ayyā
itthannāmā saṅghaṃ upasampadaṃ yācati. Ullumpatu taṃ ayyā saṅgho anukampaṃ upādāya.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Itthannāmā
itthannāmāya upasampadāpekhā ekato upasampannā bhikkhuṇisaṅghe visuddhā. Sā
kenacideva antarāyena nāgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya
pavattiniyā. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmāya
pavattiniyā". Esā ñatti.

1. Yo-machasaṃ. 2. Upasampadāpekakhā- sīmu. Machasaṃ.

[BJT Page 530] [\x 530/]

"Suṇātu [PTS Page 278] [\q 278/] me bhante saṅgho. Itthannāmā itthannāmāya
upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva
antarāyena nāgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā.
Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati
itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so
bhāseyya.

Dutiyampi etamatthaṃ vadāmi "suṇātu me bhante saṅgho. Itthannāmā itthannāmāya
upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarā
yena nāgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho
itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya
upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṃ vadāmi "suṇātu me bhante saṅgho. Itthannāmā itthannāmāya
upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarā
yena nāgacchati. Itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā. Saṅgho
itthannāmaṃ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya
upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa. Tasmā
tuṇhī. Evametaṃ dhārayāmī"ti.

Tāvadeva chāyā metabbā, utupamāṇaṃ ācikkhitabbaṃ. Divasabhāgo ācikkhitabbo. Saṃgīti
ācikkhitabbā. Bhikkhuniyo vattabbā tassā tayo ca nissaye aṭṭha ca akaraṇīyāni
ācikkheyyāthāti.

69. Tena kho pana samayena bhikkhuniyo araññe viharanti. Dhuttā dūsenti. Bhagavato
etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhunīyā araññe vatthabbaṃ, yā vaseyya āpatti
dukkaṭassāti". Tena kho pana samayena aññatarena upāsakena bhikkhunī saṅghassa
uddosito dinno hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave uddositanti".
Uddosito na sammati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave upassayanti".
Upassayo na sammati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave
navakammanti". Navakammaṃ na sammati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi
bhikkhave puggalikampi kātunti".

[BJT Page 532] [\x 532/]
70. Tena kho pana samayena aññatarā itthi sannisinnagabbhā bhikkhunīsu pabbajitā hoti.
Tassā pabbajitāya gabbho vuṭṭhāsi. Atha kho tassā bhikkhuniyā etadahosi: kathannu kho
mayā imasmiṃ dārake paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi
bhikkhave posetuṃ yāva so dārako viññūtaṃ pāpuṇāti"ti.

Atha kho tassā bhikkhuniyā etadahosi: mayā ca na labbhā ekikāya vatthuṃ, aññāya ca
bhikkhuniyā na labbhā dārakena saha vatthuṃ, kathannu kho mayā paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ekaṃ bhikkhunīṃ sammantitvā [PTS
Page 279] [\q 279/] tassā bhikkhuniyā dutiyaṃ dātuṃ. Evañca pana bhikkhave
sammannitabbā: paṭhamaṃ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya
saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ
bhikkhuniṃ sammanneyya itthannāmāya bhikkhuniyā dutiyaṃ. Esā ñatti.

Suṇātu me ayye saṅgho, saṅgho itthannāmaṃ bhikkhuniṃ sammannati itthannāmāya
bhikkhuniyā dutiyaṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti
itthannāmāya bhikkhuniyā dutiyāya. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā
saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

Atha kho tassā dutiyikāya bhikkhuniyā etadahosi: kathannu kho mayā imasmiṃ dārake
paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ṭhapetvā sagāraṃ
yathā aññasmiṃ purise paṭipajjanti evaṃ tasmiṃ dārake paṭipajjitunti".

Tena kho pana samayena aññatarā bhikkhunī garudhammaṃ ajjhāpannā hoti mānattacārinī.
Atha kho tassā bhikkhuniyā etadahosi: mayā ca na labbhā ekikāya vatthuṃ. Aññāya ca
bhikkhuniyā na labbhā saha mayā vatthuṃ. Kathannu kho mayā paṭipajjitabbanti. Bhagavato
etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave ekaṃ bhikkhuniṃ sammannitvā tassā
bhikkhuniyā dutiyaṃ dātuṃ. Evañca pana bhikkhave sammannitabbā. Paṭhamaṃ bhikkhunī
yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye
saṅgho yadi saṅghassa pannakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya
itthannāmāya bhikkhuniyā dutiyaṃ. Esā ñatti.

[BJT Page 534] [\x 534/]

Suṇātu me ayye saṅgho, saṅgho itthannāmaṃ bhikkhuniṃ sammannati itthannāmāya
bhikkhuniyā dutiyaṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti
itthannāmāya bhikkhuniyā dutiyaṃ. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā
saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

71. Tena kho pana samayena aññatarā bhikkhunī sikkhaṃ paccakkhāya vibbhami. Sā puna
paccāgantvā bhikkhuniyo upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. "Na1
bhikkhave bhikkhuniyā sikkhāpaccakkhānaṃ yadeva sā vibbhantā tadeva sā abhikkhunī"ti.

Tena kho pana samayena aññatarā bhikkhunī sakāsāvā2 titthāyatanaṃ saṅkami. Sā puna
paccāgantvā bhikkhūniyo upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. Yā " sā
bhikkhave bhikkhunī sakāsāvā titthāyatanaṃ saṅkantā sā puna āgatā na
upasampādetabbā"ti.

72. Tena kho pana samayena bhikkhuniyo purisehi abhivādanaṃ [PTS Page 280] [\q 280/]
kesacchedanaṃ nakhacchedanaṃ vaṇapaṭikammaṃ kukkuccāyantā na sādiyanti.
Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave sāditunti".

Tena kho pana samayena bhikkhuniyo pallaṅkena nisīdanti. Paṇhisamphassaṃ sādiyanti.
Bhagavato etamattha1 ārocesuṃ. " Na bhikkhave bhikkhuniyā pallaṅkena nisīditabbaṃ. Yā
nisideyya āpatti dukkaṭassāti".

73. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Tassā vinā pallaṅkena na
phāsu hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave bhikkhuniyā
aḍḍhapallaṅkanti".

Tena kho pana samayena bhikkhuniyo vaccakuṭiyā vaccaṃ karonti. Chabbaggiyā
bhikkhuniyo tattheva gabbhaṃ pātenti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave
bhikkhuniyā vaccakuṭiyā vacco kātabbo. Yā kareyya āpatti dukkaṭassa. Anujānāmi
bhikkhave heṭṭhā vivaṭe upari paṭicchanne vaccaṃ kātunti".

1. Natti bhikkhave-sī 2. Sakāvāsā-machasaṃ.

[BJT Page 536] [\x 536/]

74. Tena kho pana samayena bhikkhuniyo cuṇṇena nahāyanti. Manussā ujjhāyanti khiyanti
vipācenti seyyathāpi gihī kāmabhoginiyoti1. Bhagavato etamatthaṃ ārocesuṃ. " Na
bhikkhave bhikkhuniyā cuṇṇena nahāyitabbaṃ. Yā nahāyeyya āpatti dukkaṭassa.
Anujānāmi bhikkhave kukkusaṃ mattikanti. "

Tena kho pana samayena bhikkhuniyo vāsitakāya mattikāya nahāyanti. Manussā ujjhāyanti
khīyanti vipācenti. Seyyathāpi gihī kāmabhoginiyoti. Bhagavato etamatthaṃ ārocesuṃ. " Na
bhikkhave bhikkhuniyā vāsitakāya mattikāya nahāyitabbaṃ. Yā nahāyeyya āpatti
dukkaṭassa. Anujānāmi bhikkhave pakatimattikanti. ".

75. Tena kho pana samayena bhikkhuniyo jantāghare nahāyantiyo kolāhalaṃ akaṃsu.
Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā jantāghare nahāyitabbaṃ. Yā
nahāyeyya āpatti dukkaṭassāti".

Tena kho pana samayena bhikkhuniyo paṭisote nahāyanti dhārāsamphassaṃ sādiyantā.
Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave bhikkhuniyā paṭisote nahāyitabbaṃ. Yā
nahāyeyya āpatti dukkaṭassāti".

Tena kho pana samayena bhikkhuniyo atitthe nahāyanti. Dhuttā dūsenti. Bhagavato
etamattha1 ārocesuṃ. " Na bhikkhave bhikkhuniyā atitthe nahāyitabbaṃ. Yā nahāyeyya āpatti
dukkaṭassāti".

76. Tena kho pana samayena bhikkhūniyo purisatitthe nahāyanti. Manussā ujjhāyanti
khīyanti vipācenti seyyathāpi gihī kāmabhoginiyoti. Bhagavato [PTS Page 281] [\q 281/]
etamatthaṃ ārocesuṃ. " Na bhikkhave bhikkhuniyā purisatitthe nahāyitabbaṃ. Yā
nahāyeyya āpatti dukkaṭassa. Anujānāmi bhikkhave mahilātitthe nahāyitunti".

Tatiya bhāṇavāraṃ

Bhikkhunīkkhandhakaṃ dasamaṃ.

Imamhi bandhake vatthu ekasataṃ cha2

Tassuddānaṃ: -

1. Pabbajjaṃ gotamī yāci nānuññāsi tathāgato
Kapilavatthu vesāliṃ agamāsi vināyako.

1. Gihinī kāmabhoginiyoti-machasaṃ 2. Ekasataṃ-machasaṃ.

[BJT Page 538] [\x 538/]
2. Rajokiṇṇena koṭṭhake ānandassa pavedayi
Bhabboti nayato yāci mātāti posikāti ca.

3. Vassasataṃ tadahu ca abhikkhu paccāsiṃsanā
Pavāraṇā garudhammā dve vassāanakkosanā
4. Ovaṭo ca aṭṭha dhammā yāvajīvānuvattanā
Garudhammapaṭiggāho sāvassā upasampadā.

5. Vassasahassaṃ pañceva kumbhathenaka setaṭṭhi
Mañjeṭṭhika upamāhi evaṃ saddhammahiṃsanā.

6. Āliṃ bandheyyupamāhi1 puna saddhammasaṇṭhiti
Upasampādetuṃ ayyā yathā vuḍḍhābhivādanā.

7. Na karissanti kimeva sādhāraṇāsādhāraṇaṃ
Ovādaṃ pātimokkhañca kena nu kho upassayaṃ.

8. Na jānanti ca ācikkhi na karonti ca bhikkhuhi
Paṭiggahetuṃ bhikkhūhi bhikkhunīhi paṭiggaho.

9. Ācikkhi kammaṃ bhikkhūhi ujjhāyanti bhikkhunīhi vā
Ācikkhaṃ bhaṇḍanañca ropetvā upalāya ca.

10. Sāvatthiyā kaddamoda avandikāya ūru ca
Aṅgajātañca obhāsaṃ sampayojenti vaggikā

11. Avandiyo daṇḍakammaṃ bhikkhuniyo tathā puna
Āvaraṇañca ovādaṃ kappati nu kho pakkami.

12. Bālā vatthu vinicchayo ovādaṃ saṅgho pañcahi
Duve tisso na gaṇhanti bālā gilāna gamikā.

13. Āraññikā narocenti na paccāgacchanti ca
Dīghaṃ vilīva cammañca dussā ca veṇī vaṭṭi ca,
Coḷaveṇi ca vaṭṭī ca suttaveṇī ca vaṭṭikā.

14. Aṭṭhillaṃ gohanukena hatthakocchaṃ pādaṃ tathā
Ūruṃ mukhaṃ dantamaṃsaṃ ālimpo madda cuṇṇanā.

15. Lañchenti aṅgarāgañca mukharāgaṃ tathā duve
Avaṅgavisesoloke sāloke sanaccena ca.

16. [PTS Page 282] [\q 282/] vesī pānāgāraṃ sūnaṃ āpaṇaṃ vaḍḍha vāṇijā
Dāsaṃ dāsiṃ kammakaraṃ kammakāri upaṭṭhahaṃ.

1. Bandheyya pāeva -machasaṃ.

[BJT Page 540] [\x 540/]

17. Tiracchāna harītakī sandhārayanti namatakaṃ
Nīlaṃ pītaṃ lohitakaṃ mañjeṭṭha kaṇha cīvarā.

18. Mahāraṅga mahānāma acchinnā dīghameva ca
Puppha phala kaṃcukañca tiriṭakañca dhārayuṃ.

19. Bhikkhunī sikkhamānāya sāmaṇerāya accaye
Nīyādite parikkhāre bhikkhunī ceva issarā.

20. Bhikkhussa sāmaṇerassa upāsakassupāsikā
Aññesañca parikkhāre nīyante bhikkhu issarā

21. Malligabbhaṃ pattamūlaṃ byañjanaṃ āmisena ca
Ussannañca bāḷhataraṃ sannidhikata māmisaṃ

22. Bhikkhūnaṃ yādisaṃ heṭṭhaṃ bhikkhunīnaṃ tathā kare
Senāsanaṃ utuniyo makkhīyati paṭāni ca.

23. Chijjanti sabbakālañca animittādi dissare
Nimittā lohitā ceva tatheva dhuvalohitā.

24. Dhūvacoḷa paggharaṇī sikhariṇitthi paṇḍakā
Vepūrisī ca samhinnā ubhatobyañjanā pi ca.

25. Animittādito katvā yā ca ubhatobyañjanā
Etaṃ peyyālato heṭṭhā kuṭṭhaṃ gaṇḍo kilāsi.

26. Sosāpamāro mānusi itthisi bhujissāsi ca
Aṇanā na rājabhaṭī anuññātā ca vīsati.

27. Paripuṇṇā ca kinnāmā kā nāmā te pavattinī
Catuvisantarāyānaṃ pucchitvā upasampadā.

28. Vitthāyanti ananusiṭṭhā saṅghamajjhe tatheva ca
Upajjhā gāha saṃghāṭī uttarantaravāsako.

29. Saṃkaccudakasāṭi ca āvikkhitvāna pesaye
Bālā asammatekato yā ce pucchantarāyikā.

30. Ekato upasampannā bhikkhusaṃghe tathā puna
Chāyā utu divasañca saṃgiti tayo nissaye

31. Aṭṭha akaraṇīyāni kālaṃ sabbattha aṭṭhadhā
Na pavārenti bhikkhuniyo bhikkhusaṃghaṃ tatheva ca.

[BJT Page 542] [\x 542/]

32. Kolāhalaṃ purebhattaṃ vikāle ca kolāhalaṃ
Uposathaṃ pavāraṇaṃ savacanīyānuvādanaṃ.

33. Okāsaṃ code sārenti paṭikkhittaṃ mahesinā
Tatheva bhikkhu bhikkhunī anuññātaṃ mahesinā.

34. Yānaṃ gilānayuttañca yānugghātaḍḍhakāsikā
Bhikkhu sikkhā sāmaṇerā sāmaṇerī ca bālakā.

35. [PTS Page 283] [\q 283/] araññe upāsakena uddosito upassayaṃ
Na sammati navakammaṃ nisinnagabbhā ekikā.

36. Sāgārañca garudhammaṃ paccakkhāya ca saṅkamī
Abhivādana kesā ca nakhā vaṇakammanā.

37. Pallaṅkena gilānā ca vaccaṃ cuṇṇena vāsitaṃ
Jantāghare paṭisote atitthe purisena ca.

38. Mahāgotamī āyāci ānando cāpi yoniso
Parisā catasso honti pabbajjā1 jinasāsane.

39. Saṃvegajananatthāya saddhammassa ca vuddhiyā
Āturasseva bhesajjaṃ evaṃ buddhena desitaṃ.

40. Evaṃ vinītā saddhamme mātugāmāpi ittarā2
Tā yanti accutaṃ ṭhānaṃ yattha gantvā na socareti.

1. Pabbajjaṃ-machasaṃ 2. Itarā-sī.

[BJT Page 544] [\x 544/]

11. Pañcasatikakkhandhakaṃ

Saṃgīti nidānaṃ

1. [PTS Page 284] [\q 284/] atha kho āyasmā mahākassapo bhikkhū āmantesi:
ekamidāhaṃ āvuso samayaṃ pāvāya kusināraṃ addhāna maggapaṭipanno mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Athakhvāhaṃ āvuso maggā
okkamma aññatarasmiṃ rukkhamūle nisīdiṃ. Tena kho pana samayena aññataro ājivako
kusinārāya1 mandāravapupphaṃ gahetvā pāvaṃ addhānamaggapaṭipanno hoti. Addasaṃ
kho ahaṃ āvuso taṃ ājivakaṃ dūratova āgacchantaṃ. Disvāna taṃ ājivakaṃ etadavocaṃ:
"apāvuso amhākaṃ satthāraṃ jānāsi"ti? "Āmāvuso jānāmi. Ajja sattāhaparinibbuto samaṇo
gotamo. Tato me idaṃ mandāravapupphaṃ gahitanti".

2. Tatrāvuso ye te bhikkhū avītarāgā, appekacce bāhā paggayha kandanti. Chinnapapātaṃ2
papatanti, āvaṭṭanti, vivaṭṭanti, atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato
parinibbuto, atikhippaṃ cakkhuṃ3 loke antarahitanti. Ye pana te bhikkhū vītarāgā te satā
sampajānā adhivāsenti "aniccā saṃkhārā taṃ kutettha labhā"ti. Athakhvāhaṃ āvuso te
bhikkhū etadavocaṃ: " alaṃ āvuso mā socittha. Mā paridevittha. Nanvetaṃ āvuso bhagavatā
paṭigacceva4 akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo?
Taṃ kutettha āvuso labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā
palujjiti netaṃ ṭhānaṃ vijjatīti".



3. Tena kho panāvuso samayena subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno
hoti. Atha kho āvuso subhaddo vuḍḍhapabbajito te bhikkhū etadavoca: "alaṃ āvuso. Mā
sovittha. Mā paridevittha. Sumuttā mayaṃ tena mahāsamaṇena. [PTS Page 285] [\q 285/]
upaddutā ca mayaṃ homa 'idaṃ vo kappati, idaṃ vo na kappatī'ti. Idāni pana mayaṃ yaṃ
icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmāti".

1. Kusinārāyaṃ-sī 2. Chinnapātaṃ-machasaṃ 3. Cakkhu-machasaṃ 4. Paṭikacceva-machasaṃ.
[BJT Page 546] [\x 546/]
Handa mayaṃ āvuso dhammañca vinayañca saṅgāyāma pure adhammo dīpati dhammo
paṭibāhīyati. Pure avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto
honti. Dhammavādino dubbalā honti. Pure avinayavādino balavanto honti. Vinayavādino
dubbalā hontīti.

Tena hi bhante thero bhikkhū uccinatūti. Atha kho āyasmā mahākassapo ekenūnāni pañca
arahantasatāni1 uccini. Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ: ayaṃ bhante
āyasmā ānando kiñcāpi sekho abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ. Bahū ca
anena bhagavato santike dhammo ca vinayo ca pariyatto. Tena hi bhante thero
āyasmantampi ānandaṃ uccinatūti.

4. Atha kho āyasmā mahākassapo āyasmantampi ānandaṃ uccini. Atha kho therānaṃ
bhikkhūnaṃ etadahosi: kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmāti. Atha
kho therānaṃ bhikkhūnaṃ etadahosi: rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ. Yannūna
mayaṃ rājagahe vassaṃ vasantā2 dhammañca vinayañca saṅgāyeyyāma. Na aññe bhikkhū
rājagahe vassaṃ upagaccheyyunti. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi: suṇātu
me āvuso saṅgho. Yadi saṅghassa pattakallaṃ saṅgho imāni pañca bhikkhusatāni
sammanneyya rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyituṃ. Na aññehi
bhikkhūhi rājagahe vassaṃ vasitabbanti. Esā ñatti.

Suṇātu me āvuso saṅgho. Saṅgho imāni pañcabhikkhusatāni sammannati rajagahe vassaṃ
vasantā dhammañca vinayañca saṅgāyituṃ. Na aññehi bhikkhūhi rājagahe vassaṃ
vasitabbanti. Yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammuti rājagahe
vassaṃ vasantānaṃ dhammañca vinayañca saṅgāyituṃ. Na aññehi bhikkhūhi rājagahe vassaṃ
vasitabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammatāni saṅghena imāni pañcabhikkhusatāni rājagahe vassaṃ vasantā dhammañca
vinayañca saṅgāyituṃ. Na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Khamati
saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

1. Ekenuna pañca arahantasatāni-machasaṃ 2. Vasantāni-machasaṃ.

[BJT Page 548] [\x 548/]
5. [PTS Page 286] [\q 286/] atha kho therā bhikkhū rājagahaṃ agamaṃsu dhammañca
vinayañca saṅgāyituṃ. Atha kho therānaṃ bhikkhūnaṃ etadahosi: bhagavatā kho āvuso
khaṇḍaphullapaṭisaṃkharaṇaṃ vaṇṇitaṃ. Handa mayaṃ āvuso paṭhamaṃ māsaṃ
khaṇḍaphullaṃ paṭisaṅkharoma. Majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca
saṅgāyissāmāti. Atha kho therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkhariṃsu.
Atha kho āyasmā ānando sve sannipāto, na kho metaṃ patirūpaṃ yohaṃ sekho1 samāno
sannipātaṃ gaccheyyanti bahudevarattiṃ kāyagatāya satiyā vītināmetvā rattiyā
paccūsasamayaṃ nipajjissāmīti kāyaṃ āvajjesi. Appattaṃ ca sīsaṃ bimbohanaṃ, bhūmito ca
pādā muttā, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci. Atha kho āyasmā ānando
arahā samāno sannipātaṃ agamāsi.

6. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa
pattakallaṃ ahaṃ āyasmantaṃ upāliṃ vinayaṃ puccheyyanti. Āyasmā pi upāli saṅghaṃ ñāpesi:
suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ ahaṃ āyasmatā mahākassapena
vinayaṃ puṭṭho vissajjeyyanti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ
etadavoca: paṭhamaṃ āvuso upāli pārājikaṃ kattha paññattanti. Vesāliyaṃ bhanteti. Kaṃ
ārabbhāti. Sudintaṃ kalandaputtaṃ ārabbhāti. Kismiṃ vatthusminti. Methunadhammeti. Atha
kho āyasmā mahākassapo āyasmantaṃ upāliṃ paṭhamassa pārājikassa vatthumpi pucchi,
nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi,
āpattimpi pucchi, anāpattimpi pucchi.



7. Dutiyampanāvuso upāli pārājikaṃ kattha paññattanti. Rājagahe bhanteti. Kaṃ ārabbhāti.
Dhaniyaṃ kumbhakāraputtaṃ ārabbhāti. Kasmiṃ vatthusminti. Adinnādāneti. Atha kho
āyasmā mahākassapo āyasmantaṃ upāliṃ dutiyassa pārājikassa vatthumpi pucchi, nidānampi
pucchi, puggalampi pucchi, paññattimpi pucchi. Anupaññattimpi pucchi, āpattimpi pucchi,
anāpattimpi pucchi.
1. Sekkhā-machasaṃ.

[BJT Page 550] [\x 550/]
Tatiyampanāvuso upāli pārājikaṃ kattha paññattanti. Vesāliyaṃ bhanteti. Kaṃ ārabbhāti.
Sambahule bhikkhū ārabbhāti. Kismiṃ vatthusminti. Manussaviggaheti. Atha kho āyasmā
mahā kassapo āyasmantaṃ [PTS Page 287] [\q 287/] upāliṃ tatiyassa pārājikassa
vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi,
anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.

Catutthampanāvuso upāli pārājikaṃ kattha paññattanti. Vesāliyaṃ bhanteti. Kaṃ ārabbhāti.
Vaggumudātiriye bhikkhū ārabbhāti. Kismiṃ vatthusminti. Uttarimanussadhammeti. Atha
kho āyasmā mahākassapo āyasmantaṃ upāliṃ catutthassa pārājikassa vatthumpi pucchi,
nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi,
āpattimpi pucchi, anāpattimpi pucchi, eteneva upāyena ubhato vibhaṅge1 pucchi, puṭṭho
puṭṭho āyasmā upāli vissajjesi.

8. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa
pattakallaṃ ahaṃ ayasmantaṃ ānandaṃ dhammaṃ puccheyyanti. Atha kho āyasmā ānando
saṅghaṃ ñāpesi: suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ ahaṃ āyasmatā
mahākassapena dhammaṃ puṭṭho2 vissajjeyyanti. Atha kho āyasmā mahākassapo
āyasmantaṃ ānandaṃ etadavoca: brahmajālaṃ āvuso ānanda kattha bhāsitanti. Antarā ca
bhante rājagahaṃ antarā ca nālandaṃ rājāgārake ambalaṭṭhikāyanti. Kaṃ ārabbhāti.
Suppiyañca paribbājakaṃ brahmadattañca māṇavanti. Atha kho āyasmā mahākassapo
āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi, puggalampi pucchi.

Sāmaññaphalaṃ panāvuso ānanda kattha bhāsitanti. Rājagahe bhante jivakambavaneti. Kena
saddhinti. Ajātasattunā vedehi puttena saddhinti. Atha kho āyasmā mahākassapo
āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi, puggalampi pucchi, eteneva
upāyena pañcapi nikāye pucchi, puṭṭho puṭṭho āyasmā ānando vissajjesi.

1. Vinaye-sī 2. Puṭṭho puṭṭho - machasaṃ.

[BJT Page 552] [\x 552/]
Khuddānukhuddakasikkhāpadakathā

9. Atha kho āyasmā ānando there bhikkhū etadavoca: bhagavā maṃ bhante parinibbānakāle
evamāha: ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni
samūhaneyyāti. Pucchi pana tvaṃ āvuso ānanda bhagavantaṃ katamāni pana bhante
khuddānukhuddakāni sikkhāpadānīti. Na kho ahaṃ bhante bhagavantaṃ pucchiṃ, katamāni
pana bhante khuddānukhuddakāni sikkhā padānīti.

Ekacce therā evamāhaṃsu: cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni
sikkhāpadānīti. Ekacce therā evamāhaṃsu: cattāri pārājikāni [PTS Page 288] [\q 288/]
ṭhapetvā terasa saṅghādisese ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti.
Ekacce therā evamāhaṃsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve
aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaṃsu:
cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa
nissaggiye pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā
evamāhaṃsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā
tiṃsa nissaggiye pācittiye ṭhapetvā dvenavuti pācittiye ṭhapetvā avasesāni
khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaṃsu: cattāri pārājikāni ṭhapetvā
terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā
dvenavuti pācittiye ṭhapetvā cattāro pāṭidesanīye ṭhapetvā avasesāni khuddānukhuddakāni
sikkhāpadānīti.
10. Atha kho āyasmā mahākassapo saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho. Santambhākaṃ
sikkhāpadāni gihīgatāni gihīnopi jānanti- idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati,
idaṃ vo na kappatīti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma
bhavissanti vattāro: dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ.
Yāvimesaṃ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto na
dānime sikkhāpadesu sikkhantīti. Yadi saṅghassa pattakallaṃ saṅgho apaññattaṃ na
paññāpeyya. Paññattaṃ na samucchindeyya. Yathā paññattesu sikkhāpadesu samādāya
vatteyya. Esā ñatti.

[BJT Page 554] [\x 554/]

Suṇātu me āvuso saṅgho. Santamhākaṃ sikkhāpadāni gihīgatāni gihīnopi jānanti idaṃ vo
samaṇānaṃ sakyaputtiyānaṃ kappati. Idaṃ vo na kappatīti. Sace mayaṃ
khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro: dhūmakālikaṃ
samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Yāvimesaṃ satthā aṭṭhāsi tāvime
sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto na dānime sikkhāpadesu
sikkhantīti. Saṅgho apaññattaṃ na paññāpeti. Paññattaṃ na samucchindati. Yathā paññattesu
sikkhāpadesu samādāya vattati. Yassāyasmato khamati apaññattassa apaññapanā1
paññattassa asamucchedo, yathā paññattesu sikkhāpadesu samādāya vattanā, so tuṇhassa.
Yassa nakkhamati so bhāseyya.

Saṅgho apaññattaṃ na paññāpeti paññattaṃ na samucchindati, yathā paññattesu
sikkhāpadesu samādāya vattati. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

11. Atha kho therā bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ: idaṃ te āvuso ānanda
dukkaṭaṃ yaṃ tvaṃ bhagavantaṃ na pucchikatamāni pana bhante khuddānukhuddakāni
[PTS Page 289] [\q 289/] sikkhāpadānīti. Desehi taṃ dukkaṭanti.

Ahaṃ kho bhante asatiyā2 bhagavantaṃ na pucchiṃ katamāni pana bhante
khuddānukhuddakāni sikkhāpadānīti. Nāhantaṃ dukkaṭaṃ passāmi. Apicāyasmantānaṃ
saddhāya desemi taṃ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ bhagavato vassikasāṭikaṃ akkamitvā sibbesi.
Desehi taṃ dukkaṭanti.

Nāhaṃ kho bhante agāravena bhagavato vassikasāṭikaṃ akkamitvā sibbesiṃ. Nāhantaṃ
dukkaṭaṃ passāmi. Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ mātugāmehi bhagavato sarīraṃ paṭhamaṃ
vandāpesi. Tāsaṃ rodantīnaṃ bhagavato sarīraṃ assukena makkhitaṃ. Desehi taṃ
dukkaṭanti.
1. Appaññattassa appaññapanā - machasaṃ. 2. Assatiyā- machasaṃ.

[BJT Page 556] [\x 556/]

Ahaṃ kho bhante māyimā1 vikāle ahesunti mātugāmehi bhagavato sarīraṃ paṭhamaṃ
vandāpesiṃ. Nāhantaṃ dukkaṭaṃ passāmi. Apicāyasmantānaṃ saddhāya desemi taṃ
dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ bhagavatā oḷārike nimitte kayiramāne oḷārike
obhāse kayiramāne na bhagavantaṃ yāci-tiṭṭhatu bhagavā kappaṃ. Tiṭṭhatu sugato kappaṃ
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
Desehi taṃ dukkaṭanti.

Ahaṃ kho bhante mārena pariyuṭṭhitacitto na bhagavantaṃ yāciṃ tiṭṭhatu bhagavā kappaṃ,
tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya
sukhāya devamanussānanti. Nāhantaṃ dukkaṭaṃ passāmi. Apicāyasmantānaṃ saddhāya
desemi taṃ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaṃ-yaṃ tvaṃ mātugāmassa tathāgatappavedite
dhammavinaye pabbajjaṃ ussukkaṃ akāsi. Desehi taṃ dukkaṭanti.

Ahaṃ kho bhante ayaṃ mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khirassa
dāyikā bhagavantaṃ janettiyā kālakatāya2 thaññaṃ pāyesīti mātugāmassa tathāgatappavedite
dhammavinaye pabbajjaṃ ussukkaṃ akāsiṃ. Nāhantaṃ dukkaṭaṃ passāmi.
Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti.

12. Tena kho pana samayena āyasmā purāṇo dakkhiṇāgirismiṃ cārikaṃ carati mahatā
bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Atha kho āyasmā purāṇo therehi
bhikkhūhi dhamme ca vinaye ca saṃgīte dakkhiṇāgirismiṃ yathābhirannaṃ viharitvā yena
rājagahaṃ yena [PTS Page 290] [\q 290/] veḷuvanaṃ kalandakanivāpo yena therā
bhikkhū tenupasaṅkami. Upasaṅkamitvā therehi bhikkhūhi saddhiṃ paṭisammoditvā
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ purāṇaṃ therā bhikkhū etadavocuṃ:
therehi āvuso purāṇa, dhammo ca vinayo ca saṃgīto. Upehi taṃ saṃgītinti. Susaṃgītāvuso
therehi dhammo ca vinayo ca. Api ca yatheva mayā bhagavato sammukhā sutaṃ sammukhā
paṭiggahitaṃ tathevāhaṃ dhāressāmīti.
1. Māyimāsaṃ-machasaṃ 2. Kālaṃ katāya-machasaṃ.

[BJT Page 558] [\x 558/]
Brahmadaṇḍakathā

13. Atha kho āyasmā ānando there bhikkhū etadavoca: bhagavā maṃ bhante parinibbānakāle
evamāha: tenahānanda saṅgho mamaccayena channassa bhikkhuno brahmadaṇḍaṃ
āṇāpetuti. Pucchi pana tvaṃ āvuso ānanda bhagavantaṃ katamo ca pana bhante
brahmadaṇḍoti. Pucchiṃ kho ahaṃ bhante bhagavantaṃ katamo pana bhante
brahmadaṇḍoti. Channo ānanda bhikkhū yaṃ iccheyya taṃ vadeyya. Bhikkhūhi channo
bhikkhū neva vattabbo. Na ovaditabbo. Nānusāsitabboti. Tenahāvuso ānanda tvaññeva
channassa bhikkhuno brahmadaṇḍaṃ āṇāpehīti.

Kathāhaṃ bhante channassa bhikkhuno brahmadaṇḍaṃ āṇāpemi? Caṇḍo so bhikkhu
pharusoti. Tenahāvuso ānanda bahukehi bhikkhūhi saddhiṃ gacchāhīti. Evaṃ bhanteti kho
āyasmā ānando therānaṃ bhikkhūnaṃ paṭissutvā mahatā bhikkhusaṅghena saddhiṃ
pañcamattehi bhikkhūsatehi nāvāya kosambiṃ ujjavi1. Nāvāya paccorohitvā rañño udenassa
uyyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi.

14. Tena kho pana samayena rājā udeno uyyāne paricāreti saddhiṃ orodhena. Assosi kho
rañño udenassa orodho amhākaṃ kira ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ
rukkhamūle nisinnoti. Atha kho rañño udenassa orodho rājānaṃ udenaṃ etadavoca:
amhākaṃ kira deva ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle
nisinno. Icchāma mayaṃ deva ayyaṃ ānandaṃ passitunti. Tena hi tumhe samaṇaṃ ānandaṃ
passathāti.
Atha kho rañño udenassa orodho yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rañño
udenassa orodhaṃ āyasmā ānando dhammiyā kathāya sandassesi, samādapesi, samuttejesi,
[PTS Page 291] [\q 291/] sampahaṃsesi. Atha kho rañño udenassa orodho āyasmatā
ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmato
ānandassa pañcauttarāsaṅgasatāni pādāsi. Atha kho rañño udenassa orodho āyasmato
ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ
abhivādetvā padakkhiṇaṃ katvā yena rājā udeno tenupasaṅkami.

1. Nāvāya ujjavanikāya kosambiṃ ujjavi-machasaṃ.

[BJT Page 560] [\x 560/]
Addasā kho rājā udeno orodhaṃ dūratova āgacchantaṃ. Disvāna orodhaṃ etadavoca: api nu
tumhe samaṇaṃ ānandaṃ passitthāti. Apassimhā kho mayaṃ deva ayyaṃ ānandanti. Api nu
tumhe samaṇassa ānandassa kiñci adatthāti. Adamhā kho mayaṃ deva ayyassa ānandassa
pañcauttarāsaṅgasatānīti. Rājā udeno ujjhāyati khīyati vipāceti: kathaṃ hi nāma samaṇo
ānando tāva bahuṃ cīvaraṃ paṭiggahessati. Dussavaṇijjaṃ vā samaṇo ānando karissati
paggāhikasālaṃ vā pasāressatīti.

15. Atha kho rājā udeno yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā
ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ1 vītisāretvā ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho rājā udeno āyasmantaṃ ānandaṃ etadavoca: āgamā nu
khodha2 bho ānanda amhākaṃ orodhoti.

"Āgamā kho tedha3 mahārāja orodhoti".
"Api pana bhoto ānandassa kiñci adāsīti".

"Adāsi kho me mahārāja pañcauttarāsaṅgasatānī"ti.
"Kimpana bhavaṃ ānando tāva bahuṃ cīvaraṃ karissatī"ti.

Ye pana te mahārāja bhikkhū dubbalacīvarā tehi saddhiṃ saṃvihajissāmīti.

Yāni kho pana bho ānanda porāṇakāni dubbalacīvarāni tāni kathaṃ karissathāti.

Tāni mahārāja uttarattharaṇaṃ karissāmāti.

Yāni pana bho ānanda porāṇakāni uttarattharaṇāni tāni kathaṃ karissathāti.

Tāni mahārāja bhisicchaviyo karissāmāti.

Yāni pana4 bho ānanda porāṇakā bhisicchaviyo tā kathaṃ karissathāti.

Tā mahārāja bhummattharaṇaṃ karissāmāti.

Yāni pana bho ānanda porāṇakāni bhummattharaṇāni tāni kathaṃ karissathāti.

Tāni mahārāja pādapuñchaniyo karissāmāti.

Yā pana bho ānanda porāṇakā pādapuñchaniyo tā kathaṃ karissathāti.

1. Sāraṇīyaṃ-machasaṃ 2. Āgatānukhvidha - machasaṃ 3. Āgamāsi kho te idha - machasaṃ.
4. Yā pana - machasaṃ.

[BJT Page 562] [\x 562/]
Tā mahārāja rajoharaṇaṃ karissāmāti

Yāni pana bho ānanda porāṇakāni rajoharaṇāni tāni kathaṃ karissathāti.

Tāni mahārāja koṭṭetvā cikkhallena madditvā paribhaṇḍaṃ limpissāmāti.

Atha kho rājā udeno sabbevime [PTS Page 292] [\q 292/] samaṇā sakyaputtiyā yoniso
upanenti. Na kulavaṃ1 gamentīti āyasmato ānandassa aññānipi pañca dussasatāni pādāsi.
Ayaṃ carahi āyasmato ānandassa paṭhamaṃ cīvarabhikkhā uppajji cīvarasahassaṃ.

16. Atha kho āyasmā ānando yena ghositārāmo tenupasaṅkami. Upasaṅkamitvā paññatte
āsane nisīdi. Atha kho āyasmā channo yena āyasmā ānando tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ
channaṃ āyasmā ānando etadavoca: saṅghena te āvuso channa brahmadaṇḍo āṇattoti2.
Katamo pana bhante ānanda brahmadaṇḍoti. 3.

Tvaṃ āvuso channa bhikkhū4 yaṃ iccheyyāsi taṃ vadeyyāsi. Bhikkhūhi tvaṃ neva vattabbo
na ovaditabbo nānusāsitabboti. Nanvāhaṃ bhante ānanda hato ettāvatā yatohaṃ bhikkhūhi
neva vattabbo na ovaditabbo nānusāsitabboti- tattheva mucchito papati. 5

17. Atha kho āyasmā chanto brahmadaṇḍena aṭṭīyamāno harāyamāno jigucchamāno eko
vūpakaṭṭho appamatto ātāpi pahitatto viharanto nacirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ
brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā
channo arahataṃ ahosi.

1. Kulāvaṃ-sa 2. Āṇāpitoti-machasaṃ 3. Brahmadaṇḍo āṇāpitoti-machasaṃ 4. Bhikkhūnaṃ -
machasaṃ 5. Papato-machasaṃ.

[BJT Page 564] [\x 564/]
Atha kho āyasmā chanto arahattaṃ patto yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā
āyasmantaṃ ānandaṃ etadavoca: paṭippassambhehi dāni me bhante ānanda
brahmadaṇḍanti. Yadaggena tayā āvuso channa arahattaṃ sacchikataṃ tadaggena te
brahmadaṇḍo paṭippassaddhoti.

Imāya kho pana vinayasaṅgitiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmā
ayaṃ vinayasaṅgīti pañcasatikāti vuccatīti.

Pañcasatikakkhandhakaṃ ekādasamaṃ. 1

Imamhi khandhake vatthu tevīsati.

Tassuddānaṃ: -

1. Parinibbutamhī sambuddhe thero kassapasavhayo
Āmantayī bhikkhugaṇaṃ saddhammamanupālako.

2. Pāvāyaddhānamaggamhi subhaddena paveditaṃ
[PTS Page 293] [\q 293/] saṅgāyissāma saddhammaṃ adhammo pure dippati.

3. Ekenūnapañcasataṃ ānandampi ca uccini
Dhammavinayasaṅgītiṃ vasanto guhamuttame.

4. Upāliṃ vinayaṃ pucchi suttantānandapaṇḍitaṃ
Piṭakaṃ tīṇi saṅgītiṃ akaṃsu jinasāvakā.

5. Khuddānukhuddakā nānā yathā paññatti vattanā
Na pucchi akkamitvā ca vandāpesi na yāci ca
Pabbajjaṃ mātugāmassa saddhāya dukkaṭānime.

6. Purāṇo brahmadaṇḍaṃ ca orodhā udenena saha
Tāva bahū dubbalaṃ ca uttarattharaṇā bhisi.

7. Bhummattharaṇā puñchaniyo rajo cikkhallamaddanā
Sahassacivaruppajji paṭhamānandasavhayā.

8. Tajjito brahmadaṇḍena catusaccaṃ apāpuṇi
Vasībhūtā pañcatā tasmā pañcasatī iti.

1. Pañcasatikakkhandhako ekādasamo-machasaṃ.

[BJT Page 566] [\x 566/]
12. Sattasatikakkhandhakaṃ

Paṭhama bhāṇavāraṃ

1. [PTS Page 294] [\q 294/] tena kho pana samayena vassasataparinibbute bhagavati
vesālikāvajjiputtakā bhikkhū vesāliyaṃ dasavatthuni dīpenti: kappati siṅgiloṇakappo.
Kappati dvaṅgulakappo. Kappati gāmantarakappo. Kappati āvāsakappo. Kappati
anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo. Kappati jalogipātuṃ, 1
kappati adasakaṃ nisīdanaṃ. Kappati jātarūparajatanti.

2. Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikaṃ caramāno yena
vesāli tadavasari. Tatra sudaṃ āyasmā yaso kākaṇḍakaputto vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ. Tena kho pana samayena vosalikā vajjiputtakā bhikkhū tadahuposathe
kaṃsapātiṃ udakena pūretvā majjhe bhikkhūsaṅghassa ṭhapetvā āgatāgate vesālike upāsake
evaṃ vadenti: 2 dethāvuso saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi.
Bhavissati saṅghassa parikkhārena karaṇīyanti. Evaṃ vutte āyasmā yaso kākaṇḍakaputto
vesālike upāsake etadavoca: māvuso adattha saṅghassa kahāpaṇampi aḍaḍhampi pādampi
māsakarūpampi. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ. Na sādiyanti
samaṇā sakyaputtiyā jātarūparajataṃ. Na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ.
Nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā, apetajātarūparajatāti.



Evampi kho vesālikā upāsakā āyasmatā yasena kākaṇḍakaputtena vuccamānā adaṃsu yeva
saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarupampi. Atha kho vesālikā
vajjiputtakā bhikkhū tassā rattiyā accayena taṃ hiraññaṃ bhikkhaggena paṭiviṃsaṃ3 ṭhapetvā
bhājesuṃ.

3. Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ:
[PTS Page 295] [\q 295/] eso te āvuso yasa hiraññassa paṭiviṃsoti. Natthi me āvuso
hiraññassa paṭiviṃso nāhaṃ hiraññaṃ sādiyāmīti.

1. Jalogiṃ pātuṃ-machasaṃ 2. Vadanti-machasaṃ 3. Paṭavisaṃ-machasaṃ.

[BJT Page 568] [\x 568/]
Atha kho vesālikā vajjiputtakā bhikkhū ayaṃ āvuso yaso kākaṇḍakaputto upāsake saddhe
pasanne akkosati, parihāsati, appasādaṃ karoti. Handassa mayaṃ paṭisāraṇīyakammaṃ
karomāti, te tassa paṭisāraṇiyakammaṃ akaṃsu. Atha kho āyasmā yaso kākaṇḍakaputto
vesālike vajjiputtake bhikkhū etadavoca: bhagavatā āvuso paññattaṃ
paṭisāraṇīyakammakatassa bhikkhūno anudūto dātabboti. Detha me āvuso anudūtaṃ
bhikkhunti. Atha kho vesālikā vajjiputtakā bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato
yasassa kākaṇḍakaputtassa anudūtaṃ adaṃsu.

4. Atha kho āyasmā yaso kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ vesāliṃ pavisitvā
vesālike upāsake etadavoca: ahaṃ kirāyasmante upāsake saddhe pasanne akkosāmi,
paribhāsāmi, appasādaṃ karomi. Yohaṃ adhammaṃ adhammoti vadāmi. Dhammaṃ
dhammoti vadāmi. Avinayaṃ avinayoti vadāmi. Vinayaṃ vinayoti vadāmi.

Ekamidaṃ āvuso samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho āvuso bhagavā bhikkhū āmantesi: cattāro me bhikkhave candimasuriyānaṃ
upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na
virocanti. Katame cattāro? Abbhaṃ bhikkhave candimasuriyānaṃ upakkileso yena
upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Mahikā
bhikkhave candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na
tapanti na bhāsanti na virocanti. Dhūmarajo bhikkhave candimasūriyānaṃ upakkileso yena
upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Rāhu
bhikkhave asurindo candimasuriyānaṃ upakkileso yena upakkilesena upakkiliṭṭhā
candimasuriyā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro
candimasuriyānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na
bhāsanti na virocanti.

Evameva kho bhikkhave cattārome samaṇabrāhmaṇānaṃ upakkilesāyehi upakkilesehi
upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro?
Santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti. Merayaṃ pivanti. Surāmerayapānā
appaṭiviratā. Ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena
upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti. Na bhāsanti. Na virocanti. Puna ca paraṃ
bhikkhave eke samaṇabrāhmaṇā [PTS Page 296] [\q 296/] methunaṃ dhammaṃ
patisevanti methunadhammā appaṭiviratā. Ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ
upakkileso

[BJT Page 570] [\x 570/]

Yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virovanti.
Puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti
jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ
upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti.
Na virocanti. Puna ca paraṃ bhikkhave eke samaṇabrāhmaṇā micchājivena jivikaṃ kappenti
micchājīvā appaṭiviratā. Ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena
upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virovanti. Ime
kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke
samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti. Idamavocāvuso bhagavā. Idaṃ
vatvāna sugato athāparaṃ etadavoca satthā:

Rāgadosaparikkiliṭṭhā eke samaṇabrāhmaṇā
Avijjā nivutā posā piyarūpābhinandino,

Suraṃ pivanti merayaṃ paṭisevanti methunaṃ
Rajataṃ jātarūpañca sādiyanti aviddasu.
Micchājīvena jīvanti eke samaṇabrāhmaṇā
Ete upakkilesā vuttā buddhenādiccabandhunā.

Yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā
Na tapanti na bhāsanti na virocanti1 asuddhā sarajā magā.

Andhakārena onaddhā taṇhādāsā sanettikā
Vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti.

Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ
karomi. Sohaṃ2 adhammaṃ adhammoti vadāmi. Dhammaṃ dhammoti vadāmi. Avinayaṃ
avinayoti vadāmi. Vinayaṃ vinayoti vadāmi.

5. Ekamidaṃ āvuso samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena
kho panāvuso samayena3 rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ
ayamantarā kathā udapādi: kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ. Sādiyanti
samaṇā sakyaputtiyā jātarūparajataṃ. Paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajatanti.
Tena kho panāvuso samayena maṇicūḷako gāmaṇi tassaṃ parisāyaṃ nisinno hoti.

1. Na vīrovanti-machasaṃ. Ūnaṃ 2. Yohaṃ-machasaṃ 3. Tena kho pana samayena-machasaṃ.

[BJT Page 572] [\x 572/]

Atha kho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ etadavoca: mā ayyo1 evaṃ avacuttha. Na
kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ. Na sādiyanti samaṇā sakyaputtiyā
jātarūparajataṃ na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ. [PTS Page 297] [\q
297/] nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhi kho
āvuso maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ.

6. Atha kho āvuso maṇicūḷako gāmiṇī taṃ parisaṃ saññāpetvā yena bhagavā
tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ. Nisīdi. Ekamantaṃ
nisinno kho āvuso maṇicūḷako gāmaṇī bhagavantaṃ etadavoca: idha bhante rājantepure
rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā2 kathā udapādi: kappati samaṇānaṃ
sakyaputtiyānaṃ jātarūparajataṃ. Sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ.
Paṭigaṇhanti3 samaṇā sakyaputtiyā jātarūparajatanti. Evaṃ vutte ahaṃ taṃ bhante parisaṃ
etadavocaṃ: mā ayyo evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ
jātarūparajataṃ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ. Na paṭigaṇhanti samaṇā
sakyaputtiyā jātarūparajataṃ. Nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā
apetajātarūparajatāti. Asakkhiṃ kho ahaṃ bhante taṃ parisaṃ saññāpetuṃ. Kaccāhaṃ bhante
evaṃ vyākaramāno vuttavādi ceva bhagavato homi. Na ca bhagavantaṃ abhūtena
abbhācikkhāmi. Dhammassa cānudhammaṃ vyākaromi. Na ca koci sahadhammiko
vādānupāto gārayhaṃ ṭhānaṃ āgacchatīti?

Taggha tvaṃ gāmaṇi evaṃ vyākaramāno vuttavādi ceva me ahosi. Na ca maṃ abhūtena
abbhācikkhasi. Dhammassa cānudhammaṃ vyākarosi. Na ca koci sahadhammiko
vādānupāto gārayhaṃ ṭhānaṃ āgacchati. Na hi gāmaṇi kappati samaṇānaṃ sakyaputtiyānaṃ
jātarūparajataṃ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ. Na paṭigaṇhanti samaṇā
sakyaputtiyā jātarūparajataṃ. Nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā
apetajātarūparajatāti. Yassa kho gāmaṇī jātarūparajataṃ kappati, pañcapi tassa kāmaguṇā
kappanti. Yassa pañcakāmaguṇā kappanti, ekaṃsenetaṃ gāmaṇi dhāreyyāsi
assamaṇadhammo asakyaputtiyadhammoti. Apicāhaṃ gāmaṇi evaṃ vadāmi: tiṇaṃ
tiṇatthikena pariyesitabbaṃ. Dāruṃ dārutthikena pariyesitabbaṃ. Sakaṭaṃ sakaṭatthikena
pariyesitabbaṃ. Puriso purisatthikena pariyesitabbo. Natvevāhaṃ gāmaṇi kenaci pariyāyena
jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmiti. Evaṃvādī kirāhaṃ āyasmante upāsake
saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi. Sohaṃ adhammaṃ adhammoti
vadāmi. Dhammaṃ dhammoti vadāmi. Avinayaṃ avinayoti vadāmi. Vinayaṃ vinayoti
vadāmi.
1. Ayyā- machasaṃ 2. Ayamantara-machasaṃ 3. Pariggaṇhanti-machasaṃ

[BJT Page 574] [\x 574/]

7. Ekamidaṃ āvuso samayaṃ bhagavā tattheva1 rājagahe āyasmantaṃ upanandaṃ
sakyaputtaṃ ārabbha jātarūparajataṃ paṭikkhipi sikkhāpadaṃ ca paññāpesi. Evaṃvādi
kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi
sohaṃ [PTS Page 298] [\q 298/] adhammaṃ adhammoti vadāmi. Dhammaṃ dhammoti
vadāmi. Avinayaṃ avinayoti vadāmi. Vinayaṃ vinayoti vadāmīti. Evaṃ vutte vesālikā
upāsakā āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ: ekova bhaneta ayyo yaso
kākaṇḍakaputto samaṇo sakyaputtiyo. Sabbevime assamaṇā asakyaputtiyā. Vasatu bhante
ayyo yaso kākaṇḍakaputto vesāliyaṃ. Mayaṃ ayyassa yasassa kākaṇḍakaputtassa ussukkaṃ
karissāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Atha kho āyasmā
yaso kākaṇḍakaputto vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṃ ārāmaṃ
agamāsi.

8. Atha kho vesālikā vajjiputtakābhikkhū anudūtaṃ bhikkhūṃ pucchiṃsu: khamāpitā āvuso
yasena kākaṇḍakaputtena vesālikā upāsakāti? Upāsakehi pāpikā no āvuso katā2. Ekova
yaso kākaṇḍakaputto samaṇo sakyaputtiyo kato. Sabbeva mayaṃ assamaṇā asakyaputtiyā
katāti.

Atha kho vesālikā vajjiputtakā bhikkhū ayaṃ āvuso yaso kākaṇḍakaputto amhehi asammato
gihīnaṃ pakāsesi. Handassa mayaṃ ukkhepanīyakammaṃ karomāti. Te tassa
ukkhepanīyakammaṃ kattukāmā sannipatisuṃ. Atha kho āyasmā yaso kākaṇḍakaputto
vehāsaṃ abbhuggantvā kosambiyaṃ paccuṭṭhāsi. Atha kho āyasmā yaso kākaṇḍakaputto
pāveyyakānañca avantidakkhiṇāpathakānañca bhikkhūnaṃ santike dūtaṃ pāhesi: āgacchantu
āyasmantā imaṃ adhikaraṇaṃ ādiyissāma, pure adhammo dīppati dhammo paṭibāhīyati,
avinayo dippati vinayo paṭibāhīyati, pure adhammavādino balavanto honti dhammavādino
dubbalā honti. Avinayavādino balavanto honti vinayavādino dubbalā hontīti. Tena kho
pana samayena āyasmā sambhuto sāṇavāsī ahogaṅge pabbate paṭivasati. Atha kho āyasmā
yaso kākaṇḍakaputto yena ahogaṅgā pabbato yenāyasmā sambhūto sāṇavāsī
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sambhūtaṃ sāṇavāsiṃ abhivādetvā ekamantaṃ
nisīdi. Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ sambhūtaṃ
sāṇavāsiṃ etadavoca:
-------------------



1. Tattheva-machasaṃ. Ūnaṃ 2. Pāpikaṃ no āvuso kataṃ-machasaṃ.

[BJT Page 576] [\x 576/]

Ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasavatthūni dīpenti kappati
siṅgiloṇakappo. Kappati dvaṅgula kappo. Kappati gāmantarakappo. Kappati āvāsakappo.
Kappati anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo. Kappati
jalogipātuṃ1. Kappati adasakaṃ nisīdanaṃ. Kappati jātarūparajatanti. [PTS Page 299] [\q
299/] handa mayaṃ bhante imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati
dhammo paṭibāhīyati. Avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino
balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino
dubbalā hontīti. Evamāvusoti kho āyasmā sambhuto sāṇavāsī āyasmato yasassa
kākaṇḍakaputtassa paccassosi.

9. Atha kho saṭṭhimattā pāveyyakā bhikkhū sabbe āraññikā, sabbe piṇḍapātikā, sabbe
paṃsukulikā, sabbe tecivarikā, sabbeva arahanto ahogaṅge pabbate sannipatiṃsu.
Aṭṭhaasītimattā avanti dakkhiṇāpathakā bhikkhū appekacce āraññikā, appekacce
piṇḍapātikā, appekacce paṃsukulikā, appekacce tecīvarikā sabbeva arahanto ahogaṅge
pabbate sannipatiṃsu.

Atha kho therānaṃ bhikkhūnaṃ mantayamānānaṃ etadahosi: idaṃ kho adhikaraṇaṃ
kakkhaḷañca vālañca. Kathaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ
adhikaraṇe balavantatarā assāmāti. Tena kho pana samayena āyasmā revato soreyye
paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto
medhāvi lajji kukkuccako sikkhākāmo. Atha kho therānaṃ bhikkhūnaṃ etadahosi: ayaṃ kho
āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo
mātikādharo paṇḍito vyatto medhāvi lajji kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ
revataṃ pakkhaṃ labhissāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti.

Assosi kho āyasmā revato dibbāya sotadhātuyā visuddhāya atikkantamānusikāya therānaṃ
bhikkhūnaṃ mantayamānānaṃ sutvānassa etadahosi: idaṃ kho adhikaraṇaṃ kakkhaḷañca
vālañca. Na kho metaṃ patirūpaṃ yohaṃ evarūpe adhikaraṇe osakkeyyaṃ. Idāni ca pa te
bhikkhū āgacchissanti. Sohaṃ tehi ākiṇṇo na phāsuṃ gamissāmi. Yannunāhaṃ paṭigacceva
gaccheyyanti. Atha kho āyasmā revato soreyyā saṅkassaṃ agamāsi.

1. Jalogiṃ pātuṃ-machasaṃ 2. Phāsu-machasaṃ.

[BJT Page 578] [\x 578/]
10. Atha kho therā bhikkhū soreyyaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti. Te
evamāhaṃsu: esāyasmā revato saṅkassaṃ gatoti. Atha kho āyasmā revato saṅkassā
kaṇṇakujjaṃ agamāsi. Atha kho therā bhikkhū saṅkassaṃ gantvā pucchiṃsu kahaṃ āyasmā
revatoti. Te evamāhaṃsu: esāyasmā revato kaṇṇakujjaṃ gatoti. Atha kho āyasmā revato
kaṇṇakujjā udumbaraṃ agamāsi. Atha kho therā bhikkhū kaṇṇakujjaṃ gantvā pucchiṃsu
kahaṃ āyasmā revatoti. Te evamāhaṃsu: esāyasmā revato udumbaraṃ gatoti. [PTS Page 300]
[\q 300/] atha kho āyasmā revato udumbarā aggaḷapuraṃ agamāsi. Atha kho therā
bhikkhū udumbaraṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti. Te evamāhaṃsu: esāyasmā
revato aggaḷapuraṃ gatoti. Atha kho āyasmā revato aggaḷapurā sahajātiṃ agamāsi. Atha kho
therā bhikkhu aggaḷapuraṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti. Te evamāvaṃsu:
esāyasmā revato sahajātiṃ gatoti. Atha kho therā bhikkhū āyasmantaṃ revataṃ sahajātiyā
sambhāvesuṃ.

11. Atha kho āyasmā sambhūto sāṇavāsī āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavoca:
ayaṃ āvuso āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo
paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ
pañhaṃ pucchissāma paṭibalo āyasmā revato ekeneva pañhena sakalampi rattiṃ
vītināmetuṃ. Idāni ca panāyasmā revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesissati. So
tvaṃ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṃ revataṃ upasaṅkamitvā imāni
dasavatthūni puccheyyāsīti.
Evambhanteti kho āyasmā yaso kākaṇḍakaputto āyasmato sambhutassa sāṇavāsissa
paccassosi. Atha kho āyasmā revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesi. Atha kho
āyasmā yaso kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā revato
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ revataṃ etadavoca:

12. 1. Kappati bhante siṅgiloṇakappoti. Ko so āvuso siṅgiloṇakappoti. Kappati bhante
siṅginā loṇaṃ pariharituṃ, yattha aloṇikaṃ bhavissati-tattha paribhuñjissāmīti. Nāvuso
kappatīti.

[BJT Page 580] [\x 580/]
2. Kappati bhante dvaṅgulakappoti. Ko so āvuso dvaṅgula kappoti. Kappati bhante
dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitunti. Nāvuso kappatīti.
3. Kappati bhante gāmantarakappoti. Ko so āvuso gāmantarakappoti. Kappati bhante idāni
gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitunti. Nāvuso
kappatīti.

4. Kappati bhante āvāsakappoti. Ko so āvuso āvāsakappoti. Kappati bhante sambahulā āvāsā
samānasīmā nānuposathaṃ kātunti. Nāvuso kappatīti.

5. [PTS Page 301] [\q 301/] kappati bhante anumatikappoti. Ko so āvuso anumati
kappoti? Kappati bhante vaggena saṅghena kammaṃ kātuṃ āgate bhikkhū anujānissāmāti1.
Nāvuso kappatīti.

6. Kappati bhante āciṇṇakappoti? Ko so āvuso āciṇṇakappoti. Kappati bhante idaṃ me
upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇanti taṃ ajjhācaritunti. Āciṇṇakappo
kho āvuso ekacco kappati ekacco na kappatīti.
7. Kappati bhante amathitakappoti. Ko so āvuso amathitakappoti. Kappati bhante yaṃ taṃ
khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ taṃ bhuttāvinā pavāritena
anatirittaṃ pātunti, nāvuso kappatīti.

8. Kappati bhante jalogipātunti. Ko so āvuso jalogīti3. Kappati bhante yā sā surā asuttā4
asampattā majjabhāvaṃ. Taṃ pātunti. Nāvuso kappatīti.
9. Kappati bhante adasakaṃ nisīdananti. Nāvuso kappatīti.

10. Kappati bhante jātarūparajatanti. Nāvuso kappatīti.
Ime kho bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ imāni dasavatthūni dīpenti. Handa
mayaṃ bhante imaṃ adhikaraṇaṃ ādiyāma5, pure adhammo dippati dhammo paṭibāhīyati.
Avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto honti dhammavādino
dubbalā honti. Avinayavādino balavanto honti. Vinayavādino dubbalā hontīti. Evamāvusoti
kho āyasmā revato āyasmato yasassa kākaṇḍakaputtassa paccassosi.

Paṭhamabhāṇavāraṃ niṭṭhitaṃ.

1. Anumānessāmāti-machasaṃ 2. Jalogiṃ pātunti-machasaṃ 3. Kā sā āvuso jalogīti-machasaṃ
4. Āsutā-machasaṃ 5. Ādiyissāma-machasaṃ.

[BJT Page 582] [\x 582/]

Dutiyabhāṇavāraṃ

13. Assosuṃ kho vesālikā vajjiputtakā bhikkhū yaso kira kākaṇḍakaputto imaṃ1
adhikaraṇaṃ ādiyitukāmo pakkhaṃ pariyesati. Labhati ca kira pakkhanti. Atha kho
vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi: idaṃ kho adhikaraṇaṃ kakkhaḷañca
vālañca. Kannu kho2 mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe
balavantatarā assamāti. Atha kho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi: ayaṃ
kho āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito
vyatto medhāvī lajji kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ
labheyyāma evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti.

Atha kho vesālikā vajjiputtakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyādesuṃ
pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi
dhammakarakampi. Atha kho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ
ādāya nāvāya sahajātiṃ ujjaviṃsu. Nāvāya [PTS Page 302] [\q 302/] paccorohitvā
aññatarasmiṃ rukkhamūle bhattavissaggaṃ karonti.



14. Atha kho āyasmato sāḷhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi.
Ko nu kho dhammavādino pācinakā vā bhikkhū pāveyyakā vāti. Atha kho āyasmato
sāḷhassa dhammañca vinayañca3 paccavekkhantassa etadahosi: adhammavādino pācīnakā
bhikkhu dhammavādino pāveyyakā bhikkhūti. Atha kho aññatarā suddhāvāsakāyikā devatā
āyasmato sāḷhassa cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso
sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva suddhāvāsesu
devesu antarahitā āyasmato sāḷhassa pamukhe4 pāturahosi. Atha kho sā devatā āyasmantaṃ
sāḷhaṃ etadavoca: sādhu sādhu5 bhante sāḷha, adhammavādino6 pācinakā bhikkhū
dhammavādino7 pāveyyakā bhikkhū. Tena hi bhante sāḷha, yathā dhammo tathā tiṭṭhāhīti.
Pubbepi cāhaṃ devate etarahi ca yathā dhammo tathā ṭhito. Api cāhaṃ na tāva diṭṭhiṃ
āvīkaromi. Appevanāma maṃ imasmiṃ adhikaraṇe sammanneyyāti.

1. Idaṃ-machasaṃ 2. Kiṃ nu kho -machasaṃ 3. Vinayañca cetasā
paccavekkhantassa-machasaṃ 4. Sammukho-machasaṃ 5. Sādhu-machasaṃ 6.
Adhammavādi-machasaṃ. Ūnaṃ 7. Dhammavādi-machasaṃ.

[BJT Page 584] [\x 584/]

15. Atha kho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya yenāyasmā
revato tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ revataṃ etadavocuṃ: paṭigaṇhātu
bhante thero sāmaṇakaṃ parikkhāraṃ pattampi cīvarampi nisīdanampi sūcigharampi
kāyabandhanampi parissāvanampi dhammakarakampīti. Alaṃ āvuso, paripuṇṇaṃ me
pattacīvaranti. Na icchi paṭiggahetuṃ.

Tena kho pana samayena uttaro nāma bhikkhu vīsati vasso āyasmato revatassa upaṭṭhāko
hoti atha kho vesālikā vajjiputtakā bhikkhū yenāyasmā uttaro tenupasaṅkamiṃsu.
Upasaṅkamitvā āyasmantaṃ uttaraṃ etadavocuṃ. Paṭigaṇhātu āyasmā uttaro sāmaṇakaṃ
parikkhāraṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi
parissāvanampi dhammakarakampīti. Alaṃ āvuso paripuṇṇaṃ me pattacīvaranti. Na icchi
paṭiggahetuṃ.

Manussā kho āvuso uttara, bhagavato sāmaṇakaṃ parikkhāraṃ upanāmenti. Sace bhagavā
paṭigaṇhāti teneva te attamanā honti. No ce bhagavā paṭigaṇhāti āyasmato ānandassa
upanāmenti. Paṭigaṇhātu bhante thero sāmaṇakaṃ parikkhāraṃ, yathā bhagavatā
paṭiggahito evameva so bhavissatīti. Paṭigaṇhātu āyasmā uttaro sāmaṇakaṃ [PTS Page 303]
[\q 303/] parikkhāraṃ. Yathā therena paṭiggahito evameva so bhavissatīti.

16. Atha kho āyasmā uttaro vesālikehi vajjiputtakehi bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ
aggahesi. Vadeyyāthāvuso yenatthoti. Ettakaṃ āyasmā uttaro theraṃ vadetu: ettakaṃ bhante
thero saṅghamajjhe vadetu. Puratthimesu janapadesu buddhā bhagavanto uppajjanti.
Dhammavādino pācīnakā bhikkhū adhammavādino pāveyyakā bhikkhūti. Evamāvusoti kho
āyasmā uttaro vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā revato
tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ revataṃ etadavoca: ettakaṃ bhante thero
saṅghamajjhe vadetu. Puratthimesu janapadesu buddhā bhagavanto uppajjanti.
Dhammavādino pācinakā bhikkhū adhammavādino pāvyeyakā bhikkhūti.

[BJT Page 586] [\x 586/]
Adhamme maṃ tvaṃ bhikkhū niyojesīti thero āyasmantaṃ uttaraṃ paṇāmesi. Atha kho
vesālikā vajjiputtakā bhikkhū āyasmantaṃ uttaraṃ etadavocuṃ: kiṃ āvuso uttaraṃ thero āhāti.
Pāpikaṃ no āvuso kataṃ. Adhamme maṃ tvaṃ bhikkhu niyojesīti thero maṃ paṇāmesīti.

Nanu tvaṃ āvuso vuḍḍho vīsativassosīti, āmāvusoti. Api ca mayaṃ garunissayaṃ
gaṇhāmāti.

17. Atha kho saṅgho taṃ adhikaraṇaṃ cinicchinitukāmo sannipati. Atha kho āyasmā revato
saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho. Sace mayaṃ imaṃ adhikaraṇaṃ idha
vūpasameyyāma1 siyāpi mūladāyakā bhikkhū puna kammāya ukkoṭeyyuṃ. Yadi saṅghassa
pattakallaṃ yatthevimaṃ adhikaraṇaṃ samuppannaṃ. Saṅgho tatthevimaṃ adhikaraṇaṃ
vūpasameyyāti. Atha kho therā bhikkhū vesāliṃ agamaṃsu taṃ adhikaraṇaṃ
cinicchinitukāmā.
18. Tena kho pana samayena sabbakāmī nāma pathavyā saṅghatthero visaṃvassasatiko2
upasampadāya āyasmato ānandassa saddhivihāriko vesāliyaṃ paṭivasati. Atha kho āyasmā
revato āyasmantaṃ sambhutaṃ sāṇavāsiṃ etadavoca: ahaṃ āvuso yasmiṃ vihāre sabbakāmi
thero viharati taṃ vihāraṃ upagacchāmi. So tvaṃ kālasseva āyasmantaṃ sabbakāmiṃ
upasaṅkamitvā imāni dasavatthuni puccheyyāsīti. Evambhanteti kho āyasmā sambhūto
sāṇavāsī āyasmato revatassa paccassosi. Atha kho āyasmā revato yasmiṃ vihāre sabbakāmī
thero viharati taṃ vihāraṃ upagañchi.

Gabbhe āyasmato sabbakāmissa senāsanaṃ paññattaṃ hoti gabbha pamukhe āyasmato
revatassa. Atha kho āyasmā revato ayaṃ [PTS Page 304] [\q 304/] thero mahallako na
nipajjatīti na seyyaṃ kappesi. Āyasmā sabbakāmī ayaṃ bhikkhu āgantuko kilanto na
nipajjatīti na seyyaṃ kappesi.

1. Vūpasamessāma-machasaṃ 2. Vīsavassasatiko-machasaṃ.

[BJT Page 588] [\x 588/]
Atha kho āyasmā sabbakāmī rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ revataṃ
etadavoca: katamena tvaṃ bhūmmi vihārena etarahi bahulaṃ viharasīti. Mettāvihārena kho
ahaṃ bhante etarahi bahulaṃ viharāmīti. Kullakavihārena kira tvaṃ bhummi etarahi bahulaṃ
viharasi' kullakavihāro eso bhummī yadidaṃ mettāti.

Pubbepi me bhante gihībhūtassa āciṇṇā mettā. Tenāhaṃ etarahipi mettāvihārena bahulaṃ
viharāmi. Api ca kho mayā cirapattaṃ arahattaṃ. Thero pana bhante katamena vihārena
etarahi bahulaṃ viharatīti. Suññatā vihārena kho ahaṃ bhummī etarahi bahulaṃ viharāmīti?

Mahāpurisavihārena kira bhante thero etarahi bahulaṃ viharati. Mahāpurisavihāro eso
bhante yadidaṃ suññatāti. Pubbepi me bhummi gihībhūtassa āciṇṇā suññatā. Tenāhaṃ
etarahipi suññatāvihārena bahulaṃ viharāmi. Api ca mayā cirapattaṃ arahattanti. Ayañcarahi
therānaṃ bhikkhūnaṃ antarā kathā vippakatā.

19. Athāyasmā sambhuto sāṇavāsī tasmiṃ anuppatte hoti. Atha kho āyasmā sambhūto
sāṇavāsī yenāyasmā sabbakāmi tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sabbakāmiṃ
abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sambhūto sāṇavāsī
āyasmantaṃ sabbakāmiṃ etadavoca: ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṃ
dasavatthūni dīpenti: kappati siṅgiloṇakappo. Kappati dvaṅgulakappo. Kappati
gāmantarakappo. Kappati āvāsakappo. Kappati anumatikappo. Kappati āciṇṇakappo.
Kappati amathitakappo kappati jalogi pātuṃ kappati adasakaṃ nisīdanaṃ. Kappati
jātarūparajatanti. Therena bhante upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto
therassa bhante dhammañca vinayañca paccavekkhantassa kathaṃ hoti ke nu kho
dhammavādino pācīnakā vā bhikkhū pāveyyakā vāti.

[BJT Page 590] [\x 590/]
Tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto. Tuyhaṃ
panāvuso dhammañca vinayañca paccavekkhantassa kathaṃ hoti, kenu kho dhammavādino
pācīnakā vā bhikkhu pāveyyakā vāti. Mayhaṃ kho bhante dhammañca vinayañca
paccavekkhantassa evaṃ hoti: adhammavādino pācinakā bhikkhu dhammavādino pāveyyakā
bhikkhūti. Apicāhaṃ na tāva diṭṭhiṃ āvīkaromi appeva nāma maṃ imasmiṃ adhikaraṇe
sammanneyyāti.

Mayhampi kho āvuso dhammañca vinayañca paccavekkhantassa evaṃ [PTS Page 305] [\q
305/] hoti: adhammavādino pācīnakā bhikkhū dhammavādino pāveyyakā bhikkhūti.
Apicāhaṃ na tāva diṭṭhiṃ āvīkaromi appevanāma maṃ imasmiṃ adhikaraṇe
sammanneyyāti.

20. Atha kho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati. Tasamiṃ kho pana
adhikaraṇe vinicchiyamāne anaggānī ceva bhassāni jāyanti. Na cekassa bhāsitassa attho
viññāyati. Atha kho āyasmā revato saṅghaṃ ñāpesi: suṇātu me bhante saṅgho. Amhākaṃ
imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa bhāsitassa
attho viññāyati. Yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ ubbāhikāya
vūpasameyya. Saṅgho cattāro pācīnake bhikkhu cattāro pāveyyake bhikkhū uccini.
Pācīnakānaṃ bhikkhūnaṃ āyasmantañca sabbakāmiṃ āyasmantañca sāḷhaṃ āyasmantañca
khujjasobhitaṃ āyasmantañca vāsabhagāmikaṃ. Pāveyyakānaṃ bhikkhūnaṃ āyasmantañca
revataṃ. Āyasmantañca sambhūtaṃ sāṇavāsiṃ. Āyasmantañca yasaṃ kākaṇḍakaputtaṃ.
Āyasmantañca sumanaṃ. Atha kho āyasmā revato saṅghaṃ ñāpesi: suṇātu me bhante saṅgho.
Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa
bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ saṅgho cattāro pācīnake bhikkhū
cattāro pāveyyake bhikkhū sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Esā
ñatti.

Suṇātu me bhante saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva
bhassāni jāyanti na cekassa bhāsitassa attho viññāyati. Saṅgho cattāro pācīnake bhikkhū
cattāro pāveyyake bhikkhū sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ.
Yassāyasmato khamati catuṇṇaṃ pācīnakānaṃ bhikkhūnaṃ catuṇṇaṃ pāveyyakānaṃ
bhikkhūnaṃ sammuti ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. So tuṇhassa. Yassa
nakkhamati so bhāseyya.

[BJT Page 592] [\x 592/]
Sammatā saṅghena cattāro pācīnakā bhikkhu cattāro pāveyyakā bhikkhū ubbāhikāya imaṃ
adhikaraṇaṃ vūpasametuṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.

21. Tena kho pana samayena ajito nāma bhikkhu dasavasso saṅghassa pātimokkhuddesako
hoti. Atha kho saṅgho āyasmantampi ajitaṃ sammanti therānaṃ bhikkhūnaṃ
āsanapaññāpakaṃ. Atha kho therānaṃ bhikkhūnaṃ etadahosi: kattha nu kho mayaṃ imaṃ
adhikaraṇaṃ vūpasameyyāmāti. Atha kho therānaṃ bhikkhūnaṃ [PTS Page 306] [\q 306/]
etadahosi: ayaṃ kho vālikārāmo ramaṇiyo appasaddo appanigghoso. Yannūna mayaṃ
vālikārāme imaṃ adhikaraṇaṃ vūpasameyyāmāti. Atha kho therā bhikkhū vālikārāmaṃ
agamaṃsu taṃ adhikaraṇaṃ vinicchinitukāmā. Atha kho āyasmā revato saṅghaṃ ñāpesi:
suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ ahaṃ āyasmantaṃ sabbakāmiṃ
vinayaṃ puccheyyanti. Āyasmā sabbakāmī saṅghaṃ ñāpesi: suṇātu me āvuso saṅgho yadi
saṅghassa pattakallaṃ ahaṃ revatena vinayaṃ puṭṭho vissajjeyyanti. Atha kho āyasmā revato
āyasmantaṃ sabbakāmiṃ etadavoca.

1. Kappati bhante siṅgiloṇakappoti. Ko so āvuso siṅgiloṇakappoti. Kappati bhante siṅginā
loṇaṃ pariharituṃ yattha aloṇikaṃ bhavissati tattha paribhuñjissāmīti. Nāvuso kappatīti,
kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṃ āpajjatīti. Sannidhikārakabhojane
pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ paṭhamaṃ vatthuṃ saṅghena vinicchitaṃ.
Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ
nikkhipāmi.

2. Kappati bhante dvaṅgulakappoti. Ko so āvuso dvaṅgulakappoti. Kappati bhante
dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitunti. Nāvuso kappatīti. Kattha
paṭikkhittanti rājagahe suttavibhaṅgeti. Kiṃ āpajjatīti. Vikālabhojane pācittiyanti suṇātu me
bhante saṅgho idaṃ dutiyaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dutiyaṃ salākaṃ nikkhipāmi.

[BJT Page 594] [\x 594/]
3. Kappati bhante gāmantarakappoti. Ko so āvuso gāmantarakappoti. Kappati bhante idāni
gāmantaraṃ gamissāmīti bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitunti. Nāvuso
kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṃ āpajjatīti. Anatirittabhojane
pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ tatiyaṃ vatthuṃ saṅghena viniccitaṃ. Itipidaṃ
vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ tatiyaṃ salākaṃ nikkhipāmi.

4. Kappati bhante āvāsakappoti. Ko so āvuso āvāsa kappoti. Kappati bhante sambahulā
āvāsā samānasīmā nānuposathaṃ kātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Rājagahe
uposathasaññutteti. Kiṃ āpajjatīti. Vinayātisāre dukkaṭanti. Suṇātu me bhante saṅgho. Idaṃ
catutthaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ
apagatasatthusāsanaṃ idaṃ catutthaṃ salākaṃ nikkhipāmi.
5. Kappati bhante anumatikappoti. Ko so āvuso anumatikappoti. Kappati bhante vaggena
saṅghena kammaṃ kātuṃ āgate bhikkhu anujānissāmāti. Nāvuso [PTS Page 307] [\q 307/]
kappatīti. Kattha paṭikkhittanti. Campeyyake vinayavatthusminti. Kiṃ āpajjatīti.
Vinayātisāre dukkaṭanti. Suṇātu me bhante saṅgho. Idaṃ pañcamaṃ vatthuṃ saṅghena
vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ pañcamaṃ
salākaṃ nikkhipāmi.

6. Kappati bhante āciṇṇakappoti. Ko so āvuso āciṇṇakappoti. Kappati bhante idaṃ me
upajjhāyena ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇaṃ taṃ ajjhācaritunti. Āciṇṇakappo kho
āvuso ekacco kappati ekacco na kappatīti. Suṇātu me bhante saṅgho. Idaṃ chaṭṭhaṃ
vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi.

[BJT Page 596] [\x 596/]
7. Kappati bhante amathitakappoti. Ko so āvuso amathitakappoti, kappati bhante yaṃ taṃ
khīraṃ khīrabhāvaṃ vijahitaṃ asampattaṃ dadhibhāvaṃ, taṃ bhuttāvinā pavāritena
anatirittaṃ pātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṃ
āpajjatīti. Anatirittabhojane pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ sattamaṃ vatthuṃ
saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ
sattamaṃ salākaṃ nikkhipāmi.

8. Kappati bhante jalogiṃ pātunti. Ko so āvuso jalogīti. Kappati bhante yā sā surā asuttā
asampattā majjabhāvaṃ, sā pātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Kosambiyaṃ
suttavibhaṅgeti. Kiṃ āpajjatīti. Surāmerayapāne pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ
aṭṭhamaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ
apagatasatthu sāsanaṃ. Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi.

9. Kappati bhante adasakaṃ nisīdananti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā
suttavibhaṅgeti. Kiṃ āpajjatīti. Chedanake pācittiyanti. Suṇātu me bhante saṅgho. Idaṃ
navamaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi.

10. Kappati bhante jātarūparajatanti. Nāvuso kappatīti. Kattha paṭikkhittanti. Rājagahe
suttavibhaṅgeti. Kiṃ āpajjatīti. Jātarūparajatapaṭiggahaṇe pācittiyanti. Suṇātu me bhante
saṅgho. Idaṃ dasamaṃ vatthuṃ saṅghena vinicchitaṃ. Itipidaṃ vatthuṃ uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi.

[BJT Page 598] [\x 598/]
Suṇātu me bhante saṅgho. Imāni dasa vatthuni saṅghena vinicchitāni. Itipimāni dasavatthūni
uddhammāni ubbinayāni apagatasatthusāsanānīti. Nihatametaṃ āvuso adhikaraṇaṃ santaṃ
vūpasantaṃ suvūpasantaṃ. Api ca maṃ tvaṃ āvuso saṅghamajjhepi imāni dasavatthūni
puccheyyāsi tesaṃ bhikkhūnaṃ saññattiyāti.

22. Atha kho āyasmā revato āyasmantaṃ sabbakāmiṃ saṅghamajjhepi imāni dasavatthūni
pucchi. Puṭṭho puṭṭho āyasmā sabbakāmi vissajjesi. Imāya kho pana vinayasaṅgītiyā satta
bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti sattasatikāti vuccatīti.

Sattasatikakkhandhakaṃ.

[PTS Page 308] [\q 308/] imamhi khandhake vatthu pañcavīsati.

Tassuddānaṃ: -

1. Dasavatthūni pūretvā kammaṃ dūtena pāvisi
Cattāro puna rūpañca kosambi ca pāveyyako.

2. Maggo soreyya saṅkassaṃ kaṇṇakujjaṃ udumbaraṃ
Aggaḷaṃ sahajātaṃ ca assosi kannu kho mayaṃ.

3. Pattanāvāya ujjavī rahosi upanāmayaṃ
Garu saṅgho ca vesālī mettā saṅgho ubbāhikāti.

4. Kammaṃ ca parivāso ca samuccayo samathopi ca
Khudda senāsanaṃ bhedā vattūposatha bhikkhunī
Pañcasatī sattasatī khandhakā cullavaggamhi

(Vuttā dvādasamā siyuṃ)

Cullavaggo niṭṭhito.