CUMULATIVE EXCERPTS of Sanskrit portions from Javano-Balinese texts Input by Andrea Acri, Arlo Griffiths, and Timothy Lubin (for details see files of the individual texts) [GRETIL-Version: 2018-09-12] CURRENTLY COMPRISING: शैव: GpT_ = गणपतितत्त्व J¤S_ = ज्ञानसिद्धान्त TJ_ = सङ् ह्यङ् तत्त्वज्ञान MJ_ = सङ् ह्यङ् महाज्ञान VpT = V­haspatitattva Didactic: VS_ = VratiÓÃsana Slo_ = ÁlokÃntara PùDA-INDEX Asterisk (*) signifies metrically irregular pÃdas. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ #<शैव># a-u-म त्र्यक्षरं संख्यं [J¤S_26.11s-c] अकारं च दशमात्रम् [J¤S_11.01s-a] अकारः समुदाहृतः [J¤S_18.04s-b] अकारमात्रं सर्वदा [J¤S_11.06s-d] अकारश् च उकारश् च [GpT_38s-a] अकारश् च उकारश् च [J¤S_18.11s-a] अकारश् च प्रलीयते [GpT_51s-b] अकारश् चैव जायते [J¤S_18.07s-b] अकारश् चोकारश् चैव [J¤S_10.06s-a] अकारश् चोपजायते [GpT_34s-b] *'कारस् समुदाहृतः [GpT_31s-b] अकाराक्षरो मूर्तिमान् [J¤S_10.10s-d] अकारो जाग्रद् इत्युक्तम् [MJ_70s-a] अकारो दक्षिणे ब्रह्मा [J¤S_26.12s-a] अकारो मे प्रलीयते [J¤S_03.01s-b] अकारो हस्तवामे च [J¤S_26.09s-a] अकारोकारलोपेन [GpT_35s-c] अक्रोधो गुरुशुश्रुषा [VpT_61s-a] अक्षया चाप्रतिहता [J¤S_11.18s-b] अक्षरं तद् इदं रूपं [J¤S_25.17s-a] अक्षरं तेन उच्यते [J¤S_25.17s-d] अक्षिलिङ्गसहस्राणि [GpT_14s-c] अक्षिलिङ्गसहस्राणि [J¤S_16.05s-c] अक्षिलिङ्गसहस्राणि [MJ_24s-c] अक्षोभ्यं विमलं चैव [J¤S_25.02s-a] अग्निवर्ण्णसमं नाभौ [MJ_36s-a] अग्निश् च लीयते भानौ [GpT_30s-a] अग्निश् च लीयते भानौ [J¤S_18.03s-a] अग्नेर् एव प्रजननं [VpT_23s-c] अग्राह्यलिङ्गमुद्रं च [J¤S_25.20s-a] अङ्गुष्ठमात्रम् अधिकप्रभावम् [MJ_18s-b] अङ्गुष्ठमात्रम् आस्थाय [J¤S_16.10s-a] अङ्गुष्ठमात्रम् आस्थाय [J¤S_25.19s-c] अङ्गुष्ठमात्रम् आस्थाय [MJ_57s-a] *अङ्गुष्ठमात्रो ऽयं [GpT_19s-a] अचलत्वाच् च तद् ध्रुवम् [VpT_09s-d] अजराम् अमरा चैव [J¤S_11.18s-a] अज्ञानं क्षतलक्षणम् [J¤S_27.03s-b] अणिमा लघिमा चैव [VpT_66s-a] अणिमादिगुणोपेतः [VpT_29s-c] अणिमादिगुणोपेतो [VpT_32s-c] अणिमान् त्रिशरीरश् च [VpT_67s-c] अतः परतरं नास्ति [J¤S_16.04s-c] अतः परतरं नास्ति [MJ_23s-c] *अतः परतरान्य् अस्तानि [GpT_13s-c] अतः प्रयोजनान् नित्यं [MJ_78s-a] अतालं नाभिसंयुक्तं [J¤S_24.09s-a] अतिकृष्णं च कृष्णान्धं [MJ_20s-c] अतिकृष्णं च पित्तकम् [J¤S_25.13s-d] अतिकृष्णान्तकृष्णान्तं [J¤S_16.01s-c] *अतिकृष्णान्तम् [GpT_10s-c] अत्यन्तं तामसं चित्तं [VpT_24s-a] अत्यन्तं राजसं चित्तं [VpT_23s-a] अत्यन्तं शून्यलक्षणम् [GpT_52s-d] अत्यन्तं सात्विकं चित्तं [VpT_20s-a] अत्यन्तः परमः शिवः [MJ_69s-d] अत्यन्तश् च विभूः शून्यः [MJ_68s-c] अत्यन्तशून्यलक्षणम् [J¤S_03.02s-d] अत्यन्तशून्यलक्षणम् [J¤S_17.04s-d] अत्यात्मा निष्कलात्मा च [J¤S_10.04s-c] अत्यात्मा सूर्यसन्निभः [J¤S_10.14s-b] अथातः सम्प्रवक्ष्यामि [VpT_36s-a] अधिवस्तुगतः भवेत् [VpT_70s-b] अधीत्य ज्ञानसिद्धान्तं [J¤S_27.01s-a] अधीत्य मानवलोके [J¤S_27.06s-c] अनदृश्यम् अनोपमं [J¤S_08.05s-c] अनन्तरा येन बहुं [J¤S_21.02s-c] अनादिपरमेश्वर [VpT_02s-b] अनादिपरमेश्वर [VpT_05s-b] अनिर्देश्यम् अलक्षणम् [VpT_08s-b] अनुग्रहनी चोदनी [J¤S_11.23s-c] अनेको विदितः शर्वः [J¤S_08.02s-c] अनौपम्यम् अनादृश्यं [VpT_08s-c] अनौपम्यम् अनामयम् [VpT_07s-b] अन्तःकरणम् इत्य् उक्तम् [J¤S_11.14s-c] अन्तरात्मा परस् तथा [J¤S_13.02s-b] अन्तरात्मा पितामहः [MJ_69s-b] अन्तरात्मा भवेद् विष्णुः [J¤S_10.11s-a] अन्तश् च परमं तत्त्वं [J¤S_23.03s-a] अन्त्यो भूः परमः शिवः [MJ_68s-d] अन्धा अन्धैः समायुक्ता [VpT_04s-a] अन्यो ऽन्येन भ्रमाप्यते [VpT_04s-d] अपराह्ह्ने सुषुप्तं च [MJ_43s-c] अपानः केन संस्थितः [VpT_42s-b] अपाने कृकारे वा च [J¤S_12.10s-d] *अप्रमादश् च पञ्चवैते [VpT_61s-c] अप्रमेयम् अनन्तत्वाद् [VpT_08s-a] अप्रमेयम् अनिर्देश्यम् [VpT_07s-a] अप्सु देवो द्विजातीणाम् [J¤S_16.07s-a] अप्सु देवो द्विजातीनाम् [GpT_16s-a] अप्सु देवो द्विजातीनाम् [MJ_26s-a] अभ्यन्तरे मासदिवासयुक्तम् [J¤S_22.02s-d] अमध्यं मोर्ध्वम् एव च [GpT_32s-b] अमध्यं मोर्ध्वम् एव च [J¤S_18.05s-b] अयं कृकरबायुश् च [J¤S_12.27s-a] अयं पुत्रो महादक्षस् [VpT_50s-a] अरूपत्वात् प्रचर्यते [VpT_11s-d] अर्चयन्ति च ये मोहात् [GpT_17s-c] अर्चयन्ति च ये मोहात् [J¤S_16.08s-c] अर्च्चयन्ति च ये मूर्क्खाः [MJ_28s-c] अर्धचन्द्रको विन्दुश् च [J¤S_10.06s-c] अलम्बुषा कुहूश् चैव [VpT_38s-a] अलिङ्गं चिन्तयेन् नित्यं [VpT_59s-c] अविकारधर्मित्वं तु [J¤S_11.05s-c] अविज्ञेयातिदुर्ग्राह्यं [J¤S_08.01s-c] अव्यक्तं पुरुषं विदुः [MJ_80s-b] अव्ययं परिपूर्णं च [J¤S_08.05s-a] अव्ययं परिपूर्णत्वाद् [VpT_10s-a] अशरणस्य स भ्राता [VpT_13s-a] अष्टतिंशति विभागाः [J¤S_12.27s-d] अष्टशक्तिसमुपेत [J¤S_11.14s-a] असद्भाव विवर्जितम् [VpT_48s-b] अस्तैन्यम् इति पञ्चैते [VpT_60s-c] अहङ्कारः शिवः प्रोक्तः [J¤S_26.13s-c] अहङ्कारः सन्तालकम् [J¤S_24.08s-b] अहङ्कारस् तथा रुद्रः [MJ_72s-c] अहङ्काराख्यनिर्गताः [VpT_36s-d] अहङ्कारो मनो बुद्धिः [J¤S_26.16s-c] अहिंसा ब्रह्मचर्यञ् च [VpT_60s-a] अहो मायाविमोहितः [J¤S_27.05s-d] आकर्षनी कर्मणी वा [J¤S_11.17s-a] आकाश इव तद्रूपम् [VpT_58s-a] आकाशं भस्मसंयुक्तं [J¤S_25.16s-a] आकाशः सन्ततं ध्रुवं [VpT_58s-b] आकाशम् इव आकाशं [J¤S_25.02s-c] आकाशम् इव निर्मलम् [J¤S_25.03s-d] आकाशमण्डलं प्राप्य [MJ_38s-a] आकाशे जायते पुष्पं [MJ_09s-a] आकाशो बुद्धिका मनः [VpT_62s-c] आग्निना मलशुद्धं च [MJ_38s-c] आचार्य्यकृतोपदेश [MJ_77s-a] आत्मज्ञानं तु विज्ञाय [MJ_12s-c] आत्मत्रयम् इति स्मृत [J¤S_14.01s-b] आत्मत्रयम् इति स्मृतम् [GpT_02s-b] आत्मनं च रविस् तथा [GpT_29s-b] आत्मनं च रविस् तथा [J¤S_18.02s-b] आत्मनः प्रकृतिस् तथा [J¤S_18.01s-b] आत्मनः स्वयम् उत्पान्नं [J¤S_16.03s-a] आत्मनः प्रकृतिस् ततः [GpT_28s-b] आत्मना तु हत्वा सर्व्व [MJ_08s-c] आत्मनि स्वयम् उत्पन्नं [MJ_22s-a] आत्मने स्वयम् उत्पन्नं [GpT_12s-a] आत्मनैव कृतं रूपं [VpT_71s-a] आत्मलिङ्गं न तत्समम् [J¤S_16.04s-b] *आत्मलिङ्गं प्रोच्यते बुधैः [GpT_12s-d] आत्मलिङ्गं विशिष्यते [GpT_13s-d] आत्मलिङ्गं विशिष्यते [J¤S_16.04s-d] आत्मलिङ्गं विशिष्यते [MJ_23s-d] आत्मलिङ्गविमोहितः [J¤S_16.08s-b] आत्मलिङ्गान् न तत्समम् [MJ_24s-d] आत्मलिङ्गान् न तत्समम् [GpT_13s-b] आत्मलिङ्गान् न तत्समम् [GpT_14s-b] आत्मलिङ्गान् न तत्समम् [MJ_23s-b] आत्मलिङ्गे विमोहिताः [GpT_17s-b] आत्मलिङ्गे शिवः स्थितः [MJ_86s-c] आत्मलिङ्गे स मोहिताः [MJ_28s-b] आत्मलिण्गं न तत्समम् [J¤S_16.05s-b] आत्मवत् परं कैवल्यं [MJ_45s-c] आत्मा चैव परात्मा च [J¤S_13.02s-a] आत्मा चैवान्तरात्मा च [J¤S_10.04s-a] आत्मा चैवान्तरात्मा च [MJ_68s-a] आत्मा दृष्टस् तु सप्तधा [J¤S_12.09s-d] आत्मा ब्रह्मा च नाभिष्ठो [J¤S_10.10s-a] आत्मा विष्णुर् इति ज्ञेयः [MJ_69s-a] आदिकालप्रसादाख्यः [J¤S_09.07s-c] आदिमध्यावसानकम् [J¤S_19.02s-d] आदिमध्यावसानकम् [GpT_41s-d] आध्यात्मिकम् आह प्रभुः [J¤S_10.03s-d] आर्जवत्वम् असक्तत्वं [VpT_17s-a] आलस्यं भीरुता तन्द्रा [VpT_19s-a] आसीज् ज्ञानत्रयं जाग्रत् [J¤S_20.02s-a] आसीत् तस्मात् विलाशेव [VpT_70s-a] आसीद् निष्कलविन्दुष्ठो [J¤S_12.14s-a] *आहवनियं च हृदये [J¤S_25.09s-b] आह्लादनी प्रदानाख्या [J¤S_11.16s-a] इकारश् च अकारश् च [J¤S_12.08s-a] इकाराक्षरविन्दुवान् [J¤S_12.17s-d] इकारो वामपादके [J¤S_26.08s-b] इडा तु पिङ्गला चैव [VpT_37s-a] इति देवविदो विदुः [MJ_82s-d] इति सप्ताग्नि प्रोच्यते [VpT_63s-d] इत्य् उच्यते मनीषिभिः [GpT_36s-d] इत्य् एतच् चित्तलक्षणम् [VpT_15s-d] इत्य् एतत् क्रमलक्षणम् [GpT_27s-d] इत्य् एतद् उकारः स्मृतः [J¤S_11.13s-b] इत्य् एतद् उदानः स्मृतः [J¤S_12.18s-d] इत्य् एतद् तत्त्वलक्षणम् [J¤S_17.03s-d] इत्य् एते सप्तदेवता [J¤S_10.05s-d] इत्य् एते सप्तधा स्मृताः [J¤S_10.07s-d] इत्य् एते सप्तधा स्मृताः [J¤S_10.08s-d] इदं भेदज्ञानं प्रोक्तं [GpT_40s-a] इदं भेदज्ञानं प्रोक्तं [J¤S_19.01s-a] *इन्द्रधनुर् यथा [J¤S_21.02s-b] इन्द्रियाणीन्द्रियार्थेभ्यो [GpT_04s-a] इन्द्रियाणीन्द्रियार्थेभ्यो [J¤S_15.02s-a] इन्द्रियाणीन्द्रियार्थेभ्यो [VpT_54s-a] इन्द्रियायोगमार्गतः [VpT_52s-b] इन्धिका दीप्तिका चैव [J¤S_12.03s-c] इशानस् तु मकारो ऽभूद् [GpT_32s-a] इशानस् तु मकारो ऽभूद् [J¤S_18.05s-a] इहत्र च परत्र च [VpT_03s-d] इहत्र च महदेवि [J¤S_27.06s-e] ईशसारथिसंयुक्तं [TJ_27s-c] ईशसारथिसंयुक्तं [VpT_34s-c] ईशित्वं नामेहोच्यते [VpT_72s-d] ईश्वरः पद्मनाले वै [MJ_34s-c] ईश्वरः परमात्मा च [J¤S_10.12s-a] ईश्वरः सारथिर् ज्ञेयो [MJ_16s-c] ईश्वरत्वं कुशलत्वं [VpT_17s-c] ईश्वरश् चाधिदेवता [J¤S_12.20s-d] ईश्वरो वा तथा पिता [MJ_82s-b] उकरोच्चारयेद् बुधः [J¤S_25.20s-b] उकारः पण्डितैः सदा [J¤S_18.04s-d] उकारः पण्डितैर् मतः [GpT_31s-d] उकारः स्वप्न एव च [MJ_70s-b] उकारम् च दशमात्रम् [J¤S_11.01s-b] उकारश् चैव जायते [J¤S_18.07s-d] उकारश् चैव जायते [GpT_34s-d] उकाराक्षरो मूर्तिमान् [J¤S_10.11s-d] उकारे लीयते ऽकारो [GpT_39s-a] उकारे लीयते ऽकारो [J¤S_18.12s-a] उकारो ऽकाराद् भावितुम् [J¤S_18.10s-b] उकारो ऽकारादितः [GpT_37s-b] उकारो ऽधश् च तद्योगम् [GpT_32s-c] उकारो ऽधश् च तद्योगम् [J¤S_18.05s-c] उकारो दशमात्रोक्तो [J¤S_11.07s-a] उकारो लीयते ऽकारे [J¤S_03.01s-a] उकारो विष्णुदेवतः [J¤S_11.12s-d] उकारो विष्णुर् वामके [J¤S_26.12s-b] उङ्काराक्षरविन्दुष्ठः [J¤S_12.29s-c] उङ्काराक्षरविन्दुष्ठो [J¤S_12.16s-a] उंकारे वायुं संन्यसेत् [GpT_54s-d] उत्तरं जाग्रद् उच्यते [MJ_30s-d] उत्पत्तिर् इति गद्यते [J¤S_26.14s-d] *उत्पत्तिस्थितिप्रलीनकः [J¤S_26.13s-d] उत्पत्त्यर्थम् इदं मन्त्रं [GpT_37s-c] उत्पत्त्यर्थम् इदं मन्त्रं [J¤S_18.10s-c] उत्पादको न साधकः [VpT_12s-a] उदरे तु gƬho ऽपानस् [J¤S_12.21s-a] उदानब्यान एव तु [J¤S_13.01s-d] उदानो नाम मारुतः [VpT_44s-b] उदानो ब्यान एव च [J¤S_12.07s-b] उदानो मस्तके ज्ञेयः [J¤S_12.17s-a] उदानो मस्तके ज्ञेयो [VpT_41s-c] उदानो व्यान एव च [VpT_39s-d] उद्गारे नाग इत्य् उक्तः [VpT_46s-a] उद्वेजयति मर्माणि [VpT_44s-a] उपदेशो निगद्यते [J¤S_08.07s-d] उपदेशो निगद्यते [MJ_54s-d] उपदेशो निगद्यते [MJ_84s-d] ऊतं व्याप्तम् इति प्रोतं [VpT_14s-c] ऊतप्रोतञ् च गदिदं [VpT_14s-a] ऊर्द्ध्वात्यूर्द्ध्वातिशून्यकम् [J¤S_03.03s-d] ऊर्ध्वं च तु विन्दुं न्यासेत् [J¤S_18.09s-b] ऊर्ध्वं चैव बिन्दुं न्यसेत् [GpT_36s-b] ऊर्ध्वं बिसं प्रमाणेन [MJ_32s-a] ऊर्ध्वविन्दुर् अतो ज्ञेयो [J¤S_09.04s-c] ऊर्ध्वात्यूर्ध्वान्तरे संस्थो [J¤S_12.13s-c] ऊर्ध्वात्यूर्ध्वो ऽतिशून्यकः [GpT_53s-d] ऋषिर्यो ज्ञाने चित्तकः [MJ_53s-b] ऋषीणां दिवि देवता [GpT_16s-b] ऋषीणां दिवि देवता [J¤S_16.07s-b] ऋषीणां दिवि देवता [MJ_26s-b] एकधा निष्कलो विन्दुः [J¤S_09.02s-c] एकविंशतिकं देवि [J¤S_26.04s-a] एकस् त्वं शृणु पुत्रक [MJ_77s-b] एका भार्य्या त्रयः पुत्रा [MJ_04s-a] एकात्मा एव शून्यता [J¤S_14.01s-d] एकीकृतः स्थितः सदा [J¤S_17.02s-d] एतत् ते मङ्गलं दद्मः [MJ_85s-d] एतद् अकारमात्रकम् [J¤S_11.02s-d] एतद् उकारलक्षणम् [J¤S_11.07s-d] एतद् ब्रह्माक्षरं पिण्डं [GpT_36s-c] एतद् ब्रह्माक्षरं पिण्डं [J¤S_18.09s-c] एतद् मकारलक्षणं [J¤S_11.14s-b] एतद् मकारलक्षणम् [J¤S_11.19s-d] एवं ज्ञानं महादेवि [J¤S_27.08s-a] एवम् अक्षरविन्यस्तं [J¤S_26.17s-a] एवम् अक्षरसिद्धान्तं [J¤S_26.10s-a] एवम् एतानि सर्वाणि [J¤S_27.07s-c] एवम् एतानि सूक्तानि [J¤S_27.07s-a] एष देवो दहत्य् अग्निः [VpT_65s-a] एषो ब्यानस् तु सर्वदा [J¤S_12.24s-d] ऐकात्म्य एव शून्यता [GpT_02s-d] ऐरावती नदीश्रेष्ठा [J¤S_24.01s-c] ऐश्वर्येणाप्रतिहतः [VpT_32s-a] ओकारश् च निगद्यते [GpT_35s-d] ओकाराक्षरो मूर्तिमान् [J¤S_10.13s-d] *ओकारे लीयत उकारो [GpT_51s-a] ओंकार इति कथ्यते [J¤S_11.24s-d] ओंकारं च निगद्यते [J¤S_18.08s-d] ओंकारं त्र्यक्षरं त्यजेत् [J¤S_08.09s-b] ओंकारं समुदाहृतम् [GpT_15s-b] ओंकारं हृदये स्थाप्य [GpT_07s-a] ओंकारं हृदये स्थाप्य [J¤S_15.05s-a] ओङ्कारं हृदये स्थाप्य [VpT_57s-a] ओंकारः कीर्तितः सदा [GpT_26s-d] ओङ्कारः परमं सूक्ष्मं [MJ_66s-c] ओंकारः पावकः स्मृतः [MJ_11s-b] ओङ्कारः संधृतो यस्माद् [VpT_57s-c] ओंकारः समुदाःऋतः [J¤S_16.06s-b] ओङ्कारः समुदाहृतः [MJ_25s-b] ओंकारम् इति तद् विदुः [J¤S_18.05s-d] ओंकारम् इति तद् विदुः [GpT_32s-d] ओंकारश् च निगद्यते [J¤S_11.20s-d] ओङ्कारश् च विशिष्यते [MJ_66s-b] ओंकारश् चैव द्विमात्रस् [J¤S_11.20s-a] ओङ्कारस् तूर्य्यम् एव च [MJ_70s-d] ओङ्कारस्य परिग्रहः [MJ_71s-b] ओङ्काराग्निप्रदग्धात्मा [MJ_65s-a] ओङ्काराग्नौ तानि दग्ध्वा [MJ_76s-c] ओङ्कारो गरुडो ज्ञात्वा [MJ_64s-c] ओंकारो द्विविधः स्मृतः [J¤S_11.21s-b] ओङ्कारो हि नौश् चोच्यते [MJ_74s-b] ंऋत्युञ्जयस्य देवस्य [GpT_56s-a] क आकाशश् च किं पुष्पं [MJ_10s-a] ककारः सकारस् तथा [J¤S_12.08s-b] कण्ठमूले स्थिता गङ्गा [J¤S_24.04s-c] कण्ठस्थः श्वेतवर्णकः [J¤S_10.12s-b] कण्ठे तूर्य्यम् इहोच्यते [MJ_41s-d] कण्ठे व्यापी वक्षस् तथा [J¤S_12.17s-b] कथं ज्ञेयः सि तो स्थ ति [MJ_60s-d] कथितं च मनीषिना [J¤S_18.09s-d] कथ्यते निर्मलः शिवः [GpT_43s-d] कमलं च प्रणालं च [GpT_18s-a] कमलं च प्रणालं च [J¤S_16.09s-a] कमलं च प्रणालं च [MJ_56s-a] कमलं यद्धृदि मूले [MJ_20s-a] कमलान्ते च हृद्मूले [J¤S_16.01s-a] करणम् इन्धनं तथा [J¤S_10.02s-b] कर्णाक्षनासयोः स्थाप्यो [J¤S_12.15s-c] कर्मफलस्य तत्त्वं यत् [VpT_03s-b] कलाकूतान्तकालकः [J¤S_09.07s-b] कलिस् तूर्य्यम् इत्य् उच्यते [MJ_40s-d] कल्प्यते निर्मलः शिवः [J¤S_19.05s-b] का नदी को हि पावकः [MJ_10s-b] का रात्रिः को रविस् तथा [MJ_10s-d] काकरूपस् तु साचारः [J¤S_23.02s-c] काकहंसः स्वरूपेण [J¤S_23.01s-c] कामं क्रोधं च लोभं च [MJ_76s-a] कामरूपित्वम् एव च [J¤S_11.05s-b] काम्बलन्त च हृन्मुले [GpT_10s-a] कायेन मनसा शुभं [MJ_01s-c] कालदृङ्ग दृङ्गीपत्यम् [GpT_58s-b] काला विकिरणी तथा [J¤S_12.04s-b] किं तपोव्रतम् उत्तमम् [VpT_51s-b] किं नु गतं दशदिशि [MJ_02s-c] किं नु जरति जीर्य्यति [MJ_02s-d] किं नु जागर्ति जाग्रते [MJ_02s-b] किं नु सुप्तं शरीरे ऽस्मिन् [MJ_02s-a] किं पुनर् वयसा वृद्ध [J¤S_27.03s-a] किं मार्गसाधनं ज्ञानं [VpT_51s-a] किःकारे च महातेज [GpT_54s-c] किञ्चित् फलम् अवाप्नुयुः [J¤S_16.08s-d] किञ्चित् फलम् अवाप्नुयुः [GpT_17s-d] *किम् आद्यं सो मृत्युः किम् अतः भस्मायम् [J¤S_25.21s-a] *किम् उदकैः स्थलैः अन्यैः सूर्यम् [J¤S_25.21s-b] किम् उरगभुजङ्गव्याघ्रजननैः यावद् [J¤S_25.21s-c] कुङ्काराक्षरविन्दुष्ठः [J¤S_12.20s-a] कुटुम्बलोके बहुपुत्रधन्यम् [J¤S_22.02s-c] कुर्यात् परमपण्डितः [J¤S_01.01s-d] कुर्यात् परमपण्डितः [GpT_50s-d] कूर्म उन्मीलने स्थितः [VpT_46s-b] कूर्मारस् तालुके संस्थः [J¤S_12.26s-a] कूर्म्मपृष्ठानि कान्येव [MJ_10s-c] कृकरश् च क्षुत्य् एव हि [VpT_46s-c] कृतमाकाशमयत्वं [VpT_20s-c] कृतयुगं जाग्रत् प्रोक्तं [MJ_40s-a] कृतान्ताद् वचनागमः [VpT_26s-b] कृत्वा नैमिल्यं चक्षुषः [J¤S_12.26s-b] कृष्णं तु जलतत्त्वं हि [J¤S_11.13s-a] कृष्णकं जलम् एव च [J¤S_25.13s-b] कृष्णापुष्पद्यते शिवः [MJ_85s-b] कैलाशशिखरे रम्ये [VpT_01s-a] कैवल्यं käcanopamam [MJ_45s-b] कैवल्यं च पाणौ स्थितम् [MJ_42s-b] कैवल्यं परं कैवल्यं [MJ_39s-c] कैवल्यस्थं परंब्रह्म [J¤S_10.08s-c] कैवल्यस्थो भवाक्षेपो [J¤S_10.15s-c] को ह्य् अग्निमयसप्तचः [VpT_23s-d] क्रूरत्वञ् चैव दर्पित्वं [VpT_18s-a] क्रोधादौ केवलं सक्तम् [VpT_23s-b] क्षितः जलं नभःस्थितं सर्वगो ऽनिलः [VpT_49s-b] क्षितम् जलं नभ च सवर्गो ऽनिलः [J¤S_25.05s-b] खगेन्द्रवरवाहनः [MJ_50s-d] गङ्गा चैव सरस्वती [J¤S_24.01s-b] गङ्गोमयोः सिद्धार्थदं [GpT_59s-a] गङ्गोमयोः सिद्धार्थदः [GpT_01s-b] गजस्याप्तुं शरीरकम् [VpT_04s-b] गणपटिं शिवापुत्रं [GpT_57s-a] गणपतिः शिवम् पृच्छद् [GpT_01s-a] गात्रं वा सर्व्वशास्त्राणां [MJ_79s-a] गान्धारी हस्तिजिह्वा च [VpT_37s-c] गार्हस्पत्यस् तथा हृदि [J¤S_25.10s-b] गुरुं शुश्रूषेत सदा [MJ_78s-b] गुरुभक्तिर् वशेवचः [GpT_42s-d] गुरुभक्तिस् तथैव च [J¤S_19.04s-b] गुरुर् व्वापि महादेव [MJ_82s-c] गुहामनोरमादीप्ता [J¤S_11.09s-a] गुह्ये ऽप्य् ऊरुद्वयोर् व्यापी [J¤S_12.21s-d] घ्राता च रसयिता च [VpT_63s-a] *च सूक्ष्मं सकलनिष्कलम् [GpT_53s-b] चक्षुश् च वा रविस् तथा [MJ_13s-b] चक्षुषानाप्तसादृश्यम् [VpT_04s-c] चञ्चलं तु रजः स्थितम् [VpT_15s-b] चतुःशक्तिः स पण्डितः [VpT_30s-b] चतुर्थम् अतिकृष्णान्तं [J¤S_25.11s-c] चतुर्दशाक्षरैः पुष्पैर् [GpT_24s-a] चतुर्दशाक्षरैः पुष्पैर् [J¤S_16.15s-a] चतुर्धा प्रणवः स्मृतः [J¤S_12.01s-b] चतुर्धा सकलो ऽपरः [J¤S_09.02s-d] caturnìisamupeta [J¤S_11.20s-c] caturnìÅsamÃÓritam [J¤S_12.02s-b] caturnìÅsamupeta÷ [J¤S_11.22s-a] caturnìÅsamupeta÷ [J¤S_12.03s-a] caturnìÅsamupeta÷ [J¤S_12.06s-c] चतुर्विधस्य कारणम् [J¤S_08.02s-d] चतुर्षष्ठिविभागस् तु [J¤S_12.17s-c] चन्द्रकान्तस्य रश्मिवत् [MJ_81s-b] चन्द्रविन्दुविरहितं [J¤S_08.09s-c] चन्द्रश् च लीयते बिन्दौ [GpT_27s-b] चन्द्रश् चात्मनि संलीनो [J¤S_18.03s-c] चन्द्रात्मनोर् द्वयोर् योगाद् [J¤S_18.04s-a] चन्द्रात्मनोर् द्वयोर् योगो [GpT_31s-a] चन्द्राद् विश्वः पुनः पुनः [J¤S_17.01s-d] चन्द्राद् विश्वः पुनः पुनः [GpT_25s-d] चन्द्रार्धाक्षरो मूर्तिमान् [J¤S_10.14s-d] चन्द्रे प्रलीयते विश्वो [J¤S_17.03s-a] चन्द्रेण सहितो विश्वो [GpT_26s-a] चन्द्रेण सहितो विश्वो [J¤S_17.02s-a] चर्नं तु सप्तधा स्मृतम् [J¤S_10.09s-d] चित्तत्यक्तातिशून्यता [J¤S_08.03s-d] चित्तपापस्य जायते [VpT_16s-c] चित्तबुद्धिमनः त्यक्त्वा [J¤S_08.09s-a] चित्तम् आकाशवच् छुद्धं [GpT_08s-a] चित्तम् आकाशवच् छुद्धं [J¤S_15.06s-a] चित्तसंस्था सुषंस्था च [J¤S_11.17s-c] चित्तस्य ह्य् अनुभावतः [VpT_16s-d] चेतनम् अचेतनञ् च [VpT_06s-b] चैत्ततत्त्वः सदाशिवः [VpT_11s-b] चोर्ध्वाः द्वादशविन्दवः [J¤S_12.16s-d] छायेन दशर्शनं तस्मिन् [MJ_55s-c] छिवलिङ्गं महोत्तमम् [MJ_25s-d] जःकारे पृथिवी ज्ञेया [GpT_54s-a] जगत् भ्रमितचक्रवत् [TJ_27s-d] जगद् भ्रमित चक्रवत् [VpT_34s-d] जठरे दक्षिनाग्निश् च [J¤S_25.10s-c] जठरे सर्वभक्ष्यानि [J¤S_25.07s-c] जनलोकश् च वामके [J¤S_26.07s-b] जयन्ति लाभानुग्रहम् [GpT_59s-d] जाग्रच् चाश्वमेधयज्ञो [MJ_48s-a] जाग्रत्स्वप्नसुषुप्तकम् [MJ_81s-d] जाग्रत्स्वप्नौ च विज्ञेयौ [MJ_39s-a] जाग्रत्स्वप्नौ तथैव च [MJ_34s-b] जाग्रद् वंशन्तरीत्युक्तं [MJ_49s-a] जाग्रद्भोक्ता जगत्कर्ता [J¤S_10.10s-c] जाग्रस्वप्नसुषुप्तानि [J¤S_10.08s-a] जीवः शकटस्यान्तरे [MJ_16s-d] जीवो च मृत्युश् च तथा [J¤S_12.24s-b] जीह्व शस्वता दृश्यन्ते [J¤S_12.22s-c] जीह्वाग्रे च स्थितः सदा [J¤S_12.15s-d] जीह्वातीर्थ सरस्वती [J¤S_24.04s-d] ज्ञातव्यं मोक्षम् इच्छतः [J¤S_20.04s-d] ज्ञातव्यो मोक्षश् च ततः [GpT_48s-d] ज्ञानं भस्मम् इहोच्यते [J¤S_25.12s-b] ज्ञानं संक्षेपतो ह्य् अत्र [MJ_87s-a] ज्ञानत्रयं सुषुप्तं च [J¤S_20.02s-c] ज्ञानत्रयं सुषुप्तये [GpT_46s-c] ज्ञाननी मतनी चैव [J¤S_11.23s-a] ज्ञानम् अपि न विन्देत [J¤S_27.05s-c] ज्ञानम् एतन् महागुह्यं [MJ_87s-c] ज्ञानसन्धिश् च प्रोच्यते [MJ_87s-b] ज्ञानाभ्युद्रेकतो मोक्ष [VpT_52s-a] ज्ञाने तिष्ठति नित्यशः [MJ_60s-b] ज्ञेय एको महाविन्दुः [J¤S_09.01s-a] ज्योतिःप्रभेन सन्निभः [J¤S_12.16s-b] ज्योतिश् चक्रं वषत्कारः [J¤S_12.19s-b] ज्योतिषा क्रमन् नासाग्रे [J¤S_12.18s-a] तःकार आपः संस्थिताः [GpT_54s-b] तकारश् च सिरे ज्ञेयः [J¤S_26.09s-c] तत् त्यक्त्वा सहसैव तु [VpT_68s-b] तत् त्र्यक्षरं पदे युक्तम् [J¤S_16.06s-a] तत् त्र्यक्षरपदैर् युक्तम् [GpT_15s-a] तत् पीतं तेजस्तत्त्वं हि [J¤S_11.19s-c] तत् सम्यग्ज्ञानम् उत्तमम् [VpT_26s-d] ततो ज्ञेयः शिवः स्मृतः [GpT_22s-d] ततो लीनं शिवात्मकं [J¤S_15.05s-b] तत्तस्यानुग्रहपरः [VpT_12s-b] तत्तृष्णा घ्राणवर्तिनी [J¤S_11.15s-b] तत्त्वं निर्व्वाणप्रापकम् [MJ_66s-d] तत्त्वं परमम् उत्तमम् [J¤S_12.06s-b] tattvanìÅpradhÃnaka÷ [J¤S_12.21s-b] तत्त्वलीने शिवात्मकम् [GpT_07s-b] तत्त्वलीने शिवात्मकम् [VpT_57s-b] तत्त्वविज्ञानवित् तथा [VpT_50s-b] तत्र चित्ते महेश्वरम् [MJ_57s-d] तत्र चिन्त्यो महेश्वरः [J¤S_16.10s-d] तत्र चिन्त्यो महेश्वरः [GpT_19s-d] तत्र तत्रैव निर्मलम् [J¤S_25.04s-d] तत्र तत्स्वेच्छवासितम् [VpT_69s-b] तत्र सारे धृतं गुह्यं [MJ_79s-c] तत्र स्थाप्यो महेश्वरः [J¤S_16.09s-d] तत्र स्थाप्यो महेश्वरः [GpT_18s-d] तत्र स्थाप्यो महेश्वरः [MJ_56s-d] तथा ज्ञेयः शिवः स्मृतः [J¤S_16.13s-d] तथा बाह्ये जगति तन् नोपलभ्यते [VpT_49s-d] तथा रुद्राधिदेवतः [J¤S_11.19s-b] तथास्थेयम् अथ तूर्य्यं [MJ_81s-c] तथैव calananìŠ[GpT_46s-b] तथैव calananìŠ[J¤S_20.02s-b] तथैव पञ्चविंशकः [J¤S_11.20s-b] तथैव सर्वगं च नोपलभ्यते [J¤S_25.05s-c] तद् इदं जन्मरहस्यम् [GpT_41s-c] तद् इदं जन्मरहस्यम् [J¤S_19.02s-c] तद् एव स्वर्ग्यम् आयनम् [VpT_21s-d] तद् एव हि सर्वं व्यापि [J¤S_25.01s-c] तद् ध्यानम् इति कथ्यते [J¤S_15.03s-d] तद् ध्यानम् इति कथ्यते [GpT_05s-d] तद् ध्यानम् इति कथ्यते [VpT_55s-d] तद् ध्रुवं चित्तकार्यतः [VpT_24s-d] तद् वैराग्यं समाख्यातं [VpT_27s-c] तदैश्वर्यं विपश्चिता [VpT_28s-d] तद्धि भावसमन्वितम् [VpT_03s-c] तद्विद्धि मुनिपुङ्गव [MJ_35s-d] तन्मात्रम् इति कथ्यते [J¤S_11.03s-d] तपःसत्यश् च सप्तधा [J¤S_26.05s-d] तपसा तेन वृद्धो ऽयम् [J¤S_27.02s-c] तपोलोकश् च वदने [J¤S_26.07s-c] तमो गुरु वरणकम् [VpT_15s-c] तयोर् असद् व्यक्तं सच् च [MJ_80s-c] तरुणो ऽपि वरानने [J¤S_27.01s-b] तर्कः सौहृदम् एव च [VpT_33s-b] तर्कयोगो ऽभिधीयते [J¤S_15.06s-d] तर्कयोगो विधीयते [GpT_08s-d] तर्कश् चैव समाधिश् च [VpT_53s-c] तर्कश् चैव समाधिस् तु [GpT_03s-c] तर्कश् चैव समाधिस् तु [J¤S_15.01s-c] तलोग्रस्त विवर्जयेत् [J¤S_25.19s-d] तवेहन्तु वदन् मन्दः [MJ_58s-a] तस्मिन् स्थितं त्रिभुवने प्रत्यक्षचूतबिम्बम् [MJ_17s-b] *तस्मै मया समुदाहृतम् [MJ_01s-d] तालं चैव सुतालं च [J¤S_24.03s-a] तालाख्यं तालुकं ज्ञेयं [J¤S_24.07s-c] तालुक इन्दुवर्ण्णाभं [MJ_36s-c] तालुष्ठस् तालुरावणे [J¤S_12.25s-b] तालुसंस्थस् तु विज्ञेयस् [J¤S_11.19s-a] तिक्तं कृष्णं ध्रुवं भवेत् [J¤S_16.01s-b] तिक्तं कृष्णं भृशं भवेत् [MJ_20s-b] तिक्तकं लिङ्गं एव च [GpT_18s-b] तिक्तकं लिङ्गं एव च [J¤S_16.09s-b] तिक्तकम् ईश्वरो ज्ञेयः [MJ_55s-a] तिक्तम् ईश्वर एव व [MJ_56s-b] तिक्तम् एव महादेवो [MJ_54s-a] तिक्तम् एवम् उदाहृतम् [GpT_20s-b] तिक्तम् एवरुदाहृतं [J¤S_16.11s-b] *तिक्तमेवम् अवचहत [MJ_58s-b] तिक्ता कृष्णा ध्रुवं भवेत् [GpT_10s-b] तिर्यग् ऊर्ध्वम् अधःस्थं च [J¤S_25.04s-a] तिर्यग्भावश् च मानुषम् [VpT_16s-b] तिष्ठमानो महेश्वरः [VpT_01s-b] तुर्यतुर्यान्तम् एव च [J¤S_10.08s-b] तुर्यभोक्ता जगदर्थ [J¤S_10.13s-c] तुर्यान्तष् च परो भोक्ता [J¤S_10.14s-c] तूर्यं सूक्ष्मम् अचिन्त्यम् अव्ययम् इदं निर्वाणम् आहुर् बुधा [VpT_47s-d] तूर्य्यं स्फटिकसन्निभम् [MJ_44s-d] तूर्य्यपदो महेश्वरः [MJ_46s-d] तूर्य्यम् एव सुषुप्तं च [MJ_30s-c] तूर्य्यस्य चेशानः प्रोक्तो [MJ_52s-a] तूर्य्यान्तं रूप्यसंकाशां [MJ_45s-a] तूर्य्यान्तस्य निदशर्शनम् [MJ_55s-d] तूर्य्यान्तस्य महादेवो [MJ_47s-a] तूर्य्यान्ते शिव इत्युक्त [MJ_53s-a] तूलवल् लघुदेहः स्यात् [VpT_68s-c] तृतीयम् यकारलोपो [GpT_35s-a] तृतीयम् यकारो लोप्यो [J¤S_18.08s-a] तृष्णादोषक्षयाच् चैव [VpT_52s-c] तेजस् तथा च मारुतः [VpT_62s-b] तेन ज्ञानेन वृद्धः स्यात् [J¤S_27.01s-c] तेन ज्ञानेन हे स्कन्द [J¤S_27.03s-c] तेन शीलेन वृद्धः स्यात् [J¤S_27.02s-a] तेषु त्रिकोणं परमं प्रविचार्य्य युक्तं [MJ_17s-c] त्यजति ज्ञानम् उत्तमम् [J¤S_27.05s-b] त्यजेज् ज्ञानतमोमयम् [J¤S_08.08s-d] त्यजेत् शक्तिशुभाशुभम् [J¤S_08.08s-b] त्यजेत् शून्यं निराकारं [J¤S_08.08s-a] त्यजेद् धर्मं वाधर्मं वा [J¤S_08.08s-c] त्रयो ऽग्निनाम इत्य् अपि [J¤S_25.09s-d] त्रयो दुःखविघाताश् च [VpT_33s-c] त्रिकोणं भुवनत्रयम् [MJ_33s-b] triguïamƬhaka¤ चित्तं [VpT_22s-a] trinìūu व्यापारस् तु [J¤S_12.23s-c] trinìya÷ प्रधानात्मकाः [J¤S_12.19s-d] त्रिनेत्रस् त्रिशूलहस्तः [MJ_51s-c] त्रिपदं पुण्डरीकस्य [MJ_19s-a] त्रिपदं पुण्डरीकस्य [MJ_31s-a] त्रिपदं मण्डलत्रयं [MJ_33s-a] त्रिप्रमाणेन वा विदुः [MJ_32s-b] त्रिरूपं त्रिविधं भस्म [J¤S_25.11s-a] त्रिविधा साधकस्मृतम् [J¤S_11.14s-d] त्रिविष्टपोपजीवनम् [GpT_58s-d] त्रिशक्ति एतद् उच्यते [J¤S_11.05s-d] त्रिशक्तिब्रह्मकं भवेत् [J¤S_11.02s-b] त्रिशिवं त्रिपुरुषत्वम् [GpT_02s-c] त्रिशिवस् त्रिपुरुषत्वम् [J¤S_14.01s-c] त्रेतां स्वप्नपदं विदुः [MJ_40s-b] त्रैलोक्यम् इति संज्ञितम् [J¤S_26.06s-d] त्र्यक्षरं च पदं युक्तम् [MJ_25s-a] *त्र्यक्षरं चैव लोप्यम् [J¤S_18.08s-c] त्र्यक्षरं प्रणवः स्मृतम् [J¤S_26.11s-d] त्र्यङ्गुलिर् न्यक्प्रमाणेन [MJ_32s-c] त्र्यन्तःकरणम् उच्यते [J¤S_11.14s-f] त्र्यन्तो मन्त्री प्रकीर्तितः [VpT_35s-b] त्र्यवस्तः पुरुषः स्मृतः [J¤S_19.04s-d] त्र्यवस्तः पुरुषः स्मृतः [GpT_43s-b] त्वं म आख्या हि तत्त्वतः [VpT_51s-d] त्वयकस्मत्व मलत्व [VpT_22s-c] त्वाम् एतच्छ्रोतुम् इच्छामि [VpT_05s-c] *दकारश् च ह्य् उपस्थे [J¤S_26.08s-c] दक्षिणे वा चतुर्मुखः [GpT_21s-b] दक्षिणे वा चतुर्मुखः [J¤S_16.12s-b] दक्षिणे वामके तथा [J¤S_25.20s-d] दक्षिनाग्निश् च जठरे [J¤S_25.09s-c] दधि मांसं तथा म-ऐर् [J¤S_24.06s-c] दर्प्पणे च या मायैव [MJ_54s-c] दर्शनं युगपच् चैव [J¤S_11.11s-c] दश nìir इति स्मृतः [J¤S_11.07s-b] दश प्राणवहा एताः [VpT_39s-a] दश प्राणा समाख्याताः [VpT_40s-c] दशमूर्तिदशनादि [J¤S_11.02s-a] दशशक्तिसमन्वितः [J¤S_12.06s-d] दशाक्षरसमासं तु [J¤S_26.10s-c] दशेन्द्रियाणि कूर्म्माश् च [MJ_11s-c] दशेन्द्रियाणि rëÂraæ हि [MJ_08s-a] दशेन्द्रियाणि सुप्तानि [MJ_03s-a] दानम् अध्ययनं शब्दस् [VpT_33s-a] दिव्यरूपश् चतुर्भुजः [MJ_50s-b] दिव्यरूपश् चतुर्म्मुखः [MJ_49s-b] दिव्येन शिव वक्त्रेण [J¤S_25.08s-c] दिशेषु विदिशेषु च [J¤S_25.04s-b] दीक्षाविधिविधानकम् [J¤S_01.01s-b] दीक्षाविधिविधानतः [GpT_50s-b] दीपवत् नव शक्त्यर्थं [J¤S_12.02s-c] दीर्घायुषम् अवाप्नोति [GpT_56s-c] दीर्घे काले च वा पुनः [VpT_31s-c] दुःखान्तं भस्मनो नित्यं [J¤S_25.14s-c] दृश्यते ज्ञानचक्षुषा [J¤S_08.04s-d] दृष्टानुश्राविते भोगे [VpT_27s-a] देवः सकलनिष्कलः [J¤S_09.03s-b] देवगणगुरुं पुत्रम् [GpT_59s-b] देवगणगुरुः पुत्रः [GpT_01s-c] देवता तु सदाशिवः [J¤S_12.18s-b] देवता रुद्ररुच्यते [J¤S_12.22s-d] देवदत्त इति स्थितः [J¤S_12.28s-b] देवदत्तधनञ्जयः [J¤S_12.07s-d] देवदत्तो धनञ्जयः [VpT_40s-b] देवदत्तो विजृम्भिते [VpT_46s-d] देवप्रतिष्ठाग्रहणं प्रतिष्ठ [J¤S_22.02s-a] देवमार्गप्रदर्शनी [J¤S_11.16s-d] देवयोनिषु जायते [VpT_31s-d] देवयोनिषु जायते [VpT_32s-d] देवयोनिषु जायते [VpT_29s-b] देवानुकूलभक्त्यर्थम् [VpT_72s-c] देहं त्यक्त्वा समारुतः [J¤S_25.06s-b] देहेन यातुम् इच्छा स्याद् [VpT_74s-a] द्दक्षिणे च चतुर्म्मुखः [MJ_59s-b] द्युतिश् च वा महादेवः [MJ_83s-c] द्रष्टा स्प्रष्टा तु श्रोता च [VpT_63s-b] द्रष्टात्मा ब्यानबायुष्ठं [J¤S_12.11s-c] द्रष्टात्मा शून्यसंज्ञिकः [J¤S_12.13s-d] द्रेनवश् चेन्द्रियाण्येव [MJ_05s-c] द्वादशाङ्गुलसंस्थानाद् [GpT_48s-a] द्वादशाङ्गुलसंस्थानाद् [J¤S_20.04s-a] द्वापरं च सुषुप्तं नु [MJ_40s-c] द्वारं मुहुर्तं च न सिद्धकार्यम् [J¤S_22.03s-a] द्वारान्तरे मासदिवसयुक्तम् [J¤S_22.03s-d] द्वासप्ततिविहागस् तु [J¤S_12.19s-c] द्वितीयं शि-व लोप्याश् च [J¤S_18.07s-c] द्वितीयं शिवलोपाश् च [GpT_34s-c] द्विधाम् उपागतो ज्ञेयः [J¤S_11.21s-c] द्विपानश् चैव ब्रह्माङ्गं [J¤S_12.01s-c] द्विविधं तत्त्वं परमं [VpT_06s-a] द्वे हले दश धेनवः [MJ_04s-b] द्वौ हरौ द्वौ च ब्राह्मणौ [MJ_06s-b] धकारो हस्तदक्षिणे [J¤S_26.08s-d] धरणी च भवेत्तोयं [VpT_62s-a] धर्तात्मा हंशवर्णके [J¤S_12.12s-d] धर्मस्यैको विनिर्णयः [VpT_25s-d] धर्मात्मा व्रतसंपण्णो [GpT_42s-c] धर्मात्मा व्रतसंपण्णो [J¤S_19.04s-a] धर्म्म तेनेच्छति शुभम् [VpT_21s-b] धर्म्माधर्म्मौ तथा धरा [MJ_15s-c] धर्म्मो ऽधर्म्मश् च द्वौ हरौ [MJ_07s-c] धारणं वै निगद्यते [VpT_57s-d] धारणम् इति कथ्यते [J¤S_15.05s-d] धारणम् इति कथ्यते [GpT_07s-d] धूम्रा एव तथा ध्रुवा [J¤S_11.17s-d] धृतम् ओंकारम् एव च [MJ_79s-b] ध्यानादित्रये सम्यमः [J¤S_19.07s-d] ध्रुवं अव्ययम् ईश्वरम् [VpT_07s-d] न च श्वेतेन जातिभिः [J¤S_27.04s-b] न तयेन च निर्भावम् [J¤S_08.06s-b] न तिर्यगूर्ध्वगमनः [GpT_49s-b] न तिर्यगूर्ध्वगमनम् [J¤S_21.01s-b] न दीर्घः नाशुभः केशो [J¤S_27.04s-a] न दूरं न समीपस्थं [J¤S_08.04s-a] न प्रकाशति तत्त्ववित् [J¤S_27.08s-b] न भवे विशते पुनः [VpT_30s-d] न म शि व य लीनं तु [GpT_33s-c] न मूलान्ते च मध्यमे [J¤S_08.04s-b] न योगी मोगनिःस्पृहः [VpT_27s-d] न वक्ष्ये ऽहं सुरेश्वरि [J¤S_26.04s-b] न शरीरं निराज्ञानम् [J¤S_08.05s-b] न शीलो न वयस्तपः [J¤S_27.01s-d] न संदेहो वरानने [J¤S_27.07s-b] न-म-शि-व-य च स्थितिः [J¤S_18.06s-b] नकारो मुख एव च [J¤S_26.09s-b] नदीतीर्थं च सप्तधा [J¤S_24.01s-d] नदीश्रेष्ठा वा चक्षुषि [J¤S_24.05s-b] नद्यां ज्वलति पावकः [MJ_09s-b] नर्मदा चैव सिन्धुश् च [J¤S_24.01s-a] नवतिंशति विभागाः [J¤S_12.28s-d] नाकाशम् एव तत्त्वतः [GpT_08s-b] नाकाशम् एव तत्त्वतः [J¤S_15.06s-b] नागः कूर्मो ऽथ कृकरो [VpT_40s-a] नागकूर्मारकृकरो [J¤S_12.07s-c] *नागे तु ऊर्ध्वगतो बायुस् [J¤S_12.25s-a] nìayaÓ चतुर्विंशकाः [J¤S_11.13s-d] nìŠca चलनं भवेत् [J¤S_20.02s-d] nìŠca चलनं भवेत् [GpT_46s-d] nìÅcalana÷ संस्मृतः [J¤S_20.03s-b] nìÅcalanamÃrgaÓ च [GpT_45s-a] nìÅcalanamÃrgaÓ च [J¤S_20.01s-a] nìÅcalanasaæsm­taæ [GpT_47s-b] nìÅnÃæ चागमांस् तथा [VpT_38s-d] nìÅnÃæ त्र्यधिकाः शृणु [VpT_36s-b] नादमूर्तिनिराकृतिः [J¤S_10.16s-d] नादश् च लीयते शून्ये [GpT_52s-a] नादश् च लीयते शून्ये [J¤S_03.02s-a] नादश् च लीयते शून्ये [J¤S_17.04s-a] नादस् तु सप्तधा sæ­tÃ÷ [J¤S_10.06s-d] नादाद् बिन्दुसमुद्भावः [GpT_25s-b] नादाद् विन्दुसमुद्भावः [J¤S_17.01s-b] नादेन संहृत्यैकधा [GpT_26s-c] नाधश् च गमनं चापि [J¤S_21.01s-c] नाधस्ताद्गमनश् चापि [GpT_49s-c] नाभिमूले भवेज् जाग्रत् [MJ_41s-a] नाभिर् हृत् कण्ठः तालुश् च [J¤S_07.01s-a] नाभिहृदये कण्ठे च [J¤S_10.07s-a] नाभौ नाभेर् अधः कन्दे [VpT_36s-c] नाभौ हृदये कण्ठे च [MJ_71s-c] नाम्ना शिवपदं तथा [MJ_47s-b] नावास्य किं प्रयोजनम् [MJ_74s-d] नासश् चाइरावती चैव [J¤S_24.05s-a] नासश् चैव तु पञ्चमः [J¤S_07.01s-b] नासान्तः स्फटिकप्रभं [MJ_36s-d] नास्ति ज्ञानम् अतः परम् [J¤S_25.07s-d] नास्ति ज्ञानम् अतः परम् [J¤S_25.08s-d] निःशब्दं तर्कयेन् नित्यं [VpT_58s-c] निःशेषान्ते महात्मनः [J¤S_19.03s-b] निःशोक इव चन्द्रमाः [MJ_76s-d] निःस्पृहं शान्तम् अव्ययम् [VpT_59s-b] निखिलद्रव्यसम्प्राप्त्यै [VpT_70s-c] नितालं च तद् एव च [J¤S_24.03s-b] नितालं मानसं ज्ञेयम् [J¤S_24.08s-a] नित्यं स्मरन्ति मामन्ये [MJ_29s-c] नित्यतृप्तो विरागतः [MJ_52s-b] नित्याकारेण शून्यत्वम् [VpT_09s-c] नित्यानित्यं विवर्जयेत् [J¤S_08.07s-b] निद्रा हिंसा प्रमादिता [VpT_19s-b] *निद्रापरं suaæmƬham [VpT_24s-b] नियमाः परिकीर्तिताः [VpT_61s-d] नियोक्ता च प्रवर्तकः [J¤S_12.09s-b] नियोक्ता वशाधिष्ठितः [J¤S_12.13s-b] निरक्षरं भवेन् नित्यं [MJ_67s-a] निरवरणं निःसाध्यं [J¤S_15.07s-c] निरात्मा इत्य् एव तथा [J¤S_13.02s-c] *निरालम्बं निःस्पृहम् [GpT_09s-b] निरालम्बननिःस्पृहं [J¤S_15.07s-b] निरावरणं निःसाध्यं [GpT_09s-c] निराहारश्च नीराजो [MJ_52s-c] निरुपेक्षं निःकल्पनं [J¤S_15.07s-a] निरुपेक्षं निर्लक्षणं [GpT_09s-a] निरूपेक्षं निराकाल्पं [VpT_59s-a] निर्ग्गुणं सर्व्वभूतानां [MJ_75s-a] निर्घृणत्वं प्रमादिता [VpT_18s-d] निर्द्वन्द्वं निर्विकारं च [J¤S_15.03s-a] निर्द्वन्द्वं निर्विकारञ् च [GpT_05s-a] निर्द्वन्द्वं निर्विकारञ् च [VpT_55s-a] निर्बाणं सुलभं चरेत् [J¤S_19.02s-b] निर्ब्बीजं जन्मनाशनम् [MJ_65s-d] निर्लेपम् अन्तरोपमम् [VpT_20s-b] निर्वाणं सुलभं चरेत् [GpT_41s-b] निर्व्यापारः परम्ब्रह्म [J¤S_10.16s-c] निवृत्तिश् च प्रतिष्ठा च [J¤S_09.04s-a] निवृत्तिश् च प्रतिष्ठा च [J¤S_09.08s-a] निवृत्तिश् च प्रतिष्ठा च [J¤S_11.22s-c] निशान्तम् अचलं तथा [VpT_55s-b] निश्चितं मोक्षकारणम् [J¤S_08.01s-d] निषक्तम् अचलं तथा [J¤S_15.03s-b] निष्कलाज् जायते नादो [GpT_25s-a] निष्कलाज् जायते नादो [J¤S_17.01s-a] निष्कलात्मा च निर्मलः [J¤S_10.15s-b] निष्कलान्तम् अलक्षणम् [VpT_48s-d] निष्कलान्ताद् विजानीयात् [J¤S_25.06s-c] निष्कलो वषाधिस्थितः [J¤S_12.14s-b] निस्सक्तम् अचलं तथा [GpT_05s-b] निस्सत्वं चैव निष्कलम् [MJ_67s-b] नीरूपः सर्व्वभावेषु [MJ_67s-c] पक्षिभूतः सदाशिवः [J¤S_23.02s-d] पक्षीन्द्रः परमशिवः [J¤S_23.03s-d] पङ्चात्मा पञ्चाक्षरश् च [J¤S_13.01s-b] पञ्च कर्मेन्द्रियानि च [J¤S_11.08s-d] पञ्च बुद्धिन्द्रियानि च [J¤S_11.08s-b] पञ्चकालः शिवः प्रोक्तः [J¤S_09.07s-a] पञ्चकालः स उच्यते [J¤S_09.05s-d] पञ्चक्षरम् इति स्मृतम् [J¤S_18.06s-d] पञ्चक्षरम् इति स्मृतम् [GpT_33s-d] पञ्चपदधनं प्रति [J¤S_27.08s-d] पञ्चबायुर् इति ज्ञेयः [J¤S_13.01s-a] पञ्चभूतम् इति स्मृतम् [J¤S_11.03s-b] पञ्चविंशति द्विभागाः [J¤S_12.23s-d] पञ्चविंशद्विभागस् तु [J¤S_12.21s-c] पञ्चशक्तिव्यवस्थितः [J¤S_09.02s-b] पञ्चशक्तिसमायुक्त [J¤S_11.07s-c] पञ्चाण्डं जपेद् यो विद्वान् [GpT_55s-c] पतितः नीचलक्षणः [J¤S_27.02s-d] पतितः नीचलक्षणः [J¤S_27.02s-b] पदं जाग्रत् तु ब्रमणः [MJ_46s-a] पदं जाग्रद् इदं वामे [MJ_31s-c] पदं स्वप्नस्य दक्षिणे [MJ_31s-b] पद्मं तुर्यनगम्पतम् [J¤S_11.22s-b] पद्मनापुष्पुचित्त ईश्वरे को [MJ_18s-c] पद्मनालं हृदि स्थितं [MJ_34s-a] पद्मनालस्य हृदये [MJ_35s-a] पन्थाः प्रकृतिर् उच्यते [MJ_15s-d] परं कैवल्यं शान्तिदम् [MJ_45s-d] परं कैवल्यं शान्तिदम् [MJ_47s-d] परं कैवल्यम् उच्यते [J¤S_16.14s-d] परं कैवल्यम् उच्यते [GpT_23s-d] परं कैवल्यम् उच्यते [MJ_62s-d] परं चित्तविरहितं [J¤S_08.03s-c] परं तत्कार्य्यम् एतेषाम् [MJ_29s-d] परं निष्कलं शून्यं च [GpT_53s-c] परं निष्कलशून्यं च [J¤S_03.03s-c] परत्र शिवतां व्रजेत् [J¤S_27.06s-f] परभोक्ता धनञ्जये [J¤S_12.11s-d] परमस्य मि संस्मृतः [GpT_47s-d] परमस्यापि संस्मृतः [J¤S_20.03s-d] परमस्वर्गकारणम् [J¤S_18.10s-d] परमस्वर्गकारणम् [GpT_37s-d] परमस्वर्गमन्यतम् [J¤S_18.11s-d] *परमस्वर्गमयं मतम् [GpT_38s-d] *परमात्मनश् च कैवल्यं [MJ_47s-c] परमात्मा तथा रुद्रः [MJ_69s-c] परमात्मा तथैव च [MJ_68s-b] परमात्मा निरात्मकम् [J¤S_10.04s-b] परमार्थं तु निःशब्दं [GpT_08s-c] परमार्थात् तु निःशब्दं [J¤S_15.06s-c] परमोनापि तद् ध्रुवं [J¤S_08.06s-c] *परलिङ्गं प्रोच्यते बुधैः [MJ_22s-d] परलिङ्गानि ये कुर्युर् [GpT_17s-a] परलिङ्गानि ये कुर्युर् [J¤S_16.08s-a] परलिङ्गानि यो ऽर्च्चयेद् [MJ_28s-a] परस्वर्ग उदीर्यते [GpT_39s-d] *परानि रोगाणि मूर्च्छन्तं [GpT_58s-c] परापरो विभागेन [J¤S_09.01s-c] परिभोगेषु वा पुनः [VpT_28s-b] पश्चात् परमकैवल्यं [GpT_50s-c] पश्चात् परमकैवल्यं [J¤S_01.01s-c] पाणिदेशे च मूर्ध्नि तु [J¤S_10.07s-c] पाणिदेशे सदाशर्वो [J¤S_10.15s-a] पाणौ रूप्याभं विज्ञेयं [MJ_37s-c] पाण्याद्युपस्थपर्यन्तं [J¤S_11.08s-c] पातालं नरकं स्मृतम् [J¤S_24.09s-d] पातालं सप्तधा स्मृताः [J¤S_24.03s-d] पादयोर् गगने यथा [J¤S_11.01s-d] पादादिनाभिपर्यन्ते [J¤S_11.06s-a] पादौ विद्या तनुःकरा [J¤S_09.08s-b] पापराशिं सुसञ्चितम् [VpT_65s-b] पायुद्वारश् च पतालं [J¤S_24.09s-c] पिण्डितः पञ्चविंशति [J¤S_11.21s-d] पितृमार्गानुगा nìŠ[J¤S_11.16s-c] पिधाय सर्वद्वाराणि [GpT_06s-a] पिधाय सर्वद्वाराणि [VpT_56s-a] पिधित्वा सर्वद्वारणी [J¤S_15.04s-a] पीतं च सूर्यसन्निभं [J¤S_10.09s-b] पीतं भक्ष्यं धृतं दद्याद् [VpT_43s-a] पीतवर्णो निरात्मकः [J¤S_10.13s-b] पीतावारुणी एव च [J¤S_11.09s-d] पुण्डरीकः सुषुप्तं च [MJ_48s-c] पुनः पञ्चविधो विन्दुः [J¤S_09.02s-a] पुनर् वक्ष्यामि हे देवि [J¤S_26.11s-a] पुनर्भवर् इति स्मृतः [J¤S_20.01s-b] पुनर्भाव इति स्मृतः [GpT_45s-b] *पुरुषं च पितरं विदुः [MJ_07s-b] *पुरुषः स्थितो नागवति [MJ_64s-b] पुरुषम् अव्यक्तं विदुः [MJ_80s-d] पुरुषश् च प्रधानं च [J¤S_11.21s-a] पुरुषश् चैव सारथिः [MJ_15s-b] पुरुषस्य त्र्यवस्थानं [J¤S_19.07s-a] पुरुषो भस्मसंस्थितः [J¤S_25.15s-b] पुरुषो वृषभोपमः [TJ_27s-b] पुरुषो वृषभोपमः [VpT_34s-b] पुरुष्यपृतेनंतसं [MJ_27s-a] पुरुष्यस्यन्तरिपुहं [MJ_27s-c] पूर्वम् आसीद् गुरुत्वं यत् [VpT_68s-a] पूर्व्वाह्ह्ने जाग्रद् इत्युक्तं [MJ_43s-a] पूषा चैव यशा तथा [VpT_37s-d] पृथिव्यम्बुनी जीर्य्यतः [MJ_03s-d] पृथ्वीत्वं रक्तवर्णम् तु [J¤S_11.06s-c] *पृथ्व्यादिगगनान्तं [J¤S_11.03s-a] प्रकाशयति संसारे [J¤S_27.08s-c] प्रकृतिं चाश्रयेद् आत्मा [GpT_29s-a] प्रकृतिं चाश्रयेद् आत्मा [J¤S_18.02s-a] *प्रकृतिर् लीयत आत्मनि [GpT_30s-c] प्रकृतेस् तु रविर् जातो [GpT_28s-c] प्रकृतेस् तु रविर् जातो [J¤S_18.01s-c] प्रणवं पिण्डितं स्मृतम् [J¤S_26.17s-d] प्रणवत्र्यक्षरं स्मृतम् [J¤S_26.10s-d] प्रणवौङ्कारश् च शिवः [J¤S_26.12s-d] प्रणालो ब्रह्मा विष्णुश् च [J¤S_25.18s-a] प्रत्यक्षम् अनुमानञ् च [VpT_26s-a] प्रत्याहारस् तथा ध्यानं [GpT_03s-a] प्रत्याहारस् तथा ध्यानं [J¤S_15.01s-a] प्रत्याहारस् तथा ध्यानं [VpT_53s-a] प्रत्याहारो निगद्यते [J¤S_15.02s-d] प्रत्याहारो निगद्यते [GpT_04s-d] प्रत्याहारो निगद्यते [VpT_54s-d] प्रथमं च न-म लोप्या [J¤S_18.07s-a] प्रथमं च नमो लोपो [GpT_34s-a] प्रदीपवत्मृत्योको ऽस्ति [J¤S_12.18s-c] प्रधानं प्रासादेत्युक्तं [VpT_35s-a] प्रधाना nìya÷ संस्मृताः [VpT_39s-b] प्रभुशक्ति गायत्री स्यात् [J¤S_12.05s-c] प्रमाणं त्रिविधं प्रोक्तं [VpT_26s-c] *प्रयोक्तम् एव वायेन द्रष्टा [J¤S_12.09s-c] प्रयोक्ता विकृते विन्दौ [J¤S_12.13s-a] प्रयोक्तोदाननागयोः [J¤S_12.11s-b] प्रलिनत्वाच् चित्तमोक्षः [GpT_43s-c] प्रलीणं च प्रकीर्तितम् [J¤S_26.16s-d] प्रलीनं च निगद्यते [J¤S_26.16s-b] *प्रवक्ष्यामि अधुना वीर [J¤S_19.03s-a] प्रवक्ष्याम्य् अधुना वीर [VpT_38s-c] प्रवर्ती स्यात् प्रकोपनो [VpT_45s-c] प्रवोधनी मोहनी च [J¤S_11.23s-d] प्रव्रज्या भिक्षा ह्य् एव च [VpT_25s-b] प्रशान्तं दीपवच् छुद्दं [J¤S_21.02s-a] प्राकाम्यं समुदाहृतम् [VpT_71s-d] प्राकाम्यञ् च हीशित्वञ् च [VpT_66s-c] प्राणदा प्रानवर्धनी [J¤S_11.17s-b] प्राणस् तु द्वादशविन्दौ [J¤S_12.15s-a] प्राणायामश् च धारणम् [VpT_53s-b] प्राणायामो ऽथ धारणं [GpT_03s-b] प्राणायामो ऽथ धारणं [J¤S_15.01s-b] प्राणायामो निगद्यते [J¤S_15.04s-d] प्राणायामो निगद्यते [VpT_56s-d] प्राणायामो निगद्यते [GpT_06s-d] prÃïëÂau सर्व्वभूतानां [MJ_14s-c] प्राणे च देवदत्ते च [J¤S_12.10s-a] प्राणो ऽपानः समानश् च [VpT_39s-c] प्रानापणः समानश् च [J¤S_13.01s-c] प्रानापानः समानश् च [J¤S_12.07s-a] प्राप्तं स्यात् तु यदात्मना [VpT_71s-b] प्राप्तिर्नामात्र सर्वतः [VpT_70s-d] प्राप्यते कारणत्रयात् [VpT_52s-d] प्रोतञ् च मणिसूत्रवत् [VpT_14s-d] फट्काराकाशसंयुक्तो [GpT_55s-a] फलं किंचित् प्राप्नुयुस् ते [MJ_28s-d] बन्धाम् अबन्धां च प्रोक्ता [J¤S_11.18s-c] बलप्रमथनी स्मृताः [J¤S_12.04s-d] बलविकिरणी चैव [J¤S_12.04s-c] बामी ज्येष्ठी तथा रौद्री [J¤S_12.04s-a] बायुं वाह्यं प्रयच्छति [J¤S_15.04s-b] बिन्दुर् नादे प्रलीयते [GpT_51s-d] बिन्दुश् च लीयते नाद [GpT_27s-c] बिन्दोश् चन्द्रसमुद्भवश् [GpT_25s-c] बिन्दौ च वेद्यं ननु cëÂayuktam [MJ_18s-a] बुद्धिः सिन्धुस् तथैव च [J¤S_24.04s-b] बुद्धिर् अहङ्कारो मनः [J¤S_26.15s-c] बुद्धिर् ब्रह्मा प्रकीर्तितः [MJ_72s-b] बुद्धिर् म्मनश् च ब्राह्मणौ [MJ_07s-d] बुद्धिर् विष्णुस् तथैव च [J¤S_26.13s-b] ब्यानस् तु सर्वसंधिषु [J¤S_12.23s-a] *ब्रमविष्ण्वेन्द्रसूर्य [VpT_72s-a] ब्रह्मचारी च पण्डितः [MJ_49s-d] ब्रह्मद्वारम् उदाहृतम् [MJ_38s-b] ब्रह्मना भस्म संस्थाप्यं [J¤S_25.15s-c] ब्रह्मविष्ण्वीश्वरो ज्ञेयो [J¤S_10.05s-a] ब्रह्मा विष्णुः शिवश् चैव [J¤S_26.14s-c] ब्रह्मा विष्णुश् च ताव् उभौ [J¤S_16.12s-d] ब्रह्मा विष्णुश् च द्वावुभौ [MJ_59s-d] ब्रह्माङ्गं सूक्ष्मतत्त्वं हि [J¤S_12.02s-a] ब्रह्माङ्गम् इति कथ्यते [J¤S_12.05s-d] ब्रह्माधिदेवः संस्थितः [J¤S_11.06s-b] भक्तं तु जगति लोके [GpT_57s-c] भक्ष्याभक्ष्याणि भामिना [J¤S_25.08s-b] भगवन् देव देवानाम् [VpT_02s-a] भगवन् सर्वतत्त्वकम् [VpT_05s-d] भगवन् सर्वतत्त्वज्ञ [VpT_05s-a] भग्निभजेस्थान पदो च हभमदेश [MJ_17s-d] भवन्तचारीति स्मृतः [MJ_53s-d] भवाक्षेपं निर्व्यापारं [J¤S_10.09s-c] भवेत् पुरुषविग्रहः [J¤S_09.03s-d] भवेन कथितं मम [J¤S_26.17s-b] भस्म शून्यं च निर्मलम् [J¤S_25.14s-d] भस्मकं ज्ञानतन्मयम् [J¤S_25.14s-b] भस्मकं रूपतन्मयम् [J¤S_25.16s-b] भस्मकं विष्णुतन्मयम् [J¤S_25.15s-d] भस्मना एकं संयुक्तं [J¤S_25.14s-a] भस्मना एकं संभूतं [J¤S_25.16s-c] भस्मना प्रकृतियोगः [J¤S_25.15s-a] भस्मनो देवसंभवः [J¤S_25.16s-d] *भस्मब्यम् जटाधरो [MJ_49s-c] भानुश् च चन्द्रे प्रलीनः [J¤S_18.03s-b] *भानुश् च लियते प्रकृतौ [GpT_30s-b] भार्य्या व्यक्तं गुणाः पुत्रा [MJ_05s-a] भुक्तं तु वैधतर्पणम् [GpT_57s-b] भुवनस्य शरीरस्य [GpT_40s-c] भुवनस्य शरीरस्य [J¤S_19.01s-c] भुवने यद्याति सदा [VpT_72s-b] भुवर्लोकस् तु वामके [J¤S_26.06s-b] भूतानां च शरीरेषु [J¤S_26.17s-c] भूर्लोकश् च भुवर्लोकः [J¤S_26.05s-a] भूर्लोको दक्षिणपादे [J¤S_26.06s-a] भोक्ता तेजोधिको ऽपरः [J¤S_12.10s-b] भोगेषु चोपभोगेषु [VpT_28s-a] भ्रूमध्ये भगवान् रुद्रः [J¤S_10.14s-a] भ्रूमध्ये मणीन्द्रनीलं [MJ_37s-a] मकारं च त्रयोमात्रं [J¤S_11.01s-c] मकारं चैव लोप्यं च [J¤S_18.09s-a] *मकारश् च जायते [J¤S_18.08s-b] मकारश् च तथैव च [GpT_38s-b] मकारश् च तथैव च [J¤S_18.11s-b] मकारश् च सुषुप्तं भो [MJ_70s-c] मकारश् चैव जायते [GpT_35s-b] मकारस् त्रिमात्रो ज्ञेयो [J¤S_11.13s-c] मकारस्य विलोपेन [GpT_36s-a] मकाराउकार एव च [J¤S_10.06s-b] मकाराक्षरो मूर्तिमान् [J¤S_10.12s-d] मकाराज् जायते 'कार [GpT_37s-a] मकाराज् जायते' कार [J¤S_18.10s-a] मकारे प्रवर्तात्मा च [J¤S_12.12s-c] मकारैव प्रलीयते [J¤S_18.12s-b] मकारो ईश्वरो मध्ये [J¤S_26.12s-c] मकारो प्रलीनम् एतत् [GpT_39s-c] मकारो बिन्दौसंलीनो [GpT_51s-c] मकारो रकारश् च तु [J¤S_12.08s-c] मकारो विन्दौ संलीनः [J¤S_03.01s-c] मकारो विन्दौ संलीनो [J¤S_18.12s-c] मधुरत्वं सुवेषता [VpT_17s-d] मध्याह्ने स्वप्न एव च [MJ_43s-b] मनः कैवल्यं विज्ञेयं [MJ_72s-a] मननी धावनी शुभा [J¤S_11.15s-d] मनस् तु नर्मदातीर्थं [J¤S_24.04s-a] मनसः प्रविमुच्यते [MJ_65s-b] मनसः शुद्धकर्मणः [J¤S_25.03s-b] मनुष्यानां तथापरे [J¤S_26.02s-d] मनो गन्धं मनः पुष्पं [J¤S_10.03s-a] मनो दशदिशि गतं [MJ_03s-c] मनो धूपं मनः क्रिया [J¤S_10.03s-b] मनो बुद्धिर् अहङ्कारः [J¤S_26.14s-a] मनो बुद्धिर् अहङ्कारो [MJ_14s-a] मनो बुद्धिश् च द्वे हले [MJ_05s-b] मनो ब्रह्मनामाख्यतं [J¤S_26.13s-a] मनो लीनं परं शुद्धं [J¤S_19.06s-c] मनो लीनं परिशुद्धं [GpT_44s-c] मनोज्ञानं तु विज्ञाय [MJ_13s-c] मनोन्मनी तथैव च [J¤S_12.05s-b] मन्ता बोद्धा तथा ӭणु [VpT_63s-c] मन्त्रं वेदनीयं भस्म [J¤S_25.12s-c] मलिनत्वं तमोमयम् [J¤S_23.02s-b] मलिनत्वचित्तमोक्षः [J¤S_19.05s-a] मस्तके चविदो विदुः [MJ_71s-d] महदहङ्कारमनस् [J¤S_11.14s-e] महर्लोको जनलोकस् [J¤S_26.05s-c] महस् तु दक्षिणहस्ते [J¤S_26.07s-a] महाजीवो महेश्वरः [MJ_54s-b] महाज्ञाने महाकथां [MJ_85s-a] महाज्ञाने महागुह्यं [MJ_84s-a] महाज्ञाने महातत्त्वं [MJ_86s-a] महादेवश् च रुद्रकः [J¤S_10.05s-b] महादेवाधिदेवस् तु [J¤S_12.24s-c] महापातकनाशाय [GpT_55s-b] महाविन्दुः षडंशकः [J¤S_09.04s-d] महासर्वज्ञाता स्मृतः [J¤S_11.12s-b] महासूक्ष्मः शिवो ज्ञेयः [J¤S_09.06s-c] महिमा तेन प्रोच्यते [VpT_69s-d] महिमा प्राप्तिर् एव च [VpT_66s-b] महेश्वरः तयोर् मध्ये [J¤S_16.12s-c] महेश्वरस् तु मध्यस्थो [GpT_21s-c] महेश्वरसमुद्भवौ [MJ_59s-c] मांसे कुरकुर कुक्षे [J¤S_12.28s-a] मातरं पितरं हत्वा [MJ_06s-a] मातरं प्रकृतिं विद्यात् [MJ_07s-a] *मायां विदधे रविः [MJ_33s-d] *mÃrgacalananìŠ[GpT_45s-c] *mÃrgacalananìŠ[GpT_47s-c] मार्गश् च calananìŠ[J¤S_20.01s-c] मार्गश् च calananìŠ[J¤S_20.03s-c] मुक्त एव प्रकीर्तितः [GpT_44s-d] मुक्तः परमकेवलः [J¤S_20.01s-d] मुक्ताः परमकेवलाः [GpT_45s-d] मुक्तो भवति तत्समः [J¤S_19.07s-b] मुखं शान्तिः शिरः विन्दुः [J¤S_09.08s-c] मुखे चाहवनीयाग्निः [J¤S_25.10s-a] मुखे प्राणो ह्य् अधो ऽपानः [VpT_41s-a] मुङ्काराक्षरविन्दुष्ठो [J¤S_12.24s-a] मुच्यते नात्र संशयः [MJ_12s-d] मुच्यते नात्र संशयः [MJ_63s-d] मुच्यते सर्व्वदुःखेभ्यः [MJ_77s-d] मुनीनाम् आत्मा देवता [J¤S_16.07s-d] *मुनीनाम् आत्मैव देवता [GpT_16s-d] *मुनीनाम् आत्मैव देवता [MJ_26s-d] मूर्धानं बायुनोद्भिद्य [J¤S_15.04s-c] मूर्धानं वायुनोद्भिद्य [GpT_06s-c] मूर्धानं वायुनोद्भिद्य [VpT_56s-c] मूर्ध्नि चैव स्थितो देवः [J¤S_10.16s-a] मृत्युम् अपरिभवति नमो शिवायेति [J¤S_25.21s-d] मृदुता संविभावित्वम् [VpT_17s-b] मृदुपृष्ठानि कूर्म्माणां [MJ_09s-c] मेदः क्षीरसमन्वितं [J¤S_24.06s-b] मोक्तं च भूतपिण्डतः [J¤S_21.02s-d] मोक्तम् एव प्रकीर्तितम् [J¤S_19.06s-d] मोक्ष एव प्रकीर्तितः [MJ_75s-d] मोक्ष एष प्रकीर्तितं [MJ_67s-d] मोक्षः स्वर्गश् च नरकं [VpT_16s-a] मोक्षदं त्रिपदं ज्ञेयम् [MJ_61s-b] मोक्षदामरा एव तु [J¤S_11.11s-a] मोक्षपदं समासाद्य [VpT_30s-c] मोक्षपदम् अतिन्द्रियम् [J¤S_25.02s-b] मोहं मात्सर्य्यम् एव च [MJ_76s-b] मोहनी वोढनी तथा [J¤S_11.04s-d] य व शि म न चोत्पत्तिः [GpT_33s-a] य-व-शि-म-न चोत्पत्तिर् [J¤S_18.06s-a] *यज् ज्ञात्वा शरीरे ऽस्मिन् [MJ_63s-c] यज् ज्ञात्वा शान्तिम् आप्नुयात् [MJ_79s-d] यजामि सततं शिवम् [J¤S_16.15s-d] यजामि सततं शिवम् [GpT_24s-d] यज्वा धर्ता च भोक्ता च [J¤S_12.09s-a] यज्वा समाने कूर्मारे [J¤S_12.11s-a] यज्वात्मा रकाराक्षरे [J¤S_12.12s-b] *यत् समाधिस् तन् निगद्यते [GpT_09s-d] *यतनाय नीत्यद्धं [MJ_64s-d] यत्नाद् गृह्ह्णीत पुत्रकाः [MJ_87s-d] यत्र देवः स्थितो नित्यं [MJ_35s-c] यत्र यत्र समुदीक्ष्य [J¤S_25.04s-c] यत्रकामावसायित्वम् [VpT_74s-b] यत्रास्य देशे कनकस्त्रीलाभः [J¤S_22.01s-b] यत्रास्य देशे सभयं सवैरम् [J¤S_22.03s-b] यत्रैव यद् वशित्वं स्याद् [VpT_73s-a] यत्रैव स्वेच्छया गच्छेत् [VpT_69s-a] *यथा घृतं पयसि वारि च दारुषु [J¤S_25.05s-a] यथा जन्मनि जन्मनि [VpT_13s-d] यथा ब्राह्म्यं व्यतिष्ठितम् [J¤S_07.01s-d] यथा शास्ति तथा कुर्य्यात् [MJ_78s-c] यथा sƬhaæ तथा लब्धं [MJ_77s-c] यथा स्ववृत्तितो यान्ति [MJ_81s-a] यथेच्छं यत्कृतं रूपं [VpT_71s-c] यद् घृतं पयसि हरिश् च यद्दारुषु [VpT_49s-a] यद् ध्रुवं ध्यायते नित्यं [J¤S_15.03s-c] यद् रूपं ध्यायते नित्यं [GpT_05s-c] यद्रूपं ध्यायते नित्यं [VpT_55s-c] यमा रुद्रेण bhëitÃ÷ [VpT_60s-d] याति तेनोच्यते ऽणिमा [VpT_67s-d] युगपद् मनोजवित्वं [J¤S_11.05s-a] युगपद् विज्ञानं चापि [J¤S_11.12s-a] युगान्तः स्वप्न इत्युक्तो [MJ_30s-a] युगान्तो दक्षिणायनम् [MJ_30s-b] युङ्काराक्षरविन्दुष्ठो [J¤S_12.28s-c] येन त्वम् upabhƤjÅtÃ÷ [J¤S_25.08s-a] येनोत्तीर्ण्णः पारावारो [MJ_74s-c] यो ज्ञाततत्त्वो ऽसंशयं [MJ_73s-c] यो ज्ञाता स शिवं व्रजेत् [J¤S_19.01s-d] यो ज्ञाता स शिवं व्रजेत् [GpT_40s-d] यो ज्ञात्वा देवभस्मनः [J¤S_25.12s-d] *यो ज्ञात्वैताम् आत्मानञ् चैव [MJ_53s-c] यो नामान्य् अभिकीर्तयेत् [GpT_56s-b] योगश् चापि समासेन [VpT_25s-c] योगेन सह विन्दुना [J¤S_17.02s-b] योजितः सह बिन्दुना [GpT_26s-b] य्यो वेत्ति स रविं व्रजेत् [MJ_04s-d] रक्तं तु मेदिनीतत्त्वम् [J¤S_11.02s-c] रक्तं पितं तथा कफम् [VpT_43s-b] रक्तकं मांससंयुक्तम् [J¤S_25.13s-c] रक्तकृष्णं च श्वेतम् च [J¤S_10.09s-a] रक्तवर्णो चतुर्भुजः [J¤S_10.10s-b] रजस् तमो वृत्तिमन गुणानि च [J¤S_25.05s-d] रजस्तमो ऽदृश्यं मनो नरे सन् न सत् [VpT_49s-c] रत्नलिङ्गसहस्राणि [MJ_24s-a] रथ इन्द्रियाणीत्य् उक्तः [MJ_15s-a] रमयन् सचराचरम् [VpT_02s-d] रविं अग्निः शिवश् चाग्निं [J¤S_18.02s-c] रविम् अग्निः शिवश् चाग्निं [GpT_29s-c] रविश् च पुरुषस् तथा [MJ_12s-b] रविश् च पुरुषस् तथा [MJ_83s-b] रवेश् चाग्निश् च जायते [J¤S_18.01s-d] रवेश् चाग्निश् च जायते [GpT_28s-d] रव्यग्न्योर् अपि संयोग [GpT_31s-c] रव्यग्न्योर् अपि संयोगाद् [J¤S_18.04s-c] रश्म यो हि हरेर् इव [MJ_19s-d] रसो गन्धश् च कथ्यते [VpT_64s-b] रहस्यं परमं शुभम् [GpT_40s-b] रहस्यं परमं शुभम् [J¤S_19.01s-b] राजसूयश् च तूर्य्यकम् [MJ_48s-d] राजा भवति वीर्यवान् [J¤S_16.11s-d] राजा भवति वीर्यवान् [GpT_20s-d] राजा भवति वीर्य्यवान् [MJ_58s-d] राजाभिषेकग्रहसाधनं च [J¤S_22.02s-b] रात्रिश् च प्रकृतिर् ज्ञेया [MJ_12s-a] रात्रिश् च प्रकृतिर् ज्ञेया [MJ_83s-a] रात्रौ च जायते रविः [MJ_09s-d] रात्र्यां तूर्य्यम् इहोच्यते [MJ_43s-d] रुङ्काराक्षरविन्दुष्ठः [J¤S_12.25s-c] रुद्ररूपः कालधरः [MJ_51s-b] रुद्रलोकम् अवाप्नुयात् [MJ_06s-d] रुद्रलोकम् अवाप्नुयात् [MJ_08s-d] रुद्रलोके तथा माता [MJ_82s-a] रुद्राधिदेवता ज्ञात्वा [J¤S_11.24s-a] रुधिरेक्षुर् वद् अपरम् [J¤S_24.06s-d] रूपं नायतः काङ्क्षिणाम् [J¤S_25.01s-b] रूपरूप्यादिसम्भन्धाद् [J¤S_25.17s-c] रूपी त्वं भगवन् शिव [J¤S_25.17s-b] रोचिका मोचिका तथा [J¤S_12.03s-d] ल-व-y-उकारो दशधा [J¤S_12.08s-d] ल-व-y-उङ्-कारे भोक्तात्मा [J¤S_12.12s-a] लघु प्रकाशकं सत्त्वं [VpT_15s-a] लङ्घयेद् ब्रह्महत्यं च [J¤S_25.19s-a] लब्धा भेदज्ञानं शिष्यः [J¤S_19.03s-c] लब्ध्वा भेदज्ञानं शिष्यः [GpT_42s-a] ललाटस्थः शुरेश्वरः [J¤S_11.24s-b] ललाटे च तैलनिभम् [MJ_37s-b] ललाटे चैव तूर्य्यान्तं [MJ_42s-a] लवणं स्वेदम् अधिकं [J¤S_24.06s-a] लवणक्षीरदधिकः [J¤S_24.02s-a] लिङ्गोत्पादः शिवार्चयेत् [J¤S_25.18s-b] लिङ्गोत्पादान् निवर्तयेत् [J¤S_25.19s-b] लिङ्गोद्भवं मनस् तिष्ठेच् [MJ_25s-c] लिङ्गोद्भवम् मनःस्थितं [GpT_15s-c] लिङ्गोद्भावो मनःस्थितः [J¤S_16.06s-c] लीयते सर्वभूतानां [GpT_11s-c] लीयते सर्वभूतानां [J¤S_16.02s-c] लीयते सर्व्वभूतानां [MJ_21s-c] लुङ्काराक्षरविन्दुष्ठः [J¤S_12.26s-c] लोकनाथं शिवालयम् [J¤S_16.01s-d] लोकनाथः शिवालयः [MJ_20s-d] लोकनाथशिवालयम् [GpT_10s-d] लोकानां च हितार्थाय [J¤S_26.01s-c] लोभित्वञ् च पलत्वञ् च [VpT_18s-c] लोहदण्डेन सकाशः [J¤S_12.22s-b] लौकिकं कारयेत् पूर्वं [GpT_50s-a] लौकिकं कारयेत् पूर्वं [J¤S_01.01s-a] वक्ष्यामि तव सुव्रते [J¤S_26.01s-b] वचनानि सुपुत्रक [J¤S_27.07s-d] वर्धनी मोचनी माया [J¤S_11.04s-c] वशन् विकृतविन्दुष्ठो [J¤S_12.14s-c] वशित्वं यत्रकामत्वम् [VpT_66s-d] वशित्वाद् यत्रकामता [VpT_73s-b] वश्यार् अवश्याम् उच्यते [J¤S_11.18s-d] वाजपेयश् च स्वप्नकम् [MJ_48s-b] वामबाहौ स्थितो विष्णुर् [J¤S_16.12s-a] वामे बाहौ स्थितो विष्णुर् [GpT_21s-a] वामे बाहौ स्थितो विष्णुर् [MJ_59s-a] वायुं बहिः प्रयच्छति [GpT_06s-b] वायुभिः पञ्चभिः सह [MJ_14s-b] वायुभूतश् चराचरे [MJ_52s-d] वायुरग्निश् च जागृतः [MJ_03s-b] वायुरन्तर्निगृह्यते [VpT_56s-b] वार्धक्यं तेन वायुना [VpT_45s-d] वाह्याकृतज्ञो घाणारोगाकाशः [J¤S_22.01s-a] वाह्यान्तरे मासदिवासयुक्तम् [J¤S_22.01s-d] विकसितैः सुगन्धिभिः [GpT_24s-b] विकसितैः सुगन्धिभिः [J¤S_16.15s-b] विकृतो मन्त्रसंस्थितः [J¤S_12.14s-d] विघ्ननाशो भवेद् दृष्ट [J¤S_12.20s-c] विचारगतो ते आत्मा [GpT_20s-a] विचारगतो ते आत्मा [J¤S_16.11s-a] विजया सौम्यांशु संज्ञा [J¤S_11.04s-a] विज्ञेया सहषण्मुखे [J¤S_26.03s-d] विद्या शान्तिः परापरः [J¤S_09.04s-b] विद्या शान्तिश् च प्रकाराः [J¤S_11.22s-d] विन्दुः संहृत्या नादेन [J¤S_17.02s-c] विन्दुम् अभ्यन्तरं त्रयं [J¤S_26.11s-b] विन्दुमूर्तिर् निरक्षरः [J¤S_10.15s-d] विन्दुर् नादे प्रलीयते [J¤S_03.01s-d] विन्दुर् नादे प्रलीयते [J¤S_18.12s-d] विन्दुश् च लीयते नाद [J¤S_17.03s-c] विन्दोश् चन्द्रः समुद्भूतः [J¤S_17.01s-c] विन्दौ चन्द्रश् च लीयते [J¤S_17.03s-b] विपातः शून्यकेवलः [J¤S_21.01s-d] विफलः शून्यः केवलः [GpT_49s-d] विमलं शान्तरूपकम् [J¤S_23.03s-b] विमलत्वाद् अनामयम् [VpT_08s-d] विमुक्तः तिक्तसंस्थानाद् [J¤S_21.01s-a] विमुक्तः परमशिवः [J¤S_20.04s-b] विमुक्तः परमः शिवः [GpT_48s-b] विमुक्तस् त्यक्तसंस्वनो [GpT_49s-a] वियोक्त्री रेतवाहिनी [J¤S_11.16s-b] विरोचनकरो नित्यः [VpT_12s-c] विश्वः प्रलीयते चन्द्रे [GpT_27s-a] विषया भोगवत् सुखम् [VpT_35s-d] विषयेभ्यः प्रयत्नतः [J¤S_15.02s-b] विषयेभ्यः प्रयत्नतः [VpT_54s-b] विषयेभ्यो हि यत्नतः [GpT_04s-b] *विष्णुपि चेतवुनो [GpT_21s-d] विष्णुश् चैव शिवो ब्रह्मा [J¤S_26.15s-a] वुङ्काराक्षरविन्दुष्ठो [J¤S_12.27s-c] वृत्तिस् तु मादनात्मिका [J¤S_11.04s-b] वृद्धो वृद्धतरः स्मृतः [J¤S_27.03s-d] वृषभो वा पितामहः [MJ_16s-b] वृहस्पतिम् उवाचेति [VpT_01s-c] *वृहस्पतिर् इह कथ्यते [VpT_50s-c] वैतालं च ह्य् उपस्थश् च [J¤S_24.09s-b] वैराग्यात् प्रकृतौ लीनः [VpT_31s-a] वैराग्यादित्रये तत्त्वं [J¤S_19.07s-c] व्यक्तं च प्रकृतिं विद्याद् [MJ_80s-a] व्यक्ताव्यक्तं परित्यजेद् [J¤S_08.07s-c] व्यक्ताव्यक्ते परित्याज्ये [MJ_84s-c] व्यानः सर्वाङ्गसन्धिषु [VpT_41s-d] व्यानो भिन्नः समाख्यातो [VpT_45s-a] व्यानो व्याधिप्रकोपनः [VpT_45s-b] व्यापकत्वाच् च सर्वगम् [VpT_09s-b] व्यापि तिष्ठति नित्यशः [J¤S_25.02s-d] व्यापी च सर्वदेहेषु [J¤S_12.29s-a] व्याप्तो हि सर्व्वभावेषु [MJ_01s-a] व्याप्नोति सर्वतत्त्वेषु [VpT_06s-c] व्यो-म-व्या-पि-ने-मात्रकः [J¤S_13.02s-d] व्योमनिर्मलसन्निभम् [J¤S_08.05s-d] शकटं विष्णुर् इत्युक्तं [MJ_16s-a] शकटोपमं प्रधानं [TJ_27s-a] शकटोपमं प्रधानं [VpT_34s-a] शक्तिवीर्यालोकश्रियै [GpT_01s-d] शक्तिवीर्यालोकश्रियै [GpT_59s-c] शङ्खचक्रगदाहस्तः [MJ_50s-c] शंखिनी दशमा स्मृता [VpT_38s-b] शतं तु विभागाः sæ­tÃ÷ [J¤S_12.29s-d] शतं स्मरन्ति मां परे [MJ_29s-b] शब्दः स्पर्शश् च रूपञ् च [VpT_64s-a] शब्दादिगन्धपर्यन्तं [J¤S_11.03s-c] शरीरं कुण्डम् इत्य् उक्तं [J¤S_10.02s-a] शरीरं तस्य वाग्दग्धं [MJ_65s-c] शरीरं नगरं तथा [MJ_08s-b] शरीरं भस्मभाजनम् [J¤S_25.11s-d] शरीरं भस्मम् इत्युक्तं [J¤S_25.12s-a] शरीरं सूक्ष्मम् उच्यते [MJ_14s-d] शरीरायतने दिव्ये [GpT_18s-c] शरीरायतने दिव्ये [GpT_19s-c] शरीरायतने दिव्ये [J¤S_16.09s-c] शरीरायतने दिव्ये [J¤S_16.10s-c] शरीरायतने दिव्ये [MJ_56s-c] शरीरायतने दिव्ये [MJ_57s-c] शरीरे ऽस्ति शरीरेषु [J¤S_12.23s-b] शरीरे ऽस्मिन् शरीरिणाम् [MJ_01s-b] शरीरे च चाराचारम् [J¤S_23.01s-d] शरीरे देशे कुण्डस्मिन् [J¤S_10.01s-c] शरीरे मम गुह्यकम् [J¤S_26.02s-b] शर्व्वो वृषभवाहनः [MJ_51s-d] शान्तेन मनसाहृत्य [J¤S_15.02s-c] शान्तेन मनसाहृत्य [VpT_54s-c] शान्तेन मनसोद्धृत्य [GpT_04s-c] शि व म न य च स्थितिः [GpT_33s-b] शि-व-न-म-य लीनं तु [J¤S_18.06s-c] शिरसि परं कैवल्यं [MJ_42s-c] शिरोमध्ये निरञ्जनम् [MJ_37s-d] शिलाखण्डं च लोकानां [GpT_16s-c] शिलाखण्डं च लोकानां [MJ_26s-c] शिलालिङ्गसहस्राणि [J¤S_16.04s-a] शिव उत्पत्तिर् एव च [J¤S_26.14s-b] शिव परममादृत्य [VpT_51s-c] शिवः तिष्ठति नित्यशः [J¤S_16.13s-b] शिवकारणकारणम् [J¤S_08.02s-b] शिवज्ञानम् अनोपमम् [J¤S_08.01s-b] शिवतत्त्वम् अनुत्तमम् [VpT_01s-d] शिवतत्त्वम् इदम् उक्तं [VpT_10s-c] शिवतत्त्वम् परं गुह्यं [J¤S_08.01s-a] शिवद्वारे ऽन्तरे भ्रुवः [J¤S_12.15s-b] शिवपृष्ठा च श्रोत्रे च [J¤S_24.05s-c] शिवभावाद् निरन्तरम् [J¤S_09.05s-b] शिवलिङ्गं न तत्समम् [J¤S_16.05s-d] शिवलिङ्गं महोत्तमं [J¤S_16.06s-d] शिवलिङ्गं महोत्तमम् [GpT_15s-d] शिवलिङ्गसहस्रं तु [MJ_23s-a] शिवलिङ्गसहस्राणि [GpT_13s-a] शिवलिङ्गान् न तत्समम् [GpT_14s-d] शिवलिङ्गान् न तत्समम् [MJ_24s-b] शिवलोकम् अवाप्नुयात् [GpT_55s-d] शिवश् चिन्तामणिर् यथा [VpT_65s-d] शिवस् तिष्ठति नित्यतः [GpT_22s-b] *शिवस्य रमते तत्रेमां [MJ_33s-c] शिवाङ्गं चांऋतं तथा [J¤S_12.01s-d] शिवाङ्गप्रनवो ज्ञेयः [J¤S_12.06s-a] शिवाद् उत्पद्यते चात्मा [GpT_28s-a] शिवाद् उत्पद्यते चात्मा [J¤S_18.01s-a] शिवे चात्मा प्रलीयते [J¤S_18.03s-d] शिवे चात्मा प्रलीयते [GpT_30s-d] शिवेन परमेशिना [VpT_14s-b] शिवेन paribhëitÃ÷ [VpT_40s-d] शिवो ब्रह्मा हरिश् चैव [J¤S_26.16s-a] शिवो वा समुदाहृतः [MJ_55s-b] शिवो वीजे मुखे चाग्निः [J¤S_25.07s-a] शिष्यानुग्रहबोधने [MJ_85s-c] शीलं यज्ञस् तपो दानं [VpT_25s-a] शीलाकष्ठं च लोकनां [J¤S_16.07s-c] शुक्र आरान्त सकाशश् [J¤S_12.16s-c] शुक्रमूत्रे ह्य् अधोवायुर् [VpT_42s-a] शुक्लवर्ण्णं भवेज् जाग्रत् [MJ_44s-a] शुद्धः सूक्ष्मश् चायं योगी [GpT_44s-a] शुद्धज्ञानाच् च मोक्षणम् [GpT_44s-b] शुद्धपूर्णशरीरिणम् [GpT_57s-d] शुद्धम् एव विशिष्यते [J¤S_08.09s-d] शुद्धसूक्ष्मस्वयम्भोगि [J¤S_19.06s-a] शुधज्ञानं च मोक्षणम् [J¤S_19.06s-b] शूद्धचित्तम् अनुपमम् [J¤S_10.03s-c] शूद्रम् इन्द्रियम् इत्य् आहुर् [VpT_35s-c] शून्यं च परमः शिवः [MJ_83s-d] शून्यं सुनिर्मलं पश्येत् [J¤S_25.03s-a] शून्यच् चात्यन्तशून्यं च [J¤S_16.14s-c] शून्यम् एव तु जायते [J¤S_03.02s-b] शून्यम् एव तु जायते [J¤S_17.04s-b] शून्यम् एव परं ख्यातं [GpT_48s-c] शून्यम् एव परं ख्यातं [J¤S_20.04s-c] शून्यम् एवं तु जायते [GpT_52s-b] शून्यशून्यान्तरे तथा [MJ_86s-d] शून्यस्थम् अनन्तं विदुः [MJ_38s-d] शून्याख्य इत्य् अनुच्चार्यो [J¤S_09.03s-c] शून्याच् छून्यतरं वापि [J¤S_17.04s-c] शून्याच् छून्यतरम् वापि [J¤S_03.02s-c] शून्यात् परतरम् वापि [GpT_52s-c] शून्यातिशून्यं चिन्त्यते [GpT_23s-c] शून्यात्मा न च शृणोति [GpT_07s-c] शून्यात्मा परमशिवः [J¤S_10.16s-b] शून्यात्मा श्रूतये नास्ति [J¤S_15.05s-c] शून्यात्मा सप्तभेदकम् [J¤S_10.04s-d] शृणुष्व सहषण्मुखे [J¤S_26.01s-d] शैवं सूक्ष्मं परं पदम् [MJ_63s-b] शोकिता भूक्ता चैव a- [VpT_19s-c] शौचम् आहारलाघवम् [VpT_61s-b] श्रद्दधानो जितेन्द्रियः [J¤S_19.03s-d] श्रद्धाधनो जितेन्द्रियः [GpT_42s-b] श्रवणं मननं तथा [J¤S_11.11s-d] श्रावना श्रावनी जग्रा [J¤S_11.15s-a] श्रोत्रादिचक्षुपर्यन्तं [J¤S_11.08s-a] श्वासो निःश्वासः सम्योग [GpT_02s-a] श्वासो निःश्वासः सम्योग [J¤S_14.01s-a] श्वेतं च बायुतत्त्वं हि [J¤S_11.24s-c] श्वेतं रक्तं च पीतकम् [J¤S_25.11s-b] श्वेतकम् अस्थिसंयुक्तं [J¤S_25.13s-a] श्वेतरूपं च सिद्धान्तं [J¤S_25.01s-a] षडंश इति कथ्यते [J¤S_09.06s-d] षडङ्गम् इति कथ्यते [J¤S_15.01s-d] षडङ्गम् इति कथ्यते [GpT_03s-d] षडन्गो योग उच्यते [VpT_53s-d] षड्वर्गरहितः शिवः [J¤S_25.06s-d] षष्टिंशद्विभागः स्मृतः [J¤S_12.25s-d] «o¬aÓanìÅr उच्यते [J¤S_11.11s-b] स एको भगवान् शर्वः [J¤S_08.02s-a] स ज्ञानाधिकाराज् ज्ञेयः [MJ_73s-a] स ततश् चिन्ताः पृणाति [VpT_65s-c] स तर्क इति कथ्यते [VpT_58s-d] स पुनर् द्विविधो भवेत् [J¤S_09.01s-b] स माता स पिता मतः [VpT_13s-b] स मुच्यते वै जन्मनः [MJ_13s-d] स मोचकः सर्वदुःखाद् [VpT_13s-c] स rëÂraæ नगरं हत्वा [MJ_06s-c] स वक्ता ह्य् उपदेशानाम् [MJ_78s-d] *स सद्योदृष्टमहेश्वरः [MJ_73s-d] संवर्तः पित्तके स्थितः [J¤S_25.10s-d] संसारश् च चराचरः [MJ_27s-d] संसारसागरे घोरे [MJ_64s-a] संसारसागरे घोरे [MJ_74s-a] संस्थितो ऽपि धनञ्जयः [J¤S_12.29s-b] सः प्रवर्तात्मकश् चैव [J¤S_12.10s-c] सकलं सकलतत्त्वम् [GpT_53s-a] सकलः केवलः शुद्धः [J¤S_19.04s-c] सकलः केवलशुद्धस् [GpT_43s-a] सकलनिष्कलं त्यक्त्वा [J¤S_08.04s-c] सकलनिष्कलं त्यक्त्वा [J¤S_08.07s-a] सकलनिष्कलस् तथा [J¤S_09.01s-d] सकारो दक्षिणे पादे [J¤S_26.08s-a] सकृत् स्मरन्ति मां केचित् [MJ_29s-a] संकल्पो बोद्धव्यं तथा [VpT_64s-c] संकालसंख्यम् उत्तमम् [MJ_27s-b] संकास्य युद्धे ग्रहणाय नाम्य [J¤S_22.01s-c] सङ्ग्रामविजयी भवेत् [GpT_56s-d] सत्त्वं कस्मात् संयुक्तं वा [VpT_21s-c] सत्त्वं चैव महेश्वरः [MJ_72s-d] सत्त्वानां चैव देवानां [J¤S_26.02s-c] सत्यम् अव्यवहारिकम् [VpT_60s-b] सत्यलोकः शिरः स्मृतः [J¤S_26.07s-d] सदसद्भावरहितं [VpT_48s-c] सदाधिकारम् ईश्वरम् [J¤S_08.06s-d] सदाशिवः परंशर्व [J¤S_10.05s-c] सदाशिवः शिखान्तरे [J¤S_12.02s-d] सदाशिवस्य यो मार्गः [J¤S_20.03s-a] सदाशिवस्य यो मार्गः [GpT_47s-a] सद्भावेन परित्यक्तम् [VpT_48s-a] *सद्यः रसुरुपं शिवमभ्यं मस्यात् [MJ_18s-d] सन्तालं चैव वैतालं [J¤S_24.03s-c] सपदः सगुणो व्यापी [VpT_11s-c] सप्तं च भेदलक्षणम् [J¤S_23.01s-b] सप्ततिंशत् तु विभागाः [J¤S_12.26s-d] सप्ततीर्थाः प्रकिर्तिताः [J¤S_24.05s-d] सप्ततीर्थाः शरीरेष्मिन् [J¤S_26.03s-a] सप्तद्वारे भ्रूमध्ये च [J¤S_10.07s-b] सप्तद्वारे महादेवः [J¤S_10.13s-a] सप्तद्वीपप्रमाणं च [J¤S_16.11s-c] सप्तद्वीपप्रमाणश् च [GpT_20s-c] सप्तद्वीपप्रमाणश् च [MJ_58s-c] सप्तधा भेदलक्षणम् [J¤S_26.09s-d] सप्तपाताला एव च [J¤S_26.03s-b] सप्तलोकान् तु वक्ष्यामि [J¤S_26.04s-c] सप्ताउङ्कारमयो वह्निर् [J¤S_10.02s-c] सप्ताउम्कारो हुताशनः [J¤S_10.01s-b] सप्ताकाशम् इत्य् उच्यते [MJ_39s-d] सप्ताक्षरं च सिद्धान्तं [J¤S_26.02s-a] सप्ताङ्गं तु शृणूच्यते [VpT_62s-d] सप्तात्मा यजमानश् च [J¤S_10.01s-a] सप्तामृतं निगद्यते [VpT_64s-d] सप्तार्णवा महदेवी [J¤S_26.03s-c] सफलं तस्य जीवितम् [J¤S_27.06s-d] समत्वं रजसः प्रोक्तं [VpT_21s-a] समाख्याहि तत्त्वं सर्वं [VpT_02s-c] समाधिस् तु निगद्यते [J¤S_15.07s-d] समाधिस् तेन कथ्यते [VpT_59s-d] समानगतिर् गात्रेषु [VpT_43s-c] समानो नाम मारुतः [VpT_43s-d] समानो हृदये स्थाप्यः [J¤S_12.19s-a] समानो हृदि संस्थितः [VpT_41s-b] समाप्ता इह संशयाः [MJ_86s-b] समुद्राः परिकिर्तिताः [J¤S_24.02s-d] समूहं चैकविंशति [J¤S_26.04s-d] समेष्टं मानुषं फलम् [VpT_22s-d] संभन्धं भेदलक्षणम् [J¤S_26.10s-b] सम्यग्ज्ञानाद्धि कामतः [VpT_30s-a] सम्योगो पुरुषो भवेत् [J¤S_09.08s-d] सर्गेष्ठनी च मलनी [J¤S_11.23s-b] सर्पिः क्षीरवद् इष्यते [J¤S_25.01s-d] सर्पिश् चेक्षुर् अपो ऽपरम् [J¤S_24.02s-b] sarvakÃmä जुहोति सः [J¤S_10.01s-d] *सर्वगतः परिसंस्थितम् [VpT_10s-d] सर्वज्ञः सर्वकृद्विभुः [VpT_12s-d] सर्वतः पूज्यते यस्मान् [VpT_69s-c] सर्वभूतदमनी च [J¤S_12.05s-a] सर्वभोगेन तृप्यते [VpT_32s-b] सर्वभोगेषु तृप्यते [VpT_29s-d] सर्वमर्मे व्यवस्थितः [J¤S_12.27s-b] सर्वमोक्षप्रतिज्ञातम् [VpT_20s-d] सर्वविषविनाशनं [GpT_58s-a] सर्वशास्त्रम् अधियीत [J¤S_27.05s-a] सर्वशास्त्रेषु यत् सारं [J¤S_27.06s-a] सर्वा nìÅ÷ समाहृत्य [MJ_19s-c] सर्वाङ्गे विमलं भूतम् [J¤S_25.03s-c] सर्व्वदेवसमन्वितः [MJ_34s-d] सर्व्वभावेषु नित्यशः [MJ_84s-b] सर्व्वश्व यथा निमहात् [MJ_61s-c] सर्व्वा nìyo नद्यः स्मृताः [MJ_11s-d] सर्व्वेषाम् अक्षराणां च [MJ_66s-a] सव्यापारः शिवः सूर्यः [VpT_11s-a] सहस्रनावसहायः [MJ_73s-b] साचारशत्रुः भवता च तुष्णिम् [J¤S_22.03s-c] साधु साधु महासत्त्व [VpT_03s-a] सामान्यं त्रिषु विज्ञेयं [VpT_28s-c] सार्द्धाङ्गुलिस् त्रिभुवने मण्डलमध्यसारः [MJ_17s-a] साहसित्वं प्रचण्डता [VpT_18s-b] सिद्धयो ऽष्ट प्रकीर्तिताः [VpT_33s-d] सिद्धां तु परमं गूह्यं [J¤S_23.02s-a] सिद्धान्त इति क्रमेण [J¤S_23.01s-a] सिद्धान्तं ज्ञानम् उत्तमम् [J¤S_27.06s-b] सिद्धान्तं परमं गुह्यं [J¤S_26.01s-a] सिना ज्ञानत्रयं जाग्रत् [GpT_46s-a] सीघ्रगाचला शशाङ्का [J¤S_11.10s-a] सुक्ष्मेत्रे मम वसतिर् [MJ_04s-c] सुखं देवशरीरत्वं [GpT_41s-a] सुखं देवशरीरत्वं [J¤S_19.02s-a] सुखे देहे विरागिता [VpT_27s-b] सुङ्काराक्षरविन्दुष्ठो [J¤S_12.22s-a] सुतालं बुद्धिर् एव च [J¤S_24.07s-d] सुदीप्ताभीमकालिका [J¤S_11.09s-b] सुधुम्रापिङ्गला चैव [J¤S_11.09s-c] सुनादि सन्धकयक [VpT_22s-b] सुप्तवत् सुखम् आप्नुयात् [VpT_31s-b] सुरा मूत्रसमुद्रश् च [J¤S_24.07s-a] सुशब्दा वाहनी वोढ्री [J¤S_11.15s-c] सुषुप्तं चन्द्रसंकाशं [MJ_44s-c] सुषुप्तं पदं रुद्रस्य [MJ_46s-c] सुषुप्तं पदम् एव च [MJ_39s-b] सुषुप्तं स्थान एव च [MJ_31s-d] सुषुप्तभुक् तिते अर्थो [J¤S_10.12s-c] सुषुप्तस्थानम् उच्यते [MJ_35s-b] सुषुप्तस्य देवतोक्तो [MJ_51s-a] सुषुप्ताज्ञानना तथा [J¤S_11.10s-b] सुषुम्ना च ततो भवेत् [VpT_37s-b] सुसूक्ष्मो वै यथा देहः [VpT_67s-a] सूक्ष्मं चित्तमयं भवेत् [J¤S_08.03s-b] सूक्ष्मं सकलनिष्कलम् [J¤S_03.03s-b] सूक्ष्मं सर्वगतं नित्यं [VpT_07s-c] सूक्ष्मचित्तनिर्भूतश् च [J¤S_16.13s-c] सूक्ष्मचित्ते विभुत्वं च [GpT_22s-c] सूक्ष्मज्ञानभावस्थितम् [MJ_75s-b] सूक्ष्मञ्चानुपलभ्यत्वाद् [VpT_09s-a] सूक्ष्मतनुः प्रकीर्त्तिता [MJ_42s-d] सूक्ष्मतमः परं तथा [J¤S_09.06s-b] सूक्ष्मत्वं च विभुत्वं च [MJ_60s-c] सूक्ष्मम् उन्नेयं यत्नतः [VpT_06s-d] सूक्ष्मसूक्ष्मतरः शर्वः [J¤S_09.06s-a] सूक्ष्मानन्तापि दुर्ग्राह्यं [J¤S_08.06s-a] सूरस्वादुकलाः सप्ताः [J¤S_24.02s-c] सूर्य्यकोटिसहस्रांशु- [MJ_62s-a] सृष्टाः देवता देहश् च [J¤S_09.05s-a] सृष्टिः परमशर्वेन [J¤S_09.03s-a] सो ऽपि पद्मान्ते संस्थितः [J¤S_12.03s-b] सौदामनीसमप्रभः [J¤S_12.20s-b] -सौम्यता नित्यबन्धता [VpT_19s-d] सौम्यभावं तथैव च [VpT_10s-b] सौषुप्तं तिमिरोन्धकारगहनञ् चाव्यक्तम् आत्यन्तिकं [VpT_47s-c] स्कन्धो रात्रिश् च विज्ञेयश् [MJ_13s-a] स्थानं सस्य प्रतिष्ठति [MJ_61s-d] *स्थानान्य् एतानि [J¤S_07.01s-c] *स्थानान्यथ चत्वारि [MJ_71s-a] स्थाने प्रमाण उच्यते [MJ_32s-d] स्थापयेच् च वषत्कारं [J¤S_25.20s-c] स्थावरं शीघ्रम् आयन्तं [VpT_24s-c] स्थितिकालः स उच्यते [J¤S_09.07s-d] स्थितिमन्त्रम् इदं सर्वं [GpT_38s-c] स्थितिमन्त्रम् इदं सर्वं [J¤S_18.11s-c] *स्थितिर् इति स्मृतः [J¤S_26.15s-d] स्थितिर् एव निगद्यते [J¤S_18.02s-d] स्थितिर् एव प्रकीर्तितः [J¤S_26.15s-b] स्थितिर् एवं निगद्यते [GpT_29s-d] स्थूलं जागरकं विभिन्नरचितं प्रत्यक्षतो दृश्यते [VpT_47s-a] स्थूलं त्यक्त्वा यथेच्छया [VpT_67s-b] स्थूलं शब्दमयं प्रोक्तं [J¤S_08.03s-a] स्थूलं सकलतत्त्वम् च [J¤S_03.03s-a] स्थूलं सूक्ष्मं परम् शून्यं [J¤S_12.01s-a] स्थूलस् तु सकलो ज्ञेयः [J¤S_09.05s-c] स्फटिकभो महेश्वरः [J¤S_16.10s-b] स्फटिकाभं महेश्वरम् [MJ_57s-b] स्फटिकाभो महेश्वरः [GpT_19s-b] स्वं शरीरं मनः पुष्पं [MJ_11s-a] स्वप्न हृदय उच्यते [MJ_41s-b] स्वप्नः फेनतरंगबुद्बुदनिभो मायोपमश् चञ्चलः [VpT_47s-b] स्वप्नभोक्ता जगद्रक्ष [J¤S_10.11s-c] स्वप्नश् च रविसन्निभः [MJ_44s-b] स्वप्नस्य देवताच्युतो [MJ_50s-a] स्वप्नो विष्णुपदं तथा [MJ_46s-b] स्वयं निष्क्रमते देवः [J¤S_25.06s-a] स्वयम् एव करोति यः [J¤S_16.02s-b] स्वयम् एव करोति यः [MJ_21s-b] स्वयम् एव करोति यः [GpT_11s-b] स्वयम् एव च पूजितम् [GpT_12s-b] स्वर्गं धर्मेण गमनं [VpT_29s-a] स्वर्गभिक्षुर् विचक्षणः [VpT_50s-d] स्वर्णलिङ्गसहस्राणि [GpT_14s-a] स्वर्णलिङ्गसहस्राणि [J¤S_16.05s-a] स्वर्लोकश् च तथैव च [J¤S_26.05s-b] स्वर्लोकश् च ह्य् उपस्थे च [J¤S_26.06s-c] स्वलिङ्गं परलिङ्गं वा [GpT_11s-a] स्वलिङ्गं परलिङ्गं वा [J¤S_16.02s-a] स्वलिङ्गं परलिङ्गं वा [MJ_21s-a] स्वलिङ्गं पूर्वम् उत्पन्नं [J¤S_16.03s-c] स्वलिङ्गं पूर्वम् उत्पन्नम् [GpT_12s-c] स्वलिङ्गं पूर्व्वम् उत्पन्नं [MJ_22s-c] स्वलिङ्गं प्रोच्यते बुधैः [J¤S_16.03s-d] स्वलिङ्गं लीयते द्विजः [GpT_11s-d] स्वलिङ्गं लीयते द्विजः [J¤S_16.02s-d] स्वलिङ्गम् इति चोच्यते [J¤S_16.03s-b] स्वलिङ्गम् इति चोद्यते [MJ_22s-b] स्वलिङ्गे लीयते द्विजः [MJ_21s-d] स्वादु जीह्वासमुद्रकः [J¤S_24.07s-b] स्वेच्छया लघिमा तथा [VpT_68s-d] हंसरूपं निराचारं [J¤S_23.03s-c] हरो गार्हस्पतिर् मुखम् [J¤S_25.09s-a] हव्यं भोजन्तु सर्वदा [J¤S_10.02s-d] हृदयं क्षेत्रम् उच्यते [MJ_05s-d] -हृदयं विमलं शुभम् [MJ_62s-b] हृदयपदे न्यस्तं हि [GpT_24s-c] हृदयस्थं सदाशिवं [GpT_23s-a] *हृदयादिकण्ठान्ते [J¤S_11.12s-c] हृदयान्तं गुह्यालयं [J¤S_16.14s-b] हृदयान्तपदन्यस्तं [J¤S_16.15s-c] हृदयान्ते गुह्यालयं [GpT_23s-b] हृदयान्ते पदं शून्यं [MJ_62s-c] हृदयान्ते सुषुप्तं च [MJ_41s-c] हृदये पद्मकोषश् च [MJ_61s-a] हृदये रविसन्निभम् [MJ_36s-b] हृदये लक्षयेत् तथा [MJ_75s-c] हृदये सूक्ष्मभूतं च [GpT_22s-a] हृदये सूक्ष्मभूतं च [MJ_60s-a] हृदये सूक्ष्मभूतश् च [J¤S_16.13s-a] हृदये स्थापयेद् देवं [J¤S_16.14s-a] हृदि देवो महेश्वरः [J¤S_25.07s-b] हृदि मूले कण्ठे मतम् [MJ_19s-b] हृदिम्धरणकृत्यञ् च [MJ_63s-a] हृदिष्ठो नीलवर्णकः [J¤S_10.11s-b] ह्य् अकारे वा प्रलीयते [GpT_39s-b] ## अक्रोधो गुरुशुश्रूषा [VS_04s-a] अक्रोधो गुरुशुश्रूषा [VS_31s-a] अक्रोधो गुरुशुश्रूषा [VS_appendix-04s-a] अग्निदो विषदाथर्वौ [Slo_32s-a] अजीर्णे भोजनं विषम् [Slo_59s-b] अज्ञातसांवत्सरिकः [Slo_69s-c] अज्ञानेन यद् भुक्तं च [VS_20s-b] अतिथि स्वर्गगामकः [Slo_77s-d] अतिथिश् चापवादी च [Slo_77s-a] अतिपातकम् उच्यते [Slo_72s-d] अत्युग्रात् कृपणं त्यजेत् [Slo_40s-b] अधीत्य चानुवर्तन्ते [VS_25s-c] अधीत्य चानुवर्तन्ते [VS_appendix-25s-c] अनन्तं मुनिदेवयोः [Slo_08s-d] अनन्तं युगान्तकाले [Slo_02s-d] अनन्तं वेदपारगे [Slo_03s-d] अनन्तदानं दत्तं वै [Slo_05s-a] अनपत्याकामरसौ [Slo_11s-a] अनभ्यासे विषं शास्त्रम् [Slo_59s-a] अनित्यं यौवनं रूपम् [Slo_09s-a] अनित्यः प्रियसंयोगस् [Slo_09s-c] अनित्यो द्रव्यसंचयः [Slo_09s-b] अन्नदानं कनिष्ठं च [Slo_67s-a] अपक्षपातो मेधावी [Slo_20s-c] अपवादी हरेत् पापम् [Slo_77s-c] अपास्त्रधृक् क्व ताः सन्तः [VS_appendix-25(क)s-c] अप्रमादश् च पञ्चैते [VS_04s-c] अप्रमादश् च पञ्चैते [VS_31s-c] अप्रमादश् च पञ्चैते [VS_appendix-04s-c] अबला तु चला पुंसि [Slo_42s-a] अमदनयुता कन्या [Slo_60s-a] अमेध्याद् अपि käcanam [Slo_26s-b] अम्भोजं kaïÂakìhyaæ सहिमहिमगिरिश् चन्दनः सर्पजुष्टः [Slo_47s-a] अरक्ष्यांस् तान् प्रयत्नेन [Slo_42s-c] अर्था गृहे निवर्तन्ते [Slo_10s-a] अवह्यम् उपाकरणं [VS_28s-a] अविवेकस् तु भूमिपः [Slo_42s-b] अविशेषात् कृतघ्नकम् [Slo_40s-d] -अशनजलसक्तता [VS_35s-च्द्] अश्वो ऽपि वेगगतितः परिशङ्कनीयः [Slo_61s-d] अष्टचौरविधाः स्मृताः [VS_30s-d] असुरभिमुदितानां गन्धिभिः सूकराणाम् [Slo_36s-c] अस्तैन्यम् इति पञ्चैते [Slo_15s-c] अस्तैन्यम् इति पञ्चैते [VS_03s-c] अस्तैन्यम् इति पञ्चैते [VS_29s-c] अहं तु राजन् मुनीनां शृणोमि [Slo_45s-b] अहिंसा दम आर्जवम् [VS_24s-b] अहिंसा दम आर्जवम् [VS_appendix-24s-b] अहिंसा ब्रह्मचर्यं च [Slo_15s-a] अहिंसा ब्रह्मचर्यं च [VS_29s-a] अहिंसा ब्रह्मचर्यञ् च [VS_03s-a] अहिते वन्दनं विषं [Slo_58s-c] अहितो देहजो व्याधिर् [Slo_51s-c] अहोनक्तं समं द्युतिः [VS_27s-b] *à चिरेण परस्य भूयसीं [Slo_17s-a] आकारैर् इङ्गितैर् गत्या [Slo_82s-a] आगारदाहश् च तथा [Slo_70s-c] आग्नेयं भस्मना स्नानं [VS_17s-a] आग्नेयं भस्मना स्नानं [VS_appendix-17s-a] आग्नेयं वारुणं चैव [VS_16s-a] आचारः कुलम् आख्याति [Slo_81s-a] आचार्यो यजमानश् च [VS_15s-c] आदित्यो वापि तेजसाम् [Slo_01s-b] आनृशंस्यं क्षमा सत्यम् [VS_24s-a] आनृशंस्यं शमः सत्यम् [VS_appendix-24s-a] आपद्गतो ऽपि दोषज्ञो [Slo_83s-a] आराधितो ऽपि नृपतिः परिशङ्कनीयः [Slo_61s-b] इत्य् एतत् पुत्रशासनम् [Slo_48s-d] इत्य् एतद् धूर्तलक्षणम् [Slo_34s-d] इत्य् एता मदकारणम् [Slo_21s-b] ईशसारथिसंयुक्तं [Slo_66s-c] उत्तमं कन्यादानं च [Slo_67s-c] उत्पलस्यारविन्दस्य [Slo_73s-a] उपपातकम् उच्यते [Slo_70s-d] उपायज्ञश् च शूरश् च [Slo_38s-c] उरगे ऽपि विषं दन्ते [Slo_58s-a] ऊरुभ्यां जायते वैश्यः [Slo_78s-c] एकनक्षत्रकान्विताः [Slo_53s-b] एकयोनिप्रसूतानां [Slo_73s-c] एकाक्षरप्रदातारं [Slo_68s-a] एकोरससमुत्पन्ना [Slo_53s-a] एते सर्वे सदोषाः किमुत भुवि जना दोषवन्तो भवन्ति [Slo_47s-d] -कङ्ककोकिलसूचिकाः [VS_08s-b] कन्यागते सहस्राणि [Slo_02s-c] कन्याचोरो ऽग्रयाजकः [Slo_69s-b] कन्यादान ऋणच्छेदे [Slo_50s-a] कन्याविघ्नं गुरोर् वधो [Slo_71s-c] कमलम् अपि सुगन्धं कर्दमं तस्य योनिः [Slo_25s-c] कर्ता कारयिता भोक्ता [VS_30s-a] कर्दमाद् इव पद्मस्य [Slo_46s-c] कर्म निन्द्यं न कारयेत् [Slo_31s-b] कलुषधूर्तमूर्खत्वं [VS_34s-a] कश्चित् परपरीक्षार्थं [Slo_79s-c] कश्चित् परिभवाय च [Slo_79s-d] कश्चित् प्रश्नो विवादार्थं [Slo_79s-a] कश्चिद् बालसमर्थनः [Slo_79s-b] काकोलूकगृध्रश्येन- [VS_08s-a] कान्ता पयोधराण्विता [Slo_60s-c] कालक्षेपं न कारयेत् [Slo_50s-d] किंचिद् यद्यपि तद्दानं [Slo_04s-a] कीरशुकाश् च सारिकाः [VS_08s-c] कुक्कुटसूकरसिंहाः [VS_05s-c] कुरुते तत्प्रतिकारम् अन्यथा [Slo_17s-d] कुर्युर् अंशजनानुगाः [VS_appendix-25(क)s-d] कूपशताद् वै परमं सरो ऽपि [Slo_06s-a] कृतविद्यः प्रियंवदः [Slo_38s-d] कृपणाद् अविशेषज्ञम् [Slo_40s-c] कृमिकीटैश् च रोमैश् च [VS_appendix-20s-a] केशकीटोपसंसृष्टम् [VS_20s-a] क्रयविक्रयकार्य् अथ [Slo_28s-c] क्रोधो लोभश् च मोहश् च [VS_33s-a] क्रौर्यं निन्दा च दम्भश् च [VS_34s-b] क्लीबं जन्मनि जन्मनि प्रतिभवेन् मृत्योर् अवन्ध्यं गतः [Slo_18s-d] क्लीबो ऽबलो वध्रिः किलुः [Slo_11s-b] क्लेशं पुरीषम् एव च [VS_28s-b] क्षत्रियो बाहुजस् तथा [Slo_78s-b] क्षमा गुणवतां बलम् [Slo_57s-b] क्षययुक्तिम् उपेक्षते कृती [Slo_17s-c] क्षेत्रपालो ऽथ वैश्यजः [Slo_27s-d] खञ्जः कुब्जो ऽन्ध एकदृग् [Slo_12s-c] गजाश्वश्वानगर्दभाः [VS_05s-b] गवाशनानां स गिरः शृणोति [Slo_45s-a] गुणैर् नयन्त्य् एव पितुर् यशो महत् [VS_14s-d] गुणैर् नयन्त्य् एव पितुर् यशो महत् [VS_appendix-14s-d] गोपः सस्यभृतिव्रतः [Slo_27s-b] गोवधो युवतीवधो [Slo_70s-a] ग्रहणे शतम् एव च [Slo_02s-b] ग्राहश् च कुम्भीरो नक्रो [VS_06s-a] घृष्टं घृष्टं पुनर् अपि पुनश् चन्दनं चारुगन्धम् [Slo_75s-b] घ्रस्वः श्लेष्मिकुनेत्रकौ [Slo_12s-d] चक्रवज् जगतः सर्वं [Slo_76s-c] चण्डालाः परिकीर्त्तिताः [VS_11s-d] चत्वारो ऽव्यभिचारिणः [Slo_64s-d] चाण्डालाः परिकीर्त्तिताः [Slo_43s-d] चाण्डालो ह्य् अभिजायते [Slo_68s-d] चित्ते मूर्खविषं मतम् [Slo_58s-b] चूर्णकृत् सुरासुन् नीली [Slo_29s-a] चेष्टया bhëitena च [Slo_82s-b] *च्युतशूद्रम्लेच्छवृत्तयः [VS_appendix-25(क)s-a] छायावद् अनुगच्छति [Slo_10s-d] छिन्नं छिन्नं पुनर् अपि पुनश् चेक्षुदण्डं सखण्डम् [Slo_75s-c] छिन्नपक्षो ऽपि ज्ञातिभिः [Slo_83s-d] जगद् भ्रमितचक्रवत् [Slo_66s-d] जगन्नेच्छोपदर्शयेत् [Slo_33s-d] जन्तूनां नरकं पशुः [Slo_13s-b] जप्यं तु मनसः स्नानं [VS_18s-a] जप्यं तु मनसः स्नानं [VS_appendix-18s-a] *जले गाननं तु वारुणम् [VS_17s-b] जलौका जङ्गमपापं [Slo_33s-a] जायते च परीक्षितः [Slo_82s-d] ज्ञानगम्येन दूषिता [Slo_39s-c] ज्ञानतुष्टनिःस्पृहेषु [VS_26s-c] तत् कृत्वा याति पातकम् [VS_28s-d] तत् सर्वं निष्प्रयोजनम् [VS_26s-b] तत्त्वधर्मपरायणः [Slo_20s-b] तथा चतुर्भिः पुरुषः परीक्षितः [Slo_80s-c] तथा हि के चिच् छिशवो ऽप्रशिक्षिताः [VS_13s-a] तथा हि के चिच् छिशवो ऽप्रशिक्षिताः [VS_appendix-13s-a] तथापि के चिच् छिष्याः परिशिक्षिताः [VS_14s-a] तथापि केचिच् छिशवः प्रशिक्षिताः [VS_appendix-14s-a] तद्वद् गमनं भिक्षोश् च [VS_27s-c] तन्तुवर्णो ऽष्टचाण्डालाः [Slo_29s-d] तपः परं कृतयुगे [Slo_65s-a] तस्मात् पुत्रस्य शिष्यस्य [VS_appendix-12s-c] तस्मात् पुत्रेषु शिष्येषु [Slo_49s-c] तस्मात् पुत्रेषु शिष्येषु [VS_12s-c] तस्मात् सत्यं न लोपयेत् [Slo_07s-d] तस्माद् धर्मं समाचरेत् [Slo_09s-d] तस्यां तस्याम् अवस्थायां [Slo_35s-c] तांश् च शूद्रवद् आचरेत् [Slo_30s-d] tìanaæ कुरुते बुधः [VS_12s-d] tìanaæ कुरुते बुधः [VS_appendix-12s-d] tìanaæ न तु लालनम् [Slo_49s-d] tìanÃd बहवो गुणाः [Slo_49s-b] tìanÃd बहवो गुणाः [VS_12s-b] tìanÃd बहवो गुणाः [VS_appendix-12s-b] तान् वधन् भ्रूणहा स्मृतः [VS_15s-d] तिथौ दशगुणं दानं [Slo_02s-a] तिर्यग् दशगुणं पापं [Slo_08s-a] तिस्रः सेव्या विचक्षनैः [Slo_55s-d] तृणं जातु न भक्षयेत् [Slo_31s-d] तृणकुशमुदितानां käcanai÷ किं मृगाणाम् [Slo_36s-a] तृणसंनिपातो ह्य् अग्नेः [Slo_05s-c] तृष्णापावकदग्धस्य [Slo_54s-c] ते यान्ति परमां गतिम् [VS_25s-d] ते यान्ति परमां गतिम् [VS_appendix-25s-d] तेषां गन्धः पृथक्पृथक् [Slo_73s-d] तेषां संरक्षितेनैव [VS_02s-c] त्यजेत् स्वामिनम् अत्युग्रम् [Slo_40s-a] त्याग एव महौषधिः [Slo_54s-d] त्यागी भाग्यभोगी दानी कृतयशा धर्मः स संरक्षकः [VS_36s-c] त्राता ज्ञाता च गोप्ता च [VS_30s-c] त्रिलोके च हि धर्मः स्यात् [Slo_07s-c] त्रिसन्ध्योपासनं भवेत् [VS_18s-b] त्रिसन्ध्योपासनं भवेत् [VS_appendix-18s-b] त्रेतायां ज्ञानम् इत्य् आहुः [Slo_65s-b] त्रैलोक्ये दीपको धर्मः [Slo_52s-c] दंष्ट्रिणां नरकं विषी [Slo_14s-c] *दग्धं दग्धं पुनर् अपि käcanaæ कान्तिवर्णम् [Slo_75s-a] दरिद्रस्य विषं गोष्ठी [Slo_59s-c] दरिद्रा रूपसंपन्ना [Slo_55s-c] दश वर्षेषु दासवत् [Slo_48s-b] दश स्थानानि धर्मस्य [VS_25s-a] दश स्थानानि धर्मस्य [VS_appendix-25s-a] दशकं धर्मलक्षणम् [VS_22s-d] दशकं धर्मलक्षणम् । [VS_appendix-22s-d] दातारं नानुमन्यते [Slo_68s-b] दातॄणां रोषमिश्रितम् [Slo_05s-b] दानम् एव कलौ युगे [Slo_65s-d] दुःखस्यानन्तरं सुखम् [Slo_76s-b] देवतानाम् अनुग्रही [Slo_64s-b] देवानां नरकां जन्तुर् [Slo_13s-a] देवेषु भक्तिः कनकस्य लाभः [Slo_37s-b] देशम् आख्याति bhëitam [Slo_81s-b] दोषो ऽप्य् अस्ति गुणो ऽप्य् अस्ति [Slo_46s-a] द्वापरे यज्ञम् इत्य् आहुर् [Slo_65s-c] द्वाव् एते मम बन्धवः [Slo_77s-b] द्विगुणं ब्रह्मबन्धुषु [Slo_03s-b] द्विजत्वम् अवजानन्ति [Slo_30s-c] द्विजत्वम् अवजानन्तो [VS_37s-c] द्विजातिर् अभिव्याखाता [Slo_64s-a] धनं दुर्गतिवारणम् [Slo_74s-d] धनं विभूषणं लोके [Slo_74s-a] धनं स्वर्गस्य सोपानं [Slo_74s-c] धनदानं च मध्यमम् [Slo_67s-b] धनहीनो ऽपि कुलजो [Slo_56s-a] धर्मदाने धनार्जने [Slo_50s-b] धर्मशास्त्रं न वर्जयेत् [Slo_83s-b] धर्माध्यक्षो ऽभिधीयते [Slo_20s-d] धर्मेषु सत्यम् उत्तमम् [Slo_01s-d] धातुदग्धा च पञ्चैते [Slo_43s-c] धातुदग्धा च पञ्चैते [VS_11s-c] धारणाभिश् च किल्बिषम् [VS_21s-b] धारणाभिश् च किल्बिषम् [VS_appendix-21s-b] धीज्ञानदीपः कुत एव दृष्टः [Slo_63s-d] धृतिः क्षमा दमो ऽस्तेयं [VS_22s-a] धृतिः क्षमा दमो ऽस्तेयं [VS_appendix-22s-a] धैर्यं वीर्यपराक्रमास् तु गलिता जीवेन् निनिन्दप्रजेः [Slo_18s-c] ध्यानं प्रसादो माधुर्यं [VS_24s-c] ध्यानेनानीश्वरान् गुणान् [VS_21s-d] ध्यानेनानीश्वरान् गुणान् [VS_appendix-21s-d] *न ग्रहीतव्या विचक्षणैः [Slo_39s-d] न च दैवात् परं बलम् [VS_10s-d] न च भवति नराणां तु प्रियं तद् विशेषम् [Slo_36s-d] न चापत्यसमः स्नेहो [VS_10s-c] न तस्य लोके भयम् अस्ति किंचित् [Slo_16s-d] न तृप्तिश् चक्षोः प्रियदर्शनेन [Slo_62s-d] न तृप्ती राज्ञो धनसंग्रहेण [Slo_62s-a] न पण्डिततृप्तिः subhëitena [Slo_62s-c] न ब्रह्मचर्यं न च सत्यवाक्यम् [Slo_41s-b] न भवन्ति समाचारा [Slo_53s-c] न यज्ञदानं न तपो ऽग्निहोत्रं [Slo_41s-a] न सर्ववेदाध्ययने व्रतं च [Slo_41s-c] न सागरतृप्तिर् अतो जलेन [Slo_62s-b] न स्नातो यदि भस्मना [VS_19s-d] न स्नातो यदि भस्मना [VS_appendix-19s-d] नकुलो मण्डूको व्यालः [VS_06s-c] नदीनां च लतानां च [Slo_23s-a] *नयन्ति दोषं दुर्यशो महत् [VS_13s-d] नयन्ति दोषं पितुर् दुर्यशो महत् [VS_appendix-13s-d] नरवानरगोव्याघ्रा [VS_05s-a] नराणां कोपी चाण्डालः [Slo_44s-c] नर्मः स्याद् वचनं यद् धि [Slo_22s-a] नानृतात् पातकं परं [Slo_07s-b] नारीषु कुटिला गतिः [Slo_58s-d] नालो दोषो ऽस्ति कण्टकैः [Slo_46s-d] नास्ति क्रोधसमो रिपुः [VS_10s-b] नास्ति क्रोधसमो रिपुः [VS_appendix-10s-b] नास्ति दैवात् परं बलम् [VS_appendix-10s-d] नास्ति पुत्रसमः स्नेहो [VS_appendix-10s-c] नास्ति विद्यासमं मित्रं [VS_10s-a] नास्ति विद्यासमं मित्रं [VS_appendix-10s-a] नास्ति सत्यात् परो धर्मो [Slo_07s-a] नास्तिकानां क्रियास् तथा [VS_appendix-25(क)s-b] nighar«aïÃtìanacchedatÃpanai÷ [Slo_80s-b] निद्रागिरिगृहशून्य [VS_35s-च्द्] निमत्तोन्मत्तकुष्ठाश् च [Slo_12s-a] नियमाः परिकीर्तिताः [VS_04s-d] नियमाः ÓivabhëitÃ÷ [VS_31s-d] नियमाः ÓivabhëitÃ÷ [VS_appendix-04s-d] निरस्थिरूपाणां रूपं [Slo_33s-c] निर्गन्धा इव किंशुकाः [Slo_24s-d] निर्देष्टा स्थानदेशकः [VS_30s-b] निर्दोषो नैव जायते [Slo_46s-b] निर्धनो ऽपि नरः साधुः [Slo_31s-a] नीचाद् अप्य् उत्तमा विद्या [Slo_26s-c] नेजकः कुम्भकारकः [Slo_29s-b] नेत्रवक्त्रविकारेण [Slo_82s-c] नैव स्नातः प्रवर्तते [VS_appendix-19s-c] नैव स्नातः प्रवर्तेत [VS_19s-c] न्यग्रोधांकुरबीजवत् [Slo_04s-d] पक्षिणां काकश् चाण्डालो [Slo_44s-a] पक्षिणां नरकं व्यालो [Slo_14s-a] पञ्चानृतं न पातकम् [Slo_22s-d] पठन्ति ये द्विजातयः [VS_appendix-25s-b] परकर्मोपजीविनः [Slo_30s-b] परकर्मोपजीविनः [VS_37s-b] परो ऽपि हितवान् बन्धुर् [Slo_51s-a] पशूनां नरकं मृगो [Slo_13s-c] पातकाः परिकीर्तिताः [Slo_69s-d] पार्थिवं स्नानम् उच्यते [VS_18s-d] पार्थिवं स्नानम् उच्यते [VS_appendix-18s-d] पितुः प्रमादाद् अथवातिसौहृदात् [VS_13s-b] पितुः प्रमादाद् अथवातिसौहृदात् [VS_appendix-13s-b] पितुः प्रयत्नाद् अथवातिसौहृदात् [VS_14s-b] पितुः प्रयत्नाद् अथवातिसौहृदात् [VS_appendix-14s-b] पिशुनस् तत्र तद् राज्ञि [Slo_32s-c] पुत्रशताद् वै परमं हि सत्यम् [Slo_06s-d] पुत्रस्नेहान्वितस्य च [Slo_54s-b] पुरीषाणां कृमिश् चैव [Slo_33s-b] पुरुषगुणविशेषे नैव जातिः प्रमाणम् [Slo_25s-d] पुरुषो वृषभोपमः [Slo_66s-b] पूर्णतीर्थमृदां स्पर्शः [VS_18s-c] पूर्णतीर्थमृदां स्पर्शः [VS_appendix-18s-c] प्रणम्य भास्करं देवं [VS_01s-a] प्रत्यक्षम् एतद् भवतापि दृष्टं [Slo_45s-c] प्रत्याहारेण विषयान् [VS_appendix-21s-c] प्रधानं शकटोपमं [Slo_66s-a] प्रभाते रविर् दीपकः [Slo_52s-b] प्रभुश् च योगयुक्तश् च [Slo_64s-c] प्रभौ दशसहस्राणि [Slo_08s-c] प्रमदा च हता स्मरैः [Slo_60s-d] प्रवक्ष्ये व्रतिशासनम् [VS_01s-d] प्रशोच्य भक्षयेद् बुधः [VS_appendix-20s-d] प्रसादो माधुर्यं ध्यानं [VS_appendix-24s-c] प्राणघ्नः कुम्भकारकः [Slo_43s-b] प्राणघ्नः कुम्भकारकः [VS_11s-b] प्राणघ्नो धातुदग्धा च [Slo_29s-c] प्राणद्रव्यरक्षणे च [Slo_22s-b] प्राणायामैर् दहेद् दोषान् [VS_21s-a] प्राणायामैर् दोषं दग्ध्वा [VS_appendix-21s-a] प्राणिनां रूपभेदाश् च [VS_07s-c] प्राप्तं फलं यत् तद् अनैहिकस्य [Slo_41s-d] फलतरुमुदितानां रत्नभिर् वानराणां [Slo_36s-b] बणिग्रनिस् तु भाण्डकृद् [Slo_28s-a] बणिजः पदजातयः [Slo_28s-b] बन्धुर् अप्य् अहितः परः [Slo_51s-b] बालः स्त्री गर्भिणी गौश् च [VS_15s-a] बालवृद्धश् च वध्यते [Slo_70s-b] बालो युवा च वृद्धश् च [Slo_35s-a] बुद्धिर् अस्य न चाल्यते [VS_02s-d] ब्रह्मवधः सुरापानं [Slo_71s-a] ब्राह्मणी ब्राह्मणो नृपः [VS_15s-b] ब्राह्मणैश् चापि पूज्यते [Slo_56s-d] ब्राह्मणो वा मनुष्याणाम् [Slo_01s-a] ब्राह्म्यं वायव्यम् एव च [VS_16s-b] ब्राह्म्यं वै मन्त्रतः स्नानं [VS_17s-c] ब्राह्म्यं वै मन्त्रतः स्नानं [VS_appendix-17s-c] भजते यस् तु मातरम् [Slo_72s-b] भस्म प्रचण्डो दहनो नरके यथात्र [VS_32s-b] भस्म सुरां च भक्ष्यं च [VS_28s-c] भस्मकीर्णं वाचाशास्तं [VS_20s-c] भार्यागतिश् च कुटिला परिशङ्कनीया [Slo_61s-c] भार्याभुजङ्गपाशस्य [Slo_54s-a] भावान्ते ऽपि प्रकृतिविकृतिर् जायते नोत्तमानाम् [Slo_75s-d] भुक्तिमुक्तिवरप्रदम् [VS_01s-b] भुंक्ते जन्मनि-जन्मनि [Slo_35s-d] भुञ्जन्ति चत्वारो नराः [Slo_38s-b] भूक्रिमिभूकीटमांसं [VS_07s-a] भूपालो बलकोशवाहनचमूः संकीर्णमन्त्र्यन्वितः [Slo_18s-a] भूयान् सत्कुलं रूपं शीलविभवः श्रीमान् तपस्वी पुमान् [VS_36s-a] भृत्यहीनो नृपो लोके [Slo_56s-c] भोज्यम् अनिन्द्यं मुनीनाम् [VS_20s-d] भ्रूणहा पुरुषघ्नश् च [Slo_69s-a] मत्स्यस्य कुमुदस्य च [Slo_73s-b] मधु विषकुसुमेभ्यो जायते पथ्यम् एतत् [Slo_25s-a] मनुष्ये शतम् एव च [Slo_08s-b] मन्त्री त्यजेद् धि दूरतः [Slo_42s-d] महापातकम् उच्यते [Slo_71s-d] महाफलम् अवाप्नोति [Slo_04s-c] महिषरुधिरमांसात् क्षीरम् उत्पद्यते हि [Slo_25s-b] मांसी पित्ती कुजिह्वाङ्गुर् [Slo_11s-c] मादयन्ति न चेतांसि [Slo_21s-c] मानसं पार्थिवं चैव [VS_16s-c] मार्जारो मूषिकस् तथा [VS_06s-b] मित्रवत् षोडशवर्ष [Slo_48s-c] मिथ्या चेर्ष्या च हिंसा च [VS_34s-c] मिश्राणि भोजनानि च [VS_appendix-20s-b] मुखं पद्मदलाकारं [Slo_34s-a] मुखस्य विमलं धनम् [Slo_74s-b] मुनिमध्ये तु तत्त्वज्ञः [Slo_19s-c] mƬhasya सन्तोष एवं लताभः [Slo_63s-b] मूत्रिभिन्नोष्ठबधिराः [Slo_11s-d] मृगचाण्डालो गर्दभः [Slo_44s-b] मृगयाह्वानसक्तता [VS_35s-b] मृगाणां नरकं खगः [Slo_13s-d] मृदुता च यमा दश [VS_24s-d] मृदुता च यमा दश [VS_appendix-24s-d] यज्ञशताद् वै परमो ऽपि पुत्रः [Slo_06s-c] यज्ञोपवीतं प्रतिबन्धकरं भुवि स्याद् [VS_32s-a] यत् करोति शुभाशुभम् [Slo_35s-b] यथा चतुर्भिः कनकं परीक्षितं [Slo_80s-a] यथा बदरकण्टकाः [Slo_53s-d] यथा भास्करचन्द्रयोर् [VS_27s-a] यदा रक्षेन् नु पण्डितः [VS_02s-b] यदि सत्या भवेन् नारी [Slo_23s-c] यमा रुद्रेण bhëitÃ÷ [Slo_15s-d] यमा रुद्रेण bhëitÃ÷ [VS_29s-d] यमा रुद्रेण bhëitÃ÷ [VS_03s-d] यमांश् च नियमांश् चैव [VS_02s-a] यश् चोद्गृह्णाति तल्लिङ्गाम् [Slo_72s-c] युवती च रजस्वला [Slo_60s-b] ये पठन्ति द्विजातयः [VS_25s-b] ये व्यतीताः स्वकर्मभ्यः [Slo_30s-a] ये व्यतीताः स्वकर्मभ्यः [VS_37s-a] यो धर्मशीलो जितमानरोषो [Slo_16s-a] यो यो हि गोपायति पाशुपतं न शीलम् [VS_32s-d] योगी निष्कलो जन्मनि त्रिसमयाद् ईशालयव्याप्तये [VS_36s-d] रागो द्वेष इति स्मृताः [VS_33s-b] राजप्रियत्वं सुजनप्रियत्वं [Slo_37s-c] राजवत् पञ्च वर्षेषु [Slo_48s-a] राजारेव्यर्तितो युधं तु समरे नोनाभिमानो ऽहतः [Slo_18s-b] राज्ञां दण्डविधिर् बलं [Slo_57s-c] रूपयौवनसम्पन्ना [Slo_24s-a] रोगकुक्षिर् विगन्तिकः [Slo_12s-b] ललाटाज् जायते विप्रः [Slo_78s-a] लालनाद् बहवो दोषास् [Slo_49s-a] लालनाद् बहवो दोषास् [VS_12s-a] लालनाद् बहवो दोषास् [VS_appendix-12s-a] वचनानि पुनःपुनः [Slo_39s-b] वचश् चन्दनशीतलम् [Slo_34s-b] वपुर् आख्याति भोजनम् [Slo_81s-d] *वर्तते स्थावरजङ्गमम् [Slo_76s-d] वादानां बहुवाक्यानां [Slo_39s-a] वायव्यं तु गवां रजः [VS_17s-d] वायव्यं तु गवां रजः [VS_appendix-17s-d] वार्तायुक्तो गृहोपेतः [Slo_27s-c] विद्या सहस्रगुणिता परिशङ्कनीया [Slo_61s-a] विद्यादानम् अनन्तकम् [Slo_67s-d] विद्यापारगो मेधावी शुभमतिः पुण्यः क्षमाधैर्यवान् [VS_36s-b] विद्याविनीतो न परोपतापी [Slo_16s-b] विद्यास्नातः परः स्नातः [VS_19s-a] विद्यास्नातः परः स्नातः [VS_appendix-19s-a] विद्याहीना न शोभन्ते [Slo_24s-c] विपरीतां विगणय्य चात्मनः [Slo_17s-b] विप्राः शूद्रवद् आचरन् [VS_37s-d] विमार्गगाः सर्वजनैर् विवर्जिता [VS_13s-c] विमार्गगाः सर्वजनैर् विवर्जिता [VS_appendix-13s-c] विरूपात्यन्तकर्तृका [Slo_55s-b] विशालकुलसंभवाः [Slo_24s-b] विषयान् प्रत्याहारेण [VS_21s-c] विषाद् अप्य् अमृतं ग्राह्यम् [Slo_26s-a] विषिणां नरमारणे [Slo_14s-d] विष्णुर् गोपः सुरेन्द्रश् चपलतरगतिः शङ्करो नीलकण्ठः [Slo_47s-c] वृद्धस्य तरुणी विषम् [Slo_59s-d] वृद्धा धनवती स्त्री च [Slo_55s-a] वेदहीनो ऽपि वा द्विजः [Slo_56s-b] वैश्यः कृषीवलः कार्यो [Slo_27s-a] व्यालानां नरकं दंष्ट्री [Slo_14s-b] व्रतोपवासमौनं च [VS_23s-c] व्रतोपवासमौनं च [VS_appendix-23s-c] शत्रुविद्याग्निरोगेषु [Slo_50s-c] शर्वरीदीपकश् चन्द्रः [Slo_52s-a] शवकव्यं न भक्ष्यं च [VS_09s-c] शवसंस्पर्शनं भवेत् [VS_09s-d] शस्त्रघ्नो दारातिक्रमः [Slo_32s-b] शान्तजीवितसात्मकम् [VS_26s-d] शार्दूलश् छिन्नपादो ऽपि [Slo_31s-c] शास्त्रज्ञः कुलसम्पन्नस् [Slo_20s-a] शास्त्रन् तदापीव वशान् प्रकाशात् [Slo_63s-a] शिखाजिह्वाशिवद्वारं [VS_09s-a] शिरो वा सर्वगात्रेषु [Slo_01s-c] शिलायां कुमुदं भवेत् [Slo_23s-d] शुद्धिर् आहारलाघवम् [Slo_15s-b] शुश्रूषा हि बलं स्त्रीणाम् [Slo_57s-d] शूद्रस् तु पादजस् तथा [Slo_78s-d] शूद्रस् तु वाणिज्यक्रियः [Slo_28s-d] शूरत्वम् आरोग्यं रतिर् अवद्या [Slo_37s-a] शौचम् अव्यवहारिकम् [VS_appendix-04s-b] शौचम् आहारलाघवम् [VS_04s-b] शौचम् आहारलाघवम् [VS_31s-b] शौचम् इज्या तपो दानं [VS_23s-a] शौचम् इज्या तपो दानं [VS_appendix-23s-a] शौचम् इन्द्रियनिग्रहः [VS_22s-b] शौचम् इन्द्रियनिग्रहः [VS_appendix-22s-b] श्मशाने मित्रबान्धवाः [Slo_10s-b] श्रद्धया सहितं कृतम् [Slo_04s-b] श्रुतेन शीलेन गुणेन कर्मणा [Slo_80s-d] श्वानयोनौ प्रसूय तु [Slo_68s-c] षड् एते ह्य् आततायिनः [Slo_32s-d] षड्विधं स्नानम् उच्यते [VS_16s-d] स एव पुरुषो मतः [Slo_21s-d] स कोटरे कुम्भ मतोन्यवेत्ति [Slo_63s-c] स युक्तो नगरं गतः [Slo_19s-d] संसर्गजा दोषगुणा भवन्ति [Slo_45s-d] संस्थिता रिपवः सर्वे [VS_33s-c] सत्यं व्रतं तपो वापि [VS_26s-a] सत्यम् अव्यावहारिकम् [VS_03s-b] सत्यम् अव्यावहारिकम् [VS_29s-b] सद्यः गणित्रीगणने शतदोषदण्डो [VS_32s-c] समम् अब्राह्मणे दानं [Slo_03s-a] सरःशताद् वै परमो ऽपि यज्ञः [Slo_06s-b] सरोरुहं यथा भृङ्गश् [Slo_83s-c] सर्वं कनिष्ठमांसकम् [VS_07s-d] सर्वचाण्डालो दुर्जनः [Slo_44s-d] सर्वम् अचोक्षमांसकम् [VS_05s-d] सर्वम् अचोक्षमांसकम् [VS_06s-d] सर्वम् अचोक्षमांसकम् [VS_08s-d] सर्वलोकहितार्थाय [VS_01s-c] सर्वलोकावहेलितम् [VS_07s-b] सर्वे पञ्च चतुर्दश [VS_34s-d] सलिलौघेन वारुणम् [VS_appendix-17s-b] सहस्रगुणितं विप्रे [Slo_03s-c] साधने नियतं भस्म [Slo_05s-d] सिंहाकृती रणमध्ये [Slo_19s-a] सुकृतं दुष्कृतं चैव [Slo_10s-c] सुखस्यानन्तरं दुःखं [Slo_76s-a] सुपुत्रः कुलदीपकः [Slo_52s-d] सुरा सरस्वती लक्ष्मी [Slo_21s-a] सुरासुत् कृमिदाहश् च [Slo_43s-a] सुरासुत्कृमिदाहश् च [VS_11s-a] सुवर्णपुष्पां पृथिवीं [Slo_38s-a] सुवर्णस्तेयम् एव च [Slo_71s-b] सुशीलिनः सर्वजनौघसंस्तुताः [VS_14s-c] सुशीलिनः सर्वजनौघसंस्तुताः [VS_appendix-14s-c] सूक्ष्मादृश्यानि भस्मना [VS_appendix-20s-c] सूर्यस् तीक्ष्णः शशाङ्कः शशमलिनतनुः सागरस् तिक्ततोयः [Slo_47s-b] स्त्रीणां च कुटिला गतिः [Slo_23s-b] स्त्रीपानद्यूतसक्तत्वं [VS_35s-a] स्त्रीमध्ये मधुरंकथः [Slo_19s-b] स्त्रीरत्नं दुष्कुलाद् अपि [Slo_26s-d] स्त्रीषु विवाहकाले तु [Slo_22s-c] स्त्रीसुतैः शूद्रबालकैः [VS_09s-b] स्नातश् च नियमैर् व्रतैः [VS_19s-b] स्नातश् च नियमैर् व्रतैः [VS_appendix-19s-b] स्नानं च नियमा दश [VS_23s-d] स्नानं च नियमा दश [VS_appendix-23s-d] स्वदारतुष्टः परदारवर्जी [Slo_16s-c] स्वर्गच्युतानां किल चिह्नम् एतत् [Slo_37s-d] स्वशरीरे तु पञ्चमाः [VS_33s-d] स्वां पुत्रीं भजते यस् तु [Slo_72s-a] स्वाध्यायोपस्थनिग्रहः [VS_23s-b] स्वाध्यायोपस्थनिग्रहः [VS_appendix-23s-b] हिंसा बलम् अनार्याणां [Slo_57s-a] हितम् आरन्यं औषधम् [Slo_51s-d] हृदयं कर्त्रसंयुक्तम् [Slo_34s-c] हृदयं चक्षुर् आख्याति [Slo_81s-c] हृदयं न विवर्जितम् [VS_27s-d] ह्रीर् विद्या सत्यम् अक्रोधो [VS_22s-c] ह्रीर् विद्या सत्यम् अक्रोधो [VS_appendix-22s-c]