Varahamihira's Yogayatra digitalized by Mizue Sugita Novermber 11, 1997 based on the edition of Yogayatra, Ramacandra Jha, DarabhangA, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the BrhatsamhitA ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ 1. daivapuru«ÃkÃrÃdhyÃye 21 verses 2. ÃcÃrÃdhyÃye 36 verses 3. abhiyogÃdhyÃye 23 verses 4. yogÃdhyÃye 57 verses 5. miÓrakÃdhyÃye 40 verses 6. balyupahÃrÃdhyÃye 29 verses 7. nak«atravijayasnÃnaprÃÓan 22 verses 8. agninimitÃdhyÃye 19 verses 9. nak«atrakendubhÃdhyÃye 18 verses 10. hastilak«aïÃdhyÃye 81 verses 11. aÓveÇgitÃdhyÃye 15 verses 12. kha¬galak«aïÃdyÃye 26 verses 13. prasthÃnikÃdhyÃye 16 verses 14. ÓakunÃdhyÃye 32 verses 15. protsÃhanÃdhyÃye 32 verses 16. upasaæhÃrÃdhyÃye 18 verses ................................................... 485 YY_1.1a/.yaÓ cak«ur jagata÷ sahasrakarabad dhÃmnÃæ ca dhÃmà 'rkavan YY_1.1b/.mok«advÃram apÃv­ttaæ ca ravivad dhvÃntÃntak­t sÆryavat/ YY_1.1c/.Ãtmà sarvaÓarÅriïÃæ savit­vat timÃæÓuvat kÃlak­t YY_1.1d/.sÃdhvÅæ na÷ sa giraæ karotu savità yo 'anyair atulyopama÷// YY_1.2a/.vak«yÃmi bhÆpam adhik­tya guïopapannaæ YY_1.2b/.vij¤Ãtajanmasamayaæ pravibhktabhÃgyam/ YY_1.2c/.aj¤ÃtasÆtim athavà 'viditai«ya bhÃgyaæ YY_1.2d/.sÃmudrayÃtrikanimittaÓatai÷ p­thÆktai÷// YY_1.3a/.karma 'nyajanmajanitaæ[K.nyajanmani k­taæ] sad asac ca daivaæ YY_1.3b/.tat kevalaæ bhavati janmani satkulÃdye/ YY_1.3c/.bÃlyÃt paraæ vinayasau«ÂhavapÃtratà ca[K.'pi] YY_1.3d/.puædaivajà k­«ivad ity upapÃdyam etat[K.ata udyameta]// YY_1.4a/.sÃmantakÃlayasu[K.vasu]dhodyamamantrabh­tyair YY_1.4b/.daivena ceti k­«ivan n­pate÷ phalÃpti÷/ YY_1.4c/.syÃc chidram ekam api cet tata eva sarvaæ YY_1.4d/.nÃÓaæ prayÃti hi d­te÷ sravaïÃd[K.d­teÓ caraïÃd] iva 'mbha÷// YY_1.5a/.grahark«atithyudgamarÃÓihorà YY_1.5b/.dre«kÃïabhÃgÃdyanukÆlamÃtram/ YY_1.5c/.bhaved yiyÃsor yadi siddhihetu÷ YY_1.5d/.svayaæ bhaved daivavid eva rÃjÃ// YY_1.6a/.mantrÃbhi«ekamaïibandhanaÓÃntikarma YY_1.6b/.homopavÃsasurayÃgajapÃdimÃtram/ YY_1.6c/.syÃt siddhihetur atha ced vijagÅÃato[K.vijigÅ«ato] 'rÅï YY_1.6d/.kasmÃt tadà narapatir na bhavet purodhÃ÷// YY_1.7a/.budhÃrthaÓÃstrÃïy[K.buddhvà 'rthaÓÃstrÃïy] api mantriïo 'pi YY_1.7b/.kuyu÷ praïÃmaæ na nareÓvarÃïÃm/ YY_1.7c/.yady ÃbhijÃtyadvipavÃjipatti YY_1.7d/.koÓÃdyapek«Ã na bhavet pradhÃnÃ// YY_1.8a/.svadeÓe santu«Âa÷ karituragakoÓe sati na yo YY_1.8b/.bhaved yÃyÅ saindhai÷[K.so 'nyai÷] k­taparibhavo yÃti vilayam/ YY_1.8c/.svacakreïaiva 'sau k«apitadhanarëÂro bhavati vÃ/ YY_1.8d/.gato yo nÃdatte[K.'nyÃn Ãdatte] sunayacarito nÅtividhÆrÃn// YY_1.9a/.ulÆkasya dhvÃæk«o niÓi valibhujÃæ so 'hni vaÓaga÷ YY_1.9a/.sthale nakraæ siæho m­gapam udke hanti jalaja÷/ YY_1.9b/.abudhyà ya÷ kÃlaæ vrajati n­patir deÓam athavÃ[K.omitted] YY_1.9c/.hate darpe vÃkyaæ smarati vidu«Ãæ so 'rivaÓaga÷//[K.this lline omitted] YY_1.10a/.ripo÷ k­tvà 'vaj¤Ãæ jitam iti viditvà madabalÃn YY_1.10b/.na yatno hÃtavya÷ Óikhivi«asamo 'lpo 'pi hi ripu÷/ YY_1.10c/.pramatto 'dre÷ ku¤jÃd ayutabalabhÃgair api narair YY_1.10d/.hato baddhastambhe kakhati[K.baddha÷ stambheka«ati] madalekhÃæ dvipapati÷// YY_1.11a/.vapraprÃkÃrayantrapraharaïaparikhÃtoya*meyendhanìhyaæ[K.dhÃnyendhanìhyaæ YY_1.11b/.durgaæ k­tvà ''tmagupataæ[K.''tmagulma] dvipaturagabhi«akÓilpiviprÃbhyupetam/ YY_1.11c/.lubdhatrastÃbhimÃniprakupitakubh­tÃæ j¤ÃtaÓÅlair vihÅnaæ YY_1.11d/.k­tvà ÓÆrÃptasaæsthaæ paravi«ayam iyÃc chuddhapÃr«ïir narendra÷// YY_1.12a/.budhvà Óaktiæ svaparabalayo÷ sÃmam ekapradÃnai÷[K.sÃmabhekapradÃnai÷] YY_1.12b/.k­tvopÃyair vyasanasamaropÃyasaærak«aïaiÓ[K.gamanasamaropÃyasaæsarpaïaiÓ] ca/ YY_1.12c/.bhaktyÃ[K.sÃmnÃ] sÃdhÆn dhanavirahitÃn arthalubdhÃæÓ ca dÃnair YY_1.12d/.neyÃd[K.bhedyÃn] bhedais tribhir api na ye sÃdhayet tÃæÓ ca daï¬ai÷// YY_1.13a/.sÃmno jÅva÷ sabh­gutanayo daï¬anÃthau kujÃrkau YY_1.13b/.dÃnasyendu÷ ÓikhiyamabudhÃ÷ sÃsurà bhedanÃthÃ÷/ YY_1.13c/.vÅryopetair upacayakarair lagnagair vÅryagair[K.kendragair] và YY_1.13d/.tat tat siddhiæ vrajati tad aha÷sv ÃæÓakair[K.aæÓake] vÃpi te«Ãæ// YY_1.14a/.«Ã¬guïye sandhir Ãdau paripaïaracito vigraho 'syÃpakÃrÅ[K.'syapÃkÃro] YY_1.14b/.naitau ced Ãsanaæ tat parapuragamanaæ sarvasaineyna yÃnam/ YY_1.14c/.sainyÃrddhenÃbhiyukte parapuram api yat tad dvidhÃyÃnam uktaæ YY_1.14d/.saæÓle«o 'nyatra ya÷ syÃt sa khalu nigadita÷ saæÓrayo 'nyo[K.'ntyo] guïÃnam// YY_1.15a/.madhyÃhne 'rkas tuhinakiraïo nityam Ãkrandasaæj¤a÷ YY_1.15b/.paura÷ pÆrve bhavati dinak­d yÃyisaæj¤o 'ntyasaæsthÃ÷[K.'ntyasaæstha÷]/ YY_1.15c/.jÅva÷ sauris[K.sauras] tuhinakiraïÃsyÃtmajaÓ ceti paurÃ÷ YY_1.15d/.ketur yÃyÅ sabh­gujakuja÷ siddhikÃnandanaÓ ca// YY_1.16a/.yÃnaæ yÃyibhir Ãsanaæ Óubhakarair vÅryÃnvitair nÃgarair YY_1.16b/.dvaidhÅbhÃvam iyÃd yadà ÓubhakarÃ÷ paurÃ÷ sayÃyigrahÃ÷/ YY_1.16c/.saumyai÷ sandhir asadgrahaiÓ ca balibhir yuddhe 'nukÆlair jaya÷ YY_1.16d/.sarvair apy aÓubhapradair narapatir daivÃmbitaæ saæÓrayet// YY_1.17a/.koÓo hi rÃjyatarumÆlam ato 'sya ÓÃkhÃ÷ YY_1.17b/.pak«Å vipak«a iva kiæ nidhana÷[K.vidhanaæ] karoti/ YY_1.17c/.annÃd ivendriyagaïo vasutas tathà 'nnaæ YY_1.17d/.tatprÃptirak«aïaviv­ddhi«u yatnavÃn syÃt// YY_1.18a/.nÅcÃcirìhyan­pavallabhataskarebhyo YY_1.18b/.rëÂraæ n­peïa parirak«yam ato 'sya koÓa÷/ YY_1.18c/.kÃle karapraïayanaæ ca yathocitÃnÃæ YY_1.18d/.tan[K.taæ] nÃrthayed bhavati yena janÃpavÃda÷// YY_1.19a/.yÃtrà n­pasya ÓaradÅ«Âaphalà madhau ca YY_1.19b/.chidre ripor na niyamo 'sti[K.'tra] ca kecid Ãhu÷/ YY_1.19c/.chidre 'py arer bhavati daivayutasya siddhi÷ YY_1.19d/.sÃmÃnyam Ãmi«am idaæ pratibhÆmipÃnÃm// YY_1.20a/.Óatror vadhÃya sacivaæ Óubhadaivayuktam YY_1.20b/.Ãj¤Ãpayen n­patir Ãtmani daivahÅne/ YY_1.20c/.jahyÃn na cÃrtham ati[K.api] daivaparo 'pi bhÆtvà YY_1.20d/.d­«Âe dvipe dvipapadÃnus­ti÷ kim artham// YY_1.21a/.kÃlo 'bhyupaiti sak­d eva naraæ kathaæcit YY_1.21b/.prÃpnoti tan na samayaæ[K.sa puna÷] khalu kÃlakÃæksÅ/ YY_1.21c/.kÃlena gocaragatÃn anapek«ya bhak«yÃn YY_1.21d/.mandakramo 'py ajagara÷ samupaiti siddhim// YY_1.22a/.durgasthitaæ phalam apakvam analpayatnÃt[K.analpayatnaæ] YY_1.22b/.saæsiddhim apy upakaroti guïaæ na puæsÃm/ YY_1.22c/.sÃdhÃraïaæ svapatitaæ ca bhaved yato 'ta÷ YY_1.22d/.kÃle 'bhiyuktapatitaæ rasavat sukhÃya//E22 YY_2.1ab/.raktÃsitÃdyà hi yathÃmbarasya varïÃ÷ sitasyai«a bhavanti samyak/ YY_2.1cd/.vilagnatithyÃdiguïÃs tathaiva viÓuddhado«asya bhavanti yÃtu÷// YY_2.2ab/.madyÃÇganÃvÃditan­tyagÅtÃny ak«Ã v­thÃdyÃ[K.v­thÃÂyÃ] m­gayà dyunidrÃ/ YY_2.2cd/.parok«anindeti ca kÃmajÃni daÓaiva vindyÃd[K.vidyÃd] vyasanÃni puæsÃm// YY_2.3ab/.vÃkpÃru«yaæ daï¬apÃru«yam År«yÃæ[K.År«yÃ] droho 'sÆyà paiÓunaæ sÃhasa¤ ca/ YY_2.3cd/.arthasyoktaæ dÆ«aïaæ ca '«Âasaækhya÷ krodhodbhÆto varga e«a pradi«Âa÷/ YY_2.4ab/.mahad idam anayÃnÃm Ãspadaæ madyam Ãhus tanudhanamatisattvaÓreyasÃæ kar«aïÃya/ YY_2.4cd/.samupahatamati÷ san[K.saæs] tatpradhÃnendriyatvÃd gaïayati na hi bhak«yÃbhak«yam anyÃni caivam// YY_2.5a/.patnÅyaty api mÃtaraæ madavaÓÃt patnÅæ ca mÃtrÅyati YY_2.5b/.ÓvabhrÅyaty api mandiraæ ÓlathaÓilaæ kÆpaæ ca gehÅyati/ YY_2.5c/.svalpaæ vÃry udadhÅyatÅÓvaram apÃæ mohÃt sthalÅyaty api YY_2.5d/.mitrÅyaty api pÃrthivaæ kim aparaæ kuryÃn na yan madyapa÷// YY_2.6ab/.bhÆyo 'pi dÅvyati jito jayalipsayaiva prÃpnoti tac ca saviÓe«ataraæ kadÃcit/ YY_2.6cd/.k­tvà 'priyÃïi madata÷ parito 'py aÂanti[K.paritapya cÃnte] bhÆya÷[K.bhÆpa÷] pivet kim api do«aviÓe«akÃæk«Å// YY_2.7ab/.abhyÃgamotsavabhi«agvacanopadeÓai÷ kÃmaæ pibed amatilopak­d aprakÃÓam[K.ÃprakÃmam]/ YY_2.7cd/.dyÆtaæ vinendriyasukhÃni hitÃni yuktyà vij¤asya[K.ÓÆnyaæ hi] jÅvitaphalaæ vi«ayair vinà kim// YY_2.8a/.ÓaucÃcÃravivarjita÷ Óava iva tyakta÷ suh­dbÃndhavair YY_2.8b/.niÓÓaÇko nirapatrapo gatagh­ïa÷ k­cchrÃd avÃptÃÓana÷/ YY_2.8c/.bandhur nÃsya nibandhanaæ na Óapatho lokadvayaæ nek«yate YY_2.8d/.mÃyÃvÅ kulapÃæÓalaÓ ca kitavo do«Ãkaro[K.do«Ãrïavo] ni÷sukha÷// YY_2.9ab/.daivaj¤amantrisuh­dÃptavacÃæsi rÃjà yo na ''driyen nijavice«Âitadu«Âabuddhi÷[K.driyet svamatice«Âitadu«Âabuddhi÷]/ YY_2.9cd/.so 'gremareïa[K.sannÃyakena] rahito 'ndha iva 'cireïa hÃsyatvam eti patito vi«aye ripÆïÃm// YY_2.10a/.medhÃvÅ matimÃn adÅnavacano dak«a÷ k«amÃvÃn ­jur YY_2.10b/.dharmÃtmÃpy[K.dharmÃtmà tv] anasÆyako laghukara÷ «Ã¬guïyavic chaktimÃn/ YY_2.10c/.utsÃhÅ pararandhravit k­tadh­tir v­ddhik«ayasthÃnavit YY_2.10d/.ÓÆro na vyasanÅ smaraty upak­tiæ[K.upak­taæ] v­ddhopasevÅ ca ya÷// YY_2.11ab/.parÅk«yakÃrÅ na vikasthanaÓ[K.vikatthanaÓ] ca d­¬hapatij¤o 'tid­¬hapahÃrÅ/ YY_2.11cd/.jitendriya÷ syÃj jitakopalobhanidrÃlasasthÃnaparigrahaÓ ca// YY_2.12ab/.tyÃgÅ vinÅta÷ priyadarÓanaÓ ca vyapetamoha÷ pratipattiyukta÷/ YY_2.12cd/.deÓasya kÃlasya ca bhÃgavij¤a÷[K.bhÃgavid ya÷] svayaæ ca ya÷ syÃd vyavahÃradarÓÅ// YY_2.13ab/.ÓabdÃrthavin nyÃyÃpaÂu÷ pragalbha÷ saægrÃmavidyÃkuÓalo 'bhijÃta÷/ YY_2.13cd/.smitÃbhibhëŠmitasatyavaktà daivÃnvito yasya[K.yaÓ ca] sa dhÃma lak«myÃ÷// YY_2.14ab/.guïai÷ samastair api saæprayuktà kanyeva yÃtrà viguïÃya dattÃ/ YY_2.14cd/.karoty akÅrtiæ sukhavittahÃniæ[K.sukhavittahÅnÃæ] yÃtrÃntaraj¤Ãnaja¬asya[K.pÃtrÃntaraj¤Ãnaja¬asya] dÃtu÷/ YY_2.15ab/.guïÃnvitasyaiva guïaæ karoti yÃtrà Óubhark«agrahalagnayogÃt/ YY_2.15cd/.vyarthà sado«asya guïÃnvità 'pi vÅïeva ÓabdÃÓrayavarjitasya// YY_2.16ab/.yÃtrà viÓuddhà 'pi samaæ prav­ttà pÃtrÃnurÆpÃïi phalÃni dhatte/ YY_2.16cd/.jagaty udÅrïà 'pi hi kauÓikasya bhà bhÃnavÅ naiva tama÷ pramÃr«Âi// YY_2.17ab/.vicintya kÃryÃïi niÓÃvasÃne dvi«atsuh­nmaï¬alasaæÓritÃnÃm/ YY_2.17cd/.balÃrthadeÓe«u niyojitÃnÃæ samÃÓritÃnÃæ ca k­tÃk­tÃni// YY_2.18ab/.anÃdÓrita÷ khyÃtaguïa÷ paro 'pi ÓÆro 'thavà sÃdhujana÷ praÓasta÷/ YY_2.18cd/.sampÆjanÅyo janasaæprahÃrtham mameti deÓopagato vicintya// YY_2.19ab/.saveïubÅïÃpaïavasvanena gÅtena pÆrvaæ vyapanÅtanidra÷/ YY_2.19cd/.ÓayyÃæ tyajet tÆryaravÃvasÃne Ó­ïvan giro maÇgalapÃÂhakÃnÃm// YY_2.20ab/.aj¤ÃtapÆrvÃïi na dantakëÂhÃny adyÃn na patraiÓ ca samanvitÃni/ YY_2.20cd/.na cordhvaÓu«kÃni[K.yugmaparvÃïi] na pÃÂitÃni na yugmaparvÃïi[K.cordhvaÓu«kÃni] vinà tvacà ca// YY_2.21ab/.udaÇmukha÷ prÃÇmukhasaæsthito và ­jv abraïaæ tac ca vitastimÃtram/ YY_2.21cd/.adyÃn narendro viniyamya[K.vinig­hyÃ] vÃcaæ prak«Ãlya jahyÃc ca ÓubhapradeÓe[K.Óucau pradeÓe]// YY_2.22ab/.abhimukhapatitaæ praÓÃntadiksthaæ Óubham atiÓobhanam Ærdhvasaæsthitaæ ca/ YY_2.22cd/.aÓubhakaram ato 'nyathà pradi«Âaæ sthitapatitaæ ca karoti mi«Âam[K.m­«Âam] annam// YY_2.23ab/.praïamya devÃæÓ ca gurÆæÓ[K.devÃï svagurÆæÓ ca] pÆrvaæ datvà ca gÃæ vatsayutÃæ dvijÃya/ YY_2.23cd/.d­«Âvà mukhaæ sarpi«i darpaïe ca nak«atram Ãdau Ó­ïuyÃt tithiæ ca// YY_2.24ab/.Órutvà tithiæ bhagrahavÃsaraæ[K.bhaæ grahavÃsaraæ] ca prÃpnoti dharmÃrthayaÓÃæsi saukhyam/ YY_2.24cd/.Ãrogyam Ãyur vijayaæ sutÃæÓ ca du÷svapnajÃtaæ[K.du÷svapnaghÃtaæ] priyatÃæ ca loke// YY_2.25ab/.dÆrvebhadÃnäjanatÅrthatoyam­drocanÃsar«apapu«pagandhÃn/ YY_2.25cd/.sitÃmbaro«ïÅ«asuvaïaratnÃny Ãsevya kuryÃd bhi«ajÃæ vacÃæsi// YY_2.26ab/.smitaprasannaprathamÃbhibhëitai÷ prasÃdad­«Âyà karasaæparigrahai÷/ YY_2.26cd/.yathÃbhirÆpaæ[K.yathÃnÆpaæ] h­dayÃny api dvi«Ãæ prasÃdayan dharmasabhÃæ samÃÓrayet// YY_2.27ab/.vinÅtave«Ãbharaïa÷ sadak«iïaæ[K.vinÅtave«ÃbharaïaÓ ca dak«iïaæ] kara[K.karaæ] samudyamya vicak«aïÃnvita÷/ YY_2.27cd/.sukhopavi«Âa÷ sthita eva và n­pa÷ samÃrimitro vyavahÃradarÓane// YY_2.28ab/.k«amÃnvito 'smÅti vicintyam etad daï¬ye«u daï¬ak«amaïaæ na dharma÷/ YY_2.28cd/.daï¬aprabhoÃvo hi sa durjanasya haste na yo jÅvati sÃdhuvarga÷// YY_2.29ab/.sutarÃm abhivarddhate 'bhimÃno nÅcÃnÃæ k«amayà 'nvite«u yasmÃt/ YY_2.29cd/.ata ugratareïa te nivarttyà yena 'nye 'pi khalÃs tathà na bhÆya÷// YY_2.30ab/.yasmin g­hÅta÷[K.g­hÅte] sad­ÓÃparÃdho mahÃjanas trÃsam upaiti tasmin/ YY_2.30cd/.daï¬o nipÃtyo manujeÓvarena kÃlÃntare 'nyad vyapadiÓya kÃryam// YY_2.31ab/.dvirada iva madena viprayukto vi«arahito bhujago vyasiÓ ca koÓa÷/ YY_2.31cd/.paribhavam upayÃti na 'parÃdhe yadi manujÃdhipati÷ karoti daï¬am// YY_2.32ab/.ekasya tulyodarapÃïipÃdà daï¬Ãt prabhÅtÃ÷[K.daï¬asya bhÅtÃ÷] praïamanti martyÃ÷/ YY_2.32cd/.atyugradaï¬Ãd api codvijante daï¬o 'parÃdhapratima÷ ÓivÃya// YY_2.33ab/.du«Âasya daï¬a÷ sujanasya pÆjà nyÃyena koÓasya ca saæprav­ddhi÷/ YY_2.33cd/.apak«apÃto 'rthi«u rëÂrarak«Ã pa¤caiva yaj¤Ã÷ kathità n­pÃïÃm// YY_2.34ab/.ÓrÃntaÓ ca tasmin viniyujya sÃdhÆn saægrÃmavidyÃdivibhaktakÃla÷/ YY_2.34cd/.sarvÃïi kÃryÃïi yathÃkrameïa kuryÃn n­pa÷ pratyaham ÃtmavÃæÓ ca// YY_2.35ab/.rÃj¤Ã kÃryaæ pa¤came pa¤came 'hni k«aurark«e và ÓmaÓru bhasyodaye[K.tasyodaye] vÃ/ YY_2.35cd/.tyaktvà tÃrÃ÷ pa¤casaptatripÆrvÃ[K.saptapa¤catripÆrvÃ] yÃtrÃkÃle naiva kÃryaæ na yuddhe// YY_2.36ab/.ÃcÃrastha÷ sÃgarÃntÃæ dharitrÅæ bhuÇkte dÅrdhaæ kÃlam utkhÃtaÓatru÷/ YY_2.36cd/.yatrà ''cÃras tatra dharmasya v­ddhir dharmÃd bhogÃn dehabhede 'pi bhuÇkte//E36 YY_3.1ab/.abhihitaguïasaæyutena rÃj¤Ã kathitaguïÃtyayasaæsthito 'bhiyojya÷/ YY_3.1cd/.upahatam upalabhya cÃsya deÓaæ balam athavà nirupadruto 'bhiyu¤jyÃt// YY_3.2ab/.pracuramaÓakayÆkaæ mak«ikÃdamÓapÆrvaæ balam ajaladav­«Âyà pÃæÓuvÃtÃhataæ vÃ[K.pÃæÓupÃtÃhataæ ca]/ YY_3.2cd/.piÓitarudhiradhÃnyaprÃïiv­«Âyà hatam vÃ[K. ca] karituragamanu«yà yatra vÃdhyà na dÅnÃ÷[K.ca dhyÃnadÅnÃ÷]// YY_3.3a/.ÓabdÃyante muhur api Óivà gardabhadhvÃnatulyaæ YY_3.3b/.tyaktasnehÃ÷ parijanasuh­dvÃhanopaskare«u/ YY_3.3c/.ka«Âaæ ko na÷ Óaraïam iti và vÃdino yasya sainye YY_3.3d/.vidvi«Âà và pravarapuru«Ã÷ so 'bhiyojyo n­peïa// YY_3.4a/.nirÃlasyÃvanatavadanÃ÷ ketanasvapnaÓÅlà YY_3.4b/.bhra«ÂÃcÃrà malinapuru«acchÃyayà ''krÃntadehÃ÷/ YY_3.4c/.dÅrghaÓvÃsÃ÷ sajalanayanÃ÷ ÓokalobhÃbhibhÆtÃ÷ YY_3.4d/.sainye yasya dvijagurusuh­ddve«iïaÓ caiva yodhÃ÷// YY_3.5ab/.akÃraïaprodgataromakÆpà jaye nirÃÓÃ÷ prak­ter apetÃ÷/ YY_3.5cd/.amaÇgalÃce«ÂitajÃtahÃsÃ÷ sainye narà yasya sa cÃbhiyojya÷// YY_3.6ab/.kapotakolÆkamadhÆni yasya samÃÓrayante dhvajacÃmarÃïi/ YY_3.6cd/.chatrÃyudhÃdÅni[K.chatrÃyudhÃdyÃni] ca so 'bhiyojyo yasyÃthavà 'syajalÃÓayÃnÃm[K.'nÃhatatÆryaÓabdÃ÷]/ YY_3.7ab/.pratÅpagatvaæ saritÃm i«oÓ ca Óo«o 'thavà 'Óo«yajalÃÓayÃnÃm/ YY_3.7cd/.avÃrideÓe salilaprav­tir ahaitukaæ[K.avaik­te] cÃpsu tarec chilà vÃ// YY_3.8ab/.bhaÇgapÃtacalanÃny animittaæ rodanÃni ca surapratimÃnÃm/ YY_3.8cd/.agnirÆpam anilena vinà và niÓcalÃni ca yadà pracalanti// YY_3.9ab/.prasÆtivaik­tyam akÃlapu«pÃïy Ãraïyasattvasya purapraveÓa÷/ YY_3.9cd/.prado«akÃle k­kavÃkuÓabdà himÃgame ca 'nyabh­ta÷ pralÃpÃ÷[K.'nyabh­tapralÃpÃ÷]// YY_3.10ab/.dÅrghaæ dÅnaæ saæhatÃ÷ sÃrameyÃ÷ kroÓanty uccair nityam eva 'n­tau ca/ YY_3.10cd/.hanyur yo«Ã yo«ito nirgh­ïÃÓ ca d­«yaæ nityaæ[K.Óveta÷ kÃko] naktam idrÃyudhaæ vÃ[K.ca]// YY_3.11ab/.tilà vitailà yadi và 'rddhatailÃ[K.rddhatailÃ÷] sasyasya v­ddhir yadi và 'tiriktÃ/ YY_3.11cd/.annasya vairasyam as­k tarÆïÃæ Óu«kapraroho virujÃæ praïÃÓa÷// YY_3.12ab/.vihÃya sarpÃkhuvi¬ÃlamatsyÃn svajÃtimÃæsÃny upabhu¤jate vÃ/ YY_3.12cd/.vrajanti và maithunam anyajÃtyÃæ dÅptÃÓ ca nityaæ vihagà m­gÃÓ ca// YY_3.13ab/.bhaÇga÷ pÃtas toraïendradhvajÃnÃæ ÓÅto«mÃnÃæ vyatyayo bhÆvidÃra÷/ YY_3.13cd/.nimnoccÃnÃæ tuÇgatà nimnatà ca[K.vÃ] chÃyà cÃ[K.vÃ] 'rkasya ''bhimukhyena yÃtÃ// YY_3.14ab/.tryahÃtirikta÷ pavano 'ticaï¬o gandharvasaæj¤asya bhavet purasya/ YY_3.14cd/.vyaktir bhavec ca 'hani tÃrakÃïÃæ naktaæ ca tÃrÃgaïasaæpraïÃÓa÷// YY_3.15ab/.prÃsÃdaveÓmavasudhÃÓaragulmanimne«v ÃvÃsakà balibhujÃm anapatyatà vÃ/ YY_3.15cd/.ekÃï¬ajatvam[K.ekÃtmajatvam] athavà bhuvi maï¬alÃni kurvanti cakrakam ivopari và bhramanta÷// YY_3.16ab/.ulkà 'bhighÃtena tamo 'tidÅptyà vakrÃtivakrena suto dharitryÃ÷/ YY_3.16cd/.ketur gatisparÓana -- dhÆpanena cÃreïa pŬÃæ kurute 'rkaputra÷// YY_3.17ab/.tribhis tribhir bhair atha k­ttikÃdyair nipŬitair[K.ni«pŬitair] bhÆpatayo 'bhiyojyÃ÷/ YY_3.17cd/.päcÃlanÃtho magadhÃdhipaÓ ca kaliÇgarì ujjayinÅpatiÓ ca// YY_3.18ab/.ÃnarttaràsaindhavahÃrahorau[K.saindhavahÃrahaurau] madreÓvaro 'nyaÓ ca kuraÇganÃtha÷[K.kulindanÃtha÷]/ YY_3.18cd/.ete hi kÆrmÃÇgasamÃÓritÃnÃæ viÓe«apŬÃm upayÃnti bhÆpÃ÷// YY_3.19ab/.aÇge«u sÆryo yavane«u candro bhaumo hy avantyÃæ magadhe«u saumya÷/ YY_3.19cd/.sindhau gurur bhojakaÂe ca[K.bhojakaÂe«u] Óukra÷ saura÷ surëÂre vi«aye babhÆva// YY_3.20ab/.mlecche«u ketuÓ ca tama÷ kaliÇge yÃto[K.jÃto] yato 'ta÷ paripŬayanti[K.paripi¬itÃs te]/ YY_3.20cd/.svajanmadeÓÃn paripŬayanti tato[K.te 'to] 'bhiyojyà k«itipena deÓÃ÷// YY_3.21ab/.sampÆjyante bhairavoccÃnunÃdai[K.bhairavoccÃnurÃvai] raktair mÃæsais tÃlajaÇghÃdayo vÃ/ YY_3.21cd/.d­Óyante và yÃtudhÃnÃ÷ prabhÆtà bhra«ÂaÓrÅka÷ so 'pi deÓo 'bhiyojya÷// YY_3.22ab/.deÓabhraæÓo yair nimittai÷ pradi«Âas tÃs tà vÃrttà vakti loke viÓaÇka÷/ YY_3.22cd/.tyaktvà deÓaæ yÃnti yaæ bhik«ukà và gamyo deÓo so 'py asÃdhuprav­tta÷// YY_3.23ab/.rogÃbhibhÆtaæ vi«adÆ«itaæ và yathà vinÃÓÃbhimukhaæ ÓarÅram/ YY_3.23cd/.vaidya÷ prayogai÷ sud­¬haæ karoti rëÂraæ tathà ÓÃntibhir agrajanmÃ//E23 YY_4.1ab/.deha÷ koÓo yoddhà vÃhyaæ mantra÷ Óatrur mÃrgo 'py Ãyu÷/ YY_4.1cd/.cittaæ karma prÃptir mantrÅ prÃglagnÃdyà bhÃvÃÓ cintyÃ÷// YY_4.2ab/.trilÃbhavarjaæ ravisauribhaumÃ[K.ravisaurabhaumÃ] nighnanti no karmaïi sÆryabhaumau[K.sÆryabhaumÃ÷]/ YY_4.2cd/.pu«ïanti saumyà ripurÃÓivarjyam astaæ[K.ripurÃÓivarjam na 'staæ] bh­gur m­tyuvilagnam indu÷// YY_4.3ab/.tithyudgamendukaraïark«adinak«aïe«u Óuddhe«v[K.pÃpe«v] abhÅ«Âaphaladà n­pater yathà syÃt/ YY_4.3cd/.yÃtrà tathà param idaæ kathayÃmi guhyaæ Ói«yÃya nai 'tad acirÃd hy u«itÃya dadyÃt// YY_4.4ab/.yogai÷ k«itipà vinirgatÃ÷ Óakunais taskaracÃraïÃdaya÷/ YY_4.4cd/.nak«atrabalair[K.nak«atraguïair] dvijÃtaya÷ k«aïavÅryÃd itaro jano 'rthabhÃk// YY_4.5a/.yad yad yogavaÓÃd vrajaty agadatÃæ dravyair vi«aæ yojitam YY_4.5b/.saæyuktaæ madhunà gh­taæ ca vi«atÃæ gacched[K.gacchad] yathà d­Óyate/ YY_4.5c/.tadvad yogasamudbhavaæ prakurute hitvà graha÷ svaæ phalaæ YY_4.5d/.yasmÃt tena samudyato 'smi gadituæ yogÃn vicitrÃn imÃn// YY_4.6ab/.lagne gurur budhabh­gÆ hibukÃtmajasthau «a«Âhau kujÃrkatanayau dinak­t t­tÅya÷/ YY_4.6cd/.candraÓ ca yasya daÓamo bhavati prayÃïe tasya 'bhivächitaphalÃptir alaæ n­pasya// YY_4.7ab/.horÃt­tÅyaripulÃbhagatai÷ krameïa jÅvÃrkibhaumaravibhir bh­guje 'nukÆle/ YY_4.7cd/.yÃto 'tid­ptam api Óatrubalaæ nihanti naiÓaæ tamisram iva tigmam ayÆkhakÃlÅ[K.ayÆkhamÃlÅ]// YY_4.8ab/.udayÃrinabha÷ sthalagair[K.udayÃrinabhasthalagair] dinak­dyamaÓÅtakarai÷/ YY_4.8cd/.na bhavanty arayo 'bhimukhà hariïà iva keÓariïa÷// YY_4.9ab/.gurur udaye ripurÃÓigato 'rko yadi nidhane na ca[K.ca na] ÓÅtamayÆkha÷/ YY_4.9cd/.bhavati gato 'tra ÓaÓÅ 'va narendro ripuvanitÃnanatÃmarasÃnÃm// YY_4.10ab/.ÓukavÃkpatibudhair dhanasaæsthai÷ saptame ÓaÓini lagnagate 'rke/ YY_4.10cd/.nirgato n­patir eti k­tÃrtho vainateyavad ahiæ[K.arÅn] vinig­hya// YY_4.11ab/.mÆrttivittasahaje«u saæsthitÃ÷ ÓukracandrasutatigmaraÓmaya÷/ YY_4.11cd/.yasya yÃnasamaye raïÃnale tasya yÃnti Óalabhà iva 'raya÷// YY_4.12a/.sÆryendÆ valavarjitau valayutau janmeÓalagneÓvarau YY_4.12b/.pÃtÃle daÓame 'pi và ÓaÓisuto lagnasthito vÃkpati÷/ YY_4.12c/.«aÂsaptëÂamavarjite«u bh­guja÷ sthÃne«u yasya sthito YY_4.12d/.yÃtus tasya na vidvi«o raïamukhe ti«Âhanti yo«Ã iva// YY_4.13ab/.saure bhaume[K.vÃ] lagnage 'rphe[K.'rke] khamadhye karmaïy Ãye[K.vÃ] bhÃrgave candraje ca/ YY_4.13cd/.yÃyÃd bhÆpa÷[K.bhÆpÃla÷] ÓatrudeÓaæ nihantuæ d­ptaæ Óatruæ[K.vÃ] kÃlavat[K.kÃlayat] krÆrace«Âa÷// YY_4.14ab/.lÃbhaÓatrusahaje«u yamÃrau saumyaÓukraguravo balayuktÃ÷/ YY_4.14cd/.gacchato yadi tato 'sya dharitrÅ sÃgarÃmburasanà vaÓam eti// YY_4.15ab/.pÃpÃs t­tÅye hibuke ? jÅvo bilagne ÓaÓalächano 'ste/ YY_4.15cd/.yasyodyame tasya balaæ ripÆïÃæ k­taæ k­taghnesv iva yÃt nÃÓam// YY_4.16ab/.candre 'stage devagurau vilagne j¤aÓukrayo÷ karmaïi lÃbhage 'rke/ YY_4.16cd/.saurÃrayor bhrÃt­gayoÓ ca yÃto n­pa÷ svabh­tyÃn iva ÓÃsti ÓatrÆn// YY_4.17ab/.gurau vilagne yadi và ÓaÓÃÇke «a«Âhe ravau karmagate 'rkaputre/ YY_4.17cd/.sitaj¤ayor bandhusutasthayoÓ ca yÃtrà janitrÅ 'va hitÃni dhatte// YY_4.18ab/.patyau girÃæ lagnagate 'vaÓe«air ekÃdaÓÃrthopagatair yiyÃso÷/ YY_4.18cd/.vidÃryate Óatrubalaæ samantÃd dharmo yathà hetuÓatair yugÃnte// YY_4.19ab/.tri«aïïavÃntye«v abala÷ ÓaÓÃÇkaÓ cÃndrir balÅ yasya guruÓ ca kendre/ YY_4.19cd/.tasya 'riyo«Ãbharaïai÷ priyÃïi priyÃ÷ priyÃïÃæ janayanti sainye// YY_4.20ab/.kendropagatena vÅk«ite guruïà trayÃyacaturthage site/ YY_4.20cd/.pÃpair anavëÂasaptamair[K.anavëÂasaptagair] vasu kiæ tan na yad ÃpnuyÃd gata÷// YY_4.21ab/.lagnÃrikarmahibuke«u Óubhek«ite j¤e dyÆnÃntyalagnarahite«v aÓubhagrahe«u/ YY_4.21cd/.yÃtur bhayaæ na bhavati prataret samudraæ yady aÓmanÃ[K.'pi] kim uta ÓatrusamÃgame«u[K.uta 'risamÃgame«u]// YY_4.22ab/.yasyo 'dayÃstÃricatustrisaæsthÃ÷ ÓukrÃÇgiro 'ÇgÃraka --- saumyasaurÃ÷/ YY_4.22cd/.dvi«adbalastrÅvadanÃni tasya klÃntÃni kÃntÃn avalokayanti// YY_4.23ab/.pÆrvoktayoge dhanago budhaÓ cec chaÓÃÇkasÆryau ca daÓÃyasaæsthau/ YY_4.23cd/.asmin gatasya 'likulopagÅtà nÃnÃvanotthà dviradà bhavanti// YY_4.24ab/.sÆryÃdayo 'risahajÃmbaraÓatrulagnabandhvÃyagÃ÷ suraguror divasaÓ ca[K.divaso 'pi] yasya/ YY_4.24cd/.yÃne 'risainyam upagacchati tasya nÃÓaæ ma mÃæsakaÓravaïake«v[K.mÅmÃæsakaÓravaïake«v] iva tÅrthapuïyam// YY_4.25ab/.trinidhanatanusaptamÃrisaæsthÃ÷ kujasitajÅvabudhà raviÓ ca yasya/ YY_4.25cd/.khalajanajanite 'va lokayÃtrà na bhavati yasya cirÃya ÓatrusenÃ// YY_4.26ab/.kujaravijayute 'ribhe[K.'tibhe] gatÃnÃæ sukhasahajopagati÷ sitÃrkajÅvai÷/ YY_4.26cd/.ripubalam[K.parabalam] upayÃti nÃÓam ÃÓu Órutam adhanasya kuÂumbacintayaiva[K.kuÂumbacintaye 'va]// YY_4.27ab/.lagnatridharmÃridaÓÃyage«u sitÃrkijÅvendukujenduje«u/ YY_4.27cd/.sÃrke budhe ca 'ribalaæ vinÃÓam ÃyÃti guhyaæ piÓune«v ivo 'ktam// YY_4.28ab/.ekÃntarark«e bh­gujÃt kujÃd và saumye sthite sÆryasutÃd guror vÃ/ YY_4.28cd/.pradhvasyate[K.pradhvaæsate] 'rir na cirÃd gatasya ve«Ãdhiko bh­tya ive ''Óvarasya// YY_4.29a[K.30a]/.ekÃntarà yadi gatà bhavene«u «aÂsu p­«Âhasthitasya[K.p­«ÂhasthitaÓ ca] suraÓatruguro÷[K.suraÓatruguru÷] prayÃïe/ YY_4.29b[K.30b]/.yÃtasya nÃtra ripavo prahasanti vÅryaæ vi«ïor ivoddh­tagadÃrathavÃdapÃïe÷// YY_4.30ab/.nirantaram yadi bhavane«u pa¤casu grahÃ÷ sthità divasakareïa varjitÃ÷/ YY_4.30cd/.yiyÃsator[K.yiyÃsato] yadi ca bhavanti p­«Âhatas tadà parÃn balabhid iva 'vak­ntati// YY_4.31ab/.b­guputramahendragurÆ gamane sahitau yadi bhaæ yugapat tyajata÷/ YY_4.31cd/.j¤agurÆ yadi và 'æÓakam ekagatau[K.ekam itau] samare surarì[K.amararì] iva bhÃti tadÃ// YY_4.32ab/.nistriæÓavakropagate ca vakre vakreïa vakraæ n­patiæ[K.n­patir] nihanyÃt/ YY_4.32cd/.pÃnaprasaktaæ niÓi và prasuptaæ tasyai 'va ca 'ste yadi và 'æÓaka÷ syÃt// YY_4.33ab/.putro dharitryà dinak­t sutaÓ ca yadà tyajetÃæ yugapan navÃæÓam/ YY_4.33cd/.tadà hy avaskandagato narendro bhuÇkte ripÆn tÃrk«ya iva dvijihvÃn// YY_4.34ab/.budhabhÃrgavamadhyagate himagau hibukopagate ca n­pa÷ praviÓan[K.pravasan]/ YY_4.34cd/.puruhÆtadiÓaæ yadi và 'ntak­ta÷ puruhÆtayamapratimo bhavati// YY_4.35ab/.sitendujau caturthagau niÓÃkaraÓ ca saptame/ YY_4.35cd/.yadà tadà gato n­pa÷ praÓÃsty arÅn vinà raïÃn[K.raïÃt]// YY_4.36ab/.ÓaÓini caturthag­haæ samupete budhasahite 'stagate bh­guputre/ YY_4.36cd/.gamanam avÃpya patir manujÃnÃæ jayati ripÆn samareïa vinai 'va// YY_4.37ab/.k«ititanayayutÃn navÃæÓakÃd yadi Óatame[K.Óatago] bh­gujo 'thavà guru÷/ YY_4.37cd/.Óataguïam api hanty arer balaæ vi«am iva kÃyam as­kpathopapannam[K.as­kpathopagam]// YY_4.38ab/.ÓatÃæÓakÃd Ærdhvam avasthite budhe yamÃrayos tatra gatasya bhÆbh­ta÷/ YY_4.38cd/.prayÃti nÃÓaæ samare dvi«a¬ balaæ yathà 'rthibhÃvopagatasya gauravam// YY_4.39ab/.nak«atram ekaæ yugapat pravi«Âau yadà dharitrÅtanayÃmarejyau/ YY_4.39cd/.kuryÃt tadà 'ntaæ dvi«atÃæ balasya drauïir yathà 'rer niÓi sauptikena// YY_4.40ab/.­k«aæ guruj¤au budhabhÃrgvau và yadà pravi«Âau yugapat sametau/ YY_4.40cd/.arthÃn avÃpnoti tadà vicitrÃn chÃtra÷ sutÅrthÃn[K.sutÅrthÃd] gurupÆjayaiva[K.gurupÆjaye 'va]// YY_4.41ab/.yÃtrÃdigÅÓÃd yadi pa¤came 'nyo g­he graho vÅryayuto 'vati«Âhet/ YY_4.41cd/.samudyatÃÓÃkathitÃni bhaÇktvà phalÃni vÅryÃn nayati svakëÂhÃm// YY_4.42ab/.eko 'pi jÅvaj¤asitÃsitÃnÃæ kujÃt trikoïe ravito 'tha ve 'ndu÷/ YY_4.42cd/.yatro 'dyatas tatra na yÃti yÃtà tayor balÅyÃn nayati svakëÂhÃm// YY_4.43ab/.janmodayark«aæ hibukÃstasaæsthaæ yasya 'Óubhair d­«Âayutaæ na saumyai÷/ YY_4.43cd/.sa ÓÃï¬ilÅæ prÃpya yathà garutmÃn danyaæ[K.dainyaæ] gato 'bhyeti hatasvapak«a÷// YY_4.44ab/.horëÂame janmag­hëÂame và svÃc chatrubhÃc chatrug­hodaye vÃ/ YY_4.44cd/.tadrÃÓipair và gamanaæ vilagne tulyaæ narÃïÃæ vi«abhak«aïena// YY_4.45a/.ripunidhanavilagne svÃt tri«a¬lÃbhage và YY_4.45b/.balavati bhavaneÓe sve k­Óe Óatrupak«e/ YY_4.45c/.anabhimukhadigÅÓe dikpatau susthite ca YY_4.45d/.vrajati yadi yathe«Âaæ prÃpnuyÃt tatra yatÃ// YY_4.46ab/.kendratrikoïe«u ÓubhÃ÷ praÓastÃs te«v eva pÃpà na ÓubhapradÃ÷ syu÷/ YY_4.46cd/.papo 'pi kÃmaæ balavan niyojya÷ kendre«u ÓÆnyaæ na ÓivÃya kendram[K.lagnam]// YY_4.47ab/.saumyaiÓ ca pÃpaiÓ ca catu«Âayastha÷ k­cchreïa siddhiæ samupaiti yÃtÃ/ YY_4.47cd/.prapÃtapÃtapratighÃtavakrair[K.prapÃtayÃnapratighÃtavakrÃ] nadÅ 'va dhÃtrÅdharakandare«u// YY_4.48ab/.guro[K.gurau] vilagne bh­guje 'risaæsthe candre '«Âame hanti gato 'risenÃm/ YY_4.48cd/.vi«Âaæ[K.v­«Âiæ] yathà dak«iïamÃrgacÃrÅ rÆk«o athavÃ[K.yadÃ] hrasvatanuÓ ca Óukra÷// YY_4.49ab/.siæhÃjataulimithunÃ[K.siæhÃjataulimithunaæ] m­gakarkaÂau ca sveÓÃnvità yadi bhavati[K.bhavati] yasya ÓaniÓ ca lagne/ YY_4.49cd/.tatsainikÃ÷ parabalaæ ksapayanti yÃtur mÆrkhasya vittam iva cÃraïacÃÂukÃrÃ÷[K.cÃraïacÃÂacak«Ã÷(?)]// YY_4.50ab/.udaye gurusaumyabhÃrgavai÷ sahaje 'rkÃrkikujaiÓ ca gacchata÷/ YY_4.50cd/.na bhavanty arayo raïe sthirÃ÷ kitavÃnÃm iva vittasaæcayÃ÷// YY_4.51ab/.jÃtakoktan­payogagatÃnÃm pratyahaæ[K.pratidinam] bhavati rÃjyaviv­ddhi÷/ YY_4.51cd/.vÃtaghÆrïitam iva 'rïavayÃnam parabalaæ hi samupaiti vinÃÓam// YY_4.52ab/.horÃ''Órite[K.horÃÓrite] devagurau prayÃtà krÆragrahai÷ karmaïi lÃbhagair vÃ/ YY_4.52cd/.k­tvà ripÆïÃæ k«ayam ak«atÃÇga÷ svayaæ[K.k«ayaæ] k«itÅÓo 'k«ayakoÓam eti[K.'k«ayakoÓa aiti]// YY_4.53ab/.lÃbhÃrthalagne«u Óubhà ravi÷ khe yasya ''rasaurau sahaje 'ribhe vÃ/ YY_4.53cd/.tasya 'rthakoÓa÷ samupaiti v­ddhiæ lÃbho[K.lobho] yathà pratyaham arthav­ddhyÃ// YY_4.54ab/.svoccapagair jÅvakujÃrkajÃrkair ebhyas tribhir và kathitaikalagne/ YY_4.54cd/.rÃj¤a÷ praïÃÓaæ samupaiti Óatru÷ saukhyaæ dvibhÃryasya yathà 'dhanasya// YY_4.55ab/.eko 'pi jÅvÃrkakujÃrkajÃnÃæ svocce vilagne svag­he yadÅ 'ndu÷/ YY_4.55cd/.jÃtasya[K.yÃtasya] yÃnty atra parÃ÷ praïÃÓam mahÃkulÃnÅ 'va kuÂumbabhedai÷// YY_4.56ab/.lagnÃc caturthe atibale ÓaÓÃÇke[K.vibala÷ ÓaÓÃÇka÷] yogÃd vinà candrabalena yÃtÃ[K.yÃta÷]/ YY_4.56cd/.labdhà 'pi lak«mÅæ bahuratnapÆrïÃæ[K.lak«mÅr bahuratnapÆrïÃ] k«ipraæ k«ayaæ yÃti yathà ÓaÓÃÇka÷// YY_4.57ab/.ye«Ãæ game navamapa¤camakaïÂakasthÃ÷ saumyÃs t­tÅyaripulÃbhagatÃÓ ca pÃpÃ÷/ YY_4.57cd/.ÃyÃnti te svabhavanÃni puna÷ k­tÃrthà dattà dvijÃti«u purà vidhivad yathÃrthÃ÷// YY_5.1ab/.pÆrvÃditas triparivartagatair ajÃdyair bhai÷ saptakair analabhÃc ca gamo jayÃya/ YY_5.1cd/.vÃyuagnidiksthaparighasya samÃrddhagaiÓ ca maitrÃÓvihastagurubhe«u ca sarvadik«u// YY_5.2ab/.pÆrveïÃindraæ[K.pÆrveïÃi ''ndraæ] dak«iïena ''japÃdaæ rohiïyo 'taÓ ca 'ryamÃkhyaæ ca ÓÆlam/ YY_5.2cd/.kÃmaæ yÃyÃt sÃmparÃye«u kÃrye«v evaæ dvÃre[K.advÃre 'pi] projjhya ÓÆlÃni tÃni// YY_5.3ab/.vivarjayet tvëÂrayamoragÃïÃm ardham dvitÅyaæ gamane jayepsu÷/ YY_5.3cd/.pÆrvÃrdham ÃgneyamaghÃnilÃnÃæ svÃtÅm[K.svÃtim] maghÃæ co 'Óanasa÷ samastÃm// YY_5.4ab/.utpÃtapÃpagrahapŬite bhe ye yÃnti bhÆrigrahasaæyute vÃ/ YY_5.4cd/.te pÆrvavittÃny api nÃÓayanti dhÃtuprasaktà iva mÆrttikendrÃ÷[K.vÃrtikendrÃ÷]// YY_5.5ab/.ravisitakujarÃhusauricandrÃ[K.ravisitakujarÃhusauracandrÃ] j¤aguruyutÃ÷ purata÷ kramÃd digÅÓÃ÷/ YY_5.5cd/.vrajati yadi lalÃÂage digÅÓe patati tato drumavat sarittaÂÃtsa÷[K.sarittaÂastha÷]// YY_5.6ab/.yÃto 'yanasya pratilomakëÂhÃæ ya÷ syÃt svatantro[K.sutantro] 'pi jita÷ pare«Ãæ/ YY_5.6cd/.sa kevalavyÃkaraïÃbhiyukta÷[K.kevalaæ] vyÃkaraïÃbhiyukta÷ kÃvyaj¤ago«ÂhyÃm iva hÃsyam eti// YY_5.7ab/.ayanena gato 'rkasomayor dyuniÓaæ và sthitayo÷ p­thak p­thak/ YY_5.7cd/.vidu«Ãm iva sarvaÓÃstravit[K.ÓabdaÓÃstravit] samavÃye dvi«atÃæ virÃjate// YY_5.8ab/.tithiæ caturthÅæ navamÅæ caturdaÓÅæ vihÃya vi«Âiæ karaïaæ ca gacchata÷/ YY_5.8cd/.bhavanti cÃmÅkaravÃjivÃraïÃÓ caturthipÆrvÃÓ ca tadÃptivÃraïÃ÷// YY_5.9ab/.­k«e[K.rikte] tithau và vyatipÃtadu«Âe yo yÃti mohÃt khalu vaidh­te vÃ/ YY_5.9cd/.sa nÃÓam ÃyÃty acireïa yÃtÃ[K.rÃjÃ] rÃje 'va daivaj¤avilomace«Âa÷// YY_5.10ab/.Ãrogyam ­k«eïa dhanaæ k«aïena kÃryasya siddhis tithinà Óubhena/ YY_5.10cd/.rÃÓyudgamena 'dhvani siddhim Ãhu÷ prÃya÷ ÓubhÃni[K.sukhÃni] k«aïadÃkareïa// YY_5.11ab[K.omitted]/.na rÃjate bhÆriguïÃnvità 'pi vyarhtabyayasya k«itipasya yÃtrÃ/ YY_5.11cd[K.omitted]/.Óukre praïa«Âe dhanadarpitasya vivÃhayÃtreva jarÃrdditasya// YY_5.12ab/.pratiÓukrabudhÃÓaniv­«Âihatà dig adha÷ kurute n­patiæ gamane/ YY_5.12cd/.madirÃmudità madanÃkulità pramade 'va kulam paraveÓmaratÃ// YY_5.13ab/.vÅryÃnvitair yÃyibhir Ãtmabhadrai÷ kleÓaæ[K.kleÓed] vinà hanti camÆm arÅïÃm/ YY_5.13cd/.trailokyalÃbhe 'py asamÃptakÃryÃæ t­«ïÃæ yathà cÅraphalÃmbutu«Âa÷// YY_5.14ab/.sarpis tilaudana«ai÷[K.tilodanajha«ai÷] payasà ca bhuktvà pÆrvÃdi vÃraïarathÃÓvanarair gatasya/ YY_5.14cd/.so¬hum pratÃpam arayo na nrpasya Óaktà gandhadvipasya kalabhà iva gandhadÃnam[K.dÃnagandham]// YY_5.15ab/.ekataÓ ca sakalÃni nimittÃny ekataÓ ca manasa÷ pariÓuddhi÷/ YY_5.15cd/.cetaso 'sti[K.'pi] sahasà na[K.'sti] raïe bhÅr mÃruto 'pi vijayÃjayahetu÷// YY_5.16ab/.bhÆriÓÆravaravÃjiku¤jarà j¤Ãtayuddhagatayo 'bhimÃnina÷/ YY_5.16cd/.kva 'pi yÃnti ghanatÆlarÃÓivan mÃrutÃbhihatavak«aso 'raya÷// YY_5.17ab/.anulomagate[K.anulomagatau] pradak«iïe surabhau dehasukhe 'nile gata÷/ YY_5.17cd/.timirÃïi gabhastimÃn iva prasabhaæ hanti balÃni vidvi«Ãm// YY_5.18ab/.upapattir ayatnato yadà t­ïapÃnÃÓanaratnavÃsasÃm// YY_5.18cd/.pramadÃk«itinÃgavÃjinÃæ vijayadvÃram apÃv­taæ tadÃ// YY_5.19ab/.lagnasya ye 'æÓà hy uditÃ[K.uditÃ] graho yas te«u sthito lagnaphalaæ sa dhatte/ YY_5.19cd/.yas tÃn atÅta÷ sa bhaved dvitÅya÷ sthÃne«u Óe«e«v api cintyam etat[K.cintanÅyam]// YY_5.20ab/.gato 'nukÆlair grahabhÃgnimÃrutair mano 'bdavidyutsvanav­«ÂikÃrmukai÷/ YY_5.20cd/.ripo÷ pramathnÃti raïÃjire camÆæ dvipa÷ samÆlÃæ sarasÅ 'va padminÅm// YY_5.21ab/.daivena hÅna÷ parabhÅ«aïÃrthaæ yÃto 'tik­cchreïa nayaty ahÃni/ YY_5.21cd/.svaÓaktyatÅto n­paveÓmanÅ 'va k­tvà pratij¤Ãm prativÃdibhÅta÷// YY_5.22ab/.daivÃnvita÷ sÃdhujanopakÃrÅ prabhÃvamantrodyamaÓaktiyukta÷/ YY_5.22cd/.bhuÇkte mahÅæ samyag avÃpya yÃtrÃæ sasahyavindyÃcalapÃriyÃtrÃm// YY_5.23ab/.gocareïa Óubhada÷ ÓaÓÅ na ced a«ÂavargapariÓodhito 'pi[K'tha] vÃ/ YY_5.23cd/.pÆrvavÃyur iva pu«pakÃlajo yÃyinÃm phalavinÃÓak­d bhavet// YY_5.24ab/.ÃÓritya candrasya balÃbalÃni grahÃ÷ prayacchanti ÓubhÃÓubhÃni/ YY_5.24cd/.mana÷sametÃni yathendriyÃïi karmÃrhatÃæ[K.karmaïyatÃæ] yÃnti na kevalÃni// YY_5.25ab/.sarvata÷ k«utam aÓobhanam uktaæ go÷ k«utaæ[K.gok«utam] maraïaæ eva karoti/ YY_5.25cd/.kecid Ãhur aphalaæ bakÃd ca[K.hi balÃd] yad v­ddhapÅnasitabÃlÃk­taæ ca// YY_5.26ab/.ÓakunatithibhalÃbhe chattraÓayyÃsanÃdyaæ padam api vijigÅ«uÓ cÃlayec chradadhÃna÷[K.chraddhadhÃna÷]/ YY_5.26cd/.yadi ÓakunanimittasvapnacetoviÓuddhir[K.Óakunanimitte 'sya svacetoviÓuddhir] na bhavati tad ani«Âaæ sarvakÃrye«u yÃnam// YY_5.27ab/.dinak­ddivase tathà 'æÓake yÃtrà lagnagate 'thavà ravau/ YY_5.27cd/.saætÃpÃyati smarÃturÃ[K.smarÃturaæ] veÓye 'và 'rthavivarjitaæ naram// YY_5.28ab/.udaye ÓaÓino 'æÓake 'hni và bhavati gato na cireïa durmanÃ÷// YY_5.28cd/.pramadÃm iva jÃtayauvanÃæ[K.yÃtayauvanÃæ] ratyarthaæ samavÃpya karkaÓa÷// YY_5.29ab/.bhaumodaye 'æÓe 'hani và 'sya yÃtrà karoti bandhaæ vadham arthanÃÓam/ YY_5.29cd/.saæsevità 'pÃpaparÃÇmukhena manobhavÃndhena parÃÇgane 'va// YY_5.30ab/.budhasya lagnÃæÓakavÃsare«u yÃtrà naraæ prÅïayati prakÃmam/ YY_5.30cd/.bhÃvÃnuraktà pravarÃÇgane 'va vidagdhace«Âà madanÃbhitaptam[K.madanÃbhibhÆtam]// YY_5.31ab/.guror vilagnÃæÓadine«u yÃtrà ÓubhÃnu[K.hitÃnu]bandhepsitakÃmadà ca/(BÌ 5.31--33) YY_5.31cd/.jÃye 'va bhartur manaso 'nukÆlà kulÃbhiv­ddhyai ratidà hità ca// YY_5.32ab/.yÃtrà bh­gor aæÓadinodaye«u prÅïÃti kÃmair vividhair yiyÃsum// YY_5.32cd/.vilÃsinÅ kÃmavaÓopayÃtam bhÃvair anekair madanÃture 'va// YY_5.33ab/.dyulagnabhÃge«u ÓaneÓ ca yÃtrà prÃïacchidÃdÅn pracinoti[K.pratanoti] do«Ãn/ YY_5.33cd/.anyaprasaktà vanite 'va mohÃt saæ«evitÃ[K.mohÃn ni«evitÃ] manmathamohitena// YY_5.34ab/.lagnena hÅnà 'nyaguïÃnvitÃpi prÅtiæ na yÃtrà manasa÷ karoti/ YY_5.34cd/.svalaÇk­tà rÆpasamanvità 'pi prabhra«ÂaÓÅlà vanite 'va puæsa÷// YY_5.35ab/.lagnasya Óuddhi÷ Óakunair nimittair vij¤Ãyate 'nta÷karaïena samyak/ YY_5.35cd/.ananyabhÃvÃÓrayasaæprav­ttai÷ kaulÅ 'va puæsaÓ caritair videÓe// YY_5.36ab/.chÃyà ÓubhÃÓubhaphalÃni nivedayantÅ lak«yà manu«yapaÓupak«i«u lak«aïaj¤ai÷/ YY_5.36cd/.tejoguïÃn bahir api pravikÃÓayantÅ dÅpaprabhà sphaÂikaratnaghaÂasthitaiva[K.sphaÂikaratnaghaÂasthite 'va]// YY_5.37ab/.snighadvijatvaÇnakharomakeÓà chÃyà sugandhà ca mahÅsamutthÃ/ YY_5.37cd/.tu«ÂyarthalÃbhÃbhiudayÃn karoti dharmasya ca 'hany ahani prav­ddhim// YY_5.38ab/.snigdhà sità ca harità nayanÃbhirÃmà saubhÃgyamÃrdavasukhÃbhyudayÃn karoti/ YY_5.38cd/.sarvÃrthasiddhijananÅ jananÅ 'va cÃpyÃ[K.''pyÃ] chÃyà phalaæ tanubh­tÃæ Óubham ÃdadhÃti// YY_5.39ab/.caï¬Ã 'dh­«yà padmahemÃgnivarïà yuktà tejovikramai÷ sapratÃpai÷/ YY_5.39cd/.ÃgneyÅ 'ti prÃïinÃæ syÃj jayÃya k«ipraæ siddhiæ vächitÃrthasya dhatte// YY_5.40ab/.malinaparu«ak­«ïà pÃpagandhà 'nilotthà janayati vadhabandhavyÃdhyanarthÃrthanÃÓÃn/ YY_5.40cd/.sphaÂikasad­ÓarÆpà bhÃgyayuktà 'tyudÃrà nidhir iva gaganotthà ÓreyasÃæ svacchavarïÃ//E40 YY_6.1ab/.puruhÆtahutÃÓayamà nir­tir varuïÃnilayak«aÓivÃÓ ca diÓÃm/ YY_6.1cd/.punar arkasitÃratamoravijÃ÷ ÓaÓisaumyab­haspataya÷ pataya÷// YY_6.2ab/.Óacyà sahairÃvaïaga÷ savajro haimo 'thavà dÃrumayo mahendra÷/ YY_6.2cd/.vicitramÃlyadhvajaraktacandanai÷ saumyopahÃreïa ca pÆjanÅya÷// YY_6.3ab/.atha mantram[K.mantra÷:] iti japtvà purata÷ prandarasya/ YY_6.3cd/.puruhÆtadiÓaæ n­po 'bhiyu¤jyÃt puruhÆtaæ h­daye niveÓya samyak// YY_6.4ab/.tÃmrajà pratik­ti÷ sahasrago raktacandanak­tÃnulepanÃ/ YY_6.4cd/.raktavastrakusumadhvajÃrcitÃ[K.dhvajÃcitÃ] sÆryakÃntamaïibhir vibhÆ«itÃ// YY_6.5ab/.<à k­«ïa> pÆrvaæ yadivà 'py mantraæ samÃvartya rave÷ purastÃt/ YY_6.5cd/.k«Åraudanena pratipÆjya yÃyÃt prÃcÅm purask­tya dineÓaÓakrau// YY_6.6ab/.agnes tanu÷ kanakenaiva kÃryà raktaÃ[K.raktaæ] dhvajaæ kusumaæ candanaæ ca/ YY_6.6cd/.Ãjyam balir hutabhugvijigÅ«or[K.hutabhugdigjigÅ«or] mantro[K.mantraæ] pibeti[K.paÂhec ca]// YY_6.7ab/.kÃryaÓ citro ditisutagurur vÃmayor«ÃddhakÃyo[K.yamo và 'rdhakÃyo] nÃnÃrÆpÃ÷ kusumabhalayas tasya citro dhvajaÓ ca/ YY_6.7cd/.<Óukrajyoti÷> prabh­ti ca japen[K.paÂhen] mantram asya 'gratas tau k­tvà yÃyÃd bh­gujadahanau jetum icchus[K.icchaæs] tad ÃÓÃm// YY_6.8ab/.ayomayam prodyatadaï¬ahastaæ yamaæ sak­«ïadhvajapu«pagandham[K.sak­«ïa\-.dhvaja\-.pu«pa\-.gandhai÷]/ YY_6.8cd/.tilaudanair[K.tilodanair] arcya samÃæsamadyair ca japo 'sya kÃrya÷// YY_6.9ab/.mÆrtti÷ syÃd rudhirÃkhyasaæj¤amaïinÃ[K.rudhirÃk«asaæj¤amaïinÃ] bhaumasya raktÃ÷ srajo raktÃni dhvajacandanÃni kusumai÷ pakvÃnnamÃæsair bali÷/ YY_6.9cd/.padai÷ stuti÷ k«itisutasyaivaæ yamÃÇgÃrakau diÇnÃthau gamane 'grato narapati÷ k­tvà vrajed dak«iïam[K.dak«iïÃm]// YY_6.10ab/.bhairavÃpratik­ti÷ paÂe k­tà sarvagandha[K.pu«pa]phalapu«pa[K.dhÆpa]pÆjitÃ/ YY_6.10cd/. nir­timantracodanà k­«ïaraktakusumadhvajÃmbarÃ// YY_6.11ab/.suradÃrumaya÷ ÓaÓÃÇkaÓatru÷ kusumÃdyair asitai÷ k­topahÃra÷/ YY_6.11cd/.nir­tisahita÷[K.nir­ter mahita÷] svadikprayÃïe stutimantro 'sya ca kÅrtita÷ // YY_6.12ab/.paÓcÃd vrajed rajatamayaæ jaleÓvaraæ pÃÓÃnvitam saha gadayà 'bjapÆjitam/ YY_6.12cd/.k­tvaudanair balim api yÃvÃkÃnvitaæ[K.yÃvÃkÃcitaæ] varuïa[K.varuïaæ] iti stuyÃd dvija÷// YY_6.13ab/.saurer arcà nÅlakÃcà ­ÓÃÇgÅ pÆjyà k­«ïair vastramÃlyopahÃrai÷/ YY_6.13cd/.<Óaæ no devÅ> 'ty e«a mantro 'parÃÓÃæ jetuæ yÃyÃt tau purask­tya devau// YY_6.14ab/.vÃyor mÆrtti÷ Óvetam­dbhir vidheyà pÆjyà Óvetai÷ pu«pavastradhvajÃdyai÷/ YY_6.14cd/.mantro 'ti jÃpyo vÃyavyÃÓÃm prasthitasye ''Óvarasya// YY_6.15ab/.mantra÷ somasyà <''pyÃyasve> 'ty anyac chvetaæ sragvastrÃdyam/ YY_6.15cd/.vÃyuæ somaæ ca 'gre k­tvà yÃyÃd rÃjà vÃyo÷ këÂhÃm// YY_6.16ab/.hÃÂakamÆrtiæ[K.hÃÂakÅm mÆrtiæ] kuryÃd dhanadasya vibhÆ«itÃæ[K.bhÆ«itÃæ] ratnai÷ sagadä ca[K.sarvai÷ sagadÃæ ca]/ YY_6.16cd/.pÆjitÃæ sragvastrÃdyaiÓ ca vicitrai 'ty e«a hi mantra÷// YY_6.17ab/.sauvarïaæ rajatÃsane n­mithunaæ candrÃtmajasye«yate hÃridraudana\-.mi«Âa\-.gandha\-.kusumair gandhaiÓ ca saæpÆjitam[K.tat pÆjitam]/ YY_6.17cd/. japaÓ ca tasya kathita÷ syÃd brahmayaj¤eti ca[K.brahmayaj¤ÃdinÃ] gacched uttarato dhaneÓvarabudhau dhyÃyan purask­tya ca// YY_6.18ab/.gotvagjÃpyati bhairavÃ[K.gotvagjà pratibhairavÃ] pratik­tir bhasmotkaÂà ÓÆlino dadhnà codana«aæyutena ca[K.omitted] balir[K.balibhir] mantro / YY_6.18cd/.mÆrtti÷ syÃn maïito guror vimalikÃ[K.vimalakÃt] pÅtaæ tu vastrÃdikaæ[K.vastrÃdi yan] mantraÓ ca 'sya iti tayor yÃyÃd diÓam pÆjya tau// YY_6.19ab/.diÇnÃthaæ kuladevatÃæ svanagare ye«Ãæ k­tÃc ca ''layÃs tÃn sampÆjya yathÃnurÆpa\-.balibhir dadyÃd balim bhautikÅm[K.bhautikam]/ YY_6.19cd/.k­tvà pÃyasamadyamÃæsapalalair bhak«yaiÓ ca nÃnÃvidhair bÃlak­Å¬anakai÷ sugandhakusumair[K.sugandhikusumair] mÆlai÷ phalai÷ svÃdubhi÷// YY_6.20ab/.rathyÃpuradvÃranadÅtaÂe«u catu«pathÃÂÂÃlakani÷kuÂe«u/ YY_6.20cd/.guhaikav­k«Ãdi«u ye vasanti te pÆjanÅyÃ÷ pramathà yathÃvat// YY_6.21ab/.// YY_6.22ab/.// YY_6.23ab/.// YY_6.24ab/.// YY_6.25ab/.// YY_6.26ab/.// YY_6.27ab/.// YY_6.28ab/.// YY_6.29ab/.//E29 YY_7.1ab/.madayantikà 'Óvagandhà madanaphalavacÃmadhÆni Óasyante/ YY_7.1cd/.prathamark«e bharaïÅ«u ca[K.(tu)] siddhÃrthakabhadradÃruvacÃ÷// YY_7.2ab/.nyagrodhaÓirÅ«ÃÓvatthapatragandhÃÓ ca k­ttikÃsnÃne/ YY_7.2cd/.bahubÅjapraÓastatoyair jayÃrthino rohiïÅsnÃnam// YY_7.3ab/.muktÃkäcanamaïisaæyuktena 'mbhasà m­igÃÇkark«e/ YY_7.3cd/.raudre vacÃÓvagandhÃpriyaægumiÓrair jalai÷ kathitam// YY_7.4ab/.Ãditye gomayago«Âham­dbhir atha gauraÓÃlibhi÷ pu«ye/ YY_7.4cd/.siddhÃrthasahasradvaya[K.siddhÃrthadvisahasrai÷]priyaægumadayantikÃbhiÓ ca// YY_7.5ab/.valmÅkaÓatÃn m­dbhi÷ nÃge[K.sÃrpe] pitrye ca devanirmÃlyai÷/ YY_7.5cd/.pÆrvÃsu phalgunÅ«u ca salavaïagh­taÓìvalai÷ proktam// YY_7.6ab/.Óatapu«payà priyaægvà mustÃbhiÓ cottarÃsu kruvÅta/ YY_7.6cd/.haste sarogirim­dà citrÃyÃæ devanirmÃlyai÷// YY_7.7ab/.svÃtau jalaruhakusumair aindrÃgnye[K.aindrÃgne] matsya[K.musta]padmakak«audrai÷/ YY_7.7cd/.maitre saridubhayam­dà haritÃlam­dà ca mÃhendre// YY_7.8ab/.bhadrÃsane ÓamÅmayapatrasahasradvayÃmbubhir mÆle// YY_7.8cd/.samadhÆkapadmamatsyai÷ snÃnam a«Ã¬hÃsu pÆrvÃsu// YY_7.9ab/.kuryÃd uÓÅracandanapadmakamiÓreïa vÃriïà vaiÓve/ YY_7.9cd/.nadyubhayakÆlasaægamam­tkanakai÷ kÅrtyate Óravaïe// YY_7.10ab/.gh­tabhadradÃrumadhubhiÓ ca vÃsave vÃrune gh­tak«audrai÷/ YY_7.10cd/.samadanaphala[K.samadanaphalai÷]sahadevÃmbuÓÆkamadayantikÃmiÓrai÷// YY_7.11ab/.ÓrÅvÃsaka÷ priyaæguÓ ca ''je syÃd uttarÃsv agurugandhÃ÷/ YY_7.11cd/.ÓastÃ÷ sapadmakoÓÅracandanà mÃnavendrÃïÃm// YY_7.12ab/.revatyÃæ v­«abhadvipavi«ÃïakoÓai÷ ca sarpimadhupÆrïai÷[K.sasarpimadhupÆrïai÷]/ YY_7.12cd/.gorocanäjanayutai÷ salilaiÓ ca yiyÃsata÷ puæsa÷[K.yiyÃsatÃm puæsÃm]// YY_7.13ab/.girivalmÅkanadÅmukhakÆladvayaÓakrapÃdam­dbhir ata÷/ YY_7.13cd/.dvipav­«avi«ÃïapÃrthivagaïikÃdvÃrÃh­tÃbhiÓ ca// YY_7.14ab/.giriÓikharÃn mÆrdhÃnaæ valmÅkam­dà ca Óodhayet[K.Óocayet] karïau/ YY_7.14cd/.nadyubhayakÆlasaægamam­dbhi÷ prak«Ãlayet pÃrÓve// YY_7.15ab/.indrasthÃnÃd grÅvÃæ bÃhÆ kariv­«abhayor vishÃïÃt[K.vishÃïÃgrÃt]/ YY_7.15cd/.h­dayaæ ca[K.omitted] n­padvÃrÃt[K.n­patidvÃrÃt] kaÂim api veÓyÃgh­hadvÃrÃt// YY_7.16ab/.ak«atamëÃ÷ svinnÃstilasahitÃs taïdulà dadhi ca gavyam[K.ak«atamëà Ãdyaæ tilasahitas taï¬ulaÓ ca dadhigavyam]/ YY_7.16cd/.v­«ata[K.v­«abha]piÓitaæ m­gasya ca pa¤cÃnÃm ÃÓvinÃdÅnÃm// YY_7.17ab/.rudhiravilÃpanapÃyasavihaga[K.bhujaæga]mÃæsÃni ÓÃækarÃdÅnÃm/ YY_7.17cd/.pitrye tilaudanaæ «a«ÂikÃnnam ­k«advaye parata÷[K.ca tatparata÷]// YY_7.18ab/.prÃÓyÃ÷ priyaægucitrÃï¬ajaphalaæ[K.priyaægucitrÃï¬ajÃ÷ palaæ] yÃvakaæ kulatthÃÓ ca/ YY_7.18cd/.madhusasarpi«Å[K.madhusarpi«Å] ca hastÃn mÆlÃny Ãpa÷ [mÆlÃmbha÷] saktavo 'pi[K.omitted] mÆlÃt// YY_7.19ab/.ÓravaïÃdÅnÃæ adyÃt[K.bhak«yÃ÷] ÓÃliÓÃkaæ[K.ÓÃli÷ ÓÃkaæ] bi¬ÃlamÃæsaæ ca/ YY_7.19cd/.Ãjaæ yathe«ÂamÃæsaæ ca Óaktavo[K.susaktavo] mëasaæp­ktÃ÷// YY_7.20ab/.prÃcÅæ gajena yÃyÃd rathena yÃmyÃæ hayena vÃruïyÃm/ YY_7.20cd/.narayÃnenodÅcÅæ sarvaæ datvà digÅÓÃya// YY_7.21ab/.prÃcyÃdi gh­taæ tilaudanaæ matsyÃï k«Åraæ iti pradak«iïam/ YY_7.21cd/.adyÃn nrpatir yathÃdiÓaæ nak«atrÃbhihitaæ ca siddhaye// YY_7.22a/.asvÃdu cyutamak«ikÃnuviddhaæ[K.cyutakacamak«ikÃnuviddhaæ] YY_7.22b/.durgandhi k«ayak­d abhÆri yac ca daghdam/ YY_7.22c/.susvinnaæ Óuci[K.m­du] ruciraæ mano 'nukÆlaæ YY_7.22d/.svÃdv annaæ bahu vijÃya[K.ca jayÃya] yÃnakÃle//E22 YY_8.1ab/.vedÅ Óubhà Óulva[K.Óilpa]vidhÃnad­«Âà diksthÃnamÃnÃbhydhikÃ[K.dik\-.sthÃna\-.mÃnÃnadhikÃ] na hÅnÃ/ YY_8.1cd/.bhra«ÂapramÃïa[K.bhra«Âà pramÃïena] prakaroti[K.karoti] bhaÇgaæ digvakrasaæsthà ca na[K.na ca] siddhidà syÃt// YY_8.2ab/.prÃgbhÃgahÅnà nagarasya ne«Âà purodhasÃæ[K.purodhaso] dak«iïabhÃgavakrÃ/ YY_8.2cd/.narendrajÃyÃÓubhadà parasyÃm udag baleÓasya n­pasya madhye// YY_8.3ab/.sattvair alŬhaæ na pipÅlamak«ikÃmalÃvilaæ vÃ[K.tad] vijayapradaæ havi÷/ YY_8.3cd/.dravyÃïy anÆnÃni paÂu÷ purohito juhoti samyag vijayÃya bhÆbh­tÃm// YY_8.4ab/.gandhamÃlyacarukumbhabhÃjanasrukkuÓavyajanasarpi«Ãæ yadÃ/ YY_8.4cd/.bhaÇgavism­tinipÃtahÅnatà pÃrthivasya na bhavet tadà Óubham[K.tadà bhavec chivam]// YY_8.5ab/.ÓÃntÃyÃæ diÓi yadi ÓaÇkhatÆryaÓabdÃ÷ saptÅnÃæ plutamibhab­ÇhitÃni[K.rutagajab­æhitÃni] và syu÷/ YY_8.5cd/.puæsÃæ và pramuditace«ÂitapralÃpÃ÷ ÓrÆyante yadi ca jayo 'sti homakÃle// YY_8.6ab/.apratiratha÷ samasto yÃtrÃliÇgas tathà 'bhayaÓ ca[K.'bhayasya] gaïa÷/ YY_8.6cd/.svastyayanaÓarmavarmà 'parÃjitÃ÷ pu«pasaæj¤ÃÓ ['parÃjità ''yu«yasaæj¤ÃÓ] ca// YY_8.7ab/.indraÓ candraÓ citi[K.candreti] gaïo yat[K.yaæ] te candraÓ ca bhÆtabhÆteti/checked YY_8.7cd/.sÆktaæ mahÃvyÃh­tayo mantrÃÓÅrvai«ïavÃ[K.sÆktamahÃvyÃh­taya÷ prÃjÃpatyÃÓ ca ye] mantrÃ÷// YY_8.8ab/.prÃjÃpatyÃÓ coktà home[K.uktÃ÷ kÃle (lacuna) rÃj¤o] nirgacchato 'nu gamane ca/ YY_8.8cd/.agnipurohitasaæsthÃny ato[K.home 'gniprohitasaæsthÃni] nimittÃni vak«yÃmi[K.g­hïÅyÃt]// YY_8.9ab/.k­te 'pi yatne 'tik­Óa÷ [Æ.'pi k­Za÷] k­ÓÃnur yÃtavyakëÂhÃvimukho natÃrci÷/ YY_8.9cd/.vÃmÅk­tÃvartaÓikho [Æ.vÃme k­tÃvartaÓikho] 'tidhÆmo vicchinnasÃkampavilÅnamÆrti÷// YY_8.10ab/.ÓimaÓimÃyati[K.ÓimiÓimÃyati,Æ.simisimÃyati] yasya [Æ.cÃsya] havir hutaæ sura\-.dhanu÷\-.sad­Óa÷ kapiÓo [Æ.kapilo] 'thavÃ/ YY_8.10cd/.rudhirapÅtakababhruharicchavi÷ paru«amÆrttir ani«Âakaro 'nala÷// YY_8.11ab/.Óvakharakarabha [Æ.kharakarabhaka]vÃnarÃnurÆpo niga¬avibhÅ«aïaÓastrarÆpabh­d vÃ/ YY_8.11cd/.ÓavarudhiravasÃsthivasta[K.Æ.majja]gandho hutabhug ani«Âaphala÷ sphuliÇgak­c ca// YY_8.12ab/.carmavipÃÂanatulyaninÃdo jarjaramandavi[K.mandravi,Æ.dardura]rÆk«aravo vÃ/ YY_8.12cd/.ÃkulayaæÓ ca purohitasabhyÃn [Æ.purohitamartyÃn] dhÆmacayair[K.Æ.dhÆmalavair] aÓivÃya [Æ.na ÓivÃya] hutÃÓa÷// YY_8.13ab[K.14ab]/.svÃhÃvasÃnasamaye svayam ujjvalÃrci÷ snigdhapradaksiïaÓikho[K.snigdha÷ pradaksiïaÓikho] hutabhug n­pasya/ YY_8.13cd[K.14cd]/.gaÇgÃdivÃkarasutÃjalacÃruhÃrÃæ dhÃtrÅæ samudrarasanÃæ vaÓagÃæ karoti// YY_8.14ab/.hÃrakundakusumendu[K.Æ.kumudendu]saænibha÷ saæhato 'Çgasukhado mahodaya÷/ YY_8.14cd/.aÇkuÓÃbjajalavÃraïacchavir[K.Æ.aÇkuÓÃtapanivÃraïÃk­tir] hÆyate 'lpatapasÃæ na [Æ.'lpa upamÃna] havyabhuk// YY_8.15ab/.cÃmÅkarÃÓokakirÅÂaratna[K.kuraïÂakÃbja]vaidÆryanÅlotpalasaænibhe 'gnau/ YY_8.15cd/.na dhvÃntam antar bhavane 'vakÃÓaæ karoti ratnÃæÓuh­taæ[K.hataæ] n­pasya// YY_8.16ab/.ye«Ãæ rathaughÃrïavameghadantinÃæ sama÷ svano[K.samasvano] 'gnir yadi và 'pi dundubhe÷/ YY_8.16cd/.te«Ãæ madÃndhebhaghaÂÃvaghaÂÂità bhavanti yÃne timirÃbilà [timiropamÃ] diÓa÷// YY_8.17ab/.dhvajakumbhahayebhabhÆbh­tÃm anurÆpe vaÓam eti bhÆbh­tÃm/ YY_8.17cd/.udayÃstadharÃdharÃdharà himavadvindhyapayodharà dharÃ// YY_8.18ab/.dviradamadamahÅsarojalÃjair gh­tamadhunÃ[K.gh­tamadhunoÓ] ca hutÃÓane sagandhe/ YY_8.18cd/.praïatan­paÓiromaïiprabhÃbhir bhavati puraÓ churità n­pasya dÅpti÷[K.puraÓ churiteva bhÆr n­pasya]// YY_8.19ab/.agnyÃÓritaæ yat phalam uktam asmiæs n­jÃtakarmÃdi«u[K.taj jÃtakarmÃdi«u] pau«Âike«u/ YY_8.19cd/.yaj¤e«u sarve«u ca vahnikÃrye«v evaæ vaded yasya yathÃnurÆpam//E19 YY_9.1ab/.janmark«am Ãdyaæ daÓaman tu karmaæ[K.daÓamaæ ca karma] sÃæghÃtikaæ «o¬aÓam ­k«am ÃdyÃt/ YY_9.1cd/.a«ÂÃdaÓaæ syÃt samudÃyasaæj¤aæ vainÃÓikaæ viæÓatibhÃt t­tÅyam[K.viæÓatibhis tribhiÓ ca]// YY_9.2ab/.yat pa¤caviæÓaæ khalu mÃnasaæ tat «a¬­k«a evaæ puru«as tu sarva÷/ YY_9.2cd/.rÃj¤o navark«Ãïi vadanti jÃtideÓÃbhi«ekai÷ sahitÃni tÃni// YY_9.3ab/.rÃj¤o 'bhi«ekark«am uÓanty amiÓraæ sÃdhÃraïe dve saha «a¬bhir Ãdyai÷/ YY_9.3cd/.kimtv atra do«ÃÓ ca guïÃÓ ca sarve pradhÃnam ekaæ puru«aæ bhajante// YY_9.4ab/.kÆrmopadi«ÂÃni hi deÓabhÃni rÃj¤o 'bhi«ekÃhani ca ''bhi«ekam/ YY_9.4cd/.yà jÃtayaÓ bhasya[K.ca 'pi] bhavanty atas tà vargÃæÓ ca vak«yÃmi yathÃkrameïa[K.vak«yÃmi daivaj¤anirÃkulÃrtham]// YY_9.5ab/.pÆrvÃtrayaæ sÃnalam agrajÃnÃæ rÃj¤Ãæ tu pu«yeïa sahottarÃïi/ YY_9.5cd/.sapau«ïamaitraæ pit­daivataæ ca prajÃpater bhaæ ca k­«ÅvalÃnÃm// YY_9.6ab/.ÃdityahastÃbhijidÃÓvinÃni vaïigjanÃnÃæ pravadanti bhÃni/ YY_9.6cd/.mÆlatrinetrÃnilavÃruïÃni bhÃny ugrajÃte÷ prabhavi«ïutÃyÃ÷// YY_9.7ab/.saumyendra[K.aindra]citrÃvasudaivatÃni sevÃjanasvÃmyam upÃgatÃni/ YY_9.7cd/.sÃrpaæ viÓÃkhÃÓravaïe bharaïyaÓ cÃï¬ÃlajÃter abhinirdiÓanti[K.iti nirdiÓanti]// YY_9.8ab/.raviravisutabhogam Ãgataæ k«itisutabhedanavakradÆ«itaæ/ YY_9.8cd/.grahaïagatam atho 'lkayà hataæ niyatamukhÃkara[K.niyatam u«Ãkara]pŬitaæ ca yat// YY_9.9ab/.tad upahatam iti pracak«ate prak­tiviparyayajÃtam[K.yÃtam] eva vÃ/ YY_9.9cd/.nigaditapara[K.pari]vargadÆ«itaæ[K.dÆ«aïaæ] kathitaviparyayagaæ sam­ddhaye// YY_9.10a/.rogÃbhiyÃgamavittanÃÓakalahÃ[K.rogÃbhiyÃgamavittanÃÓakalahÃ÷] sampŬite janmabhe YY_9.10b/.siddhiæ karma na yÃti karmaïi hate bhedÃs tu sÃæghÃtike/ YY_9.10c/.dravyasyopacitasya sÃmudayike saæpŬite saæk«ayo YY_9.10d/.vainÃÓe tu bhavanti kÃyavipadaÓ cittÃsukhaæ mÃnase// YY_9.11ab/.nirupadrutabho nirÃmaya÷ sukhabhÃg pu«Âatanur[K.na«Âaripur] dhanÃnvita÷/ YY_9.11cd/.«a¬upadrutabho vinaÓyati tribhir anyaiÓ ca saha 'vanÅÓvara÷// YY_9.12ab/.na bhavati ÓarÅrapŬà yasya vinà ÓÃntibhir bhapŬÃyÃm/ YY_9.12cd/.tasya ÓarÅravipatti÷ pÃkÃnte devala÷ prÃha// YY_9.13ab/.sarve«Ãæ pŬÃyÃæ dinam ekam upo«ito 'nalaæ juhuyÃt/% V¬hP 1.89.1--13 YY_9.13cd/.sÃvitryà k«Årataro÷ samidbhir amaradvijÃnurakta÷[K.rata÷]// YY_9.14ab/.gok«Årasitav­«abha[K.v­«a]Óak­nmÆtrai÷ patraiÓ ca pÆrïakoÓÃyÃ÷/ YY_9.14cd/.snÃnaæ janmani du«Âe svÃcÃravatÃæ harati pÃpam// YY_9.15ab/.karmaïi madhugh­tahomo daÓÃham ak«ÃramadyamÃæsÃda÷/ YY_9.15cd/.dÆrvÃpriyaægusar«apaÓatapu«paÓatÃvarÅsnÃnam// YY_9.16ab/.sÃæghÃtike 'bhitapte[K.tu tapte] mÃæsamadhukrauryamanmathÃæs tyaktvÃ/ YY_9.16cd/.snÃto[K.dÃnto] dÆrvÃæ juhuyÃd dÃnaæ dadyÃd yathÃÓakti// YY_9.17ab/.sÃmudayike 'pi[K.tu] dadyÃt käcanarajatÃny upahate[K.upadrute] dhi«ïye/ YY_9.17cd/.vainÃÓike 'nnapÃnaæ vasudhÃæ ca guïÃïvite dadyÃt// YY_9.18ab/.mÃnasatÃpe homa÷ saroruhai÷ pÃyasair dvijÃ÷ pÆjyÃ÷/ YY_9.18cd/.gajamadaÓirÅ«acandanabalÃtibalavÃriïà snÃnam//E18% ÷ere Kern's version ends. YY_10.1ab/.ÃrirÃdhayi«uïà narÃdhipaæ vÃraïÃÓritam idaæ ÓubhÃÓubham/ YY_10.1cd/.j¤eyam Ãdaravatà vipaÓcità vÃraïe«u n­pater jayasthiti÷// YY_10.2ab/.sÃrddhaæ hastaÓataæ dairghyà sÃvaæÓaæ vipulà Óatam/ YY_10.2cd/.caturastrà 'thavà v­ttà vÃrÅ vÃraïav­ddhidÃ// YY_10.3ab/.daÓÃvagÃhena karà vistÅrïà daÓa copari/ YY_10.3cd/.adha÷khÃtasya padavÅ hastamÃtrà prakÅrtitÃ// YY_10.4ab/.karttavyaæ pÆrvato dvÃram uttaraæ và ÓubhÃvaham/ YY_10.4cd/.dak«iïaæ paÓcimaæ và 'pi na karttavyaæ katha¤ cana// YY_10.5ab/.me¬hakastambhamÃt t­ïÃæ v­k«Ãgraæ nÃvanau k«ipet/ YY_10.5cd/.pÆrvÃprÃc cottarÃgrÃc ca saæyojyà nityam argalÃ// YY_10.6ab/.daÓa vistÃrato dvÃraæ pÃrÓvayos tasya mÃt­kÃ÷/ YY_10.6cd/.caturdaÓa karotsedhà ni÷khÃtya catura÷ karÃn// YY_10.7ab/.«a «aïme¬hÃntarasthÃÓ ca me¬hakÃ÷ pa¤ca pa¤ca ca/ YY_10.7cd/.caturhastanikhÃtÃs te samucchrÃyÃn vadÃmy ata÷// YY_10.8ab/.«a saptëÂanavotsedhà daÓa veti yathÃkramam/ YY_10.8cd/.nava và daÓa và vedhà mÃt­kà yÃ÷ «a¬aÇgulÃ÷// YY_10.9ab/.vedhahÃnyÃvaÓe«Ã÷ syur mÃt­kÃ÷ kramaÓo 'parÃ÷/ YY_10.9cd/.iti dvÃrasamÃso 'yaæ vÃryyÃs saæparikÅrttita÷// YY_10.10ab/.madhvÃbhadantÃ÷ suvibhaktadehà na copadigdhà na k­ÓÃ÷ k«amÃÓ ca/ YY_10.10cd/.gÃtrai÷ samaiÓ cÃpasamÃnavaæÓà vÃrÃhatulyair jaghanaiÓ ca bhadrÃ÷// YY_10.11ab/.vak«o 'tha kak«Ã valaya÷ ÓlathaÓ ca lambodaras tvagv­hatÅ galaÓ ca/ YY_10.11cd/.sthÆlà ca kuk«i÷ saha mecakena saiæhÅ ca d­gmandamataÇgajasya// YY_10.12ab/.m­gÃs tu hrasvÃdharabÃlame¬hrÃs tanvaghrikaïÂhadvijahastakarïÃ÷/ YY_10.12cd/.sthÆlek«aïÃÓ ceti yathoktacihnai÷ saÇkÅrïanÃgà vyatimisracihnÃ÷// hn B YY_10.13ab/.pa¤connati÷ sapta m­gasya dairghyam a«Âau ca hastÃ÷ pariïÃhamÃnam/ YY_10.13cd/.ekadviv­ddhÃv atha mandabhadrau saækÅrïanÃgo 'niyatapramÃïa÷// YY_10.14ab/.bhadrasya varïo harito madasya mandasya hÃridrikasannikÃÓa÷/ YY_10.14cd/.k­«ïo madaÓ cÃbhihito m­gasya saækÅrïanÃgasya mado vimiÓra÷// YY_10.15ab/.sthapatir ata÷ prayato gajaÓÃlÃæ narapatimandiradaksiïabhÃge/ YY_10.15cd/.avaniguïÃn avalokya vidadhyÃt k­tabalihomasurÃcanaÓÃnti÷// YY_10.16ab/.yÃtudhÃnaditisarpasaÇkulà sannik­«ÂavibudhadvijÃlayÃ/ YY_10.16cd/.ÓarkarÃsthicayabhasmadÆ«ità pÃrthivadviradado«adà mahÅ// YY_10.17ab/.ki¤cid abhyunnatà bhÆ÷ praÓastadrumà gobhir adhyÃsità sÃdhu madhye samÃ/ YY_10.17cd/.bhÆritoyà 'ghanà h­dd­gÃhlÃdinÅ Óalyado«air vinà sÃnunÃdasvanÃ// YY_10.18ab/.snigdhapallavadrumà pradak«iïÃmbuvÃhinÅ/ YY_10.18cd/.svarëÂrav­ddhidà mahÅ hità 'tha nÃgavÃjinÃm// YY_10.19ab/.bhadramandam­gamiÓradantinÃæ ÓvetaraktakanakopamÃsitÃ÷/ YY_10.19cd/.bhÆmayo dviradapu«Âiv­ddhidà bhÆbh­tÃm api yaÓa÷ sukhÃvahÃ÷// YY_10.20ab/.jye«Âhà caturviæÓatir eva hastà dvidvyÆnite madhyajaghanyaÓÃle/ YY_10.20cd/.vistÃratas taddviguïÃÓ ca dÅrghÃstambhÃÓ ca vistÃrasamucchritÃ÷ syu÷// YY_10.21ab/.jye«Âho 'ÇgulÃni bahulo daÓa«a¬yutÃni madhyas tu pa¤cadaÓa kanyas?o 'Çgulona÷/ YY_10.21cd/.stambhapramÃïavipulÃ÷ kramaÓo ni«aÇgÃ÷ proktÃÇgulÃrddhasad­Óaæ bahulatvam e«Ãm// YY_10.22ab/.sarvÃsu ÓÃlÃsu ca kaïÂakasya hasto 'rdhayukta÷ pariïÃha ukta÷/ YY_10.22cd/.kaïÂapramÃïena samunnataÓ ca talapravandho d­¬hadÃrubandha÷// YY_10.23ab/.alindabhittau tu gavÃk«ake«u kuryÃd guïadvÃrakajÃlakÃæÓ ca/ YY_10.23cd/.nirbyÆhayuktÃsu ca vedikÃsu kÃryà bibhÆ«Ã parito mayoktÃ// YY_10.24ab/.kamalotpalahaæsayugapramathai÷ pramadÃyugapatravihaÇgaghaÂai÷/ YY_10.24cd/.vividhais tarubhi÷ saÓukabhramarai÷ phalapallavapu«pabharÃvanatai÷// YY_10.25ab/.vyÃlakaku¤jaramatsyam­gendrai÷ kandamrïÃlalatÃækuraÓobhai÷/ YY_ 10.25cd/.vÃricaraiÓ ca cità makarÃdyai÷ Óik«itaÓilpivinirmitarÆpÃ// YY_10.26ab/.dvÃrocchrÃyÃ÷ ku¤jarÃïÃm atulyà vistÃro 'sya tryaæÓahÅna÷ sa eva/ YY_10.26cd/.hÅno bhÆyaÓ cÃtma«a«ÂhÃæÓakena ÓÃlÃd dvÃraæ prÃgudak ca praÓastam// YY_10.27ab/.vicitranirvyÆham­gendrapa¤jaraæ kapÃÂame¬hÃrgalasuprayojitam/ YY_10.27cd/.suvedikÃlaÇk­tam Åk«aïapriyaæ praveÓanaæ nirgamanÃya cÃparam// YY_10.28ab/.candanÃrjunaÓirÅ«amadhÆkà devadÃrusaraläjanaÓÃlÃ÷/ YY_10.28cd/.rohiïÅkhadiracampakaÓÃkÃ÷ syandanaÓ ca sakadambaviÓokÃ÷// YY_10.29ab/.ÓÅtÃ÷ ÓivÃÓ ca dvipabandhanÃrtham ete drumÃ÷ pu«Âikarà dvipÃnÃm/ YY_10.29cd/.stambhÃrtham anye 'pi hi sÃravanta÷ kÃryÃ÷ praÓastà guïasaæprayuktÃ÷// YY_10.30ab/.pÆrvÃbhimukho nibadhyate ya÷ k«ipraæ sa karoti vikramam/ YY_10.30cd/.rÃj¤as samare«v anirjito dÅrghaæ cÃyur avÃpnuyÃd gaja÷// YY_10.31ab/.dak«iïadigvadanasya ca bandho jÅvitanÃÓakaro dviradasya/ YY_10.31cd/.dhÃnyadhanak«ayam ÃÓu ca kuryÃn mantrijanasya narÃdhipateÓ ca// YY_10.32ab/.paÓcÃn mukhaæ bandham avÃpya nÃgo nityaæ bhaved roganipŬitÃÇga÷/ YY_10.32cd/.nÃÓa¤ ca vittasya karoti rÃj¤as tasmÃt sa yÃmyÃparadigvivarjya÷// YY_10.33ab/.udaÇmukhaæ bandham upaiti nÃgo yo 'rthasya v­ddhiæ sa karoti bhartu÷/ YY_10.33cd/.prÃpnoti pu«Âiæ cirajÅvitä ca saægrÃmakÃle«v aparÃjaya¤ ca// YY_10.34ab/.su«irordhvaÓu«kakoÂarakolÃk«apranthibahulaÓÆlÃgrÃ÷/ YY_10.34cd/.madhunilayamÆlahÅnÃgraku¤jaballÅvraïÃnugatÃ÷// YY_10.35ab/.vÃmÃvartta÷ Ó­ÇgÅ kuïilo 'vanato 'nujÃtaviddhaÓ ca/ YY_10.35cd/.pit­vanaja÷ sthÆlÃprastrikubjako drÃïikÃvahuta÷?// YY_10.36ab/.sthÆlagranthir vajreïa cÆrïitaÓ cÃÓubhapradÃ÷/ YY_10.36cd/.sarve bandhÃrthe nÃgÃnÃm ata÷ phalÃni pravak«yÃmi// YY_10.37ab/.mÃsÃn «a¬Ærdhvasu«ire stambhe ca bandhamÃsÃdya/ YY_10.37cd/.maraïam upayÃti nÃgo nipŬito vÃtarogeïa// YY_10.38ab/.mriyate koÂaraviddhe kolÃk«e 'ndhatvam ÃpnuyÃd nÃga÷/ YY_10.38cd/.k«utpŬÃæ granthicite m­tyuæ ÓÆlena ÓÆlÃgre// YY_10.39ab/.mÆlÃgrakubjahÅne«u maraïam abdÃt sahaiva hastinyÃ÷/ YY_10.39cd/.Ó­Çgini m­tyur madhudÆ«ite ca maraïaæ k­migadena// YY_10.40ab/.gÃtrasya bhavati bhaÇgo ballÅdu«Âe ghrÃïÃvakÅrïe ca/ YY_10.40cd/.vÃmÃvartte n­pater vinaÓyate vÃhanaæ sarvam/ YY_10.41ab/.m­dgarbhe kuïilÃkhye n­pate÷ samahÃjanasya maraïÃya/ YY_10.41cd/.nÃgasya tu trikubje bhavati badho yudhyata÷ stambhe// YY_10.42ab/.anujÃtaviddhabaddha÷ sukumÃro vÃraïo maraïam eti/ YY_10.42cd/.var«advayena m­tyu÷ pit­vanajÃte nibaddhasya// YY_10.43ab/.sthÆlÃgrÃnatayor maraïam eti mÃse '«Âame mahÃmÃtra÷/ YY_10.43cd/.dviradasya k«utpŬà baddhasya droïikÃbahule// YY_10.44ab/.sthÆlagranthir visphoÂam­tyuk­d dantino dvitÅye 'bde/ YY_10.44cd/.aÓanihate vij¤eya÷ «aïmÃsÃd dantinÃæ m­tyu÷// YY_10.45ab/.pradak«iïÃvarttamanoj¤av­tasusnigdha­jvavraïasÃravanta÷/ YY_10.45cd/.do«air vihÅnà vijayÃya ÓuddhÃ÷ stambhà dvipÃnÃæ balapu«ÂidÃ÷ syu÷// YY_10.46ab/.ya÷ sampÃta÷ karïasÆtra?dvayasya tasmÃd dhastaæ sÃrddham uts­jya kÃrya÷/ YY_10.46cd/.diÓy aiÓÃnyÃæ bandhanÃrthaæ dvipÃnÃæ stambho rÃj¤a÷ Óreyase dantinaÓ ca// YY_10.47ab/.ÃgneyyÃæ dvipamaraïaæ n­pÃrthahÃnir nair­tyÃæ samaraparÃbhavÃrthanÃÓau/ YY_10.47cd/.mÃrutyÃæ bhavati mataÇgajasya roga÷ stambho 'ta÷ ÓivadiÓi ropita÷ ÓivÃya// YY_10.48ab/.jye«Âho daÓocco nava madhyamaÓ ca stambho '«Âahasta÷ kathita÷ kanÅyÃn/ YY_10.48cd/.sarve nikhÃtÃÓ caturaÓ ca hastÃn mÃnÃdhikonÃÓ ca ÓivÃya na syu÷// YY_10.49ab/.syÃd viæÓatir dvitricaturvihÅnà mÆle 'ÇgulÃnÃæ p­thutà krameïa/ YY_10.49cd/.dvyÆnÃni tÃny eva hi mastake syu÷ paryantave«Âà triguïÃni tÃni// YY_10.50ab/.tÃmrau«ÂhatÃluvadanÃ÷ kalaviÇkanetrÃ÷ snigdhonnatÃgradaÓanÃ÷ p­thulÃyatÃsyÃ÷//(BÌ 21.2, B« 66.6) YY_10.50cd/.cÃponnatà yatanigƬhanimagnavaæÓÃs tanvekaromacitakÆrmasamÃnakumbhÃ÷// YY_10.51ab/.vistÅrïakarïahanunÃbhilalÃÂaguhyÃ÷ kÆrmonnatair dvinavaviæÓatibhir nakhaiÓ ca/(BÌ 21.3, B« 66.7) YY_10.51cd/.rekhÃtrayopacitav­ttakarÃ÷ suba?là dhanyÃ÷ sugandhimadapu«karamÃrutÃÓ ca// YY_10.52ab/.dÅrghÃÇguliraktapu«karÃ÷ sajalÃmbhodaninÃdav­æhiïa÷/(BÌ 21.4, B« 66.8) YY_10.52cd/.b­hadÃyatav­ttakandharà dhanyà bhÆmipater mataÇgajÃ÷// YY_10.53ab/.nirmadÃbhyadhikahÅnanakhÃÇgÃn kubjavÃmanakame«avi«ÃïÃn/(BÌ 21.5, B« 66.9) YY_10.53cd/.d­ÓyakoÓaphalapu«karadÅnÃn ÓyÃvanÅlaÓavalÃsitatÃlÆn// YY_10.54ab/.svalpavaktraruhamatkuïa«aï¬hÃn hastinŤ ca gajalak«aïayuktÃm/(BÌ 21.6, B« 66.10) YY_10.54cd/.garbhinŤ ca n­pati÷ paradeÓaæ prÃpayed atibirÆpaphalÃs te// YY_10.55ab/.dantamÆlapariïÃhadÅrghatÃæ dvi÷pramucya parato 'sya kalpayet/(BÌ 21.7) YY_10.55cd/.ÓyÃvapÆ?timalaraktadarÓanaæ pÃpasattvasad­Óaæ ca pÃpadam// YY_10.56ab/.pÃrthivopakaraïÃk­tiæ yadà cihnam udvahati kalpite rade/(BÌ 21.8)% hn B YY_10.56cd/.ÓrÅjayÃrthavalav­ddhayas tadà snigdhaÓuklarucirÃÓ ca ÓobhanÃ÷// YY_10.57ab/.dak«iïe Óubham atÅvaÓobhana pÃpam apy ativirÆpam anyata÷/(BÌ 21.9) YY_10.57cd/.jÃpyatà bhavati tad viparyaye vistaro 'nyamunibhi÷ prakÅrttita÷// YY_10.58ab/.mÆlamadhyadaÓanÃgrasaæsthità devadaityamanujÃ÷ kramÃt tata÷/(BÌ 21.10) YY_10.58cd/.sphÅtamadhyaparipelavaæ phalaæ ÓÅghramadhyacirakÃlasaæbhavam// YY_10.59ab/.dantabhaÇgaphalam atra dak«iïe bhÆpadeÓabalavidravapradam/(BÌ 21.11) YY_10.59cd/.vÃmata÷ sutapurohite bhayaæ hanti bh­tyajanadÃranÃyakÃn// YY_10.60ab/.ÃdiÓed ubhayabhaÇgadarÓanÃt pÃrthivasya sakalaæ kulak«ayam/(BÌ 21.12) YY_10.60cd/.saumyalagnatithibhÃdibhi÷ Óubhaæ varddhate Óubham ato 'nyathÃparam// YY_10.61ab/.k«Årami«Âaphalapu«papÃdapaiÓ cÃpagÃtaÂavighaÂÂanena vÃ/(BÌ 21.13) YY_10.61cd/.vÃmamadhyaradabhaÇgakhaï¬anaæ ÓatrunÃÓak­d ato 'nyathÃparam// YY_10.62ab/.skhalitagatir akasmÃt trastakarïo 'tidÅna÷ Óvasiti m­du sudÅrghaæ nyastahasta÷ p­thivyÃm/ YY_10.62cd/.drutamukulitad­«Âi÷ svapnaÓÅlo vilomo bhayak­d ahitabhak«Å naikaÓo 's­ak Óak­tk­t// YY_10.63a/.valmÅkasthÃïugulmek«utaruvimathana÷ svecchayà h­«Âad­«Âir YY_10.63b/.yÃyÃd yÃtrÃnulomaæ tvaritapadagatir vaktram unnÃmya coccai÷/ YY_10.63c/.kak«yÃsadmÃhakÃl janayati ca muhu÷ ÓÅkaraæ b­æhate và YY_10.63d/.tatkÃlaæ và madÃptir jayak­d atha radaæ ve«Âayan dak«iïaÓ ca// YY_10.64ab/.praveÓanaæ vÃriïi vÃraïasya grÃheïa nÃÓÃya bhaven n­pasya/ YY_10.64cd/.grÃhaæ g­hÅtvÃt taraïaæ dvipasya toyÃt sthale v­ddhikaraæ n­bhartu÷// YY_10.65a/.raïe jitvà ÓatrÆn bhavati n­palak«mÅ÷ k«itibh­tÃæ YY_10.65b/.jayas te«Ãæ ye«Ãæ madamalinagaï¬Ã÷ karivarÃ÷/ YY_10.65c/.bhinaty eko matta÷ paravalamamattebhabahulaæ YY_10.65d/.yato 'to 'haæ vak«ye karimadakaraæ dravyanicayam// YY_10.66ab/.jÃtÅgu¬ÆcÅkadalÅtilÃnÃm ÃsphotakarpÃsavalÃnvitÃnÃm/ YY_10.66cd/.mÃrgÅ sanÅlÅgirikarïikÃnÃæ dhattÆskasyandanamëabhÃga÷// YY_10.67ab/.kalambukà karïakamÃpaparïÅæ punarnavà bh­Çgarajo 'ÓvagandhÃ÷/ YY_10.67cd/.ÓephÃlikÃæsoÂakakacchurÃÓ ca koÓÃtakÅ gok«urakaæ vidÃrÅ// YY_10.68ab/.vi«ïukrÃntà dugdhikà ÓÃlaparïÅ khaÂvÃpÃdÅ vÃkucÅ vastagandhÃ/ YY_10.68cd/.vyÃghrÅ ca syÃt p­«ïiparïÅ m­ïÃlaæ paÂoraka÷ sallakÅ tandulÅya÷// YY_10.69ab/.etair yathÃsaæbhavasamprayuktair mattasya nÃgasya madÃbhiv­ddhi÷/ YY_10.69cd/.dÃnapramedaÓ ca madojjhitasya sarvÃÇgaÓobhà ca mukhe 'tiriktÃ// YY_10.70ab/.jÅvakamadhÆkadhanvanapaÂerakaÇkolakadali­«abhÃïÃm/ YY_10.70cd/.saubhäjananimbeÇgudaparu«akÃïä ca mÆlÃni// YY_10.71ab/.mÆlÃni ÓatÃvaryÃ÷ kÃkolÅ k«Årasaæj¤akÃkolÅ/ YY_10.71cd/.Óle«mÃntakaÓÃlmaliÓallakÅjaÂÃ÷ syur bimdÃyaÓ ca// YY_10.72ab/.kÃÓÅsÃÓmantakarÃjamëamÆlÃni caivam etÃni/ YY_10.72cd/.sarvÃïi vaktraÓÃbhÃæ janayanti sadaiva nÃgÃnÃm// YY_10.73ab/.nÅlÅpatraiÓ cÆrïitair mëacÆrïo dadhnà yukto mÃhi«eïaiva piï¬a÷/ YY_10.73cd/.nÃgendrÃïÃm ÃÓu ghatte madÃptiæ nÅlyekaiva dravyavarge pradhÃnÃ// YY_10.74ab/.ekaiva karoti kÃkajaÇghà hy ekekaiva ca mëamudgaparïÅ/ YY_10.74cd/.tÃmbÆlavanÃrdrav­ÓcikÃl«aÓ caikaikà madadÃs tathaiva mustÃ÷// YY_10.75ab/.kÃrpÃsyekà ca¤cusaæyojità và j¤eyà caikà kaïÂakÅ ÓailikÃkhyÃ/ YY_10.75cd/.eka÷ Óasto balkala÷ sphÆrjakasya jÃtÅ bh­ÇgenÃnvito và kuÂhera÷// YY_10.76ab/.evam eveÇgudÅmÆlaæ madaprÃcuryakÃrakam/ YY_10.76cd/.ekà ca ÓvetakÃmbojÅ Óvetà caikà 'parÃjitÃ// YY_10.77ab/.samÆlo vÅraïastamba÷ samÆlà mallikà tathÃ/ YY_10.77cd/.madaprÃcuyasauramyaæ kurvantÅndÅvarÃïi ca// YY_10.78ab/.surasà gaï¬asaæyuktà punar navà gomaye 'thavà svinnÃ/ YY_10.78cd/.vÃrÃhÅmÆlÃni ca nindanti gu¬ena yuktÃni// YY_10.79ab/.madhvÃlukà madhuyutà mukhaÓobhÃm Ãtanoti nÃgÃnÃm/ YY_10.79cd/.nek«vÃhÃrasya hito gu¬ena piï¬o hito dadhnÃ// YY_10.80ab/.mëÃÓinÃæ gu¬ayutast­ïÃÓinÃæ Óasyate vasÃyukta÷/ YY_10.80cd/.vyatimiÓrÃhÃrÃïÃæ vij¤Ãya balÃbalaæ dadyÃt// YY_10.81ab/.prÃyo madasya pavana÷ kurute vighÃtaæ srotÃæsy ato gh­tayutair bahuÓo 'sya piï¬ai÷/ YY_10.81cd/.sa svedayed bhavati yena madaprav­ddhir bhinnasya cÃpi madav­ddhikarÃïi dadyÃt//E81 YY_11.1a/.dÅrghagrÅvÃk«ikÆtas trikah­dayap­thus tÃmratÃlvo«Âhajihva÷(B« 65.1) YY_11.1b/.sÆk«matvakkeÓavÃla÷ suÓaphagatimukho hrasvakarïo«Âhapuccha÷/ YY_11.1c/.jaæghÃjÃnÆruv­tta÷ samasitadaÓanaÓ cÃrusaæsthÃnarÆpo YY_11.1d/.vÃjÅ sarvÃÇgaÓuddho bhavati narapate÷ ÓatrunÃÓÃya nityam// YY_11.2ab/.utsargÃn na Óubhadam ÃsanÃparasthaæ vÃme ca jvalanam ato 'paraæ praÓastam/(B« 92.1) YY_11.2cd/.sarvÃÇgajvalanam av­ddhidaæ hayÃnÃæ dve var«e dahanakaïÃÓ ca dhÆpanaæ vÃ// YY_11.3ab/.anta÷puraæ nÃÓam upaiti me¬hre koÓak«ayaæ yÃty udare pradÅpte/(B« 92.2) YY_11.3cd/.pÃyau ca pucche ca parÃjaya÷ syÃd vaktrottamÃÇgajvalane jayaÓ ca// YY_11.4ab/.skandhÃsanÃæÓajvalanaæ jayÃya bandhÃya pÃdajvalanaæ pradi«Âam/(B« 92.3) YY_11.4cd/.lalÃÂavak«o'k«ibhuje ca dhÆma÷ parÃbhavÃya jvalanaæ jayÃya// YY_11.5ab/.nÃsÃpuÂaprothaÓiro'ÓrupÃtanetre ca rÃtrau jvalanaæ jayÃya/(B« 92.4) YY_11.5cd/.pÃlÃÓatÃmrÃsitakarburÃïÃæ nityaæ ÓukÃbhasya sitasya ce«Âam// YY_11.6a/.pradve«o yavasÃmbhasÃæ prapatanaæ svedo nimittÃd vinÃ(B« 92.5) YY_11.6b/.kampo và vadanÃc ca raktapatanaæ dhÆmasya và saæbhava÷/ YY_11.6c/.asvapnaÓ ca virudhyatà niÓi divà nidrÃlasadhyÃnatà YY_11.6d/.sÃdo 'dhomukhatà vice«Âitam idaæ ne«Âaæ sm­taæ vÃjinÃm// YY_11.7ab/.Ãrohaïam anyavÃjinÃæ paryÃïÃdiyutasya vÃjina÷/(B« 92.6) YY_11.7cd/.upavÃhya turaÇgamasya và kalpasyaiva vipanna ÓobhanÃ// YY_11.8ab/.krau¤cavad ripuvadhÃya hre«itaæ grÅvayà tv acalayà ca sonmukham/(B« 92.7) YY_11.8cd/.snigdham uccam anunÃdi h­«Âavad grÃsaruddhavadanaÓ ca vÃjibhi÷// YY_11.9ab/.pÆrïapÃtradadhivipradevatà gandhapu«paphalakäcanÃdi ca/(B« 92.8) YY_11.9cd/.dravyami«Âam athavÃparaæ bhaved hre«atà yadi samÅpato jaya÷// YY_11.10ab/.bhak«yapÃnakhalinÃbhinandina÷ patyur aupayikanandino 'thavÃ/(B« 92.9) YY_11.10cd/.savyapÃrÓvagatad­«Âayo 'thavà vächirÃrthaphaladÃs turaÇgamÃ÷// YY_11.11ab/.vÃmaiÓ ca pÃdair abhitìayanto mahÅæ pravÃsÃya bhavanti bharttu÷/(B« 92.10) YY_11.11cd/.sandhyÃsu dÅptÃm avalokayanto hre«anti ced vandhaparÃjayÃya// YY_11.12ab/.atÅva hre«anti kiranti bÃlÃn nidrÃratÃÓ ca pravadanti yÃtrÃm/(B« 92.11) YY_11.12cd/.romatyajà dÅnakharasvarÃæÓ ca prÃæÓÆn grasantaÓ ca bhayÃya di«ÂÃ÷// YY_11.13ab/.samudgavad dak«iïapÃrÓvaÓÃyina÷ pÃdaæ samutk«ipya ca dak«iïaæ sthitÃ÷/(B« 92.12) YY_11.13cd/.jayÃya Óe«e«v api vÃhane«v idaæ phalaæ yathÃsaæbhavam ÃdiÓed budha÷// YY_11.14ab/.Ãrohati k«itipatau vinayopapanno yÃtrà 'nugo 'nyaturagaæ prati hre«itaÓ ca/(B« 92.13) YY_11.14cd/.vakreïa và sp­Óati dak«iïam ÃtmapÃrÓvaæ yo 'Óva÷ sa bhartur acirÃt pracinoti lak«mÅm// YY_11.15ab/.muhurmuhur mÆtraÓak­t karoti na tìyamÃno 'py anulomayÃyÅ/ YY_11.15cd/.akÃryabhÅto 'ÓruvilocanaÓ ca Óivaæ na bharttus turago 'bhidhatte//E15 YY_12.1ab/.aÇgulaÓatÃrddham uttama Æna÷ syÃt pa¤caviæÓati÷ kha¬ga÷/(B« 49.1) YY_12.1cd/.aægulamÃnÃj j¤eya÷ samÃægulastho vraïa÷ Óubhada÷// YY_12.2ab/.ÓrÅv­k«avardhamÃnÃtapatraÓivaliÇgakuï¬alÃbjÃnÃm/(B« 49.2) YY_12.2cd/.sad­Óà vraïÃ÷ praÓastà dhvajÃyudhasvastikÃnÃæ ca// YY_12.3ab/.k­kalÃsakÃkakaÇkakravyÃdakabandhav­ÓcikÃk­taya÷/(B« 49.3) YY_12.3cd/.kha¬ge vraïà na Óubhadà vaæÓÃnugatÃ÷ prabhÆtÃÓ ca// YY_12.4ab/.sphuÂito hrasva÷ kuïÂho vaæÓacchinno na d­Çmano 'nugata÷/(B« 49.4) YY_12.4cd/.asvara iti cÃni«Âa÷ proktaviparyasta i«Âaphala÷// YY_12.5ab/.kvaïitaæ maraïÃyoktaæ parÃjayÃyÃpravarttanam koÓÃt/(B« 49.5) YY_12.5cd/.svayam udgÅrïe yuddhaæ jvalite vijayo bhavati kha¬ge// YY_12.6ab/.nÃkÃraïaæ viv­ïuyÃn na vighaÂÂayec ca paÓyen na tatra vadanaæ na vadec ca mÆlyam/(B« 49.6) YY_12.6cd/.deÓaæ na vÃsya kathayet pratimÃnayec ca naiva sp­Óen n­patir aprayato 'siya«Âim// YY_12.7ab/.gojihvÃsaæsthÃno nÅlotpalavaæÓapatrasad­ÓaÓ ca/(B« 49.7) YY_12.7cd/.karavÅrapatrasad­ÓaÓ candramaï¬alÃgra÷ praÓastaÓ ca// YY_12.8ab/.ni«panno na chedyo nika«ai÷ kÃrya÷ pramÃïayukta÷ sa÷/(B« 49.8) YY_12.8cd/.m­te mriyate svÃmÅ jananÅ tasyÃgrataÓ chinne// YY_12.9ab/.yasmin tsarupradeÓe vraïo bhavet tadvad eva kha¬gasya/(B« 49.9) YY_12.9cd/.vanitÃnÃm iva tilakaæ guhye vÃcyo mukhe d­«ÂvÃ// YY_12.10ab/.athavà sp­Óati yad aÇgaæ pra«Âà nistriæÓabh­t tad avadhÃrya/(B« 49.10) YY_12.10cd/.koÓasthasyÃdeÓyo vraïo 'siÓÃstraæ viditvedam// YY_12.11ab/.Óirasi sp­«Âe prathame 'Çgule dvitÅye lalÃÂasaæsparÓe/(B« 49.11) YY_12.11cd/.bhrÆmadhye ca t­tÅye netre sp­«Âe caturthe ca// YY_12.12ab/.nÃsau«ÂhakapolahanuÓravaïagrÅvÃæÓake«u pa¤cÃdyÃ÷/(B« 49.12) YY_12.12cd/.urasi dvÃdaÓasaæstha÷ trayodaÓe kak«ayor j¤eya÷// YY_12.13ab/.stanah­dayodarakuk«au nÃbhau ca caturdaÓÃdayo j¤eyÃ÷/(B« 49.13) YY_12.13cd/.nÃbhÅmÆle kaÂyÃæ guhye caikonaviæÓatita÷ syÃt// YY_12.14ab/.Ærvor dvÃviæÓe syÃd Ærvor madhye vraïas trayoviæÓe/(B« 49.14) YY_12.14cd/.jÃnuni ca caturviæÓe jaghÃyÃæ pa¤caviæÓe syÃt// YY_12.15ab/.jaÇghÃmadhye gulphe pÃr«ïyÃæ pÃde tathÃÇgulÅ«v api ca/(B« 49.5) YY_12.15cd/.«a¬viæÓÃdi«u yÃvat triæÓÃd iti matena gargasya// YY_12.16ab/.putramaraïaæ dhanÃptir dhanahÃni÷ sampadaÓ ca vadhaÓ ca/(B« 49.16) YY_12.16cd/.ekÃdyaægulasaæsthair vraïai÷ phalaæ nirdiÓet kramaÓa÷// YY_12.17ab/.sutalÃbha÷ kalaho hastilaya÷ putramaraïadhanalÃbhau/(B« 49.17) YY_12.17cd/.kramaÓo vinÃÓavanitÃpticittadu÷khÃni «aÂprabh­ti// YY_12.18ab/.labdhir hÃnistrÅlayo vadho v­dhimaraïaparito«Ã÷/(B« 49.18) YY_12.18cd/.j¤eyÃÓ ca caturdaÓÃdi«u dhanahÃniÓ caikaviæÓe syÃt// YY_12.19ab/.vittÃptir anirvÃïaæ dhanÃgamo m­tyusampado 'svatvam/(B« 49.19) YY_12.19cd/.aiÓvaryam­tyurÃjyÃni ca kramÃt triæÓad iti yÃvat// YY_12.20ab/.parato na viÓe«aphalaæ vi«amasamasthÃÓ ca pÃpaÓubhaphaladÃ÷/(B« 49.20) YY_12.20cd/.kaiÓ cid aphalÃ÷ pradi«ÂÃs triæÓat parato 'gram iti yÃvat// YY_12.21ab/.karavÅrotpalagajamadagh­takuækumakundacampakasugandhi÷/(B« 49.21) YY_12.21cd/.Óubhado gomÆtraharitÃlapaÇkamedasad­Óagandhi÷// YY_12.22ab/.kÆrmavasà 'sÂakak«ÃropamaÓ ca bhayadu÷khado bhavati gandha÷/(B« 49.22) YY_12.22cd/.vaidÆryakanakavidyutprabho jayÃrogyav­ddhikara÷// YY_12.23ab/.idam aiÓanasa¤ ca ÓastrapÃnaæ rudhireïa Óriyam icchata÷ pradÅptÃm/(B« 49.23) YY_12.23cd/.havi«Ã guïavat sutÃbhilipso÷ salilenÃk«ayam icchataÓ ca vittam// YY_12.24ab/.va¬avo«ÂrakareïadugdhapÃnaæ yadi pÃpena samÅhate 'rthasidhi÷/(B« 49.24) YY_12.24cd/.jha«apittam­gÃÓvavastadugdhai÷ karihastacchidaye satÃlagarbhai÷/ YY_12.25ab/.Ãrkaæ payo hu¬avi«Ãïama«Åsametaæ pÃrÃvatÃkhuÓak­tà ca yutaæ prale«a÷/(B« 49.25) YY_12.25cd/.Óastrasya tailamathitasya tato 'sya pÃnaæ paÓcÃc chritasya na ÓilÃsu bhaved vighÃta÷// YY_12.26ab/.k«Ãre kadanyà mathitena yukte dino«ite pÃyutamÃyasaæ yat/(B« 49.26) YY_12.26cd/.samyak chiritaæ cÃÓmani naiti bhaÇgam na cÃnyalauhe«v api tasya kau«Âhyam//E26 YY_13.1ab/.anta÷purÃd và svaniveÓanÃd và siæhÃsanÃd agniparistarÃd vÃ/ YY_13.1cd/.kuryÃn narendra÷ prathamaæ prayÃïaæ viprai÷ ÓatÃgrai÷ k­tamaÇgalÃÓÅ÷// YY_13.2ab/.dvijo vi«ïukramÃd bhÆyaæ mantreïÃnena dÃpayet/ YY_13.2cd/.idaæ vi«ïur vicakrama ity evaæ pÃdam uddharet// YY_13.3ab/.amukasya vadhÃyeti dak«iïaæ k«itipo nyaset/% Kane V. 621 YY_13.3cd/.maÇgalÃni tata÷ paÓyan sp­Óan Ó­ïvan n­po vrajet// YY_13.4ab/.vedÃÇgavedadhvaniÓaÇkhabherÅm­daÇgapuïyÃhapurÃïaÓabdÃ÷/ YY_13.4cd/.dharmarthaÓÃstrÃïi ca bhÃrataæ ca rÃmÃyaïaæ maÇgalakÅrttanÃni// YY_13.5ab/.vÃca÷ ÓubhÃ÷ sÃrasacëavarhiïa÷ kÃdambahaæsÃÓ ca sajÅvajÅvakÃ÷/ YY_13.5cd/.kÃkaÓ ca paÇkÃktavarÃhap­«Âhaga÷ ÓrÅv­k«avÃlavyajanÃni candanam// YY_13.6ab/.gaurvatsalà 'jo rucaka÷ p(r)iyaÇgulÃjà n­yuktaÓ ca rathÃ÷ patÃkÃ/ YY_13.6cd/.sarvau«adhÅ svastikapÆrïapÃtrÃïy aÓvo 'tha dÆrvÃdrakagomayaæ ca// YY_13.7ab/.sarÃæsy aÓo«yÃni saritsamudrà rudrendralokeÓamahÅdhranÃgÃ÷/ YY_13.7cd/.diÓo grahark«Ãïi Óiva÷ suparïa÷ skando viÓÃkho marutaÓ ca sÃdhyÃ÷// YY_13.8ab/.bhÆr dvÃdaÓÃrkà vasavo 'Óvinau ca svÃhà ÓÃcÅ mÃt­gaïo bhavÃnÅ/ YY_13.8cd/.patnyo jananyaÓ ca surÃsurÃïÃæ sÃdhyogaïÃÓ cÃpsarasa÷ savidyÃ÷// YY_13.9ab/.yak«Ã÷ sasiddhà munaya÷ sajÃyÃ÷ parjanyakampadrumamÃrutÃÓ ca/ YY_13.9cd/.prajÃpati÷ sarvagataÓ ca vi«ïu÷ ÓivÃya te bhÆpa bhavantu yÃne// YY_13.10ab/.siddhÃrthakÃdarÓapayo¤janÃni baddhaikapaÓvÃmi«apÆrïakumbhÃ÷/ YY_13.10cd/.u«ïÅ«abh­ÇgÃran­vardhamÃnapuæyÃnavÅïÃtapavÃraïÃni// YY_13.11ab/.dadhi madhu gh­ta rocanà kumÃrÅ dhvajakanakÃmbujabhadrapÅÂhaÓaÇkhÃ÷/ YY_13.11cd/.sitav­«akusumÃmbarÃïi mÅnadvijagaïikÃptajanÃÓ ca cÃruve«Ã÷// YY_13.12ab/.jvalitaÓikhiphalÃk«atek«ubhak«yà dviradam­daÇkuÓacÃmarÃyudhÃni/ YY_13.12cd/.marakatakuruvindapadmarÃgÃ÷ sphatikamaïipramukhÃÓ ca ratnamedÃ÷// YY_13.13ab/.svayam atha racitÃny ayatnato và yadi kathitÃni bhavanti maÇgalÃni/ YY_13.13cd/.sa jayati sakalÃæ tato dharitrÅæ prahaïad­gÃlabhanaÓrutair upÃsya// YY_13.14a/.kÃrpÃsau«adhak­«ïadhÃnyalavaïaklÅvÃsthitailaæ vasà YY_13.14b/.paÇkÃÇgÃragu¬ÃhicarmaÓak­ta÷ keÓÃya savyÃdhitÃ÷/ YY_13.14c/.vÃntonmattaja¬endhanat­ïatu«ak«utk«ÃmatakrÃrayo YY_13.14d/.muï¬ÃbhyaktavimuktakeÓapatitÃ÷ këÃvinaÓ cÃÓubhÃ÷// YY_13.15ab/.paÂupaÂaham­daÇgaÓaÇkhabherÅvaïavaradaæ sapatÃkatoraïÃgram/ YY_13.15cd/.pracurakusumatoyaÓÃntareïuæ surabhisuve«ajanaæ vrajec ca mÃrgam// YY_13.16ab/.yÃny atra maÇgalÃmaÇgalÃni nirgacchatÃæ pradi«ÂÃni/ YY_13.16cd/.svapne«v apy etÃni ÓubhÃÓubhÃni vi¬lepanaæ dhanyam// YY_14.1ab/.chuchundarÅ ÓÆkarikà Óivà ca ÓyÃmà ralà piÇgalikà 'nyapu«ÂÃ/ YY_14.1cd/.vÃmà praÓastà g­hagodhikà ca puæsaæj¤akà ye ca patatriïa÷ syu÷// YY_14.2ab/.Óyeno ruru÷ pÆrïakuÂa÷ kapiÓ ca ÓrÅkarïachikkÃrakapippikà 'jÃ÷/ YY_14.2cd/.strÅsaæj¤akà ye ca Óikhidvipau ca yÃne hità dak«iïabhÃgasaæsthÃ÷// YY_14.3ab/.ÃsphoÂitÃk«ve¬itaÓaÇkhatÆryapuæyÃhavedadhvanigÅtaÓabdÃ÷/ YY_14.3cd/.vÃmÃ÷ prayÃïe Óubhadà narÃïÃm Ãkranditaæ dak«iïata÷ pare«Ãm// YY_14.4a/.bhÃradvÃjyajavarhicëanakulÃ÷ saÇkÅrttanÃd darÓanÃt YY_14.4b/.kroÓantaÓ ca Óubhapradà na saraÂo d­«Âa÷ ÓivÃya kvacit/ YY_14.4c/.godhÃÓÆkarajÃhakÃhiÓaÓakÃ÷ pëà rutÃlokane YY_14.4d/.dhanyaæ kÅrttanam ­k«avÃnaraphalaæ tad vyatyayÃc chobhanam// YY_14.5ab/.nakulasya m­gasya pak«iïÃæ vÃmÃd dak«iïabhÃgasevanam/ YY_14.5cd/.Óubhadaæ ÓvaÓ­gÃlayor idaæ vyatyÃsena phalaæ praÓasyate// YY_14.6ab/.cëo nakulaÓ ca vÃmagau divasÃrdhÃt parata÷ Óubhapradau/ YY_14.6cd/.m­gavac ca vane«u kukkurÃ÷ Óatapatro 'stamaye ca dak«iïa÷// YY_14.7ab/.na«ÂÃvalokanasamÃgamayuddhakramaveÓmapraveÓam anujeÓvaradarÓane«u/ YY_14.7cd/.yÃnapratÅpavidhinà Óubhadà bhavanti kecij jagur gamanavan n­padarÓane«u// YY_14.8ab/.nirupahatamanoj¤av­k«asaæstha÷ ÓucirucirÃvanisasyasaæsthitÃÓ ca/ YY_14.8cd/.Óubhatithidivasark«alagnakÃle«v aÓubhaphalo 'pi Óubhaprada÷ pradi«Âa÷// YY_14.9ab/.prabhagnaÓu«kadrumakaïÂake«u ÓmaÓÃnabhasmÃsthitu«Ãkule«u/ YY_14.9cd/.prÃkÃraÓÆnyÃlayadurd­Óe«u saumyo 'pi pÃpa÷ Óakuna÷ pradi«Âa÷// YY_14.10ab/.aÇgÃriïÅ dig raviïà pramuktà yasyÃæ ravis ti«Âhati sà pradÅptÃ/ YY_14.10cd/.pradhÆmità yÃsyati yÃæ dineÓa÷ Óe«ÃÓ ca ÓÃntÃ÷ ÓubhadÃÓ ca tÃ÷ syu÷// YY_14.11ab/.yÃtaæ muktÃyÃæ sÃmprataæ dÅpitÃyÃm e«yaæ j¤eyaæ dhÆmitÃyÃm ani«Âam/ YY_14.11cd/.ÓÃntÃsv evaæ dik«u tatpa¤camÃsu pratyÃsannaæ Óe«ayo÷ ÓÃntadÅptam// YY_14.12ab/.piÓitÃÓucibhojana÷ pradÅptas t­ïaphalabhuk ca nisargata÷ praÓÃnta÷/ YY_14.12cd/.ubhaya÷ kathitas tathÃnnabhojÅ diksthÃnodayakÃlataÓ ca cintyÃ÷// YY_14.13ab/.dvandvÃrttarogÃrditabhÅtamattavairÃrttayuddhÃmi«akÃæk«iïaÓ ca/ YY_14.13cd/.sÅmÃntanadyantaritÃÓ ca serve na cintanÅyÃ÷ sadasatphale«u// YY_14.14ab/.rikto 'nukÆla÷ kalaÓo jalÃrtham abhyudyata÷ siddhikara÷ prayÃïe/ YY_14.14cd/.vidyÃrthinÃæ cauryasamudyatÃnÃæ vaïikkriyÃbhyudyaminÃm atÅva// YY_14.15a/.ÓyÃmÃÓyenaÓaÓaghnava¤jalaÓikhiÓrÅkarïacakrÃhvayÃÓ YY_14.15b/.cëÃïdÅrakakha¤jarÅÂakaÓukÃ÷ dhvÃæk«a÷ kapotÃs traya÷/ YY_14.15c/.bhÃradvÃjakulÃlakukkuÂakharà hÃrÅtag­dhrau kapis YY_14.15d/.pheÂau kukkurapÆrïakÆÂacaÂakÃÓ coktà divÃsaæcarÃ÷// YY_14.16ab/.lomÃsikà piÇgalachappikÃkhyau valgulyulÆkau ÓaÓakaÓ ca rÃtrau/ YY_14.16cd/.sarve svakÃlotkramacÃriïa÷ syur daÓasya nÃÓÃya n­pÃn tadà vÃ// YY_14.17ab/.hayanarabhujago«ÂradvÅpisiæhark«agodhÃv­kanakulakuraÇgaÓvÃjagovyÃghrahaæsÃ÷/ YY_14.17cd/.p­«atam­gaÓ­gÃlaÓvÃvidhÃkhyà 'nyapu«Âà dyuniÓam api vi¬Ãla÷ sÃrasa÷ ÓÆkaraÓ ca// YY_14.18ab/.dyuniÓobhayacÃriïa÷ svakÃle puravanamiÓracarÃ÷ svabhÆmisaæsthÃ÷/ YY_14.18cd/.saphalà viphalà viparyayasthà gamanepso÷ purapÃrthivÃÓubhÃs te// YY_14.19ab/.yÃnaæ dhureïa patitaæ b­hatÅ ca kanyà garbheïa cÃtimahatà purata÷ sthito strÅ/ YY_14.19cd/.Ãgaccha ti«Âha viÓa gacchasi và kim arthaæ ÓabdÃ÷ sthiraÓ ca gamanaæ prati«edhayanti// YY_14.20ab/.gÃndhÃra«a¬ja­«abhÃ÷ khalu madhyamaÓ ca yÃne svarÃ÷ Óubhakarà na tu ye 'tra Óe«Ã÷/ YY_14.20cd/.grÃmau ÓubhÃv api ca madhyama«a¬jasa¤j¤au gÃndhÃragÅtam api bhadram uÓanti devÃ÷// YY_14.21ab/.sarvatra pÃpaæ k«utam uddiÓanti gos tu k«utaæ m­tyukaraæ yiyÃso÷/ YY_14.21cd/.mÃrjÃrarÃvaskhalanaæ ca yÃtur vastrasya bhaÇgaÓ ca na ÓobhanÃni// YY_14.22ab/.jalakaraÓvakarau na Óubhau prÃgghÃtakaÓastrakarau yamadiksthau/ YY_14.22cd/.«aï¬hakamadyakarÃv api paÓcÃt ÃsanasÅrakhalai÷ saha codak// YY_14.23ab/.dravyÃïi ÓuklÃni turaÇgamaÓ ca pÆrveïa yÃmyena Óavaæ samÃsam/ YY_14.23cd/.paÓcÃt kumÃrÅ dadhi cÃtiÓastaæ saumyena gobrÃhmaïasÃdhavaÓ ca// YY_14.24ab/.ya÷ pÆrïakÆÂa÷ sakarÃyikÃkhyo vÃma÷ praÓasta÷ sa ca pÆrvadeÓe/ YY_14.24cd/.kÃka÷ Óubho dak«iïataÓ ca te«Ãm anye«u deÓe«u viparyayeïa// YY_14.25ab/.vÃme Óasto dhanvana÷ siddhidÃtà prottuÇgaÓ ced dhastamÃtram jayÃya/ YY_14.25cd/.ÃkÃyaÓ ced unnato vÃmabhÃge p­thvÅlÃbhaæ dhanvanÃga÷ karoti// YY_14.26ab/.naraturagagajÃtapatrakumbhadhvajaÓayanÃsanapu«pacÃmarÃïi/ YY_14.26cd/.vrajati yadi puro 'vamÆtrya yÃtu÷ k«apayati Óatrubalaæ tato narendra÷// YY_14.27ab/.vi«akaïÂakiÓu«kav­k«alo«ÂÃn avamÆtryÃsthicitena yÃti cec chvÃ/ YY_14.27cd/.na Óubho 'bhimukho bha«an vidhunvan yudhyan gÃæ vilikhan nakhair vamaæÓ ca// YY_14.28ab/.uttÃnÃpÃda÷ svapate ca pÃpo vilokya sÆryaæ viruvaæÓ ca dÅnam/ YY_14.28cd/.Óu«kÃsthilÃbhÃbhimukhaÓ ca ka«Âo mÃæsÃdibhi÷ pÆrïamukhaÓ ca Óasta÷// YY_14.29ab/.pÆrïÃnano yasya kroti cëa÷ pradak«iïaæ svastikam eva và khe/ YY_14.29cd/.lÃbho mahÃntasya parÃbhavÃya kÃlena bhaÇgo vijayo jayo 'sya// YY_14.30ab/.kÃryantu mÆlaÓakune 'ntaraje tad ahni vindyÃt phalaæ niyatam evam ime vicintyÃ÷/ YY_14.30cd/.prÃraæbhayÃnasamaye«u tathà praveÓe grÃhyaæ k«utan na Óubhadaæ kvacid apy uÓanti// YY_14.31a/.kroÓÃd Ærdhvaæ Óakunavirutaæ ni«phalaæ prÃhur eke YY_14.31b/.tatrÃni«Âe prathamaÓakune mÃnayet pa¤ca «a ca/ YY_14.31c/.prÃïÃyÃmÃn n­patir aÓubhe «o¬aÓaivaæ dvitÅye YY_14.31d/.pratyÃgacchet svabhavanam ato yady ani«Âas t­tÅya÷// YY_14.32ab/.Óubhaæ daÓÃpÃkam avighnasiddhiæ mÆlÃbhirak«Ãm athavà sahÃyÃn/ YY_14.32cd/.du«Âasya saæsiddhim anÃmayatvaæ vadanti te mÃnayitur n­pasya//E32 YY_15.1ab/.ÓÆrak­tÃsramahÃkulajÃtÃ÷ svÃmihità balina÷ k­tayogyÃ÷/ YY_15.1cd/.d­«Âaguïà bahubÃndhavamitrà nÃgakarorubhujÃ÷ kaÂhinÃÇgÃ÷// YY_15.2ab/.vyÃghram­geÓvaragov­«anÃdÃ÷ Óyenad­Óa÷ ÓukasannibhanÃsÃ÷/ YY_15.2cd/.kekarajihmanimÅlitanetrÃ÷ puïyak­tÃæ samare«u sahÃyÃ÷// YY_15.3ab/.deÓaguïai÷ prathitÃÓ ca purogÃs te bahavo guïalak«aïalak«yÃ÷/ YY_15.3cd/.kÃlabh­to bh­kuÂÅk­tavakrÃvamabh­to vividhÃyudhahastÃ÷// YY_15.4ab/.daï¬oragau ravisutasya raves tu cakraæ Óukrasya padmaÓakaÂau garu¬o budhasya/ YY_15.4cd/.vyÆhau tu sÆcimakarau dharaïÅsutasya Óyeno guro÷ ÓiÓiragor api maï¬alÃkhya÷// YY_15.5ab/.vyÆham ÃtmaÓubhadagrahasya yad vidvi«Ãm aÓubhasaæsthitasya vÃ/ YY_15.5cd/.tatprayojyam ariyojitasya và ghÃtanaæ tadaribhir balottarai÷// YY_15.6a/.raïe pratyÃsanne sadasi n­patir mantrividitaæ YY_15.6b/.balotsÃhaæ kuryÃd ahitavalavidrÃvaïakaram/ YY_15.6c/.jayaæ no daivaj¤a÷ kathayati jana÷ satyavacano YY_15.6d/.nimittÃnÅ«ÂÃni dvipaturagayodhÃdi«u ca me// YY_15.7a/.abhijanayutà yÆyaæ sauryaæ janÃ÷ kathayanti vo YY_15.7b/.dhanu«i kaïaye cakre ÓaktyÃm asau ca k­taÓramÃ÷/ YY_15.7c/.mayi ca bhavatÃm asti sneha÷ kathan na jayo mama YY_15.7d/.dviradaturagaæ syÃd ÃkrÃntaæ bhavadbhir idaæ yadÃ// YY_15.8ab/.b­æhanti he«anti Óivaæ bruvanti dÅpyanti Óocanti mudÃnvitÃÓ ca/ YY_15.8cd/.nÃgÃÓvaviprÃnalaÓatruyodhÃ÷ ka÷ saæÓayaÓ cÃtra raïe jayasya// YY_15.9ab/.dve«Ãyanena muninà manunà ca dharmà yuddhe«u ye nigadità viditÃs tu te va÷/ YY_15.9cd/.svÃmyarthagodvijahite tyajatÃæ ÓarÅraæ lokà bhavanti sulabhà vipulaæ jayaÓ ca// YY_15.10ab/.tapasvibhir yà sucireïa labhyate prayatnata÷ satribhir ijyayà ca yÃ/ YY_15.10cd/.vrajanti tÃm ÃÓu gatiæ manasvino raïÃÓvamedhe paÓutÃm upÃgata÷// YY_15.11ab/.yasya tapo na janÃ÷ kathayanti no maraïaæ samare vijaya¤ ca/ YY_15.11cd/.na ÓrutadÃnamahÃdhanatÃæ và tasya bhava÷ k­mikÅÂasamÃna÷// YY_15.12ab/.sarak«yamÃïam api nÃÓam upaity avaÓyam etac charÅram apahÃya suh­tsutÃrthÃn/ YY_15.12cd/.tat kiæ varaæ pralapatÃæ suh­dÃæ samak«aæ kiæ nidhnata÷ parabalaæ bh­kuÂÅmukhasya// YY_15.13ab/.hà tÃta mÃteti ca vedanÃrtthÃ÷ dhavaïa¤ chak­nmÆtrakaphÃnulipta÷/ YY_15.13cd/.varaæ m­ta÷ kiæ bhavane kim Ãjau sanda«ÂadantacchadabhÅmavaktra÷// YY_15.14ab/.loka÷ Óubhas ti«Âhatu tÃvad anya÷ parÃÇmukhÃnÃæ samare«u puæsÃm/ YY_15.14cd/.patnyo 'pi te«Ãæ na hriyà mukhÃni pura÷ sakhÅnÃm avalokayanti// YY_15.15ab/.Óatrusainyam avadÃrya varttatÃæ yat sukhantu kathayÃmi tÃd­Óam/ YY_15.15cd/.Ó­ïvatÃæ svayaÓasograpallavÃn digbadhÆvadanakarïapÆrakÃn// YY_15.16ab/.nipatati Óirasi dvipasya siæha÷ svatanuÓatÃdhikamÃæsarÃÓimÆrtte÷/ YY_15.16cd/.pibati ca tadas­gmade«Âagandhaæ vadanagatÃæÓ ca Óanai÷ pras­jya muktÃn// YY_15.17ab/.maïikanakavibhÆ«ità yuvatyo dvipaturagaæ vasu cÃmarÃnilaÓ ca/ YY_15.17cd/.aviralaÓaÓikÃnti cÃtapatraæ bhavati na mÃt­mukhasya yuddhabhÅro÷// YY_15.18ab/.rucimatku bÃhupa¤jare harinÃk«ya÷ pravarorupŬanam/ YY_15.18cd/.ramayanti vimÃnasaæsthitÃ÷ surabadhvo 'timudà raïÃrjitÃ÷// YY_15.19ab/.ekato 'sya surasundarÅjana÷ ÓrÅ÷ pratÅcchati yuyutsuto 'nya÷/ YY_15.19cd/.padmayà saha palÃyate yaÓaÓ caikata÷ kulakalaÇkakÃrakam// YY_15.20ab/.ÃrÃmadevakulakÆpata¬Ãgayaj¤Ã ye va÷ k­tà bilasita¤ ca n­paprasÃdÃt/ YY_15.20cd/.tad vo v­tho yadi na niÓchalamÃjimadhye vidyullatÃvikasitÃni karoti vo 'si÷// YY_15.21ab/.citraæ kim asmin vada sÃhasaæ và yat svÃmino 'rthe ganayanti nÃsÆn/ YY_15.21cd/.yuddhÃt prana«Âo vidito 'rimadhye yadvÃliÓa sta«Âhati sÃhasaæ tat// YY_15.22ab/.na kevalaæ gÃtravibhÆ«aïÃni k«atÃni ÓÆrasya raïe k­tÃni/ YY_15.22cd/.yaÓastaror mÆlak­«ik«atÃni tÃny eva vaæÓasya vibhÆ«aïÃni// YY_15.23ab/.bhagne«u yodhe«v avapÆrya ÓastrÃïy Ãjau prav­ttà vyasava÷ k­tà ye/ YY_15.23cd/.ÆrdhvÃnanà vÃjimakhÃptalokÃs te«Ãæ vimÃnÃny avalokayanti// YY_15.24ab/.yair Óvamedhe 'bhihitaæ phalaæ và devair dvijair và ÓrutiÓÃstrakÃrai÷/ YY_15.24cd/.tair eva bhaÇge pratilomagasya pade pade vÃjimakha÷ pradi«Âa÷// YY_15.25ab/.svargasya mÃrgà bahava÷ pradi«ÂÃs te k­cchrasÃdhyÃ÷ kuÂilÃ÷ savighnÃ÷/ YY_15.25cd/.nime«amÃtreïa mahÃphalo 'yam ­juÓ ca panthÃ÷ samare vyÃsutvam// YY_15.26ab/.d­«ÂÃiÓvaryaæ svÃmigobrÃhmaïÃrthe tyaktÃsÆnÃæ saÇgare saÇgatÃnÃm/ YY_15.26cd/.k­cchropÃyair arjitasvargalokÃ÷ janmecchanti k«ipram evÃjilobhÃt// YY_15.27ab/.saæmÆrcchitaæ saæyugasaæprahÃrai÷ paÓyanti suptapratibuddhatulyam/ YY_15.27cd/.ÃtmÃnam aÇke«u surÃÇganÃnÃæ mandÃkinÅmÃrutabÅjitÃÇgÃ÷// YY_15.28ab/.jÅvito 'pi nihatasya và raïe dharma eva hi narasya yudhyata÷/ YY_15.28cd/.niÓcayÃn na maraïÃæ hi saÇgare naiva bhÅrujarÃmara÷ kvacit// YY_15.29ab/.mÃnamÃtram avalambya yudhyate kÅÂako 'pi vihago 'tha và paÓu÷/ YY_15.29cd/.ko hi nÃma puru«as tyajed raïaæ svagamÃnasukhakÅrttivittadam// YY_15.30ab/.yad abhÃvi na me 'sti tat kvacit sadasadbhÃvi na me kva yÃsyati/ YY_15.30cd/.iti saæparicintya paï¬itÃ÷ parasainyÃni viÓanty aviklavÃ÷// YY_15.31ab/.ura÷ k­tvà vedyÃæ maïiphalakagìhasthitakucaæ bhujà vÃlambyair hÅtyamaravanità vyomag­hagÃ÷/ YY_15.31cd/.apadvÃreïaivaæ tvaritapadam atyÃhur aparà hataæ hastÃlaghvair harati suraloko raïamukhÃt// YY_15.32a/.haæsìhayaæ maïivedikÃkuharakavyÃlaæ bihÃrÃmbaraæ YY_15.32b/.nirvyÆhasthitaratnacitrakanakaæ stambhÃÓritaæ vyÃlakam/ YY_15.32c/.ghaïÂÃkiÇkiïicÃrucÃmarayutastrÅgÅtan­tyÃnvitaæ YY_15.32d/.bÃlÃrkopamam ÃviÓanty abhimukhà yuddhe vimÃnaæ hatÃ÷//E32 YY_16.1ab/.atra dhvajapraharaïÃny abhimantritÃni kurvanti Óatrukadana ripuvÃhinÅnÃm/ YY_16.1cd/.mantraæ jagÃda bhagavÃn uÓanÃ÷ svaÓÃstre yal likhyate sa iha pÆrvavidhikrameïa// YY_16.2ab/./ YY_16.2cd/.pracalitagajavÃjiÓÆrayodhaæ samabhimukhodyataÓastram abhyupetam/ YY_16.2ef/.abhimukhadinak­tprabha¤janaæ ca sthirah­dayo 'ribala sukhaæ nihanyÃt// YY_16.3ab/.aÓubhakhagam­gaæ ca dak«iïe nipatati ketupatÃkabheva vÃ/ YY_16.3cd/.paru«avi«amamandajarjaro yadi khalu tÆryaravo 'sya vÃmata÷// YY_16.4ab/.yat p­«Âhata÷ se«ugajÃÓvayodham ni«ÂhitavyÆhamarÃtisainyam/ YY_16.4cd/.yasyendracÃpaæ ca lalÃÂasaæstha tat p­«ÂhabhÃga÷ kuÓalo 'bhihanyÃt// YY_16.5ab/.nÃrttà na bhÅtà na t­ïÃnanÃÓ ca vimuktaÓastrÃ÷ prapalayamÃnÃ÷/ YY_16.5cd/.k«ÅïÃyudhà vÃjigajÃvatÅrïà hy ete na badhyà na ca pŬanÅyÃ÷// YY_16.6ab/.kulaikatantu÷ ÓaraïÃgato và k­täjaliryaÓ ca vadet tava 'smi/ YY_16.6cd/.ayudhyamÃnÃn avagamya hanyÃÓ na pÃlakÃn strÅparirak«itÃæÓ ca// YY_16.7ab/.digdÃhak«itijarajoÓmav­«ÂipÃtair nirghÃtak«iticalanÃdivaik­taiÓ ca/ YY_16.7cd/.yuddhÃnte m­gaÓakunaiÓ ca dÅptanÃdair no bhadraæ bhavati jaye 'pi pÃrthivasya// YY_16.8ab/.Óubhà m­gapatatriïo m­dusamÅraïohlÃdak­d grahÃ÷ sphuÂamarÅcayo vigatareïudigmaï¬alam/ YY_16.8cd/.yad anyam api vaik­tan na vijayÃvasÃne yadà tadà sukham akaïÂakaæ n­patir atti deÓaæ ripo÷// YY_16.9ab/.paravi«ayapurÃptau sÃdhudevadvijasvaæ kulajanavanitÃÓ ca k«mÃdhipo noparundhyÃt/ YY_16.9cd/.janapadahitayuktÃn pÆjayet pauramukhyÃn Óubhatithikaraïark«e h­«Âasainyo viÓoc ca// YY_16.10ab/.d­ti manujapatir yathopadeÓaæ bhagaïavidÃæ prakaroti yo vacÃæsi/ YY_16.10cd/.sa sakalamahimaï¬alÃdhipatyaæ vrajati divÅva purandaro 'cireïa// YY_16.11ab/.alabdhalipsà prathamaæ n­pasya labdhasya saærak«aïasamprav­ddhÅ/ YY_16.11cd/.samyak prav­ddhasya ca lÃbhako 'yaæ tÅrthe«u samyak patipÃdanÃni// YY_16.12ab/.kendre«u saumyair guruÓukralagne pÃpe«u kendrëÂamavarjitesu/ YY_16.12cd/.prÃmye sthire và 'nidhane ca lagne g­haæ viÓec chrÅtakare 'nukÆle/ YY_16.13ab/.pau«ïe dhani«ÂhÃsv atha vÃruïe«u svÃyambhuvark«e«u tri«ÆttarÃsu/ YY_16.13cd/.ak«Åïacandre ÓubhavÃsare ca tithÃv arikte ca g­hapraveÓa÷// YY_16.14ab/.dharmeïa p­thvÅæ kila pÃlayitvà jalÃÓayÃrÃmasurÃlayìhyÃm/ YY_16.14cd/.k­tvà sakÆpÃæ citibhiÓ citä ca jayanti lokÃn amareÓvarasya// YY_16.15ab/.svavi«ayam upagamya mÃnavendro vallim upayÃcitakÃni cÃdhikÃni/ YY_16.15cd/.nigaditavidhinaiva sampradadyÃt pramathagaïÃsurabhÆtadevatÃbhya÷// YY_16.16ab/.yÃtrÃvatÃra ÃdÃv ÃcÃraÓ vÃbhiyojyako deÓa÷/ YY_16.16cd/.yogÃdhyÃyo bhi«akabalyupahÃrau tathà snÃnam// YY_16.17ab/.agninimittaæ nak«atrakaindubhaæ lak«aïaæ tathà vÃryÃ÷/ YY_16.17cd/.ÓÃlÃvidhir gajeÇgitamadakaraïaæ vÃjice«Âà ca// YY_16.18ab/.kha¬gavidhi÷ prasthÃnaæ ÓÃkunam utsÃhapuraniveÓaÓ ca/ YY_16.18cd/.adhyÃyasaæpraho 'yaæ samÃsataÓ cÃtra nirdi«Âa÷//E18 End of Yogayatra