Varahamihira's Yogayatra digitalized by Mizue Sugita Novermber 11, 1997 based on the edition of Yogayatra, Ramacandra Jha, DarabhangA, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the BrhatsamhitA ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ 1. daivapuruùàkàràdhyàye 21 verses 2. àcàràdhyàye 36 verses 3. abhiyogàdhyàye 23 verses 4. yogàdhyàye 57 verses 5. mi÷rakàdhyàye 40 verses 6. balyupahàràdhyàye 29 verses 7. nakùatravijayasnànaprà÷an 22 verses 8. agninimitàdhyàye 19 verses 9. nakùatrakendubhàdhyàye 18 verses 10. hastilakùaõàdhyàye 81 verses 11. a÷veïgitàdhyàye 15 verses 12. khaógalakùaõàdyàye 26 verses 13. prasthànikàdhyàye 16 verses 14. ÷akunàdhyàye 32 verses 15. protsàhanàdhyàye 32 verses 16. upasaühàràdhyàye 18 verses ................................................... 485 YY_1.1a/.ya÷ cakùur jagataþ sahasrakarabad dhàmnàü ca dhàmà 'rkavan YY_1.1b/.mokùadvàram apàvçttaü ca ravivad dhvàntàntakçt såryavat/ YY_1.1c/.àtmà sarva÷arãriõàü savitçvat timàü÷uvat kàlakçt YY_1.1d/.sàdhvãü naþ sa giraü karotu savità yo 'anyair atulyopamaþ// YY_1.2a/.vakùyàmi bhåpam adhikçtya guõopapannaü YY_1.2b/.vij¤àtajanmasamayaü pravibhktabhàgyam/ YY_1.2c/.aj¤àtasåtim athavà 'viditaiùya bhàgyaü YY_1.2d/.sàmudrayàtrikanimitta÷ataiþ pçthåktaiþ// YY_1.3a/.karma 'nyajanmajanitaü[K.nyajanmani kçtaü] sad asac ca daivaü YY_1.3b/.tat kevalaü bhavati janmani satkulàdye/ YY_1.3c/.bàlyàt paraü vinayasauùñhavapàtratà ca[K.'pi] YY_1.3d/.puüdaivajà kçùivad ity upapàdyam etat[K.ata udyameta]// YY_1.4a/.sàmantakàlayasu[K.vasu]dhodyamamantrabhçtyair YY_1.4b/.daivena ceti kçùivan nçpateþ phalàptiþ/ YY_1.4c/.syàc chidram ekam api cet tata eva sarvaü YY_1.4d/.nà÷aü prayàti hi dçteþ sravaõàd[K.dçte÷ caraõàd] iva 'mbhaþ// YY_1.5a/.graharkùatithyudgamarà÷ihorà YY_1.5b/.dreùkàõabhàgàdyanukålamàtram/ YY_1.5c/.bhaved yiyàsor yadi siddhihetuþ YY_1.5d/.svayaü bhaved daivavid eva ràjà// YY_1.6a/.mantràbhiùekamaõibandhana÷àntikarma YY_1.6b/.homopavàsasurayàgajapàdimàtram/ YY_1.6c/.syàt siddhihetur atha ced vijagãàato[K.vijigãùato] 'rãõ YY_1.6d/.kasmàt tadà narapatir na bhavet purodhàþ// YY_1.7a/.budhàrtha÷àstràõy[K.buddhvà 'rtha÷àstràõy] api mantriõo 'pi YY_1.7b/.kuyuþ praõàmaü na nare÷varàõàm/ YY_1.7c/.yady àbhijàtyadvipavàjipatti YY_1.7d/.ko÷àdyapekùà na bhavet pradhànà// YY_1.8a/.svade÷e santuùñaþ karituragako÷e sati na yo YY_1.8b/.bhaved yàyã saindhaiþ[K.so 'nyaiþ] kçtaparibhavo yàti vilayam/ YY_1.8c/.svacakreõaiva 'sau kùapitadhanaràùñro bhavati và/ YY_1.8d/.gato yo nàdatte[K.'nyàn àdatte] sunayacarito nãtividhåràn// YY_1.9a/.ulåkasya dhvàükùo ni÷i valibhujàü so 'hni va÷agaþ YY_1.9a/.sthale nakraü siüho mçgapam udke hanti jalajaþ/ YY_1.9b/.abudhyà yaþ kàlaü vrajati nçpatir de÷am athavà[K.omitted] YY_1.9c/.hate darpe vàkyaü smarati viduùàü so 'riva÷agaþ//[K.this lline omitted] YY_1.10a/.ripoþ kçtvà 'vaj¤àü jitam iti viditvà madabalàn YY_1.10b/.na yatno hàtavyaþ ÷ikhiviùasamo 'lpo 'pi hi ripuþ/ YY_1.10c/.pramatto 'dreþ ku¤jàd ayutabalabhàgair api narair YY_1.10d/.hato baddhastambhe kakhati[K.baddhaþ stambhekaùati] madalekhàü dvipapatiþ// YY_1.11a/.vaprapràkàrayantrapraharaõaparikhàtoya*meyendhanàóhyaü[K.dhànyendhanàóhyaü YY_1.11b/.durgaü kçtvà ''tmagupataü[K.''tmagulma] dvipaturagabhiùak÷ilpivipràbhyupetam/ YY_1.11c/.lubdhatrastàbhimàniprakupitakubhçtàü j¤àta÷ãlair vihãnaü YY_1.11d/.kçtvà ÷åràptasaüsthaü paraviùayam iyàc chuddhapàrùõir narendraþ// YY_1.12a/.budhvà ÷aktiü svaparabalayoþ sàmam ekapradànaiþ[K.sàmabhekapradànaiþ] YY_1.12b/.kçtvopàyair vyasanasamaropàyasaürakùaõai÷[K.gamanasamaropàyasaüsarpaõai÷] ca/ YY_1.12c/.bhaktyà[K.sàmnà] sàdhån dhanavirahitàn arthalubdhàü÷ ca dànair YY_1.12d/.neyàd[K.bhedyàn] bhedais tribhir api na ye sàdhayet tàü÷ ca daõóaiþ// YY_1.13a/.sàmno jãvaþ sabhçgutanayo daõóanàthau kujàrkau YY_1.13b/.dànasyenduþ ÷ikhiyamabudhàþ sàsurà bhedanàthàþ/ YY_1.13c/.vãryopetair upacayakarair lagnagair vãryagair[K.kendragair] và YY_1.13d/.tat tat siddhiü vrajati tad ahaþsv àü÷akair[K.aü÷ake] vàpi teùàü// YY_1.14a/.ùàóguõye sandhir àdau paripaõaracito vigraho 'syàpakàrã[K.'syapàkàro] YY_1.14b/.naitau ced àsanaü tat parapuragamanaü sarvasaineyna yànam/ YY_1.14c/.sainyàrddhenàbhiyukte parapuram api yat tad dvidhàyànam uktaü YY_1.14d/.saü÷leùo 'nyatra yaþ syàt sa khalu nigaditaþ saü÷rayo 'nyo[K.'ntyo] guõànam// YY_1.15a/.madhyàhne 'rkas tuhinakiraõo nityam àkrandasaüj¤aþ YY_1.15b/.pauraþ pårve bhavati dinakçd yàyisaüj¤o 'ntyasaüsthàþ[K.'ntyasaüsthaþ]/ YY_1.15c/.jãvaþ sauris[K.sauras] tuhinakiraõàsyàtmaja÷ ceti pauràþ YY_1.15d/.ketur yàyã sabhçgujakujaþ siddhikànandana÷ ca// YY_1.16a/.yànaü yàyibhir àsanaü ÷ubhakarair vãryànvitair nàgarair YY_1.16b/.dvaidhãbhàvam iyàd yadà ÷ubhakaràþ pauràþ sayàyigrahàþ/ YY_1.16c/.saumyaiþ sandhir asadgrahai÷ ca balibhir yuddhe 'nukålair jayaþ YY_1.16d/.sarvair apy a÷ubhapradair narapatir daivàmbitaü saü÷rayet// YY_1.17a/.ko÷o hi ràjyatarumålam ato 'sya ÷àkhàþ YY_1.17b/.pakùã vipakùa iva kiü nidhanaþ[K.vidhanaü] karoti/ YY_1.17c/.annàd ivendriyagaõo vasutas tathà 'nnaü YY_1.17d/.tatpràptirakùaõavivçddhiùu yatnavàn syàt// YY_1.18a/.nãcàciràóhyançpavallabhataskarebhyo YY_1.18b/.ràùñraü nçpeõa parirakùyam ato 'sya ko÷aþ/ YY_1.18c/.kàle karapraõayanaü ca yathocitànàü YY_1.18d/.tan[K.taü] nàrthayed bhavati yena janàpavàdaþ// YY_1.19a/.yàtrà nçpasya ÷aradãùñaphalà madhau ca YY_1.19b/.chidre ripor na niyamo 'sti[K.'tra] ca kecid àhuþ/ YY_1.19c/.chidre 'py arer bhavati daivayutasya siddhiþ YY_1.19d/.sàmànyam àmiùam idaü pratibhåmipànàm// YY_1.20a/.÷atror vadhàya sacivaü ÷ubhadaivayuktam YY_1.20b/.àj¤àpayen nçpatir àtmani daivahãne/ YY_1.20c/.jahyàn na càrtham ati[K.api] daivaparo 'pi bhåtvà YY_1.20d/.dçùñe dvipe dvipapadànusçtiþ kim artham// YY_1.21a/.kàlo 'bhyupaiti sakçd eva naraü kathaücit YY_1.21b/.pràpnoti tan na samayaü[K.sa punaþ] khalu kàlakàüksã/ YY_1.21c/.kàlena gocaragatàn anapekùya bhakùyàn YY_1.21d/.mandakramo 'py ajagaraþ samupaiti siddhim// YY_1.22a/.durgasthitaü phalam apakvam analpayatnàt[K.analpayatnaü] YY_1.22b/.saüsiddhim apy upakaroti guõaü na puüsàm/ YY_1.22c/.sàdhàraõaü svapatitaü ca bhaved yato 'taþ YY_1.22d/.kàle 'bhiyuktapatitaü rasavat sukhàya//E22 YY_2.1ab/.raktàsitàdyà hi yathàmbarasya varõàþ sitasyaiùa bhavanti samyak/ YY_2.1cd/.vilagnatithyàdiguõàs tathaiva vi÷uddhadoùasya bhavanti yàtuþ// YY_2.2ab/.madyàïganàvàditançtyagãtàny akùà vçthàdyà[K.vçthàñyà] mçgayà dyunidrà/ YY_2.2cd/.parokùanindeti ca kàmajàni da÷aiva vindyàd[K.vidyàd] vyasanàni puüsàm// YY_2.3ab/.vàkpàruùyaü daõóapàruùyam ãrùyàü[K.ãrùyà] droho 'såyà pai÷unaü sàhasa¤ ca/ YY_2.3cd/.arthasyoktaü dåùaõaü ca 'ùñasaükhyaþ krodhodbhåto varga eùa pradiùñaþ/ YY_2.4ab/.mahad idam anayànàm àspadaü madyam àhus tanudhanamatisattva÷reyasàü karùaõàya/ YY_2.4cd/.samupahatamatiþ san[K.saüs] tatpradhànendriyatvàd gaõayati na hi bhakùyàbhakùyam anyàni caivam// YY_2.5a/.patnãyaty api màtaraü madava÷àt patnãü ca màtrãyati YY_2.5b/.÷vabhrãyaty api mandiraü ÷latha÷ilaü kåpaü ca gehãyati/ YY_2.5c/.svalpaü vàry udadhãyatã÷varam apàü mohàt sthalãyaty api YY_2.5d/.mitrãyaty api pàrthivaü kim aparaü kuryàn na yan madyapaþ// YY_2.6ab/.bhåyo 'pi dãvyati jito jayalipsayaiva pràpnoti tac ca savi÷eùataraü kadàcit/ YY_2.6cd/.kçtvà 'priyàõi madataþ parito 'py añanti[K.paritapya cànte] bhåyaþ[K.bhåpaþ] pivet kim api doùavi÷eùakàükùã// YY_2.7ab/.abhyàgamotsavabhiùagvacanopade÷aiþ kàmaü pibed amatilopakçd aprakà÷am[K.àprakàmam]/ YY_2.7cd/.dyåtaü vinendriyasukhàni hitàni yuktyà vij¤asya[K.÷ånyaü hi] jãvitaphalaü viùayair vinà kim// YY_2.8a/.÷aucàcàravivarjitaþ ÷ava iva tyaktaþ suhçdbàndhavair YY_2.8b/.ni÷÷aïko nirapatrapo gataghçõaþ kçcchràd avàptà÷anaþ/ YY_2.8c/.bandhur nàsya nibandhanaü na ÷apatho lokadvayaü nekùyate YY_2.8d/.màyàvã kulapàü÷ala÷ ca kitavo doùàkaro[K.doùàrõavo] niþsukhaþ// YY_2.9ab/.daivaj¤amantrisuhçdàptavacàüsi ràjà yo na ''driyen nijaviceùñitaduùñabuddhiþ[K.driyet svamaticeùñitaduùñabuddhiþ]/ YY_2.9cd/.so 'gremareõa[K.sannàyakena] rahito 'ndha iva 'cireõa hàsyatvam eti patito viùaye ripåõàm// YY_2.10a/.medhàvã matimàn adãnavacano dakùaþ kùamàvàn çjur YY_2.10b/.dharmàtmàpy[K.dharmàtmà tv] anasåyako laghukaraþ ùàóguõyavic chaktimàn/ YY_2.10c/.utsàhã pararandhravit kçtadhçtir vçddhikùayasthànavit YY_2.10d/.÷åro na vyasanã smaraty upakçtiü[K.upakçtaü] vçddhopasevã ca yaþ// YY_2.11ab/.parãkùyakàrã na vikasthana÷[K.vikatthana÷] ca dçóhapatij¤o 'tidçóhapahàrã/ YY_2.11cd/.jitendriyaþ syàj jitakopalobhanidràlasasthànaparigraha÷ ca// YY_2.12ab/.tyàgã vinãtaþ priyadar÷ana÷ ca vyapetamohaþ pratipattiyuktaþ/ YY_2.12cd/.de÷asya kàlasya ca bhàgavij¤aþ[K.bhàgavid yaþ] svayaü ca yaþ syàd vyavahàradar÷ã// YY_2.13ab/.÷abdàrthavin nyàyàpañuþ pragalbhaþ saügràmavidyàku÷alo 'bhijàtaþ/ YY_2.13cd/.smitàbhibhàùã mitasatyavaktà daivànvito yasya[K.ya÷ ca] sa dhàma lakùmyàþ// YY_2.14ab/.guõaiþ samastair api saüprayuktà kanyeva yàtrà viguõàya dattà/ YY_2.14cd/.karoty akãrtiü sukhavittahàniü[K.sukhavittahãnàü] yàtràntaraj¤ànajaóasya[K.pàtràntaraj¤ànajaóasya] dàtuþ/ YY_2.15ab/.guõànvitasyaiva guõaü karoti yàtrà ÷ubharkùagrahalagnayogàt/ YY_2.15cd/.vyarthà sadoùasya guõànvità 'pi vãõeva ÷abdà÷rayavarjitasya// YY_2.16ab/.yàtrà vi÷uddhà 'pi samaü pravçttà pàtrànuråpàõi phalàni dhatte/ YY_2.16cd/.jagaty udãrõà 'pi hi kau÷ikasya bhà bhànavã naiva tamaþ pramàrùñi// YY_2.17ab/.vicintya kàryàõi ni÷àvasàne dviùatsuhçnmaõóalasaü÷ritànàm/ YY_2.17cd/.balàrthade÷eùu niyojitànàü samà÷ritànàü ca kçtàkçtàni// YY_2.18ab/.anàd÷ritaþ khyàtaguõaþ paro 'pi ÷åro 'thavà sàdhujanaþ pra÷astaþ/ YY_2.18cd/.sampåjanãyo janasaüprahàrtham mameti de÷opagato vicintya// YY_2.19ab/.saveõubãõàpaõavasvanena gãtena pårvaü vyapanãtanidraþ/ YY_2.19cd/.÷ayyàü tyajet tåryaravàvasàne ÷çõvan giro maïgalapàñhakànàm// YY_2.20ab/.aj¤àtapårvàõi na dantakàùñhàny adyàn na patrai÷ ca samanvitàni/ YY_2.20cd/.na cordhva÷uùkàni[K.yugmaparvàõi] na pàñitàni na yugmaparvàõi[K.cordhva÷uùkàni] vinà tvacà ca// YY_2.21ab/.udaïmukhaþ pràïmukhasaüsthito và çjv abraõaü tac ca vitastimàtram/ YY_2.21cd/.adyàn narendro viniyamya[K.vinigçhyà] vàcaü prakùàlya jahyàc ca ÷ubhaprade÷e[K.÷ucau prade÷e]// YY_2.22ab/.abhimukhapatitaü pra÷àntadiksthaü ÷ubham ati÷obhanam årdhvasaüsthitaü ca/ YY_2.22cd/.a÷ubhakaram ato 'nyathà pradiùñaü sthitapatitaü ca karoti miùñam[K.mçùñam] annam// YY_2.23ab/.praõamya devàü÷ ca guråü÷[K.devàõ svaguråü÷ ca] pårvaü datvà ca gàü vatsayutàü dvijàya/ YY_2.23cd/.dçùñvà mukhaü sarpiùi darpaõe ca nakùatram àdau ÷çõuyàt tithiü ca// YY_2.24ab/.÷rutvà tithiü bhagrahavàsaraü[K.bhaü grahavàsaraü] ca pràpnoti dharmàrthaya÷àüsi saukhyam/ YY_2.24cd/.àrogyam àyur vijayaü sutàü÷ ca duþsvapnajàtaü[K.duþsvapnaghàtaü] priyatàü ca loke// YY_2.25ab/.dårvebhadànà¤janatãrthatoyamçdrocanàsarùapapuùpagandhàn/ YY_2.25cd/.sitàmbaroùõãùasuvaõaratnàny àsevya kuryàd bhiùajàü vacàüsi// YY_2.26ab/.smitaprasannaprathamàbhibhàùitaiþ prasàdadçùñyà karasaüparigrahaiþ/ YY_2.26cd/.yathàbhiråpaü[K.yathànåpaü] hçdayàny api dviùàü prasàdayan dharmasabhàü samà÷rayet// YY_2.27ab/.vinãtaveùàbharaõaþ sadakùiõaü[K.vinãtaveùàbharaõa÷ ca dakùiõaü] kara[K.karaü] samudyamya vicakùaõànvitaþ/ YY_2.27cd/.sukhopaviùñaþ sthita eva và nçpaþ samàrimitro vyavahàradar÷ane// YY_2.28ab/.kùamànvito 'smãti vicintyam etad daõóyeùu daõóakùamaõaü na dharmaþ/ YY_2.28cd/.daõóaprabhoàvo hi sa durjanasya haste na yo jãvati sàdhuvargaþ// YY_2.29ab/.sutaràm abhivarddhate 'bhimàno nãcànàü kùamayà 'nviteùu yasmàt/ YY_2.29cd/.ata ugratareõa te nivarttyà yena 'nye 'pi khalàs tathà na bhåyaþ// YY_2.30ab/.yasmin gçhãtaþ[K.gçhãte] sadç÷àparàdho mahàjanas tràsam upaiti tasmin/ YY_2.30cd/.daõóo nipàtyo manuje÷varena kàlàntare 'nyad vyapadi÷ya kàryam// YY_2.31ab/.dvirada iva madena viprayukto viùarahito bhujago vyasi÷ ca ko÷aþ/ YY_2.31cd/.paribhavam upayàti na 'paràdhe yadi manujàdhipatiþ karoti daõóam// YY_2.32ab/.ekasya tulyodarapàõipàdà daõóàt prabhãtàþ[K.daõóasya bhãtàþ] praõamanti martyàþ/ YY_2.32cd/.atyugradaõóàd api codvijante daõóo 'paràdhapratimaþ ÷ivàya// YY_2.33ab/.duùñasya daõóaþ sujanasya påjà nyàyena ko÷asya ca saüpravçddhiþ/ YY_2.33cd/.apakùapàto 'rthiùu ràùñrarakùà pa¤caiva yaj¤àþ kathità nçpàõàm// YY_2.34ab/.÷rànta÷ ca tasmin viniyujya sàdhån saügràmavidyàdivibhaktakàlaþ/ YY_2.34cd/.sarvàõi kàryàõi yathàkrameõa kuryàn nçpaþ pratyaham àtmavàü÷ ca// YY_2.35ab/.ràj¤à kàryaü pa¤came pa¤came 'hni kùaurarkùe và ÷ma÷ru bhasyodaye[K.tasyodaye] và/ YY_2.35cd/.tyaktvà tàràþ pa¤casaptatripårvà[K.saptapa¤catripårvà] yàtràkàle naiva kàryaü na yuddhe// YY_2.36ab/.àcàrasthaþ sàgaràntàü dharitrãü bhuïkte dãrdhaü kàlam utkhàta÷atruþ/ YY_2.36cd/.yatrà ''càras tatra dharmasya vçddhir dharmàd bhogàn dehabhede 'pi bhuïkte//E36 YY_3.1ab/.abhihitaguõasaüyutena ràj¤à kathitaguõàtyayasaüsthito 'bhiyojyaþ/ YY_3.1cd/.upahatam upalabhya càsya de÷aü balam athavà nirupadruto 'bhiyu¤jyàt// YY_3.2ab/.pracurama÷akayåkaü makùikàdam÷apårvaü balam ajaladavçùñyà pàü÷uvàtàhataü và[K.pàü÷upàtàhataü ca]/ YY_3.2cd/.pi÷itarudhiradhànyapràõivçùñyà hatam và[K. ca] karituragamanuùyà yatra vàdhyà na dãnàþ[K.ca dhyànadãnàþ]// YY_3.3a/.÷abdàyante muhur api ÷ivà gardabhadhvànatulyaü YY_3.3b/.tyaktasnehàþ parijanasuhçdvàhanopaskareùu/ YY_3.3c/.kaùñaü ko naþ ÷araõam iti và vàdino yasya sainye YY_3.3d/.vidviùñà và pravarapuruùàþ so 'bhiyojyo nçpeõa// YY_3.4a/.niràlasyàvanatavadanàþ ketanasvapna÷ãlà YY_3.4b/.bhraùñàcàrà malinapuruùacchàyayà ''kràntadehàþ/ YY_3.4c/.dãrgha÷vàsàþ sajalanayanàþ ÷okalobhàbhibhåtàþ YY_3.4d/.sainye yasya dvijagurusuhçddveùiõa÷ caiva yodhàþ// YY_3.5ab/.akàraõaprodgataromakåpà jaye nirà÷àþ prakçter apetàþ/ YY_3.5cd/.amaïgalàceùñitajàtahàsàþ sainye narà yasya sa càbhiyojyaþ// YY_3.6ab/.kapotakolåkamadhåni yasya samà÷rayante dhvajacàmaràõi/ YY_3.6cd/.chatràyudhàdãni[K.chatràyudhàdyàni] ca so 'bhiyojyo yasyàthavà 'syajalà÷ayànàm[K.'nàhatatårya÷abdàþ]/ YY_3.7ab/.pratãpagatvaü saritàm iùo÷ ca ÷oùo 'thavà '÷oùyajalà÷ayànàm/ YY_3.7cd/.avàride÷e salilapravçtir ahaitukaü[K.avaikçte] càpsu tarec chilà và// YY_3.8ab/.bhaïgapàtacalanàny animittaü rodanàni ca surapratimànàm/ YY_3.8cd/.agniråpam anilena vinà và ni÷calàni ca yadà pracalanti// YY_3.9ab/.prasåtivaikçtyam akàlapuùpàõy àraõyasattvasya puraprave÷aþ/ YY_3.9cd/.pradoùakàle kçkavàku÷abdà himàgame ca 'nyabhçtaþ pralàpàþ[K.'nyabhçtapralàpàþ]// YY_3.10ab/.dãrghaü dãnaü saühatàþ sàrameyàþ kro÷anty uccair nityam eva 'nçtau ca/ YY_3.10cd/.hanyur yoùà yoùito nirghçõà÷ ca dçùyaü nityaü[K.÷vetaþ kàko] naktam idràyudhaü và[K.ca]// YY_3.11ab/.tilà vitailà yadi và 'rddhatailà[K.rddhatailàþ] sasyasya vçddhir yadi và 'tiriktà/ YY_3.11cd/.annasya vairasyam asçk taråõàü ÷uùkapraroho virujàü praõà÷aþ// YY_3.12ab/.vihàya sarpàkhuvióàlamatsyàn svajàtimàüsàny upabhu¤jate và/ YY_3.12cd/.vrajanti và maithunam anyajàtyàü dãptà÷ ca nityaü vihagà mçgà÷ ca// YY_3.13ab/.bhaïgaþ pàtas toraõendradhvajànàü ÷ãtoùmànàü vyatyayo bhåvidàraþ/ YY_3.13cd/.nimnoccànàü tuïgatà nimnatà ca[K.và] chàyà cà[K.và] 'rkasya ''bhimukhyena yàtà// YY_3.14ab/.tryahàtiriktaþ pavano 'ticaõóo gandharvasaüj¤asya bhavet purasya/ YY_3.14cd/.vyaktir bhavec ca 'hani tàrakàõàü naktaü ca tàràgaõasaüpraõà÷aþ// YY_3.15ab/.pràsàdave÷mavasudhà÷aragulmanimneùv àvàsakà balibhujàm anapatyatà và/ YY_3.15cd/.ekàõóajatvam[K.ekàtmajatvam] athavà bhuvi maõóalàni kurvanti cakrakam ivopari và bhramantaþ// YY_3.16ab/.ulkà 'bhighàtena tamo 'tidãptyà vakràtivakrena suto dharitryàþ/ YY_3.16cd/.ketur gatispar÷ana -- dhåpanena càreõa pãóàü kurute 'rkaputraþ// YY_3.17ab/.tribhis tribhir bhair atha kçttikàdyair nipãóitair[K.niùpãóitair] bhåpatayo 'bhiyojyàþ/ YY_3.17cd/.pà¤càlanàtho magadhàdhipa÷ ca kaliïgaràó ujjayinãpati÷ ca// YY_3.18ab/.ànarttaràñ saindhavahàrahorau[K.saindhavahàrahaurau] madre÷varo 'nya÷ ca kuraïganàthaþ[K.kulindanàthaþ]/ YY_3.18cd/.ete hi kårmàïgasamà÷ritànàü vi÷eùapãóàm upayànti bhåpàþ// YY_3.19ab/.aïgeùu såryo yavaneùu candro bhaumo hy avantyàü magadheùu saumyaþ/ YY_3.19cd/.sindhau gurur bhojakañe ca[K.bhojakañeùu] ÷ukraþ sauraþ suràùñre viùaye babhåva// YY_3.20ab/.mleccheùu ketu÷ ca tamaþ kaliïge yàto[K.jàto] yato 'taþ paripãóayanti[K.paripióitàs te]/ YY_3.20cd/.svajanmade÷àn paripãóayanti tato[K.te 'to] 'bhiyojyà kùitipena de÷àþ// YY_3.21ab/.sampåjyante bhairavoccànunàdai[K.bhairavoccànuràvai] raktair màüsais tàlajaïghàdayo và/ YY_3.21cd/.dç÷yante và yàtudhànàþ prabhåtà bhraùña÷rãkaþ so 'pi de÷o 'bhiyojyaþ// YY_3.22ab/.de÷abhraü÷o yair nimittaiþ pradiùñas tàs tà vàrttà vakti loke vi÷aïkaþ/ YY_3.22cd/.tyaktvà de÷aü yànti yaü bhikùukà và gamyo de÷o so 'py asàdhupravçttaþ// YY_3.23ab/.rogàbhibhåtaü viùadåùitaü và yathà vinà÷àbhimukhaü ÷arãram/ YY_3.23cd/.vaidyaþ prayogaiþ sudçóhaü karoti ràùñraü tathà ÷àntibhir agrajanmà//E23 YY_4.1ab/.dehaþ ko÷o yoddhà vàhyaü mantraþ ÷atrur màrgo 'py àyuþ/ YY_4.1cd/.cittaü karma pràptir mantrã pràglagnàdyà bhàvà÷ cintyàþ// YY_4.2ab/.trilàbhavarjaü ravisauribhaumà[K.ravisaurabhaumà] nighnanti no karmaõi såryabhaumau[K.såryabhaumàþ]/ YY_4.2cd/.puùõanti saumyà ripurà÷ivarjyam astaü[K.ripurà÷ivarjam na 'staü] bhçgur mçtyuvilagnam induþ// YY_4.3ab/.tithyudgamendukaraõarkùadinakùaõeùu ÷uddheùv[K.pàpeùv] abhãùñaphaladà nçpater yathà syàt/ YY_4.3cd/.yàtrà tathà param idaü kathayàmi guhyaü ÷iùyàya nai 'tad aciràd hy uùitàya dadyàt// YY_4.4ab/.yogaiþ kùitipà vinirgatàþ ÷akunais taskaracàraõàdayaþ/ YY_4.4cd/.nakùatrabalair[K.nakùatraguõair] dvijàtayaþ kùaõavãryàd itaro jano 'rthabhàk// YY_4.5a/.yad yad yogava÷àd vrajaty agadatàü dravyair viùaü yojitam YY_4.5b/.saüyuktaü madhunà ghçtaü ca viùatàü gacched[K.gacchad] yathà dç÷yate/ YY_4.5c/.tadvad yogasamudbhavaü prakurute hitvà grahaþ svaü phalaü YY_4.5d/.yasmàt tena samudyato 'smi gadituü yogàn vicitràn imàn// YY_4.6ab/.lagne gurur budhabhçgå hibukàtmajasthau ùaùñhau kujàrkatanayau dinakçt tçtãyaþ/ YY_4.6cd/.candra÷ ca yasya da÷amo bhavati prayàõe tasya 'bhivà¤chitaphalàptir alaü nçpasya// YY_4.7ab/.horàtçtãyaripulàbhagataiþ krameõa jãvàrkibhaumaravibhir bhçguje 'nukåle/ YY_4.7cd/.yàto 'tidçptam api ÷atrubalaü nihanti nai÷aü tamisram iva tigmam ayåkhakàlã[K.ayåkhamàlã]// YY_4.8ab/.udayàrinabhaþ sthalagair[K.udayàrinabhasthalagair] dinakçdyama÷ãtakaraiþ/ YY_4.8cd/.na bhavanty arayo 'bhimukhà hariõà iva ke÷ariõaþ// YY_4.9ab/.gurur udaye ripurà÷igato 'rko yadi nidhane na ca[K.ca na] ÷ãtamayåkhaþ/ YY_4.9cd/.bhavati gato 'tra ÷a÷ã 'va narendro ripuvanitànanatàmarasànàm// YY_4.10ab/.÷ukavàkpatibudhair dhanasaüsthaiþ saptame ÷a÷ini lagnagate 'rke/ YY_4.10cd/.nirgato nçpatir eti kçtàrtho vainateyavad ahiü[K.arãn] vinigçhya// YY_4.11ab/.mårttivittasahajeùu saüsthitàþ ÷ukracandrasutatigmara÷mayaþ/ YY_4.11cd/.yasya yànasamaye raõànale tasya yànti ÷alabhà iva 'rayaþ// YY_4.12a/.såryendå valavarjitau valayutau janme÷alagne÷varau YY_4.12b/.pàtàle da÷ame 'pi và ÷a÷isuto lagnasthito vàkpatiþ/ YY_4.12c/.ùañsaptàùñamavarjiteùu bhçgujaþ sthàneùu yasya sthito YY_4.12d/.yàtus tasya na vidviùo raõamukhe tiùñhanti yoùà iva// YY_4.13ab/.saure bhaume[K.và] lagnage 'rphe[K.'rke] khamadhye karmaõy àye[K.và] bhàrgave candraje ca/ YY_4.13cd/.yàyàd bhåpaþ[K.bhåpàlaþ] ÷atrude÷aü nihantuü dçptaü ÷atruü[K.và] kàlavat[K.kàlayat] kråraceùñaþ// YY_4.14ab/.làbha÷atrusahajeùu yamàrau saumya÷ukraguravo balayuktàþ/ YY_4.14cd/.gacchato yadi tato 'sya dharitrã sàgaràmburasanà va÷am eti// YY_4.15ab/.pàpàs tçtãye hibuke ? jãvo bilagne ÷a÷alà¤chano 'ste/ YY_4.15cd/.yasyodyame tasya balaü ripåõàü kçtaü kçtaghnesv iva yàt nà÷am// YY_4.16ab/.candre 'stage devagurau vilagne j¤a÷ukrayoþ karmaõi làbhage 'rke/ YY_4.16cd/.sauràrayor bhràtçgayo÷ ca yàto nçpaþ svabhçtyàn iva ÷àsti ÷atrån// YY_4.17ab/.gurau vilagne yadi và ÷a÷àïke ùaùñhe ravau karmagate 'rkaputre/ YY_4.17cd/.sitaj¤ayor bandhusutasthayo÷ ca yàtrà janitrã 'va hitàni dhatte// YY_4.18ab/.patyau giràü lagnagate 'va÷eùair ekàda÷àrthopagatair yiyàsoþ/ YY_4.18cd/.vidàryate ÷atrubalaü samantàd dharmo yathà hetu÷atair yugànte// YY_4.19ab/.triùaõõavàntyeùv abalaþ ÷a÷àïka÷ càndrir balã yasya guru÷ ca kendre/ YY_4.19cd/.tasya 'riyoùàbharaõaiþ priyàõi priyàþ priyàõàü janayanti sainye// YY_4.20ab/.kendropagatena vãkùite guruõà trayàyacaturthage site/ YY_4.20cd/.pàpair anavàùñasaptamair[K.anavàùñasaptagair] vasu kiü tan na yad àpnuyàd gataþ// YY_4.21ab/.lagnàrikarmahibukeùu ÷ubhekùite j¤e dyånàntyalagnarahiteùv a÷ubhagraheùu/ YY_4.21cd/.yàtur bhayaü na bhavati prataret samudraü yady a÷manà[K.'pi] kim uta ÷atrusamàgameùu[K.uta 'risamàgameùu]// YY_4.22ab/.yasyo 'dayàstàricatustrisaüsthàþ ÷ukràïgiro 'ïgàraka --- saumyasauràþ/ YY_4.22cd/.dviùadbalastrãvadanàni tasya klàntàni kàntàn avalokayanti// YY_4.23ab/.pårvoktayoge dhanago budha÷ cec cha÷àïkasåryau ca da÷àyasaüsthau/ YY_4.23cd/.asmin gatasya 'likulopagãtà nànàvanotthà dviradà bhavanti// YY_4.24ab/.såryàdayo 'risahajàmbara÷atrulagnabandhvàyagàþ suraguror divasa÷ ca[K.divaso 'pi] yasya/ YY_4.24cd/.yàne 'risainyam upagacchati tasya nà÷aü ma màüsaka÷ravaõakeùv[K.mãmàüsaka÷ravaõakeùv] iva tãrthapuõyam// YY_4.25ab/.trinidhanatanusaptamàrisaüsthàþ kujasitajãvabudhà ravi÷ ca yasya/ YY_4.25cd/.khalajanajanite 'va lokayàtrà na bhavati yasya ciràya ÷atrusenà// YY_4.26ab/.kujaravijayute 'ribhe[K.'tibhe] gatànàü sukhasahajopagatiþ sitàrkajãvaiþ/ YY_4.26cd/.ripubalam[K.parabalam] upayàti nà÷am à÷u ÷rutam adhanasya kuñumbacintayaiva[K.kuñumbacintaye 'va]// YY_4.27ab/.lagnatridharmàrida÷àyageùu sitàrkijãvendukujendujeùu/ YY_4.27cd/.sàrke budhe ca 'ribalaü vinà÷am àyàti guhyaü pi÷uneùv ivo 'ktam// YY_4.28ab/.ekàntararkùe bhçgujàt kujàd và saumye sthite såryasutàd guror và/ YY_4.28cd/.pradhvasyate[K.pradhvaüsate] 'rir na ciràd gatasya veùàdhiko bhçtya ive ''÷varasya// YY_4.29a[K.30a]/.ekàntarà yadi gatà bhaveneùu ùañsu pçùñhasthitasya[K.pçùñhasthita÷ ca] sura÷atruguroþ[K.sura÷atruguruþ] prayàõe/ YY_4.29b[K.30b]/.yàtasya nàtra ripavo prahasanti vãryaü viùõor ivoddhçtagadàrathavàdapàõeþ// YY_4.30ab/.nirantaram yadi bhavaneùu pa¤casu grahàþ sthità divasakareõa varjitàþ/ YY_4.30cd/.yiyàsator[K.yiyàsato] yadi ca bhavanti pçùñhatas tadà paràn balabhid iva 'vakçntati// YY_4.31ab/.bçguputramahendragurå gamane sahitau yadi bhaü yugapat tyajataþ/ YY_4.31cd/.j¤agurå yadi và 'ü÷akam ekagatau[K.ekam itau] samare suraràó[K.amararàó] iva bhàti tadà// YY_4.32ab/.nistriü÷avakropagate ca vakre vakreõa vakraü nçpatiü[K.nçpatir] nihanyàt/ YY_4.32cd/.pànaprasaktaü ni÷i và prasuptaü tasyai 'va ca 'ste yadi và 'ü÷akaþ syàt// YY_4.33ab/.putro dharitryà dinakçt suta÷ ca yadà tyajetàü yugapan navàü÷am/ YY_4.33cd/.tadà hy avaskandagato narendro bhuïkte ripån tàrkùya iva dvijihvàn// YY_4.34ab/.budhabhàrgavamadhyagate himagau hibukopagate ca nçpaþ pravi÷an[K.pravasan]/ YY_4.34cd/.puruhåtadi÷aü yadi và 'ntakçtaþ puruhåtayamapratimo bhavati// YY_4.35ab/.sitendujau caturthagau ni÷àkara÷ ca saptame/ YY_4.35cd/.yadà tadà gato nçpaþ pra÷àsty arãn vinà raõàn[K.raõàt]// YY_4.36ab/.÷a÷ini caturthagçhaü samupete budhasahite 'stagate bhçguputre/ YY_4.36cd/.gamanam avàpya patir manujànàü jayati ripån samareõa vinai 'va// YY_4.37ab/.kùititanayayutàn navàü÷akàd yadi ÷atame[K.÷atago] bhçgujo 'thavà guruþ/ YY_4.37cd/.÷ataguõam api hanty arer balaü viùam iva kàyam asçkpathopapannam[K.asçkpathopagam]// YY_4.38ab/.÷atàü÷akàd årdhvam avasthite budhe yamàrayos tatra gatasya bhåbhçtaþ/ YY_4.38cd/.prayàti nà÷aü samare dviùaó balaü yathà 'rthibhàvopagatasya gauravam// YY_4.39ab/.nakùatram ekaü yugapat praviùñau yadà dharitrãtanayàmarejyau/ YY_4.39cd/.kuryàt tadà 'ntaü dviùatàü balasya drauõir yathà 'rer ni÷i sauptikena// YY_4.40ab/.çkùaü guruj¤au budhabhàrgvau và yadà praviùñau yugapat sametau/ YY_4.40cd/.arthàn avàpnoti tadà vicitràn chàtraþ sutãrthàn[K.sutãrthàd] gurupåjayaiva[K.gurupåjaye 'va]// YY_4.41ab/.yàtràdigã÷àd yadi pa¤came 'nyo gçhe graho vãryayuto 'vatiùñhet/ YY_4.41cd/.samudyatà÷àkathitàni bhaïktvà phalàni vãryàn nayati svakàùñhàm// YY_4.42ab/.eko 'pi jãvaj¤asitàsitànàü kujàt trikoõe ravito 'tha ve 'nduþ/ YY_4.42cd/.yatro 'dyatas tatra na yàti yàtà tayor balãyàn nayati svakàùñhàm// YY_4.43ab/.janmodayarkùaü hibukàstasaüsthaü yasya '÷ubhair dçùñayutaü na saumyaiþ/ YY_4.43cd/.sa ÷àõóilãü pràpya yathà garutmàn danyaü[K.dainyaü] gato 'bhyeti hatasvapakùaþ// YY_4.44ab/.horàùñame janmagçhàùñame và svàc chatrubhàc chatrugçhodaye và/ YY_4.44cd/.tadrà÷ipair và gamanaü vilagne tulyaü naràõàü viùabhakùaõena// YY_4.45a/.ripunidhanavilagne svàt triùaólàbhage và YY_4.45b/.balavati bhavane÷e sve kç÷e ÷atrupakùe/ YY_4.45c/.anabhimukhadigã÷e dikpatau susthite ca YY_4.45d/.vrajati yadi yatheùñaü pràpnuyàt tatra yatà// YY_4.46ab/.kendratrikoõeùu ÷ubhàþ pra÷astàs teùv eva pàpà na ÷ubhapradàþ syuþ/ YY_4.46cd/.papo 'pi kàmaü balavan niyojyaþ kendreùu ÷ånyaü na ÷ivàya kendram[K.lagnam]// YY_4.47ab/.saumyai÷ ca pàpai÷ ca catuùñayasthaþ kçcchreõa siddhiü samupaiti yàtà/ YY_4.47cd/.prapàtapàtapratighàtavakrair[K.prapàtayànapratighàtavakrà] nadã 'va dhàtrãdharakandareùu// YY_4.48ab/.guro[K.gurau] vilagne bhçguje 'risaüsthe candre 'ùñame hanti gato 'risenàm/ YY_4.48cd/.viùñaü[K.vçùñiü] yathà dakùiõamàrgacàrã råkùo athavà[K.yadà] hrasvatanu÷ ca ÷ukraþ// YY_4.49ab/.siühàjataulimithunà[K.siühàjataulimithunaü] mçgakarkañau ca sve÷ànvità yadi bhavati[K.bhavati] yasya ÷ani÷ ca lagne/ YY_4.49cd/.tatsainikàþ parabalaü ksapayanti yàtur mårkhasya vittam iva càraõacàñukàràþ[K.càraõacàñacakùàþ(?)]// YY_4.50ab/.udaye gurusaumyabhàrgavaiþ sahaje 'rkàrkikujai÷ ca gacchataþ/ YY_4.50cd/.na bhavanty arayo raõe sthiràþ kitavànàm iva vittasaücayàþ// YY_4.51ab/.jàtakoktançpayogagatànàm pratyahaü[K.pratidinam] bhavati ràjyavivçddhiþ/ YY_4.51cd/.vàtaghårõitam iva 'rõavayànam parabalaü hi samupaiti vinà÷am// YY_4.52ab/.horà''÷rite[K.horà÷rite] devagurau prayàtà kråragrahaiþ karmaõi làbhagair và/ YY_4.52cd/.kçtvà ripåõàü kùayam akùatàïgaþ svayaü[K.kùayaü] kùitã÷o 'kùayako÷am eti[K.'kùayako÷a aiti]// YY_4.53ab/.làbhàrthalagneùu ÷ubhà raviþ khe yasya ''rasaurau sahaje 'ribhe và/ YY_4.53cd/.tasya 'rthako÷aþ samupaiti vçddhiü làbho[K.lobho] yathà pratyaham arthavçddhyà// YY_4.54ab/.svoccapagair jãvakujàrkajàrkair ebhyas tribhir và kathitaikalagne/ YY_4.54cd/.ràj¤aþ praõà÷aü samupaiti ÷atruþ saukhyaü dvibhàryasya yathà 'dhanasya// YY_4.55ab/.eko 'pi jãvàrkakujàrkajànàü svocce vilagne svagçhe yadã 'nduþ/ YY_4.55cd/.jàtasya[K.yàtasya] yànty atra paràþ praõà÷am mahàkulànã 'va kuñumbabhedaiþ// YY_4.56ab/.lagnàc caturthe atibale ÷a÷àïke[K.vibalaþ ÷a÷àïkaþ] yogàd vinà candrabalena yàtà[K.yàtaþ]/ YY_4.56cd/.labdhà 'pi lakùmãü bahuratnapårõàü[K.lakùmãr bahuratnapårõà] kùipraü kùayaü yàti yathà ÷a÷àïkaþ// YY_4.57ab/.yeùàü game navamapa¤camakaõñakasthàþ saumyàs tçtãyaripulàbhagatà÷ ca pàpàþ/ YY_4.57cd/.àyànti te svabhavanàni punaþ kçtàrthà dattà dvijàtiùu purà vidhivad yathàrthàþ// YY_5.1ab/.pårvàditas triparivartagatair ajàdyair bhaiþ saptakair analabhàc ca gamo jayàya/ YY_5.1cd/.vàyuagnidiksthaparighasya samàrddhagai÷ ca maitrà÷vihastagurubheùu ca sarvadikùu// YY_5.2ab/.pårveõàindraü[K.pårveõài ''ndraü] dakùiõena ''japàdaü rohiõyo 'ta÷ ca 'ryamàkhyaü ca ÷ålam/ YY_5.2cd/.kàmaü yàyàt sàmparàyeùu kàryeùv evaü dvàre[K.advàre 'pi] projjhya ÷ålàni tàni// YY_5.3ab/.vivarjayet tvàùñrayamoragàõàm ardham dvitãyaü gamane jayepsuþ/ YY_5.3cd/.pårvàrdham àgneyamaghànilànàü svàtãm[K.svàtim] maghàü co '÷anasaþ samastàm// YY_5.4ab/.utpàtapàpagrahapãóite bhe ye yànti bhårigrahasaüyute và/ YY_5.4cd/.te pårvavittàny api nà÷ayanti dhàtuprasaktà iva mårttikendràþ[K.vàrtikendràþ]// YY_5.5ab/.ravisitakujaràhusauricandrà[K.ravisitakujaràhusauracandrà] j¤aguruyutàþ purataþ kramàd digã÷àþ/ YY_5.5cd/.vrajati yadi lalàñage digã÷e patati tato drumavat sarittañàtsaþ[K.sarittañasthaþ]// YY_5.6ab/.yàto 'yanasya pratilomakàùñhàü yaþ syàt svatantro[K.sutantro] 'pi jitaþ pareùàü/ YY_5.6cd/.sa kevalavyàkaraõàbhiyuktaþ[K.kevalaü] vyàkaraõàbhiyuktaþ kàvyaj¤agoùñhyàm iva hàsyam eti// YY_5.7ab/.ayanena gato 'rkasomayor dyuni÷aü và sthitayoþ pçthak pçthak/ YY_5.7cd/.viduùàm iva sarva÷àstravit[K.÷abda÷àstravit] samavàye dviùatàü viràjate// YY_5.8ab/.tithiü caturthãü navamãü caturda÷ãü vihàya viùñiü karaõaü ca gacchataþ/ YY_5.8cd/.bhavanti càmãkaravàjivàraõà÷ caturthipårvà÷ ca tadàptivàraõàþ// YY_5.9ab/.çkùe[K.rikte] tithau và vyatipàtaduùñe yo yàti mohàt khalu vaidhçte và/ YY_5.9cd/.sa nà÷am àyàty acireõa yàtà[K.ràjà] ràje 'va daivaj¤avilomaceùñaþ// YY_5.10ab/.àrogyam çkùeõa dhanaü kùaõena kàryasya siddhis tithinà ÷ubhena/ YY_5.10cd/.rà÷yudgamena 'dhvani siddhim àhuþ pràyaþ ÷ubhàni[K.sukhàni] kùaõadàkareõa// YY_5.11ab[K.omitted]/.na ràjate bhåriguõànvità 'pi vyarhtabyayasya kùitipasya yàtrà/ YY_5.11cd[K.omitted]/.÷ukre praõaùñe dhanadarpitasya vivàhayàtreva jaràrdditasya// YY_5.12ab/.prati÷ukrabudhà÷anivçùñihatà dig adhaþ kurute nçpatiü gamane/ YY_5.12cd/.madiràmudità madanàkulità pramade 'va kulam parave÷maratà// YY_5.13ab/.vãryànvitair yàyibhir àtmabhadraiþ kle÷aü[K.kle÷ed] vinà hanti camåm arãõàm/ YY_5.13cd/.trailokyalàbhe 'py asamàptakàryàü tçùõàü yathà cãraphalàmbutuùñaþ// YY_5.14ab/.sarpis tilaudanaùaiþ[K.tilodanajhaùaiþ] payasà ca bhuktvà pårvàdi vàraõarathà÷vanarair gatasya/ YY_5.14cd/.soóhum pratàpam arayo na nrpasya ÷aktà gandhadvipasya kalabhà iva gandhadànam[K.dànagandham]// YY_5.15ab/.ekata÷ ca sakalàni nimittàny ekata÷ ca manasaþ pari÷uddhiþ/ YY_5.15cd/.cetaso 'sti[K.'pi] sahasà na[K.'sti] raõe bhãr màruto 'pi vijayàjayahetuþ// YY_5.16ab/.bhåri÷åravaravàjiku¤jarà j¤àtayuddhagatayo 'bhimàninaþ/ YY_5.16cd/.kva 'pi yànti ghanatålarà÷ivan màrutàbhihatavakùaso 'rayaþ// YY_5.17ab/.anulomagate[K.anulomagatau] pradakùiõe surabhau dehasukhe 'nile gataþ/ YY_5.17cd/.timiràõi gabhastimàn iva prasabhaü hanti balàni vidviùàm// YY_5.18ab/.upapattir ayatnato yadà tçõapànà÷anaratnavàsasàm// YY_5.18cd/.pramadàkùitinàgavàjinàü vijayadvàram apàvçtaü tadà// YY_5.19ab/.lagnasya ye 'ü÷à hy udità[K.udità] graho yas teùu sthito lagnaphalaü sa dhatte/ YY_5.19cd/.yas tàn atãtaþ sa bhaved dvitãyaþ sthàneùu ÷eùeùv api cintyam etat[K.cintanãyam]// YY_5.20ab/.gato 'nukålair grahabhàgnimàrutair mano 'bdavidyutsvanavçùñikàrmukaiþ/ YY_5.20cd/.ripoþ pramathnàti raõàjire camåü dvipaþ samålàü sarasã 'va padminãm// YY_5.21ab/.daivena hãnaþ parabhãùaõàrthaü yàto 'tikçcchreõa nayaty ahàni/ YY_5.21cd/.sva÷aktyatãto nçpave÷manã 'va kçtvà pratij¤àm prativàdibhãtaþ// YY_5.22ab/.daivànvitaþ sàdhujanopakàrã prabhàvamantrodyama÷aktiyuktaþ/ YY_5.22cd/.bhuïkte mahãü samyag avàpya yàtràü sasahyavindyàcalapàriyàtràm// YY_5.23ab/.gocareõa ÷ubhadaþ ÷a÷ã na ced aùñavargapari÷odhito 'pi[K'tha] và/ YY_5.23cd/.pårvavàyur iva puùpakàlajo yàyinàm phalavinà÷akçd bhavet// YY_5.24ab/.à÷ritya candrasya balàbalàni grahàþ prayacchanti ÷ubhà÷ubhàni/ YY_5.24cd/.manaþsametàni yathendriyàõi karmàrhatàü[K.karmaõyatàü] yànti na kevalàni// YY_5.25ab/.sarvataþ kùutam a÷obhanam uktaü goþ kùutaü[K.gokùutam] maraõaü eva karoti/ YY_5.25cd/.kecid àhur aphalaü bakàd ca[K.hi balàd] yad vçddhapãnasitabàlàkçtaü ca// YY_5.26ab/.÷akunatithibhalàbhe chattra÷ayyàsanàdyaü padam api vijigãùu÷ càlayec chradadhànaþ[K.chraddhadhànaþ]/ YY_5.26cd/.yadi ÷akunanimittasvapnacetovi÷uddhir[K.÷akunanimitte 'sya svacetovi÷uddhir] na bhavati tad aniùñaü sarvakàryeùu yànam// YY_5.27ab/.dinakçddivase tathà 'ü÷ake yàtrà lagnagate 'thavà ravau/ YY_5.27cd/.saütàpàyati smaràturà[K.smaràturaü] ve÷ye 'và 'rthavivarjitaü naram// YY_5.28ab/.udaye ÷a÷ino 'ü÷ake 'hni và bhavati gato na cireõa durmanàþ// YY_5.28cd/.pramadàm iva jàtayauvanàü[K.yàtayauvanàü] ratyarthaü samavàpya karka÷aþ// YY_5.29ab/.bhaumodaye 'ü÷e 'hani và 'sya yàtrà karoti bandhaü vadham arthanà÷am/ YY_5.29cd/.saüsevità 'pàpaparàïmukhena manobhavàndhena paràïgane 'va// YY_5.30ab/.budhasya lagnàü÷akavàsareùu yàtrà naraü prãõayati prakàmam/ YY_5.30cd/.bhàvànuraktà pravaràïgane 'va vidagdhaceùñà madanàbhitaptam[K.madanàbhibhåtam]// YY_5.31ab/.guror vilagnàü÷adineùu yàtrà ÷ubhànu[K.hitànu]bandhepsitakàmadà ca/(Bé 5.31--33) YY_5.31cd/.jàye 'va bhartur manaso 'nukålà kulàbhivçddhyai ratidà hità ca// YY_5.32ab/.yàtrà bhçgor aü÷adinodayeùu prãõàti kàmair vividhair yiyàsum// YY_5.32cd/.vilàsinã kàmava÷opayàtam bhàvair anekair madanàture 'va// YY_5.33ab/.dyulagnabhàgeùu ÷ane÷ ca yàtrà pràõacchidàdãn pracinoti[K.pratanoti] doùàn/ YY_5.33cd/.anyaprasaktà vanite 'va mohàt saüùevità[K.mohàn niùevità] manmathamohitena// YY_5.34ab/.lagnena hãnà 'nyaguõànvitàpi prãtiü na yàtrà manasaþ karoti/ YY_5.34cd/.svalaïkçtà råpasamanvità 'pi prabhraùña÷ãlà vanite 'va puüsaþ// YY_5.35ab/.lagnasya ÷uddhiþ ÷akunair nimittair vij¤àyate 'ntaþkaraõena samyak/ YY_5.35cd/.ananyabhàvà÷rayasaüpravçttaiþ kaulã 'va puüsa÷ caritair vide÷e// YY_5.36ab/.chàyà ÷ubhà÷ubhaphalàni nivedayantã lakùyà manuùyapa÷upakùiùu lakùaõaj¤aiþ/ YY_5.36cd/.tejoguõàn bahir api pravikà÷ayantã dãpaprabhà sphañikaratnaghañasthitaiva[K.sphañikaratnaghañasthite 'va]// YY_5.37ab/.snighadvijatvaïnakharomake÷à chàyà sugandhà ca mahãsamutthà/ YY_5.37cd/.tuùñyarthalàbhàbhiudayàn karoti dharmasya ca 'hany ahani pravçddhim// YY_5.38ab/.snigdhà sità ca harità nayanàbhiràmà saubhàgyamàrdavasukhàbhyudayàn karoti/ YY_5.38cd/.sarvàrthasiddhijananã jananã 'va càpyà[K.''pyà] chàyà phalaü tanubhçtàü ÷ubham àdadhàti// YY_5.39ab/.caõóà 'dhçùyà padmahemàgnivarõà yuktà tejovikramaiþ sapratàpaiþ/ YY_5.39cd/.àgneyã 'ti pràõinàü syàj jayàya kùipraü siddhiü và¤chitàrthasya dhatte// YY_5.40ab/.malinaparuùakçùõà pàpagandhà 'nilotthà janayati vadhabandhavyàdhyanarthàrthanà÷àn/ YY_5.40cd/.sphañikasadç÷aråpà bhàgyayuktà 'tyudàrà nidhir iva gaganotthà ÷reyasàü svacchavarõà//E40 YY_6.1ab/.puruhåtahutà÷ayamà nirçtir varuõànilayakùa÷ivà÷ ca di÷àm/ YY_6.1cd/.punar arkasitàratamoravijàþ ÷a÷isaumyabçhaspatayaþ patayaþ// YY_6.2ab/.÷acyà sahairàvaõagaþ savajro haimo 'thavà dàrumayo mahendraþ/ YY_6.2cd/.vicitramàlyadhvajaraktacandanaiþ saumyopahàreõa ca påjanãyaþ// YY_6.3ab/.atha mantram[K.mantraþ:] iti japtvà purataþ prandarasya/ YY_6.3cd/.puruhåtadi÷aü nçpo 'bhiyu¤jyàt puruhåtaü hçdaye nive÷ya samyak// YY_6.4ab/.tàmrajà pratikçtiþ sahasrago raktacandanakçtànulepanà/ YY_6.4cd/.raktavastrakusumadhvajàrcità[K.dhvajàcità] såryakàntamaõibhir vibhåùità// YY_6.5ab/.<à kçùõa> pårvaü yadivà 'py mantraü samàvartya raveþ purastàt/ YY_6.5cd/.kùãraudanena pratipåjya yàyàt pràcãm puraskçtya dine÷a÷akrau// YY_6.6ab/.agnes tanuþ kanakenaiva kàryà raktaà[K.raktaü] dhvajaü kusumaü candanaü ca/ YY_6.6cd/.àjyam balir hutabhugvijigãùor[K.hutabhugdigjigãùor] mantro[K.mantraü] pibeti[K.pañhec ca]// YY_6.7ab/.kàrya÷ citro ditisutagurur vàmayorùàddhakàyo[K.yamo và 'rdhakàyo] nànàråpàþ kusumabhalayas tasya citro dhvaja÷ ca/ YY_6.7cd/.<÷ukrajyotiþ> prabhçti ca japen[K.pañhen] mantram asya 'gratas tau kçtvà yàyàd bhçgujadahanau jetum icchus[K.icchaüs] tad à÷àm// YY_6.8ab/.ayomayam prodyatadaõóahastaü yamaü sakçùõadhvajapuùpagandham[K.sakçùõa\-.dhvaja\-.puùpa\-.gandhaiþ]/ YY_6.8cd/.tilaudanair[K.tilodanair] arcya samàüsamadyair ca japo 'sya kàryaþ// YY_6.9ab/.mårttiþ syàd rudhiràkhyasaüj¤amaõinà[K.rudhiràkùasaüj¤amaõinà] bhaumasya raktàþ srajo raktàni dhvajacandanàni kusumaiþ pakvànnamàüsair baliþ/ YY_6.9cd/.padaiþ stutiþ kùitisutasyaivaü yamàïgàrakau diïnàthau gamane 'grato narapatiþ kçtvà vrajed dakùiõam[K.dakùiõàm]// YY_6.10ab/.bhairavàpratikçtiþ pañe kçtà sarvagandha[K.puùpa]phalapuùpa[K.dhåpa]påjità/ YY_6.10cd/. nirçtimantracodanà kçùõaraktakusumadhvajàmbarà// YY_6.11ab/.suradàrumayaþ ÷a÷àïka÷atruþ kusumàdyair asitaiþ kçtopahàraþ/ YY_6.11cd/.nirçtisahitaþ[K.nirçter mahitaþ] svadikprayàõe stutimantro 'sya ca kãrtitaþ // YY_6.12ab/.pa÷càd vrajed rajatamayaü jale÷varaü pà÷ànvitam saha gadayà 'bjapåjitam/ YY_6.12cd/.kçtvaudanair balim api yàvàkànvitaü[K.yàvàkàcitaü] varuõa[K.varuõaü] iti stuyàd dvijaþ// YY_6.13ab/.saurer arcà nãlakàcà ç÷àïgã påjyà kçùõair vastramàlyopahàraiþ/ YY_6.13cd/.<÷aü no devã> 'ty eùa mantro 'parà÷àü jetuü yàyàt tau puraskçtya devau// YY_6.14ab/.vàyor mårttiþ ÷vetamçdbhir vidheyà påjyà ÷vetaiþ puùpavastradhvajàdyaiþ/ YY_6.14cd/.mantro 'ti jàpyo vàyavyà÷àm prasthitasye ''÷varasya// YY_6.15ab/.mantraþ somasyà <''pyàyasve> 'ty anyac chvetaü sragvastràdyam/ YY_6.15cd/.vàyuü somaü ca 'gre kçtvà yàyàd ràjà vàyoþ kàùñhàm// YY_6.16ab/.hàñakamårtiü[K.hàñakãm mårtiü] kuryàd dhanadasya vibhåùitàü[K.bhåùitàü] ratnaiþ sagadठca[K.sarvaiþ sagadàü ca]/ YY_6.16cd/.påjitàü sragvastràdyai÷ ca vicitrai 'ty eùa hi mantraþ// YY_6.17ab/.sauvarõaü rajatàsane nçmithunaü candràtmajasyeùyate hàridraudana\-.miùña\-.gandha\-.kusumair gandhai÷ ca saüpåjitam[K.tat påjitam]/ YY_6.17cd/. japa÷ ca tasya kathitaþ syàd brahmayaj¤eti ca[K.brahmayaj¤àdinà] gacched uttarato dhane÷varabudhau dhyàyan puraskçtya ca// YY_6.18ab/.gotvagjàpyati bhairavà[K.gotvagjà pratibhairavà] pratikçtir bhasmotkañà ÷ålino dadhnà codanaùaüyutena ca[K.omitted] balir[K.balibhir] mantro / YY_6.18cd/.mårttiþ syàn maõito guror vimalikà[K.vimalakàt] pãtaü tu vastràdikaü[K.vastràdi yan] mantra÷ ca 'sya iti tayor yàyàd di÷am påjya tau// YY_6.19ab/.diïnàthaü kuladevatàü svanagare yeùàü kçtàc ca ''layàs tàn sampåjya yathànuråpa\-.balibhir dadyàd balim bhautikãm[K.bhautikam]/ YY_6.19cd/.kçtvà pàyasamadyamàüsapalalair bhakùyai÷ ca nànàvidhair bàlakçãóanakaiþ sugandhakusumair[K.sugandhikusumair] målaiþ phalaiþ svàdubhiþ// YY_6.20ab/.rathyàpuradvàranadãtañeùu catuùpathàññàlakaniþkuñeùu/ YY_6.20cd/.guhaikavçkùàdiùu ye vasanti te påjanãyàþ pramathà yathàvat// YY_6.21ab/.// YY_6.22ab/.// YY_6.23ab/.// YY_6.24ab/.// YY_6.25ab/.// YY_6.26ab/.// YY_6.27ab/.// YY_6.28ab/.// YY_6.29ab/.//E29 YY_7.1ab/.madayantikà '÷vagandhà madanaphalavacàmadhåni ÷asyante/ YY_7.1cd/.prathamarkùe bharaõãùu ca[K.(tu)] siddhàrthakabhadradàruvacàþ// YY_7.2ab/.nyagrodha÷irãùà÷vatthapatragandhà÷ ca kçttikàsnàne/ YY_7.2cd/.bahubãjapra÷astatoyair jayàrthino rohiõãsnànam// YY_7.3ab/.muktàkà¤canamaõisaüyuktena 'mbhasà mçigàïkarkùe/ YY_7.3cd/.raudre vacà÷vagandhàpriyaügumi÷rair jalaiþ kathitam// YY_7.4ab/.àditye gomayagoùñhamçdbhir atha gaura÷àlibhiþ puùye/ YY_7.4cd/.siddhàrthasahasradvaya[K.siddhàrthadvisahasraiþ]priyaügumadayantikàbhi÷ ca// YY_7.5ab/.valmãka÷atàn mçdbhiþ nàge[K.sàrpe] pitrye ca devanirmàlyaiþ/ YY_7.5cd/.pårvàsu phalgunãùu ca salavaõaghçta÷àóvalaiþ proktam// YY_7.6ab/.÷atapuùpayà priyaügvà mustàbhi÷ cottaràsu kruvãta/ YY_7.6cd/.haste sarogirimçdà citràyàü devanirmàlyaiþ// YY_7.7ab/.svàtau jalaruhakusumair aindràgnye[K.aindràgne] matsya[K.musta]padmakakùaudraiþ/ YY_7.7cd/.maitre saridubhayamçdà haritàlamçdà ca màhendre// YY_7.8ab/.bhadràsane ÷amãmayapatrasahasradvayàmbubhir måle// YY_7.8cd/.samadhåkapadmamatsyaiþ snànam aùàóhàsu pårvàsu// YY_7.9ab/.kuryàd u÷ãracandanapadmakami÷reõa vàriõà vai÷ve/ YY_7.9cd/.nadyubhayakålasaügamamçtkanakaiþ kãrtyate ÷ravaõe// YY_7.10ab/.ghçtabhadradàrumadhubhi÷ ca vàsave vàrune ghçtakùaudraiþ/ YY_7.10cd/.samadanaphala[K.samadanaphalaiþ]sahadevàmbu÷åkamadayantikàmi÷raiþ// YY_7.11ab/.÷rãvàsakaþ priyaügu÷ ca ''je syàd uttaràsv agurugandhàþ/ YY_7.11cd/.÷astàþ sapadmako÷ãracandanà mànavendràõàm// YY_7.12ab/.revatyàü vçùabhadvipaviùàõako÷aiþ ca sarpimadhupårõaiþ[K.sasarpimadhupårõaiþ]/ YY_7.12cd/.gorocanà¤janayutaiþ salilai÷ ca yiyàsataþ puüsaþ[K.yiyàsatàm puüsàm]// YY_7.13ab/.girivalmãkanadãmukhakåladvaya÷akrapàdamçdbhir ataþ/ YY_7.13cd/.dvipavçùaviùàõapàrthivagaõikàdvàràhçtàbhi÷ ca// YY_7.14ab/.giri÷ikharàn mårdhànaü valmãkamçdà ca ÷odhayet[K.÷ocayet] karõau/ YY_7.14cd/.nadyubhayakålasaügamamçdbhiþ prakùàlayet pàr÷ve// YY_7.15ab/.indrasthànàd grãvàü bàhå karivçùabhayor vishàõàt[K.vishàõàgràt]/ YY_7.15cd/.hçdayaü ca[K.omitted] nçpadvàràt[K.nçpatidvàràt] kañim api ve÷yàghçhadvàràt// YY_7.16ab/.akùatamàùàþ svinnàstilasahitàs taõdulà dadhi ca gavyam[K.akùatamàùà àdyaü tilasahitas taõóula÷ ca dadhigavyam]/ YY_7.16cd/.vçùata[K.vçùabha]pi÷itaü mçgasya ca pa¤cànàm à÷vinàdãnàm// YY_7.17ab/.rudhiravilàpanapàyasavihaga[K.bhujaüga]màüsàni ÷àükaràdãnàm/ YY_7.17cd/.pitrye tilaudanaü ùaùñikànnam çkùadvaye parataþ[K.ca tatparataþ]// YY_7.18ab/.prà÷yàþ priyaügucitràõóajaphalaü[K.priyaügucitràõóajàþ palaü] yàvakaü kulatthà÷ ca/ YY_7.18cd/.madhusasarpiùã[K.madhusarpiùã] ca hastàn målàny àpaþ [målàmbhaþ] saktavo 'pi[K.omitted] målàt// YY_7.19ab/.÷ravaõàdãnàü adyàt[K.bhakùyàþ] ÷àli÷àkaü[K.÷àliþ ÷àkaü] bióàlamàüsaü ca/ YY_7.19cd/.àjaü yatheùñamàüsaü ca ÷aktavo[K.susaktavo] màùasaüpçktàþ// YY_7.20ab/.pràcãü gajena yàyàd rathena yàmyàü hayena vàruõyàm/ YY_7.20cd/.narayànenodãcãü sarvaü datvà digã÷àya// YY_7.21ab/.pràcyàdi ghçtaü tilaudanaü matsyàõ kùãraü iti pradakùiõam/ YY_7.21cd/.adyàn nrpatir yathàdi÷aü nakùatràbhihitaü ca siddhaye// YY_7.22a/.asvàdu cyutamakùikànuviddhaü[K.cyutakacamakùikànuviddhaü] YY_7.22b/.durgandhi kùayakçd abhåri yac ca daghdam/ YY_7.22c/.susvinnaü ÷uci[K.mçdu] ruciraü mano 'nukålaü YY_7.22d/.svàdv annaü bahu vijàya[K.ca jayàya] yànakàle//E22 YY_8.1ab/.vedã ÷ubhà ÷ulva[K.÷ilpa]vidhànadçùñà diksthànamànàbhydhikà[K.dik\-.sthàna\-.mànànadhikà] na hãnà/ YY_8.1cd/.bhraùñapramàõa[K.bhraùñà pramàõena] prakaroti[K.karoti] bhaïgaü digvakrasaüsthà ca na[K.na ca] siddhidà syàt// YY_8.2ab/.pràgbhàgahãnà nagarasya neùñà purodhasàü[K.purodhaso] dakùiõabhàgavakrà/ YY_8.2cd/.narendrajàyà÷ubhadà parasyàm udag bale÷asya nçpasya madhye// YY_8.3ab/.sattvair alãóhaü na pipãlamakùikàmalàvilaü và[K.tad] vijayapradaü haviþ/ YY_8.3cd/.dravyàõy anånàni pañuþ purohito juhoti samyag vijayàya bhåbhçtàm// YY_8.4ab/.gandhamàlyacarukumbhabhàjanasrukku÷avyajanasarpiùàü yadà/ YY_8.4cd/.bhaïgavismçtinipàtahãnatà pàrthivasya na bhavet tadà ÷ubham[K.tadà bhavec chivam]// YY_8.5ab/.÷àntàyàü di÷i yadi ÷aïkhatårya÷abdàþ saptãnàü plutamibhabçïhitàni[K.rutagajabçühitàni] và syuþ/ YY_8.5cd/.puüsàü và pramuditaceùñitapralàpàþ ÷råyante yadi ca jayo 'sti homakàle// YY_8.6ab/.apratirathaþ samasto yàtràliïgas tathà 'bhaya÷ ca[K.'bhayasya] gaõaþ/ YY_8.6cd/.svastyayana÷armavarmà 'paràjitàþ puùpasaüj¤à÷ ['paràjità ''yuùyasaüj¤à÷] ca// YY_8.7ab/.indra÷ candra÷ citi[K.candreti] gaõo yat[K.yaü] te candra÷ ca bhåtabhåteti/checked YY_8.7cd/.såktaü mahàvyàhçtayo mantrà÷ãrvaiùõavà[K.såktamahàvyàhçtayaþ pràjàpatyà÷ ca ye] mantràþ// YY_8.8ab/.pràjàpatyà÷ coktà home[K.uktàþ kàle (lacuna) ràj¤o] nirgacchato 'nu gamane ca/ YY_8.8cd/.agnipurohitasaüsthàny ato[K.home 'gniprohitasaüsthàni] nimittàni vakùyàmi[K.gçhõãyàt]// YY_8.9ab/.kçte 'pi yatne 'tikç÷aþ [å.'pi kçZaþ] kç÷ànur yàtavyakàùñhàvimukho natàrciþ/ YY_8.9cd/.vàmãkçtàvarta÷ikho [å.vàme kçtàvarta÷ikho] 'tidhåmo vicchinnasàkampavilãnamårtiþ// YY_8.10ab/.÷ima÷imàyati[K.÷imi÷imàyati,å.simisimàyati] yasya [å.càsya] havir hutaü sura\-.dhanuþ\-.sadç÷aþ kapi÷o [å.kapilo] 'thavà/ YY_8.10cd/.rudhirapãtakababhruharicchaviþ paruùamårttir aniùñakaro 'nalaþ// YY_8.11ab/.÷vakharakarabha [å.kharakarabhaka]vànarànuråpo nigaóavibhãùaõa÷astraråpabhçd và/ YY_8.11cd/.÷avarudhiravasàsthivasta[K.å.majja]gandho hutabhug aniùñaphalaþ sphuliïgakçc ca// YY_8.12ab/.carmavipàñanatulyaninàdo jarjaramandavi[K.mandravi,å.dardura]råkùaravo và/ YY_8.12cd/.àkulayaü÷ ca purohitasabhyàn [å.purohitamartyàn] dhåmacayair[K.å.dhåmalavair] a÷ivàya [å.na ÷ivàya] hutà÷aþ// YY_8.13ab[K.14ab]/.svàhàvasànasamaye svayam ujjvalàrciþ snigdhapradaksiõa÷ikho[K.snigdhaþ pradaksiõa÷ikho] hutabhug nçpasya/ YY_8.13cd[K.14cd]/.gaïgàdivàkarasutàjalacàruhàràü dhàtrãü samudrarasanàü va÷agàü karoti// YY_8.14ab/.hàrakundakusumendu[K.å.kumudendu]saünibhaþ saühato 'ïgasukhado mahodayaþ/ YY_8.14cd/.aïku÷àbjajalavàraõacchavir[K.å.aïku÷àtapanivàraõàkçtir] håyate 'lpatapasàü na [å.'lpa upamàna] havyabhuk// YY_8.15ab/.càmãkarà÷okakirãñaratna[K.kuraõñakàbja]vaidåryanãlotpalasaünibhe 'gnau/ YY_8.15cd/.na dhvàntam antar bhavane 'vakà÷aü karoti ratnàü÷uhçtaü[K.hataü] nçpasya// YY_8.16ab/.yeùàü rathaughàrõavameghadantinàü samaþ svano[K.samasvano] 'gnir yadi và 'pi dundubheþ/ YY_8.16cd/.teùàü madàndhebhaghañàvaghaññità bhavanti yàne timiràbilà [timiropamà] di÷aþ// YY_8.17ab/.dhvajakumbhahayebhabhåbhçtàm anuråpe va÷am eti bhåbhçtàm/ YY_8.17cd/.udayàstadharàdharàdharà himavadvindhyapayodharà dharà// YY_8.18ab/.dviradamadamahãsarojalàjair ghçtamadhunà[K.ghçtamadhuno÷] ca hutà÷ane sagandhe/ YY_8.18cd/.praõatançpa÷iromaõiprabhàbhir bhavati pura÷ churità nçpasya dãptiþ[K.pura÷ churiteva bhår nçpasya]// YY_8.19ab/.agnyà÷ritaü yat phalam uktam asmiüs nçjàtakarmàdiùu[K.taj jàtakarmàdiùu] pauùñikeùu/ YY_8.19cd/.yaj¤eùu sarveùu ca vahnikàryeùv evaü vaded yasya yathànuråpam//E19 YY_9.1ab/.janmarkùam àdyaü da÷aman tu karmaü[K.da÷amaü ca karma] sàüghàtikaü ùoóa÷am çkùam àdyàt/ YY_9.1cd/.aùñàda÷aü syàt samudàyasaüj¤aü vainà÷ikaü viü÷atibhàt tçtãyam[K.viü÷atibhis tribhi÷ ca]// YY_9.2ab/.yat pa¤caviü÷aü khalu mànasaü tat ùaóçkùa evaü puruùas tu sarvaþ/ YY_9.2cd/.ràj¤o navarkùàõi vadanti jàtide÷àbhiùekaiþ sahitàni tàni// YY_9.3ab/.ràj¤o 'bhiùekarkùam u÷anty ami÷raü sàdhàraõe dve saha ùaóbhir àdyaiþ/ YY_9.3cd/.kimtv atra doùà÷ ca guõà÷ ca sarve pradhànam ekaü puruùaü bhajante// YY_9.4ab/.kårmopadiùñàni hi de÷abhàni ràj¤o 'bhiùekàhani ca ''bhiùekam/ YY_9.4cd/.yà jàtaya÷ bhasya[K.ca 'pi] bhavanty atas tà vargàü÷ ca vakùyàmi yathàkrameõa[K.vakùyàmi daivaj¤aniràkulàrtham]// YY_9.5ab/.pårvàtrayaü sànalam agrajànàü ràj¤àü tu puùyeõa sahottaràõi/ YY_9.5cd/.sapauùõamaitraü pitçdaivataü ca prajàpater bhaü ca kçùãvalànàm// YY_9.6ab/.àdityahastàbhijidà÷vinàni vaõigjanànàü pravadanti bhàni/ YY_9.6cd/.målatrinetrànilavàruõàni bhàny ugrajàteþ prabhaviùõutàyàþ// YY_9.7ab/.saumyendra[K.aindra]citràvasudaivatàni sevàjanasvàmyam upàgatàni/ YY_9.7cd/.sàrpaü vi÷àkhà÷ravaõe bharaõya÷ càõóàlajàter abhinirdi÷anti[K.iti nirdi÷anti]// YY_9.8ab/.raviravisutabhogam àgataü kùitisutabhedanavakradåùitaü/ YY_9.8cd/.grahaõagatam atho 'lkayà hataü niyatamukhàkara[K.niyatam uùàkara]pãóitaü ca yat// YY_9.9ab/.tad upahatam iti pracakùate prakçtiviparyayajàtam[K.yàtam] eva và/ YY_9.9cd/.nigaditapara[K.pari]vargadåùitaü[K.dåùaõaü] kathitaviparyayagaü samçddhaye// YY_9.10a/.rogàbhiyàgamavittanà÷akalahà[K.rogàbhiyàgamavittanà÷akalahàþ] sampãóite janmabhe YY_9.10b/.siddhiü karma na yàti karmaõi hate bhedàs tu sàüghàtike/ YY_9.10c/.dravyasyopacitasya sàmudayike saüpãóite saükùayo YY_9.10d/.vainà÷e tu bhavanti kàyavipada÷ cittàsukhaü mànase// YY_9.11ab/.nirupadrutabho niràmayaþ sukhabhàg puùñatanur[K.naùñaripur] dhanànvitaþ/ YY_9.11cd/.ùaóupadrutabho vina÷yati tribhir anyai÷ ca saha 'vanã÷varaþ// YY_9.12ab/.na bhavati ÷arãrapãóà yasya vinà ÷àntibhir bhapãóàyàm/ YY_9.12cd/.tasya ÷arãravipattiþ pàkànte devalaþ pràha// YY_9.13ab/.sarveùàü pãóàyàü dinam ekam upoùito 'nalaü juhuyàt/% VóhP 1.89.1--13 YY_9.13cd/.sàvitryà kùãrataroþ samidbhir amaradvijànuraktaþ[K.rataþ]// YY_9.14ab/.gokùãrasitavçùabha[K.vçùa]÷akçnmåtraiþ patrai÷ ca pårõako÷àyàþ/ YY_9.14cd/.snànaü janmani duùñe svàcàravatàü harati pàpam// YY_9.15ab/.karmaõi madhughçtahomo da÷àham akùàramadyamàüsàdaþ/ YY_9.15cd/.dårvàpriyaügusarùapa÷atapuùpa÷atàvarãsnànam// YY_9.16ab/.sàüghàtike 'bhitapte[K.tu tapte] màüsamadhukrauryamanmathàüs tyaktvà/ YY_9.16cd/.snàto[K.dànto] dårvàü juhuyàd dànaü dadyàd yathà÷akti// YY_9.17ab/.sàmudayike 'pi[K.tu] dadyàt kà¤canarajatàny upahate[K.upadrute] dhiùõye/ YY_9.17cd/.vainà÷ike 'nnapànaü vasudhàü ca guõàõvite dadyàt// YY_9.18ab/.mànasatàpe homaþ saroruhaiþ pàyasair dvijàþ påjyàþ/ YY_9.18cd/.gajamada÷irãùacandanabalàtibalavàriõà snànam//E18% þere Kern's version ends. YY_10.1ab/.àriràdhayiùuõà naràdhipaü vàraõà÷ritam idaü ÷ubhà÷ubham/ YY_10.1cd/.j¤eyam àdaravatà vipa÷cità vàraõeùu nçpater jayasthitiþ// YY_10.2ab/.sàrddhaü hasta÷ataü dairghyà sàvaü÷aü vipulà ÷atam/ YY_10.2cd/.caturastrà 'thavà vçttà vàrã vàraõavçddhidà// YY_10.3ab/.da÷àvagàhena karà vistãrõà da÷a copari/ YY_10.3cd/.adhaþkhàtasya padavã hastamàtrà prakãrtità// YY_10.4ab/.karttavyaü pårvato dvàram uttaraü và ÷ubhàvaham/ YY_10.4cd/.dakùiõaü pa÷cimaü và 'pi na karttavyaü katha¤ cana// YY_10.5ab/.meóhakastambhamàt tçõàü vçkùàgraü nàvanau kùipet/ YY_10.5cd/.pårvàpràc cottaràgràc ca saüyojyà nityam argalà// YY_10.6ab/.da÷a vistàrato dvàraü pàr÷vayos tasya màtçkàþ/ YY_10.6cd/.caturda÷a karotsedhà niþkhàtya caturaþ karàn// YY_10.7ab/.ùañ ùaõmeóhàntarasthà÷ ca meóhakàþ pa¤ca pa¤ca ca/ YY_10.7cd/.caturhastanikhàtàs te samucchràyàn vadàmy ataþ// YY_10.8ab/.ùañ saptàùñanavotsedhà da÷a veti yathàkramam/ YY_10.8cd/.nava và da÷a và vedhà màtçkà yàþ ùaóaïgulàþ// YY_10.9ab/.vedhahànyàva÷eùàþ syur màtçkàþ krama÷o 'paràþ/ YY_10.9cd/.iti dvàrasamàso 'yaü vàryyàs saüparikãrttitaþ// YY_10.10ab/.madhvàbhadantàþ suvibhaktadehà na copadigdhà na kç÷àþ kùamà÷ ca/ YY_10.10cd/.gàtraiþ samai÷ càpasamànavaü÷à vàràhatulyair jaghanai÷ ca bhadràþ// YY_10.11ab/.vakùo 'tha kakùà valayaþ ÷latha÷ ca lambodaras tvagvçhatã gala÷ ca/ YY_10.11cd/.sthålà ca kukùiþ saha mecakena saiühã ca dçgmandamataïgajasya// YY_10.12ab/.mçgàs tu hrasvàdharabàlameóhràs tanvaghrikaõñhadvijahastakarõàþ/ YY_10.12cd/.sthålekùaõà÷ ceti yathoktacihnaiþ saïkãrõanàgà vyatimisracihnàþ// hn B YY_10.13ab/.pa¤connatiþ sapta mçgasya dairghyam aùñau ca hastàþ pariõàhamànam/ YY_10.13cd/.ekadvivçddhàv atha mandabhadrau saükãrõanàgo 'niyatapramàõaþ// YY_10.14ab/.bhadrasya varõo harito madasya mandasya hàridrikasannikà÷aþ/ YY_10.14cd/.kçùõo mada÷ càbhihito mçgasya saükãrõanàgasya mado vimi÷raþ// YY_10.15ab/.sthapatir ataþ prayato gaja÷àlàü narapatimandiradaksiõabhàge/ YY_10.15cd/.avaniguõàn avalokya vidadhyàt kçtabalihomasuràcana÷àntiþ// YY_10.16ab/.yàtudhànaditisarpasaïkulà sannikçùñavibudhadvijàlayà/ YY_10.16cd/.÷arkaràsthicayabhasmadåùità pàrthivadviradadoùadà mahã// YY_10.17ab/.ki¤cid abhyunnatà bhåþ pra÷astadrumà gobhir adhyàsità sàdhu madhye samà/ YY_10.17cd/.bhåritoyà 'ghanà hçddçgàhlàdinã ÷alyadoùair vinà sànunàdasvanà// YY_10.18ab/.snigdhapallavadrumà pradakùiõàmbuvàhinã/ YY_10.18cd/.svaràùñravçddhidà mahã hità 'tha nàgavàjinàm// YY_10.19ab/.bhadramandamçgami÷radantinàü ÷vetaraktakanakopamàsitàþ/ YY_10.19cd/.bhåmayo dviradapuùñivçddhidà bhåbhçtàm api ya÷aþ sukhàvahàþ// YY_10.20ab/.jyeùñhà caturviü÷atir eva hastà dvidvyånite madhyajaghanya÷àle/ YY_10.20cd/.vistàratas taddviguõà÷ ca dãrghàstambhà÷ ca vistàrasamucchritàþ syuþ// YY_10.21ab/.jyeùñho 'ïgulàni bahulo da÷aùaóyutàni madhyas tu pa¤cada÷a kanyas?o 'ïgulonaþ/ YY_10.21cd/.stambhapramàõavipulàþ krama÷o niùaïgàþ proktàïgulàrddhasadç÷aü bahulatvam eùàm// YY_10.22ab/.sarvàsu ÷àlàsu ca kaõñakasya hasto 'rdhayuktaþ pariõàha uktaþ/ YY_10.22cd/.kaõñapramàõena samunnata÷ ca talapravandho dçóhadàrubandhaþ// YY_10.23ab/.alindabhittau tu gavàkùakeùu kuryàd guõadvàrakajàlakàü÷ ca/ YY_10.23cd/.nirbyåhayuktàsu ca vedikàsu kàryà bibhåùà parito mayoktà// YY_10.24ab/.kamalotpalahaüsayugapramathaiþ pramadàyugapatravihaïgaghañaiþ/ YY_10.24cd/.vividhais tarubhiþ sa÷ukabhramaraiþ phalapallavapuùpabharàvanataiþ// YY_10.25ab/.vyàlakaku¤jaramatsyamçgendraiþ kandamrõàlalatàükura÷obhaiþ/ YY_ 10.25cd/.vàricarai÷ ca cità makaràdyaiþ ÷ikùita÷ilpivinirmitaråpà// YY_10.26ab/.dvàrocchràyàþ ku¤jaràõàm atulyà vistàro 'sya tryaü÷ahãnaþ sa eva/ YY_10.26cd/.hãno bhåya÷ càtmaùaùñhàü÷akena ÷àlàd dvàraü pràgudak ca pra÷astam// YY_10.27ab/.vicitranirvyåhamçgendrapa¤jaraü kapàñameóhàrgalasuprayojitam/ YY_10.27cd/.suvedikàlaïkçtam ãkùaõapriyaü prave÷anaü nirgamanàya càparam// YY_10.28ab/.candanàrjuna÷irãùamadhåkà devadàrusaralà¤jana÷àlàþ/ YY_10.28cd/.rohiõãkhadiracampaka÷àkàþ syandana÷ ca sakadambavi÷okàþ// YY_10.29ab/.÷ãtàþ ÷ivà÷ ca dvipabandhanàrtham ete drumàþ puùñikarà dvipànàm/ YY_10.29cd/.stambhàrtham anye 'pi hi sàravantaþ kàryàþ pra÷astà guõasaüprayuktàþ// YY_10.30ab/.pårvàbhimukho nibadhyate yaþ kùipraü sa karoti vikramam/ YY_10.30cd/.ràj¤as samareùv anirjito dãrghaü càyur avàpnuyàd gajaþ// YY_10.31ab/.dakùiõadigvadanasya ca bandho jãvitanà÷akaro dviradasya/ YY_10.31cd/.dhànyadhanakùayam à÷u ca kuryàn mantrijanasya naràdhipate÷ ca// YY_10.32ab/.pa÷càn mukhaü bandham avàpya nàgo nityaü bhaved roganipãóitàïgaþ/ YY_10.32cd/.nà÷a¤ ca vittasya karoti ràj¤as tasmàt sa yàmyàparadigvivarjyaþ// YY_10.33ab/.udaïmukhaü bandham upaiti nàgo yo 'rthasya vçddhiü sa karoti bhartuþ/ YY_10.33cd/.pràpnoti puùñiü cirajãvitठca saügràmakàleùv aparàjaya¤ ca// YY_10.34ab/.suùirordhva÷uùkakoñarakolàkùapranthibahula÷ålàgràþ/ YY_10.34cd/.madhunilayamålahãnàgraku¤jaballãvraõànugatàþ// YY_10.35ab/.vàmàvarttaþ ÷çïgã kuõilo 'vanato 'nujàtaviddha÷ ca/ YY_10.35cd/.pitçvanajaþ sthålàprastrikubjako dràõikàvahutaþ?// YY_10.36ab/.sthålagranthir vajreõa cårõita÷ cà÷ubhapradàþ/ YY_10.36cd/.sarve bandhàrthe nàgànàm ataþ phalàni pravakùyàmi// YY_10.37ab/.màsàn ùaóårdhvasuùire stambhe ca bandhamàsàdya/ YY_10.37cd/.maraõam upayàti nàgo nipãóito vàtarogeõa// YY_10.38ab/.mriyate koñaraviddhe kolàkùe 'ndhatvam àpnuyàd nàgaþ/ YY_10.38cd/.kùutpãóàü granthicite mçtyuü ÷ålena ÷ålàgre// YY_10.39ab/.målàgrakubjahãneùu maraõam abdàt sahaiva hastinyàþ/ YY_10.39cd/.÷çïgini mçtyur madhudåùite ca maraõaü kçmigadena// YY_10.40ab/.gàtrasya bhavati bhaïgo ballãduùñe ghràõàvakãrõe ca/ YY_10.40cd/.vàmàvartte nçpater vina÷yate vàhanaü sarvam/ YY_10.41ab/.mçdgarbhe kuõilàkhye nçpateþ samahàjanasya maraõàya/ YY_10.41cd/.nàgasya tu trikubje bhavati badho yudhyataþ stambhe// YY_10.42ab/.anujàtaviddhabaddhaþ sukumàro vàraõo maraõam eti/ YY_10.42cd/.varùadvayena mçtyuþ pitçvanajàte nibaddhasya// YY_10.43ab/.sthålàgrànatayor maraõam eti màse 'ùñame mahàmàtraþ/ YY_10.43cd/.dviradasya kùutpãóà baddhasya droõikàbahule// YY_10.44ab/.sthålagranthir visphoñamçtyukçd dantino dvitãye 'bde/ YY_10.44cd/.a÷anihate vij¤eyaþ ùaõmàsàd dantinàü mçtyuþ// YY_10.45ab/.pradakùiõàvarttamanoj¤avçtasusnigdhaçjvavraõasàravantaþ/ YY_10.45cd/.doùair vihãnà vijayàya ÷uddhàþ stambhà dvipànàü balapuùñidàþ syuþ// YY_10.46ab/.yaþ sampàtaþ karõasåtra?dvayasya tasmàd dhastaü sàrddham utsçjya kàryaþ/ YY_10.46cd/.di÷y ai÷ànyàü bandhanàrthaü dvipànàü stambho ràj¤aþ ÷reyase dantina÷ ca// YY_10.47ab/.àgneyyàü dvipamaraõaü nçpàrthahànir nairçtyàü samaraparàbhavàrthanà÷au/ YY_10.47cd/.màrutyàü bhavati mataïgajasya rogaþ stambho 'taþ ÷ivadi÷i ropitaþ ÷ivàya// YY_10.48ab/.jyeùñho da÷occo nava madhyama÷ ca stambho 'ùñahastaþ kathitaþ kanãyàn/ YY_10.48cd/.sarve nikhàtà÷ catura÷ ca hastàn mànàdhikonà÷ ca ÷ivàya na syuþ// YY_10.49ab/.syàd viü÷atir dvitricaturvihãnà måle 'ïgulànàü pçthutà krameõa/ YY_10.49cd/.dvyånàni tàny eva hi mastake syuþ paryantaveùñà triguõàni tàni// YY_10.50ab/.tàmrauùñhatàluvadanàþ kalaviïkanetràþ snigdhonnatàgrada÷anàþ pçthulàyatàsyàþ//(Bé 21.2, Bù 66.6) YY_10.50cd/.càponnatà yatanigåóhanimagnavaü÷às tanvekaromacitakårmasamànakumbhàþ// YY_10.51ab/.vistãrõakarõahanunàbhilalàñaguhyàþ kårmonnatair dvinavaviü÷atibhir nakhai÷ ca/(Bé 21.3, Bù 66.7) YY_10.51cd/.rekhàtrayopacitavçttakaràþ suba?là dhanyàþ sugandhimadapuùkaramàrutà÷ ca// YY_10.52ab/.dãrghàïguliraktapuùkaràþ sajalàmbhodaninàdavçühiõaþ/(Bé 21.4, Bù 66.8) YY_10.52cd/.bçhadàyatavçttakandharà dhanyà bhåmipater mataïgajàþ// YY_10.53ab/.nirmadàbhyadhikahãnanakhàïgàn kubjavàmanakameùaviùàõàn/(Bé 21.5, Bù 66.9) YY_10.53cd/.dç÷yako÷aphalapuùkaradãnàn ÷yàvanãla÷avalàsitatàlån// YY_10.54ab/.svalpavaktraruhamatkuõaùaõóhàn hastin㤠ca gajalakùaõayuktàm/(Bé 21.6, Bù 66.10) YY_10.54cd/.garbhin㤠ca nçpatiþ parade÷aü pràpayed atibiråpaphalàs te// YY_10.55ab/.dantamålapariõàhadãrghatàü dviþpramucya parato 'sya kalpayet/(Bé 21.7) YY_10.55cd/.÷yàvapå?timalaraktadar÷anaü pàpasattvasadç÷aü ca pàpadam// YY_10.56ab/.pàrthivopakaraõàkçtiü yadà cihnam udvahati kalpite rade/(Bé 21.8)% hn B YY_10.56cd/.÷rãjayàrthavalavçddhayas tadà snigdha÷uklarucirà÷ ca ÷obhanàþ// YY_10.57ab/.dakùiõe ÷ubham atãva÷obhana pàpam apy ativiråpam anyataþ/(Bé 21.9) YY_10.57cd/.jàpyatà bhavati tad viparyaye vistaro 'nyamunibhiþ prakãrttitaþ// YY_10.58ab/.målamadhyada÷anàgrasaüsthità devadaityamanujàþ kramàt tataþ/(Bé 21.10) YY_10.58cd/.sphãtamadhyaparipelavaü phalaü ÷ãghramadhyacirakàlasaübhavam// YY_10.59ab/.dantabhaïgaphalam atra dakùiõe bhåpade÷abalavidravapradam/(Bé 21.11) YY_10.59cd/.vàmataþ sutapurohite bhayaü hanti bhçtyajanadàranàyakàn// YY_10.60ab/.àdi÷ed ubhayabhaïgadar÷anàt pàrthivasya sakalaü kulakùayam/(Bé 21.12) YY_10.60cd/.saumyalagnatithibhàdibhiþ ÷ubhaü varddhate ÷ubham ato 'nyathàparam// YY_10.61ab/.kùãramiùñaphalapuùpapàdapai÷ càpagàtañavighaññanena và/(Bé 21.13) YY_10.61cd/.vàmamadhyaradabhaïgakhaõóanaü ÷atrunà÷akçd ato 'nyathàparam// YY_10.62ab/.skhalitagatir akasmàt trastakarõo 'tidãnaþ ÷vasiti mçdu sudãrghaü nyastahastaþ pçthivyàm/ YY_10.62cd/.drutamukulitadçùñiþ svapna÷ãlo vilomo bhayakçd ahitabhakùã naika÷o 'sçak ÷akçtkçt// YY_10.63a/.valmãkasthàõugulmekùutaruvimathanaþ svecchayà hçùñadçùñir YY_10.63b/.yàyàd yàtrànulomaü tvaritapadagatir vaktram unnàmya coccaiþ/ YY_10.63c/.kakùyàsadmàhakàl janayati ca muhuþ ÷ãkaraü bçühate và YY_10.63d/.tatkàlaü và madàptir jayakçd atha radaü veùñayan dakùiõa÷ ca// YY_10.64ab/.prave÷anaü vàriõi vàraõasya gràheõa nà÷àya bhaven nçpasya/ YY_10.64cd/.gràhaü gçhãtvàt taraõaü dvipasya toyàt sthale vçddhikaraü nçbhartuþ// YY_10.65a/.raõe jitvà ÷atrån bhavati nçpalakùmãþ kùitibhçtàü YY_10.65b/.jayas teùàü yeùàü madamalinagaõóàþ karivaràþ/ YY_10.65c/.bhinaty eko mattaþ paravalamamattebhabahulaü YY_10.65d/.yato 'to 'haü vakùye karimadakaraü dravyanicayam// YY_10.66ab/.jàtãguóåcãkadalãtilànàm àsphotakarpàsavalànvitànàm/ YY_10.66cd/.màrgã sanãlãgirikarõikànàü dhattåskasyandanamàùabhàgaþ// YY_10.67ab/.kalambukà karõakamàpaparõãü punarnavà bhçïgarajo '÷vagandhàþ/ YY_10.67cd/.÷ephàlikàüsoñakakacchurà÷ ca ko÷àtakã gokùurakaü vidàrã// YY_10.68ab/.viùõukràntà dugdhikà ÷àlaparõã khañvàpàdã vàkucã vastagandhà/ YY_10.68cd/.vyàghrã ca syàt pçùõiparõã mçõàlaü pañorakaþ sallakã tandulãyaþ// YY_10.69ab/.etair yathàsaübhavasamprayuktair mattasya nàgasya madàbhivçddhiþ/ YY_10.69cd/.dànaprameda÷ ca madojjhitasya sarvàïga÷obhà ca mukhe 'tiriktà// YY_10.70ab/.jãvakamadhåkadhanvanapañerakaïkolakadaliçùabhàõàm/ YY_10.70cd/.saubhà¤jananimbeïgudaparuùakàõठca målàni// YY_10.71ab/.målàni ÷atàvaryàþ kàkolã kùãrasaüj¤akàkolã/ YY_10.71cd/.÷leùmàntaka÷àlmali÷allakãjañàþ syur bimdàya÷ ca// YY_10.72ab/.kà÷ãsà÷mantakaràjamàùamålàni caivam etàni/ YY_10.72cd/.sarvàõi vaktra÷àbhàü janayanti sadaiva nàgànàm// YY_10.73ab/.nãlãpatrai÷ cårõitair màùacårõo dadhnà yukto màhiùeõaiva piõóaþ/ YY_10.73cd/.nàgendràõàm à÷u ghatte madàptiü nãlyekaiva dravyavarge pradhànà// YY_10.74ab/.ekaiva karoti kàkajaïghà hy ekekaiva ca màùamudgaparõã/ YY_10.74cd/.tàmbålavanàrdravç÷cikàlùa÷ caikaikà madadàs tathaiva mustàþ// YY_10.75ab/.kàrpàsyekà ca¤cusaüyojità và j¤eyà caikà kaõñakã ÷ailikàkhyà/ YY_10.75cd/.ekaþ ÷asto balkalaþ sphårjakasya jàtã bhçïgenànvito và kuñheraþ// YY_10.76ab/.evam eveïgudãmålaü madapràcuryakàrakam/ YY_10.76cd/.ekà ca ÷vetakàmbojã ÷vetà caikà 'paràjità// YY_10.77ab/.samålo vãraõastambaþ samålà mallikà tathà/ YY_10.77cd/.madapràcuyasauramyaü kurvantãndãvaràõi ca// YY_10.78ab/.surasà gaõóasaüyuktà punar navà gomaye 'thavà svinnà/ YY_10.78cd/.vàràhãmålàni ca nindanti guóena yuktàni// YY_10.79ab/.madhvàlukà madhuyutà mukha÷obhàm àtanoti nàgànàm/ YY_10.79cd/.nekùvàhàrasya hito guóena piõóo hito dadhnà// YY_10.80ab/.màùà÷inàü guóayutastçõà÷inàü ÷asyate vasàyuktaþ/ YY_10.80cd/.vyatimi÷ràhàràõàü vij¤àya balàbalaü dadyàt// YY_10.81ab/.pràyo madasya pavanaþ kurute vighàtaü srotàüsy ato ghçtayutair bahu÷o 'sya piõóaiþ/ YY_10.81cd/.sa svedayed bhavati yena madapravçddhir bhinnasya càpi madavçddhikaràõi dadyàt//E81 YY_11.1a/.dãrghagrãvàkùikåtas trikahçdayapçthus tàmratàlvoùñhajihvaþ(Bù 65.1) YY_11.1b/.såkùmatvakke÷avàlaþ su÷aphagatimukho hrasvakarõoùñhapucchaþ/ YY_11.1c/.jaüghàjànåruvçttaþ samasitada÷ana÷ càrusaüsthànaråpo YY_11.1d/.vàjã sarvàïga÷uddho bhavati narapateþ ÷atrunà÷àya nityam// YY_11.2ab/.utsargàn na ÷ubhadam àsanàparasthaü vàme ca jvalanam ato 'paraü pra÷astam/(Bù 92.1) YY_11.2cd/.sarvàïgajvalanam avçddhidaü hayànàü dve varùe dahanakaõà÷ ca dhåpanaü và// YY_11.3ab/.antaþpuraü nà÷am upaiti meóhre ko÷akùayaü yàty udare pradãpte/(Bù 92.2) YY_11.3cd/.pàyau ca pucche ca paràjayaþ syàd vaktrottamàïgajvalane jaya÷ ca// YY_11.4ab/.skandhàsanàü÷ajvalanaü jayàya bandhàya pàdajvalanaü pradiùñam/(Bù 92.3) YY_11.4cd/.lalàñavakùo'kùibhuje ca dhåmaþ paràbhavàya jvalanaü jayàya// YY_11.5ab/.nàsàpuñaprotha÷iro'÷rupàtanetre ca ràtrau jvalanaü jayàya/(Bù 92.4) YY_11.5cd/.pàlà÷atàmràsitakarburàõàü nityaü ÷ukàbhasya sitasya ceùñam// YY_11.6a/.pradveùo yavasàmbhasàü prapatanaü svedo nimittàd vinà(Bù 92.5) YY_11.6b/.kampo và vadanàc ca raktapatanaü dhåmasya và saübhavaþ/ YY_11.6c/.asvapna÷ ca virudhyatà ni÷i divà nidràlasadhyànatà YY_11.6d/.sàdo 'dhomukhatà viceùñitam idaü neùñaü smçtaü vàjinàm// YY_11.7ab/.àrohaõam anyavàjinàü paryàõàdiyutasya vàjinaþ/(Bù 92.6) YY_11.7cd/.upavàhya turaïgamasya và kalpasyaiva vipanna ÷obhanà// YY_11.8ab/.krau¤cavad ripuvadhàya hreùitaü grãvayà tv acalayà ca sonmukham/(Bù 92.7) YY_11.8cd/.snigdham uccam anunàdi hçùñavad gràsaruddhavadana÷ ca vàjibhiþ// YY_11.9ab/.pårõapàtradadhivipradevatà gandhapuùpaphalakà¤canàdi ca/(Bù 92.8) YY_11.9cd/.dravyamiùñam athavàparaü bhaved hreùatà yadi samãpato jayaþ// YY_11.10ab/.bhakùyapànakhalinàbhinandinaþ patyur aupayikanandino 'thavà/(Bù 92.9) YY_11.10cd/.savyapàr÷vagatadçùñayo 'thavà và¤chiràrthaphaladàs turaïgamàþ// YY_11.11ab/.vàmai÷ ca pàdair abhitàóayanto mahãü pravàsàya bhavanti bharttuþ/(Bù 92.10) YY_11.11cd/.sandhyàsu dãptàm avalokayanto hreùanti ced vandhaparàjayàya// YY_11.12ab/.atãva hreùanti kiranti bàlàn nidràratà÷ ca pravadanti yàtràm/(Bù 92.11) YY_11.12cd/.romatyajà dãnakharasvaràü÷ ca pràü÷ån grasanta÷ ca bhayàya diùñàþ// YY_11.13ab/.samudgavad dakùiõapàr÷va÷àyinaþ pàdaü samutkùipya ca dakùiõaü sthitàþ/(Bù 92.12) YY_11.13cd/.jayàya ÷eùeùv api vàhaneùv idaü phalaü yathàsaübhavam àdi÷ed budhaþ// YY_11.14ab/.àrohati kùitipatau vinayopapanno yàtrà 'nugo 'nyaturagaü prati hreùita÷ ca/(Bù 92.13) YY_11.14cd/.vakreõa và spç÷ati dakùiõam àtmapàr÷vaü yo '÷vaþ sa bhartur aciràt pracinoti lakùmãm// YY_11.15ab/.muhurmuhur måtra÷akçt karoti na tàóyamàno 'py anulomayàyã/ YY_11.15cd/.akàryabhãto '÷ruvilocana÷ ca ÷ivaü na bharttus turago 'bhidhatte//E15 YY_12.1ab/.aïgula÷atàrddham uttama ånaþ syàt pa¤caviü÷atiþ khaógaþ/(Bù 49.1) YY_12.1cd/.aügulamànàj j¤eyaþ samàügulastho vraõaþ ÷ubhadaþ// YY_12.2ab/.÷rãvçkùavardhamànàtapatra÷ivaliïgakuõóalàbjànàm/(Bù 49.2) YY_12.2cd/.sadç÷à vraõàþ pra÷astà dhvajàyudhasvastikànàü ca// YY_12.3ab/.kçkalàsakàkakaïkakravyàdakabandhavç÷cikàkçtayaþ/(Bù 49.3) YY_12.3cd/.khaóge vraõà na ÷ubhadà vaü÷ànugatàþ prabhåtà÷ ca// YY_12.4ab/.sphuñito hrasvaþ kuõñho vaü÷acchinno na dçïmano 'nugataþ/(Bù 49.4) YY_12.4cd/.asvara iti càniùñaþ proktaviparyasta iùñaphalaþ// YY_12.5ab/.kvaõitaü maraõàyoktaü paràjayàyàpravarttanam ko÷àt/(Bù 49.5) YY_12.5cd/.svayam udgãrõe yuddhaü jvalite vijayo bhavati khaóge// YY_12.6ab/.nàkàraõaü vivçõuyàn na vighaññayec ca pa÷yen na tatra vadanaü na vadec ca målyam/(Bù 49.6) YY_12.6cd/.de÷aü na vàsya kathayet pratimànayec ca naiva spç÷en nçpatir aprayato 'siyaùñim// YY_12.7ab/.gojihvàsaüsthàno nãlotpalavaü÷apatrasadç÷a÷ ca/(Bù 49.7) YY_12.7cd/.karavãrapatrasadç÷a÷ candramaõóalàgraþ pra÷asta÷ ca// YY_12.8ab/.niùpanno na chedyo nikaùaiþ kàryaþ pramàõayuktaþ saþ/(Bù 49.8) YY_12.8cd/.mçte mriyate svàmã jananã tasyàgrata÷ chinne// YY_12.9ab/.yasmin tsaruprade÷e vraõo bhavet tadvad eva khaógasya/(Bù 49.9) YY_12.9cd/.vanitànàm iva tilakaü guhye vàcyo mukhe dçùñvà// YY_12.10ab/.athavà spç÷ati yad aïgaü praùñà nistriü÷abhçt tad avadhàrya/(Bù 49.10) YY_12.10cd/.ko÷asthasyàde÷yo vraõo 'si÷àstraü viditvedam// YY_12.11ab/.÷irasi spçùñe prathame 'ïgule dvitãye lalàñasaüspar÷e/(Bù 49.11) YY_12.11cd/.bhråmadhye ca tçtãye netre spçùñe caturthe ca// YY_12.12ab/.nàsauùñhakapolahanu÷ravaõagrãvàü÷akeùu pa¤càdyàþ/(Bù 49.12) YY_12.12cd/.urasi dvàda÷asaüsthaþ trayoda÷e kakùayor j¤eyaþ// YY_12.13ab/.stanahçdayodarakukùau nàbhau ca caturda÷àdayo j¤eyàþ/(Bù 49.13) YY_12.13cd/.nàbhãmåle kañyàü guhye caikonaviü÷atitaþ syàt// YY_12.14ab/.årvor dvàviü÷e syàd årvor madhye vraõas trayoviü÷e/(Bù 49.14) YY_12.14cd/.jànuni ca caturviü÷e jaghàyàü pa¤caviü÷e syàt// YY_12.15ab/.jaïghàmadhye gulphe pàrùõyàü pàde tathàïgulãùv api ca/(Bù 49.5) YY_12.15cd/.ùaóviü÷àdiùu yàvat triü÷àd iti matena gargasya// YY_12.16ab/.putramaraõaü dhanàptir dhanahàniþ sampada÷ ca vadha÷ ca/(Bù 49.16) YY_12.16cd/.ekàdyaügulasaüsthair vraõaiþ phalaü nirdi÷et krama÷aþ// YY_12.17ab/.sutalàbhaþ kalaho hastilayaþ putramaraõadhanalàbhau/(Bù 49.17) YY_12.17cd/.krama÷o vinà÷avanitàpticittaduþkhàni ùañprabhçti// YY_12.18ab/.labdhir hànistrãlayo vadho vçdhimaraõaparitoùàþ/(Bù 49.18) YY_12.18cd/.j¤eyà÷ ca caturda÷àdiùu dhanahàni÷ caikaviü÷e syàt// YY_12.19ab/.vittàptir anirvàõaü dhanàgamo mçtyusampado 'svatvam/(Bù 49.19) YY_12.19cd/.ai÷varyamçtyuràjyàni ca kramàt triü÷ad iti yàvat// YY_12.20ab/.parato na vi÷eùaphalaü viùamasamasthà÷ ca pàpa÷ubhaphaladàþ/(Bù 49.20) YY_12.20cd/.kai÷ cid aphalàþ pradiùñàs triü÷at parato 'gram iti yàvat// YY_12.21ab/.karavãrotpalagajamadaghçtakuükumakundacampakasugandhiþ/(Bù 49.21) YY_12.21cd/.÷ubhado gomåtraharitàlapaïkamedasadç÷agandhiþ// YY_12.22ab/.kårmavasà 'sñakakùàropama÷ ca bhayaduþkhado bhavati gandhaþ/(Bù 49.22) YY_12.22cd/.vaidåryakanakavidyutprabho jayàrogyavçddhikaraþ// YY_12.23ab/.idam ai÷anasa¤ ca ÷astrapànaü rudhireõa ÷riyam icchataþ pradãptàm/(Bù 49.23) YY_12.23cd/.haviùà guõavat sutàbhilipsoþ salilenàkùayam icchata÷ ca vittam// YY_12.24ab/.vaóavoùñrakareõadugdhapànaü yadi pàpena samãhate 'rthasidhiþ/(Bù 49.24) YY_12.24cd/.jhaùapittamçgà÷vavastadugdhaiþ karihastacchidaye satàlagarbhaiþ/ YY_12.25ab/.àrkaü payo huóaviùàõamaùãsametaü pàràvatàkhu÷akçtà ca yutaü praleùaþ/(Bù 49.25) YY_12.25cd/.÷astrasya tailamathitasya tato 'sya pànaü pa÷càc chritasya na ÷ilàsu bhaved vighàtaþ// YY_12.26ab/.kùàre kadanyà mathitena yukte dinoùite pàyutamàyasaü yat/(Bù 49.26) YY_12.26cd/.samyak chiritaü cà÷mani naiti bhaïgam na cànyalauheùv api tasya kauùñhyam//E26 YY_13.1ab/.antaþpuràd và svanive÷anàd và siühàsanàd agniparistaràd và/ YY_13.1cd/.kuryàn narendraþ prathamaü prayàõaü vipraiþ ÷atàgraiþ kçtamaïgalà÷ãþ// YY_13.2ab/.dvijo viùõukramàd bhåyaü mantreõànena dàpayet/ YY_13.2cd/.idaü viùõur vicakrama ity evaü pàdam uddharet// YY_13.3ab/.amukasya vadhàyeti dakùiõaü kùitipo nyaset/% Kane V. 621 YY_13.3cd/.maïgalàni tataþ pa÷yan spç÷an ÷çõvan nçpo vrajet// YY_13.4ab/.vedàïgavedadhvani÷aïkhabherãmçdaïgapuõyàhapuràõa÷abdàþ/ YY_13.4cd/.dharmartha÷àstràõi ca bhàrataü ca ràmàyaõaü maïgalakãrttanàni// YY_13.5ab/.vàcaþ ÷ubhàþ sàrasacàùavarhiõaþ kàdambahaüsà÷ ca sajãvajãvakàþ/ YY_13.5cd/.kàka÷ ca païkàktavaràhapçùñhagaþ ÷rãvçkùavàlavyajanàni candanam// YY_13.6ab/.gaurvatsalà 'jo rucakaþ p(r)iyaïgulàjà nçyukta÷ ca rathàþ patàkà/ YY_13.6cd/.sarvauùadhã svastikapårõapàtràõy a÷vo 'tha dårvàdrakagomayaü ca// YY_13.7ab/.saràüsy a÷oùyàni saritsamudrà rudrendraloke÷amahãdhranàgàþ/ YY_13.7cd/.di÷o graharkùàõi ÷ivaþ suparõaþ skando vi÷àkho maruta÷ ca sàdhyàþ// YY_13.8ab/.bhår dvàda÷àrkà vasavo '÷vinau ca svàhà ÷àcã màtçgaõo bhavànã/ YY_13.8cd/.patnyo jananya÷ ca suràsuràõàü sàdhyogaõà÷ càpsarasaþ savidyàþ// YY_13.9ab/.yakùàþ sasiddhà munayaþ sajàyàþ parjanyakampadrumamàrutà÷ ca/ YY_13.9cd/.prajàpatiþ sarvagata÷ ca viùõuþ ÷ivàya te bhåpa bhavantu yàne// YY_13.10ab/.siddhàrthakàdar÷apayo¤janàni baddhaikapa÷vàmiùapårõakumbhàþ/ YY_13.10cd/.uùõãùabhçïgàrançvardhamànapuüyànavãõàtapavàraõàni// YY_13.11ab/.dadhi madhu ghçta rocanà kumàrã dhvajakanakàmbujabhadrapãñha÷aïkhàþ/ YY_13.11cd/.sitavçùakusumàmbaràõi mãnadvijagaõikàptajanà÷ ca càruveùàþ// YY_13.12ab/.jvalita÷ikhiphalàkùatekùubhakùyà dviradamçdaïku÷acàmaràyudhàni/ YY_13.12cd/.marakatakuruvindapadmaràgàþ sphatikamaõipramukhà÷ ca ratnamedàþ// YY_13.13ab/.svayam atha racitàny ayatnato và yadi kathitàni bhavanti maïgalàni/ YY_13.13cd/.sa jayati sakalàü tato dharitrãü prahaõadçgàlabhana÷rutair upàsya// YY_13.14a/.kàrpàsauùadhakçùõadhànyalavaõaklãvàsthitailaü vasà YY_13.14b/.païkàïgàraguóàhicarma÷akçtaþ ke÷àya savyàdhitàþ/ YY_13.14c/.vàntonmattajaóendhanatçõatuùakùutkùàmatakràrayo YY_13.14d/.muõóàbhyaktavimuktake÷apatitàþ kàùàvina÷ cà÷ubhàþ// YY_13.15ab/.pañupañahamçdaïga÷aïkhabherãvaõavaradaü sapatàkatoraõàgram/ YY_13.15cd/.pracurakusumatoya÷àntareõuü surabhisuveùajanaü vrajec ca màrgam// YY_13.16ab/.yàny atra maïgalàmaïgalàni nirgacchatàü pradiùñàni/ YY_13.16cd/.svapneùv apy etàni ÷ubhà÷ubhàni viólepanaü dhanyam// YY_14.1ab/.chuchundarã ÷åkarikà ÷ivà ca ÷yàmà ralà piïgalikà 'nyapuùñà/ YY_14.1cd/.vàmà pra÷astà gçhagodhikà ca puüsaüj¤akà ye ca patatriõaþ syuþ// YY_14.2ab/.÷yeno ruruþ pårõakuñaþ kapi÷ ca ÷rãkarõachikkàrakapippikà 'jàþ/ YY_14.2cd/.strãsaüj¤akà ye ca ÷ikhidvipau ca yàne hità dakùiõabhàgasaüsthàþ// YY_14.3ab/.àsphoñitàkùveóita÷aïkhatåryapuüyàhavedadhvanigãta÷abdàþ/ YY_14.3cd/.vàmàþ prayàõe ÷ubhadà naràõàm àkranditaü dakùiõataþ pareùàm// YY_14.4a/.bhàradvàjyajavarhicàùanakulàþ saïkãrttanàd dar÷anàt YY_14.4b/.kro÷anta÷ ca ÷ubhapradà na saraño dçùñaþ ÷ivàya kvacit/ YY_14.4c/.godhà÷åkarajàhakàhi÷a÷akàþ pàùà rutàlokane YY_14.4d/.dhanyaü kãrttanam çkùavànaraphalaü tad vyatyayàc chobhanam// YY_14.5ab/.nakulasya mçgasya pakùiõàü vàmàd dakùiõabhàgasevanam/ YY_14.5cd/.÷ubhadaü ÷va÷çgàlayor idaü vyatyàsena phalaü pra÷asyate// YY_14.6ab/.càùo nakula÷ ca vàmagau divasàrdhàt parataþ ÷ubhapradau/ YY_14.6cd/.mçgavac ca vaneùu kukkuràþ ÷atapatro 'stamaye ca dakùiõaþ// YY_14.7ab/.naùñàvalokanasamàgamayuddhakramave÷maprave÷am anuje÷varadar÷aneùu/ YY_14.7cd/.yànapratãpavidhinà ÷ubhadà bhavanti kecij jagur gamanavan nçpadar÷aneùu// YY_14.8ab/.nirupahatamanoj¤avçkùasaüsthaþ ÷uciruciràvanisasyasaüsthità÷ ca/ YY_14.8cd/.÷ubhatithidivasarkùalagnakàleùv a÷ubhaphalo 'pi ÷ubhapradaþ pradiùñaþ// YY_14.9ab/.prabhagna÷uùkadrumakaõñakeùu ÷ma÷ànabhasmàsthituùàkuleùu/ YY_14.9cd/.pràkàra÷ånyàlayadurdç÷eùu saumyo 'pi pàpaþ ÷akunaþ pradiùñaþ// YY_14.10ab/.aïgàriõã dig raviõà pramuktà yasyàü ravis tiùñhati sà pradãptà/ YY_14.10cd/.pradhåmità yàsyati yàü dine÷aþ ÷eùà÷ ca ÷àntàþ ÷ubhadà÷ ca tàþ syuþ// YY_14.11ab/.yàtaü muktàyàü sàmprataü dãpitàyàm eùyaü j¤eyaü dhåmitàyàm aniùñam/ YY_14.11cd/.÷àntàsv evaü dikùu tatpa¤camàsu pratyàsannaü ÷eùayoþ ÷àntadãptam// YY_14.12ab/.pi÷ità÷ucibhojanaþ pradãptas tçõaphalabhuk ca nisargataþ pra÷àntaþ/ YY_14.12cd/.ubhayaþ kathitas tathànnabhojã diksthànodayakàlata÷ ca cintyàþ// YY_14.13ab/.dvandvàrttarogàrditabhãtamattavairàrttayuddhàmiùakàükùiõa÷ ca/ YY_14.13cd/.sãmàntanadyantarità÷ ca serve na cintanãyàþ sadasatphaleùu// YY_14.14ab/.rikto 'nukålaþ kala÷o jalàrtham abhyudyataþ siddhikaraþ prayàõe/ YY_14.14cd/.vidyàrthinàü cauryasamudyatànàü vaõikkriyàbhyudyaminàm atãva// YY_14.15a/.÷yàmà÷yena÷a÷aghnava¤jala÷ikhi÷rãkarõacakràhvayà÷ YY_14.15b/.càùàõdãrakakha¤jarãñaka÷ukàþ dhvàükùaþ kapotàs trayaþ/ YY_14.15c/.bhàradvàjakulàlakukkuñakharà hàrãtagçdhrau kapis YY_14.15d/.pheñau kukkurapårõakåñacañakà÷ coktà divàsaücaràþ// YY_14.16ab/.lomàsikà piïgalachappikàkhyau valgulyulåkau ÷a÷aka÷ ca ràtrau/ YY_14.16cd/.sarve svakàlotkramacàriõaþ syur da÷asya nà÷àya nçpàn tadà và// YY_14.17ab/.hayanarabhujagoùñradvãpisiüharkùagodhàvçkanakulakuraïga÷vàjagovyàghrahaüsàþ/ YY_14.17cd/.pçùatamçga÷çgàla÷vàvidhàkhyà 'nyapuùñà dyuni÷am api vióàlaþ sàrasaþ ÷åkara÷ ca// YY_14.18ab/.dyuni÷obhayacàriõaþ svakàle puravanami÷racaràþ svabhåmisaüsthàþ/ YY_14.18cd/.saphalà viphalà viparyayasthà gamanepsoþ purapàrthivà÷ubhàs te// YY_14.19ab/.yànaü dhureõa patitaü bçhatã ca kanyà garbheõa càtimahatà purataþ sthito strã/ YY_14.19cd/.àgaccha tiùñha vi÷a gacchasi và kim arthaü ÷abdàþ sthira÷ ca gamanaü pratiùedhayanti// YY_14.20ab/.gàndhàraùaójaçùabhàþ khalu madhyama÷ ca yàne svaràþ ÷ubhakarà na tu ye 'tra ÷eùàþ/ YY_14.20cd/.gràmau ÷ubhàv api ca madhyamaùaójasa¤j¤au gàndhàragãtam api bhadram u÷anti devàþ// YY_14.21ab/.sarvatra pàpaü kùutam uddi÷anti gos tu kùutaü mçtyukaraü yiyàsoþ/ YY_14.21cd/.màrjàraràvaskhalanaü ca yàtur vastrasya bhaïga÷ ca na ÷obhanàni// YY_14.22ab/.jalakara÷vakarau na ÷ubhau pràgghàtaka÷astrakarau yamadiksthau/ YY_14.22cd/.ùaõóhakamadyakaràv api pa÷càt àsanasãrakhalaiþ saha codak// YY_14.23ab/.dravyàõi ÷uklàni turaïgama÷ ca pårveõa yàmyena ÷avaü samàsam/ YY_14.23cd/.pa÷càt kumàrã dadhi càti÷astaü saumyena gobràhmaõasàdhava÷ ca// YY_14.24ab/.yaþ pårõakåñaþ sakaràyikàkhyo vàmaþ pra÷astaþ sa ca pårvade÷e/ YY_14.24cd/.kàkaþ ÷ubho dakùiõata÷ ca teùàm anyeùu de÷eùu viparyayeõa// YY_14.25ab/.vàme ÷asto dhanvanaþ siddhidàtà prottuïga÷ ced dhastamàtram jayàya/ YY_14.25cd/.àkàya÷ ced unnato vàmabhàge pçthvãlàbhaü dhanvanàgaþ karoti// YY_14.26ab/.naraturagagajàtapatrakumbhadhvaja÷ayanàsanapuùpacàmaràõi/ YY_14.26cd/.vrajati yadi puro 'vamåtrya yàtuþ kùapayati ÷atrubalaü tato narendraþ// YY_14.27ab/.viùakaõñaki÷uùkavçkùaloùñàn avamåtryàsthicitena yàti cec chvà/ YY_14.27cd/.na ÷ubho 'bhimukho bhaùan vidhunvan yudhyan gàü vilikhan nakhair vamaü÷ ca// YY_14.28ab/.uttànàpàdaþ svapate ca pàpo vilokya såryaü viruvaü÷ ca dãnam/ YY_14.28cd/.÷uùkàsthilàbhàbhimukha÷ ca kaùño màüsàdibhiþ pårõamukha÷ ca ÷astaþ// YY_14.29ab/.pårõànano yasya kroti càùaþ pradakùiõaü svastikam eva và khe/ YY_14.29cd/.làbho mahàntasya paràbhavàya kàlena bhaïgo vijayo jayo 'sya// YY_14.30ab/.kàryantu måla÷akune 'ntaraje tad ahni vindyàt phalaü niyatam evam ime vicintyàþ/ YY_14.30cd/.pràraübhayànasamayeùu tathà prave÷e gràhyaü kùutan na ÷ubhadaü kvacid apy u÷anti// YY_14.31a/.kro÷àd årdhvaü ÷akunavirutaü niùphalaü pràhur eke YY_14.31b/.tatràniùñe prathama÷akune mànayet pa¤ca ùañ ca/ YY_14.31c/.pràõàyàmàn nçpatir a÷ubhe ùoóa÷aivaü dvitãye YY_14.31d/.pratyàgacchet svabhavanam ato yady aniùñas tçtãyaþ// YY_14.32ab/.÷ubhaü da÷àpàkam avighnasiddhiü målàbhirakùàm athavà sahàyàn/ YY_14.32cd/.duùñasya saüsiddhim anàmayatvaü vadanti te mànayitur nçpasya//E32 YY_15.1ab/.÷årakçtàsramahàkulajàtàþ svàmihità balinaþ kçtayogyàþ/ YY_15.1cd/.dçùñaguõà bahubàndhavamitrà nàgakarorubhujàþ kañhinàïgàþ// YY_15.2ab/.vyàghramçge÷varagovçùanàdàþ ÷yenadç÷aþ ÷ukasannibhanàsàþ/ YY_15.2cd/.kekarajihmanimãlitanetràþ puõyakçtàü samareùu sahàyàþ// YY_15.3ab/.de÷aguõaiþ prathità÷ ca purogàs te bahavo guõalakùaõalakùyàþ/ YY_15.3cd/.kàlabhçto bhçkuñãkçtavakràvamabhçto vividhàyudhahastàþ// YY_15.4ab/.daõóoragau ravisutasya raves tu cakraü ÷ukrasya padma÷akañau garuóo budhasya/ YY_15.4cd/.vyåhau tu såcimakarau dharaõãsutasya ÷yeno guroþ ÷i÷iragor api maõóalàkhyaþ// YY_15.5ab/.vyåham àtma÷ubhadagrahasya yad vidviùàm a÷ubhasaüsthitasya và/ YY_15.5cd/.tatprayojyam ariyojitasya và ghàtanaü tadaribhir balottaraiþ// YY_15.6a/.raõe pratyàsanne sadasi nçpatir mantrividitaü YY_15.6b/.balotsàhaü kuryàd ahitavalavidràvaõakaram/ YY_15.6c/.jayaü no daivaj¤aþ kathayati janaþ satyavacano YY_15.6d/.nimittànãùñàni dvipaturagayodhàdiùu ca me// YY_15.7a/.abhijanayutà yåyaü sauryaü janàþ kathayanti vo YY_15.7b/.dhanuùi kaõaye cakre ÷aktyàm asau ca kçta÷ramàþ/ YY_15.7c/.mayi ca bhavatàm asti snehaþ kathan na jayo mama YY_15.7d/.dviradaturagaü syàd àkràntaü bhavadbhir idaü yadà// YY_15.8ab/.bçühanti heùanti ÷ivaü bruvanti dãpyanti ÷ocanti mudànvità÷ ca/ YY_15.8cd/.nàgà÷vaviprànala÷atruyodhàþ kaþ saü÷aya÷ càtra raõe jayasya// YY_15.9ab/.dveùàyanena muninà manunà ca dharmà yuddheùu ye nigadità viditàs tu te vaþ/ YY_15.9cd/.svàmyarthagodvijahite tyajatàü ÷arãraü lokà bhavanti sulabhà vipulaü jaya÷ ca// YY_15.10ab/.tapasvibhir yà sucireõa labhyate prayatnataþ satribhir ijyayà ca yà/ YY_15.10cd/.vrajanti tàm à÷u gatiü manasvino raõà÷vamedhe pa÷utàm upàgataþ// YY_15.11ab/.yasya tapo na janàþ kathayanti no maraõaü samare vijaya¤ ca/ YY_15.11cd/.na ÷rutadànamahàdhanatàü và tasya bhavaþ kçmikãñasamànaþ// YY_15.12ab/.sarakùyamàõam api nà÷am upaity ava÷yam etac charãram apahàya suhçtsutàrthàn/ YY_15.12cd/.tat kiü varaü pralapatàü suhçdàü samakùaü kiü nidhnataþ parabalaü bhçkuñãmukhasya// YY_15.13ab/.hà tàta màteti ca vedanàrtthàþ dhavaõa¤ chakçnmåtrakaphànuliptaþ/ YY_15.13cd/.varaü mçtaþ kiü bhavane kim àjau sandaùñadantacchadabhãmavaktraþ// YY_15.14ab/.lokaþ ÷ubhas tiùñhatu tàvad anyaþ paràïmukhànàü samareùu puüsàm/ YY_15.14cd/.patnyo 'pi teùàü na hriyà mukhàni puraþ sakhãnàm avalokayanti// YY_15.15ab/.÷atrusainyam avadàrya varttatàü yat sukhantu kathayàmi tàdç÷am/ YY_15.15cd/.÷çõvatàü svaya÷asograpallavàn digbadhåvadanakarõapårakàn// YY_15.16ab/.nipatati ÷irasi dvipasya siühaþ svatanu÷atàdhikamàüsarà÷imårtteþ/ YY_15.16cd/.pibati ca tadasçgmadeùñagandhaü vadanagatàü÷ ca ÷anaiþ prasçjya muktàn// YY_15.17ab/.maõikanakavibhåùità yuvatyo dvipaturagaü vasu càmarànila÷ ca/ YY_15.17cd/.avirala÷a÷ikànti càtapatraü bhavati na màtçmukhasya yuddhabhãroþ// YY_15.18ab/.rucimatku bàhupa¤jare harinàkùyaþ pravarorupãóanam/ YY_15.18cd/.ramayanti vimànasaüsthitàþ surabadhvo 'timudà raõàrjitàþ// YY_15.19ab/.ekato 'sya surasundarãjanaþ ÷rãþ pratãcchati yuyutsuto 'nyaþ/ YY_15.19cd/.padmayà saha palàyate ya÷a÷ caikataþ kulakalaïkakàrakam// YY_15.20ab/.àràmadevakulakåpataóàgayaj¤à ye vaþ kçtà bilasita¤ ca nçpaprasàdàt/ YY_15.20cd/.tad vo vçtho yadi na ni÷chalamàjimadhye vidyullatàvikasitàni karoti vo 'siþ// YY_15.21ab/.citraü kim asmin vada sàhasaü và yat svàmino 'rthe ganayanti nàsån/ YY_15.21cd/.yuddhàt pranaùño vidito 'rimadhye yadvàli÷a staùñhati sàhasaü tat// YY_15.22ab/.na kevalaü gàtravibhåùaõàni kùatàni ÷årasya raõe kçtàni/ YY_15.22cd/.ya÷astaror målakçùikùatàni tàny eva vaü÷asya vibhåùaõàni// YY_15.23ab/.bhagneùu yodheùv avapårya ÷astràõy àjau pravçttà vyasavaþ kçtà ye/ YY_15.23cd/.årdhvànanà vàjimakhàptalokàs teùàü vimànàny avalokayanti// YY_15.24ab/.yair ÷vamedhe 'bhihitaü phalaü và devair dvijair và ÷ruti÷àstrakàraiþ/ YY_15.24cd/.tair eva bhaïge pratilomagasya pade pade vàjimakhaþ pradiùñaþ// YY_15.25ab/.svargasya màrgà bahavaþ pradiùñàs te kçcchrasàdhyàþ kuñilàþ savighnàþ/ YY_15.25cd/.nimeùamàtreõa mahàphalo 'yam çju÷ ca panthàþ samare vyàsutvam// YY_15.26ab/.dçùñài÷varyaü svàmigobràhmaõàrthe tyaktàsånàü saïgare saïgatànàm/ YY_15.26cd/.kçcchropàyair arjitasvargalokàþ janmecchanti kùipram evàjilobhàt// YY_15.27ab/.saümårcchitaü saüyugasaüprahàraiþ pa÷yanti suptapratibuddhatulyam/ YY_15.27cd/.àtmànam aïkeùu suràïganànàü mandàkinãmàrutabãjitàïgàþ// YY_15.28ab/.jãvito 'pi nihatasya và raõe dharma eva hi narasya yudhyataþ/ YY_15.28cd/.ni÷cayàn na maraõàü hi saïgare naiva bhãrujaràmaraþ kvacit// YY_15.29ab/.mànamàtram avalambya yudhyate kãñako 'pi vihago 'tha và pa÷uþ/ YY_15.29cd/.ko hi nàma puruùas tyajed raõaü svagamànasukhakãrttivittadam// YY_15.30ab/.yad abhàvi na me 'sti tat kvacit sadasadbhàvi na me kva yàsyati/ YY_15.30cd/.iti saüparicintya paõóitàþ parasainyàni vi÷anty aviklavàþ// YY_15.31ab/.uraþ kçtvà vedyàü maõiphalakagàóhasthitakucaü bhujà vàlambyair hãtyamaravanità vyomagçhagàþ/ YY_15.31cd/.apadvàreõaivaü tvaritapadam atyàhur aparà hataü hastàlaghvair harati suraloko raõamukhàt// YY_15.32a/.haüsàóhayaü maõivedikàkuharakavyàlaü bihàràmbaraü YY_15.32b/.nirvyåhasthitaratnacitrakanakaü stambhà÷ritaü vyàlakam/ YY_15.32c/.ghaõñàkiïkiõicàrucàmarayutastrãgãtançtyànvitaü YY_15.32d/.bàlàrkopamam àvi÷anty abhimukhà yuddhe vimànaü hatàþ//E32 YY_16.1ab/.atra dhvajapraharaõàny abhimantritàni kurvanti ÷atrukadana ripuvàhinãnàm/ YY_16.1cd/.mantraü jagàda bhagavàn u÷anàþ sva÷àstre yal likhyate sa iha pårvavidhikrameõa// YY_16.2ab/./ YY_16.2cd/.pracalitagajavàji÷årayodhaü samabhimukhodyata÷astram abhyupetam/ YY_16.2ef/.abhimukhadinakçtprabha¤janaü ca sthirahçdayo 'ribala sukhaü nihanyàt// YY_16.3ab/.a÷ubhakhagamçgaü ca dakùiõe nipatati ketupatàkabheva và/ YY_16.3cd/.paruùaviùamamandajarjaro yadi khalu tåryaravo 'sya vàmataþ// YY_16.4ab/.yat pçùñhataþ seùugajà÷vayodham niùñhitavyåhamaràtisainyam/ YY_16.4cd/.yasyendracàpaü ca lalàñasaüstha tat pçùñhabhàgaþ ku÷alo 'bhihanyàt// YY_16.5ab/.nàrttà na bhãtà na tçõànanà÷ ca vimukta÷astràþ prapalayamànàþ/ YY_16.5cd/.kùãõàyudhà vàjigajàvatãrõà hy ete na badhyà na ca pãóanãyàþ// YY_16.6ab/.kulaikatantuþ ÷araõàgato và kçtà¤jalirya÷ ca vadet tava 'smi/ YY_16.6cd/.ayudhyamànàn avagamya hanyà÷ na pàlakàn strãparirakùitàü÷ ca// YY_16.7ab/.digdàhakùitijarajo÷mavçùñipàtair nirghàtakùiticalanàdivaikçtai÷ ca/ YY_16.7cd/.yuddhànte mçga÷akunai÷ ca dãptanàdair no bhadraü bhavati jaye 'pi pàrthivasya// YY_16.8ab/.÷ubhà mçgapatatriõo mçdusamãraõohlàdakçd grahàþ sphuñamarãcayo vigatareõudigmaõóalam/ YY_16.8cd/.yad anyam api vaikçtan na vijayàvasàne yadà tadà sukham akaõñakaü nçpatir atti de÷aü ripoþ// YY_16.9ab/.paraviùayapuràptau sàdhudevadvijasvaü kulajanavanità÷ ca kùmàdhipo noparundhyàt/ YY_16.9cd/.janapadahitayuktàn påjayet pauramukhyàn ÷ubhatithikaraõarkùe hçùñasainyo vi÷oc ca// YY_16.10ab/.dçti manujapatir yathopade÷aü bhagaõavidàü prakaroti yo vacàüsi/ YY_16.10cd/.sa sakalamahimaõóalàdhipatyaü vrajati divãva purandaro 'cireõa// YY_16.11ab/.alabdhalipsà prathamaü nçpasya labdhasya saürakùaõasampravçddhã/ YY_16.11cd/.samyak pravçddhasya ca làbhako 'yaü tãrtheùu samyak patipàdanàni// YY_16.12ab/.kendreùu saumyair guru÷ukralagne pàpeùu kendràùñamavarjitesu/ YY_16.12cd/.pràmye sthire và 'nidhane ca lagne gçhaü vi÷ec chrãtakare 'nukåle/ YY_16.13ab/.pauùõe dhaniùñhàsv atha vàruõeùu svàyambhuvarkùeùu triùåttaràsu/ YY_16.13cd/.akùãõacandre ÷ubhavàsare ca tithàv arikte ca gçhaprave÷aþ// YY_16.14ab/.dharmeõa pçthvãü kila pàlayitvà jalà÷ayàràmasuràlayàóhyàm/ YY_16.14cd/.kçtvà sakåpàü citibhi÷ citठca jayanti lokàn amare÷varasya// YY_16.15ab/.svaviùayam upagamya mànavendro vallim upayàcitakàni càdhikàni/ YY_16.15cd/.nigaditavidhinaiva sampradadyàt pramathagaõàsurabhåtadevatàbhyaþ// YY_16.16ab/.yàtràvatàra àdàv àcàra÷ vàbhiyojyako de÷aþ/ YY_16.16cd/.yogàdhyàyo bhiùakabalyupahàrau tathà snànam// YY_16.17ab/.agninimittaü nakùatrakaindubhaü lakùaõaü tathà vàryàþ/ YY_16.17cd/.÷àlàvidhir gajeïgitamadakaraõaü vàjiceùñà ca// YY_16.18ab/.khaógavidhiþ prasthànaü ÷àkunam utsàhapuranive÷a÷ ca/ YY_16.18cd/.adhyàyasaüpraho 'yaü samàsata÷ càtra nirdiùñaþ//E18 End of Yogayatra