Varahamihira: Vivahapatalam

Input by Mizue Sugita (Novermber 11, 1997)

Based on the edition of
Deviprasada Lamsala, Vivahapatalam,
Rastriya Abhilekhalayata, 2035
with reference to Utpala's commentary [marked by U.]





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






VP_1ab/.ajñātamadhyāntasamudbhavāya sarvātmane sarvagatāya tasmai/

VP_1cd/.praṇamya devāya manobhavāya khalīkṛtaṃ yena jagat samagram//

VP_2ab/.prajāpatir manmatha eva yasmāt kāmād vinā na prabhavaḥ prajānām/

VP_2cd/.mahatsu sūkṣmeṣu ca so 'sti devaḥ sarvātmakaḥ sarvagataś ca yasmāt//

VP_3ab/.yasmāt paran nāparam asti kiñcit saukṣmyān mahatvāc ca yataś ca nānyat/

VP_3cd/.tenedam ekena manobhavena vyāptaṃ jagac chāṛṅgabhṛteva sarvam//

VP_4ab/.agamyagāmī bhagavān prajeśaḥ śroṇīsahasrāṅkatanuś ca śakraḥ/

VP_4cd/.caturmukho yena kṛtaś ca śambhu samanmatho maṅgalam ādadhātu//

VP_5ab/.bhagavān api śārṅgarathāṅgadharo bhagavat(t)vam avāpa yataḥ/

VP_5cd/.bahavo 'sya bhagā iti tena kṛtaṃ bhagavān iti nāma jagat prathitam//

VP_6ab/.sītāviyogena bahuni duḥkhāny āptāni rāmeṇa salakṣmaṇena/

VP_6cd/.tānīha saṃsmṛtya kalau sahasrāṇy aṣṭau tathāṣṭau ca vivāhitāni//

VP_7ab/.durbhagās tanayavarjitāś ca yā niḥsvasanti vanitāḥ pativratā/

VP_7cd/.tāḥ kudaivavinipātayantritā nānyajanmajanitaiḥ suduskṛtaiḥ//

VP_8ab/.surabhikusumagandhais tarpayitvā dvijedrān śubhatithidivasarkṣe daivavitsaṃpradiṣṭe/

VP_8cd/.ubhayakulaviśuddhe jñātaśīle surūpe prathamavayasi dadyāt kanyakāṃ yauvanasthe//

VP_9ab/.puṣye divase 'thavā kṣaṇe vaivāhyeṣu ca bheṣu kārayet/

VP_9cd/.ghaṭakāramṛdā sulakṣaṇām indrāṇīṃ kuśalena śilpinā//

VP_10ab/.kusumbharaktāmbarabhūṣaṇojjvalāḥ sādhvyaḥ surūpāḥ subhagāḥ kulodbhavāḥ/

VP_10cd/.nadīṃ nayeyuḥ saro 'thavā taṭaṃ kanyām alaṅkṛtya sahendra jāyayā//

VP_11ab/.sūrpeṇadikṣu pramadā baliṃ tā datvā sakālīyakagandhadigdhām/

VP_11cd/.kusumbharaktāmbaraveṣṭitāṅgīṃ śacīsakāśaṃ pramadā nayeyuḥ//

VP_12ab/.dadhyodanena haviṣā madhunā ca kanyā saṃpūjya śakradayitāṃ ca salohastā [U. salohahastā]/

VP_12cd/.tūṣṇīṃ praṇamya śirasā gṛham eva yāyād devīṃ pragṛhya muditā niyataiś ca keśaiḥ//

VP_13ab/.gṛhe stitāṃ [U. sthitāṃ] tāṃ puruhūtapatnīṃ prāṅmadhyāstamayeṣu kanyā/

VP_13cd/.sraggandhadhūpaiḥ pratipūjaṇec [U. pratipūjayec] ca pāṇīgrahaṃ yāvad upāgateti//

VP_14a/.ratnānīndukaraḥ srajaḥ śubhagatā harmyotpalāny āsavaḥ

VP_14b/.tāṃbūlaṃ pravarāmbarāṇi ruciraṃ gītaṃ vibhūtyaś cayā/

VP_14c/.yasmān na striyam antareṇa hi nṛṇāṃ sarvāṇy abhiprītaye

VP_14d/.tasmād vacmi tadāptiyogyasamayo dharmārthakāmāya ca//

VP_14e/.uktaṃ janmani yat tad eva bhavitā yady aṅganānāṃ phalam/

VP_14f/.vyartho na tv ayam ādaraṃ pariṇaye tatkālalagnādigaḥ//

VP_15ab/.ajñātaṃ prathamaṃ pradhānam aparaṃ tadvyañjakaṃ yoṣitām/

VP_15cd/.udvāhe niyati nayaty atibalād velāsamāyuk phalaiḥ//

VP_16a/.vātsyo varṣam anojam icchati tathā ebhyo janaś cottaraṃ

VP_16b/.strīṇāṃ mānam [U. nāmam] ṛtuṃ vihāya munayo māṇḍavyaśiṣyā jaguḥ/

VP_16c/.caitraṃ projjhya parāśāro kathayate durbhāgyadaṃ yoṣitāṃ

VP_16d/.āṣāḍhādicatuṣṭayena śubhadaṃ kaiś cit pradiṣṭaṃ dvijaiḥ//

VP_17ab/.śreṣṭhaṃ pakṣam uṣanti śuklam asitasyādyaṃ tribhāgaṃ tathā/

VP_17cd/.riktāṃ projjhya tithiṃ tathā tv ayanayoḥ sandhiṃ ca śeṣāḥ śubhāḥ//

VP_18ab/.āgneyagrahavāsareṣu kalahaḥ prītis tu satsūttamān [U. satsūttamā]/

VP_18cd/.kaiścit stharyam uṣanti sauradivase cāndre samāpatnikam//

VP_19ab/.mṛgaśirasi maghāyāṃ hastamitrottarāsu svasananirṛtipūṣādhātṛdeveṣu coḍhā/

VP_19cd/.bahusutaśukha [U. sukha]dāsīvittasaubhāgyayuktā janayati paritoṣaṃ kanyakā bāndhavānām//

VP_20ab/.ārdrādye bhacatuṣṭaye vidhavatā sāgneyayāmye smṛtā/

VP_20cd/.śeṣeṣv akṣayadoṣaśokamaraṇaṃ vyādhyādyaniṣṭaṃ bahuḥ//

VP_21ab/.prītir janmasu tārakāsu parataḥ sañjñānurūpaṃ phalam/

VP_21cd/.candre copacayā ''dyasaptamagate saubhāgyasaukhyāptayaḥ//

VP_22ab/.nakṣatratulyaṃ phalam āha gargaḥ kṣeṇeṣu nakṣatrapasañjñiteṣu

VP_22cd/.hārītababhrū dvijadevalaś ca viṣṭi vinā 'nyat karaṇaṃ praśastam//

VP_23ab/.tithidinakaraṇarkṣalagnavīryaṃ paricayam āha parāśaraḥ krameṇa/

VP_23cd/.tithir iti balabān vadanti gargāḥ karaṇabalād divaso 'pi bhāguriś ca/

VP_23ef/.dinakaraṇabalād bhṛgur bhavīryaṃ balam udayasya jagāda jīvaśarmā//

VP_24ab/.karaṇabhatithayo 'rdhabhuktabhogāḥ svaphalakarā na bhavanti tatra sāmye/

VP_24cd/.karaṇatithivāsarodayānāṃ caraṇavivṛtthir anukramāt phalānām//

VP_25ab/.ṣaṭkāṣṭake maraṇavairaviyogadoṣā dvir dvādaśe nidhanatā 'prajātā trikoṇe/

VP_25cd/.prītiḥ parā nigaditā samasaptakeṣu śeṣeṣv anekavidhasaukhyasutārthasaṃpat//

VP_26a/.ṣaṭkāṣṭake 'pi bhavanādhipam eva bhāva

VP_26b/.ekādhipatyam avalokya ca vaśyarāśim/

VP_26c/.kāryo vivāhasamayaḥ śubhakṛt saduktaḥ

VP_26d/.stārā [U. tārā] bhaved yadi parasparato 'nukūlā//

VP_27a/.dāridrayaṃ [U. dāridryaṃ] raviṇā kujena maraṇaṃ saumyena nasyuḥ prajāḥ

VP_27b/.daurbhāgyaṃ guruṇā sitena sahite candreṇa sāpatnikā/

VP_27c/.pravrajyārkasutena sendujagurau vāñchanti kecit chubham

VP_27d/.vyādhyair mṛtyur aṇaṃgrahair [U. asaṅgrahair] bahuvidhā dīkṣā pravāsāḥ śubhaiḥ//

VP_28ab/.kriye kumāreṣv anuraktacittā vihīnavittā gavi govratā ca/

VP_28cd/.kuladvayānandakarī tṛtīye kulīralagne kulaṭā nṛśaṃsā//

VP_29ab/.harau prasūtā sakṛd āśritā pituḥ patipriyā 'ti śvaśurasya ṣaṣṭhabhe/

VP_29cd/.tulādimānārthavatī tulādhare tathālini krandati nityam asthirā//

VP_30ab/.dhanuṣi kulaṭā tatpūrvārddhe satīty apare jaguḥ/

VP_30cd/.mṛgajhaṣaghaṭeṣv anyāśaktā jarām upagacchati//

VP_31ab/.dvipadabhavanaprāpī yo 'ṃśaḥ sa śubho 'nyagṛhodaye/

VP_31cd/.dvipadabhavaneṣv apy anyāṃśā na bhavanti śubhāvahā//

VP_32ab/.bhānur mṛtyur na bahudhanatāṃ bhartṛdāyād avittaṃ [U. vittaṃ] bandhudhvaṃsaṃ tanayavirahaṃ bhartṛvṛddhiṃ parāṃ ca/

VP_32cd/.vaidhavyaṃ syān [U. prāk] na laghumaraṇaṃ dharmahāniṃ viśīlaṃ lābhānekān vyayam api dadāty udgamarkṣāt krameṇa//

VP_33ab/.śaśiny aśvā sārthā tad anu śubhatā bāndhavahitā viputrā bandhyārtā bhavati sasapatnā [U. sapatnā] ''śunidhanā/

VP_33cd/.janitrī kanyānām atha vihatakarmā 'tidhaninī vyayāśaktety eke jagur aśubhadā bandhuṣu jale//

VP_34ab/.mṛtyur naiḥsvaṃ sārthatā bandhuvairaṃ na syuḥ putrā bhartṛvṛddhiṃ kumaitrīm/

VP_34cd/.raktasrāvo nānukulye ca bhartuḥ kravyācchailyaṃ svāptināśaṃ ca bhaume//

VP_35ab/.bhartṛvratā sugṛhiṇī patipakṣapūjyā bandhvarcitā bahusutā vijitāripakṣā/

VP_35cd/.bandhyā vyasur niyamadānakṛśāṅgavittā māyāvatī dhanavatī vyayanīya [U. vyayanī] saumye//

VP_36ab/.patyuḥ priyā 'ti dhaninī muditā dhanyāḍhyā putrānvitā hataparā na sameti bhartā/

VP_36cd/.kṣīṇāyuṣā śubharatā śubhasiddhakāryā svāyānvitā tadubhayopakṛtā ca jīve//

VP_37a/.priyā patyur lubdhā patisahajaśaktā kulahitā

VP_37b/.suputrā vairāḍhyā tad anu kulaṭā kṣipranidhanā/

VP_37c/.ratā nityaṃ dharme bahukuśalakarmaṇy abhiratā

VP_37d/.bhavaty āyaprāyā kṣapitavibhavā ceti bhṛguṇā//

VP_38a/.puṃścaly asvā bahudhanavatī svalpadugdhārkaputre

VP_38b/.hṛdrogā''rtā vinihataparā garbhavisrāvaśīlā//

VP_38c/.rogān muktā skhalitaniyamā pāpaśīlā 'tivittā

VP_38d/.pānair arthān nayati vilayaṃ prāvilagnāt krameṇa//

VP_39ab/.saumyā vyayāstanidhanaṃ tryaribhaṃ ca śukre [U. śukraḥ] hitvā sthitas tridhanalābhagataḥ śaśāṅkaḥ/

VP_39cd/.pāpā triṣaḍnidhanalābhagatā vivāhe hitvā 'ṣṭamaṃ kṣitijam iṣṭaphalāni dadyuḥ//

VP_40ab/.sutahibukaviyadvilagnadharmeṣv amaragurur yadi dānavārcito vā/

VP_40cd/.yad aśubham upayāti tac chubhatvaṃ śubham api vṛddhim upaiti tatprabhāvāt//

VP_41ab/.aniṣṭasthānasaṃstho 'pi praśastaphaladaḥ śaśiḥ/

VP_41cd/.saumyabhāge 'dhimitraṇa [U. 'dhimitreṇa] balinā cen nirīkṣtaḥ//

VP_42ab/.naragrahabale strīṇāṃ pumān bhavati ballabhaḥ/

VP_42cd/.viparīte 'ṅganā bhartur arthād anyat prakalpayet//

VP_43ab/.śukrasūryāstapatiṣu śatrubhe vā tadaṃśake/

VP_43cd/.virodhamūḍhā yāty āśu śvasruśvasurabhartṛṣu//

VP_44ab/.vilagnāṃśaḥ svanāthena yady udvāhe na dṛśyate/

VP_44cd/.puṃvināśas tato 'stāṃśe yady evaṃ yoṣitas tathā//

VP_45ab/.gurusitayor uccagayor ekatame vā vilagnage kanyā/

VP_45cd/.rājñi bhavaty asaṃśayam eva gurusaumyayoś coḍhā//

VP_46ab/.svajāmitrodaye lagne śubhe kāryā caturthikā/

VP_46cd/.svavarṇasadṛśā jārās tryādyair ekarkṣasaṃsthitaiḥ//

VP_47ab/.carabhavanagataṃ vihāya satyaḥ śaśinam uvāca śubhapradaṃ vivāhe/

VP_47cd/.munivacanavirodhi tac ca sūtre na tu kathite pavanarkṣavaiśvadeve//

VP_48ab/.rāśyudgamadvādaśarāśicakre yuktā vivāhā munibhiḥ pradiṣṭā/

VP_48cd/.nāmāni cakre grahayogalagne śrīdevakīrtiḥ śṛṇu tasya ca ''ryā//

VP_49ab/.nando bhadro jīvo jīmūtaḥ sthāvaro jayo vijayaḥ/

VP_49cd/.vyālo rasātalamukhaḥ kṣayas tamo 'ntyo vivāhagaṇaḥ//

VP_50ab/.saumye vilagne nandaḥ śukre bhadras tathā gurau jīvaḥ/

VP_50cd/.ādyantau jīmūtaḥ sthāvara iti madhyamāntyābhyām//

VP_51ab/.saumyair atha tair vā ravibhaumaśanaiścaraiḥ kramaśaḥ/

VP_51cd/.saumyaiḥ jñeyā saumyā krūrāḥ kruraiḥ [U. krūraiḥ] samākhyātā//

VP_52ab/.dinakarayogād vyālo bhaumena rasātalaḥ kṣayaḥ śaninā/

VP_52cd/.tamasā tamo nirukto 'thāntye keto [U. ketor] kṛtāntaś ca//

VP_53ab/.triṣu nandādiṣu rājñī caturṣu cātaḥ paraṃ mahādevī/

VP_53cd/.vyālādyeṣu ca pañcaṣu vidhavāḥ śocyā daridrāś ca//

VP_54ab/.anadhikṛtaḥ śubhakṛt syād ete [U. etaiś] candro 'nyathā 'dhikṛtaḥ/

VP_54cd/.tasmāt vivāhasamaye na kena cit saṅgataḥ śaśī dhanyaḥ//

VP_55ab/.sapta te śaśiyogā saumyā [U. saumyaiḥ] saha sarvakarmasiddhikarāḥ/

VP_55cd/.aśubhaphaladās tu pāpaiḥ patyudvahane vivarjyās te//

VP_55ef/.tasmād etān yogān matimāṃ[sic.] sañcivtya [U. yuñjīta] sarvakāryeṣu/

VP_56ab/.ūḍhā nande kanyā devīśabdaṃ samāpnuyād acirāt//

VP_56cd/.bhavati narendrajananī bhartuḥ prāṇaiḥ priyā caiva/

VP_57ab/.bhadre pāṇigrahaṇe yadi nāma kumārikā samupayāti//

VP_57cd/.sā tvaritān nṛpaśabdaṃ karoti bhārtuḥ kulasyāpi/

VP_58ab/.pariṇītā jīvākhye kanyā vijayāya kīrtyate bhartuḥ//

VP_58cd/.prāpnoti sā trivargaṃ kuladvayaṃ cāpi nandayati/

VP_59ab/.jīmūte pariṇītā vipulān bhogān mahāphalān bhuktvā//

VP_59cd/.dṛṣdvā ca naptṛtanayān sahabhartā devatvam/

VP_60ab/.sthāvarayoge kanyā pāṇigraham etya vipulam aiśvaryam//

VP_60cd/.bhartur nidhānalābhān prāpya kulasyonnatiṃ kurute/

VP_61ab/.pāṇigraham etya jaye jaghanyakulajāpi bhartur aiśvaryam//

VP_61cd/.āvahati sadā kanyā niṣevyamānā sapatnībhiḥ/

VP_62ab/.vijayāṃ prāpyodvāhaṃ prāpnoti sutān yaśo 'rthalābhaṃ ca//

VP_62cd/.vaṃśasya ca pratiṣṭhāṃ parato maraṇāc ca suralokam/

VP_63ab/.vyāle vyālākārā pāṇigraham eti kanyakā daivāt//

VP_63cd/.dāridryāmayayuktā naikasmin puṃsi sā ramate/

VP_64ab/.pātālanāmani gatā pāṇigrahaṇe ca pañcamān māsāt//

VP_64cd/.sā prāpya doṣam atulaṃ paraḥ prāṇān parityajati/

VP_65ab/.kṣayam āsādyodvāhaṃ kanyā pakṣadvayāt patiṃ hatvā//

VP_65cd/.nīcena tu saha bhartrā kṣapayati jārāgninā gotram/

VP_66ab/.pāṇigrahas tamasi cel lakṣaṇaguṇavittato 'pi sampannā//

VP_66cd/.saptati rātrāt kṣapayati yady api jātā surendreṇa/

VP_67ab/.yadi khalu kṛtāntayoge pariṇayam āyati kanyakā daivāt//

VP_67cd/.sā śvasurabandhuvargaṃ kṣapayaty acireṇa kālena/

VP_68ab/.ātmopekṣakapoṣakavadhakā iti rāśayo 'rthato 'bhihitaḥ//

VP_68cd/.ebhyaḥ śubham aśubhaṃ vā nirdeśyā janmalagnābhyām/

VP_69ab/.ātmeti janmalagnaṃ pañcama navamaṃ ca kīrtitaṃ tasmāt//

VP_69cd/.dviṣaṭkadaśamabhavanam upekṣakākhyaṃ vinirdiṣṭam//

VP_70ab/.duścikyaṃ jāmitraṃ caikādaśakaṃ ca poṣakaṃ jñeyam//

VP_70cd/.dvādaśanidhanacaturthaṃ vadhakākhyaṃ śāstranirdiṣṭam/

VP_71ab/.hitvā śaśāṅkaṃ yadi sapta saumyaiḥ pañcāśubhaiḥ kiṃ kathitā na saptā//

VP_71cd/.dvitryādiyogān parihṛtya kasmān noktaṃ śataṃ trighanaṃ vilagne/

VP_72ab/.deśācāras tāvad ādau vicintyo deśe deśe yā sthiti saiva kāryā//

VP_72cd/.lokadviṣṭāṃ paṇḍitā varjayanti daivajño 'pi lokamārgeṇa yāyāt/

VP_73ab/.bṛhaspatau gocaraśobhanasthe vivāham icchanti ca dakṣiṇātyāḥ/

VP_73cd/.ravau śubhasthe ca vadanti gauḍā na gocaro mālavake pramāṇam//

VP_74ab/.harau prasupte na ca dakṣiṇāyane na caitramāse na ca puṣyasaṃjñite/

VP_74cd/.tithau ca rikte śaśini kṣayaṅgate ravīndubhaumārkidineṣu cāśubham//

VP_75ab/.vyatipātahataṃ dinatrayaṃ vyatipātena samaṃ ca vaidhṛtim//

VP_75cd/.tad api sphuṭapātadarśane dviguṇaṃ yadi vā na niścitam/

VP_76ab/.vyatipātavyāghātaḥ ṣaṣṭhe daśame ca vaidhṛtaṃ dhiṣṇye//

VP_76cd/.vikṣobhaṇagaṇḍāntāv atidhṛtisaṃkhye ca vyāghātaḥ/

VP_77ab/.tad idaṃ vyatipātaṃ ca kathayanti uttaradiksthitājanāḥ//

VP_77cd/.vyatipātavad ākulasthitaṃ bahusiddhāntaviśeṣakāraṇe/

VP_78ab/.tathottarāḥ sākalasannikṛṣṭā māṇḍavyamātīyatusārddhakeṣu//

VP_78cd/.khaśeṣu hūṇeṣu na bāhlikeṣu vā na, kāṇadeśeṣu na gopabhojāḥ/

VP_79ab/.ekādaśoktāni śubhāni bhāni śeṣāṇy aniṣṭāni vivāhakāle//

VP_79cd/.tatrāgni [U. tatrāpi] tārā śaśivīryayuktā triṃśan muhūrtāś ca vicintanīyāḥ/

VP_80ab/.tulādharastrīmithunād vivāha [U. vihāya] lagne sthitā pāpaphalā na cānye//

VP_80cd/.triṃśāṃśakadvādaśabhāgabhedair dreṣkāṇahorāpramukhair vicintyaḥ/

VP_81ab/.māse nāṣṭāu viṣṭiduṣṭāni bhāni tatrāpy eke rātrim āhur dinaṃ ca//

VP_81cd/.tithyarddhe 'ntye prāptināśau ca viṣṭe [U. viṣṭeḥ] cāndraṃ mānaṃ viṣṭihetu na śeṣam/

VP_82ab/.prācyāḥ prāyoḥ nyūnavarṇāḥ sagopāḥ saṃdhyākālaṃ prāhur iṣṭaṃ na śeṣam//

VP_82cd/.yāvac chāntaṃ gorajo nābhyupeti tāvat teṣāṃ cittaśuddhir vivāhe/

VP_83a/.gopair yaṣṭayāhatānāṃ [U. yaṣṭyāhatānāṃ] khurapuṭadalitā yā tu dhūlir dinānte

VP_83b/.sodvāhe sundarīṇāṃ vipuladhanasutāś cāyurārogyasaṃpat//

VP_83c/.tasmin kāle na ca rkṣaṃ na ca tithikaraṇaṃ naiva lagnaṃ na yogaḥ

VP_83d/.khyātaḥ puṃsāṃ sukhārthaṃ śamayati duritāni utthitaṃ gorajas tu/

VP_84ab/.kulasya deśasya ca cittavṛttir na khaṇḍaniyā [U. khaṇḍanīyā] viduṣā kadācit//

VP_84cd/.dosaḥ pratisyāyakṛto 'pi yo 'tra saṃbhāvyate jyautiṣikasya so 'jñaiḥ/

VP_85ab/.śāstraśarīram abudhvā bahudhā jalpanti yady api nānumatam//

VP_85cd/.kāṇānāṃ viṣayagataḥ prājño nimilayen netram/

VP_86ab/.evaṃ vivāhasamaye gamane praveśe kāryeṣu maṅgalayuteṣv athavā pareṣu//

VP_86cd/.doṣaṃ kuśikṣitakudaivavido vadanti rāgeṇa vā paṭudhiyo namo 'stu tebhyaḥ/

VP_87ab/.gocaraśuddhāv induṃ kanyāyā yatnataḥ śubhaṃ vīkṣya//

VP_87cd/.tigmakiraṇaś ca puṃsaḥ śeṣair avarṇair api vivāhaḥ/

VP_88ab/.na sakalaguṇasaṃpal labhyate 'lpair ahobhir bahutaraguṇayogaṃ yojayet maṅgaleṣu//

VP_88cd/.prabhavati na hi doṣo bhūribhāve guṇānāṃ salilalava ivāgneḥ saṃpradīptendhanasya/

VP_89ab/.guṇaśatam api doṣaḥ kaścid eko 'pi vṛddhaḥ kṣapayati yadi nānyat tadvirodhiguṇo 'sti/

VP_89cd/.ghaṭam api paripūrṇaṃ pañcagavyasya śaktyā malinayati surāyā bindur eko 'pi sarvam//

VP_90ab/.kṛtakautukamaṅgalo varo madhuparkādyaśanād anantaram//

VP_90cd/.jvalitāgnisamakṣamaṅgalaṃ yad avāpnoti śubhāśubhaṃ ca tam//

VP_91ab/.cakre varāhamihiraḥ praṇipatya sādhūn samyak vivāhapaṭalaṃ pṛthutāṃ vihāya/

VP_91cd/.pūrvaṃ ca yad yuvatijanmavidhau mayoktaṃ saṃcintya tac ca sadasatparikalpanīyam//



End of Vivahapatala