Varahamihira's Vivahapatalam digitalized by Mizue Sugita Novermber 11, 1997 based on the edition of Deviprasada Lamsala, Vivahapatalam, Rastriya Abhilekhalayata, 2035 with reference to Utpala's commentary [marked by U.] ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ VP_1ab/.अज्ञातमध्यान्तसमुद्भवाय सर्वात्मने सर्वगताय तस्मै/ VP_1cd/.प्रणम्य देवाय मनोभवाय खलीकृतं येन जगत् समग्रम्॥ VP_2ab/.प्रजापतिर् मन्मथ एव यस्मात् कामाद् विना न प्रभवः प्रजानाम्/ VP_2cd/.महत्सु सूक्ष्मेषु च सो ऽस्ति देवः सर्वात्मकः सर्वगतश् च यस्मात्॥ VP_3ab/.यस्मात् परन् नापरम् अस्ति किञ्चित् सौक्ष्म्यान् महत्वाच् च यतश् च नान्यत्/ VP_3cd/.तेनेदम् एकेन मनोभवेन व्याप्तं जगच् chíÇgabh­teva सर्वम्॥ VP_4ab/.अगम्यगामी भगवान् प्रजेशः श्रोणीसहस्राङ्कतनुश् च शक्रः/ VP_4cd/.चतुर्मुखो येन कृतश् च शम्भु समन्मथो मङ्गलम् आदधातु॥ VP_5ab/.भगवान् अपि शार्ङ्गरथाङ्गधरो भगवत्(t)वम् अवाप यतः/ VP_5cd/.बहवो ऽस्य भगा इति तेन कृतं भगवान् इति नाम जगत् प्रथितम्॥ VP_6ab/.सीतावियोगेन बहुनि दुःखान्य् आप्तानि रामेण सलक्ष्मणेन/ VP_6cd/.तानीह संस्मृत्य कलौ सहस्राण्य् अष्टौ tathëÂau च विवाहितानि॥ VP_7ab/.दुर्भगास् तनयवर्जिताश् च या निःस्वसन्ति वनिताः पतिव्रता/ VP_7cd/.ताः कुदैवविनिपातयन्त्रिता नान्यजन्मजनितैः सुदुस्कृतैः॥ VP_8ab/.सुरभिकुसुमगन्धैस् तर्पयित्वा द्विजेद्रान् शुभतिथिदिवसर्क्षे दैववित्संप्रदिष्टे/ VP_8cd/.उभयकुलविशुद्धे ज्ञातशीले सुरूपे प्रथमवयसि दद्यात् कन्यकां यौवनस्थे॥ VP_9ab/.पुष्ये दिवसे ऽथवा क्षणे वैवाह्येषु च भेषु कारयेत्/ VP_9cd/.घटकारमृदा सुलक्षणाम् इन्द्राणीं कुशलेन शिल्पिना॥ VP_10ab/.कुसुम्भरक्ताम्बरभूषणोज्ज्वलाः साध्व्यः सुरूपाः सुभगाः कुलोद्भवाः/ VP_10cd/.नदीं नयेयुः सरो ऽथवा तटं कन्याम् अलङ्कृत्य सहेन्द्र जायया॥ VP_11ab/.सूर्पेणदिक्षु प्रमदा बलिं ता दत्वा सकालीयकगन्धदिग्धाम्/ VP_11cd/.कुसुम्भरक्ताम्बरवेष्टिताङ्गीं शचीसकाशं प्रमदा नयेयुः॥ VP_12ab/.दध्योदनेन हविषा मधुना च कन्या संपूज्य शक्रदयितां च सलोहस्ता [U. सलोहहस्ता]/ VP_12cd/.तूष्णीं प्रणम्य शिरसा गृहम् एव यायाद् देवीं प्रगृह्य मुदिता नियतैश् च केशैः॥ VP_13ab/.गृहे स्तितां [U. स्थितां] तां पुरुहूतपत्नीं प्राङ्मध्यास्तमयेषु कन्या/ VP_13cd/.स्रग्गन्धधूपैः प्रतिपूजणेच् [U. प्रतिपूजयेच्] च पाणीग्रहं यावद् उपागतेति॥ VP_14a/.रत्नानीन्दुकरः स्रजः शुभगता हर्म्योत्पलान्य् आसवः VP_14b/.तांबूलं प्रवराम्बराणि रुचिरं गीतं विभूत्यश् चया/ VP_14c/.यस्मान् न स्त्रियम् अन्तरेण हि नृणां सर्वाण्य् अभिप्रीतये VP_14d/.तस्माद् वच्मि तदाप्तियोग्यसमयो धर्मार्थकामाय च// VP_14e/.उक्तं जन्मनि यत् तद् एव भविता यद्य् अङ्गनानां फलम्/ VP_14f/.व्यर्थो न त्व् अयम् आदरं परिणये तत्काललग्नादिगः॥ VP_15ab/.अज्ञातं प्रथमं प्रधानम् अपरं तद्व्यञ्जकं योषिताम्/ VP_15cd/.उद्वाहे नियति नयत्य् अतिबलाद् वेलासमायुक् फलैः॥ VP_16a/.वात्स्यो वर्षम् अनोजम् इच्छति तथा एभ्यो जनश् चोत्तरं VP_16b/.स्त्रीणां मानम् [U. नामम्] ऋतुं विहाय मुनयो माण्डव्यशिष्या जगुः/ VP_16c/.चैत्रं प्रोज्झ्य पराशारो कथयते दुर्भाग्यदं योषितां VP_16d/.ëìhÃdicatu«Âayena शुभदं कैश् चित् प्रदिष्टं द्विजैः॥ VP_17ab/.श्रेष्ठं पक्षम् उषन्ति शुक्लम् असितस्याद्यं त्रिभागं तथा/ VP_17cd/.रिक्तां प्रोज्झ्य तिथिं तथा त्व् अयनयोः सन्धिं च शेषाः शुभाः॥ VP_18ab/.आग्नेयग्रहवासरेषु कलहः प्रीतिस् तु सत्सूत्तमान् [U. सत्सूत्तमा]/ VP_18cd/.कैश्चित् स्थर्यम् उषन्ति सौरदिवसे चान्द्रे समापत्निकम्॥ VP_19ab/.मृगशिरसि मघायां हस्तमित्रोत्तरासु स्वसननिरृतिपूषाधातृदेवेषु चोढा/ VP_19cd/.बहुसुतशुख [U. सुख]दासीवित्तसौभाग्ययुक्ता जनयति परितोषं कन्यका बान्धवानाम्॥ VP_20ab/.आर्द्राद्ये भचतुष्टये विधवता साग्नेययाम्ये स्मृता/ VP_20cd/.शेषेष्व् अक्षयदोषशोकमरणं व्याध्याद्यनिष्टं बहुः॥ VP_21ab/.प्रीतिर् जन्मसु तारकासु परतः सञ्ज्ञानुरूपं फलम्/ VP_21cd/.चन्द्रे चोपचया 'ऽद्यसप्तमगते सौभाग्यसौख्याप्तयः॥ VP_22ab/.नक्षत्रतुल्यं फलम् आह गर्गः क्षेणेषु नक्षत्रपसञ्ज्ञितेषु VP_22cd/.हारीतबभ्रू द्विजदेवलश् च विष्टि विना 'न्यत् करणं प्रशस्तम्॥ VP_23ab/.तिथिदिनकरणर्क्षलग्नवीर्यं परिचयम् आह पराशरः क्रमेण/ VP_23cd/.तिथिर् इति बलबान् वदन्ति गर्गाः करणबलाद् दिवसो ऽपि भागुरिश् च/ VP_23ef/.दिनकरणबलाद् भृगुर् भवीर्यं बलम् उदयस्य जगाद जीवशर्मा॥ VP_24ab/.करणभतिथयो ऽर्धभुक्तभोगाः स्वफलकरा न भवन्ति तत्र साम्ये/ VP_24cd/.करणतिथिवासरोदयानां चरणविवृत्थिर् अनुक्रमात् फलानाम्॥ VP_25ab/.«aÂkëÂake मरणवैरवियोगदोषा द्विर् द्वादशे निधनता 'प्रजाता त्रिकोणे/ VP_25cd/.प्रीतिः परा निगदिता समसप्तकेषु शेषेष्व् अनेकविधसौख्यसुतार्थसंपत्॥ VP_26a/.«aÂkëÂake ऽपि भवनाधिपम् एव भाव VP_26b/.एकाधिपत्यम् अवलोक्य च वश्यराशिम्/ VP_26c/.कार्यो विवाहसमयः शुभकृत् सदुक्तः VP_26d/.स्तारा [U. तारा] भवेद् यदि परस्परतो ऽनुकूला॥ VP_27a/.दारिद्रयं [U. दारिद्र्यं] रविणा कुजेन मरणं सौम्येन नस्युः प्रजाः VP_27b/.दौर्भाग्यं गुरुणा सितेन सहिते चन्द्रेण सापत्निका/ VP_27c/.प्रव्रज्यार्कसुतेन सेन्दुजगुरौ vächanti केचित् छुभम् VP_27d/.व्याध्यैर् मृत्युर् अणंग्रहैर् [U. असङ्ग्रहैर्] बहुविधा दीक्षा प्रवासाः शुभैः॥ VP_28ab/.क्रिये कुमारेष्व् अनुरक्तचित्ता विहीनवित्ता गवि गोव्रता च/ VP_28cd/.कुलद्वयानन्दकरी तृतीये कुलीरलग्ने कुलटा नृशंसा॥ VP_29ab/.हरौ प्रसूता सकृद् आश्रिता पितुः पतिप्रिया 'ति श्वशुरस्य षष्ठभे/ VP_29cd/.तुलादिमानार्थवती तुलाधरे तथालिनि क्रन्दति नित्यम् अस्थिरा॥ VP_30ab/.धनुषि कुलटा तत्पूर्वार्द्धे सतीत्य् अपरे जगुः/ VP_30cd/.मृगझषघटेष्व् अन्याशक्ता जराम् उपगच्छति॥ VP_31ab/.द्विपदभवनप्रापी यो ऽंशः स शुभो ऽन्यगृहोदये/ VP_31cd/.द्विपदभवनेष्व् अप्य् अन्यांशा न भवन्ति शुभावहा॥ VP_32ab/.भानुर् मृत्युर् न बहुधनतां भर्तृदायाद् अवित्तं [U. वित्तं] बन्धुध्वंसं तनयविरहं भर्तृवृद्धिं परां च/ VP_32cd/.वैधव्यं स्यान् [U. प्राक्] न लघुमरणं धर्महानिं विशीलं लाभानेकान् व्ययम् अपि ददात्य् उद्गमर्क्षात् क्रमेण// VP_33ab/.शशिन्य् अश्वा सार्था तद् अनु शुभता बान्धवहिता विपुत्रा बन्ध्यार्ता भवति ससपत्ना [U. सपत्ना] 'ऽशुनिधना/ VP_33cd/.जनित्री कन्यानाम् अथ विहतकर्मा 'तिधनिनी व्ययाशक्तेत्य् एके जगुर् अशुभदा बन्धुषु जले॥ VP_34ab/.मृत्युर् नैःस्वं सार्थता बन्धुवैरं न स्युः पुत्रा भर्तृवृद्धिं कुमैत्रीम्/ VP_34cd/.रक्तस्रावो नानुकुल्ये च भर्तुः क्रव्याच्छैल्यं स्वाप्तिनाशं च भौमे॥ VP_35ab/.भर्तृव्रता सुगृहिणी पतिपक्षपूज्या बन्ध्वर्चिता बहुसुता विजितारिपक्षा/ VP_35cd/.बन्ध्या व्यसुर् नियमदानकृशाङ्गवित्ता मायावती धनवती व्ययनीय [U. व्ययनी] सौम्ये॥ VP_36ab/.पत्युः प्रिया 'ति धनिनी मुदिता dhanyìhyà पुत्रान्विता हतपरा न समेति भर्ता/ VP_36cd/.क्षीणायुषा शुभरता शुभसिद्धकार्या स्वायान्विता तदुभयोपकृता च जीवे॥ VP_37a/.प्रिया पत्युर् लुब्धा पतिसहजशक्ता कुलहिता VP_37b/.सुपुत्रा vairìhyà तद् अनु कुलटा क्षिप्रनिधना/ VP_37c/.रता नित्यं धर्मे बहुकुशलकर्मण्य् अभिरता VP_37d/.भवत्य् आयप्राया क्षपितविभवा चेति भृगुणा॥ VP_38a/.पुंश्चल्य् अस्वा बहुधनवती स्वल्पदुग्धार्कपुत्रे VP_38b/.हृद्रोगाऽऽर्ता विनिहतपरा गर्भविस्रावशीला॥ VP_38c/.रोगान् मुक्ता स्खलितनियमा पापशीला 'तिवित्ता VP_38d/.पानैर् अर्थान् नयति विलयं प्राविलग्नात् क्रमेण// VP_39ab/.सौम्या व्ययास्तनिधनं त्र्यरिभं च शुक्रे [U. शुक्रः] हित्वा स्थितस् त्रिधनलाभगतः शशाङ्कः/ VP_39cd/.पापा त्रिषड्निधनलाभगता विवाहे हित्वा 'ष्टमं क्षितिजम् इष्टफलानि दद्युः॥ VP_40ab/.सुतहिबुकवियद्विलग्नधर्मेष्व् अमरगुरुर् यदि दानवार्चितो वा/ VP_40cd/.यद् अशुभम् उपयाति तच् छुभत्वं शुभम् अपि वृद्धिम् उपैति तत्प्रभावात्॥ VP_41ab/.अनिष्टस्थानसंस्थो ऽपि प्रशस्तफलदः शशिः/ VP_41cd/.सौम्यभागे ऽधिमित्रण [U. 'धिमित्रेण] बलिना चेन् निरीक्ष्तः॥ VP_42ab/.नरग्रहबले स्त्रीणां पुमान् भवति बल्लभः/ VP_42cd/.विपरीते ऽङ्गना भर्तुर् अर्थाद् अन्यत् प्रकल्पयेत्॥ VP_43ab/.शुक्रसूर्यास्तपतिषु शत्रुभे वा तदंशके/ VP_43cd/.virodhamƬhà यात्य् आशु श्वस्रुश्वसुरभर्तृषु॥ VP_44ab/.विलग्नांशः स्वनाथेन यद्य् उद्वाहे न दृश्यते/ VP_44cd/.पुंविनाशस् ततो ऽस्तांशे यद्य् एवं योषितस् तथा॥ VP_45ab/.गुरुसितयोर् उच्चगयोर् एकतमे वा विलग्नगे कन्या/ VP_45cd/.राज्ञि भवत्य् असंशयम् एव गुरुसौम्ययोश् चोढा॥ VP_46ab/.स्वजामित्रोदये लग्ने शुभे कार्या चतुर्थिका/ VP_46cd/.स्ववर्णसदृशा जारास् त्र्याद्यैर् एकर्क्षसंस्थितैः॥ VP_47ab/.चरभवनगतं विहाय सत्यः शशिनम् उवाच शुभप्रदं विवाहे/ VP_47cd/.मुनिवचनविरोधि तच् च सूत्रे न तु कथिते पवनर्क्षवैश्वदेवे॥ VP_48ab/.राश्युद्गमद्वादशराशिचक्रे युक्ता विवाहा मुनिभिः प्रदिष्टा/ VP_48cd/.नामानि चक्रे ग्रहयोगलग्ने श्रीदेवकीर्तिः शृणु तस्य च 'ऽर्या॥ VP_49ab/.नन्दो भद्रो जीवो जीमूतः स्थावरो जयो विजयः/ VP_49cd/.व्यालो रसातलमुखः क्षयस् तमो ऽन्त्यो विवाहगणः॥ VP_50ab/.सौम्ये विलग्ने नन्दः शुक्रे भद्रस् तथा गुरौ जीवः/ VP_50cd/.आद्यन्तौ जीमूतः स्थावर इति मध्यमान्त्याभ्याम्॥ VP_51ab/.सौम्यैर् अथ तैर् वा रविभौमशनैश्चरैः क्रमशः/ VP_51cd/.सौम्यैः ज्ञेया सौम्या क्रूराः क्रुरैः [U. क्रूरैः] समाख्याता॥ VP_52ab/.दिनकरयोगाद् व्यालो भौमेन रसातलः क्षयः शनिना/ VP_52cd/.तमसा तमो निरुक्तो ऽथान्त्ये केतो [U. केतोर्] कृतान्तश् च// VP_53ab/.त्रिषु नन्दादिषु राज्ञी चतुर्षु चातः परं महादेवी/ VP_53cd/.व्यालाद्येषु च पञ्चषु विधवाः शोच्या दरिद्राश् च// VP_54ab/.अनधिकृतः शुभकृत् स्याद् एते [U. एतैश्] चन्द्रो ऽन्यथा 'धिकृतः/ VP_54cd/.तस्मात् विवाहसमये न केन चित् सङ्गतः शशी धन्यः॥ VP_55ab/.सप्त ते शशियोगा सौम्या [U. सौम्यैः] सह सर्वकर्मसिद्धिकराः/ VP_55cd/.अशुभफलदास् तु पापैः पत्युद्वहने विवर्ज्यास् ते॥ VP_55ef/.तस्माद् एतान् योगान् मतिमां[सिच्.] सञ्चिव्त्य [U. युञ्जीत] सर्वकार्येषु/ VP_56ab/.Ƭhà नन्दे कन्या देवीशब्दं समाप्नुयाद् अचिरात्॥ VP_56cd/.भवति नरेन्द्रजननी भर्तुः प्राणैः प्रिया चैव/ VP_57ab/.भद्रे पाणिग्रहणे यदि नाम कुमारिका समुपयाति॥ VP_57cd/.सा त्वरितान् नृपशब्दं करोति भार्तुः कुलस्यापि/ VP_58ab/.परिणीता जीवाख्ये कन्या विजयाय कीर्त्यते भर्तुः॥ VP_58cd/.प्राप्नोति सा त्रिवर्गं कुलद्वयं चापि नन्दयति/ VP_59ab/.जीमूते परिणीता विपुलान् भोगान् महाफलान् भुक्त्वा॥ VP_59cd/.दृष्द्वा च नप्तृतनयान् सहभर्ता देवत्वम्/ VP_60ab/.स्थावरयोगे कन्या पाणिग्रहम् एत्य विपुलम् ऐश्वर्यम्॥ VP_60cd/.भर्तुर् निधानलाभान् प्राप्य कुलस्योन्नतिं कुरुते/ VP_61ab/.पाणिग्रहम् एत्य जये जघन्यकुलजापि भर्तुर् ऐश्वर्यम्॥ VP_61cd/.आवहति सदा कन्या निषेव्यमाना सपत्नीभिः/ VP_62ab/.विजयां प्राप्योद्वाहं प्राप्नोति सुतान् यशो ऽर्थलाभं च// VP_62cd/.वंशस्य च प्रतिष्ठां परतो मरणाच् च सुरलोकम्/ VP_63ab/.व्याले व्यालाकारा पाणिग्रहम् एति कन्यका दैवात्॥ VP_63cd/.दारिद्र्यामययुक्ता नैकस्मिन् पुंसि सा रमते/ VP_64ab/.पातालनामनि गता पाणिग्रहणे च पञ्चमान् मासात्॥ VP_64cd/.सा प्राप्य दोषम् अतुलं परः प्राणान् परित्यजति/ VP_65ab/.क्षयम् आसाद्योद्वाहं कन्या पक्षद्वयात् पतिं हत्वा॥ VP_65cd/.नीचेन तु सह भर्त्रा क्षपयति जाराग्निना गोत्रम्/ VP_66ab/.पाणिग्रहस् तमसि चेल् लक्षणगुणवित्ततो ऽपि सम्पन्ना॥ VP_66cd/.सप्तति रात्रात् क्षपयति यद्य् अपि जाता सुरेन्द्रेण/ VP_67ab/.यदि खलु कृतान्तयोगे परिणयम् आयति कन्यका दैवात्॥ VP_67cd/.सा श्वसुरबन्धुवर्गं क्षपयत्य् अचिरेण कालेन/ VP_68ab/.आत्मोपेक्षकपोषकवधका इति राशयो ऽर्थतो ऽभिहितः॥ VP_68cd/.एभ्यः शुभम् अशुभं वा निर्देश्या जन्मलग्नाभ्याम्/ VP_69ab/.आत्मेति जन्मलग्नं पञ्चम नवमं च कीर्तितं तस्मात्॥ VP_69cd/.द्विषट्कदशमभवनम् उपेक्षकाख्यं विनिर्दिष्टम्॥ VP_70ab/.दुश्चिक्यं जामित्रं चैकादशकं च पोषकं ज्ञेयम्॥ VP_70cd/.द्वादशनिधनचतुर्थं वधकाख्यं शास्त्रनिर्दिष्टम्/ VP_71ab/.हित्वा शशाङ्कं यदि सप्त सौम्यैः पञ्चाशुभैः किं कथिता न सप्ता॥ VP_71cd/.द्वित्र्यादियोगान् परिहृत्य कस्मान् नोक्तं शतं त्रिघनं विलग्ने/ VP_72ab/.देशाचारस् तावद् आदौ विचिन्त्यो देशे देशे या स्थिति सैव कार्या॥ VP_72cd/.लोकद्विष्टां पण्डिता वर्जयन्ति दैवज्ञो ऽपि लोकमार्गेण यायात्/ VP_73ab/.बृहस्पतौ गोचरशोभनस्थे विवाहम् इच्छन्ति च दक्षिणात्याः/ VP_73cd/.रवौ शुभस्थे च वदन्ति गौडा न गोचरो मालवके प्रमाणम्॥ VP_74ab/.हरौ प्रसुप्ते न च दक्षिणायने न चैत्रमासे न च पुष्यसंज्ञिते/ VP_74cd/.तिथौ च रिक्ते शशिनि क्षयङ्गते रवीन्दुभौमार्किदिनेषु चाशुभम्॥ VP_75ab/.व्यतिपातहतं दिनत्रयं व्यतिपातेन समं च वैधृतिम्॥ VP_75cd/.तद् अपि स्फुटपातदर्शने द्विगुणं यदि वा न निश्चितम्/ VP_76ab/.व्यतिपातव्याघातः षष्ठे दशमे च वैधृतं धिष्ण्ये॥ VP_76cd/.विक्षोभणगण्डान्ताव् अतिधृतिसंख्ये च व्याघातः/ VP_77ab/.तद् इदं व्यतिपातं च कथयन्ति उत्तरदिक्स्थिताजनाः॥ VP_77cd/.व्यतिपातवद् आकुलस्थितं बहुसिद्धान्तविशेषकारणे/ VP_78ab/.तथोत्तराः साकलसन्निकृष्टा माण्डव्यमातीयतुसार्द्धकेषु॥ VP_78cd/.खशेषु हूणेषु न बाह्लिकेषु वा न, काणदेशेषु न गोपभोजाः/ VP_79ab/.एकादशोक्तानि शुभानि भानि शेषाण्य् अनिष्टानि विवाहकाले॥ VP_79cd/.तत्राग्नि [U. तत्रापि] तारा शशिवीर्ययुक्ता त्रिंशन् मुहूर्ताश् च विचिन्तनीयाः/ VP_80ab/.तुलाधरस्त्रीमिथुनाद् विवाह [U. विहाय] लग्ने स्थिता पापफला न चान्ये॥ VP_80cd/.त्रिंशांशकद्वादशभागभेदैर् द्रेष्काणहोराप्रमुखैर् विचिन्त्यः/ VP_81ab/.मासे nëÂÃu विष्टिदुष्टानि भानि तत्राप्य् एके रात्रिम् आहुर् दिनं च// VP_81cd/.तिथ्यर्द्धे ऽन्त्ये प्राप्तिनाशौ च विष्टे [U. विष्टेः] चान्द्रं मानं विष्टिहेतु न शेषम्/ VP_82ab/.प्राच्याः प्रायोः न्यूनवर्णाः सगोपाः संध्याकालं प्राहुर् इष्टं न शेषम्॥ VP_82cd/.यावच् छान्तं गोरजो नाभ्युपेति तावत् तेषां चित्तशुद्धिर् विवाहे/ VP_83a/.गोपैर् यष्टयाहतानां [U. यष्ट्याहतानां] खुरपुटदलिता या तु धूलिर् दिनान्ते VP_83b/.सोद्वाहे सुन्दरीणां विपुलधनसुताश् चायुरारोग्यसंपत्॥ VP_83c/.तस्मिन् काले न च र्क्षं न च तिथिकरणं नैव लग्नं न योगः VP_83d/.ख्यातः पुंसां सुखार्थं शमयति दुरितानि उत्थितं गोरजस् तु/ VP_84ab/.कुलस्य देशस्य च चित्तवृत्तिर् न खण्डनिया [U. खण्डनीया] विदुषा कदाचित्॥ VP_84cd/.दोसः प्रतिस्यायकृतो ऽपि यो ऽत्र संभाव्यते ज्यौतिषिकस्य सो ऽज्ञैः/ VP_85ab/.शास्त्रशरीरम् अबुध्वा बहुधा जल्पन्ति यद्य् अपि नानुमतम्॥ VP_85cd/.काणानां विषयगतः प्राज्ञो निमिलयेन् नेत्रम्/ VP_86ab/.एवं विवाहसमये गमने प्रवेशे कार्येषु मङ्गलयुतेष्व् अथवा परेषु॥ VP_86cd/.दोषं कुशिक्षितकुदैवविदो वदन्ति रागेण वा पटुधियो नमो ऽस्तु तेभ्यः/ VP_87ab/.गोचरशुद्धाव् इन्दुं कन्याया यत्नतः शुभं वीक्ष्य// VP_87cd/.तिग्मकिरणश् च पुंसः शेषैर् अवर्णैर् अपि विवाहः/ VP_88ab/.न सकलगुणसंपल् लभ्यते ऽल्पैर् अहोभिर् बहुतरगुणयोगं योजयेत् मङ्गलेषु॥ VP_88cd/.प्रभवति न हि दोषो भूरिभावे गुणानां सलिललव इवाग्नेः संप्रदीप्तेन्धनस्य/ VP_89ab/.गुणशतम् अपि दोषः कश्चिद् एको ऽपि वृद्धः क्षपयति यदि नान्यत् तद्विरोधिगुणो ऽस्ति/ VP_89cd/.घटम् अपि परिपूर्णं पञ्चगव्यस्य शक्त्या मलिनयति सुराया बिन्दुर् एको ऽपि सर्वम्॥ VP_90ab/.कृतकौतुकमङ्गलो वरो मधुपर्काद्यशनाद् अनन्तरम्॥ VP_90cd/.ज्वलिताग्निसमक्षमङ्गलं यद् अवाप्नोति शुभाशुभं च तम्॥ VP_91ab/.चक्रे वराहमिहिरः प्रणिपत्य साधून् सम्यक् विवाहपटलं पृथुतां विहाय/ VP_91cd/.पूर्वं च यद् युवतिजन्मविधौ मयोक्तं संचिन्त्य तच् च सदसत्परिकल्पनीयम्॥ End of Vivahapatala