Varahamihira's Tikanikayatra digitalized by Mizue Sugita May 1, 1998 based on Pandit, Vasant Kumar R., Tikanikayatra of Varahamihira, Journal of the University of Bombay. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ chap.1.nakSatrakarmaphala 20 chap.2.dinezaphala 3 chap.3.muhUrtakarmaguNa 8 chap.4.candraphala 3 chap.5.lagnavizuddhi 5 chap.6.lagnabheda 7 chap.7.grahavizuddhiH 16 chap.8.diggrahAnulomyaH 6 chap.9.(non title) 35 ................................. total 103 verses chap.1.नक्षत्रकर्मफल TY_1.1ab/.घनतिमिरनागसिंहस्त्रिभुवनभवनाधिपो जगच्चक्षुः/ TY_1.1cd/.उदयास्ताच(ल)मौलिर् जयति रविर् गगनतिलकैकः॥ TY_1.2ab/.मूर्ध्ना गणेशं च सरस्वतीं च सलोकपालं परमेश्वरं च/ TY_1.2cd/.पद्मोद्भवं पद्मधनं हरिं च त्रैलोक्यदीपं प्रणमामि भानुम्॥ TY_1.3ab/.यात्राविधिर् अत ऊर्ध्वं विजिगीषोर् विदितजन्मसमयस्य/ TY_1.3cd/.प्रत्यब्दमासवासरविभक्तसुखदुःखनिष्ठस्य// TY_1.4ab/.विदिते होराराशौ स्थानबलपरिग्रहे ग्रहाणां च/ TY_1.4cd/.आयुषि च परिज्ञाते शुभम् अशुभं वा फलं वाच्यम्॥ TY_1.5ab/.प्रस्तुतविरोध एवं स्थितविषये भवति शास्त्रनिर्देशः/ TY_1.5cd/.जन्मसमयं च केचिद् वदन्ति न वदन्ति बहुवो ऽन्ये॥ TY_1.6ab/.जन्मर्क्षोदयलग्ने तद् अपि ययोर् वा यियासतः प्रश्ने/ TY_1.6cd/.त्रिषडेकादशशीर्षोदयेषु मार्गेषु च जयः स्यात्॥ TY_1.7ab/.शत्रोर् होराराशिस् तद् अधिपतिर् जन्मभं तदीशो वा॥ TY_1.7cd/.यद्य् अस्ते हिबुके वा तथापि शत्रुर् हतो वाच्यः॥ TY_1.8ab/.प्रश्ने मनोरमा भूर् मङ्गल्यद्रव्यदर्शनं शस्तम्/ TY_1.8cd/.यदि चादरेण पृच्छति दैवज्ञो निर्दिशेद् विजयम्॥ TY_1.9ab/.नन्दा भद्रा विजया रिक्ता पूर्णा च नामसदृशफलाः/ TY_1.9cd/.न्यूनसमेष्टा दशमे तिथयः शुक्ले कृष्णे प्रतीपास् ताः॥ TY_1.10ab/.नक्षत्रपुटाकिरणं पश्चात् सन्ध्यागतं ग्रहैर् भिन्नम्/ TY_1.10cd/.krÆranipŬitam उत्पातदूषितं चाशुभं सर्वम्॥ TY_1.11ab/.चित्रास्वातिविशाखाभरणीपित्र्येषकृत्तिकाश्लेषाः/ TY_1.11cd/.नातिशुभदानि याने शेषाणि शुभानि धिष्ण्यानि॥ TY_1.12ab/.शत्रुविषयं दिधक्षोर् अन्यत्रार्कोदयाच् छुभाग्नेयी/ TY_1.12cd/.न विशाखारोहिण्युत्तरेषु दिवसस्य पूर्वाह्णे॥ TY_1.13ab/.ज्येष्ठामूलाश्लेषारौद्रेषु विवर्जयेच् च मध्याह्णम्/ TY_1.13cd/.स्वात्याश्विपुष्यहस्तेष्व् अपराह्णे वर्जयेद् यात्राम्॥ TY_1.14ab/.मैत्रेन्दवचित्रारेवतीषु यायात् प्रदोषम् उत्सृज्य/ TY_1.14cd/.पूर्वेषु त्रिषु याम्ये पित्र्ये च विहाय मध्यनिशम्॥ TY_1.15ab/.न निशापश्चिमभागे पुनर्वसौ त्रिषु च वैष्णवाद्येषु/ TY_1.15cd/.सर्वे ऽपि शुभाः कालाः श्रवणेन्द्रवहस्तपुष्येषु॥ TY_1.16ab/.प्राच्यादि सप्त सप्त क्रमेन धिष्ण्यानि कृत्तिकादीनि/ TY_1.16cd/.अनुलोमान्य् एकत्वं पूर्वोत्तरश् रोणितरयोश् च// TY_1.17ab/.अनलानिलदिग्रेखां परिघाख्यां यान्ति ये समुत्क्रम्य/ TY_1.17cd/.आज्ञाम् इव कुलिशभृतः पतन्ति न चिरेण ते व्यसने॥ TY_1.18ab/.सर्वद्वारिकसंज्ञं नक्षत्रचतुष्टयं समुद्दिष्टं/ TY_1.18cd/.पुष्यो हस्ताश्विन्यौ नक्षत्रं मित्रदेवं च// TY_1.19ab/.ज्येष्ठा प्राग्भाद्रपदा रोहिण्य् अथोत्तरा च फल्गुन्या/ TY_1.19cd/.शूलानि प्राच्यादिषु तेषु गतो ऽत्येति यदि चित्रम्॥ TY_1.20ab/.तारास् तु जन्मसम्पद्विपत्करा क्षेमा (?) 'पायशुभकष्टा/ TY_1.20cd/.मैत्रातिमैत्रसंज्ञाश् चैताः संज्ञानुरूपफलाः//E20 छप्.2.दिनेशफल TY_2.1ab/.सूर्यदिने धननाशश् चान्द्रे शक्तिक्षयो ऽन्नहानिश् च/ TY_2.1cd/.ज्वलनासृक्पित्तरुजाः कौजे बौधे सुहृत्प्राप्तिः॥ TY_2.2ab/.जीवे जयधनलब्धिः शौक्रे स्त्रीवस्त्रगन्धधनलाभाः/ TY_2.2cd/.दैन्यं च बन्धरोगान् प्राप्नोति दिने ऽर्कपुत्रस्य// TY_2.3ab/.उपचयकरग्रहदिने सिद्धिः क्रूरे ऽपि यायिनां भवति/ TY_2.3cd/.सौम्ये ऽप्य् अनुपचयस्थे न भवति यात्रा शुभा यातुः//E3 छप्.3.मुहूर्तकर्मगुण TY_3.1ab/.गरवणिजा(ज)विष्टि(परि)वर्जितानि करणानि यातुर् अनिष्टानि(इष्टानि)/ TY_3.1cd/.गरम् अपि कैश् चिच् छस्तं वणिजा(जां) च वणिक्क्रियास्व् एव// TY_3.2ab/.शिवभुजगमित्रपितृवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः/ TY_3.2cd/.इन्द्राग्नीन्द्रनिशाचरवरुणार्य्यमयोनयश् चाह्नि॥ TY_3.3ab/.रुद्राजाहिर्बुध्न्याः पूषा दखान्तकाग्निधातारः/ TY_3.3cd/.इन्द्वदितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ॥ TY_3.4ab/.अह्नः पञ्चदशांशो रात्रेश् चैवं मुहूर्त इति संज्ञा/ TY_3.4cd/.स च विज्ञेयस् तज्ज्ञैश् छायायन्त्राम्बुभिर् युक्त्या॥ TY_3.5ab/.नक्षत्रवत् क्षणानां परिघादि तदीश्वरैः समं चिन्त्यम्/ TY_3.5cd/.फलम् अपि तद् एव दृष्टं गर्गाद्यैस् तत्र च श्लोकाः॥ TY_3.6ab/.अहोरात्रं च संपूर्णं चन्द्रनक्षत्रयोजितम्/ TY_3.6cd/.तन्नक्षत्रमुहूर्त्ताश् च समकर्मगुणाः स्मृताः॥ TY_3.7ab/.यश् cëÂamo मुहूर्तो विरिञ्चिनामाभिजित् स निर्दिष्टः/ TY_3.7cd/.तस्मिंस् त्र्य (लचुन) याम्याम् अत्यन्तगतस्य जयलब्धिः॥ TY_3.8ab/.अष्टमेन दिवसे समे शुभो यो विरिञ्चिविभुसंज्ञिताः(तः)(add.क्षणः)/ TY_3.8cd/.तेन यानम् अपहायि(य)दक्षिणां सर्वदिक्षु a(क्ष्वभि)जित्(ता)प्रशस्यते//E8 छप्.4.चन्द्रफल TY_4.1ab/.उपचयगृहसप्तमगः शुभः शशी जन्मभे ऽपि यात्रायाम्/ TY_4.1cd/.उपजयकरयुक्तो वा शुभमध्ये शुभम् उपासज्ञ(?)॥ TY_4.2ab/.जन्मत्रिषडेकादशसप्तमगो ऽपि नेष्यते चन्द्रः/ TY_4.2cd/.pa¤camanavamantyëÂa(म)चतुर्द्विवेधवान् इष्टफलः॥ TY_4.3ab/.सितपक्षादौ चन्द्रे शुभे शुभं पक्षम् अशुभम् अशुभे च/ TY_4.3cd/.कृष्णे गोचरशुभदो न शुभं पक्ष(क्षे) शुभम् अतोन्यत्//E3 छप्.5.लग्नविशुद्धि TY_5.1ab/.इष्टं स्वजन्मलग्नं न जन्मराश्युद्गमस् तयोः स्थानात्/ TY_5.1cd/.त्र्यायगृहानि (लचुन) हितान्य् उदये नेष्टानि शेषाणि॥ TY_5.2ab/.रिपुनैधने रिपुवधो (रिपु)षष्ट(ष्ठे) लग्नगे वधो यातुः/ TY_5.2cd/.केचिज् जगुस् तथादिते कु(क्रू)रेपाः स्थाने॥ TY_5.3ab/.आये जन्मनि राशिषु येषु शुभा भास्करद्वितीयै॥ TY_5.3cd/.ते लग्ने शस्यन्ते नेष्टाः पापग्रहाप्यु(लचुन)॥ TY_5.4ab/.शीर्षोदयेषु विजयो भङ्गः षष्ठोदयेषु लग्नेषु/ TY_5.4cd/.दिगनुद्धारेषु जयो विद्वारष्व् आवहो(हवे)भङ्गः॥ TY_5.5ab/.मीने कुटिलो मार्गो भवति तदसेन्य(त्य)शशिलग्ने (पि)/ TY_5.5cd/.नौयानम् आप्यलग्नकार्यं तु तन्नवांशे वा//E5 छप्.6.लग्नभेद TY_6.1ab/.सेन्दुष्यभे नवाङ्गौ क्रूराणानिर्गविग्नस्थः?/ TY_6.1cd/.यौवनदुर्ललितैर् इव विचक्षणो ऽन्त्येषु दिवसेषु॥ TY_6.2ab/.पुष्टिर् भवति यियासोः शुभग्रहाणां नवाङ्गलग्नेषु/ TY_6.2cd/.यौवनकान्तारम् इव प्रतीत्य कुशलेन धर्मवताम्॥ TY_6.3ab/.सौम्ये नवङ्गकलग्ने रिपुबलभोगं करोत्य् असाहार्यम्/ TY_6.3cd/.यद्यस्य फलं दिवसिस् तदशेषं कालहोरायाम्॥ TY_6.4ab/.उपचयकरस्य वर्गं कू(क्रू)रस्यापि प्रशस्यते लग्नो(ग्ने)/ TY_6.4cd/.चन्द्रे पादद्युक्ते(?) तन्त्राधिपतेस्य(श्च)सौम्यस्य// TY_6.5ab/.इत्यष्टमगाः पापा विवर्जा(र्ज)ये(द)ष्टमं विलग्नं च/ TY_6.5cd/.चन्द्र(द्रोप्.)चन्द्रञ्च (लचुन) निधनस्थं सर्वारम्भः(म्भ)प्रयोगेषु॥ TY_6.6ab/.लग्नेन रहिता यात्रा योसेतोन्मन्त(या सैवोन्मत्त?)भामिनी/ TY_6.6cd/.दुर्जानं(तं)जनि(न)मासाद्य यात्य् अभावः(वं)शनैः शनैः॥ TY_6.7ab/.लग्नप्रधान(ना) या यात्रा शीलेनैव कुलाङ्गना/ TY_6.7cd/.भावास्तमन्त्र(नु)हर्तन्ते गुण(णा)रूपम् इवोत्तमः(माः)//E7 छप्.7.ग्रहविशुद्धिः TY_7.1ab/.लग्नोपगतैः सौम्यैर् आरोग्यं भवति चित्तसौख्यञ् च/ TY_7.1cd/.अर्थस्थैर् अर्थचयो योधविवृद्धिस् तृतीयस्थैः॥ TY_7.2ab/.वाहनसुहृदां वृद्धिश् चतुर्थगैः पञ्चगैश् च मन्त्रिबलम्/ TY_7.2cd/.रिपुनाशः षष्ठस्थैः भृगुवर्जं सप्तमेषु हिताः॥ TY_7.3ab/.रक्षन्त्य् आयुन्नि(र्नि)धने शशिवर्जं नवमभेषु वसुसम्पत्/ TY_7.3cd/.कर्मणि सिद्धिर् लाभो बलसम्पातश् च दशमाद्यैः॥ TY_7.4ab/.भौमार्कार्किशशाङ्कैर् लग्ने वधबन्धमरणसन्त्रासाः/ TY_7.4cd/.अर्थक्षयो द्वितीयैस् तृतीयसंस्थैर् यशो द्युतिमत्॥ TY_7.5ab/.वाहनबन्धुवियोगो मन्त्रखावो रिपुक्षयश् चेति/ TY_7.5cd/.हिबुकादिषु सप्तमगैः स्वविषयनाशो भृगुसुते च// TY_7.6ab/.मृत्युर् निधनोपगतैः सेनाव्यसनं महन् नवमसंस्थैः/ TY_7.6cd/.कुजसूर्यौ दशमस्थौ जयदौ भङ्गप्रदः सौरिः॥ TY_7.7ab/.जयम् एकादशसंस्थैः क्रूरैर् अन्त्योपगैः स्वबलभेदः/ TY_7.7cd/.उपचयवर्जं सौम्यैर् यातुः पापैर् विपर्यस्तम्॥ TY_7.8ab/.क्रूरो ऽप्य् अनुकूलस्थः शस्तो लग्ने शुभो ऽपि वानिष्टः/ TY_7.8cd/.वक्री न शुभः केन्द्रे तदहस् तद्वर्गलग्नञ् च// TY_7.9ab/.सामपती जीवसितौ भेदस्य तु राहुकेतुबुधसौराः/ TY_7.9cd/.दण्डस्यार्कक्षितिजाबुध(v अथ) प्रदानस्य शीतांशुः॥ TY_7.10ab/.आटविको(क)देशरिपुमन्त्रिमौलि(क)श्रेणिभृतकवीर्येशाः/ TY_7.10cd/.सूर्यादिभिर् अनुकूलैस् तद् उदयवर्गैश् च तत्सिद्धिः॥ TY_7.11ab/.नीचस्था ग्रहविजिता रव्यभिभूता विरश्मयो ह्रस्वाः/ TY_7.11cd/.भुजगा इव मन्त्रहता भवन्त्य् अकार्यक्षमा लग्ने॥ TY_7.12ab/.येषां गमे नवमपञ्चमकण्टकस्थाः सौम्यास् त्रीतीयरिपुलाभगताश् च पापाः/ TY_7.12cd/.आयान्ति ते स्वभवनानि पुनः कृतार्थाः दत्ता द्विजातिषु तथा विधिवद् यथार्थाः॥ TY_7.13ab/.एकस्मिन्न् अपि केन्द्रे यदि सौम्यो न ग्रहो ऽस्ति यात्रायाम्/ TY_7.13cd/.जन्मन्य् अथ वा कर्मणि न तच् छुभं प्राहुर् आचार्याः॥ TY_7.14ab/.राह्वर्कारशिखिसिता यायिन इति शर्वरीश आक्रन्दः/ TY_7.14cd/.गुरुबुध्हसौराः पौराः पौरः सूर्यो ऽपि पूर्वाह्णे॥ TY_7.15ab/.यायिभिर् अनुकूलस्थैर् यानं पौरैर् विगृह्य चासीनम्/ TY_7.15cd/.पौरेतरैर् अपि शुभैर् यायाद् अर्धेन सैन्यस्य// TY_7.16ab/.सर्वैर् अप्य् अशुभकरैः शुभदैवं संश्रयेत् प्रधाननृपम्/ TY_7.16cd/.बलसिद्धिः सौम्यफलैर् बलिभिः क्रूरैर् जयो युद्धे//E16 छप्.8.दिग्ग्रहानुलोम्यः TY_8.1ab/.अयनानुकूलगमनं हितम् अर्केन्द्वोर् द्वयोर् असंपत्तौ/ TY_8.1cd/.द्युनिशं जयाय यायाद् विपर्यये क्लेशभङ्गवधाः॥ TY_8.2ab/.उदितो यतो यतश् च भ्रमणे यद्वारभेषु चारगते/ TY_8.2cd/.तद्रि?बिधं प्रतिशुक्रं त्याज्यस् तत्रोदयो यत्नात्॥ TY_8.3ab/.न प्रतिशुक्रे सिद्धिं स्वल्पो ऽप्य् अर्थः प्रयाति यातृणाम्/ TY_8.3cd/.कामं व्रजेत् प्रतिभृगुं जिजीविषुर् नास्तगे शुक्रे॥ TY_8.4ab/.कलुषि वपुषि ग्रहहते प्रतिलोमे नीचगे ऽस्तगे च भृगौ/ TY_8.4cd/.बलसंपन्नो ऽपि नृपो याता शत्रोर् वशं याति॥ TY_.add8.1a/.[[ललाटो(टे) 'ग्निभयङ्करो ऽदिति(तिदि)नकृत् कोशक्षयं लोहितः TY_.add8.1b/.[शत्रूणां विजय(यं) शशाङ्कतनयः सैन्योपभेभं(दं) गुरुः/ TY_.add8.1c/.[मृत्युं भास्करनन्दनो नरपतेयो(र्यो)धक्षय(यं)विप्ररात्य्_.add8.1d/.[सर्वाण्य् ऐ(ण्ये)व सुरारिमन्त्रिवृषभः संपिण्डिता भार्गवः॥ TY_.add8.2a/.[नक्षत्रं तिथि(थ)यस् तथैव करणं वारस् तथा गोचरं TY_.add8.2b/.[द्रेका(क्का)णं सनवांश(ङ्ग?)(लचुन)ग्रहदिनं लग्नं मुहूर्तो ऽपि वा/ TY_.add8.2c/.[ये चान्ये शकुनादयो निगदिताः सर्वे ऽपि ते शोभना TY_.add8.2d/.[ललाटो(टे?) भृगुनन्द(न)स्य न तदा शकुरो ऽपि जीवेन्द(ङ्ग)तः॥ TY_.add8.3a/.[सुरम् अपि विजयेच् छुःपृष्ठती(तः)कृत्य शुक्रः(करं) TY_.add8.3b/.[समरविजयतृष्णो यो नृपः संप्रयाति/ TY_.add8.3c/.[रिपुबलरुधिरौदैस् तर्पयित्वा तु भूमिं TY_.add8.3d/.[प्रथितविपुलकीर्तिदीर्घकालं भुनक्ति॥ TY_.add8.1ab/.[नौर् इव विकर्णधरा वि(लचुन)(ध)वेद वधूर् विभास्करेव द्यौः/ TY_.add8.1cd/.[भूनि(रि)व विपन्न्नसस्या प्रोषितशुक्राभ्द(क्राभ)वति यत्रा॥ TY_8.5ab/.एवंविधे ऽपि यायाद् यदि शुक्रे चन्द्रजो ऽनुकूलस्थः/ TY_8.5cd/.प्रतिबुधयातस्यान्ये न परित्राणे ग्रहाः शक्ताः॥ TY_8.6ab/.यो ऽपि पतिर् दिशि यस्यां तस्मिन् तत्स्थे न तां दिशं यायात्/ TY_8.6cd/.अनुकूले च दिगीशे गतव्यं कण्टकोपगते//E6 chap.9.(non title) TY_9.1ab/.व्यतिपातविष्टिवैधृतिपापग्रहलग्नवर्गदिवसेषु/ TY_9.1cd/.चौर्यावस्कन्दानृतसंग्रामासिद्धिम् आयान्ति॥ TY_9.2ab/.हुत्वानलं नमस्कृत्य देवताः स्वस्ति वाच्य विप्रांश् च/ TY_9.2cd/.ध्यायन् दिगीशम् अविलम्बितं व्रजेद् भूपतिः सुमनाः॥ TY_9.3ab/.कार्यवशात् स्वयम् अगमं भूभर्तुः केचिद् आहुर् आचार्याः/ TY_9.3cd/.छत्रायुधाद्यम् इष्टं वैजयिकं निर्गमे कुर्यात्॥ TY_9.4ab/.नाकालवर्षवि(द्यु)त्स्तनिते ष्ठिष्ट(ष्विष्टं?)कथञ्चिद् अपि मानम्/ TY_9.4cd/.आसप्ताहाद् दिव्यान्तरिक्षभौमैस् तथोत्पातैः॥ TY_9.5ab/.दक्षिणपार्श्वस्पन्दनम् इष्टं हृदयं विहाय पृष्ठं च/ TY_9.5cd/.मनसश् चागमशुद्धिः श्लोकश् चायं मुनिभिर् उक्तः॥ TY_9.6ab/.शुभाशुभानि सर्वाणि निमित्तानि स्युर् एकतः/ TY_9.6cd/.एकतश् च मनो याति तद् विशुद्धं जयावहम्॥ TY_9.7ab/.आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगो ऽन्यतुरगं प्रतिहेषितश् च/ TY_9.7cd/.वक्त्रेण वा स्पृशति दक्षिणम् आत्मपार्श्वं यो ऽश्वः स भर्तुर् अचिरात् प्रचिनोति लक्ष्मीम्॥ TY_9.8ab/.मुहुर्मुहुर् मूत्रशकृत् करोति न tìyamÃno ऽप्य् अनुलोमयायी/ TY_9.8cd/.अकार्यभीतो ऽश्रुविलोचनश् च शिवं न भर्तुस् तुरगो ऽभिधत्ते॥ TY_9.9ab/.स्खलितगतिर् अकस्मात् त्रस्तकर्णो ऽतिदीनः श्वसति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्/ TY_9.9cd/.द्रुतमुकुलितदृष्टिः स्वप्नशीलो विकोमो भयकृद् अहितभक्षी नैकशो ऽसृक्शकृत्कृत्॥ TY_9.10a/.वल्मीकस्थाणुगुल्मतृणतरुमथनः स्वेच्छया हृष्टदृष्टिर् TY_9.10b/.यायाद् यात्रानुलोमं त्वरितपदगतिर् वक्त्रम् उन्नम्य चोच्चैः/ TY_9.10c/.कक्षासन्नाहकाले जनयति सुमहच्छीकरं वृहंते वा TY_9.10d/.तत्कालं वा मदाप्तौ जयकृद् अथ रदं वेष्टयन् दक्षिणं च// TY_9.11ab/.सिद्धार्थकादर्शपयोञ्जनानि बद्धैकपश्वामिषपूर्णकुम्भाः/ TY_9.11cd/.उष्णीषभृङ्गारनृवर्द्धमानपुंयानवीणातपवारणानि॥ TY_9.12ab/.दधिमधुघृतरोचनाकुमार्यो ध्वजकनकाम्बुजभद्रपीठशङ्खाः/ TY_9.12cd/.सितवृषकुसुमाम्बराणि मीना द्विजगणिकाप्तजनाश् च चारुवेषाः॥ TY_9.13ab/.ज्वलितशिखिफलाक्षतेक्षुभक्षा द्विरदमृदङ्कुशचामरायुधानि/ TY_9.13cd/.मरकतकुरविन्दपद्मरागस्फटिकमणिप्रमुखाश् च रत्नभेदाः॥ TY_9.14ab/.स्वयम् अथ रचितान्य् अयत्नतो वा यदि कथितानि भवन्ति मङ्गलानि/ TY_9.14cd/.स जयति सकलां ततो धरित्रीं ग्रहणदृगालभनश्रुतैर् उपास्य// TY_9.15a/.कर्पासौषधकृष्णधान्यलवणक्लीवास्थितैलं वसा TY_9.15b/.पङ्काङ्गारगुडाहिचर्मशकृतः क्लेशाय सव्याधिताः/ TY_9.15c/.मत्तोन्मत्तजडीकृतान्धवधिरक्षुत्क्षामतक्रारयो TY_9.15d/.मुण्डाभ्यक्तविमुक्तकेशपतिताः këÃyinaÓ चाशुभाः॥ TY_9.16ab/.पटुपटहमृदङ्गशङ्खभेरीपणवरवं सपताकतोरणाग्रम्/ TY_9.16cd/.प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं भजेच् च मार्गम्॥ TY_9.17ab/.यान्य् अत्र मङ्गलामङ्गलानि निर्गच्छतां प्रदिष्टानि/ TY_9.17cd/.स्वप्नेष्व् अपि तानि शुभाशुभानि विड्लेपनं धन्यम्॥ TY_9.18ab/.मृदुर् अनुकूलः स्निग्धपवनः तद्वद् वीना(णा)Ó च शस्यन्ते/ TY_9.18cd/.ललाटं धनुर् अथेन्द्रं(नुरैन्द्रं)न शुभदम् अन्यत्र शस्तं(स्त)फलम्॥ TY_9.19ab/.पुन्नामान(नः)छुछु(च्छु)गृहगोधिकपिंगला(लाः) शिवा श्यामा/ TY_9.19cd/.कोकिलशूकरिका(क)रला(लाः)प्रस्थाने वामतः शस्ताः॥ TY_9.20ab/.स्त्रीसंज्ञा भासभषक(क)पिञ्जलाप्लवकम्बुकिंत्सका(?)/ TY_9.20cd/.शिखिश्रीकष्ठपयीक(पिप्पीक)रुरुश्येनाश् च दक्षिणाङ्ग(लचुन)॥ TY_9.21ab/.भारद्वाजमयू(र)चापनकुलावलोकनं धन्यः(न्यम्)/ TY_9.21cd/.गोधाहिरप(?)जाहकसरटा(ट)शशानाम् अनिष्टफलम्॥ TY_9.22ab/.कीर्तनम् इष्टं cëakaÓaÓagodhÃhisÆkara(गोधासूकराहि)जातीनाम्/ TY_9.22cd/.रुतदर्शनं त्व् अधन्यं विपरीतं वानरर्क्षानां(णाम्)॥ TY_9.23ab/.मृगविहगा शस्यन्ते प्रदक्षिणं विषमसंख्यया च मृगाः/ TY_9.23cd/.नृपदर्शने गमण(न)वत् तद्विपरीता प्रवेशे तु॥ TY_9.24ab/.आक्षेपशीलः पु(प)रुषावि(भि)धायी विरक्तभृत्यः परदारगामी/ TY_9.24cd/.लुब्धो ऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता karaÓÅrïarëÂra÷// TY_9.25ab/.विस्रम्भहा क्रोधवशे(शो) नृशंसे(सः) क्षुद्रा(द्रः) प्रमादी न बहुश्रुता(त)Ó च/ TY_9.25cd/.दिव्यान्तरिक्षक्षितिजौ(जै)r विकारैर् nipŬito (यश् च) स दैवहीनः॥ TY_9.26ab/.अतो विपर्यस्तगुणेन राज्ञा तादृग्विधो ऽरिस् त्व् अभियुक्तमात्रः/ TY_9.26cd/.तरुर् घुणैर् जग्ध इवात्तकार्यो महान् अपि क्षिप्रम् उपैति भङ्गाः(ङ्गम्)॥ TY_9.27ab/.तद्विष्टप्रवरनरप्रतापहीना नी(निः)शौर्या वरवारणाश्वयोधमुखाः(ख्याः)/ TY_9.27cd/.सोत्पातप्रकृतिविपर्या(र्य)यान(नु)याता शोकार्त्ता रिपुबलम् आशुर्या(या)ति सेनाः(ना)॥ TY_9.28ab/.संग्रामे व(य)m अमर(द्विज)प्रसादा(t) ज्येष्यामो रिपुबलम् आश्व् असंशयेन/ TY_9.28cd/.यस्ये(स्यै)वं भवति बले जनप्रवादाः(दः) स्वल्पो ऽपि प्रवरबलं निहन्ति राजा॥ TY_9.29ab/.पुरं रिपोर् भूमिपतिनि(र्नि)हन्याच् छत्रोर् अनिष्टग्रहदिटि(ङ्नि)विष्टिः(ष्टः)/ TY_9.29cd/.युद्धस्य यात्रासम एव कालः कू(क्रू)रेषु लग्नेषु च कूटायुधः(कूटयुद्धं)॥ TY_9.30ab/.अन्तर्मुखाः पौरभयं विहङ्गाः प्र(प्रा)कारसंस्था विनिवेदयन्ति/ TY_9.30cd/.आगन्तुनाशाय बहिर्मुखास् ते तुल्यं विहङ्गैः सरमात्मजौ(जा)Ó च// TY_9.31a/.केतूल्कार्कजराहुकीलककुजा बिम्बप्रविष्टा यतः TY_9.31b/.सूर्येन्द्वोः परिवेषखण्डम् अथवा दृश्येत यस्यां दिशि/ TY_9.31c/.क्रोष्टुश्वात्ति(हि)पिपीलिकाशशमृगधाक्ष(ध्वाङ्क्षा)दयो वा पुरे TY_9.31d/.सैन्ये वापि यतो विशन्ति हि ततः शत्रो(त्रोः) पुरं घातयेत्॥ TY_9.32ab/.पातालर्क्षे राहुकेत्वो(त्वोः) पुरे ऽरेतो(s तो)योच्छित्तिः सालपातश् च कार्यः/ TY_9.32cd/.जामित्रस्थे भूमिजा(जे ')स्यांशके वा पुत्रेणेन्दोर् वीक्षिते ऽग्निः प्रदेयः॥ TY_9.33a/.परविषयपुराप्तौ साधुदेवद्विजस्वां(जस्वं) TY_9.33b/.कुलजनवनितां(ता)Ó च क्ष्माधिपो नोपरुन्ध्यात्/ TY_9.33c/.विगजतुर(ग)शस्त्राना(न्न् Ã)र्तभीतां(ता)Ó च हन्याच् TY_9.33d/.छुभतिथिदिवसर्क्षे हृष्टसैन्ये(न्यो) विशेत् तु॥ TY_9.34ab/.दिग्दाहक्षतजरजो ऽश्मवृष्टिपातैः निर्घातक्षितिचलनादिवैकृतैश् च/( TY_9.34cd/.युद्धान्ते मृगशकुनैश् च दीप्तनादैः नो भद्रं भवति जिते परि('पि) पार्थिवस्य// TY_9.35a/.शुभा मृगपतत्रिणो मृदुसमीरणो द(द्रोप् द)ह्लादकृत(t) TY_9.35b/.ग्रहाः स्थूटा(स्फुट)मरीचयो द्वि(वि)गतरेणुदिन्द(लचुन)लः(दिङ्मण्डलं)/ TY_9.35c/.यद् अन्यम् a(द)पि विकृतै(तं) न विजयावसाने भवेत् TY_9.35d/.तदा सुखम् अकण्टकं नृपतिर् अत्ति देशे रिपुः(रिपोः)//E35 End of Tikanikayatra