Suryasiddhanta

Input by Michio Yano
version 1.00 February 13,2002

Texts used in this e-version:
B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka,
edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854.
(reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980).
C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987.
D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii,
Sampurnanand Sanskrit University, 1987.

Varitants for the part beginning with * are supplied in ( ) .



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






1.01a: acintyāvyaktarūpāya nirguṇāya guṇātmane/
1.01b: samastajagadādhāramūrtaye brahmaṇe namaH//

1.02a: alpāvaśiṣṭe tu kṛte *mayo nāma mahāsuraH/(B mayanāma)
1.02b: rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam//

1.03a: vedāṅgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam/
1.03b: ārādhayan vivasvantaṃ tapas tepe suduścaram//

1.04a: toṣitas tapasā tena prītas tasmai varārthine/
1.04b: grahāṇāṃ caritaṃ prādān mayāya savitā svayam//

1.05a: viditas te *mayā bhāvas toṣitas tapasā hy aham/ (ḍ mayābhāvas)
1.05b: dadyāṃ kālāśrayaṃ jñānaṃ grahāṇāṃ caritaṃ mahat//

1.06a: na me tejaHsahaH kaścid ākhyātuṃ nāsti me kṣaṇaH/
1.06b: madaṃśaH puruṣo +ayaṃ te niHśeṣaṃ kathayiṣyati//

1.07a: ity uktvāntardadhe devaH samādiśyāṃśam ātmanaH/
1.07b: sa pumān mayam āhedaṃ praṇataṃ prāñjalisthitam//

1.08a: śṛṇuṣvaikamanāH pūrvaṃ yad uktaṃ jñānam uttamam/
1.08b: yuge yuge maharṣīṇāṃ svayam eva vivasvatā//

1.09a: śāstram ādyaṃ tad evedaṃ yat pūrvaṃ prāha bhāskaraH/
1.09b: yugānāṃ parivartena kālabhedo +atra *kevalaH//(B kevalam)

1.10a: lokānām antakṛt kālaH kālo +anyaH kalanātmakaH/
1.10b: sa dvidhā sthūlasūkṣmatvān mūrtaś cāmūrta ucyate//

1.11a: prāṇādiH kathito mūrtas truṭyādyo +amūrtasaṃjñakaH/
1.11b: ṣaḍbhiH prāṇair vināḍī syāt tatṣaṣṭyā nāḍikā smṛtā//

1.12a: nāḍīṣaṣṭyā tu nākṣatram ahorātraṃ prakīrtitam/
1.12b: tattriṃśatā bhaven māsaH sāvano +arkodayais tathā//

1.13a: aindavas tithibhis tadvat saṃkrāntyā saura ucyate/
1.13b: māsair dvādaśabhir varṣaṃ divyaṃ tad aha ucyate//

1.14a: surāsurāṇām anyonyam ahorātraṃ viparyayāt/
1.14b: tatṣaṣṭiH ṣaḍguṇā divyaṃ varṣam āsuram eva ca//

1.15a: taddvādaśasahasrāṇi caturyugam udāhṛtam/
1.15b: sūryābdasaṃkhyayā dvitrisāgarair ayutāhataiH//

1.16a: sandhyāsandhyāṃśasahitaṃ vijñeyaṃ taccaturyugam/
1.16b: kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā//

1.17a: yugasya daśamo bhāgaś catustridvyekasaṅguṇaH/
1.17b: kramāt kṛtayugādīnāṃ ṣaṣṭhāṃśaH sandhyayoH svakaH//

1.18a: yugānāṃ saptatiH saikā manvantaram ihocyate/
1.18b: *kṛtābdasaṃkhyās tasyānte sandhiH prokto jalaplavaH//(B ṛtābdasaṃkhyā)

1.19a: sasandhayas te manavaH kalpe jñeyās caturdaśa/
1.19b: kṛtapramāṇaH kalpādau sandhiH pañcadaśaH smṛtaH//

1.20a: ittham yugasahasreṇa bhūtasaṃhārakārakaH/
1.20b: kalpo brāhmam ahaH proktaṃ śarvarī tasya tāvatī//

1.21a: paramāyuH śataṃ tasya tayāhorātrasaṃkhyayā/
1.21b: āyuṣo +ardhamitaṃ tasya śeṣakalpo +ayam ādimaH//

1.22a: kalpād asmāc ca manavaH ṣaḍ vyatītāH sasandhayaH/
1.22b: vaivasvatasya ca *manor yugānāṃ trighano gataH//(B manoyugānāṃ)

1.23a: aṣṭāviṃśād yugād asmād yātam etat kṛtaṃ yugam/
1.23b: ataH kālaṃ prasaṃkhyāya saṃkhyām ekatra piṇḍayet//

1.24a: graharkṣadevadaityādi sṛjato +asya carācaram/
1.24b: kṛtādrivedā divyābdāH śataghnā vedhaso gatāH//

1.25a: paścād vrajanto +atijavān nakṣatraiH satataṃ grahāH/
1.25b: jīyamānās tu lambante tulyam eva svamārgagāH//

1.26a: prāggatitvam atas teṣāṃ bhagaṇaiH pratyahaṃ gatiH/
1.26b: pariṇāhavaśād bhinnā tadvaśād bhāni bhuñjate//

1.27a: śīghragas tāny athālpena kālena mahatālpagaH/
1.27b: teṣāṃ tu parivartena pauṣṇānte bhagaṇaH smṛtaH//

1.28a: vikalānāṃ kalā ṣaṣṭyā tatṣaṣṭyā bhāga ucyate/
1.28b: tattriṃśatā bhaved rāśir bhagaṇo dvādaśaiva te//

1.29a: yuge sūryajñaśukrāṇām khacatuṣkaradārṇavāH/
1.29b: kujārkiguruśīghrāṇāṃ bhagaṇāH pūrvayāyinām//

1.30a: indo rasāgnitritrīṣusaptabhūdharamārgaṇāH/(57753336)
1.30b: dasratryaṣṭarasāṅkākṣilocanāni kujasya tu//(2296832) checked

1.31a: budhaśīghrasya śūnyartukhādritryaṅkanagendavaH/(17937060)
1.31b: bṛhaspateH khadasrākṣivedaṣaḍvahnayas tathā//(364220)

1.32a: sitaśīghrasya ṣaṭsaptatriyamāśvikhabhūdharāH/(7022376)
1.32b: śaner bhujaṅgaṣaṭpañcarasavedaniśākarāH//(146568)

1.33a: candroccasyāgniśūnyāśvivasusarpārṇavā yuge/(488203)
1.33b: vāmaṃ pātasya vasvagniyamāśviśikhidasrakāH//(232238)

1.34a: bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavaH/(1582237828)
1.34b: bhodayā bhagaṇaiH svaiH svair ūnāH svasvodayā yuge//

1.35a: bhavanti śaśino māsāH sūryendubhagaṇāntaram/
1.35b: ravimāsonitās te tu śeṣāH syur adhimāsakāH//

1.36a: sāvahāhāni cāndrebhyo dyubhyaH projjhya tithikṣayāH/
1.36b: udayād udayaṃ bhānor bhūmisāvanavāsaraH//

1.37a: vasudvyaṣṭādrirūpāṅkasaptādritithayo yuge/(1577917828)
1.37b: cāndrāH khāṣṭakhakhavyomakhāgnikhartuniśākarāH//(1603000080)

1.38a: ṣaḍvahnitrihutāśāṅkatithayaś cādhimāsakāH/(1593336)
1.38b: tithikṣayā yamārthāśvidvyaṣṭavyomaśarāśvinaH//(25082252)

1.39a: khacatuṣkasamudrāṣṭakupañca ravimāsakāH/(51840000)
1.39b: bhavanti bhodayā bhānubhagaṇair ūnitāH kvahāH//

1.40a: adhimāsonarātryārkṣacāndrasāvanavāsarāH/
1.40b: ete sahasraguṇitāH kalpe syur bhagaṇādayaH//

1.41a: prāggateH sūryamandasya kalpe saptāṣṭavahnayaH/(387)
1.41b: kaujasya vedakhayamā baudhasyāṣṭartuvahnayaH//(204, 368)

1.42a: khakharandhrāṇi jaivasya śaukrasyārthaguṇeṣavaH/(900, 535)
1.42b: go +agnayaH śanimandasya pātānām atha vāmataH//(39)

1.43a: manudasrās tu kaujasya baudhasyāṣṭāṣṭasāgarāH/ (214, 488)
1.43b: kṛtādricandrā jaivasya trikhāṅkāś ca tathā bhṛgos //(ḍ bhṛgos tathā)(174, 903)

1.44a: śanipātasya bhagaṇāH kalpe yamarasartavaH/(662)
1.44b: bhagaṇāH pūrvam evātra proktāś candroccapātayoH//

1.45a: ṣaṇmanūnāṃ tu sampīḍya kālaṃ tatsandhibhiH saha/
1.45b: kalpādisandhinā sārdhaṃ vaivasvatamanos tathā//

1.46a: yugānām trighanaṃ yātaṃ tathā kṛtayugaṃ tv idam/
1.46b: projjhya sṛṣṭes tataH kālaṃ pūrvoktaṃ divyasaṃkhyayā//

1.47a: sūryābdasaṃkhyayā jñeyāH kṛtasyānte gatā amī/
1.47b: khacatuṣkayamādryagniśararandhraniśākarāH//(1953720000)

1.48a: ata ūrdhvam amī yuktā gatakālābdasaṃkhyayā/
1.48b: māsīkṛtā yutā māsair madhuśuklādibhir gataiH//

1.49a: pṛthakṣthās te +adhimāsaghnāH sūryamāsavibhājitāH/
1.49b: labdhādhimāsakair yuktā dinīkṛtya dinānvitāH//

1.50a: dviṣṭhās tithikṣayābhyastāś cāndravāsarabhājitāH/
1.50b: labdhonarātrirahitā laṅkāyām ārdharātrikaH//

1.51a: sāvano dyugaṇaH sūryād dinamāsābdapās tataH/
1.51b: saptabhiH kṣayitaH śeṣaH sūryādyo vāsareśvaraH//

1.52a: māsābdadinasaṃkhyāptaṃ dvitrighnaṃ rūpasaṃyutam/
1.52b: saptoddhṛtāvaśeṣau tu vijñeyau māsavarṣau//

1.53a: yathā svabhaganābhyasto dinarāśiH kuvāsaraiH/
1.53b: vibhājito madhyagatyā bhagaṇādir graho bhavet//

1.54a: evaṃ svaśīghramandoccā ye proktāH pūrvayāyinaH/
1.54b: vilomagatayaH pātās tadvac cakrād viśodhitāH//

1.55a: dvādaśaghnā guror yātā bhagaṇā vartamānakaiH/
1.55b: rāśibhiH sahitāH śuddhāH ṣaṣṭyā syur vijayādayaH//

1.56a: vistareṇaitad uditaṃ saṃkṣepād vyāvahārikam/
1.56b: madhyamānayanaṃ kāryaṃ grahāṇām iṣṭato yugāt//

1.57a: asmin kṛtayugasyānte sarve madhyagatā grahāH/
1.57b: *vinā tu pātamandoccān meṣādau tulyatām itāH (ḍ vinendu)//

1.58a: makarādau śaśāṅkoccaṃ tatpātas tu tulādigaH/
1.58b: niraṃśatvam gatāś cānye noktās te mandacāriṇaH//

1.59a: yojanāni śatāny aṣṭau bhūkarṇo dviguṇāni tu/
1.59b: tadvargato daśaguṇāt padaṃ bhūparidhir bhavet//

1.60a: lambajyāghnas trijīvāptaH sphuṭo bhūparidhiH svakaH/
1.60b: tena deśāntarābhyastā grahabhuktir vibhājitā//

1.61a: kalādi tat phalaṃ prācyāṃ grahebhyaH pariśodhayet/
1.61b: rekhāpratīcīsaṃsthāne prakṣipet syuH svadeśajā//

1.62a: rākṣasālayadevaukaHśailayor madhyasūtragāH/
1.62b: rohītakam avantī ca yathā sannihitaṃ saraH//

1.63a: atītyonmīlanād indoH paścāt tadgaṇitāgatāt/(C atītyonmīlanād indor dṛkṣiddhir gaṇitāgatāt/)
1.63b: yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet//

1.64a: aprāpya ca bhavet paścād evaṃ vāpi nimīlanāt/
1.64b: tayor antaranāḍībhir hanyād bhūparidhiṃ sphuṭam//

1.65a: ṣaṣṭyā vibhajya labdhais tu yojanaiH prāg athāparaiH/
1.65b: svadeśaH paridhau jñeyaH kuryād deśāntaraṃ hi taiH//

1.66a: vārapravṛttiH prāgdeśe kṣapārdhe +abhyadhike bhavet/
1.66b: taddeśāntaranāḍībhiH paścād ūne vinirdiśet//

1.67a: iṣṭanāḍīguṇā bhuktiH ṣaṣṭyā bhaktā kalādikam/
1.67b: gate śodhyaṃ yutaṃ gamye kṛtvā tātkāliko bhavet//

1.68a: bhacakraliptāśītyaṃśaṃ paramaṃ dakṣiṇottaram/
1.68b: vikṣipyate svapātena svakrāntyantād anuṣṇaguH//

1.69a: tannavāṃśaṃ dviguṇitaṃ jīvas triguṇitaṃ kujaH/
1.69b: budhaśukrārkajāH pātair vikṣipyante caturguṇam//

1.70a: evam trighanarandhrārkarasārkārkā daśāhatāH/
1.70b: candrādīnāṃ kramād uktā madhyavikeṣepaliptikāH//


[spaṣṭādhikāraH]
2.01a: adṛśyarūpāH kālasya mūrtayo bhagaṇāśritāH/
2.01b: śīghramandoccapātākhyā grahāṇāṃ gatihetavaH//

2.02a: tadvātaraśmibhir *baddhās tais savyetarapāṇibhiH/ (C naddhās)
2.02b: prāk paścād apakṛṣyante yathāsannaṃ svadiṅmukham//

2.03a: pravahākhyo marut tāṃs tu svoccābhimukham īrayet/
2.03b: pūrvāparākṛṣṭās te *gatiṃ yānti pṛthagvidhāH//(C gatīr, pṛthagvidhām)

2.04a: grahāt prāgbhagaṇārdhasthaH prāṅmukhaṃ karṣati graham/
2.04b: uccasaṃjño +aparārdhasthas tadvat paścānmukhaṃ graham//

2.05a: svoccāpakṛṣṭā *bhagaṇaiH prāṅmukhaṃ yānti yad grahāH/ (C bhagaṇāt)
2.05b: tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu *ca// (tu)

2.06a: *dakṣiṇottarato +apy evaṃ pāto *rāhuH svaraṃhasā/(C dakṣiṇottarayor, rāhuś ca raṃhasā)
2.06b: vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt//

2.07a: uttarābhimukhaṃ pāto vikṣipaty aparārdhagaH/
2.07b: grahaṃ prāgbhagaṇārdhastho yāmyāyām apakarṣati//

2.08a: budhabhārgavayoH śīghrāt tadvat pāto *yadā sthitaH/ (C yathāsthitaH)
2.08b: tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat//

2.09a: mahatvān maṇḍalasyārkaH svalpam evāpakṛṣyate/
2.09b: maṇḍalālpatayā candras tato bahv apakṛṣyate/

2.10a: bhaumādayo +alpamūrtitvāc chīghramandoccasañjñakaiH/ (C saṃjñitaiH)
2.10b: daivatair apakṛṣyante sudūram ativegitāH//

2.11a: ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet/
2.11b: ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāH//

2.12a: *vakrātivakrā vikalā mandā mandatarā samā/ (C vakrānuvakrā)
2.12b: tathā śīghratarā śīghrā grahāṇām aṣṭadhā gatiH//

2.13a: tatrātiśīghrā śīghrākhyā mandā mandatarā samā/
2.13b: ṛjvīti pañcadhā jñeyā *yā vakrā sātivakragā//(C +anyā vakrādikā matā)

2.14a: tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāH/
2.14b: prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt//

2.15a: rāśiliptāṣṭamo bhāgaH prathamaṃ jyārdham ucyate/
2.15b: tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam//

2.16a: ādyenaivaṃ kramāt piṇḍān bhaktvā *labdhonasaṃyutāH/(C labdhonitair yutaiH)
2.16b: *khaṇḍakāH syuś caturviṃśajyārdhapiṇḍāH kramād amī//(C khaṇḍakais)

2.17a: tattvāśvino +aṅkābdhikṛtā rūpabhūmidharartavaH/(224, 449, 691)
2.17b: khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaH//(890, 1105, 1315)

2.18a: śūnyalocanapañcaikāś chidrarūpamunīndavaH/(1520, 1719)
2.18b: viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaH//(1910, 2093)

2.19a: muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāH/(2267, 2431)
2.19b: pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinaH//(2585, 2728)

2.20a: randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā/(2859, 2978)
2.20b: kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaH//(3084, 3179)

2.21a: ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaH/(3256, 3321)
2.21b: yamādrivahnijvalanā randhraśūnyārnavāgnayaH//(3372), 3401)

2.22a: rūpāgnisāgaraguṇā vasvagnikṛtavahnayaH/(3431, 3438)
2.22b: projjhyotkrameṇa vyāsārdhād utkramajyārdhapiṇḍikāH//

2.23a: munayo randhrayamalā rasaṣaṭkā munīśvarāH/(7, 29, 66, 117)
2.23b: dvyaṣṭaikā rūpaṣaḍdasrāH sāgarārthahutāśanāH/(182, 261, 354)

2.24a: khartuvedā navādryarthā diṅnāgās tryarthakuñjarāH/(460, 710, 853)
2.24b: nagāmbaraviyaccandrā rūpabhūdharaśaṅkarāH//(1007, 1171)

2.25a: śarārṇavahutāśaikā bhujaṅgākṣiśarendavaH/(1345, 1528)
2.25b: navarūpamahīdhraikā gajaikāṅkaniśākarāH//1719, 1918)

2.26a: guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaH/(2123, 2333)
2.26b: vasvarṇavārthayamalās turaṅgartunagāśvinaH//(2548, 2767)

2.27a: navāṣṭanavanetrāṇi pāvakaikayamāgnayaH/(2989, 3293)
2.27b: gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāH//(3438)

2.28a: paramāpakramajyā tu saptarandhraguṇendavaH/(1397)
2.28b: tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate//(C iṣyate)

2.29a: grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca/
2.29b: śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca//(C kendraṃ padaṃ)

2.30a: gatād bhujajyā viṣame gamyāt koṭiH pade bhavet/
2.30b: *yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet//(C same)

2.31a: liptās tattvayamair bhaktā *labdhaṃ jyāpiṇḍikaṃ gatām/(C labdhā jyāpiṇḍikā gatāH)
2.31b: gatagamyāntarābhyastaṃ vibhajet tattvalocanaiH//(225)

2.32a: tadavāptaphalaṃ yojyaṃ jyāpiṇḍe *gatasaṃjñake/(C gatasaṃjñite)
2.32b: syāt kramajyāvidhir ayaṃ utkramajyāsv api smṛtaH//

2.33a: jyāṃ *projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam/(C projjhyānyattattvayamair hatvā)(225)
2.33b: saṃkhyātattvāśvisaṃvarge *saṃyojya dhanur ucyate//(C saṃyojyaṃ) (225)

2.34a: raver mandaparidhyaṃśā manavaH śītago radāH/ (14, 32)
3.34b: yugmānte viṣamānte tu nakhaliptonitās tayoH//

2.35a: yugmānte +arthādrayaH *khāgnisurāH sūryā navārṇavāH/(C khāgniH surās)(75, 30, 33, 12, 49)
2.35b: oje dvyagā vasuyamā radā rudrā gajābdayaH//

2.36a: kujādīnāṃ *ataH śīghrā yugmānte +arthāgnidasrakāH/(C tataś śaighryā)(235)
2.36b: guṇāgnicandrāH *khanagā dvirasākṣīṇi go+agnayaH//(C khāgāś ca)(133, 70, 262, 39)

2.37a: ojānte *dvitriyamalā dviviśve yamaparvatāH/(C dvitrikayamāH)(132, 72)
2.37b: khartudasrā viyadvedāH śīghrakarmaṇi kīrtitāH//(260,40)

2.38a: ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā/
2.38b: *yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam// (C yugmavṛtte)

2.39a: tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite/
2.39b: tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam//

2.40a: *śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam/(C śaighre)
2.40b: saṃśodhyaṃ tu *trijīvāyāṃ karkyādau koṭijaṃ phalam//(C trijīvātaH)

2.41a: tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaH/
2.41b: trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam//

2.42a: labdhasya cāpaṃ liptādiphalaṃ *śaighryam idaṃ smṛtam/ (C śaighram)
2.42b: etad ādye kujādīnāṃ caturthe caiva karmaṇi//

2.43a: māndaṃ karmaikam arkendor bhaumādīnām athocyate/
2.43b: *śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt//(C śaighraṃ)

2.44a: madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā/
2.44b: madhyagrahe *mandaphalaṃ sakalaṃ śaighryam eva ca//(C punar māndaṃ)



2.45a: ajādikendre sarveṣāṃ *śaighrye mānde ca karmaṇi/(C mānde śaighre)
2.45b: dhanaṃ grahāṇāṃ liptādi tulādāv rṇam eva ca//

2.46a: arkabāhuphalābhyastā grahabhuktir vibhājitā/
2.46b: bhacakrakalikābhis tu liptāH karyā grahe +arkavat//

2.47a: svamandabhuktisaṃśuddhā madhyabhuktir niśāpateH/
2.47b: dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet//

2.48a: grahabhukteH phalaṃ kāryaṃ grahavan mandakarmaṇi/
2.48b: dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaH// (225)

2.49a: svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāH/]
2.49b: karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam//

2.50a: mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaH/
2.50b: taccheśaṃ vivareṇātha hanyāt trijyāntyakarṇayoH//

2.51a: calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam/
2.51b: ṛṇam ūne +adhike projjhya śeṣaṃ vakragatir bhavet//

2.52a: dūrasthitaH svaśīghroccād grahaH śithilaraśmibhiH/
2.52b: savyetarākṛṣtatanur bhavet vakragatis tadā//

2.53a: kṛtartucandrair vedendraiH śūnyatryekair guṇāṣṭabhiH/(164, 144, 130, 83)
2.53b: śararudraiś caturtheṣu kendrāṃśair bhūsutādayaH//(115)

2.54a: bhavanti vakriṇas tais tu svaiH svaiś cakrād viśodhitaiH/
2.54b: avaśiṣṭāṃśatulyaiH svaiH kendrair ujjhanti vakratām//

2.55a: mahattvāc chīghraparidheH saptame bhṛgubhūsutau/
2.55b: aṣṭame jīvaśaśaijau navame tu śanaiścaraH//

2.56a: kujārkigurupātānāṃ grahavac chīghrajaṃ phalam/
2.56b: vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoH phalam//

2.57a: svapātonād grahāj jīvā śīghrād bhṛgujasaumyayoH/
2.57b: vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoH//

2.58a: vikṣepāpakramaikatve krāntir vikṣepasaṃyutā/
2.58b: digbhede viyutā spaṣṭā bhāskarasya yathāgatā//

2.59a: grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiH/
2.59b: cakrāsavo labdhayutā svāhorātrāsavaH smṛtāH//

2.60a: krānteH kramotkrammajye dve kṛtvā tatrotkramajyayā/
2.60b: hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram//

2.61a: krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā/
2.61b: trijyāguṇāhorātrārdhakarṇāptā carajāsavaH//

2.62a: tatkārmukam udakkrāntau *dhanaśanī pṛthakṣthite/(C dhanahānī)
2.62b: svāhorātracaturbhāge dinarātridale smṛte//

2.63a: yāmyakrāntau viparyaste dviguṇe tu dinakṣape/
2.63b: vikṣepayuktonitayā krāntyā bhānām api svake//

2.64a: bhabhogo +aṣṭaśatīliptāH khāśviśailās tathā titheH/
2.64b: grahaliptābhabhogāptā bhāni bhuktyā dinādikam//

2.65a: ravīnduyogaliptābhyo yogā bhabhogabhājitāH/
2.65b: gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāH//

2.66a: arkonacandraliptābhyas tithayo bhogabhājitāH/
2.66b: gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāH//

2.67a: dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam/
2.67b: kiṃstughnaṃ tu caturdaśyāH kṛṣṇāyāś cāparārdhataH//

2.68a: bavādīni tataH sapta carākhyakaraṇāni ca/
2.68b: māse +aṣṭakṛtva ekaikaṃ karaṇānāṃ pravartate//

2.69a: tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet/
2.69b: eṣā sphutagatiH proktā sūryādīnāṃ khacāriṇām//



3.01a: śilātale +ambusaṃśuddhe vajralepe +api vā same/
3.01b: tatra śaṅkvaṅgulair iṣṭaiH samaṃ maṇḍalam ālikhet//

3.02a: tanmadhye sthāpayec chaṅkuṃ kalpanādvādaśāṅgulam/
3.02b: tacchāyāgraṃ spṛśed yatra vṛtte pūrvāparārdhayoH//

3.03a: tatra bindū vidhāyobhau vṛtte pūrvāparābhidhau/
3.03b: tanmadhye timinā rekhā kartavyā dakṣiṇottarā//

3.04a: yāmyottaradiśor madhye timinā pūrvapaścimā/
3.04b: diṅmadhyamatsyaiH saṃsādhyā vidiśas tadvad eva hi//

3.05a: caturasraṃ bahiH kuryāt sūtrair madhyād vinirgataiH/
3.05b: bhujasūtrāṅgulais tatra dattair iṣṭaprabhā smṛtā//

3.06a: prākpaścimāśritā rekhā procyate samamaṇḍale/
3.06b: unaṇḍale ca viṣuvanmaṇḍale parikīrtyate//

3.07a: rekhā prācyaparā sādhyā viṣuvadbhāgragā tathā/
3.07b: iṣṭacchāyāviṣuvator madhyam agrābhidhīyate//
3.08a: śaṅkucchāyākṛtiyuter mūlaṃ karṇo +asya vargataH/
3.08b: projjhya śaṅkukṛtiṃ mūlaṃ chāyā śaṅkur viparyayāt//

3.09a: triṃśatkṛtyo yuge bhānāṃ cakraṃ prāk parilambate/
3.09b: tadguṇād bhūdinair bhaktād dyugaṇād yad avāpyate//

3.10a: taddos trighnā daśāptāṃśā vijñeyā ayanābhidhāH/
3.10b: tatsaṃskṛtād grahāt krānticchāyācaradalādikam//

3.11a: sphuṭaṃ dṛktulyatāṃ gacched ayane viṣuvadvaye/
3.11b: prāk cakraṃ calitaṃ hīne chāyārkāt karaṇāgate//

3.12a: antarāṃśair athāvṛtya paścāc cheṣais tathādhike/
3.12b: evaṃ viṣuvatī chāyā svadeśe yā dinārdhajā//

3.13a: dakṣiṇottararekhāyāṃ sā tatra viṣuvatprabhā//
3.13b: śaṅkucchāyāhate trijye viṣuvatkarṇabhājite/

3.14a: lambākṣajye tayoś cāpe lambākṣau dakṣiṇau sadā/
3.14b: madhyacchāyā bhujas tena guṇitā tribhamaurvikā//

3.15a: svakarṇāptā dhanurliptā natās tā dakṣiṇe bhuje/
3.15b: uttarāś cottare yāmyās tāH sūryakrāntiliptikāH//

3.16a: digbhede miśritāH sāmye viśliṣṭāś cākṣaliptikāH/
3.16b: tābhyo +akṣajyā ca tadvargaṃ projjhya trijyākṛteH padam//

3.17a: lambajyārkaguṇākṣajyā viṣuvadbhātha lambayā/
3.17b: svākṣārkanatabhāgānāṃ dikṣāmye +antaram anyathā//

3.18a: digbhede +apakramaH śeṣas tasya jyā trijyayā hatā/
3.18b: paramāpakramajyāptā cāpaṃ meṣādigo raviH//

3.19a: karkyādau projjhya cakrārdhāt tulādau bhārdhasaṃyutāt/
3.19b: mṛgādau projjhya bhagaṇān madhyāhne +arkaH sphuṭo bhavet//

3.20a: tanmāndam asakṛd vāmaṃ phalaṃ madhyo divākaraH/
3.20b: svākṣārkāpakramayutir dikṣāmye +antaram anyathā//

3.21a: śeṣaṃ natāṃśāH sūryasya tadbāhujyā ca koṭijyā/
3.21b: śaṅkumānāṅgulābhyaste bhujatrijye yathākramam//

3.22a: koṭijyayā vibhajyāpte chāyākarṇāv ahardale/
3.22b: krāntijyā viṣuvatkarṇaguṇāptā śaṅkujīvayā//

3.23a: arkāgrā sveṣṭakarṇaghnī madhyakarṇoddhṛtā svakā/
3.23b: viṣuvadbhāyutārkāgrā yāmye syād uttaro bhujaH//

3.24a: viṣuvatyām viśodhyodaggole syād bāhur uttaraH/
3.24b: viparyayād bhujo yāmyo bhavet prācyaparāntare//

3.25a: mādhyāhniko bhujo nityaṃ chāyā mādhyāhnikī smṛtā/
3.25b: lambākṣajīve viṣuvacchāyādvādaśasaṅguṇe//

3.26a: krāntijyāpte tu tau karṇau samamaṇḍalage ravau/
3.26b: saumyākṣonā yadā kāntiH syāt tadā dyudalaśravaH//

3.27a: viṣuvacchāyayābhyastaH karṇo madhyāgrayoddhṛtaH/
3.27b: svakrāntijyā trijīvāghnī lambajyāptāgramaurvikā//

3.28a: sveṣṭakarṇahatā bhaktā trijyayāgrāṅgulādikā/
3.28b: trijyāvargārdhato +agrajyāvargonād dvādaśāhatāt//

3.29a: punar dvādaśanighnāc ca labhyate yat phalaṃ budhaiH/
3.29b: śaṅkuvargārdhasaṃyuktaviṣuvadvargabhājitāt//

3.30a: tadeva karaṇī nāma tāṃ pṛthak sthāpayed budhaH/
3.30b: arkaghnī viṣuvacchāyāgrajyayā guṇitā tathā//

3.31a: bhaktā phalākhyaṃ tadvargasaṃyuktakaraṇīpadam/
3.31b: phalena hīnasaṃyuktaṃ dakṣiṇottaragolayoH//

3.32a: yāmyayor vidiśoH śaṅkur evaṃ yāmyottare ravau/
3.32b: paribhramati śaṅkos tu śaṅkur uttarayos tu saH//

3.33a: tattrijyāvargaviśleṣān mūlaṃ dṛgjyābhidhīyate/
3.33b: svaśaṅkunā vibhajyāpte dṛktrijye dvādaśāhate//

3.34a: chāyākarṇau tu koṇeṣu yathāsvaṃ deśakālayoH/
3.34b: trijyodakcarajāyuktā yāmyāyāṃ tadvivarjitā//

3.35a: antyā natotkramajyonā svahorātrārdhasaṅguṇā/
3.35b: trijyābhaktā bhavec chedo lambajyāghno +atha bhājitaH//

3.36a: tribhajyayā bhavec chaṅkus tadvargaṃ pariśodhayet/
3.36b: trijyāvargāt padaṃ dṛgjyā chāyākarṇau tu pūrvavat//

3.37a: abhīṣṭacchāyayābhyastā trijyā tatkarṇabhājitā/
3.37b: dṛgjyā tadvargasaṃśuddhāt trijyāvargāc ca yat padam/

3.38a: śaṅkuH sa tribhajīvāghnaH svalambajyāvibhājitaH/
3.38b: chedaH sa trijyayābhyastaH svāhorātrārdhabhājitaH//

3.39a: unnatajyā tayā hīnā svāntyā śeṣasya kārmukam/
3.39b: utkramajyābhir evaṃ syuH prākpaścārdhanatāsavaH//

3.40a: iṣṭāgrāghnī tu lambajyā svakarṇāṅgulabhājitā/
3.40b: krāntijyā sā trijīvāghnī paramāpakramoddhṛtā//

3.41a: taccāpaṃ bhādikaṃ kṣetraṃ padais tatra bhavo raviH/
3.41b: iṣṭe +ahni madhye prākpaścād dhṛte bāhutrayāntare//

3.42a: matsyadvayāntarayutes trispṛkṣūtreṇa bhābhramaH/
3.42b: tribhadyukarṇārdhaguṇāH svāhorātrārdhabhājitāH//

3.43a: kramād ekadvitribhajyās taccāpāni pṛthak pṛthak/
3.43b: svādho +adhaH pariśodhyātha meṣāl laṅkodayāsavaH//

3.44a: khāgāṣṭayo +arthago +agaikāH śaratryaṅkahimāṃśavaH/
3.44b: svadeśacarakhaṇḍonā bhavantīṣṭodayāsavaH//

3.45a: vyastā vyastair yutāH svaiH svaiH karkaṭādyās tatas trayaH/
3.45b: utkrameṇa ṣaḍevaite bhavantīṣṭās tulādayaH//

3.46a: gatabhogyāsavaH kāryā bhāskarād iṣṭakālikāt/
3.46b: svodayāsuhatā bhuktabhogyā bhaktāH khavahnibhiH//

3.47a: abhīṣṭaghaṭikāsubhyo bhogyāsūn praviśodhayet/
3.47b: tadvat tadeṣyalagnāsūn evaṃ yātāt tathotkramāt//

3.48a: śeṣaṃ cet triṃśatābhyastam aśuddhena vibhājitam/
3.48b: bhāgair yuktaṃ ca hīnaṃ ca tallagnaṃ kṣitije tadā// (C bhāgahīnaṃ ca yuktaṃ ca)

3.49a: prākpaścān natanāḍībhis tasmāl laṅkodayāsubhiH/
3.49b: bhānau kṣayadhane kṛtvā madhyalagnaṃ tadā bhavet//

3.50a: bhogyāsūn ūnakasyātha bhuktāsūn adhikasya ca/
3.50b: sampīṇḍyāntaralagnāsūn evaṃ syāt kālasādhanam//

3.51a: sūryād ūne niśāśeṣe lagne +arkād adhike divā/
3.51b: bhacakrārdhayutād bhānor adhikke +astamayāt param//



[candragrahaṇa]
4.01a: sārdhāni ṣaṭsahasrāṇi yojanāni vivasvataH/
4.01b: viṣkambho maṇḍalasyendoH sahāśītyā catuśśatam//

4.02a: sphuṭasvabhuktyā guṇitau madhyabhuktyoddhṛtau sphuṭau/
4.02b: raveH svabhagaṇābhyastaH śaśāṅkabhagaṇoddhṛtaH//

4.03a: śaśāṅkakakṣāguṇito bhājito vā +arkakakṣayā/
4.03b: viṣkambhaś candrakakṣāyāṃ tithyāptā mānaliptikā//

4.04a: sphuṭendubhuktir bhūvyāsaguṇitā madhyayoddhṛtā/
4.04b: labdhaṃ sūcī mahīvyāsasphuṭārkaśravaṇāntaram//

4.05a: madhyenduvyāsaguṇitaṃ madhyārkavyāsabhājitam/
4.05b: viśodhya labdhaṃ sūcyāṃ tu tamo liptās tu pūrvavat//

4.06a: bhānor bhārdhe mahīcchāyā tattulye +arkasame +api/
4.06b: śaśāṅkapāte grahaṇaṃ kiyadbhāgādhikonake//

4.07a: tulyau rāśyādibhiH syātām amāvāsyāntakālikau/
4.07b: sūryendū paurṇamāsyante bhārdhe bhāgādikau samau//

4.08a: gataiṣyaparvanāḍīnāṃ svaphalenonasaṃyutau/
4.08b: samaliptau bhavetāṃ tau pātas tātkāliko +anyathā//

4.09a: chādako bhāskarasyendur adhaHstho ghanavad bhavet/
4.09b: bhūcchāyāṃ prāṅmukhaś candro viśaty asya bhaved asau//

4.10a: tātkālikenduvikṣepaṃ chādyacchādakamānayoH/
4.10b: yogārdhāt projjhya yaccheṣaṃ tāvac channaṃ tad ucyate//

4.11a: yad grāhyam adhike tasmin sakalaṃ nyūnam anyathā/
4.11b: yogārdhād adhike na syād vikṣepe grāsasambhavaH//

4.12a: grāhyagrāhakasaṃyogaviyogau dalitau pṛthak/
4.12b: vikṣepavargahīnābhyāṃ tadvargābhyām ubhe pade//

4.13a: ṣaṣṭhyā saṃguṇya sūryendvor bhuktyantaravibhājite/
4.13b: syātāṃ sthitivimardārdhe nāḍikādiphale tayoH//

4.14a: sthityardhanāḍikābhyastā gatayaH ṣaṣṭhibhājitāH/
4.14b: liptādi pragrahe śodhyaṃ mokṣe deyaṃ punaH punaH//

4.15a: tadvikṣepaiH sthitidalaṃ vimardārdhe tathā +asakṛt/
4.15b: saṃsādhyam anyathā pāte talliptādiphalaṃ svakam//

4.16a: sphuṭatithyavasāne tu madhyagrahaṇam ādiśet/
4.16b: sthityardhanāḍikāhīne grāso mokṣas tu saṃyute//

4.17a: tadvad eva vimardārdhanāḍikāhīnasaṃyute/
4.17b: nimīlanonmīlanākhye bhavetāṃ sakalagrahe//

4.18a: iṣṭanāḍīvihīnena sthityardhenārkacandrayoH/
4.18b: bhuktyantaraṃ samāhanyāt ṣaṣṭyāptāH koṭiliptikāH//

4.19a: bhānor grahe koṭiliptā madhyasthityardhasaṃguṇāH/
4.19b: sphuṭasthityardhasaṃbhaktāH sphuṭāH koṭikalāH smṛtā//

4.20a: kṣepo bhujas tayor vargayuter mūlaṃ śravas tu tat/
4.20b: mānayogārdhataH projjhya grāsas tātkāliko bhavet//

4.21a: madhyagrahaṇataś cordhvam iṣṭanāḍīr viśodhayet/
4.21b: sthityardhān maukṣikāc cheṣaṃ prāgvac ccheṣaṃ tu maukṣike//

4.22a: grāhyagrāhakayogārdhāc chodhyāH svacchannaliptikāH/
4.22b: tādvargāt projjhya tatkālavikṣepasya kṛtiṃ padam//

4.23a: koṭiliptā raveH spaṣṭasthityardhenāhatā hṛtāH/
4.23b: madhyena liptās tannāḍyaH sthitivad grāsanāḍikāH//

4.24a: natajyā +akṣajyayābhyastā trijyāptā tasya kārmukam/
4.24b: valanāṃśā saumyayāmyāH pūrvāparakapālayoH//

4.25a: rāśitrayayutād grāhyāt krāntyaṃśair dikṣamair yutāH/
4.25b: bhede +antarāj jyā valanā saptatyaṅgulabhājitā//

4.26a: sonnataṃ dinamadhyārdhaṃ dinārdhāptaṃ phalena tu/
4.26b: chindyād vikṣepamānāni tāny eṣām aṅgulāni tu//



[sūryagrahaṇa]
5.01a: madhyalagnasame bhānau harijasya na sambhavaH/
5.01b: akṣodaṅmadhyabhakrāntisāmye nāvanater api//

5.02a: deśakālaviśeṣeṇa yathāvanatisambhavaH/
5.02b: lambanasyāpi pūrvānyadigvaśāc ca tathocyate//

5.03a: lagnaṃ parvāntanāḍīnāṃ kuryāt svair udayāsubhiH/
5.03b: tajjyāntyāpakramajyāghnī lambajyāptodayābhidhā//

5.04a: tadā laṅkodayair lagnaṃ madhyasaṃjñaṃ yathoditam/
5.04b: tatkrāntyakṣāṃśasaṃyogo dikṣāmye +antaram anyathā//

5.05a: śeṣaṃ natāṃśās tanmaurvī madhyajyā sābhidhīyate/
5.05b: madhyodayajyayābhyastā trijyāptā vargitaṃ phalam//

5.06a: madhyajyāvargaviśliṣṭaṃ dṛkkṣepaH śeṣataH padam/
5.06b: tattrijyāvargaviśleṣān mūlaṃ śaṅkuH sa dṛggatiH//
5.07a: natāṃśabāhukoṭijye +asphuṭe dṛkkṣepadṛggatī/
5.07b: ekajyārdhagataś chedo labdhaṃ dṛggatijīvayā//

5.08a: madhyalagnārkaviśleṣajyā chedena vibhājitā/
5.08b: ravīndvor lambanaṃ jñeyaṃ prākpaścād ghaṭikādikam//

5.09a: madhyalagnādhike bhānau tithyantāt praviśodhayet/
5.09b: dhanam ūne +asakṛt karma yāvat sarvaṃ sthirībhavet//

5.10a: dṛkkṣepaH śītatigmāṃśvor madhyabhuktyantarāhataH/
5.10b: tithighnatrijyayā bhakto labdhaṃ sāvanatir bhavet//

5.11a: dṛkkṣepāt saptatihṛtād bhaved vāvanatiH phalam/
5.11b: athavā trijyayā bhaktāt saptasaptakasaṅguṇāt//

5.12a: madhyajyādigvaśāt sā ca vijñeyā dakṣiṇottarā/
5.12b: senduvikṣepadikṣāmye yuktā viśleṣitānyathā//

5.13a: tayā sthitivimardārdhagrāsādyaṃ tu yathoditam/
5.13b: pramāṇaṃ valanābhīṣṭagrāsādi himaraśmivat//

5.14a: sthityardhonādhikāt prāgvat tithyā(?)ntalāl lambanaṃ punaH/
5.14b: grāsamokṣodbhavaṃ sādhyaṃ tanmadhyaharijāntaram//

5.15a: prākkapāle +adhikaṃ madhyād bhavet prāgrahaṇaṃ yadi/
5.15b: maukṣikaṃ lambanaṃ hīnaṃ paścārdhe tu viparyayaH//

5.16a: tadā mokṣasthitidale deyaṃ pragrahaṇe tathā/
5.16b: harijāntarakaṃ śodhyaṃ yatraitat syād viparyayaH//

5.17a: etad uktaṃ kapālaikye tadbhede lambanaikatā/
5.17b: sve sve sthitidale yojyā vimardārdhe +api coktavat//



[chedyaka]
6.01a: na chedyakam ṛte yasmād bhedā grahaṇayoH sphuṭāH/
6.01b: jñāyante tat pravakṣyāmi chedyakajñānam uttamam//

6.02a: susādhitāyām avanau binduṃ kṛtvā tato likhet/
6.02b: saptavargāṅgulenādau maṇḍalaṃ valanāśritam//

6.03a: grāhyagrāhakayogārdhasammitena dvitīyakam/
6.03b: maṇḍalaṃ tat samāsākhyaṃ grāhyārdhena tṛtīyakam//

6.04a: yāmyottarāprācyaparāsādhanaṃ pūrvavad diśām/
6.04b: prāg indor grahaṇaṃ paścān mokṣo +arkasya viparyayāt//

6.05a: yathādiśaṃ prāgrahaṇaṃ valanaṃ himadīdhiteH/
6.05b: maukṣikaṃ tu viparyastaṃ viparītam idaṃ raveH//

6.06a: valanāgrān nayen madhyaṃ sūtraṃ yady atra saṃspṛśet/
6.06b: tatsamāse tato deyau vikṣepau grāsamaukṣikau//

6.07a: vikṣepāgrāt punaH sūtraṃ madhyabinduṃ praveśayet/
6.07b: tadgrāhyabindusaṃsparśād grāsamokṣau vinirdiśet//

6.08a: nityaśo +arkasya vikṣepāH parilekhe yathādiśam/
6.08b: viparītāH śaśāṅkasya tadvaśād atha madhyamam//

6.09a: valanaṃ prāṅmukhaṃ deyaṃ tadvikṣepaikatā yadi/
6.09b: bhede paścān mukhaṃ deyam indor bhānor viparyayāt//

6.10a: valanāgrāt punaH sūtraṃ madhyabinduṃ praveśayet/
6.10b: madhyasūtreṇa vikṣepaṃ valanābhimukhaṃ nayet//

6.11a: vikṣepāgrāl likhed vṛttaṃ grāhakārdhena tena yat/
6.11b: grāhyavṛttaṃ samākrāntaṃ tadgrastaṃ tamasā bhavet//

6.12a: chedyakaṃ likhatā bhūmau phalake vā vipaścitā/
6.12b: viparyayo diśāṃ kāryaH pūrvāparakapālayoH//

6.13a: svacchatvād dvādaśāṃśo +api grastaś candrasya dṛśyate/
6.13b: liptātrayam api grastaṃ tīkṣṇatvān na vivasvataH//

6.14a: svasaṃjñitās trayaH kāryā vikṣepāgreṣu bindavaH/
6.14b: tatra prāṅmadhyayor madhye tathā maukṣikamadhyayoH//

6.15a: likhen matsyau tayor madhyān mukhapucchaviniHsṛtam/
6.15b: prasārya sūtradvitayaṃ tayor yatra yutir bhavet//

6.16a: tatra sūtreṇa vilikhec cāpaṃ bindutrayaspṛśā/
6.16b: sa panthā grāhakasyoktā yenāsau samprayāsyati//

6.17a: grāhyagrāhakayogārdhāt projjhyeṣṭagrāsam āgatam/
6.17b: avaśiṣṭāṅgulasamāṃ śalākāṃ madhyabindutaH//

6.18a: tayor mārgonmukhīṃ dadyād grāsataH prāggrahāśritām/
6.18b: vimuñcato mokṣadiśi grāhakādhvānam eva sā//

6.19a: spṛśed yatra tato vṛttaṃ grāhakārdhena saṃlikhet/
6.19b: tena grāhyaṃ yadākrāntaṃ tat tamograstam ādiśet//

6.20a: mānāntarārdhena mitāṃ śalākāṃ grāsadiṅmukhīm/
6.20b: nimīlanākhyāṃ dadyāt sā tanmārge yatra saṃspṛśet//

6.21a: tato grāhakakhaṇḍena prāgvan maṇḍalam ālikhet/
6.21b: tadgrāhyamaṇḍalayutir yatra tatra nimīlanam//

6.22a: evam unmīlane mokṣadiṅmukhīṃ samprasārayet/
6.22b: vilikhen maṇḍalaṃ prāgvad unmīlanam athoktavat//

6.23a: ardhād ūne sadhūṃraṃ syāt kṛṣṇam ardhādhikaṃ bhavet/
6.23b: vimuñcataH kṛṣṇatāṃraṃ kapilaṃ sakalagrahe//

6.24a: rahasyam etad devānāṃ na deyaṃ yasya kasyacit/
6.24b: suparīkṣitaśiṣyāya deyaṃ vatsaravāsine//



[grahayuti]
7.01a: tārāgrahāṇām anyonyaṃ syātāṃ yuddhasamāgamau/
7.01b: samāgamaH śaśāṅkena sūryeṇāstamanaṃ saha//

7.02a: śīghre mandādhike +atītaH saṃyogo bhavitānyathā/
7.02b: dvayoH prāgyāyinor evaṃ vakriṇos tu viparyayāt//

7.03a: prāgyāyiny adhike +atīto vakriṇy eṣyaH samāgamaH/
7.03b: grahāntarakalāH svasvabhuktiliptāH samāhatāH//

7.04a: bhuktyantareṇa vibhajed anulomavilomayoH/
7.04b: dvayor vakriṇy athaikasmin bhuktiyogena bhājayet//

7.05a: labdhaṃ liptādikaṃ śodhyaṃ gate deyaṃ bhaviṣyati/
7.05b: viparyayād vakragatyor ekasmiṃs tu dhanavyayau//

7.06a: samāliptau bhavetāṃ tau grahau bhagaṇasaṃsthitau/
7.06b: vivaraṃ tadvad uddhṛtya dinādiphalam iṣyate//

7.07a: kṛtvā dinakṣapāmānaṃ tathā vikṣepaliptikāH/
7.07b: natonnataṃ sādhayitvā svakāl lagnavaśāt tayoH//

7.08a: viṣuvacchāyayāmyas tadvikṣepād dvādaśoddhṛtāt/
7.08b: phalaṃ svanatanāḍīghnaṃ svadinārdhavibhājitam//

7.09a: labdhaṃ prācyām ṛṇaṃ saumyād vikṣepāt paścime dhanam/
7.09b: dakṣiṇe prākkapāle svaṃ paścime tu tathā kṣamaH//

7.10a: satribhagrahajakrāntibhāgaghnāH kṣepaliptikāH/
7.10b: vikalāH svam ṛṇaṃ krāntikṣepayor bhinnatulyayoH//

7.11a: nakṣatragrahayogeṣu grahāstodayasādhane/
7.11b: śṛṅgonnatau tu candrasya dṛkkarmādāv idaṃ smṛtam//

7.12a: tātkālikau punaH kāryau vikṣepau ca tayos tataH/
7.12b: diktulye tv antaraṃ bhede yogaH śiṣṭaṃ grahāntaram//

7.13a: kujārkijñāmarejyānāṃ triṃśadardhārdhavardhitāH/
7.13b: viṣkambhāś candrakakṣāyāṃ bhṛgoH ṣaṣṭir udāhṛtā//

7.14a: tricatuH karṇayutyāptās te dvighnās trijyayā hatāH/
7.14b: sphuṭāH svakarṇās tithyāptā bhaveyur mānaliptikāH//

7.15a: chāyābhūmau viparyaste svacchāyāgre tu darśayet/
7.15b: grahaH svadarpaṇāntaHsthaH śaṅkvagre sampradiśyate//

7.16a: pañcahastocchritau śaṅkū yathādig bhramasaṃsthitau/
7.16b: grahāntreṇa vikṣiptāv adho hastanikhātagau//

7.17a: chāyākarṇau tato dadyāc chāyāgrāc chaṅkumūrdhagau/
7.17b: chāyākarṇāgrasaṃyoge saṃsthitasya pradarśayet//

7.18a: svaśaṅkumūrdhagau vyomni grahau dṛktulyatām itau/
7.18b: ullekhaṃ tārakāsparśād bhede bhedaH prakīrtyate//

7.19a: yuddham aṃśuvimardākhyam aṃśuyoge parasparam/
7.19b: aṃśād ūne +apasavyākhyaṃ yuddham eko +atra ced aṇuh//

7.20a: samāgamo +aṃśād adhike bhavataś ced valānvitau/
7.20b: apasavye jito yuddhe pihito +aṇur adīptitān//

7.21a: rūkṣo vivarṇo vidhvasto vijito dakṣiṇāśritaH/
7.21b: udakṣtho dīptimān sthūlo jayī yāmye +api yo balī//

7.22a: āsannāv apy ubhau dīptau bhavataś cet samāgamaH/
7.22b: svalpau dvāv api vidhvastau bhavetāṃ kūṭavigrahau//

7.23a: udakṣtho dakṣiṇastho vā bhārgavaH prāyaśo jayī/
7.23b: śaśāṅkenaivam eteṣāṃ kuryāt saṃyogasādhanam//

7.24a: bhāvābhāvāya lokānāṃ kalpaneyaṃ pradarśitā/
7.24b: svamārgagāH prayānty ete dūram anyonyam āśritāH//



[nakṣatragrahayuti]
8.01a: procyante liptikā bhānāṃ svabhogo +atha daśāhataH/
8.01b: bhavanty atītadhiṣṇyānāṃ bhogaliptāyutā dhruvāH//

8.02a: aṣṭārṇavāH śūnyakṛtāH pañcaṣaṣṭir nageṣavaH/
8.02b: aṣṭārthā abdhayo +aṣṭāgā aṅgāgā manavas tathā//

8.03a: kṛteṣavo yugarasāH śūnyavāṇā viyadrasāH/
8.03b: khavedāH sāgaranagā gajāgāH sāgarartavaH//

8.04a: manavo +atha rasā vedā vaiśvam āpyārdhabhogagam/
8.04b: āpyasyaivābhijit prānte vaiśvānte śravaṇasthitiH/

8.05a: tricatuH pādayoH sandhau śraviṣṭhā śravaṇasya tu/
8.05b: svabhogato viyan nāgāH ṣaṭkṛtir yamalāśvinaH//

8.06a: randhrādrayaH kramād eṣāṃ vikṣepāH svād apakramāt/
8.06b: diṅmāsaviṣayāH saumye yāmye pañca diśo nava//

8.07a: saumye rasāH khaṃ yāmye +agāH saumye khārkās trayodaśa/
8.07b: dakṣiṇe rudrayamalāH saptatriṃśad athottare//

8.08a: yāmya +adhyardhatrikakṛtā nava sārdhaśareṣavaH/
8.08b: uttarasyāṃ tathā ṣaṣṭis triṃśat ṣaṭtriṃśad eva hi//

8.09a: dakṣiṇe tv ardhabhāgas tu caturviṃśatir uttare/
8.09b: bhāgāH ṣaḍviṃśatiH khaṃ ca dāsrādīnāṃ yathākramam//

8.10a: aśītibhāgair yāmyāyām agastyo mithunāntagaH/
8.10b: viṃśe ca mithunasyāṃśe mṛgavyādho vyavasthitaH//

8.11a: vikṣepo dakṣiṇe bhāgaiH khārṇavaiH svād apakramāt/
8.11b: hutabhugbrahmahṛdayau vṛṣe dvāviṃśabhāgagau//

8.12a: aṣṭābhis triṃśatā caiva vikṣiptāv uttareṇa tau/
8.12b: golaṃ labdhvā parīkṣeta vikṣepaṃ dhruvakaṃ sphuṭam//

8.13a: vṛṣe saptadaśe bhāge yasya yāmyo +aṃśakadvayāt/
8.13b: vikṣepo +abhyadhiko bhindyād rohiṇyāH śakataṃ tu saH//

8.14a: grahavad dyuniśe bhānāṃ kuryād dṛkkarma pūrvavat/
8.14b: grahamelakavac cheṣaṃ grahabhuktyā dināni ca//

8.15a: eṣyo hīne gṛhe yogo dhruvakād adhike tataH/
8.15b: viparyayād vakragate grahe jñeyaH samāgamaH//

8.16a: phālgunyor bhādrapadayos tathaivāṣāḍhayor dvayoH/
8.16b: viśākhāśvinisaumyānāṃ yogatārottarā smṛtā//

8.17a: paścimottaratārāyā dvitīyā paścime sthitā/
8.17b: hastasya yogatārā sā śraviṣṭhāyāś ca paścimā//

8.18a: jyeṣṭhāśravaṇamaitrāṇāṃ bārhaspatyasya madhyamā/
8.18b: bharaṇyāgneyapitryāṇāṃ revatyāś caiva dakṣiṇā//

8.19a: rohiṇyādityamūlānāṃ prācī sārpasya caiva hi/
8.19b: yathā pratyavaśeṣāṇāṃ sthūlā syād yogatārakā//

8.20a: pūrvasyāṃ brahmahṛdayād aṃśakaiH pañcabhiH sthitaH/
8.20b: prajāpatir vṛṣānte +asau saumye +aṣṭatriṃśadaṃśakaiH//

8.21a: apāṃvatsas tu citrāyā uttare +aṃśais tu pañcabhiH/
8.21b: bṛhat kiñcid ato bhāgair āpaH ṣaḍbhis tathottare//



[udayāsta]
9.01a: athodayastamayayoH parijñānaṃ prakīrtyate/
9.01b: divākarakarākrāntamūrtinām aplatejasām//

9.02a: sūryād abhyadhikāH paścād astaṃ jīvakujārjajāH/
9.02b: ūnāH prāgudayaṃ yānti śukrajñau vakriṇau tathā//

9.03a: ūnā vivasvataH prācyām astaṃ candrajñabhārgavāH/
9.03b: vrajanty abhyadhikāH pascād udayaṃ śīghrayāyinaH//

9.04a: sūryāstakālikau paścāt prācyām udayakālikau/
9.04b: divā cārkagrahau kuryād dṛkkarmātha grahasya tu//

9.05a: tato lagnāntaraprāṇāḥ kālāṃśāH ṣaṣṭibhājitāH/
9.05b: pratīcyāṃ ṣaḍbhayutayos tadval lagnāntarāsavaH//

9.06a: ekādaśāmarejyasya tithisaṅkhyārkajasya ca/
9.06b: astāṃśā bhūmiputrasya daśa saptādhikās tataH//

9.07a: paścād astamayo +aṣṭābhir udayaH prāṅmahattayā/
9.07b: prāg astam udayaH paścād alpatvād daśabhir bhṛgoH//

9.08a: evaṃ budho dvādaśabhiś caturdaśabhir aṃśakaiH/
9.08b: vakrī śīghragatiś cārkāt karoty astmayodayau//

9.09a: ebhyo +adhikaiH kālabhāgair dṛśyā nyūnair adarśanāH/
9.09b: bhavanti loke khacarā bhānubhāgrastamūrtayaH//

9.10a: tatkālāṃśāntarakalā bhuktyantaravibhājitāH/
9.10b: dinādi tatphalaṃ labdhaṃ bhuktiyogena vakriṇaH//

9.11a: tallagnāsuhate bhuktī aṣṭādaśaśatoddhṛte/
9.11b: syātāṃ kālagatī tābhyāṃ dinādi gatagamyayoH//

9.12a: svātyagastyamṛgavyādhacitrājyeṣṭhāH punarvasuH/
9.12b: abhijid brahmahṛdayaṃ trayodaśabhir aṃśakaiH//

9.13a: hastaśravaṇaphālgunyaH śraviṣṭā rohiṇīmaghāH/
9.13b: caturdaśāṃśakair dṛśyā viśākhāśvinidaivatam//

9.14a: kṛttikāmaitramūlāni sārpaṃ raudrarkṣam eva ca/
9.14b: dṛśyante pañcadaśabhir āṣāḍhād dvitayaṃ tathā//

9.15a: bharaṇītiṣyasaumyāni saukṣmyāt triHsaptakāṃśakaiH/
9.15b: śeṣāṇi saptadaśabhir dṛśyādṛśyāni bhāni tu//

9.16a: aṣṭādaśaśatābhyastā dṛśyāṃśāH svodayāsubhiH/
9.16b: vibhajya labdhāH kṣetrāṃśās tair dṛśyādṛśyatāthavā//

9.17a: prāg eṣām udayaH paścād asto dṛkkarma pūrvavat/
9.17b: gataiṣyadivasaprāptir bhānubhuktyā sadaiva hi//

9.18a: abhijid brahmahṛdayaṃ svātīvaiṣṇavavāsavāH/
9.18b: ahirbudhnyam udakṣthatvān na lupyante +arkaraśmibhiH//



[candraśṛṅgonna]
10.01a: udayāstavidhiH prāgvat kartavyaH śītagor api/
10.01b: bhāgair dvādaśabhiH paścād dṛśyaH prāg yāty adṛśyatām//

10.02a: ravīndvoH ṣaḍbhayutayoH prāgval lagnāntarāsavaH/
10.02b: ekarāśau ravīndvoś ca kāryā vivaraliptikāH//

10.03a: tannāḍikāhate bhuktī ravīndvoH ṣaṣṭibhājite/
10.03b: tatphalānvitayor bhūyaH kartavyā vivarāsavaH//

10.04a: evaṃ yāvat sthirībhūtā ravīndvor antarāsavaH/
10.04b: taiH prāṇair astametīnduH śukle +arkāstamayāt param//

10.05a: bhagaṇārdhaṃ raver dattvā kāryās tadvivarāsavaH/
10.05b: taiH prāṇaiH kṛṣṇapakṣe tu śītāṃśur udayaṃ vrajet//

10.06a: arkendvoH krāntiviśleṣo dikṣāmye yutir anyathā/
10.06b: tajjyendur arkād yatrāsau vijñeyā dakṣiṇottarā//

10.07a: madhyāhnenduprabhākarṇasaṅguṇā yadi sottarā/
10.07b: tadārkaghnākṣajīvāyāṃ śodhyā yojyā ca dakṣiṇā//

10.08a: śeṣaṃ lambajyayā bhaktaṃ labdho bāhuH svadiṅmukhaH/
10.08b: koṭiH śaṅkus tayor vargayuter mūlaṃ śrutir bhavet//

10.09a: sūryonaśītagor liptāH śuklaṃ navaśatoddhṛtāH/
10.09b: candrabimbāṅgulābhyastaṃ hṛtaṃ dvādaśabhiH sphuṭam//

10.10a: dattvārkasaṃjñitaṃ binduṃ tato bāhuṃ svadiṅmukham/
10.10b: tataH paścān mukhī koṭiṃ karṇaṃ koṭyagramadhyagam//

10.11a: koṭikarṇayutād bindor bimbaṃ tātkālikaṃ likhet/
10.11b: karṇasūtreṇa dikṣiddhiṃ prathamaṃ parikalpayet//

10.12a: śuklaṃ karṇena tadbimbayogād antarmukhaṃ nayet/
10.12b: śuklāgrayāmyottarayor madhye matsyau prasādhayet//

10.13a: tanmadkhyasūtrasaṃyogād bindutrispṛg likhed dhanuH//
10.13b: prāgbimbaṃ yādṛg eva syāt tādṛk tatra dine śaśī//

10.14a: koṭyā dik sādhanāt tiryakṣūtrānte śṛṅgam unnatam/
10.14b: darśayed unnatāṃ koṭiṃ kṛtvā candrasya sākṛtiH//

10.15a: kṛṣṇe ṣaḍbhayutaṃ sūryaṃ viśodhyendos tathāsitam/
10.15b: dadyād vāmaṃ bhujaṃ tatra paścimaṃ maṇḍalaṃ vidhoH//

[pāta]
11.01a: ekāyanagatau syātāṃ sūryacandramasau yadā/
11.01b: tadyutau maṇḍale krāntyos tulyatve vaidhṛtābhidhaH//

11.02a: viparītāyanagatau candrārkau krāntiliptikā/
11.02b: samās tadā vyatīpāto bhagaṇārdhe tayor yutau//

11.03a: tulyāṃśujālasamparkāt tayos tu pravahāhataH/
11.03b: taddṛkkrodhabhavo vahnir lokābhāvāya jāyate//

11.04a: vināśayati pāto +asmin lokānām asakṛd yataH/
11.04b: vyatīpātaH prasiddho +ayaṃ sañjñābhedena vaidhṛtaH//

11.05a: sa kṛṣṇo dāruṇavapur lohitākṣo mahodaraH/
11.05b: sarvāniṣṭakaro raudro bhūyo bhūyaH prajāyate//

11.06a: bhāskarendvor bhacakrāntaś cakrārdhāvadhisaṃsthayoH/
11.06b: dṛktulyasādhitāṃśādiyuktayoH svāv apakramau//

11.07a: athaujapadagasyendoH krāntir vikṣepasaṃskṛtā/
11.07b: yadi syād adhikā bhānoH krānteH pāto gatas tadā//

11.08a: ūnā cet syāt tadā bhāvī vāmaṃ yugmapadasya ca/
11.08b: padānyatvaṃ vidhoH krāntivikṣepāc ced viśudhyati//

11.09a: krāntyor jye trijyayābhyaste parakrāntijyayoddhṛte/
11.09b: taccāpāntaram ardhaṃ vā yojyaṃ bhāvini śītagau//

11.10a: śodhyaṃ candrād gate pāte tatsūryagatitāḍitam/
11.10b: candrabhuktyā hṛtaṃ bhānau liptādi śaśivat phalam//

11.11a: tadvacchaśāṅkapātasya phalaṃ deyaṃ viparyayāt/
11.11b: karmaitad asakṛt tāvad yāvad krāntī same tayoH//

11.12a: krāntyoH samatve pāto +atha prakṣiptāṃśonite vidhau/
11.12b: hīne +ardharātrikād yāto bhāvī tātkālike +adhike//

11.13a: sthirīkṛtārdharātrendvor dvayor vivaraliptikāH/
11.13b: ṣaṣṭighnyaś candrabhuktyāptāH pātakālasya nāḍikāH//

11.14a: ravīndumānayogārdhaṃ ṣaṣṭyā saṅguṇya bhājayet/
11.14b: tayor bhuktyantareṇāptaṃ sthityardhaṃ nāḍikādi tat//

11.15a: pātakālaH sphuṭo madhyaH so +api sthityardhavarjitaH/
11.15b: tasya sambhavakālaH syāt tat saṃyukto +antyasāṃjñitaH//

11.16a: ādyantakālayor madhyaH kālo jñeyo +atidāruṇaH/
11.16b: prajvalaj jvalanākāraH sarvakarmasu garhitaH//

11.17a: ekāyanagataṃ yāvad arkendvor maṇḍalāntaram/
11.17b: sambhavas tāvad evāsya sarvakarmavināśakṛt//

11.18a: snānadānajapaśrāddhavratahomādikarmabhiH/
11.18b: prāpyata sumahacchreyas tatkālajñānatas tathā//

11.19a: ravīndvos tulyatā krāntyor viṣuvatsannidhau yadā/
11.19b: dvir bhaved dhi tadā pātaH syād abhāvo viparyayāt//

11.20a: śasāṅkārkayuter liptā bhabhogena vibhājitāH/
11.20b: labdhaṃ saptadaśānto +anyo vyatīpātas tṛtīyakaH//

11.21a: sārpendrapauṣṇyadhiṣṇyānām antyāH pādā bhasandhayaH/
11.21b: tadagrabheṣv ādyapādo gaṇḍāntaṃ nāma kīrtyate//

11.22a: vyatīpātatrayaṃ ghoraṃ gaṇḍāntatritayaṃ tathā/
11.22b: etad bhasandhitritayaṃ sarvakarmasu varjayet//

11.23a: ity etat paramaṃ puṇyaṃ jyotiṣāṃ caritaṃ hitam/
11.23b: rhasyaṃ mahad ākhyātaṃ kim anyacchrotum icchasi//



[bhūgola]
12.01a: athārkāṃśasamudbhūtaṃ praṇipatya kṛtāñjaliH/
12.01b: bhaktyā paramayābhyarcya papracchedaṃ mayāsuraH//

12.02a: bhagavan kimpramāṇā bhūH kim ākārā kim āśrayā/
12.02b: kiṃvibhāgā kathaṃ cātra saptapātālabhūmayaH//

12.03a: ahorātravyavasthāṃ ca vidadhāti kathaṃ raviH/
12.03b: kathaṃ paryeti vasudhāṃ bhuvanāni vibhāvayan//

12.04a: devāsurāṇām anyonyam ahorātraṃ viparyayāt/
12.04b: kim atha tat kathaṃ vā syād bhānor bhagaṇapūraṇāt//

12.05a: pitryaṃ māsena bhavati nāḍīṣaṣṭyā tu mānuṣam/
12.05b: tad eva kila sarvatra na bhavet kena hetunā//

12.06a: dinābdamāsahorāṇām adhipā na samāH kutaH/
12.06b: kathaṃ paryeti bhagaṇaH sagraho +ayaṃ kim āśrayaH//

12.07a: bhūmer uparyuparyūrdhvāH kim utsedhāH kim antarāH/
12.07b: graharkṣakakṣāH kiṃmātrāH sthitāH kena krameṇa tāH//

12.08a: grīṣme tīvrakaro bhānur na hemante tathāvidhaH/
12.08b: kiyatī tatkaraprāptir mānāni kati kiṃ ca taiH//

12.09a: evaṃ me saṃśayaṃ chindhi bhagavan bhūtabhāvana/
12.09b: anyo na tvām ṛte chettā vidyate sarvadarśivān//

12.10a: iti bhaktyoditaṃ śrutvā mayoktaṃ vākyam asya hi/
12.10b: rahasyaṃ param adhyāyaṃ tataH prāha punaH sa tam//

12.11a: śṛṇuṣvaikamanā bhūtvā guhyam adhyātma saṃjñitam/
12.11b: pravakṣyāmy atibhaktānāṃ nādeyaṃ vidyate mama//

12.12a: vāsudevaH paraṃ brahma tanmūrtiH puruṣaH paraH/
12.12b: avyakto nirguṇaH śāntaH pañcaviṃśāt paro +avyayaH//

12.13a: prakṛtyantargato devo bahir antaś ca sarvagaH/
12.13b: saṅkarṣaṇo +apaH sṛṣṭvādau tāsu vīryam avāsṛjat//

12.14a: tadaṇḍam abhavad dhaimaṃ sarvatra tamasāvṛtam/
12.14b: tatrāniruddhaH prathamaṃ vyaktībhūtaH sanātanaH//

12.15a: hiraṇyagarbho bhagavān eṣa chandasi paṭhyate/
12.15b: ādityo hy ādibhūtatvāt prasūtyā sūrya ucyate//

12.16a: paraṃ jyotis tamaH pāre sūryo +ayaṃ saviteti ca/
12.16b: paryeti bhuvanān eṣa bhāvayan bhūtabhāvanaH//

12.17a: prakāśātmā tamohantā mahān ity eṣa viśrutaH/
12.17b: ṛco +asya maṇḍalaṃ sāmānyustrāmūrtir yajūṃṣi ca//

12.18a: trayīmaho +ayaṃ bhagavāṇ kālātmā kālakṛd vibhuH/
12.18b: sarvātmā sarvagaH sūkṣmaH sarvam asmin pratiṣṭhitam//

12.19a: rathe viśvamaye cakraṃ kṛtvā saṃvatsarātmakam/
12.19b: chandāṃsy aśvāH sapta yuktāH paryaṭaty eṣa sarvadā//

12.20a: tripādam amṛtaṃ guhyaṃ pādo +ayaṃ prakaṭo +abhavat/
12.20b: so +ahaṅkāraṃ jagatsṛṣṭyai brahmāṇam asṛjat prabhuH//

12.21a: tasmai vedān varān dattvā sarvalokapitāmaham/
12.21b: pratiṣṭhāpyāṇḍamadhye +atha svayaṃ paryeti bhāvayan//

12.22a: atha sṛṣṭyāṃ manaś cakre brahmāhaṅkāramūrtibhṛt/
12.22b: manasaś candramā jajñe sūryo +akṣṇos tejasāṃ nidhiH//

12.23a: manasaH khaṃ tato vāyur agnir āpo dharā kramāt/
12.23b: guṇaikavṛddhyā pañcaiva mahābhūtāni jajñire//

12.24a: agnīṣomau bhānucandrau tatas tv aṅgārakādayaH/
12.24b: tejobhūkhāmbuvātebhyaH kramaśaH pañca jajñire//

12.25a: punar dvādaśadhātmānaṃ vyabhajad rāśisañjñakam/
12.25b: nakṣatrarūpiṇaṃ bhūyaH saptaviṃśātmakaṃ vaśī//

12.26a: tataś carācaraṃ viśvaṃ nirmame devapūrvakam/
12.26b: ūrdhvamadhyādharebhyo +atha srotobhyaH prakṛtīH sṛjan//

12.27a: guṇakarmavibhāgena sṛṣṭvā prāgvad anukramāt/
12.27b: vibhāgaṃ kalpayāmāsa yathāsvaṃ vedadarśanāt//

12.28a: grahanakṣatratārānāṃ bhūmer viśvasya vā vibhuH/
12.28b: devāsuramanuṣyāṇāṃ siddhānāṃ ca yathākramam//

12.29a: brahmāṇḍam etat suṣiraṃ tatredaṃ bhūrbhuvādikam/
12.29b: kaṭāhadvitayasyeva sampuṭaṃ golakākṛti//

12.30a: brahmāṇḍamadhye paridhir vyomakakṣābhidhīyate/
12.30b: tanmadhye bhramaṇaṃ bhānām adho +adhaH kramaśas tathā//

12.31a: mandāmarejyabhūputrasūryaśukrendujendavaH/
12.31b: paribhramanty adho+adhaHsthāH siddhhavidyādharā ghanāH//

12.32a: madhye samantād aṇḍasya bhūgolo vyomni tiṣṭhati/
12.32b: bibhrānaH paramāṃ śaktiṃ brahmaṇo dhāraṇātmakām//

12.33a: tadantarapuṭāH sapta nāgāsurasamāśrayāH/
12.33b: divyauṣadhirasopetā ramyāH pātālabhūmayaH//

12.34a: anekaratnanicayo jāmbūnadamayo giriH/
12.34b: bhūgolamadhyago merur ubhayatra vinirgataH//

12.35a: upariṣṭāt sthitās tasya sendrā devā maharṣayaH/
12.35b: adhastād asurās tadvad dviṣanto +anyonyam āśritāH//

12.36a: tataH samantāt paridhiH krameṇāyaṃ mahārṇavaH/
12.36b: mekhaleva sthito dhātryā devāsuravibhāgakṛt//

12.37a: samantān merumadhyāt tu tulyabhāgeṣu toyadheH/
12.37b: dvīpiṣu dikṣu pūrvādinagaryo devanirmitāH//

12.38a: bhūvṛttapāde pūrvasyāṃ yamakoṭīti viśrutā/
12.38b: bhadrāśvavarṣe nagarī svarṇaprākāratoraṇā//

12.39a: yāmyāyāṃ bhārate varṣe laṅkā tadvan mahāpurī/
12.39b: paścime ketumālākhye romakākhyā prakīrtitā//

12.40a: udak siddhapurī nāma kuruvarṣe prakīrtitā/
12.40b: tasyāṃ siddhā mahātmāno nivasanti gatavyathāH//

12.41a: bhūvṛttapādavivarās tāś cānyonyaṃ pratiṣṭhitāH/
12.41b: tābhyaś cottarago merus tāvān eva surāśrayaH//

12.42a: tāsām uparigo yāti viṣuvastho divākaraH/
12.42b: na tāsu viṣuvacchāyā nākṣasyonnatir iṣyate//

12.43a: meror ubhayato madhye dhruvatāre nabhaH sthite/
12.43b: nirakṣadeśasaṃsthānām ubhaye kṣitijāśraye//

12.44a: ato nākṣatrocchrayas tāsu dhruvayoH kṣitijasthayoH/
12.44b: navatir lambakāṃśās tu merāvakṣāṃśakās tathā/

12.45a: meṣādau devabhāgasthe devānāṃ yāti darśanam/
12.45b: asurāṇāṃ tulādau tu sūryas tadbhāgasañcaraH//

12.46a: atyāsannatayā tena grīṣme tīvrakarā raveH/
12.46b: devabhāge surāṇāṃ tu hemante mandatānyathā//

12.47a: devāsurā viṣuvati kṣitijasthaṃ divākaram/
12.47b: paśyanty anyonyam eteṣāṃ vāmasavye dinakṣape//

12.48a: meṣādāv uditaH sūryas trīn rāśīn udaguttaram/
12.48b: sañcaran prāgaharmadhyaṃ pūrayen meruvāsinām//

12.49a: *karkyādīn sañcaraṃś tadvad ahnaH paścārdham eva saH/(C karkādīn)
12.49b: tulādīṃs trīn mṛgādīṃś ca tadvad eva suradviṣām//

12.50a: ato dinakṣape teṣām anyonyaṃ hi viparyayāt/
12.50b: ahorātrapramāṇaṃ ca bhānor bhagaṇapūraṇāt//

12.51a: dinakṣapārdham eteṣām ayanānte viparyayāt/
12.51b: uparyātmānam anyonyaṃ kalpayanti surāsurāH//

12.52a: anye +api samasūtrasthā manyante +adhaH parasparam/
12.52b: bhadrāśvaketumālasthā laṅkāsiddhapurāśritāH//

12.53a: sarvatraiva mahīgole svasthānam upari sthitam/
12.53b: manyante khe yato golas tasya kvordhavaṃ kva vādhaH//

12.54a: alpakāyatayā lokāH svasthānāt sarvato mukham/
12.54b: paśyanti vṛttām apy etāṃ cakrākārāṃ vasundharām//

12.55a: savyaṃ bhramati devānām apasavyaṃ suradviṣām/
12.55b: upariṣṭād bhagolo +ayaṃ vyakṣe paścān mukhaH sadā//

12.56a: atas tatra dinaṃ triṃśannāḍikaṃ śarvadī tathā/
12.56b: hānivṛddhī sadā vāmaṃ surāsuravibhāgayoH//

12.57a: meṣādau tu sadā vṛddhir udaguttarato +adhikā/
12.57b: devāṃśe ca kṣapāhānir viparītaṃ tathāsure//

12.58a: tulādau dyuniśor vāmaṃ kṣayavṛddhī tayor ubhe/
12.58b: deśakrāntivaśān nityaṃ tadvijñānaṃ puroditam//

12.59a: bhūvṛttaṃ krāntibhāgaghnaṃ bhagaṇāṃśavibhājitam/
12.59b: avāptayojanair arko vyakṣād yāty uparisthitaH//

12.60a: paramāpakramād evaṃ yojanāni viśodhayet/
12.60b: bhūvṛttapādāc cheṣāṇi yāni syur yojanāni taiH//

12.61a: ayanānte vilomena devāsuravibhāgayoH/
12.61b: nāḍīṣaṣṭyā sakṛd aharniśāpy asmin sakṛt tathā//

12.62a: tadantare +api ṣaṣṭyante kṣayavṛddhī aharniśoH/
12.62b: parato viparīto +ayaṃ bhagolaH parivartate//

12.63a: ūne bhūvṛttapāde tu dvijyāpakramayojanaiH/
12.63b: dhanur mṛgasthaH savitā devabhāge na dṛśyate//

12.64a: tathā cāsurabhāge tu mithune karkaṭe sthitaH/
12.64b: naṣṭacchāyā mahīvṛttapāde darśanam ādiśet//

12.65a: ekajyāpakramānītair yojanaiH parivarjite/
12.65b: bhūmikakṣācaturthāṃśe vyakṣāc cheṣais tu yojanaiH//

12.66a: dhanur mṛgālikumbheṣu saṃsthito +arko na dṛśyate/
12.66b: devabhāge +asurāṇāṃ tu vṛṣādye bhacatuṣṭaye//

12.67a: merau *meṣādicakrārdhe devāH paśyanti bhāskaram/(ḍ -cakārdhe)
12.67b: sakṛd evoditaṃ tadvad asurāś ca tulādigam//

12.68a: bhūmaṇḍalāt pañcadaśe bhāge deve +atha vāsure/
12.68b: upariṣṭād vrajaty arkaH saumyayāmyāyanāntagaH//

12.69a: tadantarālayoś cchāyā yāmyodak sambhavaty api/
12.69b: meror abhimukhaṃ yāti parataH svavibhāgayoH//

12.70a: bhadrāśvoparigaH kuryād bhārate tūdayaṃ raviH/
12.70b: rātryardhaṃ ketumāle tu kurāv astamayaṃ tadā//

12.71a: bhāratādiṣu varṣeṣu tadvad eva paribhraman/
12.71b: madhyodayārdharātryastakālān kuryāt pradakṣiṇam//

12.72a: dhruvonnatir bhacakrasya natir meruṃ prayāsyataH/
12.72b: nirakṣābhimukhaṃ yātur viparīte natonnate//

12.73a: bhacakraṃ dhruvayor baddham ākṣiptaṃ pravahānilaiH/
12.73b: paryety ajasraṃ tannaddhā grahakakṣā yathākramam//

12.74a: sakṛd udgatam abdārdhaṃ paśyanty arkaṃ surāsurāH/
12.74b: pitaraH śaśigāH pakṣaṃ svadinaṃ ca narā bhuvi//

12.75a: *upariṣṭasya mahatī kakṣālpādhaHsthitasya ca/(C upariṣṭhasya)
12.75b: mahatyā kakṣayā bhāgā mahānto +alpās tathālpayā//

12.76a: kālenālpena bhagaṇaṃ bhuṅkte +alpabhramaṇāśritaH/
12.76b: grahaH kālena mahatā maṇḍale mahati bhraman//

12.77a: svalpayāto bahūn bhuṅkte bhagaṇān śītadīdhitiH/
12.77b: mahatyā kakṣayā gacchan tataH svalpaṃ śanaiścaraH//

12.78a: mandād adhaH krameṇa syuś caturthā divasādhipāH/
12.78b: varṣādhipatayas tadvat tṛtīyāś ca prakīrtitāH//

12.79a: ūrdhvakrameṇa śaśino *māsānām adhipāH smṛtāH/(ḍ masānām)
12.79b: horeśāH sūryatanayād adho+adhaH kramaśas tathā//

12.80a: bhaved bhakakṣā tīkṣṇāṃśor bhramaṇaṃ ṣaṣṭitāḍitam/
12.80b: sarvopariṣṭād bhramati yojanais tair bhamaṇḍalam//

12.81a: kalpoktacandrabhagaṇā guṇitāH śaśikakṣayā/
12.81b: ākāśakakṣā sā jñeyā karavyāptis tathā raveH//

12.82a: saiva yatkalpabhagaṇair bhaktā tadbhramaṇaṃ bhavet/
12.82b: kuvāsarair vibhajyāhnaH sarveṣāṃ prāggatiH smṛtā//

12.83a: bhuktiyojanajā saṅkhyā sendor bhramaṇasaṅguṇā/
12.83b: svakakṣāptā tu sā tasya tithyāptā gatiliptikā//

12.84a: kakṣā bhūkarṇaguṇitā mahīmaṇḍalabhājitā/
12.84b: tatkarṇā bhūmikarṇonā grahoccyaṃ svaṃ dalīkṛtāH//

12.85a: khatrayābdhidvidahanāH kakṣā tu himadīdhiteH/(32430
12.85b: jñaśīghrasyāṅkakhadvitritkṛtaśūnyendavas tathā//(1043209)

12.86a: śukraśīghrasya saptāgnirasābdhirasaṣaḍyamāH/(2664637)
12.86b: tato +arkabudhaśukrāṇāṃ khakhārthaikasurārṇavāH//(4331500)

12.87a: kujasyāpy aṅkaśūnyāṅkaṣaḍvedaikabhujaṅgamāH/(8146909)
12.87b: candroccasya kṛtāṣṭābdhivasudvitryaṣṭavahnayaH//(38328484)

12.88a: kṛtartumunipañcādriguṇenduviṣayā guroH/(51375764)
12.88b: svarbhānor vedatarkāṣṭadviśailārthakhakuñjarāH//(80572864)

12.89a: pañcavāṇākṣināgarturasādryarkāH śanes tataH/(127668255)
12.89b: bhānāṃ ravikhaśūnyāṅkavasurandhraśarāśvinaH//(25980012)

12.90a: khavyomakhatrayakhasāgraṣaṭkanāgavyomāṣṭaśūnyayamarūpanagāṣṭacandrāH/(18712080864000000)
12.90b: brahmāṇḍasampuṭaparibhramaṇaṃ samantād abhyantare dinakarasya karaprasāraH//


[jyotiṣopaniṣad]
13.01a: atha gupte śucau deśe snātaH śucir alaṅkṛtaH/
13.01b: sampūjya bhāskaraṃ bhaktyā grahān bhāny atha guhyakān//

13.02a: pāramparyopadeśena yathājñānaṃ guror mukhāt/
13.02b: ācāryaH śiṣyabodhārthaṃ sarvaṃ pratyakṣadarśivān//

13.03a: bhūbhagolasya racanāṃ kuryād āścaryakāriṇīm/
13.03b: abhīṣṭaṃ pṛthivīgolaṃ kārayitvā tu dāravam//

13.04a: daṇḍaṃ tanmadhyagaṃ meror ubhayatra vinirgatam/
13.04b: ādhārakakṣādvitayaṃ kakṣā vaiṣuvatī tathā//

13.05a: bhagaṇāṃśāṅgulaiH kāryā dalitais tisra eva tāH/
13.05b: svāhorātrārdhakarṇaiś ca tatpramāṇānumānataH//

13.06a: krāntivikṣepabhāgaiś ca dalitair dakṣiṇottaraiH/
13.06b: svaiH svair apakramais tisro meṣādīnām apakramāt//

13.07a: kakṣāH prakalpayet tāś ca karkyādīnāṃ viparyayāt/
13.07b: tadvat tisras tulādīnāṃ mṛgādīnāṃ vilomataH//

13.08a: yāmyagolāśritāH kāryāH kakṣādhārād dvayor api/
13.08b: yāmyodaggolasaṃsthānāṃ bhānām abhijitas tathā//

13.09a: saptarṣīṇām agastyasya brahmādīnāṃ ca kalpayet/
13.09b: madhye vaiṣuvatī kakṣā sarveṣām eva saṃsthitā//

13.10a: tadādhārayuter ūrdhvam ayane viṣuvadvayam/
13.10b: viṣuvatsthānato bhāgaiH sphuṭair bhagaṇasañcarāt//

13.11a: kṣetrāṇy evam ajādīnāṃ tiryagjyābhiH prakalpayet/
13.11b: ayanād ayanaṃ caiva kakṣā tiryak tathāparā//

13.12a: krāntisañjñā tayā sūryaH sadā paryeti bhāsayan/
13.12b: candrādyāś ca svakaiH pātair apamaṇḍalam āśritaiH//

13.13a: tato +apakṛṣṭā dṛśyante vikṣepānteṣv apakramāt/
13.13b: udayakṣitije lagnam astaṃ gacchac ca tadvaśāt//

13.14a: laṅkodayair yathāsiddhaṃ khamadhyopari madhyamam/
13.14b: madhyakṣitijayor madhye yā jyā sāntyābhidhīyate//

13.15a: jñeyā caradalajyā ca viṣuvat kṣitijāntaram/
13.15b: kṛtvopari svakaṃ sthānaṃ madhye kṣitijamaṇḍalam//

13.16a: vastracchannaṃ bahis cāpi lokālokena veṣṭitam/
13.16b: amṛtasrāvayogena kālabhramaṇasādhanam//

13.17a: tuṅgabījasamāyuktaṃ golayantraṃ prasādhayet/
13.17b: gopyam etat prakāśoktaṃ sarvagamyaṃ bhaved iha//

13.18a: tasmād gurūpadeśena racayed golam uttamam/
13.18b: yuge yuge samucchinnā racaneyaṃ vivasvataH//

13.19a: prasādāt kasyacid bhūyaH prādur bhavati kāmataH/
13.19b: kālasaṃsādhanārthāya tathā yantrāṇi sādhayet//

13.20a: ekākī yojayed bījaṃ yantre vismayakāriṇi/
13.20b: śaṅkuyaṣṭidhanuścakraiś chāyāyantrair anekadhā//

13.21a: gurūpadeśād vijñeyaṃ kālajñānam atandritaiH/
13.21b: toyayantrakapālādyair mayūranaravānaraiH//

13.21c: sasūtrareṇugarbhaiś ca samyak kālaṃ prasādhayet//
13.22a: pāradārāmbusūtrāṇi śulvatailajalāni ca/
13.22b: bījāni pāṃsavas teṣu prayogās te +api durlabhāH//

13.23a: tāṃrapātram adhaśchidraṃ nyastaṃ kuṇḍe +amalāmbhasi/
13.23b: ṣaṣṭir majjaty ahorātre sphuṭaṃ yantraṃ kapālakam//

13.24a: narayantraṃ tathā sādhu divā ca vimale ravau/
13.24b: chāyāsaṃsādhanaiH proktaṃ kālasādhanam uttamam//

13.25a: grahanakṣatracaritaṃ jñātvā golaṃ ca tattvataH/
13.25b: grahalokam avāpnoti paryāyeṇātmavān naraH//



[māna]
14.01a: brāhmaṃ divyaṃ tathā pitryaṃ prājāpatyaṃ guros tathā/
14.01b: sauraṃ ca sāvanaṃ cāndram ārkṣaṃ mānāni vai nava//

14.02a: caturbhir vyavahāro +atra sauracāndrārkṣasāvanaiH/
14.02b: bārhaspatyena ṣaṣṭyabdaṃ jñeyaṃ nānyais tu nityaśaH//

14.03a: saureṇa dyuniśor mānaṃ ṣaḍaśītimukhāni ca/
14.03b: ayanaṃ viṣuvaccaiva saṃkrānteH puṇyakālatā//

14.04a: tulādi ṣaḍaśītyahnāṃ ṣaḍaśītimukhaṃ kramāt/
14.04b: taccatuṣṭayam eva syād dvisvabhāveṣu rāśiṣu//

14.05a: ṣaḍviṃśe dhanuṣo bhāge dvāviṃśe nimiṣasya ca/
14.05b: mithunāṣṭādaśe bhāge kanyāyās tu caturdaśa//

14.06a: tataH śeṣāṇi kanyāyā yāny ahāni tu ṣoḍaśa/
14.06b: kratubhis tāni tulyāni pitṝṇāṃ dattam akṣayam//

14.07a: bhacakranābhau viṣuvaddvitayaṃ samasūtragam/
14.07b: ayanadvitayaṃ caiva catasraH prathitās tu tāH//

14.08a: tadantareṣu saṃkrāntidvitayaṃ dvitayaṃ punaH/
14.08b: nairantaryāt tu saṃkrānter jñeyaṃ viṣṇupadīdvayam//

14.09a: bhānor makarasaṅkrānteH ṣaṇmāsā uttarāyaṇam/
14.09b: karkyādes tu tathaiva syāt ṣaṇmāsā dakṣiṇāyanam//

14.10a: dvirāśinātha ṛtavas tato +api śiśirādayaH/
14.10b: meṣādayo dvādaśaite māsās tair eva vatsaraH//

14.11a: arkamānakalāH ṣaṣṭyā guṇitā bhuktibhājitāH/
14.11b: tadardhanāḍyaH saṅkrānter arvāk puṇyaṃ tathā pare//

14.12a: arkād viniHsṛtaH prācīṃ yad yāty aharahaH śaśī/
14.12b: tac cāndramānam aṃśais tu jñeyā dvādaśabhis tithiH//

14.13a: tithiH karaṇam udvāhaH kṣauraṃ sarvakriyās tathā/
14.13b: vratopavāsayātrāṇāṃ kriyā cāndreṇa gṛhyate//

14.14a: triṃśatā tithibhir māsaś cāndraH pitryam ahaH smṛtam/
14.14b: niśā ca māsapakṣāntau tayor madhye vibhāgataH//

14.15a: bhacakrabhramaṇaṃ nityaṃ nākṣatraṃ dinam ucyate/
14.15b: nakṣatranāmnā māsās tu jñeyāH parvāntayogataH//

14.16a: kārtikyādiṣu saṃyoge kṛttikādi dvayaṃ dvayam/
14.16b: antyopāntyau pañcamaś ca tridhā māsatrayaṃ smṛtam//

14.17a: vaiśākhādiṣu kṛṣṇe ca yogaH pañcadaśe tithau/
14.17b: kārttikādīni varṣāṇi guror astodayāt tathā//

14.18a: udayād udayaṃ bhānoH sāvanaṃ tat prakīrtitam/
14.18b: sāvanāni syur *etena yajñakālavidhis tu taiH//(ḍ etana)

14.19a: sūtakādiparicchedo dinamāsābdapās tathā/
14.19b: madhyamā grahabhuktis tu sāvanenaiva gṛhyate//

14.20a: surāsurāṇām anyonyam ahorātraṃ viparyayāt/
14.20b: yatproktaṃ tad bhaved divyaṃ bhānor bhagaṇapūraṇāt//

14.21a: manvantaravyavasthā ca prājāpatyam udāhṛtam/
14.21b: na tatra dyuniśor bhedo brāhmaṃ kalpaH prakīrtitam//

14.22a: etat te paramākhyātaṃ rahasyaṃ paramādbhutam/
14.22b: brahmaitat paramaṃ puṇyaṃ sarvapāpapraṇāśanam//

14.23a: divyaṃ cārkṣaṃ grahāṇāṃ ca darśitaṃ jñānam uttamam/
14.23b: vijñāyārkādilokeṣu sthānaṃ prāpnoti śāsvatam//

14.24a: ity uktvā mayam āmantrya samyak tenābhipūjitaH/
14.24b: divam ācakrame +arkāṃśaH praviveśa svamaṇḍalam//

14.25a: mayo +atha divyaṃ tajñānaṃ jñātvā sākṣād vivasvataH/
14.25b: kṛtakṛtyam ivātmānaṃ mene nirdhūtakalmaṣam//

14.26a: jñātvā tam ṛṣayaś cātha sūryalabdhavaraṃ mayam/
14.26b: paribabrur upetyātho jñānaṃ papracchur ādarāt//

14.27a: sa tebhyaH pradadau prīto grahāṇāṃ caritaṃ mahat/
14.27b: atyadbhutatamaṃ loke rahasyaṃ brahmasammitam//