Suryasiddhaanta digitalized by Michio Yano version 1.00 February 13,2002 Texts used in this e-version: B: The Surya-siddhanta with its commentary the Gudhartha-prakasaka, edited by Fits-Edward Hall, Bibliotheca Indica No.79, Calcutta 1854. (reprinted as volume 25 of Bibliotehca Indica, Biblio Verlag, Osnabruck 1980). C: Kasi samskrta granthamala 144, Caukhamba Sanskrit Samsthaana, Fourth edition, 1987. D: With the Commentary of Sudhakara Dvivedi, ed. by Dr. Sri Krsna Candra Dvivedii, Sampurnanand Sanskrit University, 1987. Varitants for the part beginning with * are supplied in ( ) . ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ 1.01a: acintyÃvyaktarÆpÃya nirguïÃya guïÃtmane/ 1.01b: samastajagadÃdhÃramÆrtaye brahmaïe namaH// 1.02a: alpÃvaÓi«Âe tu k­te *mayo nÃma mahÃsuraH/(B mayanÃma) 1.02b: rahasyaæ paramaæ puïyaæ jij¤Ãsur j¤Ãnam uttamam// 1.03a: vedÃÇgam agryam akhilaæ jyoti«Ãæ gatikÃraïam/ 1.03b: ÃrÃdhayan vivasvantaæ tapas tepe suduÓcaram// 1.04a: to«itas tapasà tena prÅtas tasmai varÃrthine/ 1.04b: grahÃïÃæ caritaæ prÃdÃn mayÃya savità svayam// 1.05a: viditas te *mayà bhÃvas to«itas tapasà hy aham/ (¬ mayÃbhÃvas) 1.05b: dadyÃæ kÃlÃÓrayaæ j¤Ãnaæ grahÃïÃæ caritaæ mahat// 1.06a: na me tejaHsahaH kaÓcid ÃkhyÃtuæ nÃsti me k«aïaH/ 1.06b: madaæÓaH puru«o +ayaæ te niHÓe«aæ kathayi«yati// 1.07a: ity uktvÃntardadhe devaH samÃdiÓyÃæÓam ÃtmanaH/ 1.07b: sa pumÃn mayam Ãhedaæ praïataæ präjalisthitam// 1.08a: Ó­ïu«vaikamanÃH pÆrvaæ yad uktaæ j¤Ãnam uttamam/ 1.08b: yuge yuge mahar«ÅïÃæ svayam eva vivasvatÃ// 1.09a: ÓÃstram Ãdyaæ tad evedaæ yat pÆrvaæ prÃha bhÃskaraH/ 1.09b: yugÃnÃæ parivartena kÃlabhedo +atra *kevalaH//(B kevalam) 1.10a: lokÃnÃm antak­t kÃlaH kÃlo +anyaH kalanÃtmakaH/ 1.10b: sa dvidhà sthÆlasÆk«matvÃn mÆrtaÓ cÃmÆrta ucyate// 1.11a: prÃïÃdiH kathito mÆrtas truÂyÃdyo +amÆrtasaæj¤akaH/ 1.11b: «a¬bhiH prÃïair vinìŠsyÃt tat«a«Âyà nìikà sm­tÃ// 1.12a: nìūa«Âyà tu nÃk«atram ahorÃtraæ prakÅrtitam/ 1.12b: tattriæÓatà bhaven mÃsaH sÃvano +arkodayais tathÃ// 1.13a: aindavas tithibhis tadvat saækrÃntyà saura ucyate/ 1.13b: mÃsair dvÃdaÓabhir var«aæ divyaæ tad aha ucyate// 1.14a: surÃsurÃïÃm anyonyam ahorÃtraæ viparyayÃt/ 1.14b: tat«a«ÂiH «a¬guïà divyaæ var«am Ãsuram eva ca// 1.15a: taddvÃdaÓasahasrÃïi caturyugam udÃh­tam/ 1.15b: sÆryÃbdasaækhyayà dvitrisÃgarair ayutÃhataiH// 1.16a: sandhyÃsandhyÃæÓasahitaæ vij¤eyaæ taccaturyugam/ 1.16b: k­tÃdÅnÃæ vyavastheyaæ dharmapÃdavyavasthayÃ// 1.17a: yugasya daÓamo bhÃgaÓ catustridvyekasaÇguïaH/ 1.17b: kramÃt k­tayugÃdÅnÃæ «a«ÂhÃæÓaH sandhyayoH svakaH// 1.18a: yugÃnÃæ saptatiH saikà manvantaram ihocyate/ 1.18b: *k­tÃbdasaækhyÃs tasyÃnte sandhiH prokto jalaplavaH//(B ­tÃbdasaækhyÃ) 1.19a: sasandhayas te manavaH kalpe j¤eyÃs caturdaÓa/ 1.19b: k­tapramÃïaH kalpÃdau sandhiH pa¤cadaÓaH sm­taH// 1.20a: ittham yugasahasreïa bhÆtasaæhÃrakÃrakaH/ 1.20b: kalpo brÃhmam ahaH proktaæ ÓarvarÅ tasya tÃvatÅ// 1.21a: paramÃyuH Óataæ tasya tayÃhorÃtrasaækhyayÃ/ 1.21b: Ãyu«o +ardhamitaæ tasya Óe«akalpo +ayam ÃdimaH// 1.22a: kalpÃd asmÃc ca manavaH «a¬ vyatÅtÃH sasandhayaH/ 1.22b: vaivasvatasya ca *manor yugÃnÃæ trighano gataH//(B manoyugÃnÃæ) 1.23a: a«ÂÃviæÓÃd yugÃd asmÃd yÃtam etat k­taæ yugam/ 1.23b: ataH kÃlaæ prasaækhyÃya saækhyÃm ekatra piï¬ayet// 1.24a: grahark«adevadaityÃdi s­jato +asya carÃcaram/ 1.24b: k­tÃdrivedà divyÃbdÃH Óataghnà vedhaso gatÃH// 1.25a: paÓcÃd vrajanto +atijavÃn nak«atraiH satataæ grahÃH/ 1.25b: jÅyamÃnÃs tu lambante tulyam eva svamÃrgagÃH// 1.26a: prÃggatitvam atas te«Ãæ bhagaïaiH pratyahaæ gatiH/ 1.26b: pariïÃhavaÓÃd bhinnà tadvaÓÃd bhÃni bhu¤jate// 1.27a: ÓÅghragas tÃny athÃlpena kÃlena mahatÃlpagaH/ 1.27b: te«Ãæ tu parivartena pau«ïÃnte bhagaïaH sm­taH// 1.28a: vikalÃnÃæ kalà «a«Âyà tat«a«Âyà bhÃga ucyate/ 1.28b: tattriæÓatà bhaved rÃÓir bhagaïo dvÃdaÓaiva te// 1.29a: yuge sÆryaj¤aÓukrÃïÃm khacatu«karadÃrïavÃH/ 1.29b: kujÃrkiguruÓÅghrÃïÃæ bhagaïÃH pÆrvayÃyinÃm// 1.30a: indo rasÃgnitritrÅ«usaptabhÆdharamÃrgaïÃH/(57753336) 1.30b: dasratrya«ÂarasÃÇkÃk«ilocanÃni kujasya tu//(2296832) checked 1.31a: budhaÓÅghrasya ÓÆnyartukhÃdritryaÇkanagendavaH/(17937060) 1.31b: b­haspateH khadasrÃk«iveda«a¬vahnayas tathÃ//(364220) 1.32a: sitaÓÅghrasya «aÂsaptatriyamÃÓvikhabhÆdharÃH/(7022376) 1.32b: Óaner bhujaÇga«aÂpa¤carasavedaniÓÃkarÃH//(146568) 1.33a: candroccasyÃgniÓÆnyÃÓvivasusarpÃrïavà yuge/(488203) 1.33b: vÃmaæ pÃtasya vasvagniyamÃÓviÓikhidasrakÃH//(232238) 1.34a: bhÃnÃm a«ÂÃk«ivasvadritridvidvya«ÂaÓarendavaH/(1582237828) 1.34b: bhodayà bhagaïaiH svaiH svair ÆnÃH svasvodayà yuge// 1.35a: bhavanti ÓaÓino mÃsÃH sÆryendubhagaïÃntaram/ 1.35b: ravimÃsonitÃs te tu Óe«ÃH syur adhimÃsakÃH// 1.36a: sÃvahÃhÃni cÃndrebhyo dyubhyaH projjhya tithik«ayÃH/ 1.36b: udayÃd udayaæ bhÃnor bhÆmisÃvanavÃsaraH// 1.37a: vasudvya«ÂÃdrirÆpÃÇkasaptÃdritithayo yuge/(1577917828) 1.37b: cÃndrÃH khëÂakhakhavyomakhÃgnikhartuniÓÃkarÃH//(1603000080) 1.38a: «a¬vahnitrihutÃÓÃÇkatithayaÓ cÃdhimÃsakÃH/(1593336) 1.38b: tithik«ayà yamÃrthÃÓvidvya«ÂavyomaÓarÃÓvinaH//(25082252) 1.39a: khacatu«kasamudrëÂakupa¤ca ravimÃsakÃH/(51840000) 1.39b: bhavanti bhodayà bhÃnubhagaïair ÆnitÃH kvahÃH// 1.40a: adhimÃsonarÃtryÃrk«acÃndrasÃvanavÃsarÃH/ 1.40b: ete sahasraguïitÃH kalpe syur bhagaïÃdayaH// 1.41a: prÃggateH sÆryamandasya kalpe saptëÂavahnayaH/(387) 1.41b: kaujasya vedakhayamà baudhasyëÂartuvahnayaH//(204, 368) 1.42a: khakharandhrÃïi jaivasya ÓaukrasyÃrthaguïe«avaH/(900, 535) 1.42b: go +agnayaH Óanimandasya pÃtÃnÃm atha vÃmataH//(39) 1.43a: manudasrÃs tu kaujasya baudhasyëÂëÂasÃgarÃH/ (214, 488) 1.43b: k­tÃdricandrà jaivasya trikhÃÇkÃÓ ca tathà bh­gos //(¬ bh­gos tathÃ)(174, 903) 1.44a: ÓanipÃtasya bhagaïÃH kalpe yamarasartavaH/(662) 1.44b: bhagaïÃH pÆrvam evÃtra proktÃÓ candroccapÃtayoH// 1.45a: «aïmanÆnÃæ tu sampŬya kÃlaæ tatsandhibhiH saha/ 1.45b: kalpÃdisandhinà sÃrdhaæ vaivasvatamanos tathÃ// 1.46a: yugÃnÃm trighanaæ yÃtaæ tathà k­tayugaæ tv idam/ 1.46b: projjhya s­«Âes tataH kÃlaæ pÆrvoktaæ divyasaækhyayÃ// 1.47a: sÆryÃbdasaækhyayà j¤eyÃH k­tasyÃnte gatà amÅ/ 1.47b: khacatu«kayamÃdryagniÓararandhraniÓÃkarÃH//(1953720000) 1.48a: ata Ærdhvam amÅ yuktà gatakÃlÃbdasaækhyayÃ/ 1.48b: mÃsÅk­tà yutà mÃsair madhuÓuklÃdibhir gataiH// 1.49a: p­thak«thÃs te +adhimÃsaghnÃH sÆryamÃsavibhÃjitÃH/ 1.49b: labdhÃdhimÃsakair yuktà dinÅk­tya dinÃnvitÃH// 1.50a: dvi«ÂhÃs tithik«ayÃbhyastÃÓ cÃndravÃsarabhÃjitÃH/ 1.50b: labdhonarÃtrirahità laÇkÃyÃm ÃrdharÃtrikaH// 1.51a: sÃvano dyugaïaH sÆryÃd dinamÃsÃbdapÃs tataH/ 1.51b: saptabhiH k«ayitaH Óe«aH sÆryÃdyo vÃsareÓvaraH// 1.52a: mÃsÃbdadinasaækhyÃptaæ dvitrighnaæ rÆpasaæyutam/ 1.52b: saptoddh­tÃvaÓe«au tu vij¤eyau mÃsavar«au// 1.53a: yathà svabhaganÃbhyasto dinarÃÓiH kuvÃsaraiH/ 1.53b: vibhÃjito madhyagatyà bhagaïÃdir graho bhavet// 1.54a: evaæ svaÓÅghramandoccà ye proktÃH pÆrvayÃyinaH/ 1.54b: vilomagatayaH pÃtÃs tadvac cakrÃd viÓodhitÃH// 1.55a: dvÃdaÓaghnà guror yÃtà bhagaïà vartamÃnakaiH/ 1.55b: rÃÓibhiH sahitÃH ÓuddhÃH «a«Âyà syur vijayÃdayaH// 1.56a: vistareïaitad uditaæ saæk«epÃd vyÃvahÃrikam/ 1.56b: madhyamÃnayanaæ kÃryaæ grahÃïÃm i«Âato yugÃt// 1.57a: asmin k­tayugasyÃnte sarve madhyagatà grahÃH/ 1.57b: *vinà tu pÃtamandoccÃn me«Ãdau tulyatÃm itÃH (¬ vinendu)// 1.58a: makarÃdau ÓaÓÃÇkoccaæ tatpÃtas tu tulÃdigaH/ 1.58b: niraæÓatvam gatÃÓ cÃnye noktÃs te mandacÃriïaH// 1.59a: yojanÃni ÓatÃny a«Âau bhÆkarïo dviguïÃni tu/ 1.59b: tadvargato daÓaguïÃt padaæ bhÆparidhir bhavet// 1.60a: lambajyÃghnas trijÅvÃptaH sphuÂo bhÆparidhiH svakaH/ 1.60b: tena deÓÃntarÃbhyastà grahabhuktir vibhÃjitÃ// 1.61a: kalÃdi tat phalaæ prÃcyÃæ grahebhyaH pariÓodhayet/ 1.61b: rekhÃpratÅcÅsaæsthÃne prak«ipet syuH svadeÓajÃ// 1.62a: rÃk«asÃlayadevaukaHÓailayor madhyasÆtragÃH/ 1.62b: rohÅtakam avantÅ ca yathà sannihitaæ saraH// 1.63a: atÅtyonmÅlanÃd indoH paÓcÃt tadgaïitÃgatÃt/(C atÅtyonmÅlanÃd indor d­k«iddhir gaïitÃgatÃt/) 1.63b: yadà bhavet tadà prÃcyÃæ svasthÃnaæ madhyato bhavet// 1.64a: aprÃpya ca bhavet paÓcÃd evaæ vÃpi nimÅlanÃt/ 1.64b: tayor antaranìÅbhir hanyÃd bhÆparidhiæ sphuÂam// 1.65a: «a«Âyà vibhajya labdhais tu yojanaiH prÃg athÃparaiH/ 1.65b: svadeÓaH paridhau j¤eyaH kuryÃd deÓÃntaraæ hi taiH// 1.66a: vÃraprav­ttiH prÃgdeÓe k«apÃrdhe +abhyadhike bhavet/ 1.66b: taddeÓÃntaranìÅbhiH paÓcÃd Æne vinirdiÓet// 1.67a: i«ÂanìÅguïà bhuktiH «a«Âyà bhaktà kalÃdikam/ 1.67b: gate Óodhyaæ yutaæ gamye k­tvà tÃtkÃliko bhavet// 1.68a: bhacakraliptÃÓÅtyaæÓaæ paramaæ dak«iïottaram/ 1.68b: vik«ipyate svapÃtena svakrÃntyantÃd anu«ïaguH// 1.69a: tannavÃæÓaæ dviguïitaæ jÅvas triguïitaæ kujaH/ 1.69b: budhaÓukrÃrkajÃH pÃtair vik«ipyante caturguïam// 1.70a: evam trighanarandhrÃrkarasÃrkÃrkà daÓÃhatÃH/ 1.70b: candrÃdÅnÃæ kramÃd uktà madhyavike«epaliptikÃH// [spa«ÂÃdhikÃraH] 2.01a: ad­ÓyarÆpÃH kÃlasya mÆrtayo bhagaïÃÓritÃH/ 2.01b: ÓÅghramandoccapÃtÃkhyà grahÃïÃæ gatihetavaH// 2.02a: tadvÃtaraÓmibhir *baddhÃs tais savyetarapÃïibhiH/ (C naddhÃs) 2.02b: prÃk paÓcÃd apak­«yante yathÃsannaæ svadiÇmukham// 2.03a: pravahÃkhyo marut tÃæs tu svoccÃbhimukham Årayet/ 2.03b: pÆrvÃparÃk­«ÂÃs te *gatiæ yÃnti p­thagvidhÃH//(C gatÅr, p­thagvidhÃm) 2.04a: grahÃt prÃgbhagaïÃrdhasthaH prÃÇmukhaæ kar«ati graham/ 2.04b: uccasaæj¤o +aparÃrdhasthas tadvat paÓcÃnmukhaæ graham// 2.05a: svoccÃpak­«Âà *bhagaïaiH prÃÇmukhaæ yÃnti yad grahÃH/ (C bhagaïÃt) 2.05b: tat te«u dhanam ity uktam ­ïaæ paÓcÃnmukhe«u *ca// (tu) 2.06a: *dak«iïottarato +apy evaæ pÃto *rÃhuH svaraæhasÃ/(C dak«iïottarayor, rÃhuÓ ca raæhasÃ) 2.06b: vik«ipaty e«a vik«epaæ candrÃdÅnÃm apakramÃt// 2.07a: uttarÃbhimukhaæ pÃto vik«ipaty aparÃrdhagaH/ 2.07b: grahaæ prÃgbhagaïÃrdhastho yÃmyÃyÃm apakar«ati// 2.08a: budhabhÃrgavayoH ÓÅghrÃt tadvat pÃto *yadà sthitaH/ (C yathÃsthitaH) 2.08b: tacchÅghrÃkar«aïÃt tau tu vik«ipyete yathoktavat// 2.09a: mahatvÃn maï¬alasyÃrkaH svalpam evÃpak­«yate/ 2.09b: maï¬alÃlpatayà candras tato bahv apak­«yate/ 2.10a: bhaumÃdayo +alpamÆrtitvÃc chÅghramandoccasa¤j¤akaiH/ (C saæj¤itaiH) 2.10b: daivatair apak­«yante sudÆram ativegitÃH// 2.11a: ato dhanarïaæ sumahat te«Ãæ gativaÓÃd bhavet/ 2.11b: Ãk­«yamÃïÃs tair evaæ vyomni yÃnty anilÃhatÃH// 2.12a: *vakrÃtivakrà vikalà mandà mandatarà samÃ/ (C vakrÃnuvakrÃ) 2.12b: tathà ÓÅghratarà ÓÅghrà grahÃïÃm a«Âadhà gatiH// 2.13a: tatrÃtiÓÅghrà ÓÅghrÃkhyà mandà mandatarà samÃ/ 2.13b: ­jvÅti pa¤cadhà j¤eyà *yà vakrà sÃtivakragÃ//(C +anyà vakrÃdikà matÃ) 2.14a: tattadgativaÓÃn nityaæ yathà d­ktulyatÃæ grahÃH/ 2.14b: prayÃnti tat pravak«yÃmi sphuÂÅkaraïam ÃdarÃt// 2.15a: rÃÓiliptëÂamo bhÃgaH prathamaæ jyÃrdham ucyate/ 2.15b: tat tadvibhaktalabdhonamiÓritaæ tad dvitÅyakam// 2.16a: Ãdyenaivaæ kramÃt piï¬Ãn bhaktvà *labdhonasaæyutÃH/(C labdhonitair yutaiH) 2.16b: *khaï¬akÃH syuÓ caturviæÓajyÃrdhapiï¬ÃH kramÃd amÅ//(C khaï¬akais) 2.17a: tattvÃÓvino +aÇkÃbdhik­tà rÆpabhÆmidharartavaH/(224, 449, 691) 2.17b: khÃÇkëÂau pa¤caÓÆnyeÓà bÃïarÆpaguïendavaH//(890, 1105, 1315) 2.18a: ÓÆnyalocanapa¤caikÃÓ chidrarÆpamunÅndavaH/(1520, 1719) 2.18b: viyaccandrÃtidh­tayo guïarandhrÃmbarÃÓvinaH//(1910, 2093) 2.19a: muni«a¬yamanetrÃïi candrÃgnik­tadasrakÃH/(2267, 2431) 2.19b: pa¤cëÂavi«ayÃk«Åïi ku¤jarÃÓvinagÃÓvinaH//(2585, 2728) 2.20a: randhrapa¤cëÂakayamà vasvadryaÇkayamÃs tathÃ/(2859, 2978) 2.20b: k­tëÂaÓÆnyajvalanà nagÃdriÓaÓivahnayaH//(3084, 3179) 2.21a: «aÂpa¤calocanaguïÃÓ candranetrÃgnivahnayaH/(3256, 3321) 2.21b: yamÃdrivahnijvalanà randhraÓÆnyÃrnavÃgnayaH//(3372), 3401) 2.22a: rÆpÃgnisÃgaraguïà vasvagnik­tavahnayaH/(3431, 3438) 2.22b: projjhyotkrameïa vyÃsÃrdhÃd utkramajyÃrdhapiï¬ikÃH// 2.23a: munayo randhrayamalà rasa«aÂkà munÅÓvarÃH/(7, 29, 66, 117) 2.23b: dvya«Âaikà rÆpa«a¬dasrÃH sÃgarÃrthahutÃÓanÃH/(182, 261, 354) 2.24a: khartuvedà navÃdryarthà diÇnÃgÃs tryarthaku¤jarÃH/(460, 710, 853) 2.24b: nagÃmbaraviyaccandrà rÆpabhÆdharaÓaÇkarÃH//(1007, 1171) 2.25a: ÓarÃrïavahutÃÓaikà bhujaÇgÃk«iÓarendavaH/(1345, 1528) 2.25b: navarÆpamahÅdhraikà gajaikÃÇkaniÓÃkarÃH//1719, 1918) 2.26a: guïÃÓvirÆpanetrÃïi pÃvakÃgniguïÃÓvinaH/(2123, 2333) 2.26b: vasvarïavÃrthayamalÃs turaÇgartunagÃÓvinaH//(2548, 2767) 2.27a: navëÂanavanetrÃïi pÃvakaikayamÃgnayaH/(2989, 3293) 2.27b: gajÃgnisÃgaraguïà utkramajyÃrdhapiï¬akÃH//(3438) 2.28a: paramÃpakramajyà tu saptarandhraguïendavaH/(1397) 2.28b: tadguïà jyà trijÅvÃptà taccÃpaæ krÃntir ucyate//(C i«yate) 2.29a: grahaæ saæÓodhya mandoccÃt tathà ÓÅghrÃd viÓodhya ca/ 2.29b: Óe«aæ kendrapadaæ tasmÃd bhujajyà koÂir eva ca//(C kendraæ padaæ) 2.30a: gatÃd bhujajyà vi«ame gamyÃt koÂiH pade bhavet/ 2.30b: *yugme tu gamyÃd bÃhujyà koÂijyà tu gatÃd bhavet//(C same) 2.31a: liptÃs tattvayamair bhaktà *labdhaæ jyÃpiï¬ikaæ gatÃm/(C labdhà jyÃpiï¬ikà gatÃH) 2.31b: gatagamyÃntarÃbhyastaæ vibhajet tattvalocanaiH//(225) 2.32a: tadavÃptaphalaæ yojyaæ jyÃpiï¬e *gatasaæj¤ake/(C gatasaæj¤ite) 2.32b: syÃt kramajyÃvidhir ayaæ utkramajyÃsv api sm­taH// 2.33a: jyÃæ *projjhya Óe«aæ tattvÃÓvihataæ tadvivaroddh­tam/(C projjhyÃnyattattvayamair hatvÃ)(225) 2.33b: saækhyÃtattvÃÓvisaævarge *saæyojya dhanur ucyate//(C saæyojyaæ) (225) 2.34a: raver mandaparidhyaæÓà manavaH ÓÅtago radÃH/ (14, 32) 3.34b: yugmÃnte vi«amÃnte tu nakhaliptonitÃs tayoH// 2.35a: yugmÃnte +arthÃdrayaH *khÃgnisurÃH sÆryà navÃrïavÃH/(C khÃgniH surÃs)(75, 30, 33, 12, 49) 2.35b: oje dvyagà vasuyamà radà rudrà gajÃbdayaH// 2.36a: kujÃdÅnÃæ *ataH ÓÅghrà yugmÃnte +arthÃgnidasrakÃH/(C tataÓ ÓaighryÃ)(235) 2.36b: guïÃgnicandrÃH *khanagà dvirasÃk«Åïi go+agnayaH//(C khÃgÃÓ ca)(133, 70, 262, 39) 2.37a: ojÃnte *dvitriyamalà dviviÓve yamaparvatÃH/(C dvitrikayamÃH)(132, 72) 2.37b: khartudasrà viyadvedÃH ÓÅghrakarmaïi kÅrtitÃH//(260,40) 2.38a: ojayugmÃntaraguïà bhujajyà trijyayoddh­tÃ/ 2.38b: *yugme v­tte dhanarïaæ syÃd ojÃd ÆnÃdhike sphuÂam// (C yugmav­tte) 2.39a: tadguïe bhujakoÂijye bhagaïÃæÓavibhÃjite/ 2.39b: tadbhujajyÃphaladhanur mÃndaæ liptÃdikaæ phalam// 2.40a: *Óaighryaæ koÂiphalaæ kendre makarÃdau dhanaæ sm­tam/(C Óaighre) 2.40b: saæÓodhyaæ tu *trijÅvÃyÃæ karkyÃdau koÂijaæ phalam//(C trijÅvÃtaH) 2.41a: tadbÃhuphalavargaikyÃn mÆlaæ karïaÓ calÃbhidhaH/ 2.41b: trijyÃbhyastaæ bhujaphalaæ calakarïavibhÃjitam// 2.42a: labdhasya cÃpaæ liptÃdiphalaæ *Óaighryam idaæ sm­tam/ (C Óaighram) 2.42b: etad Ãdye kujÃdÅnÃæ caturthe caiva karmaïi// 2.43a: mÃndaæ karmaikam arkendor bhaumÃdÅnÃm athocyate/ 2.43b: *Óaighryaæ mÃndaæ punar mÃndaæ Óaighryaæ catvÃry anukramÃt//(C Óaighraæ) 2.44a: madhye ÓÅghraphalasyÃrdhaæ mÃndam ardhaphalaæ tathÃ/ 2.44b: madhyagrahe *mandaphalaæ sakalaæ Óaighryam eva ca//(C punar mÃndaæ) 2.45a: ajÃdikendre sarve«Ãæ *Óaighrye mÃnde ca karmaïi/(C mÃnde Óaighre) 2.45b: dhanaæ grahÃïÃæ liptÃdi tulÃdÃv rïam eva ca// 2.46a: arkabÃhuphalÃbhyastà grahabhuktir vibhÃjitÃ/ 2.46b: bhacakrakalikÃbhis tu liptÃH karyà grahe +arkavat// 2.47a: svamandabhuktisaæÓuddhà madhyabhuktir niÓÃpateH/ 2.47b: dorjyÃntarÃdikaæ k­tvà bhuktÃv ­ïadhanaæ bhavet// 2.48a: grahabhukteH phalaæ kÃryaæ grahavan mandakarmaïi/ 2.48b: dorjyÃntaraguïà bhuktis tattvanetroddh­tà punaH// (225) 2.49a: svamandaparidhik«uïïà bhagaïÃæÓoddh­tà kalÃH/] 2.49b: karkyÃdau tu dhanaæ tatra makarÃdÃv ­ïaæ sm­tam// 2.50a: mandasphuÂÅk­tÃæ bhuktiæ projjhya ÓÅghroccabhuktitaH/ 2.50b: taccheÓaæ vivareïÃtha hanyÃt trijyÃntyakarïayoH// 2.51a: calakarïah­taæ bhuktau karïe trijyÃdhike dhanam/ 2.51b: ­ïam Æne +adhike projjhya Óe«aæ vakragatir bhavet// 2.52a: dÆrasthitaH svaÓÅghroccÃd grahaH ÓithilaraÓmibhiH/ 2.52b: savyetarÃk­«tatanur bhavet vakragatis tadÃ// 2.53a: k­tartucandrair vedendraiH ÓÆnyatryekair guïëÂabhiH/(164, 144, 130, 83) 2.53b: ÓararudraiÓ caturthe«u kendrÃæÓair bhÆsutÃdayaH//(115) 2.54a: bhavanti vakriïas tais tu svaiH svaiÓ cakrÃd viÓodhitaiH/ 2.54b: avaÓi«ÂÃæÓatulyaiH svaiH kendrair ujjhanti vakratÃm// 2.55a: mahattvÃc chÅghraparidheH saptame bh­gubhÆsutau/ 2.55b: a«Âame jÅvaÓaÓaijau navame tu ÓanaiÓcaraH// 2.56a: kujÃrkigurupÃtÃnÃæ grahavac chÅghrajaæ phalam/ 2.56b: vÃmaæ t­tÅyakaæ mÃndaæ budhabhÃrgavayoH phalam// 2.57a: svapÃtonÃd grahÃj jÅvà ÓÅghrÃd bh­gujasaumyayoH/ 2.57b: vik«epaghny antyakarïÃptà vik«epas trijyayà vidhoH// 2.58a: vik«epÃpakramaikatve krÃntir vik«epasaæyutÃ/ 2.58b: digbhede viyutà spa«Âà bhÃskarasya yathÃgatÃ// 2.59a: grahodayaprÃïahatà khakhëÂaikoddh­tà gatiH/ 2.59b: cakrÃsavo labdhayutà svÃhorÃtrÃsavaH sm­tÃH// 2.60a: krÃnteH kramotkrammajye dve k­tvà tatrotkramajyayÃ/ 2.60b: hÅnà trijyà dinavyÃsadalaæ taddak«iïottaram// 2.61a: krÃntijyà vi«uvadbhÃghnÅ k«itijyà dvÃdaÓoddh­tÃ/ 2.61b: trijyÃguïÃhorÃtrÃrdhakarïÃptà carajÃsavaH// 2.62a: tatkÃrmukam udakkrÃntau *dhanaÓanÅ p­thak«thite/(C dhanahÃnÅ) 2.62b: svÃhorÃtracaturbhÃge dinarÃtridale sm­te// 2.63a: yÃmyakrÃntau viparyaste dviguïe tu dinak«ape/ 2.63b: vik«epayuktonitayà krÃntyà bhÃnÃm api svake// 2.64a: bhabhogo +a«ÂaÓatÅliptÃH khÃÓviÓailÃs tathà titheH/ 2.64b: grahaliptÃbhabhogÃptà bhÃni bhuktyà dinÃdikam// 2.65a: ravÅnduyogaliptÃbhyo yogà bhabhogabhÃjitÃH/ 2.65b: gatà gamyÃÓ ca «a«Âighnyo bhuktiyogÃptanìikÃH// 2.66a: arkonacandraliptÃbhyas tithayo bhogabhÃjitÃH/ 2.66b: gatà gamyÃÓ ca «a«Âighnyo nìyo bhuktyantaroddh­tÃH// 2.67a: dhruvÃïi Óakunir nÃgaæ t­tÅyaæ tu catu«padam/ 2.67b: kiæstughnaæ tu caturdaÓyÃH k­«ïÃyÃÓ cÃparÃrdhataH// 2.68a: bavÃdÅni tataH sapta carÃkhyakaraïÃni ca/ 2.68b: mÃse +a«Âak­tva ekaikaæ karaïÃnÃæ pravartate// 2.69a: tithyardhabhogaæ sarve«Ãæ karaïÃnÃæ prakalpayet/ 2.69b: e«Ã sphutagatiH proktà sÆryÃdÅnÃæ khacÃriïÃm// 3.01a: ÓilÃtale +ambusaæÓuddhe vajralepe +api và same/ 3.01b: tatra ÓaÇkvaÇgulair i«ÂaiH samaæ maï¬alam Ãlikhet// 3.02a: tanmadhye sthÃpayec chaÇkuæ kalpanÃdvÃdaÓÃÇgulam/ 3.02b: tacchÃyÃgraæ sp­Óed yatra v­tte pÆrvÃparÃrdhayoH// 3.03a: tatra bindÆ vidhÃyobhau v­tte pÆrvÃparÃbhidhau/ 3.03b: tanmadhye timinà rekhà kartavyà dak«iïottarÃ// 3.04a: yÃmyottaradiÓor madhye timinà pÆrvapaÓcimÃ/ 3.04b: diÇmadhyamatsyaiH saæsÃdhyà vidiÓas tadvad eva hi// 3.05a: caturasraæ bahiH kuryÃt sÆtrair madhyÃd vinirgataiH/ 3.05b: bhujasÆtrÃÇgulais tatra dattair i«Âaprabhà sm­tÃ// 3.06a: prÃkpaÓcimÃÓrità rekhà procyate samamaï¬ale/ 3.06b: unaï¬ale ca vi«uvanmaï¬ale parikÅrtyate// 3.07a: rekhà prÃcyaparà sÃdhyà vi«uvadbhÃgragà tathÃ/ 3.07b: i«ÂacchÃyÃvi«uvator madhyam agrÃbhidhÅyate// 3.08a: ÓaÇkucchÃyÃk­tiyuter mÆlaæ karïo +asya vargataH/ 3.08b: projjhya ÓaÇkuk­tiæ mÆlaæ chÃyà ÓaÇkur viparyayÃt// 3.09a: triæÓatk­tyo yuge bhÃnÃæ cakraæ prÃk parilambate/ 3.09b: tadguïÃd bhÆdinair bhaktÃd dyugaïÃd yad avÃpyate// 3.10a: taddos trighnà daÓÃptÃæÓà vij¤eyà ayanÃbhidhÃH/ 3.10b: tatsaæsk­tÃd grahÃt krÃnticchÃyÃcaradalÃdikam// 3.11a: sphuÂaæ d­ktulyatÃæ gacched ayane vi«uvadvaye/ 3.11b: prÃk cakraæ calitaæ hÅne chÃyÃrkÃt karaïÃgate// 3.12a: antarÃæÓair athÃv­tya paÓcÃc che«ais tathÃdhike/ 3.12b: evaæ vi«uvatÅ chÃyà svadeÓe yà dinÃrdhajÃ// 3.13a: dak«iïottararekhÃyÃæ sà tatra vi«uvatprabhÃ// 3.13b: ÓaÇkucchÃyÃhate trijye vi«uvatkarïabhÃjite/ 3.14a: lambÃk«ajye tayoÓ cÃpe lambÃk«au dak«iïau sadÃ/ 3.14b: madhyacchÃyà bhujas tena guïità tribhamaurvikÃ// 3.15a: svakarïÃptà dhanurliptà natÃs tà dak«iïe bhuje/ 3.15b: uttarÃÓ cottare yÃmyÃs tÃH sÆryakrÃntiliptikÃH// 3.16a: digbhede miÓritÃH sÃmye viÓli«ÂÃÓ cÃk«aliptikÃH/ 3.16b: tÃbhyo +ak«ajyà ca tadvargaæ projjhya trijyÃk­teH padam// 3.17a: lambajyÃrkaguïÃk«ajyà vi«uvadbhÃtha lambayÃ/ 3.17b: svÃk«ÃrkanatabhÃgÃnÃæ dik«Ãmye +antaram anyathÃ// 3.18a: digbhede +apakramaH Óe«as tasya jyà trijyayà hatÃ/ 3.18b: paramÃpakramajyÃptà cÃpaæ me«Ãdigo raviH// 3.19a: karkyÃdau projjhya cakrÃrdhÃt tulÃdau bhÃrdhasaæyutÃt/ 3.19b: m­gÃdau projjhya bhagaïÃn madhyÃhne +arkaH sphuÂo bhavet// 3.20a: tanmÃndam asak­d vÃmaæ phalaæ madhyo divÃkaraH/ 3.20b: svÃk«ÃrkÃpakramayutir dik«Ãmye +antaram anyathÃ// 3.21a: Óe«aæ natÃæÓÃH sÆryasya tadbÃhujyà ca koÂijyÃ/ 3.21b: ÓaÇkumÃnÃÇgulÃbhyaste bhujatrijye yathÃkramam// 3.22a: koÂijyayà vibhajyÃpte chÃyÃkarïÃv ahardale/ 3.22b: krÃntijyà vi«uvatkarïaguïÃptà ÓaÇkujÅvayÃ// 3.23a: arkÃgrà sve«ÂakarïaghnÅ madhyakarïoddh­tà svakÃ/ 3.23b: vi«uvadbhÃyutÃrkÃgrà yÃmye syÃd uttaro bhujaH// 3.24a: vi«uvatyÃm viÓodhyodaggole syÃd bÃhur uttaraH/ 3.24b: viparyayÃd bhujo yÃmyo bhavet prÃcyaparÃntare// 3.25a: mÃdhyÃhniko bhujo nityaæ chÃyà mÃdhyÃhnikÅ sm­tÃ/ 3.25b: lambÃk«ajÅve vi«uvacchÃyÃdvÃdaÓasaÇguïe// 3.26a: krÃntijyÃpte tu tau karïau samamaï¬alage ravau/ 3.26b: saumyÃk«onà yadà kÃntiH syÃt tadà dyudalaÓravaH// 3.27a: vi«uvacchÃyayÃbhyastaH karïo madhyÃgrayoddh­taH/ 3.27b: svakrÃntijyà trijÅvÃghnÅ lambajyÃptÃgramaurvikÃ// 3.28a: sve«Âakarïahatà bhaktà trijyayÃgrÃÇgulÃdikÃ/ 3.28b: trijyÃvargÃrdhato +agrajyÃvargonÃd dvÃdaÓÃhatÃt// 3.29a: punar dvÃdaÓanighnÃc ca labhyate yat phalaæ budhaiH/ 3.29b: ÓaÇkuvargÃrdhasaæyuktavi«uvadvargabhÃjitÃt// 3.30a: tadeva karaïÅ nÃma tÃæ p­thak sthÃpayed budhaH/ 3.30b: arkaghnÅ vi«uvacchÃyÃgrajyayà guïità tathÃ// 3.31a: bhaktà phalÃkhyaæ tadvargasaæyuktakaraïÅpadam/ 3.31b: phalena hÅnasaæyuktaæ dak«iïottaragolayoH// 3.32a: yÃmyayor vidiÓoH ÓaÇkur evaæ yÃmyottare ravau/ 3.32b: paribhramati ÓaÇkos tu ÓaÇkur uttarayos tu saH// 3.33a: tattrijyÃvargaviÓle«Ãn mÆlaæ d­gjyÃbhidhÅyate/ 3.33b: svaÓaÇkunà vibhajyÃpte d­ktrijye dvÃdaÓÃhate// 3.34a: chÃyÃkarïau tu koïe«u yathÃsvaæ deÓakÃlayoH/ 3.34b: trijyodakcarajÃyuktà yÃmyÃyÃæ tadvivarjitÃ// 3.35a: antyà natotkramajyonà svahorÃtrÃrdhasaÇguïÃ/ 3.35b: trijyÃbhaktà bhavec chedo lambajyÃghno +atha bhÃjitaH// 3.36a: tribhajyayà bhavec chaÇkus tadvargaæ pariÓodhayet/ 3.36b: trijyÃvargÃt padaæ d­gjyà chÃyÃkarïau tu pÆrvavat// 3.37a: abhÅ«ÂacchÃyayÃbhyastà trijyà tatkarïabhÃjitÃ/ 3.37b: d­gjyà tadvargasaæÓuddhÃt trijyÃvargÃc ca yat padam/ 3.38a: ÓaÇkuH sa tribhajÅvÃghnaH svalambajyÃvibhÃjitaH/ 3.38b: chedaH sa trijyayÃbhyastaH svÃhorÃtrÃrdhabhÃjitaH// 3.39a: unnatajyà tayà hÅnà svÃntyà Óe«asya kÃrmukam/ 3.39b: utkramajyÃbhir evaæ syuH prÃkpaÓcÃrdhanatÃsavaH// 3.40a: i«ÂÃgrÃghnÅ tu lambajyà svakarïÃÇgulabhÃjitÃ/ 3.40b: krÃntijyà sà trijÅvÃghnÅ paramÃpakramoddh­tÃ// 3.41a: taccÃpaæ bhÃdikaæ k«etraæ padais tatra bhavo raviH/ 3.41b: i«Âe +ahni madhye prÃkpaÓcÃd dh­te bÃhutrayÃntare// 3.42a: matsyadvayÃntarayutes trisp­k«Ætreïa bhÃbhramaH/ 3.42b: tribhadyukarïÃrdhaguïÃH svÃhorÃtrÃrdhabhÃjitÃH// 3.43a: kramÃd ekadvitribhajyÃs taccÃpÃni p­thak p­thak/ 3.43b: svÃdho +adhaH pariÓodhyÃtha me«Ãl laÇkodayÃsavaH// 3.44a: khÃgëÂayo +arthago +agaikÃH ÓaratryaÇkahimÃæÓavaH/ 3.44b: svadeÓacarakhaï¬onà bhavantÅ«ÂodayÃsavaH// 3.45a: vyastà vyastair yutÃH svaiH svaiH karkaÂÃdyÃs tatas trayaH/ 3.45b: utkrameïa «a¬evaite bhavantÅ«ÂÃs tulÃdayaH// 3.46a: gatabhogyÃsavaH kÃryà bhÃskarÃd i«ÂakÃlikÃt/ 3.46b: svodayÃsuhatà bhuktabhogyà bhaktÃH khavahnibhiH// 3.47a: abhÅ«ÂaghaÂikÃsubhyo bhogyÃsÆn praviÓodhayet/ 3.47b: tadvat tade«yalagnÃsÆn evaæ yÃtÃt tathotkramÃt// 3.48a: Óe«aæ cet triæÓatÃbhyastam aÓuddhena vibhÃjitam/ 3.48b: bhÃgair yuktaæ ca hÅnaæ ca tallagnaæ k«itije tadÃ// (C bhÃgahÅnaæ ca yuktaæ ca) 3.49a: prÃkpaÓcÃn natanìÅbhis tasmÃl laÇkodayÃsubhiH/ 3.49b: bhÃnau k«ayadhane k­tvà madhyalagnaæ tadà bhavet// 3.50a: bhogyÃsÆn ÆnakasyÃtha bhuktÃsÆn adhikasya ca/ 3.50b: sampÅï¬yÃntaralagnÃsÆn evaæ syÃt kÃlasÃdhanam// 3.51a: sÆryÃd Æne niÓÃÓe«e lagne +arkÃd adhike divÃ/ 3.51b: bhacakrÃrdhayutÃd bhÃnor adhikke +astamayÃt param// [candragrahaïa] 4.01a: sÃrdhÃni «aÂsahasrÃïi yojanÃni vivasvataH/ 4.01b: vi«kambho maï¬alasyendoH sahÃÓÅtyà catuÓÓatam// 4.02a: sphuÂasvabhuktyà guïitau madhyabhuktyoddh­tau sphuÂau/ 4.02b: raveH svabhagaïÃbhyastaH ÓaÓÃÇkabhagaïoddh­taH// 4.03a: ÓaÓÃÇkakak«Ãguïito bhÃjito và +arkakak«ayÃ/ 4.03b: vi«kambhaÓ candrakak«ÃyÃæ tithyÃptà mÃnaliptikÃ// 4.04a: sphuÂendubhuktir bhÆvyÃsaguïità madhyayoddh­tÃ/ 4.04b: labdhaæ sÆcÅ mahÅvyÃsasphuÂÃrkaÓravaïÃntaram// 4.05a: madhyenduvyÃsaguïitaæ madhyÃrkavyÃsabhÃjitam/ 4.05b: viÓodhya labdhaæ sÆcyÃæ tu tamo liptÃs tu pÆrvavat// 4.06a: bhÃnor bhÃrdhe mahÅcchÃyà tattulye +arkasame +api/ 4.06b: ÓaÓÃÇkapÃte grahaïaæ kiyadbhÃgÃdhikonake// 4.07a: tulyau rÃÓyÃdibhiH syÃtÃm amÃvÃsyÃntakÃlikau/ 4.07b: sÆryendÆ paurïamÃsyante bhÃrdhe bhÃgÃdikau samau// 4.08a: gatai«yaparvanìÅnÃæ svaphalenonasaæyutau/ 4.08b: samaliptau bhavetÃæ tau pÃtas tÃtkÃliko +anyathÃ// 4.09a: chÃdako bhÃskarasyendur adhaHstho ghanavad bhavet/ 4.09b: bhÆcchÃyÃæ prÃÇmukhaÓ candro viÓaty asya bhaved asau// 4.10a: tÃtkÃlikenduvik«epaæ chÃdyacchÃdakamÃnayoH/ 4.10b: yogÃrdhÃt projjhya yacche«aæ tÃvac channaæ tad ucyate// 4.11a: yad grÃhyam adhike tasmin sakalaæ nyÆnam anyathÃ/ 4.11b: yogÃrdhÃd adhike na syÃd vik«epe grÃsasambhavaH// 4.12a: grÃhyagrÃhakasaæyogaviyogau dalitau p­thak/ 4.12b: vik«epavargahÅnÃbhyÃæ tadvargÃbhyÃm ubhe pade// 4.13a: «a«Âhyà saæguïya sÆryendvor bhuktyantaravibhÃjite/ 4.13b: syÃtÃæ sthitivimardÃrdhe nìikÃdiphale tayoH// 4.14a: sthityardhanìikÃbhyastà gatayaH «a«ÂhibhÃjitÃH/ 4.14b: liptÃdi pragrahe Óodhyaæ mok«e deyaæ punaH punaH// 4.15a: tadvik«epaiH sthitidalaæ vimardÃrdhe tathà +asak­t/ 4.15b: saæsÃdhyam anyathà pÃte talliptÃdiphalaæ svakam// 4.16a: sphuÂatithyavasÃne tu madhyagrahaïam ÃdiÓet/ 4.16b: sthityardhanìikÃhÅne grÃso mok«as tu saæyute// 4.17a: tadvad eva vimardÃrdhanìikÃhÅnasaæyute/ 4.17b: nimÅlanonmÅlanÃkhye bhavetÃæ sakalagrahe// 4.18a: i«ÂanìÅvihÅnena sthityardhenÃrkacandrayoH/ 4.18b: bhuktyantaraæ samÃhanyÃt «a«ÂyÃptÃH koÂiliptikÃH// 4.19a: bhÃnor grahe koÂiliptà madhyasthityardhasaæguïÃH/ 4.19b: sphuÂasthityardhasaæbhaktÃH sphuÂÃH koÂikalÃH sm­tÃ// 4.20a: k«epo bhujas tayor vargayuter mÆlaæ Óravas tu tat/ 4.20b: mÃnayogÃrdhataH projjhya grÃsas tÃtkÃliko bhavet// 4.21a: madhyagrahaïataÓ cordhvam i«ÂanìÅr viÓodhayet/ 4.21b: sthityardhÃn mauk«ikÃc che«aæ prÃgvac cche«aæ tu mauk«ike// 4.22a: grÃhyagrÃhakayogÃrdhÃc chodhyÃH svacchannaliptikÃH/ 4.22b: tÃdvargÃt projjhya tatkÃlavik«epasya k­tiæ padam// 4.23a: koÂiliptà raveH spa«ÂasthityardhenÃhatà h­tÃH/ 4.23b: madhyena liptÃs tannìyaH sthitivad grÃsanìikÃH// 4.24a: natajyà +ak«ajyayÃbhyastà trijyÃptà tasya kÃrmukam/ 4.24b: valanÃæÓà saumyayÃmyÃH pÆrvÃparakapÃlayoH// 4.25a: rÃÓitrayayutÃd grÃhyÃt krÃntyaæÓair dik«amair yutÃH/ 4.25b: bhede +antarÃj jyà valanà saptatyaÇgulabhÃjitÃ// 4.26a: sonnataæ dinamadhyÃrdhaæ dinÃrdhÃptaæ phalena tu/ 4.26b: chindyÃd vik«epamÃnÃni tÃny e«Ãm aÇgulÃni tu// [sÆryagrahaïa] 5.01a: madhyalagnasame bhÃnau harijasya na sambhavaH/ 5.01b: ak«odaÇmadhyabhakrÃntisÃmye nÃvanater api// 5.02a: deÓakÃlaviÓe«eïa yathÃvanatisambhavaH/ 5.02b: lambanasyÃpi pÆrvÃnyadigvaÓÃc ca tathocyate// 5.03a: lagnaæ parvÃntanìÅnÃæ kuryÃt svair udayÃsubhiH/ 5.03b: tajjyÃntyÃpakramajyÃghnÅ lambajyÃptodayÃbhidhÃ// 5.04a: tadà laÇkodayair lagnaæ madhyasaæj¤aæ yathoditam/ 5.04b: tatkrÃntyak«ÃæÓasaæyogo dik«Ãmye +antaram anyathÃ// 5.05a: Óe«aæ natÃæÓÃs tanmaurvÅ madhyajyà sÃbhidhÅyate/ 5.05b: madhyodayajyayÃbhyastà trijyÃptà vargitaæ phalam// 5.06a: madhyajyÃvargaviÓli«Âaæ d­kk«epaH Óe«ataH padam/ 5.06b: tattrijyÃvargaviÓle«Ãn mÆlaæ ÓaÇkuH sa d­ggatiH// 5.07a: natÃæÓabÃhukoÂijye +asphuÂe d­kk«epad­ggatÅ/ 5.07b: ekajyÃrdhagataÓ chedo labdhaæ d­ggatijÅvayÃ// 5.08a: madhyalagnÃrkaviÓle«ajyà chedena vibhÃjitÃ/ 5.08b: ravÅndvor lambanaæ j¤eyaæ prÃkpaÓcÃd ghaÂikÃdikam// 5.09a: madhyalagnÃdhike bhÃnau tithyantÃt praviÓodhayet/ 5.09b: dhanam Æne +asak­t karma yÃvat sarvaæ sthirÅbhavet// 5.10a: d­kk«epaH ÓÅtatigmÃæÓvor madhyabhuktyantarÃhataH/ 5.10b: tithighnatrijyayà bhakto labdhaæ sÃvanatir bhavet// 5.11a: d­kk«epÃt saptatih­tÃd bhaved vÃvanatiH phalam/ 5.11b: athavà trijyayà bhaktÃt saptasaptakasaÇguïÃt// 5.12a: madhyajyÃdigvaÓÃt sà ca vij¤eyà dak«iïottarÃ/ 5.12b: senduvik«epadik«Ãmye yuktà viÓle«itÃnyathÃ// 5.13a: tayà sthitivimardÃrdhagrÃsÃdyaæ tu yathoditam/ 5.13b: pramÃïaæ valanÃbhÅ«ÂagrÃsÃdi himaraÓmivat// 5.14a: sthityardhonÃdhikÃt prÃgvat tithyÃ(?)ntalÃl lambanaæ punaH/ 5.14b: grÃsamok«odbhavaæ sÃdhyaæ tanmadhyaharijÃntaram// 5.15a: prÃkkapÃle +adhikaæ madhyÃd bhavet prÃgrahaïaæ yadi/ 5.15b: mauk«ikaæ lambanaæ hÅnaæ paÓcÃrdhe tu viparyayaH// 5.16a: tadà mok«asthitidale deyaæ pragrahaïe tathÃ/ 5.16b: harijÃntarakaæ Óodhyaæ yatraitat syÃd viparyayaH// 5.17a: etad uktaæ kapÃlaikye tadbhede lambanaikatÃ/ 5.17b: sve sve sthitidale yojyà vimardÃrdhe +api coktavat// [chedyaka] 6.01a: na chedyakam ­te yasmÃd bhedà grahaïayoH sphuÂÃH/ 6.01b: j¤Ãyante tat pravak«yÃmi chedyakaj¤Ãnam uttamam// 6.02a: susÃdhitÃyÃm avanau binduæ k­tvà tato likhet/ 6.02b: saptavargÃÇgulenÃdau maï¬alaæ valanÃÓritam// 6.03a: grÃhyagrÃhakayogÃrdhasammitena dvitÅyakam/ 6.03b: maï¬alaæ tat samÃsÃkhyaæ grÃhyÃrdhena t­tÅyakam// 6.04a: yÃmyottarÃprÃcyaparÃsÃdhanaæ pÆrvavad diÓÃm/ 6.04b: prÃg indor grahaïaæ paÓcÃn mok«o +arkasya viparyayÃt// 6.05a: yathÃdiÓaæ prÃgrahaïaæ valanaæ himadÅdhiteH/ 6.05b: mauk«ikaæ tu viparyastaæ viparÅtam idaæ raveH// 6.06a: valanÃgrÃn nayen madhyaæ sÆtraæ yady atra saæsp­Óet/ 6.06b: tatsamÃse tato deyau vik«epau grÃsamauk«ikau// 6.07a: vik«epÃgrÃt punaH sÆtraæ madhyabinduæ praveÓayet/ 6.07b: tadgrÃhyabindusaæsparÓÃd grÃsamok«au vinirdiÓet// 6.08a: nityaÓo +arkasya vik«epÃH parilekhe yathÃdiÓam/ 6.08b: viparÅtÃH ÓaÓÃÇkasya tadvaÓÃd atha madhyamam// 6.09a: valanaæ prÃÇmukhaæ deyaæ tadvik«epaikatà yadi/ 6.09b: bhede paÓcÃn mukhaæ deyam indor bhÃnor viparyayÃt// 6.10a: valanÃgrÃt punaH sÆtraæ madhyabinduæ praveÓayet/ 6.10b: madhyasÆtreïa vik«epaæ valanÃbhimukhaæ nayet// 6.11a: vik«epÃgrÃl likhed v­ttaæ grÃhakÃrdhena tena yat/ 6.11b: grÃhyav­ttaæ samÃkrÃntaæ tadgrastaæ tamasà bhavet// 6.12a: chedyakaæ likhatà bhÆmau phalake và vipaÓcitÃ/ 6.12b: viparyayo diÓÃæ kÃryaH pÆrvÃparakapÃlayoH// 6.13a: svacchatvÃd dvÃdaÓÃæÓo +api grastaÓ candrasya d­Óyate/ 6.13b: liptÃtrayam api grastaæ tÅk«ïatvÃn na vivasvataH// 6.14a: svasaæj¤itÃs trayaH kÃryà vik«epÃgre«u bindavaH/ 6.14b: tatra prÃÇmadhyayor madhye tathà mauk«ikamadhyayoH// 6.15a: likhen matsyau tayor madhyÃn mukhapucchaviniHs­tam/ 6.15b: prasÃrya sÆtradvitayaæ tayor yatra yutir bhavet// 6.16a: tatra sÆtreïa vilikhec cÃpaæ bindutrayasp­ÓÃ/ 6.16b: sa panthà grÃhakasyoktà yenÃsau samprayÃsyati// 6.17a: grÃhyagrÃhakayogÃrdhÃt projjhye«ÂagrÃsam Ãgatam/ 6.17b: avaÓi«ÂÃÇgulasamÃæ ÓalÃkÃæ madhyabindutaH// 6.18a: tayor mÃrgonmukhÅæ dadyÃd grÃsataH prÃggrahÃÓritÃm/ 6.18b: vimu¤cato mok«adiÓi grÃhakÃdhvÃnam eva sÃ// 6.19a: sp­Óed yatra tato v­ttaæ grÃhakÃrdhena saælikhet/ 6.19b: tena grÃhyaæ yadÃkrÃntaæ tat tamograstam ÃdiÓet// 6.20a: mÃnÃntarÃrdhena mitÃæ ÓalÃkÃæ grÃsadiÇmukhÅm/ 6.20b: nimÅlanÃkhyÃæ dadyÃt sà tanmÃrge yatra saæsp­Óet// 6.21a: tato grÃhakakhaï¬ena prÃgvan maï¬alam Ãlikhet/ 6.21b: tadgrÃhyamaï¬alayutir yatra tatra nimÅlanam// 6.22a: evam unmÅlane mok«adiÇmukhÅæ samprasÃrayet/ 6.22b: vilikhen maï¬alaæ prÃgvad unmÅlanam athoktavat// 6.23a: ardhÃd Æne sadhÆæraæ syÃt k­«ïam ardhÃdhikaæ bhavet/ 6.23b: vimu¤cataH k­«ïatÃæraæ kapilaæ sakalagrahe// 6.24a: rahasyam etad devÃnÃæ na deyaæ yasya kasyacit/ 6.24b: suparÅk«itaÓi«yÃya deyaæ vatsaravÃsine// [grahayuti] 7.01a: tÃrÃgrahÃïÃm anyonyaæ syÃtÃæ yuddhasamÃgamau/ 7.01b: samÃgamaH ÓaÓÃÇkena sÆryeïÃstamanaæ saha// 7.02a: ÓÅghre mandÃdhike +atÅtaH saæyogo bhavitÃnyathÃ/ 7.02b: dvayoH prÃgyÃyinor evaæ vakriïos tu viparyayÃt// 7.03a: prÃgyÃyiny adhike +atÅto vakriïy e«yaH samÃgamaH/ 7.03b: grahÃntarakalÃH svasvabhuktiliptÃH samÃhatÃH// 7.04a: bhuktyantareïa vibhajed anulomavilomayoH/ 7.04b: dvayor vakriïy athaikasmin bhuktiyogena bhÃjayet// 7.05a: labdhaæ liptÃdikaæ Óodhyaæ gate deyaæ bhavi«yati/ 7.05b: viparyayÃd vakragatyor ekasmiæs tu dhanavyayau// 7.06a: samÃliptau bhavetÃæ tau grahau bhagaïasaæsthitau/ 7.06b: vivaraæ tadvad uddh­tya dinÃdiphalam i«yate// 7.07a: k­tvà dinak«apÃmÃnaæ tathà vik«epaliptikÃH/ 7.07b: natonnataæ sÃdhayitvà svakÃl lagnavaÓÃt tayoH// 7.08a: vi«uvacchÃyayÃmyas tadvik«epÃd dvÃdaÓoddh­tÃt/ 7.08b: phalaæ svanatanìÅghnaæ svadinÃrdhavibhÃjitam// 7.09a: labdhaæ prÃcyÃm ­ïaæ saumyÃd vik«epÃt paÓcime dhanam/ 7.09b: dak«iïe prÃkkapÃle svaæ paÓcime tu tathà k«amaH// 7.10a: satribhagrahajakrÃntibhÃgaghnÃH k«epaliptikÃH/ 7.10b: vikalÃH svam ­ïaæ krÃntik«epayor bhinnatulyayoH// 7.11a: nak«atragrahayoge«u grahÃstodayasÃdhane/ 7.11b: Ó­Çgonnatau tu candrasya d­kkarmÃdÃv idaæ sm­tam// 7.12a: tÃtkÃlikau punaH kÃryau vik«epau ca tayos tataH/ 7.12b: diktulye tv antaraæ bhede yogaH Ói«Âaæ grahÃntaram// 7.13a: kujÃrkij¤ÃmarejyÃnÃæ triæÓadardhÃrdhavardhitÃH/ 7.13b: vi«kambhÃÓ candrakak«ÃyÃæ bh­goH «a«Âir udÃh­tÃ// 7.14a: tricatuH karïayutyÃptÃs te dvighnÃs trijyayà hatÃH/ 7.14b: sphuÂÃH svakarïÃs tithyÃptà bhaveyur mÃnaliptikÃH// 7.15a: chÃyÃbhÆmau viparyaste svacchÃyÃgre tu darÓayet/ 7.15b: grahaH svadarpaïÃntaHsthaH ÓaÇkvagre sampradiÓyate// 7.16a: pa¤cahastocchritau ÓaÇkÆ yathÃdig bhramasaæsthitau/ 7.16b: grahÃntreïa vik«iptÃv adho hastanikhÃtagau// 7.17a: chÃyÃkarïau tato dadyÃc chÃyÃgrÃc chaÇkumÆrdhagau/ 7.17b: chÃyÃkarïÃgrasaæyoge saæsthitasya pradarÓayet// 7.18a: svaÓaÇkumÆrdhagau vyomni grahau d­ktulyatÃm itau/ 7.18b: ullekhaæ tÃrakÃsparÓÃd bhede bhedaH prakÅrtyate// 7.19a: yuddham aæÓuvimardÃkhyam aæÓuyoge parasparam/ 7.19b: aæÓÃd Æne +apasavyÃkhyaæ yuddham eko +atra ced aïuh// 7.20a: samÃgamo +aæÓÃd adhike bhavataÓ ced valÃnvitau/ 7.20b: apasavye jito yuddhe pihito +aïur adÅptitÃn// 7.21a: rÆk«o vivarïo vidhvasto vijito dak«iïÃÓritaH/ 7.21b: udak«tho dÅptimÃn sthÆlo jayÅ yÃmye +api yo balÅ// 7.22a: ÃsannÃv apy ubhau dÅptau bhavataÓ cet samÃgamaH/ 7.22b: svalpau dvÃv api vidhvastau bhavetÃæ kÆÂavigrahau// 7.23a: udak«tho dak«iïastho và bhÃrgavaH prÃyaÓo jayÅ/ 7.23b: ÓaÓÃÇkenaivam ete«Ãæ kuryÃt saæyogasÃdhanam// 7.24a: bhÃvÃbhÃvÃya lokÃnÃæ kalpaneyaæ pradarÓitÃ/ 7.24b: svamÃrgagÃH prayÃnty ete dÆram anyonyam ÃÓritÃH// [nak«atragrahayuti] 8.01a: procyante liptikà bhÃnÃæ svabhogo +atha daÓÃhataH/ 8.01b: bhavanty atÅtadhi«ïyÃnÃæ bhogaliptÃyutà dhruvÃH// 8.02a: a«ÂÃrïavÃH ÓÆnyak­tÃH pa¤ca«a«Âir nage«avaH/ 8.02b: a«ÂÃrthà abdhayo +a«ÂÃgà aÇgÃgà manavas tathÃ// 8.03a: k­te«avo yugarasÃH ÓÆnyavÃïà viyadrasÃH/ 8.03b: khavedÃH sÃgaranagà gajÃgÃH sÃgarartavaH// 8.04a: manavo +atha rasà vedà vaiÓvam ÃpyÃrdhabhogagam/ 8.04b: ÃpyasyaivÃbhijit prÃnte vaiÓvÃnte ÓravaïasthitiH/ 8.05a: tricatuH pÃdayoH sandhau Óravi«Âhà Óravaïasya tu/ 8.05b: svabhogato viyan nÃgÃH «aÂk­tir yamalÃÓvinaH// 8.06a: randhrÃdrayaH kramÃd e«Ãæ vik«epÃH svÃd apakramÃt/ 8.06b: diÇmÃsavi«ayÃH saumye yÃmye pa¤ca diÓo nava// 8.07a: saumye rasÃH khaæ yÃmye +agÃH saumye khÃrkÃs trayodaÓa/ 8.07b: dak«iïe rudrayamalÃH saptatriæÓad athottare// 8.08a: yÃmya +adhyardhatrikak­tà nava sÃrdhaÓare«avaH/ 8.08b: uttarasyÃæ tathà «a«Âis triæÓat «aÂtriæÓad eva hi// 8.09a: dak«iïe tv ardhabhÃgas tu caturviæÓatir uttare/ 8.09b: bhÃgÃH «a¬viæÓatiH khaæ ca dÃsrÃdÅnÃæ yathÃkramam// 8.10a: aÓÅtibhÃgair yÃmyÃyÃm agastyo mithunÃntagaH/ 8.10b: viæÓe ca mithunasyÃæÓe m­gavyÃdho vyavasthitaH// 8.11a: vik«epo dak«iïe bhÃgaiH khÃrïavaiH svÃd apakramÃt/ 8.11b: hutabhugbrahmah­dayau v­«e dvÃviæÓabhÃgagau// 8.12a: a«ÂÃbhis triæÓatà caiva vik«iptÃv uttareïa tau/ 8.12b: golaæ labdhvà parÅk«eta vik«epaæ dhruvakaæ sphuÂam// 8.13a: v­«e saptadaÓe bhÃge yasya yÃmyo +aæÓakadvayÃt/ 8.13b: vik«epo +abhyadhiko bhindyÃd rohiïyÃH Óakataæ tu saH// 8.14a: grahavad dyuniÓe bhÃnÃæ kuryÃd d­kkarma pÆrvavat/ 8.14b: grahamelakavac che«aæ grahabhuktyà dinÃni ca// 8.15a: e«yo hÅne g­he yogo dhruvakÃd adhike tataH/ 8.15b: viparyayÃd vakragate grahe j¤eyaH samÃgamaH// 8.16a: phÃlgunyor bhÃdrapadayos tathaivëìhayor dvayoH/ 8.16b: viÓÃkhÃÓvinisaumyÃnÃæ yogatÃrottarà sm­tÃ// 8.17a: paÓcimottaratÃrÃyà dvitÅyà paÓcime sthitÃ/ 8.17b: hastasya yogatÃrà sà Óravi«ÂhÃyÃÓ ca paÓcimÃ// 8.18a: jye«ÂhÃÓravaïamaitrÃïÃæ bÃrhaspatyasya madhyamÃ/ 8.18b: bharaïyÃgneyapitryÃïÃæ revatyÃÓ caiva dak«iïÃ// 8.19a: rohiïyÃdityamÆlÃnÃæ prÃcÅ sÃrpasya caiva hi/ 8.19b: yathà pratyavaÓe«ÃïÃæ sthÆlà syÃd yogatÃrakÃ// 8.20a: pÆrvasyÃæ brahmah­dayÃd aæÓakaiH pa¤cabhiH sthitaH/ 8.20b: prajÃpatir v­«Ãnte +asau saumye +a«ÂatriæÓadaæÓakaiH// 8.21a: apÃævatsas tu citrÃyà uttare +aæÓais tu pa¤cabhiH/ 8.21b: b­hat ki¤cid ato bhÃgair ÃpaH «a¬bhis tathottare// [udayÃsta] 9.01a: athodayastamayayoH parij¤Ãnaæ prakÅrtyate/ 9.01b: divÃkarakarÃkrÃntamÆrtinÃm aplatejasÃm// 9.02a: sÆryÃd abhyadhikÃH paÓcÃd astaæ jÅvakujÃrjajÃH/ 9.02b: ÆnÃH prÃgudayaæ yÃnti Óukraj¤au vakriïau tathÃ// 9.03a: Ænà vivasvataH prÃcyÃm astaæ candraj¤abhÃrgavÃH/ 9.03b: vrajanty abhyadhikÃH pascÃd udayaæ ÓÅghrayÃyinaH// 9.04a: sÆryÃstakÃlikau paÓcÃt prÃcyÃm udayakÃlikau/ 9.04b: divà cÃrkagrahau kuryÃd d­kkarmÃtha grahasya tu// 9.05a: tato lagnÃntaraprÃïÃ÷ kÃlÃæÓÃH «a«ÂibhÃjitÃH/ 9.05b: pratÅcyÃæ «a¬bhayutayos tadval lagnÃntarÃsavaH// 9.06a: ekÃdaÓÃmarejyasya tithisaÇkhyÃrkajasya ca/ 9.06b: astÃæÓà bhÆmiputrasya daÓa saptÃdhikÃs tataH// 9.07a: paÓcÃd astamayo +a«ÂÃbhir udayaH prÃÇmahattayÃ/ 9.07b: prÃg astam udayaH paÓcÃd alpatvÃd daÓabhir bh­goH// 9.08a: evaæ budho dvÃdaÓabhiÓ caturdaÓabhir aæÓakaiH/ 9.08b: vakrÅ ÓÅghragatiÓ cÃrkÃt karoty astmayodayau// 9.09a: ebhyo +adhikaiH kÃlabhÃgair d­Óyà nyÆnair adarÓanÃH/ 9.09b: bhavanti loke khacarà bhÃnubhÃgrastamÆrtayaH// 9.10a: tatkÃlÃæÓÃntarakalà bhuktyantaravibhÃjitÃH/ 9.10b: dinÃdi tatphalaæ labdhaæ bhuktiyogena vakriïaH// 9.11a: tallagnÃsuhate bhuktÅ a«ÂÃdaÓaÓatoddh­te/ 9.11b: syÃtÃæ kÃlagatÅ tÃbhyÃæ dinÃdi gatagamyayoH// 9.12a: svÃtyagastyam­gavyÃdhacitrÃjye«ÂhÃH punarvasuH/ 9.12b: abhijid brahmah­dayaæ trayodaÓabhir aæÓakaiH// 9.13a: hastaÓravaïaphÃlgunyaH Óravi«Âà rohiïÅmaghÃH/ 9.13b: caturdaÓÃæÓakair d­Óyà viÓÃkhÃÓvinidaivatam// 9.14a: k­ttikÃmaitramÆlÃni sÃrpaæ raudrark«am eva ca/ 9.14b: d­Óyante pa¤cadaÓabhir ëìhÃd dvitayaæ tathÃ// 9.15a: bharaïÅti«yasaumyÃni sauk«myÃt triHsaptakÃæÓakaiH/ 9.15b: Óe«Ãïi saptadaÓabhir d­ÓyÃd­ÓyÃni bhÃni tu// 9.16a: a«ÂÃdaÓaÓatÃbhyastà d­ÓyÃæÓÃH svodayÃsubhiH/ 9.16b: vibhajya labdhÃH k«etrÃæÓÃs tair d­ÓyÃd­ÓyatÃthavÃ// 9.17a: prÃg e«Ãm udayaH paÓcÃd asto d­kkarma pÆrvavat/ 9.17b: gatai«yadivasaprÃptir bhÃnubhuktyà sadaiva hi// 9.18a: abhijid brahmah­dayaæ svÃtÅvai«ïavavÃsavÃH/ 9.18b: ahirbudhnyam udak«thatvÃn na lupyante +arkaraÓmibhiH// [candraÓ­Çgonna] 10.01a: udayÃstavidhiH prÃgvat kartavyaH ÓÅtagor api/ 10.01b: bhÃgair dvÃdaÓabhiH paÓcÃd d­ÓyaH prÃg yÃty ad­ÓyatÃm// 10.02a: ravÅndvoH «a¬bhayutayoH prÃgval lagnÃntarÃsavaH/ 10.02b: ekarÃÓau ravÅndvoÓ ca kÃryà vivaraliptikÃH// 10.03a: tannìikÃhate bhuktÅ ravÅndvoH «a«ÂibhÃjite/ 10.03b: tatphalÃnvitayor bhÆyaH kartavyà vivarÃsavaH// 10.04a: evaæ yÃvat sthirÅbhÆtà ravÅndvor antarÃsavaH/ 10.04b: taiH prÃïair astametÅnduH Óukle +arkÃstamayÃt param// 10.05a: bhagaïÃrdhaæ raver dattvà kÃryÃs tadvivarÃsavaH/ 10.05b: taiH prÃïaiH k­«ïapak«e tu ÓÅtÃæÓur udayaæ vrajet// 10.06a: arkendvoH krÃntiviÓle«o dik«Ãmye yutir anyathÃ/ 10.06b: tajjyendur arkÃd yatrÃsau vij¤eyà dak«iïottarÃ// 10.07a: madhyÃhnenduprabhÃkarïasaÇguïà yadi sottarÃ/ 10.07b: tadÃrkaghnÃk«ajÅvÃyÃæ Óodhyà yojyà ca dak«iïÃ// 10.08a: Óe«aæ lambajyayà bhaktaæ labdho bÃhuH svadiÇmukhaH/ 10.08b: koÂiH ÓaÇkus tayor vargayuter mÆlaæ Órutir bhavet// 10.09a: sÆryonaÓÅtagor liptÃH Óuklaæ navaÓatoddh­tÃH/ 10.09b: candrabimbÃÇgulÃbhyastaæ h­taæ dvÃdaÓabhiH sphuÂam// 10.10a: dattvÃrkasaæj¤itaæ binduæ tato bÃhuæ svadiÇmukham/ 10.10b: tataH paÓcÃn mukhÅ koÂiæ karïaæ koÂyagramadhyagam// 10.11a: koÂikarïayutÃd bindor bimbaæ tÃtkÃlikaæ likhet/ 10.11b: karïasÆtreïa dik«iddhiæ prathamaæ parikalpayet// 10.12a: Óuklaæ karïena tadbimbayogÃd antarmukhaæ nayet/ 10.12b: ÓuklÃgrayÃmyottarayor madhye matsyau prasÃdhayet// 10.13a: tanmadkhyasÆtrasaæyogÃd bindutrisp­g likhed dhanuH// 10.13b: prÃgbimbaæ yÃd­g eva syÃt tÃd­k tatra dine ÓaÓÅ// 10.14a: koÂyà dik sÃdhanÃt tiryak«ÆtrÃnte Ó­Çgam unnatam/ 10.14b: darÓayed unnatÃæ koÂiæ k­tvà candrasya sÃk­tiH// 10.15a: k­«ïe «a¬bhayutaæ sÆryaæ viÓodhyendos tathÃsitam/ 10.15b: dadyÃd vÃmaæ bhujaæ tatra paÓcimaæ maï¬alaæ vidhoH// [pÃta] 11.01a: ekÃyanagatau syÃtÃæ sÆryacandramasau yadÃ/ 11.01b: tadyutau maï¬ale krÃntyos tulyatve vaidh­tÃbhidhaH// 11.02a: viparÅtÃyanagatau candrÃrkau krÃntiliptikÃ/ 11.02b: samÃs tadà vyatÅpÃto bhagaïÃrdhe tayor yutau// 11.03a: tulyÃæÓujÃlasamparkÃt tayos tu pravahÃhataH/ 11.03b: tadd­kkrodhabhavo vahnir lokÃbhÃvÃya jÃyate// 11.04a: vinÃÓayati pÃto +asmin lokÃnÃm asak­d yataH/ 11.04b: vyatÅpÃtaH prasiddho +ayaæ sa¤j¤Ãbhedena vaidh­taH// 11.05a: sa k­«ïo dÃruïavapur lohitÃk«o mahodaraH/ 11.05b: sarvÃni«Âakaro raudro bhÆyo bhÆyaH prajÃyate// 11.06a: bhÃskarendvor bhacakrÃntaÓ cakrÃrdhÃvadhisaæsthayoH/ 11.06b: d­ktulyasÃdhitÃæÓÃdiyuktayoH svÃv apakramau// 11.07a: athaujapadagasyendoH krÃntir vik«epasaæsk­tÃ/ 11.07b: yadi syÃd adhikà bhÃnoH krÃnteH pÃto gatas tadÃ// 11.08a: Ænà cet syÃt tadà bhÃvÅ vÃmaæ yugmapadasya ca/ 11.08b: padÃnyatvaæ vidhoH krÃntivik«epÃc ced viÓudhyati// 11.09a: krÃntyor jye trijyayÃbhyaste parakrÃntijyayoddh­te/ 11.09b: taccÃpÃntaram ardhaæ và yojyaæ bhÃvini ÓÅtagau// 11.10a: Óodhyaæ candrÃd gate pÃte tatsÆryagatitìitam/ 11.10b: candrabhuktyà h­taæ bhÃnau liptÃdi ÓaÓivat phalam// 11.11a: tadvacchaÓÃÇkapÃtasya phalaæ deyaæ viparyayÃt/ 11.11b: karmaitad asak­t tÃvad yÃvad krÃntÅ same tayoH// 11.12a: krÃntyoH samatve pÃto +atha prak«iptÃæÓonite vidhau/ 11.12b: hÅne +ardharÃtrikÃd yÃto bhÃvÅ tÃtkÃlike +adhike// 11.13a: sthirÅk­tÃrdharÃtrendvor dvayor vivaraliptikÃH/ 11.13b: «a«ÂighnyaÓ candrabhuktyÃptÃH pÃtakÃlasya nìikÃH// 11.14a: ravÅndumÃnayogÃrdhaæ «a«Âyà saÇguïya bhÃjayet/ 11.14b: tayor bhuktyantareïÃptaæ sthityardhaæ nìikÃdi tat// 11.15a: pÃtakÃlaH sphuÂo madhyaH so +api sthityardhavarjitaH/ 11.15b: tasya sambhavakÃlaH syÃt tat saæyukto +antyasÃæj¤itaH// 11.16a: ÃdyantakÃlayor madhyaH kÃlo j¤eyo +atidÃruïaH/ 11.16b: prajvalaj jvalanÃkÃraH sarvakarmasu garhitaH// 11.17a: ekÃyanagataæ yÃvad arkendvor maï¬alÃntaram/ 11.17b: sambhavas tÃvad evÃsya sarvakarmavinÃÓak­t// 11.18a: snÃnadÃnajapaÓrÃddhavratahomÃdikarmabhiH/ 11.18b: prÃpyata sumahacchreyas tatkÃlaj¤Ãnatas tathÃ// 11.19a: ravÅndvos tulyatà krÃntyor vi«uvatsannidhau yadÃ/ 11.19b: dvir bhaved dhi tadà pÃtaH syÃd abhÃvo viparyayÃt// 11.20a: ÓasÃÇkÃrkayuter liptà bhabhogena vibhÃjitÃH/ 11.20b: labdhaæ saptadaÓÃnto +anyo vyatÅpÃtas t­tÅyakaH// 11.21a: sÃrpendrapau«ïyadhi«ïyÃnÃm antyÃH pÃdà bhasandhayaH/ 11.21b: tadagrabhe«v ÃdyapÃdo gaï¬Ãntaæ nÃma kÅrtyate// 11.22a: vyatÅpÃtatrayaæ ghoraæ gaï¬Ãntatritayaæ tathÃ/ 11.22b: etad bhasandhitritayaæ sarvakarmasu varjayet// 11.23a: ity etat paramaæ puïyaæ jyoti«Ãæ caritaæ hitam/ 11.23b: rhasyaæ mahad ÃkhyÃtaæ kim anyacchrotum icchasi// [bhÆgola] 12.01a: athÃrkÃæÓasamudbhÆtaæ praïipatya k­täjaliH/ 12.01b: bhaktyà paramayÃbhyarcya papracchedaæ mayÃsuraH// 12.02a: bhagavan kimpramÃïà bhÆH kim ÃkÃrà kim ÃÓrayÃ/ 12.02b: kiævibhÃgà kathaæ cÃtra saptapÃtÃlabhÆmayaH// 12.03a: ahorÃtravyavasthÃæ ca vidadhÃti kathaæ raviH/ 12.03b: kathaæ paryeti vasudhÃæ bhuvanÃni vibhÃvayan// 12.04a: devÃsurÃïÃm anyonyam ahorÃtraæ viparyayÃt/ 12.04b: kim atha tat kathaæ và syÃd bhÃnor bhagaïapÆraïÃt// 12.05a: pitryaæ mÃsena bhavati nìūa«Âyà tu mÃnu«am/ 12.05b: tad eva kila sarvatra na bhavet kena hetunÃ// 12.06a: dinÃbdamÃsahorÃïÃm adhipà na samÃH kutaH/ 12.06b: kathaæ paryeti bhagaïaH sagraho +ayaæ kim ÃÓrayaH// 12.07a: bhÆmer uparyuparyÆrdhvÃH kim utsedhÃH kim antarÃH/ 12.07b: grahark«akak«ÃH kiæmÃtrÃH sthitÃH kena krameïa tÃH// 12.08a: grÅ«me tÅvrakaro bhÃnur na hemante tathÃvidhaH/ 12.08b: kiyatÅ tatkaraprÃptir mÃnÃni kati kiæ ca taiH// 12.09a: evaæ me saæÓayaæ chindhi bhagavan bhÆtabhÃvana/ 12.09b: anyo na tvÃm ­te chettà vidyate sarvadarÓivÃn// 12.10a: iti bhaktyoditaæ Órutvà mayoktaæ vÃkyam asya hi/ 12.10b: rahasyaæ param adhyÃyaæ tataH prÃha punaH sa tam// 12.11a: Ó­ïu«vaikamanà bhÆtvà guhyam adhyÃtma saæj¤itam/ 12.11b: pravak«yÃmy atibhaktÃnÃæ nÃdeyaæ vidyate mama// 12.12a: vÃsudevaH paraæ brahma tanmÆrtiH puru«aH paraH/ 12.12b: avyakto nirguïaH ÓÃntaH pa¤caviæÓÃt paro +avyayaH// 12.13a: prak­tyantargato devo bahir antaÓ ca sarvagaH/ 12.13b: saÇkar«aïo +apaH s­«ÂvÃdau tÃsu vÅryam avÃs­jat// 12.14a: tadaï¬am abhavad dhaimaæ sarvatra tamasÃv­tam/ 12.14b: tatrÃniruddhaH prathamaæ vyaktÅbhÆtaH sanÃtanaH// 12.15a: hiraïyagarbho bhagavÃn e«a chandasi paÂhyate/ 12.15b: Ãdityo hy ÃdibhÆtatvÃt prasÆtyà sÆrya ucyate// 12.16a: paraæ jyotis tamaH pÃre sÆryo +ayaæ saviteti ca/ 12.16b: paryeti bhuvanÃn e«a bhÃvayan bhÆtabhÃvanaH// 12.17a: prakÃÓÃtmà tamohantà mahÃn ity e«a viÓrutaH/ 12.17b: ­co +asya maï¬alaæ sÃmÃnyustrÃmÆrtir yajÆæ«i ca// 12.18a: trayÅmaho +ayaæ bhagavÃï kÃlÃtmà kÃlak­d vibhuH/ 12.18b: sarvÃtmà sarvagaH sÆk«maH sarvam asmin prati«Âhitam// 12.19a: rathe viÓvamaye cakraæ k­tvà saævatsarÃtmakam/ 12.19b: chandÃæsy aÓvÃH sapta yuktÃH paryaÂaty e«a sarvadÃ// 12.20a: tripÃdam am­taæ guhyaæ pÃdo +ayaæ prakaÂo +abhavat/ 12.20b: so +ahaÇkÃraæ jagats­«Âyai brahmÃïam as­jat prabhuH// 12.21a: tasmai vedÃn varÃn dattvà sarvalokapitÃmaham/ 12.21b: prati«ÂhÃpyÃï¬amadhye +atha svayaæ paryeti bhÃvayan// 12.22a: atha s­«ÂyÃæ manaÓ cakre brahmÃhaÇkÃramÆrtibh­t/ 12.22b: manasaÓ candramà jaj¤e sÆryo +ak«ïos tejasÃæ nidhiH// 12.23a: manasaH khaæ tato vÃyur agnir Ãpo dharà kramÃt/ 12.23b: guïaikav­ddhyà pa¤caiva mahÃbhÆtÃni jaj¤ire// 12.24a: agnÅ«omau bhÃnucandrau tatas tv aÇgÃrakÃdayaH/ 12.24b: tejobhÆkhÃmbuvÃtebhyaH kramaÓaH pa¤ca jaj¤ire// 12.25a: punar dvÃdaÓadhÃtmÃnaæ vyabhajad rÃÓisa¤j¤akam/ 12.25b: nak«atrarÆpiïaæ bhÆyaH saptaviæÓÃtmakaæ vaÓÅ// 12.26a: tataÓ carÃcaraæ viÓvaæ nirmame devapÆrvakam/ 12.26b: ÆrdhvamadhyÃdharebhyo +atha srotobhyaH prak­tÅH s­jan// 12.27a: guïakarmavibhÃgena s­«Âvà prÃgvad anukramÃt/ 12.27b: vibhÃgaæ kalpayÃmÃsa yathÃsvaæ vedadarÓanÃt// 12.28a: grahanak«atratÃrÃnÃæ bhÆmer viÓvasya và vibhuH/ 12.28b: devÃsuramanu«yÃïÃæ siddhÃnÃæ ca yathÃkramam// 12.29a: brahmÃï¬am etat su«iraæ tatredaæ bhÆrbhuvÃdikam/ 12.29b: kaÂÃhadvitayasyeva sampuÂaæ golakÃk­ti// 12.30a: brahmÃï¬amadhye paridhir vyomakak«ÃbhidhÅyate/ 12.30b: tanmadhye bhramaïaæ bhÃnÃm adho +adhaH kramaÓas tathÃ// 12.31a: mandÃmarejyabhÆputrasÆryaÓukrendujendavaH/ 12.31b: paribhramanty adho+adhaHsthÃH siddhhavidyÃdharà ghanÃH// 12.32a: madhye samantÃd aï¬asya bhÆgolo vyomni ti«Âhati/ 12.32b: bibhrÃnaH paramÃæ Óaktiæ brahmaïo dhÃraïÃtmakÃm// 12.33a: tadantarapuÂÃH sapta nÃgÃsurasamÃÓrayÃH/ 12.33b: divyau«adhirasopetà ramyÃH pÃtÃlabhÆmayaH// 12.34a: anekaratnanicayo jÃmbÆnadamayo giriH/ 12.34b: bhÆgolamadhyago merur ubhayatra vinirgataH// 12.35a: upari«ÂÃt sthitÃs tasya sendrà devà mahar«ayaH/ 12.35b: adhastÃd asurÃs tadvad dvi«anto +anyonyam ÃÓritÃH// 12.36a: tataH samantÃt paridhiH krameïÃyaæ mahÃrïavaH/ 12.36b: mekhaleva sthito dhÃtryà devÃsuravibhÃgak­t// 12.37a: samantÃn merumadhyÃt tu tulyabhÃge«u toyadheH/ 12.37b: dvÅpi«u dik«u pÆrvÃdinagaryo devanirmitÃH// 12.38a: bhÆv­ttapÃde pÆrvasyÃæ yamakoÂÅti viÓrutÃ/ 12.38b: bhadrÃÓvavar«e nagarÅ svarïaprÃkÃratoraïÃ// 12.39a: yÃmyÃyÃæ bhÃrate var«e laÇkà tadvan mahÃpurÅ/ 12.39b: paÓcime ketumÃlÃkhye romakÃkhyà prakÅrtitÃ// 12.40a: udak siddhapurÅ nÃma kuruvar«e prakÅrtitÃ/ 12.40b: tasyÃæ siddhà mahÃtmÃno nivasanti gatavyathÃH// 12.41a: bhÆv­ttapÃdavivarÃs tÃÓ cÃnyonyaæ prati«ÂhitÃH/ 12.41b: tÃbhyaÓ cottarago merus tÃvÃn eva surÃÓrayaH// 12.42a: tÃsÃm uparigo yÃti vi«uvastho divÃkaraH/ 12.42b: na tÃsu vi«uvacchÃyà nÃk«asyonnatir i«yate// 12.43a: meror ubhayato madhye dhruvatÃre nabhaH sthite/ 12.43b: nirak«adeÓasaæsthÃnÃm ubhaye k«itijÃÓraye// 12.44a: ato nÃk«atrocchrayas tÃsu dhruvayoH k«itijasthayoH/ 12.44b: navatir lambakÃæÓÃs tu merÃvak«ÃæÓakÃs tathÃ/ 12.45a: me«Ãdau devabhÃgasthe devÃnÃæ yÃti darÓanam/ 12.45b: asurÃïÃæ tulÃdau tu sÆryas tadbhÃgasa¤caraH// 12.46a: atyÃsannatayà tena grÅ«me tÅvrakarà raveH/ 12.46b: devabhÃge surÃïÃæ tu hemante mandatÃnyathÃ// 12.47a: devÃsurà vi«uvati k«itijasthaæ divÃkaram/ 12.47b: paÓyanty anyonyam ete«Ãæ vÃmasavye dinak«ape// 12.48a: me«ÃdÃv uditaH sÆryas trÅn rÃÓÅn udaguttaram/ 12.48b: sa¤caran prÃgaharmadhyaæ pÆrayen meruvÃsinÃm// 12.49a: *karkyÃdÅn sa¤caraæÓ tadvad ahnaH paÓcÃrdham eva saH/(C karkÃdÅn) 12.49b: tulÃdÅæs trÅn m­gÃdÅæÓ ca tadvad eva suradvi«Ãm// 12.50a: ato dinak«ape te«Ãm anyonyaæ hi viparyayÃt/ 12.50b: ahorÃtrapramÃïaæ ca bhÃnor bhagaïapÆraïÃt// 12.51a: dinak«apÃrdham ete«Ãm ayanÃnte viparyayÃt/ 12.51b: uparyÃtmÃnam anyonyaæ kalpayanti surÃsurÃH// 12.52a: anye +api samasÆtrasthà manyante +adhaH parasparam/ 12.52b: bhadrÃÓvaketumÃlasthà laÇkÃsiddhapurÃÓritÃH// 12.53a: sarvatraiva mahÅgole svasthÃnam upari sthitam/ 12.53b: manyante khe yato golas tasya kvordhavaæ kva vÃdhaH// 12.54a: alpakÃyatayà lokÃH svasthÃnÃt sarvato mukham/ 12.54b: paÓyanti v­ttÃm apy etÃæ cakrÃkÃrÃæ vasundharÃm// 12.55a: savyaæ bhramati devÃnÃm apasavyaæ suradvi«Ãm/ 12.55b: upari«ÂÃd bhagolo +ayaæ vyak«e paÓcÃn mukhaH sadÃ// 12.56a: atas tatra dinaæ triæÓannìikaæ ÓarvadÅ tathÃ/ 12.56b: hÃniv­ddhÅ sadà vÃmaæ surÃsuravibhÃgayoH// 12.57a: me«Ãdau tu sadà v­ddhir udaguttarato +adhikÃ/ 12.57b: devÃæÓe ca k«apÃhÃnir viparÅtaæ tathÃsure// 12.58a: tulÃdau dyuniÓor vÃmaæ k«ayav­ddhÅ tayor ubhe/ 12.58b: deÓakrÃntivaÓÃn nityaæ tadvij¤Ãnaæ puroditam// 12.59a: bhÆv­ttaæ krÃntibhÃgaghnaæ bhagaïÃæÓavibhÃjitam/ 12.59b: avÃptayojanair arko vyak«Ãd yÃty uparisthitaH// 12.60a: paramÃpakramÃd evaæ yojanÃni viÓodhayet/ 12.60b: bhÆv­ttapÃdÃc che«Ãïi yÃni syur yojanÃni taiH// 12.61a: ayanÃnte vilomena devÃsuravibhÃgayoH/ 12.61b: nìūa«Âyà sak­d aharniÓÃpy asmin sak­t tathÃ// 12.62a: tadantare +api «a«Âyante k«ayav­ddhÅ aharniÓoH/ 12.62b: parato viparÅto +ayaæ bhagolaH parivartate// 12.63a: Æne bhÆv­ttapÃde tu dvijyÃpakramayojanaiH/ 12.63b: dhanur m­gasthaH savità devabhÃge na d­Óyate// 12.64a: tathà cÃsurabhÃge tu mithune karkaÂe sthitaH/ 12.64b: na«ÂacchÃyà mahÅv­ttapÃde darÓanam ÃdiÓet// 12.65a: ekajyÃpakramÃnÅtair yojanaiH parivarjite/ 12.65b: bhÆmikak«ÃcaturthÃæÓe vyak«Ãc che«ais tu yojanaiH// 12.66a: dhanur m­gÃlikumbhe«u saæsthito +arko na d­Óyate/ 12.66b: devabhÃge +asurÃïÃæ tu v­«Ãdye bhacatu«Âaye// 12.67a: merau *me«ÃdicakrÃrdhe devÃH paÓyanti bhÃskaram/(¬ -cakÃrdhe) 12.67b: sak­d evoditaæ tadvad asurÃÓ ca tulÃdigam// 12.68a: bhÆmaï¬alÃt pa¤cadaÓe bhÃge deve +atha vÃsure/ 12.68b: upari«ÂÃd vrajaty arkaH saumyayÃmyÃyanÃntagaH// 12.69a: tadantarÃlayoÓ cchÃyà yÃmyodak sambhavaty api/ 12.69b: meror abhimukhaæ yÃti parataH svavibhÃgayoH// 12.70a: bhadrÃÓvoparigaH kuryÃd bhÃrate tÆdayaæ raviH/ 12.70b: rÃtryardhaæ ketumÃle tu kurÃv astamayaæ tadÃ// 12.71a: bhÃratÃdi«u var«e«u tadvad eva paribhraman/ 12.71b: madhyodayÃrdharÃtryastakÃlÃn kuryÃt pradak«iïam// 12.72a: dhruvonnatir bhacakrasya natir meruæ prayÃsyataH/ 12.72b: nirak«Ãbhimukhaæ yÃtur viparÅte natonnate// 12.73a: bhacakraæ dhruvayor baddham Ãk«iptaæ pravahÃnilaiH/ 12.73b: paryety ajasraæ tannaddhà grahakak«Ã yathÃkramam// 12.74a: sak­d udgatam abdÃrdhaæ paÓyanty arkaæ surÃsurÃH/ 12.74b: pitaraH ÓaÓigÃH pak«aæ svadinaæ ca narà bhuvi// 12.75a: *upari«Âasya mahatÅ kak«ÃlpÃdhaHsthitasya ca/(C upari«Âhasya) 12.75b: mahatyà kak«ayà bhÃgà mahÃnto +alpÃs tathÃlpayÃ// 12.76a: kÃlenÃlpena bhagaïaæ bhuÇkte +alpabhramaïÃÓritaH/ 12.76b: grahaH kÃlena mahatà maï¬ale mahati bhraman// 12.77a: svalpayÃto bahÆn bhuÇkte bhagaïÃn ÓÅtadÅdhitiH/ 12.77b: mahatyà kak«ayà gacchan tataH svalpaæ ÓanaiÓcaraH// 12.78a: mandÃd adhaH krameïa syuÓ caturthà divasÃdhipÃH/ 12.78b: var«Ãdhipatayas tadvat t­tÅyÃÓ ca prakÅrtitÃH// 12.79a: Ærdhvakrameïa ÓaÓino *mÃsÃnÃm adhipÃH sm­tÃH/(¬ masÃnÃm) 12.79b: horeÓÃH sÆryatanayÃd adho+adhaH kramaÓas tathÃ// 12.80a: bhaved bhakak«Ã tÅk«ïÃæÓor bhramaïaæ «a«Âitìitam/ 12.80b: sarvopari«ÂÃd bhramati yojanais tair bhamaï¬alam// 12.81a: kalpoktacandrabhagaïà guïitÃH ÓaÓikak«ayÃ/ 12.81b: ÃkÃÓakak«Ã sà j¤eyà karavyÃptis tathà raveH// 12.82a: saiva yatkalpabhagaïair bhaktà tadbhramaïaæ bhavet/ 12.82b: kuvÃsarair vibhajyÃhnaH sarve«Ãæ prÃggatiH sm­tÃ// 12.83a: bhuktiyojanajà saÇkhyà sendor bhramaïasaÇguïÃ/ 12.83b: svakak«Ãptà tu sà tasya tithyÃptà gatiliptikÃ// 12.84a: kak«Ã bhÆkarïaguïità mahÅmaï¬alabhÃjitÃ/ 12.84b: tatkarïà bhÆmikarïonà grahoccyaæ svaæ dalÅk­tÃH// 12.85a: khatrayÃbdhidvidahanÃH kak«Ã tu himadÅdhiteH/(32430 12.85b: j¤aÓÅghrasyÃÇkakhadvitritk­taÓÆnyendavas tathÃ//(1043209) 12.86a: ÓukraÓÅghrasya saptÃgnirasÃbdhirasa«a¬yamÃH/(2664637) 12.86b: tato +arkabudhaÓukrÃïÃæ khakhÃrthaikasurÃrïavÃH//(4331500) 12.87a: kujasyÃpy aÇkaÓÆnyÃÇka«a¬vedaikabhujaÇgamÃH/(8146909) 12.87b: candroccasya k­tëÂÃbdhivasudvitrya«ÂavahnayaH//(38328484) 12.88a: k­tartumunipa¤cÃdriguïenduvi«ayà guroH/(51375764) 12.88b: svarbhÃnor vedatarkëÂadviÓailÃrthakhaku¤jarÃH//(80572864) 12.89a: pa¤cavÃïÃk«inÃgarturasÃdryarkÃH Óanes tataH/(127668255) 12.89b: bhÃnÃæ ravikhaÓÆnyÃÇkavasurandhraÓarÃÓvinaH//(25980012) 12.90a: khavyomakhatrayakhasÃgra«aÂkanÃgavyomëÂaÓÆnyayamarÆpanagëÂacandrÃH/(18712080864000000) 12.90b: brahmÃï¬asampuÂaparibhramaïaæ samantÃd abhyantare dinakarasya karaprasÃraH// [jyoti«opani«ad] 13.01a: atha gupte Óucau deÓe snÃtaH Óucir alaÇk­taH/ 13.01b: sampÆjya bhÃskaraæ bhaktyà grahÃn bhÃny atha guhyakÃn// 13.02a: pÃramparyopadeÓena yathÃj¤Ãnaæ guror mukhÃt/ 13.02b: ÃcÃryaH Ói«yabodhÃrthaæ sarvaæ pratyak«adarÓivÃn// 13.03a: bhÆbhagolasya racanÃæ kuryÃd ÃÓcaryakÃriïÅm/ 13.03b: abhÅ«Âaæ p­thivÅgolaæ kÃrayitvà tu dÃravam// 13.04a: daï¬aæ tanmadhyagaæ meror ubhayatra vinirgatam/ 13.04b: ÃdhÃrakak«Ãdvitayaæ kak«Ã vai«uvatÅ tathÃ// 13.05a: bhagaïÃæÓÃÇgulaiH kÃryà dalitais tisra eva tÃH/ 13.05b: svÃhorÃtrÃrdhakarïaiÓ ca tatpramÃïÃnumÃnataH// 13.06a: krÃntivik«epabhÃgaiÓ ca dalitair dak«iïottaraiH/ 13.06b: svaiH svair apakramais tisro me«ÃdÅnÃm apakramÃt// 13.07a: kak«ÃH prakalpayet tÃÓ ca karkyÃdÅnÃæ viparyayÃt/ 13.07b: tadvat tisras tulÃdÅnÃæ m­gÃdÅnÃæ vilomataH// 13.08a: yÃmyagolÃÓritÃH kÃryÃH kak«ÃdhÃrÃd dvayor api/ 13.08b: yÃmyodaggolasaæsthÃnÃæ bhÃnÃm abhijitas tathÃ// 13.09a: saptar«ÅïÃm agastyasya brahmÃdÅnÃæ ca kalpayet/ 13.09b: madhye vai«uvatÅ kak«Ã sarve«Ãm eva saæsthitÃ// 13.10a: tadÃdhÃrayuter Ærdhvam ayane vi«uvadvayam/ 13.10b: vi«uvatsthÃnato bhÃgaiH sphuÂair bhagaïasa¤carÃt// 13.11a: k«etrÃïy evam ajÃdÅnÃæ tiryagjyÃbhiH prakalpayet/ 13.11b: ayanÃd ayanaæ caiva kak«Ã tiryak tathÃparÃ// 13.12a: krÃntisa¤j¤Ã tayà sÆryaH sadà paryeti bhÃsayan/ 13.12b: candrÃdyÃÓ ca svakaiH pÃtair apamaï¬alam ÃÓritaiH// 13.13a: tato +apak­«Âà d­Óyante vik«epÃnte«v apakramÃt/ 13.13b: udayak«itije lagnam astaæ gacchac ca tadvaÓÃt// 13.14a: laÇkodayair yathÃsiddhaæ khamadhyopari madhyamam/ 13.14b: madhyak«itijayor madhye yà jyà sÃntyÃbhidhÅyate// 13.15a: j¤eyà caradalajyà ca vi«uvat k«itijÃntaram/ 13.15b: k­tvopari svakaæ sthÃnaæ madhye k«itijamaï¬alam// 13.16a: vastracchannaæ bahis cÃpi lokÃlokena ve«Âitam/ 13.16b: am­tasrÃvayogena kÃlabhramaïasÃdhanam// 13.17a: tuÇgabÅjasamÃyuktaæ golayantraæ prasÃdhayet/ 13.17b: gopyam etat prakÃÓoktaæ sarvagamyaæ bhaved iha// 13.18a: tasmÃd gurÆpadeÓena racayed golam uttamam/ 13.18b: yuge yuge samucchinnà racaneyaæ vivasvataH// 13.19a: prasÃdÃt kasyacid bhÆyaH prÃdur bhavati kÃmataH/ 13.19b: kÃlasaæsÃdhanÃrthÃya tathà yantrÃïi sÃdhayet// 13.20a: ekÃkÅ yojayed bÅjaæ yantre vismayakÃriïi/ 13.20b: ÓaÇkuya«ÂidhanuÓcakraiÓ chÃyÃyantrair anekadhÃ// 13.21a: gurÆpadeÓÃd vij¤eyaæ kÃlaj¤Ãnam atandritaiH/ 13.21b: toyayantrakapÃlÃdyair mayÆranaravÃnaraiH// 13.21c: sasÆtrareïugarbhaiÓ ca samyak kÃlaæ prasÃdhayet// 13.22a: pÃradÃrÃmbusÆtrÃïi ÓulvatailajalÃni ca/ 13.22b: bÅjÃni pÃæsavas te«u prayogÃs te +api durlabhÃH// 13.23a: tÃærapÃtram adhaÓchidraæ nyastaæ kuï¬e +amalÃmbhasi/ 13.23b: «a«Âir majjaty ahorÃtre sphuÂaæ yantraæ kapÃlakam// 13.24a: narayantraæ tathà sÃdhu divà ca vimale ravau/ 13.24b: chÃyÃsaæsÃdhanaiH proktaæ kÃlasÃdhanam uttamam// 13.25a: grahanak«atracaritaæ j¤Ãtvà golaæ ca tattvataH/ 13.25b: grahalokam avÃpnoti paryÃyeïÃtmavÃn naraH// [mÃna] 14.01a: brÃhmaæ divyaæ tathà pitryaæ prÃjÃpatyaæ guros tathÃ/ 14.01b: sauraæ ca sÃvanaæ cÃndram Ãrk«aæ mÃnÃni vai nava// 14.02a: caturbhir vyavahÃro +atra sauracÃndrÃrk«asÃvanaiH/ 14.02b: bÃrhaspatyena «a«Âyabdaæ j¤eyaæ nÃnyais tu nityaÓaH// 14.03a: saureïa dyuniÓor mÃnaæ «a¬aÓÅtimukhÃni ca/ 14.03b: ayanaæ vi«uvaccaiva saækrÃnteH puïyakÃlatÃ// 14.04a: tulÃdi «a¬aÓÅtyahnÃæ «a¬aÓÅtimukhaæ kramÃt/ 14.04b: taccatu«Âayam eva syÃd dvisvabhÃve«u rÃÓi«u// 14.05a: «a¬viæÓe dhanu«o bhÃge dvÃviæÓe nimi«asya ca/ 14.05b: mithunëÂÃdaÓe bhÃge kanyÃyÃs tu caturdaÓa// 14.06a: tataH Óe«Ãïi kanyÃyà yÃny ahÃni tu «o¬aÓa/ 14.06b: kratubhis tÃni tulyÃni pitÌïÃæ dattam ak«ayam// 14.07a: bhacakranÃbhau vi«uvaddvitayaæ samasÆtragam/ 14.07b: ayanadvitayaæ caiva catasraH prathitÃs tu tÃH// 14.08a: tadantare«u saækrÃntidvitayaæ dvitayaæ punaH/ 14.08b: nairantaryÃt tu saækrÃnter j¤eyaæ vi«ïupadÅdvayam// 14.09a: bhÃnor makarasaÇkrÃnteH «aïmÃsà uttarÃyaïam/ 14.09b: karkyÃdes tu tathaiva syÃt «aïmÃsà dak«iïÃyanam// 14.10a: dvirÃÓinÃtha ­tavas tato +api ÓiÓirÃdayaH/ 14.10b: me«Ãdayo dvÃdaÓaite mÃsÃs tair eva vatsaraH// 14.11a: arkamÃnakalÃH «a«Âyà guïità bhuktibhÃjitÃH/ 14.11b: tadardhanìyaH saÇkrÃnter arvÃk puïyaæ tathà pare// 14.12a: arkÃd viniHs­taH prÃcÅæ yad yÃty aharahaH ÓaÓÅ/ 14.12b: tac cÃndramÃnam aæÓais tu j¤eyà dvÃdaÓabhis tithiH// 14.13a: tithiH karaïam udvÃhaH k«auraæ sarvakriyÃs tathÃ/ 14.13b: vratopavÃsayÃtrÃïÃæ kriyà cÃndreïa g­hyate// 14.14a: triæÓatà tithibhir mÃsaÓ cÃndraH pitryam ahaH sm­tam/ 14.14b: niÓà ca mÃsapak«Ãntau tayor madhye vibhÃgataH// 14.15a: bhacakrabhramaïaæ nityaæ nÃk«atraæ dinam ucyate/ 14.15b: nak«atranÃmnà mÃsÃs tu j¤eyÃH parvÃntayogataH// 14.16a: kÃrtikyÃdi«u saæyoge k­ttikÃdi dvayaæ dvayam/ 14.16b: antyopÃntyau pa¤camaÓ ca tridhà mÃsatrayaæ sm­tam// 14.17a: vaiÓÃkhÃdi«u k­«ïe ca yogaH pa¤cadaÓe tithau/ 14.17b: kÃrttikÃdÅni var«Ãïi guror astodayÃt tathÃ// 14.18a: udayÃd udayaæ bhÃnoH sÃvanaæ tat prakÅrtitam/ 14.18b: sÃvanÃni syur *etena yaj¤akÃlavidhis tu taiH//(¬ etana) 14.19a: sÆtakÃdiparicchedo dinamÃsÃbdapÃs tathÃ/ 14.19b: madhyamà grahabhuktis tu sÃvanenaiva g­hyate// 14.20a: surÃsurÃïÃm anyonyam ahorÃtraæ viparyayÃt/ 14.20b: yatproktaæ tad bhaved divyaæ bhÃnor bhagaïapÆraïÃt// 14.21a: manvantaravyavasthà ca prÃjÃpatyam udÃh­tam/ 14.21b: na tatra dyuniÓor bhedo brÃhmaæ kalpaH prakÅrtitam// 14.22a: etat te paramÃkhyÃtaæ rahasyaæ paramÃdbhutam/ 14.22b: brahmaitat paramaæ puïyaæ sarvapÃpapraïÃÓanam// 14.23a: divyaæ cÃrk«aæ grahÃïÃæ ca darÓitaæ j¤Ãnam uttamam/ 14.23b: vij¤ÃyÃrkÃdiloke«u sthÃnaæ prÃpnoti ÓÃsvatam// 14.24a: ity uktvà mayam Ãmantrya samyak tenÃbhipÆjitaH/ 14.24b: divam Ãcakrame +arkÃæÓaH praviveÓa svamaï¬alam// 14.25a: mayo +atha divyaæ taj¤Ãnaæ j¤Ãtvà sÃk«Ãd vivasvataH/ 14.25b: k­tak­tyam ivÃtmÃnaæ mene nirdhÆtakalma«am// 14.26a: j¤Ãtvà tam ­«ayaÓ cÃtha sÆryalabdhavaraæ mayam/ 14.26b: paribabrur upetyÃtho j¤Ãnaæ papracchur ÃdarÃt// 14.27a: sa tebhyaH pradadau prÅto grahÃïÃæ caritaæ mahat/ 14.27b: atyadbhutatamaæ loke rahasyaæ brahmasammitam//