============== Lilavati of Bhaskara =============== ==== digitalized by T. Hayashi (20 April 1993) ==== ================================= Editions used This digitalized version of the Lilavati is based on the following two editions: 1) Lilavati, ed with Ganesa's Buddhivilasini and Mahidhara's Lilavativivarana by V.G. Apate. Anandasrama Sanskrit Series 107. Poona 1937. This edition is denoted by 'ApaTe.' 2) Lilavati, ed with Sankara's Kriyakramakari by K.V.Sarma. Hoshiarpur 1975. This edition is denoted by 'zarma.' ================================= ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Notation (local rules) The numbering system is the same in both editions. The first and the second halves of a stanza for mathematical rules are sometimes interrupted by stanzas for mathematical examples. In both ApaTe and zarma the two halves are given different numbers, and the same numbering-system is followed in this digitalized version also. The numbers given to the stanzas by Colebrooke in his English translation is different from ours. They are noted as [Cb-]. The symbol @ indicates a verb. [paribhëÃ] Lil_1a/ prÅtim bhakta-janasya yas @janayate vighnam vinighnan sm­tas tam v­ndÃraka-v­nda-vandita-padam @natvà mataÇga-Ãnanam/ Lil_1c/ pÃÂÅm sat-gaïitasya @vacmi catura-prÅti-pradÃm prasphuÂÃm saæk«ipta-ak«ara-komala-amala-padais lÃlitya-lÅlÃvatÅm//[ÓÃrdÆlavikrŬita] Lil_2a/ varÃÂakÃnÃm %daÓaka-%dvayam 20 yad sà kÃkiïÅ tÃs ca païas %catasras/ Lil_2c/ te %«o¬aÓa drammas iha avagamyas drammais tathà %«o¬aÓabhis ca ni«kas//[upajÃti] Lil_3a/ tulyà yavÃbhyÃm kathità atra gu¤jà vallas %tri-gu¤jas dharaïam ca te %a«Âau/ Lil_3c/ gadyÃïakas tad-%dvayam #indra-14-tulyais vallais tathà %ekas ghaÂakas pradi«Âas//[indravajrÃ] Lil_4a/ %daÓa-%ardha-gu¤jam @pravadanti mëam mëa-Ãhvayais %«o¬aÓabhis ca kar«am/ Lil_4c/ kar«ais %caturbhis ca palam tulÃ-j¤Ã÷ kar«am suvarïasya suvarïa-saæj¤am//[upajÃti] Lil_5a/ yava-udarais aÇgulam %a«Âa-saækhyais hastas aÇgulais %«a«-guïitais %caturbhis/[ÃpaÂe: aguÇlam < aÇgulam] Lil_5c/ hastais %caturbhis @bhavati iha daï¬as kroÓas %sahasra-%dvitayena te«Ãm//[upajÃti] Lil_6a/ @syÃt yojanam kroÓa-%catu«Âayena tathà karÃïÃm %daÓakena vaæÓas/ Lil_6c/ nivartanam %viæÓati-vaæÓa-saækhyais k«etram %caturbhis ca bhujais nibaddham//[upajÃti] Lil_7a/ hasta-unmitais vist­ti-dairghya-piï¬ais yat %dvÃdaÓa-asram ghana-hasta-saæj¤am/ Lil_7c/ dhÃnya-Ãdike yat ghana-hasta-mÃnam ÓÃstra-udità mÃgadha-khÃrikà sÃ//[indravajrÃ] Lil_8a/ droïas tu khÃryÃs khalu %«o¬aÓa-aæÓas @syÃt ìhakas droïa-%caturtha-bhÃgas/ Lil_8c/ prasthas %caturtha-aæÓas iha ìhakasya prastha-#aÇghris Ãdyais ku¬avas pradi«Âas//[indravajrÃ] Lil_8ex.a/ #pÃda-Æna-gadyÃïaka-tulya-ÂaÇkais %dvi-%sapta-tulyais kathitas atra seras/ Lil_8ex.c/ maïa-abhidhÃnam #kha-#yugais ca serais dhÃnya-Ãdi-taulye«u turu«ka-saæj¤Ã//[upajÃti] Lil_8p1/ Óe«Ã kÃla-Ãdi-paribhëà lokatas prasiddhà j¤eyÃ/ iti paribhëÃ// [parikarma-a«Âaka] Lil_8p2/ atha saækhyÃ-sthÃna-nirïayas/ Lil_9a/ lÅlÃ-gala-lulat-lola-kÃla-vyÃla-vilÃsine/ Lil_9c/ gaïeÓÃya namas nÅla-kamala-amala-kÃntaye//[Óloka] Lil_10a/ %eka-%daÓa-%Óata-%sahasra-%ayuta-%lak«a-%prayuta-%koÂayas kramaÓas/ Lil_10c/ %arbudam %abjam %kharva-%nikharva-%mahÃpadma-%ÓaÇkavas tasmÃt//[gÅti] Lil_11a/ %jaladhis ca %antyam %madhyam %parÃrdham iti %daÓa-guïa-uttarÃs saæj¤Ãs/ Lil_11c/ saækhyÃyÃs sthÃnÃnÃm vyavahÃra-artham k­tÃs pÆrvais//[ÃryÃ] Lil_11p/ iti saækhyÃ-sthÃna-nirïayas// atha saækalita-vyavakalite/ atha saækalita-vyavakalitayos karaïa-sÆtram v­tta-%ardham/ Lil_12/ kÃryas kramÃt utkramatas atha và aÇka-yogas yathÃ-sthÃnakam antaram vÃ/[indravajrÃ-ab; cd=14a] Lil_12p/ atra uddeÓakas/ Lil_13a/ aye bÃle lÅlÃvati mati-mati @brÆhi sahitÃn %dvi-%pa¤ca-%dvÃtriæÓat-%trinavati-%Óata-%a«ÂÃdaÓa %daÓa/ Lil_13c/ %Óata-upetÃn etÃn %ayuta-viyutÃn ca api @vada me yadi vyakte yukti-vyavakalana-mÃrge @asi kuÓalÃ//[ÓikhariïÅ] Lil_13p/ nyÃsas/ 2/ 5/ 32/ 193/ 18/ 10/ 100/ saæyojanÃt jÃtam/ 360/ %ayutÃt 10000 Óodhite jÃtam 9640/ iti saækalita-vyavakalite// atha guïana-prakÃras/ guïane karaïa-sÆtram sa-%ardha-v­tta-%dvayam/ Lil_14a/ guïya-antyam aÇkam guïakena @hanyÃt utsÃritena evam upÃntima-ÃdÅn//[indravajrÃ-cd; ab=12] Lil_14c/ guïyas tu adhas adhas guïa-khaï¬a-tulyas tais khaï¬akais saæguïitas yutas vÃ/ Lil_15a/ bhaktas guïas @Óudhyati yena tena labdhyà ca guïyas guïitas phalam vÃ//[indravajrÃ] Lil_15c/ dvidhà @bhavet rÆpa-vibhÃgas evam sthÃnais p­thak và guïitas sametas/ Lil_16/ i«Âa-Æna-yuktena guïena nighnas abhÅ«Âa-ghna-guïya-anvita-varjitas vÃ//[upajÃti] Lil_16p/ atra uddeÓakas/ Lil_17a/ bÃle bÃla-kuraÇga-lola-nayane lÅlÃvati @procyatÃm %pa¤ca-%tri-%eka-mitÃs #divÃkara-guïÃs aÇkÃs kati @syus yadi/ Lil_17c/ rÆpa-sthÃna-vibhÃga-khaï¬a-guïane kalpà @asi kalyÃïini chinnÃs tena guïena te ca guïitÃs jÃtÃs kati @syus @vada//[ÓÃrdÆlavikrŬita] Lil_17p/ nyÃsas/ guïyas 135/ guïakas 12/ guïya-antyam aÇkam guïakena @hanyÃt iti k­te jÃtam 1620// atha và guïa-rÆpa-vibhÃge k­te khaï¬e 4/ 8/ ÃbhyÃm p­thak guïye guïite yute ca jÃtam tat eva 1620// atha và guïakas %tribhis bhaktas labdham 4/ ebhis %tribhis ca guïye guïite jÃtam tat eva 1620// atha và sthÃna-vibhÃge k­te khaï¬e 1/ 2/ ÃbhyÃm p­thak guïye guïite yathÃ-sthÃna-yute ca jÃtam tat eva 1620// atha và %dvi-Ænena guïakena 10 %dvÃbhyÃm 2 ca p­thak guïye guïite yute ca jÃtam tat eva 1620// atha và %a«Âa-yutena guïakena 20 guïye guïite %a«Âa-guïita-guïya-hÅne ca jÃtam tat eva 1620// iti guïana-prakÃras// atha bhÃga-hÃras/ bhÃga-hÃre karaïa-sÆtram v­ttam/ Lil_18a/ bhÃjyÃt haras @Óudhyati yad-guïas @syÃt antyÃt phalam tat khalu bhÃga-hÃre/ Lil_18c/ samena kena api @apavartya hÃra-bhÃjyau @bhajet và sati saæbhave tu//[upajÃti] Lil_18p/ atra pÆrva-udÃharaïe guïita-aÇkÃnÃm sva-guïa-chedÃnÃm bhÃga-hÃra-artham nyÃsas/ bhÃjyas 1620/ bhÃjakas 12/ bhajanÃt labdhas guïyas 135// atha và bhÃjya-hÃrau %tribhis apavartitau 540_4/ %caturbhis và 405_3/ sva-sva-hÃreïa h­te phale tat eva 135// iti bhÃga-hÃras// atha vargas/ varge karaïa-sÆtram v­tta-%dvayam/ Lil_19a/ sama-%dvi-ghÃtas k­tis @ucyate atha sthÃpyas antya-vargas %dvi-guïa-antya-nighnas/ Lil_19c/ sva-sva-upari«ÂÃt ca tathà apare aÇkÃs @tyaktvà antyam @utsÃrya punar ca rÃÓim//[upajÃti] Lil_20a/ khaï¬a-%dvayasya abhihatis 5dvi-nighnÅ tad-khaï¬a-varga-aikya-yutà k­tis vÃ/ Lil_20c/ i«Âa-Æna-yuj-rÃÓi-vadhas k­tis @syÃt i«Âasya vargeïa samanvitas vÃ//[indravajrÃ] Lil_20p/ atra uddeÓakas/ Lil_21a/ sakhe %navÃnÃm ca %caturdaÓÃnÃm @brÆhi %tri-hÅnasya %Óata-%trayasya/ Lil_21c/ %pa¤ca-uttarasya api %ayutasya vargam @jÃnÃsi ced varga-vidhÃna-mÃrgam//[upajÃti] Lil_21p/ nyÃsas 9/ 14/ 297/ 10005/ e«Ãm yathÃ-ukta-karaïena jÃtÃs vargÃs 81/ 196/ 88209/ 100100025// atha và %navÃnÃm khaï¬e 4/ 5/ anayos Ãhatis 20/ %dvi-ghnÅ 40/ tad-khaï¬a-varga-aikyena 41 yutà jÃtà sà eva k­tis 81// atha và %caturdaÓÃnÃm khaï¬e 6/ 8/ anayos Ãhatis 48/ %dvi-ghnÅ 96/ tad-khaï¬a-vargau 36/ 64/ anayos aikyena 100 yutà jÃtà sà eva k­tis 196// atha và khaï¬e 4/ 10/ tathà api sà eva k­tis 196// atha và rÃÓis 297/ ayam %tribhis Ænas p­thak yutas ca 294/ 300/ anayos ghÃtas 88200 %tri-varga-9-yutas jÃtas vargas sas eva 88209// evam sarvatra/ iti vargas// atha varga-mÆlam/ varga-mÆle karaïa-sÆtram v­ttam/ Lil_22a/ @tyaktvà antyÃt vi«amÃt k­tim @%dvi-guïayet mÆlam same tad-h­te @tyaktvà labdha-k­tim tad-Ãdya-vi«amÃt labdham %dvi-nighnam @nyaset/ Lil_22c/ paÇktyÃm paÇkti-h­te same anya-vi«amÃt @tyaktvà Ãpta-vargam phalam paÇktyÃm tat %dvi-guïam @nyaset iti muhus paÇktes #dalam @syÃt padam//[ÓÃrdÆlavikrŬita] Lil_22p/ atra uddeÓakas/ Lil_23a/ mÆlam %caturïÃm ca tathà %navÃnÃm pÆrvam k­tÃnÃm ca sakhe k­tÅnÃm/ Lil_23c/ p­thak p­thak varga-padÃni @viddhi buddhes viv­ddhis yadi te atra jÃtÃ//[upajÃti] Lil_23p/ nyÃsas 4/ 9/ 81/ 196/ 88209/ 100100025/ labdhÃni krameïa mÆlÃni 2/ 3/ 9/ 14/ 297/ 10005// iti varga-mÆlam// atha ghanas/ ghane karaïa-sÆtram v­tta-%trayam/ Lil_24a/ sama-%tri-ghÃtas ca ghanas pradi«Âas sthÃpyas ghanas antyasya tatas antya-vargas/ Lil_24c/ Ãdi-%tri-nighnas tatas Ãdi-vargas %tri-antya-Ãhatas atha Ãdi-ghanas ca sarve//[upajÃti] Lil_25a/ sthÃna-antaratvena yutÃs ghanas @syÃt @prakalpya tad-khaï¬a-#yugam tatas antyam/ Lil_25c/ evam muhus varga-ghana-prasiddhau Ãdya-aÇkatas và vidhis e«as kÃryas//[upajÃti] Lil_26a/ khaï¬ÃbhyÃm và Ãhatas rÃÓis %tri-ghnas khaï¬a-ghana-aikya-yuk/ Lil_26c/ varga-mÆla-ghanas sva-ghnas varga-rÃÓes ghanas @bhavet//[Óloka] Lil_26p/ atra uddeÓakas/ Lil_27a/ nava-ghanam %tri-ghanasya ghanam tathà @kathaya %pa¤ca-ghanasya ghanam ca me/ Lil_27c/ ghana-padam ca tatas api ghanÃt sakhe yadi ghane @asti ghanà bhavatas matis//[drutavilambita] Lil_27p/ nyÃsas 9/ 27/ 125/ jÃtÃs krameïa ghanÃs 729/ 19683/ 1953125// atha và rÃÓis 9/ asya khaï¬e 4/ 5/ ÃbhyÃm hatas rÃÓis 180/ %tri-ghnas 540/ khaï¬a-ghana-aikyena 189 yutas jÃtas ghanas 729// atha và rÃÓis 27/ asya khaï¬e 20/ 7/ ÃbhyÃm hatas %tri-ghnas ca 11340/ khaï¬a-ghana-aikyena 8343 yutas jÃtas ghanas 19683// atha và rÃÓis 4/ asya mÆlam 2/ asya ghanas 8/ ayam sva-ghnas jÃtas %carurïÃm ghanas 64// atha và rÃÓis 9/ asya mÆlam 3/ asya ghanas 27/ asya vargas jÃtas %navÃnÃm ghanas 729/ yas eva varga-rÃÓi-ghanas sas eva varga-mÆla-ghana-vargas// iti ghanas// atha ghana-mÆle karaïa-sÆtram v­tta-%dvayam/ Lil_28a/ Ãdyam ghana-sthÃnam atha aghane %dve punar tathà antyÃt ghanatas @viÓodhya/ Lil_28c/ ghanam p­thak-stham padam asya @k­tvà %tri-ghnyà tad-Ãdyam @vibhajet phalam tu//[upajÃti] Lil_29a/ paÇktyÃm @nyaset tad-k­tim antya-nighnÅm %tri-ghnÅm @tyajet tad-%prathamÃt phalasya/ Lil_29c/ ghanam tad-ÃdyÃt ghana-mÆlam evam paÇktis @bhavet evam atas punar ca//[upajÃti] Lil_29p1/ atra pÆrva-ghanÃnÃm mÆla-artham nyÃsas 729/ 19683/ 1953125/ krameïa labdhÃni mÆlÃni 9/ 27/ 125// iti ghana-mÆlam// iti parikarma-%a«Âakam// [bhinna-parikarma-a«Âaka] Lil_29p2/ atha bhinna-parikarma-%a«Âakam// atha aæÓa-savarïanam/ tatra bhÃga-jÃtau karaïa-sÆtram v­ttam/ Lil_30a/ anyonya-hÃra-abhihatau hara-aæÓau rÃÓyos sama-cheda-vidhÃnam evam/ Lil_30c/ mithas harÃbhyÃm apavartitÃbhyÃm yat và hara-aæÓau sudhiyà atra guïyau//[upajÃti] Lil_30p/ atra uddeÓakas/ Lil_31a/ rÆpa-%trayam %pa¤ca-lavas %tri-bhÃgas yoga-artham etÃn @vada tulya-hÃrÃn/ Lil_31c/ %tri«a«Âi-bhÃgas ca %caturdaÓa-aæÓas sama-chidau mitra viyojana-artham// [upajÃti] Lil_31p/ nyÃsas/ 3_1/ 1_5/ 1_3/ jÃtÃs sama-chedÃs 45_15/ 3_15/ 5_15/ yoge jÃtam 53_15// atha %dvitÅya-udÃharaïe nyÃsas 1_63/ 1_14/ %sapta-apavartitÃbhyÃm hÃrÃbhyÃm 9/ 2 saæguïitau và jÃtau sama-chedau 2_126/ 9_126/ viyoge jÃtam 7_126/ %sapta-apavartite ca jÃtam 1_18// iti bhÃga-jÃtis// atha prabhÃga-jÃtau karaïa-sÆtram v­tta-%ardham/ Lil_32/ lavÃs lava-ghnÃs ca harÃs hara-ghnÃs bhÃga-prabhÃge«u savarïanam @syÃt/ [upajÃti-ab; cd=34a] Lil_32p/ atra uddeÓakas/ Lil_33a/ dramma-%ardha-%tri-lava-%dvayasya sumate #pÃda-%trayam yat @bhavet tat %pa¤ca-aæÓaka-%«o¬aÓa-aæÓa-#caraïas saæprÃrthitena arthine/ Lil_33c/ dattas yena varÃÂakÃs kati kadaryeïa arpitÃs tena me @brÆhi tvam yadi @vetsi vatsa gaïite jÃtim prabhÃga-abhidhÃm// [ÓÃrdÆlavikrŬita] Lil_33p/ nyÃsas/ 1_1/ 1_2/ 2_3/ 3_4/ 1_5/ 1_16/ 1_4/ savarïite jÃtam 6_7680/ %«a¬bhis apavartite jÃtam/ 1_1280/ evam dattas varÃÂakas// iti prabhÃga-jÃtis// atha bhÃga-anubandha-bhÃga-apavÃhayos karaïa-sÆtram sa-%ardham v­ttam/ Lil_34a/ cheda-ghna-rÆpe«u lavÃs dhana-­ïam %ekasya bhÃgÃs adhika-ÆnakÃs ced// [upajÃti-cd; ab=32] Lil_34c/ sva-aæÓa-adhika-Ænas khalu yatra tatra bhÃga-anubandhe ca lava-apavÃhe/ Lil_34e/ tala-stha-hÃreïa haram @nihanyÃt sva-aæÓa-adhika-Ænena tu tena bhÃgÃn// [upajÃti] Lil_34p/ atra uddeÓakas/ Lil_35a/ sa-#aÇghri %dvayam %trayam vi-#aÇghri kÅd­Ó @brÆhi savarïitam/ Lil_35c/ @jÃnÃsi aæÓa-anubandham ced tathà bhÃga-apavÃhanam// Lil_35p/ nyÃsas 2_1_4/ 3_-1_4/ savarïite jÃtam 9_4/ 11_4// atra uddeÓakas/ Lil_36a/ #aÇghris sva-%tri-aæÓa-yuktas sas nija-#dala-yutas kÅd­Óas kÅd­Óau %dvau %tri-aæÓau sva-%a«Âa-aæÓa-hÅnau tad-anu ca rahitau tau %tribhis %sapta-bhÃgais/ Lil_36c/ %ardham sva-%a«Âa-aæÓa-hÅnam %navabhis atha yutam %saptama-aæÓais svakÅyais kÅd­Ó @syÃt @brÆhi @vetsi tvam iha yadi sakhe aæÓa-anubandha-apavÃhau// [sragdharÃ] Lil_36p/ nyÃsas/ {btabular} 1_4 & 2_3 & 1_2 \\ 1_3 & -1_8 & -1_8 \\ 1_2 & -3_7 & 9_7 {etabular} savarïite jÃtam/ 1_2/ 1_3/ 1_1// iti jÃti-%catu«Âayam// atha bhinna-saækalita-vyavakalitayos karaïa-sÆtram v­tta-%ardham/ Lil_37/ yogas antaram tulya-hara-aæÓakÃnÃm kalpyas haras #rÆpam ahÃra-rÃÓes// [indravajrÃ-ab; cd=39] Lil_37p/ atra uddeÓakas/ Lil_38a/ %pa¤ca-aæa-#pÃda-%tri-lava-%ardha-%«a«ÂhÃn %ekÅ-k­tÃn @brÆhi sakhe mama etÃn/ Lil_38c/ ebhis ca bhÃgais atha varjitÃnÃm kim @syÃt %trayÃïÃm @kathaya ÃÓu Óe«am// [indravajrÃ] Lil_38p/ nyÃsas 1_5/ 1_4/ 1_3/ 1_2/ 1_6/ aikye jÃtam 29_20// atha etais varjitÃnÃm %trayÃïÃm Óe«am 31_20// iti bhinna-saækalita-vyavakalite// atha bhinna-guïane karaïa-sÆtram v­tta-%ardham/ Lil_39/ aæÓa-Ãhatis cheda-vadhena bhaktà labdham vibhinne guïane phalam @syÃt//[indravajrÃ-cd; ab=37] Lil_39p/ atra uddeÓakas/ Lil_40a/ sa-%tri-aæÓa-rÆpa-%dvitayena nighnam sa-%saptama-aæÓa-%dvitayam @bhavet kim/ Lil_40c/ %ardham %tri-bhÃgena hatam ca @viddhi dak«as @asi bhinne guïanÃ-vidhau ced// [upajÃti] Lil_40p/ nyÃsas 2_1_3/ 2_1_7/ savarïite jÃtam 7_3/ 15_7/ guïite ca jÃtam 5_1// nyÃsas 1_2/ 1_3/ guïite jÃtam 1_6// iti bhinna-guïanam// atha bhinna-bhÃga-hÃre karaïa-sÆtram v­tta-%ardham/ Lil_41/ chedam lavam ca @parivartya harasya Óe«as kÃryas atha bhÃga-haraïe guïanÃ-vidhis ca// [vasantatilakÃ-ab; cd=43] Lil_41p/ atra uddeÓakas/ Lil_42a/ sa-%tri-aæÓa-rÆpa-%dvitayena %pa¤ca %tri-aæÓena %«a«Âham @vada me @vibhajya/ Lil_42c/ darbhÅya-garbha-agra-su-tÅk«ïa-buddhis ced @asti te bhinna-h­tau samarthÃ// [indravajrÃ] Lil_42p/ nyÃsas 2_1_3/ 5_1/ 1_3/ 1_6/ yathÃ-ukta-karaïena jÃtam 15_7/ 1_2// iti bhinna-bhÃga-hÃras// atha bhinna-varga-Ãdau karaïa-sÆtram v­tta-%ardham/ Lil_43/ varge k­tÅ ghana-vidhau tu ghanau vidheyau hÃra-aæÓayos atha pade ca pada-prasiddhyai// [vasantatilakÃ-cd; ab=41] Lil_43p/ atra uddeÓakas/ Lil_44a/ sa-%ardha-%trayÃïÃm @kathaya ÃÓu vargam vargÃt tatas varga-padam ca mitra/ Lil_44c/ ghanam ca mÆlam ca ghanÃt tatas api @jÃnÃsi ced varga-ghanau vibhinnau// [upajÃti] Lil_44p1/ nyÃsas 3_1_2/ cheda-ghna-rÆpe k­te jÃtam 7_2/ asya vargas 49_4/ atas mÆlam 7_2/ ghanas 343_8/ asya mÆlam 7_2// iti bhinna-parikarma-%a«Âakam// [ÓÆnya-parikarma-a«Âaka] Lil_44p2/ atha #ÓÆnya-parikarmasu karaïa-sÆtram ÃryÃ-%dvayam/ Lil_45a/ yoge #kham k«epa-samam varga-Ãdau #kham #kha-bhÃjitas rÃÓis/ Lil_45c/ #kha-haras @syÃt #kha-guïas #kham #kha-guïas cintyas ca Óe«a-vidhau// [ÃryÃ] Lil_46a/ #ÓÆnye guïake jÃte #kham hÃras ced punar tadà rÃÓis/ Lil_46c/ avik­tas eva j¤eyas tathà eva #khena Ænitas ca yutas// [ÃryÃ] Lil_46p/ atra uddeÓakas/ Lil_47a/ #kham %pa¤ca-yuk @bhavati kim @vada khasya vargam mÆlam ghanam ghana-padam #kha-guïÃs ca %pa¤ca/ Lil_47c/ #khena uddh­tÃs %daÓa ca kas %kha-guïas nija-%ardha-yuktas %tribhis ca guïitas sva-hatas %tri«a«Âis// [vasantatilakÃ] Lil_47p1/ nyÃsas 0/ etat %pa¤ca-yutam jÃtam 5/ #khasya vargas 0/ mÆlam 0/ ghanam 0/ ghana-mÆlam 0// nyÃsas 5/ ete #khena guïitÃs jÃtÃs 0// nyÃsas 10/ ete #kha-bhaktÃs 10_0// aj¤Ãtas rÃÓis tasya guïas 0/ sva-%ardham k«epas 1_2/ guïas 3/ haras 0/ d­Óyam 63/ tatas vak«yamÃïena viloma-vidhinà i«Âa-karmaïà và labdhas rÃÓis 14// asya gaïitasya graha-gaïite mahÃn upayogas// iti ÓÆnya-parikarma-%a«Âakam// [prakÅrïaka] Lil_47p2/atha vyasta-vidhau karaïa-sÆtram v­tta-%dvayam/ Lil_48a/ chedam guïam guïam chedam vargam mÆlam padam k­tim/ Lil_48c/ ­ïam svam svam ­ïam @kuryÃt d­Óye rÃÓi-prasiddhaye// [Óloka] Lil_49a/ atha sva-aæÓa-adhika-Æne tu lava-ìhya-Ænas haras haras/ Lil_49c/ aæÓas tu avik­tas tatra vilome Óe«am ukta-vat// [Óloka] Lil_49p/ atra uddeÓakas/ Lil_50a/ yas %tri-ghnas %tribhis anvitas sva-#caraïais bhaktas tatas %saptabhis sva-%tri-aæÓena vivarjitas sva-guïitas hÅnas %dvipa¤cÃÓatÃ/ Lil_50c/ tad-mÆle %a«Âa-yute h­te ca %daÓabhis jÃtam %dvayam @brÆhi tam rÃÓim @vetsi hi ca¤cala-ak«i vimalÃm bÃle viloma-kriyÃm// [ÓÃrdÆlavikrŬita] Lil_50p/ nyÃsas guïas 3/ k«epas 3_4/ bhÃjakas 7/ ­ïam 1_3/ vargas/ ­ïam 52/ mÆlam/ k«epas 8/ haras 10/ d­Óyam 2/ yathÃ-ukta-karaïena jÃtas rÃÓis 28// iti vyasta-vidhis// atha i«Âa-karmasu d­Óya-jÃti-Óe«a-jÃti-viÓle«a-jÃti-Ãdau karaïa-sÆtram v­ttam/ Lil_51a/ uddeÓaka-ÃlÃpa-vat i«Âa-rÃÓis k«uïïas h­tas aæÓais rahitas yutas vÃ/ Lil_51c/ i«Âa-Ãhatam d­«Âam anena bhaktam rÃÓis @bhavet proktam iti i«Âa-karma// [indravajrÃ] Lil_51p/ udÃharaïam/ Lil_52a/ %pa¤ca-ghnas sva-%tri-bhÃga-Ænas %daÓa-bhaktas samanvitas/ Lil_52c/ rÃÓi-%tri-aæÓa-%ardha-pÃdais @syÃt kas rÃÓis %dvi-Æna-%saptatis// [Óloka] Lil_52p/ nyÃsas/ guïas 5/ sva-aæÓa-­ïam -1_3/ [ÃpaÂe: 0_1_3] Ænas 1_3/ bhÃga-hÃras 10/ rÃÓi-aæÓakÃs k«epÃs 1_3/ 1_2/ 1_4/ d­Óyam 68/ atra kila i«Âa-rÃÓis 3/ %pa¤ca-ghnas 15/ sva-%tri-bhÃga-Ænas 10/ %daÓa-bhaktas 1/ atra kalpita-rÃÓes 3 %tri-aæÓa-%ardha-#pÃdais 3_3/ 3_2/ 3_4/ etais samanvitas jÃtas 17_4/ anena d­«Âam 68/ i«Âa-Ãhatam bhaktam jÃtas rÃÓis 48// evam yatra udÃharaïe rÃÓis kena-cit guïitas bhaktas và rÃÓi-aæÓena rahitas yutas và d­«Âas tatra i«Âam rÃÓim @prakalpya tasmin uddeÓaka-ÃlÃpa-vat karmaïi k­te yat @ni«padyate tena @bhajet d­«Âam i«Âa-guïam phalam rÃÓis @syÃt// atha d­Óya-jÃti-udÃharaïam/ Lil_53a/ amala-kamala-rÃÓes %tri-aæÓa-%pa¤ca-aæÓa-%«a«Âhais %tri-nayana-hari-sÆryÃs yena %turyeïa ca ÃryÃ/ Lil_53c/ guru-padam atha %«a¬bhis pÆjitam Óe«a-padmais sakala-kamala-saækhyÃm k«ipram @ÃkhyÃhi tasya// [mÃlinÅ] Lil_53p/ nyÃsas 1_3/ 1_5/ 1_6/ 1_4/ d­Óyam 6/ atra i«Âam #rÆpam 1 rÃÓim @prakalpya prÃk-vat jÃtas rÃÓis 120// atha Óe«a-jÃti-udÃharaïam/ Lil_54a/ sva-%ardham @prÃdÃt prayÃge %nava-lava-#yugalam yas avaÓe«Ãt ca kÃÓyÃm Óe«a-#aÇghrim Óulka-hetos pathi %daÓama-lavÃn %«a ca Óe«Ãt gayÃyÃm/ Lil_54c/ Ói«ÂÃs ni«ka-%tri«a«Âis nija-g­ham anayà tÅrtha-pÃnthas prayÃtas tasya dravya-pramÃïam @vada yadi bhavatà Óe«a-jÃtis Órutà @asti// [sragdharÃ] Lil_54p/ nyÃsas 1_1/ 1_2/ 2_9/ 1_4/ 6_10/ d­Óyam 63/ atra #rÆpam 1 rÃÓim @prakalpya bhÃgÃn Óe«Ãn Óe«Ãt @apÃsya atha và bhÃga-apavÃha-vidhinà savarïite jÃtam 7_60/ anena d­«Âe 63 i«Âa-guïite bhakte jÃtam dravya-pramÃïam 540// idam viloma-sÆtreïa api @sidhyati// atha viÓle«a-jÃti-udÃharaïam/ Lil_55a/ %pa¤ca-aæÓas ali-kulÃt kadambam @agamat %tri-aæÓas ÓilÅndhram tayos viÓle«as %tri-guïas m­ga-ak«i kuÂajam dolÃyamÃnas aparas/ Lil_55c/ kÃnte ketaka-mÃlatÅ-parimala-prÃpta-%eka-kÃla-priyÃ-dÆta-ÃhÆtas itas tatas @bhramati khe bh­Çgas ali-saækhyÃm @vada// [ÓÃrdÆlavikrŬita] Lil_55p/ nyÃsas 1_5/ 1_3/ 2_5/ d­Óyam 1/ jÃtam ali-kula-mÃnam 15// evam anyatra api// iti i«Âa-karma// atha saækramaïe karaïa-sÆtram v­tta-ardham/ Lil_56/ yogas antareïa Æna-yutas ardhitas tau rÃÓÅ sm­tau saækramaïa-Ãkhyam etat// [indravajrÃ-ab; cd=58] Lil_56p/ atra uddeÓakas/ Lil_57a/ yayos yogas %Óatam sa-%ekam viyogas %pa¤caviæÓatis/ Lil_57c/ tau rÃÓÅ @vada me vatsa @vetsi saækramaïam yadi// [Óloka] Lil_57p/ nyÃsas/ yogas 101/ antaram 25/ jÃtau rÃÓÅ 38/ 63// varga-saækramaïe karaïa-sÆtram v­tta-%ardham/ Lil_58/ varga-antaram rÃÓi-viyoga-bhaktam yogas tatas prokta-vat eva rÃÓÅ// [indravajrÃ-cd; ab=56] Lil_58p/ uddeÓakas/ Lil_59a/ rÃÓyos yayos viyogas %a«Âau tad-k­tyos ca %catu÷ÓatÅ/ Lil_59c/ vivaram @brÆhi tau rÃÓÅ ÓÅghram gaïita-kovida// [Óloka] Lil_59p/ nyÃsas/ rÃÓi-antaram 8/ k­ti-antaram 400/ jÃtau rÃÓÅ 21/ 29// iti vi«ama-karma// atha kiæcit varga-karma @procyate/ Lil_60a/ i«Âa-k­tis %a«Âa-guïità vi-%ekà dalità vibhÃjità i«Âena/ Lil_60c/ %ekas @syÃt asya k­tis dalità sa-%ekà aparas rÃÓis// Lil_61a/ #rÆpam %dvi-guïa-i«Âa-h­tam sa-i«Âam %prathamas atha và aparas #rÆpam/ Lil_61c/ k­ti-yuti-viyutÅ vi-%eke vargau @syÃtÃm yayos rÃÓyos// Lil_61p/ uddeÓakas/ Lil_62a/ rÃÓyos yayos k­ti-viyoga-yutÅ nis-%eke mÆla-prade @pravada tau mama mitra yatra/ Lil_62c/ @kliÓyanti bÅja-gaïite paÂavas api mƬhÃs %«o¬hÃ-ukta-bÅja-gaïitam paribhÃvayantas// Lil_62p/ atra %prathama-Ãnayane kalpitam i«Âam 1_2/ asya k­tis 1_4/ %a«Âa-guïità 2/ iyam vi-%ekà 1/ dalità 1_2/ i«Âena 1_2 h­tas jÃtas %prathamas rÃÓis 1// asya k­tis 1/ dalità 1_2/ sa-%ekà 3_2/ ayam aparas rÃÓis/ evam etau rÃÓÅ 1_1/ 3_2// evam %ekena i«Âena jÃtau rÃÓÅ 7_2/ 57_8// %dvikena 31_4/ 993_32// atha %dvitÅya-prakÃreïa i«Âam 1/ anena %dvi-guïena 2 %rÆpam 1 bhaktam 1_2/ i«Âena sahitam jÃtas %prathamas rÃÓis 3_2/ %dvitÅyas #rÆpam 1/ evam rÃÓÅ 3_2/ 1_1// evam %dvikena i«Âena 9_4/ 1_1// %trikeïa 19_6/ 1_1// %tri-aæÓena 11_6/ 1-1// atha và sÆtram/ Lil_63a/ i«Âasya varga-vargas ghanas ca tau %a«Âa-saæguïau %prathamas/ Lil_63c/ sa-%ekas rÃÓÅ @syÃtÃm evam vyakte atha và avyakte// Lil_63p/ i«Âam 1_2/ asya varga-vargas 1_16/ %a«Âa-ghnas 1_2/ sa-%ekas jÃtas %prathamas rÃÓis 3-2/ punar i«Âam 1_2/ asya ghanas 1_8/ %a«Âa-guïas jÃtas %dvitÅyas rÃÓis 1_1/ evam jÃtau rÃÓÅ 3_2/ 1_1// atha %ekena i«Âena 9/ 8// %dvikena 129/ 64// %trikeïa 649/ 216// evam sarve«u api prakÃre«u i«Âa-vaÓÃt Ãnantyam// Lil_64a/ pÃÂÅ-sÆtra-upamam bÅjam gƬham iti @avabhÃsate/ Lil_64c/ na @asti gƬham amƬhÃnÃm na eva %«o¬hà iti anekadhÃ// Lil_64e/ @asti trairÃÓikam pÃÂÅ bÅjam ca vimalà matis/ Lil_64g/ kim aj¤Ãtam su-buddhÅnÃm atas manda-artham @ucyate// Lil_64p/ iti varga-karma// atha mÆla-guïake karïa-sÆtram v­tta-%dvayam/ Lil_65a/ guïa-ghna-mÆla-Æna-yutasya rÃÓes d­«Âasya yuktasya guïa-%ardha-k­tyÃ/ Lil_65c/ mÆlam guïa-%ardhena yutam vihÅnam vargÅ-k­tam pra«Âur abhÅ«Âa-rÃÓis// Lil_66a/ yadà lavais ca Æna-yutas sas rÃÓis %ekena bhÃga-Æna-yutena @bhaktvÃ/ Lil_66c/ d­Óyam tathà mÆla-guïam ca tÃbhyÃm sÃdhyas tatas prokta-vat eva rÃÓis// Lil_66p/ yas rÃÓis sva-mÆlena kena cit guïitena Ænas d­«Âas tasya mÆla-guïa-%ardha-k­tyà yuktasya yat padam tat guïa-%ardhena yuktam kÃryam/ yadi guïa-ghna-mÆla-yutas d­«Âas tarhi hÅnam kÃryam/ tasya vargas rÃÓis @syÃt// mÆla-Æne d­«Âe tÃvat udÃharaïam/ Lil_67a/ bÃle marÃla-kula-mÆla-dalÃni %sapta tÅre vilÃsa-bhara-manthara-gÃïi @apaÓyam/ Lil_67c/ kurvat ca keli-kalaham kalahaæsa-#yugmam Óe«am jale @vada marÃla-kula-pramÃïam// Lil_67p/ nyÃsas/ mÆla-guïakas 7_2/ d­Óyam 2/ d­«Âasya asya 2 guïa-%ardha-k­tyà 49_16 yuktasya 81_16 mÆlam 9_4/ guïa-%ardhena 7_4 yutam 4/ vargÅ-k­tam jÃtam haæsa-kula-mÃnam 16// atha mÆla-yute d­«Âe tÃvat udÃharaïam/ Lil_68a/ sva-padais %navabhis yuktas @syÃt %catvÃriæÓatà adhikam/ Lil_68c/ %Óata-%dvÃdaÓakam vidvan kas sas rÃÓis @nigadyatÃm// Lil_68p/ nyÃsas/ mÆla-guïakas 9/ d­Óyam 1240/ ukta-prakÃreïa jÃtas rÃÓis 961// udÃharaïam/ Lil_69a/ yÃtam haæsa-kulasya mÆla-%daÓakam megha-Ãgame mÃnasam @pro¬¬Åya sthala-padminÅ-vanam @agÃt %a«Âa-aæÓakas ambhas-taÂÃt/ Lil_69c/ bÃle bÃla-m­ïÃla-ÓÃlini jale keli-kriyÃ-lÃlasam d­«Âam haæsa-#yuga-%trayam ca sakalÃm yÆthasya saækhyÃm @vada// Lil_69p/ nyÃsas/ mÆla-guïakas 10/ bhÃgas 1_8/ d­Óyam 6/ yadà lavais ca Æna-yutas iti atra %ekena 1 bhÃga-Ænena 7_8 d­Óya-mÆla-guïau @bhaktvà jÃtam d­Óyam 48_7/ mÆla-guïakas 80_7/ ÃbhyÃm abhÅ«Âam guïa-ghna-mÆla-Æna-yutasya iti-Ãdi-vidhinà jÃtam haæsa-kula-mÃnam 144// udÃharaïam/ Lil_70a/ pÃrthas karïa-vadhÃya mÃrgaïa-gaïam kruddhas raïe @saædadhe tasya ardhena @nivÃrya tad-Óara-gaïam mÆlais %caturbhis hayÃn/ Lil_70c/ Óalyam %«a¬bhis atha i«ubhis %tribhis api chatram dhvajam kÃrmukam @ciccheda asya Óiras Óareïa kati te yÃn arjunas @saædadhe// Lil_70p/ nyÃsas/ mÆla-guïakas 4/ bhÃgas 1_2/ d­Óyam 10/ yadà lavais ca Æna-yutas iti-Ãdinà jÃtam bÃïa-mÃnam 100// api ca/ Lil_71a/ ali-kula-#dala-mÆlam mÃlatÅm yÃtam %a«Âau nikhila-%navama-bhÃgÃs cÃlinÅ bh­Çgam %ekam/ Lil_71c/ niÓi parimala-lubdham padma-madhye niruddham @pratiraïati raïantam @brÆhi kÃnte ali-saækhyÃm// Lil_71p/ atra kila rÃÓi-%nava-aæÓa-%a«Âakam rÃÓi-ardha-mÆlam ca rÃÓes ­ïam rÆpa-%dvayam d­Óyam/ etat ­ïam d­Óyam ca ardhitam rÃÓi-%ardhasya @bhavati iti// tathà nyÃsas/ mÆla-guïakas -1_2/ bhÃgas -8_9/ atra prÃk-vat labdham rÃÓi-dalam 36/ etat dvi-guïitam ali-kula-mÃnam 72// bhÃga-mÆla-yute d­«Âe udÃharaïam/ Lil_72a/ yas rÃÓis %a«ÂÃdaÓabhis sva-mÆlais rÃÓi-%tri-bhÃgena samanvitas ca/ Lil_72c/ jÃtam %Óata-%dvÃdaÓakam tam ÃÓu @jÃnÅhi pÃÂyÃm paÂutà @asti te ced// Lil_72p/ nyÃsas/ mÆla-guïakas 18/ bhÃgas 1_3/ d­Óyam 1200/ atra %ekena bhÃga-yutena 4_3 mÆla-guïam d­Óyam ca @bhaktvà prÃk-vat jÃtas rÃÓis 576// iti guïa-karma// atha trairÃÓike karaïa-sÆtram v­ttam/ Lil_73a/ pramÃïam icchà ca samÃna-jÃtÅ Ãdi-antayos tad-phalam anya-jÃti/ Lil_73c/ madhye tat icchÃ-hatam Ãdya-h­t @syÃt icchÃ-phalam vyasta-vidhis vilome// Lil_73p/ udÃharaïam/ Lil_74a/ kuÇkumasya sa-#dalam pala-%dvayam ni«ka-%saptama-lavais %tribhis yadi/ Lil_74c/ @prÃpyate sapadi me vaïij-vara @brÆhi ni«ka-%navakena tat kiyat// Lil_74p/ nyÃsas 3_7/ 5_2/ 9_1/ labdhÃni kuÇkuma-palÃni 52/ kar«au 2// api ca/ Lil_75a/ prak­«Âa-karpÆra-pala-%tri«a«Âyà ced @labhyate ni«ka-%catu«ka-yuktam/ Lil_75c/ %Óatam tadà %dvÃdaÓabhis sa-#pÃdais palais kim @Ãcak«va sakhe @vicintya// Lil_75p/ nyÃsas 63/ 104/ 49_4/ labdhÃs ni«kÃs 20/ drammÃs 3/ païÃs 8/ kÃkiïyas 3/ varÃÂakÃs 11/ varÃÂaka-bhÃgÃs ca 1_9// api ca/ Lil_76a/ dramma-%dvayena sa-%a«Âa-aæÓà ÓÃli-taï¬ula-khÃrikÃ/ Lil_76c/ labhyà ced païa-%saptatyà tat kim sapadi @kathyatÃm// Lil_76p/ atra pramÃïasya sajÃtÅya-karaïa-artham dramma-%dvayasya païÅ-k­tasya nyÃsas 32/ 9_8/ 70/ labdhe khÃryau 2/ droïÃs 7/ ìhakas 1/ prasthau 2// atha vyasta-trairÃÓike karaïa-sÆtram/ Lil_77a/ icchÃ-v­ddhau phale hrÃsas hrÃse v­ddhis ca @jÃyate/ Lil_77c/ vyastam trairÃÓikam tatra j¤eyam gaïita-kovidais// Lil_77p/ yatra icchÃ-v­ddhau phale hrÃsas hrÃse và phala-v­ddhis tatra vyasta-trairÃÓikam/ tat yathÃ/ Lil_78a/ jÅvÃnÃm vayasas maulye taulye varïasya haimane/ Lil_78c/ bhÃga-hÃre ca rÃÓÅnÃm vyastam trairÃÓikam @bhavet// Lil_78p/ jÅva-vayas-mÆlye udÃharaïam/ Lil_79a/ @prÃpnoti ced %«o¬aÓa-vatsarà strÅ %dvÃtriæÓatam %viæÓati-vatsarà kim/ Lil_79c/ %dvi-dhÆs-vahas ni«ka-%catu«kam uk«Ã @prÃpnoti dhÆs-%«aÂka-vahas tadà kim// Lil_79p/ nyÃsas 16/ 32/ 20/ labdham ni«kÃs 25_3_5// %dvitÅya-nyÃsas 2/ 4/ 6/ labdham ni«kÃs 1_1_3// varïÅya-suvarïa-taulye udÃharaïam/ Lil_80a/ %daÓa-varïam suvarïam ced gadyÃïakam @avÃpyate/ Lil_80c/ ni«keïa #tithi-varïam tu tadà @vada kiyad-mitam// Lil_80p/ nyÃsas 10/ 1/ 15/ labdham 2_3// rÃÓi-bhÃga-haraïe udÃharaïam/ Lil_81a/ %sapta-ìhakena mÃnena rÃÓau sasyasya mÃpite/ Lil_81c/ yadi mÃna-%Óatam jÃtam tadà %pa¤ca-ìhakena kim// Lil_81p/ nyÃsas 7/ 100/ 5/ labdham 140// iti vyastam trairÃÓikam// atha %pa¤ca-rÃÓika-Ãdau karaïa-sÆtram v­ttam/ Lil_82a/ %pa¤ca-%sapta-%nava-rÃÓika-Ãdike anyonya-pak«a-nayanam phala-chidÃm/ Lil_82c/ @saævidhÃya bahu-rÃÓi-je vadhe su-alpa-rÃÓi-vadha-bhÃjite phalam// Lil_82p/ atra uddeÓakas/ Lil_83a/ mÃse %Óatasya yadi %pa¤ca kalÃ-antaram @syÃt var«e gate @bhavati kim @vada %«o¬aÓÃnÃm/ Lil_83c/ kÃlam tathà @kathaya mÆla-kalÃ-antarÃbhyÃm mÆlam dhanam gaïaka kÃla-phale @viditvÃ// Lil_83p/ nyÃsas {btabular} 1 & 12 \\ 100 & 16 \\ 5 & * {etabular} labdham kalÃ-antaram 9_3_5// atha kÃla-j¤Ãna-artham nyÃsas {btabular} 1 &* \\ 100 & 16\ \ 5 & 48_5 {etabular} labdhÃs mÃsÃs 12// mÆla-dhana-artham nyÃsas {btabular} 1 & 12 \\ 100 & * \\ 5 & 48_5 {etabular} labdham mÆla-dhanam 16// Lil_84a/ sa-%tri-aæÓa-mÃsena %Óatasya ced @syÃt kalÃ-antaram %pa¤ca sa-%pa¤cama-aæÓÃs/ Lil_84c/ mÃsais %tribhis %pa¤ca-lava-adhikais tat sa-%ardha-%dvi«a«Âes phalam @ucyatÃm kim// Lil_84p/ nyÃsas {btabular} 4_3 & 16_5 \\ 100 & 125_2 \\ 26_5 & * {etabular} labdham kalÃ-antaram 7_4_5// atha %sapta-rÃÓika-udÃharaïam/ Lil_85a/ vistÃre %tri-karÃs kara-%a«Âaka-mitÃs dairghye vicitrÃs ca ced rÆpais utkaÂa-paÂÂa-sÆtra-paÂikÃs %a«Âau @labhante %Óatam/ Lil_85c/ dairghye sa-%ardha-kara-%trayà apara-paÂÅ hasta-%ardha-vistÃriïÅ tÃd­k kim @labhate drutam @vada vaïik vÃïijyakam @vetsi ced// Lil_85p/ nyÃsas {btabular} 3 & 1_2 \\ 8 & 7_2 \\ 8 & 1 \\ 100 & * {etabular} labdham ni«kÃs 0/ drammÃs 14/ païÃs 9/ kÃkiïÅ 1/ varÃÂakÃs 6/ [ÃpaÂe: varaÂakÃs] varÃÂaka-bhÃgau 2_3// atha %nava-rÃÓika-udÃharaïam/ Lil_86a/ piï¬e ye #arka-mita-aÇgulÃs kila %catur-varga-aÇgulÃs vist­tau paÂÂÃs dÅrghatayà %caturdaÓa-karÃs %triæÓat @labhante %Óatam/ Lil_86c/ etÃs vist­ti-piï¬a-dairghya-mitayas ye«Ãm %catur-varjitÃs paÂÂÃs te @vada me %caturdaÓa sakhe maulyam @labhante kiyat// Lil_86p/ nyÃsas {btabular} 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 100 & * {etabular} labdham mÆlyam ni«kÃs 16_2_3// atha %ekÃdaÓa-rÃÓika-udÃharaïam/ Lil_87a/ paÂÂÃs ye %prathama-udita-pramitayas gavyÆti-mÃtre sthitÃs te«Ãm ÃnayanÃya ced ÓakaÂinÃm dramma-%a«Âakam bhÃÂakam/ Lil_87c/ anye ye tad-anantaram nigaditÃs mÃnais %catur-varjitÃs te«Ãm kà @bhavati iti bhÃÂaka-mitis gavyÆti-%«aÂke @vada// Lil_87p/ nyÃsas {btabular} 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 1 & 6 \\ 8 & * {etabular} labdhÃs bhÃÂaka-drammÃs 8// atha bhÃï¬a-pratibhÃï¬ake karaïa-sÆtram v­tta-%ardham/ Lil_88/ tathà eva bhÃï¬a-pratibhÃï¬ake api viparyayas tatra sadà hi mÆlye// Lil_88p/ udÃharaïam/ Lil_89a/ drammeïa @labhyate iha Ãmra-%Óata-%trayam ced %triæÓat-païena vipaïau vara-dìimÃni/ Lil_89c/ Ãmrais @vada ÃÓu %daÓabhis kati dìimÃni labhyÃni tad-vinimayena @bhavanti mitra// Lil_89p1/ nyÃsas {btabular} 16 & 1 \\ 300 & 30 \\ 10 & * {etabular} labdhÃni dìimÃni 16// iti gaïita-pÃÂyÃm lÅlÃvatyÃm prakÅrïakÃni// [miÓraka-vyavahÃra] Lil_89p2/ atha miÓraka-vyavahÃre karaïa-sÆtram sa-%ardha-v­ttam/ Lil_90a/ pramÃïa-kÃlena hatam pramÃïam vimiÓra-kÃlena hatam phalam ca/ Lil_90c/ sva-yoga-bhakte ca p­thak-sthite te miÓra-Ãhate mÆla-kalÃ-antare @stas/ [ÃpaÂe: prathak- < p­thak-] Lil_90e/ yat và i«Âa-karma-Ãkhya-vidhes tu mÆlam miÓrÃt cyutam tat ca kalÃ-antaram @syÃt// Lil_90p/ uddeÓakas/ Lil_91a/ %pa¤cakena %Óatena abde mÆlam svam sakala-antaram/ Lil_91c/ sahasram ced p­thak tatra @vada mÆla-kalÃ-antare// Lil_91p/ nyÃsas {btabular} 1 & 12 \\ 100 & 1000 \\ 5 & * {etabular} labdhe krameïa mÆla-kalÃ-antare 625/ 375// atha và i«Âa-karmaïà kalpitam i«Âam #rÆpam 1/ uddeÓaka-ÃlÃpavat i«Âa-rÃÓis iti-Ãdi-karaïena #rÆpasya var«e kalÃ-antaram 3_5/ etad-yutena #rÆpeïa 8_5 d­«Âe 1000 #rÆpa-guïe bhakte labdham mÆla-dhanam 625/ etat miÓrÃt cyutam kalÃ-antaram 375// miÓra-antare karaïa-sÆtram v­ttam/ Lil_92a/ atha pramÃïais guïitÃs sva-kÃlÃs vyatÅta-kÃla-ghna-phala-uddh­tÃs te/ Lil_92c/ sva-yoga-bhaktÃs ca vimiÓra-nighnÃs prayukta-khaï¬Ãni p­thak @bhavanti// Lil_92p/ uddeÓakas/ Lil_93a/ yat %pa¤caka-%trika-%catu«ka-%Óatena dattam khaï¬ais %tribhis gaïaka ni«ka-%Óatam %«a«-Ænam/ Lil_93c/ mÃse«u %sapta-%daÓa-%pa¤casu tulyam Ãptam khaï¬a-%traye api hi phalam @vada khaï¬a-saækhyÃm// Lil_93p/ nyÃsas {btabular} 1 & 7 & 1 & 10 & 1 & 5 \\ 100 & * & 100 & * & 100 * \\ 5 & * & 3 & * & 4 & * {etabular} miÓra-dhanam 94/ sva-yogas 235_21/ [ÃpaÂe: sva-yogas 235_21/ miÓra-dhanam 94/] labdhÃni yathÃ-kramam khaï¬Ãni 24/ 28/ 42/ %pa¤ca-rÃÓi-vidhinà labdham sama-kalÃ-antaram 8_2_5// atha miÓra-antare karaïa-sÆtram v­tta-%ardham/ Lil_94a/ prak«epakÃs miÓra-hatÃs vibhaktÃs prak«epa-yogeïa p­thak phalÃni// Lil_94p/ atra uddeÓakas/ Lil_95a/ %pa¤cÃÓat %eka-sahità gaïaka %a«Âa«a«Âis %pa¤ca-Ænità %navatis Ãdi-dhanÃni ye«Ãm/ Lil_95c/ prÃptà vimiÓrita-dhanais %triÓatÅ %tribhis tais vÃïijyatas @vada @vibhajya dhanÃni te«Ãm// Lil_95p/ nyÃsas 51/ 68/ 85/ miÓra-dhanam 300/ jÃtÃni dhanÃni 75/ 100/ 125/ etÃni Ãdi-dhanais ÆnÃni lÃbhÃs 24/ 32/ 40// atha và miÓra-dhanam 300/ Ãdi-dhana-aikyena 204 Ænam sarva-lÃbha-yogas 96/ asmin prak«epa-guïite prak«epa-yoga-bhakte lÃbhÃs @bhavanti 24/ 32/ 40// vÃpÅ-Ãdi-pÆraïe karaïa-sÆtram v­tta-%ardham/ Lil_96/ @bhajet chidas aæÓais atha tais vimiÓrais #rÆpam @bhajet @syÃt paripÆrti-kÃlas// Lil_96p/ udÃharaïam/ Lil_97a/ ye nirjharÃs dina-dina-%ardha-%t­tÅya-%«a«Âhais @saæpÆrayanti hi p­thak p­thak eva muktÃs/ Lil_97c/ vÃpÅm yadà yugapad eva sakhe vimuktÃs te kena vÃsara-lavena tadà @vada ÃÓu// Lil_97p/ nyÃsas 1_1/ 1_2/ 1_3/ 1_6/ labdhas vÃpÅ-pÆraïa-kÃlas dina-aæÓas 1_12// kraya-vikraye karaïa-sÆtram v­ttam/ Lil_98a/ païyais sva-mÆlyÃni @bhajet sva-bhÃgais @hatvà tad-aikyena @bhajet ca tÃni/ Lil_98c/ bhÃgÃn ca miÓreïa dhanena @hatvà mÆlyÃni païyÃni yathÃ-kramam @syus// [ÃpaÂe: krama < kramam] Lil_98p/ uddeÓakas/ Lil_99a/ sa-%ardham taï¬ula-mÃnaka-%trayam aho drammeïa mÃna-%a«Âakam mudgÃnÃm ca yadi %trayodaÓa-mitÃs etÃs vaïik kÃkiïÅs/ Lil_99c/ @ÃdÃya @arpaya taï¬ula-aæÓa-#yugalam mudga-%eka-bhÃga-anvitam k«ipram k«ipra-bhujas @vrajema hi yatas sa-arthas agratas @yÃsyati// Lil_99p/ nyÃsas/ mÆlye 1/ 1/ païye 7_2/ 8_1/ sva-bhÃgau 2_1/ 1_1/ miÓra-dhanam 13_64/ atra mÆlye sva-bhÃga-guïite païyÃbhyÃm bhakte jÃte 4_7/ 1_8/ anayos yogena 39_56/ ete 4_7/ 1_8 bhÃgau ca 1_2/ 1_1/ miÓra-dhanena 13_64/ @saæguïya bhakte jÃte taï¬ula-mu¬ga-mÆlye 1_6/ 7_192/ tathà taï¬ula-mudga-mÃne bhÃgau 7_12/ 7_24/ atra taï¬ula-mÆlye païau 2 kÃkiïyau 2 varÃÂakÃs 13/ varÃÂaka-bhÃgas ca 1_3/ mudga-mÆlye [ÃpaÂe: mÆdga- < mudga-] kÃkiïyau 2/ varÃÂakÃs 6/ varÃÂaka-bhÃgau ca 2_3// udÃharaïam/ Lil_100a/ karpÆrasya varasya ni«ka-#yugalena %ekam palam @prÃpyate vaiÓyÃ-nandana candanasya ca palam dramma-%a«Âa-bhÃgena ced/ Lil_100c/ %a«Âa-aæÓena tathà agaros pala-#dalam ni«keïa me @dehi tÃn bhÃgais %ekaka-%«o¬aÓa-%a«Âaka-mitais dhÆpam @cikÅr«Ãmi aham// Lil_100p/ nyÃsas/ mÆlyÃni drammÃs 32_1/ 1_8/ 1_8/ païyÃni 1_1/ 1_1/ 1_2/ bhÃgÃs 1_1/ 16_1/ 8_1/ miÓra-dhanam drammÃs 16/ labdhÃni karpÆra-ÃdÅnÃm mÆlyÃni 2_9/ 8_9/ 8_9/ tathà te«Ãm païyÃni 4_9/ 64_9/ 32_9// ratna-miÓre karaïa-sÆtram v­ttam/ Lil_101a/ nara-ghna-dÃna-Ænita-ratna-Óe«ais i«Âe h­te @syus khalu mÆlya-saækhyÃs/ Lil_101c/ Óe«ais h­te Óe«a-vadhe p­thak-sthais abhinna-mÆlyÃni atha và @bhavanti// Lil_101p/ atra uddeÓakas/ Lil_102a/ mÃïikya-%a«Âakam indranÅla-%daÓakam muktÃphalÃnÃm %Óatam sad-vajrÃïi ca %pa¤ca ratna-vaïijÃm ye«Ãm %caturïÃm dhanam/ Lil_102c/ saÇga-sneha-vaÓena te nija-dhanÃt @dattvà %ekam %ekam mithas jÃtÃs tulya-dhanÃs p­thak @vada sakhe tad-ratna-mÆlyÃni me// Lil_102p/ nyÃsas mà 8/ nÅ 10/ mu 100/ va 5/ dÃnam 1/ narÃs 4/ nara-guïita-dÃnena 4 ratna-saækhyÃsu ÆnitÃsu Óe«Ãïi mà 4/ nÅ 6/ mu 96/ va 1/ etais i«Âa-rÃÓau bhakte ratna-mÆlyÃni @syus iti// tÃni ca yathÃ-katham-cit i«Âe kalpite abhinnÃni/ atas atra i«Âam tathà sudhiyà @kalpyate yathà abhinnÃni iti/ tathà i«Âam kalpitam 96/ atas jÃtÃni mÆlyÃni 24/ 16/ 1/ 96/ sama-dhanam 233/ atha và Óe«ÃïÃm vadhe 2304 p­thak Óe«ais bhakte jÃtÃni abhinnÃni 596/ 384/ 24/ 2304/ janÃnÃm %caturïÃm tulya-dhanam 5592/ te«Ãm ete drammÃs @saæbhÃvyante// atha suvarïa-gaïite karaïa-sÆtram/ Lil_103a/ suvarïa-varïa-Ãhati-yoga-rÃÓau svarïa-aikya-bhakte kanaka-aikya-varïas/ Lil_103c/ varïas @bhavet Óodhita-hema-bhakte varïa-uddh­te Óodhita-hema-saækhyÃ// Lil_103p/ udÃharaïÃni/ Lil_104a/ #viÓva-#arka-#rudra-%daÓa-varïa-suvarïa-mëÃs #diÓ-#veda-#locana-#yuga-pramitÃs krameïa/ Lil_104c/ Ãvartite«u @vada te«u suvarïa-varïas tÆrïam suvarïa-gaïita-j¤a vaïik @bhavet kas// Lil_105a/ te Óodhane yadi ca %viæÓatis ukta-mëÃs @syus %«o¬aÓa ÃÓu @vada varïa-mitis tadà kÃ/ Lil_105c/ ced Óodhitam @bhavati %«o¬aÓa-varïa-hema te %viæÓatis kati @bhavanti tadà tu mëÃs// Lil_105p/ nyÃsas {btabular} 13 & 12 & 11 & 10 \\ 10 & 4 & 2 & 4 {etabular} jÃtà Ãvartite suvarïa-varïa-mitis 12/ ete eva yadi ÓodhitÃs santas %«o¬aÓa mëÃs @bhavanti tadà varïÃs 15/ yadi te ca %«o¬aÓa varïÃs tadà %pa¤cadaÓa mëÃs @bhavanti 15// atha varïa-j¤ÃnÃya karaïa-sÆtram v­ttam/ Lil_106a/ svarïa-aikya-nighnÃt yuti-jÃta-varïÃt suvarïa-tad-varïa-vadha-aikya-hÅnÃt/ Lil_106c/ aj¤Ãta-varïa-agni-ja-saækhyayà Ãptam aj¤Ãta-varïasya @bhavet pramÃïam// Lil_106p/ udÃharaïam/ Lil_107a/ %daÓa-#ÅÓa-varïÃs #vasu-#netra-mëÃs aj¤Ãta-varïasya «a etad-aikye/ Lil_107c/ jÃtam sakhe %dvÃdaÓakam suvarïam aj¤Ãta-varïasya @vada pramÃïam// Lil_107p/ nyÃsas/ {btabular} 10 & 11 & 0 \\ 8 & 2 & 6 {etabular} labdha-j¤Ãta-varïa-mÃnam 15// atha suvarïa-j¤ÃnÃya karaïa-sÆtram v­ttam/ Lil_108a/ svarïa-aikya-nighnas yuti-jÃta-varïas svarïa-ghna-varïa-aikya-viyojitas ca/ Lil_108c/ ahema-varïa-agni-ja-yoga-varïa-viÓle«a-bhaktas avidita-agni-jam @syÃt// Lil_108p/ udÃharaïam/ Lil_109a/ %daÓa-#indra-varïÃs #guïa-#candra-mëÃs kiæcit tathà %«o¬aÓakasya te«Ãm/ Lil_109c/ jÃtam yutau %dvÃdaÓakam suvarïam kati iha te %«o¬aÓa-varïa-mëÃs// Lil_109p/ nyÃsas {btabular} 10 & 14 & 16 \\ 3 & 1 & 0 {etabular} labdham mëa-mÃnam 1// atha suvarïa-j¤ÃnÃya anyat karaïa-sÆtram v­ttam/ Lil_110a/ sÃdhyena Ænas analpa-varïas vidheyas sÃdhyas varïas svalpa-varïa-Ænitas ca/ Lil_110c/ i«Âa-k«uïïe Óe«ake svarïa-mÃne @syÃtÃm svalpa-analpayos varïayos te// Lil_110p/ udÃharaïam/ Lil_111a/ hÃÂaka-guÂike %«o¬aÓa-%daÓa-varïe tad-yutau sakhe jÃtam/ Lil_111c/ %dvÃdaÓa-varïa-suvarïam @brÆhi tayos svarïa-mÃne me// Lil_111p/ nyÃsas 16/ 10/ sÃdhyas varïas 12/ kalpitam i«Âam 1/ labdhe suvarïa-mÃne {btabular} 16 & 10 \\ 2 & 4 {etabular} atha và %dvikena i«Âena {btabular} 16 & 10 \\ 4 & 8 {etabular} %ardha-guïitena và {btabular} 16 & 10 \\ 1 & 2 {etabular} evam bahudhÃ// atha chandas-citi-Ãdau karaïa-sÆtram Óloka-%trayam/ Lil_112a/ %eka-Ãdi-eka-uttarÃs aÇkÃs vyastÃs bhÃjyÃs krama-sthitais/ Lil_112c/ paras pÆrveïa saæguïyas tad-paras tena tena ca// Lil_113a/ %eka-%dvi-%tri-Ãdi-bhedÃs @syus idam sÃdhÃraïam sm­tam/ Lil_113c/ chandas-citi-uttare chandasi upayogas asya tad-vidÃm// Lil_114a/ mÆ«Ã-vahana-bheda-Ãdau khaï¬a-merau ca Óilpake/ Lil_114c/ vaidyake rasa-bhedÅye tat na uktam vist­tes bhayÃt// Lil_114p/ tatra chandas-citi-uttare kiæcit udÃharaïam/ Lil_115a/ prastÃre mitra gÃyatryÃs @syus pÃde vyaktayas kati/ Lil_115c/ %eka-Ãdi-guravas ca ÃÓu kati kati @ucyatÃm p­thak// Lil_115p/ iha hi %«a«-ak«aras gÃyatrÅ-caraïas/ atas %«a«-antÃnÃm %eka-Ãdi-%eka-uttara-aÇkÃnÃm vyastÃnÃm krama-sthÃnÃm ca nyÃsas {btabular} 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} yathÃ-ukta-karaïena labdhÃs %eka-guru-vyaktayas 6/ %dvi-guravas 15/ %tri-guravas 20/ %catur-guravas 15/ %pa¤ca-guravas 6/ %«a«-gurus 1/ atha %ekas sarva-laghus 1/ evam ÃsÃm aikyam pÃda-vyakti-mitis 64// evam %catur-caraïa-ak«ara-saækhyakÃn yathÃ-uktam @vinyasya %eka-Ãdi-guru-bhedÃn @ÃnÅya tÃn sa-%ekÃn @%ekÅ-k­tya jÃtÃs gÃyatrÅ-v­tta-vyakti-saækhyÃs 16777216// evam ukthÃ-Ãdi-utk­ti-paryantam chandasÃm vyakti-mitis j¤ÃtavyÃ// udÃharaïam Óilpe/ Lil_116a/ %eka-%dvi-%tri-Ãdi-mÆ«Ã-vahana-mitim aho @brÆhi me bhÆmi-bhartus harmye ramye %a«Âa-mÆ«e catura-viracite Ólak«ïa-ÓÃlÃ-viÓÃle/ Lil_116c/ %eka-%dvi-%tri-Ãdi-yuktÃs madhura-kaÂu-ka«Ãya-Ãmlaka-k«Ãra-tiktais ekasmin %«a«-rasais @syus gaïaka kati @vada vya¤jane vyakti-bhedÃs// Lil_116p1/ mÆ«Ã-nyÃsas {btabular} 8 & 7 & 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 {etabular} labdhÃs %eka-%dvi-%tri-Ãdi-mÆ«Ã-vahana-saækhyÃs {btabular} 8 & 28 & 56 & 70 & 56 & 28 & 8 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 {etabular} evam %a«Âa-mÆ«e rÃja-g­he mÆ«Ã-vahana-bhedÃs 255// atha %dvitÅya-udÃharaïam/ nyÃsas {btabular} 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} labdhÃs %eka-Ãdi-rasa-saæyogena p­thak vyaktayas/ {btabular} 6 & 15 & 20 & 15 & 6 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} etÃsÃm aikyam sarva-bhedÃs 63// iti miÓra-vyavahÃras samÃptas// [Óre¬hÅ-vyavahÃra] Lil_116p2/ atha Óre¬hÅ-vyavahÃras// tatra saækalita-aikye karaïa-sÆtram v­ttam/ Lil_117a/ sa-%eka-pada-ghna-pada-%ardham atha %eka-Ãdi-aÇka-yutis kila saækalita-ÃkhyÃ/ Lil_117c/ sà %dvi-yutena padena vinighnÅ @syÃt %tri-h­tà khalu saækalita-aikyam// Lil_117p/ udÃharaïam/ Lil_118a/ %eka-ÃdÅnÃm %nava-antÃnÃm p­thak saækalitÃni me/ Lil_118c/ te«Ãm saækalita-aikyÃni @pracak«va gaïaka drutam// Lil_118p/ nyÃsas {btabular} * & 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 & 9 \\ saækalitÃni & 1 & 3 & 6 & 10 & 15 & 21 & 28 & 36 & 45 \\ e«Ãm aikyÃni & 1 & 4 & 10 & 20 & 35 & 56 & 84 & 120 & 165 {etabular} k­ti-Ãdi-yoge karaïa-sÆtram v­ttam/ Lil_119a/ %dvi-ghna-padam #ku-yutam %tri-vibhaktam saækalitena hatam k­ti-yogas/ Lil_119c/ saækalitasya k­tes samam %eka-Ãdi-aÇka-ghana-aikyam udÃh­tam Ãdyais// Lil_119p/ udÃharaïam/ Lil_120a/ te«Ãm eva ca varga-aikyam ghana-aikyam ca @vada drutam/ Lil_120c/ k­ti-saækalanÃ-mÃrge kuÓalà yadi te matis// Lil_120p/ nyÃsas {btabular} * & 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 & 9 \\ varga-aikyam & 1 & 5 & 14 & 30 & 55 & 91 & 140 & 204 & 285 \\ ghana-aikyam & 1 & 9 & 36 & 100 & 225 & 441 & 784 & 1296 & 2025 {etabular} yathÃ-uttara-caye antya-Ãdi-dhana-j¤ÃnÃya karaïa-sÆtram v­ttam/ Lil_121a/ vi-%eka-pada-ghna-cayas mukha-yuk @syÃt antya-dhanam mukha-yuk dalitam tat/ Lil_121c/ madhya-dhanam pada-saæguïitam tat sarva-dhanam gaïitam ca tat uktam// Lil_121p/ udÃharaïam/ Lil_122a/ Ãdye dine dramma-%catu«Âayam yas @dattvà dvijebhyas anu-dinam prav­ttas/ Lil_122c/ dÃtum sakhe %pa¤ca-cayena pak«e drammÃs @vada drÃk kati tena dattÃs// Lil_122p/ nyÃsas/ à 4/ ca 5/ ga 15/ madhya-dhanam 39/ antya-dhanam 74/ sarva-dhanam 575// udÃharaïa-antaram/ Lil_123a/ Ãdis %sapta cayas %pa¤ca gacchas %a«Âau yatra tatra me/ Lil_123c/ madhya-antya-dhana-saækhye ke @vada sarva-dhanam ca kim// Lil_123p/ nyÃsas/ à 7/ ca 5/ ga 8/ madhya-dhanam 49_2/ antya-dhanam 42/ sarva-dhanam 196// sama-dine gacche madhya-dina-abhÃvÃt madhyÃt prÃk-apara-dina-dhanayos yoga-%ardham madhya-dina-dhanam @bhavitum @arhati iti pratÅtis utpÃdyÃ// mukha-j¤ÃnÃya karaïa-sÆtram v­tta-%ardham/ Lil_124/ gaccha-h­te gaïite vadanam @syÃt vi-%eka-pada-ghna-caya-%ardha-vihÅne// Lil_124p/ udÃharaïam/ Lil_125a/ %pa¤ca-adhikam %Óatam Óre¬hÅ-phalam %sapta padam kila/ Lil_125c/ cayam %trayam vayam @vidmas vadanam @vada nandana// Lil_125p/ nyÃsas/ à 0/ ca 3/ ga 7/ dha 105/ Ãdi-dhanam 6/ antya-dhanam 24/ madhya-dhanam 15// caya-j¤ÃnÃya karaïa-sÆtram v­tta-%ardham/ Lil_126/ gaccha-h­tam dhanam Ãdi-vihÅnam vi-%eka-pada-%ardha-h­tam ca cayas @syÃt// Lil_126p/ udÃharaïam/ Lil_127a/ %prathamam @agamat ahnà yojane yas jana-ÅÓas tad-anu nanu kayà asau @brÆhi yÃtas adhva-v­ddhyÃ/ Lil_127c/ ari-kari-haraïa-artham yojanÃnÃm %aÓÅtyà ripu-nagaram avÃptas %sapta-rÃtreïa dhÅman// Lil_127p/ nyÃsas/ à 2/ ca 0/ ga 7/ dha 80/ labdham uttaram 22_7/ antya-dhanam 146_7/ madhya-dhanam 80_7// gaccha-j¤ÃnÃya karaïa-sÆtram v­ttam/ Lil_128a/ Óre¬hÅ-phalÃt uttara-#locana-ghnÃt caya-%ardha-vaktra-antara-varga-yuktÃt/ Lil_128c/ mÆlam mukha-Ænam caya-#khaï¬a-yuktam caya-uddh­tam gaccham @udÃharanti// Lil_128p/ udÃharaïam/ Lil_129a/ dramma-%trayam yas %prathame ahni @dattvà @dÃtum prav­ttas %dvi-cayena tena/ Lil_129c/ %Óata-%trayam %«a«Âi-adhikam dvijebhyas dattam kiyadbhis divasais @vada ÃÓu// Lil_129p/ nyÃsas/ à 3/ ca 2/ ga 0/ dha 360/ antya-dhanam 37/ madhya-dhanam 20/ labdhas gacchas 18// atha %dvi-guïa-uttara-Ãdi-phala-Ãnayane karaïa-sÆtram sa-%ardhà ÃryÃ/ Lil_130a/ vi«ame gacche vi-%eke guïakas sthÃpyas same ardhite vargas/ Lil_130c/ gaccha-k«aya-antam antyÃt vyastam guïa-varga-jam phalam yat tat/ Lil_130e/ vi-%ekam vi-%eka-guïa-uddh­tam Ãdi-guïam @syÃt guïa-uttare gaïitam// Lil_130p/ udÃharaïam/ Lil_131a/ pÆrvam varÃÂaka-yugam yena %dvi-guïa-uttaram pratij¤Ãtam/ Lil_131c/ prati-aham arthi-janÃya sas mÃse ni«kÃn @dadÃti kati// Lil_131p/ nyÃsas/ Ãdis 2/ cayas guïas 2/ gacchas 30/ labdhÃs varÃÂakÃs 2147483646/ ni«ka-varÃÂakÃbhis bhaktÃs jÃtÃs ni«kÃs 104857/ drammÃs 9/ païÃs 9/ kÃkiïyau 2/ varÃÂakÃs 6// udÃharaïam/ Lil_132a/ Ãdis %dvikam sakhe v­ddhis prati-aham %tri-guïa-uttarÃ/ Lil_132c/ gacchas %sapta-dinam yatra gaïitam tatra kim @vada// Lil_132p/ nyÃsas/ Ãdis 2/ cayas guïas 3/ gacchas 7/ labdham gaïitam 2186// sama-Ãdi-v­tta-j¤ÃnÃya karaïa-sÆtram sa-%ardhà ÃryÃ/ Lil_133a/ pÃda-ak«ara-mita-gacche guïa-varga-phalam caye %dvi-guïe/ Lil_133c/ sama-v­ttÃnÃm saækhyà tad-vargas varga-vargas ca/ Lil_133e/ sva-sva-pada-Ænau @syÃtÃm %ardha-samÃnÃm ca vi«amÃïÃm// Lil_133p/ udÃharaïam/ Lil_134a/ samÃnÃm %ardha-tulyÃnÃm vi«amÃïÃm p­thak p­thak/ Lil_134c/ v­ttÃnÃm @vada me saækhyÃm anu«Âubh-chandasi drutam// Lil_134p1/ nyÃsas/ uttaras %dvi-guïas 2/ gacchas 8/ labdhÃs sama-v­ttÃnÃm saækhyÃs 256/ tathà %ardha-samÃnÃm ca 65280/ vi«amÃïÃm ca 4294901760// iti Óre¬hÅ-vyavahÃras samÃptas// [End of part one in ÃpaÂe] [k«etra-vyavahÃra] Lil_134p2/ atha k«etra-vyavahÃras/ tatra bhuja-koÂi-karïÃnÃm anyatamÃbhyÃm anyatama-ÃnayanÃya karaïa-sÆtram v­tta-%dvayam/ Lil_135a/ i«Âas bÃhus yas @syÃt tad-spardhinyÃm diÓi itaras bÃhus/ Lil_135c/ %tri-asre %catur-asre và sà koÂis kÅrtità tad-j¤ais// Lil_136a/ tad-k­tyos yoga-padam karïas dos-karïa-vargayos vivarÃt/ Lil_136c/ mÆlam koÂis koÂi-Óruti-k­tyos antarÃt padam bÃhus// Lil_136p/ udÃharaïam/ Lil_137a/ koÂis %catu«Âayam yatra dos %trayam tatra kà Órutis/ Lil_137c/ koÂi-dos-karïatas koÂi-ÓrutibhyÃm ca bhujam @vada// Lil_137p/ nyÃsas/ [fig.1] koÂis 4/ bhujas 3/ bhuja-vargas 9/ koÂi-vargas 16/ etayos yogÃt 25/ mÆlam 5/ karïas jÃtas// atha karïa-bhujÃbhyÃm koÂi-Ãnayanam/ nyÃsas/ karïas 5/ bhujas 3/ anayos varga-antaram 16/ etad-mÆlam koÂis 4// atha koÂi-karïÃbhyÃm bhuja-Ãnayanam/ nyÃsas/ koÂis 4/ karïas 5/ anayos varga-antaram 9/ etad-mÆlam bhujas 3// atha prakÃra-antareïa tad-j¤ÃnÃya karaïa-sÆtram sa-%ardha-v­ttam/ Lil_138a/ rÃÓyos antara-vargeïa %dvi-ghne ghÃte yute tayos/ Lil_138c/ varga-yogas @bhavet evam tayos yoga-antara-Ãhatis/ Lil_138e/ varga-antaram @bhavet evam j¤eyam sarvatra dhÅmatÃ// Lil_138p/ koÂis %catu«Âayam iti pÆrva-ukta-udÃharaïe nyÃsas/ koÂis 4/ bhujas 3/ anayos ghÃte 12/ %dvi-ghne 24/ antara-vargeïa 1 yute varga-yogas 25/ asya mÆlam karïas 5// atha karïa-bhujÃbhyÃm koÂi-Ãnayanam/ nyÃsas/ karïas 5/ bhujas 3/ anayos yogas 8/ punar etayos antareïa 2 hatas varga-antaram 16/ asya mÆlam koÂis 4// atha bhuja-j¤Ãnam/ nyÃsas/ koÂis 4/ karïas 5/ evam jÃtas bhujas 3// udÃharaïam/ Lil_139a/ sa-#aÇghri-%traya-mitas bÃhus yatra koÂis ca tÃvatÅ/ Lil_139c/ tatra karïa-pramÃïam kim gaïaka @brÆhi me drutam// Lil_139p/ nyÃsas/ [fig.2] bhujas 13_4/ koÂis 13_4/ anayos vargayos yogas 169_8/ asya mÆla-abhÃvÃt karaïÅ-gatas eva ayam karïas/ asya Ãsanna-mÆla-j¤Ãna-artham upÃyas/ Lil_140a/ vargeïa mahatà i«Âena hatÃt cheda-aæÓayos vadhÃt/ Lil_140c/ padam guïa-pada-k«uïïa-chid-bhaktam nikaÂam @bhavet// Lil_140p/ iyam karïa-karaïÅ 169_8/ asyÃs cheda-aæÓa-ghÃtas 1352/ %ayuta-ghnas 13520000 asya Ãsanna-mÆlam 3677/ idam guïa-mÆla-100-guïita-chedena 800 bhaktam labdham Ãsanna-padam 4_477_800/ ayam karïas/ evam sarvatra// atha %tri-asra-jÃtye karaïa-sÆtram v­tta-%dvayam/ Lil_141a/ i«Âas bhujas asmÃt %dvi-guïa-i«Âa-nighnÃt i«Âasya k­tyà %eka-viyuktayà Ãptam/ Lil_141c/ koÂis p­thak sà i«Âa-guïà bhuja-Ænà karïas @bhavet %tri-asram idam tu jÃtyam// Lil_142a/ i«Âas bhujas tad-k­tis i«Âa-bhaktà %dvis sthÃpità i«Âa-Æna-yutà ardhità vÃ/ Lil_142c/ tau koÂi-karïau iti koÂitas và bÃhu-ÓrutÅ và akaraïÅ-gate @stas// Lil_142p/ udÃharaïam/ Lil_143a/ bhuje %dvÃdaÓake yau yau koÂi-karïau anekadhÃ/ Lil_143c/ prakÃrÃbhyÃm @vada k«ipram tau tau akaraïÅ-gatau// Lil_143p/ nyÃsas/ i«Âas bhujas 12/ i«Âam 2 anena %dvi-guïena 4 guïitas bhujas 48/ i«Âa-2-k­tyà 4 %eka-Ænayà 3 bhaktas labdhà koÂis 16/ iyam i«Âa-guïà 32 bhuja-Ænà 12 jÃtas karïas 20// %trikeïa i«Âena và koÂis 9/ karïas 15// %pa¤cakena và koÂis 5/ karïas 13 iti-Ãdi// atha %dvitÅya-prakÃreïa/ nyÃsas/ i«Âas bhujas 12/ asya k­tis 144/ i«Âena 2 bhaktà labdham 72/ i«Âena 2 Æna-70-yutau 74 ardhitau jÃtau koÂi-karïau 35/ 37// %catu«Âayena và koÂis 16/ karïas 20// %«aÂkena và koÂis 9/ karïas 15// atha i«Âa-karïÃt koÂi-bhuja-Ãnayane karaïa-sÆtram v­ttam/ Lil_144a/ i«Âena nighnÃt %dvi-guïÃt ca karïÃt i«Âasya k­tyà %eka-yujà yat Ãptam/ Lil_144c/ koÂis @bhavet sà p­thak i«Âa-nighnÅ tad-karïayos antaram atra bÃhus// Lil_144p/ udÃharaïam/ Lil_145a/ %pa¤cÃÓÅti-mite karïe yau yau akaraïÅ-gatau/ Lil_145c/ @syÃtÃm koÂi-bhujau tau tau @vada kovida satvaram// Lil_145p/ nyÃsas/ karïas 85/ ayam %dvi-guïas 170/ %dvikena i«Âena hatas 340/ i«Âa-2-k­tyà 4 sa-%ekayà 5 bhakte jÃtà koÂis 68/ iyam i«Âa-guïà 136/ karïa-85-Ænità jÃtas bhujas 51// %catu«keïa i«Âena vÃ/ koÂis 40 bhujas 75// punar prakÃra-antareïa tad-karaïa-sÆtram v­ttam/ Lil_146a/ i«Âa-vargeïa sa-%ekena %dvi-ghnas karïas atha và hatas/ Lil_146c/ phala-Ænas Óravaïas koÂis phalam i«Âa-guïam bhujas// Lil_146p/ pÆrva-udÃharaïe nyÃsas/ karïas 85/ atra %dvikena i«Âena jÃtau kila koÂi-bhujau 51/ 68/ %catu«keïa và koÂis 75/ bhujas 40/ atra dos-koÂyos nÃma-bhedas eva kevalam na sva-rÆpa-bhedas// atha i«ÂÃbhyÃm bhuja-koÂi-karïa-Ãnayane karaïa-sÆtram v­ttam/ Lil_147a/ i«Âayos Ãhatis %dvi-ghnÅ koÂis varga-antaram bhujas/ Lil_147c/ k­ti-yogas tayos eva karïas ca akaraïÅ-gatas// Lil_147p/ udÃharaïam/ Lil_148a/ yais yais %tri-asram @bhavet jÃtyam koÂi-dos-Óravaïais sakhe/ Lil_148c/ %trÅn api aviditÃn etÃn k«ipram @brÆhi vicak«aïa// Lil_148p/ nyÃsas/ atra i«Âe 2/ 1/ ÃbhyÃm koÂi-bhuja-karïÃs 4/ 3/ 5// atha và i«Âe 2/ 3/ ÃbhyÃm koÂi-bhuja-karïÃs 12/ 5/ 13// atha và 2/ 4/ ÃbhyÃm koÂi-bhuja-karïÃs 16/ 12/ 20// evam anyatra anekadhÃ// karïa-koÂi-yutau bhuje ca j¤Ãte p­thak-karaïa-sÆtram v­ttam/ Lil_149a/ vaæÓa-agra-mÆla-antara-bhÆmi-vargas vaæÓa-uddh­tas tena p­thak yuta-Ænau/ [ÃpaÂe: -uddh­tes <-uddh­tas] Lil_149c/ vaæÓau tad-ardhe @bhavatas krameïa vaæÓasya khaï¬e Óruti-koÂi-rÆpe// Lil_149p/ udÃharaïam/ Lil_150a/ yadi sama-bhuvi veïus %dvi-%tri-pÃïi-pramÃïas gaïaka pavana-vegÃt %eka-deÓe sas bhagnas/ Lil_150c/ bhuvi n­pa-mita-haste«u aÇga lagnam tad-agram @kathaya kati«u mÆlÃt e«as bhagnas kare«u// Lil_150p/ nyÃsas/ vaæÓa-agra-mÆla-antara-bhÆmis 16/ vaæÓas 32/ koÂi-karïa-yutis 32/ bhujas 16/ jÃte Ærdhva-adhas-khaï¬e 20/ 12// bÃhu-karïa-yoge d­«Âe koÂyÃm ca j¤ÃtÃyÃm p­thak-karaïa-sÆtram v­ttam/ Lil_151a/ stambhasya vargas ahi-bila-antareïa bhaktas phalam vyÃla-bila-antarÃlÃt/ Lil_151c/ Óodhyam tad-%ardha-pramitais karais @syÃt bila-agratas vyÃla-kalÃpi-yogas// Lil_151p/ udÃharaïam/ Lil_152a/ @asti stambha-tale bilam tad-upari krŬÃ-Óikhaï¬Å sthitas/ Lil_152b/ stambhe hasta-%nava-ucchrite %tri-guïite stambha-pramÃïa-antare/ Lil_152c/ d­«Âvà ahim bilam Ãvrajantam @apatat tiryak sas tasya upari/ Lil_152d/ k«ipram @brÆhi tayos bilÃt kati-karais sÃmyena gatyos yutis// Lil_152p/ nyÃsas/ stambhas 9/ ahi-bila-antaram 27/ jÃtÃs bila-yutyos madhye hastÃs 12// koÂi-karïa-antare bhuje ca d­«Âe p­thak-karaïa-sÆtram v­ttam/ Lil_153a/ bhujÃt vargitÃt koÂi-karïa-antara-Ãptam dvidhà koÂi-karïa-antareïa Æna-yuktam/ Lil_153c/ tad-%ardhe kramÃt koÂi-karïau bhavetÃm idam dhÅmatà @Ãvedya sarvatra yojyam// Lil_154a/ sakhe padma-tad-majjana-sthÃna-madhyam bhujas koÂi-karïa-antaram padma-d­Óyam/ Lil_154c/ nalas koÂis etad-mitam @syÃt yat ambhas @vada evam @samÃnÅya pÃnÅya-mÃnam// Lil_154p/ udÃharaïam/ Lil_155a/ cakra-krau¤ca-Ãkulita-salile kva api d­«Âam ta¬Ãge toyÃt Ærdhvam kamala-kalikÃ-agram vitasti-pramÃïam/ Lil_155c/ mandam mandam calitam anilena Ãhatam hasta-#yugme tasmin magnam gaïaka @kathaya k«ipram ambhas-pramÃïam// Lil_155p/ nyÃsas/ koÂi-karïa-antaram 1_2/ bhujas 2/ labdham jala-gÃmbhÅryam 15_4/ iyam koÂis 15_4/ iyam eva koÂis kalikÃ-mÃna-yutà jÃtas karïas 17_4// koÂi-%eka-deÓena yute karïe bhuje ca d­«Âe koÂi-karïa-j¤ÃnÃya karaïa-sÆtram v­ttam/ Lil_156a/ %dvi-nighna-tÃla-ucchriti-saæyutam yat saras-antaram tena vibhÃjitÃyÃs/ Lil_156c/ tÃla-ucchrites tÃla-saras-antara-ghnyÃs u¬¬Åna-mÃnam khalu @labhyate tat// [ÃpaÂe: khala < khalu] Lil_156p/ udÃharaïam/ Lil_157a/ v­k«Ãt hasta-%Óata-ucchrayÃt %Óata-#yuge vÃpÅm kapis kas api @agÃt @uttÅrya atha paras drutam Óruti-pathena @u¬¬Åya kimcit drumÃt/ Lil_157c/ jÃtà evam samatà tayos yadi gatau u¬¬Åna-mÃnam kiyat vidvan ced su-pariÓramas @asti gaïite k«ipram tat @Ãcak«va me// Lil_157p/ nyÃsas/ v­k«a-vÃpÅ-antaram 200/ v­k«a-ucchrÃyas 100/ kabdham u¬¬Åna-mÃnam 50/ koÂis 150/ karïas 250/ bhujas 200// bhuja-koÂyos yoge karïe ca j¤Ãte p­thak-karaïa-sÆtram v­ttam/ Lil_158a/ karïasya vargÃt %dvi-guïÃt viÓodhyas dos-koÂi-yogas sva-guïas asya mÆlam/ Lil_158c/ yogas dvidhà mÆla-vihÅna-yuktas @syÃtÃm tad-%ardhe bhuja-koÂi-mÃne// Lil_158p/ udÃharaïam/ Lil_159a/ %daÓa %sapta-adhikas karïas %tri-adhikà %viæÓatis sakhe/ Lil_159c/ bhuja-koÂi-yutis yatra tatra te me p­thak @vada// Lil_159p/ nyÃsas/ karïas 17/ dos-koÂi-yogas 23/ jÃte bhuja-koÂÅ 8/ 15// udÃharaïam/ Lil_160a/ dos-koÂyos antaram #ÓailÃs karïas yatra %trayodaÓa/ Lil_160c/ bhuja-koÂÅ p­thak tatra @vada ÃÓu gaïaka-uttama// Lil_160p/ nyÃsas/ karïas 13/ bhuja-koÂi-antaram 7/ labdhe bhuja-koÂÅ 5/ 12// lamba-avabÃdhÃ-j¤ÃnÃya karaïa-sÆtram v­ttam/ Lil_161a/ anyonya-mÆla-agra-ga-sÆtra-yogÃt veïvos vadhe yoga-h­te avalambas/ Lil_161c/ vaæÓau sva-yogena h­tau abhÅ«Âa-bhÆ-ghnau ca lamba-ubhayatas ku-khaï¬e// Lil_161p/ udÃharaïam/ Lil_162a/ %pa¤cadaÓa-%daÓa-kara-ucchraya-veïvos aj¤Ãta-madhya-bhÆmikayos/ Lil_162c/ itaretara-mÆla-agra-ga-sÆtra-yutes lamba-mÃnam @Ãcak«va// Lil_162p/ nyÃsas/ vaæÓau 15/ 10 jÃtas lambas 6/ vaæÓa-antara-bhÆs 5/ atas jÃte bhÆ-khaï¬e 3/2/ atha và bhÆs 10 khaï¬e 6/4 và bhÆs 15/ khaï¬e 9/6 và bhÆs 20 khaï¬e 12/8// evam sarvatra lambas sas eva/ yadi atra bhÆmi-tulye bhuje vaæÓas koÂis tadà bhÆ-khaï¬ena kim iti trairÃÓikena sarvatra pratÅtis// atha ak«etra-lak«aïa-sÆtram/ Lil_163a/ dh­«Âa-uddi«Âam ­ju-bhuja-k«etram yatra %eka-bÃhutas su-alpÃ/ Lil_163c/ tad-itara-bhuja-yutis atha và tulyà j¤eyam tat ak«etram// [ÃpaÂe: -yatis < -yutis] Lil_163p/ udÃharaïam/ Lil_164a/ %catur-asre %tri-%«a«-%dvi-#arkÃs bhujÃs %tri-asre %tri-%«a«-%navÃs/ Lil_164c/ uddi«ÂÃs yatra dh­«Âena tat ak«etram @vinirdiÓet// [ÃpaÂe: dha«Âena < dh­«Âena] Lil_164p/ ete anupapanne k«etre/ bhuja-pramÃïÃs ­ju-ÓalÃkÃs bhuja-sthÃne«u @vinyasya anupapattis darÓanÅyÃ// [ÃpaÂe: anapapattis < anupapattis] ÃbÃdhÃ-Ãdi-j¤ÃnÃya karaïa-sÆtram ÃryÃ-%dvayam/ Lil_165a/ %tri-bhuje bhujayos yogas tad-antara-guïas bhuvà h­tas labdhyÃ/ Lil_165c/ %dvis-sthà bhÆs Æna-yutà dalità ÃbÃdhe tayos @syÃtÃm// Lil_166a/ sva-ÃbÃdhÃ-bhuja-k­tyos antara-mÆlam @prajÃyate lambas/ Lil_166c/ lamba-guïam bhÆmi-%ardham spa«Âam %tri-bhuje phalam @bhavati// Lil_166p/ udÃharaïam/ Lil_167a/ k«etre mahÅ manu-mità %tri-bhuje bhujau tu yatra %trayodaÓa-#tithi-pramitau ca yasya/ Lil_167c/ tatra avalambakam atho @kathaya avabÃdhe k«ipram tathà ca sama-ko«Âha-mitim phala-Ãkhyam// Lil_167p/ nyÃsas/ bhÆs 14/ bhujau 13/15/ labdhe ÃbÃdhe 5/9/ lambaÓ ca 12/ k«etra-phalam ca 84// ­ïa-ÃbÃdhÃ-udÃharaïam/ Lil_168a/ %daÓa-%saptadaÓa-pramau hbujau %tri-bhuje yatra %nava-pramà mahÅ/ Lil_168c/ abadhe @vada lambakam tathà gaïitam gÃïitika ÃÓu tatra me// Lil_168p/ nyÃsas/ bhujau 10/17/ bhÆmis 9/ atra %tri-bhuje bhujayos yogas iti-Ãdinà labdham 21/ anena bhÆs Ænà na @syÃt/ asmÃt eva bhÆs apanÅtà Óe«a-%ardham ­ïa-gatà ÃbÃdhà diÓ-vaiparÅtyena iti arthas/ tathà jÃte ÃbÃdhe 6/15/ atra ubhayatra api jÃtas lambas 8/ phalam 36// %catur-bhuja-%tri-bhujayos aspa«Âa-phala-Ãnayane karaïa-sÆtram v­ttam/ Lil_169a/ sarva-dos-yuti-#dalam %catur-sthitam bÃhubhis virahitam ca tad-vadhÃt/ Lil_169c/ mÆlam asphuÂa-phalam %catur-bhuje spa«Âam evam uditam %tri-bÃhuke// Lil_169p/ udÃharaïam/ Lil_170a/ bhÆmis %caturdaÓa-mità mukham #aÇka-saækhyam bÃhÆ %trayodaÓa-#divÃkara-saæmitau ca/ Lil_170c/ lambas api yatra #ravi-saækhyakas eva tatra k«etre phalam @kathaya tat kathitam yat Ãdyais// Lil_170p/ nyÃsas/ bhÆmis 14/ mukham 9/ bÃhÆ 13/ 12/ lambas 12/ ukta-vat karaïena jÃtam k«etra-phalam karaïÅ 19800/ asyÃs padam kiæcid-nyÆnam %ekacatvÃriæÓacchatam 141/ idam atra k«etre na vÃstavam phalam kiætu lambena nighnam ku-mukha-aikya-#khaï¬am iti vak«yamÃïa-karaïena vÃstavam phalam 138// atra %tri-bhujasya pÆrva-udÃh­tasya nyÃsas/ bhÆmis 14/ bhujau 13/ 15/ anena api prakÃreïa %tri-bÃhuke tat eva vÃstavam phalam 84/ atra %catur-bhujasya aspa«Âam uditam// atha sthÆlatva-nirÆpaïa-artham sÆtram sa-%ardha-v­ttam/ Lil_171a/ %catur-bhujasya aniyatau hi karïau katham tatas asmin niyatam phalam @syÃt/ Lil_171c/ prasÃdhitau tad-Óravaïau yat Ãdyais sva-kalpitau tau itaratra na @stas/ Lil_171e/ te«u eva bÃhu«u aparau ca karïau anekadhà k«etra-phalam tatas ca// Lil_171p1/ %catur-bhuje hi %eka-antara-koïau @Ãkramya antar-praveÓyamÃnau bhujau tad-saæsaktam sva-karïam @saækocayatas/ itarau tu bahis-prasarantau sva-karïam @vardhayatas/ atas uktam te«u eva bÃhu«u aparau ca karïau iti// Lil_171ex.a/ lambayos karïayos và %ekam @anirdiÓya aparam katham/ Lil_171ex.c/ @p­cchati aniyatatve api niyatam ca api tad-phalam// Lil_171ex.e/ sas p­cchakas piÓÃcas và vaktà và nitarÃm tatas/ Lil_171ex.g/ yas na @vetti %catur-bÃhu-k«etrasya aniyatÃm sthitim// [no numbers are given to these two Óloka stanÓas in ÃpaÂe.] Lil_171p2/ sama-catur-bhuja-Ãyatayos phala-Ãnayane karaïa-sÆtram sa-ardha-Óloka-dvayam/ Lil_172a/ i«Âà Órutis tulya-%catur-bhujasya kalpyà atha tad-varga-vivarjità yÃ/ Lil_172c/ %catur-guïà bÃhu-k­tis tadÅyam mÆlam %dvitÅya-Óravaïa-pramÃïam// Lil_173a/ atulya-karïa-abhihatis %dvi-bhaktà phalam sphuÂam tulya-%catur-bhuje @syÃt/ Lil_173c/ sama-Órutau tulya-%catur-bhuje ca tathà Ãyate tad-bhuja-koÂi-ghÃtas/ Lil_173e/ %catur-bhuje anyatra samÃna-lambe lambena nighnam ku-mukha-aikya-#khaï¬am// Lil_173p/ atra uddeÓakas/ Lil_174a/ k«etrasya %pa¤ca-k­ti-tulya-%catur-bhujasya karïau tatas ca gaïitam gaïaka @pracak«va/ Lil_174c/ tulya-Órutes ca khalu tasya tathà Ãyatasya yad-vist­tis #rasa-mità %a«Âa-mitam ca dairghyam// Lil_174p/ %prathama-udÃharaïe nyÃsas [fig.3]/ bhujÃs 25/ 25/ 25/ 25/ atra %triæÓat-30-mitÃm %ekÃm Órutim @prakalpya yathÃ-ukta-prakÃreïa jÃtà anyà Órutis 40/ phalam ca 600// atha vÃ/ nyÃsas [fig.4]/ %caturdaÓa-14-mitÃm %ekÃm Órutim @prakalpya ukta-vat-karaïena jÃtà anyà Órutis 48/ phalam ca 336// %dvitÅya-udÃharaïe nyÃsas [fig.5]/ tad-k­tyos yoga-padam karïa iti jÃtà karaïÅ-gatà Órutis ubhayatra tulyà eva 1250/ gaïitam ca 625// atha Ãyatasya nyÃsas/ vist­tis 6/ dairghyam 8/ [fig.6] asya gaïitam 48// udÃharaïam/ Lil_175a/ k«etrasya yasya vadanam #madanÃri-tulyam viÓvaæbharà %dvi-guïitena mukhena tulyÃ/ Lil_175c/ bÃhÆ %trayodaÓa-#nakha-pramitau ca lambas #sÆrya-unmitas ca gaïitam @vada tatra kim @syÃt// Lil_175p/ nyÃsas/ vadanam 11/ viÓvaæbharà 22/ bÃhÆ 13/ 20/ lambas 12/ [fig.7] atra sarva-dos-yuti-#dalam iti-Ãdinà sthÆla-phalam 250/ vÃstavam tu lambena nighnam ku-mukha-aikya-#khaï¬am iti jÃtam phalam 198/ k«etrasya khaï¬a-%trayam @k­tvà phalÃni p­thak @ÃnÅya aikyam @k­tvà asya phala-upapattis darÓanÅyÃ/ khaï¬a-%traya-darÓanam/ [fig.8a][fig.8b][fig.8c] nyÃsas/ %prathamasya bhuja-koÂi-karïÃs 5/ 12/ 13/ %dvitÅyasya Ãyatasya vist­tis 6/ dairghyam 12/ %t­tÅyasya bhuja-koÂi-karïÃs 16/ 12/ 20/ atra %tri-bhujayos k«etrayos bhuja-koÂi-ghÃta-%ardham phalam/ Ãyate %catur-asre k«etre tad-bhuja-koÂi-ghÃtas phalam / yathà %prathama-k«etre phalam 30/ %dvitÅye 72/ %t­tÅye 96/ e«Ãm aikyam sarva-k«etre phalam 198// atha anyat udÃharaïam/ Lil_176a/ %pa¤cÃÓat %eka-sahità vadanam yadÅyam bhÆs %pa¤casaptati-mità pramitas %a«Âa«a«ÂyÃ/ Lil_176c/ savyas bhujas %dvi-guïa-%viæÓati-saæmitas anyas tasmin phalam Óravaïa-lamba-mitÅ @pracak«va// Lil_176p/ nyÃsas/ vadanam 51/ bhÆmis 75/ bhujau 68/ 40// [fig.9] atra phala-avalamba-ÓrutÅnÃm sÆtram v­tta-%ardham/ Lil_177/ j¤Ãte avalambe Óravaïas Órutau tu lambas phalam @syÃt niyatam tu tatra// Lil_177p/ karïasya aniyatatvÃt lambas api aniyatas iti arthas// lamba-j¤ÃnÃya karaïa-sÆtram v­tta-%ardham/ Lil_178/ %catur-bhuja-antar-%tri-bhuje avalambas prÃk-vat bhujau karïa-bhujau mahÅ bhÆs// Lil_178p/ atra lamba-j¤Ãna-artham savya-bhuja-agrÃt dak«iïa-bhuja-mÆla-gÃmÅ i«Âa-karïas %saptasaptati-mitas kalpitas tena %catur-bhuja-antar-%tri-bhujam kalpitam tatra asau karïa %ekas bhujas 77/ %dvitÅyas tu savya-bhujas 68/ bhÆs sà eva 75/ atra prÃk-vat labdhas lambas 308_5// lambe j¤Ãte karïa-j¤Ãna-artham sÆtram v­ttam/ Lil_179a/ yat lamba-lamba-ÃÓrita-bÃhu-varga-viÓle«a-mÆlam kathità avabÃdhÃ/ Lil_179c/ tad-Æna-bhÆ-varga-samanvitasya yat lamba-vargasya padam sas karïas// Lil_179p/ [fig.10] atra savya-bhuja-agrÃt lambas kila kalpitas 308_5/ atas jÃtà ÃbÃdhà 144_5 tad-Æna-bhÆ-varga-samanvitasya iti-Ãdinà jÃtas karïas 77// %dvitÅya-karïa-j¤Ãna-artham sÆtram v­tta-%dvayam/ Lil_180a/ i«Âas atra karïas %prathamam prakalpyas %tri-asre tu karïa-ubhayatas sthite ye/ Lil_180c/ karïam tayos k«mÃm itarau ca bÃhÆ @prakalpya lamba-avabadhe ca sÃdhye// Lil_181a/ ÃbÃdhayos %eka-kakubh-sthayos yat @syÃt antaram tat k­ti-saæyutasya/ Lil_181c/ lamba-aikya-vargasya padam %dvitÅyas karïas @bhavet sarva-%catur-bhuje«u// Lil_181p/ nyÃsas/ tatra %catur-bhuje savya-bhuja-agrÃt dak«iïa-bhuja-mÆla-gÃminas karïasya mÃnam kalpitam 77/ tad-karïa-rekhÃ-avacchinnasya k«etrasya madhye karïa-rekhÃ-ubhayatas ye %tri-asre utpanne tayos karïam bhÆmim tad-itarau ca bhujau @prakalpya prÃk-vat lambas ÃbÃdhà ca sÃdhitÃ/ tad-darÓanam [fig.11] lambas 60/ %dvitÅya-lambas 24/ ÃbÃdhayos 45/ 32/ %eka-kakubh-sthayos antarasya 13/ k­tes 169 lamba-aikya-84-k­tes 7056 ca yogas 7225/ tasya padam %dvitÅya-karïa-pramÃïam 85// [fig.12] atra i«Âa-karïa-kalpane viÓe«a-ukti-sÆtram sa-%ardha-v­ttam/ Lil_182a/ karïa-ÃÓrita-su-alpa-bhuja-aikyam urvÅm @prakalpya tad-Óe«a-bhujau ca bÃhÆ/ Lil_182c/ sÃdhyas avalambas atha tathà anya-karïas sva-urvyÃs katham-cit Óravaïas na dÅrghas/ Lil_182e/ tad-anya-lambÃt na laghus tathà idam @j¤Ãtvà i«Âa-karïas sudhiyà prakalpyas// Lil_182p/ %catur-bhuje hi %eka-antara-koïau @Ãkramya saækocyamÃnam %tri-bhujatvam @yÃti/ tatra %eka-koïe lagna-laghu-bhujayos aikyam bhÆmim itarau bhujau ca @prakalpya tad-lambÃt Ænas saækocyamÃnas karïas katham-cit api na @syÃt tad-itaras bhÆmes adhikas na @syÃt evam ubhayathà api etat anuktam api buddhi-matà @j¤Ãyate// vi«ama-%catur-bhuja-phala-ÃnayanÃya karaïa-sÆtram v­tta-%ardham/ Lil_183/ %tri-asre tu karïa-ubhayatas sthite ye tayos phala-aikyam phalam atra nÆnam// Lil_183p/ anantara-ukta-k«etra-antar-%tri-asrayos phale 924/ 2310 [/] anayos aikyam 3234 tasya phalam// samÃna-lambasya ÃbÃdhÃ-Ãdi-j¤ÃnÃya karaïa-sÆtram v­tta-%dvayam/ Lil_184a/ samÃna-lambasya %catur-bhujasya mukha-Æna-bhÆmim @parikalpya bhÆmim/ Lil_184c/ bhujau bhujau %tri-asra-vat eva sÃdhye tasya abadhe lamba-mitis tatas ca// Lil_185a/ ÃbÃdhayà Ænà %catur-asra-bhÆmis tad-lamba-varga-aikya-padam Órutis @syÃt/ Lil_185c/ samÃna-lambe laghu-dos-ku-yogÃt mukha-anya-dos-saæyutis alpikà @syÃt// Lil_185p/ udÃharaïam/ Lil_186a/ %dvipa¤cÃÓat-mita-vi-%eka-%catvÃriæÓat-mitau bhujau/ Lil_186c/ mukham tu %pa¤caviæÓatyà tulyam %«a«Âyà mahÅ kila// Lil_187a/ atulya-lambakam k«etram idam pÆrvais udÃh­tam/ Lil_187c/ %«aÂpa¤cÃÓat %tri«a«Âis ca niyate karïayos mitÅ/ Lil_187e/ karïau tatra aparau @brÆhi sama-lambam ca tad-ÓrutÅ// Lil_187p/ nyÃsas/ [fig.13] atra b­hat-karïam %tri«a«Âi-mitam @prakalpya j¤Ãtas [ed.jÃtas] prÃk-vat anya-karïas 56// atha %«aÂpa¤cÃÓat-sthÃne %dvÃtriæÓat-mitam karïam 32 @prakalpya prÃk-vat sÃdhyamÃne karïe nyÃsas/ [fig.14] jÃtam karaïÅ-khaï¬a-%dvayam 621/ 2700/ anayos mÆlayos 24_23_25/ 51_24_25/ aikyam %dvitÅyas karïas 76_22_25// atha tat eva k«etram ced sama-lambam[/] [fig.15] mukha-Æna-bhÆmim @prakalpya bhÆmim iti j¤Ãna-artham %tri-asram kalpitam/ nyÃsas/ [fig.16] atra ÃbÃdhe jÃte 3_5/ 172_5/ lambas ca karaïÅ-gatas jÃtas 38016_25[/] Ãsanna-mÆla-karaïena jÃtas 38_622_625/ ayam tatra %catur-bhuje sama-lambas[/] laghu-ÃbÃdhÃ-Ænita-bhÆmes sama-lambasya ca varga-yogas 5049[/] ayam karïa-vargas/ evam b­hat-ÃbÃdhÃtas %dvitÅya-karïa-vargas 2176/ anayos Ãsanna-mÆla-karaïena jÃtau karïau 71_1_20[/] 46_13_20[/] evam %catur-asre te«u eva bÃhu«u anyau karïau bahudhà @bhavatas// evam aniyatatve api niyatau eva karïau ÃnÅtau brahmagupta-Ãdyais tad-Ãnayanam yathÃ/ Lil_188a/ karïa-ÃÓrita-bhuja-ghÃta-aikyam ubhayathà anyonya-bhÃjitam @guïayet/ Lil_188c/ yogena bhuja-pratibhuja-vadhayos karïau pade vi«ame// Lil_188p/ nyÃsas/ karïa-ÃÓrita-bhuja-ghÃta-ity %eka-vÃram anayos 25/ 39 ghÃtas 975/ tathà 52/ 60 anayos ghÃtas 3120/ ghÃtayos %dvayos aikyam 4095/ tathà %dvtÅya-vÃram 25/ 52/ anayos ghÃte jÃtam 1300/ tathà %dvitÅya-vÃram 39/ 60/ anayos ghÃte jÃtam 2340/ [tathà 25/ 52 anayos ghÃte jÃtam 1300/] ghÃtayos %dvayos aikyam 3640/ bhuja-pratibhujayos 52/ 39 ghÃtas 2028/ paÓcÃt 25/ 60 anayos vadhas 1500/ tayos aikyam 3528/ anena aikyena 3640 guïitam jÃtam pÆrva-aikyam 12841920/ %prathama-karïa-ÃÓrita-bhuja-ghÃta-aikyena 4095 bhaktam labdham 3136/ asya mÆlam 56 %eka-karïas/ tathà %dvitÅya-karïa-artham %prathama-karïa-ÃÓrita-bhuja-ghÃta-aikyam 4095 bhuja-pratibhuja-vadha-yoga-3528-guïitam jÃtam 14447160/ anya-karïa-ÃÓrita-ghÃta-aikyena 3640 bhaktam labdham 3969/ asya mÆlam 63 %dvitÅyas karïas// asmin vi«aye k«etra-karïa-sÃdhanam/ asya karïa-Ãnayanasya prakriyÃ-gauravam laghu-prakriyÃ-darÓana-dvÃreïa Ãha/ Lil_189a/ abhÅ«Âa-jÃtya-%dvaya-bÃhu-koÂayas parasparam karïa-hatÃs bhujÃs iti/ Lil_189c/ %catur-bhujam yat vi«amam prakalpitam ÓrutÅ tu tatra %tri-bhuja-%dvayÃt tatas// Lil_190a/ bÃhvos vadhas koÂi-vadhena yuk @syÃt ekà Órutis koÂi-bhujÃ-vadha-aikyam/ Lil_190c/ anyà laghau sati api sÃdhane asmin pÆrvais k­tam yat guru tat na @vidmas// Lil_190p/ jÃtya-k«etra-%dvayam/ nyÃsas [fig.17][/] etayos itaretara-karïa-hatÃs bhujÃs koÂayas itareta-karïa-hatÃs koÂayas bhujÃs iti k­te jÃtam 25/ 60/ 52/ 39/ te«Ãm mahatÅ bhÆs laghu mukham itarau bÃhÆ iti @prakalpya k«etra-darÓanam/ [fig. lost] imau karïau mahatà ÃyÃsena ÃnÅtau 63/ 56/ asya eva jÃtya-%dvayasya uttara-uttara-bhuja-koÂyos ghÃtau jÃtau 36/ 20/ anayos aikyam %ekas karïas 56/ bÃhvos 3/ 5/ koÂyos ca 4/ 12/ ghÃtau 15/ 48/ anayos aikyam anyas karïas 63/ evam ÓrutÅ @syÃtÃm/ evam sukhena @j¤Ãyate// atha yadi pÃrÓva-bhuja-mukhayos vyatyayam @k­tvà nyastam k«etram/ nyÃsas/ [fig.18] tadà jÃtya-%dvaya-karïayos vadhas 65 %dvitÅya-karïas// atha sÆcÅ-k«etra-udÃharaïam/ [fig.19] Lil_191a/ k«etre yatra %Óata-%trayam 300 k«iti-mitis #tattva-#indu-125-tulyam mukham/ Lil_191b/ bÃhÆ #kha-#utk­tibhis 260 #Óara-#atidh­tibhis 195 tulyau ca tatra ÓrutÅ/ Lil_191c/ %ekà #kha-%a«Âa-#yamais 280 samà #tithi-#guïais 315 anyà atha tad-lambakau[/] Lil_191d/ tulyau #go-#dh­tibhis 189 tathà #jina-#yamais 224 yogÃt Óravas-lambayos// Lil_192a/ tad-khaï¬e @kathaya adhare Óravaïayos yogÃt ca lamba-abadhe[/] Lil_192b/ tad-sÆcÅ nija-mÃrga-v­ddha-bhujayos yogÃt yathà @syÃt tatas/ Lil_192c/ sa-ÃbÃdham @vada lambakam ca bhujayos sÆcyÃs pramÃïe ca ke[/] Lil_192d/ sarvam gÃïitika @pracak«va nitarÃm k«etre atra dak«as @asi ced// Lil_192p/ atha saædhi-Ãdi-ÃnayanÃya karaïa-sÆtram v­tta-%dvayam/ Lil_193a/ lamba-tad-ÃÓrita-bÃhvos madhyam saædhi-Ãkhyam asya lambasya/ Lil_193c/ saædhi-Ænà bhÆs pÅÂham sÃdhyam yasya adharam khaï¬am// Lil_194a/ saædhis dvi«Âhas para-lamba-Óravaïa-hatas parasya pÅÂhena/ Lil_194c/ bhaktas lamba-Órutyos yogÃt @syÃtÃm adhas-khaï¬e// Lil_194p/ lambas 189/ tad-ÃÓrita-bhujas 195/ anayos madhye yat lamba-lamba-ÃÓrita-bÃhu-varga-iti-Ãdinà Ãgatà ÃbÃdhà saædhi-saæj¤Ã 48/ tad-Ænita-bhÆs iti %dvitÅyà ÃbÃdhà sà pÅÂha-saæj¤Ã 252/ evam %dvitÅya-lambas 224/ tad-ÃÓrita-bhujas 260[/] pÆrva-vat saædhis 132/ pÅÂham 168// atha Ãdya-lambasya 189 adhas-khaï¬am sÃdhyam/ asya saædhis 48/ %dvi-sthas 48/ para-lambena 224/ Óravaïena ca 280/ p­thak guïitas 10752/ 13440/ parasya pÅÂhena 168 bhaktas labdham lamba-adhas-khaï¬am 64/ Óravaïa-adhas-khaï¬am ca 80/ evam %dvitÅya-lambasya 224/ saædhis 132/ para-lambena 189/ karïena ca 315/ p­thak guïitas parasya pÅÂhena 252 bhaktas labdham lamba-adhas-khaï¬am 99/ Óravaïa-adhas-khaï¬am ca 165// atha karïayos yogÃt adhas-lamba-j¤Ãna-artham sÆtram v­ttam/ Lil_195a/ lambau bhÆ-ghnau nija-nija-pÅÂha-vibhaktau ca vaæÓau @stas/ Lil_195c/ tÃbhyÃm prÃk-vat Órutyos yogÃt lambas ku-khaï¬e ca// Lil_195p/ lambau 189/ 224/ bhÆ-300-ghnau jÃtau 56700/ 67200/ sva-sva-pÅÂhÃbhyÃm 252/ 168 bhaktau/ evam atra labdhau vaæÓau 225/ 400/ ÃbhyÃm anyonya-mÆla-agra-ga-sÆtra-yogÃt iti-Ãdi-karaïena labdhas karïa-yogÃt adhas-lambas 144/ bhÆ-khaï¬e ca 108/ 192// atha sÆcÅ-ÃbÃdhÃ-lamba-bhuja-j¤Ãna-artham sÆtram v­tta-%trayam/ Lil_196a/ lamba-h­tas nija-saædhis para-lamba-guïas sama-Ãhvayas j¤eyas/ Lil_196c/ sama-para-saædhyos aikyam hÃras tena uddh­tau tau ca// Lil_197a/ sama-para-saædhÅ bhÆ-ghnau sÆcÅ-ÃbÃdhe p­thak @syÃtÃm/ Lil_197c/ hÃra-h­tas para-lambas sÆcÅ-lambas @bhavet bhÆ-ghnas// Lil_198a/ sÆcÅ-lamba-ghna-bhujau nija-nija-lamba-uddh­tau bhujau sÆcyÃs/ Lil_198c/ evam k«etra-k«odas prÃj¤ais trairÃÓikÃt @kriyate// Lil_198p/ atra kila ayam lambas 224/ asya saædhis 132/ ayam para-lambena 189 guïitas 224 anena bhaktas jÃtas sama-Ãhvayas 891_8/ asya para-saædhes ca 48/ yogas hÃras 1275_8/ anena bhÆ-ghnas 300 samas 267300_8 para-saædhis ca 14400_1/ bhaktas jÃte sÆcÅ-ÃbÃdhe 3564_17/ 1536_17/ evam %dvitÅya-sama-Ãhvayas 512_9/ %dvitÅyas hÃras 1700_9/ anena bhÆ-ghnas svÅyas samas 153600_9/ para-saædhis ca 39600_1/ bhaktas jÃte sÆcÅ-ÃbÃdhe 1536_17/ 3564_17/ [ÃpaÂe: jÃta < jÃte] para-lambas 224/ bhÆmi-300-guïas hÃreïa 1700_9 bhaktas jÃtas sÆcÅ-lambas 6048_17/ sÆcÅ-lambena bhujau 195/ 260 guïitau sva-sva-lambÃbhyÃm 189/ 224 yathÃ-kramam bhaktau jÃtau sva-mÃrga-v­ddhau sÆcÅ-bhujau 6240_17[/] 7020_17/ evam atra sarvatra bhÃga-hÃra-rÃÓi-pramÃïam/ guïya-guïakau tu yathÃ-yogyam phala-icche @prakalpya sudhiyà trairÃÓikam Æhyam// atha v­tta-k«etre karaïa-sÆtram v­ttam/ Lil_199a/ vyÃse #bha-#nanda-#agni-3927-hate vibhakte #kha-#bÃïa-#sÆryais 1250 paridhis sas sÆk«mas/ [Óarma: susÆk«mas < sas sÆk«mas] Lil_199c/ %dvÃviæÓati-22-ghne vih­te atha #Óailais 7 sthÆlas atha và @syÃt vyavahÃra-yogyas// Lil_199p/ udÃharaïam/ Lil_200a/ vi«kambha-mÃnam kila %sapta 7 yatra tatra pramÃïam paridhes @pracak«va/ Lil_200c/ %dvÃviæÓatis 22 yad-paridhi-pramÃïam tad-vyÃsa-saækhyÃm ca sakhe @vicintya// Lil_200p/ nyÃsas/ vyÃsa-mÃnam 7/ labdham paridhi-mÃnam 21_1239_1250/ [fig.20] sthÆlas và paridhis labdhas 22// atha và paridhi-tas vyÃsa-ÃnayanÃya nyÃsas/ [paridhi-mÃnam 22/] guïa-hÃra-viparyayeïa vyÃsa-mÃnam sÆk«mam 7_11_3927[/] sthÆlam và 7// v­tta-golayos phala-Ãnayane karaïa-sÆtram v­ttam/ Lil_201a/ v­tta-k«etre paridhi-guïita-vyÃsa-pÃdas phalam yat k«uïïam vedais upari paritas kandukasya iva jÃlam/ [ÃpaÂe: -k«etra < -k«etre] Lil_201c/ golasya evam tat api ca phalam p­«Âha-jam vyÃsa-nighnam %«a¬bhis bhaktam @bhavati niyatam gola-garbhe ghana-Ãkhyam// Lil_201p/ udÃharaïam/ Lil_202a/ yad-vyÃsas #turagais mitas kila phalam k«etre same tatra kim vyÃsas %sapta-mitas ca yasya sumate golasya tasya api kim/ Lil_202c/ p­«Âhe kanduka-jÃla-saænibha-phalam golasya tasya api kim madhye @brÆhi ghanam phalam ca vimalÃm ced @vetsi lÅlÃvatÅm// Lil_202p/ v­tta-k«etra-phala-darÓanÃya nyÃsas/ [fig.22] vyÃsas 7/ paridhis 21_1239_1250/ [ÃpaÂe: 1250 < 1239] k«etra-phalam 38_2423_5000/ gola-p­«Âha-phala-darÓanÃya nyÃsas/ [fig.23] vyÃsas 7/ gola-p­«Âha-phalam 153_1173_1250/ gola-antar-gata-ghana-phala-darÓanÃya nyÃsas/ [fig.24] vyÃsas 7/ golasya antar-gatam ghana-phalam 179_1487_2500// atha prakÃra-antareïa tad-phala-Ãnayane karaïa-sÆtram sa-%ardha-v­ttam/ Lil_203a/vyÃsasya varge #bha-%nava-#agni-nighne sÆk«mam phalam %pa¤ca-%sahasra-bhakte/ Lil_203c/ #rudra-Ãhate #Óakra-h­te atha và @syÃt sthÆlam phalam tat vyavahÃra-yogyam// Lil_203e/ ghanÅ-k­ta-vyÃsa-#dalam nija-%ekaviæÓa-aæÓa-yuk gola-ghanam phalam @syÃt// Lil_203p/ Óara-jÅva-ÃnayanÃya karaïa-sÆtram sa-%ardha-v­ttam/ Lil_204a/ jyÃ-vyÃsa-yoga-antara-ghÃta-mÆlam vyÃsas tad-Ænas dalitas Óaras @syÃt/ Lil_204c/ vyÃsÃt Óara-ÆnÃt Óara-saæguïÃt ca mÆlam %dvi-nighnam @bhavati iha jÅvÃ/ Lil_204e/ jÅvÃ-%ardha-varge Óara-bhakta-yukte vyÃsa-pramÃïam @pravadanti v­tte// Lil_204p/ udÃharaïam/ Lil_205a/ %daÓa-vist­ti-v­tta-antar yatra jyà %«a«-mità sakhe/ Lil_205c/ tatra i«um @vada bÃïÃt jyÃm jyÃ-bÃïÃbhyÃm ca vist­tim// Lil_205p/ nyÃsas/ [fig.25] vyÃsas 10/ jyà 6/ yogas 16/ antaram 4/ ghÃtas 64/ mÆlam 8/ etad-Ænas vyÃsas 2/ dalitas 1/ jÃtas Óaras 1/ vyÃsÃt 10/ Óara-ÆnÃt 9/ Óara-1-saæguïÃt 9/ mÆlam 3 %dvi-nighnam jÃtà jÅvà 6// evam j¤ÃtÃbhyÃm jyÃ-bÃïÃbhyÃm vyÃsa-Ãnayanam yathÃ/ jÅvÃ-%ardha-3-varge 9 Óara-1-bhakte 9/ Óara-1-yukte jÃtas vyÃsas 10// atha v­tta-antar-%tri-asra-Ãdi-%nava-asra-anta-k«etrÃïÃm bhuja-mÃna-ÃnayanÃya karaïa-sÆtram v­tta-%trayam/ Lil_206a/ %tri-%dvi-#aÇka-#agni-#nabhas-#candrais 103923 %tri-#bÃïa-%a«Âa-#yuga-%a«Âabhis 84853/ [Óarma: %dvi-%dvi- < tri-dvi-] Lil_206c/ #veda-#agni-#bÃïa-#kha-#aÓvais 70534 ca #kha-#kha-#abhra-#abhra-#rasais 60000 kramÃt// Lil_207a/ #bÃïa-#i«u-#nakha-#bÃïais 52055 ca %dvi-%dvi-#nanda-#i«u-#sÃgarais 45922/ [Óarma: #Óaila-#­tu- < bÃïa-i«u-] Lil_207c/ #ku-#rÃma-%daÓa-#vedais 41031 ca v­tta-vyÃse samÃhate// [Óarma: %tri-#veda- < ku-rÃma-] Lil_208a/ #kha-#kha-#kha-#abhra-#arka-120000-saæbhakte @labhyante kramaÓas bhujÃs/ Lil_208c/ v­tta-antar-%tri-asra-pÆrvÃïÃm %nava-asra-antam p­thak p­thak// [Óarma: v­tta-tad- < v­tta-antar-, nava-antÃnÃm < nava-asra-antam] Lil_208p/ udÃharaïam/ Lil_209a/ %sahasra-%dvitaya-vyÃsam yat v­ttam tasya madhyatas/ Lil_209c/ sama-%tri-asra-ÃdikÃnÃm me bhujÃn @vada p­thak p­thak// Lil_209p/ atha v­tta-antar-%tri-bhuje bhuja-mÃna-ÃnayanÃya nyÃsas/ [fig.26] vyÃsas 2000/ %tri-%dvi-#aÇka-#agni-#nabhas-#candrais 103923 guïitas 207846000 %kha-%kha-%kha-%abhra-%arkais 120000 bhakte labdham %tri-asre bhuja-mÃnam 1732_1_20// v­tta-antar-%catur-bhuje bhuja-mÃna-ÃnayanÃya nyÃsas/ [fig.27] vyÃsas 2000/ %tri-#bÃïa-%a«Âa-#yuga-%a«Âabhis 84853 guïitas 169706000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham %catur-asre bhuja-mÃnam 1414_13_60// v­tta-antar-%pa¤ca-bhuje bhuja-mÃna-ÃnayanÃya nyÃsas/ [fig.28] vyÃsas 2000/ #veda-#agni-#bÃïa-#kha-#aÓvais 70534 guïitas 141068000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham %pa¤ca-asre bhuja-mÃnam 1175_17_30// v­tta-antar-%«a«-bhuje bhuja-mÃna-ÃnayanÃya nyÃsas/ [fig.29] vyÃsas 2000/ #kha-#kha-#abhra-#abhra-#rasais 60000 guïitas 120000000 #kha-#kha-#kha-#abhra-#arkais 120000 bhaktas labdham %«a«-asre bhuja-mÃnam 1000// v­tta-antar-%sapta-bhuje bhuja-mÃna-ÃnayanÃya nyÃsas/ [fig. 30] vyÃsas 2000/ #bÃïa-#i«u-#nakha-#bÃïais 52055 guïitas 104110000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham #sapta-asre bhuja-mÃnam 867_7_12// v­tta-antar-%a«Âa-bhuje bhuja-mÃna-ÃnayanÃya nyÃsas/ [fig.30a, lost] vyÃsas 2000/ %dvi-%dvi-#nanda-#i«u-sÃgarais 45922 guïitas 91844000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham #a«Âa-asre bhuja-mÃnam 765_11_30// v­tta-antar-%nava-bhuje bhuja-mÃna-ÃnayanÃya nyÃsas/ [fig.31] vyÃsas 2000/ #ku-#rÃma-%daÓa-#vedais 41031 guïitas 82062000 #kha-#kha-#kha-#abhra-#arkais 120000 bhaktas labdham %nava-asre bhuja-mÃnam 683_17_20// evam i«Âa-vyÃsa-Ãdibhyas anyÃs api jÅvÃs @sidhyanti iti tÃs tu gole jyÃ-utpattau @vak«ye// atha sthÆla-jÅvÃ-j¤Ãna-artham laghu-kriyayà karaïa-sÆtram v­ttam/ Lil_210a/ cÃpa-Æna-nighna-paridhis %prathama-Ãhvayas @syÃt %pa¤ca-Ãhatas paridhi-varga-%caturtha-bhÃgas/ Lil_210c/ Ãdya-Ænitena khalu tena @bhajet %catur-ghna-vyÃsa-Ãhatam %prathamam Ãptam iha jyakà @syÃt// Lil_210p/ udÃharaïam/ Lil_211a/ %a«ÂÃdaÓa-aæÓena v­tes samÃnam %eka-Ãdi-nighnena ca yatra cÃpam/ Lil_211c/ p­thak p­thak tatra @vada ÃÓu jÅvÃm #kha-#arkais mitam vyÃsa-#dalam ca yatra// Lil_211p/ nyÃsas/ [fig.32] vyÃsas 240/ atra kila aÇka-lÃghavÃya %viæÓates sa-%ardha-#arka-%Óata-aæÓa-militas sÆk«ma-paridhis 754/ asya %a«ÂÃdaÓa-aæÓas 42/ atra api aÇka-lÃghavÃya %dvayos %a«ÂÃdaÓa-aæÓa-yutas g­hÅtas/ anena p­thak p­thak %eka-Ãdi-guïitena tulye dhanu«i kalpite jyÃs sÃdhyÃs// atha và atra sukha-artham paridhes %a«ÂÃdaÓa-aæÓena paridhim dhanÆæ«i ca @apavartya jyÃs sÃdhyÃs tathà api tÃs eva @bhavanti/ apavartite nyÃsas/ paridhis 18/ cÃpÃni ca 1/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9/ yathÃ-ukta-karaïena labdhÃs jÅvÃs 42/ 82/ 120/ 154/ 184/ 208/ 226/ 236/ 240// atha cÃpa-ÃnayanÃya karaïa-sÆtram v­ttam/ Lil_212a/ vyÃsa-#abdhi-ghÃta-yuta-maurvikayà vibhaktas jÅvÃ-#aÇghri-%pa¤ca-guïitas paridhes tu vargas/ Lil_212c/ labdha-ÆnitÃt paridhi-varga-%caturtha-bhÃgÃt Ãpte pade v­ti-#dalÃt patite dhanus @syÃt// Lil_212p/ udÃharaïam/ Lil_213a/ viditÃs iha ye guïÃs tatas @vada te«Ãm adhunà dhanus-mitÅs/ [Óarma: svatas < tatas, atha me < adhunÃ, -mitim < -mitÅs] Lil_213c/ yadi te @asti dhanus-guïa-kriyÃ-gaïite gÃïitika atinaipuïam// [Óarma: atinaipuïÅ] Lil_213p1/ nyÃsas/ jyÃs 42/ 82/ 120/ 154/ 184/ 208/ 226/ 236/ 240[/] sas eva apavartita-paridhis 18/ jÅvÃ-#aÇghriïà 21_2 %pa¤cabhis 5 ca paridhes 18 vargas 324 guïitas 17010/ vyÃsa-240-#abdhi-4-ghÃta-960-yuta-maurvikayà 1002 anayà vibhaktas labdhas 17/ atra aÇka-lÃghavÃya %caturviæÓates %dvi-adhika-%sahasra-aæÓa-yutas g­hÅtas/ anena ÆnitÃt paridhi-18-varga-324-%caturtha-81-bhÃgÃt 64 pade prÃpte 8 v­ti-18-#dalÃt 9 patite 1 jÃtam dhanus/ evam jÃtÃni dhanÆæ«i 1/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9[/] etÃni paridhi-%a«ÂÃdaÓa-aæÓena guïitÃni @syus// iti bhÃskara-ÃcÃrya-viracitÃyÃm lÅlÃvatyÃm k«etra-vyavahÃras samÃptas// [khÃta-vyavahÃra] Lil_213p2/ atha khÃta-vyavahÃras/ karaïa-sÆtram sa-%ardhà ÃryÃ/ Lil_214a/ @gaïayitvà vistÃram bahu«u sthÃne«u tad-yutis bhÃjyÃ/ Lil_214c/ sthÃnaka-mityà sama-mitis evam dairghyam ca vedhe ca// Lil_214e/ k«etra-phalam vedha-guïam khÃte ghana-hasta-saækhyà @syÃt// [Óarma: ghÃte < khÃte] Lil_214p/ udÃharaïam/ Lil_215a/ bhuja-vakratayà dairghyam %daÓa-#ÅÓa-#arka-karais mitam/ Lil_215c/ %tri«u sthÃne«u %«a«-%pa¤ca-%sapta-hastà ca vist­tis// [Óarma: -hastà atra < -hastà ca] Lil_216a/ yasya khÃtasya vedhas api %dvi-%catur-%tri-karas sakhe/ [Óarma: -tri-mitas < -tri-karas] Lil_216c/ tatra khÃte kiyantas @syus ghana-hastÃs @pracak«va me// Lil_216p/ nyÃsas/ [fig.33] atra sama-miti-karaïena vistÃre hastÃs 6/ dairghye 11 vedhe ca 3/ tathà k­te k«etra-darÓanam/ nyÃsas/ [fig.34] yathÃ-ukta-karaïena labdhà ghana-hasta-saækhyà 198// [ÃpaÂe: -raïena < -karaïena] khÃta-antare karaïa-sÆtram sa-ardha-v­ttam/ Lil_217a/ mukha-ja-tala-ja-tad-yuti-ja-k«etra-phala-aikyam h­tam %«a¬bhis/ Lil_217c/ k«etra-phalam samam evam vedha-hatam ghana-phalam spa«Âam// [Óarma: -guïam < -hatam] Lil_217e/ sama-khÃta-phala-%tri-aæÓas sÆcÅ-khÃte phalam @bhavati// Lil_217p/ udÃharaïam/ Lil_218a/ mukhe %daÓa-%dvÃdaÓa-hasta-tulyam vistÃra-dairghyam tu tale tad-%ardham/ [Óarma: -tulye < -tulyam, -dairghye < -dairghyam] Lil_218c/ yasyÃs sakhe %sapta-karas ca vedhas kà khÃta-saækhyà @vada tatra vÃpyÃm// Lil_218p/ nyÃsas/ [fig.35] mukha-jam k«etra-phalam 120/ tala-jam 30/ tad-yuti-jam 270/ e«Ãm aikyam 420/ %«a¬bhis 6 h­tam jÃtam sama-phalam 70 vedha-7-hatam jÃtam khÃta-phalam ghana-hastÃs 490// %dvitÅya-udÃharaïam/ Lil_219a/ khÃte atha #tigmakara-tulya-%catur-bhuje ca kim @syÃt phalam %nava-mitas kila yatra vedhas/ [Óarma: khalu < kila] Lil_219c/ v­tte tathà eva %daÓa-vist­ti-%pa¤ca-vedhe sÆcÅ-phalam @vada tayos ca p­thak p­thak me// Lil_219p1/ nyÃsas/ [fig.36] bhujas 12/ vedhas 9/ jÃtam yathÃ-ukta-karaïena khÃta-phalam ghana-hastÃs 1296/ sÆcÅ-phalam 432// v­tta-khÃta-darÓanÃya nyÃsas/ [fig.37] vyÃsas 10/ vedhas 5/ atra sÆk«ma-paridhis 3927_125/ sÆk«ma-k«etra-phalam 3927_50/ vedha-guïam jÃtam khÃta-phalam 3927_10/ sÆk«ma-sÆcÅ-phalam 1309_10/ yat và sthÆla-khÃta-phalam 2750_7/ sÆcÅ-phalam sthÆlam 2750_21// iti khÃta-vyavahÃras samÃptas// [citi-vyavahÃra] Lil_219p1/ citau karaïa-sÆtram sa-%ardha-v­ttam/ Lil_220a/ ucchrayeïa guïitam cites kila k«etra-saæbhava-phalam ghanam @bhavet/ [Óarma: api < kila] Lil_220c/ i«ÂakÃ-ghana-h­te ghane cites i«ÂakÃ-parimitis ca @labhyate// [Óarma: tu < ca] Lil_220e/ i«ÂakÃ-ucchraya-h­t-ucchritis cites @syus starÃs ca d­«adÃm cites api// Lil_220p/ udÃharaïam/ Lil_221a/ %a«ÂÃdaÓa-aÇgulam dairghyam vistÃras %dvÃdaÓa-aÇgulas/ Lil_221c/ ucchritis %tri-aÇgulà yÃsÃm i«ÂakÃs tÃs citau kila// Lil_222a/ yad-vist­tis %pa¤ca-karà %a«Âa-hastam dairghyam ca yasyÃm %tri-kara-ucchritis ca/ [Óarma: yasyÃs < yasyÃm] Lil_222c/ tasyÃm citau kim phalam i«ÂakÃnÃm saækhyà ca kà @brÆhi kati starÃs ca// [Óarma: kim < kÃ] Lil_222p1/ nyÃsas/ [fig.38] i«ÂakÃ-citis/ i«ÂakÃyÃs ghana-hasta-mÃnam 3_64/ cites k«etra-phalam 40/ ucchrayeïa guïitam cites ghana-phalam 120/ labdhà i«ÂakÃ-saækhyà 2560/ stara-saækhyà 24/ evam pëÃïa-citau api// iti citi-vyavahÃras// [krakaca-vyavahÃra] Lil_222p2/ atha krakaca-vyavahÃre karaïa-sÆtram v­ttam/ Lil_223a/ piï¬a-yoga-#dalam agra-mÆlayos dairghya-saæguïitam aÇgula-Ãtmakam/ Lil_223c/ dÃru-dÃraïa-pathais samÃhatam %«a«-#svara-#i«u-vih­tam kara-Ãtmakam// [ÃpaÂe: «a«-stare«u vih­tam] Lil_223p/ udÃharaïam/ Lil_224a/ mÆle #nakha-aÇgula-mitas atha #n­pa-aÇgulas agre piï¬as %Óata-aÇgula-mitam kila yasya dairghyam/ Lil_224c/ tad-dÃru-dÃraïa-pathe«u %catur«u kim @syÃt hasta-Ãtmakam @vada sakhe gaïitam drutam me// Lil_224p/ nyÃsas/ [fig.39] piï¬a-yoga-#dalam 18[/] dairghyeïa 100 saæguïitam 1800/ dÃru-dÃraïa-pathais 4 guïitam 7200/ %«a«-#svara-#i«u-576-vih­tam jÃtam kara-Ãtmakam gaïitam 25_2// krakaca-antare karaïa-sÆtram sa-%ardha-v­ttam/ Lil_225a/ @chidyate tu yadi tiryak ukta-vat piï¬a-vist­ti-hates phalam tadÃ/ [Óarma:-h­tes < -hates] Lil_225c/ i«ÂakÃ-citi-d­«ad-citi-khÃta-krÃkaca-vyavah­tau khalu mÆlyam/ Lil_225e/ karma-kÃra-jana-saæpratipattyà tad-m­dutva-kaÂhinatva-vaÓena// Lil_225p/ udÃharaïam/ Lil_226a/ yad-vist­tis #danta-mità aÇgulÃni piï¬as tathà %«o¬aÓa yatra këÂhe/ Lil_226c/ chede«u tiryak %navasu @pracak«va kim @syÃt phalam tatra kara-Ãtmakam me// Lil_226p1/ nyÃsas/ [fig.40] vistÃras 32/ piï¬as 16/ piï¬a-vist­ti-hatis 512/ dÃru-dÃraïa-mÃrga-9-ghnÅ 4608/ %«a«-#svara-#i«u-576-vih­tà jÃtam phalam hastÃs 8// iti krakaca-vyavahÃras// [rÃÓi-vyavahÃra] Lil_226p1/ atha rÃÓi-vyavahÃre karaïa-sÆtram v­ttam/ Lil_227a/ anaïu«u %daÓama-aæÓas aïu«u atha %ekÃdaÓa-aæÓas paridhi-%navama-bhÃgas ÓÆki-dhÃnye«u vedhas/ [Óarma: ÓÆka- < ÓÆki-] Lil_227c/ @bhavati paridhi-%«a«Âhe vargite vedha-nighne ghana-gaïita-karÃs @syus mÃgadhÃs tÃs ca khÃryas// Lil_227p/ udÃharaïam/ Lil_228a/ sama-bhuvi kila rÃÓis yas sthitas sthÆla-dhÃnya-paridhi-parimitis @syÃt hasta-%«a«Âis yadÅyÃ/ [Óarma:-dhÃnyas < -dhÃnya-, vai < syÃt] Lil_228c/ @pravada gaïaka khÃryas kim-mitÃs @santi tasmin atha p­thak aïu-dhÃnyais ÓÆka-dhÃnyais ca ÓÅghram// [Óarma: aïu-dhÃnye ÓÆki-dhÃnye ca] Lil_228p/ atha sthÆla-dhÃnya-rÃÓi-mÃna-avabodhanÃya nyÃsas/ [fig.41] paridhis 60/ vedhas 6/ paridhes %«a«Âha-aæÓas 10/ vargitas 100/ vedha-6-nighnas/ labdhÃs khÃryas 600// atha aïu-dhÃnya-rÃÓi-mÃna-ÃnayanÃya nyÃsas/ [fig.42] paridhis 60/ vedhas 60_11/ jÃtam phalam 545_5_11// atha ÓÆka-dhÃnya-rÃÓi-mÃna-ÃnayanÃya nyÃsas/ [fig.43] paridhis 60/ vedhas 20_3/ khÃryas 666_2_3// atha bhitti-antar-bÃhya-koïa-saælagna-rÃÓi-pramÃïa-Ãnayana-karaïa-sÆtram v­ttam/ Lil_229a/ %dvi-#veda-sa-%tri-bhÃga-%eka-nighnÃt tu paridhes phalam/ Lil_229c/ bhitti-antar-bÃhya-koïa-stha-rÃÓes sva-guïa-bhÃjitam// [Óarma: -antar-koïa-bÃhya-stha-] Lil_229p/ udÃharaïam/ Lil_230a/ paridhis bhitti-lagnasya rÃÓes %triæÓat-karas kila/ Lil_230c/ antar-koïa-sthitasya api #tithi-tulya-karas sakhe// Lil_231a/ bahir-koïa-sthitasya api %pa¤ca-ghna-%nava-saæmitas/ Lil_231c/ te«Ãm @Ãcak«va me k«ipram ghana-hastÃn p­thak p­thak// Lil_231p1/ atra api sthÆla-Ãdi-dhÃnyÃnÃm rÃÓi-mÃna-avabodhanÃya spa«Âam k«etra-%trayam/ tatra Ãdau anaïu-dhÃnya-rÃÓi-mÃna-bodhakam k«etram/ nyÃsas/ [fig.44] atra Ãdyasya paridhis 30 %dvi-nighnas 60/ anyas 15 %catur-ghnas 60/ aparas 45 sa-%tri-bhÃga-%eka-4_3-nighnas 60/ e«Ãm vedhas 6 ebhyas phalam tulyam etÃvantyas eva khÃryas 600/ etat sva-sva-guïena bhaktam jÃtam p­thak p­thak phalam 300/ 150/ 450// atha aïu-dhÃnya-rÃÓi-mÃna-ÃnayanÃya nyÃsas/ [fig.45] pÆrva-vat k«etra-%trayÃïÃm sva-guïa-guïita-paridhis 60/ vedhas 60_11/ phalÃni 272_8_11/ 136_4_1/ 409_1_11// atha ÓÆki-dhÃnya-rÃÓi-mÃna-ÃnayanÃya nyÃsas/ [fig.46] atra api pÆrva-vat k«etra-%trayÃïÃm sva-guïa-guïitas paridhis 60/ vedhas 20_3/ phalÃni 333_1_3/ 166_2_3/ 500// iti rÃÓi-vyavahÃras samÃptas// [chÃyÃ-vyavahÃra] Lil_231p2/ atha chÃyÃ-vyavahÃre karaïa-sÆtram v­ttam/ Lil_232a/ chÃyayos karïayos antare ye tayos varga-viÓle«a-bhaktÃs #rasa-#adri-#i«avas/ Lil_232c/ sa-%eka-labdhes pada-ghnam tu karïa-antaram bhÃ-antareïa Æna-yuktam #dale @stas prabhe// [Óarma: stambha-bhe < stas prabhe] Lil_232p/ udÃharaïam/ Lil_233a/ #nanda-#candrais mitam chÃyayos antaram karïayos antaram #viÓva-tulyam yayos/ Lil_233c/ te prabhe @vakti yas yuktimÃn @vetti asau vyaktam avyakta-yuktam hi @manye akhilam// [Óarma: yukti-mÃrgeïa me < yuktimÃn vetti asau, avyaktam uktam < avyakta-yuktam] Lil_233p/ chÃyÃ-antaram 19/ karïa-antaram 13/ anayos varga-antareïa 192 bhaktÃs #rasa-#adri-#i«avas 576 labdham 3/ sa-%ekasya asya 4 mÆlam 2/ anena karïa-antaram 13 guïitam 26 %dvi-stham 26/ 26 bhÃ-antareïa 19 Æna-yute 7/ 45/ tad-%ardhe labdhe chÃye 7_2/ 45_2/ tad-k­tyos yoga-padam iti-Ãdinà jÃtau karïau 25_2/ 51_2[//] chÃyÃ-antare karaïa-sÆtram v­tta-%ardham/ Lil_234a/ ÓaÇkus pradÅpa-tala-ÓaÇku-tala-antara-ghnas chÃyà @bhavet vi-nara-dÅpa-Óikha-auccya-bhaktas// [Óarma: -aucca-] Lil_234p/ udÃharaïam/ Lil_235a/ ÓaÇku-pradÅpa-antara-bhÆs %tri-hastà dÅpa-ucchritis sa-%ardha-kara-%trayà ced/ Lil_235c/ ÓaÇkos tadà #arka-aÇgula-saæmitasya tasya prabhà @syÃt kiyatÅ @vada ÃÓu// Lil_235p/ nyÃsas/ [fig.48] ÓaÇkus 1_2/ pradÅpa-ÓaÇku-tala-antaram 3/ anayos ghÃtas 3_2/ vi-nara-dÅpa-Óikha-aucyena 3 bhaktas labdhÃni chÃyÃ-aÇgulÃni 12// atha dÅpa-ucchriti-ÃnayanÃya karaïa-sÆtram v­tta-%ardham/ Lil_236/ chÃyÃ-h­te tu nara-dÅpa-tala-antara-ghne ÓaÇkau @bhavet nara-yute khalu dÅpaka-aucyam// [Óarma: -uddh­te < h­te, -auccam < -aucyam] Lil_236p/ udÃharaïam/ Lil_237a/ pradÅpa-ÓaÇku-antara-bhÆs %tri-hastà chÃyÃ-aÇgulais %«o¬aÓabhis samà ced/ Lil_237c/ dÅpa-ucchritis @syÃt kiyatÅ @vada ÃÓu pradÅpa-ÓaÇku-antaram @ucyatÃm me// [Óarma: tathà ÃbhyÃm < vada ÃÓu] Lil_237p/ nyÃsas/ [fig.49] ÓaÇkus 12/ chÃyÃ-aÇgulÃni 16/ ÓaÇku-pradÅpa-antara-hastÃs 3/ labdham dÅpaka-auccyam hastÃs 11_4// pradÅpa-ÓaÇku-antara-bhÆ-mÃna-ÃnayanÃya karaïa-sÆtram v­tta-%ardham/ Lil_238/ vi-ÓaÇku-dÅpa-ucchraya-saæguïà bhà ÓaÇku-uddh­tà dÅpa-nara-antaram @syÃt// Lil_238p/ udÃharaïam/ pÆrva-uktas eva dÅpa-ucchrÃyas 11_4/ [Óarma: pÆrva-uktam eva/] ÓaÇku-aÇgulÃni 12 chÃyà 16/ labdhÃs ÓaÇku-pradÅpa-antara-hastÃs 3// chÃyÃ-pradÅpa-antara-dÅpa-auccya-ÃnayanÃya karaïa-sÆtram sa-%ardha-v­ttam/ Lil_239a/ chÃyÃ-agrayos antara-saæguïà bhà chÃyÃ-pramÃïa-antara-h­t @bhavet bhÆs/ Lil_239c/ bhÆ-ÓaÇku-ghÃtas prabhayà vibhaktas @prajÃyate dÅpa-Óikha-auccyam evam/ Lil_239e/ trairÃÓikena eva yat etat uktam vyÃptam sva-bhedais hariïà iva viÓvam// Lil_239p/ udÃharaïam/ Lil_240a/ ÓaÇkos bhà #arka-mita-aÇgulasya su-mate d­«Âà kila %a«Âa-aÇgulà chÃyÃ-agra-abhimukhe kara-%dvaya-mite nyastasya deÓe punar/ Lil_240c/ tasya eva #arka-mita-aÇgulà yadi tadà chÃyÃ-pradÅpa-antaram dÅpa-auccyam ca kiyat @vada vyavah­tim chÃyÃ-abhidhÃm @vetsi cet// Lil_240p/ nyÃsas/ [fig.50] atra chÃyÃ-agrayos antaram aÇgula-Ãtmakam 52/ chÃye ca 8/ 12/ anayos Ãdyà 8/ iyam anena 52 guïità 416 chÃyÃ-pramÃïa-antareïa 4 bhaktà labdham bhÆ-mÃnam 104/ idam %prathama-chÃyÃ-agra-dÅpa-talayos antaram iti arthas/ evam %dvitÅya-chÃyÃ-agra-bhÆ-mÃnam 156/ bhÆ-ÓaÇku-ghÃtas prabhayà vibhaktas iti jÃtam ubhaya-tas api dÅpa-auccyam samam eva hastÃs 6_1_2/ evam iti atra chÃyÃ-vyavahÃre trairÃÓika-kalpanayà Ãnayanam @vartate tat yathÃ/ %prathama-chÃyÃtas 8 %dvitÅya-chÃyà 12 yÃvatà adhikà tÃvatà chÃyÃ-avayavena yadi chÃyÃ-agra-antara-tulyà bhÆs @labhyate tadà %prathama-chÃyayà kim iti/ evam p­thak p­thak chÃyÃ-pradÅpa-tala-antara-pramÃïam @labhyate/ tatas %dvitÅyam trairÃÓikam/ yadi chÃyÃ-tulye bhuje ÓaÇkus koÂis tadà bhÆ-tulye bhuje kim iti/ labdham dÅpaka-auccyam ubhayatas api tulyam eva/ evam pa¤carÃÓika-Ãdikam akhilam trairÃÓika-kalpanayà eva siddham/ yathà bhagavatà ÓrÅ-nÃrÃyaïena janana-maraïa-kleÓa-apahÃriïà nikhila-jagat-janana-%eka-bÅjena sakala-bhuvana-bhÃvanena giri-sarit-sura-nara-asura-Ãdibhis sva-bhedais idam jagat vyÃptam tathà idam akhilam gaïita-jÃtam trairÃÓikena vyÃptam// yadi evam tad-bahubhis kim iti ÃÓaÇkyà Ãha/ Lil_241a/ yat kiæcit guïa-bhÃga-hÃra-vidhinà bÅje atra và @gaïyate tat trairÃÓikam eva nirmala-dhiyÃm eva avagamyam vidÃm/ [Óarma: avagamyà bhidÃ] Lil_241c/ etat yat bahudhà asmad-Ãdi-ja¬a-dhÅ-dhÅ-v­ddhi-buddhyà budhais tad-bhedÃn su-gamÃn @vidhÃya racitam prÃj¤ais prakÅrïa-Ãdikam// [Óarma: -buddhi-prav­ddhyai < -v­ddhi-buddhyÃ, -bheda-anugamÃn < -bhedÃn sugamÃn] Lil_241p1/ iti ÓrÅ-bhÃskara-ÃcÃrya-viracitÃyÃm lÅlÃvatyÃm chÃyÃ-adhikÃras samÃptim @agÃt// [kuÂÂaka] Lil_241p2/ atha kuÂÂake karaïa-sÆtram v­tta-%pa¤cakam/ Lil_242a/ bhÃjyas hÃras k«epakas ca apavartyas kena api Ãdau saæbhave kuÂÂaka-%artham/ Lil_242c/ yena chinnau bhÃjya-hÃrau na tena k«epas ca etat du«Âam uddi«Âam eva// Lil_243a/ parasparam bhÃjitayos yayos yas Óe«as tayos @syÃt apavartanam sas/ Lil_243c/ tena apavartena vibhÃjitau yau tau bhÃjya-hÃrau d­¬ha-saæj¤itau @stas// Lil_244a/ mithas @bhajet tau d­¬ha-bhÃjya-hÃrau yÃvat vibhÃjye @bhavati iha #rÆpam/ Lil_244c/ phalÃni adhas adhas tad-adhas niveÓyas k«epas tatas ÓÆnyam upÃntimena// Lil_245a/ sva-Ærdhve hate antyena yute tad-antyam @tyajet muhus @syÃt iti rÃÓi-#yugmam/ Lil_245c/ Ærdhvas vibhÃjyena d­¬hena ta«Âas phalam guïas @syÃt adharas hareïa// Lil_246a/ evam tadà eva atra yadà samÃs tÃs @syus labdhayas ced vi«amÃs tadÃnÅm/ Lil_246c/ yathà Ãgatau labdhi-guïau viÓodhyau sva-tak«aïÃt Óe«a-mitau tu tau @stas// Lil_246p/ udÃharaïam/ Lil_247a/ %ekaviæÓati-yutam %Óata-%dvayam yad-guïam gaïaka %pa¤ca«a«Âi-yuk/ Lil_247c/ %pa¤ca-varjita-%Óata-%dvaya-uddh­tam Óuddhim @eti guïakam @vada ÃÓu tam// Lil_247p/ nyÃsas/ bhÃjyas 221/ hÃras 195/ k«epas 65/ atra paraspara-bhÃjitayos bhÃjya-221-bhÃjakayos 195 Óe«am 13/ anena bhÃjya-hÃra-k«epÃs apavartitÃs jÃtas bhÃjyas 17/ [ÃpaÂe: apavarttitÃs] hÃras 15/ k«epas 5/ anayos d­¬ha-bhÃjya-hÃrayos paraspara-bhaktayos labdhÃni adhas adhas tad-adhas k«epas tad-adhas #ÓÆnyam niveÓyam iti nyaste jÃtà vallÅ {btabular} 1 \\ 7 \\ 5 \\ 0 {etabular} upÃntimena sva-Ærdhve hate iti-Ãdi-karaïena jÃtam rÃÓi-%dvayam {btabular} 40 \\ 35 {etabular} etau d­¬ha-bhÃjya-hÃrÃbhyÃm {btabular} 17 \\ 15 {etabular} ta«Âau labdhi-guïau jÃtau 6/ 5/ i«Âa-Ãhata-sva-sva-hareïa yukte iti vak«yamÃïa-vidhinà etau i«Âa-guïita-sva-tak«aïa-yuktau và labdhi-guïau 23/ 20/ %dvikena i«Âena và 40/ 35/ iti-Ãdi// kuÂÂaka-antare karana-sÆtram v­ttam/ Lil_248a/ @bhavati kuÂÂa-vidher yuti-bhÃjyayos samapavartitayos api và guïas/ Lil_248c/ @bhavati yas yuti-bhÃjakayos punar sas ca @bhavet apavartana-saæguïas// Lil_248p/ udÃharaïam/ Lil_249a/ %Óatam hatam yena yutam %navatyà vivarjitam và vih­tam %tri«a«ÂyÃ/ Lil_249c/ nis-agrakam @syÃt @vada me guïam tam spa«Âam paÂÅyÃn yadi kuÂÂake @asi// Lil_249p/ nyÃsas/ bhÃjyas 100/ hÃras 63/ k«epas 90/ jÃtà pÆrva-vat labdhi-k«epÃïÃm vallÅ {btabular} 1 \\ 1 \\ 1 \\ 2 \\ 2 \\ 1 \\ 90 \\ 0 {etabular} upÃntimena sva-Ærdhve hate antyena yute iti-Ãdi-karaïena jÃtam rÃÓi-%dvayam {btabular} 2430 \\ 1530 {etabular} jÃtau pÆrva-vat labdhi-guïau 30/ 18/ atha và bhÃjya-k«epau %daÓabhis @apavartya bhÃjyas 10/ k«epas 9/ paraspara-bhajanÃt labdhÃni phalÃni k«epam #ÓÆnyam ca adhas adhas @niveÓya jÃtà vallÅ {btabular} 0 \\ 6 \\ 3 \\ 9 \\ 0 {etabular} pÆrva-vat labdhas guïas 45/ atra labdhis na grÃhyÃ/ yatas labdhayas vi«amÃs jÃtÃs/ atas guïe 45 sva-tak«aïÃt asmÃt 63 viÓodhite jÃtas guïas sas eva 18/ guïa-ghna-bhÃjye k«epa-90-yute hara-63-ta«Âe labdhis ca 30// atha và hÃra-k«epau 63/ 90/ %navabhis apavartitau jÃtau hÃra-k«epau 7/ 10/ atra labdhi-k«epÃïÃm vallÅ {btabular} 14 \\ 3 \\ 10 \\ 0 {etabular} labdhas guïas 2/ k«epa-hÃra-apavartana-9-guïitas jÃtas sas eva guïas 18/ bhÃjya-100-bhÃjaka-63-k«epebhyas 90 labdhis ca 30// atha và bhÃjya-k«epau punar hÃra-k«epau ca apavartitau jÃtau bhÃjya-hÃrau 10/ 7/ k«epas 1/ atra pÆrva-vat jÃtà vallÅ {btabular} 1 \\ 2 \\ 1 \\ 0 {etabular} guïas ca 2/ hÃra-k«epa-apavartanena guïitas jÃtas sas eva guïas 18/ pÆrva-vat labdhis ca 30/ i«Âa-Ãhata-sva-sva-hareïa yukte iti-Ãdinà atha và guïa-labdhÅ 81/ 130/ iti-Ãdi// kuÂÂaka-antare karaïa-sÆtram v­tta-%ardham/ Lil_250/ yoga-je tak«aïÃt Óuddhe guïa-ÃptÅ @stas viyoga-je// Lil_250p/ atra pÆrva-udÃharaïe %navati-k«epe yau labdhi-guïau jÃtau 30/ 18/ etau sva-tak«aïÃbhyÃm ÃbhyÃm 100/ 63 Óodhitau ye Óe«ake tad-mitau labdhi-Çuïau %navati-Óodhite j¤Ãtavyau 70/ 45/ etayos api i«Âa-Ãhata-sva-sva-tak«aïam k«epas iti labdhi-guïau 170/ 108/ atha và 270/ 171 iti-Ãdi// %dvitÅya-udÃharaïam/ Lil_251a/ yad-guïà gaïaka %«a«Âis anvità varjità ca %daÓabhis %«a«-uttarais/ Lil_251c/ @syÃt %trayodaÓa-h­tà nis-agrakà tat guïam @kathaya me p­thak p­thak// Lil_251p/ nyÃsas/ bhÃjyas 60 hÃras 13 k«epas 16/ prÃk-vat jÃtà vallÅ {btabular} 4 \\ 1 \\ 1 \\ 1 \\ 1 \\ 16 \\ 0 {etabular} tathà jÃte guïa-ÃptÅ 2/ 8/ atra api labdhayas vi«amÃs/ atas guïa-ÃptÅ sva-tak«aïÃbhyÃm 13/ 60 Óodhite jÃte 11/ 52/ evam %«o¬aÓa-k«epe etau eva labdhi-guïau 52/ 11/ [ÃpaÂe: etÃs < etau] sva-sva-harÃbhyÃm Óodhitau jÃtau %«o¬aÓa-viÓuddhau 2/ 8// kuÂÂaka-antare karaïa-sÆtram sa-%ardha-v­ttam/ Lil_252a/ guïa-labdhyos samam grÃhyam dhÅ-matà tak«aïe phalam/ Lil_252c/ hara-ta«Âe dhana-k«epe guïa-labdhÅ tu pÆrva-vat/ Lil_252e/ k«epa-tak«aïa-lÃbha-ìhyà labdhis Óuddhau tu varjitÃ// Lil_252p/ udÃharaïam/ Lil_253a/ yena saæguïitÃs %pa¤ca %trayoviæÓati-saæyutÃs/ Lil_253c/ varjitÃs và %tribhis bhaktÃs nis-agrÃs @syus sa kas guïas// Lil_253p/ nyÃsas/ bhÃjyas 5/ hÃras 3/ k«epas 23/ atra vallÅ {btabular} 46 \\ 23 {etabular} pÆrva-vat jÃtam rÃÓi-%dvayam {btabular} 14 \\ 3 \\ 10 \\ 0 {etabular} etau bhÃjya-hÃrÃbhyÃm ta«Âau/ atra adhas-rÃÓau 23 %tribhis ta«Âe %sapta @labhyante/ Ærdhva-rÃÓau 46 %pa¤cabhis ta«Âe %nava @labhyante/ tatra %nava na grÃhyÃs/ guïa-labdhyos samam grÃhyam dhÅ-matà tak«aïe phalam iti/ atas %sapta eva grÃhyÃs/ evam jÃte guïa-ÃptÅ 2/ 11/ k«epa-je tak«aïÃt Óuddhe iti %trayoviæÓati-Óuddhau jÃtà viparÅta-ÓodhanÃt avaÓi«Âà labdhis 6/ [ÃpaÂe: -Óuddhas < -Óuddhau] Óuddhau jÃte 1/ 6/ i«Âa-Ãhata-sva-sva-hareïa yukte iti vak«yamÃïa-vidhinà dhana-­ïayos antaram eva yogas iti bÅja-uktyà ca/ i«Âa-guïita-sva-hÃra-k«epaïena yathà dhana-labdhis @syÃt iti tathà k­te jÃte guïa-ÃptÅ 7/ 4/ evam sarvatra// atha và hara-ta«Âe dhana-k«epe iti/ nyÃsas/ bhÃjyas 5/ hÃras 3/ k«epas 2/ pÆrva-vat jÃte guïa-ÃptÅ 2/ 4 ete sva-sva-hÃrÃbhyÃm Óodhite viÓuddhi-je jÃte 1/ 1/ k«epa-tak«aïa-lÃbha-ìhyà labdhis iti jÃtau k«epa-jau labdhi-guïau 11/ 2/ Óuddhau tu varjità iti Óuddhi-jau @bhavatas/ kintu atra Óuddhà na @bhavati tasmÃt viparÅta-Óodhanena ­ïa-labdhis 6/ guïas 1/ dhana-labdhi-artham %dvi-guïe sva-hÃre k«ipte sati jÃte 7/ 4// kuÂÂaka-antare karaïa-sÆtram v­ttam/ Lil_254a/ k«epa-abhÃvas atha và k«epas Óuddhas hara-uddh­tas/ Lil_254c/ j¤eyas #ÓÆnyam guïas tatra k«epas hÃra-h­tas phalam// Lil_254p/ udÃharaïam/ Lil_255a/ yena %pa¤ca-guïitÃs #kha-saæyutÃs %pa¤ca«a«Âi-sahitÃs ca te atha vÃ/ Lil_255c/ @syus %trayodaÓa-h­tÃs nis-agrakÃs tam guïam gaïaka kÅrtaya ÃÓu me// Lil_255p/ nyÃsas/ bhÃjyas 5/ hÃras 13/ k«epas 0/ j¤eyas #ÓÆnyam guïas tatra k«epas hÃra-h­tas phalam iti/ k«epa-abhÃve guïa-ÃptÅ 0/ 0 i«Âa-Ãhatà iti/ atha và 13/ 5/ và 26/ 10// nyÃsas/ bhÃjyas 5/ hÃras 13/ k«epas 65/ k«epas Óuddhas hara-uddh­tas/ j¤eyas #ÓÆnyam guïas tatra k«epas hÃra-h­tas phalam iti jÃte guïa-ÃptÅ 0/ 5/ và 13/ 10/ atha và 26/ 15/ iti-Ãdi// atha sarvatra kuÂÂake guïa-labdhyos anekadhÃ-darÓana-artham karaïa-sÆtram v­tta-%ardham/ Lil_256/ i«Âa-Ãhata-sva-sva-hareïa yukte te và @bhavetÃm bahudhà guïa-ÃptÅ// Lil_256p/ asya udÃharaïÃni darÓitÃni pÆrvam iti/ atha sthira-kuÂÂake karaïa-sÆtram v­ttam/ Lil_257a/ k«epe tu #rÆpe yadi và viÓuddhe @syÃtÃm kramÃt ye guïa-kÃra-labdhÅ/ Lil_257c/ abhÅpsita-k«epa-viÓuddhi-nighne sva-hÃra-ta«Âe @bhavatas tayos te// Lil_257p/ %prathama-udÃharaïe d­¬ha-bhÃjya-hÃrayos #rÆpa-k«epayos nyÃsas/ bhÃjyas 17 hÃras 15 k«epas 1/ atra guïa-ÃptÅ 7/ 8 ete tu i«Âa-k«epeïa %pa¤cakena guïite sva-hÃra-ta«Âe ca jÃte 5/ 6// atha #rÆpa-Óuddhau guïa-ÃptÅ 7/ 8 tak«aïÃt Óuddhau jÃtau labdhi-gunau 9/ 8/ ete %pa¤ca-guïe sva-hÃra-ta«Âe ca jÃte 10/ 11 evam sarvatra// asya graha-gaïite upayogas tad-artham kim cit @ucyate/ Lil_258a/ kalpyà atha Óuddhis vikalÃ-avaÓe«as %«a«Âis ca bhÃjyas ku-dinÃni hÃras/ Lil_258c/ tad-jam phalam @syus vikalà guïas tu liptÃ-agram asmÃt ca kalà lava-agram/ Lil_258e/ evam tad-Ærdhvam ca tathà adhimÃsa-avama-agrakÃbhyÃm divasÃs ravi-indvos// Lil_258p/ grahasya vikalÃ-avaÓe«Ãt graha-ahargaïayos Ãnayanam tat yathÃ/ tatra %«a«Âis bhÃjyas/ ku-dinÃni hÃras vikalÃ-avaÓe«am Óuddhis iti @prakalpya sÃdhye guïa-ÃptÅ/ tatra labdhis vikalÃs @syus/ guïas tu kalÃ-avaÓe«am// evam kalÃ-avaÓe«am Óuddhis tatra %«a«Âis bhÃjyas ku-dinÃni hÃras labdhis kalà guïas bhÃga-Óe«am// bhÃga-Óe«am Óuddhis/ %triæÓat bhÃjyas ku-dinÃni hÃras phalam bhÃgÃs/ [ÃpaÂe: bhÃgà < bhÃgÃs] guïas rÃÓi-Óe«am// evam rÃÓi-Óe«am Óuddhis %dvÃdaÓa bhÃjyas ku-dinÃni hÃras phalam gata-rÃÓayas guïas bha-gaïa-Óe«am// kalpa-bha-gaïas bhÃjyas ku-dinÃni hÃras bha-gaïa-Óe«am Óuddhis phalam gata-bha-gaïas guïas ahar-gaïas @syÃt iti// asya udÃharaïÃni %tri-praÓna-adhyÃye// evam kalpa-adhimÃsÃs bhÃjyas ravi-dinÃni hÃras adhimÃsa-Óe«am Óuddhis/ phalam gata-adhimÃsÃs guïas gata-ravi-divasÃs// evam kalpa-avamÃni bhÃjyas candra-divasÃs hÃras/ avama-Óe«am Óuddhis/ phalam gata-avamÃni guïas gata-cÃndra-divasÃs iti// saæÓli«Âa-kuÂÂake karaïa-sÆtram v­ttam/ Lil_259a/ %ekas haras ced guïakau vibhinnau tadà guïa-aikyam @parikalpya bhÃjyam/ Lil_259c/ agra-aikyam agram k­tas ukta-vat yas saæÓli«Âa-saæj¤as sphuÂa-kuÂÂakas asau// Lil_259p/ udÃharaïam/ Lil_260a/ kas %pa¤ca-nighnas vih­tas %tri«a«Âyà %sapta avaÓe«as atha sas eva rÃÓis/ Lil_260c/ %daÓa-Ãhatas @syÃt vih­tas %tri«a«Âyà %caturdaÓa agras @vada rÃÓim enam// Lil_260p1/ atra guïa-aikyam bhÃjyas/ agra-aikyam Óuddhis iti/ nyÃsas/ bhÃjyas 15 hÃras 63 Óudhis 21/ pÆrva-vat jÃtas Óuddhas guïas 14// iti lÅlÃvatyÃm kuÂÂaka-adhyÃyas// [aÇka-pÃÓa] Lil_260p2/ atha aÇka-pÃÓas/ atha gaïita-pÃÓe nirdi«Âa-aÇkais saækhyÃyÃs vibhede karaïa-sÆtram v­ttam/ Lil_261a/ sthÃna-antam %eka-Ãdi-caya-aÇka-ghÃtas saækhyÃ-vibhedÃs niyatais @syus aÇkais/ Lil_261c/ bhaktas aÇka-mityà aÇka-samÃsa-nighnas sthÃne«u yuktas miti-saæyutis @syÃt// Lil_261p/ atra uddeÓakas/ Lil_262a/ %dvika-%a«ÂakÃbhyÃm %tri-%nava-%a«Âakais và nirantaram %dvi-Ãdi-%nava-avasÃnais/ Lil_262c/ saækhyÃ-vibhedÃs kati @saæbhavanti tad-saækhyaka-aikyÃni p­thak @vada ÃÓu// Lil_262p/ nyÃsas/ 2/ 8/ atra sthÃne 2 sthÃna-antam %eka-Ãdi-caya-aÇkayos 1/ 2 ghÃtas 2 evam jÃtau saækhyÃ-bhedau 2/ atha sas eva ghÃtas aÇka-samÃsa-10-nighnas 20 aÇka-mityà anayà 2 bhaktas 10 sthÃna-%dvaye yuktas jÃtam saækhyÃ-aikyam 110// %dvitÅya-udÃharaïe nyÃsas/ 3/ 9/ 8/ atra %eka-Ãdi-caya-aÇkÃnÃm 1/ 2/ 3 ghÃtas 6 etÃvantas saækhyÃ-bhedÃs/ atha sas eva ghÃtas 6/ aÇka-samÃsa-20-Ãhatas 120 aÇka-mityà 3 bhaktas 40/ sthÃna-%traye yuktas jÃtam saækhyÃ-aikyam 4440// %t­tÅya-udÃharaïe nyÃsas/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9/ evam atra saækhyÃ-bhedÃs %catvÃriæÓat %sahasrÃïi %Óata-%trayam %viæÓatis ca 40320/ samkhyÃ-aikyam ca %caturviæÓati-%nikharvÃïi %tri«a«Âi-%padmÃni n%avanavati-%koÂayas %navanavati-%lak«Ãïi %pa¤casaptati-%sahasrÃïi %Óata-%trayam %«a«Âis ca 2463999975360// udÃharaïam/ Lil_263a/ pÃÓa-aÇkuÓa-ahi-¬amarÆka-kapÃla-ÓÆlais khaÂvÃ-aÇga-Óakti-Óara-cÃpa-yutais @bhavanti/ Lil_263c/ anyonya-hasta-kalitais kati mÆrti-bhedÃs Óaæbhos hares iva gadÃ-ari-saras-ja-ÓaÇkhais// Lil_263p/ nyÃsas/ sthÃnÃni 10/ jÃtÃs mÆrti-bhedÃs 3628800/ evam hares ca 24// viÓe«a-karaïa-sÆtram v­ttam/ Lil_264a/ yÃvat-sthÃne«u tulya-aÇkÃs tad-bhedais tu p­thak k­tais/ Lil_264c/ prÃk-bhedÃs vih­tÃs bhedÃs tad-saækhyÃ-aikyam ca pÆrva-vat// Lil_264p/ atra uddeÓakas/ Lil_265a/ %dvi-%dvi-%eka-#bhÆ-parimitais kati saækhyakÃs @syus tÃsÃm yutis ca gaïaka ÃÓu mama @pracak«va/ Lil_265c/ #ambhodhi-#kumbhi-#Óara-#bhÆta-#Óarais tathà aÇkais ced aÇka-pÃÓam iti yukti-viÓÃradas @asi// Lil_265p/ nyÃsas/ 2/ 2/ 1/ 1/ atra prÃk-vat bhedÃs 24/ yÃvat-sthÃne«u tulya-aÇkÃs iti atra %prathamam tÃvat sthÃna-%dvaye tulyau/ prÃk-vat sthÃna-%dvayÃt jÃtau bhedau 2/ punar atra api sthÃna-%dvaye tulyau/ tatra api evam bhedau 2/ bhedÃbhyÃm prÃk-bhedÃs 24 bhaktÃs jÃtÃs bhedÃs 6/ tat yathà 2211/ 2121/ 2112/ 1212/ 1221/ 1122/ pÆrva-vat saækhyÃ-aikyam ca 9999// %dvitÅya-udÃharaïe nyÃsas/ 4/ 8/ 5/ 5/ 5/ atra api pÆrva-vat bhedÃs 120/ sthÃna-%traya-uttha-bhedais 6 bhaktÃs jÃtÃs 20/ tat yathà 48555/ 84555/ 54855/ 58455/ 55485/ 55845/ 55548/ 55584/ 45855/ 45585/ 45558/ 85455/ 85545/ 85554/ 54585/ 58545/ 55458/ 55854/ 54558/ 58554/ evam viæÓatis/ atha saækhyÃ-aikyam ca 1199988// aniyata-aÇkais atulyais ca vibhede karaïa-sÆtram v­tta-%ardham/ Lil_266/ sthÃna-antam %eka-apacita-antima-aÇka-ghÃtas asama-aÇkais ca miti-prabhedÃs// [ÃpaÂe: -antimaÇka- < -antima-aÇka-] Lil_266p/ udÃharaïam/ Lil_267a/ sthÃna-%«aÂka-sthitais aÇkais anyonyam #khena varjitais/ Lil_267c/ kati saækhyÃ-vibhedÃs @syus yadi @vetsi @nigadyatÃm// Lil_267p/ nyÃsas 9/ 8/ 7/ 6/ 5/ 4/ e«Ãm ghÃte jÃtÃs saækhyÃ-bhedÃs 60480// anyat karaïa-sÆtram v­tta-%dvayam/ Lil_268a/ nis-%ekam aÇka-aikyam idam nis-%eka-sthÃna-antam %eka-apacitam vibhaktam/ Lil_268c/ #rÆpa-Ãdibhis tad-nihatais samÃs @syus saækhyÃ-vibhedÃs niyate aÇka-yoge// Lil_269a/ %nava-anvita-sthÃnaka-saækhyakÃyÃs Æne aÇka-yoge kathitam tu vedyam/ l 269c/ saæk«iptam uktam p­thutÃ-bhayena na antas @asti yasmÃt gaïita-arïavasya// Lil_269p/ udÃharaïam/ Lil_270a/ %pa¤ca-sthÃna-sthitais aÇkais yad-yad-yogas %trayodaÓa/ Lil_270c/ kati-bhedà @bhavet saækhyà yadi @vetsi @nigadyatÃm// Lil_270p/ atra aÇka-aikyam 13/ nis-%ekam 12 etat nis-%eka-sthÃna-antam %eka-apacitam %eka-Ãdibhis ca bhaktam jÃtam 12_1/ 11_2/ 10_3/ 9_4/ e«Ãm ghÃtais samÃs jÃtÃs saækhyÃ-bhedÃs 495// Lil_271a/ na guïas na haras na k­tis na ghanas p­«Âas tathà api du«ÂÃnÃm/ Lil_271c/ garvita-gaïaka-baÂÆnÃm @syÃt pÃtas avaÓyam aÇka-pÃÓe asmin// Lil_271p/ iti lÅlÃvatyÃm aÇka-pÃÓas/ [grantha-samÃpti] Lil_272a/ ye«Ãm su-jÃti-guïa-varga-vibhÆ«ita-aÇgÅ Óuddhà akhila-vyavah­tis khalu kaïÂha-saktÃ/ Lil_272c/ lÅlÃvatÅ iha sa-rasa-uktim udÃharantÅ te«Ãm sadà eva sukha-saæpad @upaiti v­ddhim// Lil_272p/ iti ÓrÅ-bhÃskara-ÃcÃrya-viracite siddhÃnta-Óiromaïau lÅlÃvatÅ-saæj¤as pÃÂÅ-adhyÃyas saæpÆrïas// [End of part two in Apate] ============== [End of the Lilavati] ================