============== Lilavati of Bhaskara =============== ==== digitalized by T. Hayashi (20 April 1993) ==== ================================= Editions used This digitalized version of the Lilavati is based on the following two editions: 1) Lilavati, ed with Ganesa's Buddhivilasini and Mahidhara's Lilavativivarana by V.G. Apate. Anandasrama Sanskrit Series 107. Poona 1937. This edition is denoted by 'ApaTe.' 2) Lilavati, ed with Sankara's Kriyakramakari by K.V.Sarma. Hoshiarpur 1975. This edition is denoted by 'zarma.' ================================= ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Notation (local rules) The numbering system is the same in both editions. The first and the second halves of a stanza for mathematical rules are sometimes interrupted by stanzas for mathematical examples. In both ApaTe and zarma the two halves are given different numbers, and the same numbering-system is followed in this digitalized version also. The numbers given to the stanzas by Colebrooke in his English translation is different from ours. They are noted as [Cb-]. The symbol @ indicates a verb. [paribhàùà] Lil_1a/ prãtim bhakta-janasya yas @janayate vighnam vinighnan smçtas tam vçndàraka-vçnda-vandita-padam @natvà mataïga-ànanam/ Lil_1c/ pàñãm sat-gaõitasya @vacmi catura-prãti-pradàm prasphuñàm saükùipta-akùara-komala-amala-padais làlitya-lãlàvatãm//[÷àrdålavikrãóita] Lil_2a/ varàñakànàm %da÷aka-%dvayam 20 yad sà kàkiõã tàs ca paõas %catasras/ Lil_2c/ te %ùoóa÷a drammas iha avagamyas drammais tathà %ùoóa÷abhis ca niùkas//[upajàti] Lil_3a/ tulyà yavàbhyàm kathità atra gu¤jà vallas %tri-gu¤jas dharaõam ca te %aùñau/ Lil_3c/ gadyàõakas tad-%dvayam #indra-14-tulyais vallais tathà %ekas ghañakas pradiùñas//[indravajrà] Lil_4a/ %da÷a-%ardha-gu¤jam @pravadanti màùam màùa-àhvayais %ùoóa÷abhis ca karùam/ Lil_4c/ karùais %caturbhis ca palam tulà-j¤àþ karùam suvarõasya suvarõa-saüj¤am//[upajàti] Lil_5a/ yava-udarais aïgulam %aùña-saükhyais hastas aïgulais %ùaù-guõitais %caturbhis/[àpañe: aguïlam < aïgulam] Lil_5c/ hastais %caturbhis @bhavati iha daõóas kro÷as %sahasra-%dvitayena teùàm//[upajàti] Lil_6a/ @syàt yojanam kro÷a-%catuùñayena tathà karàõàm %da÷akena vaü÷as/ Lil_6c/ nivartanam %viü÷ati-vaü÷a-saükhyais kùetram %caturbhis ca bhujais nibaddham//[upajàti] Lil_7a/ hasta-unmitais vistçti-dairghya-piõóais yat %dvàda÷a-asram ghana-hasta-saüj¤am/ Lil_7c/ dhànya-àdike yat ghana-hasta-mànam ÷àstra-udità màgadha-khàrikà sà//[indravajrà] Lil_8a/ droõas tu khàryàs khalu %ùoóa÷a-aü÷as @syàt àóhakas droõa-%caturtha-bhàgas/ Lil_8c/ prasthas %caturtha-aü÷as iha àóhakasya prastha-#aïghris àdyais kuóavas pradiùñas//[indravajrà] Lil_8ex.a/ #pàda-åna-gadyàõaka-tulya-ñaïkais %dvi-%sapta-tulyais kathitas atra seras/ Lil_8ex.c/ maõa-abhidhànam #kha-#yugais ca serais dhànya-àdi-taulyeùu turuùka-saüj¤à//[upajàti] Lil_8p1/ ÷eùà kàla-àdi-paribhàùà lokatas prasiddhà j¤eyà/ iti paribhàùà// [parikarma-aùñaka] Lil_8p2/ atha saükhyà-sthàna-nirõayas/ Lil_9a/ lãlà-gala-lulat-lola-kàla-vyàla-vilàsine/ Lil_9c/ gaõe÷àya namas nãla-kamala-amala-kàntaye//[÷loka] Lil_10a/ %eka-%da÷a-%÷ata-%sahasra-%ayuta-%lakùa-%prayuta-%koñayas krama÷as/ Lil_10c/ %arbudam %abjam %kharva-%nikharva-%mahàpadma-%÷aïkavas tasmàt//[gãti] Lil_11a/ %jaladhis ca %antyam %madhyam %paràrdham iti %da÷a-guõa-uttaràs saüj¤às/ Lil_11c/ saükhyàyàs sthànànàm vyavahàra-artham kçtàs pårvais//[àryà] Lil_11p/ iti saükhyà-sthàna-nirõayas// atha saükalita-vyavakalite/ atha saükalita-vyavakalitayos karaõa-såtram vçtta-%ardham/ Lil_12/ kàryas kramàt utkramatas atha và aïka-yogas yathà-sthànakam antaram và/[indravajrà-ab; cd=14a] Lil_12p/ atra udde÷akas/ Lil_13a/ aye bàle lãlàvati mati-mati @bråhi sahitàn %dvi-%pa¤ca-%dvàtriü÷at-%trinavati-%÷ata-%aùñàda÷a %da÷a/ Lil_13c/ %÷ata-upetàn etàn %ayuta-viyutàn ca api @vada me yadi vyakte yukti-vyavakalana-màrge @asi ku÷alà//[÷ikhariõã] Lil_13p/ nyàsas/ 2/ 5/ 32/ 193/ 18/ 10/ 100/ saüyojanàt jàtam/ 360/ %ayutàt 10000 ÷odhite jàtam 9640/ iti saükalita-vyavakalite// atha guõana-prakàras/ guõane karaõa-såtram sa-%ardha-vçtta-%dvayam/ Lil_14a/ guõya-antyam aïkam guõakena @hanyàt utsàritena evam upàntima-àdãn//[indravajrà-cd; ab=12] Lil_14c/ guõyas tu adhas adhas guõa-khaõóa-tulyas tais khaõóakais saüguõitas yutas và/ Lil_15a/ bhaktas guõas @÷udhyati yena tena labdhyà ca guõyas guõitas phalam và//[indravajrà] Lil_15c/ dvidhà @bhavet råpa-vibhàgas evam sthànais pçthak và guõitas sametas/ Lil_16/ iùña-åna-yuktena guõena nighnas abhãùña-ghna-guõya-anvita-varjitas và//[upajàti] Lil_16p/ atra udde÷akas/ Lil_17a/ bàle bàla-kuraïga-lola-nayane lãlàvati @procyatàm %pa¤ca-%tri-%eka-mitàs #divàkara-guõàs aïkàs kati @syus yadi/ Lil_17c/ råpa-sthàna-vibhàga-khaõóa-guõane kalpà @asi kalyàõini chinnàs tena guõena te ca guõitàs jàtàs kati @syus @vada//[÷àrdålavikrãóita] Lil_17p/ nyàsas/ guõyas 135/ guõakas 12/ guõya-antyam aïkam guõakena @hanyàt iti kçte jàtam 1620// atha và guõa-råpa-vibhàge kçte khaõóe 4/ 8/ àbhyàm pçthak guõye guõite yute ca jàtam tat eva 1620// atha và guõakas %tribhis bhaktas labdham 4/ ebhis %tribhis ca guõye guõite jàtam tat eva 1620// atha và sthàna-vibhàge kçte khaõóe 1/ 2/ àbhyàm pçthak guõye guõite yathà-sthàna-yute ca jàtam tat eva 1620// atha và %dvi-ånena guõakena 10 %dvàbhyàm 2 ca pçthak guõye guõite yute ca jàtam tat eva 1620// atha và %aùña-yutena guõakena 20 guõye guõite %aùña-guõita-guõya-hãne ca jàtam tat eva 1620// iti guõana-prakàras// atha bhàga-hàras/ bhàga-hàre karaõa-såtram vçttam/ Lil_18a/ bhàjyàt haras @÷udhyati yad-guõas @syàt antyàt phalam tat khalu bhàga-hàre/ Lil_18c/ samena kena api @apavartya hàra-bhàjyau @bhajet và sati saübhave tu//[upajàti] Lil_18p/ atra pårva-udàharaõe guõita-aïkànàm sva-guõa-chedànàm bhàga-hàra-artham nyàsas/ bhàjyas 1620/ bhàjakas 12/ bhajanàt labdhas guõyas 135// atha và bhàjya-hàrau %tribhis apavartitau 540_4/ %caturbhis và 405_3/ sva-sva-hàreõa hçte phale tat eva 135// iti bhàga-hàras// atha vargas/ varge karaõa-såtram vçtta-%dvayam/ Lil_19a/ sama-%dvi-ghàtas kçtis @ucyate atha sthàpyas antya-vargas %dvi-guõa-antya-nighnas/ Lil_19c/ sva-sva-upariùñàt ca tathà apare aïkàs @tyaktvà antyam @utsàrya punar ca rà÷im//[upajàti] Lil_20a/ khaõóa-%dvayasya abhihatis 5dvi-nighnã tad-khaõóa-varga-aikya-yutà kçtis và/ Lil_20c/ iùña-åna-yuj-rà÷i-vadhas kçtis @syàt iùñasya vargeõa samanvitas và//[indravajrà] Lil_20p/ atra udde÷akas/ Lil_21a/ sakhe %navànàm ca %caturda÷ànàm @bråhi %tri-hãnasya %÷ata-%trayasya/ Lil_21c/ %pa¤ca-uttarasya api %ayutasya vargam @jànàsi ced varga-vidhàna-màrgam//[upajàti] Lil_21p/ nyàsas 9/ 14/ 297/ 10005/ eùàm yathà-ukta-karaõena jàtàs vargàs 81/ 196/ 88209/ 100100025// atha và %navànàm khaõóe 4/ 5/ anayos àhatis 20/ %dvi-ghnã 40/ tad-khaõóa-varga-aikyena 41 yutà jàtà sà eva kçtis 81// atha và %caturda÷ànàm khaõóe 6/ 8/ anayos àhatis 48/ %dvi-ghnã 96/ tad-khaõóa-vargau 36/ 64/ anayos aikyena 100 yutà jàtà sà eva kçtis 196// atha và khaõóe 4/ 10/ tathà api sà eva kçtis 196// atha và rà÷is 297/ ayam %tribhis ånas pçthak yutas ca 294/ 300/ anayos ghàtas 88200 %tri-varga-9-yutas jàtas vargas sas eva 88209// evam sarvatra/ iti vargas// atha varga-målam/ varga-måle karaõa-såtram vçttam/ Lil_22a/ @tyaktvà antyàt viùamàt kçtim @%dvi-guõayet målam same tad-hçte @tyaktvà labdha-kçtim tad-àdya-viùamàt labdham %dvi-nighnam @nyaset/ Lil_22c/ païktyàm païkti-hçte same anya-viùamàt @tyaktvà àpta-vargam phalam païktyàm tat %dvi-guõam @nyaset iti muhus païktes #dalam @syàt padam//[÷àrdålavikrãóita] Lil_22p/ atra udde÷akas/ Lil_23a/ målam %caturõàm ca tathà %navànàm pårvam kçtànàm ca sakhe kçtãnàm/ Lil_23c/ pçthak pçthak varga-padàni @viddhi buddhes vivçddhis yadi te atra jàtà//[upajàti] Lil_23p/ nyàsas 4/ 9/ 81/ 196/ 88209/ 100100025/ labdhàni krameõa målàni 2/ 3/ 9/ 14/ 297/ 10005// iti varga-målam// atha ghanas/ ghane karaõa-såtram vçtta-%trayam/ Lil_24a/ sama-%tri-ghàtas ca ghanas pradiùñas sthàpyas ghanas antyasya tatas antya-vargas/ Lil_24c/ àdi-%tri-nighnas tatas àdi-vargas %tri-antya-àhatas atha àdi-ghanas ca sarve//[upajàti] Lil_25a/ sthàna-antaratvena yutàs ghanas @syàt @prakalpya tad-khaõóa-#yugam tatas antyam/ Lil_25c/ evam muhus varga-ghana-prasiddhau àdya-aïkatas và vidhis eùas kàryas//[upajàti] Lil_26a/ khaõóàbhyàm và àhatas rà÷is %tri-ghnas khaõóa-ghana-aikya-yuk/ Lil_26c/ varga-måla-ghanas sva-ghnas varga-rà÷es ghanas @bhavet//[÷loka] Lil_26p/ atra udde÷akas/ Lil_27a/ nava-ghanam %tri-ghanasya ghanam tathà @kathaya %pa¤ca-ghanasya ghanam ca me/ Lil_27c/ ghana-padam ca tatas api ghanàt sakhe yadi ghane @asti ghanà bhavatas matis//[drutavilambita] Lil_27p/ nyàsas 9/ 27/ 125/ jàtàs krameõa ghanàs 729/ 19683/ 1953125// atha và rà÷is 9/ asya khaõóe 4/ 5/ àbhyàm hatas rà÷is 180/ %tri-ghnas 540/ khaõóa-ghana-aikyena 189 yutas jàtas ghanas 729// atha và rà÷is 27/ asya khaõóe 20/ 7/ àbhyàm hatas %tri-ghnas ca 11340/ khaõóa-ghana-aikyena 8343 yutas jàtas ghanas 19683// atha và rà÷is 4/ asya målam 2/ asya ghanas 8/ ayam sva-ghnas jàtas %carurõàm ghanas 64// atha và rà÷is 9/ asya målam 3/ asya ghanas 27/ asya vargas jàtas %navànàm ghanas 729/ yas eva varga-rà÷i-ghanas sas eva varga-måla-ghana-vargas// iti ghanas// atha ghana-måle karaõa-såtram vçtta-%dvayam/ Lil_28a/ àdyam ghana-sthànam atha aghane %dve punar tathà antyàt ghanatas @vi÷odhya/ Lil_28c/ ghanam pçthak-stham padam asya @kçtvà %tri-ghnyà tad-àdyam @vibhajet phalam tu//[upajàti] Lil_29a/ païktyàm @nyaset tad-kçtim antya-nighnãm %tri-ghnãm @tyajet tad-%prathamàt phalasya/ Lil_29c/ ghanam tad-àdyàt ghana-målam evam païktis @bhavet evam atas punar ca//[upajàti] Lil_29p1/ atra pårva-ghanànàm måla-artham nyàsas 729/ 19683/ 1953125/ krameõa labdhàni målàni 9/ 27/ 125// iti ghana-målam// iti parikarma-%aùñakam// [bhinna-parikarma-aùñaka] Lil_29p2/ atha bhinna-parikarma-%aùñakam// atha aü÷a-savarõanam/ tatra bhàga-jàtau karaõa-såtram vçttam/ Lil_30a/ anyonya-hàra-abhihatau hara-aü÷au rà÷yos sama-cheda-vidhànam evam/ Lil_30c/ mithas haràbhyàm apavartitàbhyàm yat và hara-aü÷au sudhiyà atra guõyau//[upajàti] Lil_30p/ atra udde÷akas/ Lil_31a/ råpa-%trayam %pa¤ca-lavas %tri-bhàgas yoga-artham etàn @vada tulya-hàràn/ Lil_31c/ %triùaùñi-bhàgas ca %caturda÷a-aü÷as sama-chidau mitra viyojana-artham// [upajàti] Lil_31p/ nyàsas/ 3_1/ 1_5/ 1_3/ jàtàs sama-chedàs 45_15/ 3_15/ 5_15/ yoge jàtam 53_15// atha %dvitãya-udàharaõe nyàsas 1_63/ 1_14/ %sapta-apavartitàbhyàm hàràbhyàm 9/ 2 saüguõitau và jàtau sama-chedau 2_126/ 9_126/ viyoge jàtam 7_126/ %sapta-apavartite ca jàtam 1_18// iti bhàga-jàtis// atha prabhàga-jàtau karaõa-såtram vçtta-%ardham/ Lil_32/ lavàs lava-ghnàs ca haràs hara-ghnàs bhàga-prabhàgeùu savarõanam @syàt/ [upajàti-ab; cd=34a] Lil_32p/ atra udde÷akas/ Lil_33a/ dramma-%ardha-%tri-lava-%dvayasya sumate #pàda-%trayam yat @bhavet tat %pa¤ca-aü÷aka-%ùoóa÷a-aü÷a-#caraõas saüpràrthitena arthine/ Lil_33c/ dattas yena varàñakàs kati kadaryeõa arpitàs tena me @bråhi tvam yadi @vetsi vatsa gaõite jàtim prabhàga-abhidhàm// [÷àrdålavikrãóita] Lil_33p/ nyàsas/ 1_1/ 1_2/ 2_3/ 3_4/ 1_5/ 1_16/ 1_4/ savarõite jàtam 6_7680/ %ùaóbhis apavartite jàtam/ 1_1280/ evam dattas varàñakas// iti prabhàga-jàtis// atha bhàga-anubandha-bhàga-apavàhayos karaõa-såtram sa-%ardham vçttam/ Lil_34a/ cheda-ghna-råpeùu lavàs dhana-çõam %ekasya bhàgàs adhika-ånakàs ced// [upajàti-cd; ab=32] Lil_34c/ sva-aü÷a-adhika-ånas khalu yatra tatra bhàga-anubandhe ca lava-apavàhe/ Lil_34e/ tala-stha-hàreõa haram @nihanyàt sva-aü÷a-adhika-ånena tu tena bhàgàn// [upajàti] Lil_34p/ atra udde÷akas/ Lil_35a/ sa-#aïghri %dvayam %trayam vi-#aïghri kãdç÷ @bråhi savarõitam/ Lil_35c/ @jànàsi aü÷a-anubandham ced tathà bhàga-apavàhanam// Lil_35p/ nyàsas 2_1_4/ 3_-1_4/ savarõite jàtam 9_4/ 11_4// atra udde÷akas/ Lil_36a/ #aïghris sva-%tri-aü÷a-yuktas sas nija-#dala-yutas kãdç÷as kãdç÷au %dvau %tri-aü÷au sva-%aùña-aü÷a-hãnau tad-anu ca rahitau tau %tribhis %sapta-bhàgais/ Lil_36c/ %ardham sva-%aùña-aü÷a-hãnam %navabhis atha yutam %saptama-aü÷ais svakãyais kãdç÷ @syàt @bråhi @vetsi tvam iha yadi sakhe aü÷a-anubandha-apavàhau// [sragdharà] Lil_36p/ nyàsas/ {btabular} 1_4 & 2_3 & 1_2 \\ 1_3 & -1_8 & -1_8 \\ 1_2 & -3_7 & 9_7 {etabular} savarõite jàtam/ 1_2/ 1_3/ 1_1// iti jàti-%catuùñayam// atha bhinna-saükalita-vyavakalitayos karaõa-såtram vçtta-%ardham/ Lil_37/ yogas antaram tulya-hara-aü÷akànàm kalpyas haras #råpam ahàra-rà÷es// [indravajrà-ab; cd=39] Lil_37p/ atra udde÷akas/ Lil_38a/ %pa¤ca-aüa-#pàda-%tri-lava-%ardha-%ùaùñhàn %ekã-kçtàn @bråhi sakhe mama etàn/ Lil_38c/ ebhis ca bhàgais atha varjitànàm kim @syàt %trayàõàm @kathaya à÷u ÷eùam// [indravajrà] Lil_38p/ nyàsas 1_5/ 1_4/ 1_3/ 1_2/ 1_6/ aikye jàtam 29_20// atha etais varjitànàm %trayàõàm ÷eùam 31_20// iti bhinna-saükalita-vyavakalite// atha bhinna-guõane karaõa-såtram vçtta-%ardham/ Lil_39/ aü÷a-àhatis cheda-vadhena bhaktà labdham vibhinne guõane phalam @syàt//[indravajrà-cd; ab=37] Lil_39p/ atra udde÷akas/ Lil_40a/ sa-%tri-aü÷a-råpa-%dvitayena nighnam sa-%saptama-aü÷a-%dvitayam @bhavet kim/ Lil_40c/ %ardham %tri-bhàgena hatam ca @viddhi dakùas @asi bhinne guõanà-vidhau ced// [upajàti] Lil_40p/ nyàsas 2_1_3/ 2_1_7/ savarõite jàtam 7_3/ 15_7/ guõite ca jàtam 5_1// nyàsas 1_2/ 1_3/ guõite jàtam 1_6// iti bhinna-guõanam// atha bhinna-bhàga-hàre karaõa-såtram vçtta-%ardham/ Lil_41/ chedam lavam ca @parivartya harasya ÷eùas kàryas atha bhàga-haraõe guõanà-vidhis ca// [vasantatilakà-ab; cd=43] Lil_41p/ atra udde÷akas/ Lil_42a/ sa-%tri-aü÷a-råpa-%dvitayena %pa¤ca %tri-aü÷ena %ùaùñham @vada me @vibhajya/ Lil_42c/ darbhãya-garbha-agra-su-tãkùõa-buddhis ced @asti te bhinna-hçtau samarthà// [indravajrà] Lil_42p/ nyàsas 2_1_3/ 5_1/ 1_3/ 1_6/ yathà-ukta-karaõena jàtam 15_7/ 1_2// iti bhinna-bhàga-hàras// atha bhinna-varga-àdau karaõa-såtram vçtta-%ardham/ Lil_43/ varge kçtã ghana-vidhau tu ghanau vidheyau hàra-aü÷ayos atha pade ca pada-prasiddhyai// [vasantatilakà-cd; ab=41] Lil_43p/ atra udde÷akas/ Lil_44a/ sa-%ardha-%trayàõàm @kathaya à÷u vargam vargàt tatas varga-padam ca mitra/ Lil_44c/ ghanam ca målam ca ghanàt tatas api @jànàsi ced varga-ghanau vibhinnau// [upajàti] Lil_44p1/ nyàsas 3_1_2/ cheda-ghna-råpe kçte jàtam 7_2/ asya vargas 49_4/ atas målam 7_2/ ghanas 343_8/ asya målam 7_2// iti bhinna-parikarma-%aùñakam// [÷ånya-parikarma-aùñaka] Lil_44p2/ atha #÷ånya-parikarmasu karaõa-såtram àryà-%dvayam/ Lil_45a/ yoge #kham kùepa-samam varga-àdau #kham #kha-bhàjitas rà÷is/ Lil_45c/ #kha-haras @syàt #kha-guõas #kham #kha-guõas cintyas ca ÷eùa-vidhau// [àryà] Lil_46a/ #÷ånye guõake jàte #kham hàras ced punar tadà rà÷is/ Lil_46c/ avikçtas eva j¤eyas tathà eva #khena ånitas ca yutas// [àryà] Lil_46p/ atra udde÷akas/ Lil_47a/ #kham %pa¤ca-yuk @bhavati kim @vada khasya vargam målam ghanam ghana-padam #kha-guõàs ca %pa¤ca/ Lil_47c/ #khena uddhçtàs %da÷a ca kas %kha-guõas nija-%ardha-yuktas %tribhis ca guõitas sva-hatas %triùaùñis// [vasantatilakà] Lil_47p1/ nyàsas 0/ etat %pa¤ca-yutam jàtam 5/ #khasya vargas 0/ målam 0/ ghanam 0/ ghana-målam 0// nyàsas 5/ ete #khena guõitàs jàtàs 0// nyàsas 10/ ete #kha-bhaktàs 10_0// aj¤àtas rà÷is tasya guõas 0/ sva-%ardham kùepas 1_2/ guõas 3/ haras 0/ dç÷yam 63/ tatas vakùyamàõena viloma-vidhinà iùña-karmaõà và labdhas rà÷is 14// asya gaõitasya graha-gaõite mahàn upayogas// iti ÷ånya-parikarma-%aùñakam// [prakãrõaka] Lil_47p2/atha vyasta-vidhau karaõa-såtram vçtta-%dvayam/ Lil_48a/ chedam guõam guõam chedam vargam målam padam kçtim/ Lil_48c/ çõam svam svam çõam @kuryàt dç÷ye rà÷i-prasiddhaye// [÷loka] Lil_49a/ atha sva-aü÷a-adhika-åne tu lava-àóhya-ånas haras haras/ Lil_49c/ aü÷as tu avikçtas tatra vilome ÷eùam ukta-vat// [÷loka] Lil_49p/ atra udde÷akas/ Lil_50a/ yas %tri-ghnas %tribhis anvitas sva-#caraõais bhaktas tatas %saptabhis sva-%tri-aü÷ena vivarjitas sva-guõitas hãnas %dvipa¤cà÷atà/ Lil_50c/ tad-måle %aùña-yute hçte ca %da÷abhis jàtam %dvayam @bråhi tam rà÷im @vetsi hi ca¤cala-akùi vimalàm bàle viloma-kriyàm// [÷àrdålavikrãóita] Lil_50p/ nyàsas guõas 3/ kùepas 3_4/ bhàjakas 7/ çõam 1_3/ vargas/ çõam 52/ målam/ kùepas 8/ haras 10/ dç÷yam 2/ yathà-ukta-karaõena jàtas rà÷is 28// iti vyasta-vidhis// atha iùña-karmasu dç÷ya-jàti-÷eùa-jàti-vi÷leùa-jàti-àdau karaõa-såtram vçttam/ Lil_51a/ udde÷aka-àlàpa-vat iùña-rà÷is kùuõõas hçtas aü÷ais rahitas yutas và/ Lil_51c/ iùña-àhatam dçùñam anena bhaktam rà÷is @bhavet proktam iti iùña-karma// [indravajrà] Lil_51p/ udàharaõam/ Lil_52a/ %pa¤ca-ghnas sva-%tri-bhàga-ånas %da÷a-bhaktas samanvitas/ Lil_52c/ rà÷i-%tri-aü÷a-%ardha-pàdais @syàt kas rà÷is %dvi-åna-%saptatis// [÷loka] Lil_52p/ nyàsas/ guõas 5/ sva-aü÷a-çõam -1_3/ [àpañe: 0_1_3] ånas 1_3/ bhàga-hàras 10/ rà÷i-aü÷akàs kùepàs 1_3/ 1_2/ 1_4/ dç÷yam 68/ atra kila iùña-rà÷is 3/ %pa¤ca-ghnas 15/ sva-%tri-bhàga-ånas 10/ %da÷a-bhaktas 1/ atra kalpita-rà÷es 3 %tri-aü÷a-%ardha-#pàdais 3_3/ 3_2/ 3_4/ etais samanvitas jàtas 17_4/ anena dçùñam 68/ iùña-àhatam bhaktam jàtas rà÷is 48// evam yatra udàharaõe rà÷is kena-cit guõitas bhaktas và rà÷i-aü÷ena rahitas yutas và dçùñas tatra iùñam rà÷im @prakalpya tasmin udde÷aka-àlàpa-vat karmaõi kçte yat @niùpadyate tena @bhajet dçùñam iùña-guõam phalam rà÷is @syàt// atha dç÷ya-jàti-udàharaõam/ Lil_53a/ amala-kamala-rà÷es %tri-aü÷a-%pa¤ca-aü÷a-%ùaùñhais %tri-nayana-hari-såryàs yena %turyeõa ca àryà/ Lil_53c/ guru-padam atha %ùaóbhis påjitam ÷eùa-padmais sakala-kamala-saükhyàm kùipram @àkhyàhi tasya// [màlinã] Lil_53p/ nyàsas 1_3/ 1_5/ 1_6/ 1_4/ dç÷yam 6/ atra iùñam #råpam 1 rà÷im @prakalpya pràk-vat jàtas rà÷is 120// atha ÷eùa-jàti-udàharaõam/ Lil_54a/ sva-%ardham @pràdàt prayàge %nava-lava-#yugalam yas ava÷eùàt ca kà÷yàm ÷eùa-#aïghrim ÷ulka-hetos pathi %da÷ama-lavàn %ùañ ca ÷eùàt gayàyàm/ Lil_54c/ ÷iùñàs niùka-%triùaùñis nija-gçham anayà tãrtha-pànthas prayàtas tasya dravya-pramàõam @vada yadi bhavatà ÷eùa-jàtis ÷rutà @asti// [sragdharà] Lil_54p/ nyàsas 1_1/ 1_2/ 2_9/ 1_4/ 6_10/ dç÷yam 63/ atra #råpam 1 rà÷im @prakalpya bhàgàn ÷eùàn ÷eùàt @apàsya atha và bhàga-apavàha-vidhinà savarõite jàtam 7_60/ anena dçùñe 63 iùña-guõite bhakte jàtam dravya-pramàõam 540// idam viloma-såtreõa api @sidhyati// atha vi÷leùa-jàti-udàharaõam/ Lil_55a/ %pa¤ca-aü÷as ali-kulàt kadambam @agamat %tri-aü÷as ÷ilãndhram tayos vi÷leùas %tri-guõas mçga-akùi kuñajam dolàyamànas aparas/ Lil_55c/ kànte ketaka-màlatã-parimala-pràpta-%eka-kàla-priyà-dåta-àhåtas itas tatas @bhramati khe bhçïgas ali-saükhyàm @vada// [÷àrdålavikrãóita] Lil_55p/ nyàsas 1_5/ 1_3/ 2_5/ dç÷yam 1/ jàtam ali-kula-mànam 15// evam anyatra api// iti iùña-karma// atha saükramaõe karaõa-såtram vçtta-ardham/ Lil_56/ yogas antareõa åna-yutas ardhitas tau rà÷ã smçtau saükramaõa-àkhyam etat// [indravajrà-ab; cd=58] Lil_56p/ atra udde÷akas/ Lil_57a/ yayos yogas %÷atam sa-%ekam viyogas %pa¤caviü÷atis/ Lil_57c/ tau rà÷ã @vada me vatsa @vetsi saükramaõam yadi// [÷loka] Lil_57p/ nyàsas/ yogas 101/ antaram 25/ jàtau rà÷ã 38/ 63// varga-saükramaõe karaõa-såtram vçtta-%ardham/ Lil_58/ varga-antaram rà÷i-viyoga-bhaktam yogas tatas prokta-vat eva rà÷ã// [indravajrà-cd; ab=56] Lil_58p/ udde÷akas/ Lil_59a/ rà÷yos yayos viyogas %aùñau tad-kçtyos ca %catuþ÷atã/ Lil_59c/ vivaram @bråhi tau rà÷ã ÷ãghram gaõita-kovida// [÷loka] Lil_59p/ nyàsas/ rà÷i-antaram 8/ kçti-antaram 400/ jàtau rà÷ã 21/ 29// iti viùama-karma// atha kiücit varga-karma @procyate/ Lil_60a/ iùña-kçtis %aùña-guõità vi-%ekà dalità vibhàjità iùñena/ Lil_60c/ %ekas @syàt asya kçtis dalità sa-%ekà aparas rà÷is// Lil_61a/ #råpam %dvi-guõa-iùña-hçtam sa-iùñam %prathamas atha và aparas #råpam/ Lil_61c/ kçti-yuti-viyutã vi-%eke vargau @syàtàm yayos rà÷yos// Lil_61p/ udde÷akas/ Lil_62a/ rà÷yos yayos kçti-viyoga-yutã nis-%eke måla-prade @pravada tau mama mitra yatra/ Lil_62c/ @kli÷yanti bãja-gaõite pañavas api måóhàs %ùoóhà-ukta-bãja-gaõitam paribhàvayantas// Lil_62p/ atra %prathama-ànayane kalpitam iùñam 1_2/ asya kçtis 1_4/ %aùña-guõità 2/ iyam vi-%ekà 1/ dalità 1_2/ iùñena 1_2 hçtas jàtas %prathamas rà÷is 1// asya kçtis 1/ dalità 1_2/ sa-%ekà 3_2/ ayam aparas rà÷is/ evam etau rà÷ã 1_1/ 3_2// evam %ekena iùñena jàtau rà÷ã 7_2/ 57_8// %dvikena 31_4/ 993_32// atha %dvitãya-prakàreõa iùñam 1/ anena %dvi-guõena 2 %råpam 1 bhaktam 1_2/ iùñena sahitam jàtas %prathamas rà÷is 3_2/ %dvitãyas #råpam 1/ evam rà÷ã 3_2/ 1_1// evam %dvikena iùñena 9_4/ 1_1// %trikeõa 19_6/ 1_1// %tri-aü÷ena 11_6/ 1-1// atha và såtram/ Lil_63a/ iùñasya varga-vargas ghanas ca tau %aùña-saüguõau %prathamas/ Lil_63c/ sa-%ekas rà÷ã @syàtàm evam vyakte atha và avyakte// Lil_63p/ iùñam 1_2/ asya varga-vargas 1_16/ %aùña-ghnas 1_2/ sa-%ekas jàtas %prathamas rà÷is 3-2/ punar iùñam 1_2/ asya ghanas 1_8/ %aùña-guõas jàtas %dvitãyas rà÷is 1_1/ evam jàtau rà÷ã 3_2/ 1_1// atha %ekena iùñena 9/ 8// %dvikena 129/ 64// %trikeõa 649/ 216// evam sarveùu api prakàreùu iùña-va÷àt ànantyam// Lil_64a/ pàñã-såtra-upamam bãjam gåóham iti @avabhàsate/ Lil_64c/ na @asti gåóham amåóhànàm na eva %ùoóhà iti anekadhà// Lil_64e/ @asti trairà÷ikam pàñã bãjam ca vimalà matis/ Lil_64g/ kim aj¤àtam su-buddhãnàm atas manda-artham @ucyate// Lil_64p/ iti varga-karma// atha måla-guõake karõa-såtram vçtta-%dvayam/ Lil_65a/ guõa-ghna-måla-åna-yutasya rà÷es dçùñasya yuktasya guõa-%ardha-kçtyà/ Lil_65c/ målam guõa-%ardhena yutam vihãnam vargã-kçtam praùñur abhãùña-rà÷is// Lil_66a/ yadà lavais ca åna-yutas sas rà÷is %ekena bhàga-åna-yutena @bhaktvà/ Lil_66c/ dç÷yam tathà måla-guõam ca tàbhyàm sàdhyas tatas prokta-vat eva rà÷is// Lil_66p/ yas rà÷is sva-målena kena cit guõitena ånas dçùñas tasya måla-guõa-%ardha-kçtyà yuktasya yat padam tat guõa-%ardhena yuktam kàryam/ yadi guõa-ghna-måla-yutas dçùñas tarhi hãnam kàryam/ tasya vargas rà÷is @syàt// måla-åne dçùñe tàvat udàharaõam/ Lil_67a/ bàle maràla-kula-måla-dalàni %sapta tãre vilàsa-bhara-manthara-gàõi @apa÷yam/ Lil_67c/ kurvat ca keli-kalaham kalahaüsa-#yugmam ÷eùam jale @vada maràla-kula-pramàõam// Lil_67p/ nyàsas/ måla-guõakas 7_2/ dç÷yam 2/ dçùñasya asya 2 guõa-%ardha-kçtyà 49_16 yuktasya 81_16 målam 9_4/ guõa-%ardhena 7_4 yutam 4/ vargã-kçtam jàtam haüsa-kula-mànam 16// atha måla-yute dçùñe tàvat udàharaõam/ Lil_68a/ sva-padais %navabhis yuktas @syàt %catvàriü÷atà adhikam/ Lil_68c/ %÷ata-%dvàda÷akam vidvan kas sas rà÷is @nigadyatàm// Lil_68p/ nyàsas/ måla-guõakas 9/ dç÷yam 1240/ ukta-prakàreõa jàtas rà÷is 961// udàharaõam/ Lil_69a/ yàtam haüsa-kulasya måla-%da÷akam megha-àgame mànasam @proóóãya sthala-padminã-vanam @agàt %aùña-aü÷akas ambhas-tañàt/ Lil_69c/ bàle bàla-mçõàla-÷àlini jale keli-kriyà-làlasam dçùñam haüsa-#yuga-%trayam ca sakalàm yåthasya saükhyàm @vada// Lil_69p/ nyàsas/ måla-guõakas 10/ bhàgas 1_8/ dç÷yam 6/ yadà lavais ca åna-yutas iti atra %ekena 1 bhàga-ånena 7_8 dç÷ya-måla-guõau @bhaktvà jàtam dç÷yam 48_7/ måla-guõakas 80_7/ àbhyàm abhãùñam guõa-ghna-måla-åna-yutasya iti-àdi-vidhinà jàtam haüsa-kula-mànam 144// udàharaõam/ Lil_70a/ pàrthas karõa-vadhàya màrgaõa-gaõam kruddhas raõe @saüdadhe tasya ardhena @nivàrya tad-÷ara-gaõam målais %caturbhis hayàn/ Lil_70c/ ÷alyam %ùaóbhis atha iùubhis %tribhis api chatram dhvajam kàrmukam @ciccheda asya ÷iras ÷areõa kati te yàn arjunas @saüdadhe// Lil_70p/ nyàsas/ måla-guõakas 4/ bhàgas 1_2/ dç÷yam 10/ yadà lavais ca åna-yutas iti-àdinà jàtam bàõa-mànam 100// api ca/ Lil_71a/ ali-kula-#dala-målam màlatãm yàtam %aùñau nikhila-%navama-bhàgàs càlinã bhçïgam %ekam/ Lil_71c/ ni÷i parimala-lubdham padma-madhye niruddham @pratiraõati raõantam @bråhi kànte ali-saükhyàm// Lil_71p/ atra kila rà÷i-%nava-aü÷a-%aùñakam rà÷i-ardha-målam ca rà÷es çõam råpa-%dvayam dç÷yam/ etat çõam dç÷yam ca ardhitam rà÷i-%ardhasya @bhavati iti// tathà nyàsas/ måla-guõakas -1_2/ bhàgas -8_9/ atra pràk-vat labdham rà÷i-dalam 36/ etat dvi-guõitam ali-kula-mànam 72// bhàga-måla-yute dçùñe udàharaõam/ Lil_72a/ yas rà÷is %aùñàda÷abhis sva-målais rà÷i-%tri-bhàgena samanvitas ca/ Lil_72c/ jàtam %÷ata-%dvàda÷akam tam à÷u @jànãhi pàñyàm pañutà @asti te ced// Lil_72p/ nyàsas/ måla-guõakas 18/ bhàgas 1_3/ dç÷yam 1200/ atra %ekena bhàga-yutena 4_3 måla-guõam dç÷yam ca @bhaktvà pràk-vat jàtas rà÷is 576// iti guõa-karma// atha trairà÷ike karaõa-såtram vçttam/ Lil_73a/ pramàõam icchà ca samàna-jàtã àdi-antayos tad-phalam anya-jàti/ Lil_73c/ madhye tat icchà-hatam àdya-hçt @syàt icchà-phalam vyasta-vidhis vilome// Lil_73p/ udàharaõam/ Lil_74a/ kuïkumasya sa-#dalam pala-%dvayam niùka-%saptama-lavais %tribhis yadi/ Lil_74c/ @pràpyate sapadi me vaõij-vara @bråhi niùka-%navakena tat kiyat// Lil_74p/ nyàsas 3_7/ 5_2/ 9_1/ labdhàni kuïkuma-palàni 52/ karùau 2// api ca/ Lil_75a/ prakçùña-karpåra-pala-%triùaùñyà ced @labhyate niùka-%catuùka-yuktam/ Lil_75c/ %÷atam tadà %dvàda÷abhis sa-#pàdais palais kim @àcakùva sakhe @vicintya// Lil_75p/ nyàsas 63/ 104/ 49_4/ labdhàs niùkàs 20/ drammàs 3/ paõàs 8/ kàkiõyas 3/ varàñakàs 11/ varàñaka-bhàgàs ca 1_9// api ca/ Lil_76a/ dramma-%dvayena sa-%aùña-aü÷à ÷àli-taõóula-khàrikà/ Lil_76c/ labhyà ced paõa-%saptatyà tat kim sapadi @kathyatàm// Lil_76p/ atra pramàõasya sajàtãya-karaõa-artham dramma-%dvayasya paõã-kçtasya nyàsas 32/ 9_8/ 70/ labdhe khàryau 2/ droõàs 7/ àóhakas 1/ prasthau 2// atha vyasta-trairà÷ike karaõa-såtram/ Lil_77a/ icchà-vçddhau phale hràsas hràse vçddhis ca @jàyate/ Lil_77c/ vyastam trairà÷ikam tatra j¤eyam gaõita-kovidais// Lil_77p/ yatra icchà-vçddhau phale hràsas hràse và phala-vçddhis tatra vyasta-trairà÷ikam/ tat yathà/ Lil_78a/ jãvànàm vayasas maulye taulye varõasya haimane/ Lil_78c/ bhàga-hàre ca rà÷ãnàm vyastam trairà÷ikam @bhavet// Lil_78p/ jãva-vayas-målye udàharaõam/ Lil_79a/ @pràpnoti ced %ùoóa÷a-vatsarà strã %dvàtriü÷atam %viü÷ati-vatsarà kim/ Lil_79c/ %dvi-dhås-vahas niùka-%catuùkam ukùà @pràpnoti dhås-%ùañka-vahas tadà kim// Lil_79p/ nyàsas 16/ 32/ 20/ labdham niùkàs 25_3_5// %dvitãya-nyàsas 2/ 4/ 6/ labdham niùkàs 1_1_3// varõãya-suvarõa-taulye udàharaõam/ Lil_80a/ %da÷a-varõam suvarõam ced gadyàõakam @avàpyate/ Lil_80c/ niùkeõa #tithi-varõam tu tadà @vada kiyad-mitam// Lil_80p/ nyàsas 10/ 1/ 15/ labdham 2_3// rà÷i-bhàga-haraõe udàharaõam/ Lil_81a/ %sapta-àóhakena mànena rà÷au sasyasya màpite/ Lil_81c/ yadi màna-%÷atam jàtam tadà %pa¤ca-àóhakena kim// Lil_81p/ nyàsas 7/ 100/ 5/ labdham 140// iti vyastam trairà÷ikam// atha %pa¤ca-rà÷ika-àdau karaõa-såtram vçttam/ Lil_82a/ %pa¤ca-%sapta-%nava-rà÷ika-àdike anyonya-pakùa-nayanam phala-chidàm/ Lil_82c/ @saüvidhàya bahu-rà÷i-je vadhe su-alpa-rà÷i-vadha-bhàjite phalam// Lil_82p/ atra udde÷akas/ Lil_83a/ màse %÷atasya yadi %pa¤ca kalà-antaram @syàt varùe gate @bhavati kim @vada %ùoóa÷ànàm/ Lil_83c/ kàlam tathà @kathaya måla-kalà-antaràbhyàm målam dhanam gaõaka kàla-phale @viditvà// Lil_83p/ nyàsas {btabular} 1 & 12 \\ 100 & 16 \\ 5 & * {etabular} labdham kalà-antaram 9_3_5// atha kàla-j¤àna-artham nyàsas {btabular} 1 &* \\ 100 & 16\ \ 5 & 48_5 {etabular} labdhàs màsàs 12// måla-dhana-artham nyàsas {btabular} 1 & 12 \\ 100 & * \\ 5 & 48_5 {etabular} labdham måla-dhanam 16// Lil_84a/ sa-%tri-aü÷a-màsena %÷atasya ced @syàt kalà-antaram %pa¤ca sa-%pa¤cama-aü÷às/ Lil_84c/ màsais %tribhis %pa¤ca-lava-adhikais tat sa-%ardha-%dviùaùñes phalam @ucyatàm kim// Lil_84p/ nyàsas {btabular} 4_3 & 16_5 \\ 100 & 125_2 \\ 26_5 & * {etabular} labdham kalà-antaram 7_4_5// atha %sapta-rà÷ika-udàharaõam/ Lil_85a/ vistàre %tri-karàs kara-%aùñaka-mitàs dairghye vicitràs ca ced råpais utkaña-pañña-såtra-pañikàs %aùñau @labhante %÷atam/ Lil_85c/ dairghye sa-%ardha-kara-%trayà apara-pañã hasta-%ardha-vistàriõã tàdçk kim @labhate drutam @vada vaõik vàõijyakam @vetsi ced// Lil_85p/ nyàsas {btabular} 3 & 1_2 \\ 8 & 7_2 \\ 8 & 1 \\ 100 & * {etabular} labdham niùkàs 0/ drammàs 14/ paõàs 9/ kàkiõã 1/ varàñakàs 6/ [àpañe: varañakàs] varàñaka-bhàgau 2_3// atha %nava-rà÷ika-udàharaõam/ Lil_86a/ piõóe ye #arka-mita-aïgulàs kila %catur-varga-aïgulàs vistçtau paññàs dãrghatayà %caturda÷a-karàs %triü÷at @labhante %÷atam/ Lil_86c/ etàs vistçti-piõóa-dairghya-mitayas yeùàm %catur-varjitàs paññàs te @vada me %caturda÷a sakhe maulyam @labhante kiyat// Lil_86p/ nyàsas {btabular} 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 100 & * {etabular} labdham målyam niùkàs 16_2_3// atha %ekàda÷a-rà÷ika-udàharaõam/ Lil_87a/ paññàs ye %prathama-udita-pramitayas gavyåti-màtre sthitàs teùàm ànayanàya ced ÷akañinàm dramma-%aùñakam bhàñakam/ Lil_87c/ anye ye tad-anantaram nigaditàs mànais %catur-varjitàs teùàm kà @bhavati iti bhàñaka-mitis gavyåti-%ùañke @vada// Lil_87p/ nyàsas {btabular} 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 1 & 6 \\ 8 & * {etabular} labdhàs bhàñaka-drammàs 8// atha bhàõóa-pratibhàõóake karaõa-såtram vçtta-%ardham/ Lil_88/ tathà eva bhàõóa-pratibhàõóake api viparyayas tatra sadà hi målye// Lil_88p/ udàharaõam/ Lil_89a/ drammeõa @labhyate iha àmra-%÷ata-%trayam ced %triü÷at-paõena vipaõau vara-dàóimàni/ Lil_89c/ àmrais @vada à÷u %da÷abhis kati dàóimàni labhyàni tad-vinimayena @bhavanti mitra// Lil_89p1/ nyàsas {btabular} 16 & 1 \\ 300 & 30 \\ 10 & * {etabular} labdhàni dàóimàni 16// iti gaõita-pàñyàm lãlàvatyàm prakãrõakàni// [mi÷raka-vyavahàra] Lil_89p2/ atha mi÷raka-vyavahàre karaõa-såtram sa-%ardha-vçttam/ Lil_90a/ pramàõa-kàlena hatam pramàõam vimi÷ra-kàlena hatam phalam ca/ Lil_90c/ sva-yoga-bhakte ca pçthak-sthite te mi÷ra-àhate måla-kalà-antare @stas/ [àpañe: prathak- < pçthak-] Lil_90e/ yat và iùña-karma-àkhya-vidhes tu målam mi÷ràt cyutam tat ca kalà-antaram @syàt// Lil_90p/ udde÷akas/ Lil_91a/ %pa¤cakena %÷atena abde målam svam sakala-antaram/ Lil_91c/ sahasram ced pçthak tatra @vada måla-kalà-antare// Lil_91p/ nyàsas {btabular} 1 & 12 \\ 100 & 1000 \\ 5 & * {etabular} labdhe krameõa måla-kalà-antare 625/ 375// atha và iùña-karmaõà kalpitam iùñam #råpam 1/ udde÷aka-àlàpavat iùña-rà÷is iti-àdi-karaõena #råpasya varùe kalà-antaram 3_5/ etad-yutena #råpeõa 8_5 dçùñe 1000 #råpa-guõe bhakte labdham måla-dhanam 625/ etat mi÷ràt cyutam kalà-antaram 375// mi÷ra-antare karaõa-såtram vçttam/ Lil_92a/ atha pramàõais guõitàs sva-kàlàs vyatãta-kàla-ghna-phala-uddhçtàs te/ Lil_92c/ sva-yoga-bhaktàs ca vimi÷ra-nighnàs prayukta-khaõóàni pçthak @bhavanti// Lil_92p/ udde÷akas/ Lil_93a/ yat %pa¤caka-%trika-%catuùka-%÷atena dattam khaõóais %tribhis gaõaka niùka-%÷atam %ùaù-ånam/ Lil_93c/ màseùu %sapta-%da÷a-%pa¤casu tulyam àptam khaõóa-%traye api hi phalam @vada khaõóa-saükhyàm// Lil_93p/ nyàsas {btabular} 1 & 7 & 1 & 10 & 1 & 5 \\ 100 & * & 100 & * & 100 * \\ 5 & * & 3 & * & 4 & * {etabular} mi÷ra-dhanam 94/ sva-yogas 235_21/ [àpañe: sva-yogas 235_21/ mi÷ra-dhanam 94/] labdhàni yathà-kramam khaõóàni 24/ 28/ 42/ %pa¤ca-rà÷i-vidhinà labdham sama-kalà-antaram 8_2_5// atha mi÷ra-antare karaõa-såtram vçtta-%ardham/ Lil_94a/ prakùepakàs mi÷ra-hatàs vibhaktàs prakùepa-yogeõa pçthak phalàni// Lil_94p/ atra udde÷akas/ Lil_95a/ %pa¤cà÷at %eka-sahità gaõaka %aùñaùaùñis %pa¤ca-ånità %navatis àdi-dhanàni yeùàm/ Lil_95c/ pràptà vimi÷rita-dhanais %tri÷atã %tribhis tais vàõijyatas @vada @vibhajya dhanàni teùàm// Lil_95p/ nyàsas 51/ 68/ 85/ mi÷ra-dhanam 300/ jàtàni dhanàni 75/ 100/ 125/ etàni àdi-dhanais ånàni làbhàs 24/ 32/ 40// atha và mi÷ra-dhanam 300/ àdi-dhana-aikyena 204 ånam sarva-làbha-yogas 96/ asmin prakùepa-guõite prakùepa-yoga-bhakte làbhàs @bhavanti 24/ 32/ 40// vàpã-àdi-påraõe karaõa-såtram vçtta-%ardham/ Lil_96/ @bhajet chidas aü÷ais atha tais vimi÷rais #råpam @bhajet @syàt paripårti-kàlas// Lil_96p/ udàharaõam/ Lil_97a/ ye nirjharàs dina-dina-%ardha-%tçtãya-%ùaùñhais @saüpårayanti hi pçthak pçthak eva muktàs/ Lil_97c/ vàpãm yadà yugapad eva sakhe vimuktàs te kena vàsara-lavena tadà @vada à÷u// Lil_97p/ nyàsas 1_1/ 1_2/ 1_3/ 1_6/ labdhas vàpã-påraõa-kàlas dina-aü÷as 1_12// kraya-vikraye karaõa-såtram vçttam/ Lil_98a/ paõyais sva-målyàni @bhajet sva-bhàgais @hatvà tad-aikyena @bhajet ca tàni/ Lil_98c/ bhàgàn ca mi÷reõa dhanena @hatvà målyàni paõyàni yathà-kramam @syus// [àpañe: krama < kramam] Lil_98p/ udde÷akas/ Lil_99a/ sa-%ardham taõóula-mànaka-%trayam aho drammeõa màna-%aùñakam mudgànàm ca yadi %trayoda÷a-mitàs etàs vaõik kàkiõãs/ Lil_99c/ @àdàya @arpaya taõóula-aü÷a-#yugalam mudga-%eka-bhàga-anvitam kùipram kùipra-bhujas @vrajema hi yatas sa-arthas agratas @yàsyati// Lil_99p/ nyàsas/ målye 1/ 1/ paõye 7_2/ 8_1/ sva-bhàgau 2_1/ 1_1/ mi÷ra-dhanam 13_64/ atra målye sva-bhàga-guõite paõyàbhyàm bhakte jàte 4_7/ 1_8/ anayos yogena 39_56/ ete 4_7/ 1_8 bhàgau ca 1_2/ 1_1/ mi÷ra-dhanena 13_64/ @saüguõya bhakte jàte taõóula-muóga-målye 1_6/ 7_192/ tathà taõóula-mudga-màne bhàgau 7_12/ 7_24/ atra taõóula-målye paõau 2 kàkiõyau 2 varàñakàs 13/ varàñaka-bhàgas ca 1_3/ mudga-målye [àpañe: mådga- < mudga-] kàkiõyau 2/ varàñakàs 6/ varàñaka-bhàgau ca 2_3// udàharaõam/ Lil_100a/ karpårasya varasya niùka-#yugalena %ekam palam @pràpyate vai÷yà-nandana candanasya ca palam dramma-%aùña-bhàgena ced/ Lil_100c/ %aùña-aü÷ena tathà agaros pala-#dalam niùkeõa me @dehi tàn bhàgais %ekaka-%ùoóa÷a-%aùñaka-mitais dhåpam @cikãrùàmi aham// Lil_100p/ nyàsas/ målyàni drammàs 32_1/ 1_8/ 1_8/ paõyàni 1_1/ 1_1/ 1_2/ bhàgàs 1_1/ 16_1/ 8_1/ mi÷ra-dhanam drammàs 16/ labdhàni karpåra-àdãnàm målyàni 2_9/ 8_9/ 8_9/ tathà teùàm paõyàni 4_9/ 64_9/ 32_9// ratna-mi÷re karaõa-såtram vçttam/ Lil_101a/ nara-ghna-dàna-ånita-ratna-÷eùais iùñe hçte @syus khalu målya-saükhyàs/ Lil_101c/ ÷eùais hçte ÷eùa-vadhe pçthak-sthais abhinna-målyàni atha và @bhavanti// Lil_101p/ atra udde÷akas/ Lil_102a/ màõikya-%aùñakam indranãla-%da÷akam muktàphalànàm %÷atam sad-vajràõi ca %pa¤ca ratna-vaõijàm yeùàm %caturõàm dhanam/ Lil_102c/ saïga-sneha-va÷ena te nija-dhanàt @dattvà %ekam %ekam mithas jàtàs tulya-dhanàs pçthak @vada sakhe tad-ratna-målyàni me// Lil_102p/ nyàsas mà 8/ nã 10/ mu 100/ va 5/ dànam 1/ naràs 4/ nara-guõita-dànena 4 ratna-saükhyàsu ånitàsu ÷eùàõi mà 4/ nã 6/ mu 96/ va 1/ etais iùña-rà÷au bhakte ratna-målyàni @syus iti// tàni ca yathà-katham-cit iùñe kalpite abhinnàni/ atas atra iùñam tathà sudhiyà @kalpyate yathà abhinnàni iti/ tathà iùñam kalpitam 96/ atas jàtàni målyàni 24/ 16/ 1/ 96/ sama-dhanam 233/ atha và ÷eùàõàm vadhe 2304 pçthak ÷eùais bhakte jàtàni abhinnàni 596/ 384/ 24/ 2304/ janànàm %caturõàm tulya-dhanam 5592/ teùàm ete drammàs @saübhàvyante// atha suvarõa-gaõite karaõa-såtram/ Lil_103a/ suvarõa-varõa-àhati-yoga-rà÷au svarõa-aikya-bhakte kanaka-aikya-varõas/ Lil_103c/ varõas @bhavet ÷odhita-hema-bhakte varõa-uddhçte ÷odhita-hema-saükhyà// Lil_103p/ udàharaõàni/ Lil_104a/ #vi÷va-#arka-#rudra-%da÷a-varõa-suvarõa-màùàs #di÷-#veda-#locana-#yuga-pramitàs krameõa/ Lil_104c/ àvartiteùu @vada teùu suvarõa-varõas tårõam suvarõa-gaõita-j¤a vaõik @bhavet kas// Lil_105a/ te ÷odhane yadi ca %viü÷atis ukta-màùàs @syus %ùoóa÷a à÷u @vada varõa-mitis tadà kà/ Lil_105c/ ced ÷odhitam @bhavati %ùoóa÷a-varõa-hema te %viü÷atis kati @bhavanti tadà tu màùàs// Lil_105p/ nyàsas {btabular} 13 & 12 & 11 & 10 \\ 10 & 4 & 2 & 4 {etabular} jàtà àvartite suvarõa-varõa-mitis 12/ ete eva yadi ÷odhitàs santas %ùoóa÷a màùàs @bhavanti tadà varõàs 15/ yadi te ca %ùoóa÷a varõàs tadà %pa¤cada÷a màùàs @bhavanti 15// atha varõa-j¤ànàya karaõa-såtram vçttam/ Lil_106a/ svarõa-aikya-nighnàt yuti-jàta-varõàt suvarõa-tad-varõa-vadha-aikya-hãnàt/ Lil_106c/ aj¤àta-varõa-agni-ja-saükhyayà àptam aj¤àta-varõasya @bhavet pramàõam// Lil_106p/ udàharaõam/ Lil_107a/ %da÷a-#ã÷a-varõàs #vasu-#netra-màùàs aj¤àta-varõasya ùañ etad-aikye/ Lil_107c/ jàtam sakhe %dvàda÷akam suvarõam aj¤àta-varõasya @vada pramàõam// Lil_107p/ nyàsas/ {btabular} 10 & 11 & 0 \\ 8 & 2 & 6 {etabular} labdha-j¤àta-varõa-mànam 15// atha suvarõa-j¤ànàya karaõa-såtram vçttam/ Lil_108a/ svarõa-aikya-nighnas yuti-jàta-varõas svarõa-ghna-varõa-aikya-viyojitas ca/ Lil_108c/ ahema-varõa-agni-ja-yoga-varõa-vi÷leùa-bhaktas avidita-agni-jam @syàt// Lil_108p/ udàharaõam/ Lil_109a/ %da÷a-#indra-varõàs #guõa-#candra-màùàs kiücit tathà %ùoóa÷akasya teùàm/ Lil_109c/ jàtam yutau %dvàda÷akam suvarõam kati iha te %ùoóa÷a-varõa-màùàs// Lil_109p/ nyàsas {btabular} 10 & 14 & 16 \\ 3 & 1 & 0 {etabular} labdham màùa-mànam 1// atha suvarõa-j¤ànàya anyat karaõa-såtram vçttam/ Lil_110a/ sàdhyena ånas analpa-varõas vidheyas sàdhyas varõas svalpa-varõa-ånitas ca/ Lil_110c/ iùña-kùuõõe ÷eùake svarõa-màne @syàtàm svalpa-analpayos varõayos te// Lil_110p/ udàharaõam/ Lil_111a/ hàñaka-guñike %ùoóa÷a-%da÷a-varõe tad-yutau sakhe jàtam/ Lil_111c/ %dvàda÷a-varõa-suvarõam @bråhi tayos svarõa-màne me// Lil_111p/ nyàsas 16/ 10/ sàdhyas varõas 12/ kalpitam iùñam 1/ labdhe suvarõa-màne {btabular} 16 & 10 \\ 2 & 4 {etabular} atha và %dvikena iùñena {btabular} 16 & 10 \\ 4 & 8 {etabular} %ardha-guõitena và {btabular} 16 & 10 \\ 1 & 2 {etabular} evam bahudhà// atha chandas-citi-àdau karaõa-såtram ÷loka-%trayam/ Lil_112a/ %eka-àdi-eka-uttaràs aïkàs vyastàs bhàjyàs krama-sthitais/ Lil_112c/ paras pårveõa saüguõyas tad-paras tena tena ca// Lil_113a/ %eka-%dvi-%tri-àdi-bhedàs @syus idam sàdhàraõam smçtam/ Lil_113c/ chandas-citi-uttare chandasi upayogas asya tad-vidàm// Lil_114a/ måùà-vahana-bheda-àdau khaõóa-merau ca ÷ilpake/ Lil_114c/ vaidyake rasa-bhedãye tat na uktam vistçtes bhayàt// Lil_114p/ tatra chandas-citi-uttare kiücit udàharaõam/ Lil_115a/ prastàre mitra gàyatryàs @syus pàde vyaktayas kati/ Lil_115c/ %eka-àdi-guravas ca à÷u kati kati @ucyatàm pçthak// Lil_115p/ iha hi %ùaù-akùaras gàyatrã-caraõas/ atas %ùaù-antànàm %eka-àdi-%eka-uttara-aïkànàm vyastànàm krama-sthànàm ca nyàsas {btabular} 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} yathà-ukta-karaõena labdhàs %eka-guru-vyaktayas 6/ %dvi-guravas 15/ %tri-guravas 20/ %catur-guravas 15/ %pa¤ca-guravas 6/ %ùaù-gurus 1/ atha %ekas sarva-laghus 1/ evam àsàm aikyam pàda-vyakti-mitis 64// evam %catur-caraõa-akùara-saükhyakàn yathà-uktam @vinyasya %eka-àdi-guru-bhedàn @ànãya tàn sa-%ekàn @%ekã-kçtya jàtàs gàyatrã-vçtta-vyakti-saükhyàs 16777216// evam ukthà-àdi-utkçti-paryantam chandasàm vyakti-mitis j¤àtavyà// udàharaõam ÷ilpe/ Lil_116a/ %eka-%dvi-%tri-àdi-måùà-vahana-mitim aho @bråhi me bhåmi-bhartus harmye ramye %aùña-måùe catura-viracite ÷lakùõa-÷àlà-vi÷àle/ Lil_116c/ %eka-%dvi-%tri-àdi-yuktàs madhura-kañu-kaùàya-àmlaka-kùàra-tiktais ekasmin %ùaù-rasais @syus gaõaka kati @vada vya¤jane vyakti-bhedàs// Lil_116p1/ måùà-nyàsas {btabular} 8 & 7 & 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 {etabular} labdhàs %eka-%dvi-%tri-àdi-måùà-vahana-saükhyàs {btabular} 8 & 28 & 56 & 70 & 56 & 28 & 8 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 {etabular} evam %aùña-måùe ràja-gçhe måùà-vahana-bhedàs 255// atha %dvitãya-udàharaõam/ nyàsas {btabular} 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} labdhàs %eka-àdi-rasa-saüyogena pçthak vyaktayas/ {btabular} 6 & 15 & 20 & 15 & 6 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} etàsàm aikyam sarva-bhedàs 63// iti mi÷ra-vyavahàras samàptas// [÷reóhã-vyavahàra] Lil_116p2/ atha ÷reóhã-vyavahàras// tatra saükalita-aikye karaõa-såtram vçttam/ Lil_117a/ sa-%eka-pada-ghna-pada-%ardham atha %eka-àdi-aïka-yutis kila saükalita-àkhyà/ Lil_117c/ sà %dvi-yutena padena vinighnã @syàt %tri-hçtà khalu saükalita-aikyam// Lil_117p/ udàharaõam/ Lil_118a/ %eka-àdãnàm %nava-antànàm pçthak saükalitàni me/ Lil_118c/ teùàm saükalita-aikyàni @pracakùva gaõaka drutam// Lil_118p/ nyàsas {btabular} * & 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 & 9 \\ saükalitàni & 1 & 3 & 6 & 10 & 15 & 21 & 28 & 36 & 45 \\ eùàm aikyàni & 1 & 4 & 10 & 20 & 35 & 56 & 84 & 120 & 165 {etabular} kçti-àdi-yoge karaõa-såtram vçttam/ Lil_119a/ %dvi-ghna-padam #ku-yutam %tri-vibhaktam saükalitena hatam kçti-yogas/ Lil_119c/ saükalitasya kçtes samam %eka-àdi-aïka-ghana-aikyam udàhçtam àdyais// Lil_119p/ udàharaõam/ Lil_120a/ teùàm eva ca varga-aikyam ghana-aikyam ca @vada drutam/ Lil_120c/ kçti-saükalanà-màrge ku÷alà yadi te matis// Lil_120p/ nyàsas {btabular} * & 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 & 9 \\ varga-aikyam & 1 & 5 & 14 & 30 & 55 & 91 & 140 & 204 & 285 \\ ghana-aikyam & 1 & 9 & 36 & 100 & 225 & 441 & 784 & 1296 & 2025 {etabular} yathà-uttara-caye antya-àdi-dhana-j¤ànàya karaõa-såtram vçttam/ Lil_121a/ vi-%eka-pada-ghna-cayas mukha-yuk @syàt antya-dhanam mukha-yuk dalitam tat/ Lil_121c/ madhya-dhanam pada-saüguõitam tat sarva-dhanam gaõitam ca tat uktam// Lil_121p/ udàharaõam/ Lil_122a/ àdye dine dramma-%catuùñayam yas @dattvà dvijebhyas anu-dinam pravçttas/ Lil_122c/ dàtum sakhe %pa¤ca-cayena pakùe drammàs @vada dràk kati tena dattàs// Lil_122p/ nyàsas/ à 4/ ca 5/ ga 15/ madhya-dhanam 39/ antya-dhanam 74/ sarva-dhanam 575// udàharaõa-antaram/ Lil_123a/ àdis %sapta cayas %pa¤ca gacchas %aùñau yatra tatra me/ Lil_123c/ madhya-antya-dhana-saükhye ke @vada sarva-dhanam ca kim// Lil_123p/ nyàsas/ à 7/ ca 5/ ga 8/ madhya-dhanam 49_2/ antya-dhanam 42/ sarva-dhanam 196// sama-dine gacche madhya-dina-abhàvàt madhyàt pràk-apara-dina-dhanayos yoga-%ardham madhya-dina-dhanam @bhavitum @arhati iti pratãtis utpàdyà// mukha-j¤ànàya karaõa-såtram vçtta-%ardham/ Lil_124/ gaccha-hçte gaõite vadanam @syàt vi-%eka-pada-ghna-caya-%ardha-vihãne// Lil_124p/ udàharaõam/ Lil_125a/ %pa¤ca-adhikam %÷atam ÷reóhã-phalam %sapta padam kila/ Lil_125c/ cayam %trayam vayam @vidmas vadanam @vada nandana// Lil_125p/ nyàsas/ à 0/ ca 3/ ga 7/ dha 105/ àdi-dhanam 6/ antya-dhanam 24/ madhya-dhanam 15// caya-j¤ànàya karaõa-såtram vçtta-%ardham/ Lil_126/ gaccha-hçtam dhanam àdi-vihãnam vi-%eka-pada-%ardha-hçtam ca cayas @syàt// Lil_126p/ udàharaõam/ Lil_127a/ %prathamam @agamat ahnà yojane yas jana-ã÷as tad-anu nanu kayà asau @bråhi yàtas adhva-vçddhyà/ Lil_127c/ ari-kari-haraõa-artham yojanànàm %a÷ãtyà ripu-nagaram avàptas %sapta-ràtreõa dhãman// Lil_127p/ nyàsas/ à 2/ ca 0/ ga 7/ dha 80/ labdham uttaram 22_7/ antya-dhanam 146_7/ madhya-dhanam 80_7// gaccha-j¤ànàya karaõa-såtram vçttam/ Lil_128a/ ÷reóhã-phalàt uttara-#locana-ghnàt caya-%ardha-vaktra-antara-varga-yuktàt/ Lil_128c/ målam mukha-ånam caya-#khaõóa-yuktam caya-uddhçtam gaccham @udàharanti// Lil_128p/ udàharaõam/ Lil_129a/ dramma-%trayam yas %prathame ahni @dattvà @dàtum pravçttas %dvi-cayena tena/ Lil_129c/ %÷ata-%trayam %ùaùñi-adhikam dvijebhyas dattam kiyadbhis divasais @vada à÷u// Lil_129p/ nyàsas/ à 3/ ca 2/ ga 0/ dha 360/ antya-dhanam 37/ madhya-dhanam 20/ labdhas gacchas 18// atha %dvi-guõa-uttara-àdi-phala-ànayane karaõa-såtram sa-%ardhà àryà/ Lil_130a/ viùame gacche vi-%eke guõakas sthàpyas same ardhite vargas/ Lil_130c/ gaccha-kùaya-antam antyàt vyastam guõa-varga-jam phalam yat tat/ Lil_130e/ vi-%ekam vi-%eka-guõa-uddhçtam àdi-guõam @syàt guõa-uttare gaõitam// Lil_130p/ udàharaõam/ Lil_131a/ pårvam varàñaka-yugam yena %dvi-guõa-uttaram pratij¤àtam/ Lil_131c/ prati-aham arthi-janàya sas màse niùkàn @dadàti kati// Lil_131p/ nyàsas/ àdis 2/ cayas guõas 2/ gacchas 30/ labdhàs varàñakàs 2147483646/ niùka-varàñakàbhis bhaktàs jàtàs niùkàs 104857/ drammàs 9/ paõàs 9/ kàkiõyau 2/ varàñakàs 6// udàharaõam/ Lil_132a/ àdis %dvikam sakhe vçddhis prati-aham %tri-guõa-uttarà/ Lil_132c/ gacchas %sapta-dinam yatra gaõitam tatra kim @vada// Lil_132p/ nyàsas/ àdis 2/ cayas guõas 3/ gacchas 7/ labdham gaõitam 2186// sama-àdi-vçtta-j¤ànàya karaõa-såtram sa-%ardhà àryà/ Lil_133a/ pàda-akùara-mita-gacche guõa-varga-phalam caye %dvi-guõe/ Lil_133c/ sama-vçttànàm saükhyà tad-vargas varga-vargas ca/ Lil_133e/ sva-sva-pada-ånau @syàtàm %ardha-samànàm ca viùamàõàm// Lil_133p/ udàharaõam/ Lil_134a/ samànàm %ardha-tulyànàm viùamàõàm pçthak pçthak/ Lil_134c/ vçttànàm @vada me saükhyàm anuùñubh-chandasi drutam// Lil_134p1/ nyàsas/ uttaras %dvi-guõas 2/ gacchas 8/ labdhàs sama-vçttànàm saükhyàs 256/ tathà %ardha-samànàm ca 65280/ viùamàõàm ca 4294901760// iti ÷reóhã-vyavahàras samàptas// [End of part one in àpañe] [kùetra-vyavahàra] Lil_134p2/ atha kùetra-vyavahàras/ tatra bhuja-koñi-karõànàm anyatamàbhyàm anyatama-ànayanàya karaõa-såtram vçtta-%dvayam/ Lil_135a/ iùñas bàhus yas @syàt tad-spardhinyàm di÷i itaras bàhus/ Lil_135c/ %tri-asre %catur-asre và sà koñis kãrtità tad-j¤ais// Lil_136a/ tad-kçtyos yoga-padam karõas dos-karõa-vargayos vivaràt/ Lil_136c/ målam koñis koñi-÷ruti-kçtyos antaràt padam bàhus// Lil_136p/ udàharaõam/ Lil_137a/ koñis %catuùñayam yatra dos %trayam tatra kà ÷rutis/ Lil_137c/ koñi-dos-karõatas koñi-÷rutibhyàm ca bhujam @vada// Lil_137p/ nyàsas/ [fig.1] koñis 4/ bhujas 3/ bhuja-vargas 9/ koñi-vargas 16/ etayos yogàt 25/ målam 5/ karõas jàtas// atha karõa-bhujàbhyàm koñi-ànayanam/ nyàsas/ karõas 5/ bhujas 3/ anayos varga-antaram 16/ etad-målam koñis 4// atha koñi-karõàbhyàm bhuja-ànayanam/ nyàsas/ koñis 4/ karõas 5/ anayos varga-antaram 9/ etad-målam bhujas 3// atha prakàra-antareõa tad-j¤ànàya karaõa-såtram sa-%ardha-vçttam/ Lil_138a/ rà÷yos antara-vargeõa %dvi-ghne ghàte yute tayos/ Lil_138c/ varga-yogas @bhavet evam tayos yoga-antara-àhatis/ Lil_138e/ varga-antaram @bhavet evam j¤eyam sarvatra dhãmatà// Lil_138p/ koñis %catuùñayam iti pårva-ukta-udàharaõe nyàsas/ koñis 4/ bhujas 3/ anayos ghàte 12/ %dvi-ghne 24/ antara-vargeõa 1 yute varga-yogas 25/ asya målam karõas 5// atha karõa-bhujàbhyàm koñi-ànayanam/ nyàsas/ karõas 5/ bhujas 3/ anayos yogas 8/ punar etayos antareõa 2 hatas varga-antaram 16/ asya målam koñis 4// atha bhuja-j¤ànam/ nyàsas/ koñis 4/ karõas 5/ evam jàtas bhujas 3// udàharaõam/ Lil_139a/ sa-#aïghri-%traya-mitas bàhus yatra koñis ca tàvatã/ Lil_139c/ tatra karõa-pramàõam kim gaõaka @bråhi me drutam// Lil_139p/ nyàsas/ [fig.2] bhujas 13_4/ koñis 13_4/ anayos vargayos yogas 169_8/ asya måla-abhàvàt karaõã-gatas eva ayam karõas/ asya àsanna-måla-j¤àna-artham upàyas/ Lil_140a/ vargeõa mahatà iùñena hatàt cheda-aü÷ayos vadhàt/ Lil_140c/ padam guõa-pada-kùuõõa-chid-bhaktam nikañam @bhavet// Lil_140p/ iyam karõa-karaõã 169_8/ asyàs cheda-aü÷a-ghàtas 1352/ %ayuta-ghnas 13520000 asya àsanna-målam 3677/ idam guõa-måla-100-guõita-chedena 800 bhaktam labdham àsanna-padam 4_477_800/ ayam karõas/ evam sarvatra// atha %tri-asra-jàtye karaõa-såtram vçtta-%dvayam/ Lil_141a/ iùñas bhujas asmàt %dvi-guõa-iùña-nighnàt iùñasya kçtyà %eka-viyuktayà àptam/ Lil_141c/ koñis pçthak sà iùña-guõà bhuja-ånà karõas @bhavet %tri-asram idam tu jàtyam// Lil_142a/ iùñas bhujas tad-kçtis iùña-bhaktà %dvis sthàpità iùña-åna-yutà ardhità và/ Lil_142c/ tau koñi-karõau iti koñitas và bàhu-÷rutã và akaraõã-gate @stas// Lil_142p/ udàharaõam/ Lil_143a/ bhuje %dvàda÷ake yau yau koñi-karõau anekadhà/ Lil_143c/ prakàràbhyàm @vada kùipram tau tau akaraõã-gatau// Lil_143p/ nyàsas/ iùñas bhujas 12/ iùñam 2 anena %dvi-guõena 4 guõitas bhujas 48/ iùña-2-kçtyà 4 %eka-ånayà 3 bhaktas labdhà koñis 16/ iyam iùña-guõà 32 bhuja-ånà 12 jàtas karõas 20// %trikeõa iùñena và koñis 9/ karõas 15// %pa¤cakena và koñis 5/ karõas 13 iti-àdi// atha %dvitãya-prakàreõa/ nyàsas/ iùñas bhujas 12/ asya kçtis 144/ iùñena 2 bhaktà labdham 72/ iùñena 2 åna-70-yutau 74 ardhitau jàtau koñi-karõau 35/ 37// %catuùñayena và koñis 16/ karõas 20// %ùañkena và koñis 9/ karõas 15// atha iùña-karõàt koñi-bhuja-ànayane karaõa-såtram vçttam/ Lil_144a/ iùñena nighnàt %dvi-guõàt ca karõàt iùñasya kçtyà %eka-yujà yat àptam/ Lil_144c/ koñis @bhavet sà pçthak iùña-nighnã tad-karõayos antaram atra bàhus// Lil_144p/ udàharaõam/ Lil_145a/ %pa¤cà÷ãti-mite karõe yau yau akaraõã-gatau/ Lil_145c/ @syàtàm koñi-bhujau tau tau @vada kovida satvaram// Lil_145p/ nyàsas/ karõas 85/ ayam %dvi-guõas 170/ %dvikena iùñena hatas 340/ iùña-2-kçtyà 4 sa-%ekayà 5 bhakte jàtà koñis 68/ iyam iùña-guõà 136/ karõa-85-ånità jàtas bhujas 51// %catuùkeõa iùñena và/ koñis 40 bhujas 75// punar prakàra-antareõa tad-karaõa-såtram vçttam/ Lil_146a/ iùña-vargeõa sa-%ekena %dvi-ghnas karõas atha và hatas/ Lil_146c/ phala-ånas ÷ravaõas koñis phalam iùña-guõam bhujas// Lil_146p/ pårva-udàharaõe nyàsas/ karõas 85/ atra %dvikena iùñena jàtau kila koñi-bhujau 51/ 68/ %catuùkeõa và koñis 75/ bhujas 40/ atra dos-koñyos nàma-bhedas eva kevalam na sva-råpa-bhedas// atha iùñàbhyàm bhuja-koñi-karõa-ànayane karaõa-såtram vçttam/ Lil_147a/ iùñayos àhatis %dvi-ghnã koñis varga-antaram bhujas/ Lil_147c/ kçti-yogas tayos eva karõas ca akaraõã-gatas// Lil_147p/ udàharaõam/ Lil_148a/ yais yais %tri-asram @bhavet jàtyam koñi-dos-÷ravaõais sakhe/ Lil_148c/ %trãn api aviditàn etàn kùipram @bråhi vicakùaõa// Lil_148p/ nyàsas/ atra iùñe 2/ 1/ àbhyàm koñi-bhuja-karõàs 4/ 3/ 5// atha và iùñe 2/ 3/ àbhyàm koñi-bhuja-karõàs 12/ 5/ 13// atha và 2/ 4/ àbhyàm koñi-bhuja-karõàs 16/ 12/ 20// evam anyatra anekadhà// karõa-koñi-yutau bhuje ca j¤àte pçthak-karaõa-såtram vçttam/ Lil_149a/ vaü÷a-agra-måla-antara-bhåmi-vargas vaü÷a-uddhçtas tena pçthak yuta-ånau/ [àpañe: -uddhçtes <-uddhçtas] Lil_149c/ vaü÷au tad-ardhe @bhavatas krameõa vaü÷asya khaõóe ÷ruti-koñi-råpe// Lil_149p/ udàharaõam/ Lil_150a/ yadi sama-bhuvi veõus %dvi-%tri-pàõi-pramàõas gaõaka pavana-vegàt %eka-de÷e sas bhagnas/ Lil_150c/ bhuvi nçpa-mita-hasteùu aïga lagnam tad-agram @kathaya katiùu målàt eùas bhagnas kareùu// Lil_150p/ nyàsas/ vaü÷a-agra-måla-antara-bhåmis 16/ vaü÷as 32/ koñi-karõa-yutis 32/ bhujas 16/ jàte årdhva-adhas-khaõóe 20/ 12// bàhu-karõa-yoge dçùñe koñyàm ca j¤àtàyàm pçthak-karaõa-såtram vçttam/ Lil_151a/ stambhasya vargas ahi-bila-antareõa bhaktas phalam vyàla-bila-antaràlàt/ Lil_151c/ ÷odhyam tad-%ardha-pramitais karais @syàt bila-agratas vyàla-kalàpi-yogas// Lil_151p/ udàharaõam/ Lil_152a/ @asti stambha-tale bilam tad-upari krãóà-÷ikhaõóã sthitas/ Lil_152b/ stambhe hasta-%nava-ucchrite %tri-guõite stambha-pramàõa-antare/ Lil_152c/ dçùñvà ahim bilam àvrajantam @apatat tiryak sas tasya upari/ Lil_152d/ kùipram @bråhi tayos bilàt kati-karais sàmyena gatyos yutis// Lil_152p/ nyàsas/ stambhas 9/ ahi-bila-antaram 27/ jàtàs bila-yutyos madhye hastàs 12// koñi-karõa-antare bhuje ca dçùñe pçthak-karaõa-såtram vçttam/ Lil_153a/ bhujàt vargitàt koñi-karõa-antara-àptam dvidhà koñi-karõa-antareõa åna-yuktam/ Lil_153c/ tad-%ardhe kramàt koñi-karõau bhavetàm idam dhãmatà @àvedya sarvatra yojyam// Lil_154a/ sakhe padma-tad-majjana-sthàna-madhyam bhujas koñi-karõa-antaram padma-dç÷yam/ Lil_154c/ nalas koñis etad-mitam @syàt yat ambhas @vada evam @samànãya pànãya-mànam// Lil_154p/ udàharaõam/ Lil_155a/ cakra-krau¤ca-àkulita-salile kva api dçùñam taóàge toyàt årdhvam kamala-kalikà-agram vitasti-pramàõam/ Lil_155c/ mandam mandam calitam anilena àhatam hasta-#yugme tasmin magnam gaõaka @kathaya kùipram ambhas-pramàõam// Lil_155p/ nyàsas/ koñi-karõa-antaram 1_2/ bhujas 2/ labdham jala-gàmbhãryam 15_4/ iyam koñis 15_4/ iyam eva koñis kalikà-màna-yutà jàtas karõas 17_4// koñi-%eka-de÷ena yute karõe bhuje ca dçùñe koñi-karõa-j¤ànàya karaõa-såtram vçttam/ Lil_156a/ %dvi-nighna-tàla-ucchriti-saüyutam yat saras-antaram tena vibhàjitàyàs/ Lil_156c/ tàla-ucchrites tàla-saras-antara-ghnyàs uóóãna-mànam khalu @labhyate tat// [àpañe: khala < khalu] Lil_156p/ udàharaõam/ Lil_157a/ vçkùàt hasta-%÷ata-ucchrayàt %÷ata-#yuge vàpãm kapis kas api @agàt @uttãrya atha paras drutam ÷ruti-pathena @uóóãya kimcit drumàt/ Lil_157c/ jàtà evam samatà tayos yadi gatau uóóãna-mànam kiyat vidvan ced su-pari÷ramas @asti gaõite kùipram tat @àcakùva me// Lil_157p/ nyàsas/ vçkùa-vàpã-antaram 200/ vçkùa-ucchràyas 100/ kabdham uóóãna-mànam 50/ koñis 150/ karõas 250/ bhujas 200// bhuja-koñyos yoge karõe ca j¤àte pçthak-karaõa-såtram vçttam/ Lil_158a/ karõasya vargàt %dvi-guõàt vi÷odhyas dos-koñi-yogas sva-guõas asya målam/ Lil_158c/ yogas dvidhà måla-vihãna-yuktas @syàtàm tad-%ardhe bhuja-koñi-màne// Lil_158p/ udàharaõam/ Lil_159a/ %da÷a %sapta-adhikas karõas %tri-adhikà %viü÷atis sakhe/ Lil_159c/ bhuja-koñi-yutis yatra tatra te me pçthak @vada// Lil_159p/ nyàsas/ karõas 17/ dos-koñi-yogas 23/ jàte bhuja-koñã 8/ 15// udàharaõam/ Lil_160a/ dos-koñyos antaram #÷ailàs karõas yatra %trayoda÷a/ Lil_160c/ bhuja-koñã pçthak tatra @vada à÷u gaõaka-uttama// Lil_160p/ nyàsas/ karõas 13/ bhuja-koñi-antaram 7/ labdhe bhuja-koñã 5/ 12// lamba-avabàdhà-j¤ànàya karaõa-såtram vçttam/ Lil_161a/ anyonya-måla-agra-ga-såtra-yogàt veõvos vadhe yoga-hçte avalambas/ Lil_161c/ vaü÷au sva-yogena hçtau abhãùña-bhå-ghnau ca lamba-ubhayatas ku-khaõóe// Lil_161p/ udàharaõam/ Lil_162a/ %pa¤cada÷a-%da÷a-kara-ucchraya-veõvos aj¤àta-madhya-bhåmikayos/ Lil_162c/ itaretara-måla-agra-ga-såtra-yutes lamba-mànam @àcakùva// Lil_162p/ nyàsas/ vaü÷au 15/ 10 jàtas lambas 6/ vaü÷a-antara-bhås 5/ atas jàte bhå-khaõóe 3/2/ atha và bhås 10 khaõóe 6/4 và bhås 15/ khaõóe 9/6 và bhås 20 khaõóe 12/8// evam sarvatra lambas sas eva/ yadi atra bhåmi-tulye bhuje vaü÷as koñis tadà bhå-khaõóena kim iti trairà÷ikena sarvatra pratãtis// atha akùetra-lakùaõa-såtram/ Lil_163a/ dhçùña-uddiùñam çju-bhuja-kùetram yatra %eka-bàhutas su-alpà/ Lil_163c/ tad-itara-bhuja-yutis atha và tulyà j¤eyam tat akùetram// [àpañe: -yatis < -yutis] Lil_163p/ udàharaõam/ Lil_164a/ %catur-asre %tri-%ùaù-%dvi-#arkàs bhujàs %tri-asre %tri-%ùaù-%navàs/ Lil_164c/ uddiùñàs yatra dhçùñena tat akùetram @vinirdi÷et// [àpañe: dhaùñena < dhçùñena] Lil_164p/ ete anupapanne kùetre/ bhuja-pramàõàs çju-÷alàkàs bhuja-sthàneùu @vinyasya anupapattis dar÷anãyà// [àpañe: anapapattis < anupapattis] àbàdhà-àdi-j¤ànàya karaõa-såtram àryà-%dvayam/ Lil_165a/ %tri-bhuje bhujayos yogas tad-antara-guõas bhuvà hçtas labdhyà/ Lil_165c/ %dvis-sthà bhås åna-yutà dalità àbàdhe tayos @syàtàm// Lil_166a/ sva-àbàdhà-bhuja-kçtyos antara-målam @prajàyate lambas/ Lil_166c/ lamba-guõam bhåmi-%ardham spaùñam %tri-bhuje phalam @bhavati// Lil_166p/ udàharaõam/ Lil_167a/ kùetre mahã manu-mità %tri-bhuje bhujau tu yatra %trayoda÷a-#tithi-pramitau ca yasya/ Lil_167c/ tatra avalambakam atho @kathaya avabàdhe kùipram tathà ca sama-koùñha-mitim phala-àkhyam// Lil_167p/ nyàsas/ bhås 14/ bhujau 13/15/ labdhe àbàdhe 5/9/ lamba÷ ca 12/ kùetra-phalam ca 84// çõa-àbàdhà-udàharaõam/ Lil_168a/ %da÷a-%saptada÷a-pramau hbujau %tri-bhuje yatra %nava-pramà mahã/ Lil_168c/ abadhe @vada lambakam tathà gaõitam gàõitika à÷u tatra me// Lil_168p/ nyàsas/ bhujau 10/17/ bhåmis 9/ atra %tri-bhuje bhujayos yogas iti-àdinà labdham 21/ anena bhås ånà na @syàt/ asmàt eva bhås apanãtà ÷eùa-%ardham çõa-gatà àbàdhà di÷-vaiparãtyena iti arthas/ tathà jàte àbàdhe 6/15/ atra ubhayatra api jàtas lambas 8/ phalam 36// %catur-bhuja-%tri-bhujayos aspaùña-phala-ànayane karaõa-såtram vçttam/ Lil_169a/ sarva-dos-yuti-#dalam %catur-sthitam bàhubhis virahitam ca tad-vadhàt/ Lil_169c/ målam asphuña-phalam %catur-bhuje spaùñam evam uditam %tri-bàhuke// Lil_169p/ udàharaõam/ Lil_170a/ bhåmis %caturda÷a-mità mukham #aïka-saükhyam bàhå %trayoda÷a-#divàkara-saümitau ca/ Lil_170c/ lambas api yatra #ravi-saükhyakas eva tatra kùetre phalam @kathaya tat kathitam yat àdyais// Lil_170p/ nyàsas/ bhåmis 14/ mukham 9/ bàhå 13/ 12/ lambas 12/ ukta-vat karaõena jàtam kùetra-phalam karaõã 19800/ asyàs padam kiücid-nyånam %ekacatvàriü÷acchatam 141/ idam atra kùetre na vàstavam phalam kiütu lambena nighnam ku-mukha-aikya-#khaõóam iti vakùyamàõa-karaõena vàstavam phalam 138// atra %tri-bhujasya pårva-udàhçtasya nyàsas/ bhåmis 14/ bhujau 13/ 15/ anena api prakàreõa %tri-bàhuke tat eva vàstavam phalam 84/ atra %catur-bhujasya aspaùñam uditam// atha sthålatva-niråpaõa-artham såtram sa-%ardha-vçttam/ Lil_171a/ %catur-bhujasya aniyatau hi karõau katham tatas asmin niyatam phalam @syàt/ Lil_171c/ prasàdhitau tad-÷ravaõau yat àdyais sva-kalpitau tau itaratra na @stas/ Lil_171e/ teùu eva bàhuùu aparau ca karõau anekadhà kùetra-phalam tatas ca// Lil_171p1/ %catur-bhuje hi %eka-antara-koõau @àkramya antar-prave÷yamànau bhujau tad-saüsaktam sva-karõam @saükocayatas/ itarau tu bahis-prasarantau sva-karõam @vardhayatas/ atas uktam teùu eva bàhuùu aparau ca karõau iti// Lil_171ex.a/ lambayos karõayos và %ekam @anirdi÷ya aparam katham/ Lil_171ex.c/ @pçcchati aniyatatve api niyatam ca api tad-phalam// Lil_171ex.e/ sas pçcchakas pi÷àcas và vaktà và nitaràm tatas/ Lil_171ex.g/ yas na @vetti %catur-bàhu-kùetrasya aniyatàm sthitim// [no numbers are given to these two ÷loka stan÷as in àpañe.] Lil_171p2/ sama-catur-bhuja-àyatayos phala-ànayane karaõa-såtram sa-ardha-÷loka-dvayam/ Lil_172a/ iùñà ÷rutis tulya-%catur-bhujasya kalpyà atha tad-varga-vivarjità yà/ Lil_172c/ %catur-guõà bàhu-kçtis tadãyam målam %dvitãya-÷ravaõa-pramàõam// Lil_173a/ atulya-karõa-abhihatis %dvi-bhaktà phalam sphuñam tulya-%catur-bhuje @syàt/ Lil_173c/ sama-÷rutau tulya-%catur-bhuje ca tathà àyate tad-bhuja-koñi-ghàtas/ Lil_173e/ %catur-bhuje anyatra samàna-lambe lambena nighnam ku-mukha-aikya-#khaõóam// Lil_173p/ atra udde÷akas/ Lil_174a/ kùetrasya %pa¤ca-kçti-tulya-%catur-bhujasya karõau tatas ca gaõitam gaõaka @pracakùva/ Lil_174c/ tulya-÷rutes ca khalu tasya tathà àyatasya yad-vistçtis #rasa-mità %aùña-mitam ca dairghyam// Lil_174p/ %prathama-udàharaõe nyàsas [fig.3]/ bhujàs 25/ 25/ 25/ 25/ atra %triü÷at-30-mitàm %ekàm ÷rutim @prakalpya yathà-ukta-prakàreõa jàtà anyà ÷rutis 40/ phalam ca 600// atha và/ nyàsas [fig.4]/ %caturda÷a-14-mitàm %ekàm ÷rutim @prakalpya ukta-vat-karaõena jàtà anyà ÷rutis 48/ phalam ca 336// %dvitãya-udàharaõe nyàsas [fig.5]/ tad-kçtyos yoga-padam karõa iti jàtà karaõã-gatà ÷rutis ubhayatra tulyà eva 1250/ gaõitam ca 625// atha àyatasya nyàsas/ vistçtis 6/ dairghyam 8/ [fig.6] asya gaõitam 48// udàharaõam/ Lil_175a/ kùetrasya yasya vadanam #madanàri-tulyam vi÷vaübharà %dvi-guõitena mukhena tulyà/ Lil_175c/ bàhå %trayoda÷a-#nakha-pramitau ca lambas #sårya-unmitas ca gaõitam @vada tatra kim @syàt// Lil_175p/ nyàsas/ vadanam 11/ vi÷vaübharà 22/ bàhå 13/ 20/ lambas 12/ [fig.7] atra sarva-dos-yuti-#dalam iti-àdinà sthåla-phalam 250/ vàstavam tu lambena nighnam ku-mukha-aikya-#khaõóam iti jàtam phalam 198/ kùetrasya khaõóa-%trayam @kçtvà phalàni pçthak @ànãya aikyam @kçtvà asya phala-upapattis dar÷anãyà/ khaõóa-%traya-dar÷anam/ [fig.8a][fig.8b][fig.8c] nyàsas/ %prathamasya bhuja-koñi-karõàs 5/ 12/ 13/ %dvitãyasya àyatasya vistçtis 6/ dairghyam 12/ %tçtãyasya bhuja-koñi-karõàs 16/ 12/ 20/ atra %tri-bhujayos kùetrayos bhuja-koñi-ghàta-%ardham phalam/ àyate %catur-asre kùetre tad-bhuja-koñi-ghàtas phalam / yathà %prathama-kùetre phalam 30/ %dvitãye 72/ %tçtãye 96/ eùàm aikyam sarva-kùetre phalam 198// atha anyat udàharaõam/ Lil_176a/ %pa¤cà÷at %eka-sahità vadanam yadãyam bhås %pa¤casaptati-mità pramitas %aùñaùaùñyà/ Lil_176c/ savyas bhujas %dvi-guõa-%viü÷ati-saümitas anyas tasmin phalam ÷ravaõa-lamba-mitã @pracakùva// Lil_176p/ nyàsas/ vadanam 51/ bhåmis 75/ bhujau 68/ 40// [fig.9] atra phala-avalamba-÷rutãnàm såtram vçtta-%ardham/ Lil_177/ j¤àte avalambe ÷ravaõas ÷rutau tu lambas phalam @syàt niyatam tu tatra// Lil_177p/ karõasya aniyatatvàt lambas api aniyatas iti arthas// lamba-j¤ànàya karaõa-såtram vçtta-%ardham/ Lil_178/ %catur-bhuja-antar-%tri-bhuje avalambas pràk-vat bhujau karõa-bhujau mahã bhås// Lil_178p/ atra lamba-j¤àna-artham savya-bhuja-agràt dakùiõa-bhuja-måla-gàmã iùña-karõas %saptasaptati-mitas kalpitas tena %catur-bhuja-antar-%tri-bhujam kalpitam tatra asau karõa %ekas bhujas 77/ %dvitãyas tu savya-bhujas 68/ bhås sà eva 75/ atra pràk-vat labdhas lambas 308_5// lambe j¤àte karõa-j¤àna-artham såtram vçttam/ Lil_179a/ yat lamba-lamba-à÷rita-bàhu-varga-vi÷leùa-målam kathità avabàdhà/ Lil_179c/ tad-åna-bhå-varga-samanvitasya yat lamba-vargasya padam sas karõas// Lil_179p/ [fig.10] atra savya-bhuja-agràt lambas kila kalpitas 308_5/ atas jàtà àbàdhà 144_5 tad-åna-bhå-varga-samanvitasya iti-àdinà jàtas karõas 77// %dvitãya-karõa-j¤àna-artham såtram vçtta-%dvayam/ Lil_180a/ iùñas atra karõas %prathamam prakalpyas %tri-asre tu karõa-ubhayatas sthite ye/ Lil_180c/ karõam tayos kùmàm itarau ca bàhå @prakalpya lamba-avabadhe ca sàdhye// Lil_181a/ àbàdhayos %eka-kakubh-sthayos yat @syàt antaram tat kçti-saüyutasya/ Lil_181c/ lamba-aikya-vargasya padam %dvitãyas karõas @bhavet sarva-%catur-bhujeùu// Lil_181p/ nyàsas/ tatra %catur-bhuje savya-bhuja-agràt dakùiõa-bhuja-måla-gàminas karõasya mànam kalpitam 77/ tad-karõa-rekhà-avacchinnasya kùetrasya madhye karõa-rekhà-ubhayatas ye %tri-asre utpanne tayos karõam bhåmim tad-itarau ca bhujau @prakalpya pràk-vat lambas àbàdhà ca sàdhità/ tad-dar÷anam [fig.11] lambas 60/ %dvitãya-lambas 24/ àbàdhayos 45/ 32/ %eka-kakubh-sthayos antarasya 13/ kçtes 169 lamba-aikya-84-kçtes 7056 ca yogas 7225/ tasya padam %dvitãya-karõa-pramàõam 85// [fig.12] atra iùña-karõa-kalpane vi÷eùa-ukti-såtram sa-%ardha-vçttam/ Lil_182a/ karõa-à÷rita-su-alpa-bhuja-aikyam urvãm @prakalpya tad-÷eùa-bhujau ca bàhå/ Lil_182c/ sàdhyas avalambas atha tathà anya-karõas sva-urvyàs katham-cit ÷ravaõas na dãrghas/ Lil_182e/ tad-anya-lambàt na laghus tathà idam @j¤àtvà iùña-karõas sudhiyà prakalpyas// Lil_182p/ %catur-bhuje hi %eka-antara-koõau @àkramya saükocyamànam %tri-bhujatvam @yàti/ tatra %eka-koõe lagna-laghu-bhujayos aikyam bhåmim itarau bhujau ca @prakalpya tad-lambàt ånas saükocyamànas karõas katham-cit api na @syàt tad-itaras bhåmes adhikas na @syàt evam ubhayathà api etat anuktam api buddhi-matà @j¤àyate// viùama-%catur-bhuja-phala-ànayanàya karaõa-såtram vçtta-%ardham/ Lil_183/ %tri-asre tu karõa-ubhayatas sthite ye tayos phala-aikyam phalam atra nånam// Lil_183p/ anantara-ukta-kùetra-antar-%tri-asrayos phale 924/ 2310 [/] anayos aikyam 3234 tasya phalam// samàna-lambasya àbàdhà-àdi-j¤ànàya karaõa-såtram vçtta-%dvayam/ Lil_184a/ samàna-lambasya %catur-bhujasya mukha-åna-bhåmim @parikalpya bhåmim/ Lil_184c/ bhujau bhujau %tri-asra-vat eva sàdhye tasya abadhe lamba-mitis tatas ca// Lil_185a/ àbàdhayà ånà %catur-asra-bhåmis tad-lamba-varga-aikya-padam ÷rutis @syàt/ Lil_185c/ samàna-lambe laghu-dos-ku-yogàt mukha-anya-dos-saüyutis alpikà @syàt// Lil_185p/ udàharaõam/ Lil_186a/ %dvipa¤cà÷at-mita-vi-%eka-%catvàriü÷at-mitau bhujau/ Lil_186c/ mukham tu %pa¤caviü÷atyà tulyam %ùaùñyà mahã kila// Lil_187a/ atulya-lambakam kùetram idam pårvais udàhçtam/ Lil_187c/ %ùañpa¤cà÷at %triùaùñis ca niyate karõayos mitã/ Lil_187e/ karõau tatra aparau @bråhi sama-lambam ca tad-÷rutã// Lil_187p/ nyàsas/ [fig.13] atra bçhat-karõam %triùaùñi-mitam @prakalpya j¤àtas [ed.jàtas] pràk-vat anya-karõas 56// atha %ùañpa¤cà÷at-sthàne %dvàtriü÷at-mitam karõam 32 @prakalpya pràk-vat sàdhyamàne karõe nyàsas/ [fig.14] jàtam karaõã-khaõóa-%dvayam 621/ 2700/ anayos målayos 24_23_25/ 51_24_25/ aikyam %dvitãyas karõas 76_22_25// atha tat eva kùetram ced sama-lambam[/] [fig.15] mukha-åna-bhåmim @prakalpya bhåmim iti j¤àna-artham %tri-asram kalpitam/ nyàsas/ [fig.16] atra àbàdhe jàte 3_5/ 172_5/ lambas ca karaõã-gatas jàtas 38016_25[/] àsanna-måla-karaõena jàtas 38_622_625/ ayam tatra %catur-bhuje sama-lambas[/] laghu-àbàdhà-ånita-bhåmes sama-lambasya ca varga-yogas 5049[/] ayam karõa-vargas/ evam bçhat-àbàdhàtas %dvitãya-karõa-vargas 2176/ anayos àsanna-måla-karaõena jàtau karõau 71_1_20[/] 46_13_20[/] evam %catur-asre teùu eva bàhuùu anyau karõau bahudhà @bhavatas// evam aniyatatve api niyatau eva karõau ànãtau brahmagupta-àdyais tad-ànayanam yathà/ Lil_188a/ karõa-à÷rita-bhuja-ghàta-aikyam ubhayathà anyonya-bhàjitam @guõayet/ Lil_188c/ yogena bhuja-pratibhuja-vadhayos karõau pade viùame// Lil_188p/ nyàsas/ karõa-à÷rita-bhuja-ghàta-ity %eka-vàram anayos 25/ 39 ghàtas 975/ tathà 52/ 60 anayos ghàtas 3120/ ghàtayos %dvayos aikyam 4095/ tathà %dvtãya-vàram 25/ 52/ anayos ghàte jàtam 1300/ tathà %dvitãya-vàram 39/ 60/ anayos ghàte jàtam 2340/ [tathà 25/ 52 anayos ghàte jàtam 1300/] ghàtayos %dvayos aikyam 3640/ bhuja-pratibhujayos 52/ 39 ghàtas 2028/ pa÷càt 25/ 60 anayos vadhas 1500/ tayos aikyam 3528/ anena aikyena 3640 guõitam jàtam pårva-aikyam 12841920/ %prathama-karõa-à÷rita-bhuja-ghàta-aikyena 4095 bhaktam labdham 3136/ asya målam 56 %eka-karõas/ tathà %dvitãya-karõa-artham %prathama-karõa-à÷rita-bhuja-ghàta-aikyam 4095 bhuja-pratibhuja-vadha-yoga-3528-guõitam jàtam 14447160/ anya-karõa-à÷rita-ghàta-aikyena 3640 bhaktam labdham 3969/ asya målam 63 %dvitãyas karõas// asmin viùaye kùetra-karõa-sàdhanam/ asya karõa-ànayanasya prakriyà-gauravam laghu-prakriyà-dar÷ana-dvàreõa àha/ Lil_189a/ abhãùña-jàtya-%dvaya-bàhu-koñayas parasparam karõa-hatàs bhujàs iti/ Lil_189c/ %catur-bhujam yat viùamam prakalpitam ÷rutã tu tatra %tri-bhuja-%dvayàt tatas// Lil_190a/ bàhvos vadhas koñi-vadhena yuk @syàt ekà ÷rutis koñi-bhujà-vadha-aikyam/ Lil_190c/ anyà laghau sati api sàdhane asmin pårvais kçtam yat guru tat na @vidmas// Lil_190p/ jàtya-kùetra-%dvayam/ nyàsas [fig.17][/] etayos itaretara-karõa-hatàs bhujàs koñayas itareta-karõa-hatàs koñayas bhujàs iti kçte jàtam 25/ 60/ 52/ 39/ teùàm mahatã bhås laghu mukham itarau bàhå iti @prakalpya kùetra-dar÷anam/ [fig. lost] imau karõau mahatà àyàsena ànãtau 63/ 56/ asya eva jàtya-%dvayasya uttara-uttara-bhuja-koñyos ghàtau jàtau 36/ 20/ anayos aikyam %ekas karõas 56/ bàhvos 3/ 5/ koñyos ca 4/ 12/ ghàtau 15/ 48/ anayos aikyam anyas karõas 63/ evam ÷rutã @syàtàm/ evam sukhena @j¤àyate// atha yadi pàr÷va-bhuja-mukhayos vyatyayam @kçtvà nyastam kùetram/ nyàsas/ [fig.18] tadà jàtya-%dvaya-karõayos vadhas 65 %dvitãya-karõas// atha såcã-kùetra-udàharaõam/ [fig.19] Lil_191a/ kùetre yatra %÷ata-%trayam 300 kùiti-mitis #tattva-#indu-125-tulyam mukham/ Lil_191b/ bàhå #kha-#utkçtibhis 260 #÷ara-#atidhçtibhis 195 tulyau ca tatra ÷rutã/ Lil_191c/ %ekà #kha-%aùña-#yamais 280 samà #tithi-#guõais 315 anyà atha tad-lambakau[/] Lil_191d/ tulyau #go-#dhçtibhis 189 tathà #jina-#yamais 224 yogàt ÷ravas-lambayos// Lil_192a/ tad-khaõóe @kathaya adhare ÷ravaõayos yogàt ca lamba-abadhe[/] Lil_192b/ tad-såcã nija-màrga-vçddha-bhujayos yogàt yathà @syàt tatas/ Lil_192c/ sa-àbàdham @vada lambakam ca bhujayos såcyàs pramàõe ca ke[/] Lil_192d/ sarvam gàõitika @pracakùva nitaràm kùetre atra dakùas @asi ced// Lil_192p/ atha saüdhi-àdi-ànayanàya karaõa-såtram vçtta-%dvayam/ Lil_193a/ lamba-tad-à÷rita-bàhvos madhyam saüdhi-àkhyam asya lambasya/ Lil_193c/ saüdhi-ånà bhås pãñham sàdhyam yasya adharam khaõóam// Lil_194a/ saüdhis dviùñhas para-lamba-÷ravaõa-hatas parasya pãñhena/ Lil_194c/ bhaktas lamba-÷rutyos yogàt @syàtàm adhas-khaõóe// Lil_194p/ lambas 189/ tad-à÷rita-bhujas 195/ anayos madhye yat lamba-lamba-à÷rita-bàhu-varga-iti-àdinà àgatà àbàdhà saüdhi-saüj¤à 48/ tad-ånita-bhås iti %dvitãyà àbàdhà sà pãñha-saüj¤à 252/ evam %dvitãya-lambas 224/ tad-à÷rita-bhujas 260[/] pårva-vat saüdhis 132/ pãñham 168// atha àdya-lambasya 189 adhas-khaõóam sàdhyam/ asya saüdhis 48/ %dvi-sthas 48/ para-lambena 224/ ÷ravaõena ca 280/ pçthak guõitas 10752/ 13440/ parasya pãñhena 168 bhaktas labdham lamba-adhas-khaõóam 64/ ÷ravaõa-adhas-khaõóam ca 80/ evam %dvitãya-lambasya 224/ saüdhis 132/ para-lambena 189/ karõena ca 315/ pçthak guõitas parasya pãñhena 252 bhaktas labdham lamba-adhas-khaõóam 99/ ÷ravaõa-adhas-khaõóam ca 165// atha karõayos yogàt adhas-lamba-j¤àna-artham såtram vçttam/ Lil_195a/ lambau bhå-ghnau nija-nija-pãñha-vibhaktau ca vaü÷au @stas/ Lil_195c/ tàbhyàm pràk-vat ÷rutyos yogàt lambas ku-khaõóe ca// Lil_195p/ lambau 189/ 224/ bhå-300-ghnau jàtau 56700/ 67200/ sva-sva-pãñhàbhyàm 252/ 168 bhaktau/ evam atra labdhau vaü÷au 225/ 400/ àbhyàm anyonya-måla-agra-ga-såtra-yogàt iti-àdi-karaõena labdhas karõa-yogàt adhas-lambas 144/ bhå-khaõóe ca 108/ 192// atha såcã-àbàdhà-lamba-bhuja-j¤àna-artham såtram vçtta-%trayam/ Lil_196a/ lamba-hçtas nija-saüdhis para-lamba-guõas sama-àhvayas j¤eyas/ Lil_196c/ sama-para-saüdhyos aikyam hàras tena uddhçtau tau ca// Lil_197a/ sama-para-saüdhã bhå-ghnau såcã-àbàdhe pçthak @syàtàm/ Lil_197c/ hàra-hçtas para-lambas såcã-lambas @bhavet bhå-ghnas// Lil_198a/ såcã-lamba-ghna-bhujau nija-nija-lamba-uddhçtau bhujau såcyàs/ Lil_198c/ evam kùetra-kùodas pràj¤ais trairà÷ikàt @kriyate// Lil_198p/ atra kila ayam lambas 224/ asya saüdhis 132/ ayam para-lambena 189 guõitas 224 anena bhaktas jàtas sama-àhvayas 891_8/ asya para-saüdhes ca 48/ yogas hàras 1275_8/ anena bhå-ghnas 300 samas 267300_8 para-saüdhis ca 14400_1/ bhaktas jàte såcã-àbàdhe 3564_17/ 1536_17/ evam %dvitãya-sama-àhvayas 512_9/ %dvitãyas hàras 1700_9/ anena bhå-ghnas svãyas samas 153600_9/ para-saüdhis ca 39600_1/ bhaktas jàte såcã-àbàdhe 1536_17/ 3564_17/ [àpañe: jàta < jàte] para-lambas 224/ bhåmi-300-guõas hàreõa 1700_9 bhaktas jàtas såcã-lambas 6048_17/ såcã-lambena bhujau 195/ 260 guõitau sva-sva-lambàbhyàm 189/ 224 yathà-kramam bhaktau jàtau sva-màrga-vçddhau såcã-bhujau 6240_17[/] 7020_17/ evam atra sarvatra bhàga-hàra-rà÷i-pramàõam/ guõya-guõakau tu yathà-yogyam phala-icche @prakalpya sudhiyà trairà÷ikam åhyam// atha vçtta-kùetre karaõa-såtram vçttam/ Lil_199a/ vyàse #bha-#nanda-#agni-3927-hate vibhakte #kha-#bàõa-#såryais 1250 paridhis sas såkùmas/ [÷arma: susåkùmas < sas såkùmas] Lil_199c/ %dvàviü÷ati-22-ghne vihçte atha #÷ailais 7 sthålas atha và @syàt vyavahàra-yogyas// Lil_199p/ udàharaõam/ Lil_200a/ viùkambha-mànam kila %sapta 7 yatra tatra pramàõam paridhes @pracakùva/ Lil_200c/ %dvàviü÷atis 22 yad-paridhi-pramàõam tad-vyàsa-saükhyàm ca sakhe @vicintya// Lil_200p/ nyàsas/ vyàsa-mànam 7/ labdham paridhi-mànam 21_1239_1250/ [fig.20] sthålas và paridhis labdhas 22// atha và paridhi-tas vyàsa-ànayanàya nyàsas/ [paridhi-mànam 22/] guõa-hàra-viparyayeõa vyàsa-mànam såkùmam 7_11_3927[/] sthålam và 7// vçtta-golayos phala-ànayane karaõa-såtram vçttam/ Lil_201a/ vçtta-kùetre paridhi-guõita-vyàsa-pàdas phalam yat kùuõõam vedais upari paritas kandukasya iva jàlam/ [àpañe: -kùetra < -kùetre] Lil_201c/ golasya evam tat api ca phalam pçùñha-jam vyàsa-nighnam %ùaóbhis bhaktam @bhavati niyatam gola-garbhe ghana-àkhyam// Lil_201p/ udàharaõam/ Lil_202a/ yad-vyàsas #turagais mitas kila phalam kùetre same tatra kim vyàsas %sapta-mitas ca yasya sumate golasya tasya api kim/ Lil_202c/ pçùñhe kanduka-jàla-saünibha-phalam golasya tasya api kim madhye @bråhi ghanam phalam ca vimalàm ced @vetsi lãlàvatãm// Lil_202p/ vçtta-kùetra-phala-dar÷anàya nyàsas/ [fig.22] vyàsas 7/ paridhis 21_1239_1250/ [àpañe: 1250 < 1239] kùetra-phalam 38_2423_5000/ gola-pçùñha-phala-dar÷anàya nyàsas/ [fig.23] vyàsas 7/ gola-pçùñha-phalam 153_1173_1250/ gola-antar-gata-ghana-phala-dar÷anàya nyàsas/ [fig.24] vyàsas 7/ golasya antar-gatam ghana-phalam 179_1487_2500// atha prakàra-antareõa tad-phala-ànayane karaõa-såtram sa-%ardha-vçttam/ Lil_203a/vyàsasya varge #bha-%nava-#agni-nighne såkùmam phalam %pa¤ca-%sahasra-bhakte/ Lil_203c/ #rudra-àhate #÷akra-hçte atha và @syàt sthålam phalam tat vyavahàra-yogyam// Lil_203e/ ghanã-kçta-vyàsa-#dalam nija-%ekaviü÷a-aü÷a-yuk gola-ghanam phalam @syàt// Lil_203p/ ÷ara-jãva-ànayanàya karaõa-såtram sa-%ardha-vçttam/ Lil_204a/ jyà-vyàsa-yoga-antara-ghàta-målam vyàsas tad-ånas dalitas ÷aras @syàt/ Lil_204c/ vyàsàt ÷ara-ånàt ÷ara-saüguõàt ca målam %dvi-nighnam @bhavati iha jãvà/ Lil_204e/ jãvà-%ardha-varge ÷ara-bhakta-yukte vyàsa-pramàõam @pravadanti vçtte// Lil_204p/ udàharaõam/ Lil_205a/ %da÷a-vistçti-vçtta-antar yatra jyà %ùaù-mità sakhe/ Lil_205c/ tatra iùum @vada bàõàt jyàm jyà-bàõàbhyàm ca vistçtim// Lil_205p/ nyàsas/ [fig.25] vyàsas 10/ jyà 6/ yogas 16/ antaram 4/ ghàtas 64/ målam 8/ etad-ånas vyàsas 2/ dalitas 1/ jàtas ÷aras 1/ vyàsàt 10/ ÷ara-ånàt 9/ ÷ara-1-saüguõàt 9/ målam 3 %dvi-nighnam jàtà jãvà 6// evam j¤àtàbhyàm jyà-bàõàbhyàm vyàsa-ànayanam yathà/ jãvà-%ardha-3-varge 9 ÷ara-1-bhakte 9/ ÷ara-1-yukte jàtas vyàsas 10// atha vçtta-antar-%tri-asra-àdi-%nava-asra-anta-kùetràõàm bhuja-màna-ànayanàya karaõa-såtram vçtta-%trayam/ Lil_206a/ %tri-%dvi-#aïka-#agni-#nabhas-#candrais 103923 %tri-#bàõa-%aùña-#yuga-%aùñabhis 84853/ [÷arma: %dvi-%dvi- < tri-dvi-] Lil_206c/ #veda-#agni-#bàõa-#kha-#a÷vais 70534 ca #kha-#kha-#abhra-#abhra-#rasais 60000 kramàt// Lil_207a/ #bàõa-#iùu-#nakha-#bàõais 52055 ca %dvi-%dvi-#nanda-#iùu-#sàgarais 45922/ [÷arma: #÷aila-#çtu- < bàõa-iùu-] Lil_207c/ #ku-#ràma-%da÷a-#vedais 41031 ca vçtta-vyàse samàhate// [÷arma: %tri-#veda- < ku-ràma-] Lil_208a/ #kha-#kha-#kha-#abhra-#arka-120000-saübhakte @labhyante krama÷as bhujàs/ Lil_208c/ vçtta-antar-%tri-asra-pårvàõàm %nava-asra-antam pçthak pçthak// [÷arma: vçtta-tad- < vçtta-antar-, nava-antànàm < nava-asra-antam] Lil_208p/ udàharaõam/ Lil_209a/ %sahasra-%dvitaya-vyàsam yat vçttam tasya madhyatas/ Lil_209c/ sama-%tri-asra-àdikànàm me bhujàn @vada pçthak pçthak// Lil_209p/ atha vçtta-antar-%tri-bhuje bhuja-màna-ànayanàya nyàsas/ [fig.26] vyàsas 2000/ %tri-%dvi-#aïka-#agni-#nabhas-#candrais 103923 guõitas 207846000 %kha-%kha-%kha-%abhra-%arkais 120000 bhakte labdham %tri-asre bhuja-mànam 1732_1_20// vçtta-antar-%catur-bhuje bhuja-màna-ànayanàya nyàsas/ [fig.27] vyàsas 2000/ %tri-#bàõa-%aùña-#yuga-%aùñabhis 84853 guõitas 169706000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham %catur-asre bhuja-mànam 1414_13_60// vçtta-antar-%pa¤ca-bhuje bhuja-màna-ànayanàya nyàsas/ [fig.28] vyàsas 2000/ #veda-#agni-#bàõa-#kha-#a÷vais 70534 guõitas 141068000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham %pa¤ca-asre bhuja-mànam 1175_17_30// vçtta-antar-%ùaù-bhuje bhuja-màna-ànayanàya nyàsas/ [fig.29] vyàsas 2000/ #kha-#kha-#abhra-#abhra-#rasais 60000 guõitas 120000000 #kha-#kha-#kha-#abhra-#arkais 120000 bhaktas labdham %ùaù-asre bhuja-mànam 1000// vçtta-antar-%sapta-bhuje bhuja-màna-ànayanàya nyàsas/ [fig. 30] vyàsas 2000/ #bàõa-#iùu-#nakha-#bàõais 52055 guõitas 104110000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham #sapta-asre bhuja-mànam 867_7_12// vçtta-antar-%aùña-bhuje bhuja-màna-ànayanàya nyàsas/ [fig.30a, lost] vyàsas 2000/ %dvi-%dvi-#nanda-#iùu-sàgarais 45922 guõitas 91844000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham #aùña-asre bhuja-mànam 765_11_30// vçtta-antar-%nava-bhuje bhuja-màna-ànayanàya nyàsas/ [fig.31] vyàsas 2000/ #ku-#ràma-%da÷a-#vedais 41031 guõitas 82062000 #kha-#kha-#kha-#abhra-#arkais 120000 bhaktas labdham %nava-asre bhuja-mànam 683_17_20// evam iùña-vyàsa-àdibhyas anyàs api jãvàs @sidhyanti iti tàs tu gole jyà-utpattau @vakùye// atha sthåla-jãvà-j¤àna-artham laghu-kriyayà karaõa-såtram vçttam/ Lil_210a/ càpa-åna-nighna-paridhis %prathama-àhvayas @syàt %pa¤ca-àhatas paridhi-varga-%caturtha-bhàgas/ Lil_210c/ àdya-ånitena khalu tena @bhajet %catur-ghna-vyàsa-àhatam %prathamam àptam iha jyakà @syàt// Lil_210p/ udàharaõam/ Lil_211a/ %aùñàda÷a-aü÷ena vçtes samànam %eka-àdi-nighnena ca yatra càpam/ Lil_211c/ pçthak pçthak tatra @vada à÷u jãvàm #kha-#arkais mitam vyàsa-#dalam ca yatra// Lil_211p/ nyàsas/ [fig.32] vyàsas 240/ atra kila aïka-làghavàya %viü÷ates sa-%ardha-#arka-%÷ata-aü÷a-militas såkùma-paridhis 754/ asya %aùñàda÷a-aü÷as 42/ atra api aïka-làghavàya %dvayos %aùñàda÷a-aü÷a-yutas gçhãtas/ anena pçthak pçthak %eka-àdi-guõitena tulye dhanuùi kalpite jyàs sàdhyàs// atha và atra sukha-artham paridhes %aùñàda÷a-aü÷ena paridhim dhanåüùi ca @apavartya jyàs sàdhyàs tathà api tàs eva @bhavanti/ apavartite nyàsas/ paridhis 18/ càpàni ca 1/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9/ yathà-ukta-karaõena labdhàs jãvàs 42/ 82/ 120/ 154/ 184/ 208/ 226/ 236/ 240// atha càpa-ànayanàya karaõa-såtram vçttam/ Lil_212a/ vyàsa-#abdhi-ghàta-yuta-maurvikayà vibhaktas jãvà-#aïghri-%pa¤ca-guõitas paridhes tu vargas/ Lil_212c/ labdha-ånitàt paridhi-varga-%caturtha-bhàgàt àpte pade vçti-#dalàt patite dhanus @syàt// Lil_212p/ udàharaõam/ Lil_213a/ viditàs iha ye guõàs tatas @vada teùàm adhunà dhanus-mitãs/ [÷arma: svatas < tatas, atha me < adhunà, -mitim < -mitãs] Lil_213c/ yadi te @asti dhanus-guõa-kriyà-gaõite gàõitika atinaipuõam// [÷arma: atinaipuõã] Lil_213p1/ nyàsas/ jyàs 42/ 82/ 120/ 154/ 184/ 208/ 226/ 236/ 240[/] sas eva apavartita-paridhis 18/ jãvà-#aïghriõà 21_2 %pa¤cabhis 5 ca paridhes 18 vargas 324 guõitas 17010/ vyàsa-240-#abdhi-4-ghàta-960-yuta-maurvikayà 1002 anayà vibhaktas labdhas 17/ atra aïka-làghavàya %caturviü÷ates %dvi-adhika-%sahasra-aü÷a-yutas gçhãtas/ anena ånitàt paridhi-18-varga-324-%caturtha-81-bhàgàt 64 pade pràpte 8 vçti-18-#dalàt 9 patite 1 jàtam dhanus/ evam jàtàni dhanåüùi 1/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9[/] etàni paridhi-%aùñàda÷a-aü÷ena guõitàni @syus// iti bhàskara-àcàrya-viracitàyàm lãlàvatyàm kùetra-vyavahàras samàptas// [khàta-vyavahàra] Lil_213p2/ atha khàta-vyavahàras/ karaõa-såtram sa-%ardhà àryà/ Lil_214a/ @gaõayitvà vistàram bahuùu sthàneùu tad-yutis bhàjyà/ Lil_214c/ sthànaka-mityà sama-mitis evam dairghyam ca vedhe ca// Lil_214e/ kùetra-phalam vedha-guõam khàte ghana-hasta-saükhyà @syàt// [÷arma: ghàte < khàte] Lil_214p/ udàharaõam/ Lil_215a/ bhuja-vakratayà dairghyam %da÷a-#ã÷a-#arka-karais mitam/ Lil_215c/ %triùu sthàneùu %ùaù-%pa¤ca-%sapta-hastà ca vistçtis// [÷arma: -hastà atra < -hastà ca] Lil_216a/ yasya khàtasya vedhas api %dvi-%catur-%tri-karas sakhe/ [÷arma: -tri-mitas < -tri-karas] Lil_216c/ tatra khàte kiyantas @syus ghana-hastàs @pracakùva me// Lil_216p/ nyàsas/ [fig.33] atra sama-miti-karaõena vistàre hastàs 6/ dairghye 11 vedhe ca 3/ tathà kçte kùetra-dar÷anam/ nyàsas/ [fig.34] yathà-ukta-karaõena labdhà ghana-hasta-saükhyà 198// [àpañe: -raõena < -karaõena] khàta-antare karaõa-såtram sa-ardha-vçttam/ Lil_217a/ mukha-ja-tala-ja-tad-yuti-ja-kùetra-phala-aikyam hçtam %ùaóbhis/ Lil_217c/ kùetra-phalam samam evam vedha-hatam ghana-phalam spaùñam// [÷arma: -guõam < -hatam] Lil_217e/ sama-khàta-phala-%tri-aü÷as såcã-khàte phalam @bhavati// Lil_217p/ udàharaõam/ Lil_218a/ mukhe %da÷a-%dvàda÷a-hasta-tulyam vistàra-dairghyam tu tale tad-%ardham/ [÷arma: -tulye < -tulyam, -dairghye < -dairghyam] Lil_218c/ yasyàs sakhe %sapta-karas ca vedhas kà khàta-saükhyà @vada tatra vàpyàm// Lil_218p/ nyàsas/ [fig.35] mukha-jam kùetra-phalam 120/ tala-jam 30/ tad-yuti-jam 270/ eùàm aikyam 420/ %ùaóbhis 6 hçtam jàtam sama-phalam 70 vedha-7-hatam jàtam khàta-phalam ghana-hastàs 490// %dvitãya-udàharaõam/ Lil_219a/ khàte atha #tigmakara-tulya-%catur-bhuje ca kim @syàt phalam %nava-mitas kila yatra vedhas/ [÷arma: khalu < kila] Lil_219c/ vçtte tathà eva %da÷a-vistçti-%pa¤ca-vedhe såcã-phalam @vada tayos ca pçthak pçthak me// Lil_219p1/ nyàsas/ [fig.36] bhujas 12/ vedhas 9/ jàtam yathà-ukta-karaõena khàta-phalam ghana-hastàs 1296/ såcã-phalam 432// vçtta-khàta-dar÷anàya nyàsas/ [fig.37] vyàsas 10/ vedhas 5/ atra såkùma-paridhis 3927_125/ såkùma-kùetra-phalam 3927_50/ vedha-guõam jàtam khàta-phalam 3927_10/ såkùma-såcã-phalam 1309_10/ yat và sthåla-khàta-phalam 2750_7/ såcã-phalam sthålam 2750_21// iti khàta-vyavahàras samàptas// [citi-vyavahàra] Lil_219p1/ citau karaõa-såtram sa-%ardha-vçttam/ Lil_220a/ ucchrayeõa guõitam cites kila kùetra-saübhava-phalam ghanam @bhavet/ [÷arma: api < kila] Lil_220c/ iùñakà-ghana-hçte ghane cites iùñakà-parimitis ca @labhyate// [÷arma: tu < ca] Lil_220e/ iùñakà-ucchraya-hçt-ucchritis cites @syus staràs ca dçùadàm cites api// Lil_220p/ udàharaõam/ Lil_221a/ %aùñàda÷a-aïgulam dairghyam vistàras %dvàda÷a-aïgulas/ Lil_221c/ ucchritis %tri-aïgulà yàsàm iùñakàs tàs citau kila// Lil_222a/ yad-vistçtis %pa¤ca-karà %aùña-hastam dairghyam ca yasyàm %tri-kara-ucchritis ca/ [÷arma: yasyàs < yasyàm] Lil_222c/ tasyàm citau kim phalam iùñakànàm saükhyà ca kà @bråhi kati staràs ca// [÷arma: kim < kà] Lil_222p1/ nyàsas/ [fig.38] iùñakà-citis/ iùñakàyàs ghana-hasta-mànam 3_64/ cites kùetra-phalam 40/ ucchrayeõa guõitam cites ghana-phalam 120/ labdhà iùñakà-saükhyà 2560/ stara-saükhyà 24/ evam pàùàõa-citau api// iti citi-vyavahàras// [krakaca-vyavahàra] Lil_222p2/ atha krakaca-vyavahàre karaõa-såtram vçttam/ Lil_223a/ piõóa-yoga-#dalam agra-målayos dairghya-saüguõitam aïgula-àtmakam/ Lil_223c/ dàru-dàraõa-pathais samàhatam %ùaù-#svara-#iùu-vihçtam kara-àtmakam// [àpañe: ùaù-stareùu vihçtam] Lil_223p/ udàharaõam/ Lil_224a/ måle #nakha-aïgula-mitas atha #nçpa-aïgulas agre piõóas %÷ata-aïgula-mitam kila yasya dairghyam/ Lil_224c/ tad-dàru-dàraõa-patheùu %caturùu kim @syàt hasta-àtmakam @vada sakhe gaõitam drutam me// Lil_224p/ nyàsas/ [fig.39] piõóa-yoga-#dalam 18[/] dairghyeõa 100 saüguõitam 1800/ dàru-dàraõa-pathais 4 guõitam 7200/ %ùaù-#svara-#iùu-576-vihçtam jàtam kara-àtmakam gaõitam 25_2// krakaca-antare karaõa-såtram sa-%ardha-vçttam/ Lil_225a/ @chidyate tu yadi tiryak ukta-vat piõóa-vistçti-hates phalam tadà/ [÷arma:-hçtes < -hates] Lil_225c/ iùñakà-citi-dçùad-citi-khàta-kràkaca-vyavahçtau khalu målyam/ Lil_225e/ karma-kàra-jana-saüpratipattyà tad-mçdutva-kañhinatva-va÷ena// Lil_225p/ udàharaõam/ Lil_226a/ yad-vistçtis #danta-mità aïgulàni piõóas tathà %ùoóa÷a yatra kàùñhe/ Lil_226c/ chedeùu tiryak %navasu @pracakùva kim @syàt phalam tatra kara-àtmakam me// Lil_226p1/ nyàsas/ [fig.40] vistàras 32/ piõóas 16/ piõóa-vistçti-hatis 512/ dàru-dàraõa-màrga-9-ghnã 4608/ %ùaù-#svara-#iùu-576-vihçtà jàtam phalam hastàs 8// iti krakaca-vyavahàras// [rà÷i-vyavahàra] Lil_226p1/ atha rà÷i-vyavahàre karaõa-såtram vçttam/ Lil_227a/ anaõuùu %da÷ama-aü÷as aõuùu atha %ekàda÷a-aü÷as paridhi-%navama-bhàgas ÷åki-dhànyeùu vedhas/ [÷arma: ÷åka- < ÷åki-] Lil_227c/ @bhavati paridhi-%ùaùñhe vargite vedha-nighne ghana-gaõita-karàs @syus màgadhàs tàs ca khàryas// Lil_227p/ udàharaõam/ Lil_228a/ sama-bhuvi kila rà÷is yas sthitas sthåla-dhànya-paridhi-parimitis @syàt hasta-%ùaùñis yadãyà/ [÷arma:-dhànyas < -dhànya-, vai < syàt] Lil_228c/ @pravada gaõaka khàryas kim-mitàs @santi tasmin atha pçthak aõu-dhànyais ÷åka-dhànyais ca ÷ãghram// [÷arma: aõu-dhànye ÷åki-dhànye ca] Lil_228p/ atha sthåla-dhànya-rà÷i-màna-avabodhanàya nyàsas/ [fig.41] paridhis 60/ vedhas 6/ paridhes %ùaùñha-aü÷as 10/ vargitas 100/ vedha-6-nighnas/ labdhàs khàryas 600// atha aõu-dhànya-rà÷i-màna-ànayanàya nyàsas/ [fig.42] paridhis 60/ vedhas 60_11/ jàtam phalam 545_5_11// atha ÷åka-dhànya-rà÷i-màna-ànayanàya nyàsas/ [fig.43] paridhis 60/ vedhas 20_3/ khàryas 666_2_3// atha bhitti-antar-bàhya-koõa-saülagna-rà÷i-pramàõa-ànayana-karaõa-såtram vçttam/ Lil_229a/ %dvi-#veda-sa-%tri-bhàga-%eka-nighnàt tu paridhes phalam/ Lil_229c/ bhitti-antar-bàhya-koõa-stha-rà÷es sva-guõa-bhàjitam// [÷arma: -antar-koõa-bàhya-stha-] Lil_229p/ udàharaõam/ Lil_230a/ paridhis bhitti-lagnasya rà÷es %triü÷at-karas kila/ Lil_230c/ antar-koõa-sthitasya api #tithi-tulya-karas sakhe// Lil_231a/ bahir-koõa-sthitasya api %pa¤ca-ghna-%nava-saümitas/ Lil_231c/ teùàm @àcakùva me kùipram ghana-hastàn pçthak pçthak// Lil_231p1/ atra api sthåla-àdi-dhànyànàm rà÷i-màna-avabodhanàya spaùñam kùetra-%trayam/ tatra àdau anaõu-dhànya-rà÷i-màna-bodhakam kùetram/ nyàsas/ [fig.44] atra àdyasya paridhis 30 %dvi-nighnas 60/ anyas 15 %catur-ghnas 60/ aparas 45 sa-%tri-bhàga-%eka-4_3-nighnas 60/ eùàm vedhas 6 ebhyas phalam tulyam etàvantyas eva khàryas 600/ etat sva-sva-guõena bhaktam jàtam pçthak pçthak phalam 300/ 150/ 450// atha aõu-dhànya-rà÷i-màna-ànayanàya nyàsas/ [fig.45] pårva-vat kùetra-%trayàõàm sva-guõa-guõita-paridhis 60/ vedhas 60_11/ phalàni 272_8_11/ 136_4_1/ 409_1_11// atha ÷åki-dhànya-rà÷i-màna-ànayanàya nyàsas/ [fig.46] atra api pårva-vat kùetra-%trayàõàm sva-guõa-guõitas paridhis 60/ vedhas 20_3/ phalàni 333_1_3/ 166_2_3/ 500// iti rà÷i-vyavahàras samàptas// [chàyà-vyavahàra] Lil_231p2/ atha chàyà-vyavahàre karaõa-såtram vçttam/ Lil_232a/ chàyayos karõayos antare ye tayos varga-vi÷leùa-bhaktàs #rasa-#adri-#iùavas/ Lil_232c/ sa-%eka-labdhes pada-ghnam tu karõa-antaram bhà-antareõa åna-yuktam #dale @stas prabhe// [÷arma: stambha-bhe < stas prabhe] Lil_232p/ udàharaõam/ Lil_233a/ #nanda-#candrais mitam chàyayos antaram karõayos antaram #vi÷va-tulyam yayos/ Lil_233c/ te prabhe @vakti yas yuktimàn @vetti asau vyaktam avyakta-yuktam hi @manye akhilam// [÷arma: yukti-màrgeõa me < yuktimàn vetti asau, avyaktam uktam < avyakta-yuktam] Lil_233p/ chàyà-antaram 19/ karõa-antaram 13/ anayos varga-antareõa 192 bhaktàs #rasa-#adri-#iùavas 576 labdham 3/ sa-%ekasya asya 4 målam 2/ anena karõa-antaram 13 guõitam 26 %dvi-stham 26/ 26 bhà-antareõa 19 åna-yute 7/ 45/ tad-%ardhe labdhe chàye 7_2/ 45_2/ tad-kçtyos yoga-padam iti-àdinà jàtau karõau 25_2/ 51_2[//] chàyà-antare karaõa-såtram vçtta-%ardham/ Lil_234a/ ÷aïkus pradãpa-tala-÷aïku-tala-antara-ghnas chàyà @bhavet vi-nara-dãpa-÷ikha-auccya-bhaktas// [÷arma: -aucca-] Lil_234p/ udàharaõam/ Lil_235a/ ÷aïku-pradãpa-antara-bhås %tri-hastà dãpa-ucchritis sa-%ardha-kara-%trayà ced/ Lil_235c/ ÷aïkos tadà #arka-aïgula-saümitasya tasya prabhà @syàt kiyatã @vada à÷u// Lil_235p/ nyàsas/ [fig.48] ÷aïkus 1_2/ pradãpa-÷aïku-tala-antaram 3/ anayos ghàtas 3_2/ vi-nara-dãpa-÷ikha-aucyena 3 bhaktas labdhàni chàyà-aïgulàni 12// atha dãpa-ucchriti-ànayanàya karaõa-såtram vçtta-%ardham/ Lil_236/ chàyà-hçte tu nara-dãpa-tala-antara-ghne ÷aïkau @bhavet nara-yute khalu dãpaka-aucyam// [÷arma: -uddhçte < hçte, -auccam < -aucyam] Lil_236p/ udàharaõam/ Lil_237a/ pradãpa-÷aïku-antara-bhås %tri-hastà chàyà-aïgulais %ùoóa÷abhis samà ced/ Lil_237c/ dãpa-ucchritis @syàt kiyatã @vada à÷u pradãpa-÷aïku-antaram @ucyatàm me// [÷arma: tathà àbhyàm < vada à÷u] Lil_237p/ nyàsas/ [fig.49] ÷aïkus 12/ chàyà-aïgulàni 16/ ÷aïku-pradãpa-antara-hastàs 3/ labdham dãpaka-auccyam hastàs 11_4// pradãpa-÷aïku-antara-bhå-màna-ànayanàya karaõa-såtram vçtta-%ardham/ Lil_238/ vi-÷aïku-dãpa-ucchraya-saüguõà bhà ÷aïku-uddhçtà dãpa-nara-antaram @syàt// Lil_238p/ udàharaõam/ pårva-uktas eva dãpa-ucchràyas 11_4/ [÷arma: pårva-uktam eva/] ÷aïku-aïgulàni 12 chàyà 16/ labdhàs ÷aïku-pradãpa-antara-hastàs 3// chàyà-pradãpa-antara-dãpa-auccya-ànayanàya karaõa-såtram sa-%ardha-vçttam/ Lil_239a/ chàyà-agrayos antara-saüguõà bhà chàyà-pramàõa-antara-hçt @bhavet bhås/ Lil_239c/ bhå-÷aïku-ghàtas prabhayà vibhaktas @prajàyate dãpa-÷ikha-auccyam evam/ Lil_239e/ trairà÷ikena eva yat etat uktam vyàptam sva-bhedais hariõà iva vi÷vam// Lil_239p/ udàharaõam/ Lil_240a/ ÷aïkos bhà #arka-mita-aïgulasya su-mate dçùñà kila %aùña-aïgulà chàyà-agra-abhimukhe kara-%dvaya-mite nyastasya de÷e punar/ Lil_240c/ tasya eva #arka-mita-aïgulà yadi tadà chàyà-pradãpa-antaram dãpa-auccyam ca kiyat @vada vyavahçtim chàyà-abhidhàm @vetsi cet// Lil_240p/ nyàsas/ [fig.50] atra chàyà-agrayos antaram aïgula-àtmakam 52/ chàye ca 8/ 12/ anayos àdyà 8/ iyam anena 52 guõità 416 chàyà-pramàõa-antareõa 4 bhaktà labdham bhå-mànam 104/ idam %prathama-chàyà-agra-dãpa-talayos antaram iti arthas/ evam %dvitãya-chàyà-agra-bhå-mànam 156/ bhå-÷aïku-ghàtas prabhayà vibhaktas iti jàtam ubhaya-tas api dãpa-auccyam samam eva hastàs 6_1_2/ evam iti atra chàyà-vyavahàre trairà÷ika-kalpanayà ànayanam @vartate tat yathà/ %prathama-chàyàtas 8 %dvitãya-chàyà 12 yàvatà adhikà tàvatà chàyà-avayavena yadi chàyà-agra-antara-tulyà bhås @labhyate tadà %prathama-chàyayà kim iti/ evam pçthak pçthak chàyà-pradãpa-tala-antara-pramàõam @labhyate/ tatas %dvitãyam trairà÷ikam/ yadi chàyà-tulye bhuje ÷aïkus koñis tadà bhå-tulye bhuje kim iti/ labdham dãpaka-auccyam ubhayatas api tulyam eva/ evam pa¤carà÷ika-àdikam akhilam trairà÷ika-kalpanayà eva siddham/ yathà bhagavatà ÷rã-nàràyaõena janana-maraõa-kle÷a-apahàriõà nikhila-jagat-janana-%eka-bãjena sakala-bhuvana-bhàvanena giri-sarit-sura-nara-asura-àdibhis sva-bhedais idam jagat vyàptam tathà idam akhilam gaõita-jàtam trairà÷ikena vyàptam// yadi evam tad-bahubhis kim iti à÷aïkyà àha/ Lil_241a/ yat kiücit guõa-bhàga-hàra-vidhinà bãje atra và @gaõyate tat trairà÷ikam eva nirmala-dhiyàm eva avagamyam vidàm/ [÷arma: avagamyà bhidà] Lil_241c/ etat yat bahudhà asmad-àdi-jaóa-dhã-dhã-vçddhi-buddhyà budhais tad-bhedàn su-gamàn @vidhàya racitam pràj¤ais prakãrõa-àdikam// [÷arma: -buddhi-pravçddhyai < -vçddhi-buddhyà, -bheda-anugamàn < -bhedàn sugamàn] Lil_241p1/ iti ÷rã-bhàskara-àcàrya-viracitàyàm lãlàvatyàm chàyà-adhikàras samàptim @agàt// [kuññaka] Lil_241p2/ atha kuññake karaõa-såtram vçtta-%pa¤cakam/ Lil_242a/ bhàjyas hàras kùepakas ca apavartyas kena api àdau saübhave kuññaka-%artham/ Lil_242c/ yena chinnau bhàjya-hàrau na tena kùepas ca etat duùñam uddiùñam eva// Lil_243a/ parasparam bhàjitayos yayos yas ÷eùas tayos @syàt apavartanam sas/ Lil_243c/ tena apavartena vibhàjitau yau tau bhàjya-hàrau dçóha-saüj¤itau @stas// Lil_244a/ mithas @bhajet tau dçóha-bhàjya-hàrau yàvat vibhàjye @bhavati iha #råpam/ Lil_244c/ phalàni adhas adhas tad-adhas nive÷yas kùepas tatas ÷ånyam upàntimena// Lil_245a/ sva-årdhve hate antyena yute tad-antyam @tyajet muhus @syàt iti rà÷i-#yugmam/ Lil_245c/ årdhvas vibhàjyena dçóhena taùñas phalam guõas @syàt adharas hareõa// Lil_246a/ evam tadà eva atra yadà samàs tàs @syus labdhayas ced viùamàs tadànãm/ Lil_246c/ yathà àgatau labdhi-guõau vi÷odhyau sva-takùaõàt ÷eùa-mitau tu tau @stas// Lil_246p/ udàharaõam/ Lil_247a/ %ekaviü÷ati-yutam %÷ata-%dvayam yad-guõam gaõaka %pa¤caùaùñi-yuk/ Lil_247c/ %pa¤ca-varjita-%÷ata-%dvaya-uddhçtam ÷uddhim @eti guõakam @vada à÷u tam// Lil_247p/ nyàsas/ bhàjyas 221/ hàras 195/ kùepas 65/ atra paraspara-bhàjitayos bhàjya-221-bhàjakayos 195 ÷eùam 13/ anena bhàjya-hàra-kùepàs apavartitàs jàtas bhàjyas 17/ [àpañe: apavarttitàs] hàras 15/ kùepas 5/ anayos dçóha-bhàjya-hàrayos paraspara-bhaktayos labdhàni adhas adhas tad-adhas kùepas tad-adhas #÷ånyam nive÷yam iti nyaste jàtà vallã {btabular} 1 \\ 7 \\ 5 \\ 0 {etabular} upàntimena sva-årdhve hate iti-àdi-karaõena jàtam rà÷i-%dvayam {btabular} 40 \\ 35 {etabular} etau dçóha-bhàjya-hàràbhyàm {btabular} 17 \\ 15 {etabular} taùñau labdhi-guõau jàtau 6/ 5/ iùña-àhata-sva-sva-hareõa yukte iti vakùyamàõa-vidhinà etau iùña-guõita-sva-takùaõa-yuktau và labdhi-guõau 23/ 20/ %dvikena iùñena và 40/ 35/ iti-àdi// kuññaka-antare karana-såtram vçttam/ Lil_248a/ @bhavati kuñña-vidher yuti-bhàjyayos samapavartitayos api và guõas/ Lil_248c/ @bhavati yas yuti-bhàjakayos punar sas ca @bhavet apavartana-saüguõas// Lil_248p/ udàharaõam/ Lil_249a/ %÷atam hatam yena yutam %navatyà vivarjitam và vihçtam %triùaùñyà/ Lil_249c/ nis-agrakam @syàt @vada me guõam tam spaùñam pañãyàn yadi kuññake @asi// Lil_249p/ nyàsas/ bhàjyas 100/ hàras 63/ kùepas 90/ jàtà pårva-vat labdhi-kùepàõàm vallã {btabular} 1 \\ 1 \\ 1 \\ 2 \\ 2 \\ 1 \\ 90 \\ 0 {etabular} upàntimena sva-årdhve hate antyena yute iti-àdi-karaõena jàtam rà÷i-%dvayam {btabular} 2430 \\ 1530 {etabular} jàtau pårva-vat labdhi-guõau 30/ 18/ atha và bhàjya-kùepau %da÷abhis @apavartya bhàjyas 10/ kùepas 9/ paraspara-bhajanàt labdhàni phalàni kùepam #÷ånyam ca adhas adhas @nive÷ya jàtà vallã {btabular} 0 \\ 6 \\ 3 \\ 9 \\ 0 {etabular} pårva-vat labdhas guõas 45/ atra labdhis na gràhyà/ yatas labdhayas viùamàs jàtàs/ atas guõe 45 sva-takùaõàt asmàt 63 vi÷odhite jàtas guõas sas eva 18/ guõa-ghna-bhàjye kùepa-90-yute hara-63-taùñe labdhis ca 30// atha và hàra-kùepau 63/ 90/ %navabhis apavartitau jàtau hàra-kùepau 7/ 10/ atra labdhi-kùepàõàm vallã {btabular} 14 \\ 3 \\ 10 \\ 0 {etabular} labdhas guõas 2/ kùepa-hàra-apavartana-9-guõitas jàtas sas eva guõas 18/ bhàjya-100-bhàjaka-63-kùepebhyas 90 labdhis ca 30// atha và bhàjya-kùepau punar hàra-kùepau ca apavartitau jàtau bhàjya-hàrau 10/ 7/ kùepas 1/ atra pårva-vat jàtà vallã {btabular} 1 \\ 2 \\ 1 \\ 0 {etabular} guõas ca 2/ hàra-kùepa-apavartanena guõitas jàtas sas eva guõas 18/ pårva-vat labdhis ca 30/ iùña-àhata-sva-sva-hareõa yukte iti-àdinà atha và guõa-labdhã 81/ 130/ iti-àdi// kuññaka-antare karaõa-såtram vçtta-%ardham/ Lil_250/ yoga-je takùaõàt ÷uddhe guõa-àptã @stas viyoga-je// Lil_250p/ atra pårva-udàharaõe %navati-kùepe yau labdhi-guõau jàtau 30/ 18/ etau sva-takùaõàbhyàm àbhyàm 100/ 63 ÷odhitau ye ÷eùake tad-mitau labdhi-ïuõau %navati-÷odhite j¤àtavyau 70/ 45/ etayos api iùña-àhata-sva-sva-takùaõam kùepas iti labdhi-guõau 170/ 108/ atha và 270/ 171 iti-àdi// %dvitãya-udàharaõam/ Lil_251a/ yad-guõà gaõaka %ùaùñis anvità varjità ca %da÷abhis %ùaù-uttarais/ Lil_251c/ @syàt %trayoda÷a-hçtà nis-agrakà tat guõam @kathaya me pçthak pçthak// Lil_251p/ nyàsas/ bhàjyas 60 hàras 13 kùepas 16/ pràk-vat jàtà vallã {btabular} 4 \\ 1 \\ 1 \\ 1 \\ 1 \\ 16 \\ 0 {etabular} tathà jàte guõa-àptã 2/ 8/ atra api labdhayas viùamàs/ atas guõa-àptã sva-takùaõàbhyàm 13/ 60 ÷odhite jàte 11/ 52/ evam %ùoóa÷a-kùepe etau eva labdhi-guõau 52/ 11/ [àpañe: etàs < etau] sva-sva-haràbhyàm ÷odhitau jàtau %ùoóa÷a-vi÷uddhau 2/ 8// kuññaka-antare karaõa-såtram sa-%ardha-vçttam/ Lil_252a/ guõa-labdhyos samam gràhyam dhã-matà takùaõe phalam/ Lil_252c/ hara-taùñe dhana-kùepe guõa-labdhã tu pårva-vat/ Lil_252e/ kùepa-takùaõa-làbha-àóhyà labdhis ÷uddhau tu varjità// Lil_252p/ udàharaõam/ Lil_253a/ yena saüguõitàs %pa¤ca %trayoviü÷ati-saüyutàs/ Lil_253c/ varjitàs và %tribhis bhaktàs nis-agràs @syus sa kas guõas// Lil_253p/ nyàsas/ bhàjyas 5/ hàras 3/ kùepas 23/ atra vallã {btabular} 46 \\ 23 {etabular} pårva-vat jàtam rà÷i-%dvayam {btabular} 14 \\ 3 \\ 10 \\ 0 {etabular} etau bhàjya-hàràbhyàm taùñau/ atra adhas-rà÷au 23 %tribhis taùñe %sapta @labhyante/ årdhva-rà÷au 46 %pa¤cabhis taùñe %nava @labhyante/ tatra %nava na gràhyàs/ guõa-labdhyos samam gràhyam dhã-matà takùaõe phalam iti/ atas %sapta eva gràhyàs/ evam jàte guõa-àptã 2/ 11/ kùepa-je takùaõàt ÷uddhe iti %trayoviü÷ati-÷uddhau jàtà viparãta-÷odhanàt ava÷iùñà labdhis 6/ [àpañe: -÷uddhas < -÷uddhau] ÷uddhau jàte 1/ 6/ iùña-àhata-sva-sva-hareõa yukte iti vakùyamàõa-vidhinà dhana-çõayos antaram eva yogas iti bãja-uktyà ca/ iùña-guõita-sva-hàra-kùepaõena yathà dhana-labdhis @syàt iti tathà kçte jàte guõa-àptã 7/ 4/ evam sarvatra// atha và hara-taùñe dhana-kùepe iti/ nyàsas/ bhàjyas 5/ hàras 3/ kùepas 2/ pårva-vat jàte guõa-àptã 2/ 4 ete sva-sva-hàràbhyàm ÷odhite vi÷uddhi-je jàte 1/ 1/ kùepa-takùaõa-làbha-àóhyà labdhis iti jàtau kùepa-jau labdhi-guõau 11/ 2/ ÷uddhau tu varjità iti ÷uddhi-jau @bhavatas/ kintu atra ÷uddhà na @bhavati tasmàt viparãta-÷odhanena çõa-labdhis 6/ guõas 1/ dhana-labdhi-artham %dvi-guõe sva-hàre kùipte sati jàte 7/ 4// kuññaka-antare karaõa-såtram vçttam/ Lil_254a/ kùepa-abhàvas atha và kùepas ÷uddhas hara-uddhçtas/ Lil_254c/ j¤eyas #÷ånyam guõas tatra kùepas hàra-hçtas phalam// Lil_254p/ udàharaõam/ Lil_255a/ yena %pa¤ca-guõitàs #kha-saüyutàs %pa¤caùaùñi-sahitàs ca te atha và/ Lil_255c/ @syus %trayoda÷a-hçtàs nis-agrakàs tam guõam gaõaka kãrtaya à÷u me// Lil_255p/ nyàsas/ bhàjyas 5/ hàras 13/ kùepas 0/ j¤eyas #÷ånyam guõas tatra kùepas hàra-hçtas phalam iti/ kùepa-abhàve guõa-àptã 0/ 0 iùña-àhatà iti/ atha và 13/ 5/ và 26/ 10// nyàsas/ bhàjyas 5/ hàras 13/ kùepas 65/ kùepas ÷uddhas hara-uddhçtas/ j¤eyas #÷ånyam guõas tatra kùepas hàra-hçtas phalam iti jàte guõa-àptã 0/ 5/ và 13/ 10/ atha và 26/ 15/ iti-àdi// atha sarvatra kuññake guõa-labdhyos anekadhà-dar÷ana-artham karaõa-såtram vçtta-%ardham/ Lil_256/ iùña-àhata-sva-sva-hareõa yukte te và @bhavetàm bahudhà guõa-àptã// Lil_256p/ asya udàharaõàni dar÷itàni pårvam iti/ atha sthira-kuññake karaõa-såtram vçttam/ Lil_257a/ kùepe tu #råpe yadi và vi÷uddhe @syàtàm kramàt ye guõa-kàra-labdhã/ Lil_257c/ abhãpsita-kùepa-vi÷uddhi-nighne sva-hàra-taùñe @bhavatas tayos te// Lil_257p/ %prathama-udàharaõe dçóha-bhàjya-hàrayos #råpa-kùepayos nyàsas/ bhàjyas 17 hàras 15 kùepas 1/ atra guõa-àptã 7/ 8 ete tu iùña-kùepeõa %pa¤cakena guõite sva-hàra-taùñe ca jàte 5/ 6// atha #råpa-÷uddhau guõa-àptã 7/ 8 takùaõàt ÷uddhau jàtau labdhi-gunau 9/ 8/ ete %pa¤ca-guõe sva-hàra-taùñe ca jàte 10/ 11 evam sarvatra// asya graha-gaõite upayogas tad-artham kim cit @ucyate/ Lil_258a/ kalpyà atha ÷uddhis vikalà-ava÷eùas %ùaùñis ca bhàjyas ku-dinàni hàras/ Lil_258c/ tad-jam phalam @syus vikalà guõas tu liptà-agram asmàt ca kalà lava-agram/ Lil_258e/ evam tad-årdhvam ca tathà adhimàsa-avama-agrakàbhyàm divasàs ravi-indvos// Lil_258p/ grahasya vikalà-ava÷eùàt graha-ahargaõayos ànayanam tat yathà/ tatra %ùaùñis bhàjyas/ ku-dinàni hàras vikalà-ava÷eùam ÷uddhis iti @prakalpya sàdhye guõa-àptã/ tatra labdhis vikalàs @syus/ guõas tu kalà-ava÷eùam// evam kalà-ava÷eùam ÷uddhis tatra %ùaùñis bhàjyas ku-dinàni hàras labdhis kalà guõas bhàga-÷eùam// bhàga-÷eùam ÷uddhis/ %triü÷at bhàjyas ku-dinàni hàras phalam bhàgàs/ [àpañe: bhàgà < bhàgàs] guõas rà÷i-÷eùam// evam rà÷i-÷eùam ÷uddhis %dvàda÷a bhàjyas ku-dinàni hàras phalam gata-rà÷ayas guõas bha-gaõa-÷eùam// kalpa-bha-gaõas bhàjyas ku-dinàni hàras bha-gaõa-÷eùam ÷uddhis phalam gata-bha-gaõas guõas ahar-gaõas @syàt iti// asya udàharaõàni %tri-pra÷na-adhyàye// evam kalpa-adhimàsàs bhàjyas ravi-dinàni hàras adhimàsa-÷eùam ÷uddhis/ phalam gata-adhimàsàs guõas gata-ravi-divasàs// evam kalpa-avamàni bhàjyas candra-divasàs hàras/ avama-÷eùam ÷uddhis/ phalam gata-avamàni guõas gata-càndra-divasàs iti// saü÷liùña-kuññake karaõa-såtram vçttam/ Lil_259a/ %ekas haras ced guõakau vibhinnau tadà guõa-aikyam @parikalpya bhàjyam/ Lil_259c/ agra-aikyam agram kçtas ukta-vat yas saü÷liùña-saüj¤as sphuña-kuññakas asau// Lil_259p/ udàharaõam/ Lil_260a/ kas %pa¤ca-nighnas vihçtas %triùaùñyà %sapta ava÷eùas atha sas eva rà÷is/ Lil_260c/ %da÷a-àhatas @syàt vihçtas %triùaùñyà %caturda÷a agras @vada rà÷im enam// Lil_260p1/ atra guõa-aikyam bhàjyas/ agra-aikyam ÷uddhis iti/ nyàsas/ bhàjyas 15 hàras 63 ÷udhis 21/ pårva-vat jàtas ÷uddhas guõas 14// iti lãlàvatyàm kuññaka-adhyàyas// [aïka-pà÷a] Lil_260p2/ atha aïka-pà÷as/ atha gaõita-pà÷e nirdiùña-aïkais saükhyàyàs vibhede karaõa-såtram vçttam/ Lil_261a/ sthàna-antam %eka-àdi-caya-aïka-ghàtas saükhyà-vibhedàs niyatais @syus aïkais/ Lil_261c/ bhaktas aïka-mityà aïka-samàsa-nighnas sthàneùu yuktas miti-saüyutis @syàt// Lil_261p/ atra udde÷akas/ Lil_262a/ %dvika-%aùñakàbhyàm %tri-%nava-%aùñakais và nirantaram %dvi-àdi-%nava-avasànais/ Lil_262c/ saükhyà-vibhedàs kati @saübhavanti tad-saükhyaka-aikyàni pçthak @vada à÷u// Lil_262p/ nyàsas/ 2/ 8/ atra sthàne 2 sthàna-antam %eka-àdi-caya-aïkayos 1/ 2 ghàtas 2 evam jàtau saükhyà-bhedau 2/ atha sas eva ghàtas aïka-samàsa-10-nighnas 20 aïka-mityà anayà 2 bhaktas 10 sthàna-%dvaye yuktas jàtam saükhyà-aikyam 110// %dvitãya-udàharaõe nyàsas/ 3/ 9/ 8/ atra %eka-àdi-caya-aïkànàm 1/ 2/ 3 ghàtas 6 etàvantas saükhyà-bhedàs/ atha sas eva ghàtas 6/ aïka-samàsa-20-àhatas 120 aïka-mityà 3 bhaktas 40/ sthàna-%traye yuktas jàtam saükhyà-aikyam 4440// %tçtãya-udàharaõe nyàsas/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9/ evam atra saükhyà-bhedàs %catvàriü÷at %sahasràõi %÷ata-%trayam %viü÷atis ca 40320/ samkhyà-aikyam ca %caturviü÷ati-%nikharvàõi %triùaùñi-%padmàni n%avanavati-%koñayas %navanavati-%lakùàõi %pa¤casaptati-%sahasràõi %÷ata-%trayam %ùaùñis ca 2463999975360// udàharaõam/ Lil_263a/ pà÷a-aïku÷a-ahi-óamaråka-kapàla-÷ålais khañvà-aïga-÷akti-÷ara-càpa-yutais @bhavanti/ Lil_263c/ anyonya-hasta-kalitais kati mårti-bhedàs ÷aübhos hares iva gadà-ari-saras-ja-÷aïkhais// Lil_263p/ nyàsas/ sthànàni 10/ jàtàs mårti-bhedàs 3628800/ evam hares ca 24// vi÷eùa-karaõa-såtram vçttam/ Lil_264a/ yàvat-sthàneùu tulya-aïkàs tad-bhedais tu pçthak kçtais/ Lil_264c/ pràk-bhedàs vihçtàs bhedàs tad-saükhyà-aikyam ca pårva-vat// Lil_264p/ atra udde÷akas/ Lil_265a/ %dvi-%dvi-%eka-#bhå-parimitais kati saükhyakàs @syus tàsàm yutis ca gaõaka à÷u mama @pracakùva/ Lil_265c/ #ambhodhi-#kumbhi-#÷ara-#bhåta-#÷arais tathà aïkais ced aïka-pà÷am iti yukti-vi÷àradas @asi// Lil_265p/ nyàsas/ 2/ 2/ 1/ 1/ atra pràk-vat bhedàs 24/ yàvat-sthàneùu tulya-aïkàs iti atra %prathamam tàvat sthàna-%dvaye tulyau/ pràk-vat sthàna-%dvayàt jàtau bhedau 2/ punar atra api sthàna-%dvaye tulyau/ tatra api evam bhedau 2/ bhedàbhyàm pràk-bhedàs 24 bhaktàs jàtàs bhedàs 6/ tat yathà 2211/ 2121/ 2112/ 1212/ 1221/ 1122/ pårva-vat saükhyà-aikyam ca 9999// %dvitãya-udàharaõe nyàsas/ 4/ 8/ 5/ 5/ 5/ atra api pårva-vat bhedàs 120/ sthàna-%traya-uttha-bhedais 6 bhaktàs jàtàs 20/ tat yathà 48555/ 84555/ 54855/ 58455/ 55485/ 55845/ 55548/ 55584/ 45855/ 45585/ 45558/ 85455/ 85545/ 85554/ 54585/ 58545/ 55458/ 55854/ 54558/ 58554/ evam viü÷atis/ atha saükhyà-aikyam ca 1199988// aniyata-aïkais atulyais ca vibhede karaõa-såtram vçtta-%ardham/ Lil_266/ sthàna-antam %eka-apacita-antima-aïka-ghàtas asama-aïkais ca miti-prabhedàs// [àpañe: -antimaïka- < -antima-aïka-] Lil_266p/ udàharaõam/ Lil_267a/ sthàna-%ùañka-sthitais aïkais anyonyam #khena varjitais/ Lil_267c/ kati saükhyà-vibhedàs @syus yadi @vetsi @nigadyatàm// Lil_267p/ nyàsas 9/ 8/ 7/ 6/ 5/ 4/ eùàm ghàte jàtàs saükhyà-bhedàs 60480// anyat karaõa-såtram vçtta-%dvayam/ Lil_268a/ nis-%ekam aïka-aikyam idam nis-%eka-sthàna-antam %eka-apacitam vibhaktam/ Lil_268c/ #råpa-àdibhis tad-nihatais samàs @syus saükhyà-vibhedàs niyate aïka-yoge// Lil_269a/ %nava-anvita-sthànaka-saükhyakàyàs åne aïka-yoge kathitam tu vedyam/ l 269c/ saükùiptam uktam pçthutà-bhayena na antas @asti yasmàt gaõita-arõavasya// Lil_269p/ udàharaõam/ Lil_270a/ %pa¤ca-sthàna-sthitais aïkais yad-yad-yogas %trayoda÷a/ Lil_270c/ kati-bhedà @bhavet saükhyà yadi @vetsi @nigadyatàm// Lil_270p/ atra aïka-aikyam 13/ nis-%ekam 12 etat nis-%eka-sthàna-antam %eka-apacitam %eka-àdibhis ca bhaktam jàtam 12_1/ 11_2/ 10_3/ 9_4/ eùàm ghàtais samàs jàtàs saükhyà-bhedàs 495// Lil_271a/ na guõas na haras na kçtis na ghanas pçùñas tathà api duùñànàm/ Lil_271c/ garvita-gaõaka-bañånàm @syàt pàtas ava÷yam aïka-pà÷e asmin// Lil_271p/ iti lãlàvatyàm aïka-pà÷as/ [grantha-samàpti] Lil_272a/ yeùàm su-jàti-guõa-varga-vibhåùita-aïgã ÷uddhà akhila-vyavahçtis khalu kaõñha-saktà/ Lil_272c/ lãlàvatã iha sa-rasa-uktim udàharantã teùàm sadà eva sukha-saüpad @upaiti vçddhim// Lil_272p/ iti ÷rã-bhàskara-àcàrya-viracite siddhànta-÷iromaõau lãlàvatã-saüj¤as pàñã-adhyàyas saüpårõas// [End of part two in Apate] ============== [End of the Lilavati] ================