Lagadha: Rgvedavedangajyotisa Based on the edition by K. V. Sarma, New Delhi: Indian National Science Academy (?) Input by Oliver Hellwig (hellwig7@gmx.de), Berlin, 2001/02 Der digitalisierte Text kann in jedem Rahmen ohne Einschraenkungen genutzt werden. Allerdings sollte ein Hinweis auf den Einleser enthalten sein. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनम् आसाङ्गं प्रणम्य शिरसा शुचिः ॥ 1 प्रणम्य शिरसा कालम् अभिवाद्य सरस्वतीम् । कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥ 2 ज्योतिषाम् अयनं कृत्स्नं प्रवक्ष्याम्य् अनुपूर्वशः । विप्राणां सम्मतं लोके यज्ञकालार्थसिद्धये ॥ 3 निरेकं द्वादशार्धाब्दं द्विगुणं गतसंज्ञिकम् । षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिर् उच्यते ॥ 4 स्वर् आक्रमेते सोमार्कौ यदा साकं सवासवौ । स्यात् तदादि युगं माघस्तपः शुक्लो ऽयनं ह्य् उदक् ॥ 5 प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसाव् उदक् । सार्पार्धे दक्षिणार्कस् तु माघश्रावणयोः सदा ॥ 6 घर्मवृद्धिर् अपां प्रस्थः क्षपाह्रास उदग्गतौ । दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥ 7 द्विगुणं सप्तमं चाहुर् अयनाद्यं त्रयोदशम् । चतुर्थं दशमं च द्विर्युग्माद्यं बहुले ऽप्य् ऋतौ ॥ 8 वसुस् त्वष्टा भवो ऽजश् च मित्रः सर्पाश्विनौ जलम् । धाता कश् चायनाद्याश् चार्थपञ्चमभस् त्व् ऋतुः ॥ 9 भांशाः स्युर् अष्टकाः कार्याः पक्षद्वादशकोद्गताः । एकादशगुणश् चोनः शुक्ले ऽर्धं चैन्दवा यदि ॥ 10 कार्या bhÃæÓëÂakasthÃne कला एकान्नविंशतिः । ऊनस्थाने त्रिसप्ततिम् उद्वपेद् ऊनसंमिताः ॥ 11 त्र्यंशो भशेषो दिवसांशभागश् चतुर्दशश् चाप्य् अनीय भिन्नम् । भार्धे ऽधिके चापि गते परो ऽंशो द्वाव् उत्तमैकं प्नवकैरवेद्यम् ॥ 12 पक्षात् पञ्चदशाच् चोर्ध्वं तद्भुक्तम् इति निर्दिशेत् । नवभिस् तूद्गतो ऽंशः स्याद् ऊनांशद्व्यधिकेन तु ॥ 13 जौ द्रा घः खे श्वे ऽही रो षा चिन् मू ष ण्यः सू मा धा णः । रे मृ घ्राः स्वा 'पो ऽजः कृ ष्यो ह ज्ये ष्ठा इत्तृक्षा लिङ्गैः ॥ 14 जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्वसूत्तरे । भादानं स्यात् चतुर्दश्यां këÂhÃnÃæ देविना कलाः ॥ 15 कला दश सविंशा स्यात् द्वे मुहूर्तस्य nìike । द्युत्रिंशत् तत्कलानां तु षट्छती त्र्यधिकं भवेत् ॥ 16 nìike द्वे मुहूर्तस् तु पञ्चाशत्पलम् ìhakam । ìhakÃt कुम्भको द्रोणः कुटपैर् वर्धते त्रिभिः ॥ 17 ससप्तकं भयुक् सोमः सूर्यो द्यूनि त्रयोदश । नवभानि च पञ्चाह्नः këÂhÃ÷ पञ्चाक्षराः स्मृताः ॥ 18 श्रविष्ठायां गणाभ्यस्तान् प्राग्विलग्नान् विनिर्दिशेत् । स्तर्यान् मासान् षडभ्यस्तान् विद्याच् चान्द्रमसान् ऋतुन् ॥ 19 अतीतपर्वभागेभ्यः शोधयेद् द्विगुणां तिथिम् । तेषु मण्डलभागेषु तिथिनिष्ठांगतो रविः ॥ 20 याः पर्वभादानकलास् तासु सप्तगुणां तिथिम् । प्रक्षिपेत् तत्समूहस् तु विद्याद् आदानिकीः कलाः ॥ 21 यद् उत्तरस्यायनतो गतं स्याच् छेषं तु यद् दक्षिणतो ऽयनस्य । तद् एकषष्ट्या द्विगुणं विभक्तं सद्वादशं स्याद् दिवसप्रमाणम् ॥ 22 यद् अर्धं दिनभागानां सदा पर्वणि पर्वणि । ऋतुशेषं तु तद् विद्यात् संख्याय सहपर्वणाम् ॥ 23 इत्य् उपायसमुद्देशो भूयो ऽप्य् अह्नः प्रकल्पयेत् । ज्ञेयराशिगताभ्यस्तं विभजेत् ज्ञानराशिना ॥ 24 अग्निः प्रजापतिः सोमो रुद्रो ऽदितिर् बृहस्पतिः । सर्पाश् च पितरश् चैव भगश् चैवार्यमापि च ॥ 25 सविता त्वष्टाथ वायुश् चेन्द्राग्नी मित्र एव च । इन्द्रो निऋर्तिर् आपो वै विश्वेदेवास् तथैव च ॥ 26 विष्नुर् वसवो वरुणो ऽज एकपात् तथैव च । अहिर्बुध्न्यस् तथा पूषा अश्विनौ यम एव च ॥ 27 नक्षत्रदेवता एता एताभिर् यज्ञकर्मणि । यजमानस्य शास्त्रज्ञैर् नाम नक्षत्रजं स्मृतम् ॥ 28 इत्य् एवं मासवर्षाणां मुहूर्तोदयपर्वणाम् । दिनर्त्वयनम् आसाङ्गं व्याख्यानं लगधो ऽब्रवीत् ॥ 29 सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिम् । सोमसूर्यस्तृचरितं विद्वान् वेदविद् अश्नुते ॥ 30 विषुवं तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम् । यल् लब्धं तानि पर्वाणि तथार्धं सा तिथिर् भवेत् ॥ 31 माघशुक्लप्रवृत्तस्य पौषकृष्नसमापिनः । युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥ 32 तृतीयां नवमीं चैव पौर्णमासीम् अथासिते । षष्ठीं च विषुवान् प्रोक्तो द्वादशीं च समं भवेत् ॥ 33 चतुर्दशीम् उपवसथस् तथा भवेद् यथोदितो दिनम् उपैति चन्द्रमाः । माघशुक्लाह्निको युङ्क्ते श्रविष्ठायां च वार्षिकीम् ॥ 34 यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद् वेदाङ्गशास्त्राणां ज्योतिषं मूर्धनि स्थितम् ॥ 35