The Brahmasphutasiddhanta of Brahmagupta (A.D.628). ========================================== Digitalized by Takao Hayashi, 18 June 1993. Based on S. Dvivedin's edition, Benares 1902. Revised 29 June 1993. ========================================== The Brahmasphutasiddhanta consists of 24 chapters, but this digitalized version contains mathematical chapters only, that is, 1. Chpater 12 (ganita), 2. Chapter 18 (kuttaka), 3. Chapter 19 (sanku-chaya-vijnana), 4. Chapter 20 (chandas-citi-uttara), and 5. jna-prakarana (stanzas 17--23) of Chpater 21 (gola). ========================================== ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Notation (local rules) [D: x > y] indicates that Dvivedin, the editor, suggests the reading, y, instead of x. In Chapter 18: [Cb.n] indicates that the stanza is given the number, n, in Colebrooke's translation. [Cb.@] indicates that the stanza does not exist in Colebrooke's translation. Otherwise, the stanza number coincides with Colebrooke's one. (Colebrooke's translation is available for Chapters 12 and 18 only. In Chapter 12, all the stanza numbers given by Dvivedin coincide with Colebrooke's .) As Chapter 20, on combinatrics concerning Sanskrit prosody, has not been deciphered yet, the text of that chapter is left exactly as it is in Dvivedin's edition without decomposition of compounds and sandhi. [atha gaïita-adhyÃyas] [parikarma-viæÓatis] BSS_12.1a/ parikarma-%viæÓatim yas saÇkalita-ÃdyÃm p­thak vijÃnÃti/ BSS_12.1c/ %a«Âau ca vyavahÃrÃn chÃyÃ-antÃn bhavati gaïakas sas// BSS_12.2a/ viparÅta-cheda-guïÃs rÃÓyos cheda-aæÓakÃs sama-chedÃs/ BSS_12.2c/ saÇkalite aæÓÃs yojyÃs vyavakalite aæÓa-antaram kÃryam// BSS_12.3a/ rÆpÃïi cheda-guïÃni aæÓa-yutÃni %dvayos bahÆnÃm vÃ/ BSS_12.3c/ pratyutpannas bhavati cheda-vadhena uddh­tas aæÓa-vadhas// BSS_12.4a/ parivartya bhÃga-hÃra-cheda-aæÓau cheda-saæguïa-chedas/ [D: parivarttya h­d-mÃtram] BSS_18.100c/ anyais dattÃn praÓnÃn uktyà evam sÃdhayet karaïais// [Cb.101] BSS_18.101a/ jana-saæsadi daiva-vidÃm tejas nÃÓayati bhÃnus iva bhÃnÃm/ BSS_18.101c/ kuÂÂÃkÃra-praÓnais pathitais api kim punar %Óata-Óas// [Cb.102, ¬: Óata-Óas > sÆtrais] BSS_18.102a/ prati-sÆtram amÅ praÓnÃs pathitÃs sa-uddeÓake«u sÆtre«u/ BSS_18.102c/ ÃryÃ-%tri-adhika-%Óatena ca kuÂÂas ca %a«ÂÃdaÓas adhyÃyas// [Cb.103] BSS_18.102p/ iti ÓrÅ-brÃhmasphuÂasiddhÃnte kuÂÂaka-adhyÃyas %a«ÂÃdaÓas// [ÓaÇku-chÃyÃ-Ãdi-j¤Ãnam] [praÓnÃs] BSS_19.1a/ d­«Âvà dina-%ardha-ghaÂikà yas arka-j¤as ak«a-aæÓakÃn vijÃnÃti/ BSS_19.1c/ udaya-antara-ghaÂikÃbhis j¤ÃtÃt j¤eyam sas tantra-j¤as// BSS_19.2a/ asta-antara-ghaÂikÃbhis yas j¤ÃtÃt j¤eyam Ãnayati tastmÃt/ BSS_19.2c/ madhya-gatim yuga-bha-gaïÃn Ãnayati tatas sas tantra-j¤as// BSS_19.3a/ Ãnayati yas tamas-ravi-ÓaÓa-aÇka-mÃnÃni dÅpaka-Óikha-auccyÃt/ BSS_19.3c/ ÓaÇku-tala-antara-bhÆmi-j¤Ãne chÃyÃm sas tantra-j¤as// BSS_19.4a/ i«Âa-g­ha-auccya-j¤as yas tad-antara-j¤as nirÅk«yate tu jale/ BSS_19.4c/ g­ha-bhitti-agram darÓayati darpaïe và sas tantra-j¤as// BSS_19.5a/ chÃyÃ-%dvitÅya-bhÃ-agra-antara-vij¤Ãnena vetti dÅpa-aucyam/ BSS_19.5c/ ÓaÇku-chÃyÃ-j¤as và bhÆmes chÃyÃm sas tantra-j¤as// [D: ÓaÇka- < ÓaÇku-] BSS_19.6a/ d­«Âvà g­ha-tala-antara-jÃlabhos d­«Âvà agram g­hasya bhÆmi-j¤as/ [D: d­«Âvà g­ha-tala-antara-jÃlabhos > g­ha-puru«a-antara-salile yas] BSS_19.6c/ vetti g­ha-auccyam d­«Âvà taila-stham và sas tantra-j¤as// BSS_19.7a/ vÅk«ya g­ha-agram salile prasÃrya salilam punar sva-bhÆ-j¤Ãne/ BSS_19.7c/ Ãnayati jalÃt bhÆmim g­hasya và auccyam sas tantra-j¤as// BSS_19.8a/ j¤Ãtais chÃyÃ-puru«ais vij¤Ãte toya-ku¬yayos vivare/ BSS_19.8c/ ku¬ye arka-tejasas yas vetti ÃrƬhim sas tantra-j¤as// [uttarÃïi] BSS_19.9a/ i«Âa-divasa-%ardha-ghaÂikà ghaÂikÃ-%pa¤cadaÓa-antara-prÃïÃs/ BSS_19.9c/ tad-divasa-cara-prÃïÃs tais ak«am sÃdhayet prÃk-vat// BSS_19.10a/ j¤Ãta-j¤eya-grahayos udaya-antara-nìikÃbhis adhika-Ænas/ BSS_19.10c/ udayais j¤Ãtas j¤ÃtÃt j¤eyas prÃk-aparayos j¤eyas// BSS_19.11a/ j¤Ãtas sa-bha-%ardhas udayais asta-antara-nìikÃbhis adhika-Ænas/ BSS_19.11c/ j¤ÃtÃt pÆrva-aparayos j¤eyas bha-%ardha-Ænake j¤eyas// BSS_19.12a/ j¤Ãtam k­tvà madhyam bhÆyas anya-dine tad-antaram bhuktis/ BSS_19.12c/ trairÃÓikena bhuktyà kalpa-graha-maï¬ala-Ãnayanam// BSS_19.13a/ sthiti-%ardhÃt viparÅtam tamas-pramÃïam sphuÂam grahaïe/ BSS_19.13c/ mÃna-udayÃt ravi-indvos ghaÂikÃ-avayavena bha-udaya-tas// BSS_19.14a/ dÅpa-tala-ÓaÇku-talayos antaram i«Âa-pramÃïa-ÓaÇku-guïam/ BSS_19.14c/ dÅpa-Óikha-auccyÃt ÓaÇkum viÓodhya Óe«a-uddh­tam chÃyÃ// BSS_19.15a/ ÓaÇku-antareïa guïità chÃyà chÃyÃ-antareïa bhaktà bhÆs / BSS_19.15c/ sa-chÃyà ÓaÇku-guïà dÅpa-auccyam chÃyayà bhaktÃ// BSS_19.16a/ j¤Ãtvà ÓaÇku-chÃyÃm anupÃtÃt sÃdhayet samucchrÃyÃn/ BSS_19.16c/ g­ha-caitya-taru-nagÃnÃm auccyam vij¤Ãya và chÃyÃm// BSS_19.17a/ yuta-d­«Âi-g­ha-auccya-h­tà hi antara-bhÆmis d­k-auccya-saÇguïitÃ// BSS_19.17c/ phala-bhÆs nyaste toye prati-rÆpa-agram g­hasya narÃt// BSS_19.18a/ g­ha-puru«a-antara-salile vÅk«ya g­ha-agram d­k-auccya-saÇguïitam/ BSS_19.18c/ g­ha-toya-antaram auccyam g­hasya n­-jala-antareïa h­tam// BSS_19.19a/ %prathama-%dvitÅya-n­-jala-antara-antareïa uddh­tà jala-apas­tis/ BSS_19.19c/ d­«Âi-auccya-guïà ucchrÃyas toyÃt n­-jala-antara-guïà bhÆs// BSS_19.20a/ chÃyÃ-puru«a-chinnam jala-ku¬ya-antaram avÃptam ÃrƬhis/ BSS_19.20c/ adhyÃyas %viæÓati-ÃryÃïÃm %ekonaviæÓas ayam// [chandas-citi-uttaram] BSS_20.1a/ ­gvarga÷ paryÃya÷ samÆhayogÃvayuk«u yugme«u/ BSS_20.1c/ soyÃ÷ prÃgvatprÃptÃdÃÓcatu«kakÃ÷ Óe«ayuktyontya÷// BSS_20.2a/ ekÃdiyutavihÅnÃvÃdyantau tadviparyayau yÃvat/ BSS_20.2c/ vargÃdi«u vi«amayujÃæ kramotkramÃdvardhayetpÃdÃn// BSS_20.3a/ ekaikena dvyÃdvyÃ÷ soppappadhike«u tatprati«Âhe«u/ BSS_20.3c/ vargÃdirabhÅ«ÂÃnta÷ prastÃro bhavati yavamadhya÷// BSS_20.4a/ sÆnontyo dvipadÃgraæ tripadÃdyÃnÃmadha÷ p­thak saækhyÃ/ BSS_20.4c/ tacchodhyo vyeka÷ p­thagntÃdrÆpamÆrdhvayutam// BSS_20.5a/ yÃvat pÃdÃvyekÃgacchÃdvarïe«vathaikav­ddhe«u/ BSS_20.5c/ rÆpÃdyutaghÃte vargÃdyÃnÃæ parà saækhyÃ// BSS_20.6a/ rÆpÃdhikapÃdÃrdhevi«ame«Ærdhva÷ same«u pÃdÃrdhe/ BSS_20.6c/ ardhÃdviguïÃvyekÃæyulÃnyadhastasya sarve«Ãm// BSS_20.7a/ mÃdhyais tathÃrdhahÅnai÷ kramapÃdair vyastatulyapÃdÃdya÷/ BSS_20.7c/ vi«ameravyekaæ madhye prohyÃdyÃnyata÷ kuryÃt// BSS_20.8a/ saikakramatulyÃdyair nyÃso'bhyadhiko viÓodhitaÓ cÃdha÷/ BSS_20.8c/ saækhyaikyaæ tÃd­k yÃd­k prathamas trirahito na«Âe// BSS_20.9a/ mÃdhyai÷ k­taiÓ ca dalitai÷ samasaækhyÃyÃæ kramotkramÃt k«eppam/ BSS_20.9c/ vi«amÃyÃæ vyekÃyÃæ dalam kramÃd uttkramÃt saikam// BSS_20.10a/ samasaækhyÃyÃæ sopÃnakramotkramÃbhyÃæ tathaiva vi«amÃbhyÃm/ BSS_20.10c/ kalpyà pacite d­«Âe prathama÷ Óe«Ãk«arÃïyante// BSS_20.11a/ samadalasamavi«amÃïÃæ saækhyÃpÃdÃrdhasarvakalpavadha÷/ BSS_20.11c/ svÃdyavadho'nyai÷ pÃdai÷ svaparasya prÃgvadha÷ saikai÷// BSS_20.12a/ ÃdyÃdanantaro'dha÷ kalppo'nyatulyamÃdya÷ prÃk/ BSS_20.12c/ nyÃso vargo'nyona÷ prastÃro'rdhasamavi«amÃïÃm// BSS_20.13a/ na«ÂentyÃt svÃdhasthonakalpaghÃto'rdhatulyavi«amÃïÃm/ BSS_20.13c/ vyeka÷ p­thak svavargoddh­ta÷ phalaæ tulyakalyÃnÃm// BSS_20.14a/ uddi«Âe kalpah­te'tÅtai÷ prathama÷ phale sarÆpe 'nya÷/ BSS_20.14c/ asak­dvargÃæÓayute saike vÃrdhasamavi«amÃïÃm// BSS_20.15a/ kape«u p­thak gurulaghusaækhyaikÃdibhÃjità prÃgvat/ BSS_20.15c/ vi«ame«vÃdyalaghÆno laghubhir meru÷ samÃdÅnÃm// BSS_20.16a/ ekadvitayo÷ parato dvisaæguïo'nantarÃdvirÆpo'dha÷/ BSS_20.16c/ vargadharÃdyonodalasamavi«amÃïÃæ dhvajo laghubhi÷// BSS_20.17a/ laghusaækhyà padadalità parato'dho'dhaÓ ca Óudhyati h­tà yai÷/ BSS_20.17c/ dviguïÃntai÷ Óuddhair vargaparair mandaro laghubhi÷// BSS_20.18a/ k­tvÃdho'dha÷ kalpyÃnyekÃdyekottarÃnadhaste«Ãm/ BSS_20.18c/ svÃt parato'nyaikyam adha÷ prastÃrÃd uktavad ihÃdyai÷// BSS_20.19a/ guru«a«ÂyekÃnighaÂÅdviguïÃnyekÃægulÃni saækhyà syÃt/ BSS_20.19c/ drÃviæÓatir ÃryÃïÃæ chandaÓcityuttaro'dhyÃya÷// BSS_20.19p/ iti ÓrÅ-brÃhmasphuÂa-siddhÃnte chandaÓcityuttarÃdhyÃyo viæÓatitama÷// [jyÃ-prakaraïam] BSS_21.17a/ rÃÓi-%a«Âa-aæÓe«u aÇkÃn pada-sandhibhyas krama-utkramÃt k­tvÃ/ BSS_21.17c/ badhnÅyÃt sÆtrÃïi %dvayos %dvayos jyÃs tad-%ardhÃni// BSS_21.18a/ jyÃ-%ardhÃni jyÃ-%ardhÃnÃm jyÃ-khaï¬Ãni antarÃïi/ BSS_21.18c/ vyastÃni antyÃt atha và i«us utkrama-jyà dhanus tÃbhyÃm// BSS_21.19a/ %eka-%dvi-%tri-guïÃyÃs vyÃsa-%ardha-k­tes p­thak %caturthebhyas/ BSS_21.19c/ mÆlÃni %a«Âa-%dvÃdaÓa-%«o¬aÓa-khaï¬Ãni atas anyÃni// BSS_21.20a/ tulya-krama-utkrama-jyÃ-sama-khaï¬aka-varga-yuti-%catur-bhÃgam/ BSS_21.20c/ prohya ana«Âam vyÃsa-%ardha-vargatas tad-pade %prathamam// BSS_21.21a/ tad-#dala-khaï¬Ãni tad-Æna-#jina-samÃni %dvitÅyam utpattau/ BSS_21.21c/ #k­ta-#yamala-%eka-#diÓ-#ÅÓa-#i«u-%sapta-#rasa-#guïa-%nava-ÃdÅnÃm// BSS_21.22a/ evam jÅvÃ-khaï¬Ãni alpÃni bahÆni và Ãdya-khaï¬Ãni/ BSS_21.22c/ jyÃ-%ardhÃni v­tta-paridhes %«a«Âha-%caturtha-%tri-bhÃgÃnÃm// BSS_21.23a/ utkrama-sama-khaï¬a-guïÃt vyÃsÃt atha và %caturtha-bhÃgÃt yat/ BSS_21.23c/ k­tvà ukta-khaï¬akÃni jyÃ-%ardha-Ãnayanam na laghu asmÃt//