Varahamihira's Brhatsamhita (Version 4.3, May 8, 1998) digitalized by Michio YANO and Mizue Sugita based on the edition of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] variants start from *. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ (2) Sandhi For the convenience of word search, internal and external vowel Sandhis are decomposed by^. eg. vizeSa^ukti < vizeSokti ca^iti < ceti horA^anyo < horAnyo ko +api < ko'pi Consonantal sandhis are retained. (3) Compounds Members of compound words are sometimes separated by^, but not consistent. (4) Others Varitants for the part beginning with * are supplied in [ ] . 1 upanayanÃdhyÃya÷ 1.01ab/ jayati jagata÷ prasÆtir viÓvÃtmà sahaja^bhÆ«aïaæ nabhasa÷/ 1.01cd/ druta^kanaka^sad­Óa^daÓa^Óata^mayÆkha^mÃlÃ^arcita÷ savitÃ// 1.02ab/ prathama^muni^kathitam avitatham avalokya grantha^vistarasya artham/ 1.02cd/ na^atilaghu^vipula^racanÃbhir udyata÷ spa«Âam abhidhÃtum// 1.03ab/ muni^viracitam idam iti yac cirantanaæ sÃdhu na manuja^grathitam/ 1.03cd/ tulye +arthe +ak«ara^bhedÃd amantrake kà viÓe«a^ukti÷// 1.04ab/ k«ititanaya^divasa^vÃro na Óubhak­d iti yadi pitÃmaha^prokte/ 1.04cd/ kuja^dinam ani«Âam iti và ko +atra viÓe«o n­^divya^*k­te÷[K.k­te]// 1.05ab/ Ãbrahma^Ãdi^vini÷s­tam Ãlokya grantha^vistaraæ kramaÓa÷/ 1.05cd/ kriyamÃïakam eva +etat samÃsato +ato mama^utsÃha÷// 1.06ab/ ÃsÅt tama÷ kila^idaæ tatra^apÃæ taijase +abhavad dhaime/ 1.06cd/ svar^bhÆ^Óakale brahmà viÓvak­d aï¬e +arka^ÓaÓi^nayana÷// 1.07ab/ kapila÷ pradhÃnam Ãha dravya^ÃdÅn kaïakabhug asya viÓvasya/ 1.07cd/ kÃlaæ kÃraïam eke svabhÃvam apare jagu÷ karma// 1.08ab/ tad alam ativistareïa prasaÇga^vÃda^artha^nirïayo +atimahÃn/ 1.08cd/ jyoti÷ÓÃstra^aÇgÃnÃæ vaktavyo nirïayo +atra mayÃ// 1.09a jyoti÷ÓÃstram aneka^bheda^vi«ayaæ skandha^traya^adhi«Âhitaæ 1.09b tat^kÃrtsnya^upanayasya nÃma munibhi÷ saækÅrtyate saæhitÃ/ 1.09c skandhe +asmin gaïitena yà grahagatis tantra^abhidhÃnas tv asau 1.09d horÃ^anyo +aÇga^viniÓcayaÓ ca kathita÷ skandhas t­tÅyo +apara÷// 1.10ab/ vakra^anuvakra^astamaya^udaya^ÃdyÃs tÃrÃ^grahÃïÃæ karaïe mayÃ^uktÃ÷/ 1.10cd/ horÃgataæ vistaraÓaÓ ca janma^yÃtrÃ^vivÃhai÷ saha pÆrvam uktam// 1.11ab/ praÓna^pratipraÓna^kathÃ^prasaÇgÃn sv^alpa^upayogÃn graha^sambhavÃmÓ ca/ 1.11cd/ santyajya phalgÆni ca sÃra^bhÆtaæ bhÆta^artham arthai÷ sakalai÷ pravak«ye// 2 sÃævatsarasÆtrÃdhyÃya÷ atha^ata÷ sÃævatsara^sÆtraæ vyÃkhyÃsyÃma÷ 2.(1) tatra sÃævatsaro +abhijÃta÷ priya^darÓano vinÅtave«a÷ satyavÃg anasÆyaka÷ sama÷ susaæhitÃ^upacita^gÃtra^sandhir avikalaÓ cÃru^kara^caraïa^nakha^nayana^cibuka^daÓana^Óravaïa^lalÃÂa^bhrÆ^uttama^aÇgo vapu«mÃn gambhÅra^udÃtta^gho«a÷/ prÃya÷ ÓarÅra^ÃkÃra^*anuvarttino[K.anuvartino] hi guïà do«ÃÓ ca bhavanti/ 2.(2) tatra guïÃ÷---Óucir dak«a÷ pragalbho *vÃggmÅ[K.vÃgmÅ] pratibhÃnavÃn deÓa^kÃla^vit sÃttviko na par«ad^bhÅru÷ sahÃdhyÃyibhir anabhibhavanÅya÷ kuÓalo +avyasanÅ ÓÃntika^pau«Âika^abhicÃra^snÃna^vidyÃ^abhij¤o vibudha^arcana^vrata^upavÃsa^nirata÷ svatantra^ÃÓcarya^utpÃdita^prabhÃva÷ p­«ÂÃbhidhÃyy anyatra daivÃt yayÃd grahagaïita^saæhitÃ^horÃ^grantha^artha^vettÃ^iti/ 2.(3) tatra grahagaïite pauliÓa^romaka^vÃsi«Âha^saura^paitÃmahe«u pa¤casv ete«u siddhÃnte«u yuga^var«a^ayana^­tu^mÃsa^pak«a^ahorÃtra^yÃma^muhÆrta^*nìÅ[U.nìÅ^vinìÅ]prÃïa^truÂi^truÂy^Ãdy^avayava^*Ãdikasya[K.Ãdyasya] kÃlasya k«etrasya ca vettÃ/ 2.(4) caturïÃæ ca mÃnÃnÃæ saura^sÃvana^nÃk«atra^cÃndrÃïÃm adhimÃsaka^avama^sambhavasya ca kÃraïa^abhij¤a÷/ 2.(5) «a«Ây^abda^yuga^var«a^mÃsa^dina^horÃ^adhipatÅnÃæ *pratipatti[K.pratipattivi]^cchedavit/ 2.(6) saura^ÃdÅnÃæ ca mÃnÃnÃm *asad­Óa^sad­Óa[K.sad­Óa^asad­Óa]yogya^ayogyatva^pratipÃdana^paÂu÷/ 2.(7) siddhÃnta^bhede +apy ayana^niv­ttau pratyak«aæ sama^maï¬ala^lekhÃ^samprayoga^abhyudita^aæÓakÃnÃæ [K.ca] chÃyÃ^jala^yantra^d­g^gaïita^sÃmyena pratipÃdana^kuÓala÷/ 2.(8) sÆrya^ÃdÅnÃæ ca grahÃïÃm ÓÅghra^manda^yÃmya^uttara^nÅca^uccagati^kÃraïa^abhij¤a÷/ 2.(9) sÆrya^candramasoÓ ca grahaïe grahaïa^Ãdi^mok«a^kÃla^dik^pramÃïa^sthiti^vimarda^varïa^*ÃdeÓÃnÃm[K.deÓÃnÃm] anÃgata^graha^samÃgama^yuddhÃnÃm Ãde«ÂÃ/ 2.(10) pratyeka^graha^bhramaïa^yojana^kak«yÃ^pramÃïa^prativi«aya^yojana^pariccheda^kuÓala÷[K.kuÓalo]/ 2.(11) bhÆ^bhagaïa^bhramaïa^saæsthÃna^Ãdy^ak«a^avalambaka^aharvyÃsa^cara^dala^kÃla^rÃÓy^udaya^cchÃyÃ^nìÅ^karaïa^prabh­ti«u k«etra^kÃla^karaïe«v abhij¤a÷/ 2.(12) nÃnÃ^codya^praÓna^bheda^upalabdhi^janita^vÃk^sÃro nika«a^santÃpa^abhiniveÓai÷ [K.viÓuddhasya] kanakasya^iva^adhikataram amalÅk­tasya [K.ÓÃstrasya]vaktà tantraj¤o bhavati[K.ukta¤ ca]/ 2.01ab/ na pratibaddhaæ gamayati vakti na ca praÓnam ekam api p­«Âa÷/ 2.01cd/ nigadati na ca Ói«yebhya÷ sa kathaæ ÓÃstra^arthavij j¤eya÷// 2.02ab/ grantho +anyathÃ^anyathÃ^*arthaæ[K.artha÷] karaïaæ yaÓ ca^anyathà karoty abudha÷/ 2.02cd/ sa pitÃmaham upagamya stauti naro vaiÓikena^ÃryÃm// 2.03ab/ tantre suparij¤Ãte lagne chÃyÃ^ambuyantra^saævidite/ 2.03cd/ horÃ^arthe ca surƬhe na^Ãde«Âur bhÃratÅ vandhyÃ// 2.04a apy arïavasya puru«a÷ prataran kadà cid 2.04b ÃsÃdayed anila^vega^vaÓena pÃram/ 2.04c na tv asya kÃlapuru«a^Ãkhya^mahÃ^arïavasya 2.04d gacchet kadà cid an­«ir manasÃ^api pÃram// 2.(13) horÃÓÃstre +api [K.ca] rÃÓi^horÃ^dre«kÃïa^navÃæÓaka^dvÃdaÓabhÃga^triæÓadbhÃga^bala^abala^parigraho grahÃïÃæ dik^sthÃna^kÃla^ce«ÂÃbhir aneka^prakÃra^bala^nirdhÃraïaæ prak­ti^dhÃtu^dravya^jÃti^ce«ÂÃ^Ãdi^parigraho ni«eka^janma^kÃla^vismÃpana^pratyaya^ÃdeÓa^sadyomaraïa^ÃyurdÃya^daÓÃ^antardaÓÃ^a«Âaka^varga^rÃjayoga^candrayoga^dvigraha^ÃdiyogÃnÃæ nÃbhasa^ÃdÅnÃm ca yogÃnÃm phalÃny ÃÓraya^bhÃva^avalokana^niryÃïa^gaty^anÆkÃni *tatkÃla[K.tÃtkÃlika]praÓna^Óubha^aÓubha^nimittÃni vivÃha^ÃdÅnÃm ca karmanÃæ karaïam/ 2.(14) yÃtrÃyÃæ tu [K.ca] tithi^divasa^karaïa^nak«atra^muhÆrta^vilagna^yoga^deha^spandana^svapna^vijaya^snÃna^grahayaj¤a^gaïa^yÃga^agniliÇga^hasty^aÓva^iÇgita^senÃ^pravÃda^ce«ÂÃ^Ãdi^graha^«Ã¬guïya^upÃya^maÇgala^amaÇgala^Óakuna^sainya^niveÓa^bhÆmayo +agnivarïà mantri^cara^dÆta^ÃÂavikÃnÃæ yathÃkÃlaæ prayogÃ÷ paradurga^upalambha^upÃyaÓ ca^ity uktaæ ca^ÃcÃryai÷/ 2.05ab/ jagati prasÃritam iva^Ãlikhitam iva matau ni«iktam iva h­daye/ 2.05cd/ ÓÃstraæ yasya sabhagaïaæ na^ÃdeÓà *ni«phalÃs[K.ni÷phalÃs] tasya// 2.(15) saæhitÃ^pÃragaÓ ca daiva^cintako bhavati/ 2.(16) yatra +ete saæhitÃ^padÃrthÃ÷/ 2.(17.1) dina^kara^ÃdÅnÃm grahÃïÃæ cÃrÃs te«u ca te«Ãæ prak­ti^vik­ti^pramÃïa^varïa^kiraïa^dyuti^saæsthÃna^astamana^udaya^mÃrga^mÃrgÃntara^vakra^anuvakra^­k«a^graha^samÃgama^cÃra^Ãdibhi÷ phalÃni nak«atra^kÆrma^vibhÃgena deÓe«v *agastya^cÃra÷[K.agasticÃra÷]/ saptar«i^cÃra÷ /graha^bhaktayo nak«atra^vyÆha^graha^Ó­ÇgÃÂaka^graha^yuddha^graha^samÃgama^graha^var«a^phala^garbha^lak«aïa^rohiïÅ^svÃty^ëìhÅyogÃ÷ sadyovar«a^kusumalatÃ^paridhi^parive«a^parigha^pavana^ulkÃ^digdÃha^k«iticalana^sandhyÃ^rÃga^gandharvanagara^rajo^nirghÃta^argha^kÃï¬a^sasyajanma^indradhvaja^indracÃpa^vÃstuvidyÃ^aÇgavidyÃ^vÃyasavidyÃ^antaracakra^m­gacakra^Óvacakra^vÃtacakra^prÃsÃdalak«aïa^pratimÃlak«aïa^prati«ÂhÃpana^v­k«Ãyurveda^udagÃrgala^nÅrÃjana^*kha¤janaka[K.kha¤jana]^utpÃtaÓÃnti^mayÆracitraka^gh­ta^kambala^kha¬ga^paÂÂa^k­kavÃku^kÆrma^go^aja^aÓva^ibha^purÆ«a[K.Æ.puru«a]^strÅ^lak«aïÃny 2.(17.2) anta÷pura^cintÃ^piÂakalak«aïa^upÃnaccheda^vastraccheda^cÃmara^daï¬a^*Óayana[K.ÓayyÃ]^Ãsanalak«aïa^ratnaparÅk«Ã dÅpalak«aïaæ dantakëÂha^Ãdy^ÃÓritÃni Óubha^aÓubhÃni nimittÃni sÃmÃnyÃni ca jagata÷ pratipuru«aæ pÃrthive ca pratik«aïam ananyakarma^abhiyuktena daivaj¤ena cintayitavyÃni/ na ca^ekÃkinà Óakyante +aharniÓam avadhÃrayituæ nimittÃni/ tasmÃt subh­tena^eva daivaj¤ena anye *+api[K.omitted] tadvidaÓ catvÃra÷ *kartavyÃ÷[K.bhartavyÃ÷]/tatra^ekena^aindrÅ ca^ÃgneyÅ ca dig avalokayitavyÃ/ yÃmyà nair­tÅ ca^anyena^evaæ vÃruïÅ vÃyavyà ca^uttarà ca^aiÓÃni ca^iti/ yasmÃd *ulkÃ^pÃta^ÃdÅni[K.nimittÃni] ÓÅghram *apagacchati[K.upagacchati]^iti/ *tasyÃÓ[K.te«Ãæ] ca^ÃkÃra^varïa^sneha^pramÃna^Ãdi^graha^­k«a^upaghÃta^Ãdibhi÷ phalÃni bhavanti/ 2.06ab/ k­tsna^aÇga^upÃÇga^kuÓalaæ horÃ^gaïita^nai«Âhikam/ 2.06cd/ yo na pÆjayate rÃjà sa nÃÓam upÃgacchati// 2.07ab/ vanaæ samÃÓrità ye +api nirmamà ni«parigrahÃ÷/ 2.07cd/ api te parip­cchanti jyoti«Ãæ gatikovidam// 2.08ab/ apradÅpà yathà rÃtrir anÃdityaæ yathà nabha÷/ 2.08cd/ tathÃ^asÃævatsaro rÃjà bhramyaty andha iva^adhvani// 2.09ab/ *muhÆrta[K.muhÆrtaæ]^tithi^nak«atram ­tavaÓ ca^ayane tathÃ/ 2.09cd/ sarvÃïy eva^akulÃni syur na syÃt sÃævatsaro yadi// 2.10ab/ tasmÃd rÃj¤Ã^adhigantavyo vidvÃn sÃævatsaro +agraïÅ÷/ 2.10cd/ jayaæ yaÓa÷ Óriyaæ bhogÃn ÓreyaÓ ca samabhÅpsatÃ// 2.11ab/ na^asÃævatsarike deÓe vastavyaæ bhÆtim icchatÃ/ 2.11cd/ cak«ur^bhÆto hi yatra^e«a pÃpaæ tatra na vidyate// 2.12ab/ na sÃævatsara^pÃÂhÅ ca narake«u^upapadyate/ 2.12cd/ brahmaloka^prati«ÂhÃæ ca labhate daivacintaka÷// 2.13ab/ granthataÓ ca^arthataÓ ca^etat k­tsnaæ jÃnati yo dvija÷/ 2.13cd/ agrabhuk sa bhavet^ÓrÃddhe pÆjita÷ paÇkti^pÃvana÷/ 2.14ab/ mlecchà hi yavanÃs te«u samyak ÓÃstram idaæ sthitam/ 2.14cd/ ­«ivat te +api pÆjyante kiæ punar daivavid dvija÷// 2.15ab/ kuhaka^ÃveÓa^pihitai÷ karïa^upaÓruti^hetubhi÷/ 2.15cd/ k­ta^ÃdeÓo na sarvatra pra«Âavyo na sa daivavit// 2.16ab/ aviditvÃ^eva *yat[K.ya÷]^ÓÃstraæ daivaj¤atvaæ prapadyate/ 2.16cd/ sa paÇkti^dÆ«aka÷ pÃpo j¤eyo nak«atra^sÆcaka÷// [K.2.18ab/ nak«atra^sÆcaka^uddi«Âam upahÃsaæ karoti ya÷/ K.2.18c/ sa vrajaty andhatÃ^misraæ sÃrdham ­k«avi¬ambinÃ//] 2.17ab/ nagara^dvÃra^lo«Âasya yadvat syÃd upayÃcitam/ 2.17cd/ ÃdeÓas tadvad aj¤ÃnÃæ ya÷ satya÷ sa vibhÃvyate// 2.18ab/ sampattyà yojita^ÃdeÓas tad^vicchinna^kathÃ^priya÷/ 2.18cd/ matta÷ ÓÃstra^ekadeÓena tyÃjyas tÃd­g^mahÅk«itÃ// 2.19ab/ yas tu samyag vijÃnÃti horÃ^gaïita^saæhitÃ÷/ 2.19cd/ abhyarcya÷ sa narendreïa svÅkartavyo jaya^e«iïÃ// 2.20ab/ na tat sahasraæ kariïÃæ vÃjinÃæ ca caturguïam/ 2.20cd/ karoti deÓa^kÃlaj¤o *yathÃ^eko[K.yad eko]^daivacintaka÷// 2.21ab/ du÷svapna^durvicintita^du«prek«ita^du«k­tÃni karmÃïi/ 2.21cd/ k«ipraæ prayÃnti nÃÓam ÓaÓina÷ Órutvà bhasaævÃdam// 2.22ab/ na tathÃ^icchati bhÆpate÷ pità jananÅ và svajano +atha và suh­t/ 2.22cd/ svayaÓo^abhiviv­ddhaye yathà hitam Ãpta÷ sabalasya daivavit// 3 ÃdityacÃrÃdhyÃya÷ 3.01ab/ ÃÓle«Ã^ardhÃd dak«iïam uttaram ayanaæ *raver[K.omitted] dhani«ÂhÃ^adyam/ 3.01cd/ nÆnaæ kadà cid ÃsÅd yena^uktam pÆrva^ÓÃstre«u// 3.02ab/ sÃmpratam ayanaæ savitu÷ karkaÂaka^Ãdyam m­ga^ÃditaÓ ca^anyat/ 3.02cd/ ukta^abhÃvo vik­ti÷ pratyak«a^parÅk«aïair vyakti÷// 3.03ab/ dÆrastha^cihna^vedhÃd udaye +astamaye +api và sahasrÃæÓo÷/ 3.03cd/ chÃyÃ^praveÓa^nirgama^cihnair và maï¬ale mahati// 3.04ab/ aprÃpya makaram arko viniv­tto hanti sa^aparÃm yÃmyÃm/ 3.04cd/ karkaÂakam asamprÃpto viniv­ttaÓ ca^uttarÃæ sa +aindrÅm// 3.05ab/ uttaram ayanam atÅtya vyÃv­tta÷ k«ema^sasya^v­ddhi^kara÷/ 3.05cd/ prak­tisthaÓ ca^apy evaæ vik­ta^gatir bhayak­d u«ïÃæÓu÷// 3.06ab/ sa^tamaskaæ parva vinà tva«Âà nÃma^arka^maï¬alaæ kurute/ 3.06cd/ sa nihanti sapta bhÆpÃn janÃæÓ ca Óastra^agni^durbhik«ai÷// 3.07ab/ tÃmasakÅlaka^saæj¤Ã rÃhusutÃ÷ ketavas trayas triæÓat/ 3.07cd/ varïa^sthÃna^ÃkÃrais tÃn d­«Âvà +arke phalaæ brÆyÃt// 3.08ab/ te ca^arka^maï¬ala^gatÃ÷ pÃpaphalÃÓ candra^maï¬ale saumyÃ÷/ 3.08cd/ dhvÃÇk«a^kabandha^praharaïa^rÆpÃ÷ pÃpÃ÷ ÓaÓÃÇke +api// 3.09ab/ te«Ãm udaye rÆpÃïy ambha÷ kalu«aæ rajo^v­taæ vyoma/ 3.09cd/ naga^taru^Óikhara^*ÃmardÅ[K.vimardÅ] saÓarkaro mÃrutaÓ caï¬a÷// 3.10ab/ ­tu^viparÅtÃs taravo dÅptà m­ga^pak«iïo diÓÃæ dÃhÃ÷/ 3.10cd/ nirghÃta^mahÅkampa^Ãdayo bhavanty atra ca^utpÃtÃ÷// 3.11ab/ na p­thak phalÃni te«Ãæ Óikhi^kÅlaka^rÃhu^darÓanÃni yadi/ 3.11cd/ tad^udaya^kÃraïam e«Ãæ ketu^ÃdÅnÃm phalaæ brÆyÃt// 3.12ab/ yasmin yasmin deÓe darÓanam ÃyÃnti sÆrya^bimbasthÃ/ 3.12cd/ tasmiæs tasmin vyasanam mahÅpatÅnÃm parij¤eyam// 3.13ab/ k«ut^pramlÃna^ÓarÅrà munayo +apy uts­«Âa^dharma^sac^caritÃ÷/ 3.13cd/ nirmÃæsa^bÃla^hastÃ÷ k­cchreïa +ÃyÃnti *para^deÓam[K.paradeÓÃn]// 3.14ab/ taskara^vilupta^vittÃ÷ pradÅrgha^ni÷ÓvÃsa^mukulita^ak«i^puÂÃ÷/ 3.14cd/ santa÷ sanna^ÓarÅrÃ÷ Óoka^udbhava^*vëpa[K's tr. bëpa]ruddha^d­Óa÷// 3.15ab/ k«Ãmà jugupsamÃnÃ÷ svan­pati^paracakra^pŬità manujÃ÷/ 3.15cd/ svan­pati^caritaæ karma *na[K.ca] *purà k­taæ[K.parÃk­taæ, K's tr. purÃk­taæ] prabruvanty anye// 3.16ab/ garbhe«v api ni«pannà vÃrimuco na prabhÆta^vÃrimuca÷/ 3.16cd/ sarito yÃnti tanutvaæ kva cit kvacij jÃyate sasyam// 3.17ab/ daï¬e narendra^m­tyur vyÃdhi^bhayaæ syÃt *kabandha^saæsthÃne[K.kavandhasaæsthÃne]/ 3.17cd/ dhvÃÇk«e ca taskara^bhayaæ durbhik«aæ kÅlake +arkasthe// 3.18ab/ rÃja^upakaraïa^rÆpaiÓ chatra^dhvaja^cÃmara^Ãdibhir viddha÷/ 3.18cd/ rÃjÃnyatva^k­d arka÷ sphuliÇga^dhÆma^Ãdibhir janahÃ// 3.19ab/ eko durbhik«a^karo dvyÃdyÃ÷ syur narapater vinÃÓÃya/ 3.19cd/ sita^rakta^pÅta^k­«ïais tair viddho +arko +anuvarïaghna÷// 3.20ab/ *dvaÓyante[K.& Æ.d­Óyante] ca yatas te ravi^bimbasya^utthità mahÃ^utpÃtÃ÷/ 3.20cd/ Ãgacchati lokÃnÃæ tena^eva bhayaæ pradeÓena// 3.21ab/ Ærdhvakaro divasa^karas tÃmra÷ senÃpatiæ vinÃÓayati/ 3.21cd/ pÅto narendra^putraæ Óvetas tu purohitaæ hanti// 3.22ab/ citro +atha vÃ^api dhÆmro raviraÓmir *vyÃkulÃm[K.vyÃkulÃæ] karoty *Ærdham[K.mahÅm]/ 3.22cd/ taskara^Óastra^nipÃtair yadi salilaæ na^ÃÓu pÃtayati// 3.23ab/ tÃmra÷ kapilo vÃ^arka÷ ÓiÓire hari^kuÇkuma^cchaviÓ ca madhau/ 3.23cd/ ÃpÃï¬u^kanaka^varïo grÅ«me var«Ãsu ÓuklaÓ ca// 3.24ab/ Óaradi kamala^udara^Ãbho hemante rudhira^sannibha÷ Óasta÷/ 3.24cd/ prÃv­ÂkÃle snigdha÷ sarva^­tunibho +api ÓubhadÃyÅ// 3.25ab/ rÆk«a÷ Óveto viprÃn rakta^Ãbha÷ k«atriyÃn vinÃÓayati/ 3.25cd/ pÅto vaiÓyÃn k­«ïas tato aparÃn Óubha^kara÷ snigdha÷// 3.26ab/ grÅ«me rakto bhayak­d var«Ãsv asita÷ karoty anÃv­«Âim/ 3.26cd/ hemante pÅto +arka÷ karoti *na cireïa[K.acireïa] roga^bhayam// 3.27ab/ suracÃpa^pÃÂita^tanur n­pati^virodha^prada÷ sahasrÃæÓu÷/ 3.27cd/ prÃv­ÂkÃle sadya÷ karoti vimala^dyutir v­«Âim// 3.28ab/ var«ÃkÃle v­«Âiæ karoti sadya÷ ÓirÅ«a^pu«pa^Ãbha÷/ 3.28cd/ Óikhi^patra^nibha÷ salilaæ na karoti dvÃdaÓa^abdÃni// 3.29ab/ ÓyÃme +arke kÅÂa^bhayaæ bhasma^nibhe bhayam uÓanti paracakrÃt/ 3.29cd/ yasya^­k«e sacchidras tasya vinÃÓa÷ k«itÅÓasya// 3.30ab/ ÓaÓa^rudhira^nibhe bhÃnau nabhas^tala^sthe bhavanti saÇgrÃmÃ÷/ 3.30cd/ ÓaÓi^sad­Óe *n­pati^badha÷[K.n­pati^vaddha÷] k«ipraæ ca^anyo n­po bhavati// 3.31ab/ k«ut^mÃrak­t ghaÂa^nibha÷ khaï¬o *janahÃ[K.n­pahÃ] vidÅdhitir bhayada÷/ 3.31cd/ toraïa^rÆpa÷ purahà chatra^nibho deÓa^nÃÓÃya// 3.32ab/ dhvaja^cÃpa^nibhe yuddhÃni bhÃskare vepane ca rÆk«e ca/ 3.32cd/ k­«ïà rekhà savitari yadi hanti tato *n­paæ[K.n­paæ tata÷] saciva÷// 3.33ab/ *dina^karam[K.divasakaram] *udaya^asta^saæsthitam[K.udayasaæsthitam] ulkÃ^aÓani^vidyuto yadà hanyu÷/ 3.33cd/ narapati^maraïaæ vindyÃt tadÃ^anyarÃja^*prati«ÂhÃ[K.prati«ÂhÃæ] ca// 3.34ab/ pratidivasam ahima^kiraïa÷ parive«Å sandhyayor dvayor atha vÃ/ 3.34cd/ rakto +astam eti rakta^uditaÓ ca bhÆpaæ karoty anyam// 3.35ab/ praharaïa^sad­Óair jaladai÷ sthagita÷ sandhyÃ^dvaye +api raïakÃrÅ/ 3.35cd/ m­ga^mahi«a^vihaga^khara^karabha^sad­Óa^rÆpaiÓ ca bhayadÃyÅ// 3.36ab/ dina^kara^kara^abhitÃpÃd ­k«am avÃpnoti sumahatÅm pŬÃm/ 3.36cd/ bhavati tu paÓcÃt^Óuddhaæ kanakam iva hutÃÓa^paritÃpÃt// 3.37ab/ divasak­ta÷ pratisÆryo jalak­d udag dak«iïe sthito +anilak­t/ 3.37cd/ ubhayastha÷ salila^bhayaæ n­pam upari nihanty adho janahÃ// 3.38a rudhira^nibho viyaty avanipa^antakaro na cirÃt 3.38b paru«a^rajo^aruïÅ^k­ta^tanur yadi và dinak­t/ 3.38c [K.3.39ab] asita^vicitra^nÅla^paru«o jana^ghÃta^kara÷ 3.38d [K.3.39cd] khaga^m­ga^bhairava^svara^rutaiÓ ca niÓÃ^dyumukhe// 3.39ab/ [K.3.40ab] amala^vapur avakra^maï¬ala÷ sphuÂa^vipula^amala^dÅrgha^dÅdhiti÷/ 3.39cd/ [K.3.40cd] avik­ta^tanu^varïa^cihna^bh­j jagati karoti Óivaæ divÃ^kara÷// 4 candracÃrÃdhyÃya÷/ 4.01ab/ nityam adha÷sthasya^indor bhÃbhir bhÃno÷ sitaæ bhavaty ardham/ 4.01cd/ svacchÃyayÃ^anyad asitaæ kumbhasya^iva^Ãtapasthasya// 4.02ab/ salila^maye ÓaÓini raver dÅdhitayo mÆrchitÃs tamo naiÓam/ 4.02cd/ k«apayanti darpaïa^udara*nihitÃ[K.nihatÃ] iva mandirasya^anta÷// 4.03ab/ tyajato +arka^talaæ ÓaÓina÷ paÓcÃd avalambate yathà Óauklyam/ 4.03cd/ dinakara^vaÓÃt tathÃ^indo÷ prakÃÓate +adha÷ prabh­ty udaya÷// 4.04ab/ pratidivasam evam arkÃt sthÃna^viÓe«eïa Óauklya^pariv­ddhi÷/ 4.04cd/ bhavati ÓaÓino +aparÃhïe paÓcÃd bhÃge ghaÂasya^iva 4.05ab/ aindrasya ÓÅta^kiraïo mÆla^ëìhÃ^dvayasya *ca^ÃyÃta÷[K.và yÃta÷]/ 4.05cd/ yÃmyena *vÅja[K.Æ.bÅja]^jalacara^kÃnanahà vahni^bhayadaÓ ca// 4.06ab/ dak«iïa^pÃrÓvena gata÷ ÓaÓÅ viÓÃkhÃ^anurÃdhayo÷ pÃpa÷/ 4.06cd/ madhyena tu praÓasta÷ *pit­deva[K.pitryasya]^viÓÃkhayoÓ ca^api// 4.07ab/ «a¬ anÃgatÃni pau«ïÃd dvÃdaÓa raudrÃc ca madhya^yogÅni/ 4.07cd/ jye«Âha^ÃdyÃni nava^­k«Ãïy u¬upatinÃ^atÅtya yujyante// 4.08ab/ unnatam Å«ac^ch­Çgaæ nau^saæsthÃne viÓÃlatà ca^uktÃ/ 4.08cd/ nÃvika^pŬà tasmin bhavati Óivaæ sarva^lokasya// 4.09ab/ arddha^unnate ca lÃÇgalam iti pŬà tad^upajÅvinÃæ tasmin/ 4.09cd/ prÅtiÓ ca nirnimittaæ manujapatÅnÃæ subhik«aæ ca// 4.10ab/ dak«iïa^vi«Ãïam ardha^unnataæ yadà du«Âa^lÃÇgala^Ãkhyaæ tat/ 4.10cd/ pÃï¬ya^nareÓvara^nidhana^k­d udyoga^karaæ balÃnÃm ca// 4.11ab/ sama^ÓaÓini subhik«a^k«ema^v­«Âaya÷ prathama^divasa^sad­ÓÃ÷ syu÷/ 4.11cd/ daï¬avad udite pŬà gavÃæ n­paÓ ca^ugra^daï¬o +atra// 4.12ab/ kÃrmuka^rÆpe yuddhÃni yatra tu jyà tato jayas te«Ãm/ 4.12cd/ sthÃnaæ yugam iti yÃmya^uttara^Ãyataæ bhÆmi^kampÃya// 4.13ab/ yugam eva yÃmya^koÂyÃæ kiæ cit tuÇgaæ sa pÃrÓva^ÓÃyÅ^iti 4.13cd/ vinihanti sÃrthavÃhÃn v­«ÂeÓ ca vinigrahaæ kuryÃt// 4.14ab/ abhyucchrÃyÃd ekaæ yadi ÓaÓino +avÃÇmukhaæ bhavet^ch­Çgam/ 4.14cd/ Ãvarjitam ity asubhik«a^kÃri tad go^dhanasya^api// 4.15ab/ avyucchinnà rekhà samantato maï¬alà ca kuï¬a^Ãkhyam/ 4.15cd/ asmin mÃï¬alikÃnÃæ sthÃna^tyÃgo narapatÅnÃm// 4.16ab/ prokta^sthÃna^abhÃvÃd udag^ucca÷ k«ema^v­ddhi^v­«Âi^kara÷/ 4.16cd/ dak«iïa^tuÇgaÓ candro durbhik«a^bhayÃya nirdi«Âa÷// 4.17ab/ Ó­Çgeïa^ekena^*indur[K.induæ] vilÅnam atha vÃ^apy avÃÇmukhaæ *Ó­Çgam[K.aÓ­Çgam]/ 4.17cd/ sampÆrïaæ ca^abhinavaæ d­«ÂvÃ^eko jÅvitÃd bhraÓyet// 4.18ab/ saæsthÃna^vidhi÷ kathito rÆpÃïy asmÃd bhavanti candramasa÷/ 4.18cd/ svalpo durbhik«a^karo mahÃn subhik«a^Ãvaha÷ prokta÷// 4.19ab/ madhya^tanur vajra^Ãkhya÷ k«ud^bhayada÷ sambhramÃya rÃj¤Ãæ ca/ 4.19cd/ candro m­daÇga^rÆpa÷ k«ema^subhik«a^Ãvaho bhavati// 4.20ab/ j¤eyo viÓÃla^mÆrtir narapati^lak«mÅ^viv­ddhaye candra÷/ 4.20cd/ sthÆla÷ subhik«a^kÃrÅ priya^dhÃnya^karas tu tanu^mÆrti÷// 4.21a pratyantÃn ku^n­pÃæÓ ca hanty u¬upati÷ Ó­Çge kujena^Ãhate 4.21b Óastra^k«ud^bhayak­d yamena ÓaÓijena^av­«Âi^durbhik«a^k­t/ 4.21c Óre«ÂhÃn hanti n­pÃn mahendra^guruïà Óukreïa ca^alpÃn n­pÃn 4.21d Óukle yÃpyam idaæ phalam graha^k­taæ k­«ïe yathokta^Ãgamam// 4.22a bhinna÷ sitena magadhÃn yavanÃn pulindÃn 4.22b nepÃla^bh­Çgi^*marukaccha[K's tr. marukucca]^surëÂra^madrÃn/ 4.22c päcÃla^kaikaya^kulÆtaka^puru«ÃdÃn 4.22d hanyÃd uÓÅnara^janÃn api sapta mÃsÃn// 4.23ab/ gÃndhÃra^sauvÅraka^sindhu^kÅrÃn dhÃnyÃni ÓailÃn dravi¬a^adhipÃæÓ ca/ 4.23cd/ dvijÃæÓ ca mÃsÃn daÓa ÓÅtaraÓmi÷ santÃpayed vÃkpatinà vibhinna÷// 4.24a udyuktÃn saha vÃhanair narapatÅæs traigartakÃn mÃlavÃn 4.24b kaulindÃn gaïa^puÇgavÃn atha ÓibÅn ÃyodhyakÃn pÃrthivÃn/ 4.24c hanyÃt kaurava^matsya^Óukty^adhipatÅn rÃjanya^mukhyÃn api 4.24d prÃleyÃæÓur as­ggrahe tanugate «aïmÃsam aryÃdayÃ// 4.25ab/ yaudheyÃn sacivÃn sakauravÃn prÃgÅÓÃn atha ca^arjunÃyanÃn/ 4.25cd/ hanyÃd arkaja^bhinna^maï¬ala÷ ÓÅtÃæÓur daÓa^mÃsa^pŬayÃ// 4.26ab/ magadhÃn mathurÃæ ca pŬayed veïÃyÃÓ ca taÂaæ ÓaÓÃÇkaja÷/ 4.26cd/ aparatra k­taæ yugaæ vaded yadi bhittvà ÓaÓinaæ vinirgata÷// 4.27ab/ k«ema^Ãrogya^subhik«a^vinÃÓÅ ÓÅtÃæÓu÷ Óikhinà yadi bhinna÷/ 4.27cd/ kuryÃd Ãyudha^jÅvi^vinÃÓaæ caurÃïÃm adhikena ca pŬÃm// 4.28ab/ ulkayà yadà ÓaÓÅ grasta eva hanyate/ 4.28cd/ hanyate tadà n­po yasya janmani sthita÷// 4.29ab/ bhasma^nibha÷ paru«o +aruïa^mÆrti÷ ÓÅta^kara÷ kiraïai÷ parihÅïa÷/ 4.29cd/ ÓyÃva^tanu÷ sphuÂita÷ sphuraïo và *k«u¬^¬amara[K.k«utsamarÃ]^Ãmaya^caura^bhayÃya// 4.30ab/ prÃleya^kunda^kumuda^sphaÂika^avadÃto yatnÃd iva^adrisutayà parim­jya candra÷/ 4.30cd/ uccai÷ k­to niÓi bhavi«yati me ÓivÃya yo d­Óyate sa bhavità jagata÷ ÓivÃya// 4.31ab[K.4.32ab]/ Óukle pak«e samprav­ddhe prav­ddhiæ brahma^k«atraæ yÃti v­ddhiæ prajÃÓ ca/ 4.31cd[K.4.32cd]/ hÅne hÃnis tulyatà tulyatÃyÃæ k­«ïe sarve tatphalaæ vyatyayena// 4.32ab[K.4.31ab]/ yadi kumuda^m­ïÃla^hÃra^gauras tithi^niyamÃt k«ayam eti varddhate vÃ/ 4.32cd[K.4.31cd]/ avik­ta^gati^maï¬ala^aæÓu^yogÅ bhavati n­ïÃæ vijayÃya ÓÅtaraÓmi÷// 5 rÃhucÃrÃdhyÃya÷ 5.01ab/ am­ta^ÃsvÃda^viÓe«Ãc cchinnam api Óira÷ kila^asurasya^idam/ 5.01cd/ prÃïair aparityaktaæ grahatÃæ yÃtaæ vadanty eke// 5.02ab/ indu^arka^maï¬ala^Ãk­tir asitatvÃt kila na d­Óyate gagane/ 5.02cd/ anyatra parva^kÃlÃd vara^pradÃnÃt kamalayone÷// 5.03ab/ mukha^puccha^vibhakta^aÇgaæ bhujaÇgam ÃkÃram upadiÓanty anye/ 5.03cd/ kathayanty amÆrtam apare tamo^mayaæ saiæhikeya^ÃkhyÃkhyam// 5.04ab/ yadi mÆrto bhavicÃrÅ Óiro +atha và bhavati maï¬alÅ rÃhu÷/ 5.04cd/ bhagaïa^ardhena^*antaritau[K.antarito] g­hïÃti kathaæ niyata^cÃra÷// 5.05ab/ aniyata^cÃra÷ khalu ced upalabdhi÷ saækhyayà kathaæ tasya/ 5.05cd/ puccha^Ãnana^abhidhÃno +antareïa kasmÃn na g­hïÃti// 5.06ab/ atha tu bhujagendra^rÆpa÷ pucchena mukhena và sa g­hïÃti/ 5.06cd/ mukha^puccha^antara^saæsthaæ sthagayati kasmÃn na bhagaïa^ardham// 5.07ab/ rÃhu^dvayaæ yadi syÃd graste +astamite +atha vÃ^udite candre/ 5.07cd/ tatsamagatinÃ^anyena grasta÷ sÆryo +api d­Óyate// 5.08ab/ bhÆ^cchÃyÃæ sva^grahaïe bhÃskaram arka^grahe praviÓati^indu÷/ 5.08cd/ pragrahaïam ata÷ paÓcÃn na^indor bhÃnoÓ ca pÆrva^ardhÃt// 5.09ab/ v­k«asya svacchÃyà yathÃ^*ekapÃrÓve[K.ekapÃrÓvena] bhavati *dÅrghacayÃ[K.dÅrghà ca]/ 5.09cd/ niÓi niÓi tadvad bhÆmer Ãvaraïa^vaÓÃd dineÓasya// 5.10ab/ sÆryÃt saptama^rÃÓau yadi ca^udag^dak«iïena na^atigata÷/ 5.10cd/ candra÷ pÆrva^abhimukhaÓ chÃyÃm aurvÅm tadà viÓati// 5.11ab/ candro +adha÷stha÷ sthagayati ravim ambudavat samÃgata÷ paÓcÃt/ 5.11cd/ pratideÓam ataÓ citraæ d­«Âi^vaÓÃd bhÃskara^grahaïam// 5.12ab/ Ãvaraïaæ mahad indo÷ kuïÂha^vi«Ãïas tato +ardha^saæcchanna÷/ 5.12cd/ svalpam raver yato +atas tÅk«ïa^vi«Ãïo ravir bhavati// 5.13ab/ evam uparÃga^kÃraïam uktam idaæ divya^d­gbhir ÃcÃryai÷/ 5.13cd/ rÃhur akÃraïam asminn ity ukta÷ ÓÃstra^sadbhÃva÷// 5.14ab/ yo +asau^asuro rÃhus tasya varo brahmaïà +ayam Ãj¤apta÷/ 5.14cd/ ÃpyÃyanam uparÃge datta^hutÃæÓena te bhavitÃ// 5.15ab/ tasmin kÃle sÃnnidhyam asya tena^upacaryate rÃhu÷/ 5.15cd/ yÃmyottarà ÓaÓigatir gaïite +apy upacaryate tena// 5.16ab/ na kathaæ cid api nimittair grahaïaæ vij¤Ãyate nimittÃni/ 5.16cd/ anyasminn api kÃle bhavanty atha^utpÃta^rÆpÃïi// 5.17ab/ pa¤cagraha^saæyogÃn na kila grahaïasya sambhavo bhavati/ 5.17cd/ tailaæ ca jale +a«ÂamyÃæ na vicintyam idaæ vipaÓcidbhi÷// 5.18ab/ avanatyà +arke grÃso dig^j¤eyà valanayÃ^avanatyà ca/ 5.18cd/ tithy^avasÃnÃd velà karaïe kathitÃni tÃni mayÃ// 5.19ab/ «aïmÃsa^uttara^v­ddhyà parveÓÃ÷ sapta devatÃ÷ kramaÓa÷/ 5.19cd/ brahma^ÓaÓi^indra^kuberà varuïa^agni^yamÃÓ ca vij¤eyÃ÷// 5.20ab/ brÃhme dvija^paÓu^*v­ddhi÷ k«ema^ÃrogyÃïi[K.v­ddhik«emÃrogyÃïi] sasya^sampat^ca/ 5.20cd/ tadvat saumye tasmin pŬà vidu«Ãm av­«ÂiÓ ca// 5.21ab/ aindre bhÆpa^virodha÷ ÓÃrada^sasya^k«ayo na ca k«emam/ 5.21cd/ kaubere +artha^patÅnÃm artha^vinÃÓa÷ subhik«aæ ca// 5.22ab/ vÃruïam avanÅÓa^aÓubham anye«Ãæ k«ema^sasya^v­ddhi^karam/ 5.22cd/ Ãgneyaæ mitra^Ãkhyaæ sasya^Ãrogya^abhaya^ambu^karam// 5.23ab/ yÃmyaæ karoty av­«Âiæ durbhik«aæ saæk«ayaæ ca sasyÃnÃm/ 5.23cd/ yad ata÷ paraæ tad aÓubhaæ k«ut^mÃra^av­«Âidaæ parva// 5.24ab/ velÃhÅne parvaïi garbha^vipattiÓ ca Óastra^kopaÓ ca/ 5.24cd/ ativele kusuma^phala^k«ayo bhayaæ sasya^nÃÓaÓ ca// 5.25ab/ hÅna^atirikta^kÃle phalam uktaæ pÆrva^ÓÃstra^d­«ÂatvÃt/ 5.25cd/ sphuÂa^gaïita^vida÷ kÃla÷ katha¤ cid api na^anyathà bhavati// 5.26ab/ yady ekasmin mÃse grahaïaæ ravi^somayos tadà k«itipÃ÷/ 5.26cd/ svabala^k«obhai÷ saæk«ayam ÃyÃnty atiÓastra^kopaÓ ca// 5.27ab/ grastÃv udita^astamitau ÓÃrada^dhÃnya^avanÅÓvara^k«ayadau/ 5.27cd/ sarva^grastau durbhik«a^marakadau pÃpa^sand­«Âau// 5.28ab/ ardha^udita^uparakto naik­tikÃn hanti sarvayaj¤ÃæÓ ca/ 5.28cd/ agny^upajÅvi^guïa^adhika^vipra^ÃÓramiïo *yuge +abhyudita÷[K.ayugÃbhyudita÷]// 5.29ab/ kar«aka^*pÃkhaï¬i[K.pëaï¬i]^vaïik^k«atriya^bala^nÃyakÃn *dvitÅyÃæÓe[K.dvitÅye +aæÓe]/ 5.29cd/ kÃruka^ÓÆdra^mlecchÃn kha^t­tÅyÃmÓe samantrijanÃn// 5.30ab/ madhya^ahne narapati^madhyadeÓahà ÓobhanaÓ ca dhÃnya^argha÷/ 5.30cd/ t­ïabhug^amÃtya^anta÷pura^vaiÓyaghna÷ pa¤came khÃæÓe/ 5.31ab/ strÅ^ÓÆdrÃn «a«Âhe +aæÓe dasyu^pratyantahÃ^astamaya^kÃle/ 5.31cd/ yasmin khÃæÓe mok«as tat^proktÃnÃæ Óivaæ bhavati// 5.32ab/ dvija^n­patÅn udagayane viÂ^ÓÆdrÃn dak«iïÃyane hanti/ 5.32cd/ rÃhur udag^Ãdid­«Âa÷ pradak«iïaæ hanti vipra^ÃdÅn// 5.33ab/ mlecchÃn vidiksthito yÃyinaÓ ca hanyÃd dhutÃÓa^saktÃæÓ ca/ 5.33cd/ salila^cara^danti^ghÃtÅ yÃmyena^udag gavÃm aÓubha÷// 5.34ab/ pÆrveïa salila^pÆrïÃæ karoti vasudhÃæ samÃgato daitya÷/ 5.34cd/ paÓcÃt kar«aka^sevaka^bÅja^vinÃÓÃya nirdi«Âa÷// 5.35ab/ päcÃla^kaliÇga^ÓÆrasenÃ÷ kÃmboja^u¬ra^kirÃta^Óastra^vÃrttÃ÷/ 5.35cd/ jÅvanti ca ye hutÃÓa^v­ttyà te pŬÃm upayÃnti me«a^saæsthe// 5.36ab/ gopÃ÷ paÓavo +atha gomino manujà ye ca mahattvam ÃgatÃ÷/ 5.36cd/ pŬÃm upayÃnti bhÃskare graste ÓÅta^kare +atha và v­«e// 5.37ab/ mithune pravara^aÇganà n­pà n­pa^mÃtrà balina÷ kalÃ^vida÷/ 5.37cd/ yamunÃ^taÂajÃ÷ sabÃhlikà matsyÃ÷ suhma^janai÷ samanvitÃ÷// 5.38ab/ ÃbhÅrÃn^ÓabarÃn sapahlavÃn mallÃn matsya^kurƤ chakÃn api/ 5.38cd/ päcÃlÃn vikalÃæÓ ca pŬayaty annaæ ca^api nihanti karkaÂe// 5.39ab/ siæhe pulinda^gaïa^mekala^sattva^yuktÃn rÃja^upamÃn narapatÅn vana^gocarÃæÓ ca/ 5.39cd/ «a«Âhe tu sasya^kavi^lekhaka^geya^saktÃn hanty aÓmaka^tripura^ÓÃli^yutÃæÓ ca deÓÃn// 5.40ab/ tulÃdhare +avanty^aparÃntya^sÃdhÆn vaïig^daÓÃrïÃn *marukacchapÃæÓ[K.bharukacchapÃæÓ] ca/ 5.40cd/ aliny atha^udumbara^madra^colÃn drumÃn sayaudheya^vi«a^ÃyudhÅyÃn// 5.41ab/ dhanviny amÃtya^vara^vÃji^videha^mallÃn päcÃla^vaidya^vaïijo vi«ama^Ãyudhaj¤Ãn/ 5.41cd/ hanyÃn m­ge tu jha«a^mantri^kulÃni nÅcÃn mantra^au«adhÅ«u kuÓalÃn sthavira^ÃyudhÅyÃn// 5.42ab/ kumbhe +antargirijÃn sapaÓcima^janÃn bhÃra^udvahÃæs taskarÃn ÃbhÅrÃn darada^Ãrya^siæha^purakÃn hanyÃt tathà barbarÃn/(checked) 5.42cd/ mÅne sÃgarakÆla^sÃgara^jala^dravyÃïi *vanyÃn[K.mÃnyÃn] janÃn prÃj¤Ãn vÃryupajÅvinaÓ ca bhaphalaæ kÆrma^upadeÓÃd vadet// 5.43ab/ savya^apasavya^leha^grasana^nirodha^avamardana^ÃrohÃ÷/ 5.43cd/ ÃghrÃtaæ madhyatamas tamo +antya iti te daÓa grÃsÃ÷// 5.44ab/ savyagate tamasi jagaj^jalaplutaæ bhavati muditam abhayaæ ca/ 5.44cd/ apasavye narapati^taskara^avamardai÷ prajÃnÃÓa÷// 5.45ab/ *jihva^upale¬hi[K.jihvevale¬hi] paritas timira^nudo maï¬alaæ yadi sa leha÷/ 5.45cd/ pramudita^samasta^bhÆtà prabhÆta^toyà ca tatra mahÅ// 5.46ab/ grasanam iti yadà tryaæÓa÷ pÃdo và g­hyate +atha vÃ^apy ardham/ 5.46cd/ sphÅta^n­pa^vitta^hÃni÷ pŬà ca sphÅta^deÓÃnÃm// 5.47ab/ paryante«u g­hÅtvà madhye piï¬Åk­taæ tamas ti«Âhet/ 5.47cd/ sa nirodho vij¤eya÷ pramoda^k­t sarvabhÆtÃnÃm// 5.48ab/ avamardanam iti ni÷Óe«am eva sa¤chÃdya yadi ciraæ ti«Âhet/ 5.48cd/ hanyÃt pradhÃna^bhÆpÃn *pradhÃna^deÓÃæÓ[K.pradhÃnadeÓÃn pradhÃnabhÆpÃæÓ] ca timira^maya÷// 5.49ab/ v­tte grahe yadi tamas tatk«aïam Ãv­tya d­Óyate bhÆya÷/ 5.49cd/ Ãrohaïam ity anyonya^mardanair bhaya^karaæ rÃj¤Ãm// 5.50ab/ darpaïa iva^ekadeÓe *sabëpa[K.savëpa]^ni÷ÓvÃsa^mÃruta^upahata÷/ 5.50cd/ d­Óyeta^ÃghrÃtaæ tat suv­«Âi^v­ddhy^Ãvahaæ jagata÷// 5.51ab/ madhye tama÷ pravi«Âaæ vitamaskaæ maï¬alaæ ca yadi parita÷ 5.51cd/ tan^madhyadeÓa^nÃÓaæ karoti kuk«y^Ãmaya^bhayaæ ca// 5.52ab/ paryante«u^atibahulaæ svalpaæ madhye tamas tamontya^Ãkhye/ 5.52cd/ sasyÃnÃm Åti^bhayaæ bhayam asmiæs taskarÃïÃæ ca// 5.53ab/ Óvete k«ema^subhik«aæ brÃhmaïa^pŬÃæ ca nirdiÓed rÃhau/ 5.53cd/ agni^bhayam anala^varïe pŬà ca hutÃÓav­ttÅnÃm// 5.54ab/ harite roga^*ulbaïatÃ[K.ulvaïatÃ] sasyÃnÃm ÅtibhiÓ ca vidhvaæsa÷/ 5.54cd/ kapile ÓÅghraga^sattva^mleccha^dhvaæso +atha durbhik«am// 5.55ab/ aruïa^kiraïa^anurÆpe durbhik«a^av­«Âayo vihaga^pŬÃ/ 5.55cd/ ÃdhÆmre k«ema^subhik«am ÃdiÓet mandav­«Âiæ ca// 5.56ab/ kÃpota^aruïa^kapila^ÓyÃvÃbhe k«ud^bhayaæ vinirdeÓyam/ 5.56cd/ kÃpota÷ ÓÆdrÃïÃæ vyÃdhi^kara÷ k­«ïa^varïaÓ ca// 5.57ab/ vimalaka^maïi^pÅta^Ãbho vaiÓya^dhvaæsÅ bhavet subhik«Ãya/ 5.57cd/ sa^arci«maty agni^bhayaæ gairika^rÆpe tu yuddhÃni// 5.58ab/ dÆrvÃkÃï¬a^ÓyÃme hÃridre vÃ^api nirdiÓet marakam/ 5.58cd/ aÓani^bhaya^sampradÃyÅ *pÃÂala[K.pÃÂali]^kusuma^upamo rÃhu÷// 5.59ab/ pÃæÓu^vilohita^rÆpa÷ k«atra^dhvaæsÃya bhavati v­«ÂeÓ ca/ 5.59cd/ bÃla^ravi^kamala^suracÃpa^rÆpa^bh­t Óastra^kopÃya// 5.60ab/ paÓyan grastaæ saumyo gh­ta^madhu^taila^k«ayÃya rÃjïÃæ ca/ 5.60cd/ bhauma÷ samara^vimardaæ Óikhi^kopaæ taskara^bhayaæ ca// 5.61ab/ Óukra÷ sasya^vimardaæ nÃnÃ^kleÓÃæÓ ca janayati dharitryÃm/ 5.61cd/ ravija÷ karoty av­«Âiæ durbhik«aæ taskara^bhayaæ ca// 5.62ab/ yad aÓubham avalokanÃbhir uktaæ grahajanitaæ grahaïe pramok«aïe vÃ/ 5.62cd/ surapatiguruïÃ^avalokite tat^Óamam upayÃti jalair iva^agnir iddha÷// 5.63ab/ graste kramÃn nimittai÷ punar graho mÃsa^«aÂka^pariv­ddhyÃ/ 5.63cd/ pavana^ulkÃpÃta^raja÷ k«itikampa^tamo^aÓani^nipÃtai÷// 5.64ab/ Ãvantikà janapadÃ÷ kÃverÅ^narmadÃ^taÂa^ÃÓrayiïa÷/ 5.64cd/ d­ptÃÓ ca manujapataya÷ pŬyante k«itisute graste// 5.65ab/ antarvedÅæ sarayÆæ nepÃlaæ pÆrvasÃgaraæ Óoïam/ 5.65cd/ strÅ^n­pa^yodha^kumÃrÃn saha vidvadbhir budho hanti// 5.66ab/ grahaïa^upagate jÅve vidvan^n­pa^mantri^gaja^haya^dhvaæsa÷/ 5.66cd/ sindhu^taÂa^vÃsinÃm apy udag^diÓaæ saæÓritÃnÃæ ca// 5.67ab/ bh­gutanaye rÃhugate *dÃÓeraka[K.daserakÃ÷]kaikayÃ÷ sayaudheyÃ÷/ 5.67cd/ ÃryÃvarttÃ÷ Óibaya÷ strÅ^saciva^gaïÃÓ ca pŬyante// 5.68ab/ saure maru^bhava^pu«kara*saurëÂrika[K.saurëÂrÃ]^dhÃtavo +arbuda^antyajanÃ÷/ 5.68cd/ gomanta^pÃriyÃtra^ÃÓritÃÓ[K's tr. gomanta÷ pÃriyÃtrÃ] ca nÃÓaæ vrajanty ÃÓu// 5.69a kÃrttikyÃm anala^upajÅvi^magadhÃn prÃcya^adhipÃn koÓalÃn 5.69b kalmëÃn atha ÓÆrasena^sahitÃn kÃÓÅÓ ca santÃpayet/ 5.69c *hanyÃd[K.hanyÃd ca] ÃÓu kaliÇgadeÓa^n­patiæ sa^amÃtya^bh­tyaæ tamo 5.69d d­«Âaæ k«atriya^tÃpadaæ janayati k«emaæ subhik«a^anvitam// 5.70ab/ kÃÓmÅrakÃn kauÓalakÃn sapuï¬rÃn m­gÃæÓ ca hanyÃd aparÃntakÃæÓ ca/ 5.70cd/ ye somapÃs tÃæÓ ca nihanty saumye suv­«Âi^k­t k«ema^subhik«a^k­t^ca// 5.71ab/ pau«e dvija^k«atra^jana^uparodha÷ sasaindhava^ÃkhyÃ÷ kukurà videhÃ÷/ 5.71cd/ dhvaæsaæ vrajanty atra ca manda^v­«Âiæ bhayaæ ca vindyÃd asubhik«a^yutam// 5.72a mÃghe tu mÃt­^pit­^bhakta^vasi«Âha^gotrÃn 5.72b svÃdhyÃya^dharma^niratÃn kariïas turaÇgÃn/ 5.72c vaÇga^aÇga^kÃÓi^manujÃæÓ ca dunoti rÃhur 5.72d v­«Âiæ ca kar«akajana^*abhimatÃæ[K.anumatÃæ] karoti// 5.73ab/ pŬÃ^karaæ phÃlgunamÃsi parva *vaÇga^aÓmaka^avantika[K.vantaka]^mekalÃnÃm/ 5.73cd/ *n­tyaj¤a[K.n­ttaj¤a]^sasya^pravara^aÇganÃnÃæ dhanu«kara^k«atra^tapasvinÃæ ca// 5.74a *caitryÃæ[K.caitre] tu citrakara^lekha^geya^saktÃn 5.74b rÆpopajÅvi^nigamaj¤a^hiraïya^païyÃn/ 5.74c pauï¬ra^au¬ra^kaikaya^janÃn atha ca^aÓmakÃæÓ ca 5.74d tÃpa÷ sp­Óaty amarapo +atra vicitra^var«Å// 5.75ab/ vaiÓÃkha^*mÃse[K.mÃsi] grahaïe vinÃÓam ÃyÃnti karpÃsa^tilÃ÷ sa^mudgÃ÷/ 5.75cd/ ik«vÃku^yaudheya^ÓakÃ÷ kaliÇgÃ÷ *sopa^plavÃ÷[K.sopadravÃ÷] kintu subhik«am asmin// 5.76ab/ jye«Âhe[K.jyai«Âhe] narendra^dvija^rÃjapatnya÷ sasyÃni v­«ÂiÓ ca mahÃgaïÃÓ ca/ 5.76cd/ pradhvaæsam ÃyÃnti narÃÓ ca saumyÃ÷ sÃlvai÷ sametÃÓ ca ni«Ãda^saÇghÃ÷// 5.77ab/ ëìha^parvaïy udapÃna^vapra^nadÅ^pravÃhÃn phala^mÆla^vÃrttÃn/ 5.77cd/ gÃndhÃra^kÃÓmÅra^pulinda^cÅnÃn hatÃn vaded maï¬ala^var«am asmin// 5.78a kÃÓmÅrÃn sapulinda^cÅna^yavanÃn hanyÃt kuruk«etrajÃn 5.78b gÃndhÃrÃn api madhyadeÓa^sahitÃn v­«Âo graha÷ ÓrÃvaïe/ 5.78c kÃmboja^ekaÓaphÃæÓ ca ÓÃradam api tyaktvà yathoktÃn imÃn 5.78d anyatra pracura^anna^h­«Âa^manujair dhÃtrÅæ karoty Ãv­tÃm// 5.79a kaliÇga^vaÇgÃn magadhÃn surëÂrÃn 5.79b mlecchÃn suvÅrÃn *darada^aÓmakÃæÓ[K.daradä chakÃæÓ] ca/ 5.79c strÅïÃæ ca garbhÃn asuro nihanti 5.79d subhik«a^k­d bhÃdrapade +abhyupeta÷// 5.80a kÃmboja^cÅna^yavanÃn saha Óalyah­dbhir 5.80b *bÃhlÅka[K.vÃlhÅka]^sindhutaÂa^vÃsijanÃæÓ ca hanyÃt/ 5.80c *Ãnartta[K.Ãnarta]^pauï¬ra^bhi«ajaÓ ca tathà kirÃtÃn 5.80d d­«Âo +asuro +aÓvayuji bhÆri^subhik«a^k­c ca// 5.81ab/ hanu^kuk«i^pÃyu^bhedà dvir dvi÷ sa¤chardanaæ ca jaraïaæ ca/ 5.81cd/ madhya^antayoÓ ca vidaraïam iti daÓa ÓaÓi^sÆryayor mok«Ã÷// 5.82ab/ ÃgneyyÃm apagamanaæ dak«iïa^hanubheda^saæj¤itaæ ÓaÓina÷/ 5.82cd/ sasya^vimardo mukha^rug n­pa^pŬà syÃt suv­«ÂiÓ ca// 5.83ab/ pÆrvottareïa vÃmo hanu^bhedo n­pa^kumÃra^bhayadÃyÅ/ 5.83cd/ mukharogaæ Óastra^bhayaæ tasmin vindyÃt subhik«aæ ca// 5.84ab/ dak«iïa^kuk«i^vibhedo dak«iïa^pÃrÓvena yadi bhaven mok«a÷/ 5.84cd/ pŬà n­pa^putrÃïÃm abhiyojyà dak«iïà ripava÷// 5.85ab/ vÃmas tu kuk«i^bhedo yady uttaramÃrga^saæsthito rÃhu÷/ 5.85cd/ strÅïÃæ garbha^vipatti÷ sasyÃni ca tatra madhyÃni// 5.86ab/ nair­ta^vÃyavya^sthau dak«iïa^vÃmau tu pÃyu^bhedau dvau/ 5.86cd/ guhya^rug alpà v­«Âir dvayos tu rÃj¤Å^k«ayo vÃme// 5.87ab/ pÆrveïa pragrahaïaæ k­tvà prÃg eva ca^apasarpeta / 5.87cd/ sa¤chardanam iti tat k«ema^sasya^hÃrdipradaæ jagata÷// 5.88ab/ prÃk pragrahaïaæ yasmin paÓcÃd apasarpaïaæ tu taj jaraïam/ 5.88cd/ k«ut^Óastra^bhaya^*udvignà na[K.udvignÃ÷ kva] Óaraïam upayÃnti tatra janÃ÷// 5.89ab/ madhye yadi prakÃÓa÷ prathamaæ tan madhya^vidaraïaæ nÃma/ 5.89cd/ anta÷kopa^karaæ syÃt subhik«adaæ na^ativ­«Âi^karam// 5.90ab/ paryante«u vimalatà bahulaæ madhye tamo *+antya[K.anta]^daraïa^Ãkhya÷/ 5.90cd/ madhyÃkhyadeÓa^nÃÓa÷ ÓÃrada^sasya^k«ayaÓ ca^asmin// 5.91ab/ ete sarve mok«Ã vaktavyà bhÃskare +api kintv atra/ 5.91cd/ pÆrvà dik ÓaÓini yathà tathà ravau paÓcimà kalpyÃ// 5.92ab/ mukte saptÃhÃnta÷ pÃæÓu^nipÃto +anna^saæk«ayaæ kurute/ 5.92cd/ nÅhÃro roga^bhayaæ bhÆkampa÷ pravara^n­pa^m­tyum// 5.93ab/ ulkà mantri^vinÃÓaæ nÃnÃvarïà ghanÃÓ ca bhayam atulam/ 5.93cd/ stanitaæ garbha^vinÃÓaæ vidyun^n­pa^daæ«Âri^paripŬÃm// 5.94ab/ parive«o ruk^pŬÃæ digdÃho n­pa^bhayaæ ca sa^agni^bhayaæ/ 5.94cd/ rÆk«o vÃyu÷ prabalaÓ caurasamutthaæ bhayaæ dhatte// 5.95ab/ nirghÃta÷ suracÃpaæ daï¬aÓ ca k«ud^bhayaæ sa^paracakram/ 5.95cd/ *grahayuddhe[K.grahayuddhaæ] n­pa^yuddhaæ ketuÓ ca tad eva sand­«Âa÷// 5.96ab/ avik­tasalila*nipÃtai÷[K.nipÃte] saptÃha^anta÷ subhik«am ÃdeÓyam/ 5.96cd/ yac ca^aÓubhaæ grahaïajaæ tat sarvaæ nÃÓan upayÃti// 5.97ab/ somagrahe niv­tte pak«Ãnte yadi bhaved graho +arkasya/ 5.97cd/ tatra^anaya÷ prajÃnÃæ dampatyor vairam anyonyam// 5.98ab/ arkagrahÃt tu ÓaÓino grahaïaæ yadi d­Óyate tato viprÃ÷/ 5.98cd/ naika^kratu^phala^bhÃjo bhavanti muditÃ÷ prajÃÓ ca^eva// 6 bhaumacÃrÃdhyÃya÷ 6.01ab/ yady udaya^­k«Ãd vakraæ karoti navama^a«Âa^saptama^­k«e«u/ 6.01cd/ tad*vaktrÃm[K.vakram Æ.vaktram] u«ïam udaye pŬÃ^karam agnivÃrttÃnÃm// 6.02ab/ dvÃdaÓa^daÓama^ekÃdaÓa^nak«atrÃd vakrite kuje +aÓru^mukham/ 6.02cd/ dÆ«ayati rasÃn udaye karoti rogÃn av­«Âiæ ca// 6.03ab/ vyÃlaæ trayodaÓa^­k«Ãc caturdaÓÃd và vipacyate +astamaye/ 6.03cd/ daæ«Âri^vyÃla^m­gebhya÷ karoti pŬÃæ subhik«aæ ca// 6.04ab/ rudhira^Ãnanam iti vaktraæ pa¤cadaÓÃt «o¬aÓÃc ca viniv­tte/ 6.04cd/ tat^kÃlaæ mukha^rogaæ sa^bhayaæ ca subhik«am Ãvahati// 6.05ab/ asi^muÓalaæ saptadaÓÃd a«ÂÃdaÓato +api và tad anuvakre/ 6.05cd/ dasyu^gaïebhya÷ pÅdÃæ karoty av­«Âiæ sa^Óastra^bhayÃm// 6.06ab/ bhÃgya^ÃryamÃ^udite yadi nivartate vaiÓva^daivate bhauma÷/ 6.06cd/ prÃjÃpatye +astamitas trÅn api lokÃn nipŬayati// 6.07ab/ Óravaïa^uditasya vakraæ pu«ye mÆrdha^abhi«ikta^pŬÃ^k­t/ 6.07cd/ yasminn ­k«e +abhyuditas tad^dig^vyÆhÃn janÃn hanti// 6.08ab/ madhyena yadi maghÃnÃæ gata^agataæ lohita÷ karoti tata÷/ 6.08cd/ pÃï¬yo n­po vinaÓyati Óastra^udyogÃd bhayam av­«Âiæ// 6.09ab/ bhittvà *maghÃ[K.maghÃæ] viÓÃkhÃæ bhindan bhauma÷ karoti durbhik«am/ 6.09cd/ marakaæ karoti ghoraæ yadi bhittvà rohiïÅæ yÃti// 6.10ab/ dak«iïato rohiïyÃs caran mahÅjo +argha^v­«Âi^nigraha^k­t/ 6.10cd/ dhÆmÃyan sa^Óikho và vinihanyÃt pÃriyÃtra^sthÃn// 6.11ab/ prÃjÃpatye Óravaïe mÆle *tri«u ca^uttare«u[K.tis­«ÆttarÃsu] ÓÃkre ca/ 6.11cd/ vicaran ghana^nivahÃnÃm upaghÃta^kara÷ k«amÃ^tanaya÷// 6.12ab/ cÃra^udayÃ÷ praÓastÃ÷ Óravaïa^maghÃ^Ãditya*hasta^mÆle«u[K.mÆlahaste«u]/ 6.12cd/ ekapadÃ^aÓvi^viÓÃkhÃ^prÃjÃpatye«u ca kujasya// 6.13a vipula^vimala^mÆrti÷ kiæÓuka^aÓoka^varïa÷ 6.13b sphuÂa^rucira^mayÆkhas tapta^tÃmra^prabhÃ^Ãbha÷/ 6.13c vicarati yadi mÃrgaæ ca^uttaraæ medinÅja÷ 6.13d Óubha^k­d avani^pÃnÃæ hÃrdidaÓ ca prajÃnÃm// 7 budhacÃrÃdhyÃya÷ 7.01ab/ na^utpÃta^parityakta÷ kadà cid api candrajo vrajaty udayam/ 7.01cd/ jala^dahana^pavana^bhaya^k­d dhÃnya^argha^k«aya^viv­ddhau vÃ// 7.02ab/ vicaran Óravaïa^dhani«ÂhÃ^prajÃpatya[U.prÃjÃpatya]^indu*vaiÓvadevÃni[K.viÓvadaivÃni]/ 7.02cd/ m­dnan hima^kara^tanaya÷ karoty av­«Âiæ sa^roga^bhayÃm// 7.03ab/ raudra^ÃdÅni maghÃ^antÃny upÃÓrite candraje prajÃpŬÃ/ 7.03cd/ Óastra^nipÃta^k«ud^bhaya^roga^anÃv­«Âi^santÃpai÷// 7.04ab/ hasta^ÃdÅni *caran[K.vicaran] «a¬­k«Ãïy upapŬayan gavÃm aÓubha÷/ 7.04cd/ sneha^rasa^argha^viv­ddhiæ karoti ca^urvÅæ prabhÆta^annÃm// 7.05ab/ Ãryamïaæ hautabhujaæ bhadrapadÃm uttrarÃæ yameÓaæ ca/ 7.05cd/ candrasya suto nighnan prÃïa^bh­tÃæ dhÃtu^saæk«aya^k­t// 7.06ab/ ÃÓvina^vÃruïa^mÆlÃny upam­dnan revatÅæ ca candra^suta÷/ 7.06cd/ païya^bhi«ag^naujÅvika^salilaja^turaga^upaghÃta^kara÷// 7.07ab/ pÆrva^Ãdy^­k«a^tritayÃd ekam api^indo÷ suto +abhim­dnÅyÃt/ 7.07cd/ k«ut^Óastra^taskara^Ãmaya^bhaya^pradÃyÅ caran jagata÷// 7.08ab/ prÃk­ta^vimiÓra^saæk«ipta^tÅk«ïa^yogÃnta^ghora^pÃpa^ÃkhyÃ÷/ 7.08cd/ sapta parÃÓara^tantre nak«atrai÷ kÅrtità gataya÷// 7.09ab/ prÃk­ta^saæj¤Ã vÃyavya^yÃmya^paitÃmahÃni bahulÃÓ ca/ 7.09cd/ miÓrà gati÷ pradi«Âà ÓaÓi^Óiva^pit­^*bhujagadevÃni[K.bhujagadaivÃni]/ 7.10ab/ saæk«iptÃyÃæ pu«ya÷ punarvasu÷ phalgunÅ^dvayaæ ca^iti/ 7.10cd/ tÅk«ïÃyÃæ bhadrapadÃ^dvayaæ sa^ÓÃkra^aÓvayuk pau«ïam// 7.11ab/ yogÃntikÃ^iti mÆlaæ dve ca^ëìhe gati÷ sutasya^indo÷// 7.11cd/ ghorà Óravaïas tvëÂraæ *vasudaivaæ[K.vasudevaæ] vÃruïaæ ca^eva// 7.12ab/ pÃpa^Ãkhyà sÃvitraæ maitraæ ÓakrÃgni^daivataæ ca^iti/ 7.12cd/ udaya^pravÃsa^divasai÷ sa eva gati^lak«aïaæ prÃha// 7.13ab/ catvÃriæÓat(40) triæÓad(30) dvisametà viæÓatir(22) dvinavakaæ(18) ca/ 7.13cd/ nava(9) mÃsa^ardhaæ(15) daÓa ca^ekasaæyutÃ÷(11) prÃk­tÃdyÃnÃm// 7.14ab/ prÃk­ta^gatyÃm Ãrogya^v­«Âi^sasya^prav­ddhaya÷ k«emam/ 7.14cd/ saæk«ipta^miÓrayor miÓram etad anyÃsu viparÅtam// 7.15ab/ ­jvÅ^ativakrÃ^vakrà vikalà ca matena devalasya^etÃ÷/ 7.15cd/ pa¤ca^catur^dvy^ekÃhà ­jvyÃdÅnÃæ «a¬abhyastÃ÷// 7.16ab/ ­jvÅ hità prajÃnÃm *ativakrà +arghaæ[K.ativakrÃrthaæ] gatir vinÃÓayati/ 7.16cd/ Óastra^bhayadà ca vakrà vikalà bhaya^roga^saæjananÅ// 7.17ab/ pau«a^ëìha^ÓrÃvaïa^vaiÓÃkhe«v induja÷ sa^mÃghe«u/ 7.17cd/ v­«Âo bhayÃya jagata÷ Óubha^phala^k­t pro«itas te«u// 7.18ab/ *kÃrtike[K.kÃrttike] +aÓvayuji và yadi mÃse d­Óyate tanu^bhava÷ ÓiÓirÃæÓo÷/ 7.18cd/ Óastra^caura^hutabhug^gada^toya^k«ud^bhayÃni ca tadà vidadhÃti 7.19ab/ ruddhÃni saumye *+astagate[K.astamite] purÃïi yÃny udgate tÃny upayÃnti mok«am/ 7.19cd/ anye tu paÓcÃd udite vadanti lÃbha÷ purÃïÃæ bhavati tajj¤Ã÷// 7.20ab/ hema^kÃntir atha và Óuka^varïa÷ sasyakena maïinà sad­Óo vÃ/ 7.20cd/ snigdha^mÆrtir alaghuÓ ca hitÃya vyatyaye na Óubha^k­t ÓaÓiputra÷// 8 b­haspaticÃrÃdhyÃya÷ 8.01ab/ nak«atreïa saha^udayam upagacchati yena devapati^mantrÅ/ 8.01cd/ tat^saæj¤aæ vaktavyaæ var«aæ mÃsa^krameïa^eva// 8.02ab/ var«Ãïi kÃrttika^ÃdÅny ÃgneyÃd bha^dvaya^anuyogÅni/ 8.02cd/ kramaÓas tribhaæ tu pa¤camam upÃntyam antyaæ ca yad var«am// 8.03ab/ ÓakaÂa^anala^upajÅvaka^go^pŬà vyÃdhi^Óastra^kopaÓ ca/ 8.03cd/ v­ddhis tu rakta^pÅtaka^kusumÃnÃæ kÃrttike var«e// 8.04ab/ saumye +abde +anÃv­«Âir m­ga^Ãkhu^Óalabha^aï¬ajaiÓ ca sasya^vadha÷/ 8.04cd/ vyÃdhi^bhayaæ mitrair api bhÆpÃnÃæ jÃyate vairam// 8.05ab/ Óubha^k­j^jagata÷ pau«o niv­tta^vairÃ÷ parasparaæ k«itipÃ÷/ 8.05cd/ dvi^tri^guïo dhÃnya^argha÷ pau«Âika^karma^prasiddhiÓ ca// 8.06ab/ pit­pÆjÃ^pariv­ddhir mÃghe hÃrdiÓ ca sarvabhÆtÃnÃm/ 8.06cd/ Ãrogya^v­«Âi^dhÃnya^argha^sampado mitra^lÃbhaÓ ca// 8.07ab/ phÃlguna^var«e vindyÃt kva cit kva cit k«ema^v­«Âi^sasyÃni/ 8.07cd/ daurbhÃgyaæ pramadÃnÃæ prabalÃÓ caurà n­pÃÓ ca^ugrÃ÷// 8.08ab/ caitre mandà v­«Âi÷ priyam annaæ k«emam avanipà m­dava÷/ 8.08cd/ v­ddhiÓ ca koÓa^dhÃnyasya bhavati pŬà ca rÆpavatÃm// 8.09ab/ vaiÓÃkhe *dharma^ratÃ[K.dharmaparÃ] vigata^bhayÃ÷ pramuditÃ÷ prajÃ÷ san­pÃ÷/ 8.09cd/ yaj¤a^kriyÃ^prÃv­ttir ni«patti÷ sarva^sasyÃnÃm// 8.10ab/ jyai«Âhe jÃti^kula^dhana^ÓreïÅ^Óre«Âhà n­pÃ÷ sadharmaj¤Ã÷/ 8.10cd/ pŬyante dhÃnyÃni ca hitvà kaÇguæ ÓamÅjÃtim// 8.11ab/ ëìhe jÃyante sasyÃni kva cid av­«Âir anyatra/ 8.11cd/ yogak«emaæ madhyaæ vyagrÃÓ ca bhavanti bhÆpÃlÃ÷// 8.12ab/ ÓrÃvaïa^var«e k«emaæ samyak sasyÃni pÃkam upayÃnti/ 8.12cd/ k«udrà ye *pÃkhaï¬Ã÷[K.pëaï¬Ã÷] pŬyante ye ca tad^bhaktÃ÷// 8.13ab/ bhÃdrapade vallÅjaæ ni«pattiæ yÃti pÆrvasasyaæ ca/ 8.13cd/ na bhavaty aparaæ sasyaæ kva cit subhik«aæ kvacic ca bhayam// 8.14ab/ ÃÓvayuje +abde +ajasraæ patati jalaæ pramuditÃ÷ prajÃ÷ k«emam/ 8.14cd/ prÃïa^caya÷ prÃïa^bh­tÃm sarve«Ãm anna^bÃhulyam// 8.15ab/ udag^Ãrogya^subhik«a^k«ema^karo vÃkpatiÓ caran bhÃnÃm/ 8.15cd/ yÃmye tad^viparÅto madhyena tu madhya^phala^dÃyÅ// 8.16ab/ vicaran bha^dvayam i«Âas tat^sÃrdhaæ vatsareïa madhya^phala÷/ 8.16cd/ sasyÃnÃæ vidhvaæsÅ vicared adhikaæ yadi kadà cit// 8.17ab/ anala^bhayam anala^varïe vyÃdhi÷ pÅte raïa^Ãgama÷ ÓyÃme/ 8.17cd/ harite ca taskarebhya÷ pŬà rakte tu Óastra^bhayam// 8.18ab/ dhÆma^Ãbhe +anÃv­«Âis tridaÓa^gurau n­pa^vadho divà d­«Âe/ 8.18cd/ vipule +amale sutÃre rÃtrau d­«Âe prajÃ÷ svasthÃ÷// 8.19a rohiïyo +analabhaæ ca vatsara^tanur nÃbhis tv a«Ã¬ha^dvayaæ 8.19b sÃrpaæ h­t^pit­^daivataæ ca kusumaæ Óuddhai÷ Óubhaæ tai÷ phalam/ 8.19c dehe krÆra^nipŬite +agny^anilajaæ nÃbhyÃæ bhayaæ k«ut^k­taæ 8.19d pu«pe mÆla^phala^k«ayo +atha h­daye sasyasya nÃÓo dhruvam// 8.20a gatÃni var«Ãïi Óakendra^kÃlÃd 8.20b dhatÃni rudrair guïayec caturbhi÷/ 8.20c nava^a«Âa^pa¤ca^a«Âa(8589)yutÃni k­tvà 8.20d vibhÃjayec^ÓÆnya^ÓarÃ^garÃmai÷(3750)// 8.21a *labdhena[K.phalena] yuktaæ Óaka^bhÆpakÃlaæ 8.21b saæÓodhya «a«Âyà vi«ayair vibhajya/ 8.21c yugÃni nÃrÃyaïa^pÆrvakÃïi 8.21d labdhÃni Óe«Ã÷ kramaÓa÷ samÃ÷ syu÷// 8.22ab/ ekaikam abde«u nava^Ãhate«u dattvà p­thag dvÃdaÓakaæ krameïa/ 8.22cd/ h­tvà caturbhir vasudevatÃ^ÃdyÃny u¬Æni Óe«ÃæÓaka^pÆrvam abdam// 8.23ab/ vi«ïu÷ surejyo balabhid dhutÃÓas tva«Âa^uttarapro«ÂhapadÃ^adhipaÓ ca/ 8.23cd/ kramÃd yugeÓÃ÷ pit­^viÓva^*soma[K.somÃ÷]^ÓakrÃnala^Ãkhya^aÓvi^bhagÃ÷ pradi«ÂÃ÷// 8.24ab/ saævatsaro +agni÷ parivatsaro +arka idÃ^Ãdika÷ ÓÅta^mayÆkha^mÃlÅ/ 8.24cd/ prajÃpatiÓ ca^apy anuvatsara÷ syÃd idvatsara÷ ÓailasutÃpatiÓ ca// 8.25ab/ v­«Âi÷ samÃdye pramukhe dvitÅye prabhÆta^toyà kathità t­tÅye/ 8.25cd/ paÓcÃj jalaæ mu¤cati yac caturthaæ svalpa^udakaæ pa¤camam abdam uktam// 8.26ab/ catvÃri mukhyÃni yugÃny atha^e«Ãæ vi«ïu^indra^jÅva^anala^daivatÃni/ 8.26cd/ catvÃri madhyÃni ca madhyamÃni catvÃri ca^antyÃny adhamÃni vindyÃt// 8.27ab/ Ãdyaæ dhani«ÂÃæÓam abhiprapanno mÃghe yadà yÃty udayaæ surejya÷/ 8.27cd/ «a«Ây^abda^pÆrva÷ prabhava÷ sa nÃmnà *prapadyate[K.pravartate] bhÆta^hitas tadÃbda÷// 8.28ab/ kva cit tv av­«Âi÷ pavana^agni^kopa÷ santi^Åtaya÷ Óle«ma^k­tÃÓ ca rogÃ÷/ 8.28cd/ saævatsare +asmin prabhave prav­tte na du÷kham Ãpnoti janas tathÃ^api// 8.29ab/ tasmÃd dvitÅyo vibhava÷ pradi«Âa÷ Óuklas t­tÅya÷ parata÷ pramoda÷/ 8.29cd/ prajÃpatiÓ ca^iti yathottarÃïi ÓastÃni var«Ãïi phalÃny *atha^e«Ãm[K.cai«Ãm]// 8.30ab/ ni«panna^ÓÃli^ik«u^yava^Ãdi^sasyÃæ bhayair vimuktÃm upaÓÃnta^vairÃm// 8.30cd/ saæh­«Âa^lokÃæ kali^do«a^muktÃæ k«atraæ tadà ÓÃsti ca bhÆtadhÃtrÅm// 8.31ab/ Ãdyo +aÇgirÃ÷ ÓrÅmukha^bhÃvasÃ^Ãhvau *yuvà sudhÃteti[K.yuvÃtha dhÃteti] yuge dvitÅye/ 8.31cd/ var«Ãïi pa¤ca^eva yathÃkrameïa trÅïy atra ÓastÃni same pare dve// 8.32ab/ tri«v *Ãdya^var«e«u[K.aÇgirÃdye«u, K's tr. Ãdyavar«e«u] nikÃma^var«Å devÅ nirÃtaÇka^*bhayaÓ[K.bhayÃÓ] ca loka÷/ 8.32cd/ abda^dvaye +antye +api samà suv­«Âi÷ kintv atra rogÃ÷ samara^ÃgamaÓ ca// 8.33ab/ ÓÃkre yuge pÆrvam atha^ÅÓvara^Ãkhyaæ var«aæ dvitÅyaæ bahudhÃnyam Ãhu÷/ 8.33cd/ pramÃthinaæ vikramam apy *atha^anyad[K.ato +anyad] v­«aæ ca vindyÃd gurucÃra^yogÃt// 8.34ab/ Ãdyaæ dvitÅyaæ ca Óubhe tu var«e k­ta^anukÃraæ kuruta÷ prajÃnÃm/ 8.34cd/ pÃpa÷ pramÃthÅ v­«a^vikramau tu subhik«adau roga^bhaya^pradau ca// 8.35ab/ Óre«Âhaæ ca caturthasya yugasya pÆrvaæ yac citrabhÃnuæ kathayanti var«am/ 8.35cd/ madhyaæ dvitÅyaæ tu subhÃnu^sa¤j¤aæ roga^pradaæ m­tyu^karaæ *na taæ ca[K.na tac ca]// 8.36ab/ tÃraïaæ tad^anu bhÆri^vÃridaæ sasya^v­ddhi^*muditÃti[K.muditaæ ca]^pÃrthivam/ 8.36cd/ pa¤camaæ vyayam uÓanti Óobhanaæ manmatha^prabalam utsava^Ãkulam// 8.37ab/ tvëÂre yuge sarvajid^Ãdya ukta÷ saævatsaro +anya÷ khalu sarvadhÃrÅ/ 8.37cd/ tasmÃd virodhÅ vik­ta÷ kharaÓ ca Óasto dvitÅyo +atra bhayÃya Óe«Ã÷// 8.38ab/ nandano +atha vijayo jayas tathà manmatho +asya parataÓ ca durmukha÷/ 8.38cd/ kÃntam atra yuga Ãditas trayaæ manmatha÷ sama^phalo +adhamo +apara÷// 8.39ab/ hemalamba iti saptame yuge syÃd vilambi parato vikÃri ca/ 8.39cd/ ÓarvarÅti tad^anu plava÷ sm­to vatsaro guru^vaÓena pa¤cama÷// 8.40a *Åti^prÃyÃ[K.itiprÃya÷] pracura^pavanà v­«Âir abde tu pÆrve 8.40b mandaæ sasyaæ na bahu^salilaæ vatsare +ato dvitÅye/ 8.40c atyudvega÷ pracura^salila÷ syÃt t­tÅyaÓ caturtho 8.40d durbhik«Ãya plava iti tata÷ Óobhano bhÆri^toya÷// 8.41ab/ vaiÓve yuge *Óokah­d[K.Óobhak­d] ity atha^Ãdya÷ saævatsaro +ata÷ Óubhak­d dvitÅya÷/ 8.41cd/ krodhÅ t­tÅya÷ parata÷ krameïa viÓvÃvasuÓ ca^iti parÃbhavaÓ ca// 8.42ab/ pÆrvÃ^parau prÅti^karau prajÃnÃm e«Ãæ t­tÅyo bahu^do«ado +abda÷/ 8.42cd/ antyau samau kintu parÃbhave +agni÷ Óastra^Ãmaya^Ãrtir dvija^go^bhayaæ ca// 8.43ab/ Ãdya÷ plavaÇgo navame yuge +abda÷ syÃt kÅlako +anya÷ parataÓ ca saumya÷/ 8.43cd/ sÃdhÃraïo rodhak­d ity *atha^evaæ[K.athÃbda÷] Óubhapradau kÅlaka^saumyasaæj¤au// 8.44ab/ ka«Âa÷ plavaÇgo bahuÓa÷ prajÃnÃæ sÃdhÃraïe +alpaæ jalam ÅtayaÓ ca/ 8.44cd/ ya÷ pa¤camo rodhak­d ity atha^abdaÓ citram jalam tatra ca sasyasampat// 8.45ab/ indrÃgnidaivaæ daÓamaæ yugaæ yat *tatra^Ãdya^var«aæ[K.tarÃdyamabdaæ] paridhÃvisaæj¤am/ 8.45cd/ *pramÃdinaæ vikramam apy ato +anyat[K.pramÃdyathÃnandamata÷ paraæ yat] syÃd rÃk«asaæ ca^anala^saæj¤itam ca// 8.46ab/ paridhÃvini madhyadeÓa^nÃÓo n­pa^hÃnir jalam alpam agni^kopa÷/ 8.46cd/ alasas tu jana÷ pramÃdi^saæj¤e ¬amaraæ raktaka^pu«pa^bÅja^nÃÓa÷// 8.47ab/ *vikrama÷[K.tatpara÷] sakala^loka^nandano rÃk«asa÷ k«aya^karo +analas tathÃ/ 8.47cd/ grÅ«ma^dhÃnya^janano +atra rÃk«aso vahni^kopa^maraka^prado +anala÷// 8.48ab/ ekÃdaÓe piÇgala^kÃlayukta^siddhÃrtha^raudrÃ÷ khalu durmatiÓ ca/ 8.48cd/ Ãdye tu v«­Âir mahatÅ sacaurà ÓvÃso hanÆ^kampa^yutaÓ ca kÃsa÷// 8.49ab/ yat kÃlayuktaæ tad aneka^do«aæ siddhÃrtha^saæj¤e bahavo guïÃÓ ca/ 8.49cd/ raudro +atiraudra÷ k«aya^k­t pradi«Âo yo durmatir madhyama^v­«Âi^k­t sa÷// 8.50ab/ bhÃgye yuge dundubhi^saæj¤am Ãdyaæ sasyasya v­ddhiæ mahatÅæ karoti/ 8.50cd/ *aÇgÃra^saæj¤aæ[K.udgÃrisaæj¤aæ] tad^anu k«ayÃya nareÓvarÃïÃæ vi«amà ca v­«Âi÷// 8.51ab/ raktÃk«am abdaæ kathitaæ t­tÅyaæ tasmin bhayaæ daæ«Âri^k­taæ gadÃÓ ca/ 8.51cd/ krodhaæ bahu^krodha^karaæ caturthaæ rëÂrÃïi ÓÆnyÅkurute virodhai÷// 8.52a k«ayam iti yugasya^antyasya^antyaæ bahu^k«aya^kÃrakaæ 8.52b janayati bhayaæ tad^viprÃïÃæ k­«Åbala^v­ddhidam/ 8.52c upacaya^karaæ viÂ^ÓÆdrÃïÃæ para^sva^h­tÃæ tathà 8.52d kathitam akhilaæ «a«Ây^abde yat tad atra samÃsata÷// 8.53ab/ akalu«ÃæÓu^jaÂila÷ p­thu^mÆrti÷ kumuda^kunda^kusuma^sphaÂika^Ãbha÷/ 8.53cd/ graha^hato na yadi sat^patha^vartÅ *hita^karo[K.hatakiro] +amara^gurur manujÃnÃm// 9 ÓukracÃrÃdhyÃya÷ 9.01ab/ nÃga^gaja^airÃvata^v­«abha^go^jaradgava^m­ga^aja^dahana^ÃkhyÃ÷/ 9.01cd/ aÓviny^ÃdyÃ÷ kaiÓ cit tribhÃ÷ kramÃd vÅthaya÷ kathitÃ÷// 9.02ab/ nÃgà tu pavana^yÃmya^analÃni paitÃmahÃt tribhÃs tisra÷/ 9.02cd/ govÅthyÃm aÓvinya÷ pau«ïaæ dve ca^api bhadrapade// 9.03ab/ jÃradgavyÃæ ÓravaïÃt tribhaæ m­ga^Ãkhyà tribhaæ tu maitra^Ãdyam/ 9.03cd/ hasta^viÓÃkhÃ^tvëÂrÃïy aja^ity a«Ã¬hÃ^dvayaæ dahanÃ// 9.04ab/ tisras tisras tÃsÃæ kramÃd udaÇ^madhya^yÃmya^mÃrga^sthÃ÷/ 9.04cd/ tÃsÃm apy uttara^madhya^*dak«iïena sthita^ekaikÃ[K.dak«iïÃvasthitaikaikÃ]// 9.05ab/ vÅthÅ^mÃrgÃn apare kathayanti yathÃsthitÃn bha^mÃrgasya/ 9.05cd/ nak«atrÃïÃæ tÃrà yÃmyottara^madhyamÃs tadvat// 9.06ab/ uttaramÃrgo yÃmya^Ãdi nigadito madhyamas tu bhÃgya^Ãdya÷/ 9.06cd/ dak«iïa^mÃrgo^ëìhÃ^Ãdi kaiÓ cid evaæ k­tà mÃrgÃ÷// 9.07ab/ *jyauti«am[K.jyotisam] Ãgama^ÓÃstraæ vipratipattau na yogyam asmÃkam/ 9.07cd/ svayam evà vikalpayituæ kintu bahÆnÃæ mataæ vak«ye// 9.08ab/ uttaravÅthi«u Óukra÷ subhik«a^Óiva^k­d gato +astam udayam *ca[K.vÃ]/ 9.08cd/ madhyÃsu madhya^phalada÷ ka«Âa^phalo dak«iïa^sthÃsu// 9.09ab/ atyuttama^uttamonaæ sama^madhya^nyÆnam adhama^ka«Âa^phalam/ 9.09cd/ *ka«Âataraæ[K.ka«Âatamaæ] saumya^ÃdyÃsu vÅthi«u yathÃkramaæ brÆyÃt// 9.10ab/ bharaïÅ^pÆrvaæ maï¬alam ­k«a^catu«kaæ subhik«a^karam Ãdyam/ 9.10cd/ vaÇga^aÇga^mahi«a^*bÃhlika[K.vÃhlika]^kaliÇga^deÓe«u bhaya^jananam// 9.11ab/ atra^uditam Ãrohed graho +aparo yadi sitaæ tato hanyÃt/ 9.11cd/ bhadrÃÓva^ÓÆrasenaka^yaudheyaka^koÂivar«a^n­pÃn// 9.12ab/ bhacatu«Âayam ÃrdrÃ^Ãdyaæ dvitÅyam amita^ambu^sasya^sampattyai/ 9.12cd/ viprÃïÃm aÓubha^karaæ viÓe«ata÷ krÆra^ce«ÂÃnÃm// 9.13ab/ anyena^atra^ÃkrÃnte mlecchÃ^*ÃÂavika[K.& Æ.ÃtavikÃ]^ÓvajÅvi^gomantÃn/ 9.13cd/ gonarda^nÅca^ÓÆdrÃn vaidehÃæÓ ca^anaya÷ sp­Óati// 9.14ab/ vicaran maghÃ^Ãdi^pa¤cakam udita÷ sasya^praïÃÓa^k­t^Óukra÷/ 9.14cd/ k«ut^taskara^bhaya^janano nÅca^unnati^saÇkarakaraÓ ca// 9.15ab/ pitryÃdye +ava«Âabdho hanty anyena^ÃvikÃn Óabara^ÓÆdrÃn/ 9.15cd/ puï¬rÃ^aparÃntya^ÓÆlika^vanavÃsi^dravi¬a^sÃmudrÃn// 9.16ab/ svÃty^Ãdyaæ bha^tritayaæ maï¬alam etac caturtham abhaya^karam/ 9.16cd/ brahma^k«atra^subhik«a^abhiv­ddhaye mitra^bhedÃya// 9.17ab/ atra^akrÃnte m­tyu÷ kirÃtabhartu÷^pina«Âi ca^ik«vÃkÆn/ 9.17cd/ pratyanta^avanti^pulinda^taÇgaïÃn ÓÆrasenÃæÓ ca// 9.18ab/ jye«ÂhÃ^Ãdyaæ pa¤ca^­k«aæ k«ut^taskara^roga^dam prabÃdhayate/ 9.18cd/ kÃÓmÅra^aÓmaka^matsyÃn sa^cÃrudevÅn avantÅæÓ ca// 9.19ab/ *atra^arohed dravi¬a^ÃbhÅra^amba«Âha[K.Ãrohe +atrÃbhÅrÃn dravi¬Ãmba«Âha]^trigarta^saurëÂrÃn/ 9.19cd/ nÃÓayanti sindhu^sauvÅrakÃæÓ ca kÃÓi^ÅÓvarasya vadha÷// 9.20ab/ «a«Âhaæ «aïnak«atraæ Óubham etan maï¬alaæ dhani«ÂhÃ^Ãdyam/ 9.20cd/ bhÆri^dhana^gokula^Ãkulam analpa^dhÃnyaæ kva cit sabhayam// 9.21ab/ atra^*Ãrohec[K.Ãrohe]^ÓÆlika^gÃndhÃra^avantaya÷ prapŬyante/ 9.21cd/ vaideha^vadha÷ pratyanta^yavana^Óaka^dÃsa^pariv­ddhi÷// 9.22ab/ aparasyÃæ svÃty^Ãdyaæ jye«ÂhÃ^Ãdyaæ ca^api maï¬alaæ Óubhadam/ 9.22cd/ pitrya^Ãdyaæ pÆrvasyÃæ Óe«Ãïi yathokta^phaladÃni// 9.23ab/ d­«Âo *+anastamite[K.+anastagate +arke] bhaya^k­t k«ud^roga^k­t samastam aha÷/ 9.23cd/ *ardha^divase[K.arthadivasaæ] ca sa^indur n­pa^bala^pura^bhedak­t^Óukra÷// 9.24ab/ bhindan gato +anala^­k«aæ kÆlÃtikrÃnta^vÃri^vÃhÃbhi÷/ 9.24cd/ avyakta^tuÇga^nimnà samà saridbhir bhavati dhÃtrÅ// 9.25ab/ prÃjÃpatye ÓakaÂe bhinne k­tvÃ^iva pÃtakaæ vasudhÃ/ 9.25cd/ keÓa^asthi^Óakala^Óabalà kÃpÃlam iva vrataæ dhatte// 9.26ab/ saumya^upagato rasa^sasya^saæk«ayÃya^uÓanÃ÷ samuddi«Âa÷/ 9.26cd/ ÃrdrÃgatas tu koÓala^kaliÇga^hà salila^nikara^kara÷// 9.27ab/ aÓmaka^vaidarbhÃïÃæ punarvasusthe site mahÃn anaya÷/ 9.27cd/ pu«ye pu«Âà v­«Âir *vidyÃdhararaïa[U.vidyÃdhara]^vimardaÓ ca// 9.28ab/ ÃÓle«Ãsu bhujaÇgama^dÃruïa^pŬÃ^vahaÓ caran Óukra÷/ 9.28cd/ bhindan maghÃæ mahÃmÃtra^do«a^k­d bhÆri^v­«Âi^kara÷// 9.29ab/ bhÃgye Óabara^pulinda^pradhvaæsa^karo +ambu^nivaha^mok«Ãya/ 9.29cd/ Ãryamïe kuru^jÃÇgala^päcÃla^ghna÷ salila^dÃyÅ// 9.30ab/ kaurava^citrakarÃïÃæ haste pŬà jalasya ca nirodha÷/ 9.30cd/ kÆpak­d^aï¬aja^pŬà citrÃsthe Óobhanà v­«Âi÷// 9.31ab/ svÃtau prabhÆta^v­«Âir dÆta^vaïig^nÃvikÃn sp­Óaty anaya÷/ 9.31cd/ aindra^agne +api suv­«Âir vaïijÃæ ca bhayaæ vijÃnÅyÃt// 9.32ab/ maitre k«atra^virodho jye«ÂhÃyÃæ k«atra^mukhya^santÃpa÷/ 9.32cd/ maulika^bhi«ajÃm mÆle tri«v api ca^ete«v anÃv­«Âi÷// 9.33ab/ Ãpye salilaja^pŬà viÓveÓe vyÃdhaya÷ prakupyanti/ 9.33cd/ Óravaïe Óravaïa^vyÃdhi÷ *pÃkhaï¬i[K.pëaï¬i]^bhayaæ dhani«ÂhÃsu// 9.34ab/ Óatabhi«aji Óauï¬ikÃnÃm *ajaikabhe[K.ajaikape] dyÆtajÅvinÃæ *pŬÃæ[K.pŬÃ]/ 9.34cd/ kuru^päcÃlÃnÃm api karoti ca^asmin sita÷ salilam// 9.35ab/ Ãhirbudhnye phala^mÆla^tÃpa^k­d yÃyinÃm ca revatyÃm/ 9.35cd/ aÓvinyÃæ hayapÃnÃæ yÃmye tu kirÃta^yavanÃnÃm// 9.36ab/ *caturdaÓÅæ pa¤cadaÓÅæ tathÃ^a«ÂamÅæ[K.caturdaÓe pa¤cadaÓe tathëÂame] tamisrapak«asya *tithiæ[K.tithau] bh­go÷ suta÷/ 9.36cd/ yadà vrajed darÓanam astam eti và tadà mahÅ vÃrimayÅva lak«yate// 9.37ab/ gurur bh­guÓ ca^apara^pÆrva^këÂhayo÷ parasparaæ saptama^rÃÓigau yadÃ/ 9.37cd/ tadà prajà rug^bhaya^Óoka^pŬità na vÃri paÓyanti purandara^ujjhitam// 9.38ab/ yadà sthità jÅva^budha^Ãra^sÆryajÃ÷ sitasya sarve +agrapatha^anuvartina÷/ 9.38cd/ n­^nÃga^vidyÃdhara^saÇgarÃs tadà bhavanti vÃtÃÓ ca samucchrita^antakÃ÷// 9.39ab/ na mitrabhÃve suh­do vyavasthitÃ÷ kriyÃsu samyag na ratà dvijÃtaya÷/ 9.39cd/ na ca^alpam apy ambu dadÃti vÃsavo bhinatti vajreïa ÓirÃæsi bhÆbh­tÃm// 9.40ab/ ÓanaiÓcare mleccha^vi¬Ãla^ku¤jarÃ÷ kharà mahi«yo +asita^dhÃnya^ÓÆkarÃ÷/ 9.40cd/ pulinda^ÓÆdrÃÓ ca sadak«iïÃpathÃ÷ k«ayaæ vrajanty ak«i^marud^gada^udbhavai÷// 9.41ab/ nihanti Óukra÷ k«itije +agrata÷ *prajÃæ[K.prajÃ] hutÃÓa^Óastra^k«ud^av­«Âi^taskarai÷/ 9.41cd/ cara^acaraæ vyaktam atha^uttarÃpathaæ diÓo +agni^vidyud^rajasà ca pŬyet// 9.42ab/ b­haspatau hanti pura÷sthite sita÷ sitaæ samastaæ dvija^go^surÃlayÃn/ 9.42cd/ diÓaæ ca pÆrvÃæ karakÃs­jo +ambudà gale gadà bhÆri bhavec ca ÓÃradam// 9.43a saumyo +asta^udayo÷ puro bh­gusutasya^avasthitas toya^k­d 9.43b rogÃn pittaja^*kÃmalÃæÓ[K.kÃmalÃæ K's tr. kÃmalÃmÓ or kÃmalÃÓ] ca kurute pu«ïÃti ca *grai«mikÃn[K.grai«mikam]/ 9.43c hanyÃt pravrajita^Ãgnihotrika^bhi«ag^raÇgopajÅvyÃn hayÃn 9.43d vaiÓyÃn gÃ÷ saha vÃhanair narapatÅn pÅtÃni paÓcÃd diÓam// 9.44a Óikhi^bhayam analÃbhe Óastra^kopaÓ ca rakte 9.44b kanakanika«agaure vyÃdhayo daityapÆjye/ 9.44c harita^kapila^rÆpe ÓvÃsa^kÃsa^prakopa÷ 9.44d patati na salilaæ khÃd bhasmarÆk«ÃsitÃbhe// 9.45ab/ dadhi^kumuda^ÓaÓÃÇka^kÃnti^bh­t sphuÂa^vikasat^kiraïo b­hattanu÷/ 9.45cd/ sugatir avik­to jayÃnvita÷ k­tayugarÆpakara÷ sitÃhvaya÷// 10 ÓanaiÓcaracÃrÃdhyÃya÷ 10.01ab/ Óravaïa^anila^hasta^ÃrdrÃ^bharaïÅ^bhÃgya^upaga÷ suto +arkasya/ 10.01cd/ pracura^salila^upagƬhÃæ karoti dhÃtrÅæ yadi snigdha÷// 10.02ab/ ahi^varuïa^purandara^daivate«u suk«ema^k­n na ca^atijalam/ 10.02cd/ k«ut^Óastra^av­«Âi^karo mÆle pratyekam api vak«ye// 10.03ab/ turaga^turagopacÃraka^kavi^vaidya^amÃtya^hÃ^arkajo +aÓvigata÷/ 10.03cd/ yÃmye nartaka^vÃdaka^geya^j¤a^k«udra^naik­tikÃn// 10.04ab/ bahulÃsthe pŬyante saure +agnyupajÅvinaÓ camÆpÃÓ ca/ 10.04cd/ rohiïyÃæ koÓala^madra^kÃÓi^pa¤cÃla^ÓÃkaÂikÃ÷// 10.05ab/ m­gaÓirasi vatsa^yÃjaka^yajamÃna^Ãryajana^madhyadeÓÃs ca/ 10.05cd/ raudra^sthe *pÃrata^ramaÂhÃs tailika^rajaka[K.pÃratarÃtailikarajaka]^caurÃÓ ca// 10.06ab/ Ãditye päcanada^pratyanta^surëÂra^sindhu^sauvÅrÃ÷/ 10.06cd/ pu«ye ghÃïÂhika^ghau«ika^yavana^vaïik^kitava^kusumÃni// 10.07ab/ sÃrpe jalaruha^sarpÃ÷ pitrye bÃhlÅka^cÅna^gÃndhÃrÃ÷/ 10.07cd/ ÓÆlika^pÃrata^vaiÓyÃ÷ ko«ÂhÃgÃrÃïi vaïijaÓ ca// 10.08ab/ bhÃgye rasa^vikrayiïa÷ païya^strÅ^kanyakÃ^mahÃrëÂrÃ÷/ 10.08cd/ Ãryamïe n­pa^gu¬a^lavaïa^bhik«uka^ambÆni tak«aÓilÃ// 10.09ab/ haste nÃpita^cÃkrika^caura^bhi«ak^sÆcikà dvipa^grÃhÃ÷/ 10.09cd/ bandhakya÷ kauÓalakà mÃlÃkÃrÃÓ ca pŬyante// 10.10ab/ citrÃsthe pramadÃjana^lekhaka^citraj¤a^citrabhÃï¬Ãni/ 10.10cd/ svÃtau mÃgadha^cara^dÆta^sÆta^potaplava^naÂa^ÃdyÃ÷// 10.11ab/ aindrÃgnÃkhye traigarta^cÅna^kaulÆta^kuÇkumaæ lÃk«Ã/ 10.11cd/ sasyÃny atha mäji«Âhaæ kausumbhaæ ca k«ayaæ yÃti// 10.12ab/ maitre kulÆta^taÇgaïa^khasa^kÃÓmÅrÃ÷ samantri^cakracarÃ÷/ 10.12cd/ upatÃpaæ yÃnti ca ghÃïÂikà vibhedaÓ ca mitrÃïÃm// 10.13ab/ jye«ÂhÃsu n­pa^purohita^n­pa^satk­ta^ÓÆra^gaïa^kula^Óreïya÷/ 10.13cd/ mÆle tu kÃÓi^koÓala^päcÃla^phala^au«adhÅ^yodhÃ÷// 10.14ab/ Ãpye +aÇga^vaÇga^kauÓala^girivrajà magadha^puï¬ra^mithilÃÓ ca/ 10.14cd/ upatÃpaæ yÃnti janà vasanti ye tÃmraliptyÃæ ca// 10.15ab/ viÓveÓvare +arkaputraÓ caran daÓÃrïÃn nihanti yavanÃæÓ ca/ 10.15cd/ ujjayinÅæ ÓabarÃn pÃriyÃtrikÃn kuntibhojÃæÓ ca// 10.16ab/ Óravaïe rÃja^adhik­tÃn viprÃgrya^bhi«ak^purohita^kaliÇgÃn/ 10.16cd/ vasubhe magadheÓa^jayo v­ddhiÓ ca dhane«v adhik­tÃnÃm// 10.17ab/ sÃje Óatabhi«aji bhi«ak^kavi^Óauï¬ika^païya^nÅti*v­ttÅnÃm[K.varttÃnÃm]/ 10.17cd/ Ãhirbudhnye nadyo yÃnakarÃ÷ strÅ^hiraïyaæ ca// 10.18ab/ revatyÃæ rÃja^bh­tÃ÷ krau¤ca^dvÅpa^ÃÓritÃ÷ Óaratsasyam/ 10.18cd/ ÓabarÃÓ ca nipŬyante yavanÃÓ ca ÓanaiÓcare carati// 10.19ab/ yadà viÓÃkhÃsu mahendra^mantrÅ sutaÓ ca bhÃnor dahana^­k«a^yÃta÷/ 10.19cd/ tadà prajÃnÃm anayo +atighora÷ pura^prabhedo gatayor bham ekam// 10.20ab/ aï¬ajahà ravijo yadi citra÷ k«udbhayak­d yadi pÅta^mayÆkha÷/ 10.20cd/ Óastra^bhayÃya ca raktasavarïo bhasmanibho bahu^vairakaraÓ ca// 10.21a vaidÆryakÃnti^vimala÷ Óubhak­t prajÃnÃæ 10.21b bÃïa^atasÅkusuma^varïa^nibhaÓ ca Óasta÷/ 10.21c *yaæ ca^api[K.pa¤ca^api] varïam upagacchati tatsavarïÃn 10.21d sÆryÃtmaja÷ k«ayatÅti muni^pravÃda÷// 11 ketucÃrÃdhyÃya÷ 11.01ab/ gÃrgÅyaæ Óikhi^cÃraæ pÃrÃÓaram asitadevala^k­taæ ca/ 11.01cd/ anyÃæÓ ca bahÆn d­«Âvà kriyate +ayam anÃkulaÓ cÃra÷// 11.02ab/ darÓanam astamayo và na gaïitavidhinÃ^asya Óakyate j¤Ãtum/ 11.02cd/ divya^antarik«a^bhaumÃs trividhÃ÷ syu÷ ketavo yasmÃt// 11.03ab/ ahutÃÓe +analarÆpaæ yasmiæs tat^keturÆpam eva^uktam/ 11.03cd/ khadyota^piÓÃcÃlaya^maïi^ratna^ÃdÅn parityajya// 11.04ab/ dhvaja^Óastra^bhavana^taru^turaga^ku¤jara^Ãdye«v atha^antarik«Ãs te/ 11.04cd/ divyà nak«atrasthà bhaumÃ÷ syur ato +anyathà Óikhina÷// 11.05ab/ Óatam eka^adhikam eke sahasram apare vadanti ketÆnÃm/ 11.05cd/ bahurÆpam ekam eva prÃha munir nÃrada÷ ketum// 11.06ab/ yady eko yadi bahava÷ kim anena phalaæ tu sarvathà vÃcyam/ 11.06cd/ udaya^astamayai÷ sthÃnai÷ sparÓair ÃdhÆmanair varïai÷/ 11.07ab/ yÃvanty ahÃni d­Óyo mÃsÃs tÃvanta eva phalapÃka÷/ 11.07cd/ mÃsair abdÃæÓ ca vadet prathamÃt pak«atrayÃt parata÷// 11.08ab/ hrasvas tanu÷ prasanna÷ snigdhas tv ­jur acira^saæsthita÷ Óukla÷/ 11.08cd/ udito *+atha vÃ^abhiv­«Âa÷[K.vÃ^apy abhid­«Âa÷] subhik«a^saukhyÃvaha÷ ketu÷// 11.09ab/ ukta^viparÅta^rÆpo na Óubhakaro dhÆmaketur utpanna÷/ 11.09cd/ indrÃyudha^anukÃrÅ viÓe«ato dvitricÆlo vÃ// 11.10ab/ hÃra^maïi^hema^rÆpÃ÷ kiraïa^ÃkhyÃ÷ pa¤caviæÓati÷ saÓikhÃ÷/ 11.10cd/ prÃgaparadiÓor d­Óyà n­pati^virodhÃvahà ravijÃ÷// 11.11ab/ Óuka^dahana^bandhujÅvaka^lÃk«Ã^k«ataja^upamà hutÃÓasutÃ÷/ 11.11cd/ ÃgneyyÃæ d­Óyante tÃvantas te +api ÓikhibhayadÃ÷// 11.12ab/ vakraÓikhà m­tyusutà rÆk«Ã÷ k­«ïÃÓ ca te +api tÃvanta÷/ 11.12cd/ d­Óyante yÃmyÃyÃæ jana^maraka^Ãvedinas te ca// 11.13ab/ darpaïa^v­tta^ÃkÃrà viÓikhÃ÷ kiraïÃnvità dharÃtanayÃ÷/ 11.13cd/ k«udbhayadà dvÃviæÓatir aiÓÃnyÃm ambutailanibhÃ÷// 11.14ab/ ÓaÓikiraïa^rajata^hima^kumuda^kunda^kusuma^upamÃ÷ sutÃ÷ ÓaÓina÷/ 11.14cd/ uttarato d­Óyante traya÷ subhik«ÃvahÃ÷ Óikhina÷// 11.15ab/ brahmasuta eka eva triÓikho varïais tribhir yugÃntakara÷/ 11.15cd/ aniyatadiksamprabhavo vij¤eyo brahmadaï¬Ãkhya÷// 11.16ab/ Óatam abhihitam ekasametam etad ekena virahitÃny asmÃt/ 11.16cd/ kathayi«ye ketÆnÃæ ÓatÃni nava lak«aïai÷ spa«Âai÷// 11.17ab/ saumyaiÓÃnyor udayaæ Óukrasutà yÃnti caturaÓÅtyÃkhyÃ÷/ 11.17cd/ vipulasitatÃrakÃs te snigdhÃÓ ca bhavanti tÅvraphalÃ÷// 11.18ab/ snigdhÃ÷ prabhÃ^sametà dviÓikhÃ÷ «a«Âi÷ ÓanaiÓcarÃÇgaruhÃ÷/ 11.18cd/ atika«Âaphalà d­ÓyÃ÷ sarvatraite kanakasaæj¤Ã÷// 11.19ab/ vikacà nÃma gurusutÃ÷ sita^ekatÃrÃ÷ ÓikhÃparityaktÃ÷/ 11.19cd/ «a«Âi÷ pa¤cabhir adhikà snigdhà yÃmyÃÓritÃ÷ pÃpÃ÷// 11.20ab/ na^ativyaktÃ÷ sÆk«mà dÅrghÃ÷ Óuklà yathÃ^i«Âa^dik^prabhavÃ÷/ 11.20cd/ budhajÃs taskarasaæj¤Ã÷ pÃpaphalÃs tv ekapa¤cÃÓat// 11.21ab/ k«ataja^anala^anurÆpÃs tri^cÆla^tÃrÃ÷ kujÃtmajÃ÷ «a«Âi÷/ 11.21cd/ nÃmnà ca kauÇkumÃs te saumyÃÓÃsaæsthitÃ÷ pÃpÃ÷// 11.22ab/ triæÓaty adhikà rÃhos te tÃmasakÅlakà iti khyÃtÃ÷/ 11.22cd/ raviÓaÓigà d­Óyante te«Ãæ phalam arkacÃroktam// 11.23ab/ viæÓatyadhikam anyat^Óatam agner viÓvarÆpasaæj¤ÃnÃm/ 11.23cd/ tÅvra^anala^bhayadÃnÃæ jvÃlÃmÃlÃkulatanÆnÃm// 11.24ab/ ÓyÃmÃruïà vitÃrÃÓ cÃmararÆpà vikÅrïadÅdhitaya÷/ 11.24cd/ aruïÃkhyà vÃyo÷ saptasaptati÷ pÃpadÃ÷ paru«Ã÷// 11.25ab/ tÃrÃpu¤janikÃÓà gaïakà nÃma prajÃpater a«Âau/ 11.25cd/ dve ca Óate caturadhike *caturasrÃ[K.caturaÓrÃ] brahmasantÃnÃ÷// 11.26ab/ kaÇkà nÃma varuïajà dvÃtriæÓad^vaæÓa^gulma^saæsthÃnÃ÷/ 11.26cd/ ÓaÓivat^prabhÃ^sametÃs tÅvraphalÃ÷ ketava÷ proktÃ÷// 11.27ab/ «aïïavati÷ kÃlasutÃ÷ kabandha^saæj¤Ã÷ kabandha^saæsthÃnÃ÷/ 11.27cd/ *puï¬ra[K.caï¬a]^abhaya^pradÃ÷ syur virÆpa^tÃrÃÓ ca te Óikhina÷// 11.28ab/ Óukla^vipula^ekatÃrà nava vidiÓÃæ ketava÷ samutpannÃ÷/ 11.28cd/ evaæ ketu^sahasraæ viÓe«am e«Ãm ato vak«ye// 11.29ab/ udagÃyato mahÃn snigdha^mÆrtir aparodayÅ vasÃketu÷/ 11.29cd/ sadya÷ karoti marakaæ subhik«am apy uttamaæ kurute// 11.30ab/ tallak«aïo +asthiketu÷ sa tu rÆk«a÷ k«ud^bhaya^Ãvaha÷ prokta÷/ 11.30cd/ snigdhas tÃd­k prÃcyÃæ ÓastrÃkhyo ¬amara^marakÃya// 11.31ab/ d­Óyo +amÃvÃsyÃyÃæ kapÃlaketu÷ sadhÆmra^raÓmi^Óikha÷/ 11.31cd/ prÃÇ nabhaso +ardhavicÃrÅ k«ut^maraka^av­«Âi^roga^kara÷// 11.32ab/ prÃg *vaiÓvÃnara[K.vaÓvÃnara, K's tr. vaiÓvÃnara]mÃrge ÓÆlÃgra÷ ÓyÃva^rÆk«a^tÃmra^arci÷/ 11.32cd/ nabhasastribhÃgagÃmÅ raudra iti kapÃlatulyaphala÷// 11.33ab/ aparasyÃæ calaketu÷ Óikhayà yÃmyÃgrayÃÇgula^ucchritayÃ/ 11.33cd/ gacched yathà yathodak tathà tathà dairghyam ÃyÃti// 11.34ab/ saptamunÅn saæsp­Óya dhruvam abhijitam eva ca pratiniv­tta÷/ 11.34cd/ nabhaso +ardhamÃtram itvà yÃmyena^astam samupayÃti// 11.35ab/ hanyÃt prayÃgakÆlÃd yÃvad avantÅæ ca *pu«karÃraïyam[K.pu«karÃïyam]/ 11.35cd/ udag api ca devikÃm api bhÆyi«Âhaæ madhyadeÓÃkhyam// 11.36ab/ anyÃn api sa deÓÃn kva cit kva cid dhanti rogadurbhik«ai÷/ 11.36cd/ daÓa mÃsÃn phalapÃko +asya kaiÓ cid a«ÂÃdaÓa prokta÷// 11.37ab/ prÃgardharÃtrad­Óyo yÃmyÃgra÷ Óvetaketur anyaÓ ca/ 11.37cd/ ka iti yugÃk­tir apare yugapattau saptadinad­Óyau// 11.38ab/ snigdhau subhik«aÓivadÃv athÃdhikaæ d­Óyate kanÃmà ya÷/ 11.38cd/ daÓa var«Ãïy upatÃpaæ janayati Óastra^prakopak­tam// 11.39ab/ Óveta iti jaÂÃkÃro rÆk«a÷ ÓyÃvo viyattribhÃgagata÷/ 11.39cd/ vinivartate +apasavyaæ tribhÃgaÓe«Ã÷ prajÃ÷ kurute// 11.40ab/ ÃdhÆmrayà tu Óikhayà darÓanam ÃyÃti k­ttikÃsaæstha÷/ 11.40cd/ j¤eya÷ sa raÓmiketu÷ ÓvetasamÃnaæ phalaæ dhatte// 11.41ab/ dhruvaketur aniyata^gati^pramÃïa^varïa^Ãk­tir bhavati vi«vak/ 11.41cd/ divya^antarik«a^bhaumo bhavaty ayaæ snigdha i«Âaphala÷// 11.42ab/ senÃÇge«u n­pÃïÃæ g­ha^taru^Óaile«u ca^api deÓÃnÃm/ 11.42cd/ g­hiïÃm upaskare«u ca vinÃÓinÃæ darÓanaæ yÃti// 11.43ab/ kumuda iti kumudakÃntir vÃruïyÃæ prÃkÓikho niÓÃm ekÃm/ 11.43cd/ d­«Âa÷ subhik«am atulaæ daÓa kila var«Ãïi sa karoti// 11.44ab/ sak­d ekayÃmad­Óya÷ susÆk«matÃro +apareïa maïiketu÷/ 11.44cd/ ­jvÅ ÓikhÃsya Óuklà stanodgatà k«ÅradhÃreva// 11.45ab/ udayann eva subhik«aæ caturo mÃsÃn karoty asau sÃrdhÃn/ 11.45cd/ prÃdurbhÃvaæ prÃya÷ karoti ca k«udrajantÆnÃm// 11.46ab/ jalaketur api ca paÓcÃt snigdha÷ ÓikhayÃpareïa ca^unnatayÃ/ 11.46cd/ nava mÃsÃn sa subhik«aæ karoti ÓÃntiæ ca lokasya// 11.47ab/ bhavaketur ekarÃtraæ d­Óya÷ prÃk sÆk«matÃraka÷ snigdha÷/ 11.47cd/ harilÃÇgÆla^upamayà pradak«iïÃvartayà ÓikhayÃ// 11.48ab/ yÃvata eva muhÆrtÃn darÓanam ÃyÃti nirdiÓet^mÃsÃn/ 11.48cd/ tÃvad atulaæ subhik«aæ rÆk«e prÃïÃntikÃn rogÃn// 11.49ab/ apareïa padmaketur m­ïÃlagauro bhaven niÓÃm ekÃm/ 11.49cd/ sapta karoti subhik«aæ var«Ãïy atihar«ayuktÃni// 11.50ab/ Ãvarta iti niÓÃrdhe savyaÓikho +aruïanibho +apare snigdha÷/ 11.50cd/ yÃvat k«aïÃn sa d­Óyas tÃvan mÃsÃn subhik«akara÷// 11.51ab/ paÓcÃt sandhyÃkÃle saævarto nÃma dhÆmra^tÃmra^Óikha÷/ 11.51cd/ Ãkramya viyattryaæÓaæ ÓÆlÃgra^avasthito raudra÷// 11.52ab/ yÃvata eva muhÆrtÃn d­Óyo var«Ãïi hanti tÃvanti/ 11.52cd/ bhÆpÃn Óastra^nipÃtair udaya^­k«aæ ca^api pŬayati// 11.53ab/ ye ÓastÃs tÃn hitvà ketubhir *ÃdhÆpite[K.ÃdhÆmite] +atha và sp­«Âe/ 11.53cd/ nak«atre bhavati vadho ye«Ãæ rÃj¤Ãæ pravak«ye tÃn// 11.54ab/ aÓvinyÃm aÓmakapaæ bharaïÅ«u kirÃtapÃrthivaæ hanyÃt/ 11.54cd/ bahulÃsu kaliÇgeÓaæ rohiïyÃæ ÓÆrasenapatim// 11.55ab/ auÓÅnaram api saumye jalajÃjÅvÃdhipaæ tathÃrdrÃsu/ 11.55cd/ Ãditye +aÓmaka*nÃthÃn[K.nÃthaæ] pu«ye maghadhÃdhipaæ hanti// 11.56ab/ asikeÓaæ bhaujaÇge pitrye +aÇgaæ pÃï¬yanÃtham api bhÃgye/ 11.56cd/ *aujjayinikam[K.aujjayanikam] Ãryamïe sÃvitre daï¬akÃdhipatim// 11.57ab/ citrÃsu kuruk«etrÃdhipasya maraïaæ samÃdiÓet tajj¤a÷/ 11.57cd/ kÃÓmÅraka^kÃmbojau n­patÅ prÃbha¤jane na sta÷// 11.58ab/ ik«vÃkur alaka*nÃthaÓ[K.nÃthau, K's tr. nÃtho] ca hanyate yadi bhaved viÓÃkhÃsu/ 11.58cd/ maitre puï¬rÃdhipatir *jye«ÂhÃsu ca[K.jye«ÂhÃsvatha] sÃrvabhaumavadha÷// 11.59ab/ mÆle +andhra^madraka^patÅ jaladeve kÃÓipo maraïam eti/ 11.59cd/ yaudheyaka^arjunÃyana^Óivi^caidyÃn vaiÓvadeve ca// 11.60ab/ hanyÃt kaikayanÃthaæ päcanadaæ siæhalÃdhipaæ vÃÇgam/ 11.60cd/ naimi«an­paæ kirÃtaæ ÓravaïÃdi«u «aÂsv imÃn kramaÓa÷// 11.61ab/ ulkÃbhitìitaÓikha÷ ÓikhÅ Óiva÷ Óivataro *+atid­«Âo[K.abhiv­«Âo] ya÷/ 11.61cd/ aÓubha÷ sa eva cola^avagÃïa^sitahÆïa^cÅnÃnÃm// 11.62a namrà yata÷ Óikhi^ÓikhÃ^abhis­tà yato và 11.62b ­k«aæ ca yat sp­Óati tat kathitÃæÓ ca deÓÃn/ 11.62c divya^prabhÃva^nihatÃn sa yathà garutmÃn 11.62d bhuÇkte gato narapati÷ parabhogibhogÃn// 12 agastyacÃrÃdhyÃya÷ 12.01a samudro +anta÷ Óailair makara^nakhara^utkhÃta^Óikharai÷ 12.01b k­tas toya^ucchittyà sapadi sutarÃæ yena rucira÷/ 12.01c patan muktÃmiÓrai÷ pravara^maïiratna^ambunivahai÷ 12.01d surÃn pratyÃde«Âuæ *mita[K.sita]^mukuÂa^ratnÃn iva purÃ// 12.02ab/ yena ca^ambuharaïe +api vidrumair bhÆdharai÷ sa^maïiratna^vidrumai÷/ 12.02cd/ nirgatais tad^uragaiÓ ca rÃjita÷ sÃgaro +adhikataraæ virÃjita÷// 12.03ab/ prasphurat^timi^jalebha^jihmaga÷ k«ipta^ratna^nikaro mahodadhi÷/ 12.03cd/ ÃpadÃæ padagato +api yÃpito yena pÅtasalilo +amaraÓriyam// 12.04ab/ pracalat^timi^Óuktija^ÓaÇkha^cita÷ salile +apah­te +api pati÷ saritÃm/ 12.04cd/ sa^taraÇga^sitotpala^haæsa^bh­ta÷ sarasa÷ Óaradi^iva vibharti *rucim[K.rucam]// 12.05ab/ timi^sitÃmbudharaæ maïi^tÃrakaæ sphaÂika^candram anambu^Óarad^dyuti÷/ 12.05cd/ phaïi^phaïa^upala^raÓmi^Óikhigrahaæ kuÂilageÓa^viyac ca cakÃra ya÷// 12.06a dinakara^ratha^mÃrga^vicchittaye +abhyudyataæ yac calat^Ó­Çgam udbhrÃnta^vidyÃdhara^aæsa^avasakta^priyÃ^vyagra^datta^aÇka^deha^avalamba^ambara^*aty[K.abhy]ucchrita^uddhÆyamÃna^dhvajai÷ Óobhitam/ 12.06b karikaÂa^mada^miÓra^rakta^avaleha^anuvÃsa^anusÃri^dvirepha^avalÅna^uttamÃÇgai÷ k­tÃn bÃïapu«pair iva^uttaæsakÃn dhÃrayadbhir m­gendrai÷ sanÃthÅk­ta^antar^darÅ^nirjharam/ 12.06c gagana^talam iva^ullikhantaæ prav­ddhair gaja^Ãk­«Âa^phulla^druma^trÃsa^vibhrÃnta^matta^dvirepha^ÃvalÅ^*h­«Âa[K.gÅta]^mandra^svanai÷ ÓailakÆÂais tarak«a^­k«a^ÓÃrdÆla^ÓÃkhÃm­ga^adhyÃsitai÷/ 12.06d rahasi madanasaktayà revayà kÃntayÃ^iva^upagƬhaæ sura^adhyÃsita^udyÃnam ambhoÓana^anna^mÆla^anilÃhÃra^vipra^anvitaæ vindhyam astambhayad yaÓ ca tasya^udaya÷ ÓrÆyatÃm// 12.07ab/ udaye ca muner agastyanÃmna÷ kusamÃyogamalapradÆ«itÃni/ 12.07cd/ h­dayÃni satÃm iva svabhÃvÃt punar ambÆni bhavanti nirmalÃni// 12.08ab/ pÃrÓvadvaya^adhi«Âhita^cakravÃkÃmÃpu«ïatÅ sasvana^haæsa^paÇktim/ 12.08cd/ tÃmbÆla^rakta^utka«ita^agradantÅ vibhÃti yo«Ã^iva *Óarat[K.sarit] sahÃsÃ// 12.09ab/ indÅvara^Ãsanna^sitotpala^anvità *Óarad[K.sarit] bhramat«aÂpadapaÇktibhÆ«itÃ/ 12.09cd/ sabhrÆlatÃk«epakaÂÃk«avÅk«aïà vidagdhayo«Ã^iva vibhÃti sasmarÃ// 12.10a indo÷ payodavigamopahitÃæ vibhÆtiæ 12.10b dra«Âuæ taraÇgavalayà kumudaæ niÓÃsu/ 12.10c unmÅlayaty alinilÅnadalaæ supak«ma 12.10d vÃpÅ vilocanam iva^asita^tÃrakÃntam// 12.11ab/ nÃnÃ^vicitra^ambuja^haæsa^koka^kÃraï¬ava^ÃpÆrïa^ta¬Ãga^hastÃ/ 12.11cd/ ratnai÷ prabhÆtai÷ kusumai÷ phalaiÓ ca bhÆryacchatÅvÃrgham agastyanÃmne// 12.12ab/ salilam amarapÃj¤ayÃ^ujjhitaæ yad dhana^parive«Âita^mÆrtibhir bhujaÇgai÷/ 12.12cd/ phaïi^janita^vi«a^agni^sampradu«Âaæ bhavati Óivaæ tad agastya^darÓanena// 12.13ab/ smaraïÃd api pÃpam apÃkurute kim uta stutibhir varuïÃÇgaruha÷/ 12.13cd/ munibhi÷ kathito +asya yathÃrghavidhi÷ kathayÃmi tatha^eva narendrahitam// 12.14ab/ saækhyÃvidhÃnÃt pratideÓam asya vij¤Ãya sandarÓanam ÃdiÓej j¤a÷/ 12.14cd/ tac ca^*ujjayinyÃm[K.ujjayanyÃm] agatasya kanyÃæ bhÃgai÷ svarÃkhyai÷ sphuÂa^bhÃskarasya// 12.15ab/ Å«atprabhinne +aruïaraÓmijÃlair naiÓe +andhakÃre diÓi dak«iïasyÃm/ 12.15cd/ sÃævatsarÃveditadigvibhÃge bhÆpo +argham urvyÃæ prayata÷ prayacchet// 12.16a kÃlodbhavai÷ surabhibhi÷ kusumai÷ phalaiÓ ca 12.16b ratnaiÓ ca sÃgarabhavai÷ kanakÃmbaraiÓ ca/ 12.16c dhenvà v­«eïa paramÃnna^yutaiÓ ca bhak«yair 12.16d dadhy^ak«atai÷ surabhi^dhÆpa^vilepanaiÓ ca// 12.17a narapatir imam arghaæ ÓraddadhÃno dadhÃna÷ 12.17b pravigatagadado«o nirjitÃrÃtipak«a÷/ 12.17c bhavati yadi ca dadyÃt sapta var«Ãïi samyag 12.17d jalanidhi*raÓanÃyÃ÷[K.rasanÃyÃ÷] svÃmitÃæ yÃti bhÆme÷// 12.18ab/ dvijo yathÃlÃbham upÃh­tÃrgha÷ prÃpnoti vedÃn pramadÃÓ ca putrÃn/ 12.18cd/ vaiÓyaÓ ca gÃæ bhÆri ghanaæ ca ÓÆdro rogak«ayaæ dharmaphalaæ ca sarve// 12.19a rogÃn karoti paru«a÷ kapilas tv av­«Âiæ 12.19b dhÆmro gavÃm aÓubhak­t sphuraïo bhayÃya/ 12.19c mäji«ÂharÃga^sad­Óa÷ k«udham ÃhavÃæÓ ca 12.19d kuryÃd aïuÓ ca purarodham agastyanÃmÃ// 12.20ab/ ÓÃtakumbhasad­Óa÷ sphaÂikÃbhas tarpayann iva mahÅæ *kiraïÃgrai÷[K.kiraïaughai÷]/ 12.20cd/ d­Óyate yadi *tadÃ[K.tata÷] pracurÃnnà bhÆr bhavaty abhaya^roga^jana^ìhyÃ// 12.21ab/ ulkayà vinihata÷ Óikhinà và k«udbhayaæ marakam eva *vidhatte[K.dhatte]/ 12.21cd/ d­Óyate sa kila hastagate +arke rohiïÅm upagate +astam upaiti// 13 saptar«icÃrÃdhyÃya÷ 13.01ab/ saikÃvalÅva rÃjati sasitotpalamÃlinÅ sahÃseva/ 13.01cd/ nÃthavatÅva ca dig yai÷ kauverÅ saptabhir munibhi÷// 13.02ab/ dhruvanÃyakopadeÓÃn *narinartÅ[K.narinarttÅ]^iva^uttarà bhramadbhiÓ ca/ 13.02cd/ yaiÓ cÃram ahaæ te«Ãæ kathayi«ye v­ddhagarga^matÃt// 13.03ab/ Ãsan maghÃsu munaya÷ ÓÃsati p­thvÅæ yudhi«Âhire n­patau/ 13.03cd/ «a¬dvikapa¤cadviyuta÷ ÓakakÃlas tasya rÃj¤aÓ ca// 13.04ab/ ekaikasminn ­k«e Óataæ Óataæ te caranti var«ÃïÃm/ 13.04cd/ *prÃgudayato +apy avivarÃd rjÆn nayati tatra saæyuktÃ÷[K.prÃguttarataÓ ca ete sadà udayante sasÃdhvÅkÃ÷]// 13.05ab/ pÆrve bhÃge bhagavÃn marÅcir apare sthito vasi«Âho +asmÃt/ 13.05cd/ tasyÃÇgirÃs tato +atris tasyÃsanna÷ pulastyaÓ ca// 13.06ab/ pulaha÷ kratur iti bhagÃn Ãsannà anukrameïa *pÆrvÃdyÃt[K.pÆrvÃdyÃ÷]/ 13.06cd/ tatra vasi«Âhaæ munivaram upÃÓritÃrundhatÅ sÃdhvÅ// 13.07ab/ ulkÃ^aÓani^dhÆma^Ãdyair hatà vivarïà viraÓmayo hrasvÃ÷/ 13.07cd/ hanyu÷ svaæ svaæ vargaæ vipulÃ÷ snigdhÃÓ ca tadv­ddhyai// 13.08ab/ gandharva^deva^dÃnava^mantra^au«adhi^siddha^yak«a^nÃgÃnÃm/ 13.08cd/ pŬÃkÃro marÅcir j¤eyo vidyÃdharÃïÃæ ca// 13.09ab/ Óaka^yavana^darada^pÃrata^kÃmbojÃæs tÃpasÃn vanopetÃn/ 13.09cd/ hanti vasi«Âho +abhihato viv­ddhido raÓmisampanna÷// 13.10ab/ aÇgiraso j¤Ãnayutà dhÅmanto brÃhmaïÃÓ ca nirdi«ÂÃ÷/ 13.10cd/ atre÷ kÃntÃrabhavà jalajÃny ambhonidhi÷ sarita÷// 13.11ab/ rak«a÷^piÓÃca^dÃnava^daitya^bhujaÇgÃ÷ sm­tÃ÷ pulastyasya/ 13.11cd/ pulahasya tu mÆlaphalaæ kratos tu yaj¤Ã÷ sayaj¤abh­ta÷// 14 nak«atrakÆrmÃdhyÃya÷ 14.01ab/ nak«atratraya^vargair ÃgneyÃdyair vyavasthitair navadhÃ/ 14.01cd/ bhÃratavar«e *madhya[K.madhyÃt]^prÃgÃdi^vibhÃjità deÓÃ÷// 14.02ab/ bhadra^arimeda^mÃï¬avya^sÃlva^nÅpa^ujjihÃna^saækhyÃtÃ÷/ 14.02cd/ maru^vatsa^gho«a^yÃmuna^sÃrasvata^matsya^mÃdhyamikÃ÷// 14.03ab/ mÃthuraka^upajyoti«a^dharmÃraïyÃni ÓÆrasenÃÓ ca/ 14.03cd/ gauragrÅva^uddehika^pÃï¬u^gu¬a^aÓvattha^päcÃlÃ÷// 14.04ab/ sÃketa^kaÇka^kuru^kÃlakoÂi^kukurÃÓ ca pÃriyÃtra^naga÷/ 14.04cd/ audumbara^kÃpi«Âhala^gajÃhvayÃÓ ca^iti madhyam idam// 14.05ab/ atha pÆrvasyÃm a¤jana^v­«abha^dhvaja^padma^mÃlyavad^giraya÷/ 14.05cd/ vyÃghramukha^suhma^karvaÂa^cÃndrapurÃ÷ ÓÆrpakarïÃÓ ca// 14.06ab/ khasa^magadha^Óibiragiri^mithila^samataÂa^u¬ra^aÓvavadana^danturakÃ÷/ 14.06cd/ prÃgjyoti«a^lauhitya^k«Åroda^samudra^puru«ÃdÃ÷// 14.07ab/ udayagiri^bhadra^gau¬aka^pauï¬ra^utkala^kÃÓi^mekala^amba«ÂhÃ÷/ 14.07cd/ ekapada^*tÃmraliptaka[K.tÃmalipitaka]^koÓalakà vardhamÃnÃÓ ca// 14.08ab/ ÃgneyyÃæ diÓi koÓala^kaliÇga^vaÇga^upavaÇga^jaÂharÃÇgÃ÷/ 14.08cd/ Óaulika^vidarbha^vatsa^andhra^cedikÃÓ ca^ÆrdhvakaïÂhÃÓ ca// 14.09ab/ v­«a^nÃlikera^carmadvÅpà vindhyÃntavÃsinas tripurÅ/ 14.09cd/ ÓmaÓrudhara^*hemaku¬ya[K.hemakÆÂya]^vyÃlagrÅvà mahÃgrÅvÃ÷// 14.10ab/ ki«kindha^kaïÂakasthala^ni«ÃdarëÂrÃïi purika^dÃÓÃrïÃ÷/ 14.10cd/ saha nagna^parïaÓabarair ÃÓle«Ãdye trike deÓÃ÷// 14.11ab/ atha dak«iïena laÇkÃ^kÃlÃjina^saurikÅrïa^tÃlikaÂÃ÷/ 14.11cd/ girinagara^malaya^dardura^mahendra^mÃlindya^bharukacchÃ÷// 14.12ab/ kaÇkaÂa^*kaÇkaïa[K.ÂaÇkaïa]^vanavÃsi^Óibika^phaïikÃra^koÇkaïa^ÃbhÅrÃ÷/ 14.12cd/ Ãkara^veïÃ^*Ãvartaka[K.Ãvantaka]^daÓapura^gonarda^keralakÃ÷// 14.13ab/ karïÃÂa^mahÃÂavi^citrakÆÂa^nÃsikya^kollagiri^colÃ÷/ 14.13cd/ krau¤cadvÅpa^jaÂÃdhara^kÃveryo ri«yamÆkaÓ ca// 14.14ab/ vaidÆrya^ÓaÇkha^muktÃ^atri^vÃricara^dharmapaÂÂana^dvÅpÃ÷/ 14.14cd/ gaïarÃjya^k­«ïa^vellÆra^piÓika^ÓÆrpÃdri^kusumanagÃ÷// 14.15ab/ tumbavana^*kÃrmaïayaka[K.Æ.kÃrmaïeyaka]^yÃmyodadhi^tÃpasÃÓramà ­«ikÃ÷/ 14.15cd/ käcÅ^marucÅpaÂÂana^cery^Ãryaka^siæhalà ­«abhÃ÷// 14.16ab/ baladevapaÂÂanaæ daï¬akÃvana^timiÇgilÃÓanà bhadrÃ÷/ 14.16cd/ kaccho +atha ku¤jaradarÅ satÃmraparïÅ^iti vij¤eyÃ÷// 14.17ab/ nair­tyÃæ diÓi deÓÃ÷ pahlava^kÃmboja^sindhusauvÅrÃ÷/ 14.17cd/ va¬avÃmukha^arava^amba«Âha^kapila^nÃrÅmukha^ÃnartÃ÷// 14.18ab/ pheïagiri^yavana^*mÃrgara[K.mÃkara]^karïaprÃveya^pÃraÓava^ÓÆdrÃ÷/ 14.18cd/ barbara^kirÃta^khaï¬a^*kravyÃda[K.kravyÃÓyÃ]^ÃbhÅra^ca¤cÆkÃ÷// 14.19ab/ hemagiri^sindhu^kÃlaka^raivataka^surëÂra^bÃdara^dravi¬Ã÷/ 14.19cd/ svÃty^Ãdye bhatritaye j¤eyaÓ ca mahÃrïavo +atra^eva// 14.20ab/ aparasyÃæ maïimÃn meghavÃn vanaugha÷ k«urÃrpaïo +astagiri÷/ 14.20cd/ aparÃntaka^ÓÃntika^haihaya^praÓastÃdri^vokkÃïÃ÷// 14.21ab/ pa¤canada^ramaÂha^pÃrata^tÃrak«iti^j­Çga^vaiÓya^kanaka^ÓakÃ÷/ 14.21cd/ nirmaryÃdà mlecchà ye paÓcima^dik^sthitÃs te ca// 14.22ab/ diÓi paÓcimottarasyÃæ mÃï¬avya^*tu«Ãra[K.tukhÃra]^tÃla^hala^madrÃ÷/ 14.22cd/ aÓmaka^kulÆta^*hala¬Ã÷[K.ha¬a]^strÅrÃjya^n­siæhavana^khasthÃ÷// 14.23ab/ veïumatÅ phalgulukà guluhà marukucca^carmaraÇgÃkhyÃ÷/ 14.23cd/ ekavilocana^ÓÆlika^dÅrghagrÅva^Ãsya^keÓÃÓ ca// 14.24ab/ uttarata÷ kailÃso himavÃn vasumÃn girir dhanu«mÃæÓ ca/ 14.24cd/ krau¤co meru÷ kuravas tathÃ^uttarÃ÷ k«udramÅnÃÓ ca// 14.25ab/ kaikaya^vasÃti^yÃmuna^bhogaprastha^arjunÃyana^agnÅdhrÃ÷/ 14.25cd/ *ÃdarÃntardvÅpi[K.Æ.ÃdarÓÃntadvÅpi]^trigarta^*turagÃnanÃ÷ ÓvamukhÃ÷[K.turagÃnanÃÓvamukhÃ÷]// 14.26ab/ keÓadhara^cipiÂanÃsika^dÃseraka^vÃÂadhÃna^ÓaradhÃnÃ÷/ 14.26cd/ tak«aÓila^pu«kalÃvata^kailÃvata^kaïÂhadhÃnÃÓ ca// 14.27ab/ ambara^madraka^mÃlava^paurava^kacchÃra^daï¬a^piÇgalakÃ÷/ 14.27cd/ mÃïahala^hÆïa^kohala^ÓÅtaka^mÃï¬avya^bhÆtapurÃ÷// 14.28ab/ gÃndhÃra^yaÓovati^hematÃla^rÃjanya^khacara^gavyÃÓ ca/ 14.28cd/ yaudheya^dÃsameyÃ÷ ÓyÃmÃkÃ÷ k«emadhÆrtÃÓ ca// 14.29ab/ aiÓÃnyÃæ meruka^na«ÂarÃjya^paÓupÃla^kÅra^kÃÓmÅrÃ÷/ 14.29cd/ abhisÃra^darada^taÇgaïa^kulÆta^*sairindhra[K.sairindha]^vanarëÂrÃ÷// 14.30ab/ brahmapura^dÃrva^¬Ãmara^vanarÃjya^kirÃta^cÅna^kauïindÃ÷/ 14.30cd/ *bhallÃ÷ paÂola[K.bhallÃpalola]^jaÂÃsura^*kunaÂakhasa[K.kunaÂhakha«a]^gho«a^kucikÃkhyÃ÷// 14.31ab/ ekacaraïa^*anuviddhÃ÷[K.anuviÓvÃ÷] suvarïabhÆr *vasudhanaæ[K.vasuvanaæ] divi«ÂhÃÓ ca/ 14.31cd/ paurava^*cÅranivÃsi[K.cÅranivÃsana]^trinetra^mu¤jÃdri^*gÃndharvÃ÷[K.gandharvÃ÷]// 14.32ab/ vargair ÃgneyÃdyai÷ krÆragraha^pŬitai÷ krameïa n­pÃ÷/ 14.32cd/ päcÃlo mÃgadhika÷ kÃliÇgaÓ ca k«ayaæ yÃnti// 14.33ab/ Ãvanto +atha^Ãnarto m­tyuæ ca^ÃyÃti sindhusauvÅra÷/ 14.33cd/ rÃjà ca hÃrahauro madreÓo +anyaÓ ca kauïinda÷// 15 nak«atravyÆhÃdhyÃya÷ 15.01ab/ Ãgneye sitakusuma^ÃhitÃgni^mantraj¤a^sÆtra^bhëya^j¤Ã÷/ 15.01cd/ Ãkarika^nÃpita^dvija^ghaÂakÃra^purohita^abdaj¤Ã÷// 15.02ab/ rohiïyÃæ suvrata^païya^bhÆpa^dhani^yoga^yukta^ÓÃkaÂikÃ÷/ 15.02cd/ go^v­«a^jalacara^kar«aka^Óiloccaya^aiÓvaryasampannÃ÷// 15.03ab/ m­gaÓirasi surabhi^vastra^abja^kusuma^phala^ratna^vanacara^vihaÇgÃ÷/ 15.03cd/ m­ga^somapÅthi^gÃndharva^kÃmukà lekhahÃrÃÓ ca// 15.04ab/ raudre vadha^bandha^Ãn­ta^paradÃra^steya^ÓÃÂhya^bheda^ratÃ÷/ 15.04cd/ tu«adhÃnya^tÅk«ïa^mantra^abhicÃra^vetÃlakarmaj¤Ã÷// 15.05ab/ Ãditye satya^audÃrya^Óauca^kula^rÆpa^dhÅ^yaÓo^artha^yutÃ÷/ 15.05cd/ uttamadhÃnyaæ vaïija÷ sevÃbhiratÃ÷ saÓilpijanÃ÷// 15.06ab/ pu«ye yava^godhÆmÃ÷ ÓÃli^ik«u^vanÃni mantriïo bhÆpÃ÷/ 15.06cd/ salilopajÅvina÷ sÃdhavaÓ ca yaj¤a^i«Âi^saktÃÓ ca// 15.07ab/ ahideve k­trima^kanda^mÆla^phala^kÅÂa^pannaga^vi«Ãïi/ 15.07cd/ para^dhana^haraïa^abhiratÃs tu«adhÃnyaæ sarvabhi«ajaÓ ca// 15.08ab/ pitrye dhana^dhÃnya^ìhyÃ÷ ko«ÂhÃgÃrÃïi parvatÃÓrayiïa÷/ 15.08cd/ pit­^bhakta^vaïik^ÓÆrÃ÷ kravyÃdÃ÷ strÅ^dvi«o manujÃ÷// 15.09ab/ prÃkphalgunÅ«u naÂa^yuvati^subhaga^gÃndharva^Óilpi^païyÃni/ 15.09cd/ karpÃsa^lavaïa^*mak«ika[K.Æ.mÃk«ika]^tailÃni kumÃrakÃÓ ca^api// 15.10ab/ Ãryamïe mÃrdava^Óauca^vinaya^*pÃkhaï¬i[K.pëaï¬i]^dÃna^ÓÃstra^ratÃ÷/ 15.10cd/ Óobhana^dhÃnya^mahÃdhana^karmÃnuratÃ÷ samanujendrÃ÷// 15.11ab/ haste taskara^ku¤jara^rathika^mahÃmÃtra^Óilpi^païyÃni/ 15.11cd/ tu«adhÃnyaæ Órutayuktà vaïijas tejoyutÃÓ ca^atra// 15.12ab/ tvëÂre bhÆ«aïa^maïi^rÃga^lekhya^gÃndharva^gandha^yukti^j¤Ã÷/ 15.12cd/ gaïitapaÂu^tantuvÃyÃ÷ ÓÃlÃkyà rÃjadhÃnyÃni// 15.13ab/ svÃtau khaga^m­ga^turagà vaïijo dhÃnyÃni vÃtabahulÃni/ 15.13cd/ asthira^sauh­da^laghu^sattva^tÃpasÃ÷ païya^kuÓalÃÓ ca// 15.14ab/ indrÃgnidaivate rakta^pu«pa^phala^ÓÃkhina÷ sa^tila^mudgÃ÷/ 15.14cd/ karpÃsa^mëa^caïakÃ÷ purandara^hutÃÓa^bhaktÃÓ ca// 15.15ab/ maitre Óauryasametà gaïanÃyaka^sÃdhu^go«Âhi^yÃna^ratÃ÷/ 15.15cd/ ye sÃdhavaÓ ca loke sarvaæ ca Óaratsamutpannam// 15.16ab/ paurandare +atiÓÆrÃ÷ kula^vitta^yaÓo^+anvitÃ÷ parasvah­ta÷/ 15.16cd/ vijigÅ«avo narendrÃ÷ senÃnÃæ ca^api netÃra÷// 15.17ab/ mÆle bhe«aja^bhi«ajo gaïamukhyÃ÷ kusuma^mÆla^phala^*vÃrtÃ÷[K.vÃrttÃ÷]/ 15.17cd/ bÅjÃny atidhanayuktÃ÷ phalamÆlair ye ca vartante// 15.18ab/ Ãpye m­davo jalamÃrgagÃmina÷ satya^Óauca^dhana^yuktÃ÷/ 15.18cd/ setukara^vÃri^jÅvaka^phala^kusumÃny ambujÃtÃni// 15.19ab/ viÓveÓvare mahÃmÃtra^malla^kari^turaga^devatÃ^*saktÃ÷[K.bhaktÃ÷]/ 15.19cd/ sthÃvara^yodhà bhogÃnvitÃÓ ca ye *tejasÃ[K.caujasÃ] yuktÃ÷// 15.20ab/ Óravaïe mÃyÃpaÂavo nityodyuktÃÓ ca karmasu samarthÃ÷/ 15.20cd/ utsÃhina÷ sadharmà bhÃgavatÃ÷ satyavacanÃÓ ca// 15.21ab/ vasubhe mÃnonmuktÃ÷ *klÅba[K.klÅbÃÓ]^acalasauh­dÃ÷ striyÃæ *dve«yÃ÷[K.dva«yÃ÷, K's tr. dve«yÃ÷]/ 15.21cd/ dÃnÃbhiratà bahuvittasaæyutÃ÷ ÓamaparÃÓ ca narÃ÷// 15.22ab/ varuïeÓe pÃÓika^matsya^bandha^jalajÃni jalacarÃjÅvÃ÷/ 15.22cd/ saukarika^rajaka^Óauï¬ika^ÓÃkunikÃÓ ca^api varge +asmin// 15.23ab/ Ãje taskara^paÓupÃla^hiæsra^kÅnÃÓa^nÅca^ÓaÂha^ce«ÂÃ÷/ 15.23cd/ dharma^vratair virahità niyuddha^kuÓalÃÓ ca ye manujÃ÷// 15.24ab/ *Ãhirbudhnye[K.Ãhirbudhnyu] viprÃ÷ kratu^dÃna^tapo^yutà mahÃvibhavÃ÷/ 15.24cd/ ÃÓramiïa÷ *pÃkhaï¬Ã[K.pëaï¬Ã] nareÓvarÃ÷ sÃradhÃnyaæ ca// 15.25ab/ pau«ïe salilaja^phala^kusuma^lavaïa^maïi^ÓaÇkha^mauktika^abjÃni/ 15.25cd/ surabhi^kusumÃni gandhà vaïijo naukarïadhÃrÃÓ ca// 15.26ab/ aÓvinyÃm aÓvaharÃ÷ senÃpati^vaidya^sevakÃs turagÃ÷/ 15.26cd/ *turagÃrohà vaïijo[K.turagÃrohÃÓ ca vanig] rÆpopetÃs turagarak«Ã÷// 15.27ab/ yÃmye +as­k^piÓita^bhuja÷ krÆrà vadha^bandha^tìana^ÃsaktÃ÷/ 15.27cd/ tu«adhÃnyaæ nÅcakulodbhavà vihÅnÃÓ ca sattvena// 15.28ab/ pÆrvÃtrayaæ sÃnalam agrajÃnÃæ rÃj¤Ãæ tu pu«yeïa sahottarÃïi/ 15.28cd/ sapau«ïa^maitraæ pit­daivataæ ca prajÃpater bhaæ ca k­«ÅvalÃnÃm// 15.29ab/ Ãditya^hasta^abhijid^ÃÓvinÃni vaïigjanÃnÃæ pravadanti *tÃni[K.bhÃni]/ 15.29cd/ mÆla^trinetra^anila^vÃruïÃni bhÃny ugrajÃte÷ *prabhavi«ïutÃyÃ÷[K.prabhavi«ïutÃyÃm]// 15.30ab/ saumya^aindra^citrÃ^vasudaivatÃni sevÃjana^svÃmyam upÃgatÃni/ 15.30cd/ sÃrpaæ viÓÃkhà Óravaïo bharaïyaÓ caï¬ÃlajÃter *abhinirdiÓanti[K.iti nirdaÓanti]// 15.31ab/ ravi^ravisuta^bhogam Ãgataæ k«itisuta^bhedana^vakra^dÆ«itam/ 15.31cd/ grahaïagatam atha^ulkayà hataæ niyatam u«Ãkara^pŬitaæ ca yat// 15.32ab/ tad upahatam iti pracak«ate prak­ti^viparyaya^yÃtam eva vÃ/ 15.32cd/ nigadita^parivarga^dÆ«aïaæ kathita^viparyayagaæ sam­ddhaye// 16 grahabhaktiyogÃdhyÃya÷ 16.01ab/ prÃÇ narmadÃrdha^Óoïa^u¬ra^vaÇga^suhmÃ÷ kaliÇga^bÃhlÅkÃ÷/ 16.01cd/ Óaka^yavana^magadha^Óabara^prÃgjyoti«a^cÅna^kÃmbojÃ÷// 16.02ab/ mekala^kirÃta^viÂakà bahir^anta÷^ÓailajÃ÷ pulindÃÓ ca/ 16.02cd/ dravi¬ÃnÃæ prÃgardhaæ dak«iïakÆlaæ ca yamunÃyÃ÷// 16.03ab/ campa^udumbara^kauÓÃmbi^cedi^vindhyÃÂavÅ^kaliÇgÃÓ ca/ 16.03cd/ puï¬rà golÃÇgÆla^ÓrÅparvata^*vardhamÃnÃni[K.vardhamÃnÃÓ ca]// 16.04ab/ ik«umatÅ^ity atha taskara^pÃrata^kÃntÃra^gopa^bÅjÃnÃm/ 16.04cd/ tu«adhÃnya^kaÂuka^taru^kanaka^dahana^vi«a^samaraÓÆrÃïÃm// 16.05ab/ bhe«aja^bhi«ak^catu«pada^k­«ikara^n­pa^hiæsra^yÃyi^caurÃïÃm/ 16.05cd/ vyÃla^araïya^yaÓoyuta^tÅk«ïÃïÃæ bhÃskara÷ svÃmÅ// 16.06ab/ giri^salila^durga^koÓala^bharukaccha^samudra^romaka^*tu«ÃrÃ÷[K.tukhÃrÃ÷]/ 16.06cd/ vanavÃsi^taÇgaïa^hala^strÅrÃjya^mahÃrïavadvÅpÃ÷// 16.07ab/ madhurarasa^kusuma^phala^salila^lavaïa^maïi^ÓaÇkha^mauktika^abjÃnÃm/ 16.07cd/ ÓÃli^yava^au«adhi^godhÆma^somapa^Ãkranda^viprÃïÃm// 16.08ab/ sita^subhaga^turaga^ratikara^yuvati^camÆnÃtha^bhojya^vastrÃïÃm/ 16.08cd/ Ó­Çgi^niÓÃcara^kÃr«aka^yaj¤avidÃæ ca^adhipaÓ candra÷// 16.09ab/ Óoïasya narmadÃyà bhÅmarathÃyÃÓ ca paÓcimÃrdhasthÃ÷/ 16.09cd/ nirvindhyà vetravatÅ siprà godÃvarÅ veïÃ// 16.10ab/ mandÃkinÅ payo«ïÅ mahÃnadÅ sindhu^mÃlatÅ^pÃrÃ÷/ 16.10cd/ uttarapÃï¬ya^mahendrÃdri^vindhya^malaya^upagÃÓ colÃ÷// 16.11ab/ dravi¬a^videha^andhra^aÓmaka^*bhÃsÃpara[K.bhÃsÃpura]^kauÇkaïÃ÷ samantri«ikÃ÷/ 16.11cd/ kuntala^kerala^daï¬aka^kÃntipura^mleccha^*saÇkariïa÷[K.saÇkarajÃ÷]// [K.16.12ab/ nÃsikyabhogavardhanavirÃÂavindhyÃdripÃrÓvagà deÓÃ÷/ K.16.12cd/ ye ca pibanti sutoyÃæ tÃpÅæ ye ca api gomatÅsalilam //] 16.12ab/ nÃgara^k­«ikara^pÃrata^hutÃÓanÃjÅvi^*Óastra^vÃrtÃnÃm[K.Óastra^vÃrttÃnÃm]/ 16.12cd/ ÃÂavika^durga^karvaÂa^*vadhika[K.vadhaka]^n­Óaæsa^avaliptÃnÃm// 16.13ab/ narapati^kumÃra^ku¤jara^dÃmbhika^¬imbhÃbhighÃta^paÓupÃnÃm/ 16.13cd/ rakta^phala^kusuma^vidruma^camÆpa^gu¬a^madya^tÅk«ïÃnÃm// 16.14ab/ koÓa^bhavana^Ãgnihotrika^dhÃtvÃkara^ÓÃkya^bhik«u^caurÃïÃm/ 16.14cd/ ÓaÂha^dÅrghavaira^bahvÃÓinÃæ ca vasudhÃsuto +adhipati÷// 16.15ab/ lohitya÷ sindhunada÷ sarayÆr gÃmbhÅrikà rathÃkhyà ca/ 16.15cd/ gaÇgÃ^kauÓiky^ÃdyÃ÷ sarito vaideha^kÃmbojÃ÷// 16.16ab/ mathurÃyÃ÷ pÆrvÃrdhaæ himavad^gomanta^citrakÆÂa^sthÃ÷/ 16.16cd/ saurëÂra^setu^jalamÃrga^païya^bila^parvata^ÃÓrayiïa÷// 16.17ab/ udapÃna^yantra^gÃndharva^lekhya^maïi^rÃga^gandha^yukti^vida÷/ 16.17cd/ Ãlekhya^Óabda^gaïita^prasÃdhaka^Ãyu«ya^Óilpaj¤Ã÷// 16.18ab/ carapuru«a^kuhakajÅvaka^ÓiÓu^kavi^ÓaÂha^sÆcaka^abhicÃra^ratÃ÷/ 16.18cd/ dÆta^napuæsaka^hÃsyaj¤a^bhÆtatantra^indrajÃla^j¤Ã÷// 16.19ab/ Ãrak«aka^naÂa^nartaka^gh­ta^taila^sneha^bÅja^tiktÃni/ 16.19cd/ vratacÃri^rasÃyana^kuÓala^vesarÃÓ candraputrasya// 16.20ab/ sindhunada^pÆrvabhÃgo mathurÃ^paÓcÃrdha^bharata^sauvÅrÃ÷/ 16.20cd/ srughna^*audÅcya[K.udÅcya]^vipÃÓÃ^sarit^ÓatadrÆ ramaÂha^*ÓÃlvÃ÷[K.sÃlvÃ÷]// 16.21ab/ traigarta^*paurava[K.pauraba]^amba«Âha^pÃratà vÃÂadhÃna^yaudheyÃ÷/ 16.21cd/ sÃrasvata^arjunÃyana^matsyÃrdha^grÃmarëÂrÃïi// 16.22ab/ hasty^aÓva^purohita^bhÆpa^mantri^mÃÇgalya^pau«Âika^ÃsaktÃ÷/ 16.22cd/ kÃruïya^satya^Óauca^vrata^vidyÃ^dÃna^dharma^yutÃ÷// 16.23ab/ paura^mahÃdhana^Óabda^artha^vedavidu«o +abhicÃra^nÅti^j¤Ã÷/ 16.23cd/ manujeÓvara^upakaraïam chatra^dhvaja^cÃmara^Ãdyaæ ca// 16.24ab/ Óaileya^ku«Âha[K.ka«Âha]^mÃæsÅ^tagara^rasa^saindhavÃni vallÅjam/ 16.24cd/ madhura^rasa^madhÆcchi«ÂÃni corakaÓ ca^iti jÅvasya// 16.25ab/ tak«aÓila^*martikÃvata[K.Æ.mÃrtikÃvata]^bahugiri^gÃndhÃra^pu«kalÃvatakÃ÷/ 16.25cd/ prasthala^mÃlava^kaikaya^dÃÓÃrïa^uÓÅnarÃ÷ Óibaya÷// 16.26ab/ ye ca pibanti vitastÃm irÃvatÅæ candrabhÃga^saritaæ ca/ 16.26cd/ ratha^rajata^Ãkara^ku¤jara^turaga^mahÃmÃtra^dhanayuktÃ÷// 16.27ab/ surabhi^kusuma^anulepana^maïi^vajra^vibhÆ«aïa^amburuha^ÓayyÃ÷/ 16.27cd/ vara^taruïa^yuvati^kÃma^upakaraïa^m­«ÂÃnna^madhura^bhuja÷// 16.28ab/ udyÃna^salila^kÃmuka^yaÓa÷^sukha^audÃrya^rÆpa^sampannÃ÷/ 16.28cd/ vidvad^amÃtya^vaïigjana^ghaÂak­c^citrÃï¬ajÃs triphalÃ÷// 16.29ab/ kauÓeyapaÂÂa^kambala^patraurïika^rodhra^patra^cocÃni/ 16.29cd/ jÃtÅphala^aguru^vacÃ^pippalyaÓ candanaæ ca bh­go÷// 16.30ab/ Ãnarta^Ãrbuda^pu«kara^saurëÂra^ÃbhÅra^ÓÆdra^raivatakÃ÷/ 16.30cd/ na«Âà yasmin deÓe sarasvatÅ paÓcimo deÓa÷/ 16.31ab/ kurubhÆmijÃ÷ prabhÃsaæ vidiÓà vedasm­tÅ mahÅtaÂajÃ÷/ 16.31cd/ khala^malina^nÅca^tailika^vihÅnasattva^upahata^puæstvÃ÷// 16.32ab/ *bÃndhana[K.bandhana]^ÓÃkunika^aÓuci^kaivarta^virÆpa^v­ddha^saukarikÃ÷/ 16.32cd/ gaïapÆjya^skhalita^vrata^Óabara^pulinda^arthaparihÅnÃ÷/ 16.33ab/ kaÂu^tikta^rasÃyana^vidhavayo«ito bhujaga^taskara^mahi«ya÷/ 16.33cd/ khara^karabha^caïaka^*vÃtala[K.vÃtula]^ni«pÃvÃÓ ca^arkaputrasya// 16.34ab/ giriÓikhara^kandara^darÅ^vinivi«Âà mlecchajÃtaya÷ ÓÆdrÃ÷/ 16.34cd/ gomÃyu^bhak«a^ÓÆlika^vokkÃïa^aÓvamukha^vikalÃÇgÃ÷/ 16.35ab/ kulapÃæsana^hiæsra^k­taghna^caura^ni÷satya^Óauca^dÃnÃÓ ca/ 16.35cd/ khara^cara^niyuddhavit^tÅvraro«a^*garttÃÓrayÃ[K.garbhÃÓayÃ] nÅcÃ÷// 16.36ab/ upahata^dÃmbhika^rÃk«asa^nidrÃbahulÃÓ ca jantava÷ sarve/ 16.36cd/ dharmeïa ca saætyaktà mëa^tilÃÓ ca^arkaÓaÓiÓatro÷// 16.37ab/ giridurga^pahlava^Óveta^hÆïa^cola^ÃvagÃïa^maru^cÅnÃ÷/ 16.37cd/ pratyanta^dhani^maheccha^vyavasÃya^parÃkramopetÃ÷// 16.38ab/ paradÃra^vivÃda^ratÃ÷ pararandhra^kutÆhalà mada^utsiktÃ÷/ 16.38cd/ mÆrkhÃ^adhÃrmika^vijigÅ«avaÓ ca keto÷ samÃkhyÃtÃ÷// 16.39a udayasamaye ya÷ snigdhÃæÓur mahÃn prak­tisthito 16.39b yadi ca na hato nirghÃta^ulkÃ^rajo^grahamardanai÷/ 16.39c svabhavana^gata÷ svocca^prÃpta÷ Óubhagraha^vÅk«ita÷ 16.39d sa bhavati Óivas te«Ãæ ye«Ãæ prabhu÷ parikÅrtita÷// 16.40ab/ abhihita^viparÅta^*lak«aïe[K.lak«anai÷] k«ayam upagacchati tatparigraha÷/ 16.40cd/ ¬amara^bhaya^gada^Ãturà janà narapatayaÓ ca bhavanti du÷khitÃ÷// 16.41ab/ yadi na ripuk­taæ bhayaæ n­pÃïÃæ svasuta^k­taæ niyamÃd amÃtyajaæ vÃ/ 16.41cd/ bhavati janapadasya ca^apy av­«Âyà gamanam apÆrvapura^adri^nimnagÃsu// 17 grahayuddhÃdhyÃya÷/ 17.01ab/ yuddhaæ yathà yadà và *bhavi«yam[K.bhavi«yad] ÃdiÓyate trikÃlaj¤ai÷/ 17.01cd/ tadvij¤Ãnaæ karaïe mayà k­taæ sÆrya^*siddhÃnte[K.siddhÃntÃt]// 17.02ab/ viyati caratÃæ grahÃïÃm uparyupary ÃtmamÃrgasaæsthÃnÃm/ 17.02cd/ atidÆrÃd d­gvi«aye samatÃm iva samprayÃtÃnÃm// 17.03ab/ Ãsanna^krama^yogÃd bheda^ullekha^aæÓu^mardana^*asavyai÷[K.asavya÷]/ 17.03cd/ yuddhaæ catu«prakÃraæ parÃÓara^Ãdyair munibhir uktam// 17.04ab/ bhede v­«ÂivinÃÓo bheda÷ suh­dÃæ mahÃkulÃnÃæ ca/ 17.04cd/ ullekhe Óastra^bhayaæ mantrivirodha÷ priyÃnnatvam// 17.05ab/ amÓuvirodhe yuddhÃni bhÆbh­tÃæ Óastra^ruk^k«ud^avamardÃ÷/ 17.05cd/ yuddhe ca^apy apasavye bhavanti yuddhÃni bhÆpÃnÃm// 17.06ab/ ravir Ãkrando madhye paura÷ pÆrve +apare sthito yÃyÅ/ 17.06cd/ paurà budha^guru^ravijà nityaæ ÓÅtÃæÓur *Ãkranda÷[K.Ãkrandra÷]// 17.07ab/ ketu^kuja^rÃhu^Óukrà yÃyina ete hatà *ghnanti[K.grahà hanyu÷]/ 17.07cd/ Ãkranda^yÃyi^paurÃn jayino *jayadÃ÷[K.jayadÃ] sva^vargasya// 17.08ab/ paure paureïa hate paurÃ÷ paurÃn n­pÃn vinighnanti/ 17.08cd/ evaæ *yÃyyÃkrandÃ[K.yÃyyÃkrandau] nÃgara^yÃyi^grahÃÓ ca^eva// 17.09ab/ dak«iïadikstha÷ paru«o vepathur aprÃpya sanniv­tto +aïu÷/ 17.09cd/ adhirƬho vik­to ni«prabho vivarïaÓ ca ya÷ sa jita÷// 17.10ab/ uktaviparÅtalak«aïasampanno jayagato *vinirdeÓya÷[K.vinirdi«Âa÷]/ 17.10cd/ vipula÷ snigdho dyutimÃn dak«iïadikstho +api jayayukta÷// 17.11ab/ dvÃv api mayÆkhayuktau vipulau snigdhau samÃgame bhavata÷/ 17.11cd/ tatra *anyonyaæ prÅtir[K.anyonyaprÅtir] viparÅtÃv Ãtmapak«aghnau// 17.12ab/ yuddhaæ samÃgamo và yady avyaktau *svalak«aïair[K.tu lak«aïair] bhavata÷/ 17.12cd/ bhuvi bhÆbh­tÃm api tathà phalam avyaktaæ vinirdeÓyam// 17.13ab/ guruïà jite +avanisute bÃhlÅkà yÃyino *+agnivÃrtÃÓ ca[K.agnivÃrttÃÓ ca]/ 17.13cd/ ÓaÓijena ÓÆrasenÃ÷ kaliÇga^*ÓÃlvÃÓ[K.sÃlvÃÓ] ca pŬyante// 17.14ab/ saureïa^are vijite jayanti paurÃ÷ prajÃÓ ca sÅdanti/ 17.14cd/ *ko«ÂhÃgÃra[K.ko«ÂhÃgÃra]^mleccha^k«atriya^tÃpaÓ ca Óukrajite// 17.15ab/ bhaumena hate ÓaÓije v­k«a^sarit^tÃpasa^aÓmaka^narendrÃ÷/ 17.15cd/ uttaradiksthÃ÷ kratu^dÅk«itÃÓ ca santÃpam ÃyÃnti// 17.16ab/ guruïà *jite budhe[K.budhe jite] mleccha^ÓÆdra^caura^arthayukta^paurajanÃ÷/ 17.16cd/ traigartapÃrvatÅyÃ÷ pŬyante kampate ca mahÅ// 17.17ab/ ravijena budhe dhvaste nÃvika^yodha^abja^sadhana^garbhiïya÷/ 17.17cd/ bh­guïà jite +agnikopa÷ sasya^ambuda^yÃyi^vidhvaæsa÷// 17.18ab/ jÅve Óukra^abhihate kulÆta^gÃndhÃra^kaikayà madrÃ÷/ 17.18cd/ *ÓÃlvÃ[K.sÃlvÃ] vatsà vaÇgà gÃva÷ sasyÃni *pŬyante[K.naÓyanti]// 17.19ab/ bhaumena hate jÅve madhyo deÓo nareÓvarà gÃva÷/ 17.19cd/ saureïa ca^arjunÃyana^vasÃti^yaudheya^Óibi^viprÃ÷// 17.20ab/ ÓaÓitanayena^api jite b­haspatau mleccha^satya^Óastra^bh­ta÷/ 17.20cd/ upayÃnti madhyadeÓaÓ ca saæk«ayaæ yac ca bhaktiphalam// 17.21ab/ Óukre b­haspati^*jite[K.hate] yÃyÅ Óre«Âho vinÃÓam upayÃti/ 17.21cd/ brahmak«atravirodha÷ salilaæ ca na vÃsavas tyajati// 17.22ab/ koÓala^kaliÇga^vaÇgà vatsà matsyÃÓ ca madhyadeÓa^yutÃ÷/ 17.22cd/ mahatÅæ vrajanti pŬÃæ napuæsakÃ÷ ÓÆrasenÃÓ ca// 17.23ab/ kuja^vijite bh­gu^tanaye bala^mukhya^vadho narendra^saægrÃmÃ÷/ 17.23cd/ saumyena pÃrvatÅyÃ÷ k«ÅravinÃÓo +alpav­«ÂiÓ ca// 17.24ab/ ravijena site vijite *guïamukhyÃ÷[U.gaïamukhyÃ÷] Óastra^jÅvina÷ k«atram/ 17.24cd/ jalajÃÓ ca nipŬyante sÃmÃnyaæ bhaktiphalam anyat// 17.25ab/ asite sitena nihate +argha^v­ddhir ahi^vihaga^mÃninÃæ pŬÃ/ 17.25cd/ k«itijena taÇgaïa^andhra^u¬ra^kÃÓi^bÃhlÅka^deÓÃnÃm// 17.26ab/ saumyena parÃbhÆte mande +aÇga^vaïig^vihaÇga^paÓu^nÃgÃ÷/ 17.26cd/ santÃpyante guruïà strÅ^bahulà mahi«aka^ÓakÃÓ ca// 17.27ab/ ayaæ viÓe«o +abhihito hatÃnÃæ kuja^j¤a^vÃgÅÓa^sita^asitÃnÃm/ 17.27cd/ phalaæ tu vÃcyaæ graha^bhaktito +anyad yathà tathà ghnanti hatÃ÷ svabhaktÅ÷// 18 ÓaÓigrahasamÃgamÃdhyÃya÷ 18.01ab/ bhÃnÃæ yathÃsambhavam uttareïa yÃto grahÃïÃæ yadi và ÓaÓÃÇka÷/ 18.01cd/ pradak«iïaæ tat^*Óubhadaæ n­pÃïÃæ[K.Óubhak­nnarÃïÃæ] yÃmyena yÃto na Óiva÷ ÓaÓÃÇka÷// 18.02ab/ candramà yadi kujasya yÃty udak pÃrvatÅya^balaÓÃlinÃæ jaya÷/ 18.02cd/ k«atriyÃ÷ pramuditÃ÷ sayÃyino bhÆri^dhÃnya^mudità vasundharÃ// 18.03ab/ uttarata÷ svasutasya ÓaÓaÇka÷ paura^jayÃya subhik«a^karaÓ ca/ 18.03cd/ sasya^cayaæ kurute janahÃrdiæ koÓa^cayaæ ca narÃdhipatÅnÃm// 18.04ab/ b­haspater uttarage ÓaÓÃÇke paura^dvija^k«atriya^paï¬itÃnÃm/ 18.04cd/ dharmasya deÓasya ca madhyamasya v­ddhi÷ subhik«aæ muditÃ÷ prajÃÓ ca// 18.05ab/ bhÃrgavasya yadi yÃty udak ÓaÓÅ koÓa^yukta^gaja^vÃji^v­ddhida÷/ 18.05cd/ yÃyinÃæ ca vijayo dhanu«matÃæ sasyasampad api ca^uttamà tadÃ// 18.06ab/ ravijasya ÓaÓÅ pradak«iïaæ kuryÃc cet purabhÆbh­tÃæ jaya÷/ 18.06cd/ Óaka^bÃhlika^sindhu^pahlavà *mudabhÃjo[K.mudbhÃjo] yavanai÷ samanvitÃ÷// 18.07ab/ ye«Ãm udag gaccchati bhagrahÃïÃæ prÃleyaraÓmir nirupadravaÓ ca/ 18.07cd/ tad^dravya^paura^itara^bhakti^deÓÃn pu«ïÃti yÃmyena nihanti tÃni// 18.08a ÓaÓini phalam *udaksthe[K.udakasthe] yad grahasya^upadi«Âaæ 18.08b bhavati tad apasavye sarvam eva pratÅpam/ 18.08c iti ÓaÓisamavÃyÃ÷ *kÅrtitÃ[K.kÅrttitÃ] bhagrahÃïÃæ 18.08d na khalu bhavati yuddhaæ sÃkam indor graha^­k«ai÷// 19 grahavar«aphalÃdhyÃya÷ 19.01a sarvatra bhÆr viralasasyayutà vanÃni 19.01b daivÃd bibhak«ayi«udaæ«ÂrisamÃv­tÃni/ 19.01c *nadyaÓ[K.syandanti] ca naiva *hi[K.ca] paya÷ pracuraæ *sravanti[K.sravantyo] 19.01d rugbhe«ajÃni na tathÃtibalÃnvitÃni// 19.02a tÅk«ïaæ tapaty aditija÷ ÓiÓire +api kÃle 19.02b nÃtyambudà jalamuco +acalasannikÃÓÃ÷/ 19.02c na«Âaprabha^­k«agaïa^ÓÅta^karaæ nabhaÓ ca 19.02d sÅdanti tÃpasakulÃni sagokulÃni// 19.03a hasty^aÓva^pattimad asahyabalair upetà 19.03b bÃïa^Ãsana^asi^muÓala^atiÓayÃÓ caranti/ 19.03c ghnanto n­pà yudhi n­pa^anucaraiÓ ca deÓÃn 19.03d saævatsare dinakarasya dine +atha mÃse// 19.04a vyÃptaæ nabha÷ pracalita^acala^sannikÃÓair 19.04b vyÃla^a¤jana^ali^gavala^cchavibhi÷ payodai÷/ 19.04c gÃæ pÆrayadbhir akhilÃm amalÃbhir adbhir 19.04d *utkaïÂhitena[K.utkaïÂhakena] guruïà dhvanitena cÃÓÃ÷// 19.05a toyÃni padma^kumuda^utpalavanty atÅva 19.05b phulladrumÃïy upavanÃny alinÃditÃni/ 19.05c gÃva÷ prabhÆtapayaso nayanÃbhirÃmà 19.05d rÃmà ratair avirataæ ramayanti rÃmÃn// 19.06a godhÆma^ÓÃli^yava^dhÃnya^vara^ik«u^vÃÂà 19.06b bhÆ÷ pÃlyate n­patibhir nagara^Ãkara^ìhyÃ/ 19.06c cityaÇkità kratuvare«Âivighu«ÂanÃdà 19.06d saævatsare ÓiÓiragor abhisamprav­tte// 19.07a vÃtoddhataÓ carati vahnir atipracaï¬o 19.07b grÃmÃn vanÃni nagarÃïi ca sandidhak«u÷/ 19.07c hÃhÃ^iti dasyugaïapÃtahatà raÂanti 19.07d ni÷svÅk­tà vipaÓavo bhuvi martyasaæghÃ÷// 19.08a abhyunnatà viyati saæhatamÆrtayo +api 19.08b mu¤canti *kutra cid[K.na kva cid] apa÷ pracuraæ payodÃ÷/ 19.08c sÅmni prajÃtam api Óo«am upaiti sasyaæ 19.08d ni«pannam apy avinayÃd apare haranti// 19.09a bhÆpà na samyagabhipÃlanasaktacittÃ÷ 19.09b pittottharukpracuratà bhujagaprakopa÷/ 19.09c evaævidhair *upah­tÃ[K.Æ.upahatÃ] bhavati prajÃ^iyaæ 19.09d saævatsare +avanisutasya vipannasasyÃ// 19.10a mÃyÃ^indrajÃla^kuhaka^Ãkara^nÃgarÃïÃæ 19.10b gÃndharva^lekhya^gaïita^astravidÃæ ca v­ddhi÷/ 19.10c piprÅ«ayà n­patayo +adbhutadarÓanÃni 19.10d ditsanti tu«ÂijananÃni parasparebhya÷// 19.11a *vÃrtÃ[K.vÃrttÃ] jagaty avitathà vikalà trayÅ ca 19.11b samyak caraty api manor iva daï¬anÅti÷/ 19.11c *adhyak«ara[K.adhyak«araæ]svabhinivi«Âadhiyo *+api[K.atra] ke cid 19.11d ÃnvÅk«ikÅ«u ca paraæ padamÅhamÃnÃ÷// 19.12a hÃsyaj¤a^dÆta^kavi^bÃla^napuæsakÃnÃæ 19.12b yuktij¤a^setu^jala^parvata^vÃsinÃæ ca/ 19.12c hÃrdiæ karoti m­galächanaja÷ svake +abde 19.12d mÃse +atha và *pracuratÃ[K.pracuratÃæ] bhuvi ca^au«adhÅnÃm// 19.13a dhvanir uccarito +adhvare dyugÃmÅ 19.13b vipulo yaj¤amu«Ãæ manÃæsi bhindan/ 19.13c vicaraty aniÓaæ dvijottamÃnÃæ 19.13d h­daya^Ãnanda^karo +adhvarÃæÓabhÃjÃm// 19.14ab/ k«itir uttama^sasyavaty aneka^dvipa^patty^aÓva^dhana^uru^gokula^ìhyÃ/ 19.14cd/ k«itipair abhipÃlanaprav­ddhà dyucaraspardhijanà tadà vibhÃti// 19.15ab/ vividhair viyad unnatai÷ payodair v­tam urvÅæ payasÃbhitarpayadbhi÷/ 19.15cd/ surarÃjaguro÷ Óubhe *tu[K.atra] var«e bahusasyà k«itir uttama^­ddhiyuktÃ// 19.16a ÓÃli^ik«umaty api dharà dharaïÅdhara^Ãbha^ 19.16b dhÃrÃdhara^ujjhita^paya÷^paripÆrïa^vaprÃ/ 19.16c ÓrÅmat^saroruha^tata^ambu^ta¬Ãga^kÅrïà 19.16d yo«Ã^iva bhÃty abhinava^Ãbharaïa^ujjvala^aÇgÅ// 19.17a k«atraæ k«itau k«apita^bhÆri^bala^ari^pak«am 19.17b udghu«Âa^naika^jaya^Óabda^virÃvitÃÓam/ 19.17c saæh­«Âa^Ói«Âa^jana^du«Âa^vina«Âa^vargÃæ 19.17d gÃæ pÃlayanty avanipà nagarÃkarìhyÃm// 19.18a pepÅyate madhu madhau saha kÃminÅbhir 19.18b jegÅyate ÓravaïahÃri sa^veïu^vÅïam/ 19.18c bobhujyate +atithisuh­tsvajanai÷ sahÃnnam 19.18d abde sitasya madanasya jayÃvagho«a÷// 19.19a *udv­tta[U.uddhata]^dasyugaïabhÆriraïÃkulÃni 19.19b rëÂrÃïy anekapaÓuvittavinÃk­tÃni/ 19.19c rorÆyamÃïa^hata^bandhujanair janaiÓ ca 19.19d roga^uttamÃkulakulÃni bubhuk«ayà ca// 19.20a vÃtoddhatÃmbudharavarjitam antarik«am 19.20b ÃrugïanaikaviÂapaæ ca dharÃtalaæ dyau÷/ 19.20c na«ÂÃrkacandrakiraïÃtirajo +avanaddhà 19.20d toyÃÓayÃÓ ca vijalÃ÷ sarito +api tanvya÷// 19.21a jÃtÃni kutra cid atoyatayà vinÃÓam 19.21b ­cchanti pu«Âim aparÃïi jalok«itÃni/ 19.21c sasyÃni mandam abhivar«ati *v­tra^Óatrur[K.v­traÓatrau] 19.21d var«e divÃkarasutasya sadà prav­tte// 19.22a aïur apaÂumayÆkho nÅcago +anyair jito và 19.22b na sakalaphaladÃtà pu«Âido +ato +anyathà ya÷/ 19.22c yad aÓubham aÓubhe +abde mÃsajaæ tasya v­ddhi÷ 19.22d Óubhaphalam api ca^evaæ yÃpyam anyonyatÃyÃm// 20 grahaÓ­ÇgÃÂakÃdhyÃya÷ 20.01ab/ yasyÃæ diÓi d­Óyante viÓanti tÃrÃgrahà raviæ sarve/ 20.01cd/ bhavati bhayaæ diÓi tasyÃm Ãyudha^kopa^k«udhaÃ^ÃtaÇkai÷// 20.02ab/ cakra^dhanu÷^Ó­ÇgÃÂaka^daï¬a^pura^prÃsa^vajra^saæsthÃnÃ÷/ 20.02cd/ k«ud^v­«ÂikarÃ[K.Æ.av­«ÂikarÃ] loke samarÃya ca mÃnava^indrÃïÃm// 20.03ab/ yasmin khÃæÓe d­Óyà grahamÃlà dinakare dinÃntagate/ 20.03cd/ tatra +anyo bhavati n­pa÷ paracakra^upadravaÓ ca mahÃn// 20.04ab/ *tasminn[K.yasminn] ­k«e kuryu÷ samÃgamaæ tajjanÃn grahà hanyu÷/ 20.04cd/ *avibhedina÷[K.avibhedanÃ÷] parasparam amalamayÆkhÃ÷ ÓivÃs te«Ãm// 20.05ab/ graha^saævarta^samÃgama^sammoha^samÃja^sannipÃta^ÃkhyÃ÷/ 20.05cd/ koÓaÓ cety ete«Ãm abhidhÃsye lak«aïaæ saphalaæ// 20.06ab/ eka^­k«e catvÃra÷ saha paurair yÃyino +atha và pa¤ca/ 20.06cd/ saævarto nÃma bhavet^Óikhi^rÃhuyuta÷ sa sammoha÷// 20.07ab/ paura÷ paurasameto yÃyÅ saha yÃyinà samÃjÃkhya÷/ 20.07cd/ yama^jÅva^saÇgame +anyo yady Ãgacchet tadà koÓa÷// 20.08ab/ udita÷ paÓcÃd eka÷ prÃk cÃnyo yadi sa sannipÃtÃkhya÷/ 20.08cd/ avik­tatanava÷ snigdhà vipulÃÓ ca samÃgame dhanyÃ÷// 20.09ab/ samau tu saævartasamÃgamÃkhyau sammoha^koÓau bhayadau prajÃnÃm/ 20.09cd/ *samÃjasaæj¤o susamà pradi«ÂÃ[K.samÃj¤a÷ susama÷ pradi«Âo] vairaprakopa÷ khalu sannipÃte// 21 garbhalak«aïÃdhyÃya÷ 21.01ab/ annaæ jagata÷ prÃïÃ÷ prÃv­ÂkÃlasya cÃnnam Ãyattam/ 21.01cd/ yasmÃd ata÷ parÅk«ya÷ prÃv­ÂkÃla÷ prayatnena// 21.02ab/ tallak«aïÃni munibhir yÃni nibaddhÃni tÃni d­«ÂvÃ^idam/ 21.02cd/ kriyate garga^parÃÓara^kÃÓyapa^*vajra^Ãdi[K.vÃtsyÃdi]racitÃni// 21.03ab/ daivavid avihitacitto[K.avahitacitto] dyuniÓaæ yo garbhalak«aïe bhavati/ 21.03cd/ tasya muner iva vÃïÅ na bhavati mithyÃmbunirdeÓe// 21.04ab/ kiæ vÃta÷ param anyat^*ÓÃstrajyÃyo[K.ÓÃstraæ jyÃyo] +asti yad viditvÃ^eva/ 21.04cd/ pradhvaæsiny api kÃle trikÃladarÓÅ kalau bhavati// 21.05ab/ ke cid vadanti *kÃrtika[K.kÃrttika]ÓuklÃntam atÅtya garbhadivasÃ÷ syu÷/ 21.05cd/ na *ca[K.tu] tanmataæ bahÆnÃæ garga^ÃdÅnÃæ mataæ vak«ye// 21.06ab/ *mÃrgaÓira÷sita[K.mÃrgaÓiraÓukla]pak«a^pratipat^prabh­ti k«apÃkare +a«Ã¬hÃm/ 21.06cd/ pÆrvÃæ và samupagate garbhÃïÃæ lak«aïam j¤eyam// 21.07ab/ yannak«atram upagate garbhaÓ candre bhavet sa candravaÓÃt/ 21.07cd/ pa¤canavate dinaÓate tatra^eva prasavam ÃyÃti// 21.08ab/ sita^pak«a^bhavÃ÷ k­«ïe Óukle k­«ïà dyusambhavà rÃtrau/ 21.08cd/ naktaæprabhavÃÓ cÃhani sandhyÃjÃtÃÓ ca sandhyÃyÃm// 21.09ab/ m­gaÓÅr«Ãdyà garbhà mandaphalÃ÷ pau«aÓuklajÃtÃÓ ca/ 21.09cd/ pau«asya k­«ïa^pak«eïa nirdiÓet^ÓrÃvaïasya sitam// 21.10ab/ mÃghasitotthà garbhÃ÷ ÓrÃvaïak­«ïe prasÆtim ÃyÃnti/ 21.10cd/ mÃghasya k­«ïa^pak«eïa nirdiÓed bhÃdrapadaÓuklam// 21.11ab/ phÃlguna^Óukla^samutthà bhÃdrapadasya^asite vinirdeÓyÃ÷/ 21.11cd/ tasyaiva k­«ïa^pak«a^udbhavÃs tu ye te +aÓvayuk^Óukle// 21.12ab/ caitra^sita^pak«a^jÃtÃ÷ k­«ïe +aÓvayujasya vÃridà garbhÃ÷/ 21.12cd/ caitra^asita^sambhÆtÃ÷ *kÃrtika^Óukle[K.kÃrttikaÓukle] +abhivar«anti// 21.13ab/ pÆrva^udbhÆtÃ÷ paÓcÃd aparotthÃ÷ prÃg bhavanti jÅmÆtÃ÷/ 21.13cd/ Óe«Ãsv api dik«v evaæ viparyayo bhavati vÃyoÓ ca// 21.14ab/ hlÃdi^m­du^udak^Óiva^Óakra^dig^bhavo mÃruto viyad^vimalam/ 21.14cd/ snigdha^sita^bahula^parive«a^pariv­tau hima^*mayakhÃrkau[K.Æ.mayÆkhÃrkau]// 21.15ab/ p­thu^bahula^snigdha^ghanaæ ghana^sÆcÅ^k«uraka^lohita^abhra^yutam/ 21.15cd/ kÃkÃï¬a^mecaka^Ãbhaæ viyad^viÓuddha^indu^nak«atram// 21.16ab/ suracÃpa^mandra^garjita^vidyut^*pratisÆryakÃ[K.pratisÆryakÃ÷] Óubhà sandhyÃ/ 21.16cd/ ÓaÓi^Óiva^Óakra^ÃÓÃsthÃ÷ ÓÃntaravÃ÷ pak«i^m­ga^saÇghÃ÷// 21.17ab/ vipulÃ÷ pradak«iïa^carÃ÷ snigdha^mayÆkhà grahà nirupasargÃ÷/ 21.17cd/ taravaÓ ca nirupas­«Âa^aÇkurà naracatu«padà h­«ÂÃ÷// 21.18ab/ garbhÃïÃæ pu«ÂikarÃ÷ sarve«Ãm eva yo +atra tu viÓe«a÷/ 21.18cd/ svartu^svabhÃva^janito garbha^*viv­ddhyai[K.viv­ddhau] tam abhidhÃsye// 21.19ab/ pau«e samÃrgaÓÅr«e sandhyÃrÃgo +ambudÃ÷ saparive«Ã÷/ 21.19cd/ nÃtyarthaæ m­gaÓÅr«e ÓÅtaæ pau«e +atihimapÃta÷// 21.20ab/ mÃghe prabalo vÃyus tu«Ãrakalu«adyutÅ raviÓaÓÃÇkau/ 21.20cd/ atiÓÅtaæ saghanasya ca bhÃnor astodayau dhanyau// 21.21ab/ phÃlgunamÃse rÆk«aÓ caï¬a÷ pavano +abhra^samplavÃ÷ snigdhÃ÷/ 21.21cd/ parive«ÃÓ cÃsakalÃ÷ kapilas tÃmro raviÓ ca Óubha÷// 21.22ab/ pavana^ghana^v­«Âi^yuktÃÓ caitre garbhÃ÷ ÓubhÃ÷ saparive«Ã÷/ 21.22cd/ ghanapavanasalilavidyutstanitaiÓ ca hitÃya vaiÓÃkhe// 21.23ab/ muktÃ^rajata^nikÃÓÃs^tamÃla^nÅlotpala^a¤jana^ÃbhÃsa÷/ 21.23cd/ jalacarasattvÃkÃrà grabhe«u ghanÃ÷ prabhÆtajalÃ÷// 21.24ab/ tÅvradivÃkarakiraïÃbhitÃpità mandamÃrutà jaladÃ÷/ 21.24cd/ ru«ità iva dhÃrÃbhir vis­janty ambha÷ prasavakÃle// 21.25ab/ garbha^upaghÃta^liÇgÃny ulkÃ^aÓani^pÃæÓupÃta^digdÃha÷/ 21.25cd/ k«itikampa^khapura^kÅlaka^ketu^graha^yuddha^nirghÃtÃ÷// 21.26ab/ rudhira^Ãdi^v­«Âi^vaik­ta^parigha^indradhanÆæ«i darÓanaæ rÃho÷/ 21.26cd/ ity utpÃtair etais trividhaiÓ cÃnyair hato garbha÷// 21.27ab/ svartu^svabhÃva^janitai÷ sÃmÃnyair yaiÓ ca lak«aïair v­ddhi÷/ 21.27cd/ garbhÃïÃm viparÅtais tair eva viparyayo bhavati// 21.28ab/ bhadrapadÃ^dvaya^viÓvÃmbu*deva[K.daiva]paitÃmahe«v atha ­k«e«u/ 21.28cd/ sarve«v ­tu«u viv­ddho garbho bahutoyado bhavati// 21.29ab/ Óatabhi«ag^ÃÓle«Ã^ÃrdrÃ^svÃti^maghÃ^saæyuta÷ Óubho garbha÷/ 21.29cd/ pu«ïÃti bahÆn divasÃn hanty utpÃtair hatas trividhai÷// 21.30ab/ m­gamÃsa^Ãdi«v a«Âau «a «o¬aÓa viæÓatiÓ caturyuktÃ/ 21.30cd/ viæÓatir atha divasa^trayam ekatama^­k«eïa pa¤cabhya÷// 21.31ab[K.21.35ab]/ pa¤ca^nimittai÷ Óata^yojanaæ tad^ardha^ardham ekahÃnyà +ata÷/ 21.31cd[K.21.35cd]/ var«ati *pa¤canimittÃd[K.pa¤casamantÃd] rÆpeïa^ekena yo garbha÷// 21.32ab[K.21.36ab]/ droïa÷ pa¤canimitte garbhe trÅïy ìhakÃni pavanena/ 21.32cd[K.21.36cd]/ «a¬ vidyutà navÃbhrai÷ stanitena dvÃdaÓa prasave// 21.33ab/ krÆra^graha^saæyukte karakÃ^aÓani^matsya^var«adà garbhÃ÷/ 21.33cd/ ÓaÓini ravau và Óubhasaæyuta^Åk«ite bhÆriv­«ÂikarÃ÷// 21.34ab/ grabhasamaye +ativ­«Âir garbha^abhÃvÃya nirnimitta^k­tÃ/ 21.34cd/ droïëÂÃæÓe +abhyadhike v­«Âe garbha÷ sruto bhavati// 21.35ab/ garbha÷ pu«Âa÷ prasave graha^upaghÃta^Ãdibhir yadi na v­«Âa÷/ 21.35cd/ ÃtmÅya^garbha^samaye karakÃ^miÓraæ dadÃty ambha÷// 21.36ab/ kÃÂhinyaæ yÃti yathà cira^kÃla^dh­taæ paya÷ payasvinyÃ÷/ 21.36cd/ kÃla^atÅtaæ tadvat salilaæ kÃÂhinyam upayÃti// 21.37a pavana^salila^vidyud^garjitÃ^abhra^anvito ya÷ 21.37b sa bhavati bahutoya÷ pa¤ca^rÆpa^abhyupeta÷/ 21.37c vis­jati yadi toyaæ garbhakÃle +atibhÆri 21.37d prasava^samayam itvà ÓÅkara^ambha÷ karoti// 22 garbhadhÃraïÃdhyÃya÷ 22.01ab/ jyai«Âhasite +a«ÂamyÃdyaÓ catvÃro vÃyudhÃraïà divasÃ÷/ 22.01cd/ m­duÓubhapavanÃ÷ ÓastÃ÷ snigdha^ghana^sthagita^gaganÃÓ ca// 22.02ab/ tatra^eva svÃtyÃdye v­«Âe bhacatu«Âaye kramÃt^mÃsÃ÷/ 22.02cd/ ÓrÃvaïapÆrvà j¤eyÃ÷ parisrutà dhÃraïÃs tÃ÷ syu÷/ 22.03ab/ yadi tà syur ekarÆpÃ÷ ÓubhÃs tata÷ sÃntarÃs tu na ÓivÃya/ 22.03cd/ taskara^bhayadÃÓ *ca^uktÃ÷[K.proktÃ÷] ÓlokÃÓ ca^apy atra vÃsi«ÂhÃ÷// 22.04ab/ savidyuta÷ sap­«ata÷ sa^pÃæÓu^utkara^mÃrutÃ÷/ 22.04cd/ sa^arka^candra^paricchannà dhÃraïÃ÷ Óubha^dhÃraïÃ÷// 22.05ab/ yadà tu vidyuta÷ Óre«ÂhÃ÷ *ÓubhÃÓÃ÷[K.ÓubhÃÓÃ] pratyupasthitÃ÷/ 22.05cd/ tadÃpi sarvasasyÃnÃæ v­ddhiæ brÆyÃd vicak«aïa÷// 22.06ab/ sapÃæÓuvar«Ã÷ sÃpaÓ ca Óubhà bÃlakriyà api/ 22.06cd/ pak«iïÃm susvarà vÃca÷ krŬà pÃæÓujalÃdi«u// 22.07ab/ ravicandraparÅve«Ã÷ snigdhà nÃtyantadÆ«itÃ÷/ 22.07cd/ v­«Âis tadÃpi vij¤eyà sarvasasya^*arthasÃdhikÃ[K.abhiv­ddhaye]// 22.08ab/ meghÃ÷ snigdhÃ÷ saæhatÃÓ ca pradak«iïagatikriyÃ÷/ 22.08cd/ tadà syÃn mahatÅ v­«Âi÷ sarvasasya^*abhiv­ddhaye[K.arthasÃdhikÃ]// 23 pravar«aïÃdhyÃya÷ 23.01ab/ jyai«ÂhyÃæ samatÅtÃyÃæ pÆrvëìhÃdi^samprav­«Âena/ 23.01cd/ Óubham aÓubhaæ và vÃcyaæ parimÃïaæ ca^ambhasas tajj¤ai÷// 23.02ab/ hastaviÓÃlaæ kuï¬akam adhik­tya^ambupramÃïa^nirdeÓa÷/ 23.02cd/ pa¤cÃÓat palam ìhakam anena minuyÃj jalaæ patitam// 23.03ab/ yena dharitrÅ mudrà janità và bindavas t­ïÃ^Ãgre«u/ 23.03cd/ v­«Âena tena vÃcyaæ parimÃïaæ vÃriïa÷ prathamam// 23.04ab/ ke cid yathÃbhiv­«Âaæ daÓa^yojana^maï¬alaæ vadanty anye/ 23.04cd/ garga^vasi«Âha^parÃÓara^matam etad dvÃdaÓÃn na param// 23.05ab/ ye«u ca bhe«v abhiv­«Âaæ bhÆyas te«v eva var«ati prÃya÷/ 23.05cd/ yadi na^Ãpya^Ãdi«u v­«Âaæ sarve«u tadà tv anÃv­«Âi÷// 23.06ab/ hasta^Ãpya^saumya^citrÃ^pau«ïa^dhani«ÂhÃsu «o¬aÓa droïÃ÷/ 23.06cd/ Óatabhi«ag^aindra^svÃti«u catvÃra÷ k­ttikÃsu daÓa// 23.07ab/ Óravaïe maghÃ^anurÃdhÃ^bharaïÅ^mÆle«u daÓa caturyuktÃ÷/ 23.07cd/ phalgunyÃæ pa¤cak­ti÷ punarvasau viæÓatir droïÃ÷// 23.08ab/ *aindrÃgny^Ãkhye[K.aindrÃgnÃkhye] vaiÓve ca viæÓati÷ sÃrpabhe daÓa tryadhikÃ÷/ 23.08cd/ Ãhirbudhnya^Ãryamïa^prÃjÃpatye«u pa¤cak­ti÷/ 23.09ab/ pa¤cadaÓa^Ãje pu«ye ca kÅrtità vÃjibhe daÓa dvau ca/ 23.09cd/ raudre +a«ÂÃdaÓa kathità droïà nirupadrave«v *ete[K.e«u]// 23.10ab/ ravi^ravisuta^ketu^pŬite bhe k«ititanaya^trividha^adbhuta^Ãhate ca/ 23.10cd/ bhavati *ca[K.hi] na Óivaæ na ca^api v­«Âi÷ Óubhasahite nirupadrave Óivaæ ca// 24 rohiïÅyogÃdhyÃya÷ 24.01ab/ kanaka^ÓilÃ^caya^vivarajatarukusumÃsaÇgimadhukarÃnurute/ 24.01cd/ bahu^vihaga^kalaha^surayuvati^gÅta^mandra^svana^upavane// 24.02ab/ suranilaya^Óikhari^Óikhare b­haspatir nÃradÃya yÃn Ãha/ 24.02cd/ garga^parÃÓara^kÃÓyapa^mayÃÓ ca yÃn Ói«ya^saÇghebhya÷// 24.03ab/ tÃn avalokya yathÃvat prÃjÃpatya^indusamprayogÃrthÃn/ 24.03cd/ *alpa[K.svalpa]granthenÃhaæ tÃn evÃbhyudyato vaktum// 24.04ab/ prÃjeÓam ëìhatamisrapak«e k«apÃkareïa^upagataæ samÅk«ya/ 24.04cd/ vaktavyam i«Âaæ jagato +aÓubhaæ và ÓÃstropadeÓÃd grahacintakena// 24.05ab/ yogo yathÃnÃgata eva vÃcya÷ sa dhi«ïyayoga÷ karaïe mayokta÷/ 24.05cd/ candrapramÃïadyutivarïamÃrgair utpÃtavÃtaiÓ ca phalaæ *nigadyam[K.nigÃdyam]// 24.06a purÃd udag *yat[K.yat] purato +api và sthalaæ 24.06b tryaho«itas tatra hutÃÓatatpara÷/ 24.06c grahÃn sanak«atragaïÃn samÃlikhet 24.06d sadhÆpapu«pair balibhiÓ ca pÆjayet// 24.07a saratna^toya^au«adhibhiÓ caturdiÓaæ 24.07b tarupravÃlÃpihitai÷ supÆjitai÷/ 24.07c akÃlamÆlai÷ kalaÓair alaÇk­taæ 24.07d kuÓÃst­taæ sthaï¬ilam Ãvased dvija÷// 24.08a Ãlabhya mantreïa mahÃvratena 24.08b bÅjÃni sarvÃïi nidhÃya kumbhe/ 24.08c plÃvyÃni cÃmÅkara^darbha^toyair 24.08d homo marudvÃruïa^*soma[K.saumya]mantrai÷// 24.09a Ólak«ïÃæ patÃkÃm asitÃæ vidadhyÃd 24.09b daï¬apramÃïÃæ triguïocchritÃæ ca/ 24.09c Ãdau k­te diggrahaïe nabhasvÃn 24.09d grÃhyas tayà yogagate ÓaÓÃÇke// 24.10a tatrÃrdhamÃsÃ÷ praharair vikalpyà 24.10b var«Ãnimittaæ divasÃs tadaæÓai÷/ 24.10c savyena gacchan Óubhada÷ sadaiva 24.10d yasmin prati«Âhà balavÃn sa vÃyu÷// 24.11a v­tte tu yoge +aÇkuritÃni yÃni 24.11b santÅha bÅjÃni dh­tÃni kumbhe/ 24.11c ye«Ãæ tu yo +aæÓo +aÇkuritas tadaæÓas 24.11d te«Ãæ viv­ddhiæ samupaiti nÃnya÷// 24.12ab/ ÓÃnta^pak«i^m­ga^rÃvità diÓo nirmalaæ viyadanindito +anila÷/ 24.12cd/ Óasyate ÓaÓini *rohiïÅgate[K.rohiïÅyate] meghamÃrutaphalÃni vacmy ata÷// 24.13a kva cid asitasitai÷ sitai÷ kvacic ca 24.13b kva cid asitair bhujagair ivÃmbuvÃhai÷/ 24.13c valita^jaÂhara^p­«Âha^mÃtra^d­Óyai÷ 24.13d sphurita^ta¬id^rasanair v­taæ viÓÃlai÷// 24.14a vikasita^kamala^udara^avadÃtair 24.14b aruïakaradyutira¤jita^upakaïÂhai÷/ 24.14c churitam iva viyad^ghanair vicitrair 24.14d madhukara^kuÇkuma^kiæÓuka^avadÃtai÷// 24.15a asita^ghana^niruddham eva và 24.15b calita^ta¬it^suracÃpa^citritam/ 24.15c dvipa^mahi«a^kula^ÃkulÅ^k­taæ 24.15d vanam iva dÃvaparÅtam ambaram// 24.16ab/ atha vÃ^a¤jana^Óaila^ÓilÃ^nicaya^pratirÆpa^dharai÷ sthagitaæ gaganam/ 24.16cd/ hima^mauktika^ÓaÇkha^ÓaÓÃÇka^kara^dyuti^hÃribhir ambudharair atha vÃ// 24.17a ta¬id^dhaima^kak«yair balÃka^agradantai÷ 24.17b sravad^vÃri^dÃnaiÓ calat^prÃnta^hastai÷/ 24.17c vicitra^indracÃpadhvaja^ucchrÃyaÓobhais 24.17d tamÃlÃlinÅlair v­taæ ca^abda^nÃgai÷// 24.18a sandhyÃnurakte nabhasi sthitÃnÃm 24.18b indÅvara^ÓyÃma^rucÃæ ghanÃnÃm/ 24.18c v­ndÃni pÅtÃmbarave«Âitasya 24.18d kÃntiæ hareÓ corayatÃæ yadà vÃ// 24.19a saÓikhi^cÃtaka^dardura^ni÷svanair 24.19b yadi vimiÓritamandrapaÂusvanÃ÷/ 24.19c kham avatatya digantavilambina÷ 24.19d saliladÃ÷ salilaughamuca÷ k«itau// 24.20a nigaditarÆpair jaladharajÃlais 24.20b tryaham avaruddhaæ dvyaham atha vÃ^aha÷/ 24.20c yadi viyad evaæ bhavati subhik«aæ 24.20d muditajanà ca pracurajalà bhÆ÷// 24.21a rÆk«air alpair mÃrutÃ^k«ipta^dehair 24.21b u«Âra^dhvÃÇk«a^preta^ÓÃkhÃm­ga^Ãbhai÷/ 24.21c anye«Ãæ và ninditÃnÃæ *svarÆpair[K.sarÆpair] 24.21d mÆkaiÓ cÃbdair no Óivaæ nÃpi v­«Âi÷// 24.22a vigata^ghane và viyati vivasvÃn 24.22b am­dumayÆkha÷ salilak­d evam/ 24.22c sara iva phullaæ niÓi kumudìhyaæ 24.22d kham u¬uviÓuddhaæ yadi ca suv­«Âyai// 24.23a pÆrvodbhÆtai÷ sasyani«pattir abdair 24.23b ÃgneyÃÓÃsambhavair agnikopa÷/ 24.23c yÃmye sasyaæ k«Åyate nair­te *+ardhaæ[K.arghaæ K's tr. ardhaæ] 24.23d paÓcÃj jÃtai÷ Óobhanà v­«Âir abdai÷// 24.24a vÃyavyotthair vÃtav­«Âi÷ kvacic ca 24.24b pu«Âà v­«Âi÷ saumya^këÂhÃ^samutthai÷/ 24.24c Óre«Âhaæ sasyaæ sthÃïudiksamprav­ddhair 24.24d vÃyuÓ ca^evaæ dik«u dhatte phalÃni// 24.25a ulkÃnipÃtÃs ta¬ito +aÓaniÓ ca 24.25b digdÃha^nirghÃta^mahÅprakampÃ÷/ 24.25c nÃdà m­gÃïÃæ sapatatriïÃæ ca 24.25d grÃhyà yatha^eva ambudharÃs tatha^eva// 24.26a nÃmÃÇkitais tair udagÃdikumbhai÷ 24.26b pradak«iïaæ ÓrÃvaïamÃsapÆrvai÷/ 24.26c pÆrïai÷ sa mÃsa÷ salilasya dÃtà 24.26d *srutair[K.srutar] av­«Âi÷ parikalpyam Ænai÷// 24.27a anyaiÓ ca kumbhair n­pa^nÃmacihnair 24.27b deÓÃÇkitaiÓ ca^apy aparais tatha^eva/ 24.27c bhagnai÷ srutair nyÆnajalai÷ supÆrïair 24.27d bhÃgyÃni vÃcyÃni yathÃnurÆpam// 24.28a dÆrago nikaÂago +atha và ÓaÓÅ 24.28b dak«iïe pathi yathà tathà sthita÷/ 24.28c rohiïÅæ yadi yunakti sarvathà 24.28d ka«Âam eva jagato vinirdiÓet// 24.29a sp­Óann udag yÃti yadà ÓaÓÃÇkas 24.29b tadà suv­«Âir bahula^upasargÃ/ 24.29c asaæsp­Óan yogam udaksameta÷ 24.29d karoti v­«Âiæ vipulÃæ Óivaæ ca// 24.30a rohiïÅ^ÓakaÂa^madhya^saæsthite 24.30b candramasy aÓaraïÅk­tà janÃ÷/ 24.30c kva^api yÃnti ÓiÓuyÃcitÃÓanÃ÷ 24.30d sÆryataptapiÂharÃmbupÃyina÷// 24.31a uditaæ yadi ÓÅtadÅdhitiæ 24.31b prathamaæ p­«Âhata eti rohiïÅ/ 24.31c Óubham eva tadà smarÃturÃ÷ 24.31d pramadÃ÷ *kÃmavaÓena[K.kÃmivaÓe ca] saæsthitÃ÷// 24.32a anugacchati p­«Âata÷ ÓaÓÅ 24.32b *yadi[K.omitted] kÃmÅ vanitÃm iva priyÃm/ 24.32c makara^dhvaja^bÃïa^kheditÃ÷ 24.32d pramadÃnÃæ vaÓagÃs tadà narÃ÷// 24.33a ÃgneyyÃæ diÓi candramà yadi bhavet tatra^upasargo mahÃn 24.33b nair­tyÃæ samupadrutÃni nidhanaæ sasyÃni yÃntÅtibhi÷/ 24.33c prÃjeÓÃniladiksthite hima^kare sasyasya madhyaÓ cayo 24.33d yÃte sthÃïudiÓaæ guïÃ÷ subahava÷ sasyÃrgha^*v­«ÂyÃdaya÷[K.v­ddhyÃdaya÷]// 24.34ab/ tìayed yadi ca yogatÃrakÃm Ãv­ïoti vapu«Ã yadÃpi vÃ/ 24.34cd/ tìane bhayam uÓanti dÃruïaæ chÃdane *n­pa^badho[K.n­pa^vadho] +aÇganÃk­ta÷// 24.35ab/ gopraveÓasamaye +agrato v­«o yÃti k­«ïapaÓur eva và pura÷/ 24.35cd/ bhÆri vÃri Óabale tu madhyamaæ no site +ambuparikalpanÃparai÷// 24.36ab/ d­Óyate na yadi rohiïÅyutaÓ candramà nabhasi toyadÃv­te/ 24.36cd/ rugbhayaæ mahadupasthitaæ tadà bhÆÓ ca bhÆrijalasasyasaæyutÃ// 25 svÃtiyogÃdhyÃya÷ 25.01ab/ yad rohiïÅyogaphalaæ tad eva svÃtÃv a«Ã¬hÃsahite ca candre/ 25.01cd/ ëìhaÓukle nikhilaæ vicintyaæ yo +asmin viÓe«as tam ahaæ pravak«ye// 25.02a svÃtau niÓÃæÓe prathame +abhiv­«Âe 25.02b sasyÃni sarvÃïy upayÃnti v­ddhim/ 25.02c bhÃge dvitÅye tila^mudga^mëà 25.02d grai«maæ t­tÅye +asti na ÓÃradÃni// 25.03ab/ v­«Âe +ahnibhÃge prathame suv­«Âis tadvad dvitÅye tu sakÅÂa^sarpÃ/ 25.03cd/ v­«Âis tu madhyÃparabhÃgav­«Âe niÓchidrav­«Âir dyuniÓaæ prav­«Âe// 25.04ab/ samam uttareïa tÃrà citrÃyÃ÷ kÅrtyate hy apÃævatsa÷/ 25.04cd/ tasyÃsanne candre svÃter yoga÷ Óivo bhavati// 25.05a saptamyÃæ svÃtiyoge yadi patati himaæ mÃghamÃsÃndhakÃre 25.05b vÃyur và caï¬avega÷ sajalajaladharo vÃ^api garjaty ajasram/ 25.05c vidyunmÃlÃkulaæ và yadi bhavati nabho na«ÂacandrÃrkatÃraæ 25.05d vij¤eyà prÃv­¬ e«Ã muditajanapadà sarvasasyair upetÃ// 25.06ab/ tatha^eva phÃlgune caitre vaiÓÃkhasyÃsite +api vÃ/ 25.06cd/ svÃtiyogaæ vijÃnÅyÃd ëìhe ca viÓe«ata÷// 26 ëìhÅyogÃdhyÃya÷ 26.01a ëìhyÃæ samatulitÃdhivÃsitÃnÃm 26.01b anyedyur yad adhikatÃm upaiti bÅjam/ 26.01c tadv­ddhir bhavati na jÃyate yadÆnaæ 26.01d mantro +asmin bhavati tulÃbhimantraïÃya// 26.02ab/ stotavyà mantrayogena satyà devÅ sarasvatÅ/ 26.02cd/ darÓayi«yasi yatsatyaæ satye satyavratà hy asi// 26.03ab/ yena satyena candrÃrkau grahà jyotirgaïÃs tathÃ/ 26.03cd/ utti«ÂhantÅha pÆrveïa paÓcÃd astaæ vrajanti ca// 26.04ab/ yatsatyaæ sarvavede«u yatsatyaæ brahmavÃdi«u/ 26.04cd/ yatsatyaæ tri«u loke«u tatsatyam iha d­ÓyatÃm// 26.05ab/ brahmaïo duhitÃsi tvam Ãditya^iti prakÅrtitÃ/ 26.05cd/ kÃÓyapÅ gotrataÓ ca^eva nÃmato viÓrutà tulÃ// 26.06a k«aumaæ catu÷sÆtrakasannibaddhaæ 26.06b «a¬aÇgulaæ Óikyakavastram asyÃ÷/ 26.06c sÆtrapramÃïam ca daÓÃÇgulÃni 26.06d «a¬ eva *kak«ya[K.kak«a]^ubhayaÓikyamadhye// 26.07a yÃmye Óikye käcanaæ sanniveÓyaæ 26.07b Óe«adravyÃïy uttare +ambÆni *ca^eva[K.ca^evam]/ 26.07c toyai÷ kaupyai÷ *saindhavai÷[K.syandibhi÷] sÃrasaiÓ ca 26.07d v­«Âir[var.v­ddhir] hÅnà madhyamà cottamà ca// 26.08a dantair nÃgà go^haya^ÃdyÃÓ ca lomnà 26.08b hemnà bhÆpÃ÷ Óikthakena dvijÃdyÃ÷/ 26.08c tadvad deÓà var«amÃsà diÓaÓ ca 26.08d Óe«adravyÃïy ÃtmarÆpasthitÃni// 26.09ab/ haimÅ pradhÃnà rajatena madhyà tayor alÃbhe khadireïa kÃryÃ/ 26.09cd/ viddha÷ pumÃn yena Óareïa sà và tulà pramÃïena bhaved vitasti÷// 26.10ab/ hÅnasya nÃÓo +abhyadhikasya v­ddhis tulyena tulyaæ tulitaæ tulÃyÃm/ 26.10cd/ etattulÃ^koÓa^rahasyam uktaæ prÃjeÓayoge +api naro vidadhyÃt// 26.11a svÃtÃv a«Ã¬hÃsv atha rohiïÅ«u 26.11b pÃpagrahà yogagatà na ÓastÃ÷/ 26.11c grÃhyaæ tu yogadvayam apy upo«ya 26.11d yadÃdhimÃso dviguïÅkaroti// 26.12a trayo +api yogÃ÷ sad­ÓÃ÷ phalena 26.12b yadà tadà vÃcyam asaæÓayena/ 26.12c viparyaye yattv iha rohiïÅjaæ 26.12d phalaæ tad evÃbhyadhikaæ nigadyam// 26.13ab/ ni«pattir agnikopo v­«Âir mandÃtha madhyamà Óre«ÂhÃ/ 26.13cd/ bahujalapavanà pu«Âà Óubhà ca pÆrvÃdibhi÷ pavanai÷// [K.26.14ab/ v­ttÃyÃm ëìhyÃm k­«ïacaturthyÃm ajaikapÃda^­k«e/] [K.26.14cd/ yadi var«ati parjanya÷ prÃv­Â Óastà na cen na tata÷//] [K.26.15ab/ ëìhyÃm paurïamÃsyÃæ tu yady aiÓÃno +anilo bhavet/] [K.26.15cd/ astaæ gacchati tÅk«ïÃæÓau sasyasampattir uttamÃ//] 27 vÃtacakrÃdhyÃya÷ 27.01ab[K.omitted]/ ëìha^paurïamÃsyÃæ tu yady aiÓÃno +anilo bhavet/ 27.01cd[K.omitted]/ astaæ gacchati tÅk«ïÃæÓau sasya sampattir uttamÃ// 27.02a pÆrva÷ pÆrvasamudra^vÅci^Óikhara^prasphÃlanÃ^ghÆrïitaÓ 27.02b candrÃrka^aæÓu^saÂÃ^*kalÃpa[K.abhighÃta]^kalito vÃyur yadÃ^ÃkÃÓata÷/ 27.02c naikÃnta^sthita^nÅlamegha^*paÂalÃ[K.paÂalÃæ] ÓÃradya^*saævardhitÃ[K. saævardhitÃæ]/ 27.02d vÃsanta^utkaÂa^sasya^maï¬ita^*talà sarvà mahÅ Óobhate[K.talÃæ vidyÃt tadà medinÅm]// 27.03a yadà *vahnau[K.agneyo] vÃyur *vahati gagane +akhaï¬ita^tanu÷[K.malaya^Óikhara^ÃsphÃlanapaÂu÷] 27.03b plavaty asmin yoge bhagavati pataÇge pravasati/ 27.03c tadà nitya^uddÅptà jvalana^Óikhara^ÃliÇgitatalà 27.03d svagÃtra^u«ma^ucchvÃsair vamati vasudhà bhasmanikaram// 27.04a tÃlÅ^patra^latÃ^vitÃna^tarubhi÷ ÓÃkhÃm­gÃn nartayan 27.04b yoge +asmin plavati *dhvani÷ saparu«o[K.dhvanansuparu«o] vÃyur yadà dak«iïa÷/ 27.04c *tadvad yogasamutthitas tu[K.sarvodyogasamunnatÃÓ ca] gajavat tÃla^aÇkuÓair ghaÂÂitÃ÷ 27.04d kÅnÃÓà iva manda^vÃri^*kaïikÃ[K.kaïikÃn] mu¤canti meghÃs tadÃ// 27.05a sÆk«mailÃ^lavalÅ^lavaÇga^nicayÃn vyÃghÆrïayan sÃgare 27.05b bhÃnor astamaye plavaty avirato vÃyur yadà nair­ta÷/ 27.05c k«ut^*t­«ïa^Ãv­ta[K.t­«ïÃm­ta]^mÃnu«a^asthi^Óakala^prastÃra^bhÃra^cchadà 27.05d mattà pretavadhÆr iva^ugra^capalà bhÆmis tadà lak«yate// 27.06a yadà reïu^utpÃtai÷ *pravicala^saÂÃÂopa^capala÷[K.pravikaÂasaÂÃÂopacapala÷] 27.06b pravÃta÷ *paÓcÃc ced[K.paÓcÃrdhe] dinakara^kara^ÃpÃta^samaye/ 27.06c tadà sasyopetà *pravara^nikara^Ãbaddha^samarÃ[K.pravaran­vrÃbaddhasamarÃ] 27.06d *k«iti÷ sthÃnasthÃne«v[K.dharà sthÃne sthÃne«v] avirata^vasÃ^mÃæsa^rudhirÃ// 27.07a ëìhÅ^parva^kÃle yadi kiraïapater astakÃla^upapattau 27.07b vÃyavyo v­ddhavega÷ *pavana^ghana^vapu÷ pannaga^arddha^anukÃri[K.plavati dhanaripu÷ pannagÃdÃnukÃrÅ]/ 27.07c jÃnÅyÃd vÃri^dhÃrÃ^pramudita^*mudita^Ãmukta[K.muditÃæ mukta]^maï¬Æka^kaïÂhÃæ 27.07d sasya^udbhÃsa^ekacihnÃæ sukha^bahulatayà bhÃgyasenÃm iva^urvÅm// 27.08a meru^grasta^marÅci^maï¬ala^tale grÅ«ma^avasÃne ravau 27.08b vÃty Ãmodi^kadamba^gandha^surabhir vÃyur yadà ca^uttara÷/ 27.08c vidyud^bhrÃnti^samasta^kÃnti^kalanà mattÃs tadà toyadà 27.08d unmattà iva na«Âa^candra^kiraïÃæ gÃæ pÆrayanty ambubhi÷// 27.09ab/ *v­ttÃyÃm ëìhyÃæ k­«ïa^caturthyÃm ajaikapÃda^­k«e[K.aiÓÃno yadi ÓÅtalo +amaragaïai÷ saæsevyamÃno bhavet]/ 27.09cd/ *yadi var«ati parjanya÷ prÃv­t Óastà na cen na tadÃ[K.punnÃgÃgurupÃrijÃtasurabhirvÃyu÷ pracaï¬adhvani÷]// 27.10ab/ *na«ÂacandrÃrkakiranaæ na«ÂatÃraæ na cen nabha÷[K.ÃpÆrïodakayauvanà vasumatÅ sampannasasyÃkulÃ]/ 27.10cd/ *na tÃæ bhadrapadÃæ manye yatra devo na var«ati[K.dharmi«ÂhÃ÷ praïatÃrayo n­patayo rak«anti varïÃæs tadÃ]// 28 sadyovar«aïÃdhyÃya÷ 28.01a var«ÃpraÓne salilanilayaæ rÃÓim ÃÓritya candro 28.01b lagnaæ yÃto bhavati yadi và kendraga÷ Óukla^pak«e/ 28.01c saumyair d­«Âa÷ pracuram udakaæ pÃpad­«Âo +alpam ambha÷ 28.01d prÃv­ÂkÃle s­jati na cirÃt^candravad bhÃrgavo +api// 28.02a Ãrdraæ dravyaæ sp­Óati yadi và vÃri tatsaæj¤akaæ và 28.02b toyÃsanno bhavati yadi và toyakÃrya^unmukho vÃ/ 28.02c pra«Âà vÃcya÷ salilam acirÃd asti ni÷saæÓayena 28.02d p­cchÃkÃle salilam iti và ÓrÆyate yatra Óabda÷// 28.03a udaya^Óikhari^saæstho durnirÅk«yo +atidÅptyà 28.03b drutakanakanikÃÓa÷ snigdhavaidÆryakÃnti÷/ 28.03c tadahani kurute +ambhas toyakÃle vivasvÃn 28.03d pratapati yadi ca^uccai÷ khaæ gato +atÅva tÅk«ïam// 28.04a virasam udakaæ gonetrÃbhaæ viyadvimalà diÓo 28.04b lavaïa^vik­ti÷ kÃkÃï¬Ãbhaæ yadà ca bhavet^nabha÷/ 28.04c pavana^vigama÷ poplÆyante jha«Ã÷ sthalagÃmino 28.04d rasanam asak­t^maï¬ÆkÃnÃæ jalÃgamahetava÷// 28.05a mÃrjÃrà bh­Óam avaniæ nakhair likhanto[K.likhante] 28.05b lohÃnÃæ malanicaya÷ savisragandha÷/ 28.05c rathyÃyÃæ *ÓiÓuracitÃÓ[K.ÓiÓunicitÃÓ] ca setubandhÃ÷ 28.05d samprÃptaæ jalam acirÃt^nivedayanti// 28.06ab/ girayo *+a¤janacÆrïasannibhÃ[K.a¤janapu¤jasannibhÃ] yadi và bëpaniruddhakandarÃ÷/ 28.06cd/ k­kavÃkuvilocana^upamÃ÷ parive«Ã÷ ÓaÓinaÓ ca v­«ÂidÃ÷// 28.07a vinÃ^upaghÃtena pipÅlikÃnÃm 28.07b aï¬a^upasaækrÃntir ahivyavÃya÷/ 28.07c *drumÃvarohaÓ[K.drumÃdhirohaÓ] ca bhujaÇgamÃnÃæ 28.07d v­«Âer nimittÃni gavÃæ plutaæ ca// 28.08a taru^Óikhara^upagatÃ÷ k­kalÃsà 28.08b gagana^tala^sthita^d­«Âi^nipÃtÃ÷/ 28.08c yadi ca gavÃæ ravivÅk«aïam Ærdhvaæ 28.08d nipatati vÃri tadà na cireïa// 28.09ab/ na^icchanti vinirgamaæ g­hÃd dhunvanti ÓravaïÃn khurÃn api/ 28.09cd/ paÓava÷ paÓuvac ca *kukkurÃ[K.kurkurÃ] yady ambha÷ patatÅti nirdiÓet// 28.10a yadà sthità g­hapaÂale«u *kukkurÃ[K.kurkurÃ] 28.10b *rudanti[K.bhavanti] và yadi vitataæ *viyat^mukhÃ÷[K.divonmukhÃ÷]/ 28.10c divà ta¬id yadi ca pinÃkidigbhavà 28.10d tadà k«amà bhavati *samaiva vÃriïÃ[K.sa,ÃtovÃroæÃ]// 28.11a Óuka^kapota^vilocana^sannibho 28.11b madhu^nibhaÓ ca yadà hima^dÅdhiti÷/ 28.11c pratiÓaÓÅ ca yadà divi rÃjate 28.11d patati vÃri tadà na *cireïa ca[K.cirÃd diva÷]// 28.12a stanitaæ niÓi vidyuto divà 28.12b rudhiranibhà yadi daï¬avatsthitÃ÷/ 28.12c pavana÷ purataÓ ca ÓÅtalo 28.12d yadi salilasya tadÃ^Ãgamo bhavet// 28.13a vallÅnÃæ gagana^tala^unmukhÃ÷ pravÃlÃ÷ 28.13b snÃyante yadi jalapÃæÓubhir vihaÇgÃ÷/ 28.13c sevante yadi ca sarÅs­pÃs t­ïÃgrÃïy 28.13d Ãsanno bhavati tadà jalasya pÃta÷/ 28.14a mayÆra^Óuka^cëa^cÃtaka^samÃna^varïà yadà 28.14b japÃkusuma^paÇkaja^dyuti^mu«aÓ ca sandhyÃ^ghanÃ÷/ 28.14c jalormi^naga^nakra^kacchapa^varÃha^mÅna^upamÃ÷ 28.14d prabhÆta^puÂasaæcayà na tu cireïa yacchanty apa÷// 28.15a paryante«u sudhÃ^ÓaÓÃÇka^dhavalà madhye +a¤jana^ali^tvi«a÷ 28.15b snigdhà naika^puÂÃ÷ k«araj^jalakaïÃ÷ sopÃna^vicchedina÷/ 28.15c mÃhendrÅprabhavÃ÷ prayÃnty aparata÷ prÃg và ambupa^ÃÓÃ^udbhavà 28.15d ye te vÃrimucas tyajanti na cirÃd ambha÷ prabhÆtaæ bhuvi// 28.16ab/ ÓakracÃpa^parigha^pratisÆryà rohito +atha ta¬ita÷ parive«a÷/ 28.16cd/ udgama^astamaye yadi bhÃnor ÃdiÓet pracuram ambu tadÃÓu// 28.17a yadi tittira^patra^nibhaæ gaganaæ 28.17b muditÃ÷ pravadanti ca pak«i^gaïÃ÷/ 28.17c udaya^astamaye savitur dyuniÓaæ 28.17d vis­janti ghanà na cireïa jalam// 28.18a yady amogha^kiraïÃ÷ sahasragor 28.18b astabhÆdharakarà iva^ucchritÃ÷/ 28.18c bhÆsamaæ ca rasate yadÃ^ambudas 28.18d tan mahad bhavati v­«Âi^lak«aïaæ// 28.19ab/ prÃv­«i ÓÅta^karo bh­guputrÃt saptamarÃÓigata÷ Óubhad­«Âa÷/ 28.19cd/ sÆryasutÃn navapa¤camago và saptamagaÓ ca jalÃ^ÃgamanÃya// 28.20ab/ prÃyo grahÃïÃm udayÃstakÃle samÃgame maï¬alasaækrame ca/ 28.20cd/ pak«a^k«aye tÅk«ïakarÃyanÃnte v­«Âir gate +arke niyamena cÃrdrÃm// 28.21ab/ samÃgame patati jalaæ j¤aÓukrayor j¤ajÅvayor gurusitayoÓ ca saÇgame/ 28.21cd/ yamÃrayo÷ pavana^hutÃÓajaæ bhayaæ hy ad­«Âayor asahitayoÓ ca sadgrahai÷// 28.22ab/ agrata÷ p­«Âhato vÃ^api grahÃ÷ sÆryÃvalambina÷/ 28.22cd/ yadà tadà prakurvanti mahÅm ekÃrïavÃm iva// 28.23ab/ [K.omitted] praviÓati yadi khadyoto jaladasamÅpe«u rajanÅ«u/ 28.23cd/ [K.omitted] kedÃrapÆram adhikaæ var«ati devas tadà na cirÃt// 28.24ab/ [K.omitted] var«aty api raÂati yadà gomÃyuÓ ca prado«avelÃyÃm/ 28.24cd/ [K.omitted] saptÃhaæ durdinam api tadà payo nÃtra sandeha÷// 29 kusumalatÃdhyÃya÷ 29.01ab/ phala^kusuma^samprav­ddhiæ vanaspatÅnÃæ vilokya vij¤eyam/ 29.01cd/ sulabhatvaæ dravyÃïÃæ ni«pattiÓ ca^api sasyÃnÃm// 29.02ab/ ÓÃlena kalamaÓÃlÅ raktÃÓokena raktaÓÃliÓ ca/ 29.02cd/ pÃï¬Æka÷ k«Årikayà nÅlÃÓokena sÆkaraka÷// 29.03ab/ nyagrodhena tu yavakas tinduka^v­ddhyà ca «a«Âiko bhavati/ 29.03cd/ aÓvatthena j¤eyà ni«patti÷ sarvasasyÃnÃm// 29.04ab/ jambÆbhis tila^mëÃ÷ ÓirÅ«a^v­ddhyà ca kaÇgu^ni«patti÷/ 29.04cd/ godhÆmÃÓ ca madhÆkair yava^v­ddhi÷ saptaparïena// 29.05ab/ atimuktaka^kundÃbhyÃæ karpÃsaæ sar«apÃn vaded aÓanai÷/ 29.05cd/ badarÅbhiÓ ca kulatthÃæÓ *ciravilvena[K.Æ.cirabilvena]^ÃdiÓet^mudgÃn// 29.06ab/ atasÅ vetasa^pu«pai÷ palÃÓa^kusumaiÓ ca kodravà j¤eyÃ÷/ 29.06cd/ tilakena ÓaÇkha^mauktika^rajatÃny atha ca^iÇgudena *ÓaïÃ÷[K.Óaïa÷]// 29.07ab/ kariïaÓ ca hastikarïair ÃdeÓyà vÃjino +aÓvakarïena/ 29.07cd/ gÃvaÓ ca pÃÂalÃbhi÷ kadalÅbhir aja^Ãvikaæ bhavati// 29.08ab/ campaka^kusumai÷ kanakaæ vidruma^sampac ca bandhujÅvena/ 29.08cd/ *kuravaka[K.kuruvaka]^v­ddhyà vajraæ vaidÆryaæ nandikÃvartai÷// 29.09ab/ vindyÃc ca sindhuvÃreïa mauktikaæ *kÃrukÃ÷[K.kuÇkumaæ] kusumbhena/ 29.09cd/ raktotpalena rÃjà mantrÅ nÅlotpalenokta÷// 29.10ab/ Óre«ÂhÅ *suvarïapu«pÃt[K.suvarïapu«pai÷] padmair viprÃ÷ purohitÃ÷ kumudai÷/ 29.10cd/ saugandhikena balapatir arkeïa hiraïya^pariv­ddhi÷// 29.11ab/ Ãmrai÷ k«emaæ bhallÃtakair bhayaæ pÅlubhis tathÃ^Ãrogyam/ 29.11cd/ khadira^ÓamÅbhyÃæ durbhik«am arjunai÷ Óobhanà v­«Âi÷// 29.12ab/ picumanda^nÃgakusumai÷ subhik«am atha mÃruta÷ kapitthena/ 29.12cd/ niculena^av­«Âibhayaæ vyÃdhibhayaæ bhavati kuÂajena// 29.13ab/ dÆrvÃ^kuÓa^kusumÃbhyÃm ik«ur vahniÓ ca kovidÃreïa/ 29.13cd/ ÓyÃmÃlatÃ^abhiv­ddhyà bandhakyo v­ddhim ÃyÃnti// 29.14a yasmin *kÃle[K.deÓe] snigdha^niÓchidra^patrÃ÷ 29.14b saæd­Óyante v­k«agulmà latÃÓ ca/ 29.14c tasmin v­«Âi÷ Óobhanà sapradi«Âà 29.14d rÆk«aiÓ chidrair alpam ambha÷ pradi«Âam// 30 sandhyÃlak«aïÃdhyÃya÷ 30.01ab/ ardha^astamitÃn uditÃt sÆryÃd aspa«Âabhaæ nabho yÃvat/ 30.01cd/ tÃvat sandhyÃkÃlaÓ cihnair etai÷ phalaæ ca^asmin// 30.02ab/ m­ga^*Óakuni[K.Óakuna]^pavana^parive«a^paridhi^parigha^abhrav­k«a^suracÃpai÷/ 30.02cd/ gandharvanagara^ravikara^daï¬a^raja÷ snehavarïaiÓ ca// 30.03ab/ bhairavam uccair viruvan m­go +asak­d grÃma^ghÃtam Ãca«Âe/ 30.03cd/ ravidÅpto dak«iïato mahÃsvana÷ sainya^ghÃtakara÷// 30.04ab/ apasavye saægrÃma÷ savye senÃ^samÃgama÷ ÓÃnte/ 30.04cd/ m­gacakre pavane và sandhyÃyÃæ miÓrage v­«Âi÷// 30.05ab/ dÅpta^m­ga^aï¬aja^virutà prÃk sandhyà deÓa^nÃÓam ÃkhyÃti/ 30.05cd/ dak«iïadik^sthair virutà grahaïÃya purasya dÅptÃsyai÷// 30.06ab/ g­ha^taru^toraïa^mathane sapÃæÓu^lo«Âa^utkare +anile prabale/ 30.06cd/ bhairavarÃve rÆk«e khagapÃtini ca^aÓubhà sandhyÃ// 30.07ab/ manda^pavana^avaghaÂÂita^calita^palÃÓa^drumà vipavanà vÃ/ 30.07cd/ madhurasvara^ÓÃnta^vihaÇga^m­ga^rutà pÆjità sandhyÃ// 30.08ab/ sandhyÃkÃle snigdhà daï¬a^ta¬it^matsya^paridhi^parive«Ã÷/ 30.08cd/ surapaticÃpa^airÃvata^ravikiraïÃÓ cÃÓu v­«Âikara÷// 30.09ab/ vicchinna^vi«ama^vidhvasta^vik­ta^kuÂila^apasavya^pariv­ttÃ÷/ 30.09cd/ tanu^hrasva^vikala^kalu«ÃÓ ca vigraha^av­«ÂidÃ÷ kiraïÃ÷// 30.10ab/ uddyotina÷ prasannà ­javo dÅrghÃ÷ pradak«iïÃvartÃ÷/ 30.10cd/ kiraïÃ÷ ÓivÃya jagato vitamaske nabhasi bhÃnumata÷// 30.11ab/ ÓuklÃ÷ karà dinak­to diva^Ãdi^madhya^anta^gÃmina÷ snigdhÃ÷/ 30.11cd/ avyucchinnà ­javo v­«ÂikarÃs te *tv[K.hy] amoghÃkhyÃ÷// 30.12ab/ kalmëa^babhru^kapilà vicitra^mäji«Âha^harita^ÓabalÃbhÃ÷/ 30.12cd/ tridiva^anubandhino +av­«Âaye +alpabhayadÃs tu saptÃhÃt// 30.13ab/ tÃmrà balapati^m­tyuæ pÅta^aruïa^sannibhÃÓ ca tad^vyasanam/ 30.13cd/ haritÃ÷ paÓu^sasya^badhaæ dhÆmasavarïà gavÃæ nÃÓam// 30.14ab/ mäji«ÂÃbhÃ÷ Óastra^agni^sambhramaæ babhrava÷ pavana^v­«Âim/ 30.14cd/ bhasma^sad­ÓÃs tv av­«Âiæ tanubhÃvaæ Óabala^kalmëÃ÷// 30.15a bandhÆka^pu«pa^a¤jana^cÆrïa^sannibhaæ 30.15b sÃndhyaæ rajo +abhyeti yadà divÃkaram/ 30.15c lokÃs tadà rogaÓatair nipŬyate 30.15d Óuklaæ rajo loka^viv­ddhi^ÓÃntaye// 30.16ab/ ravikiraïa^jalada^marutÃæ saÇghÃto daï¬avat sthito daï¬a÷/ 30.16cd/ sa vidik^sthito n­pÃïÃm aÓubho dik«u *dvijÃdÅnÃm[K's tr. dvijÃtÅnÃm]// 30.17ab/ Óastra^bhaya^ÃtaÇka^karo d­«Âa÷ prÃÇ^madhya^sandhi«u dinasya/ 30.17cd/ ÓuklÃdyo viprÃdÅn yad abhimukhas tÃæ nihanti diÓam// 30.18ab/ dadhisad­ÓÃgro nÅlo bhÃnu^cchÃdÅ kha^madhyago +abhrataru÷/ 30.18cd/ pÅtacchuritÃÓ ca ghanà ghanamÆlà bhÆriv­«ÂikarÃ÷// 30.19ab/ anulomage +abhrav­k«e Óamaæ gate yÃyino n­pasya badha÷/ 30.19cd/ bÃlataru^pratirÆpiïi yuvarÃja^amÃtyayor m­tyu÷// 30.20ab/ kuvalaya^vaidÆrya^ambuja^ki¤jalkÃbhà prabha¤jana^unmuktÃ/ 30.20cd/ sandhyà karoti v­«Âiæ ravikiraïa^udbhÃsità sadya÷// 30.21ab/ aÓubha^Ãk­ti^ghana^gandharvanagara^nÅhÃra^*dhÆma^pÃæÓuyutÃ[K.pÃæÓudhÆmayutÃ]/ 30.21cd/ prÃv­«i karoty avagraham anyartau Óastra^kopakarÅ// 30.22ab/ ÓiÓirÃdi«u varïÃ÷ Óoïa^pÅta^sita^citra^padma^rudhira^nibhÃ÷/ 30.22cd/ prak­tibhavÃ÷ sandhyÃyÃæ svartau Óastà vik­tir anyÃ// 30.23ab/ Ãyudhabh­n nararÆpaæ chinnÃbhraæ parabhayÃya ravigÃmi/ 30.23cd/ sita^khapure +arka^ÃkrÃnte puralÃbho bhedane nÃÓa÷// 30.24a sita^sitÃnta^ghana^Ãvaraïaæ raver 30.24b bhavati v­«Âikaraæ yadi savyata÷/ 30.24c yadi ca vÅraïa^gulma^nibhair ghanair 30.24d divasabhartur adÅptadig^udbhavai÷// 30.25ab/ n­pa^vipattikara÷ parigha÷ sita÷ k«ataja^tulyavapur balakopak­t/ 30.25cd/ kanaka^rÆpadharo bala^v­ddhida÷ savitur udgama^kÃla^samutthita÷// 30.26a ubhayapÃrÓvagatau paridhÅ rave÷ 30.26b pracuratoya^*karau[K.k­tau] vapu«Ã^anvitau/ 30.26c atha samasta^kakup^paricÃriïa÷ 30.26d paridhayo +asti kaïo +api na vÃriïa÷// 30.27ab/ dhvaja^Ãtapatra^parvata^dvipa^aÓva^rÆpadhÃriïa÷/ 30.27cd/ jayÃya sandhyayor ghanà raïÃya raktasannibhÃ÷// 30.28ab/ palÃla^dhÆma^sa¤caya^sthita^upamà balÃhakÃ÷/ 30.28cd/ balÃny arÆk«a^mÆrtayo vivardhayanti bhÆbh­tÃm// 30.29ab/ vilambino druma^upamÃ÷ khara^aruïa^prakÃÓina÷/ 30.29cd/ ghanÃ÷ ÓivÃya sandhyayo÷ pura^upamÃ÷ ÓubhÃvahÃ÷// 30.30ab/ dÅpta^vihaÇga^ÓivÃ^m­ga^ghu«Âà daï¬a^raja÷^parigha^Ãdiyutà ca/ 30.30cd/ pratyaham arkavikÃrayutà và deÓa^nareÓa^subhik«a^badhÃya// 30.31a prÃcÅ tatk«aïam eva naktam aparà sandhyà tryahÃd và phalaæ 30.31b saptÃhÃt parive«a^reïu^parighÃ÷ kurvanti sadyo na cet/ 30.31c tadvat sÆryakara^indrakÃrmuka^ta¬it^pratyarka^megha^anilÃs 30.31d tasminn eva dine +a«Âame +atha vihagÃ÷ saptÃhapÃkà m­gÃ÷// 30.32a ekaæ dÅptyà yojanaæ bhÃti sandhyà 30.32b vidyudbhÃsà «a prakÃÓÅkaroti/ 30.32c pa¤ca^abdÃnÃæ garjitaæ yÃti Óabdo 30.32d nÃstÅyattà *ke cid[K.kà cid] ulkÃnipÃte// 30.33a pratyarkasaæj¤a÷ paridhis tu tasya 30.33b *triyojanÃbha÷[K.triyojanà bhÃ] parighasya pa¤ca/ 30.33c «aÂpa¤cad­Óyaæ parive«acakraæ 30.33d daÓa^amareÓasya dhanur vibhÃti// 31 digdÃhalak«aïÃdhyÃya÷ 31.01ab/ dÃho diÓÃæ rÃjabhayÃya pÅto deÓasya nÃÓÃya hutÃÓavarïa÷/ 31.01cd/ yaÓ ca^aruïa÷ syÃd apasavya^vÃyu÷ sasyasya nÃÓaæ sa karoti d­«Âa÷// 31.02a yo +atÅva dÅptyà kurute prakÃÓaæ 31.02b chÃyÃm api vya¤jayate +arkavad ya÷/ 31.02c rÃj¤o mahad vedayate bhayaæ sa 31.02d Óastra^prakopaæ k«ataja^anurÆpa÷// 31.03a prÃk k«atriyÃïÃæ sanareÓvarÃïÃæ 31.03b prÃgdak«iïe Óilpi^kumÃra^pŬÃ/ 31.03c yÃmye saha^ugrai÷ puru«ais tu vaiÓyà 31.03d dÆtÃ÷ punarbhÆpramadÃÓ ca koïe// 31.04a paÓcÃt tu ÓÆdrÃ÷ k­«i^jÅvinaÓ ca 31.04b caurÃs turaÇgai÷ saha vÃyudiksthe/ 31.04c pŬÃæ vrajanty uttarataÓ ca viprÃ÷ 31.04d *pÃkhaï¬ino[K.pëaï¬ino] vÃïijakÃÓ ca ÓÃrvyÃm// 31.05a nabha÷ prasannaæ vimalÃni bhÃni 31.05b pradak«iïaæ vÃti sadÃgatiÓ ca/ 31.05c diÓÃæ ca dÃha÷ kanaka^avadÃto 31.05d hitÃya lokasya sapÃrthivasya// 32 bhÆkampalak«aïÃdhyÃya÷ 32.01ab/ k«itikampam Ãhur eke b­hadantarjalanivÃsisattva^k­tam/ 32.01cd/ bhÆbhÃra^khinna^diggaja^viÓrÃma^samudbhavaæ ca^anye// 32.02ab/ anilo +anilena nihata÷ k«itau patan sasvanaæ karoty *anye[K.eke]/ 32.02cd/ ke cit tv ad­«Âa^kÃritam idam anye prÃhur ÃcÃryÃ÷// 32.03ab/ giribhi÷ purà sapak«air vasudhà prapatadbhir utpadbhiÓ ca/ 32.03cd/ Ãkampità pitÃmaham Ãha^amarasadasi savrŬam// 32.04ab/ bhagavan nÃma mama^etat tvayà k­taæ yad acala^iti tan na tathÃ/ 32.04cd/ kriyate +acalaiÓ caladbhi÷ ÓaktÃhaæ nÃsya khedasya// 32.05ab/ tasyÃ÷ *sagadgada^giraæ[K.saga¬gadagiraæ] kiæ cit sphuritÃdharaæ vinatam Å«at/ 32.05cd/ sÃÓruvilocanam Ãnanam Ãlokya pitÃmaha÷ prÃha// 32.06ab/ manyuæ hara^indra dhÃtryÃ÷ k«ipa kuliÓaæ Óaila^pak«a^bhaÇgÃya/ 32.06cd/ Óakra÷ k­tam ity uktvà mà bhair iti vasumatÅm Ãha// 32.07ab/ kintv anila^dahana^surapati^varuïÃ÷ sadasatphala^avabodhÃrtham/ 32.07cd/ prÃg dvitricaturbhÃge«u dinaniÓo÷ kampayi«yanti// 32.08ab/ catvÃry ÃryamïÃdyÃny Ãdityaæ m­gaÓiro +aÓvayuk ca^iti/ 32.08cd/ maï¬alam etad vÃyavyam asya rÆpÃïi saptÃhÃt// 32.09ab/ dhÆma^ÃkulÅk­ta^ÃÓe nabhasi nabhasvÃn raja÷ k«ipan bhaumam/ 32.09cd/ virujan drumÃæÓ ca vicarati ravir apaÂu^kara^avabhÃsÅ ca// 32.10ab/ vÃyavye bhÆkampe sasya^ambu^vana^au«adhÅ^k«ayo +abhihita÷/ 32.10cd/ Óvayathu^ÓvÃsa^unmÃda^jvara^kÃsa^*bhavo[K.bhavÃ] vaïik^pŬÃ// 32.11ab/ rÆpa^Ãyudha^bh­d^vaidyÃ^strÅ^kavi^gÃndharva^païya^ÓilpijanÃ÷/ 32.11cd/ pŬyante saurëÂraka^kuru^maghadha^daÓÃrïa^matsyÃÓ ca// 32.12ab/ pu«ya^Ãgneya^viÓÃkhÃ^bharaïÅ^pitrya^aja^bhÃgya^saæj¤Ãni/ 32.12cd/ vargo hautabhujo +ayaæ karoti rÆpÃïy atha^etÃni// 32.13ab/ tÃrÃ^ulkÃpÃta^Ãv­tam ÃdÅptam iva^ambaraæ sadigdÃham/ 32.13cd/ vicarati marut^sahÃya÷ saptÃrci÷ saptadivasÃnta÷// 32.14ab/ Ãgneye +ambuda^nÃÓa÷ salilÃÓaya^saæk«ayo n­pati^vairam/ 32.14cd/ dadrÆ^vicarcikÃ^jvara^visarpikÃ÷ pÃï¬urogaÓ ca// 32.15ab/ dÅptaujasa÷ pracaï¬Ã÷ pŬyante ca^aÓmaka^aÇga^bÃhlÅkÃ÷/ 32.15cd/ taÇgaïa^kaliÇga^vaÇga^*dravi¬Ã÷[U.draviïÃ÷] *Óabarà anekavidhÃ÷[K.ÓabarÃÓ ca naikavidhÃ÷]// 32.16ab/ abhijit^Óravaïa^dhani«ÂhÃ^prÃjÃpatya^aindra^vaiÓva^maitrÃïi/ 32.16cd/ surapati^maï¬alam etad bhavanti *ca^apy asya rÆpÃïi[K.ca asya svarÆpÃïi]// 32.17ab/ calita^acala^var«mÃïo gambhÅra^virÃviïas *ta¬idvanta÷[K.ta¬itvanta÷]/ 32.17cd/ gavala^alikula^ahinibhà vis­janti paya÷ payovÃhÃ÷// 32.18ab/ aindraæ *stuta[K.Óruti]^kulajÃti^khyÃta^avanipÃla^gaïapa^vidhvaæsi/ 32.18cd/ atisÃra^galagraha^vadanaroga^k­c chardikopÃya// 32.19ab/ kÃÓi^yugandhara^paurava^kirÃta^kÅra^abhisÃra^hala^madrÃ÷/ 32.19cd/ arbuda^*surëÂra[K.suvÃstu]^mÃlava^pŬÃkaram i«Âav­«Âikaram// 32.20ab/ pau«ïa^Ãpya^ÃrdrÃ^ÃÓle«Ã^mÆla^ahirbudhnya^varuïadevÃni/ 32.20cd/ maï¬alam etad vÃruïam asyÃpi bhavanti rÆpÃïi// 32.21ab/ nÅlotpala^ali^bhinna^a¤jana^tvi«o madhura^rÃviïo bahulÃ÷/ 32.21cd/ ta¬id^udbhÃsita^dehà *dhÃrÃ^aÇkura[K.dhÃrÃÇkuÓa]var«iïo jaladÃ÷// 32.22ab/ vÃruïam arïava^sarid^ÃÓrita^ghnam ativ­«Âidaæ vigata^vairam/ 32.22cd/ gonarda^cedi^kukurÃn kirÃta^vaidehakÃn hanti// 32.23ab/ «a¬bhir mÃsai÷ kampo dvÃbhyÃæ pÃkaæ ca yÃti nirghÃta÷/ 32.23cd/ anyÃn apy utpÃtÃn jagur anye maï¬alair etai÷// [K.3verses inserted K.32.24ab/ ulkà hariÓ candrapuraæ rajaÓ ca nirghÃtabhÆkampakakuppradÃhÃ÷/ K.32.24cd/ vÃto +aticaï¬o grahaïaæ ravÅndvor nak«atratÃrÃgaïavaik­tÃni// K.32.25ab/ vyabhre v­«Âir vaik­taæ vÃtav­«Âir dhÆmo +anagner visphuliÇgÃrci«o vÃ/ K.32.25cd/ vanyaæ sattvaæ grÃmamadhye viÓedvà rÃtrÃvaindraæ kÃrmukaæ d­Óyate vÃ// K.32.26ab/ sandhyÃvikÃrÃ÷ parive«akhaï¬Ã nadya÷ pratÅpà divi tÆryanÃdÃ÷/ K.32.26ab/ anyac ca yatsyÃt prak­te÷ pratÅpaæ tanmaï¬alair eva phalaæ nigÃdyam//] 32.24ab/ hanty aindro vÃyavyaæ vÃyuÓ ca^apy aindram evam anyonyam/ 32.24cd/ vÃruïa^hautabhujÃv api velÃ^nak«atrajÃ÷ kampÃ÷// 32.25ab/ prathita^nareÓvara^maraïa^vyasanÃny Ãgneya^vÃyumaï¬alayo÷/ 32.25cd/ k«udbhaya^maraka^av­«Âibhir upatÃpyante janÃÓ ca api// 32.26ab/ vÃruïa^paurandarayo÷ subhik«a^Óivav­«Âi^hÃrdayo loke/ 32.26cd/ gÃvo +atibhÆri^payaso niv­tta^vairÃÓ ca bhÆpÃlÃ÷// 32.27ab/ pak«aiÓ caturbhir anilas tribhir agnir devaràca saptÃhÃt/ 32.27cd/ sadya÷ phalati ca varuïo ye«u na kÃlo +adbhute«u^ukta÷// 32.28ab/ calayati pavana÷ Óatadvayaæ Óatam analo daÓayojana^anvitam/ 32.28cd/ salilapatir aÓÅtisaæyutaæ kuliÓadharo +abhyadhikaæ ca *«a«Âita÷[K.«a«Âikam]// 32.29ab/ tricatruthasaptamadine mÃse pak«e tathà tripak«e ce/ 32.29cd/ yadi bhavati bhÆmikampa÷ pradhÃna^n­pa^nÃÓano bhavati// 33 ulkÃlak«aïÃdhyÃya÷ 33.01ab/ divi bhukta^ÓubhaphalÃnÃæ patatÃæ rÆpÃïi yÃni tÃny ulkÃ÷/ 33.01cd/ dhi«ïyÃ^ulkÃ^aÓani^vidyut^tÃrà iti pa¤cadhà bhinnÃ÷// 33.02ab/ ulkà pak«eïa phalaæ tadvad dhi«ïyÃ^aÓanis tribhi÷ pak«ai÷/ 33.02cd/ vidyud ahobhi÷ «a¬bhi÷ tadvat tÃrà vipÃcayati// 33.03ab/ tÃrà phala^pÃda^karÅ phalÃrdhadÃtrÅ prakÅrtità dhi«ïyÃ/ 33.03cd/ tisra÷ sampÆrïa^phalà vidyud atha^ulkÃ^aÓaniÓ ca^iti// 33.04ab/ aÓani÷ svanena mahatà n­^gaja^aÓva^m­ga^aÓma^veÓma^taru^paÓu«u/ 33.04cd/ nipatati vidÃrayantÅ dharÃtalaæ cakra^saæsthÃnÃ// 33.05ab/ vidyut sattvatrÃsaæ janayantÅ taÂataÂasvanà sahasÃ/ 33.05cd/ kutilaviÓÃlà nipatati jÅva^indhanarÃÓi«u jvalitÃ// 33.06ab/ dhi«ïyà k­ÓÃlpapucchà dhanÆæ«i daÓa d­Óyate +antarÃbhyadhikam/ 33.06cd/ jvalitÃÇgÃranikÃÓà dvau hastau sà pramÃïena// 33.07ab/ tÃrà hastaæ dÅrghà Óuklà tÃmra^abja^tantu^rÆpà vÃ/ 33.07cd/ tiryag adhaÓ ca^Ærdhvaæ và yÃti viyaty uhyamÃnÃ^iva// 33.08ab/ ulkà Óirasi viÓÃlà nipatantÅ vardhate pratanu^pucchÃ// 33.08cd/ dÅrghà *ca bhavati[K.bhavati ca] puru«aæ bhedà bahavo bhavaty asyÃ÷// 33.09ab/ preta^praharaïa^khara^karabha^nakra^kapi^daæ«Âri^lÃÇgala^m­gÃbhÃ÷/ 33.09cd/ godhÃ^ahi^dhÆma^rÆpÃ÷ pÃpà yà ca^ubhayaÓiraskÃ// 33.10ab/ dhvaja^jha«a^*giri^kari[K.karigiri]^kamala^indu^turaga^santapta^rajata^haæsÃbhÃ÷/ 33.10cd/ *ÓrÅv­k«a[K.ÓrÅvatsa, K's tr. ÓrÅv­k«a]^vajra^ÓaÇkha^svastika^rÆpÃ÷ Óiva^subhik«Ã÷// 33.11ab/ ambara^madhyÃd bahvyo nipatantyo rÃja^rëÂra^nÃÓÃya/ 33.11cd/ bambhramatÅ gagana^upari vibhramam ÃkhyÃti lokasya// 33.12ab/ saæsp­ÓatÅ candrÃrkau tadvis­tà và sabhÆprakampà ca/ 33.12cd/ paracakra^Ãgama^n­pa^bhaya^durbhik«a^av­«Âi^bhaya^jananÅ// 33.13ab/ paura^itaraghnam ulkÃ^apasavya^karaïaæ divÃkara^himÃæÓavo÷/ 33.13cd/ ulkà Óubhadà purato divÃkara^vini÷s­tà yÃtu÷// 33.14ab/ Óuklà raktà pÅtà k­«ïà ca^ulkà dvija^ÃdivarïaghnÅ/ 33.14cd/ kramaÓaÓ caitÃn hanyur mÆrdha^ura÷^pÃrÓva^puccha^sthÃ÷// 33.15ab/ uttaradig^Ãdi^patità viprÃdÅnÃm ani«Âadà rÆk«Ã/ 33.15cd/ ­jvÅ snigdha^akhaï¬Ã nÅca^upagatà ca tad^v­ddhyai// 33.16ab/ *ÓyÃva^aruïa[K.ÓyÃmà vÃruïa]^nÅla^as­g^dahana^asita^bhasma^sannibhà rÆk«Ã/ 33.16cd/ sandhyÃ^dina^jà vakrà dalità ca para^Ãgama^bhayÃya// 33.17ab/ nak«atra^graha^*ghÃtais[K.ghÃte] tadbhaktÅnÃæ k«ayÃya nirdi«ÂÃ/ 33.17cd/ udaye ghnatÅ ravÅndÆ paura^itara^m­tyave +aste vÃ// 33.18ab/ bhÃgya^Ãditya^dhani«ÂhÃ^mÆle«u^ulkÃ^hate«u yuvatÅnÃm/ 33.18cd/ vipra^k«atriya^pŬà pu«ya^anila^vi«ïudeve«u// 33.19ab/ dhruva^saumye«u n­pÃïÃm ugre«u sadÃruïe«u caurÃïÃm/ 33.19cd/ k«ipre«u kalÃvidu«Ãæ pŬà sÃdhÃraïe ca hate// 33.20ab/ kurvanty etÃ÷ patità devapratimÃsu rÃja^rëÂra^bhayam/ 33.20cd/ Óakropari n­patÅnÃæ g­he«u tatsvÃminÃæ pŬÃm// 33.21ab/ ÃÓÃ^graha^upaghÃte taddeÓyÃnÃæ khale k­«iratÃnÃm/ 33.21cd/ caityatarau sampatità satk­ta^pŬÃæ karoty ulkÃ// 33.22ab/ dvÃri purasya purak«ayam atha^indrakÅle janak«ayo +abhihita÷/ 33.22cd/ brahma^Ãyatane viprÃn vinihanyÃd gomino go«Âhe// 33.23ab/ k«ve¬Ã^ÃsphoÂita^vÃdita^gÅta^utku«Âa^svanà bhavanti yadÃ/ 33.23cd/ ulkÃ^nipÃta^samaye bhayÃya rëÂrasya san­pasya// 33.24a yasyÃÓ ciraæ ti«Âhati khe +anu«aÇgo 33.24b daï¬Ãk­ti÷ sà n­pater bhayÃya/ 33.24c yà ca^uhyate tantudh­tÃ^iva khasthà 33.24d yà và mahendra^dhvaja^tulya^rÆpÃ// 33.25ab/ Óre«Âhina÷ pratÅpagà tiryagà *n­pÃÇganÃnÃm[K.n­pÃÇganÃ÷]/ 33.25cd/ hanty adhomukhÅ n­pÃn brÃhmaïÃn atha^ÆrdhvagÃ// 33.26ab/ *barhi[K.varhi]^puccha^rÆpiïÅ loka^saæk«aya^ÃvahÃ/ 33.26cd/ sarpavat *prasarpatÅ[K.prasarpiïÅ] yo«itÃm ani«ÂadÃ// 33.27ab/ hanti maï¬alà puraæ chatravat purohitam/ 33.27cd/ vaæÓa^gulmavat sthità rëÂra^do«a^kÃriïÅ// 33.28ab/ vyÃla^sÆkara^upamà visphuliÇga^mÃlinÅ/ 33.28cd/ khaï¬aÓo +atha và gatà sasvanà ca pÃpadÃ// 33.29ab/ surapaticÃpa^pratimà rÃjyaæ nabhasi vilÅnà jaladÃn hanti/ 33.29cd/ pavana^vilomà kuÂilaæ yÃtà na bhavati Óastà viniv­ttà vÃ// 33.30ab/ abhibhavati yata÷ puraæ balaæ và bhavati bhayaæ tata eva pÃrthivasya/ 33.30cd/ nipatati ca yayà diÓà pradÅptà jayati ripÆn acirÃt tayà prayÃta÷// 34 parive«alak«aïÃdhyÃya÷ 34.01ab/ sammÆrcchità ravÅndvo÷ kiraïÃ÷ pavanena maï¬alÅbhÆtÃ÷/ 34.01cd/ nÃnÃvarïa^Ãk­tayas tanv abhre vyomni parive«Ã÷// 34.02ab/ te rakta^nÅla^pÃï¬ura^kÃpota^abhrÃbha^Óabala^*harita[K.hari]^ÓuklÃ÷/ 34.02cd/ indra^yama^varuïa^nir­ti^Óvasana^ÅÓa^pitÃmaha^*ambu[K.agni]k­tÃ÷// 34.03ab/ dhanada÷ karoti mecakam anyonya^guïa^ÃÓrayeïa ca^apy anye/ 34.03cd/ pravilÅyate muhurmuhur alpaphala÷ so +api vÃyuk­ta÷// 34.04ab/ cëa^Óikhi^rajata^taila^k«Åra^jalÃbha÷ svakÃla^sambhÆta÷/ 34.04cd/ avikala^v­tta÷ snigdha÷ parive«a÷ Óiva^subhik«a^kara÷// 34.05ab/ sakala^gagana^anucÃrÅ naikÃbha÷ k«ataja^sannibho rÆk«a÷/ 34.05cd/ asakala^ÓakaÂa^ÓarÃsana^Ó­ÇgÃÂakavat sthita÷ pÃpa÷// 34.06ab/ Óikhi^gala^same +ativar«ïe bahuvarïe n­pa^vadho bhayaæ dhÆmre/ 34.06cd/ haricÃpa^nibhe yuddhÃny aÓokakusuma^prabhe ca^api// 34.07ab/ varïena^ekena yadà bahula÷ snigdha÷ k«ura^abhraka^ÃkÅrïa÷/ 34.07cd/ sva^­tau sadyo var«aæ karoti pÅtaÓ ca dÅptÃrka÷// 34.08ab/ dÅpta^*m­ga^vihaÇga[K.vihaÇgam­ga]^ruta÷ kalu«a÷ sandhyÃ^traya^utthito +atimahÃn/ 34.08cd/ bhayak­t ta¬id^ulkÃ^Ãdyair hato n­paæ hanti Óastreïa// 34.09ab/ pratidinam arka^himÃæÓvor aharniÓaæ raktayor narendra^vadha÷/ 34.09cd/ parivi«Âayor abhÅk«aïaæ lagna^*astamaya[K.astanabha÷]sthayos tadvat// 34.10ab/ senÃpater bhayakaro dvimaï¬alo na^atiÓastra^kopakara÷/ 34.10cd/ triprabh­ti Óastra^kopaæ yuvarÃja^bhayaæ nagararodham// 34.11ab/ v­«Âis tryaheïa mÃsena vigraho và grahendubhanirodhe/ 34.11cd/ horÃjanmÃdhipayor janma^­k«e vÃæ *+aÓubho[K.vÃÓubho Æ.ca aÓubho] rÃj¤a÷// 34.12ab/ parive«amaï¬alagato ravitanaya÷ k«udradhÃnya^nÃÓa^kara÷/ 34.12cd/ janayati ca vÃta^v­«Âiæ sthÃvara^k­«ik­n nihantà ca// 34.13ab/ bhaume kumÃra^balapati^sainyÃnÃæ vidravo +agniÓastra^bhayam/ 34.13cd/ jÅve parive«agate purohita^amÃtya^n­pa^pŬÃ// 34.14ab/ mantri^sthÃvara^lekhaka^pariv­ddhiÓ candraje suv­«ÂiÓ ca/ 34.14cd/ Óukre yÃyi^k«atriya^*rÃj¤Å[K.rÃj¤Ãæ]pŬà priyaæ cÃnnam// 34.15ab/ k«ud^anala^m­tyu^narÃdhipa^Óastrebhyo jÃyate bhayaæ ketau/ 34.15cd/ parivi«Âe garbha^bhayaæ rÃhau vyÃdhir n­pa^bhayaæ ca// 34.16ab/ yuddhÃni vijÃnÅyÃt parive«a^abhyantare dvayor grahayo÷/ 34.16cd/ divasak­ta÷ ÓaÓino và k«ud^av­«Âi^bhayaæ tri«u proktam// 34.17ab/ yÃti catur«u narendra÷ sa^amÃtya^purohito vaÓaæ m­tyo÷/ 34.17cd/ pralayam iva viddhi jagata÷ pa¤cÃdi«u maï¬alasthe«u// 34.18ab/ tÃrÃgrahasya kuryÃt p­thag eva samutthito narendra^vadham/ 34.18cd/ nak«atrÃïÃm atha và yadi ketor na^udayo bhavati// 34.19ab/ vipra^k«atriya^viÂ^ÓÆdrahà bhavet pratipad^Ãdi«u kramaÓa÷/ 34.19cd/ ÓreïÅ^pura^koÓÃnÃæ pa¤camy^Ãdi«v aÓubhakÃrÅ// 34.20ab/ yuvarÃjasya^a«ÂamyÃæ paratas tri«u pÃrthivasya do«akara÷// 34.20cd/ pura^rodho dvÃdaÓyÃæ sainya^k«obhas trayodaÓyÃm// 34.21ab/ narapatipatnÅ^pŬÃæ parive«o +abhyutthitaÓ caturdaÓyÃm/ 34.21cd/ kuryÃt tu pa¤cadaÓyÃæ pŬÃæ manujÃdhipasya^eva// 34.22ab/ nÃgarakÃïÃm abhyantara^sthità yÃyinÃæ ca bÃhyasthÃ/ 34.22cd/ parive«a^madhya^rekhà vij¤eyÃ^ÃkrandasÃrÃïÃm// 34.23ab/ rakta÷ ÓyÃmo rÆk«aÓ ca bhavati ye«Ãæ parÃjayas te«Ãm/ 34.23cd/ snigdha÷ Óveto dyutimÃn ye«Ãæ bhÃgo jayas te«Ãm// 35 indrÃyuddhalak«aïÃdhyÃya÷ 35.01ab/ sÆryasya vividhavarïÃ÷ pavanena vighaÂÂitÃ÷ karÃ÷ sa^abhre/ 35.01cd/ viyati dhanu÷^saæsthÃnà ye d­Óyante tad indradhanu÷// 35.02ab/ ke cid anantakula^uraga^ni÷ÓvÃsa^udbhÆtam Ãhur ÃcÃryÃ÷/ 35.02cd/ tad yÃyinÃæ n­pÃïÃm abhimukham ajaya^Ãvahaæ bhavati// 35.03ab/ acchinnam avani^gìhaæ dyutimat snigdhaæ ghanaæ vividhavarïam/ 35.03cd/ dvir uditam anulomaæ ca praÓastam ambha÷ prayacchati ca// 35.04ab/ vidig^udbhÆtaæ dik^svÃmi^nÃÓanaæ vyabhrajaæ maraka^kÃri/ 35.04cd/ pÃÂala^pÅtaka^nÅlai÷ Óastra^agni^k«ut^k­tà do«Ã÷// 35.05ab/ jalamadhye +anÃv­«Âir bhuvi sasya^vadhas tarau sthite vyÃdhi÷/ 35.05cd/ *vÃlmÅke[K.valmÅke] Óastra^bhayaæ niÓi saciva^vadhÃya dhanur aindram// 35.06ab/ v­«Âiæ karoty av­«ÂyÃæ v­«Âiæ v­«ÂyÃæ nivÃrayaty aindryÃm/ 35.06cd/ paÓcÃt sadaiva v­«Âiæ kuliÓabh­taÓ cÃpam Ãca«Âe// 35.07a cÃpaæ maghona÷ kurute niÓÃyÃm 35.07b Ãkhaï¬alÃyÃæ diÓi bhÆpapŬÃm/ 35.07c yÃmya^apara^udak^prabhavaæ nihanyÃt 35.07d senÃpatiæ nÃyaka^mantriïau ca// 35.08ab/ niÓi suracÃpaæ sita^varïÃdyaæ janayati pŬÃæ dvija^pÆrvÃïÃm/ 35.08cd/ bhavati ca yasyÃæ diÓi tad deÓyaæ narapati^mukhyaæ nacirÃd dhanyÃt// 36 gandharvanagaralak«aïÃdhyÃya÷ 36.01ab/ udag^Ãdi purohita^n­pa^balapati^yuvarÃja^do«adaæ khapuram/ 36.01cd/ sita^rakta^pÅta^k­«ïaæ vipra^ÃdÅnÃm abhÃvÃya// 36.02ab/ nÃgara^n­pati^jaya^Ãvaham udag^vidiksthaæ vivarïa^nÃÓÃya/ 36.02cd/ ÓÃnta^ÃÓÃyÃæ d­«Âaæ satoraïaæ n­pati^vijayÃya// 36.03ab/ sarvadig^utthaæ satatothitaæ ca bhayadaæ narendra^rëÂrÃïÃm/ 36.03cd/ caura^aÂavikÃn hanyÃd dhÆma^anala^ÓakracÃpa^Ãbham// 36.04ab/ gandharvanagaram utthitam ÃpÃï¬uram aÓanipÃta^vÃta^karam/ 36.04cd/ dÅpte narendra^m­tyur vÃme +aribhayaæ jaya÷ savye// 36.05ab/ anekavarïa^Ãk­ti khe prakÃÓate puraæ patÃkÃ^dhvaja^toraïa^anvitam/ 36.05cd/ yadà tadà nÃga^manu«ya^vÃjinÃæ pibaty as­g bhÆri raïe vasundharÃ// 37 pratisÆryalak«aïÃdhyÃya÷ 37.01ab/ pratisÆryaka÷ praÓasto divasak­d^­tu^varïa^saprabha÷ snigdha÷/ 37.01cd/ vaidÆrya^nibha÷ svaccha÷ ÓuklaÓ ca k«ema^saubhik«a÷// 37.02ab/ pÅto vyÃdhiæ janayaty aÓokarÆpaÓ ca Óastra^kopÃya/ 37.02cd/ pratisÆryÃïÃæ mÃlà dasyu^bhaya^ÃtaÇka^n­pa^hantrÅ// 37.03ab/ divasak­ta÷ pratisÆryo jalak­d^udag^dak«iïe sthito +anilak­t/ 37.03cd/ ubhayastha÷ salilabhayaæ n­pam upari nihanty adho janahÃ// [K.chap. 38 rajolak«aïam inserted K.38.01ab/ kathayanti pÃrthivavadhaæ rajasà ghana^timira^sa¤caya^nibhena/ K.38.01cd/ avibhÃvyamÃna^giri^pura^tarava÷ sarvà diÓaÓ channÃ÷// K.38.02ab/ yasyÃm diÓi dhÆmacaya÷ prÃk prabhavati nÃÓameti và yasyÃm/ K.38.02cd/ Ãgacchati saptÃhÃt tatra eva bhayaæ na sandeha÷// K.38.03ab/ Óvete rajoghanaughe pŬà syÃn mantrijanapadÃnÃæ ca/ K.38.03cd/ nacirÃt prakopam upayÃti Óastram atisaÇkulà siddhi÷// K.38.04ab/ arkodaye vij­mbhati yadi dinam ekaæ dinadvayaæ vÃ^api/ K.38.04cd/ sthagayann iva gagana^talaæ bhayam atyugraæ nivedayati// K.38.05ab/ anavaratasa¤cayavahaæ rajanÅm ekÃæ pradhÃnan­pa^hant­/ K.38.05cd/ k«emÃya ca Óe«ÃïÃæ vicak«aïÃnÃæ narendrÃïÃm// K.38.06ab/ rajanÅdvayaæ visarpati yasmin rëÂre rajoghanaæ bahulam/ K.38.06cd/ paracakrasya Ãgamanaæ tasminn api sanniboddhavyam// K.38.07ab/ nipatati rajanÅtritayaæ catu«kam apy annarasavinÃÓÃya/ K.38.07cd/ rÃj¤Ãæ sainyak«obho rajasi bhavet pa¤carÃtrabhave// K.38.08ab/ ketvÃdyudayavimuktaæ yadà rajo bhavati tÅvrabhayadÃyi/ K.38.08cd/ ÓiÓirÃd anyatrartau phalam avikalam Ãhu ÃcÃryÃ÷//] 38 nirghÃtalak«aïÃdhyÃya÷ 38.01ab/ pavana÷ pavana^abhihato gaganÃd avanau yadà samÃpatati/ 38.01cd/ bhavati tadà nirghÃta÷ sa ca pÃpo dÅpta^vihaga^ruta÷// 38.02ab/ arka^udaye +adhikaraïika^n­pa^dhani^yodha^aÇganÃ^vaïig^veÓyÃ÷/ 38.02cd/ ÃpraharÃæÓe +aja^Ãvikam upahanyÃt^ÓÆdrapaurÃæÓ ca// 38.03ab/ Ãmadhya^ahnÃd rÃja^upasevino brÃhmaïÃæÓ ca pŬayati/ 38.03cd/ vaiÓya^jaladÃæs t­tÅye caurÃn prahare caturthe tu// 38.04ab/ astaæ yÃte nÅcÃn prathame yÃme nihanti sasyÃni/ 38.04cd/ rÃtrau dvitÅya^yÃme piÓÃca^saÇghÃn nipŬayati// 38.05ab/ turaga^kariïas t­tÅye vinihanyÃd yÃyinaÓ caturthe ca/ 38.05cd/ bhairava^jarjaraÓabdo yÃti yatas tÃæ diÓaæ hanti// 39 sasyajÃtakÃdhyÃya÷ 39.01ab/ v­Ócika^v­«a^praveÓe bhÃnor ye bÃdarÃyaïena^uktÃ÷/ 39.01cd/ grÅ«ma^Óarat^sasyÃnÃæ sad^asad^yogÃ÷ k­tÃs ta ime// 39.02ab/ bhÃnor alipraveÓe kendrais tasmÃt^Óubhagraha^ÃkrÃntai÷/ 39.02cd/ balavadbhi÷ saumyair và *nirÅk«ite[K.nirÅk«itair] grai«mika^viv­ddhi÷// 39.03ab/ a«ÂamarÃÓigate +arke guruÓaÓino÷ kumbha^siæha^*saæsthitayo÷[K.sthitayo÷]/ 39.03cd/ siæha^ghaÂa^saæsthayor và ni«pattir grÅ«ma^sasyasya// 39.04ab/ arkÃt site dvitÅye budhe +atha và yugapad eva và sthitayo÷/ 39.04cd/ vyayagatayor api tadvan ni«pattir atÅva gurud­«ÂyÃ// 39.05ab/ Óubhamadhye +alini sÆryÃd guruÓaÓino÷ saptame parà sampat/ 39.05cd/ aly^Ãdisthe savitari gurau dvitÅye +ardhani«patti÷// 39.06ab/ lÃbha^hibuka^artha^yuktai÷ sÆryÃd aligÃt sita^indu^ÓaÓiputrai÷/ 39.06cd/ sasyasya parà sampat karmaïi jÅve gavÃæ ca^agryÃ// 39.07ab/ kumbhe gurur gavi ÓaÓÅ sÆryo +alimukhe kuja^arkajau makare/ 39.07cd/ ni«pattir asti mahatÅ paÓcÃt paracakra^bhaya^rogam// 39.08ab/ madhye pÃpagrahayo÷ sÆrya÷ sasyaæ vinÃÓayaty aliga÷/ 39.08cd/ pÃpa÷ saptamarÃÓau jÃtaæ jÃtaæ vinÃÓayati// 39.09ab/ arthasthÃne krÆra÷ saumyair anirÅk«ita÷ prathamajÃtam/ 39.09cd/ sasyaæ nihanti paÓcÃd uptaæ ni«pÃdayed vyaktam// 39.10ab/ jÃmitra^kendra^saæsthau krÆrau sÆryasya v­Ócika^sthasya/ 39.10cd/ sasya^vipattiæ kuruta÷ saumyair d­«Âau na sarvatra// 39.11ab/ v­Ócika^saæsthÃd arkÃt saptama^«a«Âha^upagau yadà krÆrau/ 39.11cd/ bhavati tadà ni«patti÷ sasyÃnÃm argha^parihÃni÷// 39.12ab/ vidhinÃ^anena^eva ravir v­«a^praveÓe Óarat^samutthÃnÃm/ 39.12cd/ vij¤eya÷ sasyÃnÃæ nÃÓÃya ÓivÃya và tajj¤ai÷// 39.13ab/ tri«u me«a^Ãdi«u sÆrya÷ saumyayuto vÅk«ito +api và vicaran/ 39.13cd/ *grai«mika[K.gra«mika]dhÃnyaæ kurute *samargham[K.samartham] abhaya^upayogyaæ ca// 39.14ab/ kÃrmuka^m­ga^ghaÂa^saæstha÷ *ÓÃrada^sasyasya[K.ÓÃradasya] tadvad eva ravi÷/ 39.14cd/ saægrahakÃle j¤eyo viparyaya÷ krÆrad­g^*yogÃt[K.yÃgÃt]// 40 dravyaniÓcayÃdhyÃya÷ 40.01ab/ ye ye«Ãæ dravyÃïÃm adhipatayo rÃÓaya÷ samuddi«ÂÃ÷/ 40.01cd/ munibhi÷ ÓubhÃÓubhÃrthaæ tÃn Ãgamata÷ pravak«yÃmi// 40.02ab/ vastra^Ãvika^kutupÃnÃæ masÆra^godhÆma^rÃlaka^yavÃnÃm/ 40.02cd/ sthala^sambhava^o«adhÅnÃæ kanakasya ca kÅrtito me«a÷// 40.03ab/ gavi vastra^kusuma^godhÆma^ÓÃli^yava^mahi«a^surabhitanayÃ÷ syu÷/ 40.03cd/ mithune +api dhÃnya^ÓÃrada^vallÅ^ÓÃlÆka^kÃrpÃsÃ÷// 40.04ab/ karkiïi kodrava^kadalÅ^dÆrvÃ^phala^kanda^patra^cocÃni/ 40.04cd/ siæhe tu«adhÃnya^rasÃ÷ siæha^ÃdÅnÃæ tvaca÷ sagu¬Ã÷// 40.05ab/ «a«Âhe +atasÅ^kalÃyÃ÷ kulattha^godhÆma^mudga^ni«pÃvÃ÷/ 40.05cd/ saptamarÃÓau mëà *yava^godhÆmÃ÷ sasar«apÃÓ ca^eva[K.godhÆmÃ÷ sar«apÃ÷ sayavÃ÷]// 40.06ab/ a«ÂamarÃÓÃv ik«u÷ saikyaæ lohÃny aja^Ãvikaæ ca^api/ 40.06cd/ navame tu turaga^lavaïa^ambara^astra^tila^dhÃnya^mÆlÃni// 40.07ab/ makare taru^gulma^Ãdyaæ saikya^ik«u^suvarïa^k­«ïalohÃni/ 40.07cd/ kumbhe salilaja^phala^kusuma^ratna^citrÃïi rÆpÃïi// 40.08ab/ mÅne kapÃla^sambhava^ratnÃny ambu^udbhavÃni vajrÃïi/ 40.08cd/ snehÃÓ ca naikarÆpà vyÃkhyÃtà matsyajÃtaæ ca// 40.09ab/ rÃÓeÓ catur^daÓa^artha^aya^sapta^nava^pa¤camasthito jÅva÷/ 40.09cd/ dvy^ekÃdaÓa^daÓa^pa¤ca^a«Âame«u ÓaÓijaÓ ca v­ddhikara÷// 40.10ab/ «aÂ^saptamago hÃniæ v­ddhiæ Óukra÷ karoti Óe«e«u/ 40.10cd/ upacaya^saæsthÃ÷ krÆrÃ÷ ÓubhadÃ÷ Óe«e«u hÃnikarÃ÷// 40.11ab/ rÃÓer yasya krÆrÃ÷ pŬÃsthÃne«u saæsthità balina÷/ 40.11cd/ tatprokta^dravyÃïÃæ mahÃrghatà durlabhatvaæ ca// 40.12ab/ i«ÂasthÃne saumyà balino ye«Ãæ bhavanti rÃÓÅnÃm/ 40.12cd/ taddravyÃïÃæ v­ddhi÷ *sÃmarghyaæ vallabhatvaæ ca[K.sÃmarthayamadurlabhatvaæ ca]// 40.13ab/ gocara^pŬÃyÃm api rÃÓir balibhi÷ Óubhagrahair d­«Âa÷/ 40.13cd/ pŬÃæ na karoti tathà krÆrair evaæ viparyÃsa÷// 41 arghakÃï¬ÃdhyÃya÷ 41.01ab/ ativ­«Ây^ulkÃ^daï¬Ãn parive«a^grahaïa^paridhi^pÆrvÃæÓ ca/ 41.01cd/ d­«ÂvÃ^amÃvÃsyÃyÃm utpÃtÃn *paurïamÃsyÃæ[K.pÆrïamÃsyÃæ] ca// 41.02ab/ brÆyÃd arghaviÓe«Ãn pratimÃsaæ rÃÓi«u kramÃt sÆrye/ 41.02cd/ anyatithÃv utpÃtà ye te ¬amarÃrtaye rÃj¤Ãm// 41.03ab/ me«a^upagate sÆrye grÅ«maja^dhÃnyasya saægrahaæ *k­tvÃ[K.kuryÃt]/ 41.03cd/ vana^mÆla^phalasya v­«e caturthamÃse tayor lÃbha÷// 41.04ab/ mithunasthe sarvarasÃn dhÃnyÃni ca saægrahaæ samupanÅya/ 41.04cd/ «a«Âhe mÃse vipulaæ *vikretÃ[K.vikrÅïan] prÃpnuyÃl lÃbham// 41.05ab/ karkiïy arke madhu^gandha^taila^gh­ta^phÃïitÃni vinidhÃya/ 41.05cd/ dviguïà dvitÅyamÃse labdhir hÅna^adhike cheda÷// 41.06ab/ siæhe suvarïa^maïi^carma^varma^ÓastrÃïi mauktikaæ rajatam/ 41.06cd/ pa¤camamÃse labdhir vikretur ato +anyathà cheda÷// 41.07ab/ kanyÃgate dinakare cÃmara^khara^karabha^vÃjinÃæ kretÃ/ 41.07cd/ «a«Âhe mÃse dviguïaæ lÃbham avÃpnoti vikrÅïan// 41.08ab/ taulini tÃntava^bhÃï¬aæ maïi^kambala^kÃca^pÅtakusumÃni/ 41.08cd/ ÃdadyÃd dhÃnyÃni ca *var«ÃrdhÃd[K.«aïmÃsÃd] dviguïità v­ddhi÷// 41.09ab/ v­Ócika^saæsthe savitari phala^kandaka^mÆla^vividha^ratnÃni/ 41.09cd/ var«advayam u«itÃni dviguïaæ lÃbhaæ prayacchanti// 41.10ab/ cÃpagate g­hïÅyÃt *kuÇkuma[K.kuÇkama]^ÓaÇkha^pravÃla^kÃcÃni/ 41.10cd/ muktÃphalÃni ca tato var«ÃrdhÃd dviguïatÃæ yÃnti// 41.11ab/ *m­ga^ghaÂa^saæsthe savitari g­hïÅyÃl[K.m­gadhaÂage g­hïÅyÃd divÃkare] lohabhÃï¬a^dhÃnyÃni/ 41.11cd/ sthitvà mÃsaæ dadyÃl lÃbhÃrthÅ dviguïam Ãpnoti// 41.12ab/ savitari jha«am upayÃte mÆla^phalaæ kanda^bhÃï¬a^ratnÃni/ 41.12cd/ saæsthÃpya vatsarÃrdhaæ lÃbhakam i«Âaæ samÃpnoti// 41.13ab/ rÃÓau rÃÓau yasmin ÓiÓiramayÆkha÷ sahasrakiraïo vÃ/ 41.13cd/ yukto +adhimitrad­«Âas tatra^ayaæ lÃbhako di«Âa÷// 41.14a savit­^sahita÷ sampÆrïo và Óubhair yutavÅk«ita÷ 41.14b ÓiÓirakiraïa÷ sadyo +arghasya prav­ddhikara÷ sm­ta÷/ 41.14c aÓubhasahita÷ sand­«Âo và hinasty atha và ravi÷ 41.14d pratig­hagatÃn bhÃvÃn buddhvà vadet sadasatphalam// 42 indradhvajasampadadhyÃya÷ 42.01ab/ brahmÃïam Æcur amarà bhagavan ÓaktÃ÷ sma nÃsurÃn samare/ 42.01cd/ pratiyodhayitum atas tvÃæ ÓaraïyaÓaraïaæ samupayÃtÃ÷// 42.02ab/ devÃn uvÃca bhagavÃn k«Årode keÓava÷ sa va÷ ketum/ 42.02cd/ yaæ dÃsyati taæ d­«Âvà na^Ãjau sthÃsyanti vo daityÃ÷// 42.03ab/ labdhavarÃ÷ k«Årodaæ gatvà te tu«Âuvu÷ surÃ÷ sa^indrÃ÷/ 42.03cd/ ÓrÅvatsa^aÇkaæ kaustubha^maïi^kirana^udbhÃsita^uraskam// 42.04ab/ ÓrÅpatim acintyam asamaæ *samaæ tata÷[K.samantata÷] sarvadehinÃæ sÆk«mam/ 42.04cd/ paramÃtmÃnam anÃdiæ vi«ïum avij¤Ãta^paryantam// 42.05ab/ tai÷ saæstuta÷ sa devas tuto«a nÃrÃyaïo dadau cai«Ãm/ 42.05cd/ dhvajam asura^sura^vadhÆ^mukha^kamala^vana^tu«Ãra^tÅk«ïÃæÓum// 42.06ab/ taæ vi«ïu^tejo^bhavam a«Âacakre rathe sthitaæ bhÃsvati ratnacitre/ 42.06cd/ dedÅpyamÃnaæ Óaradi^iva sÆryaæ dhvajaæ samÃsÃdya mumoda Óakra÷// 42.07ab/ sa kiÇkiïÅ^jÃla^*pari«k­tena[K.parisk­tena] srak^chatra^ghaïÂÃ^piÂakÃ^anvitena/ 42.07cd/ samucchritena^amararì^dhvajena ninye vinÃÓaæ samare +arisainyam// 42.08ab/ uparicarasya^amarapo vasor dadau cedipasya veïumayÅm/ 42.08cd/ ya«Âiæ tÃæ sa narendro vidhivat sampÆjayÃm Ãsa// 42.09ab/ prÅto mahena *maghavÃ[K.maghavÃn] prÃha^evaæ ye n­pÃ÷ kari«yanti/ 42.09cd/ vasuvad^vasumantas te bhuvi siddhÃj¤Ã bhavi«yanti// 42.10ab/ muditÃ÷ prajÃÓ ca te«Ãæ bhayaroga^vivarjitÃ÷ prabhÆtÃnnÃ÷/ 42.10cd/ dhvaja^eva ca^abhidhÃsyati jagati nimittai÷ phalaæ sadasat// 42.11ab/ pÆjà tasya narendrair bala^v­ddhi^jaya^arthibhir yathà pÆrvam/ 42.11cd/ ÓakrÃj¤ayà prayuktà tÃm Ãgamata÷ pravak«yÃmi// 42.12ab/ tasya vidhÃnaæ Óubha^karaïa^divasa^nak«atra^maÇgala^muhÆrtai÷/ 42.12cd/ prÃsthÃnikair vanam iyÃd daivaj¤a÷ sÆtradhÃraÓ ca// 42.13ab/ udyÃna^devatÃlaya^pit­vana^valmÅka^mÃrga^citijÃtÃ÷/ 42.13cd/ kubja^ÆrdhvaÓu«ka^kaïÂaki^vallÅ^vandÃka^yuktÃÓ ca// 42.14ab/ bahu^vihagÃlaya^koÂara^pavana^anala^pŬitÃÓ ca ye tarava÷/ 42.14cd/ ye ca syu÷ strÅsaæj¤Ã na te ÓubhÃ÷ Óakraketvarthe// 42.15ab/ Óre«Âho +arjuno *+ajakarïa÷[K.aÓvakama÷] priyaka^dhava^udumbarÃÓ ca pa¤caite/ 42.15cd/ ete«Ãm *ekatamaæ[K.anyatamaæ] praÓastam atha vÃ^aparaæ v­k«am// 42.16ab/ gaura^asita^k«iti^bhavaæ sampÆjya yathÃvidhi dvija÷ pÆrvam/ 42.16cd/ vijane sametya rÃtrau sp­«Âvà brÆyÃd imaæ mantram// 42.17ab/ yÃnÅha v­k«e bhÆtÃni tebhya÷ svasti namo +astu va÷/ 42.17cd/ upahÃraæ g­hÅtvÃ^imaæ kriyatÃæ vÃsaparyaya÷// 42.18ab/ pÃrthivas tvÃæ varayate svasti te +astu nagottama/ 42.18cd/ dhvajÃrthaæ devarÃjasya pÆjÃ^iyaæ pratig­hyatÃm// 42.19ab/ chindyÃt prabhÃtasamaye v­k«am udak prÃÇmukho +api và bhÆtvÃ/ 42.19cd/ paraÓor jarjaraÓabdo na^i«Âa÷ snigdho ghanaÓ ca hita÷// 42.20ab/ n­pa^jayadam avidhvaæstaæ patanam anÃku¤citaæ ca pÆrvodak/ 42.20cd/ avilagnaæ ca^anyatarau viparÅtam atas tyajet patitam// 42.21ab/ chittvÃgre catur^aÇgulam a«Âau mÆle jale k«iped ya«Âim/ 42.21cd/ uddh­tya puradvÃraæ ÓakaÂena nayen manu«yair vÃ// 42.22ab/ arabhaÇge balabhedo nemyà nÃÓo balasya vij¤eya÷/ 42.22cd/ arthak«ayo +ak«a^bhaÇge tathÃ^aïibhaÇge ca varddhakina÷// 42.23ab/ bhÃdrapada^Óukla^pak«asya^a«ÂamyÃæ nÃgarair v­to rÃjÃ/ 42.23cd/ daivaj¤a^saciva^ka¤cuki^viprapramukhai÷ suve«adharai÷// 42.24ab/ ahata^ambara^saævÅtÃæ ya«Âiæ paurandarÅæ puraæ paurai÷/ 42.24cd/ srag^gandha^dhÆpa^yuktÃæ praveÓayet ÓaÇkha^tÆrya^ravai÷// 42.25ab/ rucira^patÃkÃ^toraïa^vanamÃlÃ^alaÇk­taæ prah­«Âa^janam/ 42.25cd/ sammÃrjita^arcita^pathaæ suve«a^gaïikÃjana^ÃkÅrïam// 42.26ab/ abhyarcita^Ãpaïag­haæ prabhÆta^puïyÃha^veda^nirgho«am/ 42.26cd/ naÂa^nartaka^geyaj¤air ÃkÅrïa^catu«pathaæ nagaram// 42.27ab/ tatra patÃkÃ÷ Óvetà *bhavanti vijayÃya[K.vijayÃya bhavanti] rogadÃ÷ pÅtÃ÷/ 42.27cd/ jayadÃÓ ca citrarÆpà raktÃ÷ Óastra^prakopÃya// 42.28ab/ ya«Âiæ praveÓayantÅæ nipÃtayanto bhayÃya nÃgÃdyÃ÷/ 42.28cd/ bÃlÃnÃæ talaÓabde saægrÃma÷ sattva^yuddhe vÃ// 42.29ab/ santak«ya punas tak«Ã vidhivad ya«Âiæ praropayed yantre/ 42.29cd/ jÃgaram ekÃdaÓyÃæ nareÓvara÷ kÃrayec cÃsyÃm// 42.30ab/ sita^vastra^u«ïÅ«adhara÷ purohita÷ ÓÃkra^vai«ïavair mantrai÷/ 42.30cd/ juhuyÃd agniæ sÃmvatsaro nimittÃni g­hïÅyÃt// 42.31ab/ i«Âa^dravya^ÃkÃra÷ surabhi÷ snigdho ghano +analo +arci«mÃn/ 42.31cd/ Óubhak­d ato +anyo *+ani«Âo[K.ne«Âo] yÃtrÃyÃæ vistaro +abhihita÷// 42.32a svÃhÃvasÃnasamaye svayam ujjvalÃrci÷ 42.32b snigdha÷ pradak«iïa^Óikho hutabhug n­pasya/ 42.32c gaÇgÃ^divÃkarasutÃ^jala^cÃruhÃrÃæ 42.32d dhÃtrÅæ *samudra^raÓanÃæ[K.samudrarasanÃæ] vaÓagÃæ karoti// 42.33a cÃmÅkara^aÓoka^kuraïÂaka^abja^ 42.33b vaidÆrya^nÅlotpala^sannibhe +agnau/ 42.33c na dhvÃntam antarbhavane +avakÃÓaæ 42.33d karoti ratna^aæÓu^hataæ n­pasya// 42.34a ye«Ãæ rathaugha^arïava^megha^dantinÃæ 42.34b samasvano +agnir yadi vÃ^api dundubhe÷/ 42.34c te«Ãæ madÃndha^ibha^ghaÂa^avaghaÂÂità 42.34d bhavanti yÃne timira^upamà diÓa÷// 42.35ab/ dhvaja^kumbha^haya^ibha^bhÆbh­tÃm anurÆpe vaÓam eti bhÆbh­tÃm/ 42.35cd/ udaya^asta^dharÃdharà +adharà himavad^vindhya^payodharà dharÃ// 42.36ab/ dvirada^mada^mahÅ^saroja^lÃjÃ[K.lÃjai÷]^gh­ta^madhunà ca hutÃÓane sagandhe/ 42.36cd/ praïata^n­pa^Óiromaïi^prabhÃbhir bhavati puraÓ^churiteva bhÆr n­pasya// 42.37ab/ uktaæ yad utti«Âhati Óakraketau Óubha^aÓubhaæ saptamarÅcirÆpai÷/ 42.37cd/ tajjanma^yaj¤a^grahaÓÃnti^yÃtrÃ^vivÃha^kÃle«v api cintanÅyam// 42.38ab/ gu¬a^pÆpa^pÃyasa^Ãdyair viprÃn abhyarcya dak«iïÃbhiÓ ca/ 42.38cd/ Óravaïena dvÃdaÓyÃm utthÃpyo +anyatra và ÓravaïÃt// 42.39ab/ Óakra^kumÃrya÷ kÃryÃ÷ prÃha manu÷ sapta pa¤ca và tajj¤ai÷/ 42.39cd/ nanda^upananda^saæj¤e *pÃda^Æna^ardhe dhvaja^ucchrÃyÃt[K.pÃdenÃrdhena cocchrÃyÃt]// 42.40ab/ «o¬aÓabhÃga^abhyadhike jayavijaye dve vasundhare ca^anye/ 42.40cd/ adhikà ÓakrajanitrÅ madhye +a«ÂÃæÓena ca^etÃsÃm// 42.41ab/ prÅtai÷ k­tÃni vibudhair yÃni purà bhÆ«aïÃni suraketo÷/ 42.41cd/ tÃni krameïa dadyÃt piÂakÃni vicitrarÆpÃïi// 42.42ab/ rakta^aÓoka^nikÃÓaæ *caturasraæ[K.caturaÓram] viÓvakarmaïà prathamam/ 42.42cd/ *raÓanÃ[K.rasanÃ] svayambhuvà ÓaÇkareïa *ca^anekavarïagà dattÃ[K.cÃnekavarïadharÅ]// 42.43ab/ a«ÂÃÓri nÅlaraktaæ t­tÅyam indreïa bhÆ«aïaæ dattam/ 42.43cd/ asitaæ yamaÓ caturthaæ masÆrakaæ kÃntimad ayacchat// 42.44ab/ ma¤ji«ÂhÃbhaæ varuïa÷ «a¬aÓri tatpa¤camaæ jalorminibham/ 42.44cd/ mayÆraæ keyÆraæ «a«Âhaæ vÃyur jaladanÅlam// 42.45ab/ skandha÷ svaæ keyÆraæ saptamam adadad dhvajÃya bahucitram/ 42.45cd/ a«Âamam anala^jvÃlÃ^saÇkÃÓaæ havyabhug^*v­ttam[K.dattam]// 42.46ab/ vaidÆrya^sad­Óam *indro[K.indur] navamaæ graiveyakaæ dadÃv anyat/ 42.46cd/ rathacakrÃbhaæ daÓamaæ sÆryas tva«Âà prabhÃyuktam// 42.47ab/ ekÃdaÓam udvaæÓaæ viÓvedevÃ÷ sarojasaÇkÃÓam/ 42.47cd/ dvÃdaÓam api ca *niveÓam ­«ayo[K.nivaæÓaæ munayo] nÅlotpalÃbhÃsam// 42.48ab/ ki¤ cid adhaÆrdhva^*nirmitam[K.nirnatam] upari viÓÃlaæ trayodaÓaæ keto÷/ 42.48cd/ Óirasi b­haspati^Óukrau lÃk«Ãrasasannibhaæ dadatu÷// 42.49ab/ yady yad yena *vibhÆ«aïam[K.vinirmitam] amareïa vinirmitaæ[K.vibhÆ«aïam] dhvajasya^arthe/ 42.49cd/ tattat taddaivatyaæ vij¤Ãtavyaæ vipaÓcidbhi÷// 42.50ab/ dhvaja^parimÃïa^tryaæÓa÷ paridhi÷ prathamasya bhavati piÂakasya/ 42.50cd/ parata÷ prathamÃt prathamÃd a«ÂÃæÓëÂÃæÓahÅnÃni// 42.51ab/ kuryÃd ahani caturthe pÆraïam indradhvajasya ÓÃstraj¤a÷/ 42.51cd/ manunà ca^ÃgamagÅtÃn mantrÃn etÃn paÂhen niyata÷// 42.52ab/ hara^arka^vaivasvata^Óakra^somair dhaneÓa^vaiÓvÃnara^pÃÓabh­dbhi÷/ 42.52cd/ mahar«i^saæghai÷ sadig^apsarobhi÷ Óukra^aÇgira÷^skanda^marudgaïaiÓ ca// 42.53ab/ yathà tvam Ærjaskaraïa^ekarÆpai÷ samarcitas tv Ãbharaïair udÃrai÷/ 42.53cd/ tatheha tÃny ÃbharaïÃni *yÃge[K.deva] ÓubhÃni samprÅtamanà g­hÃïa// 42.54ab/ ajo +avyaya÷ ÓÃÓvata ekarÆpo vi«ïur varÃha÷ puru«a÷ purÃïa÷/ 42.54cd/ tvam antaka÷ sarvahara÷ k­ÓÃnu÷ *sahasraÓÅr«a÷[K.sahasraÓÅrÓÃ] Óatamanyur Ŭya÷// 42.55ab/ kaviæ saptajihvaæ trÃtÃram indraæ *svavitÃraæ[K.avitÃraæ] sureÓam/ 42.55cd/ hvayÃmi Óakraæ v­trahaïaæ su«eïam asmÃkaæ vÅrà *uttarÃ[K.uttare] bhavantu// 42.56ab/ prapÆraïe ca^ucchrayaïe praveÓe snÃne tathà mÃlyavidhau visarge/ 42.56cd/ paÂhed imÃn n­pati÷ sopavÃso mantrÃn ÓubhÃn puruhÆtasya keto÷// 42.57ab/ k«atra[K.Æ.chatra]^dhvaja^ÃdarÓa^phala^ardha^candrair vicitramÃlÃ^kadalÅ^ik«udaï¬ai÷/ 42.57cd/ savyÃla^siæhai÷ piÂakair gavÃk«air alaÇk­taæ dik«u ca lokapÃlai÷// 42.58a acchinna^rajjuæ d­¬ha^këÂha^mÃt­kaæ 42.58b suÓli«Âa^yantra^argala^pÃda^toraïam/ 42.58c utthÃpayel lak«ma sahasracak«u«a÷ 42.58d sÃradruma^abhagna^kumÃrika^anvitam// 42.59a avirata^jana^rÃvaæ maÇgala^ÃÓÅ÷^praïÃmai÷/ 42.59b paÂu^paÂaha^m­daÇgai÷ ÓaÇkha^bhery^ÃdibhiÓ ca/ 42.59c Óruti^vihita^vacobhi÷ pÃpaÂhadbhiÓ ca viprair 42.59d aÓubha^*vihata[K.rahita]^Óabdaæ ketum *utthÃpayec[K.utthÃpayÅta] ca// 42.60a phala^dadhi^gh­ta^lÃjÃ^k«audra^pu«pa^agrahastai÷ 42.60b praïipatita^Óirobhis *tu«ÂavadbhiÓ[K.tu«ÂuvadbhiÓ] ca paurai÷/ 42.60c *v­tam[K.dh­tam] animi«a^bhartu÷ ketum ÅÓa÷ prajÃnÃm 42.60d arinagara^nata^agraæ kÃrayed dvi¬^*badhÃya[K.vadhÃya]// 42.61a na^atidrutaæ na ca vilambitam aprakampam 42.61b adhvasta^mÃlya^piÂaka^Ãdi^vibhÆ«aïam ca/ 42.61c utthÃnam i«Âam aÓubhaæ yad ato +anyathà syÃt 42.61d tacchÃntibhir narapate÷ Óamayet purodhÃ÷// 42.62a kravyÃda^kauÓika^kapotaka^kÃka^kaÇkai÷ 42.62b ketusthitair mahad uÓanti bhayaæ n­pasya/ 42.62c cëeïa ca^api yuvarÃjabhayaæ vadanti 42.62d Óyeno vilocanabhayaæ nipatan karoti// 42.63a chatra^bhaÇga^patane n­pa^m­tyus 42.63b taskarÃn madhu karoti nilÅnam/ 42.63c hanti ca^apy atha purohitam ulkà 42.63d pÃrthivasya mahi«Åm aÓaniÓ ca// 42.64a rÃj¤ÅvinÃÓaæ patità patÃkà 42.64b karoty av­«Âiæ piÂakasya pÃta÷/ 42.64c madhya^agra^mÆle«u ca ketubhaÇgo 42.64d nihanti mantri^k«itipÃla^paurÃn// 42.65a dhÆma^Ãv­te Óikhi^bhayaæ tamasà ca moho 42.65b vyÃlaiÓ ca bhagna^patitair na bhavaty amÃtyÃ÷/ 42.65c glÃyanty udakprabh­ti ca kramaÓo *dvijÃdyÃn[K.dvijÃdyÃ] 42.65d bhaÇge tu bandhaki^*badha÷[K.vadha÷] kathita÷ kumÃryÃ÷// 42.66a rajju^utsaÇga^cchedane bÃla^pŬà 42.66b rÃj¤o mÃtu÷ pŬanaæ mÃt­kÃyÃ÷/ 42.66c yadyat kuryuÓ *cÃraïà bÃlakÃ[K.bÃlakÃÓ cÃraïÃ] và 42.66d tattat tÃd­g bhÃvi pÃpaæ Óubhaæ vÃ// 42.67a dinacatu«Âayam utthitam arcitaæ 42.67b samabhipÆjya n­po +ahani pa¤came/ 42.67c prak­tibhi÷ saha lak«ma visarjayed 42.67d balabhida÷ svabala^abhiviv­ddhaye// 42.68ab/ uparicara^vasu^pravartitaæ n­patibhir apy anusantataæ k­tam/ 42.68cd/ vidhim imam anumanya pÃrthivo na ripuk­taæ bhayam ÃpnuyÃd iti// 43 nÅrÃjanÃdhyÃya÷ 43.01ab/ bhagavati jaladhara^pak«ma^k«apÃkara^arka^Åk«aïe kamalanÃbhe/ 43.01cd/ unmÅlayati *turaÇga[K.turaÇgana]kari^nara^nÅrÃjanaæ kuryÃt// 43.02ab/ dvÃdaÓyÃm a«ÂamyÃæ *kÃrtika[K.kÃrttika]Óuklasya pa¤cadaÓyÃæ vÃ/ 43.02cd/ ÃÓvayuje và kuryÃn nÅrÃjana^saæj¤itÃæ ÓÃntim// 43.03ab/ nagara^uttarapÆrvadiÓi praÓastabhÆmau praÓastadÃrumayam/ 43.03cd/ «o¬aÓahasta^ucchrÃyaæ daÓavipulaæ toraïaæ kÃryam/// 43.04ab/ sarja^udumbara^*kakubha^ÓÃkhÃmaya[K.ÓÃkhÃkakubhamayaæ]^ÓÃntisadma kuÓabahulam/ 43.04cd/ vaæÓa^vinirmita^matsya^dhvaja^cakra^alaÇk­ta^dvÃram// 43.05ab/ pratisarayà turagÃïÃæ bhallÃtaka^ÓÃli^ku«Âha^siddhÃrthÃn/ 43.05cd/ kaïÂhe«u nibadhnÅyÃt pu«Âyarthaæ ÓÃntig­hagÃïÃm// 43.06ab/ ravi^varuïa^viÓvadeva^prajeÓa^puruhÆta^vai«ïavair mantrai÷/ 43.06cd/ saptÃhaæ ÓÃntig­he kuryÃt^ÓÃntiæ turaÇgÃïÃm// 43.07ab/ abhyarcità na paru«aæ vaktavyà nÃpi tìanÅyÃs te/ 43.07cd/ puïyÃha^ÓaÇkha^tÆrya^dhvani^gÅtaravair vimukta^bhayÃ÷// 43.08ab/ prÃpte a«Âame +ahni kuryÃd udaÇmukhaæ toraïasya dak«iïata÷/ 43.08cd/ kuÓa^cÅra^Ãv­tam ÃÓramam agniæ purato +asya vedyÃæ ca// 43.09ab/ candana^ku«Âha^samaÇgÃ^haritÃla^mana÷ÓilÃ^priyaÇgu^vacÃ÷/ 43.09cd/ danty^am­tÃ^a¤jana^rajanÅ^suvarïapu«py^agnimanthÃÓ[K.suvarïapu«pÃgnimanthÃÓ] ca// 43.10ab/ ÓvetÃæ sapÆrïakoÓÃæ kaÂambharÃ^trÃyamÃïa^sahadevÅ÷/ 43.10cd/ nÃgakusumaæ svaguptÃæ ÓatÃvarÅæ somarÃjÅæ ca// 43.11ab/ kalaÓe«v *etÃ÷[K.etÃn] k­tvà sambhÃrÃn upahared *valiæ[K.Æ.baliæ] samyak// 43.11cd/ bhak«yair nÃnÃkÃrair madhu^pÃyasa^yÃvaka^pracurai÷// 43.12ab/ khadira^palÃÓa^udumbara^kÃÓmary^aÓvattha^nirmitÃ÷ samidha÷/ 43.12cd/ sruk kanakÃd rajatÃd và kartavyà bhÆtikÃmena// 43.13ab/ pÆrva^abhimukha÷ ÓrÅmÃn vaiyÃghre carmaïi sthito rÃjÃ/ 43.13cd/ ti«Âhed anala^samÅpe turagabhi«ag^daivavit^sahita÷// 43.14ab/ yÃtrÃyÃæ yad abhihitaæ grahayaj¤a^vidhau mahendraketau ca/ 43.14cd/ vedÅ^purohita^anala^lak«aïam asmiæs tad avadhÃryam// 43.15ab/ lak«aïayuktaæ turagaæ dviradavaraæ ca^eva dÅk«itaæ snÃtam/ 43.15cd/ ahata^sita^ambara^gandha^srag^*dhÆma[K.Æ.dhÆpÃ]^abhyarcitaæ k­tvÃ/ 43.16ab/ ÃÓrama^toraïa^mÆlaæ samupanayet sÃntvayan Óanair vÃcÃ/ 43.16cd/ vÃditra^ÓaÇkha^puïyÃha^ni÷svana^ÃpÆrita^digantam// 43.17ab/ yady ÃnÅtas ti«Âhed dak«iïacaraïaæ haya÷ samutk«ipya/ 43.17cd/ sa jayati tadà narendra÷ ÓatrÆn *nacirÃd[K.acirÃd] vinà yatnÃt// 43.18ab/ trasyan na^i«Âo rÃj¤a÷ pariÓe«aæ ce«Âitaæ dvipa^hayÃnÃm/ 43.18cd/ yÃtrÃyÃæ vyÃkhyÃtaæ tad iha vicintyaæ yathÃyukti// 43.19ab/ piï¬am abhimantrya dadyÃt purohito vÃjine sa yadi jighret/ 43.19cd/ aÓnÅyÃd và jayak­d viparÅto +ato +anyathÃ^abhihita÷// 43.20ab/ kalaÓa^udake«u ÓÃkhÃm ÃplÃvya^audumbarÅæ sp­Óet turagÃn/ 43.20cd/ ÓÃntika^pau«Âika^mantrair evaæ senÃæ san­pa^nÃgÃm// 43.21ab/ ÓÃntiæ rëÂra^viv­ddhyai k­tvà bhÆyo +abhicÃrakair mantrai÷/ 43.21cd/ m­tmayam ariæ vibhindyÃt^ÓÆlena^ura÷sthale vipra÷// 43.22ab/ khalinaæ hayÃya dadyÃd abhimantrya purohitas tato rÃjÃ/ 43.22cd/ Ãruhya^udakpÆrvÃæ yÃyÃn nÅrÃjita÷ sabala÷// 43.23ab/ m­daÇga^ÓaÇkha^dhvani^h­«Âa^ku¤jara^sravanmada^Ãmoda^sugandha^mÃruta÷/ 43.23cd/ Óiromaïi^*prÃnta[K.vrÃta]calat prabhÃcayair jvalan vivasvÃn iva toyada^atyaye// 43.24ab/ haæsa^paÇktibhir itas tato +adriràsampatadbhir iva ÓuklacÃmarai÷// 43.24cd/ m­«Âagandha^pavana^anuvÃhibhir dhÆyamÃna^rucira^srag^ambara÷/ 43.25ab/ naikavarïa^maïi^vajra^bhÆ«itair bhÆ«ito mukuÂa^kuï¬ala^aÇgadai÷/ 43.25cd/ bhÆri^ratna^kiraïa^anura¤jita÷ ÓakrakÃrmuka^*ruciæ[K.rucaæ] samudvahan// 43.26ab/ utpatadbhir iva khaæ turaÇgamair dÃrayadbhir iva dantibhir dharÃm/ 43.26cd/ nirjita^aribhir iva^amarair narai÷ Óakravat pariv­to vrajen n­pa÷// 43.27ab/ savajra^muktÃphala^bhÆ«aïo +atha và sita^srag^u«ïÅ«a^vilepana^ambara÷/ 43.27cd/ dh­ta^Ãtapatro gaja^p­«Âham ÃÓrito ghana^upari^iva^indutale bh­go÷ suta÷// 43.28ab/ samprah­«Âa^nara^vÃji^ku¤jaraæ nirmala^praharaïa^aæÓu^bhÃsuram/ 43.28cd/ nirvikÃram ari^pak«a^bhÅ«aïaæ yasya sainyam acirÃt sa gÃæ jayet// 44 kha¤janakalak«aïÃdhyÃya÷ 44.01ab/ kha¤janako nÃma^ayaæ yo vihagas tasya darÓane prathame/ 44.01cd/ proktÃni yÃni munibhi÷ phalÃni tÃni pravak«yÃmi// 44.02ab/ sthÆlo^abhyunnata^kaïÂha÷ k­«ïa^galo bhadrakÃrako bhadra÷/ 44.02cd/ ÃkaïÂha^mukhÃt k­«ïa÷ sampÆrïa÷ pÆrayaty ÃÓÃm// 44.03ab/ k­«ïo gale +asya bindu÷ sita^karaÂÃnta÷ sa riktak­d rikta÷/ 44.03cd/ pÅto gopÅta iti kleÓakara÷ kha¤jano d­«Âa÷// 44.04ab/ atha madhura^surabhi^phala^kusuma^taru«u salilÃÓaye«u puïye«u/ 44.04cd/ kari^turaga^bhujaga^mÆrdhni prÃsÃda^udyÃna^harmye«u// 44.05ab/ go^go«Âha^sat^samÃgama^yaj¤a^utsava^pÃrthiva^dvija^samÅpe/ 44.05cd/ hasti^turaÇgama^ÓÃlÃ^cchatra^dhvaja^cÃmara^Ãdye«u// 44.06ab/ hema^samÅpa^sita^ambara^kamala^utpala^pÆjita^upalipte«u/ 44.06cd/ dadhi^pÃtra^dhÃnya^kÆÂe«u ca Óriyaæ kha¤jana÷ kurute// 44.07ab/ paÇke svÃdv^anna^Ãptir gorasa^sampac ca gomaya^upagate/ 44.07cd/ ÓÃdvalage vastra^Ãpti÷ ÓakaÂasthe deÓa^vibhraæÓa÷// 44.08ab/ g­hapaÂale +arthabhraæÓo *badhre[K.vadhre] bandho +aÓucau bhavati roga÷/ 44.08cd/ p­«Âhe tv aja^ÃvikÃnÃæ priya^saÇgamam Ãvahaty ÃÓu// 44.09ab/ mahi«a^u«Âra^gardabha^asthiÓmaÓÃna^g­hakoïa^Óarkara^*aÂÂa[K.adri]stha÷/ 44.09cd/ prÃkÃra^bhasma^keÓe«u ca^aÓubho maraïa^rug^bhayada÷// 44.10ab/ pak«au dhunvan na Óubha÷ Óubha÷ piban vÃri nimnagÃ^saæstha÷/ 44.10cd/ sÆryodaye *praÓasto[K.+atha Óasto] na^i«Âaphala÷ kha¤jano +astamaye// 44.11ab/ nÅrÃjane niv­tte yayà diÓà kha¤janaæ n­po yÃntam/ 44.11cd/ paÓyet tayà gatasya k«ipram arÃtir vaÓam upaiti// 44.12a tasmin nidhir bhavati maithunam eti yasmin 44.12b yasmiæs tu chardayati tatra tale +asti kÃcam/ 44.12c aÇgÃram apy upadiÓanti purÅ«aïe +asya 44.12d tat^kautuka^apanayanÃya khaned dharitrÅm// 44.13ab/ m­ta^vikala^vibhinna^rogita÷ svatanu^samÃna^phalaprada÷ khaga÷/ 44.13cd/ dhanak­d abhinilÅyamÃnako viyati ca bandhu^samÃgama^prada÷// 44.14ab/ n­patir api Óubhaæ ÓubhapradeÓe khagam avalokya mahÅtale vidadhyÃt/ 44.14cd/ surabhi^kusuma^dhÆpa^yuktam arghaæ Óubham *abhinandim[K.Æ.abhinanditam] evam eti v­ddhim// 44.15ab/ aÓubham api vilokya kha¤janaæ dvija^guru^sÃdhu^sura^arcane rata÷/ 44.15cd/ na n­patir aÓubhaæ *samÃpnuyÃt[K.samÃpnuyÃn] na yadi dinÃni ca sapta mÃæsabhuk// 44.16ab/ Ãvar«Ãt prathame darÓane phalaæ pratidinaæ tu *dinaÓe«Ãt[K.dinaÓe«e]/ 44.16cd/ dik^sthÃna^mÆrti^lagna^­k«a^ÓÃnta^dÅpta^ÃdibhiÓ ca^Æhyam// 45 utpÃtÃdhyÃya÷ 45.01ab/ yÃn atrer utpÃtÃn garga÷ provÃca tÃn ahaæ vak«ye/ 45.01cd/ te«Ãæ saæk«epo +ayaæ prak­ter anyatvam utpÃta÷// 45.02ab/ apacÃreïa narÃïÃm upasarga÷ pÃpasa¤cayÃd bhavati/ 45.02cd/ saæsÆcayanti divya^Ãntarik«a^bhaumÃs *ta utpÃtÃ÷[K.tadutpÃtÃ÷]// 45.03ab/ manujÃnÃm apacÃrÃd aparaktà devatÃ÷ s­janty etÃn/ 45.03cd/ tatpratighÃtÃya n­pa÷ ÓÃntiæ rëÂre prayu¤jÅta// 45.04ab/ divyaæ graha^­k«a^vaik­tam ulkÃ^nirghÃta^pavana^parive«Ã÷/ 45.04cd/ gandharvapura^purandaracÃpa^Ãdi yad Ãntarik«aæ tat// 45.05ab/ bhaumaæ cara^sthira^bhavaæ tat^ÓÃntibhir Ãhataæ Óamam upaiti/ 45.05cd/ nÃbhasam upaiti m­dutÃæ ÓÃmyati no divyam ity eke// 45.06ab/ divyam api Óamam upaiti prabhÆta^kanaka^anna^go^mahÅ^dÃnai÷/ 45.06cd/ rudra^Ãyatane bhÆmau godohÃt koÂihomÃc ca// 45.07ab/ Ãtma^suta^koÓa^vÃhana^pura^dÃra^purohite«u *loke ca[K.loke«u]/ 45.07cd/ pÃkam upayÃti daivaæ parikalpitam a«Âadhà n­pate÷// 45.08ab/ animitta^bhaÇga^calana^sveda^aÓru^nipÃta^jalpana^ÃdyÃni/ 45.08cd/ liÇga^ÃrcÃ^ÃyatanÃnÃæ nÃÓÃya nareÓa^deÓÃnÃm// 45.09ab/ daivatayÃtrÃ^ÓakaÂÃk«a^cakra^yuga^ketu^bhaÇga^patanÃni/ 45.09cd/ samparyÃsana^sÃdana^*saÇgaÓ[K.saÇgÃÓ] ca na deÓa^n­pa^ÓubhadÃ÷// 45.10ab/ ­«i^dharma^pit­^brahma^prodbhÆtaæ vaik­taæ dvijÃtÅnÃm/ 45.10cd/ yad rudra^lokapÃla^udbhavaæ paÓÆnÃm ani«Âaæ tat// 45.11ab/ guru^sita^ÓanaiÓcara^utthaæ purodhasÃæ vi«ïujaæ ca lokÃnÃm/ 45.11cd/ skanda^viÓÃkha^samutthaæ mÃï¬alikÃnÃæ narendrÃïÃm// 45.12ab/ vedavyÃse mantriïi vinÃyake vaik­taæ camÆnÃthe/ 45.12cd/ dhÃtari saviÓvakarmaïi lokÃbhÃvÃya nirdi«Âam// 45.13ab/ deva^kumÃra^kumÃrÅ^vanitÃ^pre«ye«u vaik­taæ yat syÃt/ 45.13cd/ tan narapate÷ kumÃraka^kumÃrikÃ^strÅ^parijanÃnÃm// 45.14ab/ rak«a÷^piÓÃca^*g­hyaka[U.guhyaka]^nÃgÃnÃm *evam[K.etad] eva *nirdi«Âam[K.nirdeÓyam]/ 45.14cd/ mÃsaiÓ ca^apy a«ÂÃbhi÷ sarve«Ãm eva phalapÃka÷// 45.15ab/ buddhvà devavikÃraæ Óuci÷ purodhÃs tryaha^u«ita÷ snÃta÷/ 45.15cd/ snÃna^kusuma^anulepana^vastrair abhyarcayet pratimÃm// 45.16ab/ madhuparkeïa purodhà *bhak«yair[K.bak«air] balibhiÓ ca vidhivad upati«Âhet/ 45.16cd/ sthÃlÅpÃkaæ juhuyÃd vidhivan mantraiÓ ca tal^liÇgai÷// 45.17a iti vibudha^vikÃre ÓÃntaya÷ saptarÃtraæ 45.17b dvija^vibudha^gaïa^arcà gÅta^n­tya^utsavÃÓ ca/ 45.17c vidhivad avani^pÃlair yai÷ prayuktà na te«Ãæ 45.17d bhavati durita^pÃko dak«iïÃbhiÓ ca ruddha÷// 45.18ab/ rëÂre yasya^anagni÷ pradÅpyate dÅpyate ca na^indhanavÃn/ 45.18cd/ manujeÓvarasya pŬà tasya *ca[K.omitted] rëÂrasya vij¤eyÃ// 45.19ab/ jala^mÃæsa^Ãrdra^jvalane n­pati^vadha÷ praharaïe raïo raudra÷/ 45.19cd/ sainya^grÃma^pure«u ca nÃÓo vahner bhayaæ kurute// 45.20ab/ prÃsÃda^bhavana^toraïa^ketv^Ãdi«v ananalena dagdhe«u/ 45.20cd/ ta¬ità và «aïmÃsÃt paracakrasya^Ãgamo niyamÃt// 45.21ab/ dhÆmo +anagni^samuttho rajas tamaÓ ca^ahnijaæ mahÃ^bhayadam/ 45.21cd/ vyabhre niÓy u¬unÃÓo darÓanam api ca^ahni do«akaram// 45.22ab/ nagara^*catu«pÃd^aï¬aja[K.catu«pÃda^aï¬aja]^manujÃnÃæ bhayakaraæ jvalanam Ãhu÷/ 45.22cd/ dhÆma^agni^visphuliÇgai÷ ÓayyÃ^ambara^keÓagair m­tyu÷// 45.23ab/ Ãyudha^jvalana^sarpaïa^svanÃ÷ koÓa^nirgamana^vepanÃni vÃ/ 45.23cd/ vaik­tÃni yadi vÃ^Ãyudhe +aparÃïy ÃÓu raudra^raïa^saÇkulaæ vadet// 45.24a mantrair *Ãgneyai÷[K.vÃhnai÷] k«Årav­k«Ãt samidbhir 45.24b hotavyo +agni÷ sar«apai÷ sarpi«Ã ca/ 45.24c agnyÃdÅnÃæ vaik­te ÓÃntir evaæ 45.24d deyaæ ca^asmin käcanaæ brÃhmaïebhya÷// 45.25ab/ ÓÃkhÃbhaÇge +akasmÃd v­k«ÃïÃæ nirdiÓed raïodyogam/ 45.25cd/ hasane deÓabhraæÓaæ rudite ca vyÃdhi^bÃhulyam// 45.26ab/ rëÂra^vibhedas tv an­tau bÃlavadho +atÅva kusumite bÃle/ 45.26cd/ v­k«Ãt k«ÅrasrÃve sarvadravya^k«ayo bhavati// 45.27ab/ madye vÃhana^nÃÓa÷ saægrÃma÷ Óoïite madhuni roga÷/ 45.27cd/ snehe durbhik«a^bhayaæ mahadbhayaæ *ni÷srute[K.ni÷s­te] salile// 45.28ab/ Óu«ka^virohe vÅrya^anna^saæk«aya÷ Óo«aïe ca virujÃnÃm/ 45.28cd/ patitÃnÃm utthÃne svayaæ bhayaæ daivajanitaæ ca// 45.29ab/ pÆjitav­k«e hy an­tau kusumaphalaæ n­pa^vadhÃya nirdi«Âam/ 45.29cd/ dhÆmas tasmin jvÃlà +atha và bhaven n­pa^vadhÃya^eva// 45.30ab/ sarpatsu taru«u jalpatsu vÃ^api jana^saæk«ayo vinirdi«Âa÷/ 45.30cd/ v­k«ÃïÃæ vaik­tye daÓabhir mÃsai÷ phala^vipÃka÷// 45.31ab/ srag^gandha^dhÆpa^ambara^pÆjitasya chatraæ vidhÃya^upari pÃdapasya/ 45.31cd/ k­tvà Óivaæ rudrajapo +atra kÃryo rudrebhya ity atra *«a¬ eva homÃ÷[K.«a¬aÇgahoma÷]// 45.32ab/ pÃyasena *madhunÃpi[K.madhunà ca] bhojayed brÃhmaïÃn gh­tayutena bhÆpati÷/ 45.32cd/ medinÅ nigaditÃ^atra dak«iïà vaik­te taruk­te hitÃrthibhi÷// 45.33ab/ nÃle +abja^yava^ÃdÅnÃm ekasmin dvi^tri^sambhavo maraïam/ 45.33cd/ kathayati tadadhipatÅnÃæ yamalaæ jÃtaæ ca kusumaphalam// 45.34ab/ ativ­ddhi÷ sasyÃnÃæ nÃnÃ^phala^kusuma^*sambhavo[K.bhavo] v­k«e/ 45.34cd/ bhavati hi yady ekasmin paracakrasya^Ãgamo niyamÃt// 45.35ab/ ardhena yadà tailaæ bhavati tilÃnÃm atailatà và syÃt/ 45.35cd/ annasya ca vairasyaæ tadà tu vindyÃd bhayaæ sumahat// 45.36ab/ vik­ta^kusumaæ phalam và grÃmÃd atha và purÃd vahi÷[K.Æ.bahi÷] kÃryam/ 45.36cd/ saumyo +atra caru÷ kÃryo nirvÃpyo và paÓu÷ ÓÃntyai// 45.37a sasye ca d­«Âvà vik­tiæ pradeyaæ 45.37b tatk«etram eva prathamaæ dvijebhya÷/ 45.37c tasya^eva madhye carum atra bhaumaæ 45.37d k­tvà na do«aæ samupaiti *tajjam[K.tajjÃn]// 45.38ab/ durbhik«am *anÃv­«ÂÃv ativ­«Âau[K.anÃv­«ÂyÃm ativ­«ÂyÃm] k«udbhayaæ *parabhayaæ ca[K.saparacakram]/ 45.38cd/ rogo hy an­tu^bhavÃyÃæ *n­pati^vadho[K.n­pa^vadho] +anabhrajÃtÃyÃm// 45.39ab/ ÓÅta^u«ïa^*viparyÃso[K.viparyÃse] no samyag­tu«u ca samprav­tte«u/ 45.39cd/ «aïmÃsÃd rëÂra^bhayaæ roga^bhayaæ daiva^janitaæ ca// 45.40ab/ anya^­tau saptÃhaæ prabandha^var«e pradhÃna^n­pa^maraïam/ 45.40cd/ rakte Óastra^udyogo mÃæsa^asthi^vasÃ^Ãdibhir maraka÷// 45.41ab/ dhÃnya^hiraïya^tvak^phala^kusuma^Ãdyair var«itair bhayaæ vindyÃt/ 45.41cd/ aÇgÃra^pÃæÓu^var«e vinÃÓam ÃyÃti tannagaram// 45.42ab/ upalà vinà jaladharair vik­tà và prÃïino yadà v­«ÂÃ÷/ 45.42cd/ chidraæ vÃ^apy ativ­«Âau sasyÃnÃm Åti^saæjananam// [K.one verse inserted K. 46.43ab/ k«Åra^gh­ta^k«audrÃïÃæ dadhno rudhira^u«ïa^vÃriïÃæ[K's tr. vÃriïo] var«e/ K. 46.43cd/ deÓavinÃÓo j¤eyo +as­gvar«e ca api n­pa^yuddham//] 45.43ab/ yady amale +arke chÃyà na d­Óyate pratÅpà vÃ/ 45.43cd/ deÓasya tadà sumahad^bhayam ÃyÃtaæ vinirdeÓyam// 45.44ab/ vyabhre nabhasi^indradhanur divà yadà d­Óyate +atha và rÃtrau/ 45.44cd/ prÃcyÃm aparasyÃæ và tadà bhavet k«udbhyaæ sumahat// 45.45ab/ sÆrya^indu^parjanya^samÅraïÃnÃæ *yÃga÷[K.yoga÷] sm­to v­«Âi^vikÃra^kÃle/ 45.45cd/ dhÃnya^anna^go^käcana^dak«iïÃÓ ca deyÃs tata÷ ÓÃntim upaiti pÃpam// 45.46ab/ apasarpaïaæ nadÅnÃm nagarÃd acireïa ÓÆnyatÃæ kurute/ 45.46cd/ Óo«aÓ ca^aÓo«yÃïÃm anye«Ãæ và hradÃdÅnÃm// 45.47ab/ snehÃ^s­g^mÃæsa^vahÃ÷ saÇkula^kalu«Ã÷ pratÅpagÃÓ ca^api/ 45.47cd/ paracakrasya^Ãgamanaæ nadya÷ kathayanti «aïmÃsÃt// 45.48ab/ jvÃlÃ^dhÆma^kvÃtha^Ãrudita^utkru«ÂÃni ca^eva kÆpÃnÃm/ 45.48cd/ gÅta^prajalpitÃni ca jana^marakÃya^*upadi«ÂÃni[K.pradi«ÂÃni]// 45.49ab/ *salila[K.toya]^utpattir akhÃte gandha^rasa^viparyaye ca toyÃnÃm/ 45.49cd/ salilÃÓaya^vik­tau và mahadbhayaæ tatra Óantim *imÃm[K.iyam]// 45.50ab/ salila^vikÃre kuryÃt pÆjÃæ varuïasya vÃruïair mantrai÷/ 45.50cd/ tair eva ca japa^homaæ Óamam evaæ pÃpam upayÃti// 45.51ab/ prasava^vikÃre strÅïÃæ dvi^tri^catu«^prabh­ti^samprasÆtau vÃ/ 45.51cd/ hÅna^atirikta^kÃle ca deÓa^kula^saæk«ayo bhavati// 45.52ab/ va¬avÃ^u«Âra^mahi«a^go^hastinÅ«u yamala^udbhave *raïa^maraïam[K.maraïam] e«Ãm/ 45.52cd/ «aïmÃsÃt sÆtiphalaæ ÓÃntau Ólokau ca garga^uktau// 45.53ab/ nÃrya÷ parasya vi«aye tyaktavyÃs tà hita^arthinÃ/ 45.53cd/ tarpayec ca dvijÃn kÃmai÷ ÓÃntiæ ca^eva^atra kÃrayet// 45.54ab/ catu«pÃdÃ÷ sva^yÆthebhyas tyaktavyÃ÷ para^bhÆmi«u/ 45.54cd/ nagaraæ svÃminaæ yÆtham anyathà tu vinÃÓayet// 45.55ab/ parayonÃv abhigamanaæ bhavati tiraÓcÃm asÃdhu dhenÆnÃm/ 45.55cd/ uk«Ãïo vÃ^anyonyaæ pibati Óvà và surabhi^putram// 45.56ab/ mÃsatrayeïa vindyÃt tasmin ni÷saæÓayaæ para^Ãgamanam/ 45.56cd/ tatpratighÃtÃya^etau Ólokau gargeïa nirdi«Âau// 45.57ab/ tyÃgo vivÃsanaæ dÃnaæ tat tasya^ÃÓu Óubhaæ bhavet/ 45.57cd/ tarpayed brÃhmaïÃæÓ ca^atra japa^homÃæÓ ca kÃrayet// 45.58ab/ sthÃlÅpÃkena dhÃtÃraæ paÓunà ca purohita÷/ 45.58cd/ prÃjÃpatyena mantreïa yajed bahv^anna^dak«iïam// 45.59ab/ yÃnaæ vÃha^viyuktaæ yadi gacchen na vrajec ca vÃha^yutam/ 45.59cd/ rëÂra^bhayaæ bhavati tadà cakrÃïÃæ sÃda^bhaÇge ca// 45.60ab[K.46.61ab]/ gÅtarava^tÆryaÓabdà nabhasi yadà và cara^sthira^anyatvam/ 45.60cd[K.46.61cd]/ m­tyus tadà gadà và *visvatÆrye[K.Æ.visvaratÃrye] para^abhibhava÷// 45.61ab[K.46.62ab]/ anabhihata^tÆrya^nÃda÷ Óabdo và tìite«u yadi na syÃt/ 45.61cd[K.46.62cd]/ vyutpattau và te«Ãæ para^Ãgamo n­pati^maraïaæ vÃ// 45.62ab/ go^lÃÇgalayo÷ saÇge darvÅ^ÓÆrpa^Ãdy^upaskara^vikÃre/ 45.62cd/ kro«Âuka^nÃde ca tathà Óastra^bhayaæ munivacaÓ ca^idam// 45.63ab/ vÃyavye«v e«u n­patir vÃyuæ Óaktubhir arcayet/ 45.63cd/ ÃvÃyor iti pa¤carco *japtavyÃ÷[K.jÃpyÃÓ ca] prayatair dvijai÷// 45.64ab/ brÃhmaïÃn parama^annena dak«iïÃbhiÓ ca tarpayet/ 45.64cd/ bahv^anna^dak«iïà homÃ÷ kartavyÃÓ ca prayatnata÷// 45.65ab/ pura^pak«iïo vanacarà vanyà và nirbhayà viÓanti puram/ 45.65cd/ naktaæ và divasa^carÃ÷ k«apÃ^carà và caranty ahani// 45.66ab/ sandhyÃ^dvaye +api maï¬alam Ãbadhnanto m­gà vihaÇgà vÃ/ 45.66cd/ dÅptÃyÃæ diÓy atha và kroÓanta÷ saæhatà bhayadÃ÷// 45.67ab/ *ÓyenÃ÷[K.ÓvÃna÷] prarudanta iva dvÃre kroÓanti jambukà dÅptÃ÷/ 45.67cd/ praviÓen narendra^bhavane kapotaka÷ kauÓiko yadi vÃ// 45.68ab/ kukkuÂa^rutaæ prado«e hemanta^Ãdau ca kokila^ÃlÃpÃ÷/ 45.68cd/ pratiloma^maï¬ala^carÃ÷ Óyena^ÃdyÃÓ ca^ambare bhayadÃ÷// 45.69ab/ g­ha^caitya^toraïe«u dvÃre«u ca pak«i^saÇgha^*sampÃta÷[K.sampÃtÃ÷]/ 45.69cd/ madhu^valmÅka^ambhoruha^*samudbhavaÓ[K.samudbhavÃÓ] ca^api nÃÓÃya// 45.70ab/ Óvabhir asthi^Óava^avayava^praveÓanaæ mandire«u marakÃya/ 45.70cd/ paÓu^Óastra^vyÃhÃre n­pa^m­tyur munivacaÓ ca^idam// 45.71ab/ m­ga^pak«i^vikÃre«u kuryÃd *dhÅmÃn[K.Æ.dhomÃn] sadak«iïÃn/ 45.71cd/ devÃ÷ kapota iti ca japtavyÃ÷ pa¤cabhir dvijai÷// 45.72ab/ sudevà iti ca^ekena deyà gÃva÷ *sadak«iïÃ÷[K.ca dak«iïÃ]/ 45.72cd/ japet^ÓÃkuna^sÆktaæ và mano vedaÓirÃæÓi ca// 45.73ab/ Óakradhvaja^indrakÅla^stambhadvÃra^prapÃta^bhaÇge«u/ 45.73cd/ tadvat kapÃÂa^toraïa^ketÆnÃæ narapater maraïam// 45.74ab/ sandhyÃ^dvayasya dÅptir dhÆma^utpattiÓ ca kÃnane +anagnau/ 45.74cd/ chidra^abhÃve bhÆmer daraïaæ kampaÓ ca bhayakÃrÅ// 45.75a *pÃkhaï¬ÃïÃæ[K.pëaï¬ÃïÃæ] nÃstikÃnÃæ ca bhakta÷ 45.75b sÃdhv^ÃcÃra^projjhita÷ krodha^ÓÅla÷/ 45.75c År«yu÷ krÆro vigraha^Ãsakta^cetà 45.75d yasmin rÃjà tasya deÓasya nÃÓa÷// 45.76ab/ prahara hara chindhi bhindhi^ity Ãyudha^këÂha^aÓma^pÃïayo bÃlÃ÷/ 45.76cd/ nigadanta÷ praharante tatra^api bhayaæ bhavaty ÃÓu// 45.77ab/ aÇgÃra^gairika^Ãdyair vik­ta^preta^abhilekhanaæ yasmin/ 45.77cd/ nÃyaka^citritam atha và k«aye k«ayaæ yÃti na cireïa// 45.78ab/ lÆtÃ^paÂa^aÇga^Óabalaæ na sandhyayo÷ pÆjitaæ kalaha^yuktam/ 45.78cd/ nitya^ucchi«Âa^strÅkaæ ca yad g­haæ tat k«ayaæ yÃti// 45.79ab/ d­«Âe«u yÃtudhÃne«u nirdiÓen marakam ÃÓu samprÃptam/ 45.79cd/ pratighÃtÃya^ete«Ãæ garga÷ ÓÃntiæ cakÃra^imÃm// 45.80ab/ mahÃÓÃntyo +atha balayo bhojyÃni sumahÃnti ca/ 45.80cd/ kÃrayeta mahendraæ ca *mÃhendrÅæ[K.mahendrÅbhi÷] ca samarcayet// 45.81ab/ narapati^deÓa^vinÃÓe ketor udaye +atha và grahe +arkendvo÷/ 45.81cd/ utpÃtÃnÃæ prabhava÷ sva^­tubhavaÓ ca^apy ado«Ãya// 45.82ab/ ye ca na do«Ãn janayanty utpÃtÃs tÃn ­tu^svabhÃva^k­tÃn/ 45.82cd/ ­«iputra^k­tai÷ Ólokair vidyÃd etai÷ samÃsa^uktai÷// 45.83ab/ vajra^aÓani^mahÅ^kampa^sandhyÃ^nirghÃta^ni÷svanÃ÷/ 45.83cd/ parive«a^rajo^dhÆma^rakta^arka^*astamaya[K.astamana]^udayÃ÷// 45.84ab/ drumebhyo +anna^rasa^sneha^bahu^pu«pa^phala^udgamÃ÷/ 45.84cd/ go^pak«i^mada^v­ddhiÓ ca ÓivÃya madhu^mÃdhave// 45.85ab/ tÃrÃ^ulkÃ^pÃta^kalu«aæ kapila^arkendu^maï¬alam/ 45.85cd/ anagni^jvalana^sphoÂa^dhÆma^reïv^anila^Ãhatam// 45.86ab/ rakta^padma^*aruïÃ[K.aruïam] *sandhyÃ[K.sandhyaæ] nabha÷ k«ubdha^arïava^upamam/ 45.86cd/ saritÃæ ca^ambu^saæÓo«aæ d­«Âvà grÅ«me Óubhaæ vadet// 45.87ab/ ÓakrÃyudha^parÅve«a^vidyut^Óu«ka^virohaïam/ 45.87cd/ kampa^udvartana^vaik­tyaæ rasanaæ daraïaæ k«ite÷// 45.88ab/ saro^nady^udapÃnÃnÃæ v­ddhy^Ærdhva^taraïa^plavÃ÷/ 45.88cd/ saraïaæ ca^adri^gehÃnÃæ var«Ãsu na bhaya^Ãvaham// 45.89ab/ divya^strÅ^bhÆta^gandharva^vimÃna^adbhuta^darÓanam/ 45.89cd/ graha^nak«atra^tÃrÃïÃæ darÓanaæ ca divà +ambare// 45.90ab/ gÅta^vÃditra^nirgho«Ã vana^parvata^sÃnu«u/ 45.90cd/ sasya^v­ddhir apÃæ hÃnir apÃpÃ÷ Óaradi sm­tÃ÷// 45.91ab/ ÓÅta^anila^tu«Ãratvaæ nardanaæ m­ga^pak«iïÃm/ 45.91cd/ rak«o^yak«a^Ãdi^sattvÃnÃæ darÓanaæ vÃg amanu«Å// 45.92ab/ diÓo dhÆma^andhakÃrÃÓ ca sa^nabho^vana^parvatÃ÷/ 45.92cd/ uccai÷ sÆrya^udaya^astau ca hemante ÓobhanÃ÷ sm­tÃ÷// 45.93ab/ hima^pÃta^anila^utpÃtà virÆpa^adbhuta^darÓanam/ 45.93cd/ k­«ïa^a¤jana^Ãbham ÃkÃÓaæ tÃrÃ^ulkÃ^pÃta^pi¤jaram// 45.94ab/ citra^garbha^udbhavÃ÷ strÅ«u go^aja^aÓva^m­ga^pak«i«u/ 45.94cd/ patra^aÇkura^latÃnÃæ ca vikÃrÃ÷ ÓiÓire ÓubhÃ÷// 45.95ab/ ­tu^svabhÃva^jà hy ete d­«ÂÃ÷ sva^­tau Óubha^pradÃ÷/ 45.95cd/ ­tor anyatra ca^utpÃtà d­«ÂÃs te *ca^atidÃruïÃ÷[K.b­ÓadÃrunÃ÷]// 45.96ab/ unmattÃnÃæ ca yà gÃthÃ÷ ÓiÓÆnÃæ *yac ca bhëitam[K.bhëitaæ ca yat]/ 45.96cd/ striyo yac ca prabhëante tasya nÃsti vyatikrama÷// 45.97ab/ pÆrvaæ carati deve«u paÓcÃc *carati[K.gacchati] mÃnu«Ãn/ 45.97cd/ na^acodità vÃg vadati satyà hy e«Ã sarasvatÅ// 45.98a utpÃtÃn gaïita^vivarjito +api buddhvà 45.98b vikhyÃto bhavati narendra^vallabhaÓ ca/ 45.98c etat tan^munivacanaæ rahasyam uktaæ 45.98d yaj j¤Ãtvà bhavati naras trikÃladarÓÅ// 46 mayÆracitrakÃdhyÃya÷ 46.01ab/ divya^Ãntarik«a^ÃÓrayam uktam Ãdau mayà phalaæ Óastam aÓobhanaæ ca/ 46.01cd/ prÃyeïa cÃre«u samÃgame«u yuddhe«u mÃrga^Ãdi«u vistareïa// 46.02a bhÆyo varÃhamihirasya na yuktam etat 46.02b kartuæ samÃsak­d asav iti tasya do«a÷/ 46.02c tajj¤air na vÃcyam idam uktaphala^anugÅti 46.02d yad *barhi[K.varhi]citrakam iti prathitaæ varÃÇgam// 46.03ab/ svarÆpam eva tasya tat^prakÅrtita^anukÅrtanam/ 46.03cd/ bravÅmy ahaæ na ced idaæ tathà +api me +atra vÃcyatÃ// 46.04ab/ uttaravÅthi^gatà dyutimanta÷ k«ema^*Óubhik«a[U.subhik«a]^ÓivÃya samastÃ÷/ 46.04cd/ dak«iïa^mÃrga^gatà dyutihÅnÃ÷ k«udbhaya^taskara^m­tyu^karÃs te// 46.05ab/ ko«ÂhÃgÃra^gate bh­gu^putre pu«yasthe ca girÃm prabhavi«ïau/ 46.05cd/ nirvairÃ÷ k«itipÃ÷ sukhabhÃja÷ saæh­«ÂÃÓ ca janà gatarogÃ÷// 46.06ab/ pŬayanti yadi k­ttikÃæ maghÃæ rohiïÅæ Óravam aindram eva vÃ/ 46.06cd/ projjhya sÆryam apare grahÃs tadà paÓcimà dig anayena pŬyate// 46.07a prÃcyÃæ ced dhvajavad avasthità dinÃnte 46.07b prÃcyÃnÃæ bhavati hi vigraho n­pÃïÃm/ 46.07c madhye ced bhavati hi madhyadeÓa^*pÅÂhÃ[K.Æ.pŬÃ] 46.07d rÆk«ais tair na tu *ruciman[K.rucirair] mayÆkhavadbhi÷// 46.08ab/ dak«iïÃæ kakubham *ÃÓritas[K.ÃÓritais] tu tair dak«iïÃpathapayomucÃæ k«aya÷/ 46.08cd/ hÅna^rÆk«a^tanubhiÓ ca vigraha÷ sthÆla^deha^kiraïa^anvitai÷ Óubham// 46.09ab/ uttaramÃrge spa«Âa^mayÆkhÃ÷ ÓÃntikarÃs te tan n­patÅnÃm/ 46.09cd/ hrasva^ÓarÅrà bhasma^savarïà do«akarÃ÷ syur deÓa^n­pÃïÃm// 46.10a nak«atrÃïÃæ tÃrakÃ÷ sagrahÃïÃm 46.10b dhÆmajvÃlÃvisphuliÇgÃnvitÃÓ cet/ 46.10c Ãlokaæ và nirnimittaæ na yÃnti 46.10d yÃti dhvaæsaæ sarvaloka÷ sabhÆpa÷// 46.11a divi bhÃti yadà tuhinÃæÓuyugaæ 46.11b dvija^v­ddhir atÅva tadÃÓu ÓubhÃ/ 46.11c tadanantaravarïaraïo +arkayuge 46.11d jagata÷ pralayas tricatu«prabh­ti// 46.12a munÅn abhijitaæ dhruvaæ maghavataÓ ca bhaæ saæsp­Óan 46.12b ÓikhÅ ghanavinÃÓak­t kuÓalakarmahà Óokada÷/ 46.12c *bhujaÇgam[K.bhujaÇgabham] atha saæsp­Óed bhavati v­«ÂinÃÓo dhruvaæ 46.12d k«ayaæ vrajati vidruto janapadaÓ ca bÃlÃkula÷// 46.13ab/ prÃgdvÃre«u caran raviputro nak«atre«u karoti ca vakram/ 46.13cd/ durbhik«aæ kurute *mahadugraæ[K.bhayam ugraæ] mitrÃïÃæ ca virodham av­«Âim// 46.14ab/ rohiïÅÓakaÂam arkanandano yadi bhinatti rudhiro +atha và ÓikhÅ/ 46.14cd/ kiæ vadÃmi yad ani«ÂasÃgare jagad aÓe«am upayÃti saæk«ayam// 46.15ab/ udayati satataæ yadà ÓikhÅ carati bhacakram aÓe«am eva vÃ/ 46.15cd/ anubhavati purÃk­taæ tadà phalam aÓubhaæ sacara^acaraæ jagat// 46.16a dhanu÷sthÃyÅ rÆk«o rudhirasad­Óa÷ k«udbhayakaro 46.16b balodyogaæ *candra÷[K.cendu÷] kathayati jayaæ jyà +asya ca yata÷/ 46.16c gavÃæ{avÃk] Ó­Çgo goghno nidhanam api sasyasya kurute 46.16d jvalan dhÆmÃyan và n­patimaraïÃyaiva bhavati// 46.17ab/ snigdha÷ sthÆla÷ samaÓ­Çgo viÓÃlas tuÇgaÓ ca^udagvicaran nÃgavÅthyÃm/ 46.17cd/ d­«Âa÷ saumyair aÓubhair viprayukto lokÃnandaæ kurute +atÅva candra÷// 46.18ab/ pitrya^maitra^puruhÆta^viÓÃkhÃ^tvëÂram etya ca yunakti ÓaÓÃÇka÷/ 46.18cd/ dak«iïena na *Óubha÷ Óubhak­t[K.Óubho hitak­t] syÃd yady udak carati madhyagato vÃ// 46.19ab/ parigha iti megharekhà yà tiryagbhÃskarodaye +aste vÃ/ 46.19cd/ paridhis tu pratisÆryo daï¬as tv ­jur indracÃpanibha÷// 46.20ab/ udaye +aste và bhÃnor ye dÅrghà raÓmayas tv amoghÃs te/ 46.20cd/ suracÃpakhaï¬am ­ju yad rohitam airÃvataæ dÅrgham// 46.21ab/ ardha^astamayÃt sandhyà vyaktÅbhÆtà na tÃrakà yÃvat/ 46.21cd/ teja÷parihÃni mukhÃd bhÃnor ardha^udayo yÃvat// 46.22ab/ tasmin sandhyÃ^kÃle cihnair etai÷ Óubha^aÓubhaæ vÃcyam/ 46.22cd/ sarvair etai÷ snigdhai÷ sadyo var«aæ bhayaæ rÆk«ai÷// 46.23a acchinna÷ parigho viyac ca vimalaæ ÓyÃmà mayÆkhà rave÷ 46.23b snigdhà dÅdhitaya÷ *mitaæ[K.Æ.sitaæ] suradhanurvidyuc ca pÆrvottarÃ/ 46.23c snigdho meghatarur divÃkarakarair ÃliÇgato và yadà 46.23d v­«Âi÷ syÃd yadi và +arkam astasamaye megho mahÃn chÃdayet// 46.24ab/ khaï¬o vakra÷ k­«ïo hrasva÷ kÃka^Ãdyair và cihnair viddha÷/ 46.24cd/ yasmin deÓe rÆk«aÓ cÃrkas tatrÃbhÃva÷ prÃyo rÃj¤a÷// 46.25ab/ vÃhinÅæ samupayÃti p­«Âhato mÃæsabhuk khagagaïo yuyutsata÷/ 46.25cd/ yasya tasya balavidravo mahÃn agrais tu vijayo vihaÇgamai÷// 46.26ab/ bhÃnor udaye yadi vÃstamaye gandharvapurapratimà dhvajanÅ/ 46.26cd/ vimbaæ niruïaddhi tadà n­pate÷ prÃptaæ samaraæ sabhayaæ pravadet// 46.27ab/ Óastà ÓÃntidvijam­gaghu«Âà sandhyà snigdhà m­dupavanà ca/ 46.27cd/ pÃæÓudhvastà janapadanÃÓaæ dhatte rÆk«Ã rudhiranibhà vÃ// 46.28a yadvistareïa kathitaæ munibhis tad asmin 46.28b sarvaæ mayà nigaditaæ punaruktavarjam/ 46.28c Órutvà +api kokila^rutaæ balibhug virauti 46.28d yat^tat svabhÃvak­tam asya pikaæ na jetum// 47 pu«yasnÃnÃdhyÃya÷ 47.01ab/ mÆlaæ manujÃdhipati÷ prajÃtaros tad upaghÃta^saæskÃrÃt/ 47.01cd/ aÓubhaæ Óubhaæ ca loke bhavati yato +ato n­pati^cintÃ// 47.02ab/ yà vyÃkhyÃtà ÓÃnti÷ svayambhuvà suraguror mahendra^arthe/ 47.02cd/ tÃæ prÃpya v­ddhagarga÷ prÃha yathà bhÃgure÷ Ó­ïuta// 47.03ab/ pu«yasnÃnaæ n­pate÷ kartavyaæ daivavit^purodhÃbhyÃm/ 47.03cd/ nÃta÷ paraæ pavitraæ sarva^utpÃta^antakaram asti// 47.04ab/ Óle«mÃtaka^ak«a^kaïÂaki^kaÂu^tikta^vigandhi^pÃdapa^vihÅne/ 47.04cd/ kauÓika^g­dhraprabh­tibhir ani«Âa^vihagai÷ parityakte// 47.05ab/ taruïa^taru^gulma^vallÅ^latÃ^pratÃna^*anvite[K.Ãv­te] vanoddeÓe/ 47.05cd/ nirupahata^patra^pallava^manoj¤a^madhuradrumaprÃye// 47.06ab/ k­kavÃku^jÅva^jÅvaka^Óuka^Óikhi^Óatapatra^cëa^hÃrÅtai÷/ 47.06cd/ krakara^cakora^kapi¤jala^va¤jula^pÃrÃvata^ÓrÅkai÷// 47.07ab/ kusuma^rasapÃna^matta^dvirepha^puæskokila^ÃdibhiÓ ca^anyai÷/ 47.07cd/ virute vanopakaïÂhe k«etra^ÃgÃre ÓucÃv atha vÃ// 47.08ab/ *h­dinÅ[K.Æ.hradinÅ]^vilÃsinÅnÃæ jalakhaga^nakhavik«ate«u ramye«u/ 47.08cd/ pulina^jaghane«u kuryÃd d­k^manaso÷ prÅtijanane«u// 47.09ab/ protpluta^haæsa^cchatre kÃraï¬ava^kurara^sÃrasa^udgÅte/ 47.09cd/ phulla^indÅvara^nayane sarasi sahasrÃk«a^kÃnti^dhare// 47.10ab/ protphulla^kamala^vadanÃ÷ kalahaæsa^*kala[K.kalasvana]^prabhëiïya÷/ 47.10cd/ prottuÇga^ku¬mala^kucà yasmin nalinÅ^vilÃsinya÷// 47.11ab/ kuryÃd goromanthaja^phenalava^Óak­t^khura^k«ata^upacite/ 47.11cd/ acira^prasÆta^huÇk­ta^valgita^vatsa^utsave go«Âhe// 47.12ab/ atha và samudratÅre kuÓala^Ãgata^*ratna^pota[K.potaratna]^sambÃdhe/ 47.12cd/ ghana^nicula^lÅna^jalacara^sitakhaga^ÓabalÅk­ta^upÃnte// 47.13ab/ k«amayà krodha iva jita÷ siæho m­gya^abhibhÆyate *ye«u[K.yatra]/ 47.13cd/ datta^abhaya^khaga^m­ga^ÓÃvake«u te«v ÃÓrame«v atha vÃ// 47.14ab/ käcÅ^kalÃpa^nÆpura^gurujaghana^udvahana^vighnita^padÃbhi÷/ 47.14cd/ ÓrÅmati m­gek«aïÃbhir g­he +anyabh­ta^valgu^vacanÃbhi÷// 47.15ab/ puïye«v Ãyatane«u ca tÅrthe«u^udyÃna^ramya^deÓe«u/ 47.15cd/ pÆrvodak^plava^bhÆmau pradak«iïa^ambhovahÃyÃæ ca// 47.16ab/ bhasma^aÇgÃra^asthy^Æ«ara^tu«a^keÓa^Óvabhra^karkaÂa^ÃvÃsai÷/ 47.16cd/ *ÓvÃvidha[K.ÓvÃvin]^mÆ«aka^vivarair valmÅkair yà ca santyaktÃ// 47.17ab/ dhÃtrÅ ghanà sugandhà snigdhà madhurà samà ca vijayÃya/ 47.17cd/ senÃvÃse +apy evaæ yojayitavyà yathÃyogam// 47.18ab/ ni«kramya purÃn naktaæ daivaj¤a^amÃtya^yÃjakÃ÷ prÃcyÃm/ 47.18cd/ kauberyÃæ và k­tvà baliæ diÓÅÓÃdhipÃyÃæ vÃ// 47.19ab/ lÃjÃ^ak«ata^dadhi^kusumai÷ prayata÷ praïata÷ purohita÷ kuryÃt/ 47.19cd/ ÃvÃhanam atha mantras tasmin munibhi÷ samuddi«Âa÷// 47.20ab/ Ãgacchantu surÃ÷ sarve ye +atra pÆjÃ^abhilëiïa÷/ 47.20cd/ diÓo nÃgà dvijÃÓ ca^eva ye *ca^apy anye[K.cÃney apy] +aæÓabhÃgina÷// 47.21ab/ ÃvÃhya^evam tata÷ sarvÃn evaæ brÆyÃt purohita÷/ 47.21cd/ Óva÷ pÆjÃæ prÃpya yÃsyanti dattvà ÓÃntiæ mahÅpate÷// 47.22ab/ ÃvÃhite«u k­tvà pÆjÃæ tÃæ ÓarvarÅæ vaseyus te/ 47.22cd/ sadasat^svapnanimittaæ yÃtrÃyÃæ svapnavidhir ukta÷// 47.23ab/ apare +ahani prabhÃte sambhÃrÃn upahared yathoktaguïÃn/ 47.23cd/ gatvà +avanipradeÓe ÓlokÃÓ ca^apy atra munigÅtÃ÷// 47.24ab/ tasmin maï¬alam Ãlikhya kalpayet tatra medinÅm/ 47.24cd/ nÃnÃ^ratnÃkaravatÅæ sthÃnÃni vividhÃni ca// 47.25ab/ purohito yathÃsthÃnaæ nÃgÃn yak«Ãn surÃn pitÌn/ 47.25cd/ gandharva^apsarasaÓ ca^eva munÅn siddhÃæÓ ca vinyaset// 47.26ab/ grahÃæÓ ca *sarva[K.saha]nak«atrai rudrÃæÓ ca saha mÃt­bhi÷/ 47.26cd/ skandaæ vi«ïuæ viÓÃkhaæ ca lokapÃlÃn surastriya÷// 47.27ab/ varïakair vivikdhai÷ k­tvà h­dyair gandha^guïÃnvitai÷/ 47.27cd/ yathÃsvaæ pÆjayed vidvÃn gandha^mÃlyÃnulepanai÷// 47.28ab/ bhak«yair annaiÓ ca vividhai÷ phala^mÆla^Ãmi«ais tathÃ/ 47.28cd/ *pÃnaiÓ ca[K.pÃnakair] vividhair h­dyai÷ surÃ^k«Åra^Ãsava^Ãdibhi÷// 47.29ab/ kathayÃmy ata÷ param ahaæ pÆjÃm asmin yathÃbhilikhitÃnÃm/ 47.29cd/ grahayaj¤e ya÷ prokto vidhir grahÃïÃæ sa kartavya÷// 47.30ab/ mÃæsa^odana^madyai÷ piÓÃca^dititanaya^dÃnavÃ÷ pÆjyÃ÷/ 47.30cd/ abhya¤jana^a¤jana^tilai÷ pitaro mÃæsa^odanaiÓ ca^api// 47.31ab/ sÃma^yajurbhir munayas tv ­gbhir gandhaiÓ ca dhÆpa^mÃlya^yutai÷/ 47.31cd/ aÓle«akavarïais trimadhureïa ca^abhyarcayed nÃgÃn// 47.32ab/ dhÆpa^Ãjya^Ãhuti^mÃlyair vibudhÃn *ratna÷[U.ratnai÷] stuti^praïÃmaiÓ ca/ 47.32cd/ gandharvÃn apsaraso gandhair mÃlyaiÓ ca susugandhai÷// 47.33ab/ Óe«Ãæs tu sÃrvavarïika^balibhi÷ pÆjÃæ nyasec ca sarve«Ãm/ 47.33cd/ pratisara^vastra^patÃkÃ^bhÆ«aïa^yaj¤opavÅtÃni// 47.34ab/ maï¬ala^paÓcimabhÃge k­tvÃ^agniæ dak«iïe +atha và vedyÃm/ 47.34cd/ ÃdadyÃt sambhÃrÃn darbhÃn dÅrghÃn agarbhÃæÓ ca// 47.35ab/ lÃjÃ^Ãjya^ak«ata^dadhi^madhu^siddhÃrthaka^gandha^sumanaso *dhÆpa÷[K.dhupÃn]/ 47.35cd/ gorocana^a¤jana^*tilÃ÷[K.tilÃn] svartuja^madhurÃïi ca phalÃni// 47.36ab/ sagh­tasya pÃyasasya ca tatra ÓarÃvÃïi taiÓ ca sambhÃrai÷/ 47.36cd/ paÓcimavedyÃæ pÆjÃæ kuryÃt *snÃnasya[U.snÃtasya] sà vedÅ// 47.37ab/ tasyÃ÷ koïe«u d­¬hÃn kalaÓÃn sita^sÆtra^ve«Âita^grÅvÃn/ 47.37cd/ sak«Åra^v­k«a^pallava^phala^apidhÃnÃn vyavasthÃpya// 47.38ab/ pu«yasnÃna^vimiÓreïa^ÃpÆrïÃn ambhasà saratnÃæÓ ca/ 47.38cd/ pu«yasnÃnadravyÃïy ÃdadyÃd garga^gÅtÃni// 47.39ab/ jyoti«matÅæ trÃyamÃïÃm abhayÃm aparÃjitÃm/ 47.39cd/ jÅvÃæ viÓveÓvarÅæ pÃÂhÃæ samaÇgÃæ vijayÃæ tathÃ// 47.40ab/ sahÃæ ca sahadevÅæ ca pÆrïakoÓÃæ ÓatÃvarÅm/ 47.40cd/ ari«ÂikÃæ ÓivÃæ bhadrÃæ te«u kumbhe«u vinyaset// 47.41ab/ brÃhmÅæ k«emÃm ajÃæ ca^eva sarvabÅjÃni *käcanÅm[K.käcanam]/ 47.41cd/ maÇgalyÃni yathÃlÃbhaæ sarvau«adhyo *rasÃs[K.rasÃæs] tathÃ// 47.42ab/ ratnÃni *sarvagandhÃÓ[K.sarvagandhÃæÓ] ca bilvaæ ca savikaÇkatam/ 47.42cd/ praÓasta^nÃmnyaÓ ca^o«adhyo hiraïyaæ maÇgalÃni ca// 47.43ab/ ÃdÃv ana¬uhaÓ carma jarayà saæh­tÃyu«a÷/ 47.43cd/ praÓastalak«aïabh­ta÷ prÃcÅnagrÅvam Ãstaret// 47.44ab/ tato v­«asya yodhasya carma rohitam ak«atam/ 47.44cd/ simhasyÃtha t­tÅyaæ syÃd vyÃghrasya ca tata÷ param// 47.45ab/ catvÃry etÃni carmÃïi tasyÃæ vedyÃm upÃstaret/ 47.45cd/ Óubhe muhÆrte samprÃpte pu«yayukte niÓÃkare// 47.46ab/ bhadrÃsanam ekatamena kÃritaæ kanaka^rajata^tÃmrÃïÃm/ 47.46cd/ k«Årataru^nirmitaæ và vinyasyaæ carmaïÃm upari// 47.47ab/ trividhas tasya^ucchrÃyo hasta÷ pÃdÃdhiko +ardhayuktaÓ ca/ 47.47cd/ mÃï¬alikÃ^anantarajit^samasta^rÃjya^arthinÃæ Óubhada÷// 47.48ab/ antardhÃya hiraïyaæ tatra^upaviÓen nareÓvara÷ sumanÃ÷/ 47.48cd/ saciva^Ãpta^purohita^daiva^paura^kalyÃïa^nÃmav­ta÷// 47.49ab/ vandijana^paura^*viprai÷ praghu«Âa[K.viprapraghu«Âa]^puïyÃha^veda^nirgho«ai÷/ 47.49cd/ sam­daÇga^ÓaÇkha^tÆryair maÇgala^Óabdair hatÃni«Âa÷// 47.50ab/ ahata^k«auma^nivasanaæ purohita÷ kambalena sa¤chÃdya/ 47.50cd/ k­ta^bali^pÆjaæ kalaÓair abhi«i¤cet sarpi«Ã pÆrïai÷// 47.51ab/ a«ÂÃv a«ÂÃviæÓatir a«ÂaÓataæ vÃ^api kalaÓa^parimÃïam/ 47.51cd/ adhike +adhike guïottaram ayaæ ca mantro +atra munigÅta÷// 47.52ab/ Ãjyaæ teja÷ samuddi«Âam Ãjyaæ pÃpaharaæ param/ 47.52cd/ Ãjyaæ surÃïÃm ÃhÃra Ãjye lokÃ÷ prati«ÂhitÃ÷// 47.53ab/ bhauma^Ãntarik«aæ divyaæ và yat te *kalma«am[K.kalvi«aæ] Ãgatam/ 47.53cd/ sarvaæ tadÃjyasaæsparÓÃt praïÃÓam upagacchatu// 47.54ab/ kambalam apanÅya tata÷ pu«yasnÃnÃmbubhi÷ saphalapu«pai÷/ 47.54cd/ abhi«i¤cen manujendraæ purohito +anena mantreïa// 47.55ab/ surÃs tvÃm abhi«i¤cantu ye ca siddhÃ÷ purÃtanÃ÷/ 47.55cd/ brahmà vi«ïuÓ ca *rudraÓ[K.ÓambhuÓ] ca sÃdhyÃÓ ca samarudgaïÃ÷// 47.56ab/ Ãdityà vasavo rudrà aÓvinau ca bhi«agvarau/ 47.56cd/ aditir devamÃtà ca svÃhà siddhi÷ sarasvatÅ// 47.57ab/ kÅrtir lak«mÅr dh­ti÷ ÓrÅÓ ca sinÅvÃlÅ kuhÆs tathÃ/ 47.57cd/ danuÓ ca surasà ca^eva vinatà kadrur eva ca// 47.58ab/ devapatnyaÓ ca yà noktà devamÃtara eva ca/ 47.58cd/ sarvÃs tvÃm abhi«i¤cantu divyÃÓ ca^apsarasÃæ gaïÃ÷// 47.59ab/ nak«atrÃïi muhÆrtÃÓ ca pak«a^ahorÃtra^sandhaya÷/ 47.59cd/ saævatsarà dineÓÃÓ ca kalÃ÷ këÂhÃ÷ k«aïà lavÃ/ 47.60ab[K.48.69cd]/ sarve tvÃm abhi«i¤cantu kÃlasyÃvayavÃ÷ ÓubhÃ÷/ 47.60cd[K.48.70ab]/ ete ca^anye ca munayo veda^vrata^parÃyaïÃ÷// 47.61ab[K.omitted]/ saÓi«yÃs te +abhi«i¤cantu sadÃrÃÓ ca tapodhanÃ÷/ 47.61cd[K.omitted]/ vaimÃnikÃ÷ suragaïà manava÷ sÃgarai÷ saha// 47.62ab/ saritaÓ ca mahÃbhÃgà nÃgÃ÷ kiæpuru«ÃÓ tathÃ/ 47.62cd/ vaikhÃnasà mahÃbhÃgà dvijà vaihÃyasÃÓ ca ye// 47.63ab/ saptar«aya÷ sadÃrÃÓ ca dhruvasthÃnÃni yÃni ca/ 47.63cd/ marÅcir atri÷ pulaha÷ pulastya÷ kratur aÇgirÃ÷// 47.64ab/ bh­gu÷ sanatkumÃraÓ ca sanako +atha sanandana÷/ 47.64cd/ sanÃtanaÓ ca dak«aÓ ca jaigÅ«avyo bhagandara÷// 47.65ab/ ekataÓ ca dvitaÓ ca^eva trito jÃbÃlikaÓyapau/ 47.65cd/ durvÃsà durvinÅtaÓ ca kaïva÷ kÃtyÃyanas tathÃ// 47.66ab/ mÃrkaï¬eyo dÅrghatapÃ÷ Óuna÷Óepho vidÆratha÷/ 47.66cd/ Ærdhva÷ saævartakaÓ ca^eva cyavano +atri÷ parÃÓara÷// 47.67ab/ dvaipÃyano yavakrÅto devarÃja÷ sahÃnuja÷/ 47.67cd/ parvatÃs taravo vallya÷ puïyÃny ÃyatanÃni ca// 47.68ab/ prajÃpatir ditiÓ ca^eva gÃvo viÓvasya mÃtara÷/ 47.68cd/ vÃhanÃni ca divyÃni sarvalokÃÓ cara^acarÃ÷// 47.69ab/ agnaya÷ pitaras tÃrà jÅmÆtÃ÷ khaæ diÓo jalam/ 47.69cd/ ete ca^anye ca bahava÷ puïya^saÇkÅrtanÃ÷ *Óubhai÷[K.ÓubhÃ÷]// 47.70ab/ toyais tvÃm abhi«i¤cantu sarva^utpÃta^nibarhaïai÷/ 47.70cd/ *yathÃbhi«ikto maghavÃn etair mudita^manasai÷[K.kalyÃïam te prakurvantu ÃyurÃrogyam eva ca]// 47.71ab/ ity etaiÓ cÃnyaiÓ ca^apy atharvakalpa^*Ãhitai÷[K.vihitai÷] sarudragaïai÷/ 47.71cd/ kau«mÃï¬a^mahÃrauhiïa^kuberah­dyai÷ sam­ddhyà ca// 47.72ab/ Ãpohi«ÂhÃ^tis­bhir hiraïyavarïÃ^iti catas­bhir japtam/ 47.72cd/ kÃrpÃsika^vastrayugaæ bibh­yÃt snÃto narÃdhipati÷// 47.73ab/ puïyÃha^ÓaÇkha^Óabdair ÃcÃnto +abhyarcya deva^guru^viprÃn/ 47.73cd/ chatra^dhvaja^ÃyudhÃni ca tata÷ svapÆjÃæ prayu¤jÅta// 47.74ab/ Ãyu«yaæ varcasyaæ rÃyaspo«Ãbhir ­gbhir etÃbhi÷/ 47.74cd/ parijaptaæ vaijayikaæ navaæ vidadhyÃd alaÇkÃram// 47.75ab/ gatvà dvitÅyavedÅæ samupaviÓec carmaïÃæ upari rÃjÃ/ 47.75cd/ deyÃni ca^eva carmÃïy uparyupary evam etÃni// 47.76ab/ v­«asya v­«adaæÓasya ruroÓ ca p­«atasya ca/ 47.76cd/ te«Ãm upari siæhasya vyÃghrasya ca tata÷ param// 47.77ab/ mukhyasthÃne juhuyÃt purohito +agniæ samit^tila^gh­tÃdyai÷/ 47.77cd/ trinayana^Óakra^b­haspati^nÃrÃyaïa^nityagati^­gbhi÷// 47.78ab/ indradhvaja^nirdi«ÂÃny agninimittÃni daivavid brÆyÃt/ 47.78cd/ k­tvà +aÓe«a^samÃptiæ purohita÷ präjalir brÆyÃt// 47.79ab/ yÃntu devagaïÃ÷ sarve pÆjÃm ÃdÃya pÃrthivÃt/ 47.79cd/ siddhiæ dattvà *tu vipulÃæ[K.suvipulÃm] punar ÃgamanÃya *ca[K.vai]// 47.80ab/ n­patir ato daivaj¤aæ purohitaæ ca^arcayed dhanair bahubhi÷/ 47.80cd/ anyÃæÓ ca dak«iïÅyÃn *yathocitaæ[K.yathÃrhata÷] Órotriyaprabh­tÅn// 47.81ab/ dattvà +abhayaæ prajÃnÃm ÃghÃtasthÃnagÃn vis­jya paÓÆn/ 47.81cd/ bandhana^mok«aæ kuryÃd abhyantara^do«ak­d^varjam// 47.82ab/ etat prayujyamÃnaæ pratipu«yaæ sukha^yaÓo^artha^v­ddhikaram/ 47.82cd/ *pu«yÃd[K.pu«yam] vinÃ^ardhaphaladà pau«Å ÓÃnti÷ *parÃ[K.purÃ] proktÃ// 47.83ab/ rëÂra^utpÃta^upasarge«u rÃho÷ ketoÓ ca darÓane/ 47.83cd/ grahÃvamardane ca^eva pu«yasnÃnaæ samÃcaret// 47.84ab/ nÃsti loke sa utpÃto yo hy anena na ÓÃmyati/ 47.84cd/ maÇgalaæ cÃparaæ nÃsti yad asmÃd atiricyate// 47.85ab/ adhirÃjyÃrthino rÃj¤a÷ putrajanma ca kÃÇk«ata÷/ 47.85cd/ tatpÆrvam abhi«eke ca vidhir e«a praÓasyate// 47.86ab/ mahendrÃrtham uvÃca^idam b­hatkÅrtir b­haspati÷/ 47.86cd/ snÃnam Ãyu«^prajÃ^v­ddhi^saubhÃgya^karaïaæ param// 47.87ab/ anenaiva vidhÃnena hasty^aÓvaæ *snÃpayet tata÷[K.snÃpayÅta ya÷]/ 47.87cd/ tasya^Ãmaya^vinirmuktaæ parÃæ siddhim avÃpnuyÃt// 48 paÂÂalak«aïÃdhyÃya÷ 48.01ab/ vistaraÓo nirdi«Âaæ paÂÂÃïÃæ lak«aïaæ yad ÃcÃryai÷/ 48.01cd/ tat saæk«epa÷ kriyate mayà +atra sakalÃrthasampanna÷// 48.02ab/ paÂÂa÷ Óubhado rÃjïÃæ madhye +a«ÂÃv aÇgulÃni vistÅrïa÷/ 48.02cd/ sapta narendra^mahi«yÃ÷ «a¬ yuvarÃjasya nirdi«Âa÷// 48.03ab/ catur^aÇgula^vistÃra÷ paÂÂa÷ senÃpater bhavati madhye/ 48.03cd/ dve ca prasÃdapaÂÂa÷ pa¤caite kÅrtitÃ÷ paÂÂÃ÷// 48.04ab/ sarve dviguïÃyÃmà madhyÃd ardhena pÃrÓvavistÅrïÃ÷/ 48.04cd/ sarve ca ÓuddhakäcanavinirmitÃ÷ Óreyaso v­ddhyai// 48.05ab/ pa¤ca^Óikho bhÆmipates triÓikho yuvarÃja^pÃrthiva^mahi«yo÷/ 48.05cd/ ekaÓikha÷ sainyapate÷ prasÃdapaÂÂo vinà ÓikhayÃ// 48.06ab/ kriyamÃïaæ yadi patraæ sukhena vistÃram eti paÂÂasya/ 48.06cd/ v­ddhijayau bhÆmipates tathà prajÃnÃæ ca sukhasampat// 48.07ab/ jÅvitarÃjyavinÃÓaæ karoti madhye vraïa÷ samutpanna÷/ 48.07cd/ madhye sphuÂitas tyÃjyo vighnakara÷ pÃrÓvayo÷ sphuÂita÷// 48.08ab/ aÓubhanimitta^utpattau ÓÃstraj¤a÷ ÓÃntim ÃdiÓed rÃj¤a÷/ 48.08cd/ Óastanimitta÷ paÂÂo n­pa^rëÂra^viv­ddhaye bhavati// 49 kha¬galak«aïÃdhyÃya÷ 49.01ab/ aÇgula^ÓatÃrdham uttama Æna÷ syÃt *pa¤caviæÓati÷[K.pa¤caviæÓatiæ] kha¬ga÷/ 49.01cd/ aÇgulamÃnÃj j¤eyo vraïo +aÓubho vi«ama^parvastha÷// 49.02ab/ ÓrÅv­k«a^vardhamÃna^Ãtapatra^ÓivaliÇga^kuï¬ala^abjÃnÃm/ 49.02cd/ sad­Óà vraïÃ÷ praÓastà dhvaja^Ãyudha^svastikÃnÃæ ca// 49.03ab/ k­kalÃsa^kÃka^kaÇka^kravyÃda^kabandha^v­Ócika^Ãk­taya÷/ 49.03cd/ kha¬ge vraïà na Óubhadà vaæÓÃnugatÃ÷ prabhÆtÃÓ ca// 49.04ab/ sphuÂito hrasva÷ kuïÂho vaæÓacchinno na d­g^mano +anugata÷/ 49.04cd/ asvana iti cÃni«Âa÷ proktaviparyasta i«Âaphala÷// 49.05ab/ kvaïitaæ maraïÃya^uktaæ parÃjayÃya pravartanaæ koÓÃt/ 49.05cd/ svayam udgÅrïe yuddhaæ jvalite vijayo bhavati kha¬ge// 49.06a nÃkÃraïaæ viv­ïuyÃn na vighaÂÂayec ca 49.06b paÓyen na tatra vadanaæ na vadec ca mÆlyam/ 49.06c deÓaæ na cÃsya kathayet pratimÃnayen na 49.06d naiva sp­Óen n­patir aprayato +asiya«Âim// 49.07ab/ gojihvÃ^saæsthÃno nÅlotpala^vaæÓa^patra^sad­ÓaÓ ca/ 49.07cd/ karavÅra^patra^ÓÆla^agra^maï¬ala^agrÃ÷ praÓastÃ÷ syu÷// 49.08ab/ ni«panno na chedyo nika«ai÷ kÃrya÷ pramÃïayukta÷ sa÷/ 49.08cd/ mÆle mriyate svÃmÅ jananÅ tasyÃgrataÓ chinne// 49.09ab/ yasmin tsarupradeÓe vraïo bhavet tadvad eva kha¬gasya/ 49.09cd/ vanitÃnÃm iva tilako guhye vÃcyo mukhe d­«ÂvÃ// 49.10ab/ atha và sp­Óati yadaÇgaæ pra«Âà nistriæÓabh­t tadavadhÃrya/ 49.10cd/ koÓasthasya^ÃdeÓyo vraïo +asti ÓÃstraæ viditvedam// 49.11ab/ Óirasi sp­«Âe prathame +aÇgule dvitÅye lalÃÂasaæsparÓe/ 49.11cd/ bhrÆmadhye ca t­tÅye netre sp­«Âe catruthe ca// 49.12ab/ *nÃsa^au«Âha[K.nÃso«Âha]^kapola^hanu^Óravaïa^grÅva^*aæsake ca[K.aæsake«u] pa¤cÃdyÃ÷/ 49.12cd/ urasi dvÃdaÓasaæsthas trayodaÓe kak«ayor j¤eya÷// 49.13ab/ stana^h­daya^udara^*kuk«i^nÃbhau[K.kuk«inÃbhÅ«u] tu caturdaÓÃdayo j¤eyÃ÷/ 49.13cd/ nÃbhimÆle kaÂyÃæ guhye ca^ekonaviæÓatita÷// 49.14ab/ Ærvor dvÃviæÓe syÃd Ærvor madhye vraïas trayoviæÓe/ 49.14cd/ jÃnuni ca caturviæÓe jaÇghÃyÃæ pa¤caviæÓe ca// 49.15ab/ jaÇghÃmadhye gulphe pÃr«ïyÃæ pÃde tadaÇgulÅ«v api ca/ 49.15cd/ «a¬viæÓatikÃd yÃvat triæÓad iti matena gargasya// 49.16ab/ putramaraïaæ dhanÃptir dhanahÃni÷ sampadaÓ ca bandhaÓ ca/ 49.16cd/ ekÃdyaÇgulasaæsthair vraïai÷ phalaæ nirdiÓet kramaÓa÷// 49.17ab/ sutalÃbha÷ kalaho hasti^labdhaya÷ putramaraïa^dhanalÃbhau/ 49.17cd/ kramaÓo vinÃÓa^vanitÃpti^cittadu÷khÃni «aÂprabh­ti// 49.18ab/ labdhir *hÃni÷ strÅlabdhayo[K.hÃnistrÅlabdhayo] badho v­ddhi^maraïa^parito«Ã÷/ 49.18cd/ j¤eyÃÓ caturdaÓÃdi«u dhanahÃniÓ caikaviæÓe syÃt// 49.19ab/ vittÃptir anirvÃïaæ dhana^Ãgamo m­tyu^sampado +asvatvam/ 49.19cd/ aiÓvarya^m­tyu^rÃjyÃni ca kramÃt triæÓad iti yÃvat// 49.20ab/ parato na viÓe«aphalaæ vi«amasamasthÃs tu pÃpaÓubhaphaladÃ÷/ 49.20cd/ kaiÓ cid aphalÃ÷ pradi«ÂÃs triæÓatparato +agram iti yÃvat// 49.21ab/ karavÅra^utpala^gaja^mada^gh­ta^kuÇkuma^kunda^campaka^sagandha÷/ 49.21cd/ Óubhado +ani«Âo gomÆtra^paÇka^meda÷^sad­Óa^gandha÷// 49.22ab/ kÆrma^vasÃ^as­k^k«Ãra^upamaÓ ca bhaya^du÷khado bhavati gandha÷/ 49.22cd/ vaidÆrya^kanaka^vidyut^prabho jaya^Ãrogya^v­ddhikara÷// 49.23a idam auÓanasaæ ca Óastra^pÃnaæ 49.23b rudhireïa Óriyam icchata÷ pradÅptÃm/ 49.23c havi«Ã guïavat^suta^abhilipso÷ 49.23d salilena^ak«ayam icchataÓ ca vittam// 49.24a va¬avÃ^u«Âra^kareïu^dugdha^pÃnaæ 49.24b yadi pÃpena samÅhate +arthasiddhim/ 49.24c jha«a^pitta^m­ga^aÓva^basta^dugdhai÷ 49.24d kari^hasta^cchidaye satÃla^garbhai÷// 49.25a Ãrkaæ payo hu¬uvi«Ãïa^ma«Å^sametaæ 49.25b pÃrÃvata^Ãkhu^Óak­tà ca *yuta÷[K.yutaæ] pralepa÷/ 49.25c Óastrasya tailamathitasya tato +asya pÃnaæ 49.25d paÓcÃt^Óitasya na ÓilÃsu bhaved vighÃta÷// 49.26a k«Ãre kadalyà mathitena yukte 49.26b dina^u«ite pÃyitam Ãyasaæ yat/ 49.26c samyak Óitaæ ca^aÓmani naiti bhaÇgaæ 49.26d na ca^anyalohe«v api tasya kauïÂhyam// 50 aÇgavidyÃdhyÃya 50.01a daivaj¤ena Óubha^aÓubhaæ dig^udita^sthÃna^Ãh­tÃn Åk«atà 50.01b vÃcyaæ pra«Â­^nija^apara^aÇga^ghaÂanÃæ ca^Ãlokya kÃlaæ dhiyÃ/ 50.01c sarvaj¤o hi cara^acara^ÃtmakatayÃ^asau sarvadarÓo vibhuÓ 50.01d ce«ÂÃ^vyÃh­tibhi÷ Óubha^aÓubha^phalaæ sandarÓayaty arthinÃm// 50.02a sthÃnaæ pu«pa^suhÃsi^bhÆri^phalabh­t^susnigdha^k­tti^cchada^ 50.02b asatpak«i^cyuta^Óastasaæj¤ita^taru^cchÃya^upagƬhaæ samam/ 50.02c deva^­«i^dvija^sÃdhu^siddha^nilayaæ satpu«pa^sasya^uk«itam 50.02d satsvÃdu^udaka^nirmalatva^janita^ÃhlÃdaæ ca *sacchÃdvalam[K.sacchìvalam]// 50.03ab/ chinna^bhinna^k­mi^khÃta^kaïÂaki^plu«Âa^rÆk«a^kuÂilair na sat kujai÷/ 50.03cd/ krÆra^pak«i^yuta^nindyanÃmabhi÷ Óu«ka^ÓÅrïa^bahu^parïa^*carmabhi÷[K.varmabhi÷]// 50.04a ÓmaÓÃna^ÓÆnyÃyatanaæ catu«pathaæ 50.04b tathÃ^+amanoj¤aæ vi«amaæ sada^Æ«aram/ 50.04c avaskara^aÇgÃra^kapÃla^bhasmabhiÓ 50.04d citaæ tu«ai÷ Óu«kat­ïair naÓobhanam// 50.05ab/ pravrajita^nagna^nÃpita^ripu^bandhana^*saunikais[K.sÆnikais] tathà Óvapacai÷/ 50.05cd/ kitava^yati^pŬitair yutam Ãyudha^mÃdhvÅka^vikrayair na Óubham// 50.06a prÃg^uttara^ÅÓÃÓ ca diÓa÷ praÓastÃ÷ 50.06b pra«Âur na vÃyv^ambu^yamÃgni^rak«a÷/ 50.06c pÆrvÃhnakÃle +asti Óubhaæ na rÃtrau 50.06d sandhyÃdvaye praÓnak­to +aparÃhïe// 50.07a yÃtrÃvidhÃne hi Óubha^aÓubhaæ yat 50.07b proktaæ nimittaæ tad ihÃpi vÃcyam/ 50.07c d­«Âvà puro và janatÃh­taæ và 50.07d pra«Âu÷ sthitaæ pÃïitale +atha vastre// 50.08a atha^aÇgÃny ÆrÆ^o«Âha^stana^v­«aïa^pÃdaæ ca daÓanà 50.08b bhujau hastau gaï¬au kaca^gala^nakha^aÇgu«Âham api yat/ 50.08c sa^ÓaÇkhaæ *kak«a^aæsaæ Óravaïa[K.ka«ÃæsaÓravaïa]^guda^sandhi^iti puru«e 50.08d striyÃæ bhrÆ^nÃsÃ^sphig^vali^kaÂi^sulekhÃ^aÇgulicayam// 50.09a jihvà grÅvà piï¬ike pÃr«ïiyugmaæ 50.09b jaÇghe nÃbhi÷ karïapÃlÅ k­kÃÂÅ/ 50.09c vaktraæ p­«Âhaæ jatru^jÃnu^asthi^pÃrÓvaæ 50.09d h­t^tÃlu^ak«Å mehana^uras^trikaæ ca// 50.10ab/ napuæsaka^Ãkhyaæ ca Óiro lalÃÂam ÃÓv Ãdya^saæj¤air aparaiÓ cireïa/ 50.10cd/ siddhir bhavej jÃtu napuæsakair no rÆk«a^k«atair bhagna^k­ÓaiÓ ca pÆrvai÷// 50.11ab/ sp­«Âe và cÃlite vÃ^api pÃda^aÇgu«Âhe +ak«i^rug bhavet/ 50.11cd/ aÇgulyÃæ duhitu÷ Óokaæ ÓiroghÃte n­pÃd bhayam// 50.12ab/ viprayogam urasi svagÃtrata÷ karpaÂÃh­tir anarthadà bhavet/ 50.12cd/ syÃt priyÃptir abhig­hya karpaÂaæ p­cchataÓ caraïapÃdayojitu÷// 50.13ab/ pÃda^aÇgu«Âhena vilikhed bhÆmiæ k«etra^utthacintayÃ/ 50.13cd/ hastena pÃdau kaï¬Æyet tasya *dÃsÅmayÅ[K.dÃsÅmayÃ] ca sÃ// 50.14ab/ tÃla^bhÆrja^paÂa^darÓane +aæÓukaæ cintayet kaca^tu«a^asthi^bhasmagam/ 50.14cd/ vyÃdhir ÃÓrayati rajju^jÃlakaæ valkalaæ ca samavek«ya bandhanam// 50.15ab/ pippalÅ^marica^ÓuïÂhi^vÃridai rodhra^ku«Âha^vasana^ambu^jÅrakai÷/ 50.15cd/ gandha^mÃæsi^Óatapu«payà vadet p­cchatas tagarakeïa *cintayet[K.cintanam]// 50.16ab/ strÅ^puru«a^do«a^pŬita^sarva^*artha[K.adhva]^suta^artha^dhÃnya^tanayÃnÃm/ 50.16cd/ dvicatu«pada^k«itÅnÃæ vinÃÓata÷ kÅrtitair d­«Âai÷// 50.17ab/ nyagrodha^madhuka^tinduka^jambÆ^plak«a^Ãmra^*badara[K.badari]^jÃtiphalai÷/ 50.17cd/ dhana^kanaka^puru«a^loha^aæÓuka^rÆpya^*audumbara^Ãptir[K.udumbarÃptir] api karagai÷// 50.18ab/ dhÃnya^paripÆrïa^pÃtraæ kumbha÷ pÆrïa÷ kuÂumba^v­ddhikarau/ 50.18cd/ gaja^go^ÓunÃæ purÅ«aæ dhana^yuvati^suh­d^vinÃÓakaram// 50.19ab/ paÓu^hasti^mahi«a^paÇkaja^rajata^vyÃghrair labheta sand­«Âai÷/ 50.19cd/ avi^dhana^nivasana^malayaja^kauÓeya^Ãbharaïa^saÇghÃtam// 50.20ab/ p­cchà v­ddha^ÓrÃvaka^suparivrì^darÓane n­bhir vihitÃ/ 50.20cd/ mitra^dyÆtÃrtha^bhavà gaïikÃ^n­pa^sÆtikÃ^arthak­tÃ// 50.21ab/ ÓÃkya^upÃdhyÃya^*arhat[K.Ãrhata]^*nirgranthi[K.nirgrantha]^nimitta^nigama^kaivartai÷/ 50.21cd/ caura^camÆpati^vaïijÃæ dÃsÅ^yodha^Ãpaïastha^vadhyÃnÃm// 50.22ab/ tÃpase Óauï¬ike d­«Âe pro«itaæ paÓupÃlanam/ 50.22cd/ h­dgataæ *pracchakasya[K.p­cchakasya] syÃd u¤chav­Âau vipannatÃ// 50.23ab/ icchÃmi pra«Âuæ bhaïa paÓyatv Ãrya÷ samÃdiÓa^ity ukte// 50.23cd/ saæyoga^kuÂumba^utthà lÃbha^aiÓvarya^udgatà cintÃ// 50.24a nirdiÓa^iti gadite *jaya^adhvajÃ[K.jayÃdhvagÃ] 50.24b pratyavek«ya mama cintitaæ vada/ 50.24c ÃÓu sarvajanamadhyagaæ tvayà 50.24d d­ÓyatÃm iti ca bandhu^caurajÃ// 50.25a anta÷sthe +aÇge svajana udito bÃhyaje bÃhya *eva[K.evam] 50.25b pÃda^aÇgu«Âha^aÇgulikalanayà dÃsadÃsÅjana÷ syÃt/ 50.25c jaÇghe pre«yo bhavati bhaginÅ nÃbhito h­tsvabhÃryà 50.25d pÃïyaÇgu«Âha^aÇgulicaya^k­tasparÓane putrakanye// 50.26ab/ mÃtaraæ jaÂhare mÆrdhni guruæ dak«iïavÃmakau/ 50.26cd/ bÃhÆ bhrÃtÃ^atha tatpatnÅ sp­«ÂvÃ^evaæ cauram ÃdiÓet// 50.27ab/ antar^aÇgam avamucya bÃhya^ga^sparÓanaæ yadi karoti p­cchaka÷/ 50.27cd/ Óle«ma^mÆtra^Óak­tas *tyajanty atho[K.tyajannadha÷] pÃtayet kara^tala^stha^vastu cet// 50.28a bh­Óam avanÃmita^aÇga^parimoÂanato +apy atha và 50.28b jana^dh­ta^rikta^bhÃï¬am avalokya ca caurajanam/ 50.28c h­ta^patita^k«ata^asm­ta^vina«Âa^bhagna^gata^ 50.28d unmu«ita^m­ta^Ãdy^ani«Âa^ravato labhate na h­tam// 50.29a nigaditam idaæ yat^tat sarvaæ tu«a^asthi^vi«a^Ãdikai÷ 50.29b saha m­tikaraæ pŬÃ^artÃnÃæ samaæ rudita^*k«atai÷[K.k«utai÷]/ 50.29c avayavam api sp­«ÂvÃ^anta÷sthaæ d­¬haæ marud Ãhared 50.29d atibahu tadà bhuktvÃ^annaæ saæsthita÷ suhito vadet// 50.30ab/ lalÃÂasparÓanÃt^ÓÆkadarÓanÃt^ÓÃlijaudanam/ 50.30cd/ ura÷sparÓÃt «a«Âika^*Ãkhyaæ[K.annam] grÅvÃ^sparÓe ca yÃvakam// 50.31ab/ kuk«i^kuca^jaÂhara^jÃnu^sparÓe mëÃ÷ payas^tila^yavÃgva÷/ 50.31cd/ *ÃsvÃdayate[K.ÃsvÃdayataÓ] ca^o«Âhau lihate madhuraæ rasaæ j¤eyam// 50.32ab/ *vis­kke[K.visp­kke] sphoÂayej jihvÃm Ãmle vaktraæ vikÆïayet/ 50.32cd/ *kaÂuke +atha ka«Ãye +atha[K.kaÂutiktaka«Ãyo«ïair] hikket «ÂhÅvec ca saindhave// 50.33a Óle«matyÃge Óu«ka^tiktaæ tad alpaæ 50.33b Órutvà kravyÃdaæ và prek«ya và mÃæsamiÓram/ 50.33c bhrÆ^gaï¬a^o«Âha^sparÓane ÓÃkunaæ tad^ 50.33d bhuktaæ tena^ity uktam etan nimittam// 50.34ab/ mÆrdha^gala^keÓa^hanu^ÓaÇkha^karïa^jaÇghaæ vastiæ ca sp­«ÂvÃ/ 50.34cd/ gaja^mahi«a^me«a^ÓÆkara^go^ÓaÓa^m­ga^*mahi«a[K.omitted]^mÃæsayug bhuktam// 50.35ab/ d­«Âe Órute +apy aÓakune godhÃ^matsya^Ãmi«aæ vaded bhuktam/ 50.35cd/ garbhiïyà garbhasya ca nipatanam evaæ prakalpayet praÓne// 50.36ab/ puæ^strÅ^napuæsaka^Ãkhye d­«Âe +anumite pura÷sthite sp­«Âe/ 50.36cd/ tajjanma bhavati pÃna^anna^pu«pa^phala^darÓane ca Óubham// 50.37a aÇgu«Âhena bhrÆ^udaraæ vÃ^aÇguliæ và 50.37b sp­«Âvà p­cched garbha^cintà tadà syÃt/ 50.37c madhv^ÃjyÃdyair hema^ratna^pravÃlair 50.37d agrasthair và mÃt­^dhÃtry^ÃtmajaiÓ ca// 50.38a garbhayutà jaÂhare karage syÃd 50.38b du«Âa^nimitta^vaÓÃt tadudÃsa÷/ 50.38c kar«ati tajjaÂharaæ yadi pÅÂha^ 50.38d utpŬanataï karage ca kare +api// 50.39ab/ ghrÃïÃyà dak«iïe dvÃre sp­«Âe mÃsottaraæ vadet/ 50.39cd/ vÃme *+abdau[K.dvau] karïa evaæ mà dvicaturghna÷ Órutistane// 50.40a veïÅmÆle trÅn sutÃn kanyake dve 50.40b karïe putrÃn pa¤ca haste trayaæ ca/ 50.40c aÇgu«ÂhÃnte pa¤cakaæ cÃnupÆrvyà 50.40d pÃda^aÇgu«Âhe pÃr«ïiyugme +api kanyÃm// 50.41ab/ savya^asavya^ÆrusamsparÓe sÆte kanyÃ^suta^dvayam/ 50.41cd/ sp­«Âe lalÃÂa^madhya^ante catus^tri^tanayà bhavet// 50.42ab/ Óiro^lalÃÂa^bhrÆ^karïa^gaï¬aæ hanu^radà galam 50.42cd/ savya^apasavya^skandhaÓ ca hastau cibuka^nÃlakam// 50.43a ura÷ kucaæ dak«iïam apy asavyaæ 50.43b h­t^pÃrÓvam evaæ jaÂharaæ kaÂiÓ ca/ 50.43c sphik^pÃyu^sandhi^Æruyugaæ ca jÃnÆ 50.43d jaÇghe +atha pÃdÃv iti k­ttikÃ^Ãdau// 50.44a iti nigaditam etad gÃtra^saæsparÓa^lak«ma 50.44b prakaÂam abhimatÃptyai vÅk«ya ÓÃstrÃïi samyak/ 50.44c vipulamatir udÃro vetti ya÷ sarvam etan 50.44d narapatijanatÃbhi÷ pÆjyate +asau sadaiva// 51 piÂakalak«aïÃdhyÃya÷ 51.01ab/ sita^rakta^pÅta^k­«ïà viprÃdÅnÃæ krameïa piÂakà ye/ 51.01cd/ te kramaÓa÷ proktaphalà varïÃnÃæ *na^agrajÃtÃnÃm[K.agrajÃdÅnÃm]// 51.02a susnigdha^vyakta^ÓobhÃ÷ Óirasi dhanacayaæ mÆrdhni saubhÃgyam ÃrÃd 51.02b daurbhÃgyaæ bhrÆyugotthÃ÷ priyajana^ghaÂanÃm ÃÓu du÷ÓÅlatÃæ ca/ 51.02c tanmadhyotthÃÓ ca Óokaæ nayanapuÂagatà netrayor i«Âad­«Âiæ 51.02d pravrajyÃæ ÓaÇkhadeÓe +aÓrujalanipatana^*sthÃnagà rÃnti cintÃm[K.sthÃnagÃÓ ca aticintÃm]// 51.03a ghrÃïÃ^gaï¬e vasanasutadÃÓ ca^o«Âhayor annalÃbhaæ 51.03b kuryus tadvac cibukatalagà bhÆri vittaæ lalÃÂe/ 51.03c hanvor evaæ galak­tapadà bhÆ«aïÃny annapÃne 51.03d Órotre *«a¬bhÆtaïa[K.Æ.tadbhÆ«aïa]gaïam api j¤Ãnam ÃtmasvarÆpam// 51.04a Óira÷^sandhi^grÅvÃ^h­daya^kuca^pÃrÓva^urasi gatà 51.04b ayoghÃtaæ ghÃtaæ suta^tanaya^lÃbhaæ Óucam api/ 51.04c priyaprÃptiæ skandhe +apy aÂanam atha bhik«Ãrtham asak­d 51.04d vinÃÓaæ kak«otthà vidadhati dhanÃnÃæ *bahumukham[K.bahusukham]// 51.05ab/ du÷kha^Óatrunicayasya *vinÃÓaæ[K.vighÃtaæ] p­«Âha^bÃhu^yugajà racayanti/ 51.05cd/ saæyamaæ ca maïibandhana^jÃtà bhÆ«aïa^Ãdyam upabÃhu^yug^utthÃ÷// 51.06a dhanÃptiæ saubhÃgyaæ Óucam api kara^aÇguly^udaragÃ÷ 51.06b supÃnÃnnaæ nÃbhau tadadha iha caurair dhanah­tim/ 51.06c dhanaæ dhÃnyaæ bastau yuvatim atha me¬hre sutanayÃn 51.06d dhanaæ saubhÃgyaæ và guda^v­«aïajÃtà vidadhati// 51.07ab/ Ærvor yÃna^aÇganÃ^lÃbhaæ jÃnvo÷ ÓatrujanÃt k«atim/ 51.07cd/ Óastreïa jaÇghayor gulphe +adhva^bandha^kleÓadÃyina÷// 51.08ab/ sphik^pÃr«ïi^pÃda^jÃtà dhananÃÓa^agamyagamanam adhvÃnam// 51.08cd/ bandhanam aÇgulinicaye +aÇgu«Âhe ca j¤Ãtilokata÷ pÆjÃm// 51.09ab/ utpÃta^gaï¬a^piÂakà dak«iïato vÃmatas tv abhÅghÃtÃ÷/ 51.09cd/ dhanyà bhavanti puæsÃæ tad^viparÅtÃÓ *ca[K.tu] nÃrÅïÃm// 51.10a iti piÂakavibhÃga÷ prokta ÃmÆrdhato +ayaæ 51.10b vraïa^tilaka^vibhÃgo +apy evam eva prakalpya÷/ 51.10c bhavati maÓaka^lak«ma^Ãvartajanma^api tadvan 51.10d nigaditaphalakÃri prÃïinÃæ deha^saæstham// 52 vÃstuvidyà 52.01ab/ vÃstuj¤Ãnam atha^ata÷ kamalabhavÃn muniparam parÃyÃtam/ 52.01cd/ kriyate +adhunà mayÃ^idam vidagdha^sÃævatsara^prÅtyai// 52.02ab/ kim api kila bhÆtam abhavad rundhÃnaæ rodasÅ ÓarÅreïa/ 52.02cd/ tad amaragaïena sahasà vinig­hya^adhomukhaæ nyastam// 52.03ab/ yatra ca yena g­hÅtaæ vibudhena^adhi«Âhita÷ sa tatra^eva/ 52.03cd/ tad amaramayaæ vidhÃtà vÃstunaraæ kalpayÃm Ãsa// 52.04ab/ uttamam a«Âa^abhyadhikaæ hastaÓataæ n­pa^g­haæ p­thutvena/ 52.04cd/ a«Âa^a«Âa^ÆnÃny evaæ pa¤ca sapÃdÃni dairghyeïa// 52.05ab/ «a¬bhi÷ «a¬bhir hÅnà senÃpati^sadmanÃæ catu÷«a«Âi÷/ 52.05cd/ *evaæ pa¤ca g­hÃïi[K.pa¤ca evaæ vistÃrÃt] «a¬bhÃga^samanvità dairghyam// 52.06ab/ «a«ÂiÓ *caturbhir hÅnÃ[K.caturvihÅnÃ] veÓmÃni pa¤ca sacivasya/ 52.06cd/ sva^a«ÂÃæÓa^yuto dairghyaæ tadardhato rÃja^mahi«ÅïÃm// 52.07ab/ «a¬bhi÷ «a¬bhiÓ ca^evaæ yuvarÃjasya^apavarjitÃ^aÓÅti÷/ 52.07cd/ tryaæÓÃnvità ca dairghyaæ pa¤ca tadardhais tadanujanÃnÃm// 52.08ab/ n­pa^saciva^antaratulyaæ sÃmanta^pravara^rÃjapuru«ÃïÃm/ 52.08cd/ n­pa^yuvarÃja^viÓe«a÷ ka¤cuki^veÓyÃ^kalÃj¤ÃnÃm// 52.09ab/ adhyak«a^adhik­tÃnÃæ *sarve«Ãæ[K.sarve«Ãm eva] koÓa^rati^tulyam/ 52.09cd/ yuvarÃja^mantri^vivaraæ karmÃnta^adhyak«a^dÆtÃnÃm// 52.10ab/ catvÃriæÓad^ dhÅnà catuÓcaturbhis tu pa¤ca yÃvad iti/ 52.10cd/ «a¬^bhÃga^yutà dairghyaæ daivaj¤a^purodhasor bhi«aja÷// 52.11ab/ vÃstuni yo vistÃra÷ sa eva ca^ucchrÃya^niÓcaya÷ Óubhada÷/ 52.11cd/ ÓÃlÃ^eke«u g­he«v api vistÃrÃd dviguïitaæ dairghyam// 52.12ab/ cÃturvarïya^vyÃso dvÃtriæÓat *sÃ[K.syÃt] catuÓcaturhÅnÃ/ 52.12cd/ ëo¬aÓÃd iti paraæ nyÆnataram atÅva hÅnÃnÃm// 52.13ab/ sadaÓÃæÓaæ viprÃïÃæ k«atrasya^a«ÂÃæÓa^saæyutaæ dairghyam/ 52.13cd/ «a¬bhÃga^yutaæ vaiÓyasya bhavati ÓÆdrasya pÃdayutam// 52.14ab/ n­pa^senÃpati^g­hayor antaramÃnena koÓa^rati^bhavane/ 52.14cd/ senÃpati^cÃturvarïya^vivarato rÃjapuru«ÃïÃm// 52.15ab/ atha *pÃraÓava[K.pÃrasava]^ÃdÅnÃæ svamÃna^saæyoga^dala^samaæ bhavanam/ 52.15cd/ hÅna^adhikaæ svamÃnÃd aÓubhakaraæ vÃstu sarve«Ãm// 52.16ab/ paÓv^ÃÓramiïÃm amitaæ dhÃnya^Ãyudha^vahni^rati^g­hÃïÃæ ca/ 52.16cd/ na^icchanti ÓÃstrakÃrà hastaÓatÃd ucchritaæ parata÷// 52.17ab/ senÃpati^n­patÅnÃæ saptati^sahite dvidhÃ^k­te vyÃse/ 52.17cd/ ÓÃlà caturdaÓa^h­te pa¤catriæÓad^dh­te +alinda÷// 52.18ab/ hasta^dvÃtriæÓa^Ãdi«u catuÓ^catus^tri^trika^trikÃ÷ ÓÃlÃ÷/ 52.18cd/ sapta^daÓa^tritaya^tithi^trayodaÓa^k­tÃÇgula^abhyadhikÃ÷// 52.19ab/ tri^tri^dvi^dvi^dvi^samÃ÷ k«ayakramÃd aÇgulÃni ca^ete«Ãm/ 52.19cd/ vyekà viæÓatir a«Âau viæÓatir a«ÂÃdaÓa tritayam// 52.20ab/ ÓÃlÃ^tribhÃga^tulyà kartavyà vÅthikà bahirbhavanÃt/ 52.20cd/ yady agrato bhavati sà so«ïÅ«aæ nÃma tadvÃstu// 52.21ab/ sÃyÃÓrayam iti paÓcÃt sÃva«Âambhaæ tu pÃrÓvasaæsthitayÃ/ 52.21cd/ susthitam iti ca samantÃt^ÓÃstraj¤ai÷ pÆjitÃ÷ sarvÃ÷// 52.22ab/ vistÃra^«o¬aÓÃæÓa÷ sacatur^hasto bhaved g­ha^ucchrÃya÷/ 52.22cd/ dvÃdaÓa^bhÃgena^Æno bhÆmau bhÆmau samastÃnÃm// 52.23ab/ vyÃsÃt «o¬aÓabhÃga÷ sarve«Ãæ sadmanÃæ bhavati bhitti÷/ 52.23cd/ pakva^i«ÂakÃ^Ãk­tÃnÃæ dÃruk­tÃnÃæ tu *na vikalpa÷[K.savikalpa÷, K's tr. na vikalpa÷]// 52.24ab/ ekÃdaÓa^bhÃga^yuta÷ sasaptatir n­pa^baleÓayor vyÃsa÷/ 52.24cd/ ucchrÃyo +aÇgulatulyo dvÃrasyÃrdhena vi«kambha÷// 52.25ab/ viprÃdÅnÃæ vyÃsÃt pa¤cÃæÓo +a«ÂÃdaÓa^aÇgula^sameta÷/ 52.25cd/ sëÂÃæÓo vi«kambho dvÃrasya triguïa ucchrÃya÷// 52.26ab/ ucchrÃya^hasta^saækhyÃ^parimÃïÃny aÇgulÃni bÃhulyam/ 52.26cd/ ÓÃkhÃdvaye +api kÃryaæ sÃrdhaæ tat syÃd udumbarayo÷// 52.27ab/ ucchrÃyÃt saptaguïÃd aÓÅtibhÃga÷ p­thutvam ete«Ãm/ 52.27cd/ navaguïite +aÓÅtyaæÓa÷ stambhasya daÓÃæÓahÅno +agre// 52.28ab/ *samacaturasro[K.samacaturaÓro] rucako vajro *+a«ÂÃsrir[K.a«ÂÃÓris] dvivajrako dviguïa÷/ 52.28cd/ dvÃtriæÓatà tu madhye pralÅnako v­tta iti v­tta÷// 52.29ab/ stambhaæ vibhajya navadhà vahanaæ bhÃgo ghaÂo +asya bhÃgo +anya÷/ 52.29cd/ padmaæ tathÃ^uttaro«Âhaæ kuryÃd bhÃgena bhÃgena// 52.30ab/ stambhasamaæ bÃhulyaæ bhÃratulÃnÃm upary upary ÃsÃm/ 52.30cd/ bhavati tulÃ^upatulÃnÃm Ænaæ pÃdena pÃdena// 52.31ab/ aprati«iddha^alindaæ samantato vÃstu sarvatobhadram/ 52.31cd/ n­pa^vibudha^samÆhÃnÃæ kÃryaæ dvÃraiÓ caturbhir api// 52.32ab/ nandyÃvartam alindai÷ ÓÃlÃku¬yÃt pradak«iïa^antagatai÷/ 52.32cd/ dvÃraæ paÓcimam asmin vihÃya Óe«Ãïi kÃryÃïi// 52.33ab/ dvÃrÃlindo +antagata÷ pradak«iïo +anya÷ Óubhas tataÓ cÃnya÷/ 52.33cd/ *tasmiæÓ[K.tadvad] ca vardhamÃne dvÃraæ tu na dak«iïaæ kÃryam// 52.34ab/ aparo +antagato +alinda÷ prÃgantagatau tadutthitau cÃnyau/ 52.34cd/ tadavadhi^*vidh­taÓ[K.viv­taÓ, K's tr. vidh­ta] cÃnya÷ prÃgdvÃraæ svastike *Óubhadam[K.+aÓubhadam, K's tr. Óubham]// 52.35ab/ prÃk^paÓcima^avalindÃv antagatau tad avadhisthitau Óe«au/ 52.35cd/ rucake dvÃraæ na Óubhadam uttarato +anyÃni ÓastÃni// 52.36ab/ Óre«Âhaæ nandyÃvartaæ sarve«Ãæ vardhamÃna^saæj¤aæ ca/ 52.36cd/ svastika^rucake madhye Óe«aæ Óubhadaæ n­pa^ÃdÅnÃm// 52.37ab/ uttaraÓÃlÃ^hÅnaæ hiraïyanÃbhaæ triÓÃlakaæ dhanyam/ 52.37cd/ prÃkÓÃlayà viyuktaæ suk«etraæ v­ddhidaæ vÃstu// 52.38ab/ yÃmyÃhÅnaæ cullÅ triÓÃlakaæ vittanÃÓakaram etat/ 52.38cd/ pak«aghnam aparayà varjitaæ suta^dhvaæsa^vaira^karam// 52.39ab/ siddhÃrtham aparayÃmye yamasÆryaæ paÓcimottare ÓÃle/ 52.39cd/ daï¬Ãkhyam udakpÆrve vÃta^Ãkhyaæ prÃgyutà yÃmyÃ// 52.40ab/ pÆrvÃpare tu ÓÃle g­hacullÅ dak«iïottare kÃcam/ 52.40cd/ siddhÃrthe +arthÃvÃptir yamasÆrye g­hapater m­tyu÷// 52.41ab/ daï¬avadho daï¬Ãkhye kalaha^udvega÷ sadaiva vÃta^bÃkhye/ 52.41cd/ vittavinÃÓaÓ cullyÃæ j¤Ãtivirodha÷ sm­ta÷ kÃce// 52.42ab/ ekÃÓÅtivibhÃge daÓa daÓa pÆrvottarÃyatà rekhÃ÷/ 52.42cd/ antas trayodaÓa surà dvÃtriæÓad^bÃhya^ko«ÂhasthÃ÷// 52.43ab/ Óikhi^parjanya^jayanta^indra^sÆrya^satyà bh­Óo +antarik«aÓ ca/ 52.43cd/ *aiÓÃnyÃdi[K.aiÓÃnyÃdyÃ÷]^kramaÓo dak«iïapÆrve +anila÷ koïe// 52.44ab/ pÆ«Ã vitatha^b­hatk«ata^yama^gandharva^Ãkhya^bh­ÇgarÃja^m­gÃ÷/ 52.44cd/ pit­^dauvÃrika^sugrÅva^kusumadanta^ambupaty^asurÃ÷// 52.45ab/ Óo«o +atha pÃpayak«mà roga÷ koïe tato +ahi^mukhyau ca/ 52.45cd/ bhallÃÂa^soma^bhujagÃs tato +aditir ditir iti kramaÓa÷// 52.46ab/ madhye brahmà navako«ÂhakÃdhipo +asya^aryamà sthita÷ prÃcyÃm/ 52.46cd/ ekÃntarÃt pradak«iïam asmÃt savità vivasvÃæÓ ca// 52.47ab/ vibudha^adhipatis tasmÃn mitro +anyo rÃja^yak«ma^nÃmà ca/ 52.47cd/ *p­thivÅ[K.p­thvÅ]dharÃpavatsÃv ity ete brahmaïa÷ paridhau// 52.48ab/ Ãpo nÃma^aiÓÃne koïe hautÃÓane ca sÃvitra÷/ 52.48cd/ jaya iti ca nair­te rudra Ãnile +abhyantarapade«u// 52.49ab/ Ãpas tathÃ^apavatsa÷ parjanyo +agnir ditiÓ ca vargo +ayam/ 52.49cd/ evaæ koïe koïe padikÃ÷ syu÷ pa¤ca pa¤ca surÃ÷// 52.50ab/ bÃhyà dvipadÃ÷ Óe«Ãs te vibudhà viæÓati samÃkhyÃtÃ÷/ 52.50cd/ Óe«ÃÓ catvÃro +anye tripadà dik«v aryamÃdyÃs te// 52.51ab/ pÆrvottaradig^mÆrdhà puru«o +ayam avÃÇ^mukho +asya Óirasi ÓikhÅ/ 52.51cd/ Ãpo mukhe stane +asyÃryamà hy urasy ÃpavatsaÓ ca// 52.52ab/ parjanyÃdyà bÃhyà d­kÓravaïa^ura÷sthalÃæsagà devÃ÷/ 52.52cd/ satyÃdyÃ÷ pa¤ca bhuje haste savità *ca sÃvitra÷[K.sasÃvitra÷]// 52.53ab/ vitatho b­hatk«atayuta÷ pÃrÓve jaÂhare sthito vivasvÃæÓ ca/ 52.53cd/ ÆrÆ jÃnu ca jaÇghe sphig iti yamÃdyai÷ parig­hÅtÃ÷// 52.54ab/ ete dak«iïapÃrÓve sthÃne«v evaæ ca vÃmapÃrÓvasthÃ÷/ 52.54cd/ me¬hre Óakra^jayantau h­daye brahmà pitÃ^*aÇghrigata÷[K.aÇgrigata÷]// 52.55ab/ a«Âa^a«Âakapadam atha và k­tvà rekhÃÓ ca koïagÃs tiryak/ 52.55cd/ brahmà catu«pado +asminn ardhapadà brahmakoïasthÃ÷// 52.56ab/ a«Âau ca bahi«koïe«v ardhapadÃs tad^ubhaya^sthitÃ÷ sa^ardhÃ÷/ 52.56cd/ uktebhyo ye Óe«Ãs te dvipadà viæÓatis te *hi[K.ca]// 52.57ab/ sampÃtà vaæÓÃnÃæ madhyÃni samÃni yÃni ca padÃnÃm/ 52.57cd/ marmÃïi tÃni *vindyÃn na tÃni paripŬayet[K.vindyÃnn aparipŬayet] prÃj¤a÷// 52.58ab/ tÃny aÓucibhÃï¬a^kÅla^stambha^Ãdyai÷ pŬitÃni ÓalyaiÓ ca/ 52.58cd/ g­habhartus tattulye pŬÃm aÇge prayacchanti// 52.59ab/ kaï¬Æyate yad aÇgaæ *g­habhartur[K.g­hapatinÃ] yatra vÃ^amarÃhutyÃm/ 52.59cd/ aÓubhaæ bhaven nimittaæ vik­ter và agne÷ saÓalyaæ tat// 52.60ab/ dhanahÃnir dÃrumaye paÓupŬà rugbhayÃni cÃsthik­te/ [K.two verses inserted K. 53.60cd/ lohamaye Óastra^bhayaæ kapÃlakeÓe«u m­tyu÷ syÃt// K. 53.61ab/ aÇgÃre stenabhayaæ bhasmani ca vinirdiÓet sadÃgnibhayam/ K. 53.61cd/ Óalyaæ hi marmasaæsthaæ suvarïa^rajata^Ãd­te +atyaÓubham// K. 53.62ab/ marmaïyamarmago và ruïaddhy arthÃgamaæ tu«asamÆha÷]/ 52.60cd/ api nÃgadantako marma^saæsthito do«ak­d bhavati// 52.61ab/ rogÃd vÃyuæ pit­to hutÃÓanaæ Óo«asÆtram api vitathÃt/ 52.61cd/ mukhyÃd bh­Óaæ jayantÃc ca bh­Çgam aditeÓ ca sugrÅvam// 52.62ab/ tatsampÃtà nava ye tÃny atimarmÃïi sampradi«ÂÃni/ 52.62cd/ yaÓ ca padasya^a«ÂÃæÓas tat proktaæ marma^parimÃïam// 52.63ab/ padahasta^saækhyayà sammitÃni vaæÓo +aÇgulÃni vistÅrïa÷/ 52.63cd/ vaæÓavyÃso +adhyardha÷ ÓirÃpramÃïaæ vinirdi«Âam// 52.64ab/ sukham icchan brahmÃïaæ yatnÃd rak«ed g­hÅ *g­hÃnta÷stham[K.g­tÃntastham]/ 52.64cd/ ucchi«Âa^Ãdy^upaghÃtÃd g­hapatir upatapyate tasmin// 52.65ab/ dak«iïabhujena hÅne vÃstunare +arthak«ayo *+aÇganÃdÃdo«Ã÷[K.aÇganÃdo«Ã÷]/ 52.65cd/ vÃme +arthadhÃnyahÃni÷ Óirasi guïair hÅyate sarvai÷// 52.66ab/ strÅdo«Ã÷ sutamaraïaæ pre«yatvaæ ca^api caraïavaikalye/ 52.66cd/ avikala^puru«e vasatÃæ mÃna^artha^yutÃni saukhyÃni// 52.67ab/ g­ha^nagara^grÃme«u ca sarvatra^evaæ prati«Âhità devÃ÷/ 52.67cd/ te«u ca yatha^anurÆpaæ varïà viprÃdayo vÃsyÃ÷/ 52.68ab/ vÃsag­hÃïi ca vindyÃd vipra^ÃdÅnÃm udagdigÃdyÃni/ 52.68cd/ viÓatÃæ ca yathà bhavanaæ bhavanti tÃny eva dak«iïata÷// 52.69ab/ nava^guïa^sÆtra^vibhaktÃny a«Âa^guïena^atha và catu÷«a«Âe÷/ 52.69cd/ dvÃrÃïi yÃni te«Ãm anala^ÃdÅnÃæ phala^upanaya÷// 52.70ab/ *anilabhayaæ[K.analabhayaæ] *strÅjananaæ[K.strÅjanma] prabhÆtadhanatà narendra^vÃllabhyam/ 52.70cd/ krodhaparatÃ^an­tatvaæ krauryaæ cauryaæ ca pÆrveïa// 52.71ab/ alpasutatvaæ prai«yaæ nÅcatvaæ bhak«ya^pÃna^suta^v­ddhi÷/ 52.71cd/ raudraæ k­taghnam adhanaæ suta^vÅrya^ghnaæ ca yÃmyena// 52.72ab/ suta^pŬà ripu^v­ddhir na suta^dhana^Ãpti÷[K.dhanastÃpti÷] suta^artha^phala^sampat/ 52.72cd/ dhanasampan n­pati^bhayaæ dhana^k«ayo roga ity apare// 52.73ab/ vadha^bandho ripu^v­ddhi÷ sutadhanalÃbha÷[K.dhanasutalÃbha÷] samastaguïasampat/ 52.73cd/ putradhanÃptir vairaæ sutena do«Ã÷ striyà nai÷svam// 52.74ab/ mÃrga^taru^koïa^kÆpa^stambha^bhrama^viddham aÓubbhadaæ dvÃram/ 52.74cd/ ucchrÃyÃd dviguïamitÃæ tyaktvà bhÆmiæ na do«Ãya// 52.75ab/ rathyÃ^Ãviddhaæ dvÃraæ nÃÓÃya kumÃra^do«adaæ taruïÃ/ 52.75cd/ paÇkadvÃre Óoko vyayo +ambuni÷srÃviïi[K.ambuni ÓrÃviïi] prokta÷// 52.76ab/ kÆpena^apasmÃro bhavati vinÃÓaÓ ca devatÃ^Ãviddhe/ 52.76cd/ stambhena strÅdo«Ã÷ kulanÃÓo brÃhmaïÃbhimukhe[K.brÃhmaïo +abhimukhe]// 52.77ab/ unmÃda÷ svayam udghÃÂite +atha pihite svayaæ kulavinÃÓa÷/ 52.77cd/ mÃnÃdhike n­pa^bhayaæ dasyubhayaæ *vyasanam eva nÅce ca[K.vyasanadaæ nÅcam]// 52.78ab/ dvÃraæ dvÃrasya^upari yat tan na ÓivÃya saÇkaÂaæ yac ca/ 52.78cd/ ÃvyÃttaæ k«udbhayadaæ kubjaæ kulanÃÓanaæ bhavati// 52.79ab/ pŬÃkaram atipŬitam antarvinataæ bhaved abhÃvÃya/ 52.79cd/ bÃhyavinate pravÃso digbhrÃnte dasyubhi÷ pŬÃ// 52.80ab/ mÆladvÃraæ nÃnyair dvÃrair abhisandadhÅta rÆpa^­ddhyÃ/ 52.80cd/ ghaÂa^phala^patra^pramathÃ^ÃdibhiÓ ca tan^maÇgalaiÓ cinuyÃt// 52.81ab/ aiÓÃnyÃdi«u koïe«u saæsthità bÃhyato g­hasyaitÃ÷/ 52.81cd/ carakÅ vidÃrinÃmÃ^atha pÆtanà rÃk«asÅ ca^iti// 52.82ab/ purabhavanagrÃmÃïÃæ ye koïÃs te«u nivasatÃæ do«Ã÷/ 52.82cd/ ÓvapacÃdayo +antyajÃtyÃs te«v eva viv­ddhim ÃyÃnti// 52.83ab/ yÃmyÃdi«v aÓubhaphalà jÃtÃs tarava÷ pradak«iïenaite/ 52.83cd/ udagÃdi«u praÓastÃ÷ plak«a^vaÂa^udumbara^aÓvatthÃ[K.udumbarÃÓvatthÃ÷]// 52.84ab/ ÃsannÃ÷ kaïÂhakino ripubhayadÃ÷ k«Åriïo +arthanÃÓÃya/ 52.84cd/ phalina÷ prajÃk«ayakarà dÃrÆïy api varjayed e«Ãm// 52.85ab/ chindyÃd yadi na tarÆæÓ tÃn tadantare pÆjitÃn vaped anyat[K.anyÃn]/ 52.85cd/ punnÃga^aÓoka^ari«Âa^bakula^panasÃn ÓamÅ^ÓÃlau// 52.86a Óastau«adhidrumalatà madhurà sugandhà 52.86b snigdhà samà na su«irà ca mahÅ narÃïÃm/ 52.86c apyadhvani Óramavinodam upÃgatÃnÃæ 52.86d dhatte Óriyaæ kim uta ÓÃÓvatamandire«u// 52.87ab/ sacivÃlaye +arthanÃÓo dhÆrtag­he sutavadha÷ samÅpasthe/ 52.87cd/ udvego devakule catu«pade[K.Æ.catu«pathe] bhavati cÃkÅrti÷// 52.88ab/ caitye bhayaæ grahak­taæ valmÅkaÓvabhrasaÇkule vipada÷/ 52.88cd/ gartÃyÃæ tu pipÃsà kÆrma^ÃkÃre dhanavinÃÓa÷// 52.89ab/ udagÃdiplavam i«Âaæ viprÃdÅnÃæ pradak«iïenaiva/ 52.89cd/ vipra÷ sarvatra vased anuvarïam atha^i«Âam anye«Ãm// 52.90ab/ g­hamadhye hastamitaæ khÃtvà paripÆritaæ puna÷ Óvabhram/ 52.90cd/ yady Ænam ani«Âaæ tat same samaæ dhanyam adhikaæ yat// 52.91ab/ Óvabhram atha vÃ^ambupÆrïaæ padaÓatam itvÃ^Ãgatasya yadi na^Ænam/ 52.91cd/ tad dhanyaæ yac ca bhavet palÃny apÃm ìhakaæ catu÷«a«Âi÷// 52.92ab/ Ãme và m­tpÃtre Óvabhrasthe dÅpavartir abhyadhikam/ 52.92cd/ jvalati diÓi yasya Óastà sà bhÆmis tasya varïasya// 52.93ab/ Óvabhro«itaæ na kusumaæ yasya[K.yasmin] pramlÃyate +anuvarïasamam/ 52.93cd/ tattasya bhavati Óubhadaæ yasya ca yasmin mano ramate// 52.94ab/ sita^rakta^pÅta^k­«ïà viprÃdÅnÃæ praÓasyate bhÆmi÷/ 52.94cd/ gandhaÓ ca bhavati yasyÃæ[K.yasyÃ] gh­tarudhirÃnnÃdyamadyasama÷// 52.95ab/ kuÓa^yuktà Óara^bahulà dÆrvÃ^kÃÓa^Ãv­tà kremeïa mahÅ/ 52.95cd/ *hy anuvarïaæ[K.anuvarïam] v­ddhikarÅ madhura^ka«Ãya^amla^kaÂukà ca// 52.96ab/ k­«ÂÃæ prarƬhabÅjÃæ go +adhyu«itÃæ brÃhmaïai÷ praÓastÃæ ca/ 52.96cd/ gatvà mahÅæ g­hapati÷ kÃle sÃmvatsaroddi«Âe// 52.97ab/ bhak«yair nÃnÃkÃrair dadhy^ak«ata^surabhi^kusuma^dhÆpaiÓ ca/ 52.97cd/ daivatapÆjÃæ k­tvà sthapatÅn abhyarcya viprÃæÓ ca// 52.98ab/ vipra÷ sp­«Âvà ÓÅr«aæ vak«aÓ ca k«atriyo viÓÃÓ ca^ÆrÆ/ 52.98cd/ ÓÆdra÷ pÃdau sp­«Âvà kuryÃd rekhÃæ g­hÃrambhe// 52.99ab/ aÇgu«Âhakena kuryÃn madhyÃÇgulyà +atha và pradeÓinyÃ/ 52.99cd/ kanakamaïirajatamuktÃd adhika^phala^kusuma^ak«ataiÓ ca Óubham// 52.100ab/ Óastreïa Óastra^m­tyur bandho lohena bhasmanÃ^agnibhayam/ 52.100cd/ taskara^bhayaæ t­ïena ca këÂha^ullikhità ca rÃjabhayam// 52.101ab/ vakrà pÃdÃlikhità ÓatrubhayakleÓadà virÆpà ca/ 52.101cd/ carmÃÇgÃrÃsthik­tà dantena ca bhartur[K.kartur] aÓivÃya// 52.102ab/ vairam apasavyalikhità pradak«iïaæ sampado vinirdeÓyÃ÷/ 52.102cd/ vÃca÷ paru«Ã ni«ÂhÅvitaæ k«utaæ cÃÓubhaæ kathitam// 52.103ab/ ardhanicitaæ k­taæ và praviÓan sthapatir g­he nimittÃni/ 52.103cd/ avalokayed g­hapati÷ kva saæsthita÷ sp­Óati kiæ cÃÇgam// 52.104ab/ ravidÅpte yadi Óakunis tasmin kÃle virauti paru«aravam[K.paru«arava÷]/ 52.104cd/ saæsp­«ÂÃÇgasamÃnaæ tasmin deÓe +asthi nirdeÓyam// 52.105ab/ Óakuna^samaye +athvà +anye hasty^aÓva^ÓvÃdayo +anuvÃÓante/ 52.105cd/ tatprabhavam asthi tasmiæs tadaÇgasambhÆtam eva^iti// 52.106ab/ sÆtre prasÃryamÃïe gardabha^rÃvo +asthiÓalyam Ãca«Âe/ 52.106cd/ Óva^Ó­gÃla^laÇghite và sÆtre Óalyaæ vinirdeÓyam// 52.107ab/ diÓi ÓÃntÃyÃæ Óakunir[K.Óakuno] madhuravirÃvÅ yadà tadà vÃcya÷/ 52.107cd/ arthas tasmin sthÃne g­heÓvarÃdhi«Âhite +aÇge vÃ// 52.108ab/ sÆtracchede m­tyu÷ kÅle ca^avÃÇmukhe mahaga÷[K.mahÃn roga÷]/ 52.108cd/ g­hanÃthasthapatÅnÃæ sm­ti^lope m­tyur ÃdeÓya÷// 52.109ab/ skandhÃc cyute Óiroruk kulopasargo +apavarjite kumbhe/ 52.109cd/ bhagne +api ca karmivadhaÓ cyute karÃd g­hapater m­tyu÷// 52.110ab/ dak«iïapÆrve koïe k­tvà pÆjÃæ ÓilÃæ nyaset prathamam[K.prathamÃm]/ 52.110cd/ Óe«Ã÷ pradak«iïena stambhÃÓ ca^evaæ samutthÃpya[K.samutthÃpyÃ÷]// 52.111ab/ chatra^srag^ambara^yuta÷ k­ta^dhÆpa^vilepana÷ samutthÃpya÷/ 52.111cd/ stambhas tatha^eva kÃryo dvÃra^ucchrÃya÷ prayatnena// 52.112ab/ vihaga^Ãdibhir avalÅnair Ãkampita^patita^du÷sthitaiÓ ca tathÃ[K.phalam]/ 52.112cd/ Óakradhvaja^*sad­Óaphalaæ tad eva tasmin[K.sad­Óaæ tasmiæÓ ca Óubhaæ] vinirdi«Âam// 52.113ab/ prÃguttara^unnate dhanasutak«aya÷ sutavadhaÓ ca durgandhe/ 52.113cd/ vakre bandhuvinÃÓo na santi garbhÃÓ ca din^mƬhe// 52.114ab/ icched yadi g­ha^v­ddhiæ tata÷ samantÃd vivardhayet tulyam/ 52.114cd/ eka^uddeÓe do«a÷ prÃg atha và +apy uttare kuryÃt// 52.115ab/ prÃg bhavati mitravairaæ m­tyubhayaæ dak«iïena yadi v­ddhi÷/ 52.115cd/ arthavinÃÓa÷ paÓcÃd udag^viv­ddhir[K.udag^viv­ddhau] manastÃpa÷// 52.116ab/ aiÓÃnyÃæ devag­haæ mahÃnasaæ yadi ca^api kÃryam ÃgneyyÃm/ 52.116cd/ nair­tyÃæ bhÃï¬a^upaskaro +arthadhÃnyÃni mÃrutyÃm// 52.117ab/ prÃcyÃdisthe salile sutahÃni÷ Óikhi^bhayaæ ripubhayaæ ca/ 52.117cd/ strÅkalaha÷ strÅdau«Âyaæ nai÷svyaæ vittÃtmaja^viv­ddhi÷// 52.118ab/ khaga^nilaya^bhagna^saæÓu«ka^dagdha^devÃlaya^ÓmaÓÃna^sthÃn/ 52.118cd/ k«Årataru^dhava^vibhÅtaka^nimba^araïi^*varjitÃn chindyÃt[K.varjitÃæÓ cchindyÃt]// 52.119ab/ rÃtrau k­tabalipÆjaæ pradak«iïaæ chedayed divà v­k«am/ 52.119cd/ dhanyam udakprÃkpatataæ na grÃhyo +ato +anyathà patita÷// 52.120ab/ chedo yady avikÃrÅ tata÷ Óubhaæ dÃru tad^g­haupayikam/ 52.120cd/ pÅte tu maï¬ale nirdiÓet taror madhyagÃæ godhÃm// 52.121ab/ ma¤ji«ÂhÃbhe bheko nÅle sarpas tathÃ+aruïe saraÂa÷/ 52.121cd/ mudgÃbhe +aÓmà kapile tu mÆ«ako +ambhaÓ ca kha¬gÃbhe// 52.122ab/ dhÃnya^go^guru^hutÃÓa^surÃïÃæ na svaped upari nÃpy anuvaæÓam/ 52.122cd/ na^uttarÃparaÓirà na ca nagno naiva cÃrdracaraïa÷ Óriyam icchan// 52.123ab/ bhÆripu«pa^vikaraæ[K.nikaraæ] satoraïaæ toyapÆrïakalaÓa^upaÓobhitam/ 52.123cd/ dhÆpagandha^balipÆjitÃmaraæ brÃhmaïadhvaniyutaæ viÓed g­ham// 53 dakÃrgalÃdhyÃya÷ 53.01ab/ dharmyaæ yaÓasyaæ ca vadÃmy ato +ahaæ dakÃrgalaæ[K.dagÃrgalaæ] yena jala^upalabdhi÷/ 53.01cd/ puæsÃæ yathÃ^aÇge«u ÓirÃs tatha^eva k«itÃv api pronnata^nimna^saæsthÃ÷// 53.02ab/ ekena varïena rasena ca^ambhaÓ cyutaæ nabhasto vasudhÃ^viÓe«Ãt/ 53.02cd/ nÃnÃrasatvaæ bahuvarïatÃæ ca gataæ parÅk«yaæ k«iti^tulyam eva// 53.03ab/ puruhÆta^anala^yama^nir­ti^varuïa^pavana^indu^ÓaÇkarà devÃ÷/ 53.03cd/ vij¤ÃtavyÃ÷ kramaÓa÷ prÃcya^ÃdyÃnÃæ diÓÃæ pataya÷// 53.04ab/ dikpatisaæj¤Ã ca Óirà navamÅ madhye mahÃÓirÃnÃmnÅ/ 53.04cd/ etÃbhyo +anyÃ÷ ÓataÓo vini÷s­tà nÃmabhi÷ prathitÃ÷// 53.05ab/ pÃtÃlÃd *ÆrdhvaÓirà ÓubhÃ[K.ÆrdhvaÓirÃ÷ ÓubhÃÓ] caturdik«u saæsthità yÃÓ ca/ 53.05cd/ koïadigutthà na ÓubhÃ÷ ÓirÃnimittÃny ato vak«ye// 53.06ab/ yadi vetaso +amburahite deÓe hastais tribhis tata÷ paÓcÃt/ 53.06cd/ sÃrdhe puru«e toyaæ vahati Óirà paÓcimà tatra// 53.07ab/ cihnam api ca^ardhapuru«e maï¬Æka÷ pÃï¬uro +atha m­t pÅtÃ/ 53.07cd/ puÂabhedakaÓ ca tasmin pëÃïo bhavati toyam adha÷// 53.08ab/ jambvÃÓ ca^udag dhastais tribhi÷ ÓirÃ^adho naradvaye pÆrvÃ/ 53.08cd/ m­llohagandhikà pÃï¬urà ca[K.atha] puru«e +atra maï¬Æka÷// 53.09ab/ jambÆv­k«asya prÃg valmÅko yadi bhavet samÅpastha÷/ 53.09cd/ tasmÃd dak«iïapÃrÓve salilaæ puru«advaye svÃdu// 53.10ab/ ardhapuru«e ca matsya÷ pÃrÃvata^sannibhaÓ ca pëÃïa÷/ 53.10cd/ m­d bhavati ca^atra nÅlà dÅrghaæ kÃlaæ ca bahu toyam// 53.11ab/ paÓcÃd udumbarasya tribhir eva karair naradvaye sÃrdhe/ 53.11cd/ puru«e sito +ahir aÓma^a¤jana^upamo +adha÷ Óirà sujalÃ// 53.12ab/ udag arjunasya d­Óyo valmÅko yadi tato +arjunÃd dhastai÷/ 53.12cd/ tribhir ambu bhavati puru«ais tribhir ardha^samanvitai÷ paÓcÃt// 53.13ab/ Óvetà godhÃ^ardhanare puru«e m­d dhÆsarà tata÷ k­«ïÃ/ 53.13cd/ pÅtà sità sasikatà tato jalaæ nirdiÓed amitam// 53.14ab/ valmÅka^upacitÃyÃæ nirguï¬yÃæ dak«iïena kathitakarai÷/ 53.14cd/ puru«advaye sapÃde svÃdu jalaæ bhavati ca^aÓo«yam// 53.15ab/ rohita^matsyo +ardhanare m­t kapilà pÃï¬urà tata÷ parata÷/ 53.15cd/ sikatà saÓarkarà +atha krameïa parato bhavaty ambha÷// 53.16ab/ pÆrveïa yadi badaryà valmÅko d­Óyate jalaæ paÓcÃt/ 53.16cd/ puru«ais tribhir ÃdeÓyaæ Óvetà g­hagodhikÃ^ardhanare// 53.17ab/ sapalÃÓà badarÅ ced diÓy aparasyÃæ tato jalaæ bhavati/ 53.17cd/ puru«atraye sapÃde puru«e +atra ca duï¬ubhaÓ[K.duï¬ubhiÓ] cihnam// 53.18ab/ vilva[K.bilva]^udumbarayoge vihÃya hastatrayaæ tu yÃmyena/ 53.18cd/ puru«ais tribhir ambu bhavet k­«ïo +ardhanare ca maï¬Æka÷// 53.19ab/ kÃkodumbarikÃyÃæ valmÅko d­Óyate Óirà tasmin/ 53.19cd/ puru«atraye sapÃde paÓcimadiksthà vahati sà ca// 53.20ab/ ÃpÃï¬upÅtikà m­d gorasavarïaÓ ca bhavati pëÃïa÷/ 53.20cd/ puru«Ãrdhe kumudanibho d­«Âipathaæ mÆ«ako yÃti// 53.21ab/ jalaparihÅne deÓe v­k«a÷ kampillako yadà d­Óya÷/ 53.21cd/ prÃcyÃæ hastatritaye vahati Óirà dak«iïà prathamam// 53.22ab/ m­n^nÅlotpala^varïà kÃpotà *d­Óyate tatas[K.ca^eva d­Óyate] tasmin/ 53.22cd/ haste *+ajagandhako matsyaka÷[K.+ajagandhimatsyo bhavati] payo +alpaæ ca sak«Ãram// 53.23ab/ ÓoïÃkataror aparottare Óirà dvau karÃv atikramya/ 53.23cd/ kumudà nÃma Óirà sà puru«atrayavÃhinÅ bhavati// 53.24ab/ Ãsanno valmÅko dak«iïapÃrÓve vibhÅtakasya yadi/ 53.24cd/ adhyardhe bhavati[K.tasya] Óirà puru«e j¤eyà diÓi prÃcyÃm// 53.25ab/ tasya^eva paÓcimÃyÃæ diÓi valmÅko yadà bhaved dhaste/ 53.25cd/ tatra^udag bhavati Óirà caturbhir ardhÃdhikai÷ puru«ai÷// 53.26ab/ Óveto viÓvambharaka÷ prathame puru«e tu kuÇkumÃbho +aÓmÃ/ 53.26cd/ aparasyÃæ diÓi ca Óirà naÓyati var«atraye +atÅte// 53.27ab/ *sakuÓa÷ sita[K.sakuÓÃsita] aiÓÃnyÃæ valmÅko yatra kovidÃrasya/ 53.27cd/ madhye tayor narair ardhapa¤camais toyam ak«obhyam// 53.28ab/ prathame puru«e bhujaga÷ kamalodarasannibho mahÅ raktÃ/ 53.28cd/ kuruvinda÷ pëÃïaÓ cihnÃny etÃni vÃcyÃni// 53.29ab/ yadi bhavati saptaparïo valmÅkav­tas taduttare toyam/ 53.29cd/ vÃcyaæ puru«ai÷ pa¤cabhir atrÃpi bhavanti cihnÃni// 53.30ab/ puru«a^ardhe maï¬Æko harito haritÃla^sannibhà bhÆÓ ca/ 53.30cd/ pëÃïo +abhranikÃÓa÷ saumyà ca Óirà Óubha^ambuvahÃ// 53.31ab/ sarve«Ãæ v­k«ÃïÃm adha÷ sthito darduro yadà d­Óya÷/ 53.31cd/ tasmÃd dhaste toyaæ caturbhir ardha^adhikai÷ puru«ai÷// 53.32ab/ puru«e tu bhavati nakulo nÅlo m­t pÅtikà tata÷ ÓvetÃ/ 53.32cd/ dardura^samÃna^rÆpa÷ pëÃïo d­Óyate ca^atra// 53.33ab/ yady ahinilayo d­Óyo dak«iïata÷ saæsthita÷ kara¤jasya/ 53.33cd/ hastadvaye tu yÃmye puru«atritaye Óirà sÃrdhe// 53.34ab/ kacchapaka÷ puru«a^ardhe prathamaæ ca^udbhidyate Óirà pÆrvÃ/ 53.34cd/ udag anyà svÃdujalà harito +aÓmÃdhas tatas toyam// 53.35ab/ uttarataÓ ca madhÆkÃd ahinilaya÷ paÓcime taros toyam/ 53.35cd/ parih­tya pa¤ca hastÃn ardha^a«Âama^pauru«Ãn[K.pauru«e] prathamam// 53.36ab/ ahirÃja÷ puru«e +asmin dhÆmrà dhÃtrÅ kuluttha[K.kulattha]varïo +aÓmÃ/ 53.36cd/ mÃhendrÅ bhavati Óirà vahati saphenaæ sadà toyam// 53.37ab/ valmÅka÷ snigdho dak«iïena tilakasya sakuÓa^dÆrvaÓ cet/ 53.37cd/ puru«ai÷ pa¤cabhir ambho diÓi vÃruïyÃæ Óirà pÆrvÃ// 53.38ab/ sarpa^ÃvÃsa÷ paÓcÃd yadà kadambasya dak«iïena jalam/ 53.38cd/ parato hastatritayÃt «a¬bhi÷ puru«ais turÅya^Ænai÷// 53.39ab/ kauberÅ ca^atra Óirà vahati jalaæ lohagandhi ca^ak«obhyam/ 53.39cd/ kanaka^nibho maï¬Æko naramÃtre m­ttikà pÅtÃ// 53.40ab/ valmÅkasaæv­to yadi tÃlo và bhavati nÃlikero vÃ/ 53.40cd/ paÓcÃt «a¬bhir hastair naraiÓ caturbhi÷ Óirà yÃmyÃ// 53.41ab/ yÃmyena kapitthasya^ahisaæÓrayaÓ ced udag jalaæ vÃcyam/ 53.41cd/ sapta parityajya karÃn khÃtvà puru«Ãn jalaæ pa¤ca// 53.42ab/ karburako +ahi÷ puru«e k­«ïà m­t puÂabhid api ca pëÃïa÷/ 53.42cd/ Óvetà m­t paÓcimata÷ Óirà tataÓ ca^uttarà bhavati// 53.43ab/ aÓmantakasya vÃme badarÅ và d­Óyate +ahinilayo vÃ/ 53.43cd/ «a¬bhir udak tasya karai÷ sÃrdhe puru«atraye toyam/ 53.44ab/ kÆrma÷ prathame puru«e pëÃïo dhÆsara÷ sasikatà m­t/ 53.44cd/ Ãdau *ca ÓirÃ[K.Óirà ca] yÃmyà pÆrvottarato dvitÅyà ca// 53.45ab/ vÃmena haridrataror valmÅkaÓ *cej jalaæ bhavati pÆrve[K.cet tato jalaæ]/ 53.45cd/ hastatritaye *satryaæÓai÷ pumbhi÷[K.puru«ai÷ satryaæÓai÷] pa¤cabhir bhavati// 53.46ab/ nÅlo bhujaga÷ puru«e m­t pÅtà marakata^upamaÓ ca^aÓmÃ/ 53.46cd/ k­«ïà bhÆ÷ prathamaæ vÃruïÅ Óirà dak«iïena^anyÃ// 53.47ab/ jalaparihÅne deÓe d­Óyante +anÆpajÃni *cen nimitÃni[K.cihnÃni]/ 53.47cd/ vÅraïa^dÆrvà m­davaÓ ca yatra tasmin jalaæ puru«e// 53.48ab/ bhÃrÇgÅ triv­tà dantÅ sÆkarapÃdÅ ca lak«maïà ca^eva/ 53.48cd/ navamÃlikà ca hastadvaye +ambu yÃmye tribhi÷ puru«ai÷// 53.49ab/ snigdhÃ÷ pralamba^ÓÃkhà vÃmana^vikaÂa[K.viÂa]drumÃ÷ samÅpajalÃ÷/ 53.49cd/ su«irà jarjara^patrà rÆk«ÃÓ ca jalena santyaktÃ÷// 53.50ab/ tilaka^ÃmrÃtaka^varuïaka^bhallÃtaka^vilva[K.bilva]^tinduka^aÇkolÃ÷[K.aÇkollÃ÷]/ 53.50cd/ piï¬Ãra^ÓirÅ«a^a¤jana^parÆ«akà *va¤julo +atibalÃ[K.va¤jurÃtibalÃ]// 53.51ab/ ete yadi susnigdhà valmÅkai÷ pariv­tÃs tatas toyam/ 53.51cd/ hastais tribhir uttarataÓ caturbhir ardhena ca nareïa[K.narasya]// 53.52ab/ at­ïe sat­ïà yasmin sat­ïe t­ïavarjità mahÅ yatra/ 53.52cd/ tasmin Óirà pradi«Âà vaktavyaæ và dhanaæ ca^asmin// 53.53ab/ kaïÂaky akaïÂakÃnÃæ vyatyÃse +ambhas tribhi÷ karai÷ paÓcÃt/ 53.53cd/ khÃtvà puru«atritayaæ tribhÃgayuktaæ dhanaæ và syÃt// 53.54ab/ nadati mahÅ gambhÅraæ yasmiæÓ caraïÃhatà jalaæ tasmin/ 53.54cd/ sÃrdhais tribhir manu«yai÷ kauberÅ tatra ca Óirà syÃt// 53.55ab/ v­k«asya^ekà ÓÃkhà yadi vinatà bhavati pÃï¬urà và syÃt/ 53.55cd/ vij¤Ãtavyaæ ÓÃkhÃtale jalaæ tripuru«aæ khÃtvÃ// 53.56ab/ phala^kusuma^vikÃro yasya tasya pÆrve Óirà tribhir hastai÷/ 53.56cd/ bhavati puru«aiÓ caturbhi÷ pëÃïo +adha÷ k«iti÷ pÅtÃ// 53.57ab/ yadi kaïÂakÃrikà kaïÂakair vinà d­Óyate sitai÷ kusumai÷/ 53.57cd/ tasyÃs tale +ambu vÃcyaæ tribhir narair ardhapuru«e ca// 53.58ab/ kharjÆrÅ dviÓiraskà yatra bhavej jalavivarjite deÓe/ 53.58cd/ tasyÃ÷ paÓcimabhÃge nirdeÓyaæ tripuru«air[K.tripuru«e] vÃri// 53.59ab/ yadi bhavati karïikÃra÷ sitakusuma÷ syÃt palÃÓav­k«o vÃ/ 53.59cd/ savyena tatra hastadvaye +ambu puru«advaye[K.puru«atraye] bhavati// 53.60ab/ *yasyÃm Æ«mÃ[K.Æ«mà yasyÃm] dhÃtryÃæ dhÆmo và tatra vÃri narayugale[K.narayugme]/ 53.60cd/ nirde«Âavyà ca Óirà mahatà toya^pravÃheïa// 53.61ab/ yasmin k«etroddeÓe jÃtaæ sasyaæ vinÃÓam upayÃti/ 53.61cd/ snigdham atipÃï¬uraæ và mahÃÓirà narayuge tatra// 53.62ab/ marudeÓe bhavati Óirà yathà tathÃ^ata÷ paraæ pravak«yÃmi/ 53.62cd/ grÅvà karabhÃïÃm iva bhÆtala^saæsthÃ÷ Óirà yÃnti// 53.63ab/ pÆrvottareïa pÅlor yadi valmÅko jalaæ bhavati paÓcÃt/ 53.63cd/ uttaragamanà ca Óirà vij¤eyà pa¤cabhi÷ puru«ai÷// 53.64ab/ cihnaæ dardura Ãdau *m­t kapilà tatparaæ[K.m­tkapilÃta÷ paraæ] bhaved dharitÃ/ 53.64cd/ bhavati ca puru«e adho +aÓmà tasya tale *+ambho vinirde«yam[K.vÃri nirdecyam]// 53.65ab/ pÅlor eva prÃcyÃæ valmÅko +ato +ardhapa¤camair hastai÷/ 53.65cd/ diÓi yÃmyÃyÃæ toyaæ vaktavyaæ saptabhi÷ puru«ai÷// 53.66ab/ prathame puru«e bhujaga÷ sitÃsito hastamÃtramÆrtiÓ ca/ 53.66cd/ dak«iïato vahati Óirà sak«Ãraæ bhÆri pÃnÅyam// 53.67ab/ uttarataÓ ca karÅrasya^ahig­haæ[K.karÅrÃd ahinilaye] dak«iïe jalaæ svÃdu/ 53.67cd/ daÓabhi÷ puru«air j¤eyam pur«e pÅto +atra maï¬Æka÷// 53.68ab/ rohÅtakasya paÓcÃd ahivÃsaÓ cet tribhi÷ karair yÃmye/ 53.68cd/ dvÃdaÓa puru«Ãn khÃtvà sak«Ãrà paÓcimena ÓirÃ// 53.69ab/ indrataror valmÅka÷ prÃg d­Óya÷ paÓcime Óirà haste/ 53.69cd/ khÃtvà caturdaÓa narÃn kapilà godhà nare prathame// 53.70ab/ yadi và suvarïa^nÃmnas taror bhaved vÃmato bhujaÇga^g­ham/ 53.70cd/ hasta^dvaye tu yÃmye pa¤cadaÓa^nara^avasÃne +ambu// 53.71ab/ k«Ãraæ payo +atra nakulo +ardha^mÃnave tÃmra^sannibhaÓ ca^aÓmÃ/ 53.71cd/ raktà ca bhavati vasudhà vahati Óirà dak«iïà tatra// 53.72ab/ badarÅ^rohita^v­k«au samp­ktau ced vinÃpi valmÅkam/ 53.72cd/ hasta^traye +ambu paÓcÃt «o¬aÓabhir mÃnavair bhavati// 53.73ab/ surasaæ jalam Ãdau dak«iïà Óirà vahati ca^uttaneïa^anyÃ/ 53.73cd/ pi«Âanibha÷ pëÃïo m­t Óvetà v­Óciko +ardha^nare// 53.74ab/ sakarÅrà ced vadarÅ tribhi÷ karai÷ paÓcimena tatra^ambha÷/ 53.74cd/ a«ÂÃdaÓabhi÷ puru«air aiÓÃnÅ bahu^jalà ca ÓirÃ// 53.75ab/ pÅlu^sametà badarÅ hasta^traya^sammite diÓi prÃcyÃm// 53.75cd/ viæÓatyà puru«ÃïÃm aÓo«yam ambho +atra sak«Ãram// 53.76ab/ kakubha^karÅrÃv ekatra saæyutau yatra kakubha^vilvau[K.bilbau] vÃ/ 53.76cd/ hasta^dvaye +ambu paÓcÃn narair bhavet pa¤caviæÓatyÃ// 53.77ab/ valmÅka^mÆrdhani yadà dÆrvà ca kuÓÃÓ ca pÃï¬urÃ÷ santi/ 53.77cd/ kÆpo madhye deyo jalam atra nara^ekaviæÓatyÃ// 53.78ab/ bhÆmi÷ kadambaka[K.bhÆmÅ kadambaka, K's tr. bhÆmÅkadambaka]^yutà valmÅke yatra d­Óyate dÆrvÃ/ 53.78cd/ hasta^dvayena[K.hastatrayena] yÃmye narair jalaæ pa¤caviæÓatyÃ// 53.79ab/ valmÅka^traya^madhye rohÅtaka^pÃdapo yadà bhavati/ 53.79cd/ nÃnÃ^v­k«ai÷ sahitas tribhir jalaæ tatra vaktavyam// 53.80ab/ hasta^catu«ke madhyÃt «o¬aÓabhiÓ ca^aÇgulair udag vÃri/ 53.80cd/ catvÃriæÓat puru«Ãn khÃtvà *+aÓmà +adha÷[K.aÓmÃta÷] Óirà bhavati// 53.81ab/ granthi^pracurà yasmin ÓamÅ bhaved uttareïa valmÅka÷/ 53.81cd/ paÓcÃt pa¤ca^kara^ante Óata^ardha^saækhyair narai÷ salilam// 53.82ab/ ekasthÃ÷ pa¤ca yadà valmÅkà madhyamo bhavet^Óveta÷/ 53.82cd/ tasmin Óirà pradi«Âà nara^«a«Âyà pa¤ca^varjitayÃ// 53.83ab/ sa^palÃÓà yatra ÓamÅ paÓcimabhÃge +ambu mÃnavai÷ «a«ÂyÃ/ 53.83cd/ ardh^anare +ahi÷ prathamaæ savÃlukà pÅtam­t parata÷// 53.84ab/ valmÅkena pariv­ta÷ Óveto rohÅtako bhaved yasmin/ 53.84cd/ pÆrveïa hasta^mÃtre saptatyà mÃnavair ambu// 53.85ab/ Óvetà kaïÂaka^bahulà yatra ÓamÅ dak«iïena tatra paya÷/ 53.85cd/ nara^pa¤caka^saæyutayà saptatyÃ^ahir nara^ardhe ca// 53.86ab/ marudeÓe yac cihnaæ na jÃÇgale tair jalaæ vinirdeÓyam/ 53.86cd/ jambÆ^vetasa^*pÆrvair[K.pÆrve] ye puru«Ãs te marau dviguïÃ÷// 53.87ab/ jambÆs triv­tà maurvÅ[K.mÆrvÃ] ÓiÓumÃrÅ sÃrivà Óivà ÓyÃmÃ/ 53.87cd/ vÅrudhayo vÃrÃhÅ jyoti«matÅ *garu¬avegà ca[K.ca garu¬avegÃ]// 53.88ab/ sÆkarika^mëaparïÅ^vyÃghrapadÃÓ ca^iti yady aher nilaye/ 53.88cd/ valmÅkÃd uttaratas tribhi÷ karais tri^puru«e toyam// 53.89ab/ etad anÆpe vÃcyaæ jÃÇgala^bhÆmau tu pa¤cabhi÷ puru«ai÷/ 53.89cd/ etair eva nimittair marudeÓe saptabhi÷ kathayet// 53.90ab/ ekanibhà yatra mahÅ t­ïa^taru^valmÅka^gulma^parihÅnÃ/ 53.90cd/ tasyÃæ yatra vikÃro bhavati dharitryÃæ jalaæ tatra// 53.91ab/ yatra snigdhà nimnà savÃlukà sa^anunÃdinÅ và syÃt/ 53.91cd/ tatra ardhapa¤cakair[K.ardhapa¤camair] vÃri mÃnavai÷ pa¤cabhir yadi vÃ// 53.92ab/ snigdha^tarÆïÃæ yÃmye naraiÓ caturbhir jalaæ prabhÆtaæ ca/ 53.92cd/ taru^gahane +api hi vik­to yas tasmÃt tadvad eva vadet// 53.93ab/ namate yatra dharitrÅ sa^ardhe puru«e +ambu jÃÇgala^anÆpe/ 53.93cd/ kÅÂà và yatra vinÃ^Ãlayena bahavo +ambu tatra^api// 53.94ab/ u«ïà ÓÅtà ca mahÅ ÓÅta^u«ïa^ambhas tribhir narai÷ sa^ardhai÷/ 53.94cd/ indradhanur matsyo và valmÅko và catur^hastÃt// 53.95ab/ valmÅkÃnÃæ paÇktyÃæ yady eko +abhyucchrita÷ Óirà tad^adha÷/ 53.95cd/ Óu«yati na rohate và sasyaæ yasyÃæ ca tatra^ambha÷// 53.96ab/ nyagrodha^palÃÓa^udumbarai÷ sametais tribhir jalaæ tad^adha÷/ 53.96cd/ vaÂa^pippala^samavÃye tadvad vÃcyaæ Óirà ca^udak// 53.97ab/ Ãgneye yadi koïe grÃmasya purasya và bhavet[K.bhavati] kÆpa÷/ 53.97cd/ nityaæ sa karoti bhayaæ dÃhaæ ca samÃnu«aæ prÃya÷// 53.98ab/ nair­ta^koïe bÃla^k«ayaæ *ca vanitÃ^bhayaæ[K.vanitÃbhayaæ] ca vÃyavye/ 53.98cd/ dik^trayam etat tyaktvà Óe«Ãsu Óubha^ÃvahÃ÷ kÆpÃ÷// 53.99ab/ sÃrasvatena muninà dakÃrgalaæ[K.dagÃrgalaæ] yat krtaæ tad avalokya/ 53.99cd/ ÃryÃbhi÷ k­tam etad v­ttair api mÃnavaæ vak«ye// 53.100a snigdhà yata÷ pÃdapa^gulma^vallyo 53.100b niÓchidra^patrÃÓ ca tata÷ ÓirÃ^asti/ 53.100c padma^k«ura^uÓÅra^kulÃ÷ saguï¬rÃ÷ 53.100d kÃÓÃ÷ kuÓà và nalikà nalo vÃ// 53.101a kharjÆra^jambÆ^arjuna^vetasÃ÷ syu÷ 53.101b k«Åra^anvità và druma^gulma^vallya÷/ 53.101c chatra^ibha^nÃgÃ÷ Óatapatra^nÅpÃ÷ 53.101d syur naktamÃlÃÓ ca sa^sinduvÃrÃ÷// 53.102a vibhÅtako và madayantikà và 53.102b yatra^asti tasmin puru«a^traye +ambha÷/ 53.102c syÃt parvatasya^upari parvato +anyas 53.102d tatra^api mÆle puru«a^traye +ambha÷// 53.103a yà mau¤jikai÷[K.mau¤jakai÷] kÃÓa^kuÓaiÓ ca yuktà 53.103b nÅlà ca m­d yatra saÓarkarà ca/ 53.103c tasyÃæ prabhÆtaæ surasaæ ca toyaæ 53.103d k­«ïa^atha và yatra ca raktam­d vÃ// 53.104a saÓarkarà tÃmra^mahÅ ka«Ãyaæ 53.104b k«Ãraæ dharitrÅ kapilà karoti/ 53.104c ÃpÃï¬urÃyÃæ lavaïaæ pradi«Âaæ 53.104d m­«Âaæ[K.mi«Âam] payo nÅla^vasundharÃyÃm// 53.105a ÓÃka^aÓvakarïa^arjuna^vilva[K.bilva]^sarjÃ÷ 53.105b ÓrÅparïy^ari«ÂÃ^dhava^ÓiæÓapÃÓ ca/ 53.105c chidraiÓ ca patrair[K.parïair] druma^gulma^vallyo 53.105d rÆk«ÃÓ ca dÆre +ambu nivedayanti// 53.106a sÆrya^agni^bhasma^u«Âra^khara^anuvarïà 53.106b yà nirjalà sà vasudhà pradi«ÂÃ/ 53.106c rakta^aÇkurÃ÷ k«Åra^yutÃ÷ karÅrà 53.106d raktà dharà cej jalam aÓmano +adha÷// 53.107a vaidÆrya^mudga[K.vai¬Æryamu¬ga]^ambuda^mecaka^Ãbhà 53.107b pÃka^unmukha^udumbara^sannibhà vÃ/ 53.107c bhaÇga[K.bh­Çga]^a¤jana^Ãbhà kapilÃ^atha và yà 53.107d j¤eyà Óilà bhÆri^samÅpa^toyÃ// 53.108a pÃrÃvata[K.parÃvata]^k«audra^gh­ta^upamà yÃ[K.vÃ] 53.108b k«aumasya vastrasya ca tulya^varïÃ/ 53.108c yà somavallyÃÓ ca samÃna^rÆpà 53.108d sÃpy ÃÓu toyaæ kurute +ak«ayaæ ca// 53.109a tÃmrai÷ sametà p­«atair vicitrair 53.109b ÃpÃï¬u^bhasma^u«Âra^khara^anurÆpÃ/ 53.109c bh­Çga^upama^aÇgu«Âhika^pu«pikà và 53.109d sÆrya^agni^varïà ca Óilà vitoyÃ// 53.110a candra^Ãtapa^sphaÂika^mauktika^hema^rÆpà 53.110b yÃÓ ca^indranÅla^maïi^hiÇguluka^a¤jana^ÃbhÃ÷/ 53.110c sÆrya^udaya^aæÓu^haritÃla^nibhÃÓ ca yÃ÷ syus 53.110d tÃ÷ Óobhanà munivaco +atra ca v­ttam etat// 53.111a età hy abhedyÃÓ ca ÓilÃ÷ ÓivÃÓ ca 53.111b yak«aiÓ ca nÃgaiÓ ca sadÃ^abhiju«ÂÃ÷/ 53.111c ye«Ãæ ca rëÂre«u bhavanti rÃjïÃæ 53.111d te«Ãm av­«Âir na bhavet kadà cit// 53.112a bhedaæ yadà naiti Óilà tadÃnÅæ 53.112b palÃÓa^këÂhai÷ saha tindukÃnÃm/ 53.112c prajvÃlayitvÃ^analam agnivarïà 53.112d sudhÃ^ambu^siktà pravidÃram eti// 53.113a toyaæ Óritaæ[K.Ó­tam] mok«aka^bhasmanà và 53.113b yat saptak­tva÷ pari«ecanaæ tat/ 53.113c kÃryaæ Óara^k«Ãra^yutaæ ÓilÃyÃ÷ 53.113d prasphoÂanaæ vahni^vitÃpitÃyÃ÷// 53.114a takra^käjika^surÃ÷ sakulatthà 53.114b yojitÃni badarÃïi ca tasmin/ 53.114c saptarÃtram u«itÃny abhitaptÃæ 53.114d dÃrayanti hi ÓilÃæ pari«ekai÷// 53.115a naimbaæ patraæ tvak ca nÃlaæ tilÃnÃæ 53.115b sa^apÃmÃrgaæ tindukaæ syÃd gu¬ÆcÅ/ 53.115c gomÆtreïa srÃvita÷ k«Ãra e«Ãæ 53.115d «aÂ^k­tvo +atas tÃpito bhidyate +aÓmÃ// 53.116a Ãrkaæ payo hu¬u^vi«Ãïa^ma«Å^sametaæ 53.116b pÃrÃvata^Ãkhu^Óak­tà ca yuta÷ pralepa÷/ 53.116c ÂaÇkasya taila^mathitasya tato +asya pÃnaæ 53.116d paÓcÃt^Óitasya na ÓilÃsu bhaved vighÃta÷// 53.117a k«Ãre kadalyà mathitena yukte[K.yakte] 53.117b dina^u«ite pÃyitam Ãyasaæ yat/ 53.117c samyak Óitaæ[K.chitaæ] ca^aÓmani na^eti bhaÇgaæ 53.117d na ca^anyalohe«v api tasya kauïÂhyam// 53.118a pÃlÅ prÃg^apara^ÃyatÃ^ambu suciraæ dhatte na yÃmyottarà 53.118b kallolair avadÃram eti marutà sà prÃyaÓa÷ preritai÷/ 53.118c tÃæ ced icchati sÃra^dÃrubhir apÃæ sampÃtam ÃvÃrayet 53.118d pëÃïa^Ãdibhir eva và praticayaæ k«uïïaæ[K.k«unnaæ] dvipa^aÓva^Ãdibhi÷// 53.119ab/ kakubha^vaÂa^Ãmra^plak«a^kadambai÷ sa^nicula^jambÆ^vetasa^nÅpai÷/ 53.119cd/ kurabaka[K.kuravaka]^tÃla^aÓoka^madhÆkair bakula^vimiÓraiÓ ca^Ãv­ta^tÅrÃm// 53.120a dvÃraæ ca nairvÃhikam ekadeÓe 53.120b kÃryaæ ÓilÃ^sa¤cita^vÃrimÃrgam/ 53.120c koÓa^sthitaæ nirvivaraæ kapÃÂaæ 53.120d k­tvà tata÷ pÃæÓubhir Ãvapet tam// 53.121ab/ a¤jana^mustÃ^uÓÅrai÷ sa^rÃjakoÓÃtaka^Ãmalaka^cÆrïai÷/ 53.121cd/ katakaphala^samÃyuktair yoga÷ kÆpe pradÃtavya÷// 53.122a kalu«aæ kaÂukaæ lavaïaæ virasaæ 53.122b salilaæ yadi và Óubhagandhi[U.aÓubhagandhi] bhavet/ 53.122c tad anena bhavaty amalaæ surasaæ 53.122d susugandhi guïair aparaiÓ ca yutam// 53.123ab/ hasto maghÃ^anurÃdhÃ^pu«ya^dhani«ÂhÃ^uttarÃïi rohiïya÷/ 53.123cd/ Óatabhi«ag ity Ãrambhe kÆpÃnÃæ Óasyate bhagaïa÷// 53.124ab/ k­tvà varuïasya baliæ vaÂa^vetasa^kÅlakaæ ÓirÃ^sthÃne/ 53.124cd/ kusumair gandhair dhÆpai÷ sampÆjya nidhÃpayet prathamam// [K.54.125ab/ meghodbhavaæ prathamam eva mayà pradi«Âaæ jye«ÂhÃm atÅtya baladevamatÃdi d­«ÂvÃ/ K.54.125cd/ bhaumaæ dagÃrgalam idaæ kathitaæ dvitÅyaæ samyag varÃhamihireïa muniprasÃdÃt//] 54 v­k«ÃyurvedÃdhyÃya÷ 54.01ab/ prÃnta^cchÃyÃ^vinirmuktà na manoj¤Ã jalÃÓayÃ÷/ 54.01cd/ yasmÃd ato jala^prÃnte«v ÃrÃmÃn viniveÓayet// 54.02ab/ m­dvÅ bhÆ÷ sarvav­k«ÃïÃæ hità tasyÃm tilÃn vapet/ 54.02cd/ pu«pitÃæs tÃæÓ ca m­dnÅyÃt[K.g­hïÅyÃt] karma^etat prathamaæ bhuva÷[K.bhuvi]// 54.03ab/ ari«Âa^aÓoka^punnÃga^ÓirÅ«Ã÷ sapriyaÇgava÷/ 54.03cd/ maÇgalyÃ÷ pÆrvam ÃrÃme ropaïÅyà g­he«u vÃ// 54.04ab/ panasa^aÓoka^kadalÅ^jambÆ^lakuca^dìimÃ÷/ 54.04cd/ drÃk«Ã^pÃlÅvatÃÓ ca^eva bÅjapÆra^atimuktakÃ÷// 54.05ab/ ete drumÃ÷ kÃï¬aropyÃ[K.kÃï¬ÃropyÃ] gomayena pralepitÃ÷/ 54.05cd/ mÆlocchede +atha và skandhe ropaïÅyÃ÷ *paraæ tata÷[K.prayatnata÷]// 54.06ab/ ajÃtaÓÃkhÃn ÓiÓire jÃtaÓÃkhÃn himÃgame/ 54.06cd/ var«Ãgame ca suskandhÃn *yathÃdiksthÃn praropayet[K.yathÃdik pratiropayet]// 54.07ab/ gh­ta^uÓÅra^tila^k«audra^vi¬aÇga^k«Åra^gomayai÷/ 54.07cd/ ÃmÆla^skandha^liptÃnÃæ saækrÃmaïa^viropaïam// 54.08ab/ Óucir bhÆtvà taro÷ pÆjÃæ k­tvà snÃna^anulepanai÷/ 54.08cd/ ropayed ropitaÓ ca^eva patrais tair eva jÃyate// 54.09ab/ sÃyaæ prÃtaÓ ca gharma^­tau[K.gharmÃnte] ÓÅtakÃle dina^antare/ 54.09cd/ var«Ãsu ca bhuva÷ Óo«e sektavyà ropità drumÃ÷// 54.10ab/ jambÆ^vetasa^vÃnÅra^kadamba^udumbara^arjunÃ÷/ 54.10cd/ bÅjapÆraka^m­dvÅkÃ^lakucÃÓ ca sadìimÃ÷// 54.11ab/ va¤julo naktamÃlaÓ ca tilaka÷ panasas tathÃ/ 54.11cd/ timiro +amrÃtakaÓ ca^iti[K.ca^eva] «o¬aÓa^anÆpajÃ÷ sm­tÃ÷// 54.12ab/ uttamaæ viæÓatir hastà madhyamaæ «o¬aÓÃntaram/ 54.12cd/ sthÃnÃt sthÃnÃntaraæ kÃryaæ v­k«ÃïÃæ dvÃdaÓa^avaram// 54.13ab/ abhyÃsajÃtÃs tarava÷ samsp­Óanta÷ parasparam/ 54.13cd/ miÓrair mÆlaiÓ ca na phalaæ samyag yacchanti pŬitÃ÷// 54.14ab/ ÓÅta^vÃta^Ãtapai rogo jÃyate pÃï¬u^patratÃ/ 54.14cd/ av­ddhiÓ ca pravÃlÃnÃæ[U.prabÃlÃnÃm] ÓÃkhÃÓo«o rasasruti÷// 54.15ab/ cikitsitam atha^ete«Ãæ Óastreïa^Ãdau viÓodhanam/ 54.15cd/ vi¬aÇga^gh­ta^paÇka^aktÃn secayet k«ÅravÃriïÃ// 54.16ab/ phala^nÃÓe kulatthaiÓ ca mëair mudgais tilair yavai÷/ 54.16cd/ Ó­ta^ÓÅta^paya÷^seka÷ phala^pu«pa^sam­ddhaye[K.abhiv­ddhaye]// 54.17ab/ avikÃ^aja^Óak­c^cÆrïasya^ìhake dve tila^ìhakam/ 54.17cd/ saktu^prastho jala^droïo gomÃæsa^tulayà saha// 54.18ab/ sapta^rÃtra^u«itair etai÷ seka÷ kÃryo vanaspate÷/ 54.18cd/ valmÅ^gulma^latÃnÃæ ca phala^pu«pÃya sarvadÃ// 54.19a vÃsarÃïi daÓa dugdha^bhÃvitaæ 54.19b bÅjam Ãjya^yuta^hasta^yojitam/ 54.19c gomayena bahuÓo virÆk«itaæ 54.19d krau¬a^mÃrga^piÓitaiÓ ca dhÆpitam// 54.20ab/ mÃæsa[K.matsya]^sÆkara^vasÃ^samanvitaæ ropitaæ ca parikarmita^avanau/ 54.20cd/ k«Åra^saæyuta^jala^avasecitaæ jÃyate kusuma^yuktam eva tat// 54.21ab/ tinti¬Å^ity api karoti vallarÅæ vrÅhi^mëa^tila^cÆrïa^saktubhi÷/ 54.21cd/ pÆtimÃæsa^sahitaiÓ ca secità dhÆpità ca satataæ haridrayÃ// 54.22a kapittha^vallÅ^karaïÃya mÆlÃny 54.22b Ãsphota^dhÃtrÅ^dhava^vÃsikÃnÃm/ 54.22c palÃÓinÅ vetasa^sÆryaballÅ[K.Æ.vallÅ] 54.22d ÓyÃma^atimuktai÷ sahita^a«ÂamÆlÅ// 54.23a k«Åre Ó­te ca^apy anayà suÓÅte 54.23b tÃlÃ[K.nÃlÃ] Óataæ sthÃpya kapitthabÅjam/ 54.23c dine dine Óo«itam arkapÃdair 54.23d mÃsaæ vidhis tv e«a tato +adhiropyam// 54.24a hasta^Ãyataæ taddviguïaæ gabhÅraæ 54.24b khÃtvÃ^avaÂaæ prokta^jala^avapÆrïam/ 54.24c Óu«kaæ pradagdhaæ madhu^sarpi«Ã tat 54.24d pralepayed bhasma^samanvitana[K.Æ.samanvitena]// 54.25a cÆrïÅk­tair mëa^tilair yavaiÓ ca 54.25b prapÆrayed m­ttikayÃ^antarasthai÷/ 54.25c matsyÃmi«a^ambhas[K.ambha÷]^sahitaæ ca hanyÃd 54.25d yÃvad ghanatvaæ samupÃgataæ tat// 54.26a uptaæ ca bÅjaæ catur^aÇgula^adho 54.26b matsya^ambhasà mÃæsa^jalaiÓ ca siktam/ 54.26c vallÅ bhavaty ÃÓu Óubha^pravÃlà 54.26d vismÃpanÅ maï¬apam Ãv­ïoti// 54.27ab/ ÓataÓo +aÇkola[K.aÇkolla]^sambhÆta^phala^kalkena bhÃvitam/ 54.27cd/ etat tailena và bÅjaæ Ólai«mÃtaka[K.Æ.Óle«mÃtaka]^phalena vÃ// 54.28ab/ vÃpitaæ karaka^unmiÓra^m­di tatk«aïa^janmakam/ 54.28cd/ phala^bhÃra^anvità ÓÃkhà bhavati^iti kim adbhutam// 54.29ab/ Óle«mÃtakasya bÅjÃni ni«kulÅ^k­tya bhÃvayet prÃj¤a÷/ 54.29cd/ aÇkola[K.aÇkolla]^vijjalÃ^adbhiÓ chÃyÃyÃæ saptak­tva[K.saptak­tv]^evam// 54.30ab/ mÃhi«a^gomaya^gh­«ÂÃny asya karÅ«e ca tÃni nik«ipya/ 54.30cd/ karakÃ^jala^m­d^yoge nyuptÃny ahnà phala^karÃïi// 54.31ab/ dhruva^m­du^mÆla^viÓÃkhà gurubhaæ Óravaïas tathÃ^aÓvinÅ hasta÷[K.hastaæ]/ 54.31cd/ uktÃni divya^d­gbhi÷ pÃdapa^saæropaïe bhÃni// 55 prÃsÃdalak«aïÃdhyÃya÷ 55.01ab/ k­tvà prabhÆtaæ salilam ÃrÃmÃn viniveÓya ca/ 55.01cd/ devatÃ^Ãyatanaæ kuryÃd yaÓo^dharma^abhiv­ddhaye// 55.02ab/ i«ÂÃ^pÆrtena labhyante ye lokÃs tÃn bubhÆ«atÃ/ 55.02cd/ devÃnÃm Ãlaya÷ kÃryo dvayam api atra d­Óyate// 55.03ab/ salila^udyÃna^yukte«u k­te«v ak­te«u ca/ 55.03cd/ sthÃne«v ete«u sÃnnidhyam upagacchanti devatÃ÷// 55.04ab/ sara÷su nalinÅ^chatra^nirasta^raviraÓmi«u/ 55.04cd/ haæsa^aæsa^Ãk«ipta^kahlÃra^vÅthÅ[K.vÅcÅ, K's tr. vÅthÅ]^vimala^vÃri«u// 55.05ab/ haæsa^kÃraï¬ava^krau¤ca^cakravÃka^virÃvi«u/ 55.05cd/ paryanta^nicula^cchÃyÃ^viÓrÃnta^jalacÃri«u// 55.06ab/ krau¤ca^käcÅkalÃpÃÓ ca kalahaæsa^kala^svarÃ÷[K.svanÃ÷]/ 55.06cd/ nadyas toya^aæÓukà yatra ÓapharÅ^k­ta^mekhalÃ÷// 55.07ab/ phulla^tÅra^druma^uttaæsÃ÷ saÇgama^Óroïi^maï¬alÃ÷/ 55.07cd/ pulina^abhyunnata^urasyà haæsa^vÃsÃÓ[K.haæsahÃsÃÓ] ca nimnagÃ÷// 55.08ab/ vana^upÃnta^nadÅ^Óaila^nirjhara^upÃnta^bhÆmi«u/ 55.08cd/ ramante devatà nityaæ pure«u^udyÃnavatsu ca// 55.09ab/ bhÆmayo brÃhmaïÃdÅnÃæ yÃ÷ proktà vÃstukarmaïi/ 55.09cd/ tà eva te«Ãæ Óasyante devatÃ^Ãyatane«v api// 55.10ab/ catu÷«a«Âi^padaæ kÃryaæ devatÃ^Ãyatanaæ sadÃ/ 55.10cd/ dvÃraæ ca madhyamaæ tasmin[K.tatra] samadiksthaæ praÓasyate// 55.11ab/ yo vistÃro bhaved yasya dviguïà tatsamunnati÷/ 55.11cd/ ucchrÃyÃd yas t­tÅyÃæÓas tena tulyà *kaÂi÷ sm­tÃ[K.kaÂir bhavet]// 55.12ab/ vistÃra^ardhaæ bhaved garbho bhittayo +anyÃ÷ samantata÷/ 55.12cd/ garbha^pÃdena vistÅrïaæ dvÃraæ dviguïam ucchritam// 55.13ab/ ucchrÃyÃt pÃda^vistÅrïà ÓÃkhà tadvad udumbara÷/ 55.13cd/ vistÃra^pÃda^pratimaæ bÃhulyaæ ÓÃkhayo÷ sm­tam// 55.14ab/ tri^pa¤ca^sapta^navabhi÷ ÓÃkhÃbhis tat praÓasyate/ 55.14cd/ adha÷ ÓÃkhÃ^caturbhÃge pratÅhÃrau niveÓayet/// 55.15ab/ Óe«aæ maÇgalya^vihagai÷ *ÓrÅv­k«ai÷ svastikair[K.ÓrÅv­k«asvastikair] ghaÂai÷/ 55.15cd/ mithunai÷ patra^vallÅbhi÷ pramathaiÓ ca^upaÓobhayet// 55.16ab/ dvÃra^mÃna^a«Âa^bhÃga^Ænà pratimà syÃt sapiï¬ikÃ/ 55.16cd/ dvau bhÃgau pratimà tatra t­tÅyÃæÓaÓ ca piï¬ikÃ// 55.17ab/ meru^mandara^kailÃsa^vimÃnacchanda^nandanÃ÷/ 55.17cd/ samudga^padma^garu¬a^nandivardhana^ku¤jarÃ÷// 55.18ab/ guharÃjo v­«o haæsa÷ sarvatobhadrako ghaÂa÷/ 55.18cd/ siæho v­ttaÓ catu«koïa÷ «o¬aÓa^a«ÂÃÓrayas tathÃ// 55.19ab/ ity ete viæÓati÷ proktÃ÷ prÃsÃdÃ÷ saæj¤ayà mayÃ/ 55.19cd/ yathokta^anukrameïa^eva lak«aïÃni vadÃmy ata÷// 55.20ab/ tatra «a¬aÓrir merur dvÃdaÓa^bhaumo vicitra^kuharaÓ ca/ 55.20cd/ dvÃrair yutaÓ caturbhir dvÃtriæÓad^dhasta^vistÅrïa÷// 55.21ab/ triæÓad^dhasta^ÃyÃmo daÓa^bhaumo mandara÷ Óikhara^yukta÷/ 55.21cd/ kailÃso +api ÓikharavÃn a«ÂÃviæÓo +a«Âa^bhaumaÓ ca// 55.22ab/ jÃla^gavÃk«aka^yukto vimÃnasaæj¤as tri^saptaka^ÃyÃma÷/ 55.22cd/ nandana iti «a¬^bhaumo dvÃtriæÓa÷ «o¬aÓa^aï¬a^yukta÷// 55.23ab/ v­tta÷ samudga^nÃmà padma÷ padma^Ãk­ti÷ Óayà a«Âau[K.ÓayÃnëÂau]/ 55.23cd/ Ó­Çgeïa^ekena bhaved eka^eva ca bhÆmikà tasya// 55.24ab/ garu¬a^Ãk­tiÓ ca garu¬o nandÅ^iti ca «aÂcatu«ka^vistÅrïa÷/ 55.24cd/ kÃryas tu[K.ca] sapta^bhaumo vibhÆ«ito +aï¬ais tu[K.ca] viæÓatyÃ// 55.25ab/ ku¤jara iti gaja^p­«Âha÷ «o¬aÓahasta÷ samantato mÆlÃt/ 55.25cd/ guharÃja÷ «o¬aÓakas tri^candraÓÃlà bhaved valabhÅ// 55.26ab/ v­«a eka^bhÆmi^Ó­Çgo dvÃdaÓahasta÷ samantato v­tta÷/ 55.26cd/ haæso haæsa^ÃkÃro ghaÂo +a«Âahasta÷ kalaÓa^rÆpa÷// 55.27ab/ dvÃrair yutaÓ caturbhir bahu^Óikharo bhavati sarvatobhadra÷/ 55.27cd/ bahu^rucira^candraÓÃla÷ «a¬viæÓa÷ pa¤ca^bhaumaÓ ca// 55.28ab/ siæha÷ siæha^ÃkrÃnto dvÃdaÓakoïo +a«Âahasta^vistÅrïa÷/ 55.28cd/ catvÃro +a¤jana^rÆpÃ÷ pa¤ca^aï¬a^yutas tu caturasra÷[K.caturaÓra÷]// 55.29ab/ bhÆmikÃ^aÇgula^mÃnena mayasya^a«Âottaraæ Óatam/ 55.29cd/ sÃrdhaæ hastatrayaæ ca^eva kathitaæ viÓvakarmaïÃ// 55.30ab/ prÃhu÷ sthapatayaÓ ca^atra matam ekaæ vipaÓcita÷/ 55.30cd/ kapotapÃli^saæyuktà nyÆnà gacchanti tulyatÃm// 55.31a prÃsÃdalak«aïam idam kathitaæ samÃsÃd 55.31b gargeïa yad viracitaæ tad iha^asti sarvam/ 55.31c manu^Ãdibhir viracitÃni p­thÆni yÃni 55.31d tatsaæsp­Óan[K.tatsaæsm­tiæ] prati mayÃ^atra k­to +adhikÃra÷// 56 vajralepalak«aïÃdhyÃya÷ 56.01ab/ Ãmaæ tindukam Ãmaæ kapitthakaæ pu«pam api ca ÓÃlmalyÃ÷/ 56.01cd/ bÅjÃni ÓallakÅnÃæ dhanvana^valko vacà ca^iti// 56.02ab/ etai÷ saliladroïa÷ kvÃthayitavyo +a«ÂabhÃgaÓe«aÓ ca/ 56.02cd/ avatÃryo +asya ca kalko dravyair etai÷ samanuyojya÷// 56.03ab/ ÓrÅvÃsaka^rasa^guggulu^bhallÃtaka^kundurÆka^sarjarasai÷/ 56.03cd/ atasÅ^bilvaiÓ ca yuta÷ kalko +ayaæ vajralepa^Ãkhya÷// 56.04ab/ prÃsÃda^harmya^valabhÅ^liÇga^pratimÃsu ku¬ya^kÆpe«u/ 56.04cd/ santapto dÃtavyo var«a^sahasrÃyuta^sthÃyÅ// 56.05ab/ lÃk«Ã^kunduru^guggulu^g­hadhÆma^kapittha^bilva^madhyÃni/ 56.05cd/ nÃga*phala^nimba[K.balÃphala]^tinduka^madana^phala^madhÆka^ma¤ji«ÂhÃ÷// 56.06ab/ sarjarasa^rasa^ÃmalakÃni ca^iti kalka÷ k­to dvitÅyo +ayam/ 56.06cd/ vajrÃkhya÷ prathamaguïair ayam api te«v eva kÃrye«u// 56.07ab/ go^mahi«a^aja^vi«Ãïai÷ khararomïà mahi«acarma^gavyaiÓ ca/ 56.07cd/ nimba^kapittha^rasai÷ saha vajratalo[K.vajrataro] nÃma kalko +anya÷// 56.08ab/ a«Âau sÅsaka^bhÃgÃ÷ kÃæsasya dvau tu rÅtikÃ^bhÃga÷/ 56.08cd/ maya^kathito yogo +ayaæ vij¤eyo vajrasaÇghÃta÷// 57 pratimÃlak«aïÃdhyÃya÷/ 57.01ab/ jÃla^antarage bhÃnau yad aïutaraæ darÓanaæ rajo yÃti/ 57.01cd/ tad vindyÃt paramÃïuæ prathamaæ taddhi pramÃïÃnÃm// 57.02ab/ paramÃïu^rajo bÃlÃgra[K.vÃlÃgra]^lik«a^yÆkaæ[K.yÆkÃ] yavo +aÇgulaæ ca^iti/ 57.02cd/ a«ÂaguïÃni yathottaram aÇgulam ekaæ bhavati saækhyÃ[K.mÃtrÃ]// 57.03ab/ devÃgÃra^dvÃrasya^a«Âa^amÓa^Ænasya yas t­tÅyo +aæÓa÷/ 57.03cd/ tat^piï¬ikÃ^pramÃïaæ pratimà tad^dviguïa^parimÃïÃ// 57.04ab/ svair aÇgula^pramÃïair dvÃdaÓa vÅstÅrïam[U.vistÅrïam] Ãyataæ ca mukham/ 57.04cd/ nagnajità tu caturdaÓa dairghyeïa drÃvi¬aæ kathitam// 57.05ab/ nÃsÃ^lalÃÂa^cibuka^grÅvÃÓ catura^aÇgulÃs tathà karïau/ 57.05cd/ dve aÇgule ca hanunÅ[K.hanuke] cibukaæ ca dvyaÇgulaæ vitatam[K.vist­tam]// 57.06ab/ a«Âa^aÇgulaæ lalÃÂaæ vistÃrÃd dvy^aÇgulÃt pare ÓaÇkhau/ 57.06cd/ catur^aÇgulau tu ÓaÇkhau karïau tu dvy^aÇgulau[K.dvyaÇgulaæ] p­thulau// 57.07ab/ karïa^upÃnta÷ kÃryo +ardha^pa¤came bhrÆ^samena sÆtreïa/ 57.07cd/ karïa^srota÷ sukumÃrakam ca netra[K.nayana]^prabandha^samam// 57.08ab/ catur^aÇgulaæ vasi«Âha÷ kathayati netrÃnta^karïayor vivaram/ 57.08cd/ adharo +aÇgula^pramÃïas tasya^ardhena^uttro«ÂhaÓ ca// 57.09ab/ ardha^aÇgulà tu gocchà vaktraæ catur^aÇgula^Ãyataæ kÃryam/ 57.09cd/ vipulaæ tu sa^ardham aÇgulam *avyÃttaæ try^aÇgulaæ[K.adhyÃttattryaÇgulaæ] vyÃttam// 57.10ab/ dvy^aÇgula^tulyau nÃsÃpuÂau ca nÃsà puÂÃ^agrato j¤eyÃ/ 57.10cd/ syÃd dvy^aÇgulam ucchrÃyaÓ catur^aÇgulam antaraæ ca^ak«ïo÷// 57.11ab/ dvy^aÇgula^mito +ak«i^koÓo dve netre tat^tribhÃgikà tÃrÃ/ 57.11cd/ d­k^tÃrà pa¤ca^aæÓo netra^vikÃÓo +aÇgulaæ bhavati// 57.12ab/ paryantÃt paryantaæ daÓa bhruvo +ardha^aÇgulaæ bhruvor lekhÃ/ 57.12cd/ bhrÆ^madhyaæ dvy^aÇgulakaæ bhÆr[U.bhrÆr] dhairghyeïa^aÇgula^catu«kam// 57.13ab/ kÃryà tu keÓa^rekhà bhrÆ^bandha^sama^aÇgula^ardha^vistÅrïÃ/ 57.13cd/ netra^ante karavÅrakam upanyased aÇgula^pramitam// 57.14ab/ dvÃtriæÓat pariïÃhÃc caturdaÓa^ÃyÃmato +aÇgulÃni Óira÷/ 57.14cd/ dvÃdaÓa tu citra^karmaïi d­Óyante viæÓatir ad­ÓyÃ÷// 57.15ab/ Ãsyaæ sa^keÓa^nicayaæ «o¬aÓa dairghyeïa nagnijit[U.nagnajit]^proktam/ 57.15cd/ grÅvà daÓa vistÅrïà pariïÃhÃd viæÓati÷ sa^ekÃ// 57.16ab/ kaïÂhÃd dvÃdaÓa h­dayaæ h­dayÃn nÃbhÅ[K.nÃbhiÓ] ca tat^pramÃïena/ 57.16cd/ nÃbhÅ^madhyÃd me¬hra^antaraæ ca tat^tulyam eva^uktam// 57.17ab/ ÆrÆ ca^aÇgula^mÃnaiÓ catur^yutà viæÓatis tathà jaÇghe/ 57.17cd/ jÃnukapicche catur^aÇgule ca pÃdau ca tat^tulyau// 57.18ab/ dvÃdaÓa^dÅrghau «a p­thutayà ca pÃdau trika^Ãyata^aÇgu«Âhau/ 57.18cd/ pa¤ca^aÇgula^pariïÃhau pradeÓinÅ try^aÇgulaæ dÅrghÃ// 57.19ab/ a«Âa^aæÓa^aæÓa^ÆnÃ÷ Óe«a^aÇgulya÷[K.Óe«ÃÇgulaya÷] krameïa kartavyÃ÷/ 57.19cd/ sa^caturtha^bhÃgam aÇgulam utsedho +aÇgu«Âhakasya^ukta÷// 57.20ab/ aÇgu«Âha^nakha÷ kathitas caturtha^bhÃga^Ænam aÇgulaæ tajj¤ai÷/ 57.20cd/ Óe«a^nakhÃnÃm ardha^aÇgulaæ kramÃt kiæcid^Ænaæ vÃ// 57.21ab/ jaÇgha^agre pariïÃhaÓ caturdaÓa^uktas tu vistarÃt[K.vistara÷] pa¤ca/ 57.21cd/ madhye tu sapta vipulà pariïÃhÃt triguïitÃ÷ sapta// 57.22ab/ a«Âau tu jÃnumadhye vaipulyaæ try^a«Âakaæ tu pariïÃha÷/ 57.22cd/ vipulau caturdaÓa^ÆrÆ madhye dviguïaÓ ca tat^paridhi÷// 57.23ab/ kaÂir a«ÂÃdaÓa vipulà catvÃriæÓac catur^yutà paridhau/ 57.23cd/ aÇgulam ekaæ nÃbhÅ[K.nÃbhir] vedhena tathà pramÃïena// 57.24ab/ catvÃriæÓad^dvi^yutà nÃbhÅ^madhyena madhya^pariïÃha÷/ 57.24cd/ stanayo÷ «o¬aÓa ca^antaram Ærdhvaæ kak«ye[K.kak«e] «a¬^aÇgulike// 57.25ab/ *a«ÂÃv aæsau dvÃdaÓa bÃhÆ kÃryau[K.kÃryÃv a«ÂÃv aæsau dvÃdaÓa bÃhÆ] tathà prabÃhÆ ca/ 57.25cd/ bÃhÆ «a¬^vistÅrïau[K.«a¬vistirïau] pratibÃhÆ tv aÇgula^catu«kam// 57.26ab/ «o¬aÓa bÃhÆ mÆle pariïÃhÃd dvÃdaÓa^agra^haste ca/ 57.26cd/ vistÃreïa karatalaæ «a¬^aÇgulaæ sapta dairghyeïa// 57.27ab/ pa¤ca^aÇgulÃni madhyà pradeÓinÅ madhya^parva^dala^hÅnÃ/ 57.27cd/ anayà tulyà ca^anÃmikà kani«Âhà tu parva^ÆnÃ// 57.28ab/ parva^dvayam aÇgu«Âha÷ Óe«a^aÇgulyas[K.Óe«ÃÇgulayas] tribhis tribhi÷ kÃryÃ÷/ 57.28cd/ nakha^parimÃïaæ kÃryaæ sarvÃsÃm parvaïo +ardhena// 57.29ab/ deÓa^anurÆpa^bhÆ«aïa^ve«ÃlaÇkÃra^mÆrtibhi÷ kÃryÃ/ 57.29cd/ pratimà lak«aïa^yuktà sannihità v­ddhidà bhavati// 57.30ab/ daÓaratha^tanayo rÃmo baliÓ ca vairocani÷ Óataæ viæÓam/ 57.30cd/ dvÃdaÓa^hÃnyà Óe«Ã÷ pravara^sama^nyÆna^parimÃïÃ÷// 57.31ab/ kÃryo +a«Âabhujo bhagavÃæÓ catur^bhujo dvibhuja eva và vi«ïu÷/ 57.31cd/ ÓrÅvatsa^aÇkita^vak«Ã÷ kaustubha^maïi^bhÆ«ita^uraska÷// 57.32ab/ atasÅ^kusuma^ÓyÃma÷ pÅta^ambara^nivasana÷ prasanna^mukha÷/ 57.32cd/ kuï¬ala^kirÅÂa^dhÃrÅ pÅna^gala^ura÷sthala^aæsa^bhuja÷// 57.33ab/ kha¬ga^gadÃ^Óara^pÃïir dak«iïata÷ ÓÃntidaÓ caturtha^kara÷/ 57.33cd/ vÃma^kare«u ca kÃrmuka^kheÂaka^cakrÃïi ÓaÇkhaÓ ca// 57.34ab/ atha ca caturbhujam icchati ÓÃntida eko gadÃ^dharaÓ ca^anya÷/ 57.34cd/ dak«iïa^pÃrÓve tv[K.hy] evaæ vÃme ÓaÇkhaÓ ca cakraæ ca// 57.35ab/ dvibhujasya tu ÓÃnti^karo dak«iïa^hasto +aparaÓ ca ÓaÇkha^dhara÷/ 57.35cd/ evaæ vi«ïo÷ pratimà kartavyà bhÆtim icchadbhi÷// 57.36ab/ baladevo hala^pÃïir mada^vibhrama^locanaÓ ca kartavya÷/ 57.36cd/ vibhrat[K.bibhrat] kuï¬alam ekaæ ÓaÇkha^indu^m­ïÃla^gaura^tanu÷[K.vapu÷]// 57.37ab/ ekÃnaæÓà kÃryà devÅ baladeva^k­«ïayor madhye/ 57.37cd/ kaÂi^saæsthita^vÃma^karà sarojam itareïa ca^udvahatÅ// 57.38ab/ kÃryà caturbhujà yà vÃma^karÃbhyÃæ sa^pustakaæ kamalam/ 57.38cd/ dvÃbhyÃæ dak«iïa^pÃrÓve varam arthi«v ak«a^sÆtraæ ca// 57.39ab/ *vÃmo +atha vÃ^a«Âa^bhujÃyÃ÷[K.vÃme«v a«ÂabhujÃyÃ÷] kamaï¬aluÓ cÃpam ambujaæ ÓÃstram/ 57.39cd/ vara^Óara^darpaïa^yuktÃ÷ savya^bhujÃ÷ sa^ak«a^sÆtrÃÓ ca// 57.40ab/ ÓÃmbaÓ ca gadÃ^hasta÷ pradyumnaÓ cÃpa^bh­t surÆpaÓ ca/ 57.40cd/ anayo÷ striyau ca kÃrye kheÂaka^nistriæÓa^dhÃriïyau// 57.41ab/ brahmà kamaï¬alu^karaÓ catur^mukha÷ païkaja^Ãsana^sthaÓ ca/ 57.41cd/ skanda÷ kumÃra^rÆpa÷ Óakti^dharo barhiketuÓ ca// 57.42ab/ Óukla^catur^vi«Ãïo dvipo mahendrasya vajra^pÃïitvam/ 57.42cd/ tiryag lalÃÂa^saæsthaæ t­tÅyam api locanaæ cihnam// 57.43ab/ Óambho÷ Óirasi^indukalà v­«a^dhvajo +ak«i ca t­tÅyam api ca^Ærdhvam/ 57.43cd/ ÓÆlaæ dhanu÷ pinÃkaæ vÃma^ardhe và girisutÃ^ardham// 57.44ab/ padma^aÇkita^kara^caraïa÷ prasanna^mÆrti÷ sunÅca^keÓaÓ ca/ 57.44cd/ padmÃsana^upavi«Âa÷ pitÃ^iva jagato bhavati[K.bhavet] buddha÷// 57.45ab/ Ã^jÃnu^lamba^bÃhu÷ ÓrÅvatsa^aÇka÷ praÓÃnta^mÆrtiÓ ca/ 57.45cd/ dig^vÃsÃs taruïo rÆpavÃæÓ ca kÃryo +arhatÃæ deva÷// 57.46ab/ nÃsÃ^lalÃÂa^jaÇgha^Æru^gaï¬a^vak«Ãæsi ca^unnatÃni rave÷/ 57.46cd/ kuryÃd udÅcya^ve«aæ gƬhaæ pÃdÃd uro yÃvat// 57.47ab/ bibhrÃïa÷ sva^kara^ruhe bÃhubhyÃæ[K.pÃïibhyÃæ] paÇkaje mukuÂa^dhÃrÅ/ 57.47cd/ kuï¬ala^bhÆ«ita^vadana÷ pralamba^hÃro viyadga[K's tr. viyaÇga]^v­ta÷// 57.48cd/ kamala^udara^dyuti^mukha÷ ka¤cuka^gupta÷ smita^prasanna^mukha÷/ 57.48cd/ ratna^ujjvala^prabhÃ^maï¬alaÓ ca kartu÷ Óubhakaro +arka÷// 57.49ab/ saumyà tu hasta^mÃtrà vasudà hasta^dvaya^ucchrità pratimÃ/ 57.49cd/ k«ema^subhik«Ãya bhavet tri^catur^hasta^pramÃïà yÃ// 57.50ab/ n­pa^bhayam atyaÇgÃyÃæ hÅna^aÇgÃyÃm akalyatà kartu÷/ 57.50cd/ ÓÃta^udaryÃæ k«ud^bhayam artha^vinÃÓa÷ k­Óa^aÇgÃyÃm[K.k­ÓÃyÃæ ca]// 57.51ab/ maraïaæ tu sa^k«atÃyÃæ Óastra^nipÃtena nirdiÓet kartu÷/ 57.51cd/ vÃma^avanatà patnÅæ dak«iïa^vinatà hinasty Ãyu÷// 57.52ab/ andhatvam Ærdhva^d­«Âyà karoti cintÃm adhomukhÅ d­«Âi÷/ 57.52cd/ sarva^pratimÃsv evaæ Óubha^aÓubhaæ bhÃskara^ukta^samam// 57.53ab/ liÇgasya v­tta^paradhiæ dairghyeïa^ÃsÆtrya tat tridhà vibhajet/ 57.53cd/ mÆle tac caturasraæ[K.caturaÓraæ] madhye tv a«ÂÃÓriæ v­ttam ata÷// 57.54ab/ caturasram[K.caturaÓram] avani^khÃte madhyaæ kÃryaæ tu piï¬ikÃ^Óvabhre/ 57.54cd/ d­Óya^ucchrÃyeïa samà samantata÷ piï¬ikÃ[K.piï¬akÃ] ÓvabhrÃt// 57.55ab/ k­Óa^dÅrghaæ deÓaghnaæ pÃrÓva^vihÅnaæ purasya nÃÓaya/ 57.55cd/ yasya k«ataæ bhaved mastake vinÃÓÃya tal^liÇgam// 57.56ab/ mÃt­^gaïa÷ kartavya÷ sva^nÃma^deva^anurÆpa^k­ta^cihna÷/ 57.56cd/ revanto +aÓva^ÃrƬho m­gayÃ^krŬÃ^Ãdi^parivÃra÷// 57.57ab/ daï¬Å yamo mahi«ago haæsa^ÃrƬhaÓ ca pÃÓabh­d varuïa÷/ 57.57cd/ nara^vÃhana÷ kubero vÃma^kirÅÂÅ b­hat^kuk«i÷// [K.58.58ab/ pramathÃdhipo gajamukha÷ pralamba^jaÂhara÷ kuÂhÃradhÃrÅ syÃt/ K.58.58cd/ ekavi«Ãïo bibhran mÆlakakandaæ sunÅladalakandam//] 58 vanasampraveÓÃdhyÃya÷ 58.01ab/ kartur anukÆla^divase daivaj¤a^viÓodhite Óubha^nimitte/ 58.01cd/ maÇgala^Óakunai÷ prÃsthÃnikaiÓ ca vana^sampraveÓa÷ syÃt// 58.02ab/ pit­vana^mÃrga^surÃlaya^valmÅka^udyÃna^tÃpasÃÓrama^jÃ÷/ 58.02cd/ caitya^saritsaÇgama^sambhavÃÓ ca ghaÂatoya^siktÃÓ ca// 58.03ab/ kubja^anujÃta^vallÅ^nipŬità vajra^mÃruta^upahatÃ÷/ 58.03cd/ svapatita^hasti^nipŬita^Óu«ka^agni^plu«Âa^madhunilayÃ÷// 58.04ab/ taravo varjayitavyÃ÷ ÓubhadÃ÷ syu÷ snigdha^patra^kusuma^phalÃ÷/ 58.04cd/ abhimata^v­k«aæ gatvà kuryÃt pÆjÃæ sabali^pu«pÃm// 58.05ab/ suradÃru^candana^ÓamÅ^madhÆka^tarava÷ Óubhà dvijÃtÅnÃm/ 58.05cd/ k«atrasya^ari«Âa^aÓvattha^khadira^bilvà viv­ddhikarÃ÷// 58.06ab/ vaiÓyÃnÃæ jÅvaka^khadira^sindhuka^syandanÃÓ[K.spandanÃÓ] ca ÓubhaphaladÃ÷/ 58.06cd/ tinduka^kesara^sarja^arjuna^Ãmra^ÓÃlÃÓ ca ÓÆdrÃïÃm// 58.07ab/ liÇgaæ và pratimà và drumavat sthÃpyà yathà diÓaæ yasmÃt/ 58.07cd/ tasmÃc cihnayitavyà diÓo drumasya^Ærdhvam atha vÃ^adha÷/ 58.08ab/ paramÃnna^modaka^odana^dadhi^palala^ullopikÃ^Ãdibhir bhak«yai÷/ 58.08cd/ madyai÷ kusumair dhÆpair gandhaiÓ ca taruæ samabhyarcya// 58.09ab/ sura^pit­^piÓÃca^rÃk«asa^bhujaga^asura^gaïa^vinÃyaka^ÃdyÃnÃm/ 58.09cd/ k­tvà rÃtrau pÆjÃæ v­k«aæ saæsp­Óya ca brÆyÃt// 58.10ab/ arcÃrtham amukasya tvaæ devasya parikalpita÷/ 58.10cd/ namas te v­k«a pÆjeyaæ vidhivat samprag­hyatÃm// 58.11a yÃnÅha bhÆtÃni vasanti tÃni 58.11b baliæ g­hÅtvà vidhivat prayuktam/ 58.11c anyatra vÃsaæ parikalpyantu 58.11d k«amantu tÃny adya namo +astu tebhya÷// 58.12a v­k«aæ prabhÃte salilena siktvà 58.12b pÆrvottarasyÃæ diÓi sannik­tya/ 58.12c madhvÃjya^digdhena[K.liptena] kuÂhÃrakeïa 58.12d pradak«iïaæ Óe«am ato nihanyÃt[K.+abhihanyÃt]// 58.13a pÆrveïa pÆrvottarato +atha vÃ^udak 58.13b pated yadà v­ddhikaras tadà syÃt/ 58.13c ÃgneyakoïÃt kramaÓo +agnidÃha^ 58.13d rugrÃga[K.k«udroga]rogÃs turagak«ayaÓ ca// 58.14a yan na^uktam asmin vana^sampraveÓe 58.14b nipÃta^vicchedana^v­k«agarbhÃ÷/ 58.14c indradhvaje vÃstuni ca pradi«ÂÃ÷ 58.14d pÆrvaæ mayà te +atra tatha^eva yojyÃ÷// 59 pratimÃprati«ÂhÃpanÃdhyÃya÷ 59.01ab/ diÓi yÃmyÃyÃæ[K.saumyÃyÃæ] kuryÃd adhivÃsana^maï¬apaæ budha÷ prÃg vÃ/ 59.01cd/ toraïa^catu«Âaya^yutaæ Óasta^druma^pallava^cchannam// 59.02ab/ pÆrve bhÃge citrÃ÷ sraja÷ patÃkÃÓ ca maï¬apasya^uktÃ÷/ 59.02cd/ ÃgneyyÃæ diÓi raktÃ÷ k­«ïÃ÷ syur yÃmya^nair­tyo÷[K.nair­tayo÷]// 59.03ab/ Óvetà diÓy aparasyÃm vÃyavyÃyÃæ tu pÃï¬urà eva/ 59.03cd/ citrÃÓ ca^uttara^pÃrÓve pÅtÃ÷ pÆrvottare kÃryÃ÷[K.koïe]// 59.04ab/ Ãyu÷^ÓrÅ^bala^jayadà dÃru^mayÅ m­ï^mayÅ[K.m­nmayÅ] tathà pratimÃ/ 59.04cd/ loka^hitÃya maïi^mayÅ sauvarïÅ pu«Âidà bhavati// 59.05ab/ rajata^mayÅ kÅrti^karÅ prajÃ^viv­ddhiæ karoti tÃmra^mayÅ/ 59.05cd/ bhÆ^lÃbhaæ tu mahÃntaæ ÓailÅ pratimÃ^atha và liÇgam// 59.06ab/ ÓaÇkhu^upahatà pratimà pradhÃna^puru«aæ kulaæ ca ghÃtayati/ 59.06cd/ Óvabhra^upahatà rogÃn upadravÃæÓ ca k«ayam[K.ak«ayÃn] kurute// 59.07ab/ maï¬apa^madhye sthaï¬ilam upalipya^ÃstÅrya sikatayÃ^atha kuÓai÷/ 59.07cd/ bhadrÃsana^k­ta^ÓÅr«a^upadhÃna^pÃdÃæ nyaset pratimÃm// 59.08ab/ plak«a^aÓvattha^udumbara^ÓirÅ«a^vaÂa^sambhavai÷ ka«Ãya^jalai÷/ 59.08cd/ maÇgalya^saæj¤itÃbhi÷ sarva^au«adhibhi÷ kuÓa^ÃdyÃbhi÷// 59.09ab/ dvipa^v­«abha^uddhata[K.uddh­ta]^parvata^valmÅka^sarit^samÃgama^taÂe«u/ 59.09cd/ padma^sara÷su ca m­dbhi÷ sa^pa¤cagavyaiÓ ca tÅrtha^jalai÷// 59.10ab/ pÆrva^ÓiraskÃæ snÃtÃæ suvarïa^ratna^ambubhiÓ ca sa^sugandhai÷/ 59.10cd/ nÃnÃ^tÆrya^ninÃdai÷ puïyÃhair veda^nirgho«ai÷// 59.11ab/ aindryÃæ diÓi^indra^liÇgà mantrÃ÷ prÃgdak«iïe +agni^liÇgÃÓ ca/ 59.11cd/ vaktavyÃ[K.japtavyÃ] dvija^mukhyai÷ pÆjyÃs te dak«iïÃbhiÓ ca// 59.12ab/ yo deva÷ saæsthÃpyas tan^mantraiÓ ca^analaæ dvijo juhuyÃt/ 59.12cd/ agni^nimittÃni mayà proktÃni^indra^dhvaja^utthÃne[K.ucchrÃye]// 59.13ab/ dhÆma^Ãkulo +apasavyo muhur muhur viphuliÇga^k­n na Óubha÷/ 59.13cd/ hotu÷ sm­ti^lopo và prasarpaïaæ ca^aÓubhaæ proktam// 59.14ab/ snÃtÃm abhukta^vastrÃæ sv^alaÇk­tÃæ pÆjitÃm kusuma^gandhai÷/ 59.14cd/ pratimÃæ sv^ÃstÅrïÃyÃm ÓayyÃyÃm sthÃpaka÷ kuryÃt// 59.15ab/ suptÃæ *sa^gÅta^n­tyair jÃgaraïai÷[K.sun­tyagÅtair jÃgarakai÷] samyag evam adhivÃsya/ 59.15cd/ daivaj¤a^sampradi«Âe kÃle saæsthÃpanaæ kuryÃt// 59.16ab/ abhyarcya kusuma^vastra^anulepanai÷ ÓaÇkha^tÆrya^nirgho«ai÷/ 59.16cd/ prÃdak«iïyena nayed Ãyatanasya prayatnena// 59.17ab/ k­tvà baliæ prabhÆtaæ sampÆjya brÃhmaïÃæÓ ca sabhyÃæÓ ca/ 59.17cd/ dattvà hiraïya^Óakalaæ vinik«ipet piï¬ikÃ^Óvabhre/ 59.18ab/ sthÃpaka^daivaj¤a^dvija^sabhya^sthapatÅn viÓe«ato +abhyarcya/ 59.18cd/ kalyÃïÃnÃæ bhÃgÅ bhavati^iha paratra ca svargÅ// 59.19a vi«ïor bhÃgavatÃn magÃæÓ ca savitu÷ Óambho÷ sa^bhasma^dvijÃn 59.19b mÃtÌïÃm api maï¬ala^krama^vido[K.mÃt­maï¬alavido] viprÃn vidur brahmaïa÷/ 59.19c ÓÃkyÃn sarva^hitasya ÓÃnta^manaso nagnÃn jinÃnÃæ vidur 59.19d ye yaæ devam upÃÓritÃ÷ sva^vidhinà tais tasya kÃryà kriyÃ// 59.20ab/ udagayane sitapak«e ÓiÓira^gabhastau ca jÅva^varga^sthe/ 59.20cd/ lagne sthire sthira^aæÓe saumyair dhÅ^dharma^kendra^gatai÷// 59.21ab/ pÃpair upacaya^saæsthair dhruva^m­du^hari^ti«ya^vÃyu^deve«u/ 59.21cd/ vikuje dine +anukÆle devÃnÃæ sthÃpanaæ Óastam// 59.22ab/ sÃmÃnyam idaæ samÃsato lokÃnÃæ hitadaæ mayà k­tam/ 59.22cd/ adhivÃsana^sanniveÓane sÃvitre p­thag eva vistarÃt// 60 golak«aïÃdhyÃya÷ 60.01a parÃÓara÷ prÃha b­hadrathÃya 60.01b go^lak«aïaæ yat kriyate tato +ayam/ 60.01c mayà samÃsa÷ Óubha^lak«aïÃs tÃ÷ 60.01d sarvÃs tathà +apy Ãgamato +abhidhÃsye// 60.02ab/ sÃsra^Ãvila^rÆk«a^ak«yo mÆ«aka^nayanÃÓ na Óubhadà gÃva÷/ 60.02cd/ pracalac^cipiÂa^vi«ÃïÃ÷ karaÂÃ÷ khara^sad­Óa^varïÃÓ[K.varnÃ÷] ca// 60.03ab/ daÓa^sapta^catur^dantya÷ pralamba^muï¬a^Ãnanà vinata^p­«Âhya÷[K.p­«ÂhÃ÷ Æ.p­«Âha÷]/ 60.03cd/ hrasva^sthÆla^grÅvà yava^madhyà dÃrita^khurÃÓ ca// 60.04ab/ ÓyÃva^atidÅrgha^jihvà gulphair atitanubhir atib­hadbhir vÃ/ 60.04cd/ atikakudÃ÷ k­Óa^dehà na^i«Âà hÅna^adhika^aÇgyaÓ ca// 60.05ab/ v­«abho +apy evaæ sthÆla^atilamba^v­«aïa÷ ÓirÃ^tata^kro¬a÷/ 60.05cd/ sthÆla^ÓirÃ^cita^gaï¬as tristhÃnaæ mehate yaÓ ca// 60.06ab/ mÃrjÃra^ak«a÷ kapila÷ karaÂo và na Óubhado dvijasya^eva[K.dvijasye«Âa÷]/ 60.06cd/ k­«ïa^o«Âha^tÃlu^jihva÷ Óvasano yÆthasya ghÃtakara÷// 60.07ab/ sthÆla^Óak­n^maïi^Ó­Çga÷ sita^udara÷ k­«ïa^sÃra^varïaÓ ca/ 60.07cd/ g­hajÃto +api tyÃjyo yÆtha^vinÃÓa^Ãvaho v­«abha÷// 60.08ab/ ÓyÃmaka^pu«pa^cita^aÇgo bhasma^aruïa^sannibho bi¬Ãla^ak«a÷/ 60.08cd/ viprÃïÃm api na Óubhaæ karoti v­«abha÷ parig­hÅta÷// 60.09ab/ ye ca^uddharanti pÃdÃn paÇkÃd iva yojitÃ÷ k­Óa^grÅvÃ÷/ 60.09cd/ kÃtara^nayanà hÅnÃÓ ca p­«Âhatas te na bhÃrasahÃ÷// 60.10ab/ m­du^saæhata^tÃmra^o«ÂhÃs tanu^sphijas tÃmra^tÃlu^jihvÃÓ ca/ 60.10cd/ hrasva^tanu[K.tanuhrasvo]^ucca^ÓravaïÃ÷ sukuk«aya÷ sp­«Âa[K.spa«Âa]^jaÇghÃÓ ca// 60.11ab/ ÃtÃmra^saæhata^khurà vyƬha^uraskà b­hat^kakuda^yuktÃ÷/ 60.11cd/ snigdha^Ólak«ïa^tanu^tvag^romÃïas tÃmra^tanu^Ó­ÇgÃ÷// 60.12ab/ tanu^bhÆ^sp­g^vÃladhayo rakta^anta^vilocanà mahocchvÃsÃ÷/ 60.12cd/ siæha^skandhÃs tanv^alpa^kambalÃ÷ pÆjitÃ÷ sugamÃ÷[K.Æ.sugatÃ÷]// 60.13ab/ vÃma^Ãvartair vÃme dak«iïa^pÃrÓve ca dak«iïa^Ãvartai÷/ 60.13cd/ Óubhadà bhavanty ana¬uho jaÇghÃbhiÓ ca^eïaka^nibhÃbhi÷// 60.14ab/ vaidÆrya[K.vai¬Ærya]^mallikÃ^budbuda^Åk«aïÃ÷ sthÆla^netra^pak«mÃïa÷[K.varmÃïa÷]/ 60.14cd/ pÃr«ïibhir asphuÂita^Ãbhi÷ ÓastÃ÷ sarve ca[K.api] bhÃrasahÃ÷// 60.15ab/ ghrÃïoddeÓe savalir mÃrjÃra^mukha÷ sitaÓ ca dak«iïata÷/ 60.15cd/ kamala^utpala^lÃk«Ã^Ãbha÷ suvÃladhir vÃji^tulya^java÷// 60.16ab/ lambair v­«aïair me«a^udaraÓ ca saæk«ipta^vaæk«aïa[K.k«aïÃ]^kro¬a÷/ 60.16cd/ j¤eyo bhÃra^adhva^saho jave +aÓva^tulyaÓ ca Óastaphala÷// 60.17ab/ sitavarïa÷ piÇga^ak«as tÃmra^vi«Ãïa^Åk«aïo mahÃvaktra÷/ 60.17cd/ haæso nÃma Óubhaphalo yÆthasya vivardhana÷ prokta÷// 60.18ab/ bhÆsp­gvÃladhir ÃtÃmra^vi«Ãïo[K.vaÇk«aïo] raktad­k kakudmÃæÓ[K.kakudmÅ] ca/ 60.18cd/ kalmëaÓ ca svÃminam acirÃt kurute patiæ lak«myÃ÷// 60.19ab/ yo và sitaikacaraïair[K.sitaikacaraïo] yathe«ÂavarïaÓ ca so +api Óubhaphalak­t[K.Óastaphala÷]/ 60.19cd/ miÓraphalo +api grÃhyo yadi na^ekÃntapraÓasto +asti// 61 Óvalak«aïÃdhyÃya÷ 61.01a pÃdÃ÷ pa¤ca^nakhÃs trayo +agra^caraïa÷ «a¬bhir nakhair dak«iïas 61.01b tÃmra^o«Âha^agranaso m­geÓvara^gatir jighran bhuvaæ yÃti ca/ 61.01c lÃÇgÆlaæ sasaÂaæ d­g^­k«a^sad­ÓÅ karïau ca lambau m­dÆ 61.01d yasya syÃt sa karoti po«Âur acirÃt pu«ÂÃæ Óriyaæ Óvà g­he// 61.02a pÃde pÃde pa¤ca pa¤ca^agrapÃde 61.02b vÃme yasyÃ÷ «aïnakhà mallikÃk«yÃ÷/ 61.02c vakraæ pucchaæ piÇgalÃ^lamba^karïà 61.02d yà sà rëÂraæ kukkurÅ pÃti pu«ÂÃ[K.po«Âu÷]// 62 kukkuÂalak«aïÃdhyÃya÷ 62.01ab/ kukkuÂas tv ­ju^tanÆruha^aÇgulis tÃmra^vaktra^nakha^cÆlika÷ sita÷/ 62.01cd/ rauti susvaram u«Ãtyaye ca yo v­ddhida÷ sa n­pa^rëÂra^vÃjinÃm// 62.02a yavagrÅvo yo và badara^sad­Óo vÃ^api vihago 62.02b b­han^mÆrdhà varïair bhavati bahubhiÓ ca rucira÷/ 62.02c sa Óasta÷ saægrÃme madhu^madhupa^varïaÓ ca jayak­d 62.02d na Óasto yo +ato +anya÷ k­Óa^tanu^rava÷ kha¤ja^caraïa÷// 62.03ab/ kukkuÂÅ ca m­du^cÃru^bhëiïÅ snigdha^mÆrti^rucira^Ãnana^Å«aïÃ/ 62.03cd/ sà dadÃti suciraæ mahÅk«itÃæ ÓrÅ^yaÓo^vijaya^vÅryasampada÷// 63 kÆrmalak«aïÃdhyÃya÷ 63.01a sphuÂika^rajata^varïo nÅla^rÃjÅ^vicitra÷ 63.01b kalaÓa^sad­Óa^mÆrtiÓ cÃru^vaæÓaÓ ca kÆrma÷/ 63.01c aruïa^sama^vapur và sar«apa^ÃkÃra^citra÷ 63.01d sakala^n­pa^mahattvaæ mandirastha÷ karoti// 63.02ab/ a¤jana^bh­Çga^ÓyÃma^tanur và bindu^vicitro +avyaÇga^ÓarÅra÷/ 63.02cd/ sarpa^Óirà và sthÆlagalo ya÷ so +api n­pÃïÃæ rëÂra^viv­ddhyai// 63.03a vai¬Ærya^tvi sthÆla^kaïÂhas trikoïo 63.03b gƬha^cchidraÓ ca^Æru[K.Æ.cÃru]^vaæÓaÓ ca Óasta÷/ 63.03c krŬÃvÃpyÃæ toyapÆrïe maïau và 63.03d kÃrya÷ kÆrmo maÇgala^arthaæ narendrai÷// 64 chÃgalak«aïÃdhyÃya÷ 64.01ab/ chÃga^Óubha^aÓubha^lak«aïam abhidhÃsye nava^daÓa^a«Âa^dantÃs te/ 64.01cd/ dhanyÃ÷ sthÃpyà veÓmani santyÃjyÃ÷ sapta^dantà ye// 64.02ab/ dak«iïa^pÃrÓve maï¬alam asitaæ Óuklasya Óubhaphalaæ bhavati/ 64.02cd/ ­«ya^nibha^k­«ïa^lohita^varïÃnÃæ Óvetam ati[K.api]Óubhadam// 64.03ab/ stanavad avalambate ya÷ kaïÂhe +ajÃnÃæ maïi÷ sa vij¤eya÷/ 64.03cd/ ekamaïi÷ Óubhaphala^k­d dhanyatamà dvi^tra^maïayo[K.dvitrimaïayo] ye// 64.04ab/ muï¬Ã÷ sarve ÓubhadÃ÷ sarva^sitÃ÷ sarva^k­«ïa^dehÃÓ ca/ 64.04cd/ ardha^asitÃ÷ sita^ardhà dhanyÃ÷ kapila^ardha^k­«ïÃÓ ca// 64.05ab/ vicarati yÆthasya^agre prathamaæ ca^ambho +avagÃhate yo +aja÷/ 64.05cd/ sa Óubha÷ sita^mÆrdhà và mÆrdhani và k­ttikÃ[K.ÂikkikÃ] yasya// 64.06ab/ sa^p­«ata^kaïÂha^Óirà và tila^pi«Âa^nibhaÓ ca tÃmrad­k Óasta÷/ 64.06cd/ k­«ïa^caraïa÷ sito và k­«ïo và Óveta^caraïo ya÷// 64.07ab/ ya÷ k­«ïa^aï¬a÷ Óveto madhye k­«ïena bhavati paÂÂena/ 64.07cd/ yo và carati saÓabdaæ mandaæ ca sa ÓobhanaÓ chÃga÷// 64.08ab/ ­«ya^Óiroruha^pÃdo yo và prÃk pÃï¬uro +apare nÅla÷/ 64.08cd/ sa bhavati Óubhak­c chÃga÷ ÓlokaÓ ca^apy atra garga^ukta÷// 64.09ab/ kuÂÂaka÷ kuÂilaÓ ca^eva jaÂilo vÃmanas tathÃ/ 64.09cd/ te catvÃra÷ Óriya÷ putrà na^alak«mÅke vasanti te// 64.10a atha^apraÓastÃ÷ khara^tulya^nÃdÃ÷ 64.10b pradÅpta^pucchÃ÷ kunakhà vivarïÃ÷/ 64.10c nik­tta^karïà dvipa^mastakÃÓ ca 64.10d bhavanti ye ca^asita^tÃlu^jihvÃ÷// 64.11a varïai÷ praÓastair maïibhi÷ prayuktÃ[K.ca yuktÃ] 64.11b muï¬ÃÓ ca ye tÃmra^vilocanÃÓ ca/ 64.11c te pÆjità veÓmani[K.veÓmasu] mÃnavÃnÃæ 64.11d saukhyÃni kurvanti yaÓa÷ Óriyaæ ca// 65 aÓvalak«aïÃdhyÃya÷ 65.01a dÅrgha^grÅvÃ^ak«ikÆÂas trika^h­daya^p­thus tÃmra^tÃlu^o«Âha^jihva÷ 65.01b sÆk«ma^tvak^keÓa^vÃla÷ suÓapha^gati^mukho hrasva^karïa^o«Âha^puccha÷/ 65.01c jaÇghÃ^jÃnu^Æru^v­tta÷ sama^sita^daÓanaÓ cÃru^saæsthÃna^rÆpo 65.01d vÃjÅ sarva^aÇga^Óuddho bhavati narapate÷ Óatru^nÃÓÃya nityam// 65.02ab/ aÓrupÃta^hanu^gaï¬a^h­d[K.h­¬]^gala^protha^ÓaÇkha^kaÂi^basti^jÃnuni/ 65.02cd/ mu«ka^nÃbhi^kakude tathà gude savya^kuk«i^caraïe tathÃ[K.caraïe«u ca] ÓubhÃ÷[U.aÓubhÃ÷]// 65.03a ye prapÃïa^gala^karïa^saæsthitÃ÷ 65.03b p­«Âha^madhya^nayana^upari sthitÃ÷/ 65.03c o«Âha^sakthi^bhuja^kuk«i^pÃrÓvagÃs 65.03d te lalÃÂa^sahitÃ÷ suÓobhanÃ÷// 65.04ab/ te«Ãæ prapÃïa eko lalÃÂa^keÓe«u ca dhruva^ÃvartÃ÷/ 65.04cd/ randhra^uparandhra^mÆrdhani vak«asi ca^iti sm­tau dvau dvau// 65.05a «a«bhir dantai÷ sita^Ãbhair bhavati haya^ÓiÓus tai÷ kaÓÃyair dvivar«ai÷ 65.05b sandaæÓair madhyama^antyai÷ pati[K.Æ.patita]samuditais tryabdhi[K.tryabda]^pa¤ca^abdika^aÓva÷/ 65.05c sandaæÓa^anukrameïa trika^parigaïitÃ÷ kÃlikà pÅta^ÓuklÃ÷ 65.05d kÃcà mak«Åka[K.mÃk«Åka]^ÓaÇkha^avaÂa^calanam ato dantapÃtaæ ca viddhi// 66 hastilak«aïÃdhyÃya÷ 66.01a madhv^Ãbha^dantÃ÷ suvibhakta^dehà 66.01b na ca^*upadigdhà na[K.digdhÃÓ ca] k­ÓÃ÷ k«amÃÓ ca/ 66.01c gÃtrai÷ samaiÓ cÃpa^samÃna^vaæÓà 66.01d varÃha^tulyair jaghanaiÓ ca bhadrÃ÷// 66.02a vak«o +atha kak«Ã^valaya÷ ÓlathÃÓ ca 66.02b lamba^udaras tvag b­hatÅ galaÓ ca/ 66.02c sthÆlà ca kuk«i÷ saha pecakena 66.02d saiæhÅ ca d­g manda^mataÇgajasya// 66.03a m­gÃs tu hrasva^adhara^vÃla^me¬hrÃs 66.03b tanv^aÇghri[K.tanvaæhri]^kaïÂha^dvija^hasta^karïÃ÷/ 66.03c sthÆla^Åk«aïÃÓ ca^iti yathÃ^ukta^cihnai÷ 66.03d saÇkÅrïa^nÃgà vyatimiÓra^cihnÃ÷// 66.04a pa¤ca^unnati÷ sapta m­gasya dairghyam 66.04b a«Âau ca hastÃ÷ pariïÃha^mÃnam/ 66.04c eka^dvi^v­ddhÃv atha manda^bhadrau 66.04d saÇkÅrna^nÃgo +aniyata^pramÃïa÷// 66.05a bhadrasya varïo harito *madaÓ ca[K.madasya] 66.05b mandasya hÃridraka^sannikÃÓa÷/ 66.05c k­«ïo madaÓ ca^abhihito m­gasya 66.05d saÇkÅrïa^nÃgasya mado vimiÓra÷// 66.06a tÃmra^o«Âha^tÃlu^vadanÃ÷ kalaviÇka^netrÃ÷ 66.06b snigdha^unnata^agra^daÓanÃ÷ p­thula^Ãyata^ÃsyÃ÷/ 66.06c cÃpa^unnata^Ãyata^nigƬha^nimagna^vaæÓÃs 66.06d tanv^eka^roma^cita^kÆrma^samÃna^kumbhÃ÷// 66.07a vistÅrïa^karïa^hanu^nÃbhi^lalÃÂa^guhyÃ÷ 66.07b kÆrma^unnata^dvi^nava^viæÓatibhir nakhaiÓ ca/ 66.07c rekhÃ^traya^upacita^v­tta^karÃ÷ suvÃlà 66.07d dhanyÃ÷ sugandhi^mada^pu«kara^mÃrutÃÓ ca// 66.08ab/ dÅrgha^aÇguli^rakta^pu«karÃ÷ sajala^ambhoda^ninÃda^b­æhiïa÷/ 66.08cd/ b­had^Ãyata^v­tta^kandharà dhanyà bhÆmipater mataÇgajÃ÷// 66.09a nimarda[K.Æ.nirmadÃ]^abhyadhika^hÅna^nakha^aÇgÃn 66.09b kubja^vÃmanaka^me«a^vi«ÃïÃn/ 66.09c d­Óya^koÓa^phala^pu«kara^hÅnÃn 66.09d ÓyÃva^nÅla^Óabala^asita^tÃlÆn// 66.10a svalpa^vaktra^ruha^matkuïa^«aï¬hÃn 66.10b hastinÅæ ca gaja^lak«aïa^yuktÃm/ 66.10c garbhiïÅ ca n­pati÷ paradeÓaæ 66.10d prÃpayed ativirÆpa^phalÃs te// 67 puru«alak«anÃdhyÃya÷ 67.01a unmÃna^mÃna^gati^saæhati^sÃra^varïa^ 67.01b sneha^svara^prak­ti^sattvam anÆkaæ Ãdau/ 67.01c k«etraæ m­jÃæ ca vidhivat kuÓalo +avalokya 67.01d sÃmudravid vadati yÃtam anÃgataæ vÃ[K.ca]// 67.02a asvedanau m­dutalau kamala^udara^Ãbhau 67.02b Óli«Âa^aÇgulÅ rucira^tÃmra^nakhau supÃr«ïÅ/ 67.02c u«ïau ÓirÃ^virahitau sunigƬha^gulphau 67.02d kÆrma^unnatau ca caraïau manujeÓvarasya// 67.03a ÓÆrpa^ÃkÃra^virÆk«a^pÃï¬ura^nakhau vakrau ÓirÃ^santatau 67.03b saæÓu«kau virala^aÇgulÅ ca caraïau dÃridrya^du÷kha^pradau/ 67.03c mÃrgÃya^utkaÂakau ka«Ãya^sad­Óau vaæÓasya vicchedadau[K.vicchittidau] 67.03d brahmaghnau paripakva^m­d^dyuti^talau pÅtÃv *agamyÃ^ratau[K.agamyaratau]// 67.04a pravirala^tanu^roma^v­tta^jaÇghà 67.04b dvirada^kara^pratimair vara^ÆrubhiÓ ca/ 67.04c upacita^sama^jÃnavaÓ ca bhÆpà 67.04d dhana^rahitÃ÷ Óva^Ó­gÃla^tulya^jaÇghÃ÷// 67.05a roma^eka^ekaæ kÆpake pÃrthivÃnÃæ 67.05b dve dve j¤eye paï¬ita^ÓrotriyÃïÃm/ 67.05c try^Ãdyair ni÷svà mÃnavà du÷kha^bhÃja÷ 67.05d keÓÃÓ ca^evaæ ninditÃ÷ pÆjitÃÓ ca// 67.06a nirmÃæsa^jÃnur mriyate pravÃse 67.06b saubhÃgyam alpair vikaÂair daridrÃ÷/ 67.06c strÅ^nirjitÃÓ ca^eva[K.ca^api] bhavanti nimnai 67.06d rÃjyaæ samÃæsaiÓ ca mahadbhir Ãyu÷// 67.07a liÇge +alpe dhanavÃn apatya^rahita÷ sthÆle *+api hÅno[K.vihÅno] dhanair 67.07b me¬hre vÃmanate suta^artha^rahito vakre +anyathà putravÃn/ 67.07c dÃridryaæ vinate tv adho +alpa^tanayo liÇge ÓirÃ^santate 67.07d sthÆla^granthi^yute sukhÅ m­du karoty antaæ prameha^Ãdibhi÷// 67.08ab/ koÓa^nigƬhair bhÆpà dÅrghair bhagnaiÓ ca vitta^parihÅnÃ÷/ 67.08cd/ ­ju^v­tta^Óephaso laghu^ÓirÃla^ÓiÓnÃÓ ca dhanavanta÷// 67.09ab/ jala^m­tyur eka^v­«aïo vi«amai÷ strÅ^ca¤cala÷ samai÷ k«itipa÷/ 67.09cd/ hrasva^ÃyuÓ ca^udbaddhai÷ pralamba^v­«aïasya Óatam Ãyu÷// 67.10ab/ raktair ìhyà maïibhir nirdravyÃ÷ pÃï¬uraiÓ ca malinaiÓ ca/ 67.10cd/ sukhina÷ sa^Óabda^mÆtrà ni÷svà ni÷Óabda^dhÃrÃÓ ca// 67.11ab/ dvi^tri^catur^dhÃrÃbhi÷ pradak«iïa^Ãvarta^valita^mÆtrÃbhi÷/ 67.11cd/ p­thivÅ^patayo j¤eyà vikÅrïa^mÆtrÃÓ ca dhana^hÅnÃ÷// 67.12ab/ eka^eva mÆtra^dhÃrà valità *rÆpa^pradà na suta^dÃtrÅ[K.rÆpapradhÃnasutadÃtrÅ]/ 67.12cd/ snigdha^unnata^sama^maïayo dhana^vanitÃ^ratna^bhoktÃra÷/ 67.13ab/ maïibhiÓ ca madhya^nimnai÷ kanyÃ^pitaro bhavanti ni÷svÃÓ ca/ 67.13cd/ bahu^paÓu^bhÃjo madhya^unnataiÓ ca na^atyulbaïair dhanina÷// 67.14ab/ pariÓu«ka^basti^ÓÅr«air dhana^rahità durbhagÃÓ ca vij¤eyÃ÷/ 67.14cd/ kusuma^sama^gandha^Óukrà vij¤Ãtavyà mahÅ^pÃlÃ÷// 67.15ab/ madhu^gandhe bahuvittà matsya^sagandhe bahÆny apatyÃni/ 67.15cd/ tanu^Óukra÷ strÅ^janako mÃæsa^sagandho mahÃbhogÅ// 67.16ab/ madirÃ^gandhe yajvà k«Ãra^sagandhe ca retasi daridra÷/ 67.16cd/ ÓÅghraæ maithuna^gÃmÅ dÅrgha^Ãyur ato +anyathÃ^alpÃyu÷// 67.17ab/ ni÷svo +atisthÆla^sphik samÃæsala^sphik sukha^anvito bhavati/ 67.17cd/ vyÃghrÃnto +adhyardha^sphig maï¬Æka^sphig nara^adhipati÷// 67.18ab/ siæha^kaÂir manujendra÷ kapi^karabha^kaÂir dhanai÷ parityakta÷/ 67.18cd/ sama^jaÂharà bhogayutà ghaÂa^piÂhara^nibha^udarà ni÷svÃ÷// 67.19ab/ avikala^pÃrÓvà dhanino nimnair vakraiÓ ca bhoga^santyaktÃ÷/ 67.19cd/ sama^kuk«Ã bhogìhyà nimnÃbhir bhoga^parihÅnÃ÷// 67.20ab/ unnata^kuk«Ã÷ k«itipÃ÷ kuÂilÃ÷ syur mÃnavà vi«ama^kuk«Ã÷/ 67.20cd/ sarpa^udarà daridrà bhavanti bahv^ÃÓinaÓ ca^eva// 67.21ab/ parimaï¬ala^unnatÃbhir vistÅrïÃbhiÓ ca nÃbhibhi÷ sukhina÷/ 67.21cd/ alpÃ[K.svalpÃ] tv ad­Óya^nimnà nÃbhi÷ kleÓa^Ãvahà bhavati// 67.22ab/ vali^madhya^gatà vi«amà *ÓÆlÃd bÃdhÃæ[K.ÓÆlÃbÃdhaæ] karoti naisvyaæ[K.nai÷svyaæ] ca/ 67.22cd/ ÓÃÂhyaæ vÃma^Ãvartà karoti medhÃæ pradak«iïata÷// 67.23ab/ pÃrÓva^Ãyatà cira^Ãyu«am upari«ÂÃc ca^ÅÓvaraæ gava^ìhyam adha÷/ 67.23cd/ Óatapatra^karïikÃ^Ãbhà nÃbhir manujeÓvaraæ kurute// 67.24ab/ Óastra^antaæ strÅ^bhoginam ÃcÃryaæ bahu^sutaæ yathÃsaækhyam/ 67.24cd/ eka^dvi^tri^caturbhir valibhir vindyÃd n­paæ tv avalim// 67.25ab/ vi«ama^valayo manu«yà bhavanty agamyÃ^abhigÃmina÷ pÃpÃ÷/ 67.25cd/ ­ju^valaya÷ sukha^bhÃja÷ paradÃra^dve«iïaÓ ca^eva// 67.26ab/ mÃæsala^m­dubhi÷ pÃrÓvai÷ pradak«iïa^Ãvarta^romabhir bhÆpÃ÷/ 67.26cd/ viparÅtair nirdravyÃ÷ sukha^parihÅnÃ÷ para^pre«yÃ÷// 67.27ab/ subhagà bhavanty anudvaddha[K.anubaddha]^cÆcukà nirdhanà vi«ama^dÅrghai÷/ 67.27cd/ pÅna^upacita^nimagnai÷ k«iti^patayaÓ cÆcukai÷ sukhina÷// 67.28ab/ h­dayaæ samunnataæ p­thu na vepanaæ mÃæsalaæ ca n­patÅnÃm/ 67.28cd/ adhanÃnÃæ viparÅtaæ khara^roma^citaæ ÓirÃlaæ ca// 67.29ab/ sama^vak«aso +arthavanta÷ pÅnai÷ *ÓÆrà hy[K.ÓÆrÃs tv] aki¤canÃs tanubhi÷/ 67.29cd/ vi«amaæ vak«o ye«Ãæ te ni÷svÃ÷ Óastra^nidhanÃÓ ca// 67.30ab/ vi«amair vi«amo jatrubhir artha^vihÅno +asthi^sandhi^pariïaddhai÷/ 67.30cd/ unnata^jatrur bhogÅ[K.bhÃgÅ] nimnair ni÷svo +arthavÃn pÅnai÷// 67.31ab/ cipiÂa^grÅvo ni÷sva÷ Óu«kà saÓirà ca yasya và grÅvÃ/ 67.31cd/ mahi«a^grÅva÷ ÓÆra÷ Óastra^anto v­«a^sama^grÅva÷// 67.32ab/ kambu^grÅvo rÃjà pralamba^kaïÂha÷ prabhak«aïo bhavati/ 67.32cd/ p­«Âham abhagnam aromaÓam arthavatÃm aÓubhadam ato +anyat// 67.33ab/ asvedana^pÅna^unnata^sugandha[K.sugandhi]^sama^roma^saÇkulÃ÷ kak«Ã÷/ 67.33cd/ vij¤Ãtavyà dhaninÃm ato +anyathÃ^arthair vihÅnÃnÃm// 67.34ab/ nirmÃæsau romacitau bhagnÃv alpau ca nirdhanasya^aæsau/ 67.34cd/ vipulÃv avyucchinnau suÓli«Âau saukhya^vÅryavatÃm// 67.35ab/ kari^kara^sad­Óau v­ttÃv Ã^jÃnv^avalambinau samau pÅnau/ 67.35cd/ bÃhÆ p­thivÅ^ÅÓÃnÃm adhanÃnÃæ[K.adhamÃnÃæ] romaÓau hrasvau// 67.36ab/ hasta^aÇgulayo dÅrghÃÓ cira^Ãyu«Ãm avalitÃÓ ca subhagÃnÃm/ 67.36cd/ medhÃvinÃm ca sÆk«mÃÓ cipiÂÃ÷ para^karma^niratÃnÃm// 67.37ab/ sthÆlÃbhir dhana^rahità bahir^natÃbhiÓ ca Óastra^niryÃïÃ÷/ 67.37cd/ kapi^sad­Óa^karà dhanino vyÃghra^upama^pÃïaya÷ pÃpÃ÷// 67.38ab/ maïi^bandhanair nigƬhair d­¬haiÓ ca su^Óli«Âa^sandhibhir bhÆpÃ÷/ 67.38cd/ hÅnair hasta^ccheda÷ Ólathai÷ saÓabdaiÓ ca nirdravyÃ÷// 67.39ab/ pit­^vittena vihÅnà bhavanti nimnena karatalena narÃ÷/ 67.39cd/ saæv­ta^nimnair dhanina÷ prottÃna^karÃÓ ca dÃtÃra÷// 67.40ab/ vi«amair vi«amà ni÷svÃÓ ca karatalair ÅÓvarÃÓ[K.ÅÓvarÃs] tu lÃk«Ãbhai÷/ 67.40cd/ pÅtair agamya^vanitÃ^abhigÃmino nirdhanà rÆk«ai÷// 67.41ab/ tu«a^sad­Óa^nakhÃ÷ klÅbÃÓ cipiÂai÷ sphuÂitaiÓ ca vitta^santyaktÃ÷/ 67.41cd/ ku^nakha^vivarïai÷ para^tarkukÃÓ ca tÃmraiÓ camÆpataya÷// 67.42ab/ aÇgu«Âha^yavair ìhyÃ÷ sutavanto +aÇgu«Âha^*mÆlajaiÓ ca yavai÷[K.mÆlagaiÓ ca yava÷]/ 67.42cd/ dÅrgha^aÇguli^parvÃïa÷ subhagà dÅrgha^Ãyu«aÓ ca^eva// 67.43ab/ snigdhà nimnà rekhà dhaninÃæ tad^vyatyayena ni÷svÃnÃm/ 67.43cd/ virala^aÇgulayo ni÷svà dhana^sa¤cayino ghana^aÇgulaya÷// 67.44ab/ tisro rekhà maïi^bandhana^utthitÃ÷ kara^tala^upagà n­pate÷/ 67.44cd/ mÅna^yuga^aÇkita^pÃïir nityaæ satra^prado bhavati// 67.45ab/ vajra^ÃkÃrà dhaninÃæ vidyÃ^bhÃjÃæ ca mÅna^puccha^nibhÃ÷/ 67.45cd/ ÓaÇkha^Ãtapatra^ÓivikÃ^gaja^aÓva^padma^upamà n­pate÷// 67.46ab/ kalaÓa^m­ïÃla^patÃkÃ^aÇkuÓa^upamÃbhir bhavanti nidhipÃlÃ÷/ 67.46cd/ dÃma^nibhÃbhiÓ ca^ìhyÃ÷ svastika^rÆpÃbhir aiÓvaryam// 67.47ab/ cakra^asi^paraÓu^tomara^Óakti^dhanu÷^kunta^sannibhà rekhÃ÷/ 67.47cd/ kurvanti camÆnÃthaæ yajvÃnam ulÆkhala^ÃkÃrÃ÷// 67.48ab/ makara^dhvaja^ko«ÂhÃgÃra^sannibhÃbhir mahÃdhana^upetÃ÷/ 67.48cd/ vedÅ^nibhena ca^eva^agnihotriïo brahmatÅrthena// 67.49ab/ vÃpÅ^devakula^Ãdyair dharmaæ kuruvanti ca tri^koïÃbhi÷/ 67.49cd/ aÇgu«Âha^mÆla^rekhÃ÷ putrÃ÷ syur dÃrikÃ÷ sÆk«mÃ÷// 67.50ab/ rekhÃ÷ pradeÓini^gatÃ÷[K.gÃ÷] ÓatÃyu«aæ kalpanÅyam ÆnÃbhi÷/ 67.50cd/ chinnÃbhir druma^patanaæ bahu^rekhÃ^arekhiïo ni÷svÃ÷// 67.51ab/ atik­Óa^dÅrghaiÓ cibukair nirdravyà mÃæsalair dhana^upetÃ÷/ 67.51cd/ vimba[K.bimba]^upamair avakrair adharair bhÆpÃs tanubhir asvÃ÷// 67.52ab/ o«Âhai÷ sphuÂita^vikhaï¬ita^vivarïa^rÆk«aiÓ ca dhana^parityaktÃ÷/ 67.52cd/ snigdhà ghanÃÓ ca daÓanÃ÷ sutÅk«ïa^daæ«ÂrÃ÷ samÃÓ ca ÓubhÃ÷// 67.53ab/ jihvà raktà dÅrghà Ólak«ïà susamà ca bhogino[K.bhoginÃæ] j¤eyÃ/ 67.53cd/ Óvetà k­«ïà paru«Ã nirdravyÃïÃæ tathà tÃlu// 67.54ab/ vaktraæ saumyaæ saæv­tam amalaæ Ólak«ïaæ samaæ ca bhÆpÃnÃm/ 67.54cd/ viparÅtaæ kleÓa^bhujÃæ mahÃmukhaæ durbhagÃïÃæ ca// 67.55ab/ strÅ^mukham anapatyÃnÃæ ÓÃÂhyavatÃæ maï¬alaæ parij¤eyam/ 67.55cd/ dÅrghaæ nirdravyÃïÃæ bhÅru^mukhÃ÷ pÃpa^karmÃïa÷// 67.56ab/ caturasraæ[K.caturaÓraæ] dhÆrtÃnÃæ nimnaæ vakraæ[K.vaktraæ] ca tanaya^rahitÃnÃm/ 67.56cd/ k­païÃnÃm atihrasvaæ sampÆrïaæ bhoginÃæ kÃntam// 67.57ab/ asphuÂita^agraæ snigdhaæ ÓmaÓru Óubhaæ m­du ca sannataæ ca^eva/ 67.57cd/ raktai÷ paru«aiÓ caurÃ÷ ÓmaÓrubhir alpaiÓ ca vij¤eyÃ÷// 67.58ab/ nirmÃæsai÷ karïai÷ pÃpa^m­tyavaÓ carpaÂai÷ subahubhogÃ÷/ 67.58cd/ k­païÃÓ ca hrasva^karïÃ÷ ÓaÇku^ÓravaïÃÓ camÆpataya÷[K.ca bhÆpataya÷]// 67.59ab/ romaÓa^karïà dÅrgha^Ãyu«aÓ ca[K.tu] dhana^bhÃgino vipula^karïÃ÷/ 67.59cd/ krÆrÃ÷ ÓirÃ^avanaddhair vyÃlambair mÃæsalai÷ sukhina÷// 67.60ab/ bhogÅ tv animna^gaï¬o mantrÅ sampÆrïa^mÃæsa^gaï¬o ya÷/ 67.60cd/ sukhabhÃk Óuka^sama^nÃsaÓ cira^jÅvÅ Óu«ka^nÃsaÓ ca// 67.61ab/ chinna^anurÆpayÃ^agamya^gÃmino dÅrghayà tu saubhÃgyam/ 67.61cd/ Ãku¤citayà caura÷ strÅ^m­tyu÷ syÃc cipiÂa^nÃsa÷// 67.62ab/ dhanino +agra^vakra^nÃsà dak«iïa^vinatÃ÷[K.vakrÃ÷] prabhak«aïÃ÷ krÆrÃ÷/ 67.62cd/ ­jvÅ sv^alpa^cchidrà supuÂà nÃsà sabhÃgyÃnÃm// 67.63ab/ dhaninÃæ k«utaæ sak­d dvi^tri^piï¬itaæ hlÃdi sa^anunÃdaæ ca/ 67.63cd/ dÅrgha^Ãyu«Ãæ pramuktaæ vij¤eyaæ saæhataæ ca^eva// 67.64ab/ padma^dala^Ãbhair dhanino rakta^anta^vilocanÃ÷[K.vilocanÃ÷] Óriya÷ bhÃja÷/ 67.64cd/ madhu^piÇgalair mahÃrthà mÃrjÃra^vilocanai÷ pÃpÃ÷// 67.65ab/ hariïa^ak«Ã maï¬ala^locanÃÓ ca jihmaiÓ ca locanaiÓ caurÃ÷/ 67.65cd/ krÆrÃ÷ kekara^netrà gaja^sad­Óa^*vilocanÃÓ camÆpataya÷[K.d­ÓaÓ ca bhÆpataya÷]// 67.66ab/ aiÓvaryam gambhÅrair nÅlotpala^kÃntibhiÓ ca vidvÃæsa÷/ 67.66cd/ atik­«ïa^tÃrakÃïÃm ak«ïÃm utpÃÂanaæ bhavati// 67.67ab/ mantritvaæ sthÆla^d­ÓÃæ *ÓyÃva^ak«ÃïÃæ [K.ÓyÃvÃk«ÃïÃæ ca]^bhavati saubhÃgyam/ 67.67cd/ dÅnà d­g ni÷svÃnÃæ snigdhà vipula^artha^bhogavatÃm// 67.68ab/ abhyunnatÃbhir alpa^Ãyu«o viÓÃla^unnatÃbhir atisukhina÷/ 67.68cd/ vi«ama^bhruvo daridrà bÃlendu^nata^bhruva÷ sa^dhanÃ÷// 67.69ab/ dÅrghÃ^asaæsaktÃbhir dhanina÷ khaï¬Ãbhir artha^parihÅnÃ÷/ 67.69cd/ madhya^vinata^bhruvo ye te saktÃ÷ strÅ«v agamyÃsu// 67.70ab/ unnata^vipulai÷ ÓaÇkhair dhanino[K.dhanyÃ] nimnai÷ suta^artha^santyaktÃ÷/ 67.70cd/ vi«ama^lalÃÂà vidhanà dhanavanto +ardhendu^sad­Óena// 67.71ab/ Óukti^viÓÃlair ÃcÃryatà ÓirÃ^santatair adharma^ratÃ÷/ 67.71cd/ unnata^ÓirÃbhir ìhyÃ÷ svastikavat saæsthitÃbhiÓ ca// 67.72ab/ nimna^lalÃÂà vadha^bandha^bhÃgina÷ krÆra^karma^niratÃÓ ca/ 67.72cd/ abhyunnataiÓ camÆpÃ÷[K.bhÆpÃ÷] k­païÃ÷ syu÷ saæv­ta[K.saÇkaÂa]^lalÃÂÃ÷// 67.73ab/ ruditam adÅnam anaÓru snigdhaæ ca Óubha^Ãvahaæ manu«yÃïÃm/ 67.73cd/ rÆk«aæ dÅnaæ pracura^aÓru ca^eva na Óubha^pradaæ puæsÃm// 67.74ab/ hasitaæ Óubhadam akampaæ sa^nimÅlita^locanaæ tu pÃpasya/ 67.74cd/ du«Âasya[K.h­«Âasya] hasitam asak­t sa^unmÃdasya^asak­t prÃnte// 67.75ab/ tisro rekhÃ÷ Óata^jÅvinÃæ lalÃÂa^ÃyatÃ÷ sthità yadi tÃ÷/ 67.75cd/ catas­bhir avanÅÓatvaæ navatiÓ ca^Ãyu÷ sa^pa¤ca^abdÃ// 67.76ab/ vicchinnÃbhiÓ ca^agamya^gÃmino navatir apy arekheïa/ 67.76cd/ keÓa^anta^upagatÃbhÅ rekhÃbhir aÓÅti^var«a^Ãyu÷// 67.77ab/ pa¤cabhir Ãyu÷ saptatir eka^agra^avasthitÃbhir api «a«Âi÷/ 67.77cd/ bahu^rekheïa Óata^ardhaæ catvÃriæÓac ca vakrÃbhi÷// 67.78ab/ *bhrÆ^lagnÃbhis triæÓad[K.trimÓabhrÆlagnÃbhir]^viæÓatikaÓ ca^eva vÃma^vakrÃbhi÷/ 67.78cd/ k«udrÃbhi÷ sv^alpa^Ãyur nyÆnÃbhiÓ ca^antare kalpyam// 67.79ab/ parimaï¬alair gava^ìhyÃÓ chatra^ÃkÃrai÷ Óirobhir avanÅÓÃ÷/ 67.79cd/ cipiÂai÷ pit­^mÃt­^ghnÃ÷ karoÂi^ÓirasÃæ cirÃn m­tyu÷// 67.80ab/ ghaÂa^mÆrdhÃ^adhvÃna^rucir dvi^mastaka÷ pÃpak­d dhanais tyakta÷/ 67.80cd/ nimnaæ tu Óiro mahatÃæ bahu^nimnam an^arthadaæ bhavati// 67.81ab/ eka^eka^bhavai÷ snigdhai÷ k­«ïair Ãku¤citair abhinna^agrai÷/ 67.81cd/ m­dubhir na ca^atibahubhi÷ keÓai÷ sukha^bhÃg narendro vÃ// 67.82ab/ bahu^mÆla^vi«ama^kapilÃ÷ sthÆla^sphuÂita^agra^paru«a^hrasvÃÓ ca/ 67.82cd/ atikuÂilÃÓ ca^atighanÃÓ ca mÆrdhajà vitta^hÅnÃnÃm// 67.83ab/ yad yad gÃtraæ rÆk«aæ mÃæsa^vihÅnaæ Óira^avanaddhaæ ca/ 67.83cd/ tat tad ani«Âaæ proktaæ viparÅtam ata÷ Óubhaæ sarvam// 67.84ab/ tri«u vipulo gambhÅras tri«v eva «a¬^unnataÓ catur^hrasva÷/ 67.84cd/ saptasu rakto rÃjà pa¤casu dÅrghaÓ ca sÆk«maÓ ca// 67.85a nÃbhÅ[K.nÃbhi÷] svara÷ sattvam iti praÓastaæ[K.pradi«Âaæ] 67.85b gambhÅram etat tritayaæ narÃïÃm/ 67.85c uro lalÃÂaæ vadanaæ ca puæsÃæ 67.85d vistÅrïam etat tritayaæ praÓastam// 67.86a vak«o +atha kak«Ã nakha^nÃsikÃ^Ãsyaæ 67.86b k­kÃÂikà ca^iti «a¬^unnatÃni/ 67.86c hrasvÃni catvÃri ca liÇga^p­«Âhaæ 67.86d grÅvà ca jaÇghe ca hita^pradÃni// 67.87a netrÃnta^pÃda^kara^tÃlv^adharo«Âha^jihvà 67.87b raktà nakhÃÓ ca khalu sapta sukha^ÃvahÃni/ 67.87c sÆk«mÃïi pa¤ca daÓana^aÇguli^parva^keÓÃ÷ 67.87d sÃkaæ tvacà *kararuhà na ca[K.kararuhÃÓ ca na] du÷khitÃnÃm// 67.88ab/ hanu^locana^bÃhu^nÃsikÃ÷ stanayor antaram atra pa¤camam/ 67.88cd/ iti dÅrgham idaæ tu pa¤cakaæ na bhavaty eva n­ïÃm abhÆbh­tÃm// 67.89a chÃyà Óubha^aÓubha^phalÃni nivedayantÅ 67.89b lak«yà manu«ya^paÓu^pak«i«u lak«aïaj¤ai÷/ 67.89c tejoguïÃn bahir api pravikÃÓayantÅ 67.89d dÅpa^prabhà sphaÂika^ratna^ghaÂa^sthitÃ^iva// 67.90a snigdha^dvija^tvag^nakha^roma^keÓÃÓ[K.keÓa] 67.90b chÃyà sugandhà ca mahÅ^samutthÃ/ 67.90c tu«Ây^artha^lÃbha^abhyudayÃn karoti 67.90d dharmasya ca^ahany ahani prav­ttim// 67.91a snigdhà sita^accha^harità nayana^abhirÃmà 67.91b saubhÃgya^mÃrdava^sukha^abhyudayÃn karoti/ 67.91c sarva^artha^siddhi^jananÅ jananÅ^iva ca^Ãpyà 67.91d chÃyà phalaæ tanu^bh­tÃæ Óubham ÃdadhÃti// 67.92a caï¬Ã^adh­«yà padma^hema^agni^varïà 67.92b yuktà tejo^vikramai÷ sapratÃpai÷/ 67.92c Ãgneyi^iti prÃïinÃæ syÃj jayÃya 67.92d k«ipraæ siddhiæ vächita^arthasya datte[K.dhatte]// 67.93a malina^paru«a^k­«ïà pÃpa^gandhÃ^anila^utthà 67.93b janayati vadha^bandha^vyÃdhy^anartha^artha^nÃÓÃn/ 67.93c sphaÂika^sad­Óa^rÆpà bhÃgya^yuktÃ^ÃtyudÃrà 67.93d nidhir iva gagana^utthà ÓreyasÃæ sv^accha^varïÃ// 67.94a chÃyÃ÷ krameïa ku^jala^agny^anila^ambara^utthÃ÷ 67.94b ke cid vadanti daÓa tÃÓ ca yathÃ^anupÆrvyÃ/ 67.94c sÆrya^abjanÃbha^puruhÆta^yama^u¬upÃnÃæ 67.94d tulyÃs tu lak«aïa^phalair iti tat samÃsa÷// 67.95ab/ kari^v­«a^rathaugha^bherÅ^m­daÇga^siæha^abhra[K.abda]^ni÷svanà bhÆpÃ÷/ 67.95cd/ gardabha^jarjara^rÆk«a^svarÃÓ ca dhana^saukhya^santyaktÃ÷// 67.96ab/ sapta bhavanti ca sÃrà medo^majjÃ^tvag^asthi^ÓukrÃïi/ 67.96cd/ rudhiraæ mÃæsaæ ca^iti prÃïa^bh­tÃæ tat samÃsa^phalam// 67.97ab/ tÃlv^o«Âha^dantapÃlÅ^jihvÃ^netrÃnta^pÃyu^kara^caraïai÷/ 67.97cd/ rakte[K.raktai÷] tu rakta^sÃrà bahu^sukha^vanitÃ^artha^putra^yutÃ÷// 67.98ab/ snigdha^tvakkà dhanino m­dubhi÷ subhagà vicak«aïÃs tanubhi÷/ 67.98cd/ majjÃ^meda÷^sÃrÃ÷ suÓarÅrÃ÷ putra^vitta^yutÃ÷[K.yuktÃ÷]// 67.99ab/ sthÆla^asthir asthi^sÃro balavÃn vidyÃ^antaga÷ surÆpaÓ ca/ 67.99cd/ bahu^guru^ÓukrÃ÷ subhagà vidvÃæso rÆpavantaÓ ca// 67.100ab/ upacita^deho vidvÃn dhanÅ surÆpaÓ ca mÃæsa^sÃro ya÷/ 67.100cd/ saÇghÃtà iti ca suÓli«Âa^sandhità sukha^bhujo j¤eyÃ// 67.101ab/ sneha÷ pa¤casu lak«yo vÃg^jihvÃ^danta^netra^nakha^saæstha÷/ 67.101cd/ suta^dhana^saubhÃgya^yutÃ÷ snigdhais tair nirdhanà rÆk«ai÷// 67.102ab/ dyutimÃn varïa^snigdha÷[K.varïa÷ snigdha÷] k«itipÃnÃm madhyama÷ suta^arthavatÃm/ 67.102cd/ rÆk«o dhana^hÅnÃnÃæ Óuddha÷ Óubhado na saÇkÅrïa÷// 67.103ab/ sÃdhyam anÆkaæ vaktrÃd go^v­«a^ÓÃrdÆla^siæha^garu¬a^mukhÃ÷/ 67.103cd/ apratihata^pratÃpà jita^ripavo mÃnava^indrÃÓ ca// 67.104ab/ vÃnara^mahi«a^varÃha^aja^tulya^vadanÃ÷ Óruta[K.suta]^artha^sukha^bhÃja÷/ 67.104cd/ gardabha^karabha^pratimair mukhai÷ ÓarÅraiÓ ca ni÷sva^sukhÃ÷// 67.105ab/ a«Âa^Óataæ «aï^ïavati÷[K.«aïavati÷] parimÃïaæ catur^aÓÅtir iti puæsÃm/ 67.105cd/ uttama^sama^hÅnÃnÃm aÇgula^saÇkhyà sva^mÃnena// 67.106ab/ bhÃra^ardha^tanu÷ sukha^bhÃk tulito +ato du÷kha^bhÃg bhavaty Æna÷/ 67.106cd/ bhÃro +ativìhyÃnÃm adhyardha÷ sarva^dharaïÅÓa÷// 67.107ab/ viæÓati^var«Ã nÃrÅ puru«a÷ khalu pa¤ca^viæÓatibhir abdai÷/ 67.107cd/ arhati mÃna^unmÃnaæ jÅvita^bhÃge caturthe vÃ// 67.108ab/ bhÆ^jala^Óikhy^anila^ambara^sura^nara^rak«a÷ piÓÃcaka^tiraÓcÃm/ 67.108cd/ sattvena bhavati puru«o lak«aïam etad bhavati te«Ãm[K.e«Ãm]// 67.109a mahÅ^svabhÃva÷ Óubha^pu«pa^gandha÷ 67.109b sambhogavÃn su^Óvasana÷ sthiraÓ ca/ 67.109c toya^svabhÃvo bahu^toyapÃyÅ 67.109d priya^abhibhëÅ[K.abhilëÅ] rasa^bhÃjanaÓ[K.bhojanaÓ] ca// 67.110a agni^prak­tyà capalo +ati^tÅk«ïaÓ 67.110b caï¬a÷ k«udha^Ãlur bahu^bhojanaÓ ca/ 67.110c vÃyo÷ svabhÃvena cala÷ k­ÓaÓ ca 67.110d k«ipraæ ca kopasya vaÓaæ prayÃti// 67.111a kha^prak­tir nipuïo viv­ta^Ãsya÷ 67.111b Óabda^gate÷ kuÓala÷ su^ÓirÃ^aÇga÷/ 67.111c tyÃga^yuta÷[K.tyÃgayuto] puru«o m­du^kopa÷ 67.111d sneha^rataÓ ca bhavet sura^sattva÷// 67.112ab/ martya^sattva^saæyuto gÅta^bhÆ«aïa^priya÷/ 67.112cd/ saævibhÃga^ÓÅlavÃn nityam eva mÃnava÷// 67.113a tÅk«ïa^prakopa÷ khala^ce«ÂitaÓ ca 67.113b pÃpaÓ ca sattvena niÓÃ^carÃïÃm/ 67.113c piÓÃca^sattvaÓ capalo malÃkto 67.113d bahu^pralÃpÅ ca samulbaïa^aÇga÷// 67.114a bhÅru÷ k«udhÃ^Ãlur bahu^bhuk ca ya÷ syÃd 67.114b j¤eyaÓ ca[K.sa] sattvena naras tiraÓcÃm/ 67.114c evaæ narÃïÃæ prak­ti÷ pradi«Âà 67.114d yal lak«aïa^j¤Ã÷ pravadanti sattvam// 67.115a ÓÃrdÆla^haæsa^samada^dvipa^gopatÅnÃæ 67.115b tulyà bhavanti gatibhi÷ ÓikhinÃæ ca bhÆpÃ÷/ 67.115c ye«Ãæ ca Óabda^rahitaæ stimitaæ ca yÃtaæ 67.115d te +api^iÓvarà druta^pariplutagà daridrÃ÷// 67.116a ÓrÃntasya yÃnam aÓanaæ ca bubhuk«itasya 67.116b pÃnaæ t­«Ã^parigatasya bhaye«u rak«Ã/ 67.116c etÃni yasya puru«asya bhavanti kÃle 67.116d dhanyaæ vadanti khalu taæ nara^lak«aïaj¤Ã÷// [K.68.117ab/ puru«a^lak«aïam uktam idaæ mayà muni^matÃny avalokya samÃsata÷/ K.68.117cd/ idam adhÅtya naro n­pa^sammato bhavati sarva^janasya ca vallabha÷//] 68 pa¤camanu«yavibhÃgÃdhyÃya÷ 68.01ab/ tÃrÃgrahair balayutai÷ sva^k«etra^sva^uccagaiÓ catu«Âayagai÷/ 68.01cd/ pa¤ca puru«Ã÷ praÓastà jÃyante tÃn ahaæ vak«ye// 68.02ab/ jÅvena bhavati haæsa÷ saureïa ÓaÓa÷ kujena rucakaÓ ca/ 68.02cd/ bhadro budhena balinà mÃlavyo daitya^pÆjyena// 68.03ab/ sattvam ahÅnaæ sÆryÃt^ÓÃrÅraæ mÃnasaæ ca candra^balÃt/ 68.03cd/ yad rÃÓi^bheda^yuktÃv etau tal lak«aïa÷ sa pumÃn// 68.04ab/ tad^dhÃtu^mahÃbhÆta^prak­ti^dyuti^varïa^sattva^rÆpa^Ãdyai÷/ 68.04cd/ abala^ravi^indu^yutais tai÷ saÇkÅrïà lak«aïai÷ puru«Ã÷// 68.05ab/ bhaumÃt sattvaæ gurutà budhÃt surejyÃt svara÷ sitÃt sneha÷/ 68.05cd/ varïa÷ saurÃd e«Ãæ guïa^do«ai÷ sÃdhv^asÃdhutvam// 68.06ab/ saÇkÅrïÃ÷ syur na n­pà daÓÃsu te«Ãæ bhavanti sukha^bhÃja÷/ 68.06cd/ ripu^g­ha^nÅca^ucca^cyuta^sat^pÃpa^nirÅk«aïair bhedÃ÷[K.bheda÷]// 68.07ab/ «aï^ïavatir aÇgulÃnÃæ vyÃyÃmo dÅrghatà ca haæsasya/ 68.07cd/ ÓaÓa^rucaka^bhadra^mÃlavya^saæj¤itÃs try^aÇgula^viv­ddhyÃ// 68.08a ya÷ sÃttvikas tasya dayà sthiratvaæ 68.08b sattva^Ãrjavaæ brÃhmaïa^deva^bhakti÷/ 68.08c rajo^adhika÷ kÃvya^kalÃ^kratu^strÅ^ 68.08d saæsakta^citta÷ puru«o +atiÓÆra÷// 68.09a tamo^adhiko va¤cayità pare«Ãæ 68.09b mÆrkho +alasa÷ krodha^paro +ati^nidra÷/ 68.09c miÓrair guïai÷ sattva^rajas^tamobhir 68.09d miÓrÃs tu te sapta saha prabhedai÷// 68.10a mÃlavyo *nÃga^nÃsa÷ sama^bhuja[K.nÃganÃsasamabhuja]^yugalo jÃnu^samprÃpta^hasto 68.10b mÃæsai÷ pÆrïa^aÇga^sandhi÷ sama^rucira^tanur madhya^bhÃge k­ÓaÓ ca/ 68.10c pa¤ca^a«Âau ca^Ærdhvam Ãsyaæ Óruti^vivaram api try^aÇgula^Ænaæ ca tiryag 68.10d dÅpta^ak«aæ sat^kapolaæ sama^sita^daÓanaæ na^atimÃæsa^adharo«Âham// 68.11a mÃlavÃn sa bharukaccha^surëÂrÃn 68.11b lÃÂa^sindhu^vi«aya^prabh­tÅæÓ ca/ 68.11c vikrama^Ãrjita^dhano +avati rÃjà 68.11d pÃriyÃtra^nilayÃn[K.nilaya÷] k­ta^buddhi÷// 68.12ab/ saptati^var«o mÃlavyo +ayaæ tyak«yati samyak prÃïÃæs tÅrthe/ 68.12cd/ lak«aïam etat samyak proktaæ Óe«a^narÃïÃæ ca^ato vak«ye// 68.13a upacita^samav­tta^lamba^bÃhur 68.13b bhuja^yugala^pramita÷ samucchrayo +asya/ 68.13c m­du^tanu^ghana^roma^naddha^gaï¬o 68.13d bhavati nara÷ khalu lak«aïena bhadra÷// 68.14a tvak^Óukra^sÃra÷ p­thu^pÅna^vak«Ã÷ 68.14b sattva^adhiko vyÃghra^mukha÷ sthiraÓ ca/ 68.14c k«ama^anvito dharma^para÷ k­ta^j¤o 68.14d gajendra^gÃmÅ bahu^ÓÃstra^vettÃ// 68.15a prÃj¤o vapu«mÃn su^lalÃÂa^ÓaÇkha÷ 68.15b kalÃsv abhij¤o dh­timÃn su^kuk«i÷/ 68.15c saroja^garbha^dyuti^pÃïi^pÃdo 68.15d yogÅ sunÃsa÷ sama^saæhata^bhrÆ÷// 68.16a nava^ambu^sikta^avani^patra^kuÇkuma^ 68.16b dvipendra^dÃna^aguru^tulya^gandhatÃ/ 68.16c Óiro^ruhÃÓ ca^ekaja^k­«ïa^ku¤citÃs 68.16d turaÇga^nÃga^upama^guhya^gƬhatÃ[K.gƬhaguhyatÃ]// 68.17a hala^muÓala^gadÃ^asi^ÓaÇkha^cakra^ 68.17b dvipa^makara^abja^ratha^aÇkita^aÇghri[K.anhri]^hasta÷/ 68.17c vibhavam api jano +asya bobhujÅ^iti 68.17d k«amati hi na svajanaæ sva^tantra^buddhi÷// 68.18a aÇgulÃni navatiÓ ca «a¬^ÆnÃny 68.18b ucchrayeïa tulayÃ^api hi bhÃra÷/ 68.18c madhya^deÓa^n­patir yadi pu«ÂÃÓ 68.18d try^Ãdayo +asya sakala^avani^nÃtha÷// 68.19ab/ bhuktvà samyag^vasudhÃæ Óauryeïa^upÃrjitÃm aÓÅty^abda÷/ 68.19cd/ tÅrthe prÃïÃæs tyaktvà bhadro deva^Ãlayaæ yÃti// 68.20a Å«ad^danturakas tanu^dvija^nakha÷ koÓa^Åk«aïa÷ ÓÅghrago 68.20b vidyÃ^dhÃtu^vaïik^kriyÃsu nirata÷ sampÆrïa^gaï¬a÷ ÓaÂha÷/ 68.20c senÃnÅ÷ priya^maithuna÷ para^jana^strÅ^sakta^cittaÓ cala÷ 68.20d ÓÆro mÃt­hito vana^acala^nadÅ^durge«u sakta÷ ÓaÓa÷// 68.21a dÅrgho +aÇgulÃnÃæ Óatam a«Âa^hÅnaæ 68.21b sÃÓaÇka^ce«Âa÷ para^randhravic ca/ 68.21c sÃro +asya majjà nibh­ta^pracÃra÷ 68.21d ÓaÓo hy ato[K.ayaæ] na^atiguru÷ pradi«Âa÷// 68.22a madhye k­Óa÷ kheÂaka^kha¬ga^vÅïà 68.22b paryaÇka^mÃlÃ^muraja^anurÆpÃ÷/ 68.22c ÓÆla^upamÃÓ ca^Ærdhva^gatÃÓ ca rekhÃ÷ 68.22d ÓaÓasya pÃda^upagatÃ÷ kare vÃ// 68.23a prÃtyantiko mÃï¬aliko +atha vÃ^ayaæ 68.23b sphik^srÃva^ÓÆla^abhibhava^arta^mÆrti÷/ 68.23c evaæ ÓaÓa÷ saptati^hÃyano +ayaæ 68.23d vaivasvatasya^Ãlayam abhyupaiti// 68.24a raktaæ pÅna^kapolam unnata^nasaæ vaktraæ suvarïa^upamaæ 68.24b v­ttaæ ca^asya Óiro +ak«iïÅ madhu^nibhe sarve ca raktà nakhÃ÷/ 68.24c srag^dÃma^aÇkuÓa^ÓaÇkha^matsya^yugala^kratv^aÇga^kumbha^ambujaiÓ 68.24d cihnair haæsa^kala^svana÷ su^caraïo haæsa÷ prasanna^indriya÷// 68.25ab/ ratir ambhasi Óukra^sÃratà dvi^guïà ca^a«Âa^Óatai÷ palair miti÷/ 68.25cd/ parimÃïam atha^asya «a¬^yutà navati÷ samparikÅrtità budhai÷// 68.26ab/ bhunakti haæsa÷ khasa^ÓÆrasenÃn gÃndhÃra^gaÇgÃ^yÃmunÃ^antarÃlam/ 68.26cd/ Óataæ daÓa^Ænaæ ÓaradÃæ n­patvaæ k­tvà vana^ante samupaiti m­tyum// 68.27ab/ su^bhrÆ^keÓo rakta^ÓyÃma÷ kambu^grÅvo vyÃdÅrgha^Ãsya÷/ 68.27cd/ ÓÆra÷ krÆra÷ Óre«Âho mantrÅ caura^svÃmÅ vyÃyÃmÅ ca// 68.28a yanmÃtram Ãsyaæ rucakasya dÅrghaæ 68.28b madhya^pradeÓe caturasratÃ[K.caturaÓratÃ] sÃ/ 68.28c tanu^cchavi÷ Óoïita^mÃæsa^sÃro 68.28d hantà dvi«Ãæ sÃhasa^siddha^kÃrya÷// 68.29a khaÂvÃÇga^vÅïÃ^v­«a^cÃpa^vajra^ 68.29b Óakti^indra^ÓÆla^aÇkita^pÃïi^pÃda÷/ 68.29c bhakto guru^brÃhmaïa^devatÃnÃæ 68.29d Óata^aÇgula÷ syÃt *tu sahasra^mÃna÷[K.tulayà sahasram]// 68.30a mantra^abhicÃra^kuÓala÷ k­Óa^jÃnu^jaÇgho 68.30b vindhyaæ sasahyagirim ujjayinÅæ ca bhuktvÃ/ 68.30c samprÃpya saptati^samà rucako narendra÷ 68.30d Óastreïa m­tyum upayÃty atha và +analena// 68.31a pa¤ca^apare vÃmanako jaghanya÷ 68.31b kubjo +atha và maï¬alako +atha sÃcÅ[K.samÅ]/ 68.31c pÆrva^ukta^bhÆpa^anucarà bhavanti 68.31d saÇkÅrïa^saæj¤a÷[K.saæj¤Ã÷] Ó­ïu lak«aïais tÃn// 68.32a sampÆrïa^aÇgo vÃmano bhagna^p­«Âha÷ 68.32b ki¤cic ca^ÆrÆ^madhya^kak«ya[K.kak«a]^antare«u/ 68.32c khyÃto rÃj¤Ãæ hy e«a bhadra^anujÅvÅ 68.32d sphÅÂo rÃjÃ[K.dÃtÃ] vÃsudevasya bhakta÷// 68.33a mÃlavya^sevÅ tu jaghanya^nÃmà 68.33b khaï¬endu^tulya^Óravaïa÷ su^sandhi÷/ 68.33c Óukreïa sÃra÷ piÓuna÷ kaviÓ ca 68.33d rÆk«a^cchavi÷ sthÆla^kara^aÇgulÅka÷// 68.34a krÆro dhanÅ sthÆla^mati÷ pratÅtas 68.34b tÃmra^cchavi÷ syÃt parihÃsa^ÓÅla÷/ 68.34c uro^aÇghri[K.anhri]^haste«v asi^Óakti^pÃÓa^ 68.34d paraÓvadha^*aÇka÷ sa[K.aÇkaÓ ca] jaghanya^nÃmÃ// 68.35a kubjo nÃmnà ya÷ sa Óuddho hy adhastÃt 68.35b k«Åïa÷ ki¤ cit pÆrva^kÃye nataÓ ca/ 68.35c haæsa^ÃsevÅ nÃstiko +arthair upeto 68.35d vidvÃn ÓÆra÷ sÆcaka÷ syÃt k­ta^j¤a÷// 68.36a kalÃsv abhij¤a÷ kalaha^priyaÓ ca 68.36b prabhÆta^bh­tya÷ pramadÃ^jitaÓ ca/ 68.36c sampÆjya lokaæ prajahÃty akasmÃt 68.36d kubjo +ayam ukta÷ satata^udyataÓ ca// 68.37ab/ *maï¬alakak«aïam ato[K.maï¬alakanÃmadheyo. Æ.maï¬alakalak«aïam ato] rucaka^anucaro +abhicÃravit kuÓala÷/ 68.37cd/ k­tyÃ^vetÃla[K.vaitÃla]^Ãdi«u karmasu vidyÃsu ca^anurata÷// 68.38ab/ v­ddha^ÃkÃra÷ khara^*paru«a^mÆrdhajaÓ[K.rÆk«amÆrdhajaÓ] ca Óatru^nÃÓane kuÓala÷/ 68.38cd/ dvija^deva^yaj¤a^yoga^prasakta^dhÅ÷ strÅ^jito matimÃn// 68.39a sÃcÅ^iti[K.sÃmÅti] ya÷ so +ativirÆpa^deha÷ 68.39b ÓaÓa^anugÃmÅ khalu durbhagaÓ ca/ 68.39c dÃtà mahÃrambha^samÃpta^kÃryo 68.39d guïai÷ ÓaÓasya^eva bhavet samÃna÷// 68.40a[K.omitted] puru«a^lak«aïam uktam idam mayà 68.40b[K.omitted] muni^matÃni nirÅk«ya samÃsata÷/ 68.40c[K.omitted] idam adhÅtya naro n­pa^sammato 68.40d[K.omitted] bhavati sarvajanasya ca vallabha÷// 69 kanyÃlak«aïÃdhyÃya÷ 69.01a snigdha^unnata^agra^tanu^tÃmra^nakhau kumÃryÃ÷ 69.01b pÃdau sama^upacita^cÃru^nigƬha^gulphau/ 69.01c Óli«Âa^aÇgulÅ kamala^kÃnti^talau ca yasyÃs 69.01d tÃm udvahed yadi bhuvo +adhipatitvam icchet// 69.02a matsya^aÇkuÓa^abja^yava^vajra^hala^asi^cihna^ 69.02b avasvedanau m­du^talau caraïau praÓastau/ 69.02c jaÇghe ca roma^rahite viÓire suv­tte 69.02d jÃnu^dvayaæ samam anulbaïa^sandhideÓam// 69.03a ÆrÆ ghanau karikara^pratimÃv aromÃv 69.03b aÓvattha^patra^sad­Óaæ vipulaæ ca guhyam/ 69.03c ÓroïÅ^lalÃÂam uru^kÆrma^samunnataæ ca 69.03d gƬho maïiÓ ca vipulÃæ Óriyam ÃdadhÃti// 69.04a vistÅrïa^mÃæsa^upacito nitamba÷ 69.04b guruÓ ca dhatte raÓanÃ[K.rasanÃ]^kalÃpam/ 69.04c nÃbhir gabhÅrÃ[K.gambhÅrÃ] vipula^aÇgÃnÃæ 69.04d pradak«iïa^Ãvarta^gatà *ca ÓastÃ[K.praÓastÃ]// 69.05a madhyaæ striyÃs tri^vali^nÃtham aromaÓaæ ca 69.05b v­ttau ghanÃv avi«amau kaÂhinÃv urasyau/ 69.05c roma^pravarjitam[K.apavarjitam] uro m­du ca^aÇganÃnÃæ 69.05d grÅvà ca kambu^nicita^artha^sukhÃni datte[K.dhatte]// 69.06a bandhujÅva^kusuma^upamo +adharo 69.06b mÃæsalo rucira^bimba^rÆpa^bh­t/ 69.06c kunda^ku¬mala^nibhÃ÷ samà dvijà 69.06d yo«itÃæ patisukha^amita^arthadÃ÷// 69.07a dÃk«iïya^yuktam aÓaÂhaæ parapu«Âa^haæsa^ 69.07b valgu prabhëitam adÅnam analpa^saukhyam/ 69.07c nÃsà samà sama^puÂà rucirà praÓastà 69.07d d­g^nÅla^nÅraja^dala^dyuti^hÃriïÅ ca// 69.08ab/ no saÇgate na^atip­thÆ na lambe Óaste bhruvau bÃla^ÓaÓÃÇka^vakre/ 69.08cd/ ardhendu^saæsthÃnam aromaÓaæ ca Óastaæ lalÃÂaæ na nataæ na tuÇgam// 69.09ab/ karïa^yugmam api yukta^mÃæsalaæ Óasyate mrdu *samÃhitam samam[K.samaæ samÃhitam]/ 69.09cd/ snigdha^nÅla^m­du^ku¤cita^ekajà mÆrdhajÃ÷ sukha^karÃ÷ samaæ Óira÷// 69.10a bh­ÇgÃra^Ãsana^vÃji^ku¤jara^ratha^ÓrÅv­k«a^yÆpa^i«ubhir 69.10b mÃlÃ^kuï¬ala^cÃmara^aÇkuÓa^yavai÷ Óailair dhvajais toraïai÷/ 69.10c matsya^svastika^vedikÃ^vyajanakai÷ ÓaÇkha^Ãtapatra^ambujai÷ 69.10d pÃde pÃïi^tale +atha vÃ[K.api vÃ] yuvatayo gacchanti rÃj¤Å^padam// 69.11a nigƬha^maïibandhanau taruïa^padma^garbha^upamau 69.11b karau n­pati^*yo«itas[K.yo«itÃæ] tanu^vik­«Âa^parva^aÇgulÅ/ 69.11c na nimnam ati na^unnataæ kara^talaæ su^rekhÃ^anvitaæ 69.11d karoty avidhavÃæ ciraæ suta^sukha^artha^sambhoginÅm// 69.12a madhya^aÇguliæ yà maïibandhana^utthà 69.12b rekhà gatà pÃïi^tale +aÇganÃyÃ÷/ 69.12c Ærdhva^sthità pÃda^tale +atha và yà 69.12d puæso +atha và rÃjya^sukhÃya sà syÃt// 69.13a kani«ÂhikÃ^mÆla^bhavà gatà yà 69.13b pradeÓinÅ^madhyamika^antarÃlam/ 69.13c karoti rekhà parama^Ãyu«a÷ sà 69.13d pramÃïam Ænà tu tad Ænam Ãyu÷// 69.14a aÇgu«Âa^mÆle prasavasya rekhÃ÷ 69.14b putrà b­hatya÷ pramadÃs tu tanvya÷/ 69.14c acchinna^madhyÃ[K.dÅrghÃ] b­had^Ãyu«as[K.b­hadÃyu«Ãæ] tÃ÷ 69.14d svalpa^Ãyu«Ãæ chinna^laghu^pramÃïÃ÷// 69.15a iti^idam uktaæ Óubham aÇganÃnÃm 69.15b ato viparyastam ani«Âam uktam/ 69.15c viÓe«ato +ani«Âa^phalÃni yÃni 69.15d samÃsatas tÃny anukÅrtayÃmi// 69.16a kani«Âhikà và tad^anantarà và 69.16b mahÅæ na yasyÃ÷ Óp­Óati striyÃ÷ syÃt/ 69.16c gatÃ^atha vÃ^aÇgu«Âham atÅtya yasyÃ÷ 69.16d pradeÓinÅ sà kulaÂà +atipÃpÃ// 69.17a udbaddhÃbhyÃm piï¬ikÃbhyÃm ÓirÃle 69.17b Óu«ke jaÇghe lomaÓe[K.Æ.romaÓe] ca^atimÃæse 69.17c vÃma^Ãvartaæ nimnam alpaæ ca guhyaæ 69.17d kumbha^ÃkÃraæ ca^udaraæ du÷khitÃnÃm// 69.18ab/ hrasvayÃ^atini÷svatà dÅrghayà kula^k«aya÷/ 69.18cd/ grÅvayà p­thu^utthayà yo«ita÷ pracaï¬atÃ// 69.19a netre yasyÃ÷ kekare piÇgale và 69.19b sà du÷ÓÅlà ÓyÃva^lola^Åk«aïà ca/ 69.19c kÆpau yasyà gaï¬ayoÓ ca smite«u 69.19d ni÷sandigdhaæ bandhakÅæ tÃæ vadanti// 69.20a pravilambini devaraæ lalÃÂe 69.20b ÓvaÓuraæ hanty udare sphijo÷ patiæ ca/ 69.20c atiroma^caya^anvita^uttara^o«ÂhÅ 69.20d na Óubhà bhartur atÅva yà ca dÅrghÃ// 69.21a stanau saromau malina^ulbaïau ca 69.21b kleÓaæ dadhÃte vi«amau ca karïau/ 69.21c sthÆlÃ÷ karÃlà vi«amÃÓ ca dantÃ÷ 69.21d kleÓÃya cauryÃya ca k­«ïa^mÃæsÃ÷// 69.22a kravyÃda^rÆpair v­ka^kÃka^kaÇka^ 69.22b sarÅs­pa^ulÆka^samÃna^cihnai÷ 69.22c Óu«kai÷ ÓirÃlair vi«amaiÓ ca hastair 69.22d bhavanti nÃrya÷ sukha^vitta^hÅnÃ÷// 69.23a yà tu^uttaro«Âhena samunnatena 69.23b rÆk«a^agra^keÓÅ kalaha^priyà sÃ/ 69.23c prÃyo virÆpÃsu bhavanti do«Ã 69.23d yatra^Ãk­tis tatra guïà vasanti// 69.24ab/ pÃdau sagulphau prathamaæ pradi«Âau jaÇghe dvitÅyaæ tu sa^jÃnu^cakre/ 69.24cd/ me¬hra^Æru^mu«kaæ ca tatas t­tÅyaæ nÃbhi÷ kaÂiÓ ca^eva[K.ca iti] caturtham Ãhu÷// 69.25ab/ udaraæ kathayanti pa¤camaæ h­dayaæ «a«Âham atas stana^anvitam/ 69.25cd/ atha saptamam aæsajatruïÅ kathayanty a«Âamam o«Âha^kandhare// 69.26ab/ navamaæ nayane ca sa^bhruïÅ sa^lalÃÂaæ daÓamaæ Óiras tathÃ/ 69.26cd/ aÓubhe«v aÓubhaæ daÓÃphalaæ caraïa^Ãdye«u Óubhe«u Óobhanam// 70 vastracchedalak«aïÃdhyÃya÷ 70.01ab[K.71.6ab]/ prabhÆta^vastradÃ^aÓvinÅ bharaïy atha^apahÃriïÅ/ 70.01cd[K.71.6cd]/ pradahyate +agnidaivate prajesvare +artha^siddhaya÷// 70.02ab[K.71.7ab]/ m­ge tu mÆ«akÃd bhayaæ vyasutvam eva ÓÃÇkare/ 70.02cd[K.71.7cd]/ punarvasau Óubha^Ãgamas tad^agrabhe dhanair yuti÷// 70.03ab[K.71.8ab]/ bhujaÇga^bhe vilupyate maghÃsu m­tyum ÃdiÓet/ 70.03cd[K.71.8cd]/ bhaga^Ãhvaye n­pÃd bhayaæ dhana^ÃgamÃya ca^uttarÃ// 70.04ab[K.71.9ab]/ kareïa karma^siddhaya÷ Óubha^Ãgamas tu citrayÃ/ 70.04cd[K.71.9cd]/ Óubhaæ ca bhojyam Ãnile dvi^daivate jana^priya÷// 70.05ab[K.71.10ab]/ suhÆdyutiÓ[K.Æ.suh­dyutiÓ] ca mitrabhe tad^agra^bhe[K.purandare] +ambara^k«aya÷/ 70.05cd[K.71.10cd]/ jala^plutiÓ ca nair­te rujo jalÃdhi^daivate// 70.06ab[K.71.11ab]/ mi«Âam annam api vaiÓva^daivate vai«ïave bhavati netra^rogatÃ/ 70.06cd[K.71.11cd]/ dhÃnya^labdhir[K.labdhim] api[K.atha] vÃsave[K.viÓvadaivate] vidur vÃruïe vi«a^k­taæ mahadbhayam// 70.07a[K.71.12a] bhadrapadÃsu bhayaæ salila^utthaæ 70.07b[K.71.12b] tat parataÓ ca bhavet suta^labdhi÷/ 70.07c[K.71.12c] ratna^yutiæ kathayanti ca pau«ïe 70.07d[K.71.12d] yo +abhinava^ambaram icchati bhoktum// [K.71.13ab/ vipra^matÃd atha bhÆpati^dattaæ yac ca vivÃha^vidhÃv abhilabdham/ K.71.13cd/ te«u guïai rahite«v api bhoktuæ nÆtanam ambarami«Âaphalaæ syÃt//] 70.08ab[K.71.14ab]/ bhoktuæ nava^ambaraæ Óastam ­k«e +api guïa^varjite/ 70.08cd[K.71.14cd]/ vivÃhe rÃja^sammÃne brahmaïÃïÃæ ca sammate// 70.09ab[K.71.1ab]/ vastrasya koïe«u vasanti devà narÃÓ ca pÃÓÃnta^daÓÃnta^madhye/ 70.09cd[K.71.1cd]/ Óe«Ãs trayaÓ ca^atra niÓÃcarÃæÓÃs tatha^eva ÓayyÃ^Ãsana^pÃdukÃsu// 70.10ab[K.71.2ab]/ lipte ma«Å^gomaya^kardama^ÃdyaiÓ chinne pradagdhe sphuÂite ca vindyÃt/ 70.10cd[K.71.2cd]/ pu«Âaæ nave +alpa^alpataraæ ca bhukte pÃpaæ Óubhaæ ca^adhikam uttarÅye// 70.11ab[K.71.3ab]/ rug^rÃk«asa^aæÓesv atha và +api m­tyu÷ pu¤^janma^tejaÓ ca manu«ya^bhÃge/ 70.11cd[K.71.3cd]/ bhÃge +amarÃïÃm atha bhoga^v­ddhi÷ prÃnte«u sarvatra vadanty ani«Âam// 70.12ab[K.71.4ab]/ kaÇka^plava^ulÆka^kapota^kÃka^kravyÃda^gomÃyu^khara^u«Âra^sarpai÷/ 70.12cd[K.71.4cd]/ cheda^Ãk­tir daivata^bhÃgagÃ^api puæsÃæ bhayaæ m­tyu^samaæ karoti// 70.13ab[K.71.5ab]/ chatra^dhvaja^svastika^vardhamÃna^ÓrÅv­k«a^kumbha^ambuja^toraïa^Ãdyai÷/ 70.13cd[K.71.5cd]/ cheda^Ãk­tir nair­ta^bhÃgagÃ^api puæsÃæ vidhatte na cireïa lak«mÅm// 71 cÃmaralak«aïÃdhyÃya÷ 71.01a devaiÓ camarya÷ kila vÃla^heto÷ 71.01b s­«Âà himak«mÃdhara^kandare«u/ 71.01c ÃpÅta^varïÃÓ ca bhavanti tÃsÃæ 71.01d k­«ïÃÓ ca lÃÇgÆla^bhavÃ÷ sitÃÓ ca// 71.02a sneho m­dutvaæ bahu^vÃlatÃ[K.vÃlatà ca] 71.02b vaiÓadyam alpa^asthi^nibandhanatvam/ 71.02c Óauklyaæ ca tÃsÃæ[K.te«Ãæ] guïa^sampad uktà 71.02d viddha^alpa^luptÃni na ÓobhanÃni// 71.03a adhyardha^hasta^pramito +asya daï¬o 71.03b hasto +atha vÃ^aratni^samo +atha vÃ^anya÷/ 71.03c këÂhÃt^ÓubhÃt käcana^rÆpya^guptÃd 71.03d ratnaiÓ *ca sarvaiÓ[K.vicitraiÓ] ca hitÃya rÃj¤Ãm// 71.04ab/ ya«Ây^Ãtapatra^aÇkuÓa^vetra^cÃpa^vitÃna^kunta^dhvaja^cÃmarÃïÃm/ 71.04cd/ vyÃpÅta^tantrÅ^madhu^k­«ïa^varïà varïa^krameïa^eva hitÃya daï¬Ã÷// 71.05a mÃt­^bhÆ^dhana^kula^k«ayÃvahà 71.05b roga^m­tyu^jananÃÓ ca parvabhi÷/ 71.05c dvy^Ãdibhir dvika^vivardhitai÷ kramÃt 71.05d dvÃdaÓa^anta^viratai÷ samai÷ phalam// 71.06a yÃtrÃ^prasiddhir dvi«atÃæ vinÃÓo 71.06b lÃbhÃ÷ prabhÆtÃ[K.prabhÆto] vasudhÃ^gamaÓ ca/ 71.06c v­ddhi÷ paÓÆnÃm abhiva¤chita^Ãptis 71.06d try^Ãdye«v ayugme«u tad^ÅÓvarÃïÃm// 72 chatralak«aïÃdhyÃya÷ 72.01ab/ nicitaæ tu[K's tr. nu] haæsa^pak«ai÷ k­kavÃku^mayÆra^sÃrasÃnÃæ vÃ/ 72.01cd/ daukÆlyena[K.daukÆlena] navena tu samantataÓ chÃditaæ Óuklam// 72.02ab/ muktÃphalair upacitaæ pralamba^mÃlÃ^Ãvilaæ sphaÂika^mÆlam/ 72.02cd/ «a¬^¬hasta^Óuddhahaimaæ nava^parva^naga^eka^daï¬aæ tu// 72.03ab/ daï¬a^ardha^vist­taæ tat samÃv­taæ ratna^bhÆ«itam[K.ratnavibhÆ«itam, K's tr. ratnabhÆ«itam] udagram/ 72.03cd/ n­pates tad^Ãtapatraæ kalyÃïa^paraæ vijayadaæ ca// 72.04ab/ yuvarÃja^n­pati^patnyo÷ senÃpati^daï¬anÃyakÃnÃæ ca/ 72.04cd/ daï¬o +ardha^pa¤ca^hasta÷ samapa¤ca^*k­to +ardha[K.k­tÃrdha]vistÃra÷// 72.05ab/ anye«Ãm u«ïaghnaæ prasÃdapaÂÂair vibhÆ«ita^Óiraskam/ 72.05cd/ vyÃlambi^ratnamÃlaæ chatraæ kÃryaæ tu[K.ca] mÃyÆram// 72.06ab/ anye«Ãæ tu narÃïÃæ ÓÅta^Ãtapa^vÃraïaæ tu caturasram[K.caturaÓram]/ 72.06cd/ samav­tta^daï¬a^yuktaæ chatraæ kÃryaæ tu viprÃïÃm// 73 strÅpraÓamsÃdhyÃya÷ 73.01a jaye dharitryÃ÷ puram eva sÃraæ 73.01b pure g­haæ sadmani ca^ekadeÓa÷/ 73.01c tatrÃpi Óayyà Óayane varà strÅ 73.01d ratnojjvalà rÃjyasukhasya sÃra÷// 73.02ab/ ratnÃni vibhÆ«ayanti yo«Ã bhÆ«yante vanità na ratnakÃntyÃ/ 73.02cd/ ceto vinatà haranty aratnà no ratnÃni vinÃÇganÃ^aÇga^saÇgam[K.saÇgÃt]// 73.03a ÃkÃraæ vinigÆhatÃæ ripubalaæ jetuæ samutti«ÂhatÃæ 73.03b tantraæ cintayatÃæ k­ta^ak­ta^Óata^vyÃpÃra^ÓÃkhÃ^Ãkulam/ 73.03c mantri^prokta^ni«eviïÃæ[K.niseviïÃm, K's tr. ni«evinÃm] k«itibhujÃm ÃÓaÇkinÃæ sarvato 73.03d dhu÷kha^ambho^nidhi^vartinÃæ sukha^lava÷ kÃntÃ^samÃliÇganam// 73.04a Órutaæ d­«Âaæ sp­«Âaæ sm­tam api n­ïÃæ hlÃda^jananaæ 73.04b na ratnaæ strÅbhyo +anyat kva cid api k­taæ lokapatinÃ/ 73.04c tadarthaæ dharma^arthau suta^vi«aya^saukhyÃni ca tato 73.04d g­he lak«myo mÃnyÃ÷ satatam abalà mÃna^vibhavai÷// 73.05a ye +apy aÇganÃnÃæ pravadanti do«Ãn 73.05b vairÃgya^mÃrgeïa guïÃn vihÃya/ 73.05c te durjanà me manaso vitarka÷ 73.05d sadbhÃva^vÃkyÃni na tÃni te«Ãm// 73.06a prabrÆta satyaæ karato +aÇganÃnÃæ 73.06b do«o +asti yo nÃcarito manu«yai÷/ 73.06c dhÃr«Âyena pumbhi÷ pramadà nirastà 73.06d guïÃdhikÃs tà manunÃ^atra ca^uktam// 73.07ab/ somas tÃsÃm adÃt^Óaucaæ gandharva÷[K.gandharvÃ÷] Óik«itÃæ giram/ 73.07cd/ agniÓ ca sarvabhak«itvaæ tasmÃn ni«kasamÃ÷ striya÷// 73.08ab/ brÃhmaïÃ÷ pÃdato medhyà gÃvo medhyÃÓ ca p­«Âhata÷/ 73.08cd/ aja^aÓvà mukhato medhyÃ÷ striyo medhyÃs tu sarvata÷// 73.09ab/ striya÷ pavitram atulaæ naità du«yanti karhi cit/ 73.09cd/ mÃsi mÃsi rajo hy ÃsÃæ du«k­tÃny apakar«ati// 73.10ab/ jÃmayo yÃni gehÃni Óapanty apratipÆjitÃ÷/ 73.10cd/ tÃni k­tyÃ^hatÃni^iva vinaÓyanti samantata÷// 73.11ab/ jÃyà và syÃj janitrÅ và sambhava÷ strÅk­to n­ïÃm/ 73.11cd/ he k­taghnÃÓ tayor nindÃæ kurvatÃæ va÷ kuta÷ Óubham// 73.12ab/ dampatyor vyutkrame do«a÷ sama÷ ÓÃstre prati«Âhita÷/ 73.12cd/ narà na samavek«ante tena^atra varamaÇganÃ÷// 73.13ab/ bahir lomnà tu «aïmÃsÃn ve«Âita÷ khara^carmaïÃ/ 73.13cd/ dÃrÃtikramaïe bhik«Ãæ dehi^ity uktvà viÓudhyati// 73.14ab/ na Óatena^api var«ÃïÃm apaiti madana^ÃÓaya÷/ 73.14cd/ tatra aÓaktyà nirvartante narà dhairyeïa yo«ita÷// 73.15ab/ aho dhÃr«Âyam asÃdhÆnÃæ nindatÃm anaghÃ÷ striya÷/ 73.15cd/ mu«ïatÃm iva caurÃïÃæ ti«Âha caureti jalpatÃm// 73.16a puru«aÓ caÂulÃni[K.cÃtulÃni, K's tr. caÂulÃni] kÃminÅnÃæ 73.16b kurute yÃni raho na tÃni paÓcÃt/ 73.16c suk­taj¤atayÃ^aÇganà gatÃsÆn 73.16d avagÆhya praviÓanti saptajihvam// 73.17a strÅratna^bhogo +asti narasya yasya 73.17b ni÷svo +api *sÃmpraty avanÅsvaro[K.svaæ pratyavanÅsvaro, K's tr. mÃæ pratyava] +asau/ 73.17c rÃjyasya sÃro +aÓanam aÇganÃÓ ca 73.17d t­«ïa^anala^uddÅpana^dÃru Óe«am// 73.18a kÃminÅæ prathamayauvana^anvitÃæ 73.18b manda^valgu^m­du^pŬita^svanÃm/ 73.18c utstanÅæ samavalambya yà rati÷ 73.18d sà na dhÃt­bhavane +asti me mati÷// 73.19a tatra deva^muni^siddha^cÃraïair 73.19b mÃnya^mÃnapit­^sevya^sevanÃt/ 73.19c brÆta dhÃt­bhavane +asti kiæ sukhaæ 73.19d yad raha÷ samavalambya na striyam// 73.20a Ãbrahma^kÅÂa^antam idaæ nibaddhaæ 73.20b puæstrÅprayogeïa jagat samastam/ 73.20c vrŬÃ^atra kà yatra caturmukhatvam 73.20d ÅÓo +api lobhÃd gamito yuvatyÃ÷// 74 saubhÃgyakaraïÃdhyÃya÷ 74.01a jÃtyaæ manobhava^sukhaæ subhagasya sarvam 74.01b ÃbhÃsa^mÃtram itarasya manoviyogÃt/ 74.01c cittena bhÃvayati dÆragatÃ^api yaæ strÅ 74.01d garbhaæ bibharti sad­Óaæ puru«asya tasya// 74.02a bhaÇktvà kÃï¬aæ pÃdapasya^uptam urvyÃæ 74.02b bÅjaæ vÃ^asyÃæ na^anyatÃm eti yadvat/ 74.02c evaæ hy Ãtmà jÃyate strÅ«u bhÆya÷ 74.02d kaÓ cit tasmin k«etrayogÃd viÓe«a÷// 74.03a Ãtmà saha^eti manasà mana indriyeïa 74.03b svÃrthena ca^indriyam iti krama e«a ÓÅghra÷/ 74.03c yogo +ayam eva manasa÷ kim agamyam asti 74.03d yasmin mano vrajati tatra gato +ayam ÃtmÃ// 74.04a ÃtmÃ^ayam Ãtmani gato h­daye +atisÆk«mo 74.04b grÃhyo +acalena manasà satata^abhiyogÃt/ 74.04c yo yaæ vicintayati yÃti sa tanmayatvaæ 74.04d yasmÃd ata÷ subhagam eva gatà yuvatya÷// 74.05ab/ dÃk«iïyam ekaæ subhagatva^hetur vidve«aïaæ tad^viparÅta^ce«ÂÃ/ 74.05cd/ mantra^o«adha^Ãdyai÷ kuhaka^prayogair bhavanti do«Ã bahavo na Óarma// 74.06ab/ vÃllabhyam ÃyÃti vihÃya mÃnaæ daurbhÃgyam ÃpÃdayate +abhimÃna÷/ 74.06cd/ k­cchreïa saæsÃdhayate +abhimÃnÅ kÃryÃïy ayatnena vadan priyÃïi// 74.07ab/ tejo na tad yat priya^sÃhasatvaæ vÃkyaæ na ca^ani«Âam asatpraïÅtam/ 74.07cd/ kÃryasya gatva?^antam anuddhatà ye tejasvinas te na vikatthanà ye// 74.08ab/ ya÷ sÃrvajanyaæ subhagatvam icched guïÃn sa sarvasya vadet parok«am[K.parok«e]/ 74.08cd/ prÃpnoti do«Ãn asato +apy anekÃn parasya yo do«akathÃæ karoti// 74.09ab/ sarva^upakÃra^anugatasya loka÷ sarva^upakÃra^anugato narasya/ 74.09cd/ k­tvÃ^upakÃraæ dvi«atÃæ vipatsu yà kÅrtir alpena na sà Óubhena// 74.10ab/ t­ïair ivÃgni÷ sutarÃæ viv­ddhim ÃchÃdyamÃno +api guïo +abhyupaiti/ 74.10cd/ sa kevalaæ durjanabhÃvam eti hantuæ guïÃn vächati ya÷ parasya// 75 kÃndarpikÃdhyÃya÷ 75.01ab/ rakte +adhike strÅ puru«as tu Óukre napuæsakaæ Óoïita^ÓukrasÃmye/ 75.01cd/ yasmÃd ata÷ Óukra^viv­ddhidÃni ni«evitavyÃni rasÃyanÃni// 75.02ab/ harmya^p­«Âham u¬unÃtha^raÓmaya÷ sa^utpalaæ madhu mada^alasà priyÃ/ 75.02cd/ vallakÅ smarakathà raha÷ srajo varga e«a madanasya vÃgurÃ// 75.03a mÃk«ÅkadhÃtu^madhu^pÃrada^lohacÆrïa^ 75.03b pathyÃ^ÓilÃjatu^*gh­tÃni samÃni[K.vi¬aÇgagh­tÃni] yo +adyÃt/ 75.03c saikÃni viæÓatir ahÃni jarÃnvito +api 75.03d so +aÓÅtiko +api ramayaty abalÃæ yuvÃ^iva// 75.04a k«Åraæ Ó­taæ ya÷ kapikacchu^mÆlai÷ 75.04b pibet k«ayaæ strÅ«u na so +abhyupaiti/ 75.04c mëÃn paya÷sarpi«i và vipakvÃn 75.04d «a¬grÃsamÃtrÃæÓ ca payo +anupÃnam[K.anupÃnÃn]// 75.05ab/ vidÃrikÃyÃ÷ svarasena cÆrïaæ muhurmuhur bhÃvitaÓo«itaæ ca/ 75.05cd/ Ó­tena dugdhena saÓarkareïa pibet sa yasya pramadÃ÷ prabhÆtÃ÷// 75.06a dhÃtrÅphalÃnÃæ svarasena cÆrïaæ 75.06b subhÃvitaæ k«audra^sita^Ãjya^yuktam/ 75.06c lŬhvÃ^anu pÅtvà ca payo +agniÓaktyà 75.06d kÃmaæ nikÃmaæ puru«o ni«evet// 75.07a k«Åreïa basta^aï¬a yujà ӭtena 75.07b samplÃvya kÃmÅ bahuÓas tilÃn ya÷/ 75.07c suÓo«itÃn atti *paya÷ pibec[K.pibet payaÓ] ca 75.07d tasya^agrata÷ kiæ caÂaka÷ karoti// 75.08ab/ mëa^sÆpa^sahitena sarpi«Ã «a«Âikaudanam adanti ye narÃ÷/ 75.08cd/ k«Åram apy anu pibanti tÃsu te ÓarvarÅ«u madanena[K.madane na] Óerate// 75.09a tila^aÓvagandhÃ^kapikacchu^mÆlair 75.09b vidÃrikÃ^«a«Âika^pi«Âa^yoga÷/ 75.09c Ãjena pi«Âa÷ payasà gh­tena 75.09d pakvaæ[K.paktvÃ] bhavet^Óa«kulikÃtiv­«yÃ// 75.10a k«Åreïa và gok«uraka^upayogaæ 75.10b vidÃrikÃ^kandaka^bhak«aïaæ vÃ/ 75.10c kurvan na sÅded yadi jÅryate +asya 75.10d mandÃgnità ced idam atra cÆrïam// 75.11ab/ sa^ajamoda^lavaïà harÅtakÅ Ó­Çgavera^sahità ca pippalÅ/ 75.11cd/ madya^takra^tarala^u«ïavÃribhiÓ cÆrïapÃnam udarÃgnidÅpanam// 75.12a atyamla^tikta^lavaïÃni kaÂÆni vÃ+atti 75.12b *ya÷ k«ÃraÓÃka^bahulÃni[K.k«ÃraÓÃkabahulÃni] ca bhojanÃni/ 75.12c d­k^Óukra^vÅrya^rahita÷ sa karoty anekÃn 75.12d vyÃjÃn jarann iva yuvà +apy abalÃm avÃpya// 76 gandhayuktyadhyÃya÷ 76.01ab/ srag^gandha^dhÆpa^ambara^bhÆ«aïa^Ãdyaæ na Óobhate Óukla^Óiroruhasya/ 76.01cd/ yasmÃd ato mÆrdhaja^rÃgasevÃæ kuryÃd yatha^eva^a¤jana^bhÆ«aïÃnÃm// 76.02a lauhe pÃtre taï¬ulÃn kodravÃïÃæ 76.02b Óukle pakvÃæl lohacÆrïena sÃkam/ 76.02c pi«ÂÃn sÆk«maæ mÆrdhni Óukla^amla^keÓe 76.02d datvÃ[K.dattvÃ] ti«Âhed ve«ÂayitvÃ^Ãrdra[K.arka]patrai÷// 76.03a yÃte dvitÅye prahare vihÃya 76.03b dadyÃt^Óirasy Ãmalaka^pralepam/ 76.03c saæchÃdya patrai÷ praharadvayena 76.03d prak«Ãlitaæ kÃr«ïyam upaiti ÓÅr«am// 76.04a paÓcÃt^Óira÷snÃna^sugandha^tailair 76.04b loha^amla^gandhaæ Óiraso +apanÅya/ 76.04c h­dyaiÓ ca gandhair vividhaiÓ ca dhÆpair 76.04d anta÷pure rÃjyasukhaæ ni«evet// 76.05ab/ tvak^ku«Âha^reïu^nalikÃ^sp­kkÃ^rasa^tagara^bÃlakais tulyai÷/ 76.05cd/ kesara^patra^vimiÓrair narapati^yogyaæ Óira÷snÃnam// 76.06ab/ ma¤ji«Âhayà vyÃghranakhena Óuktyà tvacà saku«Âhena rasena cÆrïa÷/ 76.06cd/ tailena yukto +arkamayÆkha^tapta÷ karoti tac campaka^gandhi tailam// 76.07a tulyai÷ patra^turu«ka^bÃla^tagarair gandha÷ smaroddÅpana÷ 76.07b savyÃmo bakulo +ayam eva kaÂukÃ^hiÇgu^pradhÆpa^anvita÷/ 76.07c ku«Âhena^utpalagandhika÷ samalaya÷ pÆrvo bhavec campako 76.07d jÃtÅ^tvak^sahito +atimuktaka iti j¤eya÷ sakustumburu÷// 76.08ab/ Óatapu«pÃ^kundurukau pÃdena^ardhena nakha^turu«kau ca/ 76.08cd/ malaya^priyaÇgu^*bhÃgau[K's tr. bhÃgo] gandho dhÆpyo gu¬a^nakhena// 76.09ab/ guggulu^bÃlaka[K.vÃlaka]^lÃk«Ã^mustÃ^nakha^ÓarkarÃ÷ kramÃd dhÆpa÷/ 76.09cd/ anyo mÃæsÅ^bÃlaka[K.vÃlaka]^turu«ka^nakha^candanai÷ piï¬a÷// 76.10a harÅtakÅ^ÓaÇkha^ghana^drava^ambubhir 76.10b gu¬a^utpalai÷ Óailaka^mustaka^anvitai÷/ 76.10c navÃnta^pÃda^Ãdi^vivardhitai÷ kramÃd 76.10d bhavanti dhÆpà bahavo manoharÃ÷// 76.11a bhÃgaiÓ caturbhi÷ sita^Óaila[U.Óaileya]^mustÃ÷ 76.11b ÓrÅ^sarja^bhÃgau nakha^guggulÆ ca/ 76.11c karpÆra^bodho madhu^piï¬ito +ayaæ 76.11d kopacchado nÃma narendradhÆpa÷// 76.12ab/ tvag^uÓÅra^patra^bhÃgai÷ sÆk«mailÃ^ardhena saæyutaiÓ cÆrïa÷/ 76.12cd/ puÂavÃsa÷[K.paÂavÃsa÷] pravaro +ayaæ m­ga^karpÆra^prabodhena// 76.13ab/ ghana^bÃlaka^Óaileyaka^karpÆra^uÓÅra^nÃgapu«pÃïi/ 76.13cd/ vyÃghranakha^sp­kkÃ^aguru^*damanaka[U.madanaka]^nakha^tagara^dhÃnyÃni// 76.14ab/ karpÆra[k's tr. karcÆra]^cola[K.cora]^malayai÷ svecchÃparivartitaiÓ caturbhir ata÷/ 76.14cd/ ekadvitricaturbhir bhÃgair gandhÃrïavo bhavati// 76.15ab/ atyulbaïagandha^tvÃd ekÃæÓo nityam eva dhÃnyÃnÃm/ 76.15cd/ karpÆrasya tadÆno naitau dvitryÃdibhir deyau// 76.16ab/ ÓrÅ^sarja^gu¬a^nakhais te dhÆpayitavyÃ÷ kramÃn na piï¬asthai÷/ 76.16cd/ bodha÷ kastÆrikayà deya÷ karpÆra^saæyutayÃ// 76.17ab/ atra sahasra^catu«Âayam anyÃni ca saptati^sahasrÃïi/ 76.17cd/ lak«aæ ÓatÃni sapta viæÓati^yuktÃni gandhÃnÃm// 76.18ab/ ekaikam ekabhÃgaæ dvi^tri^catur^bhÃgikair yutaæ dravyai÷/ 76.18cd/ «a¬^gandha^karaæ tadvad dvi^tri^catur^bhÃgikaæ kurute// 76.19ab/ dravya^catu«Âaya^yogÃd gandha^caturviæÓatir yathÃ^ekasya/ 76.19cd/ evaæ Óe«ÃïÃm api «aïïavati÷ sarvapiï¬o +atra// 76.20ab/ «o¬aÓake dravyagaïe caturvikalpena bhidyamÃnÃnÃm/ 76.20cd/ a«ÂÃdaÓa jÃyante ÓatÃni sahitÃni viæÓatyÃ// 76.21ab/ «aïïavati^bhedabhinnaÓ catur^vikalpo gaïo yatas tasmÃt/ 76.21cd/ «aïïanavati^guïa÷ kÃrya÷ sà saÇkhyà bhavati gandhÃnÃm// 76.22a pÆrveïa pÆrveïa gatena yuktaæ 76.22b sthÃnaæ vinÃntyaæ pravadanti saÇkhyÃm/ 76.22c icchÃvikalpai÷ kramaÓo +abhinÅya 76.22d nÅte niv­tti÷ punar anyanÅti÷// 76.23ab/ dvi^tri^indriya^a«ÂabhÃgair aguru÷ patraæ turu«ka^Óaileyau 76.23cd/ vi«aya^a«Âa^pak«a^dahanÃ÷ priyaÇgu^mustÃ^rasÃ÷ keÓa÷// 76.24ab/ sp­kkÃ^tvak^tagarÃïÃæ mÃæsyÃÓ ca k­ta^eka^sapta^«a¬^bhÃgÃ÷/ 76.24cd/ sapta^­tu^veda^candrair malaya^nakha^ÓrÅka^kundurukÃ÷// 76.25ab/ «o¬aÓake kacchapuÂe yathà tathà *miÓrite caturdravye[K.miÓritaiÓ caturdravyai÷]/ 76.25cd/ ye +atra^a«ÂÃdaÓa bhÃgÃs te +asmin gandhÃdayo yogÃ÷// 76.26ab/ nakha^tagara^turu«ka^yutà jÃtÅ^karpÆra^m­ga^k­ta^ubdodhÃ÷[U.udbodhÃ÷]/ 76.26cd/ gu¬a^nakha^dhÆpyà gandhÃ÷ kartavyÃ÷ sarvatobhadrÃ÷// 76.27ab/ jÃtÅphala^m­ga^karpÆra^bodhitai÷ sa^sahakÃra^madhu^siktai÷/ 76.27cd/ bahavo +atra pÃrijÃtÃÓ caturbhir icchÃparig­hÅtai÷// 76.28ab/ sarja^rasa^ÓrÅvÃsaka^samanvità ye +atra sarva^dhÆpÃs[K.sarvayogÃs] tai÷/ 76.28cd/ ÓrÅ^sarja^rasa^viyuktai÷ snÃnÃni sabÃlaka[K.savÃlaka]tvagbhi÷// 76.29ab/ rodhra^uÓÅra^nata^aguru^*mustÃ^patra[K.mustÃ]^priyaÇgu^vana^pathyÃ÷/ 76.29cd/ navako«ÂhÃt kacchapuÂÃd dravyatritayaæ samuddh­tya// 76.30ab/ candana^turu«ka^bhÃgau Óukty^ardhaæ pÃdikà tu Óatapu«pÃ/ 76.30cd/ kaÂu^hiÇgula^gu¬a^dhÆpyÃ÷ kesaragandhÃÓ caturaÓÅti÷// 76.31ab/ saptÃhaæ gomÆtre harÅtakÅ^cÆrïa^saæyute k«iptvÃ/ 76.31cd/ gandhodake ca bhÆyo vinik«iped dantakëÂhÃni// 76.32ab/ elÃ^tvak^patra^a¤jana^madhu^maricair nÃgapu«pa^ku«ÂhaiÓ ca/ 76.32cd/ gandhÃmbha÷ kartavyaæ ki¤ cit kÃlaæ sthitÃny asmin// 76.33ab/ jÃtÅphala^patra^elÃ^karpÆrai÷ k­ta^yama^eka^Óikhi^bhÃgai÷/ 76.33cd/ avacÆrnitÃni bhÃnor marÅcibhi÷ Óo«aïÅyÃni// 76.34a varïa^prasÃdaæ vadanasya kÃntiæ 76.34b vaiÓadyam Ãsyasya sugandhitÃæ ca/ 76.34c saæsevitu÷ ÓrotrasukhÃæ ca vÃcaæ 76.34d kurvanti këÂhÃny asak­dbhavÃnÃm// 76.35a kÃmaæ pradÅpayati rÆpam abhivyanakti 76.35b saubhÃgyam Ãvahati vaktra^sugandhitÃæ ca/ 76.35c Ærjaæ karoti kaphajÃæÓ ca nihanti rogÃæs 76.35d tÃmbÆlam evam aparÃæÓ ca guïÃn karoti// 76.36a yuktena cÆrïena karoti rÃgaæ 76.36b rÃga^k«ayaæ pÆgaphala^atiriktam/ 76.36c cÆrïa^adhikaæ vaktra^vigandha^kÃri 76.36d patra^adhikaæ sÃdhu karoti gandham// 76.37a patra^adhikaæ niÓi hitaæ saphalaæ divà ca 76.37b proktÃny athÃkaraïam asya vi¬ambanaiva/ 76.37c kakkola^pÆga^lavalÅphala^pÃrijÃtair 76.37d Ãmoditaæ madamudà muditaæ karoti// 77 strÅpuæsasamÃyogÃdhyÃya÷ 77.01ab/ Óastrena veïÅ^vinigÆhitena vidÆrathaæ svà mahi«Å jaghÃna/ 77.01cd/ vi«a^pradigdhena ca nÆpureïa devÅ viraktà kila kÃÓirÃjam// 77.02a evaæ viraktà janayanti do«Ãn 77.02b prÃïacchido +anyair anukÅrtitai÷ kim/ 77.02c raktÃviraktÃ÷ puru«air ato +arthÃt 77.02d parÅk«itavyÃ÷ pramadÃ÷ prayatnÃt// 77.03a snehaæ manobhavak­taæ kathayanti bhÃvà 77.03b nÃbhÅ^bhuja^stana^vibhÆ«aïa^darÓanÃni/ 77.03c vastra^abhisaæyamana^keÓa^vimok«aïÃni 77.03d bhrÆk«epa^kampita^kaÂÃk«a^nirÅk«aïÃni// 77.04a uccai÷ «ÂhÅvanam utkaÂa^prahasitaæ ÓayyÃ^Ãsana^utsarpaïaæ 77.04b gÃtra^ÃsphoÂana^j­mbhaïÃni sulabha^dravya^alpa^samprÃrthanÃ/ 77.04c bÃla^ÃliÇgana^cumbanÃny abhimukhe sakhyÃ÷ samÃlokanaæ 77.04d d­kpÃtaÓ ca parÃÇmukhe guïakathà karïasya kaï¬Æyanam// 77.05a imÃæ ca vindyÃd anuraktace«ÂÃæ 77.05b priyÃïi vakti svadhanaæ dadÃti/ 77.05c vilokya saæh­«yati vÅtaro«Ã 77.05d pramÃr«Âi do«Ãn guïakÅrtanena// 77.06a tanmitrapÆjà tadaridvi«atvaæ 77.06b k­tasm­ti÷ pro«ita^daurmanasyam/ 77.06c stana^o«Âha^dÃnÃny upagÆhanaæ ca 77.06d svedo +atha cumbÃ^prathama^abhiyoga÷// 77.07a virakta^ce«Âà bhrukuÂÅ[K.bh­kuÂÅ]^mukhatvaæ 77.07b parÃÇmukhatvaæ k­tavism­tiÓ ca/ 77.07c asambhramo du«parito«atà ca 77.07d taddvi«Âa^maitrÅ paru«aæ ca vÃkyam// 77.08a sp­«ÂvÃ^atha vÃ^Ãlokya dhunoti gÃtraæ 77.08b karoti garvaæ na ruïaddhi yÃntam/ 77.08c cumbÃ^virÃme vadanaæ pramÃr«Âi 77.08d paÓcÃt samutti«Âhati pÆrvasuptÃ// 77.09ab/ bhik«uïikà pravrajità dÃsÅ dhÃtrÅ kumÃrikà rajikÃ/ 77.09cd/ mÃlÃkÃrÅ du«ÂÃÇganà sakhÅ nÃpitÅ dÆtya÷// 77.10ab/ kulajana^vinÃÓa^hetur dÆtyo yasmÃd ata÷ prayatnena/ 77.10cd/ tÃbhya÷ striyo +abhirak«yà vaæÓa^yaÓo^mÃna^v­ddhy^artham// 77.11ab/ rÃtrÅ^vihÃra^jÃgara^roga^vyapadeÓa^parag­ha^Åk«aïikÃ÷/ 77.11cd/ vyasana^utsavÃÓ ca saÇketa^hetavas te«u rak«yÃÓ ca// 77.12a Ãdau na^icchati na^ujjhati smarakathÃæ vrŬÃ^vimiÓra^Ãlasà 77.12b madhye hrÅ^parivarjita^abhyuparame lajjÃ^vinamra^ÃnanÃ/ 77.12c bhÃvair na^ekavidhai÷ karoty abhinayaæ bhÆyaÓ ca yà sÃdarà 77.12d buddhvà pumprak­tiæ ca yÃ^anucarati glÃnetaraiÓ ce«Âitai÷// 77.13a strÅïÃæ guïà yauvana^rÆpa^ve«a^ 77.13b dÃk«iïya^vij¤Ãna^vilÃsa^pÆrvÃ÷/ 77.13c strÅ ratnasaæj¤Ã ca guïa^anvitÃsu 77.13d strÅ^vyÃdhayo +anyÃÓ caturasya puæsa÷// 77.14a na grÃmya^varïair maladigdhakÃyà 77.14b nindyÃÇga^saæbandhi^kathÃæ ca kuryÃt/ 77.14c na ca^anyakÃrya^smaraïaæ raha÷sthà 77.14d mano hi mÆlaæ haradagdhamÆrte÷// 77.15ab/ ÓvÃsaæ manu«yeïa samaæ tyajantÅ bÃhu^upadhÃna^stana^dÃna^dak«Ã/ 77.15cd/ sugandha^keÓà susamÅpa^rÃgà supte +anusuptà prathamaæ vibuddhÃ// 77.16ab/ du«Âa^svabhÃvÃ÷ parivarjanÅyà vimarda^kÃle«u ca na k«amà yÃ÷/ 77.16cd/ yÃsÃm as­g^vÃ^asita^nÅla^pÅtam ÃtÃmravarïaæ ca na tÃ÷ praÓastÃ÷// 77.17ab/ yà svapnaÓÅlà bahu^rakta^pittà pravÃhinÅ vÃta^kapha^atiraktÃ[K.atiriktÃ]/ 77.17cd/ mahÃÓanà svedayutÃÇgadu«Âhà yà hrasvakeÓÅ palitÃnvità vÃ[K.ca]// 77.18a mÃæsÃni yasyÃÓ ca calanti nÃryà 77.18b mahodarà khikkhiminÅ ca yà syÃt// 77.18c strÅlak«aïe yÃ÷ kathitÃÓ ca pÃpÃs 77.18d tÃbhir na kuryÃt saha kÃmadharmam// 77.19ab/ ÓaÓa^Óoïita^saÇkÃÓaæ lÃk«Ã^rasa^sannikÃÓam atha^và yat/ 77.19cd/ prak«Ãlitaæ virajyati yac ca^as­k tad bhavet^Óuddham// 77.20ab/ yac chabda^vedanÃ^varjitaæ tryahÃt sannivartate raktam/ 77.20cd/ tat puru«a^samprayogÃd avicÃraæ garbhatÃæ yÃti// 77.21ab/ na dinatrayaæ ni«evyaæ[K.ni«evet] snÃnaæ mÃlya^anulepanaæ *strÅbhi÷[K.ca strÅ]/ 77.21cd/ snÃyÃc caturtha^divase ÓÃstra^uktena^upadeÓena// 77.22ab/ pu«yasnÃna^o«adhayo yÃ÷ kathitÃs tÃbhir ambu^miÓrÃbhi÷/ 77.22cd/ snÃyÃt tathÃtra mantra÷ sa eva yas tatra nirdi«Âa÷// 77.23ab/ yugmÃsu kila manu«yà niÓÃsu nÃryo bhavanti vi«amÃsu/ 77.23cd/ dÅrghÃyu«a÷ surÆpÃ÷ sukhinaÓ ca vik­«Âa^yugmÃsu// 77.24ab/ dak«iïa^pÃrÓve puru«o vÃme nÃrÅ yamÃv ubhayasaæsthau// 77.24cd/ yad udaramadhya^upagataæ napuæsakaæ tan niboddhavyam// 77.25a kendra^trikoïe«u Óubhasthite«u 77.25b lagne ÓaÓÃÇke ca Óubhai÷ samete/ 77.25c pÃpais trilÃbhÃrigataiÓ ca yÃyÃt 77.25d puæjanmayoge«u ca samprayogam// 77.26a na nakhadaÓanavik«atÃni kuryÃd 77.26b ­tusamaye puru«a÷ striyÃ÷ katha¤ cit/ 77.26c ­tur api daÓa «a ca vÃsarÃïi 77.26d prathama^niÓÃtritayaæ na tatra gamyam// 78 ÓayyÃsanalak«aïÃdhyÃya÷ 78.01ab/ sarvasya sarvakÃlaæ yasmÃd upayogam eti ÓÃstram idam/ 78.01cd/ rÃj¤Ãæ viÓe«ato +ata÷ Óayana^Ãsana^lak«aïaæ vak«ye// 78.02ab/ asana^spandana^candana^haridra^suradÃru^tindukÅ^ÓÃlÃ÷/ 78.02cd/ kÃÓmary^a¤jana^padmaka^ÓÃkà và ÓiæÓapà ca ÓubhÃ÷// 78.03ab/ aÓani^jala^anila^hasti^prapÃtità madhu^vihaÇga^k­ta^nilayÃ÷/ 78.03cd/ caitya^ÓmaÓÃna^pathija^ÆrdhvaÓu«ka^vallÅ^nibaddhÃÓ ca// 78.04ab/ kaïÂakino *ye ca[K.và ye] syur mahÃnadÅ^saÇgama^udbhavà ye ca/ 78.04cd/ surabhavanajÃÓ ca na Óubhà ye ca^apara^yÃmya^dik^patitÃ÷// 78.05ab/ prati«iddha^v­k«a^nirmita^Óayana^Ãsana^sevanÃt kula^vinÃÓa÷/ 78.05cd/ vyÃdhi^bhaya^vyaya^kalahà bhavanty anarthÃ[K.anarthÃÓ ca] anekavidhÃ÷// 78.06ab/ pÆrvacchinnaæ yadi và dÃru bhavet tat parÅk«yam Ãrambhe/ 78.06cd/ yady Ãrohet tasmin kumÃraka÷ putra^paÓu^daæ tat// 78.07ab/ sitakusuma^matta^vÃraïa^dadhy^ak«ata^pÆrïakumbha^ratnÃni/ 78.07cd/ maÇgalyÃny anyÃni ca d­«ÂvÃ^Ãrambhe Óubhaæ j¤eyam// 78.08ab/ karmÃÇgulaæ yava^a«Âakam udara^Ãsaktaæ tu«ai÷ parityaktam/ 78.08cd/ aÇgulaÓataæ n­pÃïÃæ mahatÅ Óayyà jayÃya k­tÃ// 78.09ab/ navati÷ saiva «a¬Ænà dvÃdaÓahÅnà tri«aÂkahÅnà ca/ 78.09cd/ n­pa^putra^mantri^balapati^purodhasÃæ syur yathÃ^saÇkhyam// 78.10ab/ ardham ato +a«ÂÃæÓonaæ vi«kambho viÓvakarmaïà prokta÷/ 78.10cd/ ÃyÃma^tryaæÓa^sama÷ pÃda^ucchrÃya÷ sakuk«ya[K.sakuk«i]ÓirÃ÷// 78.11ab/ ya÷ sarva÷ ÓrÅparïyà paryaÇko nirmita÷ sa dhanadÃtÃ/ 78.11cd/ asanak­to rogaharas tindukasÃreïa vittakara÷// 78.12ab/ ya÷ kevalaÓiæÓapayà vinirmito bahuvidhaæ sa v­ddhikara÷/ 78.12cd/ candanamayo ripughno dharma^yaÓo^dÅrgha^jÅvita^k­t// 78.13ab/ ya÷ padmaka^paryaÇka÷ sa dÅrgham Ãyu÷ Óriyaæ Órutaæ vittam/ 78.13cd/ kurute ÓÃlena k­ta÷ kalyÃïaæ ÓÃkaracitaÓ ca// 78.14ab/ kevala^candana^racitaæ käcana^guptaæ vicitra^ratna^yutam/ 78.14cd/ adhyÃsan paryaÇkaæ vibudhair api pÆjyate n­pati÷// 78.15ab/ anyena samÃyuktà na tindukÅ ÓiæÓapà ca ÓubhaphaladÃ/ 78.15cd/ na *ÓrÅparïena[K.ÓrÅparïÅ na] ca devadÃruv­k«o na ca^apy asana÷// 78.16ab/ Óubhadau tu ÓÃla^ÓÃkau[K.ÓÃkaÓÃlau] parasparaæ saæyutau p­thak ca^eva/ 78.16cd/ tadvat p­thak praÓastau sahitau ca haridraka^kadambau// 78.17ab/ sarva÷ spandana^racito na Óubha÷ prÃïÃn hinasti ca^ambak­ta÷/ 78.17cd/ asano +anya^dÃru^sahita÷ k«ipraæ do«Ãn karoti bahÆn// 78.18ab/ amba^spandana^candana^v­k«ÃïÃæ spandanÃt^ÓubhÃ÷ pÃdÃ÷/ 78.18cd/ phala^taruïà ÓayanÃsanam i«Âaphalaæ bhavati sarveïa// 78.19ab/ gaja^danta÷ sarve«Ãæ prokta^tarÆïÃæ praÓasyate yoge/ 78.19cd/ kÃryo +alaÇkÃravidhir gaja^dantena praÓastena// 78.20ab/ dantasya mÆlaparidhiæ dvirÃyataæ prohya kalpayet^Óe«am/ 78.20cd/ adhikam anÆpacarÃïÃæ nyÆnaæ giricÃriïÃæ ki¤ cit// 78.21ab/ *ÓrÅv­k«a[K.ÓrÅvatsa]^vardhamÃna^cchatra^dhvaja^cÃmara^anurÆpe«u/ 78.21cd/ chede d­«Âe«v Ãrogya[K.arogya]^vijaya^dhana^v­ddhi^saukhyÃni// 78.22ab/ praharaïa^sad­Óe«u jayo nandyÃvarte prana«Âa^deÓa^Ãpti÷/ 78.22cd/ lo«Âhe[K.Æ.lo«Âe] tu labdhapÆrvasya bhavati deÓasya samprÃpti÷// 78.23ab/ strÅrÆpe dhananÃÓo[K.svavinÃÓo] bh­ÇgÃre +abhyutthite suta^utpatti÷/ 78.23cd/ kumbhena nidhiprÃptir yÃtrÃvighnaæ ca daï¬ena// 78.24ab/ k­kalÃsa^kapi^bhujaÇge«v asubhik«a^vyÃdhayo ripu^*vaÓitvam[K.vaÓatvam]/ 78.24cd/ g­dhra^ulÆka^dhvÃÇk«a^Óyena^ÃkÃre«u janamaraka÷// 78.25ab/ pÃÓe +atha và kabandhe n­pa^m­tyur janavipat srute rakte/ 78.25cd/ k­«ïe ÓyÃve rÆk«e durgandhe cÃÓubhaæ bhavati// 78.26ab/ Óukla÷ sama÷ sugandhi÷ snigdhaÓ ca ÓubhÃvaho bhavec cheda÷/ 78.26cd/ aÓubha^Óubhacchedà ye Óayane«v api te tathà phaladÃ÷// 78.27ab/ Å«Ãyoge dÃru pradak«iïa^agraæ praÓastam ÃcÃryai÷/ 78.27cd/ apasavya^ekadigagre bhavati bhayaæ bhÆta^sa¤janitam// 78.28ab/ ekena^avÃkÓirasÃ[K.ekenÃvÃkcchirasÃ] bhavati hi pÃdena pÃda^vaikalyam/ 78.28cd/ dvÃbhyÃæ na jÅryate +annaæ tricaturbhi÷ kleÓa^vadha^bandhÃ÷// 78.29ab/ su«ire +atha và vivarïe granthau pÃdasya ÓÅr«age vyÃdhi÷/ 78.29cd/ pÃde kumbho yaÓ ca granthau tasminn udararoga÷// 78.30ab/ kumbha^adhastÃj jaÇghà tatra k­to jaÇghayo÷ karoti bhayam/ 78.30cd/ tasyÃÓ ca^Ãdharo +adha÷ k«ayak­d dravyasya tatra k­ta÷// 78.31ab/ khuradeÓe yo granthi÷ khuriïÃæ pŬÃkara÷ sa nirdi«Âa÷/ 78.31cd/ Å«Ã^ÓÅr«aïyoÓ ca tribhÃga^saæstho bhaven na Óubha÷// 78.32ab/ ni«kuÂam atha kolÃk«aæ sÆkaranayanaæ ca vatsanÃbhaæ ca/ 78.32cd/ kÃlakam anyad dhundhukam iti kathitaÓ chidra^saæk«epa÷// 78.33ab/ ghaÂavat su«iraæ madhye saÇkaÂam Ãsye ca ni«kuÂaæ chidram/ 78.33cd/ ni«pÃva^mëamÃtraæ nÅlaæ chidraæ ca kolÃk«am// 78.34ab/ sÆkaranayanaæ vi«amaæ vivarïam adhyardha^parva^dÅrgham ca/ 78.34cd/ vÃmÃvartaæ bhinnaæ parvamitaæ vatsanÃbha^Ãkhyam// 78.35ab/ kÃlakasaæj¤aæ k­«ïaæ dhundhukam iti yad bhaved vinirbhinnam/ 78.35cd/ dÃrusavarïaæ chidraæ na tathà pÃpaæ samuddi«Âam// 78.36ab/ ni«kuÂa^saïj¤e dravyak«ayas tu kolek«aïe kula^dhvaæsa÷/ 78.36cd/ Óastra^bhayaæ sÆkarake rogabhayaæ vatsanÃbhÃkhye// 78.37ab/ kÃlaka^dhundhuka^saæj¤aæ kÅÂair viddhaæ ca na Óubhadaæ chidram/ 78.37cd/ sarvaæ granthipracuraæ sarvatra na Óobhanaæ dÃru// 78.38ab/ ekadrumeïa dhanyaæ v­k«a^dvaya^nirmitaæ ca dhanyataram/ 78.38cd/ tribhir Ãtmaja^v­ddhikaraæ caturbhir arthaæ[K.artho] yaÓaÓ cÃgryam// 78.39ab/ pa¤ca^vanaspati^racite pa¤catvaæ yÃti tatra ya÷ Óete/ 78.39cd/ «aÂsaptëÂatarÆïÃæ këÂhair ghaÂite kulavinÃÓa÷// 79 ratnaparÅk«ÃdhyÃya÷ 79.01ab/ ratnena Óubhena Óubhaæ bhavati n­pÃïÃm ani«Âam aÓubhena/ 79.01cd/ yasmÃd ata÷ parÅk«yaæ daivaæ ratnÃÓritam tajj¤ai÷// 79.02ab/ dvipa^haya^vanitÃ^ÃdÅnÃæ svaguïaviÓe«eïa ratnaÓabdo +asti/ 79.02cd/ iha tu^upalaratnÃnÃm adhikÃro vajrapÆrvÃïÃm// 79.03ab/ ratnÃni balÃd daityÃd dadhÅcito +anye vadanti jÃtÃni/ 79.03cd/ ke cid bhuva÷ svabhÃvÃd vaicitryaæ prÃhur upalÃnÃm// 79.04ab/ vajra^indranÅla^marakata^karketara^padmarÃga^rudhira^ÃkhyÃ÷/ 79.04cd/ vaidÆrya[K.vai¬Ærya]^pulaka^vimalaka^rÃjamaïi^sphatika^ÓaÓikÃntÃ÷// 79.05ab/ saugandhika^gomedaka^ÓaÇkha^mahÃnÅla^pu«parÃga^ÃkhyÃ÷/ 79.05cd/ brahmamaïi^jyotÅrasa^sasyaka^muktÃ^pravÃlÃni// 79.06ab/ veïÃ^taÂe viÓuddhaæ ÓirÅ«akusuma*prabhaæ[K.upamaæ] ca kauÓalakam/ 79.06cd/ saurëÂrakam ÃtÃmraæ k­«ïaæ saurpÃrakaæ vajram// 79.07ab/ Å«at^tÃmraæ himavati mataÇgajaæ vallapu«pasaÇkÃÓam/ 79.07cd/ ÃpÅtaæ ca kaliÇge ÓyÃmaæ pauï¬re«u sambhÆtam// 79.08ab/ aindraæ «a¬aÓri Óuklaæ yÃmyaæ sarpa^Ãsya^rÆpam asitaæ ca/ 79.08cd/ kadalÅ^kÃï¬a^nikÃÓaæ vai«ïavam iti sarva^saæsthÃnam// 79.09ab/ vÃruïam abalÃ^guhya^upamaæ bhavet karïikÃra^pu«pa^nibham/ 79.09cd/ Ó­ÇgÃÂaka^saæsthÃnaæ vyÃghra^ak«i^nibhaæ ca hautabhujam// 79.10ab/ vÃyavyaæ ca yava^upamam aÓoka^kusuma^prabhaæ samuddi«Âam/ 79.10cd/ srota÷ khani÷ prakÅrïakam ity Ãkara^sambhavas trividha÷// 79.11ab/ raktaæ pÅtaæ ca Óubham rÃjanyÃnÃm sitam dvijÃtÅnÃm/ 79.11cd/ ÓairÅ«aæ vaiÓyÃnÃæ ÓÆdrÃïÃæ Óasyate +asinibham// 79.12ab/ sitasar«apa^a«Âakaæ taï¬ulo bhavet taï¬ulais tu viæÓatyÃ/ 79.12cd/ tulitasya dve lak«e mÆlyaæ dvidvyÆnite caitat// 79.13ab/ pÃda^tryaæÓa^ardha^Ænaæ tribhÃga^pa¤cÃæÓa^«o¬aÓa^aæÓÃÓ ca/ 79.13cd/ bhÃgaÓ ca pa¤caviæÓa÷ Óatikas sÃhasrikaÓ ca^iti// 79.14ab/ sarva^dravya^Ãbhedyaæ laghv ambhasi tarati raÓmivat snighdam/ 79.14cd/ ta¬id^anala^ÓakracÃpa^upamaæ ca vajraæ hitÃya^uktam// 79.15ab/ kÃkapada^mak«ikÃ^keÓa^dhÃtu^yuktÃni Óarkarair[K.ÓarkarÃ] viddham/ 79.15cd/ dviguïÃÓri dagdha[K.digdha]^kalu«a^trasta^viÓÅrïÃni na ÓubhÃni// 79.16ab/ yÃni ca budbuda^dalita^agra^cipiÂa^vÃsÅphala^pradÅrghÃïi/ 79.16cd/ sarve«Ãæ caite«Ãæ mÆlyÃd bhÃgo +a«Âamo hÃni÷// 79.17a vajraæ na ki¤ cid api dhÃrayitavyam eke 79.17b putra^arthinÅbhir abalÃbhir uÓanti tajj¤Ã÷/ 79.17c Ó­ÇgÃÂaka^tripuÂa^dhÃnyakavat sthitaæ yac 79.17d ÓroïÅnibhaæ ca Óubhadaæ tanaya^arthinÅnÃm// 79.18ab/ svajana^vibhava^jÅvita^k«ayaæ janayati vajram ani«Âa^lak«aïam/ 79.18cd/ aÓani^vi«a^bhaya^arinÃÓanam Óubham upabhoga^karaæ[K.uru^bhogakara] ca bhÆbh­tÃm// 80 muktÃlak«aïÃdhyÃya÷ 80.01ab/ dvipa^bhujaga^Óukti^ÓaÇkha^abhra^veïu^timi^sÆkara^prasÆtÃni/ 80.01cd/ muktÃphalÃni te«Ãæ bahusÃdhu ca Óuktijaæ bhavati// 80.02ab/ siæhalaka^pÃralaukika^saurëÂrika^tÃmraparïi^pÃraÓavÃ÷/ 80.02cd/ kaubera^pÃï¬yavÃÂaka^haimà ity ÃkarÃs tv[K.hy] a«Âau// 80.03ab/ bahusaæsthÃnÃ÷ snigdhÃ÷[K.snigdhÃ] haæsÃbhÃ÷ siæhalÃkarÃ÷ sthÆlÃ÷/ 80.03cd/ Å«attÃmrÃ÷ ÓvetÃs tamoviyuktÃÓ ca tÃmrÃkhyÃ÷// 80.04ab/ k­«ïÃ÷ ÓvetÃ÷ pÅtÃ÷ saÓarkarÃ÷ pÃralaukikà vi«amÃ÷/ 80.04cd/ na sthÆlà nÃtyalpà navanÅta^nibhÃÓ ca saurëÂrÃ÷// 80.05ab/ jyoti«matya÷[K.manta÷] Óubhrà guravo +atimahÃguïÃÓ ca pÃraÓavÃ÷/ 80.05cd/ laghu jarjaraæ dadhinibhaæ *b­had dvisaæsthÃnam[K.b­hadvisaæsthÃnam] api haimam// 80.06ab/ vi«amam k­«ïa^Óvetaæ[K.k­«ïam Óvetam] laghu kauberaæ pramÃïa^tejovat/ 80.06cd/ nimbaphala^tripuÂa^dhÃnyaka^cÆrïÃ÷ syu÷ pÃï¬yavÃÂabhavÃ÷// 80.07ab/ atasÅkusuma^ÓyÃmam vai«ïavam aindraæ ÓaÓÃÇka^saÇkÃÓam/ 80.07cd/ haritÃla^nibhaæ vÃruïam asitaæ yamadaivataæ bhavati// 80.08ab/ pariïata^dìima^gulikÃ^gu¤jÃ^tÃmraæ ca vÃyudaivatyam/ 80.08cd/ nirdhÆma^anala^kamala^prabhaæ ca vij¤eyam Ãgneyam// 80.09ab/ mëaka^catu«Âaya^dh­tasya^ekasya ÓatÃhatà tripa¤cÃÓat/ 80.09cd/ kÃr«Ãpaïà nigadità mÆlyaæ tejoguïayutasya// 80.10ab/ mëaka^dalahÃnyÃto dvÃtriæÓa^dviæÓatis trayodaÓa ca/ 80.10cd/ a«Âau ca ÓatÃni Óatatrayaæ tripa¤cÃÓatà sahitam// 80.11ab/ pa¤catriæÓaæ Óatam iti catvÃra÷ k­«ïalà navatimÆlyÃ÷/ 80.11cd/ sÃrdhÃs tisro gu¤jÃ÷ saptatimÆlyaæ dh­taæ rÆpam// 80.12ab/ gu¤jÃ^trayasya mÆlyaæ pa¤cÃÓad rÆpakà guïayutasya/ 80.12cd/ rÆpaka^pa¤ca^triæÓat^trayasya gu¤jÃ^ardhahÅnasya// 80.13ab/ paladaÓabhÃgo dharaïaæ tad yadi muktÃs trayodaÓa surÆpÃ÷/ 80.13cd/ *triÓatÅ[U.triæÓatÅ] sapa¤caviæÓà rÆpakasaÇkhyà k­taæ mÆlyam// 80.14ab/ «o¬aÓakasya dviÓatÅ viæÓatirÆpasya saptati÷ saÓatÃ/ 80.14cd/ yatpa¤caviæÓatidh­taæ tasya Óataæ triæÓatà sahitam// 80.15ab/ triæÓatsaptatimÆlyaæ catvÃriæÓacchatÃrdha^mÆlyaæ[K.mÆlyÃ] ca/ 80.15cd/ «a«Âi÷ pa¤conà và dharaïam pa¤ca^a«Âakaæ mÆlyam// 80.16ab/ muktÃÓÅtyà triæÓacchatasya sà pa¤carÆpakavihÅnÃ/ 80.16cd/ dvitricatu÷pa¤caÓatà dvÃdaÓa«aÂpa¤cakatritayam// 80.17ab/ pikkÃ^piccÃ^arghÃ^ardhà ravaka÷ sikthaæ trayodaÓa^ÃdyÃnÃm/ 80.17cd/ saæjïÃ÷ parato nigarÃÓ cÆrïÃÓ ca^aÓÅtipÆrvÃïÃm// 80.18ab/ etad^guïayuktÃnÃæ dharaïa^dh­tÃnÃæ prakÅrtitaæ[K.prakÅtitam] mÆlyam/ 80.18cd/ parikalpyam antarÃle hÅnaguïÃïÃæ k«aya÷ kÃrya÷// 80.19ab/ k­«ïa^Óvetaka^pÅtaka^tÃmrÃïÃm Å«ad api ca vi«amÃïÃm/ 80.19cd/ tryaæÓonam vi«amaka^pÅtayoÓ ca «a¬bhÃga^dalahÅnam// 80.20ab/ airÃvata^kulajÃnÃæ pu«ya^Óravaïa^indu^sÆrya^divase«u/ 80.20cd/ ye cottarÃyaïabhavà grahaïe +arkendvoÓ ca bhadrebhÃ÷// 80.21ab/ te«Ãæ kila jÃyante muktÃ÷ kumbhe«u saradakoÓe«u/ 80.21cd/ bahavo b­hatpramÃïà bahusaæsthÃnÃ÷ prabhÃyuktÃ÷// 80.22ab/ nai«Ãm argha÷ kÃryo na ca vedho +atÅva te prabhÃyuktÃ÷/ 80.22cd/ suta^vijaya^Ãrogya^karà mahÃpavitrà dh­tà rÃj¤Ãm// 80.23ab/ daæ«ÂrÃmÆle ÓaÓikÃntisaprabhaæ bahuguïaæ ca vÃrÃham/ 80.23cd/ timijaæ matsya^aÃk«i^ibhaæ b­hat pavitraæ bahuguïaæ ca// 80.24ab/ var«a^upalavajjÃtaæ vÃyuskandhÃc ca saptamÃd bhra«Âam/ 80.24cd/ hriyate kila khÃd divyais ta¬it^prabhaæ megha^sambhÆtam// 80.25ab/ tak«aka^vÃsuki^kulajÃ÷ kÃmagamà ye ca pannagÃs te«Ãm/ 80.25cd/ snigdhà nÅladyutayo bhavanti muktÃ÷ phaïasyÃnte// 80.26ab/ Óaste +avanipradeÓe rajatamaye bhÃjane sthite ca yadi/ 80.26cd/ var«ati devo +akasmÃt tajj¤eyaæ nÃgasambhÆtam// 80.27ab/ apaharati vi«amalak«mÅæ k«apayati ÓatrÆn yaÓo vikÃÓayati/ 80.27cd/ bhaujaÇgaæ n­patÅnÃæ dh­tam ak­tÃrghaæ vijayadaæ ca// 80.28ab/ karpÆra^sphaÂika^nibhaæ cipiÂaæ vi«amaæ ca veïujaæ j¤eyam/ 80.28cd/ ÓaÇkha^udbhavaæ ÓaÓinibhaæ v­ttaæ bhrÃji«ïu ruciraæ ca// 80.29ab/ ÓaÇkha^timi^veïu^vÃraïa^varÃha^bhujaga^abhrajÃny *avaidyÃni[K.avaidhyÃni Æ.avedyÃni]/ 80.29cd/ amitaguïatvÃc ca^e«Ãm argha÷ ÓÃstre na nirdi«Âa÷// 80.30a etÃni sarvÃïi mahÃguïÃni 80.30b sutÃ^artha^saubhÃgya^yaÓas^karÃïi/ 80.30c ruk^Óoka^hantÌïi ca pÃrthivÃnÃæ 80.30d muktÃphalÃni^Åpsita^kÃmadÃni// 80.31ab/ surabhÆ«aïaæ latÃnÃæ sahasram a«Âottaraæ caturhastam/ 80.31cd/ inducchando[K.indracchando] nÃmnà vijayacchandas tadardhena// 80.32ab/ Óatam a«Âayutaæ hÃro devacchando hy aÓÅtir ekayutÃ/ 80.32cd/ a«ÂëÂako +ardhahÃro raÓmikalÃpaÓ ca nava«aÂka÷// 80.33ab/ dvÃtriæÓatà tu guccho viæÓatyà kÅrtito +ardhagucchÃkhya÷/ 80.33cd/ «o¬aÓabhir mÃïavako dvÃdaÓabhiÓ ca^ardhamÃïavaka÷// 80.34ab/ mandarasaæj¤o +a«ÂÃbhi÷ pa¤calatà hÃraphalakam ity uktam/ 80.34cd/ saptÃviæÓatimuktà hasto nak«atramÃlÃ^iti// 80.35ab/ antaramaïisaæyuktà maïisopÃnaæ suvarïagulikair vÃ/ 80.35cd/ taralaka^maïi^madhyaæ tadvij¤eyaæ cÃÂukÃram iti// 80.36a ekÃvalÅ nÃma yathe«Âa^saÇkhyà 80.36b hastapramÃïà maïi^viprayuktÃ/ 80.36c saæyojità yà maïinà tu madhye 80.36d ya«Âi^iti sà bhÆ«aïavidbhir uktam// 81 padmarÃgalak«aïÃdyÃya÷ 81.01ab/ saugandhika^kuruvinda^sphaÂikebhya÷ padmarÃga^sambhÆti÷[K's tr. padmarÃgo sambhÆti÷]/ 81.01cd/ saugandhikajà bhramara^a¤jana^abja^jambÆ^rasa^dyutaya÷// 81.02ab/ kuruvinda^bhavÃ÷ Óabalà manda^dyutayaÓ ca dhÃtubhir viddhÃ÷/ 81.02cd/ sphaÂikabhavà dyutimanto nÃnÃvarïà viÓuddhÃÓ ca// 81.03ab/ snigdha÷ prabhÃnulepÅ svaccho +arci«mÃn guru÷ susaæsthÃna÷/ 81.03cd/ anta÷prabho +atirÃgo[K.atirÃgÃ] maïiratnaguïÃ÷ samastÃnÃm// 81.04ab/ kalu«Ã mandadyutayo lekhÃkÅrïÃ÷ sadhÃtava÷ khaï¬Ã÷/ 81.04cd/ durviddhà na manoj¤Ã÷ saÓarkarÃÓ ca^iti maïido«Ã÷// 81.05ab/ bhramara^Óikhi^kaïÂha^varïo dÅpa^ÓikhÃ^saprabho bhujaÇgÃnÃm/ 81.05cd/ bhavati maïi÷ kika mÆrdhani yo +anargheya÷ sa vij¤eya÷// 81.06a yas taæ bibharti manujÃdhipatir na tasya 81.06b do«Ã bhavanti vi«a^roga^k­tÃ÷ kadà cit/ 81.06c rëÂre ca nityam abhivar«ati tasya deva÷ 81.06d ÓatrÆæÓ ca nÃÓayati tasya maïe÷ prabhÃvÃt// 81.07ab/ «a¬viæÓati÷ sahasrÃïy ekasya maïe÷ pala^pramÃïasya/ 81.07cd/ kar«a^trayasya viæÓatir upadi«Âà padmarÃgasya// 81.08ab/ ardhapalasya dvÃdaÓa kar«asya ekasya «aÂsahasrÃïi/ 81.08cd/ yac ca^a«Âa^mëaka^dh­taæ tasya sahasratrayaæ mÆlyam// 81.09ab/ mëaka^catu«Âayaæ daÓa^Óata^krayaæ dvau tu pa¤caÓatamÆlyau/ 81.09cd/ parikalpyam antarÃle mÆlyaæ hÅna^adhika^guïÃnÃm// 81.10ab/ varïany Ænasya^ardhaæ tejohÅnasya mÆlyam a«ÂÃæÓam/ 81.10cd/ alpaguïo bahudo«o mÆlyÃt prÃpnoti viæÓÃæÓam// 81.11ab/ ÃdhÆmraæ vraïabahulaæ svalpaguïaæ cÃpnuyÃd dviÓatabhÃgam/ 81.11cd/ iti padmarÃga^mÆlyaæ pÆrvÃcÃryai÷ samuddi«Âam// 82 marakatalak«aïÃdhyÃya÷/ 82.01ab/ Óuka^vaæÓapatra^kadalÅ^ÓirÅ«akusumaprabhaæ guïopetam/ 82.01cd/ sura^pit­^kÃrye marakatam[K.rakatam] atÅva Óubhadaæ n­ïÃæ vihitam[K.vidh­tam]// 83 dÅpalak«aïÃdhyÃya÷ 83.01a vÃmÃvarto malinakiraïa÷ sasphuliÇgo +alpamÆrti÷ 83.01b k«ipraæ nÃÓaæ vrajati vimala^sneha^varty^anvito +api/ 83.01c dÅpa÷ pÃpaæ kathayati phalaæ ÓabdavÃn vepanaÓ ca 83.01d vyÃkÅrïa^arcir viÓalabha^marudyaÓ ca nÃÓaæ prayÃti// 83.02a dÅpa÷ saæhata^mÆrtir Ãyata^tanur nirvepano dÅptimÃn 83.02b ni÷Óabdo rucira÷ pradak«iïagatir vaidÆrya[K.vai¬Ærya]hemadyuti÷/ 83.02c lak«mÅæ k«ipram abhivyanakti suciraæ[K.ruciraæ, K's tr. suciram] yaÓ ca^udyataæ dÅpyate 83.02d Óe«aæ lak«aïam agnilak«aïasamaæ yojyaæ yathÃyuktita÷// 84 dantakëÂhalak«aïÃdhyÃya÷ 84.01a vallÅ^latÃ^gulma^taru^prabhedai÷ 84.01b syur dantakëÂhÃni sahasraÓo yai÷/ 84.01c phalÃni vÃcyÃny atha[K.ati] tatprasaÇgo 84.01d mà bhÆd ato vacmy atha kÃmikÃni// 84.02a aj¤ÃtapÆrvÃïi na dantakëÂhÃny 84.02b adyÃn na patraiÓ ca samanvitÃni/ 84.02c na yugmaparvÃïi na pÃÂitÃni 84.02d na ca^ÆrdhvaÓu«kÃïi vinà tvacà ca// 84.03a vaikaÇkata^ÓrÅphala^kÃÓmarÅ«u 84.03b brÃhmÅ dyuti÷ k«ematarau sudÃrÃ÷/ 84.03c v­ddhir vaÂe +arke pracuraæ ca teja÷ 84.03d putrà madhÆke saguïÃ÷[K.kakubhe] priyatvam// 84.04a lak«mÅ÷ ÓirÅ«e ca tathà kara¤je 84.04b plak«e +artha^siddhi÷ samabhÅpsità syÃt/ 84.04c mÃnyatvam ÃyÃti janasya jÃtyÃæ 84.04d prÃdhÃnyam aÓvattha^tarau vadanti// 84.05a Ãrogyam Ãyur badarÅ^b­hatyor 84.05b aiÓvarya^v­ddhi÷ khadire sabilve/ 84.05c dravyÃïi ca^i«ÂÃny atimuktake syu÷ 84.05d prÃpnoti tÃny eva puna÷ kadambe// 84.06a nÅpe[K.nimbe] +arthÃpti÷ karavÅre +annalabdhir 84.06b bhÃï¬Åre syÃd *annam evaæ[K.idam eva] prabhÆtam/ 84.06c ÓamyÃæ ÓatrÆn apahanty arjune ca 84.06d ÓyÃmÃyÃæ ca dvi«atÃm eva nÃÓa÷// 84.07a ÓÃle +aÓvakarïe ca vadanti gauravaæ 84.07b sabhadradÃrÃv api cÃÂarÆ«ake/ 84.07c vÃllabhyam ÃyÃti janasya sarvata÷ 84.07d priyaÇgu^apÃmÃrga^sajambu^dìimai÷// 84.08a udaÇmukha÷ prÃÇmukha eva vÃ^abdaæ 84.08b kÃmaæ yathe«Âhaæ[U.yathe«Âaæ] h­daye niveÓya/ 84.08c adyÃd anindan[K.anindyaæ] ca sukha^upavi«Âa÷ 84.08d prak«Ãlya jahyÃc ca ÓucipradeÓe// 84.09a abhimukha^patitaæ praÓÃnta^dik^sthaæ 84.09b Óubham atiÓobhanam Ærdhvasaæsthitaæ yat/ 84.09c aÓubhakaram ato +anyathà pradi«Âaæ 84.09d sthita^patitaæ ca karoti m­«Âam annam// 85 ÓÃkunÃdhyÃya÷ 85.01ab/ yat^Óakra^Óukra[K.ÓukraÓakra]^vÃgÅÓa^kapi«Âhala^garutmatÃm/ 85.01cd/ matebhya÷ prÃha ­«abho bhÃgurer devalasya ca// 85.02ab/ bhÃradvÃja^mataæ d­«Âvà yac ca ÓrÅdravyavardhana÷/ 85.02cd/ Ãvantika÷ prÃha n­po mahÃrÃja^adhirÃjaka÷// 85.03ab/ saptar«ÅïÃæ mataæ yac ca saæsk­taæ prÃk­taæ ca yat/ 85.03cd/ yÃni ca^uktÃni garga^Ãdyair yÃtrÃkÃraiÓ ca bhÆribhi÷// 85.04ab/ tÃni d­«Âvà cakÃra^imaæ sarvaÓÃkunasaægraham/ 85.04cd/ varÃhamihira÷ prÅtyà Ói«yÃïÃæ j¤Ãnam uttamam// 85.05ab/ anya^janma^antarak­taæ karma puæsÃæ Óubha^aÓubham/ 85.05cd/ yat tasya Óakuna÷ pÃkaæ nivedayati gacchatÃm// 85.06ab/ grÃma^Ãraïya^ambu^bhÆ^vyoma^dyu^niÓa^ubhaya^cÃriïa÷/ 85.06cd/ ruta^yÃta^Åk«ita^ukte«u grÃhyÃ÷ puæ^strÅ^napuæsakÃ÷[K.strÅpunnapuæsakÃ÷]// 85.07ab/ p­thag jÃty^anavasthÃnÃd e«Ãæ vyaktir na lak«yate/ 85.07cd/ sÃmÃnya^lak«aïa^uddeÓe ÓlokÃv ­«ik­tÃv imau// 85.08ab/ pÅna^unnata^vik­«Âa^aæsÃ÷ p­thugrÅvÃ÷ suvak«asa÷/ 85.08cd/ svalpa^gambhÅra^virutÃ÷ puæÃæsa÷ sthira^vikramÃ÷// 85.09ab/ tanu^uraska^Óiro^grÅvÃ÷ sÆk«ma^Ãsya^pada^vikramÃ÷/ 85.09cd/ prasakta^m­du^bhëiïya÷ striyo +ato +anyan napuæsakam// 85.10ab/ grÃma^araïya^pracÃra^Ãdyaæ lokÃd eva^upalak«ayet/ 85.10cd/ saæcik«ipsur ahaæ vacmi yÃtrÃ^mÃtra^prayojanam// 85.11ab/ pathy^ÃtmÃnaæ n­paæ sainye pure ca^uddiÓya devatÃm/ 85.11cd/ sÃrthe pradhÃnaæ sÃmye[K.sÃmyaæ] syÃj jÃti^vidyÃ^vayo +adhikam// 85.12ab/ mukta^prÃpta^e«yad^arkÃsu phalaæ dik«u tathÃvidham/ 85.12cd/ aÇgÃra[K.aÇgÃri]^dÅpta^dhÆminyas tÃÓ ca ÓÃntÃs tato +aparÃ÷[K.+aparÃ, K's tr. aparÃ÷]// 85.13ab/ tat^pa¤cama^diÓÃæ tulyaæ Óubhaæ traikÃlyam ÃdiÓet/ 85.13cd/ pariÓe«adiÓor[K.pariÓe«ayor] vÃcyaæ yathÃsannaæ Óubha^aÓubham// 85.14ab/ ÓÅghram Ãsanna^nimnasthaiÓ cirÃd unnata^dÆragai÷/ 85.14cd/ sthÃna^v­ddhy^upaghÃtÃc ca tadvad brÆyÃt phalaæ puna÷// 85.15ab/ k«aïa^tithy^u¬u^vÃta^arkair devadÅpto yathottaram/ 85.15cd/ kriyÃdÅpto gati^sthÃna^bhÃva^svara^vice«Âitai÷// 85.16ab/ daÓadhÃ^evaæ praÓÃnto +api saumyas t­ïa^phala^aÓana÷/ 85.16cd/ mÃæsa^amedhya^aÓane raudro vimiÓro +anna^aÓana÷ sm­ta÷// 85.17ab/ harmya^prÃsÃda^maÇgalya^manoj¤a^sthÃna^saæsthitÃ÷/ 85.17cd/ Óre«Âhà madhura^sak«Åra^phala^pu«pa^drume«u ca// 85.18ab/ svakÃle giri^toya^sthà balino dyuniÓÃcarÃ÷/ 85.18cd/ klÅba^strÅ^*puru«Ã j¤eyÃ[K.puruÓÃÓ ca e«Ãæ] balina÷ syur yathottaram// 85.19ab/ java^jÃti^bala^sthÃna^har«a^sattva^svara^anvitÃ÷/ 85.19cd/ svabhÆmÃv anulomÃÓ ca tad^ÆnÃ÷ syur vivarjitÃ÷// 85.20ab/ kukkuÂa^ibha^pirilyaÓ ca Óikhi^va¤jula^chikkarÃ÷/ 85.20cd/ balina÷ siæhanÃdaÓ ca kÆÂapÆrÅ ca pÆrvata÷// 85.21ab/ kro«Âuka^ulÆka^hÃrÅta^kÃka^koka^­k«a^piÇgalÃ÷/ 85.21cd/ kapota^rudita^Ãkranda^krÆra^ÓabdÃÓ ca yÃmyata÷// 85.22ab/ go^ÓaÓa^krau¤ca^lomÃÓa^haæsa^utkroÓa^kapi¤jalÃ÷/ 85.22cd/ vi¬Ãla^utsava^vÃditra^gÅta^hÃsÃÓ ca vÃruïÃ÷// 85.23ab/ Óatapatra^kuraÇga^Ãkhu^m­ga^ekaÓapha^kokilÃ÷/ 85.23cd/ cëa^Óalyaka^puïyÃha^ghaïÂÃ^ÓaÇkha^ravà udak// 85.24ab/ na grÃmyo +araïyago grÃhyo na^Ãraïyo grÃmya^saæsthita÷[K.grÃmasaæsthita÷]/ 85.24cd/ divÃcaro na ÓarvaryÃæ na ca naktaæcaro divÃ// 85.25ab/ dvandva^rogÃrdita^trastÃ÷ kalaha^Ãmi«a^kÃÇk«iïa÷ 85.25cd/ Ãpaga^antarità mattà na grÃhyÃ÷ ÓakunÃ÷ kva cit// 85.26ab/ rohita^aÓva^aja^*vÃleyÃ÷ kuraÇga[K.vÃleyakuraÇga]^u«Âra^m­gÃ÷ ÓaÓa÷/ 85.26cd/ ni«phalÃ÷ ÓiÓire j¤eyà vasante kÃka^kokilau// 85.27ab/ na tu bhÃdrapade grÃhyÃ÷ sÆkara^Óva^v­ka^Ãdaya÷/ 85.27cd/ ÓÃradya[K.Óaradya]^abja^ada^go^krau¤cÃ÷ ÓrÃvaïe hasti^cÃtakau// 85.28ab/ vyÃghra^­k«a^vÃnara^dvÅpi^mahi«Ã÷ sabileÓayÃ÷/ 85.28cd/ hemante ni«phalà j¤eyà bÃlÃ÷ sarve vimÃnu«Ã÷// 85.29ab/ aindra^anala^diÓor madhye tribhÃge«u vyavasthitÃ÷/ 85.29cd/ koÓÃdhyak«a^analÃjÅvi^tapoyuktÃ÷ pradak«iïam// 85.30ab/ ÓilpÅ bhik«ur vivastrà strÅ yÃmya^anala^dig^antare/ 85.30cd/ parataÓ ca^api mÃtaÇga^gopa^dharmasamÃÓrayÃ÷// 85.31ab/ nair­tÅ^vÃruïÅ^madhye pramadÃ^sÆti^taskarÃ÷/ 85.31cd/ Óauï¬ika÷ ÓÃkunÅ hiæsro vÃyavyÃ[K.vÃyavya]^paÓcima^antare// 85.32ab/ vi«aghÃtaka^gosvÃmi^kuhakaj¤Ãs tata÷ param/ 85.32cd/ dhanavÃn Åk«aïÅkaÓ ca mÃlÃkÃra÷ paraæ tata÷// 85.33ab/ vai«ïavaÓ carakaÓ ca^eva vÃjinÃæ rak«aïe rata÷/ 85.33cd/ *dvÃtriæÓad evaæ[K.evaæ dvÃtriæÓato] bhedÃ÷ syu÷ pÆrvadigbhi÷ saha^uditÃ÷// 85.34ab/ rÃjà kumÃro netà ca dÆta÷ Óre«ÂhÅ caro dvija÷/ 85.34cd/ rÃjÃdhyak«aÓ[K.Æ.gajÃdhyak«aÓ] ca pÆrvÃdyÃ÷ k«atriya^ÃdyÃÓ caturdiÓam// 85.35ab/ gacchatas ti«Âhato vÃ^api diÓi yasyÃæ vyavasthita÷/ 85.35cd/ virauti Óakuno vÃcyas taddigjena samÃgama÷// 85.36ab/ bhinna^bhairava^dÅna^Ãrta^paru«a^k«Ãma^jarjarÃ÷/ 85.36cd/ svanÃ[K.svarÃ] na^i«ÂÃ÷ ÓubhÃ÷ ÓÃnta[K.ÓÃntÃ]^h­«Âa^prak­ti^pÆritÃ÷// 85.37ab/ Óivà ÓyÃmà ralà chucchu÷ piÇgalà g­hagodhikÃ/ 85.37cd/ sÆkarÅ parapu«Âà ca punnÃmÃnaÓ ca vÃmata÷// 85.38ab/ strÅsaæj¤Ã bhÃsa^bha«aka^kapi^ÓrÅkarïa^*dhikkarÃ÷[K.chikkarÃ÷]/ 85.38cd/ Óikhi^ÓrÅkaïÂha^pippÅka^ruru^ÓyenÃÓ ca dak«iïÃ÷// 85.39ab/ k«ve¬a^ÃsphoÂita^puïyÃha^gÅta^ÓaÇkha^ambu^ni÷svanÃ÷/ 85.39cd/ satÆrya^adhyayanÃ÷ puævat strÅvad anyà gira÷ ÓubhÃ÷// 85.40ab/ grÃmau madhyama^«a¬jau tu gÃndhÃraÓ ca^iti ÓobhanÃ÷/ 85.40cd/ «a¬ja[K.«a¬jÃ]^madhyama^gÃndhÃrà ­«abhaÓ ca svarà hitÃ÷// 85.41ab/ ruta^kÅrtana^d­«Âe«u bhÃradvÃja^aja^barhiïa÷/ 85.41cd/ dhanyà nakula^cëau ca saraÂa÷ pÃpado +agrata÷// 85.42ab/ jÃhaka^ahi^ÓaÓa^kro¬a^godhÃnÃæ kÅrtanaæ Óubham/ 85.42cd/ *rutaæ sandarÓanaæ[K.ratasandarÓanaæ] na^i«Âaæ pratÅpaæ vÃnara^­k«ayo÷// 85.43ab/ ojÃ÷ pradak«iïaæ Óastà m­gÃ÷ sanakula^aï¬ajÃ÷/ 85.43cd/ cëa÷ sanakulo vÃmo bh­gur Ãha^aparÃhïata÷// 85.44ab/ chikkara÷ kÆÂapÆrÅ ca pirilÅ cÃhni dak«iïÃ÷/ 85.44cd/ apasavyÃ÷ sadà Óastà daæ«Âriïa÷ sabileÓayÃ÷// 85.45ab/ Óre«Âhe hayasite prÃcyÃæ ÓavamÃæse ca dak«iïe/ 85.45cd/ kanyakÃ^dadhinÅ paÓcÃd udag go^vipra^sÃdhava÷// 85.46ab/ jÃla^Óva^caraïau na^i«Âau prÃg yÃmyau Óastra^ghÃtakau/ 85.46cd/ paÓcÃd Ãsava^«aï¬hau ca khala^Ãsana^halÃny udak// 85.47ab/ karma^saÇgama^yuddhe«u praveÓe na«Âa^mÃrgaïe/ 85.47cd/ yÃna^vyastagatà grÃhyà viÓe«aÓ ca^atra vak«yate// 85.48ab/ divà prasthÃnavad grÃhyÃ÷ kuraÇga^ruru^vÃnarÃ÷/ 85.48cd/ ahnaÓ ca prathame bhÃge cëa^va¤jula^kukkuÂÃ÷// 85.49ab/ paÓcime ÓarvarÅ^bhÃge napt­ka^ulÆka^piÇgalÃ÷/ 85.49cd/ sarva eva viparyastà grÃhyÃ÷ sÃrthe«u yo«itÃm// 85.50ab/ n­pa^sandarÓane grÃhya÷ praveÓe +api prayÃïavat/ 85.50cd/ giry^araïya^*praveÓe«u[K.praveÓe ca] nadÅnÃæ ca^avagÃhane// 85.51ab/ vÃma^dak«iïagau Óastau yau tu tÃv agra^p­«Âhagau/ 85.51cd/ kriyÃdÅptau vinÃÓÃya yÃtu÷ parigha^saæj¤itau// 85.52ab/ tÃv eva tu yathÃbhÃgaæ praÓÃnta^ruta^ce«Âitau/ 85.52cd/ Óakunau Óakuna^dvÃra^saæj¤itÃv artha^siddhaye// 85.53ab/ ke cit tu Óakuna^dvÃram icchanty ubhayata÷ sthitai÷/ 85.53cd/ Óakunair ekajÃtÅyai÷ ÓÃnta^ce«ÂÃ^virÃvibhi÷// 85.54ab/ visarjayati yady eka ekaÓ ca prati«edhati/ 85.54cd/ sa virodho +aÓubho yÃtur grÃhyo yo[K.Æ.vÃ] balavattara÷// 85.55ab/ pÆrvaæ prÃveÓiko[K.prÃveÓeko] bhÆtvà puna÷ prÃsthÃniko bhavet/ 85.55cd/ sukhena siddhim Ãca«Âe praveÓe tad^viparyayÃt[K.tadviparyaya÷]// 85.56ab/ visarjya Óakuna÷ pÆrvaæ sa eva niruïaddhi cet/ 85.56cd/ prÃha yÃtur arer m­tyuæ ¬amaraæ rogam eva vÃ// 85.57ab/ apasavyÃs tu Óakunà dÅptà bhaya^nivedina÷/ 85.57cd/ Ãrambhe Óakuno dÅpto var«Ãntas tadbhayaÇkara÷// 85.58ab/ tithi^vÃyv^arka^bha^sthÃna^ce«ÂÃ^dÅptà yathÃkramam/ 85.58cd/ dhana^sainya^bala^aÇga^i«Âa^karmaïÃæ syur bhayaÇkarÃ÷// 85.59ab/ jÅmÆtadhvanidÅpte«u bhayaæ bhavati mÃrutÃt/ 85.59cd/ ubhayo÷ sandhyayor dÅptÃ÷ Óastra^udbhava^bhayaÇkarÃ÷// 85.60ab/ citi^keÓa^kapÃle«u m­tyu^bandha^vadha^pradÃ÷/ 85.60cd/ kaïÂakÅ^këÂha^bhasmasthÃ÷ kalaha^ÃyÃsa^du÷khadÃ÷// 85.61ab/ aprasiddhiæ bhayaæ vÃ^api ni÷sÃra^aÓma^vyavasthitÃ÷/ 85.61cd/ kurvanti Óakunà dÅptÃ÷ ÓÃntà yÃpya^phalÃs tu te// 85.62ab/ asiddhisiddhidau j¤eyau nirhÃra^ÃhÃra[K.nirhÃdÃhÃra]kÃriïau/ 85.62cd/ sthÃnÃd ruvan vrajed yÃtrÃæ Óaæsate tv anyathÃgamam// 85.63ab/ kalaha÷ svaradÅpte«u sthÃnadÅpte«u vigraha÷/ 85.63cd/ uccam Ãdau svaraæ k­tvà nÅcaæ paÓcÃc ca do«ak­t[K.mo«ak­t]// 85.64ab/ eka^sthÃne ruvan dÅpta÷ saptÃhÃd grÃma^ghÃtaka÷[K.grÃmaghÃtak­t]/ 85.64cd/ pura^deÓa^narendrÃïÃm ­tv^ardhÃyana^vatsarÃt 85.65ab/ sarve durbhik«a^kartÃra÷ svajÃtipiÓita^aÓina÷[K.aÓanÃ÷]// 85.65cd/ sarpa^mÆ«aka^mÃrjÃra^*p­thuloma[K.p­thuroma]^vivarjitÃ÷// 85.66ab/ parayoni«u gacchanto maithunaæ deÓanÃÓanÃ÷/ 85.66cd/ anyatra vesara^utpatter n­ïÃæ ca^ajÃti^maithunÃt// 85.67ab/ bandha^ghÃta^bhayÃni syu÷ pÃda^ÆrÆ^mastaka^antigai÷/ 85.67cd/ Óa«pa^apa÷[K.apaÓa«pa]^piÓita^anna^adair *do«a^var«a^k«aya[K.var«amo«ak«ata Æ.do«avar«ak«ata]^grahÃ÷// 85.68ab/ krÆra^ugra^do«a^du«ÂaiÓ ca pradhÃna^n­pa^v­ttakai÷/ 85.68cd/ cirakÃlena[K.cirakÃlaiÓ ca] dÅptÃdyÃsv Ãgamo dik«u tann­ïÃm// 85.69ab/ sadravyo balavÃæÓ ca syÃt sadravyasya^Ãgamo bhavet/ 85.69cd/ dyutimÃn vinataprek«Å saumyo dÃruïav­ttak­t// 85.70ab/ vidikstha÷ Óakuno dÅpto vÃmasthena^anuvÃÓita÷/ 85.70cd/ striyÃ÷ saægrahaïaæ prÃha taddigÃkhyÃtayonita÷// 85.71ab/ ÓÃnta÷ pa¤camadÅptena viruto vijayÃvaha÷/ 85.71cd/ dig^nara^Ãgama^kÃrÅ và do«ak­t tad^viparyaye// 85.72ab/ vÃmasavya^gato[K.ruto] madhya÷ prÃha svaparayor bhayam/ 85.72cd/ maraïaæ kathayanti ete sarve samavirÃviïa÷// 85.73ab/ v­k«a^agra^madhya^mÆle«u gaja^aÓva^rathika^Ãgama÷/ 85.73cd/ dÅrgha^abja^mu«itÃgre«u nara^nau^ÓibikÃ^Ãgama÷// 85.74ab/ ÓakaÂena^unnatasthe vÃ[K.ca] chÃyÃsthe chatra^saæyute[K.chatrasamyuta÷]/ 85.74cd/ eka^tri^pa¤ca^saptÃhÃt pÆrva^ÃdyÃsv antarÃsu ca// 85.75ab/ surapati^hutavaha^yama^nir­ti^varuïa^pavana^indu^saÇkarÃ÷ *kramaÓa÷[K.omitted]/ 85.75cd/ prÃcyÃdyÃnÃæ patayo diÓa÷ pumÃæso +aÇganà vidiÓa÷// 85.76ab/ taru^tÃlÅ^vidala^ambara^salilaja^Óara^carma^paÂÂa^lekhÃ÷ syu÷/ 85.76cd/ dvÃtriæÓat^pravibhakte dikcakre te«u kÃryÃïi// 85.77ab/ vyÃyÃma^Óikhi^nikÆjita^kalaha^ambho^niga¬a^mantra^go^ÓabdÃ÷/ 85.77cd/ varïÃs tu[K.ca] rakta^pÅtaka^k­«ïa^sitÃ÷ koïagà miÓrÃ÷// 85.78a cihnaæ dhvajo dagdham atha ÓmaÓÃnaæ 85.78b darÅ jalaæ parvata^yaj¤a^gho«Ã÷/ 85.78c ete«u saæyoga^bhayÃni vindyÃd 85.78d anyÃni và sthÃna^vikalpitÃni// 85.79a strÅïÃæ vikalpà b­hatÅ kumÃrÅ 85.79b vyaÇgà vigandhà tv atha nÅlavastrÃ/ 85.79c kustrÅ pradÅrghà vidhavà ca tÃÓ ca 85.79d saæyoga^cintà parivedikÃ÷ syu÷// 85.80a p­cchÃsu rÆpya^kanaka^Ãtura^bhÃminÅnÃæ 85.80b me«Ãvya^yÃna^makha^gokula^saæÓrayÃsu/ 85.80c nyagrodha^raktataru^rodhraka^kÅcakÃkhyÃÓ 85.80d cÆtadrumÃ÷ khadira^bilva^nagÃrjunÃÓ ca// 86 ÓÃkune'+antaracakrÃdhyÃya÷ 86.01ab/ aindryÃæ diÓi ÓÃntÃyÃæ viruvan n­pa^saæÓrita^Ãgamaæ vakti/ 86.01cd/ [K.Óakuni÷] pÆjÃ^lÃbhaæ maïi^ratna^dravya^samprÃptim// 86.02ab/ tad^anantara^diÓi kanaka^Ãgamo bhaved vächita^artha^siddhiÓ ca/ 86.02cd/ Ãyudha^dhana^pÆgaphala^Ãgamas t­tÅye bhaved bhÃge// 86.03ab/ snigdha^dvijasya sandarÓanaæ caturthe tathÃ^ÃhitÃgneÓ ca/ 86.03cd/ koïe +anujÅvi^bhik«u^pradarÓanaæ kanaka^loha^Ãpti÷// 86.04ab/ yÃmyena^Ãdye n­pa^putra^darÓanaæ siddhir abhimatasya^Ãpti÷/ 86.04cd/ parata÷ strÅ^dharma^Ãpti÷ sar«apa^yava^labdhir apy uktÃ// 86.05ab/ koïÃc caturtha^khaï¬e labdhir dravyasya pÆrva^na«Âasya/ 86.05cd/ yad và tad và phalam api yÃtrÃyÃæ prÃpnuyÃd yÃtÃ// 86.06ab/ yÃtrÃ^siddhi÷ samadak«iïena Óikhi^mahi«a^kukkuÂa^ÃptiÓ ca/ 86.06cd/ yÃmyÃd dvitÅyabhÃge cÃraïa^saÇga÷ Óubhaæ prÅti÷// 86.07ab/ Ærdhvaæ siddhi÷ kaivarta^saÇgamo mÅna^tittira^Ãdy^Ãpti÷/ 86.07cd/ pravrajita^darÓanaæ tatpare ca pakvÃnna^phala^labdhi÷// 86.08ab/ nair­tyÃæ strÅlÃbhas turaga^alaÇkÃra^dÆta^lekha^Ãpti÷/ 86.08cd/ parato +asya carma^tatÓilpi^darÓanaæ carmamaya^labdhi÷// 86.09ab/ vÃnara^bhik«u^Óravaïa^avalokanaæ nair­tÃt t­tÅya^aæÓe/ 86.09cd/ phala^kusuma^danta^ghaÂita^ÃgamaÓ ca koïÃc caturtha^aæÓe// 86.10ab/ vÃruïyÃm arïavajÃta^ratna^vaidÆrya[K.vai¬Ærya]^maïimaya^prÃpti÷/ 86.10cd/ parato +ata÷ Óabara^vyÃdha^caura^saÇga÷ piÓita^labdhi÷// 86.11ab/ parato +api darÓanaæ vÃtarogiïÃæ candana^aguru^prÃpti÷/ 86.11cd/ Ãyudha^pustaka^labdhis tadv­ttisamÃgamaÓ ca^Ærdhvam// 86.12ab/ vÃyavye phenaka^cÃmara^aurïika^Ãpti÷ sameti kÃyastha÷/ 86.12cd/ m­nmaya^lÃbho +anyasmin vaitÃlika^¬iï¬i^bhÃï¬ÃnÃm// 86.13ab/ vÃyavyÃc ca t­tÅye mitreïa samÃgamo dhanaprÃpti÷/ 86.13cd/ vastra^aÓva^Ãptir ata÷ param i«Âa^suh­t^samprayogaÓ ca// 86.14ab/ dadhi^taï¬ula^lÃjÃnÃæ labdhir udag darÓanaæ ca viprasya/ 86.14cd/ artha^avÃptir anantaram upagacchati sÃrtha^vÃhaÓ ca// 86.15ab/ veÓyÃ^vaÂu^dÃsa^samÃgama÷ pare Óukla[K.Óu«ka]^pu«pa^phala^labdhi÷/ 86.15cd/ *ata Ærdhvaæ[K.ata÷ paraæ] citrakarasya darÓanaæ citra^vastra^Ãpti÷[K.vastrasamprÃpti÷]// 86.16ab/ aiÓÃnyÃæ devalaka^upasaÇgamo dhÃnya^ratna^paÓu^labdhi÷/ 86.16cd/ prÃk prathame vastrÃpti÷ samÃgamaÓ ca^api bandhakyÃ// 86.17ab/ rajakena samÃyogo jalaja^dravya^ÃgamaÓ ca parato +ata÷/ 86.17cd/ hasty^upajÅvi^samÃjaÓ ca^asmÃd dhana^hasti^labdhiÓ ca// 86.18ab/ dvÃtriæÓat^pravibhaktaæ dikcakraæ *vÃstuvat sanemy uktam[K.vÃstubandhane apy uktam]/ 86.18cd/ ara^nÃbhi^sthair anta÷ phalÃni navadhà vikalpyÃni// 86.19ab/ nÃbhisthe bandhu^suh­t^samÃgamas tu«Âir uttamà bhavati/ 86.19cd/ prÃg rakta^paÂÂa^vastra^Ãgamas tv are n­pati^saæyoga÷// 86.20ab/ Ãgneye kaulika^tak«a^pÃrikarma^aÓva^sÆta^saæyoga÷/ 86.20cd/ labdhiÓ ca tatk­tÃnÃæ dravyÃïÃm aÓva^labdhir vÃ// 86.21ab/ nemÅ^bhÃgaæ buddhvà nÃbhÅ^bhÃgaæ ca dak«iïe yo +ara÷/ 86.21cd/ dhÃrmika^jana^saæyogas tatra bhaved dharma^lÃbhaÓ ca// 86.22ab/ usrÃ^krŬaka^kÃpÃlika^Ãgamo nair­te samuddi«Âa÷/ 86.22cd/ v­«abhasya ca^atra labdhir mëa^kulattha^Ãdyam aÓanam ca// 86.23ab/ aparasyÃæ diÓi yo +aras tatra^Ãsakti÷ k­«Åvalair bhavati/ 86.23cd/ sÃmudradravya^susÃra^kÃca^phala^madya^labdhiÓ ca// 86.24ab/ bhÃravaha^tak«a^bhik«uka^sandarÓanam api ca vÃyu^dik^saæsthe/ 86.24cd/ tilaka^kusumasya labdhi÷ sanÃga^punnÃga^kusumasya// 86.25ab/ kauberyÃæ diÓi *yo +aras tatrastho[K.Óakuna÷ ÓÃntÃyÃæ] vitta^lÃbham ÃkhyÃti/ 86.25cd/ bhÃgavatena samÃgamanam[K.Æ.samÃgamam] Ãca«Âe pÅta^vastraiÓ ca// 86.26ab/ aiÓÃne vratayuktà vanità sandarÓanaæ samupayÃti/ 86.26cd/ labdhiÓ ca parij¤eyà k­«ïÃya÷^Óastra[K.k­«ïÃyovastra]^ghaïÂÃnÃm// 86.27ab/ yÃmye +a«ÂÃæÓe paÓcÃd dvi^«aÂ^tri^sapta^a«Âame«u madhya^phalÃ/ 86.27cd/ saumyena ca dvitÅye Óe«e«v atiÓobhanà yÃtrÃ// 86.28ab/ abhyantare tu nÃbhyÃæ Óubhaphaladà bhavati «aÂsu ca^are«u/ 86.28cd/ vÃyavyÃ^nair­tayor arayo÷[K.?ubhayyo÷] kleÓÃvahà yÃtrÃ// 86.29ab/ ÓÃntÃsu dik«u phalam idam uktaæ dÅptÃsv ato +abhidhÃsyÃmi/ 86.29cd/ aindryÃæ bhayaæ narendrÃt samÃgamaÓ ca^eva ÓÃtrÆïÃm// 86.30ab/ tad^anantara^diÓi nÃÓa÷ kanakasya bhayaæ suvarïakÃrÃïÃm/ 86.30cd/ artha^k«ayas t­tÅye kalaha÷ Óastra^prakopaÓ ca// 86.31ab/ agnibhayaæ ca caturthe bhayam Ãgneye ca bhavati caurebhya÷/ 86.31cd/ koïÃd api dvitÅye dhana^k«ayo n­pa^suta^vinÃÓa÷// 86.32ab/ pramadÃ^garbha^vinÃÓas t­tÅya^bhÃge bhavec caturthe ca/ 86.32cd/ hairaïyaka^kÃrukayo÷ pradhvaæsa÷ Óastra^kopaÓ ca// 86.33ab/ atha pa¤came n­pa^bhayaæ mÃrÅ^m­ta^darÓanaæ ca vaktavyam/ 86.33cd/ «a«Âhe tu bhayaæ j¤eyaæ gandharvÃïÃæ sa¬ombÃnÃm// 86.34ab/ dhÅvara^ÓÃkunikÃnÃæ saptama^bhÃgÃd[K.bhÃge] bhayaæ bhavati dÅpte/ 86.34cd/ bhojana^vighÃta ukto nirgrantha^bhayaæ ca tatparata÷// 86.35ab/ kalaho nair­ta^bhÃge raktasrÃvo +atha Óastra^kopaÓ ca/ 86.35cd/ aparÃdye carmak­taæ vinaÓyate carmakÃra^bhayam// 86.36ab/ tadanantaraæ[K.tadanantare] parivrÃÂ^Óravaïa^bhayaæ tatpare tv anaÓanabhayam/ 86.36cd/ v­«Âibhayaæ vÃruïye Óva^taskarÃïÃæ bhayaæ parata÷// 86.37ab/ vÃyu^grasta^vinÃÓa÷ pare pare Óastra^pusta^*vÃrtÃnÃm[K.vÃrttÃnÃm]/ 86.37cd/ koïe pustakanÃÓa÷ pare vi«a^stena^vÃyu^bhayam// 86.38ab/ parato vitta^vinÃÓo mitrai÷ saha vigrahaÓ ca vij¤eya÷/ 86.38cd/ tasya^Ãsanne +aÓvavadho bhayam api ca purodhasa÷ proktam// 86.39ab/ goharaïa^Óastra^ghÃtÃv udak pare sÃrtha^ghÃta^dhana^nÃÓau/ 86.39cd/ Ãsanne ca Óvabhayaæ vrÃtya^dvija^dÃsa^gaïikÃnÃm// 86.40ab/ aiÓÃnasya^Ãsanne citra^ambara^citrak­d^bhayaæ proktam/ 86.40cd/ aiÓÃne tv agni^bhayaæ dÆ«aïam apy uttama^strÅïÃm// 86.41ab/ prÃk tasya^eva^Ãsanne du÷kha^utpatti÷ striyà vinÃÓaÓ ca/ 86.41cd/ bhayam Ærdhvaæ rajakÃnÃæ vij¤eyaæ kÃcchikÃnÃæ ca// 86.42ab/ hasty^Ãroha^bhayaæ syÃd dvirada^vinÃÓaÓ ca maï¬ala^samÃptau/ 86.42cd/ abhyantare tu dÅpte patnÅ^maraïaæ dhruvaæ pÆrve// 86.43ab/ Óastra^anala^prakopa^Ãgneye vÃji^maraïa^Óilpi^bhayam/ 86.43cd/ yÃmye dharma^*vinÃÓo +apare[K.vinÃÓa÷ pare] +agny^avaskanda^cok«a^vadhÃ÷// 86.44ab/ apare tu karmiïÃæ bhayam atha koïe ca^anile khara^u«Âra^vadha÷/ 86.44cd/ atra^eva manu«yÃïÃæ visÆcikÃ[K.viÓÆcikÃ]^vi«a^bhayaæ bhavati// 86.45ab/ udag artha^vipra^pŬà diÓy aiÓÃnyÃæ tu citta^santÃpa÷/ 86.45cd/ grÃmÅïa^gopa^pŬà ca tatra nÃbhyÃæ tathÃ^Ãtma^vadha÷// 87 virutÃdhyÃy÷ 87.01a ÓyÃmÃ^Óyena^ÓaÓaghna^va¤jula^Óikhi^ÓrÅkarïa^cakrÃhvayÃÓ 87.01b cëa^aï¬Åraka^kha¤jarÅÂaka^Óuka^dhvÃÇk«Ã÷ kapotÃs traya÷[K.trayÃ÷]/ 87.01c bhÃradvÃja^kulÃlakukkuÂa^kharà hÃrÅta^g­dhrau kapi÷ 87.01d pheïÂa÷ kukkuÂa^pÆrïakÆÂa^*caÂakÃ÷ proktÃ[K.caÂakÃÓ ca uktÃ] divÃsa¤carÃ÷// 87.02a lomÃÓikà piÇgala^cchippikÃ^Ãkhyau 87.02b valgulÅ^ulÆkau ÓaÓakaÓ ca rÃtrau/ 87.02c sarve svakÃla^utkrama^cÃriïa÷ syur 87.02d deÓasya nÃÓÃya n­pa^antadà vÃ// 87.03a haya^nara^bhujaga^u«Âra^dvÅpi^siæha^­k«a^godhà 87.03b v­ka^nakula^kuraÇga^Óva^aja^go^vyÃghra^haæsÃ÷/ 87.03c p­«ata^m­ga^Ó­gÃla^ÓvÃvid^Ãkhya^anyapu«Âà 87.03d dyuniÓam api bi¬Ãla÷ sÃrasa÷ sÆkaraÓ ca// 87.04ab/ bha«a^kÆÂapÆri[U.kÆÂapÆri]^kurabaka^karÃyikÃ÷ pÆrïakÆÂa^saïj¤Ã÷ syu÷/ 87.04cd/ nÃmÃny ulÆkaceÂyÃ÷ piÇgalikà pecikà hakkÃ// 87.05ab/ kapotakÅ ca ÓyÃmà va¤julaka÷ kÅrtyate khadiraca¤cu÷/ 87.05cd/ chucchundarÅ n­pa^sutà vÃleyo gardabha÷ prokta÷// 87.06ab/ srotas^*ta¬Ãgabhedya[K.ta¬Ãgabhedyeka]^ekaputraka÷ kalahakÃrikà ca ralÃ/ 87.06cd/ bh­ÇgÃravac ca viruvati[K.vÃÓati] niÓi bhÆmau dvy^aÇgula^ÓarÅrÃ// 87.07ab/ durbaliko bhÃï¬Åka÷ prÃcyÃnÃæ dak«iïa÷ praÓasto +asau/ 87.07cd/ dhikkÃro m­gajÃti÷ k­kavÃku÷ kukkuÂa÷ prokta÷// 87.08ab/ gartÃkukkuÂakasya prathitaæ tu kulÃlakukkuÂo nÃma/ 87.08cd/ g­hagodhikÃ^iti saæj¤Ã vij¤eyà ku¬yamatsyasya// 87.09ab/ divyo dhanvana ukta÷ kro¬a÷ syÃt sÆkaro +atha gaurusrÃ/ 87.09cd/ Óvà sÃrameya ukto jÃtyà caÂikà ca sÆkarikÃ// 87.10ab/ evaæ deÓe deÓe tadvidbhya÷ samupalabhya nÃmÃni// 87.10cd/ Óakuna^ruta^j¤Ãna^arthaæ ÓÃstre sa¤citya[K.sa¤cintya] yojyÃni// 87.11ab/ va¤julaka^rutaæ titti¬ iti dÅptam atha kilkili^iti tatpÆrïam/ 87.11cd/ Óyena^Óuka^g­dhra^kaÇkÃ÷ prak­ter anyasvarà dÅptÃ÷// 87.12ab/ yÃna^Ãsana^ÓayyÃ^nilayanaæ kapotasya sadma^viÓanaæ vÃ/ 87.12cd/ aÓubha^pradaæ narÃïÃæ jÃti^vibhedena kÃlo +anya÷// 87.13ab/ ÃpÃï¬urasya var«Ãc citra^kapotasya ca^eva «aïmÃsÃt/ 87.13cd/ kuÇkuma^dhÆmrasya phalaæ sadya÷ pÃkaæ kapotasya// 87.14ab/ cicid iti Óabda÷ pÆrïa÷ ÓyÃmÃyÃ÷ ÓÆliÓÆl iti ca dhanya÷/ 87.14cd/ cacca^iti dÅpta÷ syÃt svapriya^lÃbhÃya[K.yogÃya] cikcig iti// 87.15ab/ hÃrÅtasya tu Óabdo guggu÷ pÆrïo +apare pradÅptÃ÷ syu÷/ 87.15cd/ svara^vaicitryaæ sarvaæ bhÃradvÃjyÃ÷ Óubhaæ proktam// 87.16ab/ ki«ki«i^Óabda÷ pÆrïa÷ karÃyikÃyÃ÷ Óubha÷ kahakaha^iti/ 87.16cd/ k«amÃya[K.Æ.k«emÃya] kevalaæ karakara^iti na tv artha^siddhi^kara÷// 87.17ab/ koÂukli^iti k«emya÷ svara÷ kaÂukli^iti v­«Âaye tasyÃ÷/ 87.17cd/ aphala÷ koÂikili^iti ca dÅpta÷ khalu guæ k­ta÷ Óabda÷// 87.18a Óastraæ[K.Æ.Óastam] vÃme darÓanaæ divyakasya 87.18b siddhir j¤eyà hasta^mÃtra^ucchritasya/ 87.18c tasminn eva pronnatasthe ÓarÅrÃd 87.18d dhÃtrÅ vaÓyaæ sÃgarÃntÃ^abhyupaiti// 87.19a phaïito +abhimukhÃgamo +arisaÇgaæ 87.19b kathayati bandhu[K.bandha]^vadha^atyayaæ ca yÃtu÷/ 87.19c atha và samupaiti savyabhÃgÃt 87.19d na sa siddhyai kuÓalo gamÃgame ca// 87.20a abje«u mÆrdhasu ca vÃji^gaja^uragÃïÃæ 87.20b rÃjya^prada÷ kuÓala^k­t^Óuci^ÓÃdvale«u/ 87.20c bhasma^asthi^këÂha^tu«a^keÓa^t­ïe«u du÷khaæ 87.20d d­«Âa÷ karoti khalu kha¤janako +abdam ekam// 87.21a kilikilkili tittira^svana÷ 87.21b ÓÃnta÷ Óasta^phalo +anyathÃ^apara÷/ 87.21c ÓaÓako niÓi vÃma^pÃrÓvago 87.21d vÃÓan Óasta^phalo nigadyate// 87.22a kilikili^virutaæ kape÷ pradÅptaæ 87.22b na Óubha^phala^pradam uddiÓanti yÃtu÷/ 87.22c Óubham api kathayanti cugluÓabdaæ 87.22d kapisad­Óaæ ca kulÃlakukkuÂasya// 87.23a pÆrïÃnana÷ k­mi^pataÇga^pipÅlakÃ^ÃdyaiÓ 87.23b cëa÷ pradak«iïam upaiti narasya yasya/ 87.23c khe svastikaæ yadi karoty atha và yiyÃsos 87.23d tasya^artha^lÃbham acirÃt sumahat karoti// 87.24a cëasya kÃkena virudhyataÓ cet 87.24b parÃjayo dak«iïa^bhÃga^gasya/ 87.24c vadha÷ prayÃtasya tadà narasya 87.24d viparyaye tasya jaya÷ pradi«Âa÷// 87.25a keka^iti pÆrïakuÂavad yadi vÃmapÃrÓve 87.25b cëa÷ karoti virutaæ jayak­t tadà syÃt/ 87.25c krekra^iti[K.krakreti] tasya virutaæ na ÓivÃya dÅptaæ 87.25d sandarÓanaæ Óubhadam asya sadaiva yÃtu÷// 87.26a aï¬Åraka« ÂÅ^iti rutena pÆrïa«^ 87.26b ÂiÂÂiÂÂiÓabdena tu dÅpta ukta÷/ 87.26c pheïÂa÷ Óubho dak«iïa^bhÃga^saæstho 87.26d na vÃÓite tasya k­to viÓe«a÷// 87.27a ÓrÅkarïa^rutaæ tu dak«iïe 87.27b kvakvakva^iti Óubhaæ prakÅrtitam/ 87.27c madhyaæ khalu cikciki^iti yac^ 87.27d Óe«aæ sarvam uÓanti ni«phalam// 87.28a durbaler api cirilvirilv iti 87.28b proktam i«Âaphaladaæ hi vÃmata÷/ 87.28c vÃmataÓ ca yadi dak«iïaæ vrajet 87.28d kÃrya^siddhim acireïa yacchati// 87.29a cikciki^vÃÓitam eva tu k­tvà 87.29c dak«iïa^bhÃgam upaiti tu vÃmÃt/ 87.29c k«emak­d eva na sÃdhayate +arthÃn 87.29d vyatyaya^go vadha^bandha^bhayÃya// 87.30ab/ krakra^iti ca sÃrikà drutaæ tretre vÃ^apy^abhayà virauti yÃ/ 87.30cd/ sà vakti yiyÃsato +acirÃd gÃtrebhya÷[K.gÃtrebhya] k«atajasya visrutim// 87.31ab/ pheïÂakasya vÃmataÓ cirilvirilv iti svana÷/ 87.31cd/ Óobhano nigadyate pradÅpta ucyate +apara÷// 87.32a Óre«Âhaæ kharaæ sthÃsnum uÓanti vÃmam 87.32b oæ^kÃra^Óabdena hitaæ ca yÃtu÷/ 87.32c *ato +aparaæ[K.ata÷ paraæ] gardabha^nÃditaæ yat 87.32d sarva^ÃÓrayaæ tat pravadanti dÅptam// 87.33a Ã^kÃra^rÃvÅ sam­ga÷ kuraÇga 87.33b o^kÃra^rÃvÅ p­«ataÓ ca pÆrïa÷/ 87.33c ye +anye svarÃs te kathitÃ÷ pradÅptÃ÷ 87.33d pÆrïÃ÷ ÓubhÃ÷ pÃpaphalÃ÷ pradÅptÃ÷// 87.34a bhÅtà ruvanti kukukukv iti tÃmracƬÃs 87.34b tyaktvà rutÃni bhayadÃny aparÃïi rÃtrau/ 87.34c svasthai÷ svabhÃva^virutÃni niÓÃvasÃne 87.34d tÃrÃïi rëÂra^pura^pÃrthiva^v­ddhi^dÃni// 87.35a nÃnÃvidhÃni virutÃni hi chippikÃyÃs 87.35b tasyÃ÷ ÓubhÃ÷ kulukulur na ÓubhÃs tu Óe«Ã÷/ 87.35c yÃtur bi¬Ãla^virutaæ na Óubhaæ sadaiva 87.35d gos tu k«utaæ maraïam eva karoti yÃtu÷// 87.36a huæhuæguglug iti priyÃm abhila«an kroÓaty ulÆko mudà 87.36b pÆrïa÷ syÃd gurulu pradÅptam api ca j¤eyaæ sadà kiskisi/ 87.36c vij¤eya÷ kalaho yadà balabalaæ tasya[K.tasyÃ÷] asak­d vÃÓitaæ 87.36d do«Ãya^eva ÂaÂaÂÂaÂa^iti na ÓubhÃ÷ Óe«Ãs tu dÅpta[K.dÅptÃ÷]svarÃ÷// 87.37ab/ sÃrasa^kÆjitam i«Âaphalaæ tad yad yugapad^virutaæ mithunasya/ 87.37cd/ ekarutaæ na Óubhaæ yadi và syÃd ekarute pravirauti[K.pratirauti] cireïa// 87.38ab/ cirilvirilv iti svarai÷ Óubhaæ karoti piÇgalÃ÷[K.piÇgalÃ]/ 87.38cd/ ato +apare tu ye svarÃ÷ pradÅpta^saæj¤itÃs tu te// 87.39a iÓivirutaæ gamana^prati«edhi 87.39b kuÓukuÓu cet kalahaæ prakaroti/ 87.39c abhimata^kÃrya^gatiæ ca yathà sà 87.39d kathayati taæ ca vidhiæ kathayÃmi// 87.40a dinÃnta^sandhyÃ^samaye nivÃsam 87.40b Ãgamya tasyÃ÷ prayataÓ ca v­k«am/ 87.40c devÃn samabhyarcya pitÃmaha^ÃdÅn 87.40d nava^ambaras taæ ca taruæ sugandhai÷// 87.41a eko niÓÅthe +anala^dik^sthitaÓ ca 87.41b divya^itarais tÃæ Óapathair niyojya/ 87.41c p­cched yathÃcintitam artham evam 87.41d anena mantreïa yathÃ^ÃÓ­ïoti// 87.42ab/ viddhi bhadre mayà yat tvam imam arthaæ pracoditÃ/ 87.42cd/ kalyÃïi sarva^vacasÃæ veditrÅ tvaæ prakÅrtyase// 87.43ab/ Ãp­cche +adya gami«yÃmi veditaÓ ca punas tv aham/ 87.43cd/ prÃtar Ãgamya p­cche tvÃm ÃgneyÅæ diÓam ÃÓrita÷// 87.44ab/ pracodayÃmy ahaæ yat tvÃæ tan me vyÃkhyÃtum arhasi/ 87.44cd/ svace«Âitena kalyÃïi yathà vedmi nirÃkulam// 87.45a ity evam ukte taru^mÆrdha^gÃyÃÓ 87.45b cirilvirilvi^iti rute +artha^siddhi÷/ 87.45c atyÃkulatvaæ[U.avyÃkulatvam] diÓikÃra^Óabde 87.45d kucÃkucÃ^ity evam udÃh­te vÃ// 87.46a avÃk^pradÃne *+api hita[K.vihita]^artha^siddhi÷ 87.46b pÆrva^ukta^dikcakra^phalair ato +anyat/ 87.46c vÃcyaæ phalaæ ca^uttama^madhya^nÅca^ 87.46d ÓÃkhÃ^sthitÃyÃæ vara^madhya^nÅcam// 87.47a diÇmaï¬ale +abhyantara^bÃhya^bhÃge 87.47b phalÃni vindyÃd g­hagodhikÃyÃ÷/ 87.47c chucchundarÅ cicci¬ iti pradÅptà 87.47d pÆrïà tu sà titti¬ iti svanena// 88 ÓvacakrÃdhyÃya÷ 88.01a n­^turaga^kari^kumbha^paryÃïa^sak«Årav­k«a^i«ÂakÃsa¤caya^cchatra^ÓayyÃ^Ãsana^ulÆkhalÃni dhvajaæ cÃmaraæ ÓÃdvalaæ pu«pitaæ và pradeÓaæ yadà ÓvÃ^avamÆtrya^agrato yÃti yÃtus tadà kÃrya^siddhir bhaved Ãrdrake gomaye mi«Âabhojya^Ãgama÷ Óu«ka^sammÆtraïe Óu«kam annaæ gu¬o modaka^avÃptir eva^atha và 88.01b atha vi«ataru^kaïÂhakÅ^këÂha^pëÃïa^Óu«kadruma^asthi^ÓmaÓÃnÃni mÆtrya^avahatya^atha và yÃyino +agresaro +ani«Âam ÃkhyÃti ÓayyÃ^kulÃla^Ãdi bhÃï¬Ãny abhuktÃny abhinnÃni và mÆtrayan kanyakÃ^do«ak­d bhujyamÃnÃni ced du«ÂatÃæ tad^g­hiïyÃs tathà syÃd upÃnat^phalaæ gos tu sammÆtraïe +avarïa^ja÷[K.varïaja÷] saÇkara÷/ 88.01c gamana^mukham upÃnahaæ samprag­hya^upati«Âhed yadà syÃd tadà siddhaye mÃæsa^pÆrïa^Ãnane +artha^Ãptir Ãdreïa ca^asthnà Óubhaæ sa^agny^alÃtena Óu«keïa ca^asthnà g­hÅtena m­tyu÷ praÓÃnta^ulmukena^abhighÃto +atha puæsa÷ Óiro^hasta^pÃda^Ãdi vaktre bhuvo +abhyÃgamo[K.hyÃgamo] vastra^cÅra^Ãdibhir vyÃpada÷ ke cid Ãhu÷ savastre Óubham 88.01d praviÓati tu g­haæ sa^Óu«ka^asthi^vaktre pradhÃnasya tasmin vadha÷ Ó­ÇkhalÃ^ÓÅrïa^vallÅ^varatrÃ^Ãdi và bandhanaæ ca^upag­hya^upati«Âhed yadà syÃt tadà bandhanaæ le¬hi pÃdau vidhunvan svakarïÃv upary ÃkramaæÓ ca^api vighnÃya yÃtur virodhe virodhas tathà sva^aÇga^kaï¬Æyane syÃt svapaæÓ ca^Ærdhva^pÃda÷ sadà do«ak­t// 88.02a sÆrya^udaye +arka^abhimukho virauti 88.02b grÃmasya madhye yadi sÃrameya÷/ 88.02c eko yadà và bahava÷ sametÃ÷ 88.02d Óaæsanti deÓa^adhipam anyam ÃÓu// 88.03a sÆrya^unmukha÷ ÓvÃ^analadik^sthitaÓ ca 88.03b caura^anala^trÃsa^karo +acireïa/ 88.03c madhyÃhna^kÃle +anala^m­tyu^ÓaæsÅ 88.03d saÓoïita÷ syÃt kalaho +aparÃhïe// 88.04a ruvan dineÓa^abhimukho +astakÃle 88.04b k­«ÅbalÃnÃæ bhayam ÃÓu datte[K.dhatte]/ 88.04c prado«a^kÃle +aniladiÇ^mukhaÓ ca[K.tu] 88.04d datte[K.dhatte] bhayaæ mÃruta^taskara^uttham// 88.05a udaÇ^mukhaÓ ca^api niÓÃrdha^kÃle 88.05b vipravyathÃæ goharaïaæ ca ÓÃsti/ 88.05c niÓÃvasÃne Óivadin^mukhaÓ ca 88.05d kanyÃ^abhidÆ«a^anala^garbhapÃtÃn// 88.06a uccai÷ svarÃ÷ syus t­ïa^kÆÂa^saæsthÃ÷ 88.06b prÃsÃda^veÓma^uttama^saæsthità vÃ/ 88.06c var«Ãsu v­«Âiæ kathayanti tÅvrÃm 88.06d anyatra m­tyuæ dahanaæ rujaÓ ca// 88.07a prÃv­Â^kÃle +avagrahe +ambho +avagÃhya 88.07b pratyÃvartai[K.pratyÃv­ttai] recakaiÓ ca^apy abhÅk«aïam[K.abhÅk«ïam]/ 88.07c Ãdhunvanto và pibantaÓ ca toyaæ 88.07d v­«Âiæ kurvanty antare dvÃdaÓÃhÃt// 88.08a dvÃre Óiro nyasya bahi÷ ÓarÅraæ 88.08b rorÆyate Óvà g­hiïÅæ vilokya/ 88.08c roga^prada÷ syÃd atha mandira^antar^ 88.08d bahir^mukho *vakti ca[K.Óaæsati] bandhakÅæ tÃm// 88.09ab/ ku¬yam utkirati veÓmano yadà tatra khÃnaka^bhayaæ bhavet tadÃ/ 88.09cd/ go«Âham utkirati go^grahaæ vaded dhÃnya^labdhim api dhÃnya^bhÆmi«u// 88.10a ekena^ak«ïà sa^aÓruïà dÅna^d­«Âir 88.10b manda^ÃhÃro du÷kha^k­t tad^g­hasya/ 88.10c gobhi÷ sÃkaæ[K.sÃrdhaæ] krŬamÃïa÷ subhik«aæ 88.10d k«ema^Ãrogyaæ ca^abhidhatte mudaæ ca// 88.11a vÃmaæ jighrej jÃnu vitta^ÃgamÃya 88.11b strÅbhi÷ sÃkaæ vigraho dak«iïaæ cet/ 88.11c Æruæ vÃmaæ ca^indriya^artha^upabhoga÷[K.upabhogÃ÷] 88.11d savyaæ jighred i«Âa^mitrair virodha÷// 88.12a pÃdau jighred yÃyinaÓ ced ayÃtrÃæ 88.12b prÃha^artha^Ãptiæ vächitÃæ niÓcalasya/ 88.12c sthÃna^sthasya^upÃnahau ced vijighret 88.12d k«ipraæ yÃtrÃæ sÃrameya÷ karoti// 88.13a ubhayor api jighraïe hi bÃhvor 88.13b vij¤eyo ripu^caura^samprayoga÷/ 88.13c atha bhasmani gopayÅta bhak«Ãn 88.13d mÃæsa^asthÅni ca[K.và ca] ÓÅghram agnikopa÷// 88.14a grÃme bha«itvà ca bahi÷ ÓmaÓÃne 88.14b bha«anti ced uttama^puæ^vinÃÓa÷/ 88.14c yiyÃsataÓ ca^abhimukho virauti 88.14d yadà tadà Óvà niruïaddhi yÃtrÃm// 88.15a ukÃra^*varïe virute[K.varïena rute] +artha^siddhir 88.15b okÃra^varïena ca vÃma^pÃrÓve/ 88.15c vyÃk«epam aukÃra^rutena vindyÃn 88.15d ni«edhak­t sarvarutaiÓ ca paÓcÃt// 88.16a *khaækha^iti[K.saÇkheti] ca^uccaiÓ ca muhurmuhur ye 88.16b ruvanti daï¬air iva tìyamÃnÃ÷/ 88.16c ÓvÃno +abhidhÃvanti ca maï¬alena 88.16d te ÓÆnyatÃæ m­tyu^bhayaæ ca kuryu÷// 88.17a prakÃÓya dantÃn yadi le¬hi s­kviïÅ 88.17b tadÃ^aÓanaæ m­«Âam[K.mi«Âam] uÓanti tadvida÷/ 88.17c yadÃ^Ãnanaæ *le¬hi punar[K.ca avalihen] na s­kviïÅ 88.17d prav­tta^bhojye +api tadÃ^anna^vighna^k­t// 88.18a grÃmasya madhye yadi và purasya 88.18b bha«anti saæhatya muhurmuhur ye/ 88.18c te kleÓam ÃkhyÃnti tad^ÅÓvarasya 88.18d ÓvÃ^araïya^saæstho m­gavad vicintya÷// 88.19a v­k«a^upage kroÓati toya^pÃta÷ 88.19b syÃd indrakÅle sacivasya pŬÃ/ 88.19c vÃyor g­he sasya^bhayaæ g­ha^anta÷ 88.19d pŬà purasya^eva ca gopura^sthe// 88.20a bhayaæ ca ÓayyÃsu tad^ÅÓvarÃïÃæ 88.20b yÃne bha«anto bhayadÃÓ ca paÓcÃt/ 88.20c atha^apasavyà jana^sanniveÓe 88.20d bhayaæ bha«anta÷ kathayanty arÅïÃm// 89 ÓivÃrutÃdhyÃya÷ 89.01a Óvabhi÷ Ó­gÃlÃ÷ sad­ÓÃ÷ phalena 89.01b viÓe«a e«Ãæ ÓiÓire madÃpti÷/ 89.01c hÆhÆ rutÃnte parataÓ ca ÂÃÂà 89.01d pÆrïa÷ svaro +anye kathitÃ÷ pradÅptÃ÷// 89.02a lomÃÓikÃyÃ÷ khalu kakkaÓabda÷ 89.02b pÆrïa÷ svabhÃva^prabhava÷ sa tasyÃ÷/ 89.02c ye +anye svarÃs te prak­ter apetÃ÷ 89.02d sarve ca dÅptà iti sampradi«ÂÃ÷// 89.03ab/ pÆrvodÅcyo÷ Óivà Óastà ÓÃntà sarvatra pÆjitÃ/ 89.03cd/ dhÆmitÃ^abhimukhÅ hanti svaradÅptà digÅÓvarÃn// 89.4ab[K.omitted]/ rÃjà kumÃro netà ca dÆta÷ Óre«ÂhÅ caro dvija÷/ 89.4cd[K.omitted]/ gaja^adhyak«aÓ ca pÆrvÃ^ÃdyÃ÷ k«atriya^ÃdyÃÓ caturdiÓam// 89.05ab/ sarvadik«v aÓubhà dÅptà viÓe«eïa^ahny aÓobhanÃ/ 89.05cd/ pure sainye +apasavyà ca ka«Âà sÆryonmukhÅ ÓivÃ// 89.06ab/ yÃhi^ity agnibhayaæ ÓÃsti ÂÃÂa^iti m­ta^vedikÃ/ 89.06cd/ dhigdhig du«k­tim[K.du«k­tam] Ãca«Âe sajvÃlà deÓanÃÓinÅ// 89.07ab/ naiva dÃruïatÃm eke sajvÃlÃyÃ÷ pracak«ate/ 89.07cd/ arkÃdyanalavat tasyà vaktraæ lÃlÃsvabhÃvata÷// 89.08ab/ anyapratirutà yÃmyà sÃ^udbandha^m­ta^ÓaæsinÅ/ 89.08cd/ vÃruïy anurutà sÃ^eva Óaæsate salile m­tam// 89.09ab/ ak«obha÷ Óravaïaæ ca^i«Âaæ dhanaprÃpti÷ priyÃgama÷/ 89.09cd/ k«obha÷ pradhÃna^bhedaÓ ca vÃhanÃnÃæ ca sampada÷// 89.10ab/ phalam à saptamÃd etad agrÃhyaæ parato rutam/ 89.10cd/ yÃmyÃyÃæ tad^viparyastaæ phalaæ «aÂ^pa¤camÃd ­te// 89.11ab/ yà romäcaæ manu«yÃïÃæ Óak­n^mÆtraæ ca vÃjinÃm/ 89.11cd/ rÃvÃt trÃsaæ ca janayet sà Óivà na Óiva^pradÃ// 89.12ab/ maunaæ gatà pratirute nara^dvirada^*vÃjibhi÷[K.vÃjinÃm]/ 89.12cd/ yà Óivà sà Óivaæ sainye pure và samprayacchati// 89.13ab/ bhebhÃ^iti Óivà bhayaÇkarÅ bhobho vyÃpadam ÃdiÓec ca sÃ/ 89.13cd/ m­ti^bandha^nivedinÅ phiphe[K.phipha] hÆhÆ ca^Ãtmahità Óivà svare// 89.14a ÓÃntà tv a^varïÃt *param Ã^ruvantÅ[K.pavanau ruvantÅ] 89.14b ÂÃÂÃm udÅrïÃm iti vÃÓyamÃnÃ/ 89.14c ÂeÂe ca pÆrvaæ parataÓ ca thethe 89.14d tasyÃ÷ sva^tu«Âi^prabhavaæ rutaæ tat// 89.15a uccair ghoraæ varïam uccÃrya pÆrvaæ 89.15b paÓcÃt kroÓet kro«Âukasya^anurÆpam/ 89.15c yà sà k«emaæ prÃha vittasya cÃptiæ 89.15d saæyogaæ và pro«itena priyeïa// 90 m­gace«ÂitÃdhyÃya÷ 90.01a sÅmÃ^gatà vanya^m­gà ruvanta÷ 90.01b sthità vrajanto +atha samÃpatanta÷/ 90.01c sampraty^atÅta^e«ya^bhayÃni dÅptÃ÷ 90.01d kurvanti ÓÆnyaæ parito bhramanta÷// 90.02a te grÃmya^sattvair anuvÃÓyamÃnà 90.02b bhayÃya rodhÃya bhavanti vanyai÷/ 90.02c dvÃbhyÃm api pratyanuvÃÓitÃs te 90.02d vandi^*grahÃyai ca[K.grahÃyaiva] m­gà ruvanti[K.bhavanti]// 90.03a vanye sattve dvÃra^saæsthe purasya 90.03b rodho vÃcya÷ sampravi«Âe vinÃÓa÷/ 90.03c sÆte m­tyu÷ syÃd bhayaæ saæsthite ca 90.03d gehaæ yÃte bandhanaæ sampradi«Âam// 91 gaveÇgitÃdhyÃya÷ 91.01a gÃvo dÅnÃ÷ pÃrthivasya^aÓivÃya 91.01b pÃdair bhÆmiæ kuÂÂayantyaÓ ca rogÃn/ 91.01c m­tyuæ kurvanty aÓru^pÆrïa^Ãyata^ak«ya÷ 91.01d patyur bhÅtÃs taskarÃn Ã^ruvantya÷// 91.02ab/ akÃraïe kroÓati ced anartho bhayÃya rÃtrau v­«abha÷ ÓivÃya/ 91.02cd/ bh­Óaæ niruddhà yadi mak«ikÃbhis tadÃ^ÃÓu v­«Âiæ saramÃtmajair vÃ// 91.03a Ãgacchantyo veÓma bambhÃraveïa 91.03b saæsevantyo go«Âha^v­ddhyai gavÃæ gÃ÷/ 91.03c Ãrdra^aÇgyo và h­«Âaromïya÷ prah­«Âà 91.03d dhanyà gÃva÷ syur mahi«yo +api ca^evam// 92 aÓveÇgitÃdhyÃya÷ 92.01a utsargÃn na Óubhadam *ÃsanÃt parasthaæ[K.Æ.ÃsanÃparasthaæ] 92.01b vÃme ca jvalanam ato +aparaæ praÓastam/ 92.01c sarva^aÇga^jvalanam av­ddhidaæ hayÃnÃæ 92.01d dve var«e dahana^kaïÃÓ ca dhÆpanaæ vÃ// 92.02a anta÷puraæ nÃÓam upaiti me¬hre 92.02b koÓa÷ k«ayaæ yÃty udare pradÅpte/ 92.02c pÃyau ca pucche ca parÃjaya÷ syÃd 92.02d vaktra^uttama^aÇga^jvalane jayaÓ ca// 92.03a skandha^Ãsana^aæsa^jvalanaæ jayÃya 92.03b bandhÃya pÃda^jvalanaæ pradi«Âam/ 92.03c lalÃÂa^vak«o *+ak«i^bhuje ca[K.ak«ibhuje«u] dhÆma÷ 92.03d parÃbhavÃya jvalanaæ jayÃya// 92.04a nÃsÃpuÂa^protha^Óiro +aÓrupÃta^ 92.04b *netre ca[K.netre«u] rÃtrau jvalanaæ jayÃya/ 92.04c palÃÓa^tÃmra^asita^karburÃïÃæ 92.04d nityaæ Óuka^Ãbhasya sitasya ca^i«Âam// 92.05a pradve«o yavasa^ambhasÃæ prapatanaæ svedo nimittÃd vinà 92.05b kampo và vadanÃc ca rakta^patanaæ dhÆmasya và sambhava÷/ 92.05c asvapnaÓ ca virodhinÃæ[K.virodhitÃ] niÓi divà nidrÃ^alasa^dhyÃnatÃ/ 92.05d sÃdo +adho^mukhatà vice«Âitam idaæ ne«Âaæ sm­taæ vÃjinÃm// 92.06ab/ Ãrohaïam anya^vÃjinÃæ paryÃïa^Ãdiyutasya vÃjina÷/ 92.06cd/ upavÃhya^turaÇgamasya và kalpasya^eva vipanna^ÓobhanÃ// 92.07a krau¤cavad ripu^vadhÃya hre«itaæ[K.he«itaæ] 92.07b grÅvayà tv acalayà ca sa^unmukham/ 92.07c snigdham uccam anunÃdi h­«Âavad^ 92.07d grÃsa^ruddha^vadanaiÓ ca vÃjibhi÷// 92.08a pÆrïapÃtra^dadhi^vipra^devatà 92.08b gandha^pu«pa^phala^käcana^Ãdi vÃ/ 92.08c dravyam i«Âam atha và paraæ bhaved 92.08d dhre«atÃæ[K.dhe«atÃæ] yadi samÅpato jaya÷// 92.09a bhak«ya^pÃna^khalina^abhinandina÷ 92.09b patyur aupayika^nandino +atha vÃ/ 92.09c savya^pÃrÓva^gata^d­«Âayo +atha và 92.09d vächita^artha^phaladÃs turaÇgamÃ÷// 92.10a vÃmaiÓ ca pÃdair abhitìayanto mahÅæ 92.10b pravÃsÃya bhavanti bhartu÷/ 92.10c sandhyÃsu dÅptÃm avalokayanto 92.10d hre«anti[K.he«anti] ced bandha^parÃjayÃya// 92.11a atÅva hre«anti[K.he«anti] kiranti vÃlÃn 92.11b nidrÃratÃÓ ca pravadanti yÃtrÃm/ 92.11c roma^tyajo dÅna^khara^svarÃÓ ca 92.11d pÃæÓÆn grasantaÓ ca bhayÃya d­«ÂÃ÷// 92.12a samudgavad dak«iïa^pÃrÓva^ÓÃyina÷ 92.12b padaæ samutk«ipya ca dak«iïaæ sthitÃ÷/ 92.12c jayÃya Óe«e«v api vÃhane«v idaæ 92.12d phalaæ yathÃsambhavam ÃdiÓed budha÷// 92.13a Ãrohati k«itipatau vinaya^upapanno 92.13b yÃtrÃ^anugo +anya^turagaæ pratihre«ate[K.pratihe«ate] ca/ 92.13c vaktreïa và sp­Óati dak«iïam Ãtma^pÃrÓvaæ 92.13d yo +aÓva÷ sa bhartur acirÃt pracinoti lak«mÅm// 92.14a muhurmuhur mÆtra^Óak­t karoti 92.14b na tìyamÃno +apy anulomayÃyÅ/ 92.14c akÃrya^bhÅto +aÓru^vilocanaÓ ca 92.14d Óivaæ[K.Óubham] na bhartus turago +abhidhatte// 92.15ab/ uktam idaæ haya^ce«Âitam ata Ærdhvaæ dantinÃæ pravak«yÃmi/ 92.15cd/ te«Ãæ tu danta^kalpana^bhaÇga^mlÃna^Ãdi^ce«ÂÃbhi÷// 93 hastice«ÂitÃdhyÃya÷ 93.01ab/ dantasya mÆla^paridhiæ dvir Ãyataæ prohya kalpayet^Óe«am/ 93.01cd/ adhikam anÆpa^carÃïÃæ nyÆnaæ giri^cÃriïÃæ ki¤ cit// 93.02ab/ ÓrÅvatsa^vardhamÃna^cchatra^dhvaja^cÃmara^anurÆpe«u/ 93.02cd/ chede d­«Âe«v Ãrogya^vijaya^dhana^v­ddhi^saukhyÃni// 93.03ab/ praharaïa^sad­Óe«u jayo nandyÃvarte prana«Âa^deÓa^Ãpti÷/ 93.03cd/ lo«Âe tu labdha^pÆrvasya bhavati deÓasya samprÃpti÷// 93.04ab/ strÅrÆpe +aÓva^vinÃÓo[K.svavinÃÓo] bh­ÇgÃre +abhyutthite suta^utpatti÷/ 93.04cd/ kumbhena nidhi^prÃptir yÃtrÃ^vighnaæ ca daï¬ena// 93.05ab/ k­kalÃsa^kapi^bhujaÇge«v asubhik«a^vyÃdhayo ripu^*vaÓitvam[K.vaÓatvam]/ 93.05cd/ g­dhra^ulÆka^dhvÃÇk«a^Óyena^ÃkÃre«u janamaraka÷// 93.06ab/ pÃÓe +atha và kabandhe n­pa^m­tyur jana^vipat srute rakte/ 93.06cd/ k­«ïe ÓyÃve rÆk«e durgandhe ca^aÓubhaæ bhavati// 93.07ab/ Óukla÷ sama÷ sugandhi÷ snigdhaÓ ca Óubha^Ãvaho bhavec cheda÷/ 93.07cd/ galana^mlÃna^phalÃni ca dantasya samÃni bhaÇgena// 93.08a mÆla^madhya^daÓana^agra^saæsthità 93.08b deva^daitya^manujÃ÷ kramÃt tata÷/ 93.08c sphÅta^madhya^paripelavaæ phalaæ 93.08d ÓÅghra^madhya^cirakÃla^sambhavam// 93.09ab/ danta^bhaÇga^phalam atra dak«iïe bhÆpa^deÓa^bala^vidrava^pradam/ 93.09cd/ vÃmata÷ suta^purohita^ibhayÃn[K.ibhapÃn] hanti sÃÂavika^dÃra^nÃyakÃn// 93.10ab/ ÃdiÓed ubhaya^bhaÇga^darÓanÃt pÃrthivasya sakalaæ kula^k«ayam/ 93.10cd/ saumya^lagna^tithi^bha^Ãdibhi÷ Óubhaæ vardhate +aÓubham ato +anyathà vadet[K.bhavet]// 93.11ab/ k«Åra^m­«Âa[K.k«Årav­k«a]^phala^pu«pa^pÃdape«v ÃpagÃ^taÂa^vighaÂÂitena vÃ/ 93.11cd/ vÃma^madhya^rada^bhaÇga^khaï¬ane[K.khaï¬anaæ] Óatru^nÃÓak­d ato +anyathà param// 93.12a skhalita^gatir akasmÃt trasta^karïo +atidÅna÷ 93.12b Óvasiti m­du sudÅrghaæ nyasta^hasta÷ p­thivyÃm/ 93.12c druta^mukulita^d­«Âi÷ svapna^ÓÅlo vilomo 93.12d bhayak­d ahita^bhak«Å naikaÓo *+as­k^Óak­t^k­t[K.+as­k chak­t ca]// 93.13a valmÅka^sthÃïu^gulma^k«upa^taru^mathana÷ sva^icchayà h­«Âa^d­«Âir 93.13b yÃyÃd yÃtrÃ^anulomaæ tvarita^pada^gatir vaktram unnÃmya ca^uccai÷/ 93.13c kak«yÃ^sannÃha^kÃle janayati ca muhu÷ ÓÅkaraæ b­æhitaæ và 93.13d tatkÃle[K.tatkÃlaæ] và madÃptir jayak­d atha radaæ ve«Âayan dak«iïaæ ca// 93.14a praveÓanaæ vÃriïi vÃraïasya 93.14b grÃheïa nÃÓÃya bhaven n­pasya/ 93.14c grÃhaæ g­hotvÃ[K.grihÅtvÃ]^uttaraïaæ n­pasya[K.Æ.dvipasya] 93.14d toyÃt sthalaæ v­ddhi^karaæ n­bhartu÷// 94 vÃyasavirutÃdhyÃya÷ 94.01ab/ prÃcyÃnÃæ dak«iïata÷ ÓubhadÃ÷[K.Óubhada÷] kÃkÃ÷ karÃyikà vÃmÃ÷[K.vÃmÃ]/ 94.01cd/ viparÅtam anya^deÓe«v avadhir loka^prasiddhyÃ^eva// 94.02ab/ vaiÓÃkhe nirupahate v­k«e nŬa÷ subhik«a^Óiva^dÃtÃ/ 94.02cd/ nindita^kaïÂaki^Óu«ke«v asubhik«a^bhayÃni taddeÓe// 94.03ab/ nŬe prÃk ÓÃkhÃyÃæ Óaradi bhavet prathama^v­«Âir aparasyÃm/ 94.03cd/ yÃmya^uttarayor madhyÃt[K.madhyÃ] pradhÃna^v­«Âis taror upari// 94.04ab/ Óikhi^diÓi maï¬ala^v­«Âir nair­tyÃæ ÓÃradasya ni«patti÷/ 94.04cd/ pariÓe«ayo÷ subhik«aæ mÆ«aka^*sampac ca[K.sampat tu] vÃyavye// 94.05ab/ Óara^darbha^gulma^vallÅ^dhÃnya^prÃsÃda^geha^nimne«u/ 94.05cd/ ÓÆnyo bhavati sa deÓaÓ caura^anÃv­«Âi^roga^Ãrta÷// 94.06ab/ dvi^tri^catu÷^ÓÃvatvaæ subhik«adaæ pa¤cabhir n­pa^anyatvam/ 94.06cd/ aï¬a^avakiraïam eka^aï¬atÃ^aprasÆtiÓ ca na ÓivÃya// 94.07ab/ cauraka^varïaiÓ caurÃÓ citrair m­tyu÷ sitais tu vahni^bhayam/ 94.07cd/ vikalair durbhik«a^bhayaæ kÃkÃnÃæ nirdiÓet^ÓiÓubhi÷// 94.08ab/ animitta^saæhatair grÃma^madhyagai÷ k«ud^bhayaæ praviruvadbhi÷[K.pravÃÓadbhi÷]/ 94.08cd/ rodhaÓ cakra^ÃkÃrair abhighÃto varga^varga^sthai÷// 94.09ab/ abhayÃÓ ca tuï¬a^pak«aiÓ caraïa^vighÃtair janÃn abhibhavanta÷/ 94.09cd/ kurvanti Óatru^v­ddhiæ niÓi vicaranto jana^vinÃÓam// 94.10ab/ savyena khe bhramadbhi÷ svabhayaæ viparÅta^maï¬alaiÓ ca parÃt/ 94.10cd/ atyÃkulaæ bhramadbhir vÃta^udbhramo bhavati kÃkai÷// 94.11ab/ Ærdhva^mukhÃÓ cala^pak«Ã÷ pathi bhayadÃ÷ k«ud^bhayÃya dhÃnya^mu«a÷/ 94.11cd/ senÃ^aÇga^sthà yuddhaæ parimo«aæ ca^anyabh­ta^pak«Ã÷// 94.12ab/ bhasma^asthi^keÓa^patrÃïi vinyasan pati^vadhÃya ÓayyÃyÃm/ 94.12cd/ maïi^kusuma^Ãdy^avahanane[K.avahanena] sutasya *janmÃpyathÃ^aÇganÃyÃÓ[K.janmÃÇganÃyÃÓ ca][U.janma^anyathÃ^aÇganÃyÃÓ] ca// 94.13ab/ pÆrïÃnane +artha^lÃbha÷ sikatÃ^dhÃnya^Ãrdram­t^kusuma^pÆrvai÷/ 94.13cd/ bhayado jana^saævÃsÃd yadi bhÃï¬Ãny apanayet kÃka÷// 94.14ab/ vÃhana^Óastra^upÃnat^chatrachÃyÃ^aÇga^kuÂÂane maraïam/ 94.14cd/ tatpÆjÃyÃæ pÆjà vi«ÂhÃ^karaïe +anna^samprÃpti÷// 94.15ab/ yad dravyam upanayet tasya labdhir apaharati cet praïÃÓa÷ syÃt/ 94.15cd/ pÅta^dravyai÷[K.pÅtadravye] kanakaæ vastraæ *kÃrpÃsikai÷ sitai÷[K.kÃrpÃsike site] rÆpyam// 94.16ab/ sak«Åra^arjuna^va¤jula^kÆladvaya^pulina^gà ruvantaÓ ca/ 94.16cd/ prÃv­«i v­«Âiæ durdinam an­tau snÃtÃÓ ca pÃæÓu^jalai÷// 94.17ab/ dÃruïa^nÃdas taru^koÂara^upago vÃyaso mahÃ^bhayada÷/ 94.17cd/ salilam avalokya viruvan v­«Âikaro +abda^anurÃvÅ ca// 94.18ab/ dÅpta^udvigno viÂape vikuÂÂayan vahnik­d vidhuta^pak«a÷/ 94.18cd/ rakta^dravyaæ dagdhaæ t­ïa^këÂhaæ và g­he vidadhat// 94.19ab/ aindrya^Ãdi^dig avalokÅ sÆrya^abhimukho ruvan g­he g­hina÷/ 94.19cd/ rÃjabhaya^cora^bandhana^kalahÃ÷ syu÷ paÓu^bhayaæ ca^iti// 94.20ab/ ÓÃntÃm aindrÅm avalokayan ruyÃd rÃjapuru«a^mitra^Ãpti÷/ 94.20cd/ bhavati ca suvarïa^labdhi÷ ÓÃly^anna^gu¬a^aÓana^ÃptiÓ ca// 94.21ab/ ÃgneyyÃm analÃjÅvika^yuvati^pravara^dhÃtu^lÃbhaÓ ca/ 94.21cd/ yÃmye mëa^kulÆtthÃ[K.kulatthÃ]bhojyaæ gÃndharvikair yoga÷// 94.22ab/ nair­tyÃæ dÆta^aÓva^upakaraïa^dadhi^taila^palala^bhojya^Ãpti÷/ 94.22cd/ vÃruïyÃæ mÃæsa^surÃ^Ãsava^dhÃnya^samudra^ratna^Ãpti÷// 94.23ab/ mÃrutyÃæ Óastra^Ãyudha^saroja^vallÅ^phala^aÓana^ÃptiÓ ca/ 94.23cd/ saumyÃyÃæ parama^anna^aÓanaæ turaÇga^ambara^prÃpti÷// 94.24ab/ aiÓÃnyÃæ samprÃptir gh­ta^pÆrïÃnÃæ bhaved ana¬uhaÓ ca/ 94.24cd/ evaæ phalaæ g­hapater g­ha^p­«Âha^samÃÓrite bhavati// 94.25ab/ gamane karïasamaÓ cet k«emÃya na kÃrya^siddhaye bhavati// 94.25cd/ abhimukham upaiti yÃtur viruvan vinivartayed yÃtrÃm// 94.26ab/ vÃme vÃÓitvÃ^Ãdau dak«iïa^pÃrÓve +anuvÃÓate yÃtu÷/ 94.26cd/ artha^apahÃra^kÃrÅ tad^viparÅto +artha^siddhi^kara÷// 94.27ab/ yadi vÃma eva viruvan[K.viruyÃt] muhurmuhur yÃyino +anuloma^gati÷/ 94.27cd/ arthasya bhavati siddhyai prÃcyÃnÃæ dak«iïaÓ ca^evam// 94.28ab/ vÃma÷ pratiloma^gatir viruvan[K.vÃÓan] gamanasya vighnak­d bhavati/ 94.28cd/ tatrasthasya^eva phalaæ kathayati tad^vächitaæ gamane// 94.29ab/ dak«iïa^virutaæ k­tvà vÃme viruyÃd yathÃ^Åpsita^avÃpti÷/ 94.29cd/ prativÃÓya puro yÃyÃd drutam *atyarthÃgamo bhavati[K.agre +arthÃgamo +atimahÃn]// 94.30ab/ prativÃÓya p­«Â÷ato dak«iïena yÃyÃd drutaæ k«ataja^kÃrÅ[K.k«atajakartÃ]/ 94.30cd/ ekacaraïo +arkam Åk«an viruvaæÓ ca puro rudhira^hetu÷// 94.31ab/ d­«ÂvÃ^arkam ekapÃdas tuï¬ena likhed yadà svapicchÃni/ 94.31cd/ purato janasya mahato vadham abhidhatte tadà balibhuk// 94.32ab/ sasya^upete k«etre viruvati ÓÃnte sasasya^bhÆ^labdhi÷/ 94.32cd/ Ãkula^ce«Âo viruvan sÅmÃnte kleÓak­d yÃtu÷// 94.33ab/ susnigdha^patra^pallava^kusuma^phala^Ãnamra^surabhi^madhure«u/ 94.33cd/ sak«Åra^avraïa^saæsthita^manoj¤a^v­k«e«u ca^artha^siddhi^kara÷[K.cÃrthakara÷]// 94.34ab/ ni«panna^sasya^ÓÃdvala[K.Óìvala, K's tr. ÓÃdvala]^bhavana^prÃsÃda^harmya^harite«u/ 94.34cd/ dhanya[K.dhÃnya]^ucchraya^maÇgalye«u ca^eva viruvan dhana^Ãgamada÷// 94.35ab/ gopucchasthe valmÅkage +atha và darÓanaæ bhujaÇgasya/ 94.35cd/ sadyo jvaro mahi«age viruvati gulme phalaæ svalpam// 94.36ab/ kÃryasya vyÃghÃtas t­ïakÆÂe vÃmage +ambu^saæsthe[K.asthisaæsthe] vÃ/ 94.36cd/ Ærdhva^agni^plu«Âe +aÓani^hate ca kÃke vadho bhavati// 94.37ab/ kaïÂaki^miÓre saumye siddhi÷ kÃryasya bhavati kalahaÓ ca/ 94.37cd/ kaïÂakini bhavati kalaho vallÅ^parive«Âite bandha÷// 94.38ab/ chinna^agre +aÇga^ccheda÷ kalaha÷ Óu«ka^druma^sthite dhvÃæk«e/ 94.38cd/ purataÓ ca p­«Âhato và gomaya^saæsthe dhana^prÃpti÷// 94.39ab/ m­ta^puru«a^aÇga^avayava^sthito +abhiviruvan[K.+abhivÃÓan] karoti m­tyu^bhayam/ 94.39cd/ bha¤jann asthi ca ca¤cvà yadi viruvaty[K.vÃÓaty] asthi^bhaÇgÃya// 94.40ab/ rajjv^asthi^këÂha^kaïÂaki^ni÷sÃra^Óiroruha^Ãnane ruvati/ 94.40cd/ bhujaga^gada^daæ«Âri^taskara^Óastra^agni^bhayÃny anukramaÓa÷// 94.41ab/ sitakusuma^aÓuci^mÃæsa^Ãnane +artha^siddhir yathÃ^Åpsità yÃtu÷/ 94.41cd/ *pak«au dhunvann[K.dhunvan pak«Ãv] Ærdhva^Ãnane ca vighnaæ muhu÷ kvaïati// 94.42ab/ yadi Ó­ÇkhalÃæ varatrÃæ vallÅæ vÃ^ÃdÃya vÃÓate bandha÷/ 94.42cd/ pëÃïa^sthe ca bhayaæ kli«Âa^apÆrva^adhvika^yutiÓ ca// 94.43ab/ anyonya^bhak«a^saækrÃmita^Ãnane tu«Âir uttamà bhavati/ 94.43cd/ vij¤eya÷ strÅ^lÃbho dampatyor viruvator[K.vÃÓator] yugapat// 94.44ab/ pramadÃ^Óira^upagata^pÆrïa^kumbha^saæsthe +aÇganÃ^artha^samprÃpti÷/ 94.44cd/ ghaÂa^kuÂÂane suta^vipad ghaÂa^upahadane +anna^samprÃpti÷// 94.45ab/ skandhÃvÃra^ÃdÅnÃæ niveÓa^samaye ruvaæÓ calat^pak«a÷/ 94.45cd/ sÆcayate +anyat^sthÃnaæ[K.+anyasthÃnaæ] niÓcala^pak«as tu bhaya^mÃtram// 94.46ab/ praviÓadbhi÷ sainya^ÃdÅn sag­dhra^kaÇkair vinÃ^Ãmi«aæ dhvÃæk«ai÷/ 94.46cd/ aviruddhais tai÷ prÅtir dvi«atÃæ yuddhaæ viruddhaiÓ ca// 94.47ab/ bandha÷ sÆkara^saæsthe paÇkÃkte sÆkare dvike +artha^Ãpti÷/ 94.47cd/ k«emaæ khara^u«Âra^saæsthe ke cit prÃhur vadhaæ tu khare// 94.48ab/ vÃhanalÃbho +aÓvagate viruvaty anuyÃyini k«atajapÃta÷/ 94.48cd/ anye +apy anuvrajanto yÃtÃraæ kÃkavad vihagÃ÷// 94.49ab/ dvÃtriæÓat pravibhakte digcakre yad yathà samuddi«Âam/ 94.49cd/ tattat tathà vidheyaæ guïa^do«a^phalaæ yiyÃsÆnÃm// 94.50ab/ kà iti kÃkasya rutaæ sva^nilaya^saæsthasya ni«phalaæ proktam/ 94.50cd/ kava iti ca^ÃtmaprÅtyai ka^iti rute snigdha^mitra^Ãpti÷// 94.51ab/ karÃ^iti kalahaæ kurukuru ca har«am atha kaÂakaÂa^iti dadhibhaktam/ 94.51cd/ keke virutaæ kuku và dhana^lÃbhaæ yÃyina÷ prÃha// 94.52ab/ kharekhare pathika^Ãgamam Ãha kakhÃkhÃ^iti yÃyino m­tyum/ 94.52cd/ gamana^prati«edhikam à kakhalÃ[K.Ãkhalakhala, K's tr. à khalakhala] sadyo +abhivar«Ãya// 94.53ab/ kÃkÃ^iti vighÃta÷[K.vighÃtaæ] kÃkaÂi^iti ca^ÃhÃra^dÆ«aïaæ prÃha/ 94.53cd/ prÅty^Ãspadaæ kavakava^iti bandham evaæ kagÃkur iti// 94.54ab/ karagau[K.karakau] virute var«aæ gu¬avat trÃsÃya va¬ iti vastra^Ãpti÷/ 94.54cd/ kalaya^iti ca saæyoga÷ ÓÆdrasya brÃhmaïai÷ sÃkam// 94.55a ka¬ [K.pha¬] iti phalÃpti÷ phaladÃ[K.phalavÃ]^ 94.55b ahidarÓanaæ Âa¬¬iti[K.Âa¬iti] prahÃrÃ÷ syu÷/ 94.55c strÅ^lÃbha÷ strÅti rute 94.55b ga¬ iti gavÃæ pu¬ iti pu«pÃïÃm// 94.56ab/ yuddhÃya ÂÃkuÂÃkv iti guhu vahni^bhayaæ kaÂekaÂe kalaha÷/ 94.56cd/ ÂÃkuli ciïÂici kekeka^iti puraæ ca^iti do«Ãya// 94.57a kÃka^dvayasya^api samÃnam etat 94.57b phalaæ yaduktaæ ruta^ce«Âita^Ãdyai÷/ 94.57c patatriïo +anye +api yathÃ^eva kÃko 94.57d vanyÃ÷ Óvavac ca^uparidaæ«Âriïo ye// 94.58a sthala^salila^carÃïÃæ vyatyayo megha^kÃle 94.58b pracura^salila^v­«Âyai Óe«akÃle bhayÃya/ 94.58c madhu bhavana^nilÅnaæ tat karoty ÃÓu ÓÆnyaæ 94.58d maraïam api *ca nÅlÃ[K.nilÅnÃ] mak«ikà mÆrdhni lÅnÃ// 94.59a vinik«ipantya÷ salile +aï¬akÃni 94.59b pipÅlikà v­«Âi^nirodham Ãhu÷/ 94.59c *taruæ sthalaæ[K.tarusthalaæ, K's tr.taruæ sthalaæ] vÃ^api nayanti nimnÃd 94.59d yadà tadà tÃ÷ kathayanti v­«Âim// 94.60a kÃryaæ tu mÆla^Óakune +antaraje tadahni 94.60b vindyÃt phalaæ niyatam evam ime vicintyÃ÷/ 94.60c prÃrambha^yÃna^samaye«u tathà praveÓe 94.60d grÃhyaæ k«utaæ na Óubhadaæ kva cid apy uÓanti// 94.61a Óubhaæ daÓÃ^pÃkam avighna^siddhiæ 94.61b mÆla^abhirak«Ãm atha và sahÃyÃn/ 94.61c du«Âasya[K.i«Âasya] saæsiddhim anÃmayatvaæ 94.61d vadanti te mÃnayitur n­pasya// 94.62a kroÓÃd Ærdhvaæ Óakuna[K.Óakuni]virutaæ ni«phalaæ prÃhur eke 94.62b tatra^ani«Âe prathama^Óakune mÃnayet pa¤ca «a ca/ 94.62c prÃïÃyÃmÃn n­patir aÓubhe «o¬aÓa^eva dvitÅye 94.62d pratyÃgacchet svabhavanam ato yady ani«Âas t­tÅya÷// 95 ÓÃkuna^uttarÃdhyÃya÷ 95.01ab/ dig^deÓa^ce«ÂÃ^svara^vÃsara^­k«a^muhÆrta^horÃ^karaïa^udaya^aæÓÃn/ 95.01cd/ cara^sthira[K.cirasthira, K's tr. carasthira]^unmiÓra^bala^abalaæ ca buddhvà phalÃni pravaded rutajïa÷// 95.02a dvividhaæ kathayanti saæsthitÃnÃm 95.02b ÃgÃmi^sthira^saæj¤itaæ ca kÃryam/ 95.02c n­pa^dÆta^cara^anyadeÓa^jÃtÃny 95.02d abhighÃta÷ svajanÃdi ca^Ãgama^Ãkhyam// 95.03a udbaddha^saægrahaïa^bhojana^caura^vahni^ 95.03b var«a^utsava^Ãtmaja^vadhÃ÷ kalaho bhayaæ ca/ 95.03c varga÷ sthiro +ayam udaya^induyute sthira^­k«e 95.03d vidyÃt sthiraæ carag­he ca caraæ yad uktam// 95.04ab/ sthira^pradeÓa^upala^mandire«u surÃlaye bhÆ^jala^sannidhau ca/ 95.04cd/ sthirÃïi kÃryÃïi carÃïi yÃni cala^pradeÓa^Ãdi«u ca^ÃgamÃya// 95.05a Ãpya^udaya^­k«a^k«aïa^dig^jale«u 95.05b pak«a^avasÃne«u ca ye pradÅptÃ÷/ 95.05c sarve +api te v­«Âikarà ruvanta÷ 95.05d ÓÃnto +api v­«Âiæ kurute +ambucÃrÅ// 95.06a Ãgneya^dig^lagna^muhÆrta^deÓe«v 95.06b arka^pradÅpto +agnibhayÃya rauti/ 95.06c vi«ÂyÃæ yama^­k«a^udaya^kaïÂake«u 95.06d ni«patra^vallÅ«u ca do«ak­t[K.mo«ak­t] syÃt// 95.07a grÃmya÷ pradÅpta÷ svara^ce«ÂitÃbhyÃm 95.07b ugro ruvan kaïÂakini sthitaÓ ca/ 95.07c bhauma^­k«alagne yadi nair­tÅæ ca 95.07d sthito +abhitaÓ cet kalahÃya d­«Âa÷// 95.08a lagne +atha vÃ^indor bh­gu^bha^aæÓa^saæsthe 95.08b vidik^sthito +adho^vadanaÓ ca rauti/ 95.08c dÅpta÷ sa cet saægrahaïaæ karoti 95.08d yonyà tayà yà vidiÓi pradi«ÂÃ// 95.09a puærÃÓi^lagne vi«ame tithau ca 95.09b dikstha÷ pradÅpta÷ Óukuno nara^Ãkhya÷/ 95.09c vÃcyaæ tadà saægrahaïaæ narÃïÃæ 95.09d miÓre bhavet paï¬aka^samprayoga÷// 95.10a evaæ rave÷ k«etra^navÃæÓa^lagne 95.10b lagne sthite và svayam eva sÆrye/ 95.10c dÅpto +abhidhatte Óakuno virauti[K.vivÃsaæ] 95.10d puæsa÷ pradhÃnasya hi kÃraïaæ tat// 95.11ab/ prÃrambhamÃïe«u[K.prÃrabhyamÃïe«u] ca sarva^kÃrye«v arka^anvitÃd bhÃd gaïayed vilagnam/ 95.11cd/ samptad vipac ca^iti yathà krameïa sampad vipac ca^iti[K.vÃ^api] tatha^eva vÃcyam[K.vÃcyÃ]// 95.12a kÃïena^ak«ïà dak«iïena^eti sÆrye 95.12b candre lagnÃd dvÃdaÓe ca^itarena/ 95.12c lagnasthe +arke pÃpad­«Âe +andha eva 95.12d kubja÷ sva^­k«e Órotra^hÅno ja¬o vÃ// 95.13a krÆra÷ «a«Âhe krÆrad­«Âo vilagnÃd 95.13b yasmin rÃÓau tadg­ha^aÇge vraïo +asya[K.syÃt]/ 95.13c evaæ proktaæ yan mayà janmakÃle 95.13d cihnaæ rÆpaæ tat tad asmin vicintyam// 95.Ì1a ata÷ paraæ loka^nirÆpitÃni[K.omits from 95.Ì1a to 95.Ì32d] 95.Ì1b dravye«u nÃnÃ^ak«ara^saægrahÃïi/ 95.Ì1c i«Âa^praïÅtÃni vibhÃjitÃni 95.Ì1d nÃmÃni kendra^kramaÓa÷ pravak«ye// 95.Ì2a lagna^ambu^saæstha^asta^nabha÷sthite«u 95.Ì2b k«etre«u ye lagnagatà g­ha^aæÓÃ÷/ 95.Ì2c tebhyo +ak«arÃïy Ãtmag­ha^ÃÓrayÃïi 95.Ì2d vindyÃd grahÃïÃæ svagaïa^krameïa// 95.Ì3a ka^varga^pÆrvÃn kuja^Óukra^cÃndri^ 95.Ì3b jÅva^arkajÃnÃæ pravadanti vargÃn/ 95.Ì3c ya^kÃra^pÆrvÃ÷ ÓaÓino niruktà 95.Ì3d varïÃs tv a^kÃra^prabhavà rave÷ syu÷// 95.Ì4a dre«kÃïa^v­ddhyà pravadanti nÃma 95.Ì4b tri^pa¤ca^sapta^ak«aram ojarÃÓau/ 95.Ì4c yugme tu vindyÃd dvi^catu«ka^«aÂkaæ 95.Ì4d nÃma^ak«arÃïi graha^d­«Âi^v­ddhyÃ// 95.Ì5a vargottame dvya^k«arakaæ cara^aæÓe 95.Ì5b sthira^­k«a^bhÃge catur^ak«araæ tat/ 95.Ì5c oje«u ca^ebhyo vi«ama^ak«arÃïi 95.Ì5d syur dvisvabhÃve«u tu rÃÓivac ca// 95.Ì6a dvimÆrti^saæj¤e tu vaded dvinÃma 95.Ì6b saumya^Åk«ite dviprak­tau ca rÃÓau/ 95.Ì6c yÃvÃn gaïa÷ sva^udayago +aæÓakÃnÃæ 95.Ì6d tÃvÃn graha÷ saægrahake +ak«arÃïÃm// 95.Ì7a saæyogam Ãdau bahule«u vindyÃt 95.Ì7b kÆÂe«u saæyogaparaæ vadanti/ 95.Ì7c sva^uccÃæÓake dvi«k­tam ­k«a^yogÃd 95.Ì7d gurv^ak«araæ tad^bhavana^aæÓake syÃt// 95.Ì8a mÃtrÃ^Ãdi^yuk syÃd grahayuk^trikoïe 95.Ì8b dre«kÃïa^paryÃyavad ak«are«u/ 95.Ì8c nabho^bale«u^Ærdhvam adho +ambuje«u 95.Ì8d j¤eyo *visargas tu bala[U.visargo^astabala]^anvite«u// 95.Ì9a ÓÅr«a^udaye«u^Ærdhvam uÓanti mÃtrÃm 95.Ì9b adhaÓ ca p­«Âha^udaya^Óabdite«u/ 95.Ì9c tÅryak ca vindyÃd ubhaya^udaye tÃæ 95.Ì9d dÅrghe«u dÅrghÃm itare«u ca^anyÃm// 95.Ì10a prÃg^lagna^toya^asta^nabha÷sthite«u 95.Ì10b bhe«v aæÓakebhyo +ak«ara^saægraha÷ syÃt/ 95.Ì10c krÆro +ak«araæ hanti catu«Âayastho 95.Ì10d d­«ÂyÃ^api mÃtrÃæ ca trikoïago vÃ// 95.Ì11a Óubhagrahas tu^Ærjita^vÅrya^bhÃgÅ 95.Ì11b sthÃna^aæÓa^tulya^ak«arada÷ sa ca^ukta÷/ 95.Ì11c paÓyan sthita÷ kendra^trikoïayor và 95.Ì11d sva^ucce +api varïa^dvayam Ãtma^bhÃge// 95.Ì12a k«etreÓv are k«Åïabale +aæÓake ca 95.Ì12b mÃtrÃ^ak«araæ nÃÓam upaiti tajjam/ 95.Ì12c asambhave +apy udbhavam eti tasmin 95.Ì12d varga^Ãdyam uccÃæÓa^yuji^ÅÓa^d­«Âe// 95.Ì13a kendre yathÃsthÃna^bala^prakar«aæ 95.Ì13b k«etrasya tat^k«etra^pateÓ ca buddhvÃ/ 95.Ì13c kÃryo +ak«arÃïÃm anupÆrvayogo 95.Ì13d mÃtrÃ^Ãdi^saæyoga^vikalpanà ca// 95.Ì14a tatra^ÃdirÃÓy^Ãdi^catur^vilagnam 95.Ì14b Ãdy^aæÓaka^Ãdi^krama^paryÃyeïa/ 95.Ì14c grahÃæÓakebhya÷ svagaïa^ak«arÃïÃm 95.Ì14d anvarthane prÃptir iyaæ vidhÃryÃ// 95.Ì15a me«e kakÃro hibuke yakÃras 95.Ì15b tule cakÃro makare pakÃra÷/ 95.Ì15c me«e chakÃro hibuke +apy akÃras 95.Ì15d tule khakÃro makare phakÃra÷// 95.Ì16a me«e ÂakÃro hibuke ÂhakÃras 95.Ì16b tule takÃro makare thakÃra÷/ 95.Ì16c me«e tu rephà hibuke jakÃras 95.Ì16d tule bakÃro makare gakÃra÷// 95.Ì17a ÃkÃram Ãdye +ambugate ghakÃram 95.Ì17b aste bhakÃraæ makare jhakÃram/ 95.Ì17c lagne ¬akÃraæ hibuke dakÃram 95.Ì17d aste dhakÃraæ makare ¬hakÃram// 95.Ì18a lagne ¤akÃro hibuke makÃras 95.Ì18b tule ÇakÃro makare lakÃra÷/ 95.Ì18c lagne kakÃro hibuke pakÃras 95.Ì18d tule cakÃro makare ikÃra÷// 95.Ì19a lagne nakÃro hibuke takÃras 95.Ì19b tule ïakÃro makare ÂakÃra÷/ 95.Ì19c ity etad uktaæ carasaæj¤akasya 95.Ì19d vak«ye sthirÃkhyasya catu«Âayasya// 95.Ì20a v­«e phakÃro hibuke khakÃra÷ 95.Ì20b kÅÂe vakÃro n­ghaÂe chakÃra÷/ 95.Ì20c ÃdyÃæÓakebhyo matimÃn vidadhyÃd 95.Ì20d anukrameïa sthirasaæj¤ake«u// 95.Ì21a lagne bakÃro hibuke jakÃra 95.Ì21b ÅkÃram aste +ambarage gakÃra÷/ 95.Ì21c v­«e thakÃro hibuke ÂakÃra÷ 95.Ì21d kÅÂe ¬akÃro n­ghaÂe dakÃra÷// 95.Ì22a v­«e ghakÃro hibuke ÓakÃra÷ 95.Ì22b kÅÂe jhakÃro n­ghaÂe bhakÃra÷/ 95.Ì22c lagne jakÃro hibuke ukÃra÷ 95.Ì22d kÅÂe ÇakÃro n­ghaÂe makÃra÷// 95.Ì23a lagne ¬hakÃro +atha jale ïakÃraÓ 95.Ì23b cÃste dhakÃro +ambarage nakÃra÷/ 95.Ì23c v­«e «akÃro hibuke cakÃra÷ 95.Ì23d kÅÂe pakÃro n­ghaÂe kakÃra÷// 95.Ì24a ÆkÃram Ãhur v­«abhe jale kham 95.Ì24b aste phakÃro n­ghaÂe chakÃra÷/ 95.Ì24c antye v­«e Âam tam uÓanti siæhe 95.Ì24d thaæ saptage Âhaæ pravadanti kumbhe// 95.Ì25a dvimÆrtisaæj¤e mithune jakÃrÃ÷ 95.Ì25b «a«Âhe bakÃra÷ prathamÃæÓake syÃt/ 95.Ì25c dhanurdhare +astopagate gakÃro 95.Ì25d mÅnadvaye cÃmbarage sakÃra÷// 95.Ì26a lagne ghakÃro hibuke bhakÃraÓ 95.Ì26b cÃste jhakÃro +ambaramadhyage Å/ 95.Ì26c lagne dakÃro hibuke dhakÃram 95.Ì26d aste ¬akÃraæ vidur ambare ¬ham// 95.Ì27a lagne makÃro hibuke ÇakÃraÓ 95.Ì27b aste hakÃro +ambarage ¤akÃra÷/ 95.Ì27c lagne pakÃro jalage cakÃra 95.Ì27d aikÃram aste +ambarage kakÃra÷// 95.Ì28a prÃglagne naæ jalage ïam Ãhur 95.Ì28b astaæ gate Âaæ nabhasi sthite tam/ 95.Ì28c prÃglagnage khaæ jalage yam Ãhur 95.Ì28d astaæ gate chaæ nabhasi sthite pham// 95.Ì29a lagne jam okÃram athÃmbusaæsthe 95.Ì29b gam astasaæsthe vidur ambare bam/ 95.Ì29c Âhaæ lagnage +antye hibukÃÓrite ¬aæ 95.Ì29d tham astage daæ nabhasi sthite vai// 95.Ì30a evaæ vikalpo +ak«ara^saægraho +ayaæ 95.Ì30b nÃmnÃæ niruddi«Âa^vidhÃna ukta÷/ 95.Ì30c sarve«u lagne«u ca ke cid evam 95.Ì30d icchanti pÆrva^ukta^vidhÃnavat tu// 95.Ì31a kendrÃïi và kendra^gata^aæÓakai÷ svai÷ 95.Ì31b p­thak p­thak saæguïitÃni k­tvÃ/ 95.Ì31c trik­d^vibhaktaæ vidur ak«araæ tat 95.Ì31d k«etra^ÅÓvarasya^amÓa^parikrama^svam// 95.Ì32a saæcintita^prÃrthita^nirgate«u 95.Ì32b na«Âa^k«ata^strÅ^rati^bhojane«u/ 95.Ì32c svapna^­k«a^cintÃ^puru«Ãdi^varge«v 95.Ì32d ete«u nÃmÃny upalak«ayeta 95.14a dvyak«araæ cara^g­ha^aæÓaka^udaye 95.14b nÃma cÃsya catur^ak«araæ sthire/ 95.14c nÃmayugmam api ca dvimÆrti«u 95.14d tryak«araæ bhavati ca^asya pa¤cabhi÷// 95.15a ka^ÃdyÃs tu vargÃ÷ kuja^Óukra^saumya^ 95.15b jÅva^arkajÃnÃæ kramaÓa÷ pradi«ÂÃ÷/ 95.15c varïa^a«Âakaæ ya^Ãdi ca ÓÅtaraÓme 95.15d raver a^kÃrÃt kramaÓa÷ svarÃ÷ syu÷// 95.16a nÃmÃni ca^agny^ambu^kumÃra^vi«ïu^ 95.16b Óakra^indrapatnÅ^caturÃnanÃnÃm/ 95.16c tulyÃni sÆryÃt kramaÓo vicintya 95.16d dvi^try^Ãdi^varïair ghaÂayet svabuddhyÃ// 95.17a vayÃæsi te«Ãm stana^pÃna^bÃlya^ 95.17b vrata^sthità yauvana^madhya^v­ddhÃ÷/ 95.17c atÅva^v­ddhà iti candra^bhauma^ 95.17d j¤a^Óukra^jÅva^arka^ÓanaiÓcarÃïÃm// 96 pÃkÃdhyÃya÷ 96.01ab/ pak«Ãd bhÃno÷ somasya mÃsiko +aÇgÃrakasya vaktra^ukta÷/ 96.01cd/ ÃdarÓanÃc ca pÃko budhasya jÅvasya var«eïa// 96.02ab/ «a¬bhi÷ sitasya mÃsair abdena Óane÷ suradvi«o +abdÃrdhÃt/ 96.02cd/ var«Ãt sÆryagrahaïe sadya÷ syÃt tvëÂra^kÅlakayo÷// 96.03ab/ tribhir eva dhÆmaketor mÃsai÷ Óvetasya saptarÃtra^ante/ 96.03cd/ saptÃhÃt parive«a^indracÃpa^sandhyÃ^abhrasÆcÅnÃm// 96.04ab/ ÓÅta^u«ïa^viparyÃsa÷ phala^pu«pam akÃlajaæ diÓÃæ dÃha÷/ 96.04cd/ sthira^carayor anyatvaæ prasÆti^vik­tiÓ ca «aï^mÃsÃt// 96.05ab/ akriyamÃïaka^karaïaæ bhÆkampo +anutsavo duri«Âaæ ca/ 96.05cd/ Óo«aÓ ca^aÓo«yÃïÃæ sroto +anyatvaæ ca var«a^ardhÃt// 96.06ab/ stambha^kusÆla^arcÃnÃæ jalpita^rudita^prakampita^svedÃ÷/ 96.06cd/ mÃsa^trayeïa kalaha^indracÃpa^nirghÃta^pÃkÃÓ ca// 96.07ab/ kÅÂa^Ãkhu^mak«ika^uraga^bÃhulyaæ m­ga^vihaÇga^virutaæ ca/ 96.07cd/ lo«Âasya cÃpsu taraïaæ tribhir eva vipacyate mÃsai÷// 96.08ab/ prasava÷ ÓunÃm araïye vanyÃnÃæ grÃma^sampraveÓaÓ ca/ 96.08cd/ madhunilaya^toraïa^indradhvajÃÓ ca var«Ãt samadhikÃd vÃ// 96.09ab/ gomÃyu^g­dhra^saæghà daÓa^ahikÃ÷ sadya eva tÆrya^rava÷/ 96.09cd/ Ãkru«Âaæ pak«a^phalaæ valmÅko vidaraïaæ ca bhuva÷// 96.10ab/ ahutÃÓa^prajvalanaæ gh­ta^taila^vasÃ^Ãdi^var«aïaæ ca^api/ 96.10cd/ sadya÷ paripacyante mÃse +adhyardhe ca janavÃda÷// 96.11ab/ chatra^citi^yÆpa^hutavaha^bÅjÃnÃæ saptabhir bhavati pak«ai÷/ 96.11cd/ chatrasya toraïasya ca kecin mÃsÃt phalaæ prÃhu÷ // 96.12ab/ atyanta^viruddhÃnÃæ sneha÷ ÓabdaÓ ca viyati bhÆtÃnÃm/ 96.12cd/ mÃrjÃra^nakulayor mÆ«akeïa saÇgaÓ ca mÃsena// 96.13ab/ gandharvapuraæ mÃsÃd rasa^vaik­tyaæ hiraïya^vik­tiÓ ca/ 96.13cd/ dhvaja^veÓma^pÃæÓu^dhÆma^Ãkulà diÓaÓ ca^api mÃsa^phalÃ÷// 96.14ab/ navaka^eka^a«Âa^daÓaka^eka^«aÂ^trika^trika^saÇkhya^mÃsa^pÃkÃni/ 96.14cd/ nak«atrÃïy aÓvinipÆrvakÃïi sadya÷ phala^ÃÓle«Ã// 96.15ab/ pitryÃn mÃsa÷ «a saÂ^trayo +ardham a«Âau ca tri^«a¬^eka^ekÃ÷/ 96.15cd/ mÃsa^catu«ke +a«Ã¬he sadya÷ pÃka^abhijittÃrÃ// 96.16ab/ sapta^a«Âav adhyardhaæ trayas traya÷ pa¤ca ca^eva mÃsÃ÷ syu÷/ 96.16cd/ Óravaïa^ÃdÅnÃæ pÃko nak«atrÃïÃæ yathÃsaÇkhyam// 96.17a nigadita^samaye na d­Óyate ced 96.17b adhikataraæ dviguïe prapacyate tat/ 96.17c yadi na kanaka^ratna^go^pradÃnair 96.17d upaÓamitaæ vidhivad dvijaiÓ ca ÓÃntyÃ// 97 nak«atrakarmaguïÃdhyÃya÷ 97.01ab/ Óikhi^guïa^rasa^indriya^anala^ÓaÓi^vi«aya^guïa^­tu^pa¤ca^vasu^pak«Ã÷/ 97.01cd/ vi«aya^eka^candra^bhÆta^arïava^agni^rudra^aÓvi^vasu^dahanÃ÷// 97.02ab/ bhÆta^Óata^pak«a^vasavo dvÃtriæÓac ca^iti tÃrakÃ^mÃnam/ 97.02cd/ kramaÓo +aÓviny^ÃdÅnÃæ kÃlas tÃrÃ^pramÃïena// 97.03ab/ nak«atrajam udvÃhe phalam abdais tÃrakÃ^mitai÷ sadasat/ 97.03cd/ divasair jvarasya nÃÓo vyÃdher anyasya và vÃcya÷// 97.04ab/ aÓvi^yama^dahana^kamalaja^ÓaÓi^ÓÆlabh­d^aditi^jÅva^phaïi^pitara÷/ 97.04cd/ yony^aryama^dinak­t^tva«Â­^pavana^ÓakrÃgni^mitrÃÓ ca// 97.05ab/ Óakro nir­tis toyaæ viÓve brahmà harir vasur varuïa÷/ 97.05cd/ ajapÃdo +ahirbudhnya÷ pÆ«Ã cetÅÓvarà bhÃnÃm// 97.06ab/ trÅïy uttarÃïi tebhyo rohiïyaÓ ca dhruvÃïi tai÷ kuryÃt/ 97.06cd/ abhi«eka^ÓÃnti^taru^nagara^dharma^bÅja^dhruva^ÃrambhÃn// 97.07ab/ mÆla^Óiva^Óakra^bhujaga^adhipÃni tÅk«ïÃni te«u siddhyanti/ 97.07cd/ abhighÃta^mantra^vetÃla^bandha^vadha^bheda^saæbandhÃ÷// 97.08ab/ ugrÃïi pÆrva^bharaïÅ^pitryÃïy utsÃda^nÃÓa^ÓÃÂhye«u/ 97.08cd/ yojyÃni bandha^vi«a^dahana^Óastra^ghÃta^Ãdi«u ca siddhyai// 97.09ab/ laghu hasta^aÓvina^pu«yÃ÷ païya^rati^j¤Ãna^bhÆ«aïa^kalÃsu/ 97.09cd/ Óilpa^au«adha^yÃna^Ãdi«u siddhikarÃïi pradi«ÂÃni// 97.10ab/ m­du^vargo[K.m­duvargas tv] +anÆrÃdhÃ^citrÃ^pau«ïa^aindavÃni mitrÃrthe/ 97.10cd/ suratavidhi^vastra^bhÆ«aïa^maÇgala^gÅte«u ca hitÃni// 97.11ab/ hautabhujaæ saviÓÃkhaæ m­du^tÅk«ïam tad^vimiÓra^phala^kÃri/ 97.11cd/ Óravaïatrayam Ãditya^Ãnile ca carakarmaïi hitÃni// 97.12a hasta^trayaæ m­gaÓira÷ Óravaïa^trayaæ[K.ÓravanÃttrayaæ] ca 97.12b pÆ«a^aÓvi^Óakra^guru^bhÃni punarvasuÓ ca/ 97.12c k«aure tu karmaïi hitÃny udaye k«aïe và 97.12d yuktÃni ca^u¬upatinà ÓubhatÃrayà ca// 97.13a na snÃtamÃtra^gamana^unmukha[K.utsuka]^bhÆ«itÃnÃm 97.13b abhyakta^bhukta^raïakÃla^nirÃsanÃnÃm/ 97.13c sandhyÃ^*niÓÃ^Óani^kuja^arka^tithau[K.niÓo÷ kujayamÃrkadine] ca rikte 97.13d k«auraæ hitaæ na navame +ahni na ca^api vi«ÂyÃm// 97.14ab/ n­pÃj¤ayà brÃhmaïa^sammate ca vivÃhakÃle m­tasÆtake ca/ 97.14cd/ baddhasya mok«e kratu^dÅk«aïÃsu sarve«u Óastaæ k«urakarma bhe«u// [K.one verse inserted K.98.15ab/ hasto mÆlaæ Óravaïà punarvasur m­gaÓiras tathà pu«ya÷/ K.98.15cd/ puæsa¤j¤ite«u kÃrye«v etÃni ÓubhÃni dhi«ïyÃni//] 97.15ab/ sÃvitra^pau«ïa^anila^maitra^ti«ya^tvëÂre tathà ca^u¬ugaïÃdhipa^­k«e/ 97.15cd/ saæskÃra^dÅk«Ã^vrata^mekhalÃdi kuryÃd gurau Óukra^budha^induyukte// [K.one verse inserted K.98.17ab/ lÃbhe t­tÅye ca Óubhai÷ samete pÃpair vihÅne ÓubharÃÓilagne/ K.98.17cd/ vedhyau tu karïau tridaÓejyalagne ti«yenducitrÃharirevatÅ«u//] 97.16a Óuddhair dvÃdaÓa^kendra^naidhanag­hai÷ pÃpais tri«a«ÂhÃyagair 97.16b lagne kendragate +atha và suragurau daitya^indrapÆjye +api vÃ/ 97.16c sarva^Ãrambha^phala^prasiddhir udaye rÃÓau ca kartu÷ Óubhe 97.16d sagrÃmya^sthira^bha^udaye ca bhavanaæ kÃryaæ praveÓo +api vÃ// 98 tithikarmaguïÃdhyÃya÷ 98.01ab/ kamalaja^vidhÃt­^hari^yama^ÓaÓÃÇka^«a¬vaktra^Óakra^vasu^bhujagÃ÷/ 98.01cd/ dharma^ÅÓa^savit­^manmatha^kalayo viÓve ca tithipataya÷// 98.02ab/ pitaro +amÃvasyÃyÃæ saæj¤Ãsad­ÓÃÓca tai÷ kriyÃ÷ kÃryÃ÷/ 98.02cd/ nandà bhadrà vijayà riktà pÆrïà ca tÃs trividhÃ÷// 98.03ab/ yat kÃryaæ nak«atre taddaivatyÃsu tithi«u tat kÃryam/ 98.03cd/ karaïamuhÆrte«v api tat siddhikaraæ devatÃsad­Óam// 99 karaïaguïÃdhyÃya÷ 99.01ab/ vava^vÃlava^kaulava[K.bavabÃlavakaulaba]^taitila^Ãkhya^gara^vaïija^vi«Âisaæj¤ÃnÃm/ 99.01cd/ pataya÷ syur indra^kamalaja^mitra^aryama^bhÆ^Óriya÷ sayamÃ÷// 99.02ab/ k­«ïa^caturdaÓyardhÃd dhuvÃïi[K.Æ.dhruvÃïi] ÓakuniÓ catu«padaæ nÃgam/ 99.02cd/ kiæstughnam iti ca te«Ãæ kali^v­«a^phaïi^mÃrutÃ÷ pataya÷// 99.03a kuryÃd vave[K.bave] Óubha^cara^sthira^pau«ÂikÃni 99.03b dharmakriyÃ^dvija^hitÃni ca vÃlava[K.bÃlava]^Ãkhye/ 99.03c samprÅti^mitra^varaïÃni ca kaulave[K.kaulabe] syu÷ 99.03d saubhÃgya^saæÓraya^g­hÃïi ca taitila^Ãkhye// 99.04a k­«i^bÅja^g­ha^ÃÓraya^jÃni gare 99.04b vaïiji dhuva[K.dhruva]^kÃrya^vaïig^yutaya÷/ 99.04c na hi vi«Âik­taæ vidadhÃti Óubhaæ 99.04d para^ghÃta^vi«a^Ãdi«u siddhikaram// 99.05a kÃryaæ pau«Âikam au«adhÃdi Óakunau mÆlÃni mantrÃs tathà 99.05b gokÃryÃïi catu«pade dvijapit­n uddiÓya rÃjyÃni ca/ 99.05c nÃge sthÃvara^dÃruïÃni haraïaæ daurbhÃgya^karmÃïy ata÷ 99.05d kiæstughne Óubham i«Âi[K.i«Âa]pu«Âikaraïaæ maÇgalya^siddhi^kriyÃ÷// 99.06ab[K.omitted]/ lÃbhe t­tÅye ca Óubhai÷ samete pÃpair vihÅne ÓubharÃÓilagne/ 99.06cd[K.omitted]/ vedhyau ca karïÃv amarejyalagne pu«ya^indu^citrÃ^hari^pau«ïa^bhe«u// 99.07a rohiïy^uttara^revatÅ^m­gaÓiro^mÆla^anurÃdhÃ^maghÃ^ 99.07b hasta^svÃti«u «a«Âha^tauli^mithune«u^udyatsu pÃïi^graha÷/ 99.07c sapta^a«Âa^antya^bahi÷Óubhair u¬upatÃv ekÃdaÓa^dvi^trige 99.07d krÆrais tryÃya«a¬a«Âagair na tu bh­gau «a«Âhe kuje ca^a«Âame// 99.08a dampatyor dvi^nava^a«Âa^rÃÓi^rahite cÃra^anukule ravau 99.08b candre ca^arka^kuja^arki^Óukra^viyute madhye +atha và pÃpayo÷/ 99.08c tyaktvà ca vyatipÃta^vaidh­ti[K.vaidh­ta]^dinaæ vi«Âiæ ca riktÃæ tithiæ 99.08d krÆrÃhÃyana^pau«a^caitra[K.caitrapau«a]^virahe lagna^aæÓake mÃnu«e// 100 nak«atrajÃtakÃdhyÃya÷ 100.01ab/ priyabhÆ«aïa÷ svarÆpa÷[K.surÆpa÷] subhago dak«o +aÓvinÅ«u matimÃæÓ ca/ 100.01cd/ k­taniÓcaya^satya^arug^dak«a÷ sukhitaÓ ca bharaïÅ«u// 100.02ab/ bahubhuk paradÃraratas tejasvÅ k­ttikÃsu vikhyÃta÷/ 100.02cd/ rohiïyÃæ satya^Óuci÷ priyaævada÷ *sthira÷ svarÆpaÓ ca[K.sthirasurÆpaÓ ca]// 100.03ab/ capalaÓ caturo bhÅru÷ paÂur utsÃhÅ dhanÅ m­ge bhogÅ/ 100.03cd/ ÓaÂha^garvita^caï¬a^k­taghna^hiæsra^pÃpaÓ ca raudra^­k«e// 100.04ab/ dÃnta÷ sukhÅ suÓÅlo durmedhà rogabhÃk pipÃsuÓ ca/ 100.04cd/ alpena ca santu«Âa÷ punarvasau jÃyate manuja÷// 100.05ab/ ÓÃntÃtmà subhaga÷ paï¬ito dhanÅ dharma^saæÓrita÷ pu«ye/ 100.05cd/ ÓaÂha^sarva^bhak«ak«ya[K.bhak«a][U.bhak«ya]^pÃpa÷ k­taghna^dhÆrtaÓ ca bhaujaÇge// 100.06ab/ bahubh­tya^dhanÅ bhogÅ sura^pit­^bhakto mahodyama÷ pitrye/ 100.06cd/ priyavÃg dÃtà dyutimÃn aÂano n­pa^sevako bhÃgye// 100.07ab/ subhago vidyÃ^Ãptadhano bhogÅ sukhabhÃg dvitÅyaphalgunyÃm/ 100.07cd/ utsÃhÅ dh­«Âa÷ pÃnapo +agh­ïÅ taskaro haste// 100.08ab/ citrÃ^ambara^mÃlya^dhara÷ sulocanÃÇgaÓ ca citrÃyÃm[K.bhavati citrÃyÃm]/ 100.08cd/ dÃnto vaïik t­«Ãlu÷[K.k­pÃlu÷] priyavÃg dharmÃÓrita÷ svÃtau// 100.09ab/ År«ur[K.ir«yur] lubdho dyutimÃn vacanapaÂu÷ kalahak­d viÓÃkhÃsu// 100.09cd/ ìhyo videÓavÃsÅ k«udhÃlur aÂano +anurÃdhÃsu// 100.10ab/ jye«ÂhÃsu na bahumitra÷ santu«Âo dharmak­t pracurakopa÷/ 100.10cd/ mÆle mÃnÅ dhanavÃn sukhÅ na hiæsra÷ sthiro bhogÅ// 100.11ab/ i«ÂÃ^nanda^kalatro vÅro d­¬ha^sauh­daÓ ca jaladeve/ 100.11cd/ vaiÓve vinÅta^dhÃrmika^bahu^mitra^k­taj¤a^subhagaÓ ca// 100.12ab/ ÓrÅmÃn Óravaïe ÓrutavÃn udÃra^dÃro dhana^anvita÷ khyÃta÷/ 100.12cd/ dÃtÃ^ìhya^ÓÆra^gÅtapriyo dhani«ÂhÃsu dhana^lubdha÷// 100.13ab/ sphuÂavÃg vyasanÅ ripuhà sÃhasika÷ Óatabhi«aksu durgrÃhya÷/ 100.13cd/ bhadrapadÃsu^udvigna÷ strÅjita^dhana^paÂur adÃtà ca// 100.14ab/ vaktà sukhÅ prajÃvÃn jitaÓatrur dhÃrmiko dvitÅyÃsu// 100.14cd/ sampÆrïa^aÇga÷ subhaga÷ ÓÆra÷ Óucir arthavÃn pau«ïe// 101 rÃÓivibhÃgÃdhyÃya÷ 101.01ab/ aÓvinyo +atha bharaïyo bahulÃpÃdaÓ ca kÅrtyate me«a÷/ 101.01cd/ v­«abho bahulÃÓe«aæ rohiïyo +ardham ca m­gaÓirasa÷// 101.02ab/ m­gaÓiro +ardhaæ raudraæ punarvasor[K.punarvasor ca] aæÓakatrayaæ mithuna÷[K.mithunam]/ 101.02cd/ pÃdaÓ ca *punarvasutas ti«ya÷ Óle«Ã[K.punarvaso÷ sati«yo +aÓle«Ã] ca karkaÂaka÷// 101.03ab/ siæho +atha maghà pÆrvà ca phalgunÅ pÃda uttarÃyÃÓ ca/ 101.03cd/ tatpariÓe«aæ hastaÓ citrÃdyardhaæ ca kanyÃkhya÷// 101.04ab/ taulini citrÃntyÃrdhaæ svÃti÷ pÃdatrayaæ viÓÃkhÃyÃ÷/ 101.04cd/ alini viÓÃkhÃpÃdas tathÃnurÃdhÃnvità jye«ÂhÃ// 101.05ab/ mÆlam a«Ã¬hà pÆrvà prathamaÓ ca^apy uttarÃæÓako dhanvÅ/ 101.05cd/ makaras tatpari«eÓaæ Óravaïa÷ pÆrvaæ dhani«ÂhÃrdham// 101.06ab/ kumbho +antyadhani«ÂhÃrdhaæ Óatabhi«agaæÓatrayaæ ca pÆrvÃyÃ÷/ 101.06cd/ bhadrapadÃyÃ÷ Óe«aæ tathottarà revatÅ ca jha«a÷// 101.07ab/ aÓvinÅ^pitrya^mÆla^Ãdyà me«a^siæha^haya^Ãdaya÷/ 101.07cd/ vi«ama^­k«Ãn nivartante pÃda^v­ddhyà yathottaram// 102 vivÃhapaÂalÃdhyÃya÷ 102.01a mÆrtau karoti dinak­d vidhavÃæ kujaÓ ca 102.01b rÃhur vipanna^tanayÃæ ravijo daridrÃm/ 102.01c Óukra÷ ÓaÓÃÇka^tanayaÓ ca guruÓ ca sÃdhvÅm 102.01d Ãyu÷k«ayaæ prakurute +atha vibhÃvarÅÓa÷// 102.02a kurvanti bhÃskara^ÓanaiÓcara^rÃhu^bhaumà 102.02b dÃridrya^du÷kham atulaæ niyataæ dvitÅye/ 102.02c vitteÓvarÅm avidhavÃæ guru^Óukra^saumyà 102.02d nÃrÅæ prabhÆta^tanayÃæ kurute ÓaÓÃÇka÷// 102.03a sÆrya^indu^bhauma^guru^Óukra^budhÃs t­tÅye 102.03b kuryu÷ sadà bahusutÃæ dhanabhÃginÅæ ca/ 102.03c vyaktÃæ[K.vyaktaæ] divÃkarasuta÷ subhagÃæ karoti 102.03d m­tyuæ dadÃti niyamÃt khalu saiæhikeya÷// 102.04a svalpaæ paya÷ sravati sÆryasute caturthe 102.04b daurbhÃgyam u«ïa^kiraïa÷ kurute ÓaÓÅ ca/ 102.04c rÃhu÷ sapatnanam[K.sapatnyam Æ.sapatnam] api ca k«itijo +alpavittaæ[K.alpavittÃæ] 102.04d dadyÃd bh­gu÷ suraguruÓ ca budhaÓ ca saukhyam// 102.05a na«ÂÃtmajÃæ ravikujau khalu pa¤camasthe[K.pa¤camasthau] 102.05b candrÃtmajo bahusutà gurubhÃrgavau ca/ 102.05c rÃhur dadÃti maraïaæ Óanir ugrarogaæ 102.05d kanyÃ^*vinÃÓam[K.prasÆtim] acirÃt kurute ÓaÓÃÇka÷// 102.06a «a«Âha^ÃÓritÃ÷ Óani^divÃkara^rÃhu^jÅvÃ÷ 102.06b kuryu÷ kujaÓ ca subhagÃæ ÓvaÓure«u bhaktÃm/ 102.06c candra÷ karoti vidhavÃm uÓanà daridrÃm 102.06d ­ddhÃæ ÓaÓÃÇka^tanaya÷ kalahapriyÃæ ca// 102.07a saura^Ãra^jÅva^budha^rÃhu^ravi^indu^ÓukrÃ÷ 102.07b kuryu÷ prasahya khalu saptamarÃÓi^saæsthÃ÷/ 102.07c vaidhavya^bandhana^vadha^k«ayam arthanÃÓa^ 102.07d vyÃdhi^pravÃsa^maraïÃni yathÃkrameïa// 102.08a sthÃne +a«Âame gurubudhau niyataæ viyogaæ 102.08b m­tyuæ ÓaÓÅ bh­gusutaÓ ca tatha^eva rÃhu÷/ 102.08c sÆrya÷ karoty avidhavÃæ sarujÃæ[K.sarujaæ] mahÅja÷ 102.08d sÆryÃtmajo dhanavatÅæ pativallabhÃæ ca// 102.09a dharme sthità bh­gu^divÃkara^bhÆmiputrà 102.09b jÅvaÓ ca dharmaniratÃæ ÓaÓijas tv arogÃm/ 102.09c rÃhuÓ ca sÆryatanayaÓ ca karoti bandhyÃæ[K.vandhyÃæ] 102.09d kanyÃprasÆtim aÂanÃæ[K.aÂanaæ] kurute ÓaÓÃÇka÷// 102.10a rÃhur nabha÷sthala^gato[K.nabhasthalagato] vidhavÃæ karoti 102.10b pÃpe ratÃæ dinakaraÓ ca ÓanaiÓcaraÓ ca/ 102.10c m­tyuæ kujo +artharahitÃæ kulaÂÃæ ca candra÷ 102.10d Óe«Ã grahà dhanavatÅæ subhagÃæ ca kuryu÷// 102.11a Ãye ravir bahusutÃæ sadhanÃæ[K.dhaninÅæ] ÓaÓÃÇka÷ 102.11b putra^anvitÃæ k«itisuto ravijo dhanìhyÃm/ 102.11c Ãyu«matÅæ suraguru÷ ÓaÓija÷ sam­ddhÃæ 102.11d rÃhu÷ karoty avidhavÃæ bh­gur arthayuktÃm// 102.12a ante gurur dhanavatÅæ dinak­d daridrÃæ 102.12b candro dhana^vyaya^karÅæ kulaÂÃæ ca rÃhu÷/ 102.12c sÃdhvÅæ bh­gu÷ ÓaÓisuto bahu^putra^pautrÃæ 102.12d pÃna^prasakta^h­dayÃm ravija÷ kujaÓ ca// 102.13a gopair ya«Ây^ÃhatÃnÃæ khura^puÂa^dalità yà tu dhÆlir dinÃnte 102.13b sodvÃhe sundarÅïÃæ vipula^dhana^suta^Ãrogya^saubhÃgya^kartrÅ/ 102.13c tasmin kÃle na ca^­k«aæ na ca tithi^karaïaæ naiva lagnaæ na yoga÷ 102.13d khyÃta÷ puæsÃæ sukhÃrthaæ Óamayati duritÃny utthitaæ gorajas tu// 103 grahagocarÃdhyÃya÷ 103.01ab/ prÃyeïa sÆtreïa vinÃk­tÃni prakÃÓa^randhrÃïi cirantanÃni/ 103.01cd/ ratnÃni ÓÃstrÃïi ca yojitÃni navair guïair bhÆ«ayituæ k«amÃïi// 103.02ab/ prÃyeïa gocaro vyavahÃryo +atas tatphalÃni vak«yÃmi/ 103.02cd/ nÃnÃv­ttair ÃryÃ[K.tanno] mukhacapalatvaæ *k«amadhvaæ na÷ [K.k«amantv ÃryÃ÷]// 103.03ab/ mÃï¬avya^giraæ Órutvà na madÅyà rocate +atha và naivam/ 103.03cd/ sÃdhvÅ tathà na puæsÃæ priyà yathà syÃj jaghanacapalÃ// 103.04a sÆrya÷ «aÂ^tri^daÓa^sthitas tri^daÓa^«aÂ^saptÃdyagaÓ candramà 103.04b jÅva÷ sapta^nava^dvi^pa¤cama^gato vakra^arkajau «aÂtrigau/ 103.04c saumya÷ «a¬^dvi^catur^daÓa^a«Âama^gata÷ sÆrye[K.Æ.sarve] +apy upÃnte ÓubhÃ÷ 103.04d Óukra÷ saptama^«a¬^daÓa^­k«a^sahita÷ ÓÃrdÆlavat trÃsak­t// 103.05a janmany ÃyÃsado +arka÷ k«apayati vibhavÃn ko«Âharoga^adhva^dÃtà 103.05b vitta^bhraæÓaæ dvitÅye diÓati ca na sukhaæ va¤canÃæ d­grujaæ ca/ 103.05c sthÃnaprÃptiæ t­tÅye *dhana^nicaya^mudà kalya^k­c[K.dhananicayamudÃkalyak­c] ca^ari^hartÃ[K.hantÃ] 103.05d rogÃn datte[K.dhatte] caturthe janayati ca muhu÷ sragdharÃ^bhoga^vighnam// 103.06a pŬÃ÷ syu÷ pa¤camasthe savitari bahuÓo roga^ari^janitÃ÷ 103.06b «a«Âhe +arko hanti rogÃn k«apayati ca ripÆn ÓokÃæÓ ca nudati/ 103.06c adhvÃnaæ saptamastho jaÂhara^gada^bhayaæ dainyaæ ca kurute/ 103.06d ruk^trÃsau[K.rukkÃsau] ca^a«Âamasthe bhavati suvadanà na svÃpi vanitÃ// 103.07a ravÃv Ãpaddainyaæ rug iti navame vitta[K.citta]ce«ÂÃvirodho 103.07b jayaæ prÃpnoty ugraæ daÓama^g­hage karma^siddhiæ krameïa/ 103.07c jaya^sthÃnaæ[K.jayaæ sthÃnaæ] mÃnaæ vibhavam api ca^ekÃdaÓe roganÃÓaæ 103.07d suv­ttÃnÃæ ce«Âà bhavati saphalà dvÃdaÓe na^itare«Ãm// 103.08a ÓaÓÅ janmany anna^pravara^Óayana^ÃcchÃdana^karo 103.08b dvitÅye mÃnÃrthÃn[K.mÃnÃrthau] glapayati savighnaÓ ca bhavati/ 103.08c t­tÅye vastra^strÅ^dhana^vijaya[K.nicaya]saukhyÃni labhate 103.08d caturthe +aviÓvÃsa÷ Óikhariïi bhujaÇgena sad­Óa÷// 103.09a dainyaæ vyÃdhiæ Óucam api ÓaÓÅ pa¤came mÃrgavighnaæ 103.09b «a«Âhe vittaæ janayati sukhaæ Óatrurogak«ayaæ ca/ 103.09c yÃnaæ mÃnaæ Óayanam aÓanaæ saptame vittalÃbhaæ 103.09d mandÃkrÃnte phaïini himagau ca a«Âame bhÅr na kasya// 103.10a navama^g­hago bandha^udvega^Órama^udararogak­d 103.10b daÓama^bhavane ca Ãj¤Ã^karma^prasiddhi^kara÷ *ÓaÓÅ[K.omitted]/ 103.10c upacaya^suh­tsaæyoga^arthapramodam upÃntyago 103.10d v­«abha^caritÃn do«Ãn antye[K.ante] karoti ca[K.hi] savyayÃn// 103.11ab/ kuje +abhighÃta÷ prathame dvitÅye narendrapŬà kalahÃrido«ai÷/ 103.11cd/ bh­Óaæ ca pitta^anala^*caura^rogair[K.rogacaurair] upendravajra^pratimo +api ya÷ syÃt// 103.12a t­tÅyagaÓ caura^kumÃrakebhyo 103.12b bhauma÷ sakÃÓÃt phalam ÃdadhÃti/ 103.12c pradÅptim Ãj¤Ãæ dhanam aurïikÃni 103.12d dhÃtv^Ãkara^ÃkhyÃni kila aparÃïi// 103.13ab/ bhavati dharaïije caturthage jvara^jaÂhara^gada^as­g^udbhava÷/ 103.13cd/ kupuru«a^janitÃc ca saÇgamÃt prasabham api karoti ca aÓubham// 103.14a ripu^gada^kopa^bhayÃni pa¤came 103.14b tanayak­tÃÓ ca Óuco mahÅsute/ 103.14c dyutir api na asya ciraæ bhavet sthirà 103.14d Óirasi kaper iva mÃlatÅ yathÃ[K.k­tÃ]// 103.15ab/ ripu^bhaya^kalahair vivarjita÷ sakanaka^vidruma^tÃmra^*kÃmaga÷[K.kÃgama÷ Æ.cÃgama]/ 103.15cd/ ripubhavana^gate mahÅsute kim aparavaktra^vikÃram Åk«ate// 103.16a kalatra^kalaha^ak«i^rug^jaÂhararoga^k­t saptame 103.16b k«arat^k«ataja^rÆk«ita÷ k«apita[K.k«ayita]^vitta^mÃno +a«Âame/ 103.16c kuje navama^saæsthite paribhava^arthanÃÓa^Ãdibhir 103.16d vilambitagatir bhavaty abala^deha^dhÃtu^klamai÷// 103.17ab/ daÓama^g­hagate samaæ mahÅje vividha^dhana^Ãptir upÃntyage jayaÓ ca/ 103.17cd/ janapadam upari sthitaÓ ca bhuÇkte vanam iva «aÂcaraïa÷ supu«pita^agram// 103.18a nÃnÃvyayair dvÃdaÓage mahÅsute 103.18b santÃpyate +anartha^ÓataiÓ ca mÃnava÷/ 103.18c strÅ^kopa^pittaiÓ ca sanetra^vedanair 103.18d yo +api indravaæÓa^abhijanena garvita÷// 103.19ab/ du«Âa^vÃkya^piÓuna^ahita^bhedair bandhanai÷ sakalahaiÓ ca h­tasva÷/ 103.19cd/ janmage ÓaÓisute pathi gacchan svÃgate +api kuÓalaæ na Ó­ïoti// 103.20ab/ paribhavo dhanagate dhanalabdhi÷ sahajage ÓaÓisute h­daya^Ãpti÷[K.Æ.suh­dÃpti÷]/ 103.20cd/ n­pati^Óatru^bhaya^ÓaÇkita^*cito[K.citto] drutapadaæ vrajati duÓcaritai÷ svai÷// 103.21a caturthage svajana^kuÂumba^v­ddhayo 103.21b dhana^Ãgamo bhavati ca ÓÅtaraÓmije/ 103.21c suta^sthite tanaya^kalatra^vigraho 103.21d ni«evate na ca rucirÃm api striyam// 103.22a saubhÃgyaæ vijayam atha unnatiæ ca «a«Âhe 103.22b vaivarïyaæ kalaham atÅva saptame j¤a÷/ 103.22c m­tyusthe jaya^suta[K.sutajaya]^vastra^vitta^lÃbhà 103.22d naipuïyaæ bhavati mati^prahar«aïÅyam// 103.23ab/ vighnakaro navama÷ ÓaÓiputra÷ karmagato ripuhà dhanadaÓ ca/ 103.23cd/ sapramadaæ Óayanaæ ca vidhatte tadg­hado +atha *kathÃæ staraïaæ ca[K.kathÃstaraïaæ]// 103.24a dhana^*suta^sukha[K.sukhasuta]^yo«in^mitra^*vÃha[K.vÃhya]^Ãpti^tu«Âis 103.24b tuhinakiraïa^putre lÃbhage m­«Âa^vÃkya÷/ 103.24c ripu^paribhava^rogai÷ pŬito dvÃdaÓasthe 103.24d na sahati paribhoktuæ mÃlinÅ^yoga^saukhyam// 103.25a jÅve janmany apagata^dhana^dhÅ÷ 103.25b sthÃna^bhra«Âo bahu^kalaha^yuta÷/ 103.25c prÃpya arthe +arthÃn vyarir api kurute 103.25d kÃntÃ^Ãsya^abje bhramaravilasitam// 103.26a sthÃna^bhraæÓÃt kÃrya^vighÃtÃc ca t­tÅye 103.26b +anekai÷[K.naikai÷] kleÓair bandhujana^utthaiÓ ca caturthe/ 103.26c jÅve ÓÃntiæ pŬitacittaÓ ca sa vinded[K.vinden] 103.26d naiva grÃme nÃpi vane matta^mayÆre// 103.27a janayati ca tanayabhavanam upagata÷ 103.27b parijana^Óubha^suta^kari^turaga^v­«Ãn/ 103.27c sakanaka^pura^g­ha^yuvati^vasana^k­n 103.27d maïiguïanikara^k­d api vibudha^guru÷// 103.28a na sakhÅ^vadanaæ tilakojjvalaæ 103.28b na *ca vanaæ[K.bhavanaæ] Óikhi^kokila^nÃditam/ 103.28c hariïa^pluta^ÓÃva^vicitritaæ 103.28d ripugate manasa÷ sukhadaæ gurau// 103.29a tridaÓaguru÷ Óayanaæ ratibhogaæ 103.29b dhanam aÓanaæ kusumÃny upavÃhyam/ 103.29c janayati saptamarÃÓim upeto 103.29d lalitapadÃæ ca giraæ dhi«aïÃæ ca// 103.30a bandhaæ vyÃdhim ca^a«Âame Óokam ugraæ 103.30b mÃrga^*kleÓÃn[K.kleÓaæ] m­tyu^tulyÃæÓ ca rogÃn/ 103.30c naipuïyÃ^Ãj¤Ã^putra^karma^artha^siddhiæ 103.30d dharme jÅva÷ ÓÃlinÅnÃæ ca lÃbham// 103.31a sthÃna^kalya^dhana^hà daÓa^­k«agas 103.31b tatprado bhavati lÃbhago guru÷/ 103.31c dvÃdaÓe +adhvani viloma^du÷kha^bhÃg 103.31d yÃti yady api naro rathoddhata÷// 103.32a prathamag­ha^upago bh­gusuta÷ smara^upakaraïai÷ 103.32b surabhi^manoj¤a^gandha^kusuma^ambarair upacayam/ 103.32c Óayana^g­ha^Ãsana^aÓana^yutasya ca anukurute 103.32d samada^vilÃsinÅ^mukha^saroja^«aÂcaraïatÃm// 103.33a Óukre dvitÅyag­hage prasava^artha^dhÃnya^ 103.33b bhÆpÃla^*sannata[K.sannati]^kuÂumba^hitÃny avÃpya/ 103.33c saæsevate kusuma^ratna^vibhÆ«itaÓ ca 103.33d kÃmaæ vasantatilaka^dyuti^mÆrdhajo +api// 103.34ab/ Ãj¤Ã^artha^mÃna^Ãspada^bhÆti^vastra^Óatru^k«ayÃn daityagurus t­tÅye/ 103.34cd/ datte[K.dhatte] caturthaÓ ca suh­t^samÃjaæ rudra^indra^vajra^pratimÃæ ca Óaktim// 103.35ab/ janayati Óukra÷ pa¤camasaæstho guru^parito«aæ bandhujana^Ãptim/ 103.35cd/ suta^dhana^labdhiæ mitra^sahÃyÃn anavasitatvaæ ca ari^bale«u// 103.36a «a«Âho bh­gu÷ paribhava^roga^tÃpada÷ 103.36b strÅhetukaæ janayati saptamo +aÓubham/ 103.36c yÃto +a«Âamaæ bhavana^paricchada^prado 103.36d lak«mÅvatÅm upanayati striyaæ ca sa÷// 103.37a navame tu dharma^vanitÃ^sukha^bhÃg 103.37b bh­guje +artha^vastra^nicayaÓ ca bhavet/ 103.37c daÓame +avamÃna^kalahÃn niyamÃt 103.37d pramitÃk«arÃïy api vadan labhate// 103.38ab/ upÃntyago bh­go suta÷ suh­d^dhana^anna^gandha^da÷/ 103.38cd/ dhana^ambara^Ãgamo +antyaga÷ sthiras tu na^ambara^Ãgama÷// 103.39ab/ prathame ravije vi«a^vahni^hata÷ svajanair viyuta÷ k­ta^bandhu^vadha÷/ 103.39cd/ paradeÓam upaity asuh­d^bhavano vimukha^artha^suto +aÂaka^dÅna^mukha÷// 103.40a cÃravaÓÃd dvitÅyag­hage dinakara^tanaye 103.40b rÆpa^sukha^apavarjita^tanur vigata^mada^bala÷/ 103.40c anyaguïai÷ k­taæ vasucayam tad api khalu bhavaty 103.40d ambv iva vaæÓapatrapatitaæ na bahu na ca ciram// 103.41a sÆryasute t­tÅyag­hage dhanÃni labhate 103.41b dÃsa^paricchada^u«Âra^mahi«Ã^aÓva^ku¤jara^kharÃn/ 103.41c sadma^vibhÆti^saukhyam amitaæ gada^vyuparamaæ 103.41d bhÅrur api praÓÃsty adhiripÆæÓ ca vÅra^lalitai÷// 103.42a caturthaæ g­haæ sÆryaputre +abhyupete 103.42b suh­d^vitta^bhÃrya^Ãdibhir viprayukta÷/ 103.42c bhavaty asya sarvatra ca^asÃdhu du«Âaæ 103.42d bhujaÇga^prayÃta^anukÃraæ ca cittam// 103.43a suta^dhana^parihÅïa÷ pa¤camasthe 103.43b pracura^kalaha^yuktaÓ ca arkaputre/ 103.43c vinihata^ripu^roga÷ «a«ÂhayÃte 103.43d pibati ca vanitÃ^Ãsyaæ ÓrÅ^puÂo«Âham// 103.44a gacchaty adhvÃnaæ saptame ca a«Âame ca 103.44b hÅna÷ strÅ^putrai÷ sÆryaje dÅnace«Âa÷/ 103.44c tadvad dharmasthe vaira^h­d^roga^bandhair 103.44d dharmo +apy ucchidyed vaiÓvadevÅ^kriyÃ^Ãdya÷// 103.45a karma^prÃptir daÓame +arthak«ayaÓ ca 103.45b vidyÃ^kÅrtyo÷ parihÃniÓ ca saure/ 103.45c taik«ïyaæ lÃbhe parayo«Ãrtha^*lÃbhaÓ[K.lÃbhÃ] 103.45d ca antye[K.ante] prÃpnoty api Óoka^ÆrmimÃlÃm// 103.46ab/ api kÃlam apek«ya ca pÃtraæ Óubhak­d vidadhÃty anurÆpam/ 103.46cd/ na madhau bahu kaæ ku¬ave vÃ[K.ca] vis­jaty api meghavitÃna÷// 103.47a raktai÷ pu«pair gandhais tÃmrai÷ kanaka^v­«a^bakula^kusumair divÃkara^bhÆsutau 103.47b bhaktyà pÆjyÃv indur dhenvà sitakusuma^rajata^madhurai÷ sitaÓ ca madapradai÷/ 103.47c k­«ïadravyai÷ sauri÷ saumyo maïi^rajata^tilaka^kusumair guru÷ paripÅtakai÷ 103.47d prÅtai÷ pŬà na syÃd uccÃd yadi patati viÓati yadi và bhujaÇgavij­mbhitam// 103.48ab/ Óamaya^udgatÃm aÓubhad­«Âim api vibudhaviprapÆjayÃ/ 103.48cd/ ÓÃnti^japa^niyama^dÃna^damai÷ sujana^abhibhëaïa^samÃgamais tathÃ// 103.49ab/ ravi^bhaumau pÆrvÃrdhe ÓaÓisaurau kathayato +antyagau rÃÓe÷/ 103.49cd/ sadasal^lak«aïam ÃryagÅty^upagÅtyor yathÃsaækhyam// 103.50ab/ Ãdau yÃd­k saumya÷ paÓcÃd api tÃd­Óo bhavati/ 103.50cd/ upagÅter mÃtrÃïÃæ gaïavat satsamprayogo vÃ// 103.51ab/ ÃryÃïÃm api kurute vinÃÓam antargurur vi«amasaæstha÷/ 103.51cd/ gaïa iva «a«Âhe d­«Âa÷ sa[K.ca] sarvalaghutÃæ janaæ[K.gato] nayati// 103.52a aÓubha^nirÅk«ita÷ Óubha^phalo balinà balavÃn 103.52b aÓubha^phala^pradaÓ ca Óubha^d­g^vi«aya^upagata÷/ 103.52c aÓubhaÓubhÃv api svaphalayor vrajata÷ samatÃm 103.52d idam api gÅtakaæ ca khalu narkuÂakaæ ca yathÃ// 103.53ab/ nÅce +aribhe +aste *ca arid­«Âasya[K's tr. arid­«Âasya] sarvaæ v­thà yat[K's tr. yathÃ] parikÅrtitam/ 103.53cd/ purato +andhasya iva kÃminyÃ÷ savilÃsa^kaÂÃk«a^nirÅk«aïam// 103.54ab/ sÆryasuto +arkaphalasamaÓ candrasutaÓ chandata÷ samanuyÃti yathÃ/ 103.54cd/ skandhakam ÃryÃgÅtir vaitÃlÅyaæ ca mÃgadhÅ gÃthÃ^ÃryÃm// 103.55ab/ sauro +arkaraÓmi^*yogÃt[K.rÃgÃt] savikÃro labdha^v­ddhir adhikataram/ 103.55cd/ pittavad Ãcarati n­ïÃæ pathyak­tÃæ na tu tathÃ^ÃryÃïÃm// 103.56ab/ yÃd­Óena graheïa^indur yuktas tÃd­g bhavet so +api/ 103.56cd/ mano^v­tti^samÃyogÃd vikÃra iva vaktrasya// 103.57ab/ pa¤camaæ *laghu sarve«u[K.sarvapÃde«u] saptamaæ dvi^caturthayo÷/ 103.57cd/ yadvat^Óloka^ak«araæ tadval laghutÃæ yÃti du÷sthitai÷// 103.58ab/ prak­tyÃ^api laghur yaÓ ca v­ttabÃhye vyavasthita÷/ 103.58cd/ sa yÃti gurutÃæ loke yadà syu÷ susthità grahÃ÷// 103.59ab/ prÃrabdham asusthitair grahair yat karma^Ãtma^viv­ddhaye budhai÷[K.+abudhai÷]/ 103.59cd/ vinihanti tad eva karma tÃn vaitÃlÅyam iva ayathÃk­tam// 103.60ab/ sausthityam avek«ya yo grahebhya÷ kÃle prakramaïaæ karoti rÃjÃ/ 103.60cd/ aïunà api sa pauru«eïa v­ttasya^aupacchandasikasya yÃti pÃram// 103.61a upacaya^bhavana^upayÃtasya bhÃnor dine kÃrayed dhema^tÃmra^aÓva^këÂha^asthi^carma^aurïika^adri^druma^tvag^nakha^vyÃla^caura^ÃyudhÅya^aÂavÅ^krÆra^rÃjopaseva^abhi«eka^au«adha^k«auma^païyÃdi^gopÃla^kÃntÃra^vaidya^aÓma^kÆÂa^avadÃta^abhivikhyÃta^ÓÆra^ÃhavaÓlÃghya^*yÃyy[K.yÃjya]^*agnikarmÃïi[K.^agnikÃryÃïi] siddhyanti lagnasthite và ravau/ 103.61b ÓiÓirakiraïa^vÃsare tasya va apy udgame kendrasaæsthe +atha và bhÆ«aïaæ ÓaÇkha^muktÃ^abja^rÆpya^ambu^yaj¤a^ik«u^bhojya^aÇganÃ^k«Åra^susnigdhav­k«a^k«upa^anÆpa^dhÃnya^dravadravya^*vipra^adhva^gÅta[K.viprÃÓvaÓÅta]kriyÃ^Ó­Çgi^k­«yÃdi^senÃdhipa^Ãkranda^bhÆpÃla^saubhÃgya^nakta¤cara^Ólai«mika^dravya^mÃtulya[K.mÃtuÇga]pu«pa^ambara^Ãrambha^siddhir bhavet// 103.61c k«ititanaya^dine prasiddhyanti[K.prasidhyanti] dhÃtvÃkarÃdÅni sarvÃïi kÃryÃïi cÃmÅkara^agni^pravÃla^Ãyudha^kraurya^caurya^abhighÃta^aÂavÅ^durga^senÃdhikÃrÃs tathà rakta^pu«pa^drumà raktam anyac ca tiktaæ kaÂu^dravya^kÆÂa^ahi^pÃÓa^arjita^svÃ÷ kumÃrà bhi«ak^ÓÃkyabhik«u^k«apÃv­tti^koÓeÓa[K.kauÓeya]^ÓÃÂhyÃni siddhyanti[K.sidhyanti] dambhÃs tathÃ// 103.61d harati[U.harita, K.harita]maïi^mahÅ^sugandhÅni vastrÃïi sÃdhÃraïaæ nÃÂakaæ ÓÃstra^vij¤Ãna^kÃvyÃni sarvÃ÷ kalÃ^yuktayo mantra^dhÃtu^kriyÃ^vÃda^naipuïya^puïya^vratÃyoga^dÆtÃs tathÃ^Ãyu«ya^mÃyÃ^an­ta^snÃna^hrasvÃïi dÅrghÃïi madhyÃni ca chandataÓ[K.cchandanaÓ] caï¬av­«Âi^prayÃta^anukÃrÅïi kÃryÃïi siddhyanti[K.sidhyanti] saumyasya lagne +ahni vÃ// 103.62a suraguru^divase kanakaæ rajataæ turagÃ÷ kariïo v­«abhà bhi«ag^au«adhaya÷[K.o«adhaya÷] 103.62b dvija^pit­^sura^kÃrya^pura÷sthita^gharma^nivÃraïa^cÃmara^bhÆ«aïa^bhÆpataya÷/ 103.62c vibudha^bhavana^dharmasamÃÓraya^maÇgala^ÓÃstra^manoj¤a^balaprada^satyagira÷ 103.62d vrata^havana^dhanÃni ca siddhikarÃïi tathà rucirÃïi ca varïaka^daï¬akavat// 103.63a bh­gusutadivase ca citra^vastra^v­«ya^veÓya^kÃminÅ^vilÃsa^hÃsa^yauvanopabhoga^ramya^bhÆmaya÷ 103.63b sphaÂika^rajata^manmatha^upacÃra^vÃhana^ik«u^ÓÃrada^prakÃra^go^vaïik^k­«Åvala^au«adha^ambujÃni ca/ 103.63c savit­sutadine ca kÃrayen mahi«y^aja^u«Âra^k­«ïaloha^dÃsa^v­ddha^nÅca^karma^pak«i^caura^pÃÓikÃn 103.63d cyutavinaya^viÓÅrïabhÃï¬a^hasty^apek«a^vighnakÃraïÃni ca anyathà na sÃdhayet samudrago +apy apÃæ kaïam// 103.64ab/ vipulÃm api buddhvà chandovicitiæ bhavati kÃryam etÃvat/ 103.64cd/ Óruti^sukhada^v­tta^saægraham imam Ãha varÃhamihiro +ata÷// 104 rÆpasatrÃdhyÃya÷ 104.01ab/ pÃdau mÆlaæ jaÇghe ca rohiïÅ jÃnunÅ[K.omitted] tathÃÓvinya÷/ 104.01cd/ ÆrÆ ca ëìhadvayam atha guhyaæ phalgunÅ^*dvitayam[K.yugmam]// 104.02ab/ kaÂir api ca k­ttikà pÃrÓvayoÓ ca yamalà bhavanti bhadrapadÃ÷/ 104.02cd/ kuk«isthà revatyo vij¤eyam uro +anurÃdhà ca// 104.03ab/ p­«Âhaæ viddhi dhani«ÂhÃæ[K.dhani«ÂhÃ] bhujau viÓÃkhÃ[K.viÓÃkhÃæ] sm­tau karau hasta÷// 104.03cd/ aÇgulyaÓ ca punarvasur ÃÓle«Ãsaæj¤itÃÓ ca nakhÃ÷// 104.04ab/ grÅvà jye«Âhà *Óravaïaæ Óravaïau[K.Óravaïau Óravana÷] pu«yo mukhaæ dvijÃ÷ svÃti÷/ 104.04cd/ hasitaæ Óatabhi«ag atha nÃsikà maghà m­gaÓiro netre// 104.05ab/ citrà lalÃÂasaæsthà Óiro bharaïya÷ ÓiroruhÃÓ ca^ÃrdrÃ/ 104.05cd/ nak«atrapuru«ako +ayaæ kartavyo rÆpam icchadbhi÷// 104.06ab/ caitrasya bahula^pak«e hy a«ÂamyÃæ mÆlasaæyute candre/ 104.06cd/ hy[K.omitted] upavÃsa÷ kartavyo vi«ïuæ sampÆjya dhi«ïyaæ ca// 104.07ab/ dadyÃd vrate samÃpte gh­tapÆrïaæ bhÃjanaæ suvarïayutam/ 104.07cd/ viprÃya kÃlavidu«e saratnavastraæ svaÓaktyà ca// 104.08a annai÷ k«Åragh­ta^utkaÂai÷ saha gu¬air viprÃn samabhyarcayed 104.08b dadyÃt te«u suvarïa[K.tatha^eva]vastrarajataæ lÃvaïyam icchan nara÷/ 104.08c pÃda^­k«Ãt prabh­ti kramÃd upavasann aÇga^­k«anÃmasv api 104.08d kuryÃt keÓava^pÆjanaæ svavidhinà dhi«ïyasya pÆjÃæ tathÃ// 104.09ab/ pralamba^bÃhu÷ p­thu^pÅna^vak«Ã÷ k«apÃkara^Ãsya÷ sita^cÃru^danta÷/ 104.09cd/ gajendra^gÃmÅ kamala^Ãyata^ak«a÷ strÅ^citta^hÃrÅ smara^tulya^mÆrti÷// 104.10ab/ Óarad^amala^pÆrïa^candra^dyuti^sad­Óa^mukhÅ saroja^dala^netrÃ/ 104.10cd/ rucira^daÓanà sukarïà bhramara^udara^sannibhai÷ keÓai÷// 104.11ab/ puæskokila^sama^vÃïÅ tÃmro«ÂÅ[K.Æ.tÃmro«ÂhÅ] padma^patra^kara^caraïÃ/ 104.11cd/ stanabhÃrÃ^nata^madhyà pradak«iïÃvartayà nÃbhyÃ// 104.12ab/ kadalÅ^kÃï¬a^nibha^Æru÷[K.Æ.ÆrÆ÷] suÓroïÅ vara^kukundarà subhagÃ/ 104.12cd/ suÓli«Âa^aÇguli^pÃdà bhavati pramadà *manu«yaÓ ca[K.manu«yo vÃ]// 104.13a yÃvan nak«atramÃlà vicarati gagane bhÆ«ayantÅ iha bhÃsà 104.13b tÃvan nak«atrabhÆto vicarati saha tair brahmaïo +ahno +avaÓe«am/ 104.13c kalpÃdau cakravartÅ bhavati hi matimÃæs tatk«ayÃc ca^api bhÆya÷ 104.13d saæsÃre jÃyamÃno bhavati narapatir brÃhmaïo và dhanìhya÷// 104.14ab/ m­gaÓÅr«a^ÃdyÃ÷ keÓava^nÃrÃyaïa^mÃdhavÃ÷ sagovindÃ÷/ 104.14cd/ vi«ïu^madhusÆdana^Ãkhyau trivikramo vÃmanaÓ ca^eva// 104.15ab/ ÓrÅdhara^nÃmà tasmÃt sah­«ÅkeÓaÓ ca padmanÃbhaÓ ca/ 104.15cd dÃmodara ity ete mÃsÃ÷ proktà yathÃsaækhyaæ// 104.16ab/ mÃsa^nÃma samupo«ito naro dvÃdaÓÅ«u vidhivat prakÅrtayan/ 104.16cd/ keÓavam samabhipÆjya tatpadaæ yÃti yatra nahi janmajaæ bhayam// 105 upasaæhÃrÃdhyÃya÷ 105.01ab/ jyoti÷ÓÃstra^samudraæ pramathya mati^mandarÃdriïà +atha mayÃ/ 105.01cd/ lokasya Ãlokakara÷ ÓÃstra^ÓaÓÃÇka÷ samutk«ipta÷// 105.02ab/ pÆrvÃcÃrya^granthà na^uts­«ÂÃ÷ kurvatà mayà ÓÃstram/ 105.02cd/ tÃn avalokya^idaæ ca prayatadhvaæ kÃmata÷ sujanÃ÷// 105.03ab/ atha và k­Óam[K.bh­Óam] api sujana÷ prathayati do«ÃrïavÃd guïaæ d­«ÂvÃ/ 105.03cd/ nÅcas tad^viparÅta÷ prak­tir iyaæ sÃdhv^asÃdhÆnÃm// 105.04ab/ durjana^hutÃÓa^taptaæ kÃvya^suvarïaæ viÓuddhim ÃyÃti/ 105.04cd/ ÓrÃvayitavyaæ tasmÃd du«Âajanasya prayatnena// 105.05a granthasya yat pracarato +asya vinÃÓam eti 105.05b lekhyÃd bahuÓruta^mukha^Ãdhigama^krameïa/ 105.05c yadvà mayà kuk­tam alpam iha^Ãk­taæ và 105.05d kÃryaæ tad atra vidu«Ã parih­tya rÃgam// 105.06ab/ dinakara^muni^guru^caraïa^praïipÃtak­taprasÃdamatinÃ^idam/ 105.06cd/ ÓÃstram upasaÇg­hÅtaæ namo +astu pÆrvapraïet­bhya÷// 106 ÓÃstrÃnukramaïÅ 106.01ab/ ÓÃstra^upanaya÷ pÆrvaæ sÃævatsarasÆtram arkacÃraÓ ca/ 106.01cd/ ÓaÓi^rÃhu^bhauma^budha^guru^sita^manda^Óikhi^grahÃïÃæ ca// 106.02ab/ cÃraÓ ca^agastyamune÷ saptar«ÅïÃæ ca kÆrma^yogaÓ ca/ 106.02cd/ nak«atrÃïÃæ vyÆho grahabhaktir grahavimardaÓ ca// 106.03ab/ graha^ÓaÓi^yoga÷ samyag^graha^var«aphalaæ grahÃïÃæ ca/ 106.03cd/ Ó­ÇgÃÂa^saæsthitÃnÃæ meghÃnÃæ garbha^lak«aïaæ ca^eva// 106.04ab/ dhÃraïa^var«aïa^rohiïi^vÃyavya^ëìha^bhadrapada[K.bhÃdrapada]^yogÃ÷/ 106.04cd/ k«aïav­«Âi÷ kusumalatÃ÷ sandhyÃ^cihnaæ diÓÃæ dÃha÷// 106.05ab/ bhÆkampa^ulkÃ^parive«a^lak«aïaæ ÓakracÃpa^khapuraæ ca/ 106.05cd/ pratisÆryo nirghÃta÷ sasya^dravya^arghakÃï¬aæ ca// 106.06ab/ indradhvaja^nÅrÃjana^kha¤janaka^utpÃta^varhi[K.barhi]citraæ ca/ 106.06cd/ pu«ya^abhi«eka^paÂÂapramÃïam asilak«aïaæ vÃstu// 106.07ab/ udak[K.udag]Ãrgalam ÃrÃmikam amarÃlaya^lak«aïaæ kuliÓalepa÷/ 106.07cd/ pratimà vanapraveÓa÷ surabhavanÃnÃæ prati«Âhà ca// 106.08ab/ cihnaæ gavÃm atha ÓunÃm kukkuÂa^kÆrma^aja^puru«a^cihnaæ ca/ 106.08cd/ pa¤ca^manu«ya^vibhÃga÷ strÅcihnaæ vastra^viccheda÷// 106.09ab/ cÃmara^daï¬a^parÅk«Ã strÅ^stotraæ ca^api subhaga^karaïaæ ca/ 106.09cd/ kÃndarpika^anulepana^puæstrikÃdhyÃya^Óayana^vidhi÷// 106.10ab/ vajra^parÅk«Ã mauktika^lak«aïam atha padmarÃga^marakatayo÷/ 106.10cd/ dÅpasya lak«aïaæ dantadhÃvanaæ ÓÃkunaæ miÓram// 106.11ab/ antaracakraæ virutaæ Óvace«Âitaæ virutam atha ÓivÃyÃÓ ca// 106.11cd/ caritaæ m­ga^aÓva^kariïÃæ vÃyasa^vidyottaraæ ca tata÷// 106.12ab/ pÃko nak«atra^guïÃs tithi^karaïa^guïÃ÷ sadhi«ïya^janma^guïÃ÷/ 106.12cd/ *gocaram atha[K.gocaras tathÃ] grahÃïÃæ kathito nak«atrapuru«aÓ ca// 106.13ab/ Óatam idam adhyÃyÃnÃm anuparipÃÂikramÃd anukrÃntam/ 106.13cd/ atra Óloka^sahasrÃïy ÃbaddhÃny ÆnacatvÃri// 106.14ab[K.omitted]/ atra^eva^antarbhÆtaæ pariÓe«aæ nigaditaæ ca yÃtrÃyÃm/ 106.14cd[K.omitted]/ bahvÃÓcaryaæ jÃtakam uktaæ karaïaæ ca bahucodyam//