Varahamihira's Brhatsamhita (Version 4.3, May 8, 1998) digitalized by Michio YANO and Mizue Sugita based on the edition of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] variants start from *. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ (2) Sandhi For the convenience of word search, internal and external vowel Sandhis are decomposed by^. eg. vizeSa^ukti < vizeSokti ca^iti < ceti horA^anyo < horAnyo ko +api < ko'pi Consonantal sandhis are retained. (3) Compounds Members of compound words are sometimes separated by^, but not consistent. (4) Others Varitants for the part beginning with * are supplied in [ ] . 1 upanayanàdhyàyaþ 1.01ab/ jayati jagataþ prasåtir vi÷vàtmà sahaja^bhåùaõaü nabhasaþ/ 1.01cd/ druta^kanaka^sadç÷a^da÷a^÷ata^mayåkha^màlà^arcitaþ savità// 1.02ab/ prathama^muni^kathitam avitatham avalokya grantha^vistarasya artham/ 1.02cd/ na^atilaghu^vipula^racanàbhir udyataþ spaùñam abhidhàtum// 1.03ab/ muni^viracitam idam iti yac cirantanaü sàdhu na manuja^grathitam/ 1.03cd/ tulye +arthe +akùara^bhedàd amantrake kà vi÷eùa^uktiþ// 1.04ab/ kùititanaya^divasa^vàro na ÷ubhakçd iti yadi pitàmaha^prokte/ 1.04cd/ kuja^dinam aniùñam iti và ko +atra vi÷eùo nç^divya^*kçteþ[K.kçte]// 1.05ab/ àbrahma^àdi^viniþsçtam àlokya grantha^vistaraü krama÷aþ/ 1.05cd/ kriyamàõakam eva +etat samàsato +ato mama^utsàhaþ// 1.06ab/ àsãt tamaþ kila^idaü tatra^apàü taijase +abhavad dhaime/ 1.06cd/ svar^bhå^÷akale brahmà vi÷vakçd aõóe +arka^÷a÷i^nayanaþ// 1.07ab/ kapilaþ pradhànam àha dravya^àdãn kaõakabhug asya vi÷vasya/ 1.07cd/ kàlaü kàraõam eke svabhàvam apare jaguþ karma// 1.08ab/ tad alam ativistareõa prasaïga^vàda^artha^nirõayo +atimahàn/ 1.08cd/ jyotiþ÷àstra^aïgànàü vaktavyo nirõayo +atra mayà// 1.09a jyotiþ÷àstram aneka^bheda^viùayaü skandha^traya^adhiùñhitaü 1.09b tat^kàrtsnya^upanayasya nàma munibhiþ saükãrtyate saühità/ 1.09c skandhe +asmin gaõitena yà grahagatis tantra^abhidhànas tv asau 1.09d horà^anyo +aïga^vini÷caya÷ ca kathitaþ skandhas tçtãyo +aparaþ// 1.10ab/ vakra^anuvakra^astamaya^udaya^àdyàs tàrà^grahàõàü karaõe mayà^uktàþ/ 1.10cd/ horàgataü vistara÷a÷ ca janma^yàtrà^vivàhaiþ saha pårvam uktam// 1.11ab/ pra÷na^pratipra÷na^kathà^prasaïgàn sv^alpa^upayogàn graha^sambhavàm÷ ca/ 1.11cd/ santyajya phalgåni ca sàra^bhåtaü bhåta^artham arthaiþ sakalaiþ pravakùye// 2 sàüvatsarasåtràdhyàyaþ atha^ataþ sàüvatsara^såtraü vyàkhyàsyàmaþ 2.(1) tatra sàüvatsaro +abhijàtaþ priya^dar÷ano vinãtaveùaþ satyavàg anasåyakaþ samaþ susaühità^upacita^gàtra^sandhir avikala÷ càru^kara^caraõa^nakha^nayana^cibuka^da÷ana^÷ravaõa^lalàña^bhrå^uttama^aïgo vapuùmàn gambhãra^udàtta^ghoùaþ/ pràyaþ ÷arãra^àkàra^*anuvarttino[K.anuvartino] hi guõà doùà÷ ca bhavanti/ 2.(2) tatra guõàþ---÷ucir dakùaþ pragalbho *vàggmã[K.vàgmã] pratibhànavàn de÷a^kàla^vit sàttviko na parùad^bhãruþ sahàdhyàyibhir anabhibhavanãyaþ ku÷alo +avyasanã ÷àntika^pauùñika^abhicàra^snàna^vidyà^abhij¤o vibudha^arcana^vrata^upavàsa^nirataþ svatantra^à÷carya^utpàdita^prabhàvaþ pçùñàbhidhàyy anyatra daivàt yayàd grahagaõita^saühità^horà^grantha^artha^vettà^iti/ 2.(3) tatra grahagaõite pauli÷a^romaka^vàsiùñha^saura^paitàmaheùu pa¤casv eteùu siddhànteùu yuga^varùa^ayana^çtu^màsa^pakùa^ahoràtra^yàma^muhårta^*nàóã[U.nàóã^vinàóã]pràõa^truñi^truñy^àdy^avayava^*àdikasya[K.àdyasya] kàlasya kùetrasya ca vettà/ 2.(4) caturõàü ca mànànàü saura^sàvana^nàkùatra^càndràõàm adhimàsaka^avama^sambhavasya ca kàraõa^abhij¤aþ/ 2.(5) ùaùñy^abda^yuga^varùa^màsa^dina^horà^adhipatãnàü *pratipatti[K.pratipattivi]^cchedavit/ 2.(6) saura^àdãnàü ca mànànàm *asadç÷a^sadç÷a[K.sadç÷a^asadç÷a]yogya^ayogyatva^pratipàdana^pañuþ/ 2.(7) siddhànta^bhede +apy ayana^nivçttau pratyakùaü sama^maõóala^lekhà^samprayoga^abhyudita^aü÷akànàü [K.ca] chàyà^jala^yantra^dçg^gaõita^sàmyena pratipàdana^ku÷alaþ/ 2.(8) sårya^àdãnàü ca grahàõàm ÷ãghra^manda^yàmya^uttara^nãca^uccagati^kàraõa^abhij¤aþ/ 2.(9) sårya^candramaso÷ ca grahaõe grahaõa^àdi^mokùa^kàla^dik^pramàõa^sthiti^vimarda^varõa^*àde÷ànàm[K.de÷ànàm] anàgata^graha^samàgama^yuddhànàm àdeùñà/ 2.(10) pratyeka^graha^bhramaõa^yojana^kakùyà^pramàõa^prativiùaya^yojana^pariccheda^ku÷alaþ[K.ku÷alo]/ 2.(11) bhå^bhagaõa^bhramaõa^saüsthàna^àdy^akùa^avalambaka^aharvyàsa^cara^dala^kàla^rà÷y^udaya^cchàyà^nàóã^karaõa^prabhçtiùu kùetra^kàla^karaõeùv abhij¤aþ/ 2.(12) nànà^codya^pra÷na^bheda^upalabdhi^janita^vàk^sàro nikaùa^santàpa^abhinive÷aiþ [K.vi÷uddhasya] kanakasya^iva^adhikataram amalãkçtasya [K.÷àstrasya]vaktà tantraj¤o bhavati[K.ukta¤ ca]/ 2.01ab/ na pratibaddhaü gamayati vakti na ca pra÷nam ekam api pçùñaþ/ 2.01cd/ nigadati na ca ÷iùyebhyaþ sa kathaü ÷àstra^arthavij j¤eyaþ// 2.02ab/ grantho +anyathà^anyathà^*arthaü[K.arthaþ] karaõaü ya÷ ca^anyathà karoty abudhaþ/ 2.02cd/ sa pitàmaham upagamya stauti naro vai÷ikena^àryàm// 2.03ab/ tantre suparij¤àte lagne chàyà^ambuyantra^saüvidite/ 2.03cd/ horà^arthe ca suråóhe na^àdeùñur bhàratã vandhyà// 2.04a apy arõavasya puruùaþ prataran kadà cid 2.04b àsàdayed anila^vega^va÷ena pàram/ 2.04c na tv asya kàlapuruùa^àkhya^mahà^arõavasya 2.04d gacchet kadà cid ançùir manasà^api pàram// 2.(13) horà÷àstre +api [K.ca] rà÷i^horà^dreùkàõa^navàü÷aka^dvàda÷abhàga^triü÷adbhàga^bala^abala^parigraho grahàõàü dik^sthàna^kàla^ceùñàbhir aneka^prakàra^bala^nirdhàraõaü prakçti^dhàtu^dravya^jàti^ceùñà^àdi^parigraho niùeka^janma^kàla^vismàpana^pratyaya^àde÷a^sadyomaraõa^àyurdàya^da÷à^antarda÷à^aùñaka^varga^ràjayoga^candrayoga^dvigraha^àdiyogànàü nàbhasa^àdãnàm ca yogànàm phalàny à÷raya^bhàva^avalokana^niryàõa^gaty^anåkàni *tatkàla[K.tàtkàlika]pra÷na^÷ubha^a÷ubha^nimittàni vivàha^àdãnàm ca karmanàü karaõam/ 2.(14) yàtràyàü tu [K.ca] tithi^divasa^karaõa^nakùatra^muhårta^vilagna^yoga^deha^spandana^svapna^vijaya^snàna^grahayaj¤a^gaõa^yàga^agniliïga^hasty^a÷va^iïgita^senà^pravàda^ceùñà^àdi^graha^ùàóguõya^upàya^maïgala^amaïgala^÷akuna^sainya^nive÷a^bhåmayo +agnivarõà mantri^cara^dåta^àñavikànàü yathàkàlaü prayogàþ paradurga^upalambha^upàya÷ ca^ity uktaü ca^àcàryaiþ/ 2.05ab/ jagati prasàritam iva^àlikhitam iva matau niùiktam iva hçdaye/ 2.05cd/ ÷àstraü yasya sabhagaõaü na^àde÷à *niùphalàs[K.niþphalàs] tasya// 2.(15) saühità^pàraga÷ ca daiva^cintako bhavati/ 2.(16) yatra +ete saühità^padàrthàþ/ 2.(17.1) dina^kara^àdãnàm grahàõàü càràs teùu ca teùàü prakçti^vikçti^pramàõa^varõa^kiraõa^dyuti^saüsthàna^astamana^udaya^màrga^màrgàntara^vakra^anuvakra^çkùa^graha^samàgama^càra^àdibhiþ phalàni nakùatra^kårma^vibhàgena de÷eùv *agastya^càraþ[K.agasticàraþ]/ saptarùi^càraþ /graha^bhaktayo nakùatra^vyåha^graha^÷çïgàñaka^graha^yuddha^graha^samàgama^graha^varùa^phala^garbha^lakùaõa^rohiõã^svàty^àùàóhãyogàþ sadyovarùa^kusumalatà^paridhi^pariveùa^parigha^pavana^ulkà^digdàha^kùiticalana^sandhyà^ràga^gandharvanagara^rajo^nirghàta^argha^kàõóa^sasyajanma^indradhvaja^indracàpa^vàstuvidyà^aïgavidyà^vàyasavidyà^antaracakra^mçgacakra^÷vacakra^vàtacakra^pràsàdalakùaõa^pratimàlakùaõa^pratiùñhàpana^vçkùàyurveda^udagàrgala^nãràjana^*kha¤janaka[K.kha¤jana]^utpàta÷ànti^ mayåracitraka^ghçta^kambala^khaóga^pañña^kçkavàku^kårma^go^aja^a÷va^ibha^puråùa[K.å.puruùa]^strã^lakùaõàny 2.(17.2) antaþpura^cintà^piñakalakùaõa^upànaccheda^vastraccheda^càmara^daõóa^*÷ayana[K.÷ayyà]^àsanalakùaõa^ratnaparãkùà dãpalakùaõaü dantakàùñha^àdy^à÷ritàni ÷ubha^a÷ubhàni nimittàni sàmànyàni ca jagataþ pratipuruùaü pàrthive ca pratikùaõam ananyakarma^abhiyuktena daivaj¤ena cintayitavyàni/ na ca^ekàkinà ÷akyante +aharni÷am avadhàrayituü nimittàni/ tasmàt subhçtena^eva daivaj¤ena anye *+api[K.omitted] tadvida÷ catvàraþ *kartavyàþ[K.bhartavyàþ]/tatra^ekena^aindrã ca^àgneyã ca dig avalokayitavyà/ yàmyà nairçtã ca^anyena^evaü vàruõã vàyavyà ca^uttarà ca^ai÷àni ca^iti/ yasmàd *ulkà^pàta^àdãni[K.nimittàni] ÷ãghram *apagacchati[K.upagacchati]^iti/ *tasyà÷[K.teùàü] ca^àkàra^varõa^sneha^pramàna^àdi^graha^çkùa^upaghàta^àdibhiþ phalàni bhavanti/ 2.06ab/ kçtsna^aïga^upàïga^ku÷alaü horà^gaõita^naiùñhikam/ 2.06cd/ yo na påjayate ràjà sa nà÷am upàgacchati// 2.07ab/ vanaü samà÷rità ye +api nirmamà niùparigrahàþ/ 2.07cd/ api te paripçcchanti jyotiùàü gatikovidam// 2.08ab/ apradãpà yathà ràtrir anàdityaü yathà nabhaþ/ 2.08cd/ tathà^asàüvatsaro ràjà bhramyaty andha iva^adhvani// 2.09ab/ *muhårta[K.muhårtaü]^tithi^nakùatram çtava÷ ca^ayane tathà/ 2.09cd/ sarvàõy eva^akulàni syur na syàt sàüvatsaro yadi// 2.10ab/ tasmàd ràj¤à^adhigantavyo vidvàn sàüvatsaro +agraõãþ/ 2.10cd/ jayaü ya÷aþ ÷riyaü bhogàn ÷reya÷ ca samabhãpsatà// 2.11ab/ na^asàüvatsarike de÷e vastavyaü bhåtim icchatà/ 2.11cd/ cakùur^bhåto hi yatra^eùa pàpaü tatra na vidyate// 2.12ab/ na sàüvatsara^pàñhã ca narakeùu^upapadyate/ 2.12cd/ brahmaloka^pratiùñhàü ca labhate daivacintakaþ// 2.13ab/ granthata÷ ca^arthata÷ ca^etat kçtsnaü jànati yo dvijaþ/ 2.13cd/ agrabhuk sa bhavet^÷ràddhe påjitaþ païkti^pàvanaþ/ 2.14ab/ mlecchà hi yavanàs teùu samyak ÷àstram idaü sthitam/ 2.14cd/ çùivat te +api påjyante kiü punar daivavid dvijaþ// 2.15ab/ kuhaka^àve÷a^pihitaiþ karõa^upa÷ruti^hetubhiþ/ 2.15cd/ kçta^àde÷o na sarvatra praùñavyo na sa daivavit// 2.16ab/ aviditvà^eva *yat[K.yaþ]^÷àstraü daivaj¤atvaü prapadyate/ 2.16cd/ sa païkti^dåùakaþ pàpo j¤eyo nakùatra^såcakaþ// [K.2.18ab/ nakùatra^såcaka^uddiùñam upahàsaü karoti yaþ/ K.2.18c/ sa vrajaty andhatà^misraü sàrdham çkùavióambinà//] 2.17ab/ nagara^dvàra^loùñasya yadvat syàd upayàcitam/ 2.17cd/ àde÷as tadvad aj¤ànàü yaþ satyaþ sa vibhàvyate// 2.18ab/ sampattyà yojita^àde÷as tad^vicchinna^kathà^priyaþ/ 2.18cd/ mattaþ ÷àstra^ekade÷ena tyàjyas tàdçg^mahãkùità// 2.19ab/ yas tu samyag vijànàti horà^gaõita^saühitàþ/ 2.19cd/ abhyarcyaþ sa narendreõa svãkartavyo jaya^eùiõà// 2.20ab/ na tat sahasraü kariõàü vàjinàü ca caturguõam/ 2.20cd/ karoti de÷a^kàlaj¤o *yathà^eko[K.yad eko]^daivacintakaþ// 2.21ab/ duþsvapna^durvicintita^duùprekùita^duùkçtàni karmàõi/ 2.21cd/ kùipraü prayànti nà÷am ÷a÷inaþ ÷rutvà bhasaüvàdam// 2.22ab/ na tathà^icchati bhåpateþ pità jananã và svajano +atha và suhçt/ 2.22cd/ svaya÷o^abhivivçddhaye yathà hitam àptaþ sabalasya daivavit// 3 àdityacàràdhyàyaþ 3.01ab/ à÷leùà^ardhàd dakùiõam uttaram ayanaü *raver[K.omitted] dhaniùñhà^adyam/ 3.01cd/ nånaü kadà cid àsãd yena^uktam pårva^÷àstreùu// 3.02ab/ sàmpratam ayanaü savituþ karkañaka^àdyam mçga^àdita÷ ca^anyat/ 3.02cd/ ukta^abhàvo vikçtiþ pratyakùa^parãkùaõair vyaktiþ// 3.03ab/ dårastha^cihna^vedhàd udaye +astamaye +api và sahasràü÷oþ/ 3.03cd/ chàyà^prave÷a^nirgama^cihnair và maõóale mahati// 3.04ab/ apràpya makaram arko vinivçtto hanti sa^aparàm yàmyàm/ 3.04cd/ karkañakam asampràpto vinivçtta÷ ca^uttaràü sa +aindrãm// 3.05ab/ uttaram ayanam atãtya vyàvçttaþ kùema^sasya^vçddhi^karaþ/ 3.05cd/ prakçtistha÷ ca^apy evaü vikçta^gatir bhayakçd uùõàü÷uþ// 3.06ab/ sa^tamaskaü parva vinà tvaùñà nàma^arka^maõóalaü kurute/ 3.06cd/ sa nihanti sapta bhåpàn janàü÷ ca ÷astra^agni^durbhikùaiþ// 3.07ab/ tàmasakãlaka^saüj¤à ràhusutàþ ketavas trayas triü÷at/ 3.07cd/ varõa^sthàna^àkàrais tàn dçùñvà +arke phalaü bråyàt// 3.08ab/ te ca^arka^maõóala^gatàþ pàpaphalà÷ candra^maõóale saumyàþ/ 3.08cd/ dhvàïkùa^kabandha^praharaõa^råpàþ pàpàþ ÷a÷àïke +api// 3.09ab/ teùàm udaye råpàõy ambhaþ kaluùaü rajo^vçtaü vyoma/ 3.09cd/ naga^taru^÷ikhara^*àmardã[K.vimardã] sa÷arkaro màruta÷ caõóaþ// 3.10ab/ çtu^viparãtàs taravo dãptà mçga^pakùiõo di÷àü dàhàþ/ 3.10cd/ nirghàta^mahãkampa^àdayo bhavanty atra ca^utpàtàþ// 3.11ab/ na pçthak phalàni teùàü ÷ikhi^kãlaka^ràhu^dar÷anàni yadi/ 3.11cd/ tad^udaya^kàraõam eùàü ketu^àdãnàm phalaü bråyàt// 3.12ab/ yasmin yasmin de÷e dar÷anam àyànti sårya^bimbasthà/ 3.12cd/ tasmiüs tasmin vyasanam mahãpatãnàm parij¤eyam// 3.13ab/ kùut^pramlàna^÷arãrà munayo +apy utsçùña^dharma^sac^caritàþ/ 3.13cd/ nirmàüsa^bàla^hastàþ kçcchreõa +àyànti *para^de÷am[K.parade÷àn]// 3.14ab/ taskara^vilupta^vittàþ pradãrgha^niþ÷vàsa^mukulita^akùi^puñàþ/ 3.14cd/ santaþ sanna^÷arãràþ ÷oka^udbhava^*vàùpa[K's tr. bàùpa]ruddha^dç÷aþ// 3.15ab/ kùàmà jugupsamànàþ svançpati^paracakra^pãóità manujàþ/ 3.15cd/ svançpati^caritaü karma *na[K.ca] *purà kçtaü[K.paràkçtaü, K's tr. puràkçtaü] prabruvanty anye// 3.16ab/ garbheùv api niùpannà vàrimuco na prabhåta^vàrimucaþ/ 3.16cd/ sarito yànti tanutvaü kva cit kvacij jàyate sasyam// 3.17ab/ daõóe narendra^mçtyur vyàdhi^bhayaü syàt *kabandha^saüsthàne[K.kavandhasaüsthàne]/ 3.17cd/ dhvàïkùe ca taskara^bhayaü durbhikùaü kãlake +arkasthe// 3.18ab/ ràja^upakaraõa^råpai÷ chatra^dhvaja^càmara^àdibhir viddhaþ/ 3.18cd/ ràjànyatva^kçd arkaþ sphuliïga^dhåma^àdibhir janahà// 3.19ab/ eko durbhikùa^karo dvyàdyàþ syur narapater vinà÷àya/ 3.19cd/ sita^rakta^pãta^kçùõais tair viddho +arko +anuvarõaghnaþ// 3.20ab/ *dva÷yante[K.& å.dç÷yante] ca yatas te ravi^bimbasya^utthità mahà^utpàtàþ/ 3.20cd/ àgacchati lokànàü tena^eva bhayaü prade÷ena// 3.21ab/ årdhvakaro divasa^karas tàmraþ senàpatiü vinà÷ayati/ 3.21cd/ pãto narendra^putraü ÷vetas tu purohitaü hanti// 3.22ab/ citro +atha và^api dhåmro ravira÷mir *vyàkulàm[K.vyàkulàü] karoty *årdham[K.mahãm]/ 3.22cd/ taskara^÷astra^nipàtair yadi salilaü na^à÷u pàtayati// 3.23ab/ tàmraþ kapilo và^arkaþ ÷i÷ire hari^kuïkuma^cchavi÷ ca madhau/ 3.23cd/ àpàõóu^kanaka^varõo grãùme varùàsu ÷ukla÷ ca// 3.24ab/ ÷aradi kamala^udara^àbho hemante rudhira^sannibhaþ ÷astaþ/ 3.24cd/ pràvçñkàle snigdhaþ sarva^çtunibho +api ÷ubhadàyã// 3.25ab/ råkùaþ ÷veto vipràn rakta^àbhaþ kùatriyàn vinà÷ayati/ 3.25cd/ pãto vai÷yàn kçùõas tato aparàn ÷ubha^karaþ snigdhaþ// 3.26ab/ grãùme rakto bhayakçd varùàsv asitaþ karoty anàvçùñim/ 3.26cd/ hemante pãto +arkaþ karoti *na cireõa[K.acireõa] roga^bhayam// 3.27ab/ suracàpa^pàñita^tanur nçpati^virodha^pradaþ sahasràü÷uþ/ 3.27cd/ pràvçñkàle sadyaþ karoti vimala^dyutir vçùñim// 3.28ab/ varùàkàle vçùñiü karoti sadyaþ ÷irãùa^puùpa^àbhaþ/ 3.28cd/ ÷ikhi^patra^nibhaþ salilaü na karoti dvàda÷a^abdàni// 3.29ab/ ÷yàme +arke kãña^bhayaü bhasma^nibhe bhayam u÷anti paracakràt/ 3.29cd/ yasya^çkùe sacchidras tasya vinà÷aþ kùitã÷asya// 3.30ab/ ÷a÷a^rudhira^nibhe bhànau nabhas^tala^sthe bhavanti saïgràmàþ/ 3.30cd/ ÷a÷i^sadç÷e *nçpati^badhaþ[K.nçpati^vaddhaþ] kùipraü ca^anyo nçpo bhavati// 3.31ab/ kùut^màrakçt ghaña^nibhaþ khaõóo *janahà[K.nçpahà] vidãdhitir bhayadaþ/ 3.31cd/ toraõa^råpaþ purahà chatra^nibho de÷a^nà÷àya// 3.32ab/ dhvaja^càpa^nibhe yuddhàni bhàskare vepane ca råkùe ca/ 3.32cd/ kçùõà rekhà savitari yadi hanti tato *nçpaü[K.nçpaü tataþ] sacivaþ// 3.33ab/ *dina^karam[K.divasakaram] *udaya^asta^saüsthitam[K.udayasaüsthitam] ulkà^a÷ani^vidyuto yadà hanyuþ/ 3.33cd/ narapati^maraõaü vindyàt tadà^anyaràja^*pratiùñhà[K.pratiùñhàü] ca// 3.34ab/ pratidivasam ahima^kiraõaþ pariveùã sandhyayor dvayor atha và/ 3.34cd/ rakto +astam eti rakta^udita÷ ca bhåpaü karoty anyam// 3.35ab/ praharaõa^sadç÷air jaladaiþ sthagitaþ sandhyà^dvaye +api raõakàrã/ 3.35cd/ mçga^mahiùa^vihaga^khara^karabha^sadç÷a^råpai÷ ca bhayadàyã// 3.36ab/ dina^kara^kara^abhitàpàd çkùam avàpnoti sumahatãm pãóàm/ 3.36cd/ bhavati tu pa÷càt^÷uddhaü kanakam iva hutà÷a^paritàpàt// 3.37ab/ divasakçtaþ pratisåryo jalakçd udag dakùiõe sthito +anilakçt/ 3.37cd/ ubhayasthaþ salila^bhayaü nçpam upari nihanty adho janahà// 3.38a rudhira^nibho viyaty avanipa^antakaro na ciràt 3.38b paruùa^rajo^aruõã^kçta^tanur yadi và dinakçt/ 3.38c [K.3.39ab] asita^vicitra^nãla^paruùo jana^ghàta^karaþ 3.38d [K.3.39cd] khaga^mçga^bhairava^svara^rutai÷ ca ni÷à^dyumukhe// 3.39ab/ [K.3.40ab] amala^vapur avakra^maõóalaþ sphuña^vipula^amala^dãrgha^dãdhitiþ/ 3.39cd/ [K.3.40cd] avikçta^tanu^varõa^cihna^bhçj jagati karoti ÷ivaü divà^karaþ// 4 candracàràdhyàyaþ/ 4.01ab/ nityam adhaþsthasya^indor bhàbhir bhànoþ sitaü bhavaty ardham/ 4.01cd/ svacchàyayà^anyad asitaü kumbhasya^iva^àtapasthasya// 4.02ab/ salila^maye ÷a÷ini raver dãdhitayo mårchitàs tamo nai÷am/ 4.02cd/ kùapayanti darpaõa^udara*nihità[K.nihatà] iva mandirasya^antaþ// 4.03ab/ tyajato +arka^talaü ÷a÷inaþ pa÷càd avalambate yathà ÷auklyam/ 4.03cd/ dinakara^va÷àt tathà^indoþ prakà÷ate +adhaþ prabhçty udayaþ// 4.04ab/ pratidivasam evam arkàt sthàna^vi÷eùeõa ÷auklya^parivçddhiþ/ 4.04cd/ bhavati ÷a÷ino +aparàhõe pa÷càd bhàge ghañasya^iva 4.05ab/ aindrasya ÷ãta^kiraõo måla^àùàóhà^dvayasya *ca^àyàtaþ[K.và yàtaþ]/ 4.05cd/ yàmyena *vãja[K.å.bãja]^jalacara^kànanahà vahni^bhayada÷ ca// 4.06ab/ dakùiõa^pàr÷vena gataþ ÷a÷ã vi÷àkhà^anuràdhayoþ pàpaþ/ 4.06cd/ madhyena tu pra÷astaþ *pitçdeva[K.pitryasya]^vi÷àkhayo÷ ca^api// 4.07ab/ ùaó anàgatàni pauùõàd dvàda÷a raudràc ca madhya^yogãni/ 4.07cd/ jyeùñha^àdyàni nava^çkùàõy uóupatinà^atãtya yujyante// 4.08ab/ unnatam ãùac^chçïgaü nau^saüsthàne vi÷àlatà ca^uktà/ 4.08cd/ nàvika^pãóà tasmin bhavati ÷ivaü sarva^lokasya// 4.09ab/ arddha^unnate ca làïgalam iti pãóà tad^upajãvinàü tasmin/ 4.09cd/ prãti÷ ca nirnimittaü manujapatãnàü subhikùaü ca// 4.10ab/ dakùiõa^viùàõam ardha^unnataü yadà duùña^làïgala^àkhyaü tat/ 4.10cd/ pàõóya^nare÷vara^nidhana^kçd udyoga^karaü balànàm ca// 4.11ab/ sama^÷a÷ini subhikùa^kùema^vçùñayaþ prathama^divasa^sadç÷àþ syuþ/ 4.11cd/ daõóavad udite pãóà gavàü nçpa÷ ca^ugra^daõóo +atra// 4.12ab/ kàrmuka^råpe yuddhàni yatra tu jyà tato jayas teùàm/ 4.12cd/ sthànaü yugam iti yàmya^uttara^àyataü bhåmi^kampàya// 4.13ab/ yugam eva yàmya^koñyàü kiü cit tuïgaü sa pàr÷va^÷àyã^iti 4.13cd/ vinihanti sàrthavàhàn vçùñe÷ ca vinigrahaü kuryàt// 4.14ab/ abhyucchràyàd ekaü yadi ÷a÷ino +avàïmukhaü bhavet^chçïgam/ 4.14cd/ àvarjitam ity asubhikùa^kàri tad go^dhanasya^api// 4.15ab/ avyucchinnà rekhà samantato maõóalà ca kuõóa^àkhyam/ 4.15cd/ asmin màõóalikànàü sthàna^tyàgo narapatãnàm// 4.16ab/ prokta^sthàna^abhàvàd udag^uccaþ kùema^vçddhi^vçùñi^karaþ/ 4.16cd/ dakùiõa^tuïga÷ candro durbhikùa^bhayàya nirdiùñaþ// 4.17ab/ ÷çïgeõa^ekena^*indur[K.induü] vilãnam atha và^apy avàïmukhaü *÷çïgam[K.a÷çïgam]/ 4.17cd/ sampårõaü ca^abhinavaü dçùñvà^eko jãvitàd bhra÷yet// 4.18ab/ saüsthàna^vidhiþ kathito råpàõy asmàd bhavanti candramasaþ/ 4.18cd/ svalpo durbhikùa^karo mahàn subhikùa^àvahaþ proktaþ// 4.19ab/ madhya^tanur vajra^àkhyaþ kùud^bhayadaþ sambhramàya ràj¤àü ca/ 4.19cd/ candro mçdaïga^råpaþ kùema^subhikùa^àvaho bhavati// 4.20ab/ j¤eyo vi÷àla^mårtir narapati^lakùmã^vivçddhaye candraþ/ 4.20cd/ sthålaþ subhikùa^kàrã priya^dhànya^karas tu tanu^mårtiþ// 4.21a pratyantàn ku^nçpàü÷ ca hanty uóupatiþ ÷çïge kujena^àhate 4.21b ÷astra^kùud^bhayakçd yamena ÷a÷ijena^avçùñi^durbhikùa^kçt/ 4.21c ÷reùñhàn hanti nçpàn mahendra^guruõà ÷ukreõa ca^alpàn nçpàn 4.21d ÷ukle yàpyam idaü phalam graha^kçtaü kçùõe yathokta^àgamam// 4.22a bhinnaþ sitena magadhàn yavanàn pulindàn 4.22b nepàla^bhçïgi^*marukaccha[K's tr. marukucca]^suràùñra^madràn/ 4.22c pà¤càla^kaikaya^kulåtaka^puruùàdàn 4.22d hanyàd u÷ãnara^janàn api sapta màsàn// 4.23ab/ gàndhàra^sauvãraka^sindhu^kãràn dhànyàni ÷ailàn dravióa^adhipàü÷ ca/ 4.23cd/ dvijàü÷ ca màsàn da÷a ÷ãtara÷miþ santàpayed vàkpatinà vibhinnaþ// 4.24a udyuktàn saha vàhanair narapatãüs traigartakàn màlavàn 4.24b kaulindàn gaõa^puïgavàn atha ÷ibãn àyodhyakàn pàrthivàn/ 4.24c hanyàt kaurava^matsya^÷ukty^adhipatãn ràjanya^mukhyàn api 4.24d pràleyàü÷ur asçggrahe tanugate ùaõmàsam aryàdayà// 4.25ab/ yaudheyàn sacivàn sakauravàn pràgã÷àn atha ca^arjunàyanàn/ 4.25cd/ hanyàd arkaja^bhinna^maõóalaþ ÷ãtàü÷ur da÷a^màsa^pãóayà// 4.26ab/ magadhàn mathuràü ca pãóayed veõàyà÷ ca tañaü ÷a÷àïkajaþ/ 4.26cd/ aparatra kçtaü yugaü vaded yadi bhittvà ÷a÷inaü vinirgataþ// 4.27ab/ kùema^àrogya^subhikùa^vinà÷ã ÷ãtàü÷uþ ÷ikhinà yadi bhinnaþ/ 4.27cd/ kuryàd àyudha^jãvi^vinà÷aü cauràõàm adhikena ca pãóàm// 4.28ab/ ulkayà yadà ÷a÷ã grasta eva hanyate/ 4.28cd/ hanyate tadà nçpo yasya janmani sthitaþ// 4.29ab/ bhasma^nibhaþ paruùo +aruõa^mårtiþ ÷ãta^karaþ kiraõaiþ parihãõaþ/ 4.29cd/ ÷yàva^tanuþ sphuñitaþ sphuraõo và *kùuó^óamara[K.kùutsamarà]^àmaya^caura^bhayàya// 4.30ab/ pràleya^kunda^kumuda^sphañika^avadàto yatnàd iva^adrisutayà parimçjya candraþ/ 4.30cd/ uccaiþ kçto ni÷i bhaviùyati me ÷ivàya yo dç÷yate sa bhavità jagataþ ÷ivàya// 4.31ab[K.4.32ab]/ ÷ukle pakùe sampravçddhe pravçddhiü brahma^kùatraü yàti vçddhiü prajà÷ ca/ 4.31cd[K.4.32cd]/ hãne hànis tulyatà tulyatàyàü kçùõe sarve tatphalaü vyatyayena// 4.32ab[K.4.31ab]/ yadi kumuda^mçõàla^hàra^gauras tithi^niyamàt kùayam eti varddhate và/ 4.32cd[K.4.31cd]/ avikçta^gati^maõóala^aü÷u^yogã bhavati nçõàü vijayàya ÷ãtara÷miþ// 5 ràhucàràdhyàyaþ 5.01ab/ amçta^àsvàda^vi÷eùàc cchinnam api ÷iraþ kila^asurasya^idam/ 5.01cd/ pràõair aparityaktaü grahatàü yàtaü vadanty eke// 5.02ab/ indu^arka^maõóala^àkçtir asitatvàt kila na dç÷yate gagane/ 5.02cd/ anyatra parva^kàlàd vara^pradànàt kamalayoneþ// 5.03ab/ mukha^puccha^vibhakta^aïgaü bhujaïgam àkàram upadi÷anty anye/ 5.03cd/ kathayanty amårtam apare tamo^mayaü saiühikeya^àkhyàkhyam// 5.04ab/ yadi mårto bhavicàrã ÷iro +atha và bhavati maõóalã ràhuþ/ 5.04cd/ bhagaõa^ardhena^*antaritau[K.antarito] gçhõàti kathaü niyata^càraþ// 5.05ab/ aniyata^càraþ khalu ced upalabdhiþ saükhyayà kathaü tasya/ 5.05cd/ puccha^ànana^abhidhàno +antareõa kasmàn na gçhõàti// 5.06ab/ atha tu bhujagendra^råpaþ pucchena mukhena và sa gçhõàti/ 5.06cd/ mukha^puccha^antara^saüsthaü sthagayati kasmàn na bhagaõa^ardham// 5.07ab/ ràhu^dvayaü yadi syàd graste +astamite +atha và^udite candre/ 5.07cd/ tatsamagatinà^anyena grastaþ såryo +api dç÷yate// 5.08ab/ bhå^cchàyàü sva^grahaõe bhàskaram arka^grahe pravi÷ati^induþ/ 5.08cd/ pragrahaõam ataþ pa÷càn na^indor bhàno÷ ca pårva^ardhàt// 5.09ab/ vçkùasya svacchàyà yathà^*ekapàr÷ve[K.ekapàr÷vena] bhavati *dãrghacayà[K.dãrghà ca]/ 5.09cd/ ni÷i ni÷i tadvad bhåmer àvaraõa^va÷àd dine÷asya// 5.10ab/ såryàt saptama^rà÷au yadi ca^udag^dakùiõena na^atigataþ/ 5.10cd/ candraþ pårva^abhimukha÷ chàyàm aurvãm tadà vi÷ati// 5.11ab/ candro +adhaþsthaþ sthagayati ravim ambudavat samàgataþ pa÷càt/ 5.11cd/ pratide÷am ata÷ citraü dçùñi^va÷àd bhàskara^grahaõam// 5.12ab/ àvaraõaü mahad indoþ kuõñha^viùàõas tato +ardha^saücchannaþ/ 5.12cd/ svalpam raver yato +atas tãkùõa^viùàõo ravir bhavati// 5.13ab/ evam uparàga^kàraõam uktam idaü divya^dçgbhir àcàryaiþ/ 5.13cd/ ràhur akàraõam asminn ity uktaþ ÷àstra^sadbhàvaþ// 5.14ab/ yo +asau^asuro ràhus tasya varo brahmaõà +ayam àj¤aptaþ/ 5.14cd/ àpyàyanam uparàge datta^hutàü÷ena te bhavità// 5.15ab/ tasmin kàle sànnidhyam asya tena^upacaryate ràhuþ/ 5.15cd/ yàmyottarà ÷a÷igatir gaõite +apy upacaryate tena// 5.16ab/ na kathaü cid api nimittair grahaõaü vij¤àyate nimittàni/ 5.16cd/ anyasminn api kàle bhavanty atha^utpàta^råpàõi// 5.17ab/ pa¤cagraha^saüyogàn na kila grahaõasya sambhavo bhavati/ 5.17cd/ tailaü ca jale +aùñamyàü na vicintyam idaü vipa÷cidbhiþ// 5.18ab/ avanatyà +arke gràso dig^j¤eyà valanayà^avanatyà ca/ 5.18cd/ tithy^avasànàd velà karaõe kathitàni tàni mayà// 5.19ab/ ùaõmàsa^uttara^vçddhyà parve÷àþ sapta devatàþ krama÷aþ/ 5.19cd/ brahma^÷a÷i^indra^kuberà varuõa^agni^yamà÷ ca vij¤eyàþ// 5.20ab/ bràhme dvija^pa÷u^*vçddhiþ kùema^àrogyàõi[K.vçddhikùemàrogyàõi] sasya^sampat^ca/ 5.20cd/ tadvat saumye tasmin pãóà viduùàm avçùñi÷ ca// 5.21ab/ aindre bhåpa^virodhaþ ÷àrada^sasya^kùayo na ca kùemam/ 5.21cd/ kaubere +artha^patãnàm artha^vinà÷aþ subhikùaü ca// 5.22ab/ vàruõam avanã÷a^a÷ubham anyeùàü kùema^sasya^vçddhi^karam/ 5.22cd/ àgneyaü mitra^àkhyaü sasya^àrogya^abhaya^ambu^karam// 5.23ab/ yàmyaü karoty avçùñiü durbhikùaü saükùayaü ca sasyànàm/ 5.23cd/ yad ataþ paraü tad a÷ubhaü kùut^màra^avçùñidaü parva// 5.24ab/ velàhãne parvaõi garbha^vipatti÷ ca ÷astra^kopa÷ ca/ 5.24cd/ ativele kusuma^phala^kùayo bhayaü sasya^nà÷a÷ ca// 5.25ab/ hãna^atirikta^kàle phalam uktaü pårva^÷àstra^dçùñatvàt/ 5.25cd/ sphuña^gaõita^vidaþ kàlaþ katha¤ cid api na^anyathà bhavati// 5.26ab/ yady ekasmin màse grahaõaü ravi^somayos tadà kùitipàþ/ 5.26cd/ svabala^kùobhaiþ saükùayam àyànty ati÷astra^kopa÷ ca// 5.27ab/ grastàv udita^astamitau ÷àrada^dhànya^avanã÷vara^kùayadau/ 5.27cd/ sarva^grastau durbhikùa^marakadau pàpa^sandçùñau// 5.28ab/ ardha^udita^uparakto naikçtikàn hanti sarvayaj¤àü÷ ca/ 5.28cd/ agny^upajãvi^guõa^adhika^vipra^à÷ramiõo *yuge +abhyuditaþ[K.ayugàbhyuditaþ]// 5.29ab/ karùaka^*pàkhaõói[K.pàùaõói]^vaõik^kùatriya^bala^nàyakàn *dvitãyàü÷e[K.dvitãye +aü÷e]/ 5.29cd/ kàruka^÷ådra^mlecchàn kha^tçtãyàm÷e samantrijanàn// 5.30ab/ madhya^ahne narapati^madhyade÷ahà ÷obhana÷ ca dhànya^arghaþ/ 5.30cd/ tçõabhug^amàtya^antaþpura^vai÷yaghnaþ pa¤came khàü÷e/ 5.31ab/ strã^÷ådràn ùaùñhe +aü÷e dasyu^pratyantahà^astamaya^kàle/ 5.31cd/ yasmin khàü÷e mokùas tat^proktànàü ÷ivaü bhavati// 5.32ab/ dvija^nçpatãn udagayane viñ^÷ådràn dakùiõàyane hanti/ 5.32cd/ ràhur udag^àdidçùñaþ pradakùiõaü hanti vipra^àdãn// 5.33ab/ mlecchàn vidiksthito yàyina÷ ca hanyàd dhutà÷a^saktàü÷ ca/ 5.33cd/ salila^cara^danti^ghàtã yàmyena^udag gavàm a÷ubhaþ// 5.34ab/ pårveõa salila^pårõàü karoti vasudhàü samàgato daityaþ/ 5.34cd/ pa÷càt karùaka^sevaka^bãja^vinà÷àya nirdiùñaþ// 5.35ab/ pà¤càla^kaliïga^÷årasenàþ kàmboja^uóra^kiràta^÷astra^vàrttàþ/ 5.35cd/ jãvanti ca ye hutà÷a^vçttyà te pãóàm upayànti meùa^saüsthe// 5.36ab/ gopàþ pa÷avo +atha gomino manujà ye ca mahattvam àgatàþ/ 5.36cd/ pãóàm upayànti bhàskare graste ÷ãta^kare +atha và vçùe// 5.37ab/ mithune pravara^aïganà nçpà nçpa^màtrà balinaþ kalà^vidaþ/ 5.37cd/ yamunà^tañajàþ sabàhlikà matsyàþ suhma^janaiþ samanvitàþ// 5.38ab/ àbhãràn^÷abaràn sapahlavàn mallàn matsya^kurå¤ chakàn api/ 5.38cd/ pà¤càlàn vikalàü÷ ca pãóayaty annaü ca^api nihanti karkañe// 5.39ab/ siühe pulinda^gaõa^mekala^sattva^yuktàn ràja^upamàn narapatãn vana^gocaràü÷ ca/ 5.39cd/ ùaùñhe tu sasya^kavi^lekhaka^geya^saktàn hanty a÷maka^tripura^÷àli^yutàü÷ ca de÷àn// 5.40ab/ tulàdhare +avanty^aparàntya^sàdhån vaõig^da÷àrõàn *marukacchapàü÷[K.bharukacchapàü÷] ca/ 5.40cd/ aliny atha^udumbara^madra^colàn drumàn sayaudheya^viùa^àyudhãyàn// 5.41ab/ dhanviny amàtya^vara^vàji^videha^mallàn pà¤càla^vaidya^vaõijo viùama^àyudhaj¤àn/ 5.41cd/ hanyàn mçge tu jhaùa^mantri^kulàni nãcàn mantra^auùadhãùu ku÷alàn sthavira^àyudhãyàn// 5.42ab/ kumbhe +antargirijàn sapa÷cima^janàn bhàra^udvahàüs taskaràn àbhãràn darada^àrya^siüha^purakàn hanyàt tathà barbaràn/(checked) 5.42cd/ mãne sàgarakåla^sàgara^jala^dravyàõi *vanyàn[K.mànyàn] janàn pràj¤àn vàryupajãvina÷ ca bhaphalaü kårma^upade÷àd vadet// 5.43ab/ savya^apasavya^leha^grasana^nirodha^avamardana^àrohàþ/ 5.43cd/ àghràtaü madhyatamas tamo +antya iti te da÷a gràsàþ// 5.44ab/ savyagate tamasi jagaj^jalaplutaü bhavati muditam abhayaü ca/ 5.44cd/ apasavye narapati^taskara^avamardaiþ prajànà÷aþ// 5.45ab/ *jihva^upaleóhi[K.jihvevaleóhi] paritas timira^nudo maõóalaü yadi sa lehaþ/ 5.45cd/ pramudita^samasta^bhåtà prabhåta^toyà ca tatra mahã// 5.46ab/ grasanam iti yadà tryaü÷aþ pàdo và gçhyate +atha và^apy ardham/ 5.46cd/ sphãta^nçpa^vitta^hàniþ pãóà ca sphãta^de÷ànàm// 5.47ab/ paryanteùu gçhãtvà madhye piõóãkçtaü tamas tiùñhet/ 5.47cd/ sa nirodho vij¤eyaþ pramoda^kçt sarvabhåtànàm// 5.48ab/ avamardanam iti niþ÷eùam eva sa¤chàdya yadi ciraü tiùñhet/ 5.48cd/ hanyàt pradhàna^bhåpàn *pradhàna^de÷àü÷[K.pradhànade÷àn pradhànabhåpàü÷] ca timira^mayaþ// 5.49ab/ vçtte grahe yadi tamas tatkùaõam àvçtya dç÷yate bhåyaþ/ 5.49cd/ àrohaõam ity anyonya^mardanair bhaya^karaü ràj¤àm// 5.50ab/ darpaõa iva^ekade÷e *sabàùpa[K.savàùpa]^niþ÷vàsa^màruta^upahataþ/ 5.50cd/ dç÷yeta^àghràtaü tat suvçùñi^vçddhy^àvahaü jagataþ// 5.51ab/ madhye tamaþ praviùñaü vitamaskaü maõóalaü ca yadi paritaþ 5.51cd/ tan^madhyade÷a^nà÷aü karoti kukùy^àmaya^bhayaü ca// 5.52ab/ paryanteùu^atibahulaü svalpaü madhye tamas tamontya^àkhye/ 5.52cd/ sasyànàm ãti^bhayaü bhayam asmiüs taskaràõàü ca// 5.53ab/ ÷vete kùema^subhikùaü bràhmaõa^pãóàü ca nirdi÷ed ràhau/ 5.53cd/ agni^bhayam anala^varõe pãóà ca hutà÷avçttãnàm// 5.54ab/ harite roga^*ulbaõatà[K.ulvaõatà] sasyànàm ãtibhi÷ ca vidhvaüsaþ/ 5.54cd/ kapile ÷ãghraga^sattva^mleccha^dhvaüso +atha durbhikùam// 5.55ab/ aruõa^kiraõa^anuråpe durbhikùa^avçùñayo vihaga^pãóà/ 5.55cd/ àdhåmre kùema^subhikùam àdi÷et mandavçùñiü ca// 5.56ab/ kàpota^aruõa^kapila^÷yàvàbhe kùud^bhayaü vinirde÷yam/ 5.56cd/ kàpotaþ ÷ådràõàü vyàdhi^karaþ kçùõa^varõa÷ ca// 5.57ab/ vimalaka^maõi^pãta^àbho vai÷ya^dhvaüsã bhavet subhikùàya/ 5.57cd/ sa^arciùmaty agni^bhayaü gairika^råpe tu yuddhàni// 5.58ab/ dårvàkàõóa^÷yàme hàridre và^api nirdi÷et marakam/ 5.58cd/ a÷ani^bhaya^sampradàyã *pàñala[K.pàñali]^kusuma^upamo ràhuþ// 5.59ab/ pàü÷u^vilohita^råpaþ kùatra^dhvaüsàya bhavati vçùñe÷ ca/ 5.59cd/ bàla^ravi^kamala^suracàpa^råpa^bhçt ÷astra^kopàya// 5.60ab/ pa÷yan grastaü saumyo ghçta^madhu^taila^kùayàya ràjõàü ca/ 5.60cd/ bhaumaþ samara^vimardaü ÷ikhi^kopaü taskara^bhayaü ca// 5.61ab/ ÷ukraþ sasya^vimardaü nànà^kle÷àü÷ ca janayati dharitryàm/ 5.61cd/ ravijaþ karoty avçùñiü durbhikùaü taskara^bhayaü ca// 5.62ab/ yad a÷ubham avalokanàbhir uktaü grahajanitaü grahaõe pramokùaõe và/ 5.62cd/ surapatiguruõà^avalokite tat^÷amam upayàti jalair iva^agnir iddhaþ// 5.63ab/ graste kramàn nimittaiþ punar graho màsa^ùañka^parivçddhyà/ 5.63cd/ pavana^ulkàpàta^rajaþ kùitikampa^tamo^a÷ani^nipàtaiþ// 5.64ab/ àvantikà janapadàþ kàverã^narmadà^taña^à÷rayiõaþ/ 5.64cd/ dçptà÷ ca manujapatayaþ pãóyante kùitisute graste// 5.65ab/ antarvedãü sarayåü nepàlaü pårvasàgaraü ÷oõam/ 5.65cd/ strã^nçpa^yodha^kumàràn saha vidvadbhir budho hanti// 5.66ab/ grahaõa^upagate jãve vidvan^nçpa^mantri^gaja^haya^dhvaüsaþ/ 5.66cd/ sindhu^taña^vàsinàm apy udag^di÷aü saü÷ritànàü ca// 5.67ab/ bhçgutanaye ràhugate *dà÷eraka[K.daserakàþ]kaikayàþ sayaudheyàþ/ 5.67cd/ àryàvarttàþ ÷ibayaþ strã^saciva^gaõà÷ ca pãóyante// 5.68ab/ saure maru^bhava^puùkara*sauràùñrika[K.sauràùñrà]^dhàtavo +arbuda^antyajanàþ/ 5.68cd/ gomanta^pàriyàtra^à÷rità÷[K's tr. gomantaþ pàriyàtrà] ca nà÷aü vrajanty à÷u// 5.69a kàrttikyàm anala^upajãvi^magadhàn pràcya^adhipàn ko÷alàn 5.69b kalmàùàn atha ÷årasena^sahitàn kà÷ã÷ ca santàpayet/ 5.69c *hanyàd[K.hanyàd ca] à÷u kaliïgade÷a^nçpatiü sa^amàtya^bhçtyaü tamo 5.69d dçùñaü kùatriya^tàpadaü janayati kùemaü subhikùa^anvitam// 5.70ab/ kà÷mãrakàn kau÷alakàn sapuõóràn mçgàü÷ ca hanyàd aparàntakàü÷ ca/ 5.70cd/ ye somapàs tàü÷ ca nihanty saumye suvçùñi^kçt kùema^subhikùa^kçt^ca// 5.71ab/ pauùe dvija^kùatra^jana^uparodhaþ sasaindhava^àkhyàþ kukurà videhàþ/ 5.71cd/ dhvaüsaü vrajanty atra ca manda^vçùñiü bhayaü ca vindyàd asubhikùa^yutam// 5.72a màghe tu màtç^pitç^bhakta^vasiùñha^gotràn 5.72b svàdhyàya^dharma^niratàn kariõas turaïgàn/ 5.72c vaïga^aïga^kà÷i^manujàü÷ ca dunoti ràhur 5.72d vçùñiü ca karùakajana^*abhimatàü[K.anumatàü] karoti// 5.73ab/ pãóà^karaü phàlgunamàsi parva *vaïga^a÷maka^avantika[K.vantaka]^mekalànàm/ 5.73cd/ *nçtyaj¤a[K.nçttaj¤a]^sasya^pravara^aïganànàü dhanuùkara^kùatra^tapasvinàü ca// 5.74a *caitryàü[K.caitre] tu citrakara^lekha^geya^saktàn 5.74b råpopajãvi^nigamaj¤a^hiraõya^paõyàn/ 5.74c pauõóra^auóra^kaikaya^janàn atha ca^a÷makàü÷ ca 5.74d tàpaþ spç÷aty amarapo +atra vicitra^varùã// 5.75ab/ vai÷àkha^*màse[K.màsi] grahaõe vinà÷am àyànti karpàsa^tilàþ sa^mudgàþ/ 5.75cd/ ikùvàku^yaudheya^÷akàþ kaliïgàþ *sopa^plavàþ[K.sopadravàþ] kintu subhikùam asmin// 5.76ab/ jyeùñhe[K.jyaiùñhe] narendra^dvija^ràjapatnyaþ sasyàni vçùñi÷ ca mahàgaõà÷ ca/ 5.76cd/ pradhvaüsam àyànti narà÷ ca saumyàþ sàlvaiþ sametà÷ ca niùàda^saïghàþ// 5.77ab/ àùàóha^parvaõy udapàna^vapra^nadã^pravàhàn phala^måla^vàrttàn/ 5.77cd/ gàndhàra^kà÷mãra^pulinda^cãnàn hatàn vaded maõóala^varùam asmin// 5.78a kà÷mãràn sapulinda^cãna^yavanàn hanyàt kurukùetrajàn 5.78b gàndhàràn api madhyade÷a^sahitàn vçùño grahaþ ÷ràvaõe/ 5.78c kàmboja^eka÷aphàü÷ ca ÷àradam api tyaktvà yathoktàn imàn 5.78d anyatra pracura^anna^hçùña^manujair dhàtrãü karoty àvçtàm// 5.79a kaliïga^vaïgàn magadhàn suràùñràn 5.79b mlecchàn suvãràn *darada^a÷makàü÷[K.daradठchakàü÷] ca/ 5.79c strãõàü ca garbhàn asuro nihanti 5.79d subhikùa^kçd bhàdrapade +abhyupetaþ// 5.80a kàmboja^cãna^yavanàn saha ÷alyahçdbhir 5.80b *bàhlãka[K.vàlhãka]^sindhutaña^vàsijanàü÷ ca hanyàt/ 5.80c *ànartta[K.ànarta]^pauõóra^bhiùaja÷ ca tathà kiràtàn 5.80d dçùño +asuro +a÷vayuji bhåri^subhikùa^kçc ca// 5.81ab/ hanu^kukùi^pàyu^bhedà dvir dviþ sa¤chardanaü ca jaraõaü ca/ 5.81cd/ madhya^antayo÷ ca vidaraõam iti da÷a ÷a÷i^såryayor mokùàþ// 5.82ab/ àgneyyàm apagamanaü dakùiõa^hanubheda^saüj¤itaü ÷a÷inaþ/ 5.82cd/ sasya^vimardo mukha^rug nçpa^pãóà syàt suvçùñi÷ ca// 5.83ab/ pårvottareõa vàmo hanu^bhedo nçpa^kumàra^bhayadàyã/ 5.83cd/ mukharogaü ÷astra^bhayaü tasmin vindyàt subhikùaü ca// 5.84ab/ dakùiõa^kukùi^vibhedo dakùiõa^pàr÷vena yadi bhaven mokùaþ/ 5.84cd/ pãóà nçpa^putràõàm abhiyojyà dakùiõà ripavaþ// 5.85ab/ vàmas tu kukùi^bhedo yady uttaramàrga^saüsthito ràhuþ/ 5.85cd/ strãõàü garbha^vipattiþ sasyàni ca tatra madhyàni// 5.86ab/ nairçta^vàyavya^sthau dakùiõa^vàmau tu pàyu^bhedau dvau/ 5.86cd/ guhya^rug alpà vçùñir dvayos tu ràj¤ã^kùayo vàme// 5.87ab/ pårveõa pragrahaõaü kçtvà pràg eva ca^apasarpeta / 5.87cd/ sa¤chardanam iti tat kùema^sasya^hàrdipradaü jagataþ// 5.88ab/ pràk pragrahaõaü yasmin pa÷càd apasarpaõaü tu taj jaraõam/ 5.88cd/ kùut^÷astra^bhaya^*udvignà na[K.udvignàþ kva] ÷araõam upayànti tatra janàþ// 5.89ab/ madhye yadi prakà÷aþ prathamaü tan madhya^vidaraõaü nàma/ 5.89cd/ antaþkopa^karaü syàt subhikùadaü na^ativçùñi^karam// 5.90ab/ paryanteùu vimalatà bahulaü madhye tamo *+antya[K.anta]^daraõa^àkhyaþ/ 5.90cd/ madhyàkhyade÷a^nà÷aþ ÷àrada^sasya^kùaya÷ ca^asmin// 5.91ab/ ete sarve mokùà vaktavyà bhàskare +api kintv atra/ 5.91cd/ pårvà dik ÷a÷ini yathà tathà ravau pa÷cimà kalpyà// 5.92ab/ mukte saptàhàntaþ pàü÷u^nipàto +anna^saükùayaü kurute/ 5.92cd/ nãhàro roga^bhayaü bhåkampaþ pravara^nçpa^mçtyum// 5.93ab/ ulkà mantri^vinà÷aü nànàvarõà ghanà÷ ca bhayam atulam/ 5.93cd/ stanitaü garbha^vinà÷aü vidyun^nçpa^daüùñri^paripãóàm// 5.94ab/ pariveùo ruk^pãóàü digdàho nçpa^bhayaü ca sa^agni^bhayaü/ 5.94cd/ råkùo vàyuþ prabala÷ caurasamutthaü bhayaü dhatte// 5.95ab/ nirghàtaþ suracàpaü daõóa÷ ca kùud^bhayaü sa^paracakram/ 5.95cd/ *grahayuddhe[K.grahayuddhaü] nçpa^yuddhaü ketu÷ ca tad eva sandçùñaþ// 5.96ab/ avikçtasalila*nipàtaiþ[K.nipàte] saptàha^antaþ subhikùam àde÷yam/ 5.96cd/ yac ca^a÷ubhaü grahaõajaü tat sarvaü nà÷an upayàti// 5.97ab/ somagrahe nivçtte pakùànte yadi bhaved graho +arkasya/ 5.97cd/ tatra^anayaþ prajànàü dampatyor vairam anyonyam// 5.98ab/ arkagrahàt tu ÷a÷ino grahaõaü yadi dç÷yate tato vipràþ/ 5.98cd/ naika^kratu^phala^bhàjo bhavanti muditàþ prajà÷ ca^eva// 6 bhaumacàràdhyàyaþ 6.01ab/ yady udaya^çkùàd vakraü karoti navama^aùña^saptama^çkùeùu/ 6.01cd/ tad*vaktràm[K.vakram å.vaktram] uùõam udaye pãóà^karam agnivàrttànàm// 6.02ab/ dvàda÷a^da÷ama^ekàda÷a^nakùatràd vakrite kuje +a÷ru^mukham/ 6.02cd/ dåùayati rasàn udaye karoti rogàn avçùñiü ca// 6.03ab/ vyàlaü trayoda÷a^çkùàc caturda÷àd và vipacyate +astamaye/ 6.03cd/ daüùñri^vyàla^mçgebhyaþ karoti pãóàü subhikùaü ca// 6.04ab/ rudhira^ànanam iti vaktraü pa¤cada÷àt ùoóa÷àc ca vinivçtte/ 6.04cd/ tat^kàlaü mukha^rogaü sa^bhayaü ca subhikùam àvahati// 6.05ab/ asi^mu÷alaü saptada÷àd aùñàda÷ato +api và tad anuvakre/ 6.05cd/ dasyu^gaõebhyaþ pãdàü karoty avçùñiü sa^÷astra^bhayàm// 6.06ab/ bhàgya^àryamà^udite yadi nivartate vai÷va^daivate bhaumaþ/ 6.06cd/ pràjàpatye +astamitas trãn api lokàn nipãóayati// 6.07ab/ ÷ravaõa^uditasya vakraü puùye mårdha^abhiùikta^pãóà^kçt/ 6.07cd/ yasminn çkùe +abhyuditas tad^dig^vyåhàn janàn hanti// 6.08ab/ madhyena yadi maghànàü gata^agataü lohitaþ karoti tataþ/ 6.08cd/ pàõóyo nçpo vina÷yati ÷astra^udyogàd bhayam avçùñiü// 6.09ab/ bhittvà *maghà[K.maghàü] vi÷àkhàü bhindan bhaumaþ karoti durbhikùam/ 6.09cd/ marakaü karoti ghoraü yadi bhittvà rohiõãü yàti// 6.10ab/ dakùiõato rohiõyàs caran mahãjo +argha^vçùñi^nigraha^kçt/ 6.10cd/ dhåmàyan sa^÷ikho và vinihanyàt pàriyàtra^sthàn// 6.11ab/ pràjàpatye ÷ravaõe måle *triùu ca^uttareùu[K.tisçùåttaràsu] ÷àkre ca/ 6.11cd/ vicaran ghana^nivahànàm upaghàta^karaþ kùamà^tanayaþ// 6.12ab/ càra^udayàþ pra÷astàþ ÷ravaõa^maghà^àditya*hasta^måleùu[K.målahasteùu]/ 6.12cd/ ekapadà^a÷vi^vi÷àkhà^pràjàpatyeùu ca kujasya// 6.13a vipula^vimala^mårtiþ kiü÷uka^a÷oka^varõaþ 6.13b sphuña^rucira^mayåkhas tapta^tàmra^prabhà^àbhaþ/ 6.13c vicarati yadi màrgaü ca^uttaraü medinãjaþ 6.13d ÷ubha^kçd avani^pànàü hàrdida÷ ca prajànàm// 7 budhacàràdhyàyaþ 7.01ab/ na^utpàta^parityaktaþ kadà cid api candrajo vrajaty udayam/ 7.01cd/ jala^dahana^pavana^bhaya^kçd dhànya^argha^kùaya^vivçddhau và// 7.02ab/ vicaran ÷ravaõa^dhaniùñhà^prajàpatya[U.pràjàpatya]^indu*vai÷vadevàni[K.vi÷vadaivàni]/ 7.02cd/ mçdnan hima^kara^tanayaþ karoty avçùñiü sa^roga^bhayàm// 7.03ab/ raudra^àdãni maghà^antàny upà÷rite candraje prajàpãóà/ 7.03cd/ ÷astra^nipàta^kùud^bhaya^roga^anàvçùñi^santàpaiþ// 7.04ab/ hasta^àdãni *caran[K.vicaran] ùaóçkùàõy upapãóayan gavàm a÷ubhaþ/ 7.04cd/ sneha^rasa^argha^vivçddhiü karoti ca^urvãü prabhåta^annàm// 7.05ab/ àryamõaü hautabhujaü bhadrapadàm uttraràü yame÷aü ca/ 7.05cd/ candrasya suto nighnan pràõa^bhçtàü dhàtu^saükùaya^kçt// 7.06ab/ à÷vina^vàruõa^målàny upamçdnan revatãü ca candra^sutaþ/ 7.06cd/ paõya^bhiùag^naujãvika^salilaja^turaga^upaghàta^karaþ// 7.07ab/ pårva^àdy^çkùa^tritayàd ekam api^indoþ suto +abhimçdnãyàt/ 7.07cd/ kùut^÷astra^taskara^àmaya^bhaya^pradàyã caran jagataþ// 7.08ab/ pràkçta^vimi÷ra^saükùipta^tãkùõa^yogànta^ghora^pàpa^àkhyàþ/ 7.08cd/ sapta parà÷ara^tantre nakùatraiþ kãrtità gatayaþ// 7.09ab/ pràkçta^saüj¤à vàyavya^yàmya^paitàmahàni bahulà÷ ca/ 7.09cd/ mi÷rà gatiþ pradiùñà ÷a÷i^÷iva^pitç^*bhujagadevàni[K.bhujagadaivàni]/ 7.10ab/ saükùiptàyàü puùyaþ punarvasuþ phalgunã^dvayaü ca^iti/ 7.10cd/ tãkùõàyàü bhadrapadà^dvayaü sa^÷àkra^a÷vayuk pauùõam// 7.11ab/ yogàntikà^iti målaü dve ca^àùàóhe gatiþ sutasya^indoþ// 7.11cd/ ghorà ÷ravaõas tvàùñraü *vasudaivaü[K.vasudevaü] vàruõaü ca^eva// 7.12ab/ pàpa^àkhyà sàvitraü maitraü ÷akràgni^daivataü ca^iti/ 7.12cd/ udaya^pravàsa^divasaiþ sa eva gati^lakùaõaü pràha// 7.13ab/ catvàriü÷at(40) triü÷ad(30) dvisametà viü÷atir(22) dvinavakaü(18) ca/ 7.13cd/ nava(9) màsa^ardhaü(15) da÷a ca^ekasaüyutàþ(11) pràkçtàdyànàm// 7.14ab/ pràkçta^gatyàm àrogya^vçùñi^sasya^pravçddhayaþ kùemam/ 7.14cd/ saükùipta^mi÷rayor mi÷ram etad anyàsu viparãtam// 7.15ab/ çjvã^ativakrà^vakrà vikalà ca matena devalasya^etàþ/ 7.15cd/ pa¤ca^catur^dvy^ekàhà çjvyàdãnàü ùaóabhyastàþ// 7.16ab/ çjvã hità prajànàm *ativakrà +arghaü[K.ativakràrthaü] gatir vinà÷ayati/ 7.16cd/ ÷astra^bhayadà ca vakrà vikalà bhaya^roga^saüjananã// 7.17ab/ pauùa^àùàóha^÷ràvaõa^vai÷àkheùv indujaþ sa^màgheùu/ 7.17cd/ vçùño bhayàya jagataþ ÷ubha^phala^kçt proùitas teùu// 7.18ab/ *kàrtike[K.kàrttike] +a÷vayuji và yadi màse dç÷yate tanu^bhavaþ ÷i÷iràü÷oþ/ 7.18cd/ ÷astra^caura^hutabhug^gada^toya^kùud^bhayàni ca tadà vidadhàti 7.19ab/ ruddhàni saumye *+astagate[K.astamite] puràõi yàny udgate tàny upayànti mokùam/ 7.19cd/ anye tu pa÷càd udite vadanti làbhaþ puràõàü bhavati tajj¤àþ// 7.20ab/ hema^kàntir atha và ÷uka^varõaþ sasyakena maõinà sadç÷o và/ 7.20cd/ snigdha^mårtir alaghu÷ ca hitàya vyatyaye na ÷ubha^kçt ÷a÷iputraþ// 8 bçhaspaticàràdhyàyaþ 8.01ab/ nakùatreõa saha^udayam upagacchati yena devapati^mantrã/ 8.01cd/ tat^saüj¤aü vaktavyaü varùaü màsa^krameõa^eva// 8.02ab/ varùàõi kàrttika^àdãny àgneyàd bha^dvaya^anuyogãni/ 8.02cd/ krama÷as tribhaü tu pa¤camam upàntyam antyaü ca yad varùam// 8.03ab/ ÷akaña^anala^upajãvaka^go^pãóà vyàdhi^÷astra^kopa÷ ca/ 8.03cd/ vçddhis tu rakta^pãtaka^kusumànàü kàrttike varùe// 8.04ab/ saumye +abde +anàvçùñir mçga^àkhu^÷alabha^aõóajai÷ ca sasya^vadhaþ/ 8.04cd/ vyàdhi^bhayaü mitrair api bhåpànàü jàyate vairam// 8.05ab/ ÷ubha^kçj^jagataþ pauùo nivçtta^vairàþ parasparaü kùitipàþ/ 8.05cd/ dvi^tri^guõo dhànya^arghaþ pauùñika^karma^prasiddhi÷ ca// 8.06ab/ pitçpåjà^parivçddhir màghe hàrdi÷ ca sarvabhåtànàm/ 8.06cd/ àrogya^vçùñi^dhànya^argha^sampado mitra^làbha÷ ca// 8.07ab/ phàlguna^varùe vindyàt kva cit kva cit kùema^vçùñi^sasyàni/ 8.07cd/ daurbhàgyaü pramadànàü prabalà÷ caurà nçpà÷ ca^ugràþ// 8.08ab/ caitre mandà vçùñiþ priyam annaü kùemam avanipà mçdavaþ/ 8.08cd/ vçddhi÷ ca ko÷a^dhànyasya bhavati pãóà ca råpavatàm// 8.09ab/ vai÷àkhe *dharma^ratà[K.dharmaparà] vigata^bhayàþ pramuditàþ prajàþ sançpàþ/ 8.09cd/ yaj¤a^kriyà^pràvçttir niùpattiþ sarva^sasyànàm// 8.10ab/ jyaiùñhe jàti^kula^dhana^÷reõã^÷reùñhà nçpàþ sadharmaj¤àþ/ 8.10cd/ pãóyante dhànyàni ca hitvà kaïguü ÷amãjàtim// 8.11ab/ àùàóhe jàyante sasyàni kva cid avçùñir anyatra/ 8.11cd/ yogakùemaü madhyaü vyagrà÷ ca bhavanti bhåpàlàþ// 8.12ab/ ÷ràvaõa^varùe kùemaü samyak sasyàni pàkam upayànti/ 8.12cd/ kùudrà ye *pàkhaõóàþ[K.pàùaõóàþ] pãóyante ye ca tad^bhaktàþ// 8.13ab/ bhàdrapade vallãjaü niùpattiü yàti pårvasasyaü ca/ 8.13cd/ na bhavaty aparaü sasyaü kva cit subhikùaü kvacic ca bhayam// 8.14ab/ à÷vayuje +abde +ajasraü patati jalaü pramuditàþ prajàþ kùemam/ 8.14cd/ pràõa^cayaþ pràõa^bhçtàm sarveùàm anna^bàhulyam// 8.15ab/ udag^àrogya^subhikùa^kùema^karo vàkpati÷ caran bhànàm/ 8.15cd/ yàmye tad^viparãto madhyena tu madhya^phala^dàyã// 8.16ab/ vicaran bha^dvayam iùñas tat^sàrdhaü vatsareõa madhya^phalaþ/ 8.16cd/ sasyànàü vidhvaüsã vicared adhikaü yadi kadà cit// 8.17ab/ anala^bhayam anala^varõe vyàdhiþ pãte raõa^àgamaþ ÷yàme/ 8.17cd/ harite ca taskarebhyaþ pãóà rakte tu ÷astra^bhayam// 8.18ab/ dhåma^àbhe +anàvçùñis trida÷a^gurau nçpa^vadho divà dçùñe/ 8.18cd/ vipule +amale sutàre ràtrau dçùñe prajàþ svasthàþ// 8.19a rohiõyo +analabhaü ca vatsara^tanur nàbhis tv aùàóha^dvayaü 8.19b sàrpaü hçt^pitç^daivataü ca kusumaü ÷uddhaiþ ÷ubhaü taiþ phalam/ 8.19c dehe kråra^nipãóite +agny^anilajaü nàbhyàü bhayaü kùut^kçtaü 8.19d puùpe måla^phala^kùayo +atha hçdaye sasyasya nà÷o dhruvam// 8.20a gatàni varùàõi ÷akendra^kàlàd 8.20b dhatàni rudrair guõayec caturbhiþ/ 8.20c nava^aùña^pa¤ca^aùña(8589)yutàni kçtvà 8.20d vibhàjayec^÷ånya^÷arà^garàmaiþ(3750)// 8.21a *labdhena[K.phalena] yuktaü ÷aka^bhåpakàlaü 8.21b saü÷odhya ùaùñyà viùayair vibhajya/ 8.21c yugàni nàràyaõa^pårvakàõi 8.21d labdhàni ÷eùàþ krama÷aþ samàþ syuþ// 8.22ab/ ekaikam abdeùu nava^àhateùu dattvà pçthag dvàda÷akaü krameõa/ 8.22cd/ hçtvà caturbhir vasudevatà^àdyàny uóåni ÷eùàü÷aka^pårvam abdam// 8.23ab/ viùõuþ surejyo balabhid dhutà÷as tvaùña^uttaraproùñhapadà^adhipa÷ ca/ 8.23cd/ kramàd yuge÷àþ pitç^vi÷va^*soma[K.somàþ]^÷akrànala^àkhya^a÷vi^bhagàþ pradiùñàþ// 8.24ab/ saüvatsaro +agniþ parivatsaro +arka idà^àdikaþ ÷ãta^mayåkha^màlã/ 8.24cd/ prajàpati÷ ca^apy anuvatsaraþ syàd idvatsaraþ ÷ailasutàpati÷ ca// 8.25ab/ vçùñiþ samàdye pramukhe dvitãye prabhåta^toyà kathità tçtãye/ 8.25cd/ pa÷càj jalaü mu¤cati yac caturthaü svalpa^udakaü pa¤camam abdam uktam// 8.26ab/ catvàri mukhyàni yugàny atha^eùàü viùõu^indra^jãva^anala^daivatàni/ 8.26cd/ catvàri madhyàni ca madhyamàni catvàri ca^antyàny adhamàni vindyàt// 8.27ab/ àdyaü dhaniùñàü÷am abhiprapanno màghe yadà yàty udayaü surejyaþ/ 8.27cd/ ùaùñy^abda^pårvaþ prabhavaþ sa nàmnà *prapadyate[K.pravartate] bhåta^hitas tadàbdaþ// 8.28ab/ kva cit tv avçùñiþ pavana^agni^kopaþ santi^ãtayaþ ÷leùma^kçtà÷ ca rogàþ/ 8.28cd/ saüvatsare +asmin prabhave pravçtte na duþkham àpnoti janas tathà^api// 8.29ab/ tasmàd dvitãyo vibhavaþ pradiùñaþ ÷uklas tçtãyaþ parataþ pramodaþ/ 8.29cd/ prajàpati÷ ca^iti yathottaràõi ÷astàni varùàõi phalàny *atha^eùàm[K.caiùàm]// 8.30ab/ niùpanna^÷àli^ikùu^yava^àdi^sasyàü bhayair vimuktàm upa÷ànta^vairàm// 8.30cd/ saühçùña^lokàü kali^doùa^muktàü kùatraü tadà ÷àsti ca bhåtadhàtrãm// 8.31ab/ àdyo +aïgiràþ ÷rãmukha^bhàvasà^àhvau *yuvà sudhàteti[K.yuvàtha dhàteti] yuge dvitãye/ 8.31cd/ varùàõi pa¤ca^eva yathàkrameõa trãõy atra ÷astàni same pare dve// 8.32ab/ triùv *àdya^varùeùu[K.aïgiràdyeùu, K's tr. àdyavarùeùu] nikàma^varùã devã niràtaïka^*bhaya÷[K.bhayà÷] ca lokaþ/ 8.32cd/ abda^dvaye +antye +api samà suvçùñiþ kintv atra rogàþ samara^àgama÷ ca// 8.33ab/ ÷àkre yuge pårvam atha^ã÷vara^àkhyaü varùaü dvitãyaü bahudhànyam àhuþ/ 8.33cd/ pramàthinaü vikramam apy *atha^anyad[K.ato +anyad] vçùaü ca vindyàd gurucàra^yogàt// 8.34ab/ àdyaü dvitãyaü ca ÷ubhe tu varùe kçta^anukàraü kurutaþ prajànàm/ 8.34cd/ pàpaþ pramàthã vçùa^vikramau tu subhikùadau roga^bhaya^pradau ca// 8.35ab/ ÷reùñhaü ca caturthasya yugasya pårvaü yac citrabhànuü kathayanti varùam/ 8.35cd/ madhyaü dvitãyaü tu subhànu^sa¤j¤aü roga^pradaü mçtyu^karaü *na taü ca[K.na tac ca]// 8.36ab/ tàraõaü tad^anu bhåri^vàridaü sasya^vçddhi^*muditàti[K.muditaü ca]^pàrthivam/ 8.36cd/ pa¤camaü vyayam u÷anti ÷obhanaü manmatha^prabalam utsava^àkulam// 8.37ab/ tvàùñre yuge sarvajid^àdya uktaþ saüvatsaro +anyaþ khalu sarvadhàrã/ 8.37cd/ tasmàd virodhã vikçtaþ khara÷ ca ÷asto dvitãyo +atra bhayàya ÷eùàþ// 8.38ab/ nandano +atha vijayo jayas tathà manmatho +asya parata÷ ca durmukhaþ/ 8.38cd/ kàntam atra yuga àditas trayaü manmathaþ sama^phalo +adhamo +aparaþ// 8.39ab/ hemalamba iti saptame yuge syàd vilambi parato vikàri ca/ 8.39cd/ ÷arvarãti tad^anu plavaþ smçto vatsaro guru^va÷ena pa¤camaþ// 8.40a *ãti^pràyà[K.itipràyaþ] pracura^pavanà vçùñir abde tu pårve 8.40b mandaü sasyaü na bahu^salilaü vatsare +ato dvitãye/ 8.40c atyudvegaþ pracura^salilaþ syàt tçtãya÷ caturtho 8.40d durbhikùàya plava iti tataþ ÷obhano bhåri^toyaþ// 8.41ab/ vai÷ve yuge *÷okahçd[K.÷obhakçd] ity atha^àdyaþ saüvatsaro +ataþ ÷ubhakçd dvitãyaþ/ 8.41cd/ krodhã tçtãyaþ parataþ krameõa vi÷vàvasu÷ ca^iti paràbhava÷ ca// 8.42ab/ pårvà^parau prãti^karau prajànàm eùàü tçtãyo bahu^doùado +abdaþ/ 8.42cd/ antyau samau kintu paràbhave +agniþ ÷astra^àmaya^àrtir dvija^go^bhayaü ca// 8.43ab/ àdyaþ plavaïgo navame yuge +abdaþ syàt kãlako +anyaþ parata÷ ca saumyaþ/ 8.43cd/ sàdhàraõo rodhakçd ity *atha^evaü[K.athàbdaþ] ÷ubhapradau kãlaka^saumyasaüj¤au// 8.44ab/ kaùñaþ plavaïgo bahu÷aþ prajànàü sàdhàraõe +alpaü jalam ãtaya÷ ca/ 8.44cd/ yaþ pa¤camo rodhakçd ity atha^abda÷ citram jalam tatra ca sasyasampat// 8.45ab/ indràgnidaivaü da÷amaü yugaü yat *tatra^àdya^varùaü[K.taràdyamabdaü] paridhàvisaüj¤am/ 8.45cd/ *pramàdinaü vikramam apy ato +anyat[K.pramàdyathànandamataþ paraü yat] syàd ràkùasaü ca^anala^saüj¤itam ca// 8.46ab/ paridhàvini madhyade÷a^nà÷o nçpa^hànir jalam alpam agni^kopaþ/ 8.46cd/ alasas tu janaþ pramàdi^saüj¤e óamaraü raktaka^puùpa^bãja^nà÷aþ// 8.47ab/ *vikramaþ[K.tatparaþ] sakala^loka^nandano ràkùasaþ kùaya^karo +analas tathà/ 8.47cd/ grãùma^dhànya^janano +atra ràkùaso vahni^kopa^maraka^prado +analaþ// 8.48ab/ ekàda÷e piïgala^kàlayukta^siddhàrtha^raudràþ khalu durmati÷ ca/ 8.48cd/ àdye tu vùçñir mahatã sacaurà ÷vàso hanå^kampa^yuta÷ ca kàsaþ// 8.49ab/ yat kàlayuktaü tad aneka^doùaü siddhàrtha^saüj¤e bahavo guõà÷ ca/ 8.49cd/ raudro +atiraudraþ kùaya^kçt pradiùño yo durmatir madhyama^vçùñi^kçt saþ// 8.50ab/ bhàgye yuge dundubhi^saüj¤am àdyaü sasyasya vçddhiü mahatãü karoti/ 8.50cd/ *aïgàra^saüj¤aü[K.udgàrisaüj¤aü] tad^anu kùayàya nare÷varàõàü viùamà ca vçùñiþ// 8.51ab/ raktàkùam abdaü kathitaü tçtãyaü tasmin bhayaü daüùñri^kçtaü gadà÷ ca/ 8.51cd/ krodhaü bahu^krodha^karaü caturthaü ràùñràõi ÷ånyãkurute virodhaiþ// 8.52a kùayam iti yugasya^antyasya^antyaü bahu^kùaya^kàrakaü 8.52b janayati bhayaü tad^vipràõàü kçùãbala^vçddhidam/ 8.52c upacaya^karaü viñ^÷ådràõàü para^sva^hçtàü tathà 8.52d kathitam akhilaü ùaùñy^abde yat tad atra samàsataþ// 8.53ab/ akaluùàü÷u^jañilaþ pçthu^mårtiþ kumuda^kunda^kusuma^sphañika^àbhaþ/ 8.53cd/ graha^hato na yadi sat^patha^vartã *hita^karo[K.hatakiro] +amara^gurur manujànàm// 9 ÷ukracàràdhyàyaþ 9.01ab/ nàga^gaja^airàvata^vçùabha^go^jaradgava^mçga^aja^dahana^àkhyàþ/ 9.01cd/ a÷viny^àdyàþ kai÷ cit tribhàþ kramàd vãthayaþ kathitàþ// 9.02ab/ nàgà tu pavana^yàmya^analàni paitàmahàt tribhàs tisraþ/ 9.02cd/ govãthyàm a÷vinyaþ pauùõaü dve ca^api bhadrapade// 9.03ab/ jàradgavyàü ÷ravaõàt tribhaü mçga^àkhyà tribhaü tu maitra^àdyam/ 9.03cd/ hasta^vi÷àkhà^tvàùñràõy aja^ity aùàóhà^dvayaü dahanà// 9.04ab/ tisras tisras tàsàü kramàd udaï^madhya^yàmya^màrga^sthàþ/ 9.04cd/ tàsàm apy uttara^madhya^*dakùiõena sthita^ekaikà[K.dakùiõàvasthitaikaikà]// 9.05ab/ vãthã^màrgàn apare kathayanti yathàsthitàn bha^màrgasya/ 9.05cd/ nakùatràõàü tàrà yàmyottara^madhyamàs tadvat// 9.06ab/ uttaramàrgo yàmya^àdi nigadito madhyamas tu bhàgya^àdyaþ/ 9.06cd/ dakùiõa^màrgo^àùàóhà^àdi kai÷ cid evaü kçtà màrgàþ// 9.07ab/ *jyautiùam[K.jyotisam] àgama^÷àstraü vipratipattau na yogyam asmàkam/ 9.07cd/ svayam evà vikalpayituü kintu bahånàü mataü vakùye// 9.08ab/ uttaravãthiùu ÷ukraþ subhikùa^÷iva^kçd gato +astam udayam *ca[K.và]/ 9.08cd/ madhyàsu madhya^phaladaþ kaùña^phalo dakùiõa^sthàsu// 9.09ab/ atyuttama^uttamonaü sama^madhya^nyånam adhama^kaùña^phalam/ 9.09cd/ *kaùñataraü[K.kaùñatamaü] saumya^àdyàsu vãthiùu yathàkramaü bråyàt// 9.10ab/ bharaõã^pårvaü maõóalam çkùa^catuùkaü subhikùa^karam àdyam/ 9.10cd/ vaïga^aïga^mahiùa^*bàhlika[K.vàhlika]^kaliïga^de÷eùu bhaya^jananam// 9.11ab/ atra^uditam àrohed graho +aparo yadi sitaü tato hanyàt/ 9.11cd/ bhadrà÷va^÷årasenaka^yaudheyaka^koñivarùa^nçpàn// 9.12ab/ bhacatuùñayam àrdrà^àdyaü dvitãyam amita^ambu^sasya^sampattyai/ 9.12cd/ vipràõàm a÷ubha^karaü vi÷eùataþ kråra^ceùñànàm// 9.13ab/ anyena^atra^àkrànte mlecchà^*àñavika[K.& å.àtavikà]^÷vajãvi^gomantàn/ 9.13cd/ gonarda^nãca^÷ådràn vaidehàü÷ ca^anayaþ spç÷ati// 9.14ab/ vicaran maghà^àdi^pa¤cakam uditaþ sasya^praõà÷a^kçt^÷ukraþ/ 9.14cd/ kùut^taskara^bhaya^janano nãca^unnati^saïkarakara÷ ca// 9.15ab/ pitryàdye +avaùñabdho hanty anyena^àvikàn ÷abara^÷ådràn/ 9.15cd/ puõórà^aparàntya^÷ålika^vanavàsi^dravióa^sàmudràn// 9.16ab/ svàty^àdyaü bha^tritayaü maõóalam etac caturtham abhaya^karam/ 9.16cd/ brahma^kùatra^subhikùa^abhivçddhaye mitra^bhedàya// 9.17ab/ atra^akrànte mçtyuþ kiràtabhartuþ^pinaùñi ca^ikùvàkån/ 9.17cd/ pratyanta^avanti^pulinda^taïgaõàn ÷årasenàü÷ ca// 9.18ab/ jyeùñhà^àdyaü pa¤ca^çkùaü kùut^taskara^roga^dam prabàdhayate/ 9.18cd/ kà÷mãra^a÷maka^matsyàn sa^càrudevãn avantãü÷ ca// 9.19ab/ *atra^arohed dravióa^àbhãra^ambaùñha[K.àrohe +atràbhãràn dravióàmbaùñha]^trigarta^sauràùñràn/ 9.19cd/ nà÷ayanti sindhu^sauvãrakàü÷ ca kà÷i^ã÷varasya vadhaþ// 9.20ab/ ùaùñhaü ùaõnakùatraü ÷ubham etan maõóalaü dhaniùñhà^àdyam/ 9.20cd/ bhåri^dhana^gokula^àkulam analpa^dhànyaü kva cit sabhayam// 9.21ab/ atra^*àrohec[K.àrohe]^÷ålika^gàndhàra^avantayaþ prapãóyante/ 9.21cd/ vaideha^vadhaþ pratyanta^yavana^÷aka^dàsa^parivçddhiþ// 9.22ab/ aparasyàü svàty^àdyaü jyeùñhà^àdyaü ca^api maõóalaü ÷ubhadam/ 9.22cd/ pitrya^àdyaü pårvasyàü ÷eùàõi yathokta^phaladàni// 9.23ab/ dçùño *+anastamite[K.+anastagate +arke] bhaya^kçt kùud^roga^kçt samastam ahaþ/ 9.23cd/ *ardha^divase[K.arthadivasaü] ca sa^indur nçpa^bala^pura^bhedakçt^÷ukraþ// 9.24ab/ bhindan gato +anala^çkùaü kålàtikrànta^vàri^vàhàbhiþ/ 9.24cd/ avyakta^tuïga^nimnà samà saridbhir bhavati dhàtrã// 9.25ab/ pràjàpatye ÷akañe bhinne kçtvà^iva pàtakaü vasudhà/ 9.25cd/ ke÷a^asthi^÷akala^÷abalà kàpàlam iva vrataü dhatte// 9.26ab/ saumya^upagato rasa^sasya^saükùayàya^u÷anàþ samuddiùñaþ/ 9.26cd/ àrdràgatas tu ko÷ala^kaliïga^hà salila^nikara^karaþ// 9.27ab/ a÷maka^vaidarbhàõàü punarvasusthe site mahàn anayaþ/ 9.27cd/ puùye puùñà vçùñir *vidyàdhararaõa[U.vidyàdhara]^vimarda÷ ca// 9.28ab/ à÷leùàsu bhujaïgama^dàruõa^pãóà^vaha÷ caran ÷ukraþ/ 9.28cd/ bhindan maghàü mahàmàtra^doùa^kçd bhåri^vçùñi^karaþ// 9.29ab/ bhàgye ÷abara^pulinda^pradhvaüsa^karo +ambu^nivaha^mokùàya/ 9.29cd/ àryamõe kuru^jàïgala^pà¤càla^ghnaþ salila^dàyã// 9.30ab/ kaurava^citrakaràõàü haste pãóà jalasya ca nirodhaþ/ 9.30cd/ kåpakçd^aõóaja^pãóà citràsthe ÷obhanà vçùñiþ// 9.31ab/ svàtau prabhåta^vçùñir dåta^vaõig^nàvikàn spç÷aty anayaþ/ 9.31cd/ aindra^agne +api suvçùñir vaõijàü ca bhayaü vijànãyàt// 9.32ab/ maitre kùatra^virodho jyeùñhàyàü kùatra^mukhya^santàpaþ/ 9.32cd/ maulika^bhiùajàm måle triùv api ca^eteùv anàvçùñiþ// 9.33ab/ àpye salilaja^pãóà vi÷ve÷e vyàdhayaþ prakupyanti/ 9.33cd/ ÷ravaõe ÷ravaõa^vyàdhiþ *pàkhaõói[K.pàùaõói]^bhayaü dhaniùñhàsu// 9.34ab/ ÷atabhiùaji ÷auõóikànàm *ajaikabhe[K.ajaikape] dyåtajãvinàü *pãóàü[K.pãóà]/ 9.34cd/ kuru^pà¤càlànàm api karoti ca^asmin sitaþ salilam// 9.35ab/ àhirbudhnye phala^måla^tàpa^kçd yàyinàm ca revatyàm/ 9.35cd/ a÷vinyàü hayapànàü yàmye tu kiràta^yavanànàm// 9.36ab/ *caturda÷ãü pa¤cada÷ãü tathà^aùñamãü[K.caturda÷e pa¤cada÷e tathàùñame] tamisrapakùasya *tithiü[K.tithau] bhçgoþ sutaþ/ 9.36cd/ yadà vrajed dar÷anam astam eti và tadà mahã vàrimayãva lakùyate// 9.37ab/ gurur bhçgu÷ ca^apara^pårva^kàùñhayoþ parasparaü saptama^rà÷igau yadà/ 9.37cd/ tadà prajà rug^bhaya^÷oka^pãóità na vàri pa÷yanti purandara^ujjhitam// 9.38ab/ yadà sthità jãva^budha^àra^såryajàþ sitasya sarve +agrapatha^anuvartinaþ/ 9.38cd/ nç^nàga^vidyàdhara^saïgaràs tadà bhavanti vàtà÷ ca samucchrita^antakàþ// 9.39ab/ na mitrabhàve suhçdo vyavasthitàþ kriyàsu samyag na ratà dvijàtayaþ/ 9.39cd/ na ca^alpam apy ambu dadàti vàsavo bhinatti vajreõa ÷iràüsi bhåbhçtàm// 9.40ab/ ÷anai÷care mleccha^vióàla^ku¤jaràþ kharà mahiùyo +asita^dhànya^÷åkaràþ/ 9.40cd/ pulinda^÷ådrà÷ ca sadakùiõàpathàþ kùayaü vrajanty akùi^marud^gada^udbhavaiþ// 9.41ab/ nihanti ÷ukraþ kùitije +agrataþ *prajàü[K.prajà] hutà÷a^÷astra^kùud^avçùñi^taskaraiþ/ 9.41cd/ cara^acaraü vyaktam atha^uttaràpathaü di÷o +agni^vidyud^rajasà ca pãóyet// 9.42ab/ bçhaspatau hanti puraþsthite sitaþ sitaü samastaü dvija^go^suràlayàn/ 9.42cd/ di÷aü ca pårvàü karakàsçjo +ambudà gale gadà bhåri bhavec ca ÷àradam// 9.43a saumyo +asta^udayoþ puro bhçgusutasya^avasthitas toya^kçd 9.43b rogàn pittaja^*kàmalàü÷[K.kàmalàü K's tr. kàmalàm÷ or kàmalà÷] ca kurute puùõàti ca *graiùmikàn[K.graiùmikam]/ 9.43c hanyàt pravrajita^àgnihotrika^bhiùag^raïgopajãvyàn hayàn 9.43d vai÷yàn gàþ saha vàhanair narapatãn pãtàni pa÷càd di÷am// 9.44a ÷ikhi^bhayam analàbhe ÷astra^kopa÷ ca rakte 9.44b kanakanikaùagaure vyàdhayo daityapåjye/ 9.44c harita^kapila^råpe ÷vàsa^kàsa^prakopaþ 9.44d patati na salilaü khàd bhasmaråkùàsitàbhe// 9.45ab/ dadhi^kumuda^÷a÷àïka^kànti^bhçt sphuña^vikasat^kiraõo bçhattanuþ/ 9.45cd/ sugatir avikçto jayànvitaþ kçtayugaråpakaraþ sitàhvayaþ// 10 ÷anai÷caracàràdhyàyaþ 10.01ab/ ÷ravaõa^anila^hasta^àrdrà^bharaõã^bhàgya^upagaþ suto +arkasya/ 10.01cd/ pracura^salila^upagåóhàü karoti dhàtrãü yadi snigdhaþ// 10.02ab/ ahi^varuõa^purandara^daivateùu sukùema^kçn na ca^atijalam/ 10.02cd/ kùut^÷astra^avçùñi^karo måle pratyekam api vakùye// 10.03ab/ turaga^turagopacàraka^kavi^vaidya^amàtya^hà^arkajo +a÷vigataþ/ 10.03cd/ yàmye nartaka^vàdaka^geya^j¤a^kùudra^naikçtikàn// 10.04ab/ bahulàsthe pãóyante saure +agnyupajãvina÷ camåpà÷ ca/ 10.04cd/ rohiõyàü ko÷ala^madra^kà÷i^pa¤càla^÷àkañikàþ// 10.05ab/ mçga÷irasi vatsa^yàjaka^yajamàna^àryajana^madhyade÷às ca/ 10.05cd/ raudra^sthe *pàrata^ramañhàs tailika^rajaka[K.pàrataràtailikarajaka]^caurà÷ ca// 10.06ab/ àditye pà¤canada^pratyanta^suràùñra^sindhu^sauvãràþ/ 10.06cd/ puùye ghàõñhika^ghauùika^yavana^vaõik^kitava^kusumàni// 10.07ab/ sàrpe jalaruha^sarpàþ pitrye bàhlãka^cãna^gàndhàràþ/ 10.07cd/ ÷ålika^pàrata^vai÷yàþ koùñhàgàràõi vaõija÷ ca// 10.08ab/ bhàgye rasa^vikrayiõaþ paõya^strã^kanyakà^mahàràùñràþ/ 10.08cd/ àryamõe nçpa^guóa^lavaõa^bhikùuka^ambåni takùa÷ilà// 10.09ab/ haste nàpita^càkrika^caura^bhiùak^såcikà dvipa^gràhàþ/ 10.09cd/ bandhakyaþ kau÷alakà màlàkàrà÷ ca pãóyante// 10.10ab/ citràsthe pramadàjana^lekhaka^citraj¤a^citrabhàõóàni/ 10.10cd/ svàtau màgadha^cara^dåta^såta^potaplava^naña^àdyàþ// 10.11ab/ aindràgnàkhye traigarta^cãna^kaulåta^kuïkumaü làkùà/ 10.11cd/ sasyàny atha mà¤jiùñhaü kausumbhaü ca kùayaü yàti// 10.12ab/ maitre kulåta^taïgaõa^khasa^kà÷mãràþ samantri^cakracaràþ/ 10.12cd/ upatàpaü yànti ca ghàõñikà vibheda÷ ca mitràõàm// 10.13ab/ jyeùñhàsu nçpa^purohita^nçpa^satkçta^÷åra^gaõa^kula^÷reõyaþ/ 10.13cd/ måle tu kà÷i^ko÷ala^pà¤càla^phala^auùadhã^yodhàþ// 10.14ab/ àpye +aïga^vaïga^kau÷ala^girivrajà magadha^puõóra^mithilà÷ ca/ 10.14cd/ upatàpaü yànti janà vasanti ye tàmraliptyàü ca// 10.15ab/ vi÷ve÷vare +arkaputra÷ caran da÷àrõàn nihanti yavanàü÷ ca/ 10.15cd/ ujjayinãü ÷abaràn pàriyàtrikàn kuntibhojàü÷ ca// 10.16ab/ ÷ravaõe ràja^adhikçtàn vipràgrya^bhiùak^purohita^kaliïgàn/ 10.16cd/ vasubhe magadhe÷a^jayo vçddhi÷ ca dhaneùv adhikçtànàm// 10.17ab/ sàje ÷atabhiùaji bhiùak^kavi^÷auõóika^paõya^nãti*vçttãnàm[K.varttànàm]/ 10.17cd/ àhirbudhnye nadyo yànakaràþ strã^hiraõyaü ca// 10.18ab/ revatyàü ràja^bhçtàþ krau¤ca^dvãpa^à÷ritàþ ÷aratsasyam/ 10.18cd/ ÷abarà÷ ca nipãóyante yavanà÷ ca ÷anai÷care carati// 10.19ab/ yadà vi÷àkhàsu mahendra^mantrã suta÷ ca bhànor dahana^çkùa^yàtaþ/ 10.19cd/ tadà prajànàm anayo +atighoraþ pura^prabhedo gatayor bham ekam// 10.20ab/ aõóajahà ravijo yadi citraþ kùudbhayakçd yadi pãta^mayåkhaþ/ 10.20cd/ ÷astra^bhayàya ca raktasavarõo bhasmanibho bahu^vairakara÷ ca// 10.21a vaidåryakànti^vimalaþ ÷ubhakçt prajànàü 10.21b bàõa^atasãkusuma^varõa^nibha÷ ca ÷astaþ/ 10.21c *yaü ca^api[K.pa¤ca^api] varõam upagacchati tatsavarõàn 10.21d såryàtmajaþ kùayatãti muni^pravàdaþ// 11 ketucàràdhyàyaþ 11.01ab/ gàrgãyaü ÷ikhi^càraü pàrà÷aram asitadevala^kçtaü ca/ 11.01cd/ anyàü÷ ca bahån dçùñvà kriyate +ayam anàkula÷ càraþ// 11.02ab/ dar÷anam astamayo và na gaõitavidhinà^asya ÷akyate j¤àtum/ 11.02cd/ divya^antarikùa^bhaumàs trividhàþ syuþ ketavo yasmàt// 11.03ab/ ahutà÷e +analaråpaü yasmiüs tat^keturåpam eva^uktam/ 11.03cd/ khadyota^pi÷àcàlaya^maõi^ratna^àdãn parityajya// 11.04ab/ dhvaja^÷astra^bhavana^taru^turaga^ku¤jara^àdyeùv atha^antarikùàs te/ 11.04cd/ divyà nakùatrasthà bhaumàþ syur ato +anyathà ÷ikhinaþ// 11.05ab/ ÷atam eka^adhikam eke sahasram apare vadanti ketånàm/ 11.05cd/ bahuråpam ekam eva pràha munir nàradaþ ketum// 11.06ab/ yady eko yadi bahavaþ kim anena phalaü tu sarvathà vàcyam/ 11.06cd/ udaya^astamayaiþ sthànaiþ spar÷air àdhåmanair varõaiþ/ 11.07ab/ yàvanty ahàni dç÷yo màsàs tàvanta eva phalapàkaþ/ 11.07cd/ màsair abdàü÷ ca vadet prathamàt pakùatrayàt parataþ// 11.08ab/ hrasvas tanuþ prasannaþ snigdhas tv çjur acira^saüsthitaþ ÷uklaþ/ 11.08cd/ udito *+atha và^abhivçùñaþ[K.và^apy abhidçùñaþ] subhikùa^saukhyàvahaþ ketuþ// 11.09ab/ ukta^viparãta^råpo na ÷ubhakaro dhåmaketur utpannaþ/ 11.09cd/ indràyudha^anukàrã vi÷eùato dvitricålo và// 11.10ab/ hàra^maõi^hema^råpàþ kiraõa^àkhyàþ pa¤caviü÷atiþ sa÷ikhàþ/ 11.10cd/ pràgaparadi÷or dç÷yà nçpati^virodhàvahà ravijàþ// 11.11ab/ ÷uka^dahana^bandhujãvaka^làkùà^kùataja^upamà hutà÷asutàþ/ 11.11cd/ àgneyyàü dç÷yante tàvantas te +api ÷ikhibhayadàþ// 11.12ab/ vakra÷ikhà mçtyusutà råkùàþ kçùõà÷ ca te +api tàvantaþ/ 11.12cd/ dç÷yante yàmyàyàü jana^maraka^àvedinas te ca// 11.13ab/ darpaõa^vçtta^àkàrà vi÷ikhàþ kiraõànvità dharàtanayàþ/ 11.13cd/ kùudbhayadà dvàviü÷atir ai÷ànyàm ambutailanibhàþ// 11.14ab/ ÷a÷ikiraõa^rajata^hima^kumuda^kunda^kusuma^upamàþ sutàþ ÷a÷inaþ/ 11.14cd/ uttarato dç÷yante trayaþ subhikùàvahàþ ÷ikhinaþ// 11.15ab/ brahmasuta eka eva tri÷ikho varõais tribhir yugàntakaraþ/ 11.15cd/ aniyatadiksamprabhavo vij¤eyo brahmadaõóàkhyaþ// 11.16ab/ ÷atam abhihitam ekasametam etad ekena virahitàny asmàt/ 11.16cd/ kathayiùye ketånàü ÷atàni nava lakùaõaiþ spaùñaiþ// 11.17ab/ saumyai÷ànyor udayaü ÷ukrasutà yànti catura÷ãtyàkhyàþ/ 11.17cd/ vipulasitatàrakàs te snigdhà÷ ca bhavanti tãvraphalàþ// 11.18ab/ snigdhàþ prabhà^sametà dvi÷ikhàþ ùaùñiþ ÷anai÷caràïgaruhàþ/ 11.18cd/ atikaùñaphalà dç÷yàþ sarvatraite kanakasaüj¤àþ// 11.19ab/ vikacà nàma gurusutàþ sita^ekatàràþ ÷ikhàparityaktàþ/ 11.19cd/ ùaùñiþ pa¤cabhir adhikà snigdhà yàmyà÷ritàþ pàpàþ// 11.20ab/ na^ativyaktàþ såkùmà dãrghàþ ÷uklà yathà^iùña^dik^prabhavàþ/ 11.20cd/ budhajàs taskarasaüj¤àþ pàpaphalàs tv ekapa¤cà÷at// 11.21ab/ kùataja^anala^anuråpàs tri^cåla^tàràþ kujàtmajàþ ùaùñiþ/ 11.21cd/ nàmnà ca kauïkumàs te saumyà÷àsaüsthitàþ pàpàþ// 11.22ab/ triü÷aty adhikà ràhos te tàmasakãlakà iti khyàtàþ/ 11.22cd/ ravi÷a÷igà dç÷yante teùàü phalam arkacàroktam// 11.23ab/ viü÷atyadhikam anyat^÷atam agner vi÷varåpasaüj¤ànàm/ 11.23cd/ tãvra^anala^bhayadànàü jvàlàmàlàkulatanånàm// 11.24ab/ ÷yàmàruõà vitàrà÷ càmararåpà vikãrõadãdhitayaþ/ 11.24cd/ aruõàkhyà vàyoþ saptasaptatiþ pàpadàþ paruùàþ// 11.25ab/ tàràpu¤janikà÷à gaõakà nàma prajàpater aùñau/ 11.25cd/ dve ca ÷ate caturadhike *caturasrà[K.catura÷rà] brahmasantànàþ// 11.26ab/ kaïkà nàma varuõajà dvàtriü÷ad^vaü÷a^gulma^saüsthànàþ/ 11.26cd/ ÷a÷ivat^prabhà^sametàs tãvraphalàþ ketavaþ proktàþ// 11.27ab/ ùaõõavatiþ kàlasutàþ kabandha^saüj¤àþ kabandha^saüsthànàþ/ 11.27cd/ *puõóra[K.caõóa]^abhaya^pradàþ syur viråpa^tàrà÷ ca te ÷ikhinaþ// 11.28ab/ ÷ukla^vipula^ekatàrà nava vidi÷àü ketavaþ samutpannàþ/ 11.28cd/ evaü ketu^sahasraü vi÷eùam eùàm ato vakùye// 11.29ab/ udagàyato mahàn snigdha^mårtir aparodayã vasàketuþ/ 11.29cd/ sadyaþ karoti marakaü subhikùam apy uttamaü kurute// 11.30ab/ tallakùaõo +asthiketuþ sa tu råkùaþ kùud^bhaya^àvahaþ proktaþ/ 11.30cd/ snigdhas tàdçk pràcyàü ÷astràkhyo óamara^marakàya// 11.31ab/ dç÷yo +amàvàsyàyàü kapàlaketuþ sadhåmra^ra÷mi^÷ikhaþ/ 11.31cd/ pràï nabhaso +ardhavicàrã kùut^maraka^avçùñi^roga^karaþ// 11.32ab/ pràg *vai÷vànara[K.va÷vànara, K's tr. vai÷vànara]màrge ÷ålàgraþ ÷yàva^råkùa^tàmra^arciþ/ 11.32cd/ nabhasastribhàgagàmã raudra iti kapàlatulyaphalaþ// 11.33ab/ aparasyàü calaketuþ ÷ikhayà yàmyàgrayàïgula^ucchritayà/ 11.33cd/ gacched yathà yathodak tathà tathà dairghyam àyàti// 11.34ab/ saptamunãn saüspç÷ya dhruvam abhijitam eva ca pratinivçttaþ/ 11.34cd/ nabhaso +ardhamàtram itvà yàmyena^astam samupayàti// 11.35ab/ hanyàt prayàgakålàd yàvad avantãü ca *puùkaràraõyam[K.puùkaràõyam]/ 11.35cd/ udag api ca devikàm api bhåyiùñhaü madhyade÷àkhyam// 11.36ab/ anyàn api sa de÷àn kva cit kva cid dhanti rogadurbhikùaiþ/ 11.36cd/ da÷a màsàn phalapàko +asya kai÷ cid aùñàda÷a proktaþ// 11.37ab/ pràgardharàtradç÷yo yàmyàgraþ ÷vetaketur anya÷ ca/ 11.37cd/ ka iti yugàkçtir apare yugapattau saptadinadç÷yau// 11.38ab/ snigdhau subhikùa÷ivadàv athàdhikaü dç÷yate kanàmà yaþ/ 11.38cd/ da÷a varùàõy upatàpaü janayati ÷astra^prakopakçtam// 11.39ab/ ÷veta iti jañàkàro råkùaþ ÷yàvo viyattribhàgagataþ/ 11.39cd/ vinivartate +apasavyaü tribhàga÷eùàþ prajàþ kurute// 11.40ab/ àdhåmrayà tu ÷ikhayà dar÷anam àyàti kçttikàsaüsthaþ/ 11.40cd/ j¤eyaþ sa ra÷miketuþ ÷vetasamànaü phalaü dhatte// 11.41ab/ dhruvaketur aniyata^gati^pramàõa^varõa^àkçtir bhavati viùvak/ 11.41cd/ divya^antarikùa^bhaumo bhavaty ayaü snigdha iùñaphalaþ// 11.42ab/ senàïgeùu nçpàõàü gçha^taru^÷aileùu ca^api de÷ànàm/ 11.42cd/ gçhiõàm upaskareùu ca vinà÷inàü dar÷anaü yàti// 11.43ab/ kumuda iti kumudakàntir vàruõyàü pràk÷ikho ni÷àm ekàm/ 11.43cd/ dçùñaþ subhikùam atulaü da÷a kila varùàõi sa karoti// 11.44ab/ sakçd ekayàmadç÷yaþ susåkùmatàro +apareõa maõiketuþ/ 11.44cd/ çjvã ÷ikhàsya ÷uklà stanodgatà kùãradhàreva// 11.45ab/ udayann eva subhikùaü caturo màsàn karoty asau sàrdhàn/ 11.45cd/ pràdurbhàvaü pràyaþ karoti ca kùudrajantånàm// 11.46ab/ jalaketur api ca pa÷càt snigdhaþ ÷ikhayàpareõa ca^unnatayà/ 11.46cd/ nava màsàn sa subhikùaü karoti ÷àntiü ca lokasya// 11.47ab/ bhavaketur ekaràtraü dç÷yaþ pràk såkùmatàrakaþ snigdhaþ/ 11.47cd/ harilàïgåla^upamayà pradakùiõàvartayà ÷ikhayà// 11.48ab/ yàvata eva muhårtàn dar÷anam àyàti nirdi÷et^màsàn/ 11.48cd/ tàvad atulaü subhikùaü råkùe pràõàntikàn rogàn// 11.49ab/ apareõa padmaketur mçõàlagauro bhaven ni÷àm ekàm/ 11.49cd/ sapta karoti subhikùaü varùàõy atiharùayuktàni// 11.50ab/ àvarta iti ni÷àrdhe savya÷ikho +aruõanibho +apare snigdhaþ/ 11.50cd/ yàvat kùaõàn sa dç÷yas tàvan màsàn subhikùakaraþ// 11.51ab/ pa÷càt sandhyàkàle saüvarto nàma dhåmra^tàmra^÷ikhaþ/ 11.51cd/ àkramya viyattryaü÷aü ÷ålàgra^avasthito raudraþ// 11.52ab/ yàvata eva muhårtàn dç÷yo varùàõi hanti tàvanti/ 11.52cd/ bhåpàn ÷astra^nipàtair udaya^çkùaü ca^api pãóayati// 11.53ab/ ye ÷astàs tàn hitvà ketubhir *àdhåpite[K.àdhåmite] +atha và spçùñe/ 11.53cd/ nakùatre bhavati vadho yeùàü ràj¤àü pravakùye tàn// 11.54ab/ a÷vinyàm a÷makapaü bharaõãùu kiràtapàrthivaü hanyàt/ 11.54cd/ bahulàsu kaliïge÷aü rohiõyàü ÷årasenapatim// 11.55ab/ au÷ãnaram api saumye jalajàjãvàdhipaü tathàrdràsu/ 11.55cd/ àditye +a÷maka*nàthàn[K.nàthaü] puùye maghadhàdhipaü hanti// 11.56ab/ asike÷aü bhaujaïge pitrye +aïgaü pàõóyanàtham api bhàgye/ 11.56cd/ *aujjayinikam[K.aujjayanikam] àryamõe sàvitre daõóakàdhipatim// 11.57ab/ citràsu kurukùetràdhipasya maraõaü samàdi÷et tajj¤aþ/ 11.57cd/ kà÷mãraka^kàmbojau nçpatã pràbha¤jane na staþ// 11.58ab/ ikùvàkur alaka*nàtha÷[K.nàthau, K's tr. nàtho] ca hanyate yadi bhaved vi÷àkhàsu/ 11.58cd/ maitre puõóràdhipatir *jyeùñhàsu ca[K.jyeùñhàsvatha] sàrvabhaumavadhaþ// 11.59ab/ måle +andhra^madraka^patã jaladeve kà÷ipo maraõam eti/ 11.59cd/ yaudheyaka^arjunàyana^÷ivi^caidyàn vai÷vadeve ca// 11.60ab/ hanyàt kaikayanàthaü pà¤canadaü siühalàdhipaü vàïgam/ 11.60cd/ naimiùançpaü kiràtaü ÷ravaõàdiùu ùañsv imàn krama÷aþ// 11.61ab/ ulkàbhitàóita÷ikhaþ ÷ikhã ÷ivaþ ÷ivataro *+atidçùño[K.abhivçùño] yaþ/ 11.61cd/ a÷ubhaþ sa eva cola^avagàõa^sitahåõa^cãnànàm// 11.62a namrà yataþ ÷ikhi^÷ikhà^abhisçtà yato và 11.62b çkùaü ca yat spç÷ati tat kathitàü÷ ca de÷àn/ 11.62c divya^prabhàva^nihatàn sa yathà garutmàn 11.62d bhuïkte gato narapatiþ parabhogibhogàn// 12 agastyacàràdhyàyaþ 12.01a samudro +antaþ ÷ailair makara^nakhara^utkhàta^÷ikharaiþ 12.01b kçtas toya^ucchittyà sapadi sutaràü yena ruciraþ/ 12.01c patan muktàmi÷raiþ pravara^maõiratna^ambunivahaiþ 12.01d suràn pratyàdeùñuü *mita[K.sita]^mukuña^ratnàn iva purà// 12.02ab/ yena ca^ambuharaõe +api vidrumair bhådharaiþ sa^maõiratna^vidrumaiþ/ 12.02cd/ nirgatais tad^uragai÷ ca ràjitaþ sàgaro +adhikataraü viràjitaþ// 12.03ab/ prasphurat^timi^jalebha^jihmagaþ kùipta^ratna^nikaro mahodadhiþ/ 12.03cd/ àpadàü padagato +api yàpito yena pãtasalilo +amara÷riyam// 12.04ab/ pracalat^timi^÷uktija^÷aïkha^citaþ salile +apahçte +api patiþ saritàm/ 12.04cd/ sa^taraïga^sitotpala^haüsa^bhçtaþ sarasaþ ÷aradi^iva vibharti *rucim[K.rucam]// 12.05ab/ timi^sitàmbudharaü maõi^tàrakaü sphañika^candram anambu^÷arad^dyutiþ/ 12.05cd/ phaõi^phaõa^upala^ra÷mi^÷ikhigrahaü kuñilage÷a^viyac ca cakàra yaþ// 12.06a dinakara^ratha^màrga^vicchittaye +abhyudyataü yac calat^÷çïgam udbhrànta^vidyàdhara^aüsa^avasakta^priyà^vyagra^datta^aïka^deha^avalamba^ambara^*aty[K.abhy]ucchrita^uddhåyamàna^dhvajaiþ ÷obhitam/ 12.06b karikaña^mada^mi÷ra^rakta^avaleha^anuvàsa^anusàri^dvirepha^avalãna^uttamàïgaiþ kçtàn bàõapuùpair iva^uttaüsakàn dhàrayadbhir mçgendraiþ sanàthãkçta^antar^darã^nirjharam/ 12.06c gagana^talam iva^ullikhantaü pravçddhair gaja^àkçùña^phulla^druma^tràsa^vibhrànta^matta^dvirepha^àvalã^*hçùña[K.gãta]^mandra^svanaiþ ÷ailakåñais tarakùa^çkùa^÷àrdåla^÷àkhàmçga^adhyàsitaiþ/ 12.06d rahasi madanasaktayà revayà kàntayà^iva^upagåóhaü sura^adhyàsita^udyànam ambho÷ana^anna^måla^anilàhàra^vipra^anvitaü vindhyam astambhayad ya÷ ca tasya^udayaþ ÷råyatàm// 12.07ab/ udaye ca muner agastyanàmnaþ kusamàyogamalapradåùitàni/ 12.07cd/ hçdayàni satàm iva svabhàvàt punar ambåni bhavanti nirmalàni// 12.08ab/ pàr÷vadvaya^adhiùñhita^cakravàkàmàpuùõatã sasvana^haüsa^païktim/ 12.08cd/ tàmbåla^rakta^utkaùita^agradantã vibhàti yoùà^iva *÷arat[K.sarit] sahàsà// 12.09ab/ indãvara^àsanna^sitotpala^anvità *÷arad[K.sarit] bhramatùañpadapaïktibhåùità/ 12.09cd/ sabhrålatàkùepakañàkùavãkùaõà vidagdhayoùà^iva vibhàti sasmarà// 12.10a indoþ payodavigamopahitàü vibhåtiü 12.10b draùñuü taraïgavalayà kumudaü ni÷àsu/ 12.10c unmãlayaty alinilãnadalaü supakùma 12.10d vàpã vilocanam iva^asita^tàrakàntam// 12.11ab/ nànà^vicitra^ambuja^haüsa^koka^kàraõóava^àpårõa^taóàga^hastà/ 12.11cd/ ratnaiþ prabhåtaiþ kusumaiþ phalai÷ ca bhåryacchatãvàrgham agastyanàmne// 12.12ab/ salilam amarapàj¤ayà^ujjhitaü yad dhana^pariveùñita^mårtibhir bhujaïgaiþ/ 12.12cd/ phaõi^janita^viùa^agni^sampraduùñaü bhavati ÷ivaü tad agastya^dar÷anena// 12.13ab/ smaraõàd api pàpam apàkurute kim uta stutibhir varuõàïgaruhaþ/ 12.13cd/ munibhiþ kathito +asya yathàrghavidhiþ kathayàmi tatha^eva narendrahitam// 12.14ab/ saükhyàvidhànàt pratide÷am asya vij¤àya sandar÷anam àdi÷ej j¤aþ/ 12.14cd/ tac ca^*ujjayinyàm[K.ujjayanyàm] agatasya kanyàü bhàgaiþ svaràkhyaiþ sphuña^bhàskarasya// 12.15ab/ ãùatprabhinne +aruõara÷mijàlair nai÷e +andhakàre di÷i dakùiõasyàm/ 12.15cd/ sàüvatsaràveditadigvibhàge bhåpo +argham urvyàü prayataþ prayacchet// 12.16a kàlodbhavaiþ surabhibhiþ kusumaiþ phalai÷ ca 12.16b ratnai÷ ca sàgarabhavaiþ kanakàmbarai÷ ca/ 12.16c dhenvà vçùeõa paramànna^yutai÷ ca bhakùyair 12.16d dadhy^akùataiþ surabhi^dhåpa^vilepanai÷ ca// 12.17a narapatir imam arghaü ÷raddadhàno dadhànaþ 12.17b pravigatagadadoùo nirjitàràtipakùaþ/ 12.17c bhavati yadi ca dadyàt sapta varùàõi samyag 12.17d jalanidhi*ra÷anàyàþ[K.rasanàyàþ] svàmitàü yàti bhåmeþ// 12.18ab/ dvijo yathàlàbham upàhçtàrghaþ pràpnoti vedàn pramadà÷ ca putràn/ 12.18cd/ vai÷ya÷ ca gàü bhåri ghanaü ca ÷ådro rogakùayaü dharmaphalaü ca sarve// 12.19a rogàn karoti paruùaþ kapilas tv avçùñiü 12.19b dhåmro gavàm a÷ubhakçt sphuraõo bhayàya/ 12.19c mà¤jiùñharàga^sadç÷aþ kùudham àhavàü÷ ca 12.19d kuryàd aõu÷ ca purarodham agastyanàmà// 12.20ab/ ÷àtakumbhasadç÷aþ sphañikàbhas tarpayann iva mahãü *kiraõàgraiþ[K.kiraõaughaiþ]/ 12.20cd/ dç÷yate yadi *tadà[K.tataþ] pracurànnà bhår bhavaty abhaya^roga^jana^àóhyà// 12.21ab/ ulkayà vinihataþ ÷ikhinà và kùudbhayaü marakam eva *vidhatte[K.dhatte]/ 12.21cd/ dç÷yate sa kila hastagate +arke rohiõãm upagate +astam upaiti// 13 saptarùicàràdhyàyaþ 13.01ab/ saikàvalãva ràjati sasitotpalamàlinã sahàseva/ 13.01cd/ nàthavatãva ca dig yaiþ kauverã saptabhir munibhiþ// 13.02ab/ dhruvanàyakopade÷àn *narinartã[K.narinarttã]^iva^uttarà bhramadbhi÷ ca/ 13.02cd/ yai÷ càram ahaü teùàü kathayiùye vçddhagarga^matàt// 13.03ab/ àsan maghàsu munayaþ ÷àsati pçthvãü yudhiùñhire nçpatau/ 13.03cd/ ùaódvikapa¤cadviyutaþ ÷akakàlas tasya ràj¤a÷ ca// 13.04ab/ ekaikasminn çkùe ÷ataü ÷ataü te caranti varùàõàm/ 13.04cd/ *pràgudayato +apy avivaràd rjån nayati tatra saüyuktàþ[K.pràguttarata÷ ca ete sadà udayante sasàdhvãkàþ]// 13.05ab/ pårve bhàge bhagavàn marãcir apare sthito vasiùñho +asmàt/ 13.05cd/ tasyàïgiràs tato +atris tasyàsannaþ pulastya÷ ca// 13.06ab/ pulahaþ kratur iti bhagàn àsannà anukrameõa *pårvàdyàt[K.pårvàdyàþ]/ 13.06cd/ tatra vasiùñhaü munivaram upà÷ritàrundhatã sàdhvã// 13.07ab/ ulkà^a÷ani^dhåma^àdyair hatà vivarõà vira÷mayo hrasvàþ/ 13.07cd/ hanyuþ svaü svaü vargaü vipulàþ snigdhà÷ ca tadvçddhyai// 13.08ab/ gandharva^deva^dànava^mantra^auùadhi^siddha^yakùa^nàgànàm/ 13.08cd/ pãóàkàro marãcir j¤eyo vidyàdharàõàü ca// 13.09ab/ ÷aka^yavana^darada^pàrata^kàmbojàüs tàpasàn vanopetàn/ 13.09cd/ hanti vasiùñho +abhihato vivçddhido ra÷misampannaþ// 13.10ab/ aïgiraso j¤ànayutà dhãmanto bràhmaõà÷ ca nirdiùñàþ/ 13.10cd/ atreþ kàntàrabhavà jalajàny ambhonidhiþ saritaþ// 13.11ab/ rakùaþ^pi÷àca^dànava^daitya^bhujaïgàþ smçtàþ pulastyasya/ 13.11cd/ pulahasya tu målaphalaü kratos tu yaj¤àþ sayaj¤abhçtaþ// 14 nakùatrakårmàdhyàyaþ 14.01ab/ nakùatratraya^vargair àgneyàdyair vyavasthitair navadhà/ 14.01cd/ bhàratavarùe *madhya[K.madhyàt]^pràgàdi^vibhàjità de÷àþ// 14.02ab/ bhadra^arimeda^màõóavya^sàlva^nãpa^ujjihàna^saükhyàtàþ/ 14.02cd/ maru^vatsa^ghoùa^yàmuna^sàrasvata^matsya^màdhyamikàþ// 14.03ab/ màthuraka^upajyotiùa^dharmàraõyàni ÷årasenà÷ ca/ 14.03cd/ gauragrãva^uddehika^pàõóu^guóa^a÷vattha^pà¤càlàþ// 14.04ab/ sàketa^kaïka^kuru^kàlakoñi^kukurà÷ ca pàriyàtra^nagaþ/ 14.04cd/ audumbara^kàpiùñhala^gajàhvayà÷ ca^iti madhyam idam// 14.05ab/ atha pårvasyàm a¤jana^vçùabha^dhvaja^padma^màlyavad^girayaþ/ 14.05cd/ vyàghramukha^suhma^karvaña^càndrapuràþ ÷årpakarõà÷ ca// 14.06ab/ khasa^magadha^÷ibiragiri^mithila^samataña^uóra^a÷vavadana^danturakàþ/ 14.06cd/ pràgjyotiùa^lauhitya^kùãroda^samudra^puruùàdàþ// 14.07ab/ udayagiri^bhadra^gauóaka^pauõóra^utkala^kà÷i^mekala^ambaùñhàþ/ 14.07cd/ ekapada^*tàmraliptaka[K.tàmalipitaka]^ko÷alakà vardhamànà÷ ca// 14.08ab/ àgneyyàü di÷i ko÷ala^kaliïga^vaïga^upavaïga^jañharàïgàþ/ 14.08cd/ ÷aulika^vidarbha^vatsa^andhra^cedikà÷ ca^årdhvakaõñhà÷ ca// 14.09ab/ vçùa^nàlikera^carmadvãpà vindhyàntavàsinas tripurã/ 14.09cd/ ÷ma÷rudhara^*hemakuóya[K.hemakåñya]^vyàlagrãvà mahàgrãvàþ// 14.10ab/ kiùkindha^kaõñakasthala^niùàdaràùñràõi purika^dà÷àrõàþ/ 14.10cd/ saha nagna^parõa÷abarair à÷leùàdye trike de÷àþ// 14.11ab/ atha dakùiõena laïkà^kàlàjina^saurikãrõa^tàlikañàþ/ 14.11cd/ girinagara^malaya^dardura^mahendra^màlindya^bharukacchàþ// 14.12ab/ kaïkaña^*kaïkaõa[K.ñaïkaõa]^vanavàsi^÷ibika^phaõikàra^koïkaõa^àbhãràþ/ 14.12cd/ àkara^veõà^*àvartaka[K.àvantaka]^da÷apura^gonarda^keralakàþ// 14.13ab/ karõàña^mahàñavi^citrakåña^nàsikya^kollagiri^colàþ/ 14.13cd/ krau¤cadvãpa^jañàdhara^kàveryo riùyamåka÷ ca// 14.14ab/ vaidårya^÷aïkha^muktà^atri^vàricara^dharmapaññana^dvãpàþ/ 14.14cd/ gaõaràjya^kçùõa^vellåra^pi÷ika^÷årpàdri^kusumanagàþ// 14.15ab/ tumbavana^*kàrmaõayaka[K.å.kàrmaõeyaka]^yàmyodadhi^tàpasà÷ramà çùikàþ/ 14.15cd/ kà¤cã^marucãpaññana^cery^àryaka^siühalà çùabhàþ// 14.16ab/ baladevapaññanaü daõóakàvana^timiïgilà÷anà bhadràþ/ 14.16cd/ kaccho +atha ku¤jaradarã satàmraparõã^iti vij¤eyàþ// 14.17ab/ nairçtyàü di÷i de÷àþ pahlava^kàmboja^sindhusauvãràþ/ 14.17cd/ vaóavàmukha^arava^ambaùñha^kapila^nàrãmukha^ànartàþ// 14.18ab/ pheõagiri^yavana^*màrgara[K.màkara]^karõapràveya^pàra÷ava^÷ådràþ/ 14.18cd/ barbara^kiràta^khaõóa^*kravyàda[K.kravyà÷yà]^àbhãra^ca¤cåkàþ// 14.19ab/ hemagiri^sindhu^kàlaka^raivataka^suràùñra^bàdara^dravióàþ/ 14.19cd/ svàty^àdye bhatritaye j¤eya÷ ca mahàrõavo +atra^eva// 14.20ab/ aparasyàü maõimàn meghavàn vanaughaþ kùuràrpaõo +astagiriþ/ 14.20cd/ aparàntaka^÷àntika^haihaya^pra÷astàdri^vokkàõàþ// 14.21ab/ pa¤canada^ramañha^pàrata^tàrakùiti^jçïga^vai÷ya^kanaka^÷akàþ/ 14.21cd/ nirmaryàdà mlecchà ye pa÷cima^dik^sthitàs te ca// 14.22ab/ di÷i pa÷cimottarasyàü màõóavya^*tuùàra[K.tukhàra]^tàla^hala^madràþ/ 14.22cd/ a÷maka^kulåta^*halaóàþ[K.haóa]^strãràjya^nçsiühavana^khasthàþ// 14.23ab/ veõumatã phalgulukà guluhà marukucca^carmaraïgàkhyàþ/ 14.23cd/ ekavilocana^÷ålika^dãrghagrãva^àsya^ke÷à÷ ca// 14.24ab/ uttarataþ kailàso himavàn vasumàn girir dhanuùmàü÷ ca/ 14.24cd/ krau¤co meruþ kuravas tathà^uttaràþ kùudramãnà÷ ca// 14.25ab/ kaikaya^vasàti^yàmuna^bhogaprastha^arjunàyana^agnãdhràþ/ 14.25cd/ *àdaràntardvãpi[K.å.àdar÷àntadvãpi]^trigarta^*turagànanàþ ÷vamukhàþ[K.turagànanà÷vamukhàþ]// 14.26ab/ ke÷adhara^cipiñanàsika^dàseraka^vàñadhàna^÷aradhànàþ/ 14.26cd/ takùa÷ila^puùkalàvata^kailàvata^kaõñhadhànà÷ ca// 14.27ab/ ambara^madraka^màlava^paurava^kacchàra^daõóa^piïgalakàþ/ 14.27cd/ màõahala^håõa^kohala^÷ãtaka^màõóavya^bhåtapuràþ// 14.28ab/ gàndhàra^ya÷ovati^hematàla^ràjanya^khacara^gavyà÷ ca/ 14.28cd/ yaudheya^dàsameyàþ ÷yàmàkàþ kùemadhårtà÷ ca// 14.29ab/ ai÷ànyàü meruka^naùñaràjya^pa÷upàla^kãra^kà÷mãràþ/ 14.29cd/ abhisàra^darada^taïgaõa^kulåta^*sairindhra[K.sairindha]^vanaràùñràþ// 14.30ab/ brahmapura^dàrva^óàmara^vanaràjya^kiràta^cãna^kauõindàþ/ 14.30cd/ *bhallàþ pañola[K.bhallàpalola]^jañàsura^*kunañakhasa[K.kunañhakhaùa]^ghoùa^kucikàkhyàþ// 14.31ab/ ekacaraõa^*anuviddhàþ[K.anuvi÷vàþ] suvarõabhår *vasudhanaü[K.vasuvanaü] diviùñhà÷ ca/ 14.31cd/ paurava^*cãranivàsi[K.cãranivàsana]^trinetra^mu¤jàdri^*gàndharvàþ[K.gandharvàþ]// 14.32ab/ vargair àgneyàdyaiþ kråragraha^pãóitaiþ krameõa nçpàþ/ 14.32cd/ pà¤càlo màgadhikaþ kàliïga÷ ca kùayaü yànti// 14.33ab/ àvanto +atha^ànarto mçtyuü ca^àyàti sindhusauvãraþ/ 14.33cd/ ràjà ca hàrahauro madre÷o +anya÷ ca kauõindaþ// 15 nakùatravyåhàdhyàyaþ 15.01ab/ àgneye sitakusuma^àhitàgni^mantraj¤a^såtra^bhàùya^j¤àþ/ 15.01cd/ àkarika^nàpita^dvija^ghañakàra^purohita^abdaj¤àþ// 15.02ab/ rohiõyàü suvrata^paõya^bhåpa^dhani^yoga^yukta^÷àkañikàþ/ 15.02cd/ go^vçùa^jalacara^karùaka^÷iloccaya^ai÷varyasampannàþ// 15.03ab/ mçga÷irasi surabhi^vastra^abja^kusuma^phala^ratna^vanacara^vihaïgàþ/ 15.03cd/ mçga^somapãthi^gàndharva^kàmukà lekhahàrà÷ ca// 15.04ab/ raudre vadha^bandha^ànçta^paradàra^steya^÷àñhya^bheda^ratàþ/ 15.04cd/ tuùadhànya^tãkùõa^mantra^abhicàra^vetàlakarmaj¤àþ// 15.05ab/ àditye satya^audàrya^÷auca^kula^råpa^dhã^ya÷o^artha^yutàþ/ 15.05cd/ uttamadhànyaü vaõijaþ sevàbhiratàþ sa÷ilpijanàþ// 15.06ab/ puùye yava^godhåmàþ ÷àli^ikùu^vanàni mantriõo bhåpàþ/ 15.06cd/ salilopajãvinaþ sàdhava÷ ca yaj¤a^iùñi^saktà÷ ca// 15.07ab/ ahideve kçtrima^kanda^måla^phala^kãña^pannaga^viùàõi/ 15.07cd/ para^dhana^haraõa^abhiratàs tuùadhànyaü sarvabhiùaja÷ ca// 15.08ab/ pitrye dhana^dhànya^àóhyàþ koùñhàgàràõi parvatà÷rayiõaþ/ 15.08cd/ pitç^bhakta^vaõik^÷åràþ kravyàdàþ strã^dviùo manujàþ// 15.09ab/ pràkphalgunãùu naña^yuvati^subhaga^gàndharva^÷ilpi^paõyàni/ 15.09cd/ karpàsa^lavaõa^*makùika[K.å.màkùika]^tailàni kumàrakà÷ ca^api// 15.10ab/ àryamõe màrdava^÷auca^vinaya^*pàkhaõói[K.pàùaõói]^dàna^÷àstra^ratàþ/ 15.10cd/ ÷obhana^dhànya^mahàdhana^karmànuratàþ samanujendràþ// 15.11ab/ haste taskara^ku¤jara^rathika^mahàmàtra^÷ilpi^paõyàni/ 15.11cd/ tuùadhànyaü ÷rutayuktà vaõijas tejoyutà÷ ca^atra// 15.12ab/ tvàùñre bhåùaõa^maõi^ràga^lekhya^gàndharva^gandha^yukti^j¤àþ/ 15.12cd/ gaõitapañu^tantuvàyàþ ÷àlàkyà ràjadhànyàni// 15.13ab/ svàtau khaga^mçga^turagà vaõijo dhànyàni vàtabahulàni/ 15.13cd/ asthira^sauhçda^laghu^sattva^tàpasàþ paõya^ku÷alà÷ ca// 15.14ab/ indràgnidaivate rakta^puùpa^phala^÷àkhinaþ sa^tila^mudgàþ/ 15.14cd/ karpàsa^màùa^caõakàþ purandara^hutà÷a^bhaktà÷ ca// 15.15ab/ maitre ÷auryasametà gaõanàyaka^sàdhu^goùñhi^yàna^ratàþ/ 15.15cd/ ye sàdhava÷ ca loke sarvaü ca ÷aratsamutpannam// 15.16ab/ paurandare +ati÷åràþ kula^vitta^ya÷o^+anvitàþ parasvahçtaþ/ 15.16cd/ vijigãùavo narendràþ senànàü ca^api netàraþ// 15.17ab/ måle bheùaja^bhiùajo gaõamukhyàþ kusuma^måla^phala^*vàrtàþ[K.vàrttàþ]/ 15.17cd/ bãjàny atidhanayuktàþ phalamålair ye ca vartante// 15.18ab/ àpye mçdavo jalamàrgagàminaþ satya^÷auca^dhana^yuktàþ/ 15.18cd/ setukara^vàri^jãvaka^phala^kusumàny ambujàtàni// 15.19ab/ vi÷ve÷vare mahàmàtra^malla^kari^turaga^devatà^*saktàþ[K.bhaktàþ]/ 15.19cd/ sthàvara^yodhà bhogànvità÷ ca ye *tejasà[K.caujasà] yuktàþ// 15.20ab/ ÷ravaõe màyàpañavo nityodyuktà÷ ca karmasu samarthàþ/ 15.20cd/ utsàhinaþ sadharmà bhàgavatàþ satyavacanà÷ ca// 15.21ab/ vasubhe mànonmuktàþ *klãba[K.klãbà÷]^acalasauhçdàþ striyàü *dveùyàþ[K.dvaùyàþ, K's tr. dveùyàþ]/ 15.21cd/ dànàbhiratà bahuvittasaüyutàþ ÷amaparà÷ ca naràþ// 15.22ab/ varuõe÷e pà÷ika^matsya^bandha^jalajàni jalacaràjãvàþ/ 15.22cd/ saukarika^rajaka^÷auõóika^÷àkunikà÷ ca^api varge +asmin// 15.23ab/ àje taskara^pa÷upàla^hiüsra^kãnà÷a^nãca^÷añha^ceùñàþ/ 15.23cd/ dharma^vratair virahità niyuddha^ku÷alà÷ ca ye manujàþ// 15.24ab/ *àhirbudhnye[K.àhirbudhnyu] vipràþ kratu^dàna^tapo^yutà mahàvibhavàþ/ 15.24cd/ à÷ramiõaþ *pàkhaõóà[K.pàùaõóà] nare÷varàþ sàradhànyaü ca// 15.25ab/ pauùõe salilaja^phala^kusuma^lavaõa^maõi^÷aïkha^mauktika^abjàni/ 15.25cd/ surabhi^kusumàni gandhà vaõijo naukarõadhàrà÷ ca// 15.26ab/ a÷vinyàm a÷vaharàþ senàpati^vaidya^sevakàs turagàþ/ 15.26cd/ *turagàrohà vaõijo[K.turagàrohà÷ ca vanig] råpopetàs turagarakùàþ// 15.27ab/ yàmye +asçk^pi÷ita^bhujaþ krårà vadha^bandha^tàóana^àsaktàþ/ 15.27cd/ tuùadhànyaü nãcakulodbhavà vihãnà÷ ca sattvena// 15.28ab/ pårvàtrayaü sànalam agrajànàü ràj¤àü tu puùyeõa sahottaràõi/ 15.28cd/ sapauùõa^maitraü pitçdaivataü ca prajàpater bhaü ca kçùãvalànàm// 15.29ab/ àditya^hasta^abhijid^à÷vinàni vaõigjanànàü pravadanti *tàni[K.bhàni]/ 15.29cd/ måla^trinetra^anila^vàruõàni bhàny ugrajàteþ *prabhaviùõutàyàþ[K.prabhaviùõutàyàm]// 15.30ab/ saumya^aindra^citrà^vasudaivatàni sevàjana^svàmyam upàgatàni/ 15.30cd/ sàrpaü vi÷àkhà ÷ravaõo bharaõya÷ caõóàlajàter *abhinirdi÷anti[K.iti nirda÷anti]// 15.31ab/ ravi^ravisuta^bhogam àgataü kùitisuta^bhedana^vakra^dåùitam/ 15.31cd/ grahaõagatam atha^ulkayà hataü niyatam uùàkara^pãóitaü ca yat// 15.32ab/ tad upahatam iti pracakùate prakçti^viparyaya^yàtam eva và/ 15.32cd/ nigadita^parivarga^dåùaõaü kathita^viparyayagaü samçddhaye// 16 grahabhaktiyogàdhyàyaþ 16.01ab/ pràï narmadàrdha^÷oõa^uóra^vaïga^suhmàþ kaliïga^bàhlãkàþ/ 16.01cd/ ÷aka^yavana^magadha^÷abara^pràgjyotiùa^cãna^kàmbojàþ// 16.02ab/ mekala^kiràta^viñakà bahir^antaþ^÷ailajàþ pulindà÷ ca/ 16.02cd/ dravióànàü pràgardhaü dakùiõakålaü ca yamunàyàþ// 16.03ab/ campa^udumbara^kau÷àmbi^cedi^vindhyàñavã^kaliïgà÷ ca/ 16.03cd/ puõórà golàïgåla^÷rãparvata^*vardhamànàni[K.vardhamànà÷ ca]// 16.04ab/ ikùumatã^ity atha taskara^pàrata^kàntàra^gopa^bãjànàm/ 16.04cd/ tuùadhànya^kañuka^taru^kanaka^dahana^viùa^samara÷åràõàm// 16.05ab/ bheùaja^bhiùak^catuùpada^kçùikara^nçpa^hiüsra^yàyi^cauràõàm/ 16.05cd/ vyàla^araõya^ya÷oyuta^tãkùõàõàü bhàskaraþ svàmã// 16.06ab/ giri^salila^durga^ko÷ala^bharukaccha^samudra^romaka^*tuùàràþ[K.tukhàràþ]/ 16.06cd/ vanavàsi^taïgaõa^hala^strãràjya^mahàrõavadvãpàþ// 16.07ab/ madhurarasa^kusuma^phala^salila^lavaõa^maõi^÷aïkha^mauktika^abjànàm/ 16.07cd/ ÷àli^yava^auùadhi^godhåma^somapa^àkranda^vipràõàm// 16.08ab/ sita^subhaga^turaga^ratikara^yuvati^camånàtha^bhojya^vastràõàm/ 16.08cd/ ÷çïgi^ni÷àcara^kàrùaka^yaj¤avidàü ca^adhipa÷ candraþ// 16.09ab/ ÷oõasya narmadàyà bhãmarathàyà÷ ca pa÷cimàrdhasthàþ/ 16.09cd/ nirvindhyà vetravatã siprà godàvarã veõà// 16.10ab/ mandàkinã payoùõã mahànadã sindhu^màlatã^pàràþ/ 16.10cd/ uttarapàõóya^mahendràdri^vindhya^malaya^upagà÷ colàþ// 16.11ab/ dravióa^videha^andhra^a÷maka^*bhàsàpara[K.bhàsàpura]^kauïkaõàþ samantriùikàþ/ 16.11cd/ kuntala^kerala^daõóaka^kàntipura^mleccha^*saïkariõaþ[K.saïkarajàþ]// [K.16.12ab/ nàsikyabhogavardhanaviràñavindhyàdripàr÷vagà de÷àþ/ K.16.12cd/ ye ca pibanti sutoyàü tàpãü ye ca api gomatãsalilam //] 16.12ab/ nàgara^kçùikara^pàrata^hutà÷anàjãvi^*÷astra^vàrtànàm[K.÷astra^vàrttànàm]/ 16.12cd/ àñavika^durga^karvaña^*vadhika[K.vadhaka]^nç÷aüsa^avaliptànàm// 16.13ab/ narapati^kumàra^ku¤jara^dàmbhika^óimbhàbhighàta^pa÷upànàm/ 16.13cd/ rakta^phala^kusuma^vidruma^camåpa^guóa^madya^tãkùõànàm// 16.14ab/ ko÷a^bhavana^àgnihotrika^dhàtvàkara^÷àkya^bhikùu^cauràõàm/ 16.14cd/ ÷añha^dãrghavaira^bahvà÷inàü ca vasudhàsuto +adhipatiþ// 16.15ab/ lohityaþ sindhunadaþ sarayår gàmbhãrikà rathàkhyà ca/ 16.15cd/ gaïgà^kau÷iky^àdyàþ sarito vaideha^kàmbojàþ// 16.16ab/ mathuràyàþ pårvàrdhaü himavad^gomanta^citrakåña^sthàþ/ 16.16cd/ sauràùñra^setu^jalamàrga^paõya^bila^parvata^à÷rayiõaþ// 16.17ab/ udapàna^yantra^gàndharva^lekhya^maõi^ràga^gandha^yukti^vidaþ/ 16.17cd/ àlekhya^÷abda^gaõita^prasàdhaka^àyuùya^÷ilpaj¤àþ// 16.18ab/ carapuruùa^kuhakajãvaka^÷i÷u^kavi^÷añha^såcaka^abhicàra^ratàþ/ 16.18cd/ dåta^napuüsaka^hàsyaj¤a^bhåtatantra^indrajàla^j¤àþ// 16.19ab/ àrakùaka^naña^nartaka^ghçta^taila^sneha^bãja^tiktàni/ 16.19cd/ vratacàri^rasàyana^ku÷ala^vesarà÷ candraputrasya// 16.20ab/ sindhunada^pårvabhàgo mathurà^pa÷càrdha^bharata^sauvãràþ/ 16.20cd/ srughna^*audãcya[K.udãcya]^vipà÷à^sarit^÷atadrå ramañha^*÷àlvàþ[K.sàlvàþ]// 16.21ab/ traigarta^*paurava[K.pauraba]^ambaùñha^pàratà vàñadhàna^yaudheyàþ/ 16.21cd/ sàrasvata^arjunàyana^matsyàrdha^gràmaràùñràõi// 16.22ab/ hasty^a÷va^purohita^bhåpa^mantri^màïgalya^pauùñika^àsaktàþ/ 16.22cd/ kàruõya^satya^÷auca^vrata^vidyà^dàna^dharma^yutàþ// 16.23ab/ paura^mahàdhana^÷abda^artha^vedaviduùo +abhicàra^nãti^j¤àþ/ 16.23cd/ manuje÷vara^upakaraõam chatra^dhvaja^càmara^àdyaü ca// 16.24ab/ ÷aileya^kuùñha[K.kaùñha]^màüsã^tagara^rasa^saindhavàni vallãjam/ 16.24cd/ madhura^rasa^madhåcchiùñàni coraka÷ ca^iti jãvasya// 16.25ab/ takùa÷ila^*martikàvata[K.å.màrtikàvata]^bahugiri^gàndhàra^puùkalàvatakàþ/ 16.25cd/ prasthala^màlava^kaikaya^dà÷àrõa^u÷ãnaràþ ÷ibayaþ// 16.26ab/ ye ca pibanti vitastàm iràvatãü candrabhàga^saritaü ca/ 16.26cd/ ratha^rajata^àkara^ku¤jara^turaga^mahàmàtra^dhanayuktàþ// 16.27ab/ surabhi^kusuma^anulepana^maõi^vajra^vibhåùaõa^amburuha^÷ayyàþ/ 16.27cd/ vara^taruõa^yuvati^kàma^upakaraõa^mçùñànna^madhura^bhujaþ// 16.28ab/ udyàna^salila^kàmuka^ya÷aþ^sukha^audàrya^råpa^sampannàþ/ 16.28cd/ vidvad^amàtya^vaõigjana^ghañakçc^citràõóajàs triphalàþ// 16.29ab/ kau÷eyapañña^kambala^patraurõika^rodhra^patra^cocàni/ 16.29cd/ jàtãphala^aguru^vacà^pippalya÷ candanaü ca bhçgoþ// 16.30ab/ ànarta^àrbuda^puùkara^sauràùñra^àbhãra^÷ådra^raivatakàþ/ 16.30cd/ naùñà yasmin de÷e sarasvatã pa÷cimo de÷aþ/ 16.31ab/ kurubhåmijàþ prabhàsaü vidi÷à vedasmçtã mahãtañajàþ/ 16.31cd/ khala^malina^nãca^tailika^vihãnasattva^upahata^puüstvàþ// 16.32ab/ *bàndhana[K.bandhana]^÷àkunika^a÷uci^kaivarta^viråpa^vçddha^saukarikàþ/ 16.32cd/ gaõapåjya^skhalita^vrata^÷abara^pulinda^arthaparihãnàþ/ 16.33ab/ kañu^tikta^rasàyana^vidhavayoùito bhujaga^taskara^mahiùyaþ/ 16.33cd/ khara^karabha^caõaka^*vàtala[K.vàtula]^niùpàvà÷ ca^arkaputrasya// 16.34ab/ giri÷ikhara^kandara^darã^viniviùñà mlecchajàtayaþ ÷ådràþ/ 16.34cd/ gomàyu^bhakùa^÷ålika^vokkàõa^a÷vamukha^vikalàïgàþ/ 16.35ab/ kulapàüsana^hiüsra^kçtaghna^caura^niþsatya^÷auca^dànà÷ ca/ 16.35cd/ khara^cara^niyuddhavit^tãvraroùa^*garttà÷rayà[K.garbhà÷ayà] nãcàþ// 16.36ab/ upahata^dàmbhika^ràkùasa^nidràbahulà÷ ca jantavaþ sarve/ 16.36cd/ dharmeõa ca saütyaktà màùa^tilà÷ ca^arka÷a÷i÷atroþ// 16.37ab/ giridurga^pahlava^÷veta^håõa^cola^àvagàõa^maru^cãnàþ/ 16.37cd/ pratyanta^dhani^maheccha^vyavasàya^paràkramopetàþ// 16.38ab/ paradàra^vivàda^ratàþ pararandhra^kutåhalà mada^utsiktàþ/ 16.38cd/ mårkhà^adhàrmika^vijigãùava÷ ca ketoþ samàkhyàtàþ// 16.39a udayasamaye yaþ snigdhàü÷ur mahàn prakçtisthito 16.39b yadi ca na hato nirghàta^ulkà^rajo^grahamardanaiþ/ 16.39c svabhavana^gataþ svocca^pràptaþ ÷ubhagraha^vãkùitaþ 16.39d sa bhavati ÷ivas teùàü yeùàü prabhuþ parikãrtitaþ// 16.40ab/ abhihita^viparãta^*lakùaõe[K.lakùanaiþ] kùayam upagacchati tatparigrahaþ/ 16.40cd/ óamara^bhaya^gada^àturà janà narapataya÷ ca bhavanti duþkhitàþ// 16.41ab/ yadi na ripukçtaü bhayaü nçpàõàü svasuta^kçtaü niyamàd amàtyajaü và/ 16.41cd/ bhavati janapadasya ca^apy avçùñyà gamanam apårvapura^adri^nimnagàsu// 17 grahayuddhàdhyàyaþ/ 17.01ab/ yuddhaü yathà yadà và *bhaviùyam[K.bhaviùyad] àdi÷yate trikàlaj¤aiþ/ 17.01cd/ tadvij¤ànaü karaõe mayà kçtaü sårya^*siddhànte[K.siddhàntàt]// 17.02ab/ viyati caratàü grahàõàm uparyupary àtmamàrgasaüsthànàm/ 17.02cd/ atidåràd dçgviùaye samatàm iva samprayàtànàm// 17.03ab/ àsanna^krama^yogàd bheda^ullekha^aü÷u^mardana^*asavyaiþ[K.asavyaþ]/ 17.03cd/ yuddhaü catuùprakàraü parà÷ara^àdyair munibhir uktam// 17.04ab/ bhede vçùñivinà÷o bhedaþ suhçdàü mahàkulànàü ca/ 17.04cd/ ullekhe ÷astra^bhayaü mantrivirodhaþ priyànnatvam// 17.05ab/ am÷uvirodhe yuddhàni bhåbhçtàü ÷astra^ruk^kùud^avamardàþ/ 17.05cd/ yuddhe ca^apy apasavye bhavanti yuddhàni bhåpànàm// 17.06ab/ ravir àkrando madhye pauraþ pårve +apare sthito yàyã/ 17.06cd/ paurà budha^guru^ravijà nityaü ÷ãtàü÷ur *àkrandaþ[K.àkrandraþ]// 17.07ab/ ketu^kuja^ràhu^÷ukrà yàyina ete hatà *ghnanti[K.grahà hanyuþ]/ 17.07cd/ àkranda^yàyi^pauràn jayino *jayadàþ[K.jayadà] sva^vargasya// 17.08ab/ paure paureõa hate pauràþ pauràn nçpàn vinighnanti/ 17.08cd/ evaü *yàyyàkrandà[K.yàyyàkrandau] nàgara^yàyi^grahà÷ ca^eva// 17.09ab/ dakùiõadiksthaþ paruùo vepathur apràpya sannivçtto +aõuþ/ 17.09cd/ adhiråóho vikçto niùprabho vivarõa÷ ca yaþ sa jitaþ// 17.10ab/ uktaviparãtalakùaõasampanno jayagato *vinirde÷yaþ[K.vinirdiùñaþ]/ 17.10cd/ vipulaþ snigdho dyutimàn dakùiõadikstho +api jayayuktaþ// 17.11ab/ dvàv api mayåkhayuktau vipulau snigdhau samàgame bhavataþ/ 17.11cd/ tatra *anyonyaü prãtir[K.anyonyaprãtir] viparãtàv àtmapakùaghnau// 17.12ab/ yuddhaü samàgamo và yady avyaktau *svalakùaõair[K.tu lakùaõair] bhavataþ/ 17.12cd/ bhuvi bhåbhçtàm api tathà phalam avyaktaü vinirde÷yam// 17.13ab/ guruõà jite +avanisute bàhlãkà yàyino *+agnivàrtà÷ ca[K.agnivàrttà÷ ca]/ 17.13cd/ ÷a÷ijena ÷årasenàþ kaliïga^*÷àlvà÷[K.sàlvà÷] ca pãóyante// 17.14ab/ saureõa^are vijite jayanti pauràþ prajà÷ ca sãdanti/ 17.14cd/ *koùñhàgàra[K.koùñhàgàra]^mleccha^kùatriya^tàpa÷ ca ÷ukrajite// 17.15ab/ bhaumena hate ÷a÷ije vçkùa^sarit^tàpasa^a÷maka^narendràþ/ 17.15cd/ uttaradiksthàþ kratu^dãkùità÷ ca santàpam àyànti// 17.16ab/ guruõà *jite budhe[K.budhe jite] mleccha^÷ådra^caura^arthayukta^paurajanàþ/ 17.16cd/ traigartapàrvatãyàþ pãóyante kampate ca mahã// 17.17ab/ ravijena budhe dhvaste nàvika^yodha^abja^sadhana^garbhiõyaþ/ 17.17cd/ bhçguõà jite +agnikopaþ sasya^ambuda^yàyi^vidhvaüsaþ// 17.18ab/ jãve ÷ukra^abhihate kulåta^gàndhàra^kaikayà madràþ/ 17.18cd/ *÷àlvà[K.sàlvà] vatsà vaïgà gàvaþ sasyàni *pãóyante[K.na÷yanti]// 17.19ab/ bhaumena hate jãve madhyo de÷o nare÷varà gàvaþ/ 17.19cd/ saureõa ca^arjunàyana^vasàti^yaudheya^÷ibi^vipràþ// 17.20ab/ ÷a÷itanayena^api jite bçhaspatau mleccha^satya^÷astra^bhçtaþ/ 17.20cd/ upayànti madhyade÷a÷ ca saükùayaü yac ca bhaktiphalam// 17.21ab/ ÷ukre bçhaspati^*jite[K.hate] yàyã ÷reùñho vinà÷am upayàti/ 17.21cd/ brahmakùatravirodhaþ salilaü ca na vàsavas tyajati// 17.22ab/ ko÷ala^kaliïga^vaïgà vatsà matsyà÷ ca madhyade÷a^yutàþ/ 17.22cd/ mahatãü vrajanti pãóàü napuüsakàþ ÷årasenà÷ ca// 17.23ab/ kuja^vijite bhçgu^tanaye bala^mukhya^vadho narendra^saügràmàþ/ 17.23cd/ saumyena pàrvatãyàþ kùãravinà÷o +alpavçùñi÷ ca// 17.24ab/ ravijena site vijite *guõamukhyàþ[U.gaõamukhyàþ] ÷astra^jãvinaþ kùatram/ 17.24cd/ jalajà÷ ca nipãóyante sàmànyaü bhaktiphalam anyat// 17.25ab/ asite sitena nihate +argha^vçddhir ahi^vihaga^màninàü pãóà/ 17.25cd/ kùitijena taïgaõa^andhra^uóra^kà÷i^bàhlãka^de÷ànàm// 17.26ab/ saumyena paràbhåte mande +aïga^vaõig^vihaïga^pa÷u^nàgàþ/ 17.26cd/ santàpyante guruõà strã^bahulà mahiùaka^÷akà÷ ca// 17.27ab/ ayaü vi÷eùo +abhihito hatànàü kuja^j¤a^vàgã÷a^sita^asitànàm/ 17.27cd/ phalaü tu vàcyaü graha^bhaktito +anyad yathà tathà ghnanti hatàþ svabhaktãþ// 18 ÷a÷igrahasamàgamàdhyàyaþ 18.01ab/ bhànàü yathàsambhavam uttareõa yàto grahàõàü yadi và ÷a÷àïkaþ/ 18.01cd/ pradakùiõaü tat^*÷ubhadaü nçpàõàü[K.÷ubhakçnnaràõàü] yàmyena yàto na ÷ivaþ ÷a÷àïkaþ// 18.02ab/ candramà yadi kujasya yàty udak pàrvatãya^bala÷àlinàü jayaþ/ 18.02cd/ kùatriyàþ pramuditàþ sayàyino bhåri^dhànya^mudità vasundharà// 18.03ab/ uttarataþ svasutasya ÷a÷aïkaþ paura^jayàya subhikùa^kara÷ ca/ 18.03cd/ sasya^cayaü kurute janahàrdiü ko÷a^cayaü ca naràdhipatãnàm// 18.04ab/ bçhaspater uttarage ÷a÷àïke paura^dvija^kùatriya^paõóitànàm/ 18.04cd/ dharmasya de÷asya ca madhyamasya vçddhiþ subhikùaü muditàþ prajà÷ ca// 18.05ab/ bhàrgavasya yadi yàty udak ÷a÷ã ko÷a^yukta^gaja^vàji^vçddhidaþ/ 18.05cd/ yàyinàü ca vijayo dhanuùmatàü sasyasampad api ca^uttamà tadà// 18.06ab/ ravijasya ÷a÷ã pradakùiõaü kuryàc cet purabhåbhçtàü jayaþ/ 18.06cd/ ÷aka^bàhlika^sindhu^pahlavà *mudabhàjo[K.mudbhàjo] yavanaiþ samanvitàþ// 18.07ab/ yeùàm udag gaccchati bhagrahàõàü pràleyara÷mir nirupadrava÷ ca/ 18.07cd/ tad^dravya^paura^itara^bhakti^de÷àn puùõàti yàmyena nihanti tàni// 18.08a ÷a÷ini phalam *udaksthe[K.udakasthe] yad grahasya^upadiùñaü 18.08b bhavati tad apasavye sarvam eva pratãpam/ 18.08c iti ÷a÷isamavàyàþ *kãrtità[K.kãrttità] bhagrahàõàü 18.08d na khalu bhavati yuddhaü sàkam indor graha^çkùaiþ// 19 grahavarùaphalàdhyàyaþ 19.01a sarvatra bhår viralasasyayutà vanàni 19.01b daivàd bibhakùayiùudaüùñrisamàvçtàni/ 19.01c *nadya÷[K.syandanti] ca naiva *hi[K.ca] payaþ pracuraü *sravanti[K.sravantyo] 19.01d rugbheùajàni na tathàtibalànvitàni// 19.02a tãkùõaü tapaty aditijaþ ÷i÷ire +api kàle 19.02b nàtyambudà jalamuco +acalasannikà÷àþ/ 19.02c naùñaprabha^çkùagaõa^÷ãta^karaü nabha÷ ca 19.02d sãdanti tàpasakulàni sagokulàni// 19.03a hasty^a÷va^pattimad asahyabalair upetà 19.03b bàõa^àsana^asi^mu÷ala^ati÷ayà÷ caranti/ 19.03c ghnanto nçpà yudhi nçpa^anucarai÷ ca de÷àn 19.03d saüvatsare dinakarasya dine +atha màse// 19.04a vyàptaü nabhaþ pracalita^acala^sannikà÷air 19.04b vyàla^a¤jana^ali^gavala^cchavibhiþ payodaiþ/ 19.04c gàü pårayadbhir akhilàm amalàbhir adbhir 19.04d *utkaõñhitena[K.utkaõñhakena] guruõà dhvanitena cà÷àþ// 19.05a toyàni padma^kumuda^utpalavanty atãva 19.05b phulladrumàõy upavanàny alinàditàni/ 19.05c gàvaþ prabhåtapayaso nayanàbhiràmà 19.05d ràmà ratair avirataü ramayanti ràmàn// 19.06a godhåma^÷àli^yava^dhànya^vara^ikùu^vàñà 19.06b bhåþ pàlyate nçpatibhir nagara^àkara^àóhyà/ 19.06c cityaïkità kratuvareùñivighuùñanàdà 19.06d saüvatsare ÷i÷iragor abhisampravçtte// 19.07a vàtoddhata÷ carati vahnir atipracaõóo 19.07b gràmàn vanàni nagaràõi ca sandidhakùuþ/ 19.07c hàhà^iti dasyugaõapàtahatà rañanti 19.07d niþsvãkçtà vipa÷avo bhuvi martyasaüghàþ// 19.08a abhyunnatà viyati saühatamårtayo +api 19.08b mu¤canti *kutra cid[K.na kva cid] apaþ pracuraü payodàþ/ 19.08c sãmni prajàtam api ÷oùam upaiti sasyaü 19.08d niùpannam apy avinayàd apare haranti// 19.09a bhåpà na samyagabhipàlanasaktacittàþ 19.09b pittottharukpracuratà bhujagaprakopaþ/ 19.09c evaüvidhair *upahçtà[K.å.upahatà] bhavati prajà^iyaü 19.09d saüvatsare +avanisutasya vipannasasyà// 19.10a màyà^indrajàla^kuhaka^àkara^nàgaràõàü 19.10b gàndharva^lekhya^gaõita^astravidàü ca vçddhiþ/ 19.10c piprãùayà nçpatayo +adbhutadar÷anàni 19.10d ditsanti tuùñijananàni parasparebhyaþ// 19.11a *vàrtà[K.vàrttà] jagaty avitathà vikalà trayã ca 19.11b samyak caraty api manor iva daõóanãtiþ/ 19.11c *adhyakùara[K.adhyakùaraü]svabhiniviùñadhiyo *+api[K.atra] ke cid 19.11d ànvãkùikãùu ca paraü padamãhamànàþ// 19.12a hàsyaj¤a^dåta^kavi^bàla^napuüsakànàü 19.12b yuktij¤a^setu^jala^parvata^vàsinàü ca/ 19.12c hàrdiü karoti mçgalà¤chanajaþ svake +abde 19.12d màse +atha và *pracuratà[K.pracuratàü] bhuvi ca^auùadhãnàm// 19.13a dhvanir uccarito +adhvare dyugàmã 19.13b vipulo yaj¤amuùàü manàüsi bhindan/ 19.13c vicaraty ani÷aü dvijottamànàü 19.13d hçdaya^ànanda^karo +adhvaràü÷abhàjàm// 19.14ab/ kùitir uttama^sasyavaty aneka^dvipa^patty^a÷va^dhana^uru^gokula^àóhyà/ 19.14cd/ kùitipair abhipàlanapravçddhà dyucaraspardhijanà tadà vibhàti// 19.15ab/ vividhair viyad unnataiþ payodair vçtam urvãü payasàbhitarpayadbhiþ/ 19.15cd/ suraràjaguroþ ÷ubhe *tu[K.atra] varùe bahusasyà kùitir uttama^çddhiyuktà// 19.16a ÷àli^ikùumaty api dharà dharaõãdhara^àbha^ 19.16b dhàràdhara^ujjhita^payaþ^paripårõa^vaprà/ 19.16c ÷rãmat^saroruha^tata^ambu^taóàga^kãrõà 19.16d yoùà^iva bhàty abhinava^àbharaõa^ujjvala^aïgã// 19.17a kùatraü kùitau kùapita^bhåri^bala^ari^pakùam 19.17b udghuùña^naika^jaya^÷abda^viràvità÷am/ 19.17c saühçùña^÷iùña^jana^duùña^vinaùña^vargàü 19.17d gàü pàlayanty avanipà nagaràkaràóhyàm// 19.18a pepãyate madhu madhau saha kàminãbhir 19.18b jegãyate ÷ravaõahàri sa^veõu^vãõam/ 19.18c bobhujyate +atithisuhçtsvajanaiþ sahànnam 19.18d abde sitasya madanasya jayàvaghoùaþ// 19.19a *udvçtta[U.uddhata]^dasyugaõabhåriraõàkulàni 19.19b ràùñràõy anekapa÷uvittavinàkçtàni/ 19.19c roråyamàõa^hata^bandhujanair janai÷ ca 19.19d roga^uttamàkulakulàni bubhukùayà ca// 19.20a vàtoddhatàmbudharavarjitam antarikùam 19.20b àrugõanaikaviñapaü ca dharàtalaü dyauþ/ 19.20c naùñàrkacandrakiraõàtirajo +avanaddhà 19.20d toyà÷ayà÷ ca vijalàþ sarito +api tanvyaþ// 19.21a jàtàni kutra cid atoyatayà vinà÷am 19.21b çcchanti puùñim aparàõi jalokùitàni/ 19.21c sasyàni mandam abhivarùati *vçtra^÷atrur[K.vçtra÷atrau] 19.21d varùe divàkarasutasya sadà pravçtte// 19.22a aõur apañumayåkho nãcago +anyair jito và 19.22b na sakalaphaladàtà puùñido +ato +anyathà yaþ/ 19.22c yad a÷ubham a÷ubhe +abde màsajaü tasya vçddhiþ 19.22d ÷ubhaphalam api ca^evaü yàpyam anyonyatàyàm// 20 graha÷çïgàñakàdhyàyaþ 20.01ab/ yasyàü di÷i dç÷yante vi÷anti tàràgrahà raviü sarve/ 20.01cd/ bhavati bhayaü di÷i tasyàm àyudha^kopa^kùudhaà^àtaïkaiþ// 20.02ab/ cakra^dhanuþ^÷çïgàñaka^daõóa^pura^pràsa^vajra^saüsthànàþ/ 20.02cd/ kùud^vçùñikarà[K.å.avçùñikarà] loke samaràya ca mànava^indràõàm// 20.03ab/ yasmin khàü÷e dç÷yà grahamàlà dinakare dinàntagate/ 20.03cd/ tatra +anyo bhavati nçpaþ paracakra^upadrava÷ ca mahàn// 20.04ab/ *tasminn[K.yasminn] çkùe kuryuþ samàgamaü tajjanàn grahà hanyuþ/ 20.04cd/ *avibhedinaþ[K.avibhedanàþ] parasparam amalamayåkhàþ ÷ivàs teùàm// 20.05ab/ graha^saüvarta^samàgama^sammoha^samàja^sannipàta^àkhyàþ/ 20.05cd/ ko÷a÷ cety eteùàm abhidhàsye lakùaõaü saphalaü// 20.06ab/ eka^çkùe catvàraþ saha paurair yàyino +atha và pa¤ca/ 20.06cd/ saüvarto nàma bhavet^÷ikhi^ràhuyutaþ sa sammohaþ// 20.07ab/ pauraþ paurasameto yàyã saha yàyinà samàjàkhyaþ/ 20.07cd/ yama^jãva^saïgame +anyo yady àgacchet tadà ko÷aþ// 20.08ab/ uditaþ pa÷càd ekaþ pràk cànyo yadi sa sannipàtàkhyaþ/ 20.08cd/ avikçtatanavaþ snigdhà vipulà÷ ca samàgame dhanyàþ// 20.09ab/ samau tu saüvartasamàgamàkhyau sammoha^ko÷au bhayadau prajànàm/ 20.09cd/ *samàjasaüj¤o susamà pradiùñà[K.samàj¤aþ susamaþ pradiùño] vairaprakopaþ khalu sannipàte// 21 garbhalakùaõàdhyàyaþ 21.01ab/ annaü jagataþ pràõàþ pràvçñkàlasya cànnam àyattam/ 21.01cd/ yasmàd ataþ parãkùyaþ pràvçñkàlaþ prayatnena// 21.02ab/ tallakùaõàni munibhir yàni nibaddhàni tàni dçùñvà^idam/ 21.02cd/ kriyate garga^parà÷ara^kà÷yapa^*vajra^àdi[K.vàtsyàdi]racitàni// 21.03ab/ daivavid avihitacitto[K.avahitacitto] dyuni÷aü yo garbhalakùaõe bhavati/ 21.03cd/ tasya muner iva vàõã na bhavati mithyàmbunirde÷e// 21.04ab/ kiü vàtaþ param anyat^*÷àstrajyàyo[K.÷àstraü jyàyo] +asti yad viditvà^eva/ 21.04cd/ pradhvaüsiny api kàle trikàladar÷ã kalau bhavati// 21.05ab/ ke cid vadanti *kàrtika[K.kàrttika]÷uklàntam atãtya garbhadivasàþ syuþ/ 21.05cd/ na *ca[K.tu] tanmataü bahånàü garga^àdãnàü mataü vakùye// 21.06ab/ *màrga÷iraþsita[K.màrga÷ira÷ukla]pakùa^pratipat^prabhçti kùapàkare +aùàóhàm/ 21.06cd/ pårvàü và samupagate garbhàõàü lakùaõam j¤eyam// 21.07ab/ yannakùatram upagate garbha÷ candre bhavet sa candrava÷àt/ 21.07cd/ pa¤canavate dina÷ate tatra^eva prasavam àyàti// 21.08ab/ sita^pakùa^bhavàþ kçùõe ÷ukle kçùõà dyusambhavà ràtrau/ 21.08cd/ naktaüprabhavà÷ càhani sandhyàjàtà÷ ca sandhyàyàm// 21.09ab/ mçga÷ãrùàdyà garbhà mandaphalàþ pauùa÷uklajàtà÷ ca/ 21.09cd/ pauùasya kçùõa^pakùeõa nirdi÷et^÷ràvaõasya sitam// 21.10ab/ màghasitotthà garbhàþ ÷ràvaõakçùõe prasåtim àyànti/ 21.10cd/ màghasya kçùõa^pakùeõa nirdi÷ed bhàdrapada÷uklam// 21.11ab/ phàlguna^÷ukla^samutthà bhàdrapadasya^asite vinirde÷yàþ/ 21.11cd/ tasyaiva kçùõa^pakùa^udbhavàs tu ye te +a÷vayuk^÷ukle// 21.12ab/ caitra^sita^pakùa^jàtàþ kçùõe +a÷vayujasya vàridà garbhàþ/ 21.12cd/ caitra^asita^sambhåtàþ *kàrtika^÷ukle[K.kàrttika÷ukle] +abhivarùanti// 21.13ab/ pårva^udbhåtàþ pa÷càd aparotthàþ pràg bhavanti jãmåtàþ/ 21.13cd/ ÷eùàsv api dikùv evaü viparyayo bhavati vàyo÷ ca// 21.14ab/ hlàdi^mçdu^udak^÷iva^÷akra^dig^bhavo màruto viyad^vimalam/ 21.14cd/ snigdha^sita^bahula^pariveùa^parivçtau hima^*mayakhàrkau[K.å.mayåkhàrkau]// 21.15ab/ pçthu^bahula^snigdha^ghanaü ghana^såcã^kùuraka^lohita^abhra^yutam/ 21.15cd/ kàkàõóa^mecaka^àbhaü viyad^vi÷uddha^indu^nakùatram// 21.16ab/ suracàpa^mandra^garjita^vidyut^*pratisåryakà[K.pratisåryakàþ] ÷ubhà sandhyà/ 21.16cd/ ÷a÷i^÷iva^÷akra^à÷àsthàþ ÷àntaravàþ pakùi^mçga^saïghàþ// 21.17ab/ vipulàþ pradakùiõa^caràþ snigdha^mayåkhà grahà nirupasargàþ/ 21.17cd/ tarava÷ ca nirupasçùña^aïkurà naracatuùpadà hçùñàþ// 21.18ab/ garbhàõàü puùñikaràþ sarveùàm eva yo +atra tu vi÷eùaþ/ 21.18cd/ svartu^svabhàva^janito garbha^*vivçddhyai[K.vivçddhau] tam abhidhàsye// 21.19ab/ pauùe samàrga÷ãrùe sandhyàràgo +ambudàþ sapariveùàþ/ 21.19cd/ nàtyarthaü mçga÷ãrùe ÷ãtaü pauùe +atihimapàtaþ// 21.20ab/ màghe prabalo vàyus tuùàrakaluùadyutã ravi÷a÷àïkau/ 21.20cd/ ati÷ãtaü saghanasya ca bhànor astodayau dhanyau// 21.21ab/ phàlgunamàse råkùa÷ caõóaþ pavano +abhra^samplavàþ snigdhàþ/ 21.21cd/ pariveùà÷ càsakalàþ kapilas tàmro ravi÷ ca ÷ubhaþ// 21.22ab/ pavana^ghana^vçùñi^yuktà÷ caitre garbhàþ ÷ubhàþ sapariveùàþ/ 21.22cd/ ghanapavanasalilavidyutstanitai÷ ca hitàya vai÷àkhe// 21.23ab/ muktà^rajata^nikà÷às^tamàla^nãlotpala^a¤jana^àbhàsaþ/ 21.23cd/ jalacarasattvàkàrà grabheùu ghanàþ prabhåtajalàþ// 21.24ab/ tãvradivàkarakiraõàbhitàpità mandamàrutà jaladàþ/ 21.24cd/ ruùità iva dhàràbhir visçjanty ambhaþ prasavakàle// 21.25ab/ garbha^upaghàta^liïgàny ulkà^a÷ani^pàü÷upàta^digdàhaþ/ 21.25cd/ kùitikampa^khapura^kãlaka^ketu^graha^yuddha^nirghàtàþ// 21.26ab/ rudhira^àdi^vçùñi^vaikçta^parigha^indradhanåüùi dar÷anaü ràhoþ/ 21.26cd/ ity utpàtair etais trividhai÷ cànyair hato garbhaþ// 21.27ab/ svartu^svabhàva^janitaiþ sàmànyair yai÷ ca lakùaõair vçddhiþ/ 21.27cd/ garbhàõàm viparãtais tair eva viparyayo bhavati// 21.28ab/ bhadrapadà^dvaya^vi÷vàmbu*deva[K.daiva]paitàmaheùv atha çkùeùu/ 21.28cd/ sarveùv çtuùu vivçddho garbho bahutoyado bhavati// 21.29ab/ ÷atabhiùag^à÷leùà^àrdrà^svàti^maghà^saüyutaþ ÷ubho garbhaþ/ 21.29cd/ puùõàti bahån divasàn hanty utpàtair hatas trividhaiþ// 21.30ab/ mçgamàsa^àdiùv aùñau ùañ ùoóa÷a viü÷ati÷ caturyuktà/ 21.30cd/ viü÷atir atha divasa^trayam ekatama^çkùeõa pa¤cabhyaþ// 21.31ab[K.21.35ab]/ pa¤ca^nimittaiþ ÷ata^yojanaü tad^ardha^ardham ekahànyà +ataþ/ 21.31cd[K.21.35cd]/ varùati *pa¤canimittàd[K.pa¤casamantàd] råpeõa^ekena yo garbhaþ// 21.32ab[K.21.36ab]/ droõaþ pa¤canimitte garbhe trãõy àóhakàni pavanena/ 21.32cd[K.21.36cd]/ ùaó vidyutà navàbhraiþ stanitena dvàda÷a prasave// 21.33ab/ kråra^graha^saüyukte karakà^a÷ani^matsya^varùadà garbhàþ/ 21.33cd/ ÷a÷ini ravau và ÷ubhasaüyuta^ãkùite bhårivçùñikaràþ// 21.34ab/ grabhasamaye +ativçùñir garbha^abhàvàya nirnimitta^kçtà/ 21.34cd/ droõàùñàü÷e +abhyadhike vçùñe garbhaþ sruto bhavati// 21.35ab/ garbhaþ puùñaþ prasave graha^upaghàta^àdibhir yadi na vçùñaþ/ 21.35cd/ àtmãya^garbha^samaye karakà^mi÷raü dadàty ambhaþ// 21.36ab/ kàñhinyaü yàti yathà cira^kàla^dhçtaü payaþ payasvinyàþ/ 21.36cd/ kàla^atãtaü tadvat salilaü kàñhinyam upayàti// 21.37a pavana^salila^vidyud^garjità^abhra^anvito yaþ 21.37b sa bhavati bahutoyaþ pa¤ca^råpa^abhyupetaþ/ 21.37c visçjati yadi toyaü garbhakàle +atibhåri 21.37d prasava^samayam itvà ÷ãkara^ambhaþ karoti// 22 garbhadhàraõàdhyàyaþ 22.01ab/ jyaiùñhasite +aùñamyàdya÷ catvàro vàyudhàraõà divasàþ/ 22.01cd/ mçdu÷ubhapavanàþ ÷astàþ snigdha^ghana^sthagita^gaganà÷ ca// 22.02ab/ tatra^eva svàtyàdye vçùñe bhacatuùñaye kramàt^màsàþ/ 22.02cd/ ÷ràvaõapårvà j¤eyàþ parisrutà dhàraõàs tàþ syuþ/ 22.03ab/ yadi tà syur ekaråpàþ ÷ubhàs tataþ sàntaràs tu na ÷ivàya/ 22.03cd/ taskara^bhayadà÷ *ca^uktàþ[K.proktàþ] ÷lokà÷ ca^apy atra vàsiùñhàþ// 22.04ab/ savidyutaþ sapçùataþ sa^pàü÷u^utkara^màrutàþ/ 22.04cd/ sa^arka^candra^paricchannà dhàraõàþ ÷ubha^dhàraõàþ// 22.05ab/ yadà tu vidyutaþ ÷reùñhàþ *÷ubhà÷àþ[K.÷ubhà÷à] pratyupasthitàþ/ 22.05cd/ tadàpi sarvasasyànàü vçddhiü bråyàd vicakùaõaþ// 22.06ab/ sapàü÷uvarùàþ sàpa÷ ca ÷ubhà bàlakriyà api/ 22.06cd/ pakùiõàm susvarà vàcaþ krãóà pàü÷ujalàdiùu// 22.07ab/ ravicandraparãveùàþ snigdhà nàtyantadåùitàþ/ 22.07cd/ vçùñis tadàpi vij¤eyà sarvasasya^*arthasàdhikà[K.abhivçddhaye]// 22.08ab/ meghàþ snigdhàþ saühatà÷ ca pradakùiõagatikriyàþ/ 22.08cd/ tadà syàn mahatã vçùñiþ sarvasasya^*abhivçddhaye[K.arthasàdhikà]// 23 pravarùaõàdhyàyaþ 23.01ab/ jyaiùñhyàü samatãtàyàü pårvàùàóhàdi^sampravçùñena/ 23.01cd/ ÷ubham a÷ubhaü và vàcyaü parimàõaü ca^ambhasas tajj¤aiþ// 23.02ab/ hastavi÷àlaü kuõóakam adhikçtya^ambupramàõa^nirde÷aþ/ 23.02cd/ pa¤cà÷at palam àóhakam anena minuyàj jalaü patitam// 23.03ab/ yena dharitrã mudrà janità và bindavas tçõà^àgreùu/ 23.03cd/ vçùñena tena vàcyaü parimàõaü vàriõaþ prathamam// 23.04ab/ ke cid yathàbhivçùñaü da÷a^yojana^maõóalaü vadanty anye/ 23.04cd/ garga^vasiùñha^parà÷ara^matam etad dvàda÷àn na param// 23.05ab/ yeùu ca bheùv abhivçùñaü bhåyas teùv eva varùati pràyaþ/ 23.05cd/ yadi na^àpya^àdiùu vçùñaü sarveùu tadà tv anàvçùñiþ// 23.06ab/ hasta^àpya^saumya^citrà^pauùõa^dhaniùñhàsu ùoóa÷a droõàþ/ 23.06cd/ ÷atabhiùag^aindra^svàtiùu catvàraþ kçttikàsu da÷a// 23.07ab/ ÷ravaõe maghà^anuràdhà^bharaõã^måleùu da÷a caturyuktàþ/ 23.07cd/ phalgunyàü pa¤cakçtiþ punarvasau viü÷atir droõàþ// 23.08ab/ *aindràgny^àkhye[K.aindràgnàkhye] vai÷ve ca viü÷atiþ sàrpabhe da÷a tryadhikàþ/ 23.08cd/ àhirbudhnya^àryamõa^pràjàpatyeùu pa¤cakçtiþ/ 23.09ab/ pa¤cada÷a^àje puùye ca kãrtità vàjibhe da÷a dvau ca/ 23.09cd/ raudre +aùñàda÷a kathità droõà nirupadraveùv *ete[K.eùu]// 23.10ab/ ravi^ravisuta^ketu^pãóite bhe kùititanaya^trividha^adbhuta^àhate ca/ 23.10cd/ bhavati *ca[K.hi] na ÷ivaü na ca^api vçùñiþ ÷ubhasahite nirupadrave ÷ivaü ca// 24 rohiõãyogàdhyàyaþ 24.01ab/ kanaka^÷ilà^caya^vivarajatarukusumàsaïgimadhukarànurute/ 24.01cd/ bahu^vihaga^kalaha^surayuvati^gãta^mandra^svana^upavane// 24.02ab/ suranilaya^÷ikhari^÷ikhare bçhaspatir nàradàya yàn àha/ 24.02cd/ garga^parà÷ara^kà÷yapa^mayà÷ ca yàn ÷iùya^saïghebhyaþ// 24.03ab/ tàn avalokya yathàvat pràjàpatya^indusamprayogàrthàn/ 24.03cd/ *alpa[K.svalpa]granthenàhaü tàn evàbhyudyato vaktum// 24.04ab/ pràje÷am àùàóhatamisrapakùe kùapàkareõa^upagataü samãkùya/ 24.04cd/ vaktavyam iùñaü jagato +a÷ubhaü và ÷àstropade÷àd grahacintakena// 24.05ab/ yogo yathànàgata eva vàcyaþ sa dhiùõyayogaþ karaõe mayoktaþ/ 24.05cd/ candrapramàõadyutivarõamàrgair utpàtavàtai÷ ca phalaü *nigadyam[K.nigàdyam]// 24.06a puràd udag *yat[K.yat] purato +api và sthalaü 24.06b tryahoùitas tatra hutà÷atatparaþ/ 24.06c grahàn sanakùatragaõàn samàlikhet 24.06d sadhåpapuùpair balibhi÷ ca påjayet// 24.07a saratna^toya^auùadhibhi÷ caturdi÷aü 24.07b tarupravàlàpihitaiþ supåjitaiþ/ 24.07c akàlamålaiþ kala÷air alaïkçtaü 24.07d ku÷àstçtaü sthaõóilam àvased dvijaþ// 24.08a àlabhya mantreõa mahàvratena 24.08b bãjàni sarvàõi nidhàya kumbhe/ 24.08c plàvyàni càmãkara^darbha^toyair 24.08d homo marudvàruõa^*soma[K.saumya]mantraiþ// 24.09a ÷lakùõàü patàkàm asitàü vidadhyàd 24.09b daõóapramàõàü triguõocchritàü ca/ 24.09c àdau kçte diggrahaõe nabhasvàn 24.09d gràhyas tayà yogagate ÷a÷àïke// 24.10a tatràrdhamàsàþ praharair vikalpyà 24.10b varùànimittaü divasàs tadaü÷aiþ/ 24.10c savyena gacchan ÷ubhadaþ sadaiva 24.10d yasmin pratiùñhà balavàn sa vàyuþ// 24.11a vçtte tu yoge +aïkuritàni yàni 24.11b santãha bãjàni dhçtàni kumbhe/ 24.11c yeùàü tu yo +aü÷o +aïkuritas tadaü÷as 24.11d teùàü vivçddhiü samupaiti nànyaþ// 24.12ab/ ÷ànta^pakùi^mçga^ràvità di÷o nirmalaü viyadanindito +anilaþ/ 24.12cd/ ÷asyate ÷a÷ini *rohiõãgate[K.rohiõãyate] meghamàrutaphalàni vacmy ataþ// 24.13a kva cid asitasitaiþ sitaiþ kvacic ca 24.13b kva cid asitair bhujagair ivàmbuvàhaiþ/ 24.13c valita^jañhara^pçùñha^màtra^dç÷yaiþ 24.13d sphurita^taóid^rasanair vçtaü vi÷àlaiþ// 24.14a vikasita^kamala^udara^avadàtair 24.14b aruõakaradyutira¤jita^upakaõñhaiþ/ 24.14c churitam iva viyad^ghanair vicitrair 24.14d madhukara^kuïkuma^kiü÷uka^avadàtaiþ// 24.15a asita^ghana^niruddham eva và 24.15b calita^taóit^suracàpa^citritam/ 24.15c dvipa^mahiùa^kula^àkulã^kçtaü 24.15d vanam iva dàvaparãtam ambaram// 24.16ab/ atha và^a¤jana^÷aila^÷ilà^nicaya^pratiråpa^dharaiþ sthagitaü gaganam/ 24.16cd/ hima^mauktika^÷aïkha^÷a÷àïka^kara^dyuti^hàribhir ambudharair atha và// 24.17a taóid^dhaima^kakùyair balàka^agradantaiþ 24.17b sravad^vàri^dànai÷ calat^prànta^hastaiþ/ 24.17c vicitra^indracàpadhvaja^ucchràya÷obhais 24.17d tamàlàlinãlair vçtaü ca^abda^nàgaiþ// 24.18a sandhyànurakte nabhasi sthitànàm 24.18b indãvara^÷yàma^rucàü ghanànàm/ 24.18c vçndàni pãtàmbaraveùñitasya 24.18d kàntiü hare÷ corayatàü yadà và// 24.19a sa÷ikhi^càtaka^dardura^niþsvanair 24.19b yadi vimi÷ritamandrapañusvanàþ/ 24.19c kham avatatya digantavilambinaþ 24.19d saliladàþ salilaughamucaþ kùitau// 24.20a nigaditaråpair jaladharajàlais 24.20b tryaham avaruddhaü dvyaham atha và^ahaþ/ 24.20c yadi viyad evaü bhavati subhikùaü 24.20d muditajanà ca pracurajalà bhåþ// 24.21a råkùair alpair màrutà^kùipta^dehair 24.21b uùñra^dhvàïkùa^preta^÷àkhàmçga^àbhaiþ/ 24.21c anyeùàü và ninditànàü *svaråpair[K.saråpair] 24.21d måkai÷ càbdair no ÷ivaü nàpi vçùñiþ// 24.22a vigata^ghane và viyati vivasvàn 24.22b amçdumayåkhaþ salilakçd evam/ 24.22c sara iva phullaü ni÷i kumudàóhyaü 24.22d kham uóuvi÷uddhaü yadi ca suvçùñyai// 24.23a pårvodbhåtaiþ sasyaniùpattir abdair 24.23b àgneyà÷àsambhavair agnikopaþ/ 24.23c yàmye sasyaü kùãyate nairçte *+ardhaü[K.arghaü K's tr. ardhaü] 24.23d pa÷càj jàtaiþ ÷obhanà vçùñir abdaiþ// 24.24a vàyavyotthair vàtavçùñiþ kvacic ca 24.24b puùñà vçùñiþ saumya^kàùñhà^samutthaiþ/ 24.24c ÷reùñhaü sasyaü sthàõudiksampravçddhair 24.24d vàyu÷ ca^evaü dikùu dhatte phalàni// 24.25a ulkànipàtàs taóito +a÷ani÷ ca 24.25b digdàha^nirghàta^mahãprakampàþ/ 24.25c nàdà mçgàõàü sapatatriõàü ca 24.25d gràhyà yatha^eva ambudharàs tatha^eva// 24.26a nàmàïkitais tair udagàdikumbhaiþ 24.26b pradakùiõaü ÷ràvaõamàsapårvaiþ/ 24.26c pårõaiþ sa màsaþ salilasya dàtà 24.26d *srutair[K.srutar] avçùñiþ parikalpyam ånaiþ// 24.27a anyai÷ ca kumbhair nçpa^nàmacihnair 24.27b de÷àïkitai÷ ca^apy aparais tatha^eva/ 24.27c bhagnaiþ srutair nyånajalaiþ supårõair 24.27d bhàgyàni vàcyàni yathànuråpam// 24.28a dårago nikañago +atha và ÷a÷ã 24.28b dakùiõe pathi yathà tathà sthitaþ/ 24.28c rohiõãü yadi yunakti sarvathà 24.28d kaùñam eva jagato vinirdi÷et// 24.29a spç÷ann udag yàti yadà ÷a÷àïkas 24.29b tadà suvçùñir bahula^upasargà/ 24.29c asaüspç÷an yogam udaksametaþ 24.29d karoti vçùñiü vipulàü ÷ivaü ca// 24.30a rohiõã^÷akaña^madhya^saüsthite 24.30b candramasy a÷araõãkçtà janàþ/ 24.30c kva^api yànti ÷i÷uyàcità÷anàþ 24.30d såryataptapiñharàmbupàyinaþ// 24.31a uditaü yadi ÷ãtadãdhitiü 24.31b prathamaü pçùñhata eti rohiõã/ 24.31c ÷ubham eva tadà smaràturàþ 24.31d pramadàþ *kàmava÷ena[K.kàmiva÷e ca] saüsthitàþ// 24.32a anugacchati pçùñataþ ÷a÷ã 24.32b *yadi[K.omitted] kàmã vanitàm iva priyàm/ 24.32c makara^dhvaja^bàõa^kheditàþ 24.32d pramadànàü va÷agàs tadà naràþ// 24.33a àgneyyàü di÷i candramà yadi bhavet tatra^upasargo mahàn 24.33b nairçtyàü samupadrutàni nidhanaü sasyàni yàntãtibhiþ/ 24.33c pràje÷àniladiksthite hima^kare sasyasya madhya÷ cayo 24.33d yàte sthàõudi÷aü guõàþ subahavaþ sasyàrgha^*vçùñyàdayaþ[K.vçddhyàdayaþ]// 24.34ab/ tàóayed yadi ca yogatàrakàm àvçõoti vapuùà yadàpi và/ 24.34cd/ tàóane bhayam u÷anti dàruõaü chàdane *nçpa^badho[K.nçpa^vadho] +aïganàkçtaþ// 24.35ab/ goprave÷asamaye +agrato vçùo yàti kçùõapa÷ur eva và puraþ/ 24.35cd/ bhåri vàri ÷abale tu madhyamaü no site +ambuparikalpanàparaiþ// 24.36ab/ dç÷yate na yadi rohiõãyuta÷ candramà nabhasi toyadàvçte/ 24.36cd/ rugbhayaü mahadupasthitaü tadà bhå÷ ca bhårijalasasyasaüyutà// 25 svàtiyogàdhyàyaþ 25.01ab/ yad rohiõãyogaphalaü tad eva svàtàv aùàóhàsahite ca candre/ 25.01cd/ àùàóha÷ukle nikhilaü vicintyaü yo +asmin vi÷eùas tam ahaü pravakùye// 25.02a svàtau ni÷àü÷e prathame +abhivçùñe 25.02b sasyàni sarvàõy upayànti vçddhim/ 25.02c bhàge dvitãye tila^mudga^màùà 25.02d graiùmaü tçtãye +asti na ÷àradàni// 25.03ab/ vçùñe +ahnibhàge prathame suvçùñis tadvad dvitãye tu sakãña^sarpà/ 25.03cd/ vçùñis tu madhyàparabhàgavçùñe ni÷chidravçùñir dyuni÷aü pravçùñe// 25.04ab/ samam uttareõa tàrà citràyàþ kãrtyate hy apàüvatsaþ/ 25.04cd/ tasyàsanne candre svàter yogaþ ÷ivo bhavati// 25.05a saptamyàü svàtiyoge yadi patati himaü màghamàsàndhakàre 25.05b vàyur và caõóavegaþ sajalajaladharo và^api garjaty ajasram/ 25.05c vidyunmàlàkulaü và yadi bhavati nabho naùñacandràrkatàraü 25.05d vij¤eyà pràvçó eùà muditajanapadà sarvasasyair upetà// 25.06ab/ tatha^eva phàlgune caitre vai÷àkhasyàsite +api và/ 25.06cd/ svàtiyogaü vijànãyàd àùàóhe ca vi÷eùataþ// 26 àùàóhãyogàdhyàyaþ 26.01a àùàóhyàü samatulitàdhivàsitànàm 26.01b anyedyur yad adhikatàm upaiti bãjam/ 26.01c tadvçddhir bhavati na jàyate yadånaü 26.01d mantro +asmin bhavati tulàbhimantraõàya// 26.02ab/ stotavyà mantrayogena satyà devã sarasvatã/ 26.02cd/ dar÷ayiùyasi yatsatyaü satye satyavratà hy asi// 26.03ab/ yena satyena candràrkau grahà jyotirgaõàs tathà/ 26.03cd/ uttiùñhantãha pårveõa pa÷càd astaü vrajanti ca// 26.04ab/ yatsatyaü sarvavedeùu yatsatyaü brahmavàdiùu/ 26.04cd/ yatsatyaü triùu lokeùu tatsatyam iha dç÷yatàm// 26.05ab/ brahmaõo duhitàsi tvam àditya^iti prakãrtità/ 26.05cd/ kà÷yapã gotrata÷ ca^eva nàmato vi÷rutà tulà// 26.06a kùaumaü catuþsåtrakasannibaddhaü 26.06b ùaóaïgulaü ÷ikyakavastram asyàþ/ 26.06c såtrapramàõam ca da÷àïgulàni 26.06d ùaó eva *kakùya[K.kakùa]^ubhaya÷ikyamadhye// 26.07a yàmye ÷ikye kà¤canaü sannive÷yaü 26.07b ÷eùadravyàõy uttare +ambåni *ca^eva[K.ca^evam]/ 26.07c toyaiþ kaupyaiþ *saindhavaiþ[K.syandibhiþ] sàrasai÷ ca 26.07d vçùñir[var.vçddhir] hãnà madhyamà cottamà ca// 26.08a dantair nàgà go^haya^àdyà÷ ca lomnà 26.08b hemnà bhåpàþ ÷ikthakena dvijàdyàþ/ 26.08c tadvad de÷à varùamàsà di÷a÷ ca 26.08d ÷eùadravyàõy àtmaråpasthitàni// 26.09ab/ haimã pradhànà rajatena madhyà tayor alàbhe khadireõa kàryà/ 26.09cd/ viddhaþ pumàn yena ÷areõa sà và tulà pramàõena bhaved vitastiþ// 26.10ab/ hãnasya nà÷o +abhyadhikasya vçddhis tulyena tulyaü tulitaü tulàyàm/ 26.10cd/ etattulà^ko÷a^rahasyam uktaü pràje÷ayoge +api naro vidadhyàt// 26.11a svàtàv aùàóhàsv atha rohiõãùu 26.11b pàpagrahà yogagatà na ÷astàþ/ 26.11c gràhyaü tu yogadvayam apy upoùya 26.11d yadàdhimàso dviguõãkaroti// 26.12a trayo +api yogàþ sadç÷àþ phalena 26.12b yadà tadà vàcyam asaü÷ayena/ 26.12c viparyaye yattv iha rohiõãjaü 26.12d phalaü tad evàbhyadhikaü nigadyam// 26.13ab/ niùpattir agnikopo vçùñir mandàtha madhyamà ÷reùñhà/ 26.13cd/ bahujalapavanà puùñà ÷ubhà ca pårvàdibhiþ pavanaiþ// [K.26.14ab/ vçttàyàm àùàóhyàm kçùõacaturthyàm ajaikapàda^çkùe/] [K.26.14cd/ yadi varùati parjanyaþ pràvçñ ÷astà na cen na tataþ//] [K.26.15ab/ àùàóhyàm paurõamàsyàü tu yady ai÷àno +anilo bhavet/] [K.26.15cd/ astaü gacchati tãkùõàü÷au sasyasampattir uttamà//] 27 vàtacakràdhyàyaþ 27.01ab[K.omitted]/ àùàóha^paurõamàsyàü tu yady ai÷àno +anilo bhavet/ 27.01cd[K.omitted]/ astaü gacchati tãkùõàü÷au sasya sampattir uttamà// 27.02a pårvaþ pårvasamudra^vãci^÷ikhara^prasphàlanà^ghårõita÷ 27.02b candràrka^aü÷u^sañà^*kalàpa[K.abhighàta]^kalito vàyur yadà^àkà÷ataþ/ 27.02c naikànta^sthita^nãlamegha^*pañalà[K.pañalàü] ÷àradya^*saüvardhità[K. saüvardhitàü]/ 27.02d vàsanta^utkaña^sasya^maõóita^*talà sarvà mahã ÷obhate[K.talàü vidyàt tadà medinãm]// 27.03a yadà *vahnau[K.agneyo] vàyur *vahati gagane +akhaõóita^tanuþ[K.malaya^÷ikhara^àsphàlanapañuþ] 27.03b plavaty asmin yoge bhagavati pataïge pravasati/ 27.03c tadà nitya^uddãptà jvalana^÷ikhara^àliïgitatalà 27.03d svagàtra^uùma^ucchvàsair vamati vasudhà bhasmanikaram// 27.04a tàlã^patra^latà^vitàna^tarubhiþ ÷àkhàmçgàn nartayan 27.04b yoge +asmin plavati *dhvaniþ saparuùo[K.dhvanansuparuùo] vàyur yadà dakùiõaþ/ 27.04c *tadvad yogasamutthitas tu[K.sarvodyogasamunnatà÷ ca] gajavat tàla^aïku÷air ghaññitàþ 27.04d kãnà÷à iva manda^vàri^*kaõikà[K.kaõikàn] mu¤canti meghàs tadà// 27.05a såkùmailà^lavalã^lavaïga^nicayàn vyàghårõayan sàgare 27.05b bhànor astamaye plavaty avirato vàyur yadà nairçtaþ/ 27.05c kùut^*tçùõa^àvçta[K.tçùõàmçta]^mànuùa^asthi^÷akala^prastàra^bhàra^cchadà 27.05d mattà pretavadhår iva^ugra^capalà bhåmis tadà lakùyate// 27.06a yadà reõu^utpàtaiþ *pravicala^sañàñopa^capalaþ[K.pravikañasañàñopacapalaþ] 27.06b pravàtaþ *pa÷càc ced[K.pa÷càrdhe] dinakara^kara^àpàta^samaye/ 27.06c tadà sasyopetà *pravara^nikara^àbaddha^samarà[K.pravarançvràbaddhasamarà] 27.06d *kùitiþ sthànasthàneùv[K.dharà sthàne sthàneùv] avirata^vasà^màüsa^rudhirà// 27.07a àùàóhã^parva^kàle yadi kiraõapater astakàla^upapattau 27.07b vàyavyo vçddhavegaþ *pavana^ghana^vapuþ pannaga^arddha^anukàri[K.plavati dhanaripuþ pannagàdànukàrã]/ 27.07c jànãyàd vàri^dhàrà^pramudita^*mudita^àmukta[K.muditàü mukta]^maõóåka^kaõñhàü 27.07d sasya^udbhàsa^ekacihnàü sukha^bahulatayà bhàgyasenàm iva^urvãm// 27.08a meru^grasta^marãci^maõóala^tale grãùma^avasàne ravau 27.08b vàty àmodi^kadamba^gandha^surabhir vàyur yadà ca^uttaraþ/ 27.08c vidyud^bhrànti^samasta^kànti^kalanà mattàs tadà toyadà 27.08d unmattà iva naùña^candra^kiraõàü gàü pårayanty ambubhiþ// 27.09ab/ *vçttàyàm àùàóhyàü kçùõa^caturthyàm ajaikapàda^çkùe[K.ai÷àno yadi ÷ãtalo +amaragaõaiþ saüsevyamàno bhavet]/ 27.09cd/ *yadi varùati parjanyaþ pràvçt ÷astà na cen na tadà[K.punnàgàgurupàrijàtasurabhirvàyuþ pracaõóadhvaniþ]// 27.10ab/ *naùñacandràrkakiranaü naùñatàraü na cen nabhaþ[K.àpårõodakayauvanà vasumatã sampannasasyàkulà]/ 27.10cd/ *na tàü bhadrapadàü manye yatra devo na varùati[K.dharmiùñhàþ praõatàrayo nçpatayo rakùanti varõàüs tadà]// 28 sadyovarùaõàdhyàyaþ 28.01a varùàpra÷ne salilanilayaü rà÷im à÷ritya candro 28.01b lagnaü yàto bhavati yadi và kendragaþ ÷ukla^pakùe/ 28.01c saumyair dçùñaþ pracuram udakaü pàpadçùño +alpam ambhaþ 28.01d pràvçñkàle sçjati na ciràt^candravad bhàrgavo +api// 28.02a àrdraü dravyaü spç÷ati yadi và vàri tatsaüj¤akaü và 28.02b toyàsanno bhavati yadi và toyakàrya^unmukho và/ 28.02c praùñà vàcyaþ salilam aciràd asti niþsaü÷ayena 28.02d pçcchàkàle salilam iti và ÷råyate yatra ÷abdaþ// 28.03a udaya^÷ikhari^saüstho durnirãkùyo +atidãptyà 28.03b drutakanakanikà÷aþ snigdhavaidåryakàntiþ/ 28.03c tadahani kurute +ambhas toyakàle vivasvàn 28.03d pratapati yadi ca^uccaiþ khaü gato +atãva tãkùõam// 28.04a virasam udakaü gonetràbhaü viyadvimalà di÷o 28.04b lavaõa^vikçtiþ kàkàõóàbhaü yadà ca bhavet^nabhaþ/ 28.04c pavana^vigamaþ poplåyante jhaùàþ sthalagàmino 28.04d rasanam asakçt^maõóåkànàü jalàgamahetavaþ// 28.05a màrjàrà bhç÷am avaniü nakhair likhanto[K.likhante] 28.05b lohànàü malanicayaþ savisragandhaþ/ 28.05c rathyàyàü *÷i÷uracità÷[K.÷i÷unicità÷] ca setubandhàþ 28.05d sampràptaü jalam aciràt^nivedayanti// 28.06ab/ girayo *+a¤janacårõasannibhà[K.a¤janapu¤jasannibhà] yadi và bàùpaniruddhakandaràþ/ 28.06cd/ kçkavàkuvilocana^upamàþ pariveùàþ ÷a÷ina÷ ca vçùñidàþ// 28.07a vinà^upaghàtena pipãlikànàm 28.07b aõóa^upasaükràntir ahivyavàyaþ/ 28.07c *drumàvaroha÷[K.drumàdhiroha÷] ca bhujaïgamànàü 28.07d vçùñer nimittàni gavàü plutaü ca// 28.08a taru^÷ikhara^upagatàþ kçkalàsà 28.08b gagana^tala^sthita^dçùñi^nipàtàþ/ 28.08c yadi ca gavàü ravivãkùaõam årdhvaü 28.08d nipatati vàri tadà na cireõa// 28.09ab/ na^icchanti vinirgamaü gçhàd dhunvanti ÷ravaõàn khuràn api/ 28.09cd/ pa÷avaþ pa÷uvac ca *kukkurà[K.kurkurà] yady ambhaþ patatãti nirdi÷et// 28.10a yadà sthità gçhapañaleùu *kukkurà[K.kurkurà] 28.10b *rudanti[K.bhavanti] và yadi vitataü *viyat^mukhàþ[K.divonmukhàþ]/ 28.10c divà taóid yadi ca pinàkidigbhavà 28.10d tadà kùamà bhavati *samaiva vàriõà[K.sa,àtovàroüà]// 28.11a ÷uka^kapota^vilocana^sannibho 28.11b madhu^nibha÷ ca yadà hima^dãdhitiþ/ 28.11c prati÷a÷ã ca yadà divi ràjate 28.11d patati vàri tadà na *cireõa ca[K.ciràd divaþ]// 28.12a stanitaü ni÷i vidyuto divà 28.12b rudhiranibhà yadi daõóavatsthitàþ/ 28.12c pavanaþ purata÷ ca ÷ãtalo 28.12d yadi salilasya tadà^àgamo bhavet// 28.13a vallãnàü gagana^tala^unmukhàþ pravàlàþ 28.13b snàyante yadi jalapàü÷ubhir vihaïgàþ/ 28.13c sevante yadi ca sarãsçpàs tçõàgràõy 28.13d àsanno bhavati tadà jalasya pàtaþ/ 28.14a mayåra^÷uka^càùa^càtaka^samàna^varõà yadà 28.14b japàkusuma^païkaja^dyuti^muùa÷ ca sandhyà^ghanàþ/ 28.14c jalormi^naga^nakra^kacchapa^varàha^mãna^upamàþ 28.14d prabhåta^puñasaücayà na tu cireõa yacchanty apaþ// 28.15a paryanteùu sudhà^÷a÷àïka^dhavalà madhye +a¤jana^ali^tviùaþ 28.15b snigdhà naika^puñàþ kùaraj^jalakaõàþ sopàna^vicchedinaþ/ 28.15c màhendrãprabhavàþ prayànty aparataþ pràg và ambupa^à÷à^udbhavà 28.15d ye te vàrimucas tyajanti na ciràd ambhaþ prabhåtaü bhuvi// 28.16ab/ ÷akracàpa^parigha^pratisåryà rohito +atha taóitaþ pariveùaþ/ 28.16cd/ udgama^astamaye yadi bhànor àdi÷et pracuram ambu tadà÷u// 28.17a yadi tittira^patra^nibhaü gaganaü 28.17b muditàþ pravadanti ca pakùi^gaõàþ/ 28.17c udaya^astamaye savitur dyuni÷aü 28.17d visçjanti ghanà na cireõa jalam// 28.18a yady amogha^kiraõàþ sahasragor 28.18b astabhådharakarà iva^ucchritàþ/ 28.18c bhåsamaü ca rasate yadà^ambudas 28.18d tan mahad bhavati vçùñi^lakùaõaü// 28.19ab/ pràvçùi ÷ãta^karo bhçguputràt saptamarà÷igataþ ÷ubhadçùñaþ/ 28.19cd/ såryasutàn navapa¤camago và saptamaga÷ ca jalà^àgamanàya// 28.20ab/ pràyo grahàõàm udayàstakàle samàgame maõóalasaükrame ca/ 28.20cd/ pakùa^kùaye tãkùõakaràyanànte vçùñir gate +arke niyamena càrdràm// 28.21ab/ samàgame patati jalaü j¤a÷ukrayor j¤ajãvayor gurusitayo÷ ca saïgame/ 28.21cd/ yamàrayoþ pavana^hutà÷ajaü bhayaü hy adçùñayor asahitayo÷ ca sadgrahaiþ// 28.22ab/ agrataþ pçùñhato và^api grahàþ såryàvalambinaþ/ 28.22cd/ yadà tadà prakurvanti mahãm ekàrõavàm iva// 28.23ab/ [K.omitted] pravi÷ati yadi khadyoto jaladasamãpeùu rajanãùu/ 28.23cd/ [K.omitted] kedàrapåram adhikaü varùati devas tadà na ciràt// 28.24ab/ [K.omitted] varùaty api rañati yadà gomàyu÷ ca pradoùavelàyàm/ 28.24cd/ [K.omitted] saptàhaü durdinam api tadà payo nàtra sandehaþ// 29 kusumalatàdhyàyaþ 29.01ab/ phala^kusuma^sampravçddhiü vanaspatãnàü vilokya vij¤eyam/ 29.01cd/ sulabhatvaü dravyàõàü niùpatti÷ ca^api sasyànàm// 29.02ab/ ÷àlena kalama÷àlã raktà÷okena rakta÷àli÷ ca/ 29.02cd/ pàõóåkaþ kùãrikayà nãlà÷okena såkarakaþ// 29.03ab/ nyagrodhena tu yavakas tinduka^vçddhyà ca ùaùñiko bhavati/ 29.03cd/ a÷vatthena j¤eyà niùpattiþ sarvasasyànàm// 29.04ab/ jambåbhis tila^màùàþ ÷irãùa^vçddhyà ca kaïgu^niùpattiþ/ 29.04cd/ godhåmà÷ ca madhåkair yava^vçddhiþ saptaparõena// 29.05ab/ atimuktaka^kundàbhyàü karpàsaü sarùapàn vaded a÷anaiþ/ 29.05cd/ badarãbhi÷ ca kulatthàü÷ *ciravilvena[K.å.cirabilvena]^àdi÷et^mudgàn// 29.06ab/ atasã vetasa^puùpaiþ palà÷a^kusumai÷ ca kodravà j¤eyàþ/ 29.06cd/ tilakena ÷aïkha^mauktika^rajatàny atha ca^iïgudena *÷aõàþ[K.÷aõaþ]// 29.07ab/ kariõa÷ ca hastikarõair àde÷yà vàjino +a÷vakarõena/ 29.07cd/ gàva÷ ca pàñalàbhiþ kadalãbhir aja^àvikaü bhavati// 29.08ab/ campaka^kusumaiþ kanakaü vidruma^sampac ca bandhujãvena/ 29.08cd/ *kuravaka[K.kuruvaka]^vçddhyà vajraü vaidåryaü nandikàvartaiþ// 29.09ab/ vindyàc ca sindhuvàreõa mauktikaü *kàrukàþ[K.kuïkumaü] kusumbhena/ 29.09cd/ raktotpalena ràjà mantrã nãlotpalenoktaþ// 29.10ab/ ÷reùñhã *suvarõapuùpàt[K.suvarõapuùpaiþ] padmair vipràþ purohitàþ kumudaiþ/ 29.10cd/ saugandhikena balapatir arkeõa hiraõya^parivçddhiþ// 29.11ab/ àmraiþ kùemaü bhallàtakair bhayaü pãlubhis tathà^àrogyam/ 29.11cd/ khadira^÷amãbhyàü durbhikùam arjunaiþ ÷obhanà vçùñiþ// 29.12ab/ picumanda^nàgakusumaiþ subhikùam atha màrutaþ kapitthena/ 29.12cd/ niculena^avçùñibhayaü vyàdhibhayaü bhavati kuñajena// 29.13ab/ dårvà^ku÷a^kusumàbhyàm ikùur vahni÷ ca kovidàreõa/ 29.13cd/ ÷yàmàlatà^abhivçddhyà bandhakyo vçddhim àyànti// 29.14a yasmin *kàle[K.de÷e] snigdha^ni÷chidra^patràþ 29.14b saüdç÷yante vçkùagulmà latà÷ ca/ 29.14c tasmin vçùñiþ ÷obhanà sapradiùñà 29.14d råkùai÷ chidrair alpam ambhaþ pradiùñam// 30 sandhyàlakùaõàdhyàyaþ 30.01ab/ ardha^astamitàn uditàt såryàd aspaùñabhaü nabho yàvat/ 30.01cd/ tàvat sandhyàkàla÷ cihnair etaiþ phalaü ca^asmin// 30.02ab/ mçga^*÷akuni[K.÷akuna]^pavana^pariveùa^paridhi^parigha^abhravçkùa^suracàpaiþ/ 30.02cd/ gandharvanagara^ravikara^daõóa^rajaþ snehavarõai÷ ca// 30.03ab/ bhairavam uccair viruvan mçgo +asakçd gràma^ghàtam àcaùñe/ 30.03cd/ ravidãpto dakùiõato mahàsvanaþ sainya^ghàtakaraþ// 30.04ab/ apasavye saügràmaþ savye senà^samàgamaþ ÷ànte/ 30.04cd/ mçgacakre pavane và sandhyàyàü mi÷rage vçùñiþ// 30.05ab/ dãpta^mçga^aõóaja^virutà pràk sandhyà de÷a^nà÷am àkhyàti/ 30.05cd/ dakùiõadik^sthair virutà grahaõàya purasya dãptàsyaiþ// 30.06ab/ gçha^taru^toraõa^mathane sapàü÷u^loùña^utkare +anile prabale/ 30.06cd/ bhairavaràve råkùe khagapàtini ca^a÷ubhà sandhyà// 30.07ab/ manda^pavana^avaghaññita^calita^palà÷a^drumà vipavanà và/ 30.07cd/ madhurasvara^÷ànta^vihaïga^mçga^rutà påjità sandhyà// 30.08ab/ sandhyàkàle snigdhà daõóa^taóit^matsya^paridhi^pariveùàþ/ 30.08cd/ surapaticàpa^airàvata^ravikiraõà÷ cà÷u vçùñikaraþ// 30.09ab/ vicchinna^viùama^vidhvasta^vikçta^kuñila^apasavya^parivçttàþ/ 30.09cd/ tanu^hrasva^vikala^kaluùà÷ ca vigraha^avçùñidàþ kiraõàþ// 30.10ab/ uddyotinaþ prasannà çjavo dãrghàþ pradakùiõàvartàþ/ 30.10cd/ kiraõàþ ÷ivàya jagato vitamaske nabhasi bhànumataþ// 30.11ab/ ÷uklàþ karà dinakçto diva^àdi^madhya^anta^gàminaþ snigdhàþ/ 30.11cd/ avyucchinnà çjavo vçùñikaràs te *tv[K.hy] amoghàkhyàþ// 30.12ab/ kalmàùa^babhru^kapilà vicitra^mà¤jiùñha^harita^÷abalàbhàþ/ 30.12cd/ tridiva^anubandhino +avçùñaye +alpabhayadàs tu saptàhàt// 30.13ab/ tàmrà balapati^mçtyuü pãta^aruõa^sannibhà÷ ca tad^vyasanam/ 30.13cd/ haritàþ pa÷u^sasya^badhaü dhåmasavarõà gavàü nà÷am// 30.14ab/ mà¤jiùñàbhàþ ÷astra^agni^sambhramaü babhravaþ pavana^vçùñim/ 30.14cd/ bhasma^sadç÷às tv avçùñiü tanubhàvaü ÷abala^kalmàùàþ// 30.15a bandhåka^puùpa^a¤jana^cårõa^sannibhaü 30.15b sàndhyaü rajo +abhyeti yadà divàkaram/ 30.15c lokàs tadà roga÷atair nipãóyate 30.15d ÷uklaü rajo loka^vivçddhi^÷àntaye// 30.16ab/ ravikiraõa^jalada^marutàü saïghàto daõóavat sthito daõóaþ/ 30.16cd/ sa vidik^sthito nçpàõàm a÷ubho dikùu *dvijàdãnàm[K's tr. dvijàtãnàm]// 30.17ab/ ÷astra^bhaya^àtaïka^karo dçùñaþ pràï^madhya^sandhiùu dinasya/ 30.17cd/ ÷uklàdyo vipràdãn yad abhimukhas tàü nihanti di÷am// 30.18ab/ dadhisadç÷àgro nãlo bhànu^cchàdã kha^madhyago +abhrataruþ/ 30.18cd/ pãtacchurità÷ ca ghanà ghanamålà bhårivçùñikaràþ// 30.19ab/ anulomage +abhravçkùe ÷amaü gate yàyino nçpasya badhaþ/ 30.19cd/ bàlataru^pratiråpiõi yuvaràja^amàtyayor mçtyuþ// 30.20ab/ kuvalaya^vaidårya^ambuja^ki¤jalkàbhà prabha¤jana^unmuktà/ 30.20cd/ sandhyà karoti vçùñiü ravikiraõa^udbhàsità sadyaþ// 30.21ab/ a÷ubha^àkçti^ghana^gandharvanagara^nãhàra^*dhåma^pàü÷uyutà[K.pàü÷udhåmayutà]/ 30.21cd/ pràvçùi karoty avagraham anyartau ÷astra^kopakarã// 30.22ab/ ÷i÷iràdiùu varõàþ ÷oõa^pãta^sita^citra^padma^rudhira^nibhàþ/ 30.22cd/ prakçtibhavàþ sandhyàyàü svartau ÷astà vikçtir anyà// 30.23ab/ àyudhabhçn nararåpaü chinnàbhraü parabhayàya ravigàmi/ 30.23cd/ sita^khapure +arka^àkrànte puralàbho bhedane nà÷aþ// 30.24a sita^sitànta^ghana^àvaraõaü raver 30.24b bhavati vçùñikaraü yadi savyataþ/ 30.24c yadi ca vãraõa^gulma^nibhair ghanair 30.24d divasabhartur adãptadig^udbhavaiþ// 30.25ab/ nçpa^vipattikaraþ parighaþ sitaþ kùataja^tulyavapur balakopakçt/ 30.25cd/ kanaka^råpadharo bala^vçddhidaþ savitur udgama^kàla^samutthitaþ// 30.26a ubhayapàr÷vagatau paridhã raveþ 30.26b pracuratoya^*karau[K.kçtau] vapuùà^anvitau/ 30.26c atha samasta^kakup^paricàriõaþ 30.26d paridhayo +asti kaõo +api na vàriõaþ// 30.27ab/ dhvaja^àtapatra^parvata^dvipa^a÷va^råpadhàriõaþ/ 30.27cd/ jayàya sandhyayor ghanà raõàya raktasannibhàþ// 30.28ab/ palàla^dhåma^sa¤caya^sthita^upamà balàhakàþ/ 30.28cd/ balàny aråkùa^mårtayo vivardhayanti bhåbhçtàm// 30.29ab/ vilambino druma^upamàþ khara^aruõa^prakà÷inaþ/ 30.29cd/ ghanàþ ÷ivàya sandhyayoþ pura^upamàþ ÷ubhàvahàþ// 30.30ab/ dãpta^vihaïga^÷ivà^mçga^ghuùñà daõóa^rajaþ^parigha^àdiyutà ca/ 30.30cd/ pratyaham arkavikàrayutà và de÷a^nare÷a^subhikùa^badhàya// 30.31a pràcã tatkùaõam eva naktam aparà sandhyà tryahàd và phalaü 30.31b saptàhàt pariveùa^reõu^parighàþ kurvanti sadyo na cet/ 30.31c tadvat såryakara^indrakàrmuka^taóit^pratyarka^megha^anilàs 30.31d tasminn eva dine +aùñame +atha vihagàþ saptàhapàkà mçgàþ// 30.32a ekaü dãptyà yojanaü bhàti sandhyà 30.32b vidyudbhàsà ùañ prakà÷ãkaroti/ 30.32c pa¤ca^abdànàü garjitaü yàti ÷abdo 30.32d nàstãyattà *ke cid[K.kà cid] ulkànipàte// 30.33a pratyarkasaüj¤aþ paridhis tu tasya 30.33b *triyojanàbhaþ[K.triyojanà bhà] parighasya pa¤ca/ 30.33c ùañpa¤cadç÷yaü pariveùacakraü 30.33d da÷a^amare÷asya dhanur vibhàti// 31 digdàhalakùaõàdhyàyaþ 31.01ab/ dàho di÷àü ràjabhayàya pãto de÷asya nà÷àya hutà÷avarõaþ/ 31.01cd/ ya÷ ca^aruõaþ syàd apasavya^vàyuþ sasyasya nà÷aü sa karoti dçùñaþ// 31.02a yo +atãva dãptyà kurute prakà÷aü 31.02b chàyàm api vya¤jayate +arkavad yaþ/ 31.02c ràj¤o mahad vedayate bhayaü sa 31.02d ÷astra^prakopaü kùataja^anuråpaþ// 31.03a pràk kùatriyàõàü sanare÷varàõàü 31.03b pràgdakùiõe ÷ilpi^kumàra^pãóà/ 31.03c yàmye saha^ugraiþ puruùais tu vai÷yà 31.03d dåtàþ punarbhåpramadà÷ ca koõe// 31.04a pa÷càt tu ÷ådràþ kçùi^jãvina÷ ca 31.04b cauràs turaïgaiþ saha vàyudiksthe/ 31.04c pãóàü vrajanty uttarata÷ ca vipràþ 31.04d *pàkhaõóino[K.pàùaõóino] vàõijakà÷ ca ÷àrvyàm// 31.05a nabhaþ prasannaü vimalàni bhàni 31.05b pradakùiõaü vàti sadàgati÷ ca/ 31.05c di÷àü ca dàhaþ kanaka^avadàto 31.05d hitàya lokasya sapàrthivasya// 32 bhåkampalakùaõàdhyàyaþ 32.01ab/ kùitikampam àhur eke bçhadantarjalanivàsisattva^kçtam/ 32.01cd/ bhåbhàra^khinna^diggaja^vi÷ràma^samudbhavaü ca^anye// 32.02ab/ anilo +anilena nihataþ kùitau patan sasvanaü karoty *anye[K.eke]/ 32.02cd/ ke cit tv adçùña^kàritam idam anye pràhur àcàryàþ// 32.03ab/ giribhiþ purà sapakùair vasudhà prapatadbhir utpadbhi÷ ca/ 32.03cd/ àkampità pitàmaham àha^amarasadasi savrãóam// 32.04ab/ bhagavan nàma mama^etat tvayà kçtaü yad acala^iti tan na tathà/ 32.04cd/ kriyate +acalai÷ caladbhiþ ÷aktàhaü nàsya khedasya// 32.05ab/ tasyàþ *sagadgada^giraü[K.sagaógadagiraü] kiü cit sphuritàdharaü vinatam ãùat/ 32.05cd/ sà÷ruvilocanam ànanam àlokya pitàmahaþ pràha// 32.06ab/ manyuü hara^indra dhàtryàþ kùipa kuli÷aü ÷aila^pakùa^bhaïgàya/ 32.06cd/ ÷akraþ kçtam ity uktvà mà bhair iti vasumatãm àha// 32.07ab/ kintv anila^dahana^surapati^varuõàþ sadasatphala^avabodhàrtham/ 32.07cd/ pràg dvitricaturbhàgeùu dinani÷oþ kampayiùyanti// 32.08ab/ catvàry àryamõàdyàny àdityaü mçga÷iro +a÷vayuk ca^iti/ 32.08cd/ maõóalam etad vàyavyam asya råpàõi saptàhàt// 32.09ab/ dhåma^àkulãkçta^à÷e nabhasi nabhasvàn rajaþ kùipan bhaumam/ 32.09cd/ virujan drumàü÷ ca vicarati ravir apañu^kara^avabhàsã ca// 32.10ab/ vàyavye bhåkampe sasya^ambu^vana^auùadhã^kùayo +abhihitaþ/ 32.10cd/ ÷vayathu^÷vàsa^unmàda^jvara^kàsa^*bhavo[K.bhavà] vaõik^pãóà// 32.11ab/ råpa^àyudha^bhçd^vaidyà^strã^kavi^gàndharva^paõya^÷ilpijanàþ/ 32.11cd/ pãóyante sauràùñraka^kuru^maghadha^da÷àrõa^matsyà÷ ca// 32.12ab/ puùya^àgneya^vi÷àkhà^bharaõã^pitrya^aja^bhàgya^saüj¤àni/ 32.12cd/ vargo hautabhujo +ayaü karoti råpàõy atha^etàni// 32.13ab/ tàrà^ulkàpàta^àvçtam àdãptam iva^ambaraü sadigdàham/ 32.13cd/ vicarati marut^sahàyaþ saptàrciþ saptadivasàntaþ// 32.14ab/ àgneye +ambuda^nà÷aþ salilà÷aya^saükùayo nçpati^vairam/ 32.14cd/ dadrå^vicarcikà^jvara^visarpikàþ pàõóuroga÷ ca// 32.15ab/ dãptaujasaþ pracaõóàþ pãóyante ca^a÷maka^aïga^bàhlãkàþ/ 32.15cd/ taïgaõa^kaliïga^vaïga^*dravióàþ[U.draviõàþ] *÷abarà anekavidhàþ[K.÷abarà÷ ca naikavidhàþ]// 32.16ab/ abhijit^÷ravaõa^dhaniùñhà^pràjàpatya^aindra^vai÷va^maitràõi/ 32.16cd/ surapati^maõóalam etad bhavanti *ca^apy asya råpàõi[K.ca asya svaråpàõi]// 32.17ab/ calita^acala^varùmàõo gambhãra^viràviõas *taóidvantaþ[K.taóitvantaþ]/ 32.17cd/ gavala^alikula^ahinibhà visçjanti payaþ payovàhàþ// 32.18ab/ aindraü *stuta[K.÷ruti]^kulajàti^khyàta^avanipàla^gaõapa^vidhvaüsi/ 32.18cd/ atisàra^galagraha^vadanaroga^kçc chardikopàya// 32.19ab/ kà÷i^yugandhara^paurava^kiràta^kãra^abhisàra^hala^madràþ/ 32.19cd/ arbuda^*suràùñra[K.suvàstu]^màlava^pãóàkaram iùñavçùñikaram// 32.20ab/ pauùõa^àpya^àrdrà^à÷leùà^måla^ahirbudhnya^varuõadevàni/ 32.20cd/ maõóalam etad vàruõam asyàpi bhavanti råpàõi// 32.21ab/ nãlotpala^ali^bhinna^a¤jana^tviùo madhura^ràviõo bahulàþ/ 32.21cd/ taóid^udbhàsita^dehà *dhàrà^aïkura[K.dhàràïku÷a]varùiõo jaladàþ// 32.22ab/ vàruõam arõava^sarid^à÷rita^ghnam ativçùñidaü vigata^vairam/ 32.22cd/ gonarda^cedi^kukuràn kiràta^vaidehakàn hanti// 32.23ab/ ùaóbhir màsaiþ kampo dvàbhyàü pàkaü ca yàti nirghàtaþ/ 32.23cd/ anyàn apy utpàtàn jagur anye maõóalair etaiþ// [K.3verses inserted K.32.24ab/ ulkà hari÷ candrapuraü raja÷ ca nirghàtabhåkampakakuppradàhàþ/ K.32.24cd/ vàto +aticaõóo grahaõaü ravãndvor nakùatratàràgaõavaikçtàni// K.32.25ab/ vyabhre vçùñir vaikçtaü vàtavçùñir dhåmo +anagner visphuliïgàrciùo và/ K.32.25cd/ vanyaü sattvaü gràmamadhye vi÷edvà ràtràvaindraü kàrmukaü dç÷yate và// K.32.26ab/ sandhyàvikàràþ pariveùakhaõóà nadyaþ pratãpà divi tåryanàdàþ/ K.32.26ab/ anyac ca yatsyàt prakçteþ pratãpaü tanmaõóalair eva phalaü nigàdyam//] 32.24ab/ hanty aindro vàyavyaü vàyu÷ ca^apy aindram evam anyonyam/ 32.24cd/ vàruõa^hautabhujàv api velà^nakùatrajàþ kampàþ// 32.25ab/ prathita^nare÷vara^maraõa^vyasanàny àgneya^vàyumaõóalayoþ/ 32.25cd/ kùudbhaya^maraka^avçùñibhir upatàpyante janà÷ ca api// 32.26ab/ vàruõa^paurandarayoþ subhikùa^÷ivavçùñi^hàrdayo loke/ 32.26cd/ gàvo +atibhåri^payaso nivçtta^vairà÷ ca bhåpàlàþ// 32.27ab/ pakùai÷ caturbhir anilas tribhir agnir devaràñ ca saptàhàt/ 32.27cd/ sadyaþ phalati ca varuõo yeùu na kàlo +adbhuteùu^uktaþ// 32.28ab/ calayati pavanaþ ÷atadvayaü ÷atam analo da÷ayojana^anvitam/ 32.28cd/ salilapatir a÷ãtisaüyutaü kuli÷adharo +abhyadhikaü ca *ùaùñitaþ[K.ùaùñikam]// 32.29ab/ tricatruthasaptamadine màse pakùe tathà tripakùe ce/ 32.29cd/ yadi bhavati bhåmikampaþ pradhàna^nçpa^nà÷ano bhavati// 33 ulkàlakùaõàdhyàyaþ 33.01ab/ divi bhukta^÷ubhaphalànàü patatàü råpàõi yàni tàny ulkàþ/ 33.01cd/ dhiùõyà^ulkà^a÷ani^vidyut^tàrà iti pa¤cadhà bhinnàþ// 33.02ab/ ulkà pakùeõa phalaü tadvad dhiùõyà^a÷anis tribhiþ pakùaiþ/ 33.02cd/ vidyud ahobhiþ ùaóbhiþ tadvat tàrà vipàcayati// 33.03ab/ tàrà phala^pàda^karã phalàrdhadàtrã prakãrtità dhiùõyà/ 33.03cd/ tisraþ sampårõa^phalà vidyud atha^ulkà^a÷ani÷ ca^iti// 33.04ab/ a÷aniþ svanena mahatà nç^gaja^a÷va^mçga^a÷ma^ve÷ma^taru^pa÷uùu/ 33.04cd/ nipatati vidàrayantã dharàtalaü cakra^saüsthànà// 33.05ab/ vidyut sattvatràsaü janayantã tañatañasvanà sahasà/ 33.05cd/ kutilavi÷àlà nipatati jãva^indhanarà÷iùu jvalità// 33.06ab/ dhiùõyà kç÷àlpapucchà dhanåüùi da÷a dç÷yate +antaràbhyadhikam/ 33.06cd/ jvalitàïgàranikà÷à dvau hastau sà pramàõena// 33.07ab/ tàrà hastaü dãrghà ÷uklà tàmra^abja^tantu^råpà và/ 33.07cd/ tiryag adha÷ ca^årdhvaü và yàti viyaty uhyamànà^iva// 33.08ab/ ulkà ÷irasi vi÷àlà nipatantã vardhate pratanu^pucchà// 33.08cd/ dãrghà *ca bhavati[K.bhavati ca] puruùaü bhedà bahavo bhavaty asyàþ// 33.09ab/ preta^praharaõa^khara^karabha^nakra^kapi^daüùñri^làïgala^mçgàbhàþ/ 33.09cd/ godhà^ahi^dhåma^råpàþ pàpà yà ca^ubhaya÷iraskà// 33.10ab/ dhvaja^jhaùa^*giri^kari[K.karigiri]^kamala^indu^turaga^santapta^rajata^haüsàbhàþ/ 33.10cd/ *÷rãvçkùa[K.÷rãvatsa, K's tr. ÷rãvçkùa]^vajra^÷aïkha^svastika^råpàþ ÷iva^subhikùàþ// 33.11ab/ ambara^madhyàd bahvyo nipatantyo ràja^ràùñra^nà÷àya/ 33.11cd/ bambhramatã gagana^upari vibhramam àkhyàti lokasya// 33.12ab/ saüspç÷atã candràrkau tadvisçtà và sabhåprakampà ca/ 33.12cd/ paracakra^àgama^nçpa^bhaya^durbhikùa^avçùñi^bhaya^jananã// 33.13ab/ paura^itaraghnam ulkà^apasavya^karaõaü divàkara^himàü÷avoþ/ 33.13cd/ ulkà ÷ubhadà purato divàkara^viniþsçtà yàtuþ// 33.14ab/ ÷uklà raktà pãtà kçùõà ca^ulkà dvija^àdivarõaghnã/ 33.14cd/ krama÷a÷ caitàn hanyur mårdha^uraþ^pàr÷va^puccha^sthàþ// 33.15ab/ uttaradig^àdi^patità vipràdãnàm aniùñadà råkùà/ 33.15cd/ çjvã snigdha^akhaõóà nãca^upagatà ca tad^vçddhyai// 33.16ab/ *÷yàva^aruõa[K.÷yàmà vàruõa]^nãla^asçg^dahana^asita^bhasma^sannibhà råkùà/ 33.16cd/ sandhyà^dina^jà vakrà dalità ca para^àgama^bhayàya// 33.17ab/ nakùatra^graha^*ghàtais[K.ghàte] tadbhaktãnàü kùayàya nirdiùñà/ 33.17cd/ udaye ghnatã ravãndå paura^itara^mçtyave +aste và// 33.18ab/ bhàgya^àditya^dhaniùñhà^måleùu^ulkà^hateùu yuvatãnàm/ 33.18cd/ vipra^kùatriya^pãóà puùya^anila^viùõudeveùu// 33.19ab/ dhruva^saumyeùu nçpàõàm ugreùu sadàruõeùu cauràõàm/ 33.19cd/ kùipreùu kalàviduùàü pãóà sàdhàraõe ca hate// 33.20ab/ kurvanty etàþ patità devapratimàsu ràja^ràùñra^bhayam/ 33.20cd/ ÷akropari nçpatãnàü gçheùu tatsvàminàü pãóàm// 33.21ab/ à÷à^graha^upaghàte tadde÷yànàü khale kçùiratànàm/ 33.21cd/ caityatarau sampatità satkçta^pãóàü karoty ulkà// 33.22ab/ dvàri purasya purakùayam atha^indrakãle janakùayo +abhihitaþ/ 33.22cd/ brahma^àyatane vipràn vinihanyàd gomino goùñhe// 33.23ab/ kùveóà^àsphoñita^vàdita^gãta^utkuùña^svanà bhavanti yadà/ 33.23cd/ ulkà^nipàta^samaye bhayàya ràùñrasya sançpasya// 33.24a yasyà÷ ciraü tiùñhati khe +anuùaïgo 33.24b daõóàkçtiþ sà nçpater bhayàya/ 33.24c yà ca^uhyate tantudhçtà^iva khasthà 33.24d yà và mahendra^dhvaja^tulya^råpà// 33.25ab/ ÷reùñhinaþ pratãpagà tiryagà *nçpàïganànàm[K.nçpàïganàþ]/ 33.25cd/ hanty adhomukhã nçpàn bràhmaõàn atha^årdhvagà// 33.26ab/ *barhi[K.varhi]^puccha^råpiõã loka^saükùaya^àvahà/ 33.26cd/ sarpavat *prasarpatã[K.prasarpiõã] yoùitàm aniùñadà// 33.27ab/ hanti maõóalà puraü chatravat purohitam/ 33.27cd/ vaü÷a^gulmavat sthità ràùñra^doùa^kàriõã// 33.28ab/ vyàla^såkara^upamà visphuliïga^màlinã/ 33.28cd/ khaõóa÷o +atha và gatà sasvanà ca pàpadà// 33.29ab/ surapaticàpa^pratimà ràjyaü nabhasi vilãnà jaladàn hanti/ 33.29cd/ pavana^vilomà kuñilaü yàtà na bhavati ÷astà vinivçttà và// 33.30ab/ abhibhavati yataþ puraü balaü và bhavati bhayaü tata eva pàrthivasya/ 33.30cd/ nipatati ca yayà di÷à pradãptà jayati ripån aciràt tayà prayàtaþ// 34 pariveùalakùaõàdhyàyaþ 34.01ab/ sammårcchità ravãndvoþ kiraõàþ pavanena maõóalãbhåtàþ/ 34.01cd/ nànàvarõa^àkçtayas tanv abhre vyomni pariveùàþ// 34.02ab/ te rakta^nãla^pàõóura^kàpota^abhràbha^÷abala^*harita[K.hari]^÷uklàþ/ 34.02cd/ indra^yama^varuõa^nirçti^÷vasana^ã÷a^pitàmaha^*ambu[K.agni]kçtàþ// 34.03ab/ dhanadaþ karoti mecakam anyonya^guõa^à÷rayeõa ca^apy anye/ 34.03cd/ pravilãyate muhurmuhur alpaphalaþ so +api vàyukçtaþ// 34.04ab/ càùa^÷ikhi^rajata^taila^kùãra^jalàbhaþ svakàla^sambhåtaþ/ 34.04cd/ avikala^vçttaþ snigdhaþ pariveùaþ ÷iva^subhikùa^karaþ// 34.05ab/ sakala^gagana^anucàrã naikàbhaþ kùataja^sannibho råkùaþ/ 34.05cd/ asakala^÷akaña^÷aràsana^÷çïgàñakavat sthitaþ pàpaþ// 34.06ab/ ÷ikhi^gala^same +ativarùõe bahuvarõe nçpa^vadho bhayaü dhåmre/ 34.06cd/ haricàpa^nibhe yuddhàny a÷okakusuma^prabhe ca^api// 34.07ab/ varõena^ekena yadà bahulaþ snigdhaþ kùura^abhraka^àkãrõaþ/ 34.07cd/ sva^çtau sadyo varùaü karoti pãta÷ ca dãptàrkaþ// 34.08ab/ dãpta^*mçga^vihaïga[K.vihaïgamçga]^rutaþ kaluùaþ sandhyà^traya^utthito +atimahàn/ 34.08cd/ bhayakçt taóid^ulkà^àdyair hato nçpaü hanti ÷astreõa// 34.09ab/ pratidinam arka^himàü÷vor aharni÷aü raktayor narendra^vadhaþ/ 34.09cd/ pariviùñayor abhãkùaõaü lagna^*astamaya[K.astanabhaþ]sthayos tadvat// 34.10ab/ senàpater bhayakaro dvimaõóalo na^ati÷astra^kopakaraþ/ 34.10cd/ triprabhçti ÷astra^kopaü yuvaràja^bhayaü nagararodham// 34.11ab/ vçùñis tryaheõa màsena vigraho và grahendubhanirodhe/ 34.11cd/ horàjanmàdhipayor janma^çkùe vàü *+a÷ubho[K.và÷ubho å.ca a÷ubho] ràj¤aþ// 34.12ab/ pariveùamaõóalagato ravitanayaþ kùudradhànya^nà÷a^karaþ/ 34.12cd/ janayati ca vàta^vçùñiü sthàvara^kçùikçn nihantà ca// 34.13ab/ bhaume kumàra^balapati^sainyànàü vidravo +agni÷astra^bhayam/ 34.13cd/ jãve pariveùagate purohita^amàtya^nçpa^pãóà// 34.14ab/ mantri^sthàvara^lekhaka^parivçddhi÷ candraje suvçùñi÷ ca/ 34.14cd/ ÷ukre yàyi^kùatriya^*ràj¤ã[K.ràj¤àü]pãóà priyaü cànnam// 34.15ab/ kùud^anala^mçtyu^naràdhipa^÷astrebhyo jàyate bhayaü ketau/ 34.15cd/ pariviùñe garbha^bhayaü ràhau vyàdhir nçpa^bhayaü ca// 34.16ab/ yuddhàni vijànãyàt pariveùa^abhyantare dvayor grahayoþ/ 34.16cd/ divasakçtaþ ÷a÷ino và kùud^avçùñi^bhayaü triùu proktam// 34.17ab/ yàti caturùu narendraþ sa^amàtya^purohito va÷aü mçtyoþ/ 34.17cd/ pralayam iva viddhi jagataþ pa¤càdiùu maõóalastheùu// 34.18ab/ tàràgrahasya kuryàt pçthag eva samutthito narendra^vadham/ 34.18cd/ nakùatràõàm atha và yadi ketor na^udayo bhavati// 34.19ab/ vipra^kùatriya^viñ^÷ådrahà bhavet pratipad^àdiùu krama÷aþ/ 34.19cd/ ÷reõã^pura^ko÷ànàü pa¤camy^àdiùv a÷ubhakàrã// 34.20ab/ yuvaràjasya^aùñamyàü paratas triùu pàrthivasya doùakaraþ// 34.20cd/ pura^rodho dvàda÷yàü sainya^kùobhas trayoda÷yàm// 34.21ab/ narapatipatnã^pãóàü pariveùo +abhyutthita÷ caturda÷yàm/ 34.21cd/ kuryàt tu pa¤cada÷yàü pãóàü manujàdhipasya^eva// 34.22ab/ nàgarakàõàm abhyantara^sthità yàyinàü ca bàhyasthà/ 34.22cd/ pariveùa^madhya^rekhà vij¤eyà^àkrandasàràõàm// 34.23ab/ raktaþ ÷yàmo råkùa÷ ca bhavati yeùàü paràjayas teùàm/ 34.23cd/ snigdhaþ ÷veto dyutimàn yeùàü bhàgo jayas teùàm// 35 indràyuddhalakùaõàdhyàyaþ 35.01ab/ såryasya vividhavarõàþ pavanena vighaññitàþ karàþ sa^abhre/ 35.01cd/ viyati dhanuþ^saüsthànà ye dç÷yante tad indradhanuþ// 35.02ab/ ke cid anantakula^uraga^niþ÷vàsa^udbhåtam àhur àcàryàþ/ 35.02cd/ tad yàyinàü nçpàõàm abhimukham ajaya^àvahaü bhavati// 35.03ab/ acchinnam avani^gàóhaü dyutimat snigdhaü ghanaü vividhavarõam/ 35.03cd/ dvir uditam anulomaü ca pra÷astam ambhaþ prayacchati ca// 35.04ab/ vidig^udbhåtaü dik^svàmi^nà÷anaü vyabhrajaü maraka^kàri/ 35.04cd/ pàñala^pãtaka^nãlaiþ ÷astra^agni^kùut^kçtà doùàþ// 35.05ab/ jalamadhye +anàvçùñir bhuvi sasya^vadhas tarau sthite vyàdhiþ/ 35.05cd/ *vàlmãke[K.valmãke] ÷astra^bhayaü ni÷i saciva^vadhàya dhanur aindram// 35.06ab/ vçùñiü karoty avçùñyàü vçùñiü vçùñyàü nivàrayaty aindryàm/ 35.06cd/ pa÷càt sadaiva vçùñiü kuli÷abhçta÷ càpam àcaùñe// 35.07a càpaü maghonaþ kurute ni÷àyàm 35.07b àkhaõóalàyàü di÷i bhåpapãóàm/ 35.07c yàmya^apara^udak^prabhavaü nihanyàt 35.07d senàpatiü nàyaka^mantriõau ca// 35.08ab/ ni÷i suracàpaü sita^varõàdyaü janayati pãóàü dvija^pårvàõàm/ 35.08cd/ bhavati ca yasyàü di÷i tad de÷yaü narapati^mukhyaü naciràd dhanyàt// 36 gandharvanagaralakùaõàdhyàyaþ 36.01ab/ udag^àdi purohita^nçpa^balapati^yuvaràja^doùadaü khapuram/ 36.01cd/ sita^rakta^pãta^kçùõaü vipra^àdãnàm abhàvàya// 36.02ab/ nàgara^nçpati^jaya^àvaham udag^vidiksthaü vivarõa^nà÷àya/ 36.02cd/ ÷ànta^à÷àyàü dçùñaü satoraõaü nçpati^vijayàya// 36.03ab/ sarvadig^utthaü satatothitaü ca bhayadaü narendra^ràùñràõàm/ 36.03cd/ caura^añavikàn hanyàd dhåma^anala^÷akracàpa^àbham// 36.04ab/ gandharvanagaram utthitam àpàõóuram a÷anipàta^vàta^karam/ 36.04cd/ dãpte narendra^mçtyur vàme +aribhayaü jayaþ savye// 36.05ab/ anekavarõa^àkçti khe prakà÷ate puraü patàkà^dhvaja^toraõa^anvitam/ 36.05cd/ yadà tadà nàga^manuùya^vàjinàü pibaty asçg bhåri raõe vasundharà// 37 pratisåryalakùaõàdhyàyaþ 37.01ab/ pratisåryakaþ pra÷asto divasakçd^çtu^varõa^saprabhaþ snigdhaþ/ 37.01cd/ vaidårya^nibhaþ svacchaþ ÷ukla÷ ca kùema^saubhikùaþ// 37.02ab/ pãto vyàdhiü janayaty a÷okaråpa÷ ca ÷astra^kopàya/ 37.02cd/ pratisåryàõàü màlà dasyu^bhaya^àtaïka^nçpa^hantrã// 37.03ab/ divasakçtaþ pratisåryo jalakçd^udag^dakùiõe sthito +anilakçt/ 37.03cd/ ubhayasthaþ salilabhayaü nçpam upari nihanty adho janahà// [K.chap. 38 rajolakùaõam inserted K.38.01ab/ kathayanti pàrthivavadhaü rajasà ghana^timira^sa¤caya^nibhena/ K.38.01cd/ avibhàvyamàna^giri^pura^taravaþ sarvà di÷a÷ channàþ// K.38.02ab/ yasyàm di÷i dhåmacayaþ pràk prabhavati nà÷ameti và yasyàm/ K.38.02cd/ àgacchati saptàhàt tatra eva bhayaü na sandehaþ// K.38.03ab/ ÷vete rajoghanaughe pãóà syàn mantrijanapadànàü ca/ K.38.03cd/ naciràt prakopam upayàti ÷astram atisaïkulà siddhiþ// K.38.04ab/ arkodaye vijçmbhati yadi dinam ekaü dinadvayaü và^api/ K.38.04cd/ sthagayann iva gagana^talaü bhayam atyugraü nivedayati// K.38.05ab/ anavaratasa¤cayavahaü rajanãm ekàü pradhànançpa^hantç/ K.38.05cd/ kùemàya ca ÷eùàõàü vicakùaõànàü narendràõàm// K.38.06ab/ rajanãdvayaü visarpati yasmin ràùñre rajoghanaü bahulam/ K.38.06cd/ paracakrasya àgamanaü tasminn api sanniboddhavyam// K.38.07ab/ nipatati rajanãtritayaü catuùkam apy annarasavinà÷àya/ K.38.07cd/ ràj¤àü sainyakùobho rajasi bhavet pa¤caràtrabhave// K.38.08ab/ ketvàdyudayavimuktaü yadà rajo bhavati tãvrabhayadàyi/ K.38.08cd/ ÷i÷iràd anyatrartau phalam avikalam àhu àcàryàþ//] 38 nirghàtalakùaõàdhyàyaþ 38.01ab/ pavanaþ pavana^abhihato gaganàd avanau yadà samàpatati/ 38.01cd/ bhavati tadà nirghàtaþ sa ca pàpo dãpta^vihaga^rutaþ// 38.02ab/ arka^udaye +adhikaraõika^nçpa^dhani^yodha^aïganà^vaõig^ve÷yàþ/ 38.02cd/ àpraharàü÷e +aja^àvikam upahanyàt^÷ådrapauràü÷ ca// 38.03ab/ àmadhya^ahnàd ràja^upasevino bràhmaõàü÷ ca pãóayati/ 38.03cd/ vai÷ya^jaladàüs tçtãye cauràn prahare caturthe tu// 38.04ab/ astaü yàte nãcàn prathame yàme nihanti sasyàni/ 38.04cd/ ràtrau dvitãya^yàme pi÷àca^saïghàn nipãóayati// 38.05ab/ turaga^kariõas tçtãye vinihanyàd yàyina÷ caturthe ca/ 38.05cd/ bhairava^jarjara÷abdo yàti yatas tàü di÷aü hanti// 39 sasyajàtakàdhyàyaþ 39.01ab/ vç÷cika^vçùa^prave÷e bhànor ye bàdaràyaõena^uktàþ/ 39.01cd/ grãùma^÷arat^sasyànàü sad^asad^yogàþ kçtàs ta ime// 39.02ab/ bhànor aliprave÷e kendrais tasmàt^÷ubhagraha^àkràntaiþ/ 39.02cd/ balavadbhiþ saumyair và *nirãkùite[K.nirãkùitair] graiùmika^vivçddhiþ// 39.03ab/ aùñamarà÷igate +arke guru÷a÷inoþ kumbha^siüha^*saüsthitayoþ[K.sthitayoþ]/ 39.03cd/ siüha^ghaña^saüsthayor và niùpattir grãùma^sasyasya// 39.04ab/ arkàt site dvitãye budhe +atha và yugapad eva và sthitayoþ/ 39.04cd/ vyayagatayor api tadvan niùpattir atãva gurudçùñyà// 39.05ab/ ÷ubhamadhye +alini såryàd guru÷a÷inoþ saptame parà sampat/ 39.05cd/ aly^àdisthe savitari gurau dvitãye +ardhaniùpattiþ// 39.06ab/ làbha^hibuka^artha^yuktaiþ såryàd aligàt sita^indu^÷a÷iputraiþ/ 39.06cd/ sasyasya parà sampat karmaõi jãve gavàü ca^agryà// 39.07ab/ kumbhe gurur gavi ÷a÷ã såryo +alimukhe kuja^arkajau makare/ 39.07cd/ niùpattir asti mahatã pa÷càt paracakra^bhaya^rogam// 39.08ab/ madhye pàpagrahayoþ såryaþ sasyaü vinà÷ayaty aligaþ/ 39.08cd/ pàpaþ saptamarà÷au jàtaü jàtaü vinà÷ayati// 39.09ab/ arthasthàne kråraþ saumyair anirãkùitaþ prathamajàtam/ 39.09cd/ sasyaü nihanti pa÷càd uptaü niùpàdayed vyaktam// 39.10ab/ jàmitra^kendra^saüsthau krårau såryasya vç÷cika^sthasya/ 39.10cd/ sasya^vipattiü kurutaþ saumyair dçùñau na sarvatra// 39.11ab/ vç÷cika^saüsthàd arkàt saptama^ùaùñha^upagau yadà krårau/ 39.11cd/ bhavati tadà niùpattiþ sasyànàm argha^parihàniþ// 39.12ab/ vidhinà^anena^eva ravir vçùa^prave÷e ÷arat^samutthànàm/ 39.12cd/ vij¤eyaþ sasyànàü nà÷àya ÷ivàya và tajj¤aiþ// 39.13ab/ triùu meùa^àdiùu såryaþ saumyayuto vãkùito +api và vicaran/ 39.13cd/ *graiùmika[K.graùmika]dhànyaü kurute *samargham[K.samartham] abhaya^upayogyaü ca// 39.14ab/ kàrmuka^mçga^ghaña^saüsthaþ *÷àrada^sasyasya[K.÷àradasya] tadvad eva raviþ/ 39.14cd/ saügrahakàle j¤eyo viparyayaþ kråradçg^*yogàt[K.yàgàt]// 40 dravyani÷cayàdhyàyaþ 40.01ab/ ye yeùàü dravyàõàm adhipatayo rà÷ayaþ samuddiùñàþ/ 40.01cd/ munibhiþ ÷ubhà÷ubhàrthaü tàn àgamataþ pravakùyàmi// 40.02ab/ vastra^àvika^kutupànàü masåra^godhåma^ràlaka^yavànàm/ 40.02cd/ sthala^sambhava^oùadhãnàü kanakasya ca kãrtito meùaþ// 40.03ab/ gavi vastra^kusuma^godhåma^÷àli^yava^mahiùa^surabhitanayàþ syuþ/ 40.03cd/ mithune +api dhànya^÷àrada^vallã^÷àlåka^kàrpàsàþ// 40.04ab/ karkiõi kodrava^kadalã^dårvà^phala^kanda^patra^cocàni/ 40.04cd/ siühe tuùadhànya^rasàþ siüha^àdãnàü tvacaþ saguóàþ// 40.05ab/ ùaùñhe +atasã^kalàyàþ kulattha^godhåma^mudga^niùpàvàþ/ 40.05cd/ saptamarà÷au màùà *yava^godhåmàþ sasarùapà÷ ca^eva[K.godhåmàþ sarùapàþ sayavàþ]// 40.06ab/ aùñamarà÷àv ikùuþ saikyaü lohàny aja^àvikaü ca^api/ 40.06cd/ navame tu turaga^lavaõa^ambara^astra^tila^dhànya^målàni// 40.07ab/ makare taru^gulma^àdyaü saikya^ikùu^suvarõa^kçùõalohàni/ 40.07cd/ kumbhe salilaja^phala^kusuma^ratna^citràõi råpàõi// 40.08ab/ mãne kapàla^sambhava^ratnàny ambu^udbhavàni vajràõi/ 40.08cd/ snehà÷ ca naikaråpà vyàkhyàtà matsyajàtaü ca// 40.09ab/ rà÷e÷ catur^da÷a^artha^aya^sapta^nava^pa¤camasthito jãvaþ/ 40.09cd/ dvy^ekàda÷a^da÷a^pa¤ca^aùñameùu ÷a÷ija÷ ca vçddhikaraþ// 40.10ab/ ùañ^saptamago hàniü vçddhiü ÷ukraþ karoti ÷eùeùu/ 40.10cd/ upacaya^saüsthàþ kråràþ ÷ubhadàþ ÷eùeùu hànikaràþ// 40.11ab/ rà÷er yasya kråràþ pãóàsthàneùu saüsthità balinaþ/ 40.11cd/ tatprokta^dravyàõàü mahàrghatà durlabhatvaü ca// 40.12ab/ iùñasthàne saumyà balino yeùàü bhavanti rà÷ãnàm/ 40.12cd/ taddravyàõàü vçddhiþ *sàmarghyaü vallabhatvaü ca[K.sàmarthayamadurlabhatvaü ca]// 40.13ab/ gocara^pãóàyàm api rà÷ir balibhiþ ÷ubhagrahair dçùñaþ/ 40.13cd/ pãóàü na karoti tathà krårair evaü viparyàsaþ// 41 arghakàõóàdhyàyaþ 41.01ab/ ativçùñy^ulkà^daõóàn pariveùa^grahaõa^paridhi^pårvàü÷ ca/ 41.01cd/ dçùñvà^amàvàsyàyàm utpàtàn *paurõamàsyàü[K.pårõamàsyàü] ca// 41.02ab/ bråyàd arghavi÷eùàn pratimàsaü rà÷iùu kramàt sårye/ 41.02cd/ anyatithàv utpàtà ye te óamaràrtaye ràj¤àm// 41.03ab/ meùa^upagate sårye grãùmaja^dhànyasya saügrahaü *kçtvà[K.kuryàt]/ 41.03cd/ vana^måla^phalasya vçùe caturthamàse tayor làbhaþ// 41.04ab/ mithunasthe sarvarasàn dhànyàni ca saügrahaü samupanãya/ 41.04cd/ ùaùñhe màse vipulaü *vikretà[K.vikrãõan] pràpnuyàl làbham// 41.05ab/ karkiõy arke madhu^gandha^taila^ghçta^phàõitàni vinidhàya/ 41.05cd/ dviguõà dvitãyamàse labdhir hãna^adhike chedaþ// 41.06ab/ siühe suvarõa^maõi^carma^varma^÷astràõi mauktikaü rajatam/ 41.06cd/ pa¤camamàse labdhir vikretur ato +anyathà chedaþ// 41.07ab/ kanyàgate dinakare càmara^khara^karabha^vàjinàü kretà/ 41.07cd/ ùaùñhe màse dviguõaü làbham avàpnoti vikrãõan// 41.08ab/ taulini tàntava^bhàõóaü maõi^kambala^kàca^pãtakusumàni/ 41.08cd/ àdadyàd dhànyàni ca *varùàrdhàd[K.ùaõmàsàd] dviguõità vçddhiþ// 41.09ab/ vç÷cika^saüsthe savitari phala^kandaka^måla^vividha^ratnàni/ 41.09cd/ varùadvayam uùitàni dviguõaü làbhaü prayacchanti// 41.10ab/ càpagate gçhõãyàt *kuïkuma[K.kuïkama]^÷aïkha^pravàla^kàcàni/ 41.10cd/ muktàphalàni ca tato varùàrdhàd dviguõatàü yànti// 41.11ab/ *mçga^ghaña^saüsthe savitari gçhõãyàl[K.mçgadhañage gçhõãyàd divàkare] lohabhàõóa^dhànyàni/ 41.11cd/ sthitvà màsaü dadyàl làbhàrthã dviguõam àpnoti// 41.12ab/ savitari jhaùam upayàte måla^phalaü kanda^bhàõóa^ratnàni/ 41.12cd/ saüsthàpya vatsaràrdhaü làbhakam iùñaü samàpnoti// 41.13ab/ rà÷au rà÷au yasmin ÷i÷iramayåkhaþ sahasrakiraõo và/ 41.13cd/ yukto +adhimitradçùñas tatra^ayaü làbhako diùñaþ// 41.14a savitç^sahitaþ sampårõo và ÷ubhair yutavãkùitaþ 41.14b ÷i÷irakiraõaþ sadyo +arghasya pravçddhikaraþ smçtaþ/ 41.14c a÷ubhasahitaþ sandçùño và hinasty atha và raviþ 41.14d pratigçhagatàn bhàvàn buddhvà vadet sadasatphalam// 42 indradhvajasampadadhyàyaþ 42.01ab/ brahmàõam åcur amarà bhagavan ÷aktàþ sma nàsuràn samare/ 42.01cd/ pratiyodhayitum atas tvàü ÷araõya÷araõaü samupayàtàþ// 42.02ab/ devàn uvàca bhagavàn kùãrode ke÷avaþ sa vaþ ketum/ 42.02cd/ yaü dàsyati taü dçùñvà na^àjau sthàsyanti vo daityàþ// 42.03ab/ labdhavaràþ kùãrodaü gatvà te tuùñuvuþ suràþ sa^indràþ/ 42.03cd/ ÷rãvatsa^aïkaü kaustubha^maõi^kirana^udbhàsita^uraskam// 42.04ab/ ÷rãpatim acintyam asamaü *samaü tataþ[K.samantataþ] sarvadehinàü såkùmam/ 42.04cd/ paramàtmànam anàdiü viùõum avij¤àta^paryantam// 42.05ab/ taiþ saüstutaþ sa devas tutoùa nàràyaõo dadau caiùàm/ 42.05cd/ dhvajam asura^sura^vadhå^mukha^kamala^vana^tuùàra^tãkùõàü÷um// 42.06ab/ taü viùõu^tejo^bhavam aùñacakre rathe sthitaü bhàsvati ratnacitre/ 42.06cd/ dedãpyamànaü ÷aradi^iva såryaü dhvajaü samàsàdya mumoda ÷akraþ// 42.07ab/ sa kiïkiõã^jàla^*pariùkçtena[K.pariskçtena] srak^chatra^ghaõñà^piñakà^anvitena/ 42.07cd/ samucchritena^amararàó^dhvajena ninye vinà÷aü samare +arisainyam// 42.08ab/ uparicarasya^amarapo vasor dadau cedipasya veõumayãm/ 42.08cd/ yaùñiü tàü sa narendro vidhivat sampåjayàm àsa// 42.09ab/ prãto mahena *maghavà[K.maghavàn] pràha^evaü ye nçpàþ kariùyanti/ 42.09cd/ vasuvad^vasumantas te bhuvi siddhàj¤à bhaviùyanti// 42.10ab/ muditàþ prajà÷ ca teùàü bhayaroga^vivarjitàþ prabhåtànnàþ/ 42.10cd/ dhvaja^eva ca^abhidhàsyati jagati nimittaiþ phalaü sadasat// 42.11ab/ påjà tasya narendrair bala^vçddhi^jaya^arthibhir yathà pårvam/ 42.11cd/ ÷akràj¤ayà prayuktà tàm àgamataþ pravakùyàmi// 42.12ab/ tasya vidhànaü ÷ubha^karaõa^divasa^nakùatra^maïgala^muhårtaiþ/ 42.12cd/ pràsthànikair vanam iyàd daivaj¤aþ såtradhàra÷ ca// 42.13ab/ udyàna^devatàlaya^pitçvana^valmãka^màrga^citijàtàþ/ 42.13cd/ kubja^årdhva÷uùka^kaõñaki^vallã^vandàka^yuktà÷ ca// 42.14ab/ bahu^vihagàlaya^koñara^pavana^anala^pãóità÷ ca ye taravaþ/ 42.14cd/ ye ca syuþ strãsaüj¤à na te ÷ubhàþ ÷akraketvarthe// 42.15ab/ ÷reùñho +arjuno *+ajakarõaþ[K.a÷vakamaþ] priyaka^dhava^udumbarà÷ ca pa¤caite/ 42.15cd/ eteùàm *ekatamaü[K.anyatamaü] pra÷astam atha và^aparaü vçkùam// 42.16ab/ gaura^asita^kùiti^bhavaü sampåjya yathàvidhi dvijaþ pårvam/ 42.16cd/ vijane sametya ràtrau spçùñvà bråyàd imaü mantram// 42.17ab/ yànãha vçkùe bhåtàni tebhyaþ svasti namo +astu vaþ/ 42.17cd/ upahàraü gçhãtvà^imaü kriyatàü vàsaparyayaþ// 42.18ab/ pàrthivas tvàü varayate svasti te +astu nagottama/ 42.18cd/ dhvajàrthaü devaràjasya påjà^iyaü pratigçhyatàm// 42.19ab/ chindyàt prabhàtasamaye vçkùam udak pràïmukho +api và bhåtvà/ 42.19cd/ para÷or jarjara÷abdo na^iùñaþ snigdho ghana÷ ca hitaþ// 42.20ab/ nçpa^jayadam avidhvaüstaü patanam anàku¤citaü ca pårvodak/ 42.20cd/ avilagnaü ca^anyatarau viparãtam atas tyajet patitam// 42.21ab/ chittvàgre catur^aïgulam aùñau måle jale kùiped yaùñim/ 42.21cd/ uddhçtya puradvàraü ÷akañena nayen manuùyair và// 42.22ab/ arabhaïge balabhedo nemyà nà÷o balasya vij¤eyaþ/ 42.22cd/ arthakùayo +akùa^bhaïge tathà^aõibhaïge ca varddhakinaþ// 42.23ab/ bhàdrapada^÷ukla^pakùasya^aùñamyàü nàgarair vçto ràjà/ 42.23cd/ daivaj¤a^saciva^ka¤cuki^viprapramukhaiþ suveùadharaiþ// 42.24ab/ ahata^ambara^saüvãtàü yaùñiü paurandarãü puraü pauraiþ/ 42.24cd/ srag^gandha^dhåpa^yuktàü prave÷ayet ÷aïkha^tårya^ravaiþ// 42.25ab/ rucira^patàkà^toraõa^vanamàlà^alaïkçtaü prahçùña^janam/ 42.25cd/ sammàrjita^arcita^pathaü suveùa^gaõikàjana^àkãrõam// 42.26ab/ abhyarcita^àpaõagçhaü prabhåta^puõyàha^veda^nirghoùam/ 42.26cd/ naña^nartaka^geyaj¤air àkãrõa^catuùpathaü nagaram// 42.27ab/ tatra patàkàþ ÷vetà *bhavanti vijayàya[K.vijayàya bhavanti] rogadàþ pãtàþ/ 42.27cd/ jayadà÷ ca citraråpà raktàþ ÷astra^prakopàya// 42.28ab/ yaùñiü prave÷ayantãü nipàtayanto bhayàya nàgàdyàþ/ 42.28cd/ bàlànàü tala÷abde saügràmaþ sattva^yuddhe và// 42.29ab/ santakùya punas takùà vidhivad yaùñiü praropayed yantre/ 42.29cd/ jàgaram ekàda÷yàü nare÷varaþ kàrayec càsyàm// 42.30ab/ sita^vastra^uùõãùadharaþ purohitaþ ÷àkra^vaiùõavair mantraiþ/ 42.30cd/ juhuyàd agniü sàmvatsaro nimittàni gçhõãyàt// 42.31ab/ iùña^dravya^àkàraþ surabhiþ snigdho ghano +analo +arciùmàn/ 42.31cd/ ÷ubhakçd ato +anyo *+aniùño[K.neùño] yàtràyàü vistaro +abhihitaþ// 42.32a svàhàvasànasamaye svayam ujjvalàrciþ 42.32b snigdhaþ pradakùiõa^÷ikho hutabhug nçpasya/ 42.32c gaïgà^divàkarasutà^jala^càruhàràü 42.32d dhàtrãü *samudra^ra÷anàü[K.samudrarasanàü] va÷agàü karoti// 42.33a càmãkara^a÷oka^kuraõñaka^abja^ 42.33b vaidårya^nãlotpala^sannibhe +agnau/ 42.33c na dhvàntam antarbhavane +avakà÷aü 42.33d karoti ratna^aü÷u^hataü nçpasya// 42.34a yeùàü rathaugha^arõava^megha^dantinàü 42.34b samasvano +agnir yadi và^api dundubheþ/ 42.34c teùàü madàndha^ibha^ghaña^avaghaññità 42.34d bhavanti yàne timira^upamà di÷aþ// 42.35ab/ dhvaja^kumbha^haya^ibha^bhåbhçtàm anuråpe va÷am eti bhåbhçtàm/ 42.35cd/ udaya^asta^dharàdharà +adharà himavad^vindhya^payodharà dharà// 42.36ab/ dvirada^mada^mahã^saroja^làjà[K.làjaiþ]^ghçta^madhunà ca hutà÷ane sagandhe/ 42.36cd/ praõata^nçpa^÷iromaõi^prabhàbhir bhavati pura÷^churiteva bhår nçpasya// 42.37ab/ uktaü yad uttiùñhati ÷akraketau ÷ubha^a÷ubhaü saptamarãciråpaiþ/ 42.37cd/ tajjanma^yaj¤a^graha÷ànti^yàtrà^vivàha^kàleùv api cintanãyam// 42.38ab/ guóa^påpa^pàyasa^àdyair vipràn abhyarcya dakùiõàbhi÷ ca/ 42.38cd/ ÷ravaõena dvàda÷yàm utthàpyo +anyatra và ÷ravaõàt// 42.39ab/ ÷akra^kumàryaþ kàryàþ pràha manuþ sapta pa¤ca và tajj¤aiþ/ 42.39cd/ nanda^upananda^saüj¤e *pàda^åna^ardhe dhvaja^ucchràyàt[K.pàdenàrdhena cocchràyàt]// 42.40ab/ ùoóa÷abhàga^abhyadhike jayavijaye dve vasundhare ca^anye/ 42.40cd/ adhikà ÷akrajanitrã madhye +aùñàü÷ena ca^etàsàm// 42.41ab/ prãtaiþ kçtàni vibudhair yàni purà bhåùaõàni suraketoþ/ 42.41cd/ tàni krameõa dadyàt piñakàni vicitraråpàõi// 42.42ab/ rakta^a÷oka^nikà÷aü *caturasraü[K.catura÷ram] vi÷vakarmaõà prathamam/ 42.42cd/ *ra÷anà[K.rasanà] svayambhuvà ÷aïkareõa *ca^anekavarõagà dattà[K.cànekavarõadharã]// 42.43ab/ aùñà÷ri nãlaraktaü tçtãyam indreõa bhåùaõaü dattam/ 42.43cd/ asitaü yama÷ caturthaü masårakaü kàntimad ayacchat// 42.44ab/ ma¤jiùñhàbhaü varuõaþ ùaóa÷ri tatpa¤camaü jalorminibham/ 42.44cd/ mayåraü keyåraü ùaùñhaü vàyur jaladanãlam// 42.45ab/ skandhaþ svaü keyåraü saptamam adadad dhvajàya bahucitram/ 42.45cd/ aùñamam anala^jvàlà^saïkà÷aü havyabhug^*vçttam[K.dattam]// 42.46ab/ vaidårya^sadç÷am *indro[K.indur] navamaü graiveyakaü dadàv anyat/ 42.46cd/ rathacakràbhaü da÷amaü såryas tvaùñà prabhàyuktam// 42.47ab/ ekàda÷am udvaü÷aü vi÷vedevàþ sarojasaïkà÷am/ 42.47cd/ dvàda÷am api ca *nive÷am çùayo[K.nivaü÷aü munayo] nãlotpalàbhàsam// 42.48ab/ ki¤ cid adhaårdhva^*nirmitam[K.nirnatam] upari vi÷àlaü trayoda÷aü ketoþ/ 42.48cd/ ÷irasi bçhaspati^÷ukrau làkùàrasasannibhaü dadatuþ// 42.49ab/ yady yad yena *vibhåùaõam[K.vinirmitam] amareõa vinirmitaü[K.vibhåùaõam] dhvajasya^arthe/ 42.49cd/ tattat taddaivatyaü vij¤àtavyaü vipa÷cidbhiþ// 42.50ab/ dhvaja^parimàõa^tryaü÷aþ paridhiþ prathamasya bhavati piñakasya/ 42.50cd/ parataþ prathamàt prathamàd aùñàü÷àùñàü÷ahãnàni// 42.51ab/ kuryàd ahani caturthe påraõam indradhvajasya ÷àstraj¤aþ/ 42.51cd/ manunà ca^àgamagãtàn mantràn etàn pañhen niyataþ// 42.52ab/ hara^arka^vaivasvata^÷akra^somair dhane÷a^vai÷vànara^pà÷abhçdbhiþ/ 42.52cd/ maharùi^saüghaiþ sadig^apsarobhiþ ÷ukra^aïgiraþ^skanda^marudgaõai÷ ca// 42.53ab/ yathà tvam årjaskaraõa^ekaråpaiþ samarcitas tv àbharaõair udàraiþ/ 42.53cd/ tatheha tàny àbharaõàni *yàge[K.deva] ÷ubhàni samprãtamanà gçhàõa// 42.54ab/ ajo +avyayaþ ÷à÷vata ekaråpo viùõur varàhaþ puruùaþ puràõaþ/ 42.54cd/ tvam antakaþ sarvaharaþ kç÷ànuþ *sahasra÷ãrùaþ[K.sahasra÷ãr÷à] ÷atamanyur ãóyaþ// 42.55ab/ kaviü saptajihvaü tràtàram indraü *svavitàraü[K.avitàraü] sure÷am/ 42.55cd/ hvayàmi ÷akraü vçtrahaõaü suùeõam asmàkaü vãrà *uttarà[K.uttare] bhavantu// 42.56ab/ prapåraõe ca^ucchrayaõe prave÷e snàne tathà màlyavidhau visarge/ 42.56cd/ pañhed imàn nçpatiþ sopavàso mantràn ÷ubhàn puruhåtasya ketoþ// 42.57ab/ kùatra[K.å.chatra]^dhvaja^àdar÷a^phala^ardha^candrair vicitramàlà^kadalã^ikùudaõóaiþ/ 42.57cd/ savyàla^siühaiþ piñakair gavàkùair alaïkçtaü dikùu ca lokapàlaiþ// 42.58a acchinna^rajjuü dçóha^kàùñha^màtçkaü 42.58b su÷liùña^yantra^argala^pàda^toraõam/ 42.58c utthàpayel lakùma sahasracakùuùaþ 42.58d sàradruma^abhagna^kumàrika^anvitam// 42.59a avirata^jana^ràvaü maïgala^à÷ãþ^praõàmaiþ/ 42.59b pañu^pañaha^mçdaïgaiþ ÷aïkha^bhery^àdibhi÷ ca/ 42.59c ÷ruti^vihita^vacobhiþ pàpañhadbhi÷ ca viprair 42.59d a÷ubha^*vihata[K.rahita]^÷abdaü ketum *utthàpayec[K.utthàpayãta] ca// 42.60a phala^dadhi^ghçta^làjà^kùaudra^puùpa^agrahastaiþ 42.60b praõipatita^÷irobhis *tuùñavadbhi÷[K.tuùñuvadbhi÷] ca pauraiþ/ 42.60c *vçtam[K.dhçtam] animiùa^bhartuþ ketum ã÷aþ prajànàm 42.60d arinagara^nata^agraü kàrayed dvió^*badhàya[K.vadhàya]// 42.61a na^atidrutaü na ca vilambitam aprakampam 42.61b adhvasta^màlya^piñaka^àdi^vibhåùaõam ca/ 42.61c utthànam iùñam a÷ubhaü yad ato +anyathà syàt 42.61d tacchàntibhir narapateþ ÷amayet purodhàþ// 42.62a kravyàda^kau÷ika^kapotaka^kàka^kaïkaiþ 42.62b ketusthitair mahad u÷anti bhayaü nçpasya/ 42.62c càùeõa ca^api yuvaràjabhayaü vadanti 42.62d ÷yeno vilocanabhayaü nipatan karoti// 42.63a chatra^bhaïga^patane nçpa^mçtyus 42.63b taskaràn madhu karoti nilãnam/ 42.63c hanti ca^apy atha purohitam ulkà 42.63d pàrthivasya mahiùãm a÷ani÷ ca// 42.64a ràj¤ãvinà÷aü patità patàkà 42.64b karoty avçùñiü piñakasya pàtaþ/ 42.64c madhya^agra^måleùu ca ketubhaïgo 42.64d nihanti mantri^kùitipàla^pauràn// 42.65a dhåma^àvçte ÷ikhi^bhayaü tamasà ca moho 42.65b vyàlai÷ ca bhagna^patitair na bhavaty amàtyàþ/ 42.65c glàyanty udakprabhçti ca krama÷o *dvijàdyàn[K.dvijàdyà] 42.65d bhaïge tu bandhaki^*badhaþ[K.vadhaþ] kathitaþ kumàryàþ// 42.66a rajju^utsaïga^cchedane bàla^pãóà 42.66b ràj¤o màtuþ pãóanaü màtçkàyàþ/ 42.66c yadyat kuryu÷ *càraõà bàlakà[K.bàlakà÷ càraõà] và 42.66d tattat tàdçg bhàvi pàpaü ÷ubhaü và// 42.67a dinacatuùñayam utthitam arcitaü 42.67b samabhipåjya nçpo +ahani pa¤came/ 42.67c prakçtibhiþ saha lakùma visarjayed 42.67d balabhidaþ svabala^abhivivçddhaye// 42.68ab/ uparicara^vasu^pravartitaü nçpatibhir apy anusantataü kçtam/ 42.68cd/ vidhim imam anumanya pàrthivo na ripukçtaü bhayam àpnuyàd iti// 43 nãràjanàdhyàyaþ 43.01ab/ bhagavati jaladhara^pakùma^kùapàkara^arka^ãkùaõe kamalanàbhe/ 43.01cd/ unmãlayati *turaïga[K.turaïgana]kari^nara^nãràjanaü kuryàt// 43.02ab/ dvàda÷yàm aùñamyàü *kàrtika[K.kàrttika]÷uklasya pa¤cada÷yàü và/ 43.02cd/ à÷vayuje và kuryàn nãràjana^saüj¤itàü ÷àntim// 43.03ab/ nagara^uttarapårvadi÷i pra÷astabhåmau pra÷astadàrumayam/ 43.03cd/ ùoóa÷ahasta^ucchràyaü da÷avipulaü toraõaü kàryam/// 43.04ab/ sarja^udumbara^*kakubha^÷àkhàmaya[K.÷àkhàkakubhamayaü]^÷àntisadma ku÷abahulam/ 43.04cd/ vaü÷a^vinirmita^matsya^dhvaja^cakra^alaïkçta^dvàram// 43.05ab/ pratisarayà turagàõàü bhallàtaka^÷àli^kuùñha^siddhàrthàn/ 43.05cd/ kaõñheùu nibadhnãyàt puùñyarthaü ÷àntigçhagàõàm// 43.06ab/ ravi^varuõa^vi÷vadeva^praje÷a^puruhåta^vaiùõavair mantraiþ/ 43.06cd/ saptàhaü ÷àntigçhe kuryàt^÷àntiü turaïgàõàm// 43.07ab/ abhyarcità na paruùaü vaktavyà nàpi tàóanãyàs te/ 43.07cd/ puõyàha^÷aïkha^tårya^dhvani^gãtaravair vimukta^bhayàþ// 43.08ab/ pràpte aùñame +ahni kuryàd udaïmukhaü toraõasya dakùiõataþ/ 43.08cd/ ku÷a^cãra^àvçtam à÷ramam agniü purato +asya vedyàü ca// 43.09ab/ candana^kuùñha^samaïgà^haritàla^manaþ÷ilà^priyaïgu^vacàþ/ 43.09cd/ danty^amçtà^a¤jana^rajanã^suvarõapuùpy^agnimanthà÷[K.suvarõapuùpàgnimanthà÷] ca// 43.10ab/ ÷vetàü sapårõako÷àü kañambharà^tràyamàõa^sahadevãþ/ 43.10cd/ nàgakusumaü svaguptàü ÷atàvarãü somaràjãü ca// 43.11ab/ kala÷eùv *etàþ[K.etàn] kçtvà sambhàràn upahared *valiü[K.å.baliü] samyak// 43.11cd/ bhakùyair nànàkàrair madhu^pàyasa^yàvaka^pracuraiþ// 43.12ab/ khadira^palà÷a^udumbara^kà÷mary^a÷vattha^nirmitàþ samidhaþ/ 43.12cd/ sruk kanakàd rajatàd và kartavyà bhåtikàmena// 43.13ab/ pårva^abhimukhaþ ÷rãmàn vaiyàghre carmaõi sthito ràjà/ 43.13cd/ tiùñhed anala^samãpe turagabhiùag^daivavit^sahitaþ// 43.14ab/ yàtràyàü yad abhihitaü grahayaj¤a^vidhau mahendraketau ca/ 43.14cd/ vedã^purohita^anala^lakùaõam asmiüs tad avadhàryam// 43.15ab/ lakùaõayuktaü turagaü dviradavaraü ca^eva dãkùitaü snàtam/ 43.15cd/ ahata^sita^ambara^gandha^srag^*dhåma[K.å.dhåpà]^abhyarcitaü kçtvà/ 43.16ab/ à÷rama^toraõa^målaü samupanayet sàntvayan ÷anair vàcà/ 43.16cd/ vàditra^÷aïkha^puõyàha^niþsvana^àpårita^digantam// 43.17ab/ yady ànãtas tiùñhed dakùiõacaraõaü hayaþ samutkùipya/ 43.17cd/ sa jayati tadà narendraþ ÷atrån *naciràd[K.aciràd] vinà yatnàt// 43.18ab/ trasyan na^iùño ràj¤aþ pari÷eùaü ceùñitaü dvipa^hayànàm/ 43.18cd/ yàtràyàü vyàkhyàtaü tad iha vicintyaü yathàyukti// 43.19ab/ piõóam abhimantrya dadyàt purohito vàjine sa yadi jighret/ 43.19cd/ a÷nãyàd và jayakçd viparãto +ato +anyathà^abhihitaþ// 43.20ab/ kala÷a^udakeùu ÷àkhàm àplàvya^audumbarãü spç÷et turagàn/ 43.20cd/ ÷àntika^pauùñika^mantrair evaü senàü sançpa^nàgàm// 43.21ab/ ÷àntiü ràùñra^vivçddhyai kçtvà bhåyo +abhicàrakair mantraiþ/ 43.21cd/ mçtmayam ariü vibhindyàt^÷ålena^uraþsthale vipraþ// 43.22ab/ khalinaü hayàya dadyàd abhimantrya purohitas tato ràjà/ 43.22cd/ àruhya^udakpårvàü yàyàn nãràjitaþ sabalaþ// 43.23ab/ mçdaïga^÷aïkha^dhvani^hçùña^ku¤jara^sravanmada^àmoda^sugandha^màrutaþ/ 43.23cd/ ÷iromaõi^*prànta[K.vràta]calat prabhàcayair jvalan vivasvàn iva toyada^atyaye// 43.24ab/ haüsa^païktibhir itas tato +adriràñ sampatadbhir iva ÷uklacàmaraiþ// 43.24cd/ mçùñagandha^pavana^anuvàhibhir dhåyamàna^rucira^srag^ambaraþ/ 43.25ab/ naikavarõa^maõi^vajra^bhåùitair bhåùito mukuña^kuõóala^aïgadaiþ/ 43.25cd/ bhåri^ratna^kiraõa^anura¤jitaþ ÷akrakàrmuka^*ruciü[K.rucaü] samudvahan// 43.26ab/ utpatadbhir iva khaü turaïgamair dàrayadbhir iva dantibhir dharàm/ 43.26cd/ nirjita^aribhir iva^amarair naraiþ ÷akravat parivçto vrajen nçpaþ// 43.27ab/ savajra^muktàphala^bhåùaõo +atha và sita^srag^uùõãùa^vilepana^ambaraþ/ 43.27cd/ dhçta^àtapatro gaja^pçùñham à÷rito ghana^upari^iva^indutale bhçgoþ sutaþ// 43.28ab/ samprahçùña^nara^vàji^ku¤jaraü nirmala^praharaõa^aü÷u^bhàsuram/ 43.28cd/ nirvikàram ari^pakùa^bhãùaõaü yasya sainyam aciràt sa gàü jayet// 44 kha¤janakalakùaõàdhyàyaþ 44.01ab/ kha¤janako nàma^ayaü yo vihagas tasya dar÷ane prathame/ 44.01cd/ proktàni yàni munibhiþ phalàni tàni pravakùyàmi// 44.02ab/ sthålo^abhyunnata^kaõñhaþ kçùõa^galo bhadrakàrako bhadraþ/ 44.02cd/ àkaõñha^mukhàt kçùõaþ sampårõaþ pårayaty à÷àm// 44.03ab/ kçùõo gale +asya binduþ sita^karañàntaþ sa riktakçd riktaþ/ 44.03cd/ pãto gopãta iti kle÷akaraþ kha¤jano dçùñaþ// 44.04ab/ atha madhura^surabhi^phala^kusuma^taruùu salilà÷ayeùu puõyeùu/ 44.04cd/ kari^turaga^bhujaga^mårdhni pràsàda^udyàna^harmyeùu// 44.05ab/ go^goùñha^sat^samàgama^yaj¤a^utsava^pàrthiva^dvija^samãpe/ 44.05cd/ hasti^turaïgama^÷àlà^cchatra^dhvaja^càmara^àdyeùu// 44.06ab/ hema^samãpa^sita^ambara^kamala^utpala^påjita^upalipteùu/ 44.06cd/ dadhi^pàtra^dhànya^kåñeùu ca ÷riyaü kha¤janaþ kurute// 44.07ab/ païke svàdv^anna^àptir gorasa^sampac ca gomaya^upagate/ 44.07cd/ ÷àdvalage vastra^àptiþ ÷akañasthe de÷a^vibhraü÷aþ// 44.08ab/ gçhapañale +arthabhraü÷o *badhre[K.vadhre] bandho +a÷ucau bhavati rogaþ/ 44.08cd/ pçùñhe tv aja^àvikànàü priya^saïgamam àvahaty à÷u// 44.09ab/ mahiùa^uùñra^gardabha^asthi÷ma÷àna^gçhakoõa^÷arkara^*añña[K.adri]sthaþ/ 44.09cd/ pràkàra^bhasma^ke÷eùu ca^a÷ubho maraõa^rug^bhayadaþ// 44.10ab/ pakùau dhunvan na ÷ubhaþ ÷ubhaþ piban vàri nimnagà^saüsthaþ/ 44.10cd/ såryodaye *pra÷asto[K.+atha ÷asto] na^iùñaphalaþ kha¤jano +astamaye// 44.11ab/ nãràjane nivçtte yayà di÷à kha¤janaü nçpo yàntam/ 44.11cd/ pa÷yet tayà gatasya kùipram aràtir va÷am upaiti// 44.12a tasmin nidhir bhavati maithunam eti yasmin 44.12b yasmiüs tu chardayati tatra tale +asti kàcam/ 44.12c aïgàram apy upadi÷anti purãùaõe +asya 44.12d tat^kautuka^apanayanàya khaned dharitrãm// 44.13ab/ mçta^vikala^vibhinna^rogitaþ svatanu^samàna^phalapradaþ khagaþ/ 44.13cd/ dhanakçd abhinilãyamànako viyati ca bandhu^samàgama^pradaþ// 44.14ab/ nçpatir api ÷ubhaü ÷ubhaprade÷e khagam avalokya mahãtale vidadhyàt/ 44.14cd/ surabhi^kusuma^dhåpa^yuktam arghaü ÷ubham *abhinandim[K.å.abhinanditam] evam eti vçddhim// 44.15ab/ a÷ubham api vilokya kha¤janaü dvija^guru^sàdhu^sura^arcane rataþ/ 44.15cd/ na nçpatir a÷ubhaü *samàpnuyàt[K.samàpnuyàn] na yadi dinàni ca sapta màüsabhuk// 44.16ab/ àvarùàt prathame dar÷ane phalaü pratidinaü tu *dina÷eùàt[K.dina÷eùe]/ 44.16cd/ dik^sthàna^mårti^lagna^çkùa^÷ànta^dãpta^àdibhi÷ ca^åhyam// 45 utpàtàdhyàyaþ 45.01ab/ yàn atrer utpàtàn gargaþ provàca tàn ahaü vakùye/ 45.01cd/ teùàü saükùepo +ayaü prakçter anyatvam utpàtaþ// 45.02ab/ apacàreõa naràõàm upasargaþ pàpasa¤cayàd bhavati/ 45.02cd/ saüsåcayanti divya^àntarikùa^bhaumàs *ta utpàtàþ[K.tadutpàtàþ]// 45.03ab/ manujànàm apacàràd aparaktà devatàþ sçjanty etàn/ 45.03cd/ tatpratighàtàya nçpaþ ÷àntiü ràùñre prayu¤jãta// 45.04ab/ divyaü graha^çkùa^vaikçtam ulkà^nirghàta^pavana^pariveùàþ/ 45.04cd/ gandharvapura^purandaracàpa^àdi yad àntarikùaü tat// 45.05ab/ bhaumaü cara^sthira^bhavaü tat^÷àntibhir àhataü ÷amam upaiti/ 45.05cd/ nàbhasam upaiti mçdutàü ÷àmyati no divyam ity eke// 45.06ab/ divyam api ÷amam upaiti prabhåta^kanaka^anna^go^mahã^dànaiþ/ 45.06cd/ rudra^àyatane bhåmau godohàt koñihomàc ca// 45.07ab/ àtma^suta^ko÷a^vàhana^pura^dàra^purohiteùu *loke ca[K.lokeùu]/ 45.07cd/ pàkam upayàti daivaü parikalpitam aùñadhà nçpateþ// 45.08ab/ animitta^bhaïga^calana^sveda^a÷ru^nipàta^jalpana^àdyàni/ 45.08cd/ liïga^àrcà^àyatanànàü nà÷àya nare÷a^de÷ànàm// 45.09ab/ daivatayàtrà^÷akañàkùa^cakra^yuga^ketu^bhaïga^patanàni/ 45.09cd/ samparyàsana^sàdana^*saïga÷[K.saïgà÷] ca na de÷a^nçpa^÷ubhadàþ// 45.10ab/ çùi^dharma^pitç^brahma^prodbhåtaü vaikçtaü dvijàtãnàm/ 45.10cd/ yad rudra^lokapàla^udbhavaü pa÷ånàm aniùñaü tat// 45.11ab/ guru^sita^÷anai÷cara^utthaü purodhasàü viùõujaü ca lokànàm/ 45.11cd/ skanda^vi÷àkha^samutthaü màõóalikànàü narendràõàm// 45.12ab/ vedavyàse mantriõi vinàyake vaikçtaü camånàthe/ 45.12cd/ dhàtari savi÷vakarmaõi lokàbhàvàya nirdiùñam// 45.13ab/ deva^kumàra^kumàrã^vanità^preùyeùu vaikçtaü yat syàt/ 45.13cd/ tan narapateþ kumàraka^kumàrikà^strã^parijanànàm// 45.14ab/ rakùaþ^pi÷àca^*gçhyaka[U.guhyaka]^nàgànàm *evam[K.etad] eva *nirdiùñam[K.nirde÷yam]/ 45.14cd/ màsai÷ ca^apy aùñàbhiþ sarveùàm eva phalapàkaþ// 45.15ab/ buddhvà devavikàraü ÷uciþ purodhàs tryaha^uùitaþ snàtaþ/ 45.15cd/ snàna^kusuma^anulepana^vastrair abhyarcayet pratimàm// 45.16ab/ madhuparkeõa purodhà *bhakùyair[K.bakùair] balibhi÷ ca vidhivad upatiùñhet/ 45.16cd/ sthàlãpàkaü juhuyàd vidhivan mantrai÷ ca tal^liïgaiþ// 45.17a iti vibudha^vikàre ÷àntayaþ saptaràtraü 45.17b dvija^vibudha^gaõa^arcà gãta^nçtya^utsavà÷ ca/ 45.17c vidhivad avani^pàlair yaiþ prayuktà na teùàü 45.17d bhavati durita^pàko dakùiõàbhi÷ ca ruddhaþ// 45.18ab/ ràùñre yasya^anagniþ pradãpyate dãpyate ca na^indhanavàn/ 45.18cd/ manuje÷varasya pãóà tasya *ca[K.omitted] ràùñrasya vij¤eyà// 45.19ab/ jala^màüsa^àrdra^jvalane nçpati^vadhaþ praharaõe raõo raudraþ/ 45.19cd/ sainya^gràma^pureùu ca nà÷o vahner bhayaü kurute// 45.20ab/ pràsàda^bhavana^toraõa^ketv^àdiùv ananalena dagdheùu/ 45.20cd/ taóità và ùaõmàsàt paracakrasya^àgamo niyamàt// 45.21ab/ dhåmo +anagni^samuttho rajas tama÷ ca^ahnijaü mahà^bhayadam/ 45.21cd/ vyabhre ni÷y uóunà÷o dar÷anam api ca^ahni doùakaram// 45.22ab/ nagara^*catuùpàd^aõóaja[K.catuùpàda^aõóaja]^manujànàü bhayakaraü jvalanam àhuþ/ 45.22cd/ dhåma^agni^visphuliïgaiþ ÷ayyà^ambara^ke÷agair mçtyuþ// 45.23ab/ àyudha^jvalana^sarpaõa^svanàþ ko÷a^nirgamana^vepanàni và/ 45.23cd/ vaikçtàni yadi và^àyudhe +aparàõy à÷u raudra^raõa^saïkulaü vadet// 45.24a mantrair *àgneyaiþ[K.vàhnaiþ] kùãravçkùàt samidbhir 45.24b hotavyo +agniþ sarùapaiþ sarpiùà ca/ 45.24c agnyàdãnàü vaikçte ÷àntir evaü 45.24d deyaü ca^asmin kà¤canaü bràhmaõebhyaþ// 45.25ab/ ÷àkhàbhaïge +akasmàd vçkùàõàü nirdi÷ed raõodyogam/ 45.25cd/ hasane de÷abhraü÷aü rudite ca vyàdhi^bàhulyam// 45.26ab/ ràùñra^vibhedas tv ançtau bàlavadho +atãva kusumite bàle/ 45.26cd/ vçkùàt kùãrasràve sarvadravya^kùayo bhavati// 45.27ab/ madye vàhana^nà÷aþ saügràmaþ ÷oõite madhuni rogaþ/ 45.27cd/ snehe durbhikùa^bhayaü mahadbhayaü *niþsrute[K.niþsçte] salile// 45.28ab/ ÷uùka^virohe vãrya^anna^saükùayaþ ÷oùaõe ca virujànàm/ 45.28cd/ patitànàm utthàne svayaü bhayaü daivajanitaü ca// 45.29ab/ påjitavçkùe hy ançtau kusumaphalaü nçpa^vadhàya nirdiùñam/ 45.29cd/ dhåmas tasmin jvàlà +atha và bhaven nçpa^vadhàya^eva// 45.30ab/ sarpatsu taruùu jalpatsu và^api jana^saükùayo vinirdiùñaþ/ 45.30cd/ vçkùàõàü vaikçtye da÷abhir màsaiþ phala^vipàkaþ// 45.31ab/ srag^gandha^dhåpa^ambara^påjitasya chatraü vidhàya^upari pàdapasya/ 45.31cd/ kçtvà ÷ivaü rudrajapo +atra kàryo rudrebhya ity atra *ùaó eva homàþ[K.ùaóaïgahomaþ]// 45.32ab/ pàyasena *madhunàpi[K.madhunà ca] bhojayed bràhmaõàn ghçtayutena bhåpatiþ/ 45.32cd/ medinã nigadità^atra dakùiõà vaikçte tarukçte hitàrthibhiþ// 45.33ab/ nàle +abja^yava^àdãnàm ekasmin dvi^tri^sambhavo maraõam/ 45.33cd/ kathayati tadadhipatãnàü yamalaü jàtaü ca kusumaphalam// 45.34ab/ ativçddhiþ sasyànàü nànà^phala^kusuma^*sambhavo[K.bhavo] vçkùe/ 45.34cd/ bhavati hi yady ekasmin paracakrasya^àgamo niyamàt// 45.35ab/ ardhena yadà tailaü bhavati tilànàm atailatà và syàt/ 45.35cd/ annasya ca vairasyaü tadà tu vindyàd bhayaü sumahat// 45.36ab/ vikçta^kusumaü phalam và gràmàd atha và puràd vahiþ[K.å.bahiþ] kàryam/ 45.36cd/ saumyo +atra caruþ kàryo nirvàpyo và pa÷uþ ÷àntyai// 45.37a sasye ca dçùñvà vikçtiü pradeyaü 45.37b tatkùetram eva prathamaü dvijebhyaþ/ 45.37c tasya^eva madhye carum atra bhaumaü 45.37d kçtvà na doùaü samupaiti *tajjam[K.tajjàn]// 45.38ab/ durbhikùam *anàvçùñàv ativçùñau[K.anàvçùñyàm ativçùñyàm] kùudbhayaü *parabhayaü ca[K.saparacakram]/ 45.38cd/ rogo hy ançtu^bhavàyàü *nçpati^vadho[K.nçpa^vadho] +anabhrajàtàyàm// 45.39ab/ ÷ãta^uùõa^*viparyàso[K.viparyàse] no samyagçtuùu ca sampravçtteùu/ 45.39cd/ ùaõmàsàd ràùñra^bhayaü roga^bhayaü daiva^janitaü ca// 45.40ab/ anya^çtau saptàhaü prabandha^varùe pradhàna^nçpa^maraõam/ 45.40cd/ rakte ÷astra^udyogo màüsa^asthi^vasà^àdibhir marakaþ// 45.41ab/ dhànya^hiraõya^tvak^phala^kusuma^àdyair varùitair bhayaü vindyàt/ 45.41cd/ aïgàra^pàü÷u^varùe vinà÷am àyàti tannagaram// 45.42ab/ upalà vinà jaladharair vikçtà và pràõino yadà vçùñàþ/ 45.42cd/ chidraü và^apy ativçùñau sasyànàm ãti^saüjananam// [K.one verse inserted K. 46.43ab/ kùãra^ghçta^kùaudràõàü dadhno rudhira^uùõa^vàriõàü[K's tr. vàriõo] varùe/ K. 46.43cd/ de÷avinà÷o j¤eyo +asçgvarùe ca api nçpa^yuddham//] 45.43ab/ yady amale +arke chàyà na dç÷yate pratãpà và/ 45.43cd/ de÷asya tadà sumahad^bhayam àyàtaü vinirde÷yam// 45.44ab/ vyabhre nabhasi^indradhanur divà yadà dç÷yate +atha và ràtrau/ 45.44cd/ pràcyàm aparasyàü và tadà bhavet kùudbhyaü sumahat// 45.45ab/ sårya^indu^parjanya^samãraõànàü *yàgaþ[K.yogaþ] smçto vçùñi^vikàra^kàle/ 45.45cd/ dhànya^anna^go^kà¤cana^dakùiõà÷ ca deyàs tataþ ÷àntim upaiti pàpam// 45.46ab/ apasarpaõaü nadãnàm nagaràd acireõa ÷ånyatàü kurute/ 45.46cd/ ÷oùa÷ ca^a÷oùyàõàm anyeùàü và hradàdãnàm// 45.47ab/ snehà^sçg^màüsa^vahàþ saïkula^kaluùàþ pratãpagà÷ ca^api/ 45.47cd/ paracakrasya^àgamanaü nadyaþ kathayanti ùaõmàsàt// 45.48ab/ jvàlà^dhåma^kvàtha^àrudita^utkruùñàni ca^eva kåpànàm/ 45.48cd/ gãta^prajalpitàni ca jana^marakàya^*upadiùñàni[K.pradiùñàni]// 45.49ab/ *salila[K.toya]^utpattir akhàte gandha^rasa^viparyaye ca toyànàm/ 45.49cd/ salilà÷aya^vikçtau và mahadbhayaü tatra ÷antim *imàm[K.iyam]// 45.50ab/ salila^vikàre kuryàt påjàü varuõasya vàruõair mantraiþ/ 45.50cd/ tair eva ca japa^homaü ÷amam evaü pàpam upayàti// 45.51ab/ prasava^vikàre strãõàü dvi^tri^catuù^prabhçti^samprasåtau và/ 45.51cd/ hãna^atirikta^kàle ca de÷a^kula^saükùayo bhavati// 45.52ab/ vaóavà^uùñra^mahiùa^go^hastinãùu yamala^udbhave *raõa^maraõam[K.maraõam] eùàm/ 45.52cd/ ùaõmàsàt såtiphalaü ÷àntau ÷lokau ca garga^uktau// 45.53ab/ nàryaþ parasya viùaye tyaktavyàs tà hita^arthinà/ 45.53cd/ tarpayec ca dvijàn kàmaiþ ÷àntiü ca^eva^atra kàrayet// 45.54ab/ catuùpàdàþ sva^yåthebhyas tyaktavyàþ para^bhåmiùu/ 45.54cd/ nagaraü svàminaü yåtham anyathà tu vinà÷ayet// 45.55ab/ parayonàv abhigamanaü bhavati tira÷càm asàdhu dhenånàm/ 45.55cd/ ukùàõo và^anyonyaü pibati ÷và và surabhi^putram// 45.56ab/ màsatrayeõa vindyàt tasmin niþsaü÷ayaü para^àgamanam/ 45.56cd/ tatpratighàtàya^etau ÷lokau gargeõa nirdiùñau// 45.57ab/ tyàgo vivàsanaü dànaü tat tasya^à÷u ÷ubhaü bhavet/ 45.57cd/ tarpayed bràhmaõàü÷ ca^atra japa^homàü÷ ca kàrayet// 45.58ab/ sthàlãpàkena dhàtàraü pa÷unà ca purohitaþ/ 45.58cd/ pràjàpatyena mantreõa yajed bahv^anna^dakùiõam// 45.59ab/ yànaü vàha^viyuktaü yadi gacchen na vrajec ca vàha^yutam/ 45.59cd/ ràùñra^bhayaü bhavati tadà cakràõàü sàda^bhaïge ca// 45.60ab[K.46.61ab]/ gãtarava^tårya÷abdà nabhasi yadà và cara^sthira^anyatvam/ 45.60cd[K.46.61cd]/ mçtyus tadà gadà và *visvatårye[K.å.visvaratàrye] para^abhibhavaþ// 45.61ab[K.46.62ab]/ anabhihata^tårya^nàdaþ ÷abdo và tàóiteùu yadi na syàt/ 45.61cd[K.46.62cd]/ vyutpattau và teùàü para^àgamo nçpati^maraõaü và// 45.62ab/ go^làïgalayoþ saïge darvã^÷årpa^àdy^upaskara^vikàre/ 45.62cd/ kroùñuka^nàde ca tathà ÷astra^bhayaü munivaca÷ ca^idam// 45.63ab/ vàyavyeùv eùu nçpatir vàyuü ÷aktubhir arcayet/ 45.63cd/ àvàyor iti pa¤carco *japtavyàþ[K.jàpyà÷ ca] prayatair dvijaiþ// 45.64ab/ bràhmaõàn parama^annena dakùiõàbhi÷ ca tarpayet/ 45.64cd/ bahv^anna^dakùiõà homàþ kartavyà÷ ca prayatnataþ// 45.65ab/ pura^pakùiõo vanacarà vanyà và nirbhayà vi÷anti puram/ 45.65cd/ naktaü và divasa^caràþ kùapà^carà và caranty ahani// 45.66ab/ sandhyà^dvaye +api maõóalam àbadhnanto mçgà vihaïgà và/ 45.66cd/ dãptàyàü di÷y atha và kro÷antaþ saühatà bhayadàþ// 45.67ab/ *÷yenàþ[K.÷vànaþ] prarudanta iva dvàre kro÷anti jambukà dãptàþ/ 45.67cd/ pravi÷en narendra^bhavane kapotakaþ kau÷iko yadi và// 45.68ab/ kukkuña^rutaü pradoùe hemanta^àdau ca kokila^àlàpàþ/ 45.68cd/ pratiloma^maõóala^caràþ ÷yena^àdyà÷ ca^ambare bhayadàþ// 45.69ab/ gçha^caitya^toraõeùu dvàreùu ca pakùi^saïgha^*sampàtaþ[K.sampàtàþ]/ 45.69cd/ madhu^valmãka^ambhoruha^*samudbhava÷[K.samudbhavà÷] ca^api nà÷àya// 45.70ab/ ÷vabhir asthi^÷ava^avayava^prave÷anaü mandireùu marakàya/ 45.70cd/ pa÷u^÷astra^vyàhàre nçpa^mçtyur munivaca÷ ca^idam// 45.71ab/ mçga^pakùi^vikàreùu kuryàd *dhãmàn[K.å.dhomàn] sadakùiõàn/ 45.71cd/ devàþ kapota iti ca japtavyàþ pa¤cabhir dvijaiþ// 45.72ab/ sudevà iti ca^ekena deyà gàvaþ *sadakùiõàþ[K.ca dakùiõà]/ 45.72cd/ japet^÷àkuna^såktaü và mano veda÷iràü÷i ca// 45.73ab/ ÷akradhvaja^indrakãla^stambhadvàra^prapàta^bhaïgeùu/ 45.73cd/ tadvat kapàña^toraõa^ketånàü narapater maraõam// 45.74ab/ sandhyà^dvayasya dãptir dhåma^utpatti÷ ca kànane +anagnau/ 45.74cd/ chidra^abhàve bhåmer daraõaü kampa÷ ca bhayakàrã// 45.75a *pàkhaõóàõàü[K.pàùaõóàõàü] nàstikànàü ca bhaktaþ 45.75b sàdhv^àcàra^projjhitaþ krodha^÷ãlaþ/ 45.75c ãrùyuþ kråro vigraha^àsakta^cetà 45.75d yasmin ràjà tasya de÷asya nà÷aþ// 45.76ab/ prahara hara chindhi bhindhi^ity àyudha^kàùñha^a÷ma^pàõayo bàlàþ/ 45.76cd/ nigadantaþ praharante tatra^api bhayaü bhavaty à÷u// 45.77ab/ aïgàra^gairika^àdyair vikçta^preta^abhilekhanaü yasmin/ 45.77cd/ nàyaka^citritam atha và kùaye kùayaü yàti na cireõa// 45.78ab/ låtà^paña^aïga^÷abalaü na sandhyayoþ påjitaü kalaha^yuktam/ 45.78cd/ nitya^ucchiùña^strãkaü ca yad gçhaü tat kùayaü yàti// 45.79ab/ dçùñeùu yàtudhàneùu nirdi÷en marakam à÷u sampràptam/ 45.79cd/ pratighàtàya^eteùàü gargaþ ÷àntiü cakàra^imàm// 45.80ab/ mahà÷àntyo +atha balayo bhojyàni sumahànti ca/ 45.80cd/ kàrayeta mahendraü ca *màhendrãü[K.mahendrãbhiþ] ca samarcayet// 45.81ab/ narapati^de÷a^vinà÷e ketor udaye +atha và grahe +arkendvoþ/ 45.81cd/ utpàtànàü prabhavaþ sva^çtubhava÷ ca^apy adoùàya// 45.82ab/ ye ca na doùàn janayanty utpàtàs tàn çtu^svabhàva^kçtàn/ 45.82cd/ çùiputra^kçtaiþ ÷lokair vidyàd etaiþ samàsa^uktaiþ// 45.83ab/ vajra^a÷ani^mahã^kampa^sandhyà^nirghàta^niþsvanàþ/ 45.83cd/ pariveùa^rajo^dhåma^rakta^arka^*astamaya[K.astamana]^udayàþ// 45.84ab/ drumebhyo +anna^rasa^sneha^bahu^puùpa^phala^udgamàþ/ 45.84cd/ go^pakùi^mada^vçddhi÷ ca ÷ivàya madhu^màdhave// 45.85ab/ tàrà^ulkà^pàta^kaluùaü kapila^arkendu^maõóalam/ 45.85cd/ anagni^jvalana^sphoña^dhåma^reõv^anila^àhatam// 45.86ab/ rakta^padma^*aruõà[K.aruõam] *sandhyà[K.sandhyaü] nabhaþ kùubdha^arõava^upamam/ 45.86cd/ saritàü ca^ambu^saü÷oùaü dçùñvà grãùme ÷ubhaü vadet// 45.87ab/ ÷akràyudha^parãveùa^vidyut^÷uùka^virohaõam/ 45.87cd/ kampa^udvartana^vaikçtyaü rasanaü daraõaü kùiteþ// 45.88ab/ saro^nady^udapànànàü vçddhy^årdhva^taraõa^plavàþ/ 45.88cd/ saraõaü ca^adri^gehànàü varùàsu na bhaya^àvaham// 45.89ab/ divya^strã^bhåta^gandharva^vimàna^adbhuta^dar÷anam/ 45.89cd/ graha^nakùatra^tàràõàü dar÷anaü ca divà +ambare// 45.90ab/ gãta^vàditra^nirghoùà vana^parvata^sànuùu/ 45.90cd/ sasya^vçddhir apàü hànir apàpàþ ÷aradi smçtàþ// 45.91ab/ ÷ãta^anila^tuùàratvaü nardanaü mçga^pakùiõàm/ 45.91cd/ rakùo^yakùa^àdi^sattvànàü dar÷anaü vàg amanuùã// 45.92ab/ di÷o dhåma^andhakàrà÷ ca sa^nabho^vana^parvatàþ/ 45.92cd/ uccaiþ sårya^udaya^astau ca hemante ÷obhanàþ smçtàþ// 45.93ab/ hima^pàta^anila^utpàtà viråpa^adbhuta^dar÷anam/ 45.93cd/ kçùõa^a¤jana^àbham àkà÷aü tàrà^ulkà^pàta^pi¤jaram// 45.94ab/ citra^garbha^udbhavàþ strãùu go^aja^a÷va^mçga^pakùiùu/ 45.94cd/ patra^aïkura^latànàü ca vikàràþ ÷i÷ire ÷ubhàþ// 45.95ab/ çtu^svabhàva^jà hy ete dçùñàþ sva^çtau ÷ubha^pradàþ/ 45.95cd/ çtor anyatra ca^utpàtà dçùñàs te *ca^atidàruõàþ[K.bç÷adàrunàþ]// 45.96ab/ unmattànàü ca yà gàthàþ ÷i÷ånàü *yac ca bhàùitam[K.bhàùitaü ca yat]/ 45.96cd/ striyo yac ca prabhàùante tasya nàsti vyatikramaþ// 45.97ab/ pårvaü carati deveùu pa÷càc *carati[K.gacchati] mànuùàn/ 45.97cd/ na^acodità vàg vadati satyà hy eùà sarasvatã// 45.98a utpàtàn gaõita^vivarjito +api buddhvà 45.98b vikhyàto bhavati narendra^vallabha÷ ca/ 45.98c etat tan^munivacanaü rahasyam uktaü 45.98d yaj j¤àtvà bhavati naras trikàladar÷ã// 46 mayåracitrakàdhyàyaþ 46.01ab/ divya^àntarikùa^à÷rayam uktam àdau mayà phalaü ÷astam a÷obhanaü ca/ 46.01cd/ pràyeõa càreùu samàgameùu yuddheùu màrga^àdiùu vistareõa// 46.02a bhåyo varàhamihirasya na yuktam etat 46.02b kartuü samàsakçd asav iti tasya doùaþ/ 46.02c tajj¤air na vàcyam idam uktaphala^anugãti 46.02d yad *barhi[K.varhi]citrakam iti prathitaü varàïgam// 46.03ab/ svaråpam eva tasya tat^prakãrtita^anukãrtanam/ 46.03cd/ bravãmy ahaü na ced idaü tathà +api me +atra vàcyatà// 46.04ab/ uttaravãthi^gatà dyutimantaþ kùema^*÷ubhikùa[U.subhikùa]^÷ivàya samastàþ/ 46.04cd/ dakùiõa^màrga^gatà dyutihãnàþ kùudbhaya^taskara^mçtyu^karàs te// 46.05ab/ koùñhàgàra^gate bhçgu^putre puùyasthe ca giràm prabhaviùõau/ 46.05cd/ nirvairàþ kùitipàþ sukhabhàjaþ saühçùñà÷ ca janà gatarogàþ// 46.06ab/ pãóayanti yadi kçttikàü maghàü rohiõãü ÷ravam aindram eva và/ 46.06cd/ projjhya såryam apare grahàs tadà pa÷cimà dig anayena pãóyate// 46.07a pràcyàü ced dhvajavad avasthità dinànte 46.07b pràcyànàü bhavati hi vigraho nçpàõàm/ 46.07c madhye ced bhavati hi madhyade÷a^*pãñhà[K.å.pãóà] 46.07d råkùais tair na tu *ruciman[K.rucirair] mayåkhavadbhiþ// 46.08ab/ dakùiõàü kakubham *à÷ritas[K.à÷ritais] tu tair dakùiõàpathapayomucàü kùayaþ/ 46.08cd/ hãna^råkùa^tanubhi÷ ca vigrahaþ sthåla^deha^kiraõa^anvitaiþ ÷ubham// 46.09ab/ uttaramàrge spaùña^mayåkhàþ ÷àntikaràs te tan nçpatãnàm/ 46.09cd/ hrasva^÷arãrà bhasma^savarõà doùakaràþ syur de÷a^nçpàõàm// 46.10a nakùatràõàü tàrakàþ sagrahàõàm 46.10b dhåmajvàlàvisphuliïgànvità÷ cet/ 46.10c àlokaü và nirnimittaü na yànti 46.10d yàti dhvaüsaü sarvalokaþ sabhåpaþ// 46.11a divi bhàti yadà tuhinàü÷uyugaü 46.11b dvija^vçddhir atãva tadà÷u ÷ubhà/ 46.11c tadanantaravarõaraõo +arkayuge 46.11d jagataþ pralayas tricatuùprabhçti// 46.12a munãn abhijitaü dhruvaü maghavata÷ ca bhaü saüspç÷an 46.12b ÷ikhã ghanavinà÷akçt ku÷alakarmahà ÷okadaþ/ 46.12c *bhujaïgam[K.bhujaïgabham] atha saüspç÷ed bhavati vçùñinà÷o dhruvaü 46.12d kùayaü vrajati vidruto janapada÷ ca bàlàkulaþ// 46.13ab/ pràgdvàreùu caran raviputro nakùatreùu karoti ca vakram/ 46.13cd/ durbhikùaü kurute *mahadugraü[K.bhayam ugraü] mitràõàü ca virodham avçùñim// 46.14ab/ rohiõã÷akañam arkanandano yadi bhinatti rudhiro +atha và ÷ikhã/ 46.14cd/ kiü vadàmi yad aniùñasàgare jagad a÷eùam upayàti saükùayam// 46.15ab/ udayati satataü yadà ÷ikhã carati bhacakram a÷eùam eva và/ 46.15cd/ anubhavati puràkçtaü tadà phalam a÷ubhaü sacara^acaraü jagat// 46.16a dhanuþsthàyã råkùo rudhirasadç÷aþ kùudbhayakaro 46.16b balodyogaü *candraþ[K.cenduþ] kathayati jayaü jyà +asya ca yataþ/ 46.16c gavàü{avàk] ÷çïgo goghno nidhanam api sasyasya kurute 46.16d jvalan dhåmàyan và nçpatimaraõàyaiva bhavati// 46.17ab/ snigdhaþ sthålaþ sama÷çïgo vi÷àlas tuïga÷ ca^udagvicaran nàgavãthyàm/ 46.17cd/ dçùñaþ saumyair a÷ubhair viprayukto lokànandaü kurute +atãva candraþ// 46.18ab/ pitrya^maitra^puruhåta^vi÷àkhà^tvàùñram etya ca yunakti ÷a÷àïkaþ/ 46.18cd/ dakùiõena na *÷ubhaþ ÷ubhakçt[K.÷ubho hitakçt] syàd yady udak carati madhyagato và// 46.19ab/ parigha iti megharekhà yà tiryagbhàskarodaye +aste và/ 46.19cd/ paridhis tu pratisåryo daõóas tv çjur indracàpanibhaþ// 46.20ab/ udaye +aste và bhànor ye dãrghà ra÷mayas tv amoghàs te/ 46.20cd/ suracàpakhaõóam çju yad rohitam airàvataü dãrgham// 46.21ab/ ardha^astamayàt sandhyà vyaktãbhåtà na tàrakà yàvat/ 46.21cd/ tejaþparihàni mukhàd bhànor ardha^udayo yàvat// 46.22ab/ tasmin sandhyà^kàle cihnair etaiþ ÷ubha^a÷ubhaü vàcyam/ 46.22cd/ sarvair etaiþ snigdhaiþ sadyo varùaü bhayaü råkùaiþ// 46.23a acchinnaþ parigho viyac ca vimalaü ÷yàmà mayåkhà raveþ 46.23b snigdhà dãdhitayaþ *mitaü[K.å.sitaü] suradhanurvidyuc ca pårvottarà/ 46.23c snigdho meghatarur divàkarakarair àliïgato và yadà 46.23d vçùñiþ syàd yadi và +arkam astasamaye megho mahàn chàdayet// 46.24ab/ khaõóo vakraþ kçùõo hrasvaþ kàka^àdyair và cihnair viddhaþ/ 46.24cd/ yasmin de÷e råkùa÷ càrkas tatràbhàvaþ pràyo ràj¤aþ// 46.25ab/ vàhinãü samupayàti pçùñhato màüsabhuk khagagaõo yuyutsataþ/ 46.25cd/ yasya tasya balavidravo mahàn agrais tu vijayo vihaïgamaiþ// 46.26ab/ bhànor udaye yadi vàstamaye gandharvapurapratimà dhvajanã/ 46.26cd/ vimbaü niruõaddhi tadà nçpateþ pràptaü samaraü sabhayaü pravadet// 46.27ab/ ÷astà ÷àntidvijamçgaghuùñà sandhyà snigdhà mçdupavanà ca/ 46.27cd/ pàü÷udhvastà janapadanà÷aü dhatte råkùà rudhiranibhà và// 46.28a yadvistareõa kathitaü munibhis tad asmin 46.28b sarvaü mayà nigaditaü punaruktavarjam/ 46.28c ÷rutvà +api kokila^rutaü balibhug virauti 46.28d yat^tat svabhàvakçtam asya pikaü na jetum// 47 puùyasnànàdhyàyaþ 47.01ab/ målaü manujàdhipatiþ prajàtaros tad upaghàta^saüskàràt/ 47.01cd/ a÷ubhaü ÷ubhaü ca loke bhavati yato +ato nçpati^cintà// 47.02ab/ yà vyàkhyàtà ÷àntiþ svayambhuvà suraguror mahendra^arthe/ 47.02cd/ tàü pràpya vçddhagargaþ pràha yathà bhàgureþ ÷çõuta// 47.03ab/ puùyasnànaü nçpateþ kartavyaü daivavit^purodhàbhyàm/ 47.03cd/ nàtaþ paraü pavitraü sarva^utpàta^antakaram asti// 47.04ab/ ÷leùmàtaka^akùa^kaõñaki^kañu^tikta^vigandhi^pàdapa^vihãne/ 47.04cd/ kau÷ika^gçdhraprabhçtibhir aniùña^vihagaiþ parityakte// 47.05ab/ taruõa^taru^gulma^vallã^latà^pratàna^*anvite[K.àvçte] vanodde÷e/ 47.05cd/ nirupahata^patra^pallava^manoj¤a^madhuradrumapràye// 47.06ab/ kçkavàku^jãva^jãvaka^÷uka^÷ikhi^÷atapatra^càùa^hàrãtaiþ/ 47.06cd/ krakara^cakora^kapi¤jala^va¤jula^pàràvata^÷rãkaiþ// 47.07ab/ kusuma^rasapàna^matta^dvirepha^puüskokila^àdibhi÷ ca^anyaiþ/ 47.07cd/ virute vanopakaõñhe kùetra^àgàre ÷ucàv atha và// 47.08ab/ *hçdinã[K.å.hradinã]^vilàsinãnàü jalakhaga^nakhavikùateùu ramyeùu/ 47.08cd/ pulina^jaghaneùu kuryàd dçk^manasoþ prãtijananeùu// 47.09ab/ protpluta^haüsa^cchatre kàraõóava^kurara^sàrasa^udgãte/ 47.09cd/ phulla^indãvara^nayane sarasi sahasràkùa^kànti^dhare// 47.10ab/ protphulla^kamala^vadanàþ kalahaüsa^*kala[K.kalasvana]^prabhàùiõyaþ/ 47.10cd/ prottuïga^kuómala^kucà yasmin nalinã^vilàsinyaþ// 47.11ab/ kuryàd goromanthaja^phenalava^÷akçt^khura^kùata^upacite/ 47.11cd/ acira^prasåta^huïkçta^valgita^vatsa^utsave goùñhe// 47.12ab/ atha và samudratãre ku÷ala^àgata^*ratna^pota[K.potaratna]^sambàdhe/ 47.12cd/ ghana^nicula^lãna^jalacara^sitakhaga^÷abalãkçta^upànte// 47.13ab/ kùamayà krodha iva jitaþ siüho mçgya^abhibhåyate *yeùu[K.yatra]/ 47.13cd/ datta^abhaya^khaga^mçga^÷àvakeùu teùv à÷rameùv atha và// 47.14ab/ kà¤cã^kalàpa^nåpura^gurujaghana^udvahana^vighnita^padàbhiþ/ 47.14cd/ ÷rãmati mçgekùaõàbhir gçhe +anyabhçta^valgu^vacanàbhiþ// 47.15ab/ puõyeùv àyataneùu ca tãrtheùu^udyàna^ramya^de÷eùu/ 47.15cd/ pårvodak^plava^bhåmau pradakùiõa^ambhovahàyàü ca// 47.16ab/ bhasma^aïgàra^asthy^åùara^tuùa^ke÷a^÷vabhra^karkaña^àvàsaiþ/ 47.16cd/ *÷vàvidha[K.÷vàvin]^måùaka^vivarair valmãkair yà ca santyaktà// 47.17ab/ dhàtrã ghanà sugandhà snigdhà madhurà samà ca vijayàya/ 47.17cd/ senàvàse +apy evaü yojayitavyà yathàyogam// 47.18ab/ niùkramya puràn naktaü daivaj¤a^amàtya^yàjakàþ pràcyàm/ 47.18cd/ kauberyàü và kçtvà baliü di÷ã÷àdhipàyàü và// 47.19ab/ làjà^akùata^dadhi^kusumaiþ prayataþ praõataþ purohitaþ kuryàt/ 47.19cd/ àvàhanam atha mantras tasmin munibhiþ samuddiùñaþ// 47.20ab/ àgacchantu suràþ sarve ye +atra påjà^abhilàùiõaþ/ 47.20cd/ di÷o nàgà dvijà÷ ca^eva ye *ca^apy anye[K.càney apy] +aü÷abhàginaþ// 47.21ab/ àvàhya^evam tataþ sarvàn evaü bråyàt purohitaþ/ 47.21cd/ ÷vaþ påjàü pràpya yàsyanti dattvà ÷àntiü mahãpateþ// 47.22ab/ àvàhiteùu kçtvà påjàü tàü ÷arvarãü vaseyus te/ 47.22cd/ sadasat^svapnanimittaü yàtràyàü svapnavidhir uktaþ// 47.23ab/ apare +ahani prabhàte sambhàràn upahared yathoktaguõàn/ 47.23cd/ gatvà +avaniprade÷e ÷lokà÷ ca^apy atra munigãtàþ// 47.24ab/ tasmin maõóalam àlikhya kalpayet tatra medinãm/ 47.24cd/ nànà^ratnàkaravatãü sthànàni vividhàni ca// 47.25ab/ purohito yathàsthànaü nàgàn yakùàn suràn pitén/ 47.25cd/ gandharva^apsarasa÷ ca^eva munãn siddhàü÷ ca vinyaset// 47.26ab/ grahàü÷ ca *sarva[K.saha]nakùatrai rudràü÷ ca saha màtçbhiþ/ 47.26cd/ skandaü viùõuü vi÷àkhaü ca lokapàlàn surastriyaþ// 47.27ab/ varõakair vivikdhaiþ kçtvà hçdyair gandha^guõànvitaiþ/ 47.27cd/ yathàsvaü påjayed vidvàn gandha^màlyànulepanaiþ// 47.28ab/ bhakùyair annai÷ ca vividhaiþ phala^måla^àmiùais tathà/ 47.28cd/ *pànai÷ ca[K.pànakair] vividhair hçdyaiþ surà^kùãra^àsava^àdibhiþ// 47.29ab/ kathayàmy ataþ param ahaü påjàm asmin yathàbhilikhitànàm/ 47.29cd/ grahayaj¤e yaþ prokto vidhir grahàõàü sa kartavyaþ// 47.30ab/ màüsa^odana^madyaiþ pi÷àca^dititanaya^dànavàþ påjyàþ/ 47.30cd/ abhya¤jana^a¤jana^tilaiþ pitaro màüsa^odanai÷ ca^api// 47.31ab/ sàma^yajurbhir munayas tv çgbhir gandhai÷ ca dhåpa^màlya^yutaiþ/ 47.31cd/ a÷leùakavarõais trimadhureõa ca^abhyarcayed nàgàn// 47.32ab/ dhåpa^àjya^àhuti^màlyair vibudhàn *ratnaþ[U.ratnaiþ] stuti^praõàmai÷ ca/ 47.32cd/ gandharvàn apsaraso gandhair màlyai÷ ca susugandhaiþ// 47.33ab/ ÷eùàüs tu sàrvavarõika^balibhiþ påjàü nyasec ca sarveùàm/ 47.33cd/ pratisara^vastra^patàkà^bhåùaõa^yaj¤opavãtàni// 47.34ab/ maõóala^pa÷cimabhàge kçtvà^agniü dakùiõe +atha và vedyàm/ 47.34cd/ àdadyàt sambhàràn darbhàn dãrghàn agarbhàü÷ ca// 47.35ab/ làjà^àjya^akùata^dadhi^madhu^siddhàrthaka^gandha^sumanaso *dhåpaþ[K.dhupàn]/ 47.35cd/ gorocana^a¤jana^*tilàþ[K.tilàn] svartuja^madhuràõi ca phalàni// 47.36ab/ saghçtasya pàyasasya ca tatra ÷aràvàõi tai÷ ca sambhàraiþ/ 47.36cd/ pa÷cimavedyàü påjàü kuryàt *snànasya[U.snàtasya] sà vedã// 47.37ab/ tasyàþ koõeùu dçóhàn kala÷àn sita^såtra^veùñita^grãvàn/ 47.37cd/ sakùãra^vçkùa^pallava^phala^apidhànàn vyavasthàpya// 47.38ab/ puùyasnàna^vimi÷reõa^àpårõàn ambhasà saratnàü÷ ca/ 47.38cd/ puùyasnànadravyàõy àdadyàd garga^gãtàni// 47.39ab/ jyotiùmatãü tràyamàõàm abhayàm aparàjitàm/ 47.39cd/ jãvàü vi÷ve÷varãü pàñhàü samaïgàü vijayàü tathà// 47.40ab/ sahàü ca sahadevãü ca pårõako÷àü ÷atàvarãm/ 47.40cd/ ariùñikàü ÷ivàü bhadràü teùu kumbheùu vinyaset// 47.41ab/ bràhmãü kùemàm ajàü ca^eva sarvabãjàni *kà¤canãm[K.kà¤canam]/ 47.41cd/ maïgalyàni yathàlàbhaü sarvauùadhyo *rasàs[K.rasàüs] tathà// 47.42ab/ ratnàni *sarvagandhà÷[K.sarvagandhàü÷] ca bilvaü ca savikaïkatam/ 47.42cd/ pra÷asta^nàmnya÷ ca^oùadhyo hiraõyaü maïgalàni ca// 47.43ab/ àdàv anaóuha÷ carma jarayà saühçtàyuùaþ/ 47.43cd/ pra÷astalakùaõabhçtaþ pràcãnagrãvam àstaret// 47.44ab/ tato vçùasya yodhasya carma rohitam akùatam/ 47.44cd/ simhasyàtha tçtãyaü syàd vyàghrasya ca tataþ param// 47.45ab/ catvàry etàni carmàõi tasyàü vedyàm upàstaret/ 47.45cd/ ÷ubhe muhårte sampràpte puùyayukte ni÷àkare// 47.46ab/ bhadràsanam ekatamena kàritaü kanaka^rajata^tàmràõàm/ 47.46cd/ kùãrataru^nirmitaü và vinyasyaü carmaõàm upari// 47.47ab/ trividhas tasya^ucchràyo hastaþ pàdàdhiko +ardhayukta÷ ca/ 47.47cd/ màõóalikà^anantarajit^samasta^ràjya^arthinàü ÷ubhadaþ// 47.48ab/ antardhàya hiraõyaü tatra^upavi÷en nare÷varaþ sumanàþ/ 47.48cd/ saciva^àpta^purohita^daiva^paura^kalyàõa^nàmavçtaþ// 47.49ab/ vandijana^paura^*vipraiþ praghuùña[K.viprapraghuùña]^puõyàha^veda^nirghoùaiþ/ 47.49cd/ samçdaïga^÷aïkha^tåryair maïgala^÷abdair hatàniùñaþ// 47.50ab/ ahata^kùauma^nivasanaü purohitaþ kambalena sa¤chàdya/ 47.50cd/ kçta^bali^påjaü kala÷air abhiùi¤cet sarpiùà pårõaiþ// 47.51ab/ aùñàv aùñàviü÷atir aùña÷ataü và^api kala÷a^parimàõam/ 47.51cd/ adhike +adhike guõottaram ayaü ca mantro +atra munigãtaþ// 47.52ab/ àjyaü tejaþ samuddiùñam àjyaü pàpaharaü param/ 47.52cd/ àjyaü suràõàm àhàra àjye lokàþ pratiùñhitàþ// 47.53ab/ bhauma^àntarikùaü divyaü và yat te *kalmaùam[K.kalviùaü] àgatam/ 47.53cd/ sarvaü tadàjyasaüspar÷àt praõà÷am upagacchatu// 47.54ab/ kambalam apanãya tataþ puùyasnànàmbubhiþ saphalapuùpaiþ/ 47.54cd/ abhiùi¤cen manujendraü purohito +anena mantreõa// 47.55ab/ suràs tvàm abhiùi¤cantu ye ca siddhàþ puràtanàþ/ 47.55cd/ brahmà viùõu÷ ca *rudra÷[K.÷ambhu÷] ca sàdhyà÷ ca samarudgaõàþ// 47.56ab/ àdityà vasavo rudrà a÷vinau ca bhiùagvarau/ 47.56cd/ aditir devamàtà ca svàhà siddhiþ sarasvatã// 47.57ab/ kãrtir lakùmãr dhçtiþ ÷rã÷ ca sinãvàlã kuhås tathà/ 47.57cd/ danu÷ ca surasà ca^eva vinatà kadrur eva ca// 47.58ab/ devapatnya÷ ca yà noktà devamàtara eva ca/ 47.58cd/ sarvàs tvàm abhiùi¤cantu divyà÷ ca^apsarasàü gaõàþ// 47.59ab/ nakùatràõi muhårtà÷ ca pakùa^ahoràtra^sandhayaþ/ 47.59cd/ saüvatsarà dine÷à÷ ca kalàþ kàùñhàþ kùaõà lavà/ 47.60ab[K.48.69cd]/ sarve tvàm abhiùi¤cantu kàlasyàvayavàþ ÷ubhàþ/ 47.60cd[K.48.70ab]/ ete ca^anye ca munayo veda^vrata^paràyaõàþ// 47.61ab[K.omitted]/ sa÷iùyàs te +abhiùi¤cantu sadàrà÷ ca tapodhanàþ/ 47.61cd[K.omitted]/ vaimànikàþ suragaõà manavaþ sàgaraiþ saha// 47.62ab/ sarita÷ ca mahàbhàgà nàgàþ kiüpuruùà÷ tathà/ 47.62cd/ vaikhànasà mahàbhàgà dvijà vaihàyasà÷ ca ye// 47.63ab/ saptarùayaþ sadàrà÷ ca dhruvasthànàni yàni ca/ 47.63cd/ marãcir atriþ pulahaþ pulastyaþ kratur aïgiràþ// 47.64ab/ bhçguþ sanatkumàra÷ ca sanako +atha sanandanaþ/ 47.64cd/ sanàtana÷ ca dakùa÷ ca jaigãùavyo bhagandaraþ// 47.65ab/ ekata÷ ca dvita÷ ca^eva trito jàbàlika÷yapau/ 47.65cd/ durvàsà durvinãta÷ ca kaõvaþ kàtyàyanas tathà// 47.66ab/ màrkaõóeyo dãrghatapàþ ÷unaþ÷epho vidårathaþ/ 47.66cd/ årdhvaþ saüvartaka÷ ca^eva cyavano +atriþ parà÷araþ// 47.67ab/ dvaipàyano yavakrãto devaràjaþ sahànujaþ/ 47.67cd/ parvatàs taravo vallyaþ puõyàny àyatanàni ca// 47.68ab/ prajàpatir diti÷ ca^eva gàvo vi÷vasya màtaraþ/ 47.68cd/ vàhanàni ca divyàni sarvalokà÷ cara^acaràþ// 47.69ab/ agnayaþ pitaras tàrà jãmåtàþ khaü di÷o jalam/ 47.69cd/ ete ca^anye ca bahavaþ puõya^saïkãrtanàþ *÷ubhaiþ[K.÷ubhàþ]// 47.70ab/ toyais tvàm abhiùi¤cantu sarva^utpàta^nibarhaõaiþ/ 47.70cd/ *yathàbhiùikto maghavàn etair mudita^manasaiþ[K.kalyàõam te prakurvantu àyuràrogyam eva ca]// 47.71ab/ ity etai÷ cànyai÷ ca^apy atharvakalpa^*àhitaiþ[K.vihitaiþ] sarudragaõaiþ/ 47.71cd/ kauùmàõóa^mahàrauhiõa^kuberahçdyaiþ samçddhyà ca// 47.72ab/ àpohiùñhà^tisçbhir hiraõyavarõà^iti catasçbhir japtam/ 47.72cd/ kàrpàsika^vastrayugaü bibhçyàt snàto naràdhipatiþ// 47.73ab/ puõyàha^÷aïkha^÷abdair àcànto +abhyarcya deva^guru^vipràn/ 47.73cd/ chatra^dhvaja^àyudhàni ca tataþ svapåjàü prayu¤jãta// 47.74ab/ àyuùyaü varcasyaü ràyaspoùàbhir çgbhir etàbhiþ/ 47.74cd/ parijaptaü vaijayikaü navaü vidadhyàd alaïkàram// 47.75ab/ gatvà dvitãyavedãü samupavi÷ec carmaõàü upari ràjà/ 47.75cd/ deyàni ca^eva carmàõy uparyupary evam etàni// 47.76ab/ vçùasya vçùadaü÷asya ruro÷ ca pçùatasya ca/ 47.76cd/ teùàm upari siühasya vyàghrasya ca tataþ param// 47.77ab/ mukhyasthàne juhuyàt purohito +agniü samit^tila^ghçtàdyaiþ/ 47.77cd/ trinayana^÷akra^bçhaspati^nàràyaõa^nityagati^çgbhiþ// 47.78ab/ indradhvaja^nirdiùñàny agninimittàni daivavid bråyàt/ 47.78cd/ kçtvà +a÷eùa^samàptiü purohitaþ prà¤jalir bråyàt// 47.79ab/ yàntu devagaõàþ sarve påjàm àdàya pàrthivàt/ 47.79cd/ siddhiü dattvà *tu vipulàü[K.suvipulàm] punar àgamanàya *ca[K.vai]// 47.80ab/ nçpatir ato daivaj¤aü purohitaü ca^arcayed dhanair bahubhiþ/ 47.80cd/ anyàü÷ ca dakùiõãyàn *yathocitaü[K.yathàrhataþ] ÷rotriyaprabhçtãn// 47.81ab/ dattvà +abhayaü prajànàm àghàtasthànagàn visçjya pa÷ån/ 47.81cd/ bandhana^mokùaü kuryàd abhyantara^doùakçd^varjam// 47.82ab/ etat prayujyamànaü pratipuùyaü sukha^ya÷o^artha^vçddhikaram/ 47.82cd/ *puùyàd[K.puùyam] vinà^ardhaphaladà pauùã ÷àntiþ *parà[K.purà] proktà// 47.83ab/ ràùñra^utpàta^upasargeùu ràhoþ keto÷ ca dar÷ane/ 47.83cd/ grahàvamardane ca^eva puùyasnànaü samàcaret// 47.84ab/ nàsti loke sa utpàto yo hy anena na ÷àmyati/ 47.84cd/ maïgalaü càparaü nàsti yad asmàd atiricyate// 47.85ab/ adhiràjyàrthino ràj¤aþ putrajanma ca kàïkùataþ/ 47.85cd/ tatpårvam abhiùeke ca vidhir eùa pra÷asyate// 47.86ab/ mahendràrtham uvàca^idam bçhatkãrtir bçhaspatiþ/ 47.86cd/ snànam àyuù^prajà^vçddhi^saubhàgya^karaõaü param// 47.87ab/ anenaiva vidhànena hasty^a÷vaü *snàpayet tataþ[K.snàpayãta yaþ]/ 47.87cd/ tasya^àmaya^vinirmuktaü paràü siddhim avàpnuyàt// 48 paññalakùaõàdhyàyaþ 48.01ab/ vistara÷o nirdiùñaü paññàõàü lakùaõaü yad àcàryaiþ/ 48.01cd/ tat saükùepaþ kriyate mayà +atra sakalàrthasampannaþ// 48.02ab/ paññaþ ÷ubhado ràjõàü madhye +aùñàv aïgulàni vistãrõaþ/ 48.02cd/ sapta narendra^mahiùyàþ ùaó yuvaràjasya nirdiùñaþ// 48.03ab/ catur^aïgula^vistàraþ paññaþ senàpater bhavati madhye/ 48.03cd/ dve ca prasàdapaññaþ pa¤caite kãrtitàþ paññàþ// 48.04ab/ sarve dviguõàyàmà madhyàd ardhena pàr÷vavistãrõàþ/ 48.04cd/ sarve ca ÷uddhakà¤canavinirmitàþ ÷reyaso vçddhyai// 48.05ab/ pa¤ca^÷ikho bhåmipates tri÷ikho yuvaràja^pàrthiva^mahiùyoþ/ 48.05cd/ eka÷ikhaþ sainyapateþ prasàdapañño vinà ÷ikhayà// 48.06ab/ kriyamàõaü yadi patraü sukhena vistàram eti paññasya/ 48.06cd/ vçddhijayau bhåmipates tathà prajànàü ca sukhasampat// 48.07ab/ jãvitaràjyavinà÷aü karoti madhye vraõaþ samutpannaþ/ 48.07cd/ madhye sphuñitas tyàjyo vighnakaraþ pàr÷vayoþ sphuñitaþ// 48.08ab/ a÷ubhanimitta^utpattau ÷àstraj¤aþ ÷àntim àdi÷ed ràj¤aþ/ 48.08cd/ ÷astanimittaþ pañño nçpa^ràùñra^vivçddhaye bhavati// 49 khaógalakùaõàdhyàyaþ 49.01ab/ aïgula^÷atàrdham uttama ånaþ syàt *pa¤caviü÷atiþ[K.pa¤caviü÷atiü] khaógaþ/ 49.01cd/ aïgulamànàj j¤eyo vraõo +a÷ubho viùama^parvasthaþ// 49.02ab/ ÷rãvçkùa^vardhamàna^àtapatra^÷ivaliïga^kuõóala^abjànàm/ 49.02cd/ sadç÷à vraõàþ pra÷astà dhvaja^àyudha^svastikànàü ca// 49.03ab/ kçkalàsa^kàka^kaïka^kravyàda^kabandha^vç÷cika^àkçtayaþ/ 49.03cd/ khaóge vraõà na ÷ubhadà vaü÷ànugatàþ prabhåtà÷ ca// 49.04ab/ sphuñito hrasvaþ kuõñho vaü÷acchinno na dçg^mano +anugataþ/ 49.04cd/ asvana iti càniùñaþ proktaviparyasta iùñaphalaþ// 49.05ab/ kvaõitaü maraõàya^uktaü paràjayàya pravartanaü ko÷àt/ 49.05cd/ svayam udgãrõe yuddhaü jvalite vijayo bhavati khaóge// 49.06a nàkàraõaü vivçõuyàn na vighaññayec ca 49.06b pa÷yen na tatra vadanaü na vadec ca målyam/ 49.06c de÷aü na càsya kathayet pratimànayen na 49.06d naiva spç÷en nçpatir aprayato +asiyaùñim// 49.07ab/ gojihvà^saüsthàno nãlotpala^vaü÷a^patra^sadç÷a÷ ca/ 49.07cd/ karavãra^patra^÷åla^agra^maõóala^agràþ pra÷astàþ syuþ// 49.08ab/ niùpanno na chedyo nikaùaiþ kàryaþ pramàõayuktaþ saþ/ 49.08cd/ måle mriyate svàmã jananã tasyàgrata÷ chinne// 49.09ab/ yasmin tsaruprade÷e vraõo bhavet tadvad eva khaógasya/ 49.09cd/ vanitànàm iva tilako guhye vàcyo mukhe dçùñvà// 49.10ab/ atha và spç÷ati yadaïgaü praùñà nistriü÷abhçt tadavadhàrya/ 49.10cd/ ko÷asthasya^àde÷yo vraõo +asti ÷àstraü viditvedam// 49.11ab/ ÷irasi spçùñe prathame +aïgule dvitãye lalàñasaüspar÷e/ 49.11cd/ bhråmadhye ca tçtãye netre spçùñe catruthe ca// 49.12ab/ *nàsa^auùñha[K.nàsoùñha]^kapola^hanu^÷ravaõa^grãva^*aüsake ca[K.aüsakeùu] pa¤càdyàþ/ 49.12cd/ urasi dvàda÷asaüsthas trayoda÷e kakùayor j¤eyaþ// 49.13ab/ stana^hçdaya^udara^*kukùi^nàbhau[K.kukùinàbhãùu] tu caturda÷àdayo j¤eyàþ/ 49.13cd/ nàbhimåle kañyàü guhye ca^ekonaviü÷atitaþ// 49.14ab/ årvor dvàviü÷e syàd årvor madhye vraõas trayoviü÷e/ 49.14cd/ jànuni ca caturviü÷e jaïghàyàü pa¤caviü÷e ca// 49.15ab/ jaïghàmadhye gulphe pàrùõyàü pàde tadaïgulãùv api ca/ 49.15cd/ ùaóviü÷atikàd yàvat triü÷ad iti matena gargasya// 49.16ab/ putramaraõaü dhanàptir dhanahàniþ sampada÷ ca bandha÷ ca/ 49.16cd/ ekàdyaïgulasaüsthair vraõaiþ phalaü nirdi÷et krama÷aþ// 49.17ab/ sutalàbhaþ kalaho hasti^labdhayaþ putramaraõa^dhanalàbhau/ 49.17cd/ krama÷o vinà÷a^vanitàpti^cittaduþkhàni ùañprabhçti// 49.18ab/ labdhir *hàniþ strãlabdhayo[K.hànistrãlabdhayo] badho vçddhi^maraõa^paritoùàþ/ 49.18cd/ j¤eyà÷ caturda÷àdiùu dhanahàni÷ caikaviü÷e syàt// 49.19ab/ vittàptir anirvàõaü dhana^àgamo mçtyu^sampado +asvatvam/ 49.19cd/ ai÷varya^mçtyu^ràjyàni ca kramàt triü÷ad iti yàvat// 49.20ab/ parato na vi÷eùaphalaü viùamasamasthàs tu pàpa÷ubhaphaladàþ/ 49.20cd/ kai÷ cid aphalàþ pradiùñàs triü÷atparato +agram iti yàvat// 49.21ab/ karavãra^utpala^gaja^mada^ghçta^kuïkuma^kunda^campaka^sagandhaþ/ 49.21cd/ ÷ubhado +aniùño gomåtra^païka^medaþ^sadç÷a^gandhaþ// 49.22ab/ kårma^vasà^asçk^kùàra^upama÷ ca bhaya^duþkhado bhavati gandhaþ/ 49.22cd/ vaidårya^kanaka^vidyut^prabho jaya^àrogya^vçddhikaraþ// 49.23a idam au÷anasaü ca ÷astra^pànaü 49.23b rudhireõa ÷riyam icchataþ pradãptàm/ 49.23c haviùà guõavat^suta^abhilipsoþ 49.23d salilena^akùayam icchata÷ ca vittam// 49.24a vaóavà^uùñra^kareõu^dugdha^pànaü 49.24b yadi pàpena samãhate +arthasiddhim/ 49.24c jhaùa^pitta^mçga^a÷va^basta^dugdhaiþ 49.24d kari^hasta^cchidaye satàla^garbhaiþ// 49.25a àrkaü payo huóuviùàõa^maùã^sametaü 49.25b pàràvata^àkhu^÷akçtà ca *yutaþ[K.yutaü] pralepaþ/ 49.25c ÷astrasya tailamathitasya tato +asya pànaü 49.25d pa÷càt^÷itasya na ÷ilàsu bhaved vighàtaþ// 49.26a kùàre kadalyà mathitena yukte 49.26b dina^uùite pàyitam àyasaü yat/ 49.26c samyak ÷itaü ca^a÷mani naiti bhaïgaü 49.26d na ca^anyaloheùv api tasya kauõñhyam// 50 aïgavidyàdhyàya 50.01a daivaj¤ena ÷ubha^a÷ubhaü dig^udita^sthàna^àhçtàn ãkùatà 50.01b vàcyaü praùñç^nija^apara^aïga^ghañanàü ca^àlokya kàlaü dhiyà/ 50.01c sarvaj¤o hi cara^acara^àtmakatayà^asau sarvadar÷o vibhu÷ 50.01d ceùñà^vyàhçtibhiþ ÷ubha^a÷ubha^phalaü sandar÷ayaty arthinàm// 50.02a sthànaü puùpa^suhàsi^bhåri^phalabhçt^susnigdha^kçtti^cchada^ 50.02b asatpakùi^cyuta^÷astasaüj¤ita^taru^cchàya^upagåóhaü samam/ 50.02c deva^çùi^dvija^sàdhu^siddha^nilayaü satpuùpa^sasya^ukùitam 50.02d satsvàdu^udaka^nirmalatva^janita^àhlàdaü ca *sacchàdvalam[K.sacchàóvalam]// 50.03ab/ chinna^bhinna^kçmi^khàta^kaõñaki^pluùña^råkùa^kuñilair na sat kujaiþ/ 50.03cd/ kråra^pakùi^yuta^nindyanàmabhiþ ÷uùka^÷ãrõa^bahu^parõa^*carmabhiþ[K.varmabhiþ]// 50.04a ÷ma÷àna^÷ånyàyatanaü catuùpathaü 50.04b tathà^+amanoj¤aü viùamaü sada^åùaram/ 50.04c avaskara^aïgàra^kapàla^bhasmabhi÷ 50.04d citaü tuùaiþ ÷uùkatçõair na÷obhanam// 50.05ab/ pravrajita^nagna^nàpita^ripu^bandhana^*saunikais[K.sånikais] tathà ÷vapacaiþ/ 50.05cd/ kitava^yati^pãóitair yutam àyudha^màdhvãka^vikrayair na ÷ubham// 50.06a pràg^uttara^ã÷à÷ ca di÷aþ pra÷astàþ 50.06b praùñur na vàyv^ambu^yamàgni^rakùaþ/ 50.06c pårvàhnakàle +asti ÷ubhaü na ràtrau 50.06d sandhyàdvaye pra÷nakçto +aparàhõe// 50.07a yàtràvidhàne hi ÷ubha^a÷ubhaü yat 50.07b proktaü nimittaü tad ihàpi vàcyam/ 50.07c dçùñvà puro và janatàhçtaü và 50.07d praùñuþ sthitaü pàõitale +atha vastre// 50.08a atha^aïgàny årå^oùñha^stana^vçùaõa^pàdaü ca da÷anà 50.08b bhujau hastau gaõóau kaca^gala^nakha^aïguùñham api yat/ 50.08c sa^÷aïkhaü *kakùa^aüsaü ÷ravaõa[K.kaùàüsa÷ravaõa]^guda^sandhi^iti puruùe 50.08d striyàü bhrå^nàsà^sphig^vali^kañi^sulekhà^aïgulicayam// 50.09a jihvà grãvà piõóike pàrùõiyugmaü 50.09b jaïghe nàbhiþ karõapàlã kçkàñã/ 50.09c vaktraü pçùñhaü jatru^jànu^asthi^pàr÷vaü 50.09d hçt^tàlu^akùã mehana^uras^trikaü ca// 50.10ab/ napuüsaka^àkhyaü ca ÷iro lalàñam à÷v àdya^saüj¤air aparai÷ cireõa/ 50.10cd/ siddhir bhavej jàtu napuüsakair no råkùa^kùatair bhagna^kç÷ai÷ ca pårvaiþ// 50.11ab/ spçùñe và càlite và^api pàda^aïguùñhe +akùi^rug bhavet/ 50.11cd/ aïgulyàü duhituþ ÷okaü ÷iroghàte nçpàd bhayam// 50.12ab/ viprayogam urasi svagàtrataþ karpañàhçtir anarthadà bhavet/ 50.12cd/ syàt priyàptir abhigçhya karpañaü pçcchata÷ caraõapàdayojituþ// 50.13ab/ pàda^aïguùñhena vilikhed bhåmiü kùetra^utthacintayà/ 50.13cd/ hastena pàdau kaõóåyet tasya *dàsãmayã[K.dàsãmayà] ca sà// 50.14ab/ tàla^bhårja^paña^dar÷ane +aü÷ukaü cintayet kaca^tuùa^asthi^bhasmagam/ 50.14cd/ vyàdhir à÷rayati rajju^jàlakaü valkalaü ca samavekùya bandhanam// 50.15ab/ pippalã^marica^÷uõñhi^vàridai rodhra^kuùñha^vasana^ambu^jãrakaiþ/ 50.15cd/ gandha^màüsi^÷atapuùpayà vadet pçcchatas tagarakeõa *cintayet[K.cintanam]// 50.16ab/ strã^puruùa^doùa^pãóita^sarva^*artha[K.adhva]^suta^artha^dhànya^tanayànàm/ 50.16cd/ dvicatuùpada^kùitãnàü vinà÷ataþ kãrtitair dçùñaiþ// 50.17ab/ nyagrodha^madhuka^tinduka^jambå^plakùa^àmra^*badara[K.badari]^jàtiphalaiþ/ 50.17cd/ dhana^kanaka^puruùa^loha^aü÷uka^råpya^*audumbara^àptir[K.udumbaràptir] api karagaiþ// 50.18ab/ dhànya^paripårõa^pàtraü kumbhaþ pårõaþ kuñumba^vçddhikarau/ 50.18cd/ gaja^go^÷unàü purãùaü dhana^yuvati^suhçd^vinà÷akaram// 50.19ab/ pa÷u^hasti^mahiùa^païkaja^rajata^vyàghrair labheta sandçùñaiþ/ 50.19cd/ avi^dhana^nivasana^malayaja^kau÷eya^àbharaõa^saïghàtam// 50.20ab/ pçcchà vçddha^÷ràvaka^suparivràó^dar÷ane nçbhir vihità/ 50.20cd/ mitra^dyåtàrtha^bhavà gaõikà^nçpa^såtikà^arthakçtà// 50.21ab/ ÷àkya^upàdhyàya^*arhat[K.àrhata]^*nirgranthi[K.nirgrantha]^nimitta^nigama^kaivartaiþ/ 50.21cd/ caura^camåpati^vaõijàü dàsã^yodha^àpaõastha^vadhyànàm// 50.22ab/ tàpase ÷auõóike dçùñe proùitaü pa÷upàlanam/ 50.22cd/ hçdgataü *pracchakasya[K.pçcchakasya] syàd u¤chavçñau vipannatà// 50.23ab/ icchàmi praùñuü bhaõa pa÷yatv àryaþ samàdi÷a^ity ukte// 50.23cd/ saüyoga^kuñumba^utthà làbha^ai÷varya^udgatà cintà// 50.24a nirdi÷a^iti gadite *jaya^adhvajà[K.jayàdhvagà] 50.24b pratyavekùya mama cintitaü vada/ 50.24c à÷u sarvajanamadhyagaü tvayà 50.24d dç÷yatàm iti ca bandhu^caurajà// 50.25a antaþsthe +aïge svajana udito bàhyaje bàhya *eva[K.evam] 50.25b pàda^aïguùñha^aïgulikalanayà dàsadàsãjanaþ syàt/ 50.25c jaïghe preùyo bhavati bhaginã nàbhito hçtsvabhàryà 50.25d pàõyaïguùñha^aïgulicaya^kçtaspar÷ane putrakanye// 50.26ab/ màtaraü jañhare mårdhni guruü dakùiõavàmakau/ 50.26cd/ bàhå bhràtà^atha tatpatnã spçùñvà^evaü cauram àdi÷et// 50.27ab/ antar^aïgam avamucya bàhya^ga^spar÷anaü yadi karoti pçcchakaþ/ 50.27cd/ ÷leùma^måtra^÷akçtas *tyajanty atho[K.tyajannadhaþ] pàtayet kara^tala^stha^vastu cet// 50.28a bhç÷am avanàmita^aïga^parimoñanato +apy atha và 50.28b jana^dhçta^rikta^bhàõóam avalokya ca caurajanam/ 50.28c hçta^patita^kùata^asmçta^vinaùña^bhagna^gata^ 50.28d unmuùita^mçta^àdy^aniùña^ravato labhate na hçtam// 50.29a nigaditam idaü yat^tat sarvaü tuùa^asthi^viùa^àdikaiþ 50.29b saha mçtikaraü pãóà^artànàü samaü rudita^*kùataiþ[K.kùutaiþ]/ 50.29c avayavam api spçùñvà^antaþsthaü dçóhaü marud àhared 50.29d atibahu tadà bhuktvà^annaü saüsthitaþ suhito vadet// 50.30ab/ lalàñaspar÷anàt^÷åkadar÷anàt^÷àlijaudanam/ 50.30cd/ uraþspar÷àt ùaùñika^*àkhyaü[K.annam] grãvà^spar÷e ca yàvakam// 50.31ab/ kukùi^kuca^jañhara^jànu^spar÷e màùàþ payas^tila^yavàgvaþ/ 50.31cd/ *àsvàdayate[K.àsvàdayata÷] ca^oùñhau lihate madhuraü rasaü j¤eyam// 50.32ab/ *visçkke[K.vispçkke] sphoñayej jihvàm àmle vaktraü vikåõayet/ 50.32cd/ *kañuke +atha kaùàye +atha[K.kañutiktakaùàyoùõair] hikket ùñhãvec ca saindhave// 50.33a ÷leùmatyàge ÷uùka^tiktaü tad alpaü 50.33b ÷rutvà kravyàdaü và prekùya và màüsami÷ram/ 50.33c bhrå^gaõóa^oùñha^spar÷ane ÷àkunaü tad^ 50.33d bhuktaü tena^ity uktam etan nimittam// 50.34ab/ mårdha^gala^ke÷a^hanu^÷aïkha^karõa^jaïghaü vastiü ca spçùñvà/ 50.34cd/ gaja^mahiùa^meùa^÷åkara^go^÷a÷a^mçga^*mahiùa[K.omitted]^màüsayug bhuktam// 50.35ab/ dçùñe ÷rute +apy a÷akune godhà^matsya^àmiùaü vaded bhuktam/ 50.35cd/ garbhiõyà garbhasya ca nipatanam evaü prakalpayet pra÷ne// 50.36ab/ puü^strã^napuüsaka^àkhye dçùñe +anumite puraþsthite spçùñe/ 50.36cd/ tajjanma bhavati pàna^anna^puùpa^phala^dar÷ane ca ÷ubham// 50.37a aïguùñhena bhrå^udaraü và^aïguliü và 50.37b spçùñvà pçcched garbha^cintà tadà syàt/ 50.37c madhv^àjyàdyair hema^ratna^pravàlair 50.37d agrasthair và màtç^dhàtry^àtmajai÷ ca// 50.38a garbhayutà jañhare karage syàd 50.38b duùña^nimitta^va÷àt tadudàsaþ/ 50.38c karùati tajjañharaü yadi pãñha^ 50.38d utpãóanataõ karage ca kare +api// 50.39ab/ ghràõàyà dakùiõe dvàre spçùñe màsottaraü vadet/ 50.39cd/ vàme *+abdau[K.dvau] karõa evaü mà dvicaturghnaþ ÷rutistane// 50.40a veõãmåle trãn sutàn kanyake dve 50.40b karõe putràn pa¤ca haste trayaü ca/ 50.40c aïguùñhànte pa¤cakaü cànupårvyà 50.40d pàda^aïguùñhe pàrùõiyugme +api kanyàm// 50.41ab/ savya^asavya^årusamspar÷e såte kanyà^suta^dvayam/ 50.41cd/ spçùñe lalàña^madhya^ante catus^tri^tanayà bhavet// 50.42ab/ ÷iro^lalàña^bhrå^karõa^gaõóaü hanu^radà galam 50.42cd/ savya^apasavya^skandha÷ ca hastau cibuka^nàlakam// 50.43a uraþ kucaü dakùiõam apy asavyaü 50.43b hçt^pàr÷vam evaü jañharaü kañi÷ ca/ 50.43c sphik^pàyu^sandhi^åruyugaü ca jànå 50.43d jaïghe +atha pàdàv iti kçttikà^àdau// 50.44a iti nigaditam etad gàtra^saüspar÷a^lakùma 50.44b prakañam abhimatàptyai vãkùya ÷àstràõi samyak/ 50.44c vipulamatir udàro vetti yaþ sarvam etan 50.44d narapatijanatàbhiþ påjyate +asau sadaiva// 51 piñakalakùaõàdhyàyaþ 51.01ab/ sita^rakta^pãta^kçùõà vipràdãnàü krameõa piñakà ye/ 51.01cd/ te krama÷aþ proktaphalà varõànàü *na^agrajàtànàm[K.agrajàdãnàm]// 51.02a susnigdha^vyakta^÷obhàþ ÷irasi dhanacayaü mårdhni saubhàgyam àràd 51.02b daurbhàgyaü bhråyugotthàþ priyajana^ghañanàm à÷u duþ÷ãlatàü ca/ 51.02c tanmadhyotthà÷ ca ÷okaü nayanapuñagatà netrayor iùñadçùñiü 51.02d pravrajyàü ÷aïkhade÷e +a÷rujalanipatana^*sthànagà rànti cintàm[K.sthànagà÷ ca aticintàm]// 51.03a ghràõà^gaõóe vasanasutadà÷ ca^oùñhayor annalàbhaü 51.03b kuryus tadvac cibukatalagà bhåri vittaü lalàñe/ 51.03c hanvor evaü galakçtapadà bhåùaõàny annapàne 51.03d ÷rotre *ùaóbhåtaõa[K.å.tadbhåùaõa]gaõam api j¤ànam àtmasvaråpam// 51.04a ÷iraþ^sandhi^grãvà^hçdaya^kuca^pàr÷va^urasi gatà 51.04b ayoghàtaü ghàtaü suta^tanaya^làbhaü ÷ucam api/ 51.04c priyapràptiü skandhe +apy añanam atha bhikùàrtham asakçd 51.04d vinà÷aü kakùotthà vidadhati dhanànàü *bahumukham[K.bahusukham]// 51.05ab/ duþkha^÷atrunicayasya *vinà÷aü[K.vighàtaü] pçùñha^bàhu^yugajà racayanti/ 51.05cd/ saüyamaü ca maõibandhana^jàtà bhåùaõa^àdyam upabàhu^yug^utthàþ// 51.06a dhanàptiü saubhàgyaü ÷ucam api kara^aïguly^udaragàþ 51.06b supànànnaü nàbhau tadadha iha caurair dhanahçtim/ 51.06c dhanaü dhànyaü bastau yuvatim atha meóhre sutanayàn 51.06d dhanaü saubhàgyaü và guda^vçùaõajàtà vidadhati// 51.07ab/ årvor yàna^aïganà^làbhaü jànvoþ ÷atrujanàt kùatim/ 51.07cd/ ÷astreõa jaïghayor gulphe +adhva^bandha^kle÷adàyinaþ// 51.08ab/ sphik^pàrùõi^pàda^jàtà dhananà÷a^agamyagamanam adhvànam// 51.08cd/ bandhanam aïgulinicaye +aïguùñhe ca j¤àtilokataþ påjàm// 51.09ab/ utpàta^gaõóa^piñakà dakùiõato vàmatas tv abhãghàtàþ/ 51.09cd/ dhanyà bhavanti puüsàü tad^viparãtà÷ *ca[K.tu] nàrãõàm// 51.10a iti piñakavibhàgaþ prokta àmårdhato +ayaü 51.10b vraõa^tilaka^vibhàgo +apy evam eva prakalpyaþ/ 51.10c bhavati ma÷aka^lakùma^àvartajanma^api tadvan 51.10d nigaditaphalakàri pràõinàü deha^saüstham// 52 vàstuvidyà 52.01ab/ vàstuj¤ànam atha^ataþ kamalabhavàn muniparam paràyàtam/ 52.01cd/ kriyate +adhunà mayà^idam vidagdha^sàüvatsara^prãtyai// 52.02ab/ kim api kila bhåtam abhavad rundhànaü rodasã ÷arãreõa/ 52.02cd/ tad amaragaõena sahasà vinigçhya^adhomukhaü nyastam// 52.03ab/ yatra ca yena gçhãtaü vibudhena^adhiùñhitaþ sa tatra^eva/ 52.03cd/ tad amaramayaü vidhàtà vàstunaraü kalpayàm àsa// 52.04ab/ uttamam aùña^abhyadhikaü hasta÷ataü nçpa^gçhaü pçthutvena/ 52.04cd/ aùña^aùña^ånàny evaü pa¤ca sapàdàni dairghyeõa// 52.05ab/ ùaóbhiþ ùaóbhir hãnà senàpati^sadmanàü catuþùaùñiþ/ 52.05cd/ *evaü pa¤ca gçhàõi[K.pa¤ca evaü vistàràt] ùaóbhàga^samanvità dairghyam// 52.06ab/ ùaùñi÷ *caturbhir hãnà[K.caturvihãnà] ve÷màni pa¤ca sacivasya/ 52.06cd/ sva^aùñàü÷a^yuto dairghyaü tadardhato ràja^mahiùãõàm// 52.07ab/ ùaóbhiþ ùaóbhi÷ ca^evaü yuvaràjasya^apavarjità^a÷ãtiþ/ 52.07cd/ tryaü÷ànvità ca dairghyaü pa¤ca tadardhais tadanujanànàm// 52.08ab/ nçpa^saciva^antaratulyaü sàmanta^pravara^ràjapuruùàõàm/ 52.08cd/ nçpa^yuvaràja^vi÷eùaþ ka¤cuki^ve÷yà^kalàj¤ànàm// 52.09ab/ adhyakùa^adhikçtànàü *sarveùàü[K.sarveùàm eva] ko÷a^rati^tulyam/ 52.09cd/ yuvaràja^mantri^vivaraü karmànta^adhyakùa^dåtànàm// 52.10ab/ catvàriü÷ad^ dhãnà catu÷caturbhis tu pa¤ca yàvad iti/ 52.10cd/ ùaó^bhàga^yutà dairghyaü daivaj¤a^purodhasor bhiùajaþ// 52.11ab/ vàstuni yo vistàraþ sa eva ca^ucchràya^ni÷cayaþ ÷ubhadaþ/ 52.11cd/ ÷àlà^ekeùu gçheùv api vistàràd dviguõitaü dairghyam// 52.12ab/ càturvarõya^vyàso dvàtriü÷at *sà[K.syàt] catu÷caturhãnà/ 52.12cd/ àùoóa÷àd iti paraü nyånataram atãva hãnànàm// 52.13ab/ sada÷àü÷aü vipràõàü kùatrasya^aùñàü÷a^saüyutaü dairghyam/ 52.13cd/ ùaóbhàga^yutaü vai÷yasya bhavati ÷ådrasya pàdayutam// 52.14ab/ nçpa^senàpati^gçhayor antaramànena ko÷a^rati^bhavane/ 52.14cd/ senàpati^càturvarõya^vivarato ràjapuruùàõàm// 52.15ab/ atha *pàra÷ava[K.pàrasava]^àdãnàü svamàna^saüyoga^dala^samaü bhavanam/ 52.15cd/ hãna^adhikaü svamànàd a÷ubhakaraü vàstu sarveùàm// 52.16ab/ pa÷v^à÷ramiõàm amitaü dhànya^àyudha^vahni^rati^gçhàõàü ca/ 52.16cd/ na^icchanti ÷àstrakàrà hasta÷atàd ucchritaü parataþ// 52.17ab/ senàpati^nçpatãnàü saptati^sahite dvidhà^kçte vyàse/ 52.17cd/ ÷àlà caturda÷a^hçte pa¤catriü÷ad^dhçte +alindaþ// 52.18ab/ hasta^dvàtriü÷a^àdiùu catu÷^catus^tri^trika^trikàþ ÷àlàþ/ 52.18cd/ sapta^da÷a^tritaya^tithi^trayoda÷a^kçtàïgula^abhyadhikàþ// 52.19ab/ tri^tri^dvi^dvi^dvi^samàþ kùayakramàd aïgulàni ca^eteùàm/ 52.19cd/ vyekà viü÷atir aùñau viü÷atir aùñàda÷a tritayam// 52.20ab/ ÷àlà^tribhàga^tulyà kartavyà vãthikà bahirbhavanàt/ 52.20cd/ yady agrato bhavati sà soùõãùaü nàma tadvàstu// 52.21ab/ sàyà÷rayam iti pa÷càt sàvaùñambhaü tu pàr÷vasaüsthitayà/ 52.21cd/ susthitam iti ca samantàt^÷àstraj¤aiþ påjitàþ sarvàþ// 52.22ab/ vistàra^ùoóa÷àü÷aþ sacatur^hasto bhaved gçha^ucchràyaþ/ 52.22cd/ dvàda÷a^bhàgena^åno bhåmau bhåmau samastànàm// 52.23ab/ vyàsàt ùoóa÷abhàgaþ sarveùàü sadmanàü bhavati bhittiþ/ 52.23cd/ pakva^iùñakà^àkçtànàü dàrukçtànàü tu *na vikalpaþ[K.savikalpaþ, K's tr. na vikalpaþ]// 52.24ab/ ekàda÷a^bhàga^yutaþ sasaptatir nçpa^bale÷ayor vyàsaþ/ 52.24cd/ ucchràyo +aïgulatulyo dvàrasyàrdhena viùkambhaþ// 52.25ab/ vipràdãnàü vyàsàt pa¤càü÷o +aùñàda÷a^aïgula^sametaþ/ 52.25cd/ sàùñàü÷o viùkambho dvàrasya triguõa ucchràyaþ// 52.26ab/ ucchràya^hasta^saükhyà^parimàõàny aïgulàni bàhulyam/ 52.26cd/ ÷àkhàdvaye +api kàryaü sàrdhaü tat syàd udumbarayoþ// 52.27ab/ ucchràyàt saptaguõàd a÷ãtibhàgaþ pçthutvam eteùàm/ 52.27cd/ navaguõite +a÷ãtyaü÷aþ stambhasya da÷àü÷ahãno +agre// 52.28ab/ *samacaturasro[K.samacatura÷ro] rucako vajro *+aùñàsrir[K.aùñà÷ris] dvivajrako dviguõaþ/ 52.28cd/ dvàtriü÷atà tu madhye pralãnako vçtta iti vçttaþ// 52.29ab/ stambhaü vibhajya navadhà vahanaü bhàgo ghaño +asya bhàgo +anyaþ/ 52.29cd/ padmaü tathà^uttaroùñhaü kuryàd bhàgena bhàgena// 52.30ab/ stambhasamaü bàhulyaü bhàratulànàm upary upary àsàm/ 52.30cd/ bhavati tulà^upatulànàm ånaü pàdena pàdena// 52.31ab/ apratiùiddha^alindaü samantato vàstu sarvatobhadram/ 52.31cd/ nçpa^vibudha^samåhànàü kàryaü dvàrai÷ caturbhir api// 52.32ab/ nandyàvartam alindaiþ ÷àlàkuóyàt pradakùiõa^antagataiþ/ 52.32cd/ dvàraü pa÷cimam asmin vihàya ÷eùàõi kàryàõi// 52.33ab/ dvàràlindo +antagataþ pradakùiõo +anyaþ ÷ubhas tata÷ cànyaþ/ 52.33cd/ *tasmiü÷[K.tadvad] ca vardhamàne dvàraü tu na dakùiõaü kàryam// 52.34ab/ aparo +antagato +alindaþ pràgantagatau tadutthitau cànyau/ 52.34cd/ tadavadhi^*vidhçta÷[K.vivçta÷, K's tr. vidhçta] cànyaþ pràgdvàraü svastike *÷ubhadam[K.+a÷ubhadam, K's tr. ÷ubham]// 52.35ab/ pràk^pa÷cima^avalindàv antagatau tad avadhisthitau ÷eùau/ 52.35cd/ rucake dvàraü na ÷ubhadam uttarato +anyàni ÷astàni// 52.36ab/ ÷reùñhaü nandyàvartaü sarveùàü vardhamàna^saüj¤aü ca/ 52.36cd/ svastika^rucake madhye ÷eùaü ÷ubhadaü nçpa^àdãnàm// 52.37ab/ uttara÷àlà^hãnaü hiraõyanàbhaü tri÷àlakaü dhanyam/ 52.37cd/ pràk÷àlayà viyuktaü sukùetraü vçddhidaü vàstu// 52.38ab/ yàmyàhãnaü cullã tri÷àlakaü vittanà÷akaram etat/ 52.38cd/ pakùaghnam aparayà varjitaü suta^dhvaüsa^vaira^karam// 52.39ab/ siddhàrtham aparayàmye yamasåryaü pa÷cimottare ÷àle/ 52.39cd/ daõóàkhyam udakpårve vàta^àkhyaü pràgyutà yàmyà// 52.40ab/ pårvàpare tu ÷àle gçhacullã dakùiõottare kàcam/ 52.40cd/ siddhàrthe +arthàvàptir yamasårye gçhapater mçtyuþ// 52.41ab/ daõóavadho daõóàkhye kalaha^udvegaþ sadaiva vàta^bàkhye/ 52.41cd/ vittavinà÷a÷ cullyàü j¤àtivirodhaþ smçtaþ kàce// 52.42ab/ ekà÷ãtivibhàge da÷a da÷a pårvottaràyatà rekhàþ/ 52.42cd/ antas trayoda÷a surà dvàtriü÷ad^bàhya^koùñhasthàþ// 52.43ab/ ÷ikhi^parjanya^jayanta^indra^sårya^satyà bhç÷o +antarikùa÷ ca/ 52.43cd/ *ai÷ànyàdi[K.ai÷ànyàdyàþ]^krama÷o dakùiõapårve +anilaþ koõe// 52.44ab/ påùà vitatha^bçhatkùata^yama^gandharva^àkhya^bhçïgaràja^mçgàþ/ 52.44cd/ pitç^dauvàrika^sugrãva^kusumadanta^ambupaty^asuràþ// 52.45ab/ ÷oùo +atha pàpayakùmà rogaþ koõe tato +ahi^mukhyau ca/ 52.45cd/ bhallàña^soma^bhujagàs tato +aditir ditir iti krama÷aþ// 52.46ab/ madhye brahmà navakoùñhakàdhipo +asya^aryamà sthitaþ pràcyàm/ 52.46cd/ ekàntaràt pradakùiõam asmàt savità vivasvàü÷ ca// 52.47ab/ vibudha^adhipatis tasmàn mitro +anyo ràja^yakùma^nàmà ca/ 52.47cd/ *pçthivã[K.pçthvã]dharàpavatsàv ity ete brahmaõaþ paridhau// 52.48ab/ àpo nàma^ai÷àne koõe hautà÷ane ca sàvitraþ/ 52.48cd/ jaya iti ca nairçte rudra ànile +abhyantarapadeùu// 52.49ab/ àpas tathà^apavatsaþ parjanyo +agnir diti÷ ca vargo +ayam/ 52.49cd/ evaü koõe koõe padikàþ syuþ pa¤ca pa¤ca suràþ// 52.50ab/ bàhyà dvipadàþ ÷eùàs te vibudhà viü÷ati samàkhyàtàþ/ 52.50cd/ ÷eùà÷ catvàro +anye tripadà dikùv aryamàdyàs te// 52.51ab/ pårvottaradig^mårdhà puruùo +ayam avàï^mukho +asya ÷irasi ÷ikhã/ 52.51cd/ àpo mukhe stane +asyàryamà hy urasy àpavatsa÷ ca// 52.52ab/ parjanyàdyà bàhyà dçk÷ravaõa^uraþsthalàüsagà devàþ/ 52.52cd/ satyàdyàþ pa¤ca bhuje haste savità *ca sàvitraþ[K.sasàvitraþ]// 52.53ab/ vitatho bçhatkùatayutaþ pàr÷ve jañhare sthito vivasvàü÷ ca/ 52.53cd/ årå jànu ca jaïghe sphig iti yamàdyaiþ parigçhãtàþ// 52.54ab/ ete dakùiõapàr÷ve sthàneùv evaü ca vàmapàr÷vasthàþ/ 52.54cd/ meóhre ÷akra^jayantau hçdaye brahmà pità^*aïghrigataþ[K.aïgrigataþ]// 52.55ab/ aùña^aùñakapadam atha và kçtvà rekhà÷ ca koõagàs tiryak/ 52.55cd/ brahmà catuùpado +asminn ardhapadà brahmakoõasthàþ// 52.56ab/ aùñau ca bahiùkoõeùv ardhapadàs tad^ubhaya^sthitàþ sa^ardhàþ/ 52.56cd/ uktebhyo ye ÷eùàs te dvipadà viü÷atis te *hi[K.ca]// 52.57ab/ sampàtà vaü÷ànàü madhyàni samàni yàni ca padànàm/ 52.57cd/ marmàõi tàni *vindyàn na tàni paripãóayet[K.vindyànn aparipãóayet] pràj¤aþ// 52.58ab/ tàny a÷ucibhàõóa^kãla^stambha^àdyaiþ pãóitàni ÷alyai÷ ca/ 52.58cd/ gçhabhartus tattulye pãóàm aïge prayacchanti// 52.59ab/ kaõóåyate yad aïgaü *gçhabhartur[K.gçhapatinà] yatra và^amaràhutyàm/ 52.59cd/ a÷ubhaü bhaven nimittaü vikçter và agneþ sa÷alyaü tat// 52.60ab/ dhanahànir dàrumaye pa÷upãóà rugbhayàni càsthikçte/ [K.two verses inserted K. 53.60cd/ lohamaye ÷astra^bhayaü kapàlake÷eùu mçtyuþ syàt// K. 53.61ab/ aïgàre stenabhayaü bhasmani ca vinirdi÷et sadàgnibhayam/ K. 53.61cd/ ÷alyaü hi marmasaüsthaü suvarõa^rajata^àdçte +atya÷ubham// K. 53.62ab/ marmaõyamarmago và ruõaddhy arthàgamaü tuùasamåhaþ]/ 52.60cd/ api nàgadantako marma^saüsthito doùakçd bhavati// 52.61ab/ rogàd vàyuü pitçto hutà÷anaü ÷oùasåtram api vitathàt/ 52.61cd/ mukhyàd bhç÷aü jayantàc ca bhçïgam adite÷ ca sugrãvam// 52.62ab/ tatsampàtà nava ye tàny atimarmàõi sampradiùñàni/ 52.62cd/ ya÷ ca padasya^aùñàü÷as tat proktaü marma^parimàõam// 52.63ab/ padahasta^saükhyayà sammitàni vaü÷o +aïgulàni vistãrõaþ/ 52.63cd/ vaü÷avyàso +adhyardhaþ ÷iràpramàõaü vinirdiùñam// 52.64ab/ sukham icchan brahmàõaü yatnàd rakùed gçhã *gçhàntaþstham[K.gçtàntastham]/ 52.64cd/ ucchiùña^àdy^upaghàtàd gçhapatir upatapyate tasmin// 52.65ab/ dakùiõabhujena hãne vàstunare +arthakùayo *+aïganàdàdoùàþ[K.aïganàdoùàþ]/ 52.65cd/ vàme +arthadhànyahàniþ ÷irasi guõair hãyate sarvaiþ// 52.66ab/ strãdoùàþ sutamaraõaü preùyatvaü ca^api caraõavaikalye/ 52.66cd/ avikala^puruùe vasatàü màna^artha^yutàni saukhyàni// 52.67ab/ gçha^nagara^gràmeùu ca sarvatra^evaü pratiùñhità devàþ/ 52.67cd/ teùu ca yatha^anuråpaü varõà vipràdayo vàsyàþ/ 52.68ab/ vàsagçhàõi ca vindyàd vipra^àdãnàm udagdigàdyàni/ 52.68cd/ vi÷atàü ca yathà bhavanaü bhavanti tàny eva dakùiõataþ// 52.69ab/ nava^guõa^såtra^vibhaktàny aùña^guõena^atha và catuþùaùñeþ/ 52.69cd/ dvàràõi yàni teùàm anala^àdãnàü phala^upanayaþ// 52.70ab/ *anilabhayaü[K.analabhayaü] *strãjananaü[K.strãjanma] prabhåtadhanatà narendra^vàllabhyam/ 52.70cd/ krodhaparatà^ançtatvaü krauryaü cauryaü ca pårveõa// 52.71ab/ alpasutatvaü praiùyaü nãcatvaü bhakùya^pàna^suta^vçddhiþ/ 52.71cd/ raudraü kçtaghnam adhanaü suta^vãrya^ghnaü ca yàmyena// 52.72ab/ suta^pãóà ripu^vçddhir na suta^dhana^àptiþ[K.dhanastàptiþ] suta^artha^phala^sampat/ 52.72cd/ dhanasampan nçpati^bhayaü dhana^kùayo roga ity apare// 52.73ab/ vadha^bandho ripu^vçddhiþ sutadhanalàbhaþ[K.dhanasutalàbhaþ] samastaguõasampat/ 52.73cd/ putradhanàptir vairaü sutena doùàþ striyà naiþsvam// 52.74ab/ màrga^taru^koõa^kåpa^stambha^bhrama^viddham a÷ubbhadaü dvàram/ 52.74cd/ ucchràyàd dviguõamitàü tyaktvà bhåmiü na doùàya// 52.75ab/ rathyà^àviddhaü dvàraü nà÷àya kumàra^doùadaü taruõà/ 52.75cd/ païkadvàre ÷oko vyayo +ambuniþsràviõi[K.ambuni ÷ràviõi] proktaþ// 52.76ab/ kåpena^apasmàro bhavati vinà÷a÷ ca devatà^àviddhe/ 52.76cd/ stambhena strãdoùàþ kulanà÷o bràhmaõàbhimukhe[K.bràhmaõo +abhimukhe]// 52.77ab/ unmàdaþ svayam udghàñite +atha pihite svayaü kulavinà÷aþ/ 52.77cd/ mànàdhike nçpa^bhayaü dasyubhayaü *vyasanam eva nãce ca[K.vyasanadaü nãcam]// 52.78ab/ dvàraü dvàrasya^upari yat tan na ÷ivàya saïkañaü yac ca/ 52.78cd/ àvyàttaü kùudbhayadaü kubjaü kulanà÷anaü bhavati// 52.79ab/ pãóàkaram atipãóitam antarvinataü bhaved abhàvàya/ 52.79cd/ bàhyavinate pravàso digbhrànte dasyubhiþ pãóà// 52.80ab/ måladvàraü nànyair dvàrair abhisandadhãta råpa^çddhyà/ 52.80cd/ ghaña^phala^patra^pramathà^àdibhi÷ ca tan^maïgalai÷ cinuyàt// 52.81ab/ ai÷ànyàdiùu koõeùu saüsthità bàhyato gçhasyaitàþ/ 52.81cd/ carakã vidàrinàmà^atha påtanà ràkùasã ca^iti// 52.82ab/ purabhavanagràmàõàü ye koõàs teùu nivasatàü doùàþ/ 52.82cd/ ÷vapacàdayo +antyajàtyàs teùv eva vivçddhim àyànti// 52.83ab/ yàmyàdiùv a÷ubhaphalà jàtàs taravaþ pradakùiõenaite/ 52.83cd/ udagàdiùu pra÷astàþ plakùa^vaña^udumbara^a÷vatthà[K.udumbarà÷vatthàþ]// 52.84ab/ àsannàþ kaõñhakino ripubhayadàþ kùãriõo +arthanà÷àya/ 52.84cd/ phalinaþ prajàkùayakarà dàråõy api varjayed eùàm// 52.85ab/ chindyàd yadi na taråü÷ tàn tadantare påjitàn vaped anyat[K.anyàn]/ 52.85cd/ punnàga^a÷oka^ariùña^bakula^panasàn ÷amã^÷àlau// 52.86a ÷astauùadhidrumalatà madhurà sugandhà 52.86b snigdhà samà na suùirà ca mahã naràõàm/ 52.86c apyadhvani ÷ramavinodam upàgatànàü 52.86d dhatte ÷riyaü kim uta ÷à÷vatamandireùu// 52.87ab/ sacivàlaye +arthanà÷o dhårtagçhe sutavadhaþ samãpasthe/ 52.87cd/ udvego devakule catuùpade[K.å.catuùpathe] bhavati càkãrtiþ// 52.88ab/ caitye bhayaü grahakçtaü valmãka÷vabhrasaïkule vipadaþ/ 52.88cd/ gartàyàü tu pipàsà kårma^àkàre dhanavinà÷aþ// 52.89ab/ udagàdiplavam iùñaü vipràdãnàü pradakùiõenaiva/ 52.89cd/ vipraþ sarvatra vased anuvarõam atha^iùñam anyeùàm// 52.90ab/ gçhamadhye hastamitaü khàtvà paripåritaü punaþ ÷vabhram/ 52.90cd/ yady ånam aniùñaü tat same samaü dhanyam adhikaü yat// 52.91ab/ ÷vabhram atha và^ambupårõaü pada÷atam itvà^àgatasya yadi na^ånam/ 52.91cd/ tad dhanyaü yac ca bhavet palàny apàm àóhakaü catuþùaùñiþ// 52.92ab/ àme và mçtpàtre ÷vabhrasthe dãpavartir abhyadhikam/ 52.92cd/ jvalati di÷i yasya ÷astà sà bhåmis tasya varõasya// 52.93ab/ ÷vabhroùitaü na kusumaü yasya[K.yasmin] pramlàyate +anuvarõasamam/ 52.93cd/ tattasya bhavati ÷ubhadaü yasya ca yasmin mano ramate// 52.94ab/ sita^rakta^pãta^kçùõà vipràdãnàü pra÷asyate bhåmiþ/ 52.94cd/ gandha÷ ca bhavati yasyàü[K.yasyà] ghçtarudhirànnàdyamadyasamaþ// 52.95ab/ ku÷a^yuktà ÷ara^bahulà dårvà^kà÷a^àvçtà kremeõa mahã/ 52.95cd/ *hy anuvarõaü[K.anuvarõam] vçddhikarã madhura^kaùàya^amla^kañukà ca// 52.96ab/ kçùñàü praråóhabãjàü go +adhyuùitàü bràhmaõaiþ pra÷astàü ca/ 52.96cd/ gatvà mahãü gçhapatiþ kàle sàmvatsaroddiùñe// 52.97ab/ bhakùyair nànàkàrair dadhy^akùata^surabhi^kusuma^dhåpai÷ ca/ 52.97cd/ daivatapåjàü kçtvà sthapatãn abhyarcya vipràü÷ ca// 52.98ab/ vipraþ spçùñvà ÷ãrùaü vakùa÷ ca kùatriyo vi÷à÷ ca^årå/ 52.98cd/ ÷ådraþ pàdau spçùñvà kuryàd rekhàü gçhàrambhe// 52.99ab/ aïguùñhakena kuryàn madhyàïgulyà +atha và prade÷inyà/ 52.99cd/ kanakamaõirajatamuktàd adhika^phala^kusuma^akùatai÷ ca ÷ubham// 52.100ab/ ÷astreõa ÷astra^mçtyur bandho lohena bhasmanà^agnibhayam/ 52.100cd/ taskara^bhayaü tçõena ca kàùñha^ullikhità ca ràjabhayam// 52.101ab/ vakrà pàdàlikhità ÷atrubhayakle÷adà viråpà ca/ 52.101cd/ carmàïgàràsthikçtà dantena ca bhartur[K.kartur] a÷ivàya// 52.102ab/ vairam apasavyalikhità pradakùiõaü sampado vinirde÷yàþ/ 52.102cd/ vàcaþ paruùà niùñhãvitaü kùutaü cà÷ubhaü kathitam// 52.103ab/ ardhanicitaü kçtaü và pravi÷an sthapatir gçhe nimittàni/ 52.103cd/ avalokayed gçhapatiþ kva saüsthitaþ spç÷ati kiü càïgam// 52.104ab/ ravidãpte yadi ÷akunis tasmin kàle virauti paruùaravam[K.paruùaravaþ]/ 52.104cd/ saüspçùñàïgasamànaü tasmin de÷e +asthi nirde÷yam// 52.105ab/ ÷akuna^samaye +athvà +anye hasty^a÷va^÷vàdayo +anuvà÷ante/ 52.105cd/ tatprabhavam asthi tasmiüs tadaïgasambhåtam eva^iti// 52.106ab/ såtre prasàryamàõe gardabha^ràvo +asthi÷alyam àcaùñe/ 52.106cd/ ÷va^÷çgàla^laïghite và såtre ÷alyaü vinirde÷yam// 52.107ab/ di÷i ÷àntàyàü ÷akunir[K.÷akuno] madhuraviràvã yadà tadà vàcyaþ/ 52.107cd/ arthas tasmin sthàne gçhe÷varàdhiùñhite +aïge và// 52.108ab/ såtracchede mçtyuþ kãle ca^avàïmukhe mahagaþ[K.mahàn rogaþ]/ 52.108cd/ gçhanàthasthapatãnàü smçti^lope mçtyur àde÷yaþ// 52.109ab/ skandhàc cyute ÷iroruk kulopasargo +apavarjite kumbhe/ 52.109cd/ bhagne +api ca karmivadha÷ cyute karàd gçhapater mçtyuþ// 52.110ab/ dakùiõapårve koõe kçtvà påjàü ÷ilàü nyaset prathamam[K.prathamàm]/ 52.110cd/ ÷eùàþ pradakùiõena stambhà÷ ca^evaü samutthàpya[K.samutthàpyàþ]// 52.111ab/ chatra^srag^ambara^yutaþ kçta^dhåpa^vilepanaþ samutthàpyaþ/ 52.111cd/ stambhas tatha^eva kàryo dvàra^ucchràyaþ prayatnena// 52.112ab/ vihaga^àdibhir avalãnair àkampita^patita^duþsthitai÷ ca tathà[K.phalam]/ 52.112cd/ ÷akradhvaja^*sadç÷aphalaü tad eva tasmin[K.sadç÷aü tasmiü÷ ca ÷ubhaü] vinirdiùñam// 52.113ab/ pràguttara^unnate dhanasutakùayaþ sutavadha÷ ca durgandhe/ 52.113cd/ vakre bandhuvinà÷o na santi garbhà÷ ca din^måóhe// 52.114ab/ icched yadi gçha^vçddhiü tataþ samantàd vivardhayet tulyam/ 52.114cd/ eka^udde÷e doùaþ pràg atha và +apy uttare kuryàt// 52.115ab/ pràg bhavati mitravairaü mçtyubhayaü dakùiõena yadi vçddhiþ/ 52.115cd/ arthavinà÷aþ pa÷càd udag^vivçddhir[K.udag^vivçddhau] manastàpaþ// 52.116ab/ ai÷ànyàü devagçhaü mahànasaü yadi ca^api kàryam àgneyyàm/ 52.116cd/ nairçtyàü bhàõóa^upaskaro +arthadhànyàni màrutyàm// 52.117ab/ pràcyàdisthe salile sutahàniþ ÷ikhi^bhayaü ripubhayaü ca/ 52.117cd/ strãkalahaþ strãdauùñyaü naiþsvyaü vittàtmaja^vivçddhiþ// 52.118ab/ khaga^nilaya^bhagna^saü÷uùka^dagdha^devàlaya^÷ma÷àna^sthàn/ 52.118cd/ kùãrataru^dhava^vibhãtaka^nimba^araõi^*varjitàn chindyàt[K.varjitàü÷ cchindyàt]// 52.119ab/ ràtrau kçtabalipåjaü pradakùiõaü chedayed divà vçkùam/ 52.119cd/ dhanyam udakpràkpatataü na gràhyo +ato +anyathà patitaþ// 52.120ab/ chedo yady avikàrã tataþ ÷ubhaü dàru tad^gçhaupayikam/ 52.120cd/ pãte tu maõóale nirdi÷et taror madhyagàü godhàm// 52.121ab/ ma¤jiùñhàbhe bheko nãle sarpas tathà+aruõe sarañaþ/ 52.121cd/ mudgàbhe +a÷mà kapile tu måùako +ambha÷ ca khaógàbhe// 52.122ab/ dhànya^go^guru^hutà÷a^suràõàü na svaped upari nàpy anuvaü÷am/ 52.122cd/ na^uttaràpara÷irà na ca nagno naiva càrdracaraõaþ ÷riyam icchan// 52.123ab/ bhåripuùpa^vikaraü[K.nikaraü] satoraõaü toyapårõakala÷a^upa÷obhitam/ 52.123cd/ dhåpagandha^balipåjitàmaraü bràhmaõadhvaniyutaü vi÷ed gçham// 53 dakàrgalàdhyàyaþ 53.01ab/ dharmyaü ya÷asyaü ca vadàmy ato +ahaü dakàrgalaü[K.dagàrgalaü] yena jala^upalabdhiþ/ 53.01cd/ puüsàü yathà^aïgeùu ÷iràs tatha^eva kùitàv api pronnata^nimna^saüsthàþ// 53.02ab/ ekena varõena rasena ca^ambha÷ cyutaü nabhasto vasudhà^vi÷eùàt/ 53.02cd/ nànàrasatvaü bahuvarõatàü ca gataü parãkùyaü kùiti^tulyam eva// 53.03ab/ puruhåta^anala^yama^nirçti^varuõa^pavana^indu^÷aïkarà devàþ/ 53.03cd/ vij¤àtavyàþ krama÷aþ pràcya^àdyànàü di÷àü patayaþ// 53.04ab/ dikpatisaüj¤à ca ÷irà navamã madhye mahà÷irànàmnã/ 53.04cd/ etàbhyo +anyàþ ÷ata÷o viniþsçtà nàmabhiþ prathitàþ// 53.05ab/ pàtàlàd *årdhva÷irà ÷ubhà[K.årdhva÷iràþ ÷ubhà÷] caturdikùu saüsthità yà÷ ca/ 53.05cd/ koõadigutthà na ÷ubhàþ ÷irànimittàny ato vakùye// 53.06ab/ yadi vetaso +amburahite de÷e hastais tribhis tataþ pa÷càt/ 53.06cd/ sàrdhe puruùe toyaü vahati ÷irà pa÷cimà tatra// 53.07ab/ cihnam api ca^ardhapuruùe maõóåkaþ pàõóuro +atha mçt pãtà/ 53.07cd/ puñabhedaka÷ ca tasmin pàùàõo bhavati toyam adhaþ// 53.08ab/ jambvà÷ ca^udag dhastais tribhiþ ÷irà^adho naradvaye pårvà/ 53.08cd/ mçllohagandhikà pàõóurà ca[K.atha] puruùe +atra maõóåkaþ// 53.09ab/ jambåvçkùasya pràg valmãko yadi bhavet samãpasthaþ/ 53.09cd/ tasmàd dakùiõapàr÷ve salilaü puruùadvaye svàdu// 53.10ab/ ardhapuruùe ca matsyaþ pàràvata^sannibha÷ ca pàùàõaþ/ 53.10cd/ mçd bhavati ca^atra nãlà dãrghaü kàlaü ca bahu toyam// 53.11ab/ pa÷càd udumbarasya tribhir eva karair naradvaye sàrdhe/ 53.11cd/ puruùe sito +ahir a÷ma^a¤jana^upamo +adhaþ ÷irà sujalà// 53.12ab/ udag arjunasya dç÷yo valmãko yadi tato +arjunàd dhastaiþ/ 53.12cd/ tribhir ambu bhavati puruùais tribhir ardha^samanvitaiþ pa÷càt// 53.13ab/ ÷vetà godhà^ardhanare puruùe mçd dhåsarà tataþ kçùõà/ 53.13cd/ pãtà sità sasikatà tato jalaü nirdi÷ed amitam// 53.14ab/ valmãka^upacitàyàü nirguõóyàü dakùiõena kathitakaraiþ/ 53.14cd/ puruùadvaye sapàde svàdu jalaü bhavati ca^a÷oùyam// 53.15ab/ rohita^matsyo +ardhanare mçt kapilà pàõóurà tataþ parataþ/ 53.15cd/ sikatà sa÷arkarà +atha krameõa parato bhavaty ambhaþ// 53.16ab/ pårveõa yadi badaryà valmãko dç÷yate jalaü pa÷càt/ 53.16cd/ puruùais tribhir àde÷yaü ÷vetà gçhagodhikà^ardhanare// 53.17ab/ sapalà÷à badarã ced di÷y aparasyàü tato jalaü bhavati/ 53.17cd/ puruùatraye sapàde puruùe +atra ca duõóubha÷[K.duõóubhi÷] cihnam// 53.18ab/ vilva[K.bilva]^udumbarayoge vihàya hastatrayaü tu yàmyena/ 53.18cd/ puruùais tribhir ambu bhavet kçùõo +ardhanare ca maõóåkaþ// 53.19ab/ kàkodumbarikàyàü valmãko dç÷yate ÷irà tasmin/ 53.19cd/ puruùatraye sapàde pa÷cimadiksthà vahati sà ca// 53.20ab/ àpàõóupãtikà mçd gorasavarõa÷ ca bhavati pàùàõaþ/ 53.20cd/ puruùàrdhe kumudanibho dçùñipathaü måùako yàti// 53.21ab/ jalaparihãne de÷e vçkùaþ kampillako yadà dç÷yaþ/ 53.21cd/ pràcyàü hastatritaye vahati ÷irà dakùiõà prathamam// 53.22ab/ mçn^nãlotpala^varõà kàpotà *dç÷yate tatas[K.ca^eva dç÷yate] tasmin/ 53.22cd/ haste *+ajagandhako matsyakaþ[K.+ajagandhimatsyo bhavati] payo +alpaü ca sakùàram// 53.23ab/ ÷oõàkataror aparottare ÷irà dvau karàv atikramya/ 53.23cd/ kumudà nàma ÷irà sà puruùatrayavàhinã bhavati// 53.24ab/ àsanno valmãko dakùiõapàr÷ve vibhãtakasya yadi/ 53.24cd/ adhyardhe bhavati[K.tasya] ÷irà puruùe j¤eyà di÷i pràcyàm// 53.25ab/ tasya^eva pa÷cimàyàü di÷i valmãko yadà bhaved dhaste/ 53.25cd/ tatra^udag bhavati ÷irà caturbhir ardhàdhikaiþ puruùaiþ// 53.26ab/ ÷veto vi÷vambharakaþ prathame puruùe tu kuïkumàbho +a÷mà/ 53.26cd/ aparasyàü di÷i ca ÷irà na÷yati varùatraye +atãte// 53.27ab/ *saku÷aþ sita[K.saku÷àsita] ai÷ànyàü valmãko yatra kovidàrasya/ 53.27cd/ madhye tayor narair ardhapa¤camais toyam akùobhyam// 53.28ab/ prathame puruùe bhujagaþ kamalodarasannibho mahã raktà/ 53.28cd/ kuruvindaþ pàùàõa÷ cihnàny etàni vàcyàni// 53.29ab/ yadi bhavati saptaparõo valmãkavçtas taduttare toyam/ 53.29cd/ vàcyaü puruùaiþ pa¤cabhir atràpi bhavanti cihnàni// 53.30ab/ puruùa^ardhe maõóåko harito haritàla^sannibhà bhå÷ ca/ 53.30cd/ pàùàõo +abhranikà÷aþ saumyà ca ÷irà ÷ubha^ambuvahà// 53.31ab/ sarveùàü vçkùàõàm adhaþ sthito darduro yadà dç÷yaþ/ 53.31cd/ tasmàd dhaste toyaü caturbhir ardha^adhikaiþ puruùaiþ// 53.32ab/ puruùe tu bhavati nakulo nãlo mçt pãtikà tataþ ÷vetà/ 53.32cd/ dardura^samàna^råpaþ pàùàõo dç÷yate ca^atra// 53.33ab/ yady ahinilayo dç÷yo dakùiõataþ saüsthitaþ kara¤jasya/ 53.33cd/ hastadvaye tu yàmye puruùatritaye ÷irà sàrdhe// 53.34ab/ kacchapakaþ puruùa^ardhe prathamaü ca^udbhidyate ÷irà pårvà/ 53.34cd/ udag anyà svàdujalà harito +a÷màdhas tatas toyam// 53.35ab/ uttarata÷ ca madhåkàd ahinilayaþ pa÷cime taros toyam/ 53.35cd/ parihçtya pa¤ca hastàn ardha^aùñama^pauruùàn[K.pauruùe] prathamam// 53.36ab/ ahiràjaþ puruùe +asmin dhåmrà dhàtrã kuluttha[K.kulattha]varõo +a÷mà/ 53.36cd/ màhendrã bhavati ÷irà vahati saphenaü sadà toyam// 53.37ab/ valmãkaþ snigdho dakùiõena tilakasya saku÷a^dårva÷ cet/ 53.37cd/ puruùaiþ pa¤cabhir ambho di÷i vàruõyàü ÷irà pårvà// 53.38ab/ sarpa^àvàsaþ pa÷càd yadà kadambasya dakùiõena jalam/ 53.38cd/ parato hastatritayàt ùaóbhiþ puruùais turãya^ånaiþ// 53.39ab/ kauberã ca^atra ÷irà vahati jalaü lohagandhi ca^akùobhyam/ 53.39cd/ kanaka^nibho maõóåko naramàtre mçttikà pãtà// 53.40ab/ valmãkasaüvçto yadi tàlo và bhavati nàlikero và/ 53.40cd/ pa÷càt ùaóbhir hastair narai÷ caturbhiþ ÷irà yàmyà// 53.41ab/ yàmyena kapitthasya^ahisaü÷raya÷ ced udag jalaü vàcyam/ 53.41cd/ sapta parityajya karàn khàtvà puruùàn jalaü pa¤ca// 53.42ab/ karburako +ahiþ puruùe kçùõà mçt puñabhid api ca pàùàõaþ/ 53.42cd/ ÷vetà mçt pa÷cimataþ ÷irà tata÷ ca^uttarà bhavati// 53.43ab/ a÷mantakasya vàme badarã và dç÷yate +ahinilayo và/ 53.43cd/ ùaóbhir udak tasya karaiþ sàrdhe puruùatraye toyam/ 53.44ab/ kårmaþ prathame puruùe pàùàõo dhåsaraþ sasikatà mçt/ 53.44cd/ àdau *ca ÷irà[K.÷irà ca] yàmyà pårvottarato dvitãyà ca// 53.45ab/ vàmena haridrataror valmãka÷ *cej jalaü bhavati pårve[K.cet tato jalaü]/ 53.45cd/ hastatritaye *satryaü÷aiþ pumbhiþ[K.puruùaiþ satryaü÷aiþ] pa¤cabhir bhavati// 53.46ab/ nãlo bhujagaþ puruùe mçt pãtà marakata^upama÷ ca^a÷mà/ 53.46cd/ kçùõà bhåþ prathamaü vàruõã ÷irà dakùiõena^anyà// 53.47ab/ jalaparihãne de÷e dç÷yante +anåpajàni *cen nimitàni[K.cihnàni]/ 53.47cd/ vãraõa^dårvà mçdava÷ ca yatra tasmin jalaü puruùe// 53.48ab/ bhàrïgã trivçtà dantã såkarapàdã ca lakùmaõà ca^eva/ 53.48cd/ navamàlikà ca hastadvaye +ambu yàmye tribhiþ puruùaiþ// 53.49ab/ snigdhàþ pralamba^÷àkhà vàmana^vikaña[K.viña]drumàþ samãpajalàþ/ 53.49cd/ suùirà jarjara^patrà råkùà÷ ca jalena santyaktàþ// 53.50ab/ tilaka^àmràtaka^varuõaka^bhallàtaka^vilva[K.bilva]^tinduka^aïkolàþ[K.aïkollàþ]/ 53.50cd/ piõóàra^÷irãùa^a¤jana^paråùakà *va¤julo +atibalà[K.va¤juràtibalà]// 53.51ab/ ete yadi susnigdhà valmãkaiþ parivçtàs tatas toyam/ 53.51cd/ hastais tribhir uttarata÷ caturbhir ardhena ca nareõa[K.narasya]// 53.52ab/ atçõe satçõà yasmin satçõe tçõavarjità mahã yatra/ 53.52cd/ tasmin ÷irà pradiùñà vaktavyaü và dhanaü ca^asmin// 53.53ab/ kaõñaky akaõñakànàü vyatyàse +ambhas tribhiþ karaiþ pa÷càt/ 53.53cd/ khàtvà puruùatritayaü tribhàgayuktaü dhanaü và syàt// 53.54ab/ nadati mahã gambhãraü yasmiü÷ caraõàhatà jalaü tasmin/ 53.54cd/ sàrdhais tribhir manuùyaiþ kauberã tatra ca ÷irà syàt// 53.55ab/ vçkùasya^ekà ÷àkhà yadi vinatà bhavati pàõóurà và syàt/ 53.55cd/ vij¤àtavyaü ÷àkhàtale jalaü tripuruùaü khàtvà// 53.56ab/ phala^kusuma^vikàro yasya tasya pårve ÷irà tribhir hastaiþ/ 53.56cd/ bhavati puruùai÷ caturbhiþ pàùàõo +adhaþ kùitiþ pãtà// 53.57ab/ yadi kaõñakàrikà kaõñakair vinà dç÷yate sitaiþ kusumaiþ/ 53.57cd/ tasyàs tale +ambu vàcyaü tribhir narair ardhapuruùe ca// 53.58ab/ kharjårã dvi÷iraskà yatra bhavej jalavivarjite de÷e/ 53.58cd/ tasyàþ pa÷cimabhàge nirde÷yaü tripuruùair[K.tripuruùe] vàri// 53.59ab/ yadi bhavati karõikàraþ sitakusumaþ syàt palà÷avçkùo và/ 53.59cd/ savyena tatra hastadvaye +ambu puruùadvaye[K.puruùatraye] bhavati// 53.60ab/ *yasyàm åùmà[K.åùmà yasyàm] dhàtryàü dhåmo và tatra vàri narayugale[K.narayugme]/ 53.60cd/ nirdeùñavyà ca ÷irà mahatà toya^pravàheõa// 53.61ab/ yasmin kùetrodde÷e jàtaü sasyaü vinà÷am upayàti/ 53.61cd/ snigdham atipàõóuraü và mahà÷irà narayuge tatra// 53.62ab/ marude÷e bhavati ÷irà yathà tathà^ataþ paraü pravakùyàmi/ 53.62cd/ grãvà karabhàõàm iva bhåtala^saüsthàþ ÷irà yànti// 53.63ab/ pårvottareõa pãlor yadi valmãko jalaü bhavati pa÷càt/ 53.63cd/ uttaragamanà ca ÷irà vij¤eyà pa¤cabhiþ puruùaiþ// 53.64ab/ cihnaü dardura àdau *mçt kapilà tatparaü[K.mçtkapilàtaþ paraü] bhaved dharità/ 53.64cd/ bhavati ca puruùe adho +a÷mà tasya tale *+ambho vinirdeùyam[K.vàri nirdecyam]// 53.65ab/ pãlor eva pràcyàü valmãko +ato +ardhapa¤camair hastaiþ/ 53.65cd/ di÷i yàmyàyàü toyaü vaktavyaü saptabhiþ puruùaiþ// 53.66ab/ prathame puruùe bhujagaþ sitàsito hastamàtramårti÷ ca/ 53.66cd/ dakùiõato vahati ÷irà sakùàraü bhåri pànãyam// 53.67ab/ uttarata÷ ca karãrasya^ahigçhaü[K.karãràd ahinilaye] dakùiõe jalaü svàdu/ 53.67cd/ da÷abhiþ puruùair j¤eyam purùe pãto +atra maõóåkaþ// 53.68ab/ rohãtakasya pa÷càd ahivàsa÷ cet tribhiþ karair yàmye/ 53.68cd/ dvàda÷a puruùàn khàtvà sakùàrà pa÷cimena ÷irà// 53.69ab/ indrataror valmãkaþ pràg dç÷yaþ pa÷cime ÷irà haste/ 53.69cd/ khàtvà caturda÷a naràn kapilà godhà nare prathame// 53.70ab/ yadi và suvarõa^nàmnas taror bhaved vàmato bhujaïga^gçham/ 53.70cd/ hasta^dvaye tu yàmye pa¤cada÷a^nara^avasàne +ambu// 53.71ab/ kùàraü payo +atra nakulo +ardha^mànave tàmra^sannibha÷ ca^a÷mà/ 53.71cd/ raktà ca bhavati vasudhà vahati ÷irà dakùiõà tatra// 53.72ab/ badarã^rohita^vçkùau sampçktau ced vinàpi valmãkam/ 53.72cd/ hasta^traye +ambu pa÷càt ùoóa÷abhir mànavair bhavati// 53.73ab/ surasaü jalam àdau dakùiõà ÷irà vahati ca^uttaneõa^anyà/ 53.73cd/ piùñanibhaþ pàùàõo mçt ÷vetà vç÷ciko +ardha^nare// 53.74ab/ sakarãrà ced vadarã tribhiþ karaiþ pa÷cimena tatra^ambhaþ/ 53.74cd/ aùñàda÷abhiþ puruùair ai÷ànã bahu^jalà ca ÷irà// 53.75ab/ pãlu^sametà badarã hasta^traya^sammite di÷i pràcyàm// 53.75cd/ viü÷atyà puruùàõàm a÷oùyam ambho +atra sakùàram// 53.76ab/ kakubha^karãràv ekatra saüyutau yatra kakubha^vilvau[K.bilbau] và/ 53.76cd/ hasta^dvaye +ambu pa÷càn narair bhavet pa¤caviü÷atyà// 53.77ab/ valmãka^mårdhani yadà dårvà ca ku÷à÷ ca pàõóuràþ santi/ 53.77cd/ kåpo madhye deyo jalam atra nara^ekaviü÷atyà// 53.78ab/ bhåmiþ kadambaka[K.bhåmã kadambaka, K's tr. bhåmãkadambaka]^yutà valmãke yatra dç÷yate dårvà/ 53.78cd/ hasta^dvayena[K.hastatrayena] yàmye narair jalaü pa¤caviü÷atyà// 53.79ab/ valmãka^traya^madhye rohãtaka^pàdapo yadà bhavati/ 53.79cd/ nànà^vçkùaiþ sahitas tribhir jalaü tatra vaktavyam// 53.80ab/ hasta^catuùke madhyàt ùoóa÷abhi÷ ca^aïgulair udag vàri/ 53.80cd/ catvàriü÷at puruùàn khàtvà *+a÷mà +adhaþ[K.a÷màtaþ] ÷irà bhavati// 53.81ab/ granthi^pracurà yasmin ÷amã bhaved uttareõa valmãkaþ/ 53.81cd/ pa÷càt pa¤ca^kara^ante ÷ata^ardha^saükhyair naraiþ salilam// 53.82ab/ ekasthàþ pa¤ca yadà valmãkà madhyamo bhavet^÷vetaþ/ 53.82cd/ tasmin ÷irà pradiùñà nara^ùaùñyà pa¤ca^varjitayà// 53.83ab/ sa^palà÷à yatra ÷amã pa÷cimabhàge +ambu mànavaiþ ùaùñyà/ 53.83cd/ ardh^anare +ahiþ prathamaü savàlukà pãtamçt parataþ// 53.84ab/ valmãkena parivçtaþ ÷veto rohãtako bhaved yasmin/ 53.84cd/ pårveõa hasta^màtre saptatyà mànavair ambu// 53.85ab/ ÷vetà kaõñaka^bahulà yatra ÷amã dakùiõena tatra payaþ/ 53.85cd/ nara^pa¤caka^saüyutayà saptatyà^ahir nara^ardhe ca// 53.86ab/ marude÷e yac cihnaü na jàïgale tair jalaü vinirde÷yam/ 53.86cd/ jambå^vetasa^*pårvair[K.pårve] ye puruùàs te marau dviguõàþ// 53.87ab/ jambås trivçtà maurvã[K.mårvà] ÷i÷umàrã sàrivà ÷ivà ÷yàmà/ 53.87cd/ vãrudhayo vàràhã jyotiùmatã *garuóavegà ca[K.ca garuóavegà]// 53.88ab/ såkarika^màùaparõã^vyàghrapadà÷ ca^iti yady aher nilaye/ 53.88cd/ valmãkàd uttaratas tribhiþ karais tri^puruùe toyam// 53.89ab/ etad anåpe vàcyaü jàïgala^bhåmau tu pa¤cabhiþ puruùaiþ/ 53.89cd/ etair eva nimittair marude÷e saptabhiþ kathayet// 53.90ab/ ekanibhà yatra mahã tçõa^taru^valmãka^gulma^parihãnà/ 53.90cd/ tasyàü yatra vikàro bhavati dharitryàü jalaü tatra// 53.91ab/ yatra snigdhà nimnà savàlukà sa^anunàdinã và syàt/ 53.91cd/ tatra ardhapa¤cakair[K.ardhapa¤camair] vàri mànavaiþ pa¤cabhir yadi và// 53.92ab/ snigdha^taråõàü yàmye narai÷ caturbhir jalaü prabhåtaü ca/ 53.92cd/ taru^gahane +api hi vikçto yas tasmàt tadvad eva vadet// 53.93ab/ namate yatra dharitrã sa^ardhe puruùe +ambu jàïgala^anåpe/ 53.93cd/ kãñà và yatra vinà^àlayena bahavo +ambu tatra^api// 53.94ab/ uùõà ÷ãtà ca mahã ÷ãta^uùõa^ambhas tribhir naraiþ sa^ardhaiþ/ 53.94cd/ indradhanur matsyo và valmãko và catur^hastàt// 53.95ab/ valmãkànàü païktyàü yady eko +abhyucchritaþ ÷irà tad^adhaþ/ 53.95cd/ ÷uùyati na rohate và sasyaü yasyàü ca tatra^ambhaþ// 53.96ab/ nyagrodha^palà÷a^udumbaraiþ sametais tribhir jalaü tad^adhaþ/ 53.96cd/ vaña^pippala^samavàye tadvad vàcyaü ÷irà ca^udak// 53.97ab/ àgneye yadi koõe gràmasya purasya và bhavet[K.bhavati] kåpaþ/ 53.97cd/ nityaü sa karoti bhayaü dàhaü ca samànuùaü pràyaþ// 53.98ab/ nairçta^koõe bàla^kùayaü *ca vanità^bhayaü[K.vanitàbhayaü] ca vàyavye/ 53.98cd/ dik^trayam etat tyaktvà ÷eùàsu ÷ubha^àvahàþ kåpàþ// 53.99ab/ sàrasvatena muninà dakàrgalaü[K.dagàrgalaü] yat krtaü tad avalokya/ 53.99cd/ àryàbhiþ kçtam etad vçttair api mànavaü vakùye// 53.100a snigdhà yataþ pàdapa^gulma^vallyo 53.100b ni÷chidra^patrà÷ ca tataþ ÷irà^asti/ 53.100c padma^kùura^u÷ãra^kulàþ saguõóràþ 53.100d kà÷àþ ku÷à và nalikà nalo và// 53.101a kharjåra^jambå^arjuna^vetasàþ syuþ 53.101b kùãra^anvità và druma^gulma^vallyaþ/ 53.101c chatra^ibha^nàgàþ ÷atapatra^nãpàþ 53.101d syur naktamàlà÷ ca sa^sinduvàràþ// 53.102a vibhãtako và madayantikà và 53.102b yatra^asti tasmin puruùa^traye +ambhaþ/ 53.102c syàt parvatasya^upari parvato +anyas 53.102d tatra^api måle puruùa^traye +ambhaþ// 53.103a yà mau¤jikaiþ[K.mau¤jakaiþ] kà÷a^ku÷ai÷ ca yuktà 53.103b nãlà ca mçd yatra sa÷arkarà ca/ 53.103c tasyàü prabhåtaü surasaü ca toyaü 53.103d kçùõa^atha và yatra ca raktamçd và// 53.104a sa÷arkarà tàmra^mahã kaùàyaü 53.104b kùàraü dharitrã kapilà karoti/ 53.104c àpàõóuràyàü lavaõaü pradiùñaü 53.104d mçùñaü[K.miùñam] payo nãla^vasundharàyàm// 53.105a ÷àka^a÷vakarõa^arjuna^vilva[K.bilva]^sarjàþ 53.105b ÷rãparõy^ariùñà^dhava^÷iü÷apà÷ ca/ 53.105c chidrai÷ ca patrair[K.parõair] druma^gulma^vallyo 53.105d råkùà÷ ca dåre +ambu nivedayanti// 53.106a sårya^agni^bhasma^uùñra^khara^anuvarõà 53.106b yà nirjalà sà vasudhà pradiùñà/ 53.106c rakta^aïkuràþ kùãra^yutàþ karãrà 53.106d raktà dharà cej jalam a÷mano +adhaþ// 53.107a vaidårya^mudga[K.vaióåryamuóga]^ambuda^mecaka^àbhà 53.107b pàka^unmukha^udumbara^sannibhà và/ 53.107c bhaïga[K.bhçïga]^a¤jana^àbhà kapilà^atha và yà 53.107d j¤eyà ÷ilà bhåri^samãpa^toyà// 53.108a pàràvata[K.paràvata]^kùaudra^ghçta^upamà yà[K.và] 53.108b kùaumasya vastrasya ca tulya^varõà/ 53.108c yà somavallyà÷ ca samàna^råpà 53.108d sàpy à÷u toyaü kurute +akùayaü ca// 53.109a tàmraiþ sametà pçùatair vicitrair 53.109b àpàõóu^bhasma^uùñra^khara^anuråpà/ 53.109c bhçïga^upama^aïguùñhika^puùpikà và 53.109d sårya^agni^varõà ca ÷ilà vitoyà// 53.110a candra^àtapa^sphañika^mauktika^hema^råpà 53.110b yà÷ ca^indranãla^maõi^hiïguluka^a¤jana^àbhàþ/ 53.110c sårya^udaya^aü÷u^haritàla^nibhà÷ ca yàþ syus 53.110d tàþ ÷obhanà munivaco +atra ca vçttam etat// 53.111a età hy abhedyà÷ ca ÷ilàþ ÷ivà÷ ca 53.111b yakùai÷ ca nàgai÷ ca sadà^abhijuùñàþ/ 53.111c yeùàü ca ràùñreùu bhavanti ràjõàü 53.111d teùàm avçùñir na bhavet kadà cit// 53.112a bhedaü yadà naiti ÷ilà tadànãü 53.112b palà÷a^kàùñhaiþ saha tindukànàm/ 53.112c prajvàlayitvà^analam agnivarõà 53.112d sudhà^ambu^siktà pravidàram eti// 53.113a toyaü ÷ritaü[K.÷çtam] mokùaka^bhasmanà và 53.113b yat saptakçtvaþ pariùecanaü tat/ 53.113c kàryaü ÷ara^kùàra^yutaü ÷ilàyàþ 53.113d prasphoñanaü vahni^vitàpitàyàþ// 53.114a takra^kà¤jika^suràþ sakulatthà 53.114b yojitàni badaràõi ca tasmin/ 53.114c saptaràtram uùitàny abhitaptàü 53.114d dàrayanti hi ÷ilàü pariùekaiþ// 53.115a naimbaü patraü tvak ca nàlaü tilànàü 53.115b sa^apàmàrgaü tindukaü syàd guóåcã/ 53.115c gomåtreõa sràvitaþ kùàra eùàü 53.115d ùañ^kçtvo +atas tàpito bhidyate +a÷mà// 53.116a àrkaü payo huóu^viùàõa^maùã^sametaü 53.116b pàràvata^àkhu^÷akçtà ca yutaþ pralepaþ/ 53.116c ñaïkasya taila^mathitasya tato +asya pànaü 53.116d pa÷càt^÷itasya na ÷ilàsu bhaved vighàtaþ// 53.117a kùàre kadalyà mathitena yukte[K.yakte] 53.117b dina^uùite pàyitam àyasaü yat/ 53.117c samyak ÷itaü[K.chitaü] ca^a÷mani na^eti bhaïgaü 53.117d na ca^anyaloheùv api tasya kauõñhyam// 53.118a pàlã pràg^apara^àyatà^ambu suciraü dhatte na yàmyottarà 53.118b kallolair avadàram eti marutà sà pràya÷aþ preritaiþ/ 53.118c tàü ced icchati sàra^dàrubhir apàü sampàtam àvàrayet 53.118d pàùàõa^àdibhir eva và praticayaü kùuõõaü[K.kùunnaü] dvipa^a÷va^àdibhiþ// 53.119ab/ kakubha^vaña^àmra^plakùa^kadambaiþ sa^nicula^jambå^vetasa^nãpaiþ/ 53.119cd/ kurabaka[K.kuravaka]^tàla^a÷oka^madhåkair bakula^vimi÷rai÷ ca^àvçta^tãràm// 53.120a dvàraü ca nairvàhikam ekade÷e 53.120b kàryaü ÷ilà^sa¤cita^vàrimàrgam/ 53.120c ko÷a^sthitaü nirvivaraü kapàñaü 53.120d kçtvà tataþ pàü÷ubhir àvapet tam// 53.121ab/ a¤jana^mustà^u÷ãraiþ sa^ràjako÷àtaka^àmalaka^cårõaiþ/ 53.121cd/ katakaphala^samàyuktair yogaþ kåpe pradàtavyaþ// 53.122a kaluùaü kañukaü lavaõaü virasaü 53.122b salilaü yadi và ÷ubhagandhi[U.a÷ubhagandhi] bhavet/ 53.122c tad anena bhavaty amalaü surasaü 53.122d susugandhi guõair aparai÷ ca yutam// 53.123ab/ hasto maghà^anuràdhà^puùya^dhaniùñhà^uttaràõi rohiõyaþ/ 53.123cd/ ÷atabhiùag ity àrambhe kåpànàü ÷asyate bhagaõaþ// 53.124ab/ kçtvà varuõasya baliü vaña^vetasa^kãlakaü ÷irà^sthàne/ 53.124cd/ kusumair gandhair dhåpaiþ sampåjya nidhàpayet prathamam// [K.54.125ab/ meghodbhavaü prathamam eva mayà pradiùñaü jyeùñhàm atãtya baladevamatàdi dçùñvà/ K.54.125cd/ bhaumaü dagàrgalam idaü kathitaü dvitãyaü samyag varàhamihireõa muniprasàdàt//] 54 vçkùàyurvedàdhyàyaþ 54.01ab/ prànta^cchàyà^vinirmuktà na manoj¤à jalà÷ayàþ/ 54.01cd/ yasmàd ato jala^prànteùv àràmàn vinive÷ayet// 54.02ab/ mçdvã bhåþ sarvavçkùàõàü hità tasyàm tilàn vapet/ 54.02cd/ puùpitàüs tàü÷ ca mçdnãyàt[K.gçhõãyàt] karma^etat prathamaü bhuvaþ[K.bhuvi]// 54.03ab/ ariùña^a÷oka^punnàga^÷irãùàþ sapriyaïgavaþ/ 54.03cd/ maïgalyàþ pårvam àràme ropaõãyà gçheùu và// 54.04ab/ panasa^a÷oka^kadalã^jambå^lakuca^dàóimàþ/ 54.04cd/ dràkùà^pàlãvatà÷ ca^eva bãjapåra^atimuktakàþ// 54.05ab/ ete drumàþ kàõóaropyà[K.kàõóàropyà] gomayena pralepitàþ/ 54.05cd/ målocchede +atha và skandhe ropaõãyàþ *paraü tataþ[K.prayatnataþ]// 54.06ab/ ajàta÷àkhàn ÷i÷ire jàta÷àkhàn himàgame/ 54.06cd/ varùàgame ca suskandhàn *yathàdiksthàn praropayet[K.yathàdik pratiropayet]// 54.07ab/ ghçta^u÷ãra^tila^kùaudra^vióaïga^kùãra^gomayaiþ/ 54.07cd/ àmåla^skandha^liptànàü saükràmaõa^viropaõam// 54.08ab/ ÷ucir bhåtvà taroþ påjàü kçtvà snàna^anulepanaiþ/ 54.08cd/ ropayed ropita÷ ca^eva patrais tair eva jàyate// 54.09ab/ sàyaü pràta÷ ca gharma^çtau[K.gharmànte] ÷ãtakàle dina^antare/ 54.09cd/ varùàsu ca bhuvaþ ÷oùe sektavyà ropità drumàþ// 54.10ab/ jambå^vetasa^vànãra^kadamba^udumbara^arjunàþ/ 54.10cd/ bãjapåraka^mçdvãkà^lakucà÷ ca sadàóimàþ// 54.11ab/ va¤julo naktamàla÷ ca tilakaþ panasas tathà/ 54.11cd/ timiro +amràtaka÷ ca^iti[K.ca^eva] ùoóa÷a^anåpajàþ smçtàþ// 54.12ab/ uttamaü viü÷atir hastà madhyamaü ùoóa÷àntaram/ 54.12cd/ sthànàt sthànàntaraü kàryaü vçkùàõàü dvàda÷a^avaram// 54.13ab/ abhyàsajàtàs taravaþ samspç÷antaþ parasparam/ 54.13cd/ mi÷rair målai÷ ca na phalaü samyag yacchanti pãóitàþ// 54.14ab/ ÷ãta^vàta^àtapai rogo jàyate pàõóu^patratà/ 54.14cd/ avçddhi÷ ca pravàlànàü[U.prabàlànàm] ÷àkhà÷oùo rasasrutiþ// 54.15ab/ cikitsitam atha^eteùàü ÷astreõa^àdau vi÷odhanam/ 54.15cd/ vióaïga^ghçta^païka^aktàn secayet kùãravàriõà// 54.16ab/ phala^nà÷e kulatthai÷ ca màùair mudgais tilair yavaiþ/ 54.16cd/ ÷çta^÷ãta^payaþ^sekaþ phala^puùpa^samçddhaye[K.abhivçddhaye]// 54.17ab/ avikà^aja^÷akçc^cårõasya^àóhake dve tila^àóhakam/ 54.17cd/ saktu^prastho jala^droõo gomàüsa^tulayà saha// 54.18ab/ sapta^ràtra^uùitair etaiþ sekaþ kàryo vanaspateþ/ 54.18cd/ valmã^gulma^latànàü ca phala^puùpàya sarvadà// 54.19a vàsaràõi da÷a dugdha^bhàvitaü 54.19b bãjam àjya^yuta^hasta^yojitam/ 54.19c gomayena bahu÷o viråkùitaü 54.19d krauóa^màrga^pi÷itai÷ ca dhåpitam// 54.20ab/ màüsa[K.matsya]^såkara^vasà^samanvitaü ropitaü ca parikarmita^avanau/ 54.20cd/ kùãra^saüyuta^jala^avasecitaü jàyate kusuma^yuktam eva tat// 54.21ab/ tintióã^ity api karoti vallarãü vrãhi^màùa^tila^cårõa^saktubhiþ/ 54.21cd/ påtimàüsa^sahitai÷ ca secità dhåpità ca satataü haridrayà// 54.22a kapittha^vallã^karaõàya målàny 54.22b àsphota^dhàtrã^dhava^vàsikànàm/ 54.22c palà÷inã vetasa^såryaballã[K.å.vallã] 54.22d ÷yàma^atimuktaiþ sahita^aùñamålã// 54.23a kùãre ÷çte ca^apy anayà su÷ãte 54.23b tàlà[K.nàlà] ÷ataü sthàpya kapitthabãjam/ 54.23c dine dine ÷oùitam arkapàdair 54.23d màsaü vidhis tv eùa tato +adhiropyam// 54.24a hasta^àyataü taddviguõaü gabhãraü 54.24b khàtvà^avañaü prokta^jala^avapårõam/ 54.24c ÷uùkaü pradagdhaü madhu^sarpiùà tat 54.24d pralepayed bhasma^samanvitana[K.å.samanvitena]// 54.25a cårõãkçtair màùa^tilair yavai÷ ca 54.25b prapårayed mçttikayà^antarasthaiþ/ 54.25c matsyàmiùa^ambhas[K.ambhaþ]^sahitaü ca hanyàd 54.25d yàvad ghanatvaü samupàgataü tat// 54.26a uptaü ca bãjaü catur^aïgula^adho 54.26b matsya^ambhasà màüsa^jalai÷ ca siktam/ 54.26c vallã bhavaty à÷u ÷ubha^pravàlà 54.26d vismàpanã maõóapam àvçõoti// 54.27ab/ ÷ata÷o +aïkola[K.aïkolla]^sambhåta^phala^kalkena bhàvitam/ 54.27cd/ etat tailena và bãjaü ÷laiùmàtaka[K.å.÷leùmàtaka]^phalena và// 54.28ab/ vàpitaü karaka^unmi÷ra^mçdi tatkùaõa^janmakam/ 54.28cd/ phala^bhàra^anvità ÷àkhà bhavati^iti kim adbhutam// 54.29ab/ ÷leùmàtakasya bãjàni niùkulã^kçtya bhàvayet pràj¤aþ/ 54.29cd/ aïkola[K.aïkolla]^vijjalà^adbhi÷ chàyàyàü saptakçtva[K.saptakçtv]^evam// 54.30ab/ màhiùa^gomaya^ghçùñàny asya karãùe ca tàni nikùipya/ 54.30cd/ karakà^jala^mçd^yoge nyuptàny ahnà phala^karàõi// 54.31ab/ dhruva^mçdu^måla^vi÷àkhà gurubhaü ÷ravaõas tathà^a÷vinã hastaþ[K.hastaü]/ 54.31cd/ uktàni divya^dçgbhiþ pàdapa^saüropaõe bhàni// 55 pràsàdalakùaõàdhyàyaþ 55.01ab/ kçtvà prabhåtaü salilam àràmàn vinive÷ya ca/ 55.01cd/ devatà^àyatanaü kuryàd ya÷o^dharma^abhivçddhaye// 55.02ab/ iùñà^pårtena labhyante ye lokàs tàn bubhåùatà/ 55.02cd/ devànàm àlayaþ kàryo dvayam api atra dç÷yate// 55.03ab/ salila^udyàna^yukteùu kçteùv akçteùu ca/ 55.03cd/ sthàneùv eteùu sànnidhyam upagacchanti devatàþ// 55.04ab/ saraþsu nalinã^chatra^nirasta^ravira÷miùu/ 55.04cd/ haüsa^aüsa^àkùipta^kahlàra^vãthã[K.vãcã, K's tr. vãthã]^vimala^vàriùu// 55.05ab/ haüsa^kàraõóava^krau¤ca^cakravàka^viràviùu/ 55.05cd/ paryanta^nicula^cchàyà^vi÷rànta^jalacàriùu// 55.06ab/ krau¤ca^kà¤cãkalàpà÷ ca kalahaüsa^kala^svaràþ[K.svanàþ]/ 55.06cd/ nadyas toya^aü÷ukà yatra ÷apharã^kçta^mekhalàþ// 55.07ab/ phulla^tãra^druma^uttaüsàþ saïgama^÷roõi^maõóalàþ/ 55.07cd/ pulina^abhyunnata^urasyà haüsa^vàsà÷[K.haüsahàsà÷] ca nimnagàþ// 55.08ab/ vana^upànta^nadã^÷aila^nirjhara^upànta^bhåmiùu/ 55.08cd/ ramante devatà nityaü pureùu^udyànavatsu ca// 55.09ab/ bhåmayo bràhmaõàdãnàü yàþ proktà vàstukarmaõi/ 55.09cd/ tà eva teùàü ÷asyante devatà^àyataneùv api// 55.10ab/ catuþùaùñi^padaü kàryaü devatà^àyatanaü sadà/ 55.10cd/ dvàraü ca madhyamaü tasmin[K.tatra] samadiksthaü pra÷asyate// 55.11ab/ yo vistàro bhaved yasya dviguõà tatsamunnatiþ/ 55.11cd/ ucchràyàd yas tçtãyàü÷as tena tulyà *kañiþ smçtà[K.kañir bhavet]// 55.12ab/ vistàra^ardhaü bhaved garbho bhittayo +anyàþ samantataþ/ 55.12cd/ garbha^pàdena vistãrõaü dvàraü dviguõam ucchritam// 55.13ab/ ucchràyàt pàda^vistãrõà ÷àkhà tadvad udumbaraþ/ 55.13cd/ vistàra^pàda^pratimaü bàhulyaü ÷àkhayoþ smçtam// 55.14ab/ tri^pa¤ca^sapta^navabhiþ ÷àkhàbhis tat pra÷asyate/ 55.14cd/ adhaþ ÷àkhà^caturbhàge pratãhàrau nive÷ayet/// 55.15ab/ ÷eùaü maïgalya^vihagaiþ *÷rãvçkùaiþ svastikair[K.÷rãvçkùasvastikair] ghañaiþ/ 55.15cd/ mithunaiþ patra^vallãbhiþ pramathai÷ ca^upa÷obhayet// 55.16ab/ dvàra^màna^aùña^bhàga^ånà pratimà syàt sapiõóikà/ 55.16cd/ dvau bhàgau pratimà tatra tçtãyàü÷a÷ ca piõóikà// 55.17ab/ meru^mandara^kailàsa^vimànacchanda^nandanàþ/ 55.17cd/ samudga^padma^garuóa^nandivardhana^ku¤jaràþ// 55.18ab/ guharàjo vçùo haüsaþ sarvatobhadrako ghañaþ/ 55.18cd/ siüho vçtta÷ catuùkoõaþ ùoóa÷a^aùñà÷rayas tathà// 55.19ab/ ity ete viü÷atiþ proktàþ pràsàdàþ saüj¤ayà mayà/ 55.19cd/ yathokta^anukrameõa^eva lakùaõàni vadàmy ataþ// 55.20ab/ tatra ùaóa÷rir merur dvàda÷a^bhaumo vicitra^kuhara÷ ca/ 55.20cd/ dvàrair yuta÷ caturbhir dvàtriü÷ad^dhasta^vistãrõaþ// 55.21ab/ triü÷ad^dhasta^àyàmo da÷a^bhaumo mandaraþ ÷ikhara^yuktaþ/ 55.21cd/ kailàso +api ÷ikharavàn aùñàviü÷o +aùña^bhauma÷ ca// 55.22ab/ jàla^gavàkùaka^yukto vimànasaüj¤as tri^saptaka^àyàmaþ/ 55.22cd/ nandana iti ùaó^bhaumo dvàtriü÷aþ ùoóa÷a^aõóa^yuktaþ// 55.23ab/ vçttaþ samudga^nàmà padmaþ padma^àkçtiþ ÷ayà aùñau[K.÷ayànàùñau]/ 55.23cd/ ÷çïgeõa^ekena bhaved eka^eva ca bhåmikà tasya// 55.24ab/ garuóa^àkçti÷ ca garuóo nandã^iti ca ùañcatuùka^vistãrõaþ/ 55.24cd/ kàryas tu[K.ca] sapta^bhaumo vibhåùito +aõóais tu[K.ca] viü÷atyà// 55.25ab/ ku¤jara iti gaja^pçùñhaþ ùoóa÷ahastaþ samantato målàt/ 55.25cd/ guharàjaþ ùoóa÷akas tri^candra÷àlà bhaved valabhã// 55.26ab/ vçùa eka^bhåmi^÷çïgo dvàda÷ahastaþ samantato vçttaþ/ 55.26cd/ haüso haüsa^àkàro ghaño +aùñahastaþ kala÷a^råpaþ// 55.27ab/ dvàrair yuta÷ caturbhir bahu^÷ikharo bhavati sarvatobhadraþ/ 55.27cd/ bahu^rucira^candra÷àlaþ ùaóviü÷aþ pa¤ca^bhauma÷ ca// 55.28ab/ siühaþ siüha^àkrànto dvàda÷akoõo +aùñahasta^vistãrõaþ/ 55.28cd/ catvàro +a¤jana^råpàþ pa¤ca^aõóa^yutas tu caturasraþ[K.catura÷raþ]// 55.29ab/ bhåmikà^aïgula^mànena mayasya^aùñottaraü ÷atam/ 55.29cd/ sàrdhaü hastatrayaü ca^eva kathitaü vi÷vakarmaõà// 55.30ab/ pràhuþ sthapataya÷ ca^atra matam ekaü vipa÷citaþ/ 55.30cd/ kapotapàli^saüyuktà nyånà gacchanti tulyatàm// 55.31a pràsàdalakùaõam idam kathitaü samàsàd 55.31b gargeõa yad viracitaü tad iha^asti sarvam/ 55.31c manu^àdibhir viracitàni pçthåni yàni 55.31d tatsaüspç÷an[K.tatsaüsmçtiü] prati mayà^atra kçto +adhikàraþ// 56 vajralepalakùaõàdhyàyaþ 56.01ab/ àmaü tindukam àmaü kapitthakaü puùpam api ca ÷àlmalyàþ/ 56.01cd/ bãjàni ÷allakãnàü dhanvana^valko vacà ca^iti// 56.02ab/ etaiþ saliladroõaþ kvàthayitavyo +aùñabhàga÷eùa÷ ca/ 56.02cd/ avatàryo +asya ca kalko dravyair etaiþ samanuyojyaþ// 56.03ab/ ÷rãvàsaka^rasa^guggulu^bhallàtaka^kunduråka^sarjarasaiþ/ 56.03cd/ atasã^bilvai÷ ca yutaþ kalko +ayaü vajralepa^àkhyaþ// 56.04ab/ pràsàda^harmya^valabhã^liïga^pratimàsu kuóya^kåpeùu/ 56.04cd/ santapto dàtavyo varùa^sahasràyuta^sthàyã// 56.05ab/ làkùà^kunduru^guggulu^gçhadhåma^kapittha^bilva^madhyàni/ 56.05cd/ nàga*phala^nimba[K.balàphala]^tinduka^madana^phala^madhåka^ma¤jiùñhàþ// 56.06ab/ sarjarasa^rasa^àmalakàni ca^iti kalkaþ kçto dvitãyo +ayam/ 56.06cd/ vajràkhyaþ prathamaguõair ayam api teùv eva kàryeùu// 56.07ab/ go^mahiùa^aja^viùàõaiþ khararomõà mahiùacarma^gavyai÷ ca/ 56.07cd/ nimba^kapittha^rasaiþ saha vajratalo[K.vajrataro] nàma kalko +anyaþ// 56.08ab/ aùñau sãsaka^bhàgàþ kàüsasya dvau tu rãtikà^bhàgaþ/ 56.08cd/ maya^kathito yogo +ayaü vij¤eyo vajrasaïghàtaþ// 57 pratimàlakùaõàdhyàyaþ/ 57.01ab/ jàla^antarage bhànau yad aõutaraü dar÷anaü rajo yàti/ 57.01cd/ tad vindyàt paramàõuü prathamaü taddhi pramàõànàm// 57.02ab/ paramàõu^rajo bàlàgra[K.vàlàgra]^likùa^yåkaü[K.yåkà] yavo +aïgulaü ca^iti/ 57.02cd/ aùñaguõàni yathottaram aïgulam ekaü bhavati saükhyà[K.màtrà]// 57.03ab/ devàgàra^dvàrasya^aùña^am÷a^ånasya yas tçtãyo +aü÷aþ/ 57.03cd/ tat^piõóikà^pramàõaü pratimà tad^dviguõa^parimàõà// 57.04ab/ svair aïgula^pramàõair dvàda÷a vãstãrõam[U.vistãrõam] àyataü ca mukham/ 57.04cd/ nagnajità tu caturda÷a dairghyeõa dràvióaü kathitam// 57.05ab/ nàsà^lalàña^cibuka^grãvà÷ catura^aïgulàs tathà karõau/ 57.05cd/ dve aïgule ca hanunã[K.hanuke] cibukaü ca dvyaïgulaü vitatam[K.vistçtam]// 57.06ab/ aùña^aïgulaü lalàñaü vistàràd dvy^aïgulàt pare ÷aïkhau/ 57.06cd/ catur^aïgulau tu ÷aïkhau karõau tu dvy^aïgulau[K.dvyaïgulaü] pçthulau// 57.07ab/ karõa^upàntaþ kàryo +ardha^pa¤came bhrå^samena såtreõa/ 57.07cd/ karõa^srotaþ sukumàrakam ca netra[K.nayana]^prabandha^samam// 57.08ab/ catur^aïgulaü vasiùñhaþ kathayati netrànta^karõayor vivaram/ 57.08cd/ adharo +aïgula^pramàõas tasya^ardhena^uttroùñha÷ ca// 57.09ab/ ardha^aïgulà tu gocchà vaktraü catur^aïgula^àyataü kàryam/ 57.09cd/ vipulaü tu sa^ardham aïgulam *avyàttaü try^aïgulaü[K.adhyàttattryaïgulaü] vyàttam// 57.10ab/ dvy^aïgula^tulyau nàsàpuñau ca nàsà puñà^agrato j¤eyà/ 57.10cd/ syàd dvy^aïgulam ucchràya÷ catur^aïgulam antaraü ca^akùõoþ// 57.11ab/ dvy^aïgula^mito +akùi^ko÷o dve netre tat^tribhàgikà tàrà/ 57.11cd/ dçk^tàrà pa¤ca^aü÷o netra^vikà÷o +aïgulaü bhavati// 57.12ab/ paryantàt paryantaü da÷a bhruvo +ardha^aïgulaü bhruvor lekhà/ 57.12cd/ bhrå^madhyaü dvy^aïgulakaü bhår[U.bhrår] dhairghyeõa^aïgula^catuùkam// 57.13ab/ kàryà tu ke÷a^rekhà bhrå^bandha^sama^aïgula^ardha^vistãrõà/ 57.13cd/ netra^ante karavãrakam upanyased aïgula^pramitam// 57.14ab/ dvàtriü÷at pariõàhàc caturda÷a^àyàmato +aïgulàni ÷iraþ/ 57.14cd/ dvàda÷a tu citra^karmaõi dç÷yante viü÷atir adç÷yàþ// 57.15ab/ àsyaü sa^ke÷a^nicayaü ùoóa÷a dairghyeõa nagnijit[U.nagnajit]^proktam/ 57.15cd/ grãvà da÷a vistãrõà pariõàhàd viü÷atiþ sa^ekà// 57.16ab/ kaõñhàd dvàda÷a hçdayaü hçdayàn nàbhã[K.nàbhi÷] ca tat^pramàõena/ 57.16cd/ nàbhã^madhyàd meóhra^antaraü ca tat^tulyam eva^uktam// 57.17ab/ årå ca^aïgula^mànai÷ catur^yutà viü÷atis tathà jaïghe/ 57.17cd/ jànukapicche catur^aïgule ca pàdau ca tat^tulyau// 57.18ab/ dvàda÷a^dãrghau ùañ pçthutayà ca pàdau trika^àyata^aïguùñhau/ 57.18cd/ pa¤ca^aïgula^pariõàhau prade÷inã try^aïgulaü dãrghà// 57.19ab/ aùña^aü÷a^aü÷a^ånàþ ÷eùa^aïgulyaþ[K.÷eùàïgulayaþ] krameõa kartavyàþ/ 57.19cd/ sa^caturtha^bhàgam aïgulam utsedho +aïguùñhakasya^uktaþ// 57.20ab/ aïguùñha^nakhaþ kathitas caturtha^bhàga^ånam aïgulaü tajj¤aiþ/ 57.20cd/ ÷eùa^nakhànàm ardha^aïgulaü kramàt kiücid^ånaü và// 57.21ab/ jaïgha^agre pariõàha÷ caturda÷a^uktas tu vistaràt[K.vistaraþ] pa¤ca/ 57.21cd/ madhye tu sapta vipulà pariõàhàt triguõitàþ sapta// 57.22ab/ aùñau tu jànumadhye vaipulyaü try^aùñakaü tu pariõàhaþ/ 57.22cd/ vipulau caturda÷a^årå madhye dviguõa÷ ca tat^paridhiþ// 57.23ab/ kañir aùñàda÷a vipulà catvàriü÷ac catur^yutà paridhau/ 57.23cd/ aïgulam ekaü nàbhã[K.nàbhir] vedhena tathà pramàõena// 57.24ab/ catvàriü÷ad^dvi^yutà nàbhã^madhyena madhya^pariõàhaþ/ 57.24cd/ stanayoþ ùoóa÷a ca^antaram årdhvaü kakùye[K.kakùe] ùaó^aïgulike// 57.25ab/ *aùñàv aüsau dvàda÷a bàhå kàryau[K.kàryàv aùñàv aüsau dvàda÷a bàhå] tathà prabàhå ca/ 57.25cd/ bàhå ùaó^vistãrõau[K.ùaóvistirõau] pratibàhå tv aïgula^catuùkam// 57.26ab/ ùoóa÷a bàhå måle pariõàhàd dvàda÷a^agra^haste ca/ 57.26cd/ vistàreõa karatalaü ùaó^aïgulaü sapta dairghyeõa// 57.27ab/ pa¤ca^aïgulàni madhyà prade÷inã madhya^parva^dala^hãnà/ 57.27cd/ anayà tulyà ca^anàmikà kaniùñhà tu parva^ånà// 57.28ab/ parva^dvayam aïguùñhaþ ÷eùa^aïgulyas[K.÷eùàïgulayas] tribhis tribhiþ kàryàþ/ 57.28cd/ nakha^parimàõaü kàryaü sarvàsàm parvaõo +ardhena// 57.29ab/ de÷a^anuråpa^bhåùaõa^veùàlaïkàra^mårtibhiþ kàryà/ 57.29cd/ pratimà lakùaõa^yuktà sannihità vçddhidà bhavati// 57.30ab/ da÷aratha^tanayo ràmo bali÷ ca vairocaniþ ÷ataü viü÷am/ 57.30cd/ dvàda÷a^hànyà ÷eùàþ pravara^sama^nyåna^parimàõàþ// 57.31ab/ kàryo +aùñabhujo bhagavàü÷ catur^bhujo dvibhuja eva và viùõuþ/ 57.31cd/ ÷rãvatsa^aïkita^vakùàþ kaustubha^maõi^bhåùita^uraskaþ// 57.32ab/ atasã^kusuma^÷yàmaþ pãta^ambara^nivasanaþ prasanna^mukhaþ/ 57.32cd/ kuõóala^kirãña^dhàrã pãna^gala^uraþsthala^aüsa^bhujaþ// 57.33ab/ khaóga^gadà^÷ara^pàõir dakùiõataþ ÷àntida÷ caturtha^karaþ/ 57.33cd/ vàma^kareùu ca kàrmuka^kheñaka^cakràõi ÷aïkha÷ ca// 57.34ab/ atha ca caturbhujam icchati ÷àntida eko gadà^dhara÷ ca^anyaþ/ 57.34cd/ dakùiõa^pàr÷ve tv[K.hy] evaü vàme ÷aïkha÷ ca cakraü ca// 57.35ab/ dvibhujasya tu ÷ànti^karo dakùiõa^hasto +apara÷ ca ÷aïkha^dharaþ/ 57.35cd/ evaü viùõoþ pratimà kartavyà bhåtim icchadbhiþ// 57.36ab/ baladevo hala^pàõir mada^vibhrama^locana÷ ca kartavyaþ/ 57.36cd/ vibhrat[K.bibhrat] kuõóalam ekaü ÷aïkha^indu^mçõàla^gaura^tanuþ[K.vapuþ]// 57.37ab/ ekànaü÷à kàryà devã baladeva^kçùõayor madhye/ 57.37cd/ kañi^saüsthita^vàma^karà sarojam itareõa ca^udvahatã// 57.38ab/ kàryà caturbhujà yà vàma^karàbhyàü sa^pustakaü kamalam/ 57.38cd/ dvàbhyàü dakùiõa^pàr÷ve varam arthiùv akùa^såtraü ca// 57.39ab/ *vàmo +atha và^aùña^bhujàyàþ[K.vàmeùv aùñabhujàyàþ] kamaõóalu÷ càpam ambujaü ÷àstram/ 57.39cd/ vara^÷ara^darpaõa^yuktàþ savya^bhujàþ sa^akùa^såtrà÷ ca// 57.40ab/ ÷àmba÷ ca gadà^hastaþ pradyumna÷ càpa^bhçt suråpa÷ ca/ 57.40cd/ anayoþ striyau ca kàrye kheñaka^nistriü÷a^dhàriõyau// 57.41ab/ brahmà kamaõóalu^kara÷ catur^mukhaþ paõkaja^àsana^stha÷ ca/ 57.41cd/ skandaþ kumàra^råpaþ ÷akti^dharo barhiketu÷ ca// 57.42ab/ ÷ukla^catur^viùàõo dvipo mahendrasya vajra^pàõitvam/ 57.42cd/ tiryag lalàña^saüsthaü tçtãyam api locanaü cihnam// 57.43ab/ ÷ambhoþ ÷irasi^indukalà vçùa^dhvajo +akùi ca tçtãyam api ca^årdhvam/ 57.43cd/ ÷ålaü dhanuþ pinàkaü vàma^ardhe và girisutà^ardham// 57.44ab/ padma^aïkita^kara^caraõaþ prasanna^mårtiþ sunãca^ke÷a÷ ca/ 57.44cd/ padmàsana^upaviùñaþ pità^iva jagato bhavati[K.bhavet] buddhaþ// 57.45ab/ à^jànu^lamba^bàhuþ ÷rãvatsa^aïkaþ pra÷ànta^mårti÷ ca/ 57.45cd/ dig^vàsàs taruõo råpavàü÷ ca kàryo +arhatàü devaþ// 57.46ab/ nàsà^lalàña^jaïgha^åru^gaõóa^vakùàüsi ca^unnatàni raveþ/ 57.46cd/ kuryàd udãcya^veùaü gåóhaü pàdàd uro yàvat// 57.47ab/ bibhràõaþ sva^kara^ruhe bàhubhyàü[K.pàõibhyàü] païkaje mukuña^dhàrã/ 57.47cd/ kuõóala^bhåùita^vadanaþ pralamba^hàro viyadga[K's tr. viyaïga]^vçtaþ// 57.48cd/ kamala^udara^dyuti^mukhaþ ka¤cuka^guptaþ smita^prasanna^mukhaþ/ 57.48cd/ ratna^ujjvala^prabhà^maõóala÷ ca kartuþ ÷ubhakaro +arkaþ// 57.49ab/ saumyà tu hasta^màtrà vasudà hasta^dvaya^ucchrità pratimà/ 57.49cd/ kùema^subhikùàya bhavet tri^catur^hasta^pramàõà yà// 57.50ab/ nçpa^bhayam atyaïgàyàü hãna^aïgàyàm akalyatà kartuþ/ 57.50cd/ ÷àta^udaryàü kùud^bhayam artha^vinà÷aþ kç÷a^aïgàyàm[K.kç÷àyàü ca]// 57.51ab/ maraõaü tu sa^kùatàyàü ÷astra^nipàtena nirdi÷et kartuþ/ 57.51cd/ vàma^avanatà patnãü dakùiõa^vinatà hinasty àyuþ// 57.52ab/ andhatvam årdhva^dçùñyà karoti cintàm adhomukhã dçùñiþ/ 57.52cd/ sarva^pratimàsv evaü ÷ubha^a÷ubhaü bhàskara^ukta^samam// 57.53ab/ liïgasya vçtta^paradhiü dairghyeõa^àsåtrya tat tridhà vibhajet/ 57.53cd/ måle tac caturasraü[K.catura÷raü] madhye tv aùñà÷riü vçttam ataþ// 57.54ab/ caturasram[K.catura÷ram] avani^khàte madhyaü kàryaü tu piõóikà^÷vabhre/ 57.54cd/ dç÷ya^ucchràyeõa samà samantataþ piõóikà[K.piõóakà] ÷vabhràt// 57.55ab/ kç÷a^dãrghaü de÷aghnaü pàr÷va^vihãnaü purasya nà÷aya/ 57.55cd/ yasya kùataü bhaved mastake vinà÷àya tal^liïgam// 57.56ab/ màtç^gaõaþ kartavyaþ sva^nàma^deva^anuråpa^kçta^cihnaþ/ 57.56cd/ revanto +a÷va^àråóho mçgayà^krãóà^àdi^parivàraþ// 57.57ab/ daõóã yamo mahiùago haüsa^àråóha÷ ca pà÷abhçd varuõaþ/ 57.57cd/ nara^vàhanaþ kubero vàma^kirãñã bçhat^kukùiþ// [K.58.58ab/ pramathàdhipo gajamukhaþ pralamba^jañharaþ kuñhàradhàrã syàt/ K.58.58cd/ ekaviùàõo bibhran målakakandaü sunãladalakandam//] 58 vanasamprave÷àdhyàyaþ 58.01ab/ kartur anukåla^divase daivaj¤a^vi÷odhite ÷ubha^nimitte/ 58.01cd/ maïgala^÷akunaiþ pràsthànikai÷ ca vana^samprave÷aþ syàt// 58.02ab/ pitçvana^màrga^suràlaya^valmãka^udyàna^tàpasà÷rama^jàþ/ 58.02cd/ caitya^saritsaïgama^sambhavà÷ ca ghañatoya^siktà÷ ca// 58.03ab/ kubja^anujàta^vallã^nipãóità vajra^màruta^upahatàþ/ 58.03cd/ svapatita^hasti^nipãóita^÷uùka^agni^pluùña^madhunilayàþ// 58.04ab/ taravo varjayitavyàþ ÷ubhadàþ syuþ snigdha^patra^kusuma^phalàþ/ 58.04cd/ abhimata^vçkùaü gatvà kuryàt påjàü sabali^puùpàm// 58.05ab/ suradàru^candana^÷amã^madhåka^taravaþ ÷ubhà dvijàtãnàm/ 58.05cd/ kùatrasya^ariùña^a÷vattha^khadira^bilvà vivçddhikaràþ// 58.06ab/ vai÷yànàü jãvaka^khadira^sindhuka^syandanà÷[K.spandanà÷] ca ÷ubhaphaladàþ/ 58.06cd/ tinduka^kesara^sarja^arjuna^àmra^÷àlà÷ ca ÷ådràõàm// 58.07ab/ liïgaü và pratimà và drumavat sthàpyà yathà di÷aü yasmàt/ 58.07cd/ tasmàc cihnayitavyà di÷o drumasya^årdhvam atha và^adhaþ/ 58.08ab/ paramànna^modaka^odana^dadhi^palala^ullopikà^àdibhir bhakùyaiþ/ 58.08cd/ madyaiþ kusumair dhåpair gandhai÷ ca taruü samabhyarcya// 58.09ab/ sura^pitç^pi÷àca^ràkùasa^bhujaga^asura^gaõa^vinàyaka^àdyànàm/ 58.09cd/ kçtvà ràtrau påjàü vçkùaü saüspç÷ya ca bråyàt// 58.10ab/ arcàrtham amukasya tvaü devasya parikalpitaþ/ 58.10cd/ namas te vçkùa påjeyaü vidhivat sampragçhyatàm// 58.11a yànãha bhåtàni vasanti tàni 58.11b baliü gçhãtvà vidhivat prayuktam/ 58.11c anyatra vàsaü parikalpyantu 58.11d kùamantu tàny adya namo +astu tebhyaþ// 58.12a vçkùaü prabhàte salilena siktvà 58.12b pårvottarasyàü di÷i sannikçtya/ 58.12c madhvàjya^digdhena[K.liptena] kuñhàrakeõa 58.12d pradakùiõaü ÷eùam ato nihanyàt[K.+abhihanyàt]// 58.13a pårveõa pårvottarato +atha và^udak 58.13b pated yadà vçddhikaras tadà syàt/ 58.13c àgneyakoõàt krama÷o +agnidàha^ 58.13d rugràga[K.kùudroga]rogàs turagakùaya÷ ca// 58.14a yan na^uktam asmin vana^samprave÷e 58.14b nipàta^vicchedana^vçkùagarbhàþ/ 58.14c indradhvaje vàstuni ca pradiùñàþ 58.14d pårvaü mayà te +atra tatha^eva yojyàþ// 59 pratimàpratiùñhàpanàdhyàyaþ 59.01ab/ di÷i yàmyàyàü[K.saumyàyàü] kuryàd adhivàsana^maõóapaü budhaþ pràg và/ 59.01cd/ toraõa^catuùñaya^yutaü ÷asta^druma^pallava^cchannam// 59.02ab/ pårve bhàge citràþ srajaþ patàkà÷ ca maõóapasya^uktàþ/ 59.02cd/ àgneyyàü di÷i raktàþ kçùõàþ syur yàmya^nairçtyoþ[K.nairçtayoþ]// 59.03ab/ ÷vetà di÷y aparasyàm vàyavyàyàü tu pàõóurà eva/ 59.03cd/ citrà÷ ca^uttara^pàr÷ve pãtàþ pårvottare kàryàþ[K.koõe]// 59.04ab/ àyuþ^÷rã^bala^jayadà dàru^mayã mçõ^mayã[K.mçnmayã] tathà pratimà/ 59.04cd/ loka^hitàya maõi^mayã sauvarõã puùñidà bhavati// 59.05ab/ rajata^mayã kãrti^karã prajà^vivçddhiü karoti tàmra^mayã/ 59.05cd/ bhå^làbhaü tu mahàntaü ÷ailã pratimà^atha và liïgam// 59.06ab/ ÷aïkhu^upahatà pratimà pradhàna^puruùaü kulaü ca ghàtayati/ 59.06cd/ ÷vabhra^upahatà rogàn upadravàü÷ ca kùayam[K.akùayàn] kurute// 59.07ab/ maõóapa^madhye sthaõóilam upalipya^àstãrya sikatayà^atha ku÷aiþ/ 59.07cd/ bhadràsana^kçta^÷ãrùa^upadhàna^pàdàü nyaset pratimàm// 59.08ab/ plakùa^a÷vattha^udumbara^÷irãùa^vaña^sambhavaiþ kaùàya^jalaiþ/ 59.08cd/ maïgalya^saüj¤itàbhiþ sarva^auùadhibhiþ ku÷a^àdyàbhiþ// 59.09ab/ dvipa^vçùabha^uddhata[K.uddhçta]^parvata^valmãka^sarit^samàgama^tañeùu/ 59.09cd/ padma^saraþsu ca mçdbhiþ sa^pa¤cagavyai÷ ca tãrtha^jalaiþ// 59.10ab/ pårva^÷iraskàü snàtàü suvarõa^ratna^ambubhi÷ ca sa^sugandhaiþ/ 59.10cd/ nànà^tårya^ninàdaiþ puõyàhair veda^nirghoùaiþ// 59.11ab/ aindryàü di÷i^indra^liïgà mantràþ pràgdakùiõe +agni^liïgà÷ ca/ 59.11cd/ vaktavyà[K.japtavyà] dvija^mukhyaiþ påjyàs te dakùiõàbhi÷ ca// 59.12ab/ yo devaþ saüsthàpyas tan^mantrai÷ ca^analaü dvijo juhuyàt/ 59.12cd/ agni^nimittàni mayà proktàni^indra^dhvaja^utthàne[K.ucchràye]// 59.13ab/ dhåma^àkulo +apasavyo muhur muhur viphuliïga^kçn na ÷ubhaþ/ 59.13cd/ hotuþ smçti^lopo và prasarpaõaü ca^a÷ubhaü proktam// 59.14ab/ snàtàm abhukta^vastràü sv^alaïkçtàü påjitàm kusuma^gandhaiþ/ 59.14cd/ pratimàü sv^àstãrõàyàm ÷ayyàyàm sthàpakaþ kuryàt// 59.15ab/ suptàü *sa^gãta^nçtyair jàgaraõaiþ[K.sunçtyagãtair jàgarakaiþ] samyag evam adhivàsya/ 59.15cd/ daivaj¤a^sampradiùñe kàle saüsthàpanaü kuryàt// 59.16ab/ abhyarcya kusuma^vastra^anulepanaiþ ÷aïkha^tårya^nirghoùaiþ/ 59.16cd/ pràdakùiõyena nayed àyatanasya prayatnena// 59.17ab/ kçtvà baliü prabhåtaü sampåjya bràhmaõàü÷ ca sabhyàü÷ ca/ 59.17cd/ dattvà hiraõya^÷akalaü vinikùipet piõóikà^÷vabhre/ 59.18ab/ sthàpaka^daivaj¤a^dvija^sabhya^sthapatãn vi÷eùato +abhyarcya/ 59.18cd/ kalyàõànàü bhàgã bhavati^iha paratra ca svargã// 59.19a viùõor bhàgavatàn magàü÷ ca savituþ ÷ambhoþ sa^bhasma^dvijàn 59.19b màtéõàm api maõóala^krama^vido[K.màtçmaõóalavido] vipràn vidur brahmaõaþ/ 59.19c ÷àkyàn sarva^hitasya ÷ànta^manaso nagnàn jinànàü vidur 59.19d ye yaü devam upà÷ritàþ sva^vidhinà tais tasya kàryà kriyà// 59.20ab/ udagayane sitapakùe ÷i÷ira^gabhastau ca jãva^varga^sthe/ 59.20cd/ lagne sthire sthira^aü÷e saumyair dhã^dharma^kendra^gataiþ// 59.21ab/ pàpair upacaya^saüsthair dhruva^mçdu^hari^tiùya^vàyu^deveùu/ 59.21cd/ vikuje dine +anukåle devànàü sthàpanaü ÷astam// 59.22ab/ sàmànyam idaü samàsato lokànàü hitadaü mayà kçtam/ 59.22cd/ adhivàsana^sannive÷ane sàvitre pçthag eva vistaràt// 60 golakùaõàdhyàyaþ 60.01a parà÷araþ pràha bçhadrathàya 60.01b go^lakùaõaü yat kriyate tato +ayam/ 60.01c mayà samàsaþ ÷ubha^lakùaõàs tàþ 60.01d sarvàs tathà +apy àgamato +abhidhàsye// 60.02ab/ sàsra^àvila^råkùa^akùyo måùaka^nayanà÷ na ÷ubhadà gàvaþ/ 60.02cd/ pracalac^cipiña^viùàõàþ karañàþ khara^sadç÷a^varõà÷[K.varnàþ] ca// 60.03ab/ da÷a^sapta^catur^dantyaþ pralamba^muõóa^ànanà vinata^pçùñhyaþ[K.pçùñhàþ å.pçùñhaþ]/ 60.03cd/ hrasva^sthåla^grãvà yava^madhyà dàrita^khurà÷ ca// 60.04ab/ ÷yàva^atidãrgha^jihvà gulphair atitanubhir atibçhadbhir và/ 60.04cd/ atikakudàþ kç÷a^dehà na^iùñà hãna^adhika^aïgya÷ ca// 60.05ab/ vçùabho +apy evaü sthåla^atilamba^vçùaõaþ ÷irà^tata^kroóaþ/ 60.05cd/ sthåla^÷irà^cita^gaõóas tristhànaü mehate ya÷ ca// 60.06ab/ màrjàra^akùaþ kapilaþ karaño và na ÷ubhado dvijasya^eva[K.dvijasyeùñaþ]/ 60.06cd/ kçùõa^oùñha^tàlu^jihvaþ ÷vasano yåthasya ghàtakaraþ// 60.07ab/ sthåla^÷akçn^maõi^÷çïgaþ sita^udaraþ kçùõa^sàra^varõa÷ ca/ 60.07cd/ gçhajàto +api tyàjyo yåtha^vinà÷a^àvaho vçùabhaþ// 60.08ab/ ÷yàmaka^puùpa^cita^aïgo bhasma^aruõa^sannibho bióàla^akùaþ/ 60.08cd/ vipràõàm api na ÷ubhaü karoti vçùabhaþ parigçhãtaþ// 60.09ab/ ye ca^uddharanti pàdàn païkàd iva yojitàþ kç÷a^grãvàþ/ 60.09cd/ kàtara^nayanà hãnà÷ ca pçùñhatas te na bhàrasahàþ// 60.10ab/ mçdu^saühata^tàmra^oùñhàs tanu^sphijas tàmra^tàlu^jihvà÷ ca/ 60.10cd/ hrasva^tanu[K.tanuhrasvo]^ucca^÷ravaõàþ sukukùayaþ spçùña[K.spaùña]^jaïghà÷ ca// 60.11ab/ àtàmra^saühata^khurà vyåóha^uraskà bçhat^kakuda^yuktàþ/ 60.11cd/ snigdha^÷lakùõa^tanu^tvag^romàõas tàmra^tanu^÷çïgàþ// 60.12ab/ tanu^bhå^spçg^vàladhayo rakta^anta^vilocanà mahocchvàsàþ/ 60.12cd/ siüha^skandhàs tanv^alpa^kambalàþ påjitàþ sugamàþ[K.å.sugatàþ]// 60.13ab/ vàma^àvartair vàme dakùiõa^pàr÷ve ca dakùiõa^àvartaiþ/ 60.13cd/ ÷ubhadà bhavanty anaóuho jaïghàbhi÷ ca^eõaka^nibhàbhiþ// 60.14ab/ vaidårya[K.vaióårya]^mallikà^budbuda^ãkùaõàþ sthåla^netra^pakùmàõaþ[K.varmàõaþ]/ 60.14cd/ pàrùõibhir asphuñita^àbhiþ ÷astàþ sarve ca[K.api] bhàrasahàþ// 60.15ab/ ghràõodde÷e savalir màrjàra^mukhaþ sita÷ ca dakùiõataþ/ 60.15cd/ kamala^utpala^làkùà^àbhaþ suvàladhir vàji^tulya^javaþ// 60.16ab/ lambair vçùaõair meùa^udara÷ ca saükùipta^vaükùaõa[K.kùaõà]^kroóaþ/ 60.16cd/ j¤eyo bhàra^adhva^saho jave +a÷va^tulya÷ ca ÷astaphalaþ// 60.17ab/ sitavarõaþ piïga^akùas tàmra^viùàõa^ãkùaõo mahàvaktraþ/ 60.17cd/ haüso nàma ÷ubhaphalo yåthasya vivardhanaþ proktaþ// 60.18ab/ bhåspçgvàladhir àtàmra^viùàõo[K.vaïkùaõo] raktadçk kakudmàü÷[K.kakudmã] ca/ 60.18cd/ kalmàùa÷ ca svàminam aciràt kurute patiü lakùmyàþ// 60.19ab/ yo và sitaikacaraõair[K.sitaikacaraõo] yatheùñavarõa÷ ca so +api ÷ubhaphalakçt[K.÷astaphalaþ]/ 60.19cd/ mi÷raphalo +api gràhyo yadi na^ekàntapra÷asto +asti// 61 ÷valakùaõàdhyàyaþ 61.01a pàdàþ pa¤ca^nakhàs trayo +agra^caraõaþ ùaóbhir nakhair dakùiõas 61.01b tàmra^oùñha^agranaso mçge÷vara^gatir jighran bhuvaü yàti ca/ 61.01c làïgålaü sasañaü dçg^çkùa^sadç÷ã karõau ca lambau mçdå 61.01d yasya syàt sa karoti poùñur aciràt puùñàü ÷riyaü ÷và gçhe// 61.02a pàde pàde pa¤ca pa¤ca^agrapàde 61.02b vàme yasyàþ ùaõnakhà mallikàkùyàþ/ 61.02c vakraü pucchaü piïgalà^lamba^karõà 61.02d yà sà ràùñraü kukkurã pàti puùñà[K.poùñuþ]// 62 kukkuñalakùaõàdhyàyaþ 62.01ab/ kukkuñas tv çju^tanåruha^aïgulis tàmra^vaktra^nakha^cålikaþ sitaþ/ 62.01cd/ rauti susvaram uùàtyaye ca yo vçddhidaþ sa nçpa^ràùñra^vàjinàm// 62.02a yavagrãvo yo và badara^sadç÷o và^api vihago 62.02b bçhan^mårdhà varõair bhavati bahubhi÷ ca ruciraþ/ 62.02c sa ÷astaþ saügràme madhu^madhupa^varõa÷ ca jayakçd 62.02d na ÷asto yo +ato +anyaþ kç÷a^tanu^ravaþ kha¤ja^caraõaþ// 62.03ab/ kukkuñã ca mçdu^càru^bhàùiõã snigdha^mårti^rucira^ànana^ãùaõà/ 62.03cd/ sà dadàti suciraü mahãkùitàü ÷rã^ya÷o^vijaya^vãryasampadaþ// 63 kårmalakùaõàdhyàyaþ 63.01a sphuñika^rajata^varõo nãla^ràjã^vicitraþ 63.01b kala÷a^sadç÷a^mårti÷ càru^vaü÷a÷ ca kårmaþ/ 63.01c aruõa^sama^vapur và sarùapa^àkàra^citraþ 63.01d sakala^nçpa^mahattvaü mandirasthaþ karoti// 63.02ab/ a¤jana^bhçïga^÷yàma^tanur và bindu^vicitro +avyaïga^÷arãraþ/ 63.02cd/ sarpa^÷irà và sthålagalo yaþ so +api nçpàõàü ràùñra^vivçddhyai// 63.03a vaióårya^tviñ sthåla^kaõñhas trikoõo 63.03b gåóha^cchidra÷ ca^åru[K.å.càru]^vaü÷a÷ ca ÷astaþ/ 63.03c krãóàvàpyàü toyapårõe maõau và 63.03d kàryaþ kårmo maïgala^arthaü narendraiþ// 64 chàgalakùaõàdhyàyaþ 64.01ab/ chàga^÷ubha^a÷ubha^lakùaõam abhidhàsye nava^da÷a^aùña^dantàs te/ 64.01cd/ dhanyàþ sthàpyà ve÷mani santyàjyàþ sapta^dantà ye// 64.02ab/ dakùiõa^pàr÷ve maõóalam asitaü ÷uklasya ÷ubhaphalaü bhavati/ 64.02cd/ çùya^nibha^kçùõa^lohita^varõànàü ÷vetam ati[K.api]÷ubhadam// 64.03ab/ stanavad avalambate yaþ kaõñhe +ajànàü maõiþ sa vij¤eyaþ/ 64.03cd/ ekamaõiþ ÷ubhaphala^kçd dhanyatamà dvi^tra^maõayo[K.dvitrimaõayo] ye// 64.04ab/ muõóàþ sarve ÷ubhadàþ sarva^sitàþ sarva^kçùõa^dehà÷ ca/ 64.04cd/ ardha^asitàþ sita^ardhà dhanyàþ kapila^ardha^kçùõà÷ ca// 64.05ab/ vicarati yåthasya^agre prathamaü ca^ambho +avagàhate yo +ajaþ/ 64.05cd/ sa ÷ubhaþ sita^mårdhà và mårdhani và kçttikà[K.ñikkikà] yasya// 64.06ab/ sa^pçùata^kaõñha^÷irà và tila^piùña^nibha÷ ca tàmradçk ÷astaþ/ 64.06cd/ kçùõa^caraõaþ sito và kçùõo và ÷veta^caraõo yaþ// 64.07ab/ yaþ kçùõa^aõóaþ ÷veto madhye kçùõena bhavati paññena/ 64.07cd/ yo và carati sa÷abdaü mandaü ca sa ÷obhana÷ chàgaþ// 64.08ab/ çùya^÷iroruha^pàdo yo và pràk pàõóuro +apare nãlaþ/ 64.08cd/ sa bhavati ÷ubhakçc chàgaþ ÷loka÷ ca^apy atra garga^uktaþ// 64.09ab/ kuññakaþ kuñila÷ ca^eva jañilo vàmanas tathà/ 64.09cd/ te catvàraþ ÷riyaþ putrà na^alakùmãke vasanti te// 64.10a atha^apra÷astàþ khara^tulya^nàdàþ 64.10b pradãpta^pucchàþ kunakhà vivarõàþ/ 64.10c nikçtta^karõà dvipa^mastakà÷ ca 64.10d bhavanti ye ca^asita^tàlu^jihvàþ// 64.11a varõaiþ pra÷astair maõibhiþ prayuktà[K.ca yuktà] 64.11b muõóà÷ ca ye tàmra^vilocanà÷ ca/ 64.11c te påjità ve÷mani[K.ve÷masu] mànavànàü 64.11d saukhyàni kurvanti ya÷aþ ÷riyaü ca// 65 a÷valakùaõàdhyàyaþ 65.01a dãrgha^grãvà^akùikåñas trika^hçdaya^pçthus tàmra^tàlu^oùñha^jihvaþ 65.01b såkùma^tvak^ke÷a^vàlaþ su÷apha^gati^mukho hrasva^karõa^oùñha^pucchaþ/ 65.01c jaïghà^jànu^åru^vçttaþ sama^sita^da÷ana÷ càru^saüsthàna^råpo 65.01d vàjã sarva^aïga^÷uddho bhavati narapateþ ÷atru^nà÷àya nityam// 65.02ab/ a÷rupàta^hanu^gaõóa^hçd[K.hçó]^gala^protha^÷aïkha^kañi^basti^jànuni/ 65.02cd/ muùka^nàbhi^kakude tathà gude savya^kukùi^caraõe tathà[K.caraõeùu ca] ÷ubhàþ[U.a÷ubhàþ]// 65.03a ye prapàõa^gala^karõa^saüsthitàþ 65.03b pçùñha^madhya^nayana^upari sthitàþ/ 65.03c oùñha^sakthi^bhuja^kukùi^pàr÷vagàs 65.03d te lalàña^sahitàþ su÷obhanàþ// 65.04ab/ teùàü prapàõa eko lalàña^ke÷eùu ca dhruva^àvartàþ/ 65.04cd/ randhra^uparandhra^mårdhani vakùasi ca^iti smçtau dvau dvau// 65.05a ùaùbhir dantaiþ sita^àbhair bhavati haya^÷i÷us taiþ ka÷àyair dvivarùaiþ 65.05b sandaü÷air madhyama^antyaiþ pati[K.å.patita]samuditais tryabdhi[K.tryabda]^pa¤ca^abdika^a÷vaþ/ 65.05c sandaü÷a^anukrameõa trika^parigaõitàþ kàlikà pãta^÷uklàþ 65.05d kàcà makùãka[K.màkùãka]^÷aïkha^avaña^calanam ato dantapàtaü ca viddhi// 66 hastilakùaõàdhyàyaþ 66.01a madhv^àbha^dantàþ suvibhakta^dehà 66.01b na ca^*upadigdhà na[K.digdhà÷ ca] kç÷àþ kùamà÷ ca/ 66.01c gàtraiþ samai÷ càpa^samàna^vaü÷à 66.01d varàha^tulyair jaghanai÷ ca bhadràþ// 66.02a vakùo +atha kakùà^valayaþ ÷lathà÷ ca 66.02b lamba^udaras tvag bçhatã gala÷ ca/ 66.02c sthålà ca kukùiþ saha pecakena 66.02d saiühã ca dçg manda^mataïgajasya// 66.03a mçgàs tu hrasva^adhara^vàla^meóhràs 66.03b tanv^aïghri[K.tanvaühri]^kaõñha^dvija^hasta^karõàþ/ 66.03c sthåla^ãkùaõà÷ ca^iti yathà^ukta^cihnaiþ 66.03d saïkãrõa^nàgà vyatimi÷ra^cihnàþ// 66.04a pa¤ca^unnatiþ sapta mçgasya dairghyam 66.04b aùñau ca hastàþ pariõàha^mànam/ 66.04c eka^dvi^vçddhàv atha manda^bhadrau 66.04d saïkãrna^nàgo +aniyata^pramàõaþ// 66.05a bhadrasya varõo harito *mada÷ ca[K.madasya] 66.05b mandasya hàridraka^sannikà÷aþ/ 66.05c kçùõo mada÷ ca^abhihito mçgasya 66.05d saïkãrõa^nàgasya mado vimi÷raþ// 66.06a tàmra^oùñha^tàlu^vadanàþ kalaviïka^netràþ 66.06b snigdha^unnata^agra^da÷anàþ pçthula^àyata^àsyàþ/ 66.06c càpa^unnata^àyata^nigåóha^nimagna^vaü÷às 66.06d tanv^eka^roma^cita^kårma^samàna^kumbhàþ// 66.07a vistãrõa^karõa^hanu^nàbhi^lalàña^guhyàþ 66.07b kårma^unnata^dvi^nava^viü÷atibhir nakhai÷ ca/ 66.07c rekhà^traya^upacita^vçtta^karàþ suvàlà 66.07d dhanyàþ sugandhi^mada^puùkara^màrutà÷ ca// 66.08ab/ dãrgha^aïguli^rakta^puùkaràþ sajala^ambhoda^ninàda^bçühiõaþ/ 66.08cd/ bçhad^àyata^vçtta^kandharà dhanyà bhåmipater mataïgajàþ// 66.09a nimarda[K.å.nirmadà]^abhyadhika^hãna^nakha^aïgàn 66.09b kubja^vàmanaka^meùa^viùàõàn/ 66.09c dç÷ya^ko÷a^phala^puùkara^hãnàn 66.09d ÷yàva^nãla^÷abala^asita^tàlån// 66.10a svalpa^vaktra^ruha^matkuõa^ùaõóhàn 66.10b hastinãü ca gaja^lakùaõa^yuktàm/ 66.10c garbhiõã ca nçpatiþ parade÷aü 66.10d pràpayed ativiråpa^phalàs te// 67 puruùalakùanàdhyàyaþ 67.01a unmàna^màna^gati^saühati^sàra^varõa^ 67.01b sneha^svara^prakçti^sattvam anåkaü àdau/ 67.01c kùetraü mçjàü ca vidhivat ku÷alo +avalokya 67.01d sàmudravid vadati yàtam anàgataü và[K.ca]// 67.02a asvedanau mçdutalau kamala^udara^àbhau 67.02b ÷liùña^aïgulã rucira^tàmra^nakhau supàrùõã/ 67.02c uùõau ÷irà^virahitau sunigåóha^gulphau 67.02d kårma^unnatau ca caraõau manuje÷varasya// 67.03a ÷årpa^àkàra^viråkùa^pàõóura^nakhau vakrau ÷irà^santatau 67.03b saü÷uùkau virala^aïgulã ca caraõau dàridrya^duþkha^pradau/ 67.03c màrgàya^utkañakau kaùàya^sadç÷au vaü÷asya vicchedadau[K.vicchittidau] 67.03d brahmaghnau paripakva^mçd^dyuti^talau pãtàv *agamyà^ratau[K.agamyaratau]// 67.04a pravirala^tanu^roma^vçtta^jaïghà 67.04b dvirada^kara^pratimair vara^årubhi÷ ca/ 67.04c upacita^sama^jànava÷ ca bhåpà 67.04d dhana^rahitàþ ÷va^÷çgàla^tulya^jaïghàþ// 67.05a roma^eka^ekaü kåpake pàrthivànàü 67.05b dve dve j¤eye paõóita^÷rotriyàõàm/ 67.05c try^àdyair niþsvà mànavà duþkha^bhàjaþ 67.05d ke÷à÷ ca^evaü ninditàþ påjità÷ ca// 67.06a nirmàüsa^jànur mriyate pravàse 67.06b saubhàgyam alpair vikañair daridràþ/ 67.06c strã^nirjità÷ ca^eva[K.ca^api] bhavanti nimnai 67.06d ràjyaü samàüsai÷ ca mahadbhir àyuþ// 67.07a liïge +alpe dhanavàn apatya^rahitaþ sthåle *+api hãno[K.vihãno] dhanair 67.07b meóhre vàmanate suta^artha^rahito vakre +anyathà putravàn/ 67.07c dàridryaü vinate tv adho +alpa^tanayo liïge ÷irà^santate 67.07d sthåla^granthi^yute sukhã mçdu karoty antaü prameha^àdibhiþ// 67.08ab/ ko÷a^nigåóhair bhåpà dãrghair bhagnai÷ ca vitta^parihãnàþ/ 67.08cd/ çju^vçtta^÷ephaso laghu^÷iràla^÷i÷nà÷ ca dhanavantaþ// 67.09ab/ jala^mçtyur eka^vçùaõo viùamaiþ strã^ca¤calaþ samaiþ kùitipaþ/ 67.09cd/ hrasva^àyu÷ ca^udbaddhaiþ pralamba^vçùaõasya ÷atam àyuþ// 67.10ab/ raktair àóhyà maõibhir nirdravyàþ pàõóurai÷ ca malinai÷ ca/ 67.10cd/ sukhinaþ sa^÷abda^måtrà niþsvà niþ÷abda^dhàrà÷ ca// 67.11ab/ dvi^tri^catur^dhàràbhiþ pradakùiõa^àvarta^valita^måtràbhiþ/ 67.11cd/ pçthivã^patayo j¤eyà vikãrõa^måtrà÷ ca dhana^hãnàþ// 67.12ab/ eka^eva måtra^dhàrà valità *råpa^pradà na suta^dàtrã[K.råpapradhànasutadàtrã]/ 67.12cd/ snigdha^unnata^sama^maõayo dhana^vanità^ratna^bhoktàraþ/ 67.13ab/ maõibhi÷ ca madhya^nimnaiþ kanyà^pitaro bhavanti niþsvà÷ ca/ 67.13cd/ bahu^pa÷u^bhàjo madhya^unnatai÷ ca na^atyulbaõair dhaninaþ// 67.14ab/ pari÷uùka^basti^÷ãrùair dhana^rahità durbhagà÷ ca vij¤eyàþ/ 67.14cd/ kusuma^sama^gandha^÷ukrà vij¤àtavyà mahã^pàlàþ// 67.15ab/ madhu^gandhe bahuvittà matsya^sagandhe bahåny apatyàni/ 67.15cd/ tanu^÷ukraþ strã^janako màüsa^sagandho mahàbhogã// 67.16ab/ madirà^gandhe yajvà kùàra^sagandhe ca retasi daridraþ/ 67.16cd/ ÷ãghraü maithuna^gàmã dãrgha^àyur ato +anyathà^alpàyuþ// 67.17ab/ niþsvo +atisthåla^sphik samàüsala^sphik sukha^anvito bhavati/ 67.17cd/ vyàghrànto +adhyardha^sphig maõóåka^sphig nara^adhipatiþ// 67.18ab/ siüha^kañir manujendraþ kapi^karabha^kañir dhanaiþ parityaktaþ/ 67.18cd/ sama^jañharà bhogayutà ghaña^piñhara^nibha^udarà niþsvàþ// 67.19ab/ avikala^pàr÷và dhanino nimnair vakrai÷ ca bhoga^santyaktàþ/ 67.19cd/ sama^kukùà bhogàóhyà nimnàbhir bhoga^parihãnàþ// 67.20ab/ unnata^kukùàþ kùitipàþ kuñilàþ syur mànavà viùama^kukùàþ/ 67.20cd/ sarpa^udarà daridrà bhavanti bahv^à÷ina÷ ca^eva// 67.21ab/ parimaõóala^unnatàbhir vistãrõàbhi÷ ca nàbhibhiþ sukhinaþ/ 67.21cd/ alpà[K.svalpà] tv adç÷ya^nimnà nàbhiþ kle÷a^àvahà bhavati// 67.22ab/ vali^madhya^gatà viùamà *÷ålàd bàdhàü[K.÷ålàbàdhaü] karoti naisvyaü[K.naiþsvyaü] ca/ 67.22cd/ ÷àñhyaü vàma^àvartà karoti medhàü pradakùiõataþ// 67.23ab/ pàr÷va^àyatà cira^àyuùam upariùñàc ca^ã÷varaü gava^àóhyam adhaþ/ 67.23cd/ ÷atapatra^karõikà^àbhà nàbhir manuje÷varaü kurute// 67.24ab/ ÷astra^antaü strã^bhoginam àcàryaü bahu^sutaü yathàsaükhyam/ 67.24cd/ eka^dvi^tri^caturbhir valibhir vindyàd nçpaü tv avalim// 67.25ab/ viùama^valayo manuùyà bhavanty agamyà^abhigàminaþ pàpàþ/ 67.25cd/ çju^valayaþ sukha^bhàjaþ paradàra^dveùiõa÷ ca^eva// 67.26ab/ màüsala^mçdubhiþ pàr÷vaiþ pradakùiõa^àvarta^romabhir bhåpàþ/ 67.26cd/ viparãtair nirdravyàþ sukha^parihãnàþ para^preùyàþ// 67.27ab/ subhagà bhavanty anudvaddha[K.anubaddha]^cåcukà nirdhanà viùama^dãrghaiþ/ 67.27cd/ pãna^upacita^nimagnaiþ kùiti^pataya÷ cåcukaiþ sukhinaþ// 67.28ab/ hçdayaü samunnataü pçthu na vepanaü màüsalaü ca nçpatãnàm/ 67.28cd/ adhanànàü viparãtaü khara^roma^citaü ÷iràlaü ca// 67.29ab/ sama^vakùaso +arthavantaþ pãnaiþ *÷årà hy[K.÷åràs tv] aki¤canàs tanubhiþ/ 67.29cd/ viùamaü vakùo yeùàü te niþsvàþ ÷astra^nidhanà÷ ca// 67.30ab/ viùamair viùamo jatrubhir artha^vihãno +asthi^sandhi^pariõaddhaiþ/ 67.30cd/ unnata^jatrur bhogã[K.bhàgã] nimnair niþsvo +arthavàn pãnaiþ// 67.31ab/ cipiña^grãvo niþsvaþ ÷uùkà sa÷irà ca yasya và grãvà/ 67.31cd/ mahiùa^grãvaþ ÷åraþ ÷astra^anto vçùa^sama^grãvaþ// 67.32ab/ kambu^grãvo ràjà pralamba^kaõñhaþ prabhakùaõo bhavati/ 67.32cd/ pçùñham abhagnam aroma÷am arthavatàm a÷ubhadam ato +anyat// 67.33ab/ asvedana^pãna^unnata^sugandha[K.sugandhi]^sama^roma^saïkulàþ kakùàþ/ 67.33cd/ vij¤àtavyà dhaninàm ato +anyathà^arthair vihãnànàm// 67.34ab/ nirmàüsau romacitau bhagnàv alpau ca nirdhanasya^aüsau/ 67.34cd/ vipulàv avyucchinnau su÷liùñau saukhya^vãryavatàm// 67.35ab/ kari^kara^sadç÷au vçttàv à^jànv^avalambinau samau pãnau/ 67.35cd/ bàhå pçthivã^ã÷ànàm adhanànàü[K.adhamànàü] roma÷au hrasvau// 67.36ab/ hasta^aïgulayo dãrghà÷ cira^àyuùàm avalità÷ ca subhagànàm/ 67.36cd/ medhàvinàm ca såkùmà÷ cipiñàþ para^karma^niratànàm// 67.37ab/ sthålàbhir dhana^rahità bahir^natàbhi÷ ca ÷astra^niryàõàþ/ 67.37cd/ kapi^sadç÷a^karà dhanino vyàghra^upama^pàõayaþ pàpàþ// 67.38ab/ maõi^bandhanair nigåóhair dçóhai÷ ca su^÷liùña^sandhibhir bhåpàþ/ 67.38cd/ hãnair hasta^cchedaþ ÷lathaiþ sa÷abdai÷ ca nirdravyàþ// 67.39ab/ pitç^vittena vihãnà bhavanti nimnena karatalena naràþ/ 67.39cd/ saüvçta^nimnair dhaninaþ prottàna^karà÷ ca dàtàraþ// 67.40ab/ viùamair viùamà niþsvà÷ ca karatalair ã÷varà÷[K.ã÷varàs] tu làkùàbhaiþ/ 67.40cd/ pãtair agamya^vanità^abhigàmino nirdhanà råkùaiþ// 67.41ab/ tuùa^sadç÷a^nakhàþ klãbà÷ cipiñaiþ sphuñitai÷ ca vitta^santyaktàþ/ 67.41cd/ ku^nakha^vivarõaiþ para^tarkukà÷ ca tàmrai÷ camåpatayaþ// 67.42ab/ aïguùñha^yavair àóhyàþ sutavanto +aïguùñha^*målajai÷ ca yavaiþ[K.målagai÷ ca yavaþ]/ 67.42cd/ dãrgha^aïguli^parvàõaþ subhagà dãrgha^àyuùa÷ ca^eva// 67.43ab/ snigdhà nimnà rekhà dhaninàü tad^vyatyayena niþsvànàm/ 67.43cd/ virala^aïgulayo niþsvà dhana^sa¤cayino ghana^aïgulayaþ// 67.44ab/ tisro rekhà maõi^bandhana^utthitàþ kara^tala^upagà nçpateþ/ 67.44cd/ mãna^yuga^aïkita^pàõir nityaü satra^prado bhavati// 67.45ab/ vajra^àkàrà dhaninàü vidyà^bhàjàü ca mãna^puccha^nibhàþ/ 67.45cd/ ÷aïkha^àtapatra^÷ivikà^gaja^a÷va^padma^upamà nçpateþ// 67.46ab/ kala÷a^mçõàla^patàkà^aïku÷a^upamàbhir bhavanti nidhipàlàþ/ 67.46cd/ dàma^nibhàbhi÷ ca^àóhyàþ svastika^råpàbhir ai÷varyam// 67.47ab/ cakra^asi^para÷u^tomara^÷akti^dhanuþ^kunta^sannibhà rekhàþ/ 67.47cd/ kurvanti camånàthaü yajvànam ulåkhala^àkàràþ// 67.48ab/ makara^dhvaja^koùñhàgàra^sannibhàbhir mahàdhana^upetàþ/ 67.48cd/ vedã^nibhena ca^eva^agnihotriõo brahmatãrthena// 67.49ab/ vàpã^devakula^àdyair dharmaü kuruvanti ca tri^koõàbhiþ/ 67.49cd/ aïguùñha^måla^rekhàþ putràþ syur dàrikàþ såkùmàþ// 67.50ab/ rekhàþ prade÷ini^gatàþ[K.gàþ] ÷atàyuùaü kalpanãyam ånàbhiþ/ 67.50cd/ chinnàbhir druma^patanaü bahu^rekhà^arekhiõo niþsvàþ// 67.51ab/ atikç÷a^dãrghai÷ cibukair nirdravyà màüsalair dhana^upetàþ/ 67.51cd/ vimba[K.bimba]^upamair avakrair adharair bhåpàs tanubhir asvàþ// 67.52ab/ oùñhaiþ sphuñita^vikhaõóita^vivarõa^råkùai÷ ca dhana^parityaktàþ/ 67.52cd/ snigdhà ghanà÷ ca da÷anàþ sutãkùõa^daüùñràþ samà÷ ca ÷ubhàþ// 67.53ab/ jihvà raktà dãrghà ÷lakùõà susamà ca bhogino[K.bhoginàü] j¤eyà/ 67.53cd/ ÷vetà kçùõà paruùà nirdravyàõàü tathà tàlu// 67.54ab/ vaktraü saumyaü saüvçtam amalaü ÷lakùõaü samaü ca bhåpànàm/ 67.54cd/ viparãtaü kle÷a^bhujàü mahàmukhaü durbhagàõàü ca// 67.55ab/ strã^mukham anapatyànàü ÷àñhyavatàü maõóalaü parij¤eyam/ 67.55cd/ dãrghaü nirdravyàõàü bhãru^mukhàþ pàpa^karmàõaþ// 67.56ab/ caturasraü[K.catura÷raü] dhårtànàü nimnaü vakraü[K.vaktraü] ca tanaya^rahitànàm/ 67.56cd/ kçpaõànàm atihrasvaü sampårõaü bhoginàü kàntam// 67.57ab/ asphuñita^agraü snigdhaü ÷ma÷ru ÷ubhaü mçdu ca sannataü ca^eva/ 67.57cd/ raktaiþ paruùai÷ cauràþ ÷ma÷rubhir alpai÷ ca vij¤eyàþ// 67.58ab/ nirmàüsaiþ karõaiþ pàpa^mçtyava÷ carpañaiþ subahubhogàþ/ 67.58cd/ kçpaõà÷ ca hrasva^karõàþ ÷aïku^÷ravaõà÷ camåpatayaþ[K.ca bhåpatayaþ]// 67.59ab/ roma÷a^karõà dãrgha^àyuùa÷ ca[K.tu] dhana^bhàgino vipula^karõàþ/ 67.59cd/ kråràþ ÷irà^avanaddhair vyàlambair màüsalaiþ sukhinaþ// 67.60ab/ bhogã tv animna^gaõóo mantrã sampårõa^màüsa^gaõóo yaþ/ 67.60cd/ sukhabhàk ÷uka^sama^nàsa÷ cira^jãvã ÷uùka^nàsa÷ ca// 67.61ab/ chinna^anuråpayà^agamya^gàmino dãrghayà tu saubhàgyam/ 67.61cd/ àku¤citayà cauraþ strã^mçtyuþ syàc cipiña^nàsaþ// 67.62ab/ dhanino +agra^vakra^nàsà dakùiõa^vinatàþ[K.vakràþ] prabhakùaõàþ kråràþ/ 67.62cd/ çjvã sv^alpa^cchidrà supuñà nàsà sabhàgyànàm// 67.63ab/ dhaninàü kùutaü sakçd dvi^tri^piõóitaü hlàdi sa^anunàdaü ca/ 67.63cd/ dãrgha^àyuùàü pramuktaü vij¤eyaü saühataü ca^eva// 67.64ab/ padma^dala^àbhair dhanino rakta^anta^vilocanàþ[K.vilocanàþ] ÷riyaþ bhàjaþ/ 67.64cd/ madhu^piïgalair mahàrthà màrjàra^vilocanaiþ pàpàþ// 67.65ab/ hariõa^akùà maõóala^locanà÷ ca jihmai÷ ca locanai÷ cauràþ/ 67.65cd/ kråràþ kekara^netrà gaja^sadç÷a^*vilocanà÷ camåpatayaþ[K.dç÷a÷ ca bhåpatayaþ]// 67.66ab/ ai÷varyam gambhãrair nãlotpala^kàntibhi÷ ca vidvàüsaþ/ 67.66cd/ atikçùõa^tàrakàõàm akùõàm utpàñanaü bhavati// 67.67ab/ mantritvaü sthåla^dç÷àü *÷yàva^akùàõàü [K.÷yàvàkùàõàü ca]^bhavati saubhàgyam/ 67.67cd/ dãnà dçg niþsvànàü snigdhà vipula^artha^bhogavatàm// 67.68ab/ abhyunnatàbhir alpa^àyuùo vi÷àla^unnatàbhir atisukhinaþ/ 67.68cd/ viùama^bhruvo daridrà bàlendu^nata^bhruvaþ sa^dhanàþ// 67.69ab/ dãrghà^asaüsaktàbhir dhaninaþ khaõóàbhir artha^parihãnàþ/ 67.69cd/ madhya^vinata^bhruvo ye te saktàþ strãùv agamyàsu// 67.70ab/ unnata^vipulaiþ ÷aïkhair dhanino[K.dhanyà] nimnaiþ suta^artha^santyaktàþ/ 67.70cd/ viùama^lalàñà vidhanà dhanavanto +ardhendu^sadç÷ena// 67.71ab/ ÷ukti^vi÷àlair àcàryatà ÷irà^santatair adharma^ratàþ/ 67.71cd/ unnata^÷iràbhir àóhyàþ svastikavat saüsthitàbhi÷ ca// 67.72ab/ nimna^lalàñà vadha^bandha^bhàginaþ kråra^karma^niratà÷ ca/ 67.72cd/ abhyunnatai÷ camåpàþ[K.bhåpàþ] kçpaõàþ syuþ saüvçta[K.saïkaña]^lalàñàþ// 67.73ab/ ruditam adãnam ana÷ru snigdhaü ca ÷ubha^àvahaü manuùyàõàm/ 67.73cd/ råkùaü dãnaü pracura^a÷ru ca^eva na ÷ubha^pradaü puüsàm// 67.74ab/ hasitaü ÷ubhadam akampaü sa^nimãlita^locanaü tu pàpasya/ 67.74cd/ duùñasya[K.hçùñasya] hasitam asakçt sa^unmàdasya^asakçt prànte// 67.75ab/ tisro rekhàþ ÷ata^jãvinàü lalàña^àyatàþ sthità yadi tàþ/ 67.75cd/ catasçbhir avanã÷atvaü navati÷ ca^àyuþ sa^pa¤ca^abdà// 67.76ab/ vicchinnàbhi÷ ca^agamya^gàmino navatir apy arekheõa/ 67.76cd/ ke÷a^anta^upagatàbhã rekhàbhir a÷ãti^varùa^àyuþ// 67.77ab/ pa¤cabhir àyuþ saptatir eka^agra^avasthitàbhir api ùaùñiþ/ 67.77cd/ bahu^rekheõa ÷ata^ardhaü catvàriü÷ac ca vakràbhiþ// 67.78ab/ *bhrå^lagnàbhis triü÷ad[K.trim÷abhrålagnàbhir]^viü÷atika÷ ca^eva vàma^vakràbhiþ/ 67.78cd/ kùudràbhiþ sv^alpa^àyur nyånàbhi÷ ca^antare kalpyam// 67.79ab/ parimaõóalair gava^àóhyà÷ chatra^àkàraiþ ÷irobhir avanã÷àþ/ 67.79cd/ cipiñaiþ pitç^màtç^ghnàþ karoñi^÷irasàü ciràn mçtyuþ// 67.80ab/ ghaña^mårdhà^adhvàna^rucir dvi^mastakaþ pàpakçd dhanais tyaktaþ/ 67.80cd/ nimnaü tu ÷iro mahatàü bahu^nimnam an^arthadaü bhavati// 67.81ab/ eka^eka^bhavaiþ snigdhaiþ kçùõair àku¤citair abhinna^agraiþ/ 67.81cd/ mçdubhir na ca^atibahubhiþ ke÷aiþ sukha^bhàg narendro và// 67.82ab/ bahu^måla^viùama^kapilàþ sthåla^sphuñita^agra^paruùa^hrasvà÷ ca/ 67.82cd/ atikuñilà÷ ca^atighanà÷ ca mårdhajà vitta^hãnànàm// 67.83ab/ yad yad gàtraü råkùaü màüsa^vihãnaü ÷ira^avanaddhaü ca/ 67.83cd/ tat tad aniùñaü proktaü viparãtam ataþ ÷ubhaü sarvam// 67.84ab/ triùu vipulo gambhãras triùv eva ùaó^unnata÷ catur^hrasvaþ/ 67.84cd/ saptasu rakto ràjà pa¤casu dãrgha÷ ca såkùma÷ ca// 67.85a nàbhã[K.nàbhiþ] svaraþ sattvam iti pra÷astaü[K.pradiùñaü] 67.85b gambhãram etat tritayaü naràõàm/ 67.85c uro lalàñaü vadanaü ca puüsàü 67.85d vistãrõam etat tritayaü pra÷astam// 67.86a vakùo +atha kakùà nakha^nàsikà^àsyaü 67.86b kçkàñikà ca^iti ùaó^unnatàni/ 67.86c hrasvàni catvàri ca liïga^pçùñhaü 67.86d grãvà ca jaïghe ca hita^pradàni// 67.87a netrànta^pàda^kara^tàlv^adharoùñha^jihvà 67.87b raktà nakhà÷ ca khalu sapta sukha^àvahàni/ 67.87c såkùmàõi pa¤ca da÷ana^aïguli^parva^ke÷àþ 67.87d sàkaü tvacà *kararuhà na ca[K.kararuhà÷ ca na] duþkhitànàm// 67.88ab/ hanu^locana^bàhu^nàsikàþ stanayor antaram atra pa¤camam/ 67.88cd/ iti dãrgham idaü tu pa¤cakaü na bhavaty eva nçõàm abhåbhçtàm// 67.89a chàyà ÷ubha^a÷ubha^phalàni nivedayantã 67.89b lakùyà manuùya^pa÷u^pakùiùu lakùaõaj¤aiþ/ 67.89c tejoguõàn bahir api pravikà÷ayantã 67.89d dãpa^prabhà sphañika^ratna^ghaña^sthità^iva// 67.90a snigdha^dvija^tvag^nakha^roma^ke÷à÷[K.ke÷a] 67.90b chàyà sugandhà ca mahã^samutthà/ 67.90c tuùñy^artha^làbha^abhyudayàn karoti 67.90d dharmasya ca^ahany ahani pravçttim// 67.91a snigdhà sita^accha^harità nayana^abhiràmà 67.91b saubhàgya^màrdava^sukha^abhyudayàn karoti/ 67.91c sarva^artha^siddhi^jananã jananã^iva ca^àpyà 67.91d chàyà phalaü tanu^bhçtàü ÷ubham àdadhàti// 67.92a caõóà^adhçùyà padma^hema^agni^varõà 67.92b yuktà tejo^vikramaiþ sapratàpaiþ/ 67.92c àgneyi^iti pràõinàü syàj jayàya 67.92d kùipraü siddhiü và¤chita^arthasya datte[K.dhatte]// 67.93a malina^paruùa^kçùõà pàpa^gandhà^anila^utthà 67.93b janayati vadha^bandha^vyàdhy^anartha^artha^nà÷àn/ 67.93c sphañika^sadç÷a^råpà bhàgya^yuktà^àtyudàrà 67.93d nidhir iva gagana^utthà ÷reyasàü sv^accha^varõà// 67.94a chàyàþ krameõa ku^jala^agny^anila^ambara^utthàþ 67.94b ke cid vadanti da÷a tà÷ ca yathà^anupårvyà/ 67.94c sårya^abjanàbha^puruhåta^yama^uóupànàü 67.94d tulyàs tu lakùaõa^phalair iti tat samàsaþ// 67.95ab/ kari^vçùa^rathaugha^bherã^mçdaïga^siüha^abhra[K.abda]^niþsvanà bhåpàþ/ 67.95cd/ gardabha^jarjara^råkùa^svarà÷ ca dhana^saukhya^santyaktàþ// 67.96ab/ sapta bhavanti ca sàrà medo^majjà^tvag^asthi^÷ukràõi/ 67.96cd/ rudhiraü màüsaü ca^iti pràõa^bhçtàü tat samàsa^phalam// 67.97ab/ tàlv^oùñha^dantapàlã^jihvà^netrànta^pàyu^kara^caraõaiþ/ 67.97cd/ rakte[K.raktaiþ] tu rakta^sàrà bahu^sukha^vanità^artha^putra^yutàþ// 67.98ab/ snigdha^tvakkà dhanino mçdubhiþ subhagà vicakùaõàs tanubhiþ/ 67.98cd/ majjà^medaþ^sàràþ su÷arãràþ putra^vitta^yutàþ[K.yuktàþ]// 67.99ab/ sthåla^asthir asthi^sàro balavàn vidyà^antagaþ suråpa÷ ca/ 67.99cd/ bahu^guru^÷ukràþ subhagà vidvàüso råpavanta÷ ca// 67.100ab/ upacita^deho vidvàn dhanã suråpa÷ ca màüsa^sàro yaþ/ 67.100cd/ saïghàtà iti ca su÷liùña^sandhità sukha^bhujo j¤eyà// 67.101ab/ snehaþ pa¤casu lakùyo vàg^jihvà^danta^netra^nakha^saüsthaþ/ 67.101cd/ suta^dhana^saubhàgya^yutàþ snigdhais tair nirdhanà råkùaiþ// 67.102ab/ dyutimàn varõa^snigdhaþ[K.varõaþ snigdhaþ] kùitipànàm madhyamaþ suta^arthavatàm/ 67.102cd/ råkùo dhana^hãnànàü ÷uddhaþ ÷ubhado na saïkãrõaþ// 67.103ab/ sàdhyam anåkaü vaktràd go^vçùa^÷àrdåla^siüha^garuóa^mukhàþ/ 67.103cd/ apratihata^pratàpà jita^ripavo mànava^indrà÷ ca// 67.104ab/ vànara^mahiùa^varàha^aja^tulya^vadanàþ ÷ruta[K.suta]^artha^sukha^bhàjaþ/ 67.104cd/ gardabha^karabha^pratimair mukhaiþ ÷arãrai÷ ca niþsva^sukhàþ// 67.105ab/ aùña^÷ataü ùaõ^õavatiþ[K.ùaõavatiþ] parimàõaü catur^a÷ãtir iti puüsàm/ 67.105cd/ uttama^sama^hãnànàm aïgula^saïkhyà sva^mànena// 67.106ab/ bhàra^ardha^tanuþ sukha^bhàk tulito +ato duþkha^bhàg bhavaty ånaþ/ 67.106cd/ bhàro +ativàóhyànàm adhyardhaþ sarva^dharaõã÷aþ// 67.107ab/ viü÷ati^varùà nàrã puruùaþ khalu pa¤ca^viü÷atibhir abdaiþ/ 67.107cd/ arhati màna^unmànaü jãvita^bhàge caturthe và// 67.108ab/ bhå^jala^÷ikhy^anila^ambara^sura^nara^rakùaþ pi÷àcaka^tira÷càm/ 67.108cd/ sattvena bhavati puruùo lakùaõam etad bhavati teùàm[K.eùàm]// 67.109a mahã^svabhàvaþ ÷ubha^puùpa^gandhaþ 67.109b sambhogavàn su^÷vasanaþ sthira÷ ca/ 67.109c toya^svabhàvo bahu^toyapàyã 67.109d priya^abhibhàùã[K.abhilàùã] rasa^bhàjana÷[K.bhojana÷] ca// 67.110a agni^prakçtyà capalo +ati^tãkùõa÷ 67.110b caõóaþ kùudha^àlur bahu^bhojana÷ ca/ 67.110c vàyoþ svabhàvena calaþ kç÷a÷ ca 67.110d kùipraü ca kopasya va÷aü prayàti// 67.111a kha^prakçtir nipuõo vivçta^àsyaþ 67.111b ÷abda^gateþ ku÷alaþ su^÷irà^aïgaþ/ 67.111c tyàga^yutaþ[K.tyàgayuto] puruùo mçdu^kopaþ 67.111d sneha^rata÷ ca bhavet sura^sattvaþ// 67.112ab/ martya^sattva^saüyuto gãta^bhåùaõa^priyaþ/ 67.112cd/ saüvibhàga^÷ãlavàn nityam eva mànavaþ// 67.113a tãkùõa^prakopaþ khala^ceùñita÷ ca 67.113b pàpa÷ ca sattvena ni÷à^caràõàm/ 67.113c pi÷àca^sattva÷ capalo malàkto 67.113d bahu^pralàpã ca samulbaõa^aïgaþ// 67.114a bhãruþ kùudhà^àlur bahu^bhuk ca yaþ syàd 67.114b j¤eya÷ ca[K.sa] sattvena naras tira÷càm/ 67.114c evaü naràõàü prakçtiþ pradiùñà 67.114d yal lakùaõa^j¤àþ pravadanti sattvam// 67.115a ÷àrdåla^haüsa^samada^dvipa^gopatãnàü 67.115b tulyà bhavanti gatibhiþ ÷ikhinàü ca bhåpàþ/ 67.115c yeùàü ca ÷abda^rahitaü stimitaü ca yàtaü 67.115d te +api^i÷varà druta^pariplutagà daridràþ// 67.116a ÷ràntasya yànam a÷anaü ca bubhukùitasya 67.116b pànaü tçùà^parigatasya bhayeùu rakùà/ 67.116c etàni yasya puruùasya bhavanti kàle 67.116d dhanyaü vadanti khalu taü nara^lakùaõaj¤àþ// [K.68.117ab/ puruùa^lakùaõam uktam idaü mayà muni^matàny avalokya samàsataþ/ K.68.117cd/ idam adhãtya naro nçpa^sammato bhavati sarva^janasya ca vallabhaþ//] 68 pa¤camanuùyavibhàgàdhyàyaþ 68.01ab/ tàràgrahair balayutaiþ sva^kùetra^sva^uccagai÷ catuùñayagaiþ/ 68.01cd/ pa¤ca puruùàþ pra÷astà jàyante tàn ahaü vakùye// 68.02ab/ jãvena bhavati haüsaþ saureõa ÷a÷aþ kujena rucaka÷ ca/ 68.02cd/ bhadro budhena balinà màlavyo daitya^påjyena// 68.03ab/ sattvam ahãnaü såryàt^÷àrãraü mànasaü ca candra^balàt/ 68.03cd/ yad rà÷i^bheda^yuktàv etau tal lakùaõaþ sa pumàn// 68.04ab/ tad^dhàtu^mahàbhåta^prakçti^dyuti^varõa^sattva^råpa^àdyaiþ/ 68.04cd/ abala^ravi^indu^yutais taiþ saïkãrõà lakùaõaiþ puruùàþ// 68.05ab/ bhaumàt sattvaü gurutà budhàt surejyàt svaraþ sitàt snehaþ/ 68.05cd/ varõaþ sauràd eùàü guõa^doùaiþ sàdhv^asàdhutvam// 68.06ab/ saïkãrõàþ syur na nçpà da÷àsu teùàü bhavanti sukha^bhàjaþ/ 68.06cd/ ripu^gçha^nãca^ucca^cyuta^sat^pàpa^nirãkùaõair bhedàþ[K.bhedaþ]// 68.07ab/ ùaõ^õavatir aïgulànàü vyàyàmo dãrghatà ca haüsasya/ 68.07cd/ ÷a÷a^rucaka^bhadra^màlavya^saüj¤itàs try^aïgula^vivçddhyà// 68.08a yaþ sàttvikas tasya dayà sthiratvaü 68.08b sattva^àrjavaü bràhmaõa^deva^bhaktiþ/ 68.08c rajo^adhikaþ kàvya^kalà^kratu^strã^ 68.08d saüsakta^cittaþ puruùo +ati÷åraþ// 68.09a tamo^adhiko va¤cayità pareùàü 68.09b mårkho +alasaþ krodha^paro +ati^nidraþ/ 68.09c mi÷rair guõaiþ sattva^rajas^tamobhir 68.09d mi÷ràs tu te sapta saha prabhedaiþ// 68.10a màlavyo *nàga^nàsaþ sama^bhuja[K.nàganàsasamabhuja]^yugalo jànu^sampràpta^hasto 68.10b màüsaiþ pårõa^aïga^sandhiþ sama^rucira^tanur madhya^bhàge kç÷a÷ ca/ 68.10c pa¤ca^aùñau ca^årdhvam àsyaü ÷ruti^vivaram api try^aïgula^ånaü ca tiryag 68.10d dãpta^akùaü sat^kapolaü sama^sita^da÷anaü na^atimàüsa^adharoùñham// 68.11a màlavàn sa bharukaccha^suràùñràn 68.11b làña^sindhu^viùaya^prabhçtãü÷ ca/ 68.11c vikrama^àrjita^dhano +avati ràjà 68.11d pàriyàtra^nilayàn[K.nilayaþ] kçta^buddhiþ// 68.12ab/ saptati^varùo màlavyo +ayaü tyakùyati samyak pràõàüs tãrthe/ 68.12cd/ lakùaõam etat samyak proktaü ÷eùa^naràõàü ca^ato vakùye// 68.13a upacita^samavçtta^lamba^bàhur 68.13b bhuja^yugala^pramitaþ samucchrayo +asya/ 68.13c mçdu^tanu^ghana^roma^naddha^gaõóo 68.13d bhavati naraþ khalu lakùaõena bhadraþ// 68.14a tvak^÷ukra^sàraþ pçthu^pãna^vakùàþ 68.14b sattva^adhiko vyàghra^mukhaþ sthira÷ ca/ 68.14c kùama^anvito dharma^paraþ kçta^j¤o 68.14d gajendra^gàmã bahu^÷àstra^vettà// 68.15a pràj¤o vapuùmàn su^lalàña^÷aïkhaþ 68.15b kalàsv abhij¤o dhçtimàn su^kukùiþ/ 68.15c saroja^garbha^dyuti^pàõi^pàdo 68.15d yogã sunàsaþ sama^saühata^bhråþ// 68.16a nava^ambu^sikta^avani^patra^kuïkuma^ 68.16b dvipendra^dàna^aguru^tulya^gandhatà/ 68.16c ÷iro^ruhà÷ ca^ekaja^kçùõa^ku¤citàs 68.16d turaïga^nàga^upama^guhya^gåóhatà[K.gåóhaguhyatà]// 68.17a hala^mu÷ala^gadà^asi^÷aïkha^cakra^ 68.17b dvipa^makara^abja^ratha^aïkita^aïghri[K.anhri]^hastaþ/ 68.17c vibhavam api jano +asya bobhujã^iti 68.17d kùamati hi na svajanaü sva^tantra^buddhiþ// 68.18a aïgulàni navati÷ ca ùaó^ånàny 68.18b ucchrayeõa tulayà^api hi bhàraþ/ 68.18c madhya^de÷a^nçpatir yadi puùñà÷ 68.18d try^àdayo +asya sakala^avani^nàthaþ// 68.19ab/ bhuktvà samyag^vasudhàü ÷auryeõa^upàrjitàm a÷ãty^abdaþ/ 68.19cd/ tãrthe pràõàüs tyaktvà bhadro deva^àlayaü yàti// 68.20a ãùad^danturakas tanu^dvija^nakhaþ ko÷a^ãkùaõaþ ÷ãghrago 68.20b vidyà^dhàtu^vaõik^kriyàsu nirataþ sampårõa^gaõóaþ ÷añhaþ/ 68.20c senànãþ priya^maithunaþ para^jana^strã^sakta^citta÷ calaþ 68.20d ÷åro màtçhito vana^acala^nadã^durgeùu saktaþ ÷a÷aþ// 68.21a dãrgho +aïgulànàü ÷atam aùña^hãnaü 68.21b sà÷aïka^ceùñaþ para^randhravic ca/ 68.21c sàro +asya majjà nibhçta^pracàraþ 68.21d ÷a÷o hy ato[K.ayaü] na^atiguruþ pradiùñaþ// 68.22a madhye kç÷aþ kheñaka^khaóga^vãõà 68.22b paryaïka^màlà^muraja^anuråpàþ/ 68.22c ÷åla^upamà÷ ca^årdhva^gatà÷ ca rekhàþ 68.22d ÷a÷asya pàda^upagatàþ kare và// 68.23a pràtyantiko màõóaliko +atha và^ayaü 68.23b sphik^sràva^÷åla^abhibhava^arta^mårtiþ/ 68.23c evaü ÷a÷aþ saptati^hàyano +ayaü 68.23d vaivasvatasya^àlayam abhyupaiti// 68.24a raktaü pãna^kapolam unnata^nasaü vaktraü suvarõa^upamaü 68.24b vçttaü ca^asya ÷iro +akùiõã madhu^nibhe sarve ca raktà nakhàþ/ 68.24c srag^dàma^aïku÷a^÷aïkha^matsya^yugala^kratv^aïga^kumbha^ambujai÷ 68.24d cihnair haüsa^kala^svanaþ su^caraõo haüsaþ prasanna^indriyaþ// 68.25ab/ ratir ambhasi ÷ukra^sàratà dvi^guõà ca^aùña^÷ataiþ palair mitiþ/ 68.25cd/ parimàõam atha^asya ùaó^yutà navatiþ samparikãrtità budhaiþ// 68.26ab/ bhunakti haüsaþ khasa^÷årasenàn gàndhàra^gaïgà^yàmunà^antaràlam/ 68.26cd/ ÷ataü da÷a^ånaü ÷aradàü nçpatvaü kçtvà vana^ante samupaiti mçtyum// 68.27ab/ su^bhrå^ke÷o rakta^÷yàmaþ kambu^grãvo vyàdãrgha^àsyaþ/ 68.27cd/ ÷åraþ kråraþ ÷reùñho mantrã caura^svàmã vyàyàmã ca// 68.28a yanmàtram àsyaü rucakasya dãrghaü 68.28b madhya^prade÷e caturasratà[K.catura÷ratà] sà/ 68.28c tanu^cchaviþ ÷oõita^màüsa^sàro 68.28d hantà dviùàü sàhasa^siddha^kàryaþ// 68.29a khañvàïga^vãõà^vçùa^càpa^vajra^ 68.29b ÷akti^indra^÷åla^aïkita^pàõi^pàdaþ/ 68.29c bhakto guru^bràhmaõa^devatànàü 68.29d ÷ata^aïgulaþ syàt *tu sahasra^mànaþ[K.tulayà sahasram]// 68.30a mantra^abhicàra^ku÷alaþ kç÷a^jànu^jaïgho 68.30b vindhyaü sasahyagirim ujjayinãü ca bhuktvà/ 68.30c sampràpya saptati^samà rucako narendraþ 68.30d ÷astreõa mçtyum upayàty atha và +analena// 68.31a pa¤ca^apare vàmanako jaghanyaþ 68.31b kubjo +atha và maõóalako +atha sàcã[K.samã]/ 68.31c pårva^ukta^bhåpa^anucarà bhavanti 68.31d saïkãrõa^saüj¤aþ[K.saüj¤àþ] ÷çõu lakùaõais tàn// 68.32a sampårõa^aïgo vàmano bhagna^pçùñhaþ 68.32b ki¤cic ca^årå^madhya^kakùya[K.kakùa]^antareùu/ 68.32c khyàto ràj¤àü hy eùa bhadra^anujãvã 68.32d sphãño ràjà[K.dàtà] vàsudevasya bhaktaþ// 68.33a màlavya^sevã tu jaghanya^nàmà 68.33b khaõóendu^tulya^÷ravaõaþ su^sandhiþ/ 68.33c ÷ukreõa sàraþ pi÷unaþ kavi÷ ca 68.33d råkùa^cchaviþ sthåla^kara^aïgulãkaþ// 68.34a kråro dhanã sthåla^matiþ pratãtas 68.34b tàmra^cchaviþ syàt parihàsa^÷ãlaþ/ 68.34c uro^aïghri[K.anhri]^hasteùv asi^÷akti^pà÷a^ 68.34d para÷vadha^*aïkaþ sa[K.aïka÷ ca] jaghanya^nàmà// 68.35a kubjo nàmnà yaþ sa ÷uddho hy adhastàt 68.35b kùãõaþ ki¤ cit pårva^kàye nata÷ ca/ 68.35c haüsa^àsevã nàstiko +arthair upeto 68.35d vidvàn ÷åraþ såcakaþ syàt kçta^j¤aþ// 68.36a kalàsv abhij¤aþ kalaha^priya÷ ca 68.36b prabhåta^bhçtyaþ pramadà^jita÷ ca/ 68.36c sampåjya lokaü prajahàty akasmàt 68.36d kubjo +ayam uktaþ satata^udyata÷ ca// 68.37ab/ *maõóalakakùaõam ato[K.maõóalakanàmadheyo. å.maõóalakalakùaõam ato] rucaka^anucaro +abhicàravit ku÷alaþ/ 68.37cd/ kçtyà^vetàla[K.vaitàla]^àdiùu karmasu vidyàsu ca^anurataþ// 68.38ab/ vçddha^àkàraþ khara^*paruùa^mårdhaja÷[K.råkùamårdhaja÷] ca ÷atru^nà÷ane ku÷alaþ/ 68.38cd/ dvija^deva^yaj¤a^yoga^prasakta^dhãþ strã^jito matimàn// 68.39a sàcã^iti[K.sàmãti] yaþ so +ativiråpa^dehaþ 68.39b ÷a÷a^anugàmã khalu durbhaga÷ ca/ 68.39c dàtà mahàrambha^samàpta^kàryo 68.39d guõaiþ ÷a÷asya^eva bhavet samànaþ// 68.40a[K.omitted] puruùa^lakùaõam uktam idam mayà 68.40b[K.omitted] muni^matàni nirãkùya samàsataþ/ 68.40c[K.omitted] idam adhãtya naro nçpa^sammato 68.40d[K.omitted] bhavati sarvajanasya ca vallabhaþ// 69 kanyàlakùaõàdhyàyaþ 69.01a snigdha^unnata^agra^tanu^tàmra^nakhau kumàryàþ 69.01b pàdau sama^upacita^càru^nigåóha^gulphau/ 69.01c ÷liùña^aïgulã kamala^kànti^talau ca yasyàs 69.01d tàm udvahed yadi bhuvo +adhipatitvam icchet// 69.02a matsya^aïku÷a^abja^yava^vajra^hala^asi^cihna^ 69.02b avasvedanau mçdu^talau caraõau pra÷astau/ 69.02c jaïghe ca roma^rahite vi÷ire suvçtte 69.02d jànu^dvayaü samam anulbaõa^sandhide÷am// 69.03a årå ghanau karikara^pratimàv aromàv 69.03b a÷vattha^patra^sadç÷aü vipulaü ca guhyam/ 69.03c ÷roõã^lalàñam uru^kårma^samunnataü ca 69.03d gåóho maõi÷ ca vipulàü ÷riyam àdadhàti// 69.04a vistãrõa^màüsa^upacito nitambaþ 69.04b guru÷ ca dhatte ra÷anà[K.rasanà]^kalàpam/ 69.04c nàbhir gabhãrà[K.gambhãrà] vipula^aïgànàü 69.04d pradakùiõa^àvarta^gatà *ca ÷astà[K.pra÷astà]// 69.05a madhyaü striyàs tri^vali^nàtham aroma÷aü ca 69.05b vçttau ghanàv aviùamau kañhinàv urasyau/ 69.05c roma^pravarjitam[K.apavarjitam] uro mçdu ca^aïganànàü 69.05d grãvà ca kambu^nicita^artha^sukhàni datte[K.dhatte]// 69.06a bandhujãva^kusuma^upamo +adharo 69.06b màüsalo rucira^bimba^råpa^bhçt/ 69.06c kunda^kuómala^nibhàþ samà dvijà 69.06d yoùitàü patisukha^amita^arthadàþ// 69.07a dàkùiõya^yuktam a÷añhaü parapuùña^haüsa^ 69.07b valgu prabhàùitam adãnam analpa^saukhyam/ 69.07c nàsà samà sama^puñà rucirà pra÷astà 69.07d dçg^nãla^nãraja^dala^dyuti^hàriõã ca// 69.08ab/ no saïgate na^atipçthå na lambe ÷aste bhruvau bàla^÷a÷àïka^vakre/ 69.08cd/ ardhendu^saüsthànam aroma÷aü ca ÷astaü lalàñaü na nataü na tuïgam// 69.09ab/ karõa^yugmam api yukta^màüsalaü ÷asyate mrdu *samàhitam samam[K.samaü samàhitam]/ 69.09cd/ snigdha^nãla^mçdu^ku¤cita^ekajà mårdhajàþ sukha^karàþ samaü ÷iraþ// 69.10a bhçïgàra^àsana^vàji^ku¤jara^ratha^÷rãvçkùa^yåpa^iùubhir 69.10b màlà^kuõóala^càmara^aïku÷a^yavaiþ ÷ailair dhvajais toraõaiþ/ 69.10c matsya^svastika^vedikà^vyajanakaiþ ÷aïkha^àtapatra^ambujaiþ 69.10d pàde pàõi^tale +atha và[K.api và] yuvatayo gacchanti ràj¤ã^padam// 69.11a nigåóha^maõibandhanau taruõa^padma^garbha^upamau 69.11b karau nçpati^*yoùitas[K.yoùitàü] tanu^vikçùña^parva^aïgulã/ 69.11c na nimnam ati na^unnataü kara^talaü su^rekhà^anvitaü 69.11d karoty avidhavàü ciraü suta^sukha^artha^sambhoginãm// 69.12a madhya^aïguliü yà maõibandhana^utthà 69.12b rekhà gatà pàõi^tale +aïganàyàþ/ 69.12c årdhva^sthità pàda^tale +atha và yà 69.12d puüso +atha và ràjya^sukhàya sà syàt// 69.13a kaniùñhikà^måla^bhavà gatà yà 69.13b prade÷inã^madhyamika^antaràlam/ 69.13c karoti rekhà parama^àyuùaþ sà 69.13d pramàõam ånà tu tad ånam àyuþ// 69.14a aïguùña^måle prasavasya rekhàþ 69.14b putrà bçhatyaþ pramadàs tu tanvyaþ/ 69.14c acchinna^madhyà[K.dãrghà] bçhad^àyuùas[K.bçhadàyuùàü] tàþ 69.14d svalpa^àyuùàü chinna^laghu^pramàõàþ// 69.15a iti^idam uktaü ÷ubham aïganànàm 69.15b ato viparyastam aniùñam uktam/ 69.15c vi÷eùato +aniùña^phalàni yàni 69.15d samàsatas tàny anukãrtayàmi// 69.16a kaniùñhikà và tad^anantarà và 69.16b mahãü na yasyàþ ÷pç÷ati striyàþ syàt/ 69.16c gatà^atha và^aïguùñham atãtya yasyàþ 69.16d prade÷inã sà kulañà +atipàpà// 69.17a udbaddhàbhyàm piõóikàbhyàm ÷iràle 69.17b ÷uùke jaïghe loma÷e[K.å.roma÷e] ca^atimàüse 69.17c vàma^àvartaü nimnam alpaü ca guhyaü 69.17d kumbha^àkàraü ca^udaraü duþkhitànàm// 69.18ab/ hrasvayà^atiniþsvatà dãrghayà kula^kùayaþ/ 69.18cd/ grãvayà pçthu^utthayà yoùitaþ pracaõóatà// 69.19a netre yasyàþ kekare piïgale và 69.19b sà duþ÷ãlà ÷yàva^lola^ãkùaõà ca/ 69.19c kåpau yasyà gaõóayo÷ ca smiteùu 69.19d niþsandigdhaü bandhakãü tàü vadanti// 69.20a pravilambini devaraü lalàñe 69.20b ÷va÷uraü hanty udare sphijoþ patiü ca/ 69.20c atiroma^caya^anvita^uttara^oùñhã 69.20d na ÷ubhà bhartur atãva yà ca dãrghà// 69.21a stanau saromau malina^ulbaõau ca 69.21b kle÷aü dadhàte viùamau ca karõau/ 69.21c sthålàþ karàlà viùamà÷ ca dantàþ 69.21d kle÷àya cauryàya ca kçùõa^màüsàþ// 69.22a kravyàda^råpair vçka^kàka^kaïka^ 69.22b sarãsçpa^ulåka^samàna^cihnaiþ 69.22c ÷uùkaiþ ÷iràlair viùamai÷ ca hastair 69.22d bhavanti nàryaþ sukha^vitta^hãnàþ// 69.23a yà tu^uttaroùñhena samunnatena 69.23b råkùa^agra^ke÷ã kalaha^priyà sà/ 69.23c pràyo viråpàsu bhavanti doùà 69.23d yatra^àkçtis tatra guõà vasanti// 69.24ab/ pàdau sagulphau prathamaü pradiùñau jaïghe dvitãyaü tu sa^jànu^cakre/ 69.24cd/ meóhra^åru^muùkaü ca tatas tçtãyaü nàbhiþ kañi÷ ca^eva[K.ca iti] caturtham àhuþ// 69.25ab/ udaraü kathayanti pa¤camaü hçdayaü ùaùñham atas stana^anvitam/ 69.25cd/ atha saptamam aüsajatruõã kathayanty aùñamam oùñha^kandhare// 69.26ab/ navamaü nayane ca sa^bhruõã sa^lalàñaü da÷amaü ÷iras tathà/ 69.26cd/ a÷ubheùv a÷ubhaü da÷àphalaü caraõa^àdyeùu ÷ubheùu ÷obhanam// 70 vastracchedalakùaõàdhyàyaþ 70.01ab[K.71.6ab]/ prabhåta^vastradà^a÷vinã bharaõy atha^apahàriõã/ 70.01cd[K.71.6cd]/ pradahyate +agnidaivate prajesvare +artha^siddhayaþ// 70.02ab[K.71.7ab]/ mçge tu måùakàd bhayaü vyasutvam eva ÷àïkare/ 70.02cd[K.71.7cd]/ punarvasau ÷ubha^àgamas tad^agrabhe dhanair yutiþ// 70.03ab[K.71.8ab]/ bhujaïga^bhe vilupyate maghàsu mçtyum àdi÷et/ 70.03cd[K.71.8cd]/ bhaga^àhvaye nçpàd bhayaü dhana^àgamàya ca^uttarà// 70.04ab[K.71.9ab]/ kareõa karma^siddhayaþ ÷ubha^àgamas tu citrayà/ 70.04cd[K.71.9cd]/ ÷ubhaü ca bhojyam ànile dvi^daivate jana^priyaþ// 70.05ab[K.71.10ab]/ suhådyuti÷[K.å.suhçdyuti÷] ca mitrabhe tad^agra^bhe[K.purandare] +ambara^kùayaþ/ 70.05cd[K.71.10cd]/ jala^pluti÷ ca nairçte rujo jalàdhi^daivate// 70.06ab[K.71.11ab]/ miùñam annam api vai÷va^daivate vaiùõave bhavati netra^rogatà/ 70.06cd[K.71.11cd]/ dhànya^labdhir[K.labdhim] api[K.atha] vàsave[K.vi÷vadaivate] vidur vàruõe viùa^kçtaü mahadbhayam// 70.07a[K.71.12a] bhadrapadàsu bhayaü salila^utthaü 70.07b[K.71.12b] tat parata÷ ca bhavet suta^labdhiþ/ 70.07c[K.71.12c] ratna^yutiü kathayanti ca pauùõe 70.07d[K.71.12d] yo +abhinava^ambaram icchati bhoktum// [K.71.13ab/ vipra^matàd atha bhåpati^dattaü yac ca vivàha^vidhàv abhilabdham/ K.71.13cd/ teùu guõai rahiteùv api bhoktuü nåtanam ambaramiùñaphalaü syàt//] 70.08ab[K.71.14ab]/ bhoktuü nava^ambaraü ÷astam çkùe +api guõa^varjite/ 70.08cd[K.71.14cd]/ vivàhe ràja^sammàne brahmaõàõàü ca sammate// 70.09ab[K.71.1ab]/ vastrasya koõeùu vasanti devà narà÷ ca pà÷ànta^da÷ànta^madhye/ 70.09cd[K.71.1cd]/ ÷eùàs traya÷ ca^atra ni÷àcaràü÷às tatha^eva ÷ayyà^àsana^pàdukàsu// 70.10ab[K.71.2ab]/ lipte maùã^gomaya^kardama^àdyai÷ chinne pradagdhe sphuñite ca vindyàt/ 70.10cd[K.71.2cd]/ puùñaü nave +alpa^alpataraü ca bhukte pàpaü ÷ubhaü ca^adhikam uttarãye// 70.11ab[K.71.3ab]/ rug^ràkùasa^aü÷esv atha và +api mçtyuþ pu¤^janma^teja÷ ca manuùya^bhàge/ 70.11cd[K.71.3cd]/ bhàge +amaràõàm atha bhoga^vçddhiþ prànteùu sarvatra vadanty aniùñam// 70.12ab[K.71.4ab]/ kaïka^plava^ulåka^kapota^kàka^kravyàda^gomàyu^khara^uùñra^sarpaiþ/ 70.12cd[K.71.4cd]/ cheda^àkçtir daivata^bhàgagà^api puüsàü bhayaü mçtyu^samaü karoti// 70.13ab[K.71.5ab]/ chatra^dhvaja^svastika^vardhamàna^÷rãvçkùa^kumbha^ambuja^toraõa^àdyaiþ/ 70.13cd[K.71.5cd]/ cheda^àkçtir nairçta^bhàgagà^api puüsàü vidhatte na cireõa lakùmãm// 71 càmaralakùaõàdhyàyaþ 71.01a devai÷ camaryaþ kila vàla^hetoþ 71.01b sçùñà himakùmàdhara^kandareùu/ 71.01c àpãta^varõà÷ ca bhavanti tàsàü 71.01d kçùõà÷ ca làïgåla^bhavàþ sità÷ ca// 71.02a sneho mçdutvaü bahu^vàlatà[K.vàlatà ca] 71.02b vai÷adyam alpa^asthi^nibandhanatvam/ 71.02c ÷auklyaü ca tàsàü[K.teùàü] guõa^sampad uktà 71.02d viddha^alpa^luptàni na ÷obhanàni// 71.03a adhyardha^hasta^pramito +asya daõóo 71.03b hasto +atha và^aratni^samo +atha và^anyaþ/ 71.03c kàùñhàt^÷ubhàt kà¤cana^råpya^guptàd 71.03d ratnai÷ *ca sarvai÷[K.vicitrai÷] ca hitàya ràj¤àm// 71.04ab/ yaùñy^àtapatra^aïku÷a^vetra^càpa^vitàna^kunta^dhvaja^càmaràõàm/ 71.04cd/ vyàpãta^tantrã^madhu^kçùõa^varõà varõa^krameõa^eva hitàya daõóàþ// 71.05a màtç^bhå^dhana^kula^kùayàvahà 71.05b roga^mçtyu^jananà÷ ca parvabhiþ/ 71.05c dvy^àdibhir dvika^vivardhitaiþ kramàt 71.05d dvàda÷a^anta^virataiþ samaiþ phalam// 71.06a yàtrà^prasiddhir dviùatàü vinà÷o 71.06b làbhàþ prabhåtà[K.prabhåto] vasudhà^gama÷ ca/ 71.06c vçddhiþ pa÷ånàm abhiva¤chita^àptis 71.06d try^àdyeùv ayugmeùu tad^ã÷varàõàm// 72 chatralakùaõàdhyàyaþ 72.01ab/ nicitaü tu[K's tr. nu] haüsa^pakùaiþ kçkavàku^mayåra^sàrasànàü và/ 72.01cd/ daukålyena[K.daukålena] navena tu samantata÷ chàditaü ÷uklam// 72.02ab/ muktàphalair upacitaü pralamba^màlà^àvilaü sphañika^målam/ 72.02cd/ ùaó^óhasta^÷uddhahaimaü nava^parva^naga^eka^daõóaü tu// 72.03ab/ daõóa^ardha^vistçtaü tat samàvçtaü ratna^bhåùitam[K.ratnavibhåùitam, K's tr. ratnabhåùitam] udagram/ 72.03cd/ nçpates tad^àtapatraü kalyàõa^paraü vijayadaü ca// 72.04ab/ yuvaràja^nçpati^patnyoþ senàpati^daõóanàyakànàü ca/ 72.04cd/ daõóo +ardha^pa¤ca^hastaþ samapa¤ca^*kçto +ardha[K.kçtàrdha]vistàraþ// 72.05ab/ anyeùàm uùõaghnaü prasàdapaññair vibhåùita^÷iraskam/ 72.05cd/ vyàlambi^ratnamàlaü chatraü kàryaü tu[K.ca] màyåram// 72.06ab/ anyeùàü tu naràõàü ÷ãta^àtapa^vàraõaü tu caturasram[K.catura÷ram]/ 72.06cd/ samavçtta^daõóa^yuktaü chatraü kàryaü tu vipràõàm// 73 strãpra÷amsàdhyàyaþ 73.01a jaye dharitryàþ puram eva sàraü 73.01b pure gçhaü sadmani ca^ekade÷aþ/ 73.01c tatràpi ÷ayyà ÷ayane varà strã 73.01d ratnojjvalà ràjyasukhasya sàraþ// 73.02ab/ ratnàni vibhåùayanti yoùà bhåùyante vanità na ratnakàntyà/ 73.02cd/ ceto vinatà haranty aratnà no ratnàni vinàïganà^aïga^saïgam[K.saïgàt]// 73.03a àkàraü vinigåhatàü ripubalaü jetuü samuttiùñhatàü 73.03b tantraü cintayatàü kçta^akçta^÷ata^vyàpàra^÷àkhà^àkulam/ 73.03c mantri^prokta^niùeviõàü[K.niseviõàm, K's tr. niùevinàm] kùitibhujàm à÷aïkinàü sarvato 73.03d dhuþkha^ambho^nidhi^vartinàü sukha^lavaþ kàntà^samàliïganam// 73.04a ÷rutaü dçùñaü spçùñaü smçtam api nçõàü hlàda^jananaü 73.04b na ratnaü strãbhyo +anyat kva cid api kçtaü lokapatinà/ 73.04c tadarthaü dharma^arthau suta^viùaya^saukhyàni ca tato 73.04d gçhe lakùmyo mànyàþ satatam abalà màna^vibhavaiþ// 73.05a ye +apy aïganànàü pravadanti doùàn 73.05b vairàgya^màrgeõa guõàn vihàya/ 73.05c te durjanà me manaso vitarkaþ 73.05d sadbhàva^vàkyàni na tàni teùàm// 73.06a prabråta satyaü karato +aïganànàü 73.06b doùo +asti yo nàcarito manuùyaiþ/ 73.06c dhàrùñyena pumbhiþ pramadà nirastà 73.06d guõàdhikàs tà manunà^atra ca^uktam// 73.07ab/ somas tàsàm adàt^÷aucaü gandharvaþ[K.gandharvàþ] ÷ikùitàü giram/ 73.07cd/ agni÷ ca sarvabhakùitvaü tasmàn niùkasamàþ striyaþ// 73.08ab/ bràhmaõàþ pàdato medhyà gàvo medhyà÷ ca pçùñhataþ/ 73.08cd/ aja^a÷và mukhato medhyàþ striyo medhyàs tu sarvataþ// 73.09ab/ striyaþ pavitram atulaü naità duùyanti karhi cit/ 73.09cd/ màsi màsi rajo hy àsàü duùkçtàny apakarùati// 73.10ab/ jàmayo yàni gehàni ÷apanty apratipåjitàþ/ 73.10cd/ tàni kçtyà^hatàni^iva vina÷yanti samantataþ// 73.11ab/ jàyà và syàj janitrã và sambhavaþ strãkçto nçõàm/ 73.11cd/ he kçtaghnà÷ tayor nindàü kurvatàü vaþ kutaþ ÷ubham// 73.12ab/ dampatyor vyutkrame doùaþ samaþ ÷àstre pratiùñhitaþ/ 73.12cd/ narà na samavekùante tena^atra varamaïganàþ// 73.13ab/ bahir lomnà tu ùaõmàsàn veùñitaþ khara^carmaõà/ 73.13cd/ dàràtikramaõe bhikùàü dehi^ity uktvà vi÷udhyati// 73.14ab/ na ÷atena^api varùàõàm apaiti madana^à÷ayaþ/ 73.14cd/ tatra a÷aktyà nirvartante narà dhairyeõa yoùitaþ// 73.15ab/ aho dhàrùñyam asàdhånàü nindatàm anaghàþ striyaþ/ 73.15cd/ muùõatàm iva cauràõàü tiùñha caureti jalpatàm// 73.16a puruùa÷ cañulàni[K.càtulàni, K's tr. cañulàni] kàminãnàü 73.16b kurute yàni raho na tàni pa÷càt/ 73.16c sukçtaj¤atayà^aïganà gatàsån 73.16d avagåhya pravi÷anti saptajihvam// 73.17a strãratna^bhogo +asti narasya yasya 73.17b niþsvo +api *sàmpraty avanãsvaro[K.svaü pratyavanãsvaro, K's tr. màü pratyava] +asau/ 73.17c ràjyasya sàro +a÷anam aïganà÷ ca 73.17d tçùõa^anala^uddãpana^dàru ÷eùam// 73.18a kàminãü prathamayauvana^anvitàü 73.18b manda^valgu^mçdu^pãóita^svanàm/ 73.18c utstanãü samavalambya yà ratiþ 73.18d sà na dhàtçbhavane +asti me matiþ// 73.19a tatra deva^muni^siddha^càraõair 73.19b mànya^mànapitç^sevya^sevanàt/ 73.19c bråta dhàtçbhavane +asti kiü sukhaü 73.19d yad rahaþ samavalambya na striyam// 73.20a àbrahma^kãña^antam idaü nibaddhaü 73.20b puüstrãprayogeõa jagat samastam/ 73.20c vrãóà^atra kà yatra caturmukhatvam 73.20d ã÷o +api lobhàd gamito yuvatyàþ// 74 saubhàgyakaraõàdhyàyaþ 74.01a jàtyaü manobhava^sukhaü subhagasya sarvam 74.01b àbhàsa^màtram itarasya manoviyogàt/ 74.01c cittena bhàvayati dåragatà^api yaü strã 74.01d garbhaü bibharti sadç÷aü puruùasya tasya// 74.02a bhaïktvà kàõóaü pàdapasya^uptam urvyàü 74.02b bãjaü và^asyàü na^anyatàm eti yadvat/ 74.02c evaü hy àtmà jàyate strãùu bhåyaþ 74.02d ka÷ cit tasmin kùetrayogàd vi÷eùaþ// 74.03a àtmà saha^eti manasà mana indriyeõa 74.03b svàrthena ca^indriyam iti krama eùa ÷ãghraþ/ 74.03c yogo +ayam eva manasaþ kim agamyam asti 74.03d yasmin mano vrajati tatra gato +ayam àtmà// 74.04a àtmà^ayam àtmani gato hçdaye +atisåkùmo 74.04b gràhyo +acalena manasà satata^abhiyogàt/ 74.04c yo yaü vicintayati yàti sa tanmayatvaü 74.04d yasmàd ataþ subhagam eva gatà yuvatyaþ// 74.05ab/ dàkùiõyam ekaü subhagatva^hetur vidveùaõaü tad^viparãta^ceùñà/ 74.05cd/ mantra^oùadha^àdyaiþ kuhaka^prayogair bhavanti doùà bahavo na ÷arma// 74.06ab/ vàllabhyam àyàti vihàya mànaü daurbhàgyam àpàdayate +abhimànaþ/ 74.06cd/ kçcchreõa saüsàdhayate +abhimànã kàryàõy ayatnena vadan priyàõi// 74.07ab/ tejo na tad yat priya^sàhasatvaü vàkyaü na ca^aniùñam asatpraõãtam/ 74.07cd/ kàryasya gatva?^antam anuddhatà ye tejasvinas te na vikatthanà ye// 74.08ab/ yaþ sàrvajanyaü subhagatvam icched guõàn sa sarvasya vadet parokùam[K.parokùe]/ 74.08cd/ pràpnoti doùàn asato +apy anekàn parasya yo doùakathàü karoti// 74.09ab/ sarva^upakàra^anugatasya lokaþ sarva^upakàra^anugato narasya/ 74.09cd/ kçtvà^upakàraü dviùatàü vipatsu yà kãrtir alpena na sà ÷ubhena// 74.10ab/ tçõair ivàgniþ sutaràü vivçddhim àchàdyamàno +api guõo +abhyupaiti/ 74.10cd/ sa kevalaü durjanabhàvam eti hantuü guõàn và¤chati yaþ parasya// 75 kàndarpikàdhyàyaþ 75.01ab/ rakte +adhike strã puruùas tu ÷ukre napuüsakaü ÷oõita^÷ukrasàmye/ 75.01cd/ yasmàd ataþ ÷ukra^vivçddhidàni niùevitavyàni rasàyanàni// 75.02ab/ harmya^pçùñham uóunàtha^ra÷mayaþ sa^utpalaü madhu mada^alasà priyà/ 75.02cd/ vallakã smarakathà rahaþ srajo varga eùa madanasya vàgurà// 75.03a màkùãkadhàtu^madhu^pàrada^lohacårõa^ 75.03b pathyà^÷ilàjatu^*ghçtàni samàni[K.vióaïgaghçtàni] yo +adyàt/ 75.03c saikàni viü÷atir ahàni jarànvito +api 75.03d so +a÷ãtiko +api ramayaty abalàü yuvà^iva// 75.04a kùãraü ÷çtaü yaþ kapikacchu^målaiþ 75.04b pibet kùayaü strãùu na so +abhyupaiti/ 75.04c màùàn payaþsarpiùi và vipakvàn 75.04d ùaógràsamàtràü÷ ca payo +anupànam[K.anupànàn]// 75.05ab/ vidàrikàyàþ svarasena cårõaü muhurmuhur bhàvita÷oùitaü ca/ 75.05cd/ ÷çtena dugdhena sa÷arkareõa pibet sa yasya pramadàþ prabhåtàþ// 75.06a dhàtrãphalànàü svarasena cårõaü 75.06b subhàvitaü kùaudra^sita^àjya^yuktam/ 75.06c lãóhvà^anu pãtvà ca payo +agni÷aktyà 75.06d kàmaü nikàmaü puruùo niùevet// 75.07a kùãreõa basta^aõóa yujà ÷çtena 75.07b samplàvya kàmã bahu÷as tilàn yaþ/ 75.07c su÷oùitàn atti *payaþ pibec[K.pibet paya÷] ca 75.07d tasya^agrataþ kiü cañakaþ karoti// 75.08ab/ màùa^såpa^sahitena sarpiùà ùaùñikaudanam adanti ye naràþ/ 75.08cd/ kùãram apy anu pibanti tàsu te ÷arvarãùu madanena[K.madane na] ÷erate// 75.09a tila^a÷vagandhà^kapikacchu^målair 75.09b vidàrikà^ùaùñika^piùña^yogaþ/ 75.09c àjena piùñaþ payasà ghçtena 75.09d pakvaü[K.paktvà] bhavet^÷aùkulikàtivçùyà// 75.10a kùãreõa và gokùuraka^upayogaü 75.10b vidàrikà^kandaka^bhakùaõaü và/ 75.10c kurvan na sãded yadi jãryate +asya 75.10d mandàgnità ced idam atra cårõam// 75.11ab/ sa^ajamoda^lavaõà harãtakã ÷çïgavera^sahità ca pippalã/ 75.11cd/ madya^takra^tarala^uùõavàribhi÷ cårõapànam udaràgnidãpanam// 75.12a atyamla^tikta^lavaõàni kañåni và+atti 75.12b *yaþ kùàra÷àka^bahulàni[K.kùàra÷àkabahulàni] ca bhojanàni/ 75.12c dçk^÷ukra^vãrya^rahitaþ sa karoty anekàn 75.12d vyàjàn jarann iva yuvà +apy abalàm avàpya// 76 gandhayuktyadhyàyaþ 76.01ab/ srag^gandha^dhåpa^ambara^bhåùaõa^àdyaü na ÷obhate ÷ukla^÷iroruhasya/ 76.01cd/ yasmàd ato mårdhaja^ràgasevàü kuryàd yatha^eva^a¤jana^bhåùaõànàm// 76.02a lauhe pàtre taõóulàn kodravàõàü 76.02b ÷ukle pakvàül lohacårõena sàkam/ 76.02c piùñàn såkùmaü mårdhni ÷ukla^amla^ke÷e 76.02d datvà[K.dattvà] tiùñhed veùñayitvà^àrdra[K.arka]patraiþ// 76.03a yàte dvitãye prahare vihàya 76.03b dadyàt^÷irasy àmalaka^pralepam/ 76.03c saüchàdya patraiþ praharadvayena 76.03d prakùàlitaü kàrùõyam upaiti ÷ãrùam// 76.04a pa÷càt^÷iraþsnàna^sugandha^tailair 76.04b loha^amla^gandhaü ÷iraso +apanãya/ 76.04c hçdyai÷ ca gandhair vividhai÷ ca dhåpair 76.04d antaþpure ràjyasukhaü niùevet// 76.05ab/ tvak^kuùñha^reõu^nalikà^spçkkà^rasa^tagara^bàlakais tulyaiþ/ 76.05cd/ kesara^patra^vimi÷rair narapati^yogyaü ÷iraþsnànam// 76.06ab/ ma¤jiùñhayà vyàghranakhena ÷uktyà tvacà sakuùñhena rasena cårõaþ/ 76.06cd/ tailena yukto +arkamayåkha^taptaþ karoti tac campaka^gandhi tailam// 76.07a tulyaiþ patra^turuùka^bàla^tagarair gandhaþ smaroddãpanaþ 76.07b savyàmo bakulo +ayam eva kañukà^hiïgu^pradhåpa^anvitaþ/ 76.07c kuùñhena^utpalagandhikaþ samalayaþ pårvo bhavec campako 76.07d jàtã^tvak^sahito +atimuktaka iti j¤eyaþ sakustumburuþ// 76.08ab/ ÷atapuùpà^kundurukau pàdena^ardhena nakha^turuùkau ca/ 76.08cd/ malaya^priyaïgu^*bhàgau[K's tr. bhàgo] gandho dhåpyo guóa^nakhena// 76.09ab/ guggulu^bàlaka[K.vàlaka]^làkùà^mustà^nakha^÷arkaràþ kramàd dhåpaþ/ 76.09cd/ anyo màüsã^bàlaka[K.vàlaka]^turuùka^nakha^candanaiþ piõóaþ// 76.10a harãtakã^÷aïkha^ghana^drava^ambubhir 76.10b guóa^utpalaiþ ÷ailaka^mustaka^anvitaiþ/ 76.10c navànta^pàda^àdi^vivardhitaiþ kramàd 76.10d bhavanti dhåpà bahavo manoharàþ// 76.11a bhàgai÷ caturbhiþ sita^÷aila[U.÷aileya]^mustàþ 76.11b ÷rã^sarja^bhàgau nakha^guggulå ca/ 76.11c karpåra^bodho madhu^piõóito +ayaü 76.11d kopacchado nàma narendradhåpaþ// 76.12ab/ tvag^u÷ãra^patra^bhàgaiþ såkùmailà^ardhena saüyutai÷ cårõaþ/ 76.12cd/ puñavàsaþ[K.pañavàsaþ] pravaro +ayaü mçga^karpåra^prabodhena// 76.13ab/ ghana^bàlaka^÷aileyaka^karpåra^u÷ãra^nàgapuùpàõi/ 76.13cd/ vyàghranakha^spçkkà^aguru^*damanaka[U.madanaka]^nakha^tagara^dhànyàni// 76.14ab/ karpåra[k's tr. karcåra]^cola[K.cora]^malayaiþ svecchàparivartitai÷ caturbhir ataþ/ 76.14cd/ ekadvitricaturbhir bhàgair gandhàrõavo bhavati// 76.15ab/ atyulbaõagandha^tvàd ekàü÷o nityam eva dhànyànàm/ 76.15cd/ karpårasya tadåno naitau dvitryàdibhir deyau// 76.16ab/ ÷rã^sarja^guóa^nakhais te dhåpayitavyàþ kramàn na piõóasthaiþ/ 76.16cd/ bodhaþ kastårikayà deyaþ karpåra^saüyutayà// 76.17ab/ atra sahasra^catuùñayam anyàni ca saptati^sahasràõi/ 76.17cd/ lakùaü ÷atàni sapta viü÷ati^yuktàni gandhànàm// 76.18ab/ ekaikam ekabhàgaü dvi^tri^catur^bhàgikair yutaü dravyaiþ/ 76.18cd/ ùaó^gandha^karaü tadvad dvi^tri^catur^bhàgikaü kurute// 76.19ab/ dravya^catuùñaya^yogàd gandha^caturviü÷atir yathà^ekasya/ 76.19cd/ evaü ÷eùàõàm api ùaõõavatiþ sarvapiõóo +atra// 76.20ab/ ùoóa÷ake dravyagaõe caturvikalpena bhidyamànànàm/ 76.20cd/ aùñàda÷a jàyante ÷atàni sahitàni viü÷atyà// 76.21ab/ ùaõõavati^bhedabhinna÷ catur^vikalpo gaõo yatas tasmàt/ 76.21cd/ ùaõõanavati^guõaþ kàryaþ sà saïkhyà bhavati gandhànàm// 76.22a pårveõa pårveõa gatena yuktaü 76.22b sthànaü vinàntyaü pravadanti saïkhyàm/ 76.22c icchàvikalpaiþ krama÷o +abhinãya 76.22d nãte nivçttiþ punar anyanãtiþ// 76.23ab/ dvi^tri^indriya^aùñabhàgair aguruþ patraü turuùka^÷aileyau 76.23cd/ viùaya^aùña^pakùa^dahanàþ priyaïgu^mustà^rasàþ ke÷aþ// 76.24ab/ spçkkà^tvak^tagaràõàü màüsyà÷ ca kçta^eka^sapta^ùaó^bhàgàþ/ 76.24cd/ sapta^çtu^veda^candrair malaya^nakha^÷rãka^kundurukàþ// 76.25ab/ ùoóa÷ake kacchapuñe yathà tathà *mi÷rite caturdravye[K.mi÷ritai÷ caturdravyaiþ]/ 76.25cd/ ye +atra^aùñàda÷a bhàgàs te +asmin gandhàdayo yogàþ// 76.26ab/ nakha^tagara^turuùka^yutà jàtã^karpåra^mçga^kçta^ubdodhàþ[U.udbodhàþ]/ 76.26cd/ guóa^nakha^dhåpyà gandhàþ kartavyàþ sarvatobhadràþ// 76.27ab/ jàtãphala^mçga^karpåra^bodhitaiþ sa^sahakàra^madhu^siktaiþ/ 76.27cd/ bahavo +atra pàrijàtà÷ caturbhir icchàparigçhãtaiþ// 76.28ab/ sarja^rasa^÷rãvàsaka^samanvità ye +atra sarva^dhåpàs[K.sarvayogàs] taiþ/ 76.28cd/ ÷rã^sarja^rasa^viyuktaiþ snànàni sabàlaka[K.savàlaka]tvagbhiþ// 76.29ab/ rodhra^u÷ãra^nata^aguru^*mustà^patra[K.mustà]^priyaïgu^vana^pathyàþ/ 76.29cd/ navakoùñhàt kacchapuñàd dravyatritayaü samuddhçtya// 76.30ab/ candana^turuùka^bhàgau ÷ukty^ardhaü pàdikà tu ÷atapuùpà/ 76.30cd/ kañu^hiïgula^guóa^dhåpyàþ kesaragandhà÷ catura÷ãtiþ// 76.31ab/ saptàhaü gomåtre harãtakã^cårõa^saüyute kùiptvà/ 76.31cd/ gandhodake ca bhåyo vinikùiped dantakàùñhàni// 76.32ab/ elà^tvak^patra^a¤jana^madhu^maricair nàgapuùpa^kuùñhai÷ ca/ 76.32cd/ gandhàmbhaþ kartavyaü ki¤ cit kàlaü sthitàny asmin// 76.33ab/ jàtãphala^patra^elà^karpåraiþ kçta^yama^eka^÷ikhi^bhàgaiþ/ 76.33cd/ avacårnitàni bhànor marãcibhiþ ÷oùaõãyàni// 76.34a varõa^prasàdaü vadanasya kàntiü 76.34b vai÷adyam àsyasya sugandhitàü ca/ 76.34c saüsevituþ ÷rotrasukhàü ca vàcaü 76.34d kurvanti kàùñhàny asakçdbhavànàm// 76.35a kàmaü pradãpayati råpam abhivyanakti 76.35b saubhàgyam àvahati vaktra^sugandhitàü ca/ 76.35c årjaü karoti kaphajàü÷ ca nihanti rogàüs 76.35d tàmbålam evam aparàü÷ ca guõàn karoti// 76.36a yuktena cårõena karoti ràgaü 76.36b ràga^kùayaü pågaphala^atiriktam/ 76.36c cårõa^adhikaü vaktra^vigandha^kàri 76.36d patra^adhikaü sàdhu karoti gandham// 76.37a patra^adhikaü ni÷i hitaü saphalaü divà ca 76.37b proktàny athàkaraõam asya vióambanaiva/ 76.37c kakkola^påga^lavalãphala^pàrijàtair 76.37d àmoditaü madamudà muditaü karoti// 77 strãpuüsasamàyogàdhyàyaþ 77.01ab/ ÷astrena veõã^vinigåhitena vidårathaü svà mahiùã jaghàna/ 77.01cd/ viùa^pradigdhena ca nåpureõa devã viraktà kila kà÷iràjam// 77.02a evaü viraktà janayanti doùàn 77.02b pràõacchido +anyair anukãrtitaiþ kim/ 77.02c raktàviraktàþ puruùair ato +arthàt 77.02d parãkùitavyàþ pramadàþ prayatnàt// 77.03a snehaü manobhavakçtaü kathayanti bhàvà 77.03b nàbhã^bhuja^stana^vibhåùaõa^dar÷anàni/ 77.03c vastra^abhisaüyamana^ke÷a^vimokùaõàni 77.03d bhråkùepa^kampita^kañàkùa^nirãkùaõàni// 77.04a uccaiþ ùñhãvanam utkaña^prahasitaü ÷ayyà^àsana^utsarpaõaü 77.04b gàtra^àsphoñana^jçmbhaõàni sulabha^dravya^alpa^sampràrthanà/ 77.04c bàla^àliïgana^cumbanàny abhimukhe sakhyàþ samàlokanaü 77.04d dçkpàta÷ ca paràïmukhe guõakathà karõasya kaõóåyanam// 77.05a imàü ca vindyàd anuraktaceùñàü 77.05b priyàõi vakti svadhanaü dadàti/ 77.05c vilokya saühçùyati vãtaroùà 77.05d pramàrùñi doùàn guõakãrtanena// 77.06a tanmitrapåjà tadaridviùatvaü 77.06b kçtasmçtiþ proùita^daurmanasyam/ 77.06c stana^oùñha^dànàny upagåhanaü ca 77.06d svedo +atha cumbà^prathama^abhiyogaþ// 77.07a virakta^ceùñà bhrukuñã[K.bhçkuñã]^mukhatvaü 77.07b paràïmukhatvaü kçtavismçti÷ ca/ 77.07c asambhramo duùparitoùatà ca 77.07d taddviùña^maitrã paruùaü ca vàkyam// 77.08a spçùñvà^atha và^àlokya dhunoti gàtraü 77.08b karoti garvaü na ruõaddhi yàntam/ 77.08c cumbà^viràme vadanaü pramàrùñi 77.08d pa÷càt samuttiùñhati pårvasuptà// 77.09ab/ bhikùuõikà pravrajità dàsã dhàtrã kumàrikà rajikà/ 77.09cd/ màlàkàrã duùñàïganà sakhã nàpitã dåtyaþ// 77.10ab/ kulajana^vinà÷a^hetur dåtyo yasmàd ataþ prayatnena/ 77.10cd/ tàbhyaþ striyo +abhirakùyà vaü÷a^ya÷o^màna^vçddhy^artham// 77.11ab/ ràtrã^vihàra^jàgara^roga^vyapade÷a^paragçha^ãkùaõikàþ/ 77.11cd/ vyasana^utsavà÷ ca saïketa^hetavas teùu rakùyà÷ ca// 77.12a àdau na^icchati na^ujjhati smarakathàü vrãóà^vimi÷ra^àlasà 77.12b madhye hrã^parivarjita^abhyuparame lajjà^vinamra^ànanà/ 77.12c bhàvair na^ekavidhaiþ karoty abhinayaü bhåya÷ ca yà sàdarà 77.12d buddhvà pumprakçtiü ca yà^anucarati glànetarai÷ ceùñitaiþ// 77.13a strãõàü guõà yauvana^råpa^veùa^ 77.13b dàkùiõya^vij¤àna^vilàsa^pårvàþ/ 77.13c strã ratnasaüj¤à ca guõa^anvitàsu 77.13d strã^vyàdhayo +anyà÷ caturasya puüsaþ// 77.14a na gràmya^varõair maladigdhakàyà 77.14b nindyàïga^saübandhi^kathàü ca kuryàt/ 77.14c na ca^anyakàrya^smaraõaü rahaþsthà 77.14d mano hi målaü haradagdhamårteþ// 77.15ab/ ÷vàsaü manuùyeõa samaü tyajantã bàhu^upadhàna^stana^dàna^dakùà/ 77.15cd/ sugandha^ke÷à susamãpa^ràgà supte +anusuptà prathamaü vibuddhà// 77.16ab/ duùña^svabhàvàþ parivarjanãyà vimarda^kàleùu ca na kùamà yàþ/ 77.16cd/ yàsàm asçg^và^asita^nãla^pãtam àtàmravarõaü ca na tàþ pra÷astàþ// 77.17ab/ yà svapna÷ãlà bahu^rakta^pittà pravàhinã vàta^kapha^atiraktà[K.atiriktà]/ 77.17cd/ mahà÷anà svedayutàïgaduùñhà yà hrasvake÷ã palitànvità và[K.ca]// 77.18a màüsàni yasyà÷ ca calanti nàryà 77.18b mahodarà khikkhiminã ca yà syàt// 77.18c strãlakùaõe yàþ kathità÷ ca pàpàs 77.18d tàbhir na kuryàt saha kàmadharmam// 77.19ab/ ÷a÷a^÷oõita^saïkà÷aü làkùà^rasa^sannikà÷am atha^và yat/ 77.19cd/ prakùàlitaü virajyati yac ca^asçk tad bhavet^÷uddham// 77.20ab/ yac chabda^vedanà^varjitaü tryahàt sannivartate raktam/ 77.20cd/ tat puruùa^samprayogàd avicàraü garbhatàü yàti// 77.21ab/ na dinatrayaü niùevyaü[K.niùevet] snànaü màlya^anulepanaü *strãbhiþ[K.ca strã]/ 77.21cd/ snàyàc caturtha^divase ÷àstra^uktena^upade÷ena// 77.22ab/ puùyasnàna^oùadhayo yàþ kathitàs tàbhir ambu^mi÷ràbhiþ/ 77.22cd/ snàyàt tathàtra mantraþ sa eva yas tatra nirdiùñaþ// 77.23ab/ yugmàsu kila manuùyà ni÷àsu nàryo bhavanti viùamàsu/ 77.23cd/ dãrghàyuùaþ suråpàþ sukhina÷ ca vikçùña^yugmàsu// 77.24ab/ dakùiõa^pàr÷ve puruùo vàme nàrã yamàv ubhayasaüsthau// 77.24cd/ yad udaramadhya^upagataü napuüsakaü tan niboddhavyam// 77.25a kendra^trikoõeùu ÷ubhasthiteùu 77.25b lagne ÷a÷àïke ca ÷ubhaiþ samete/ 77.25c pàpais trilàbhàrigatai÷ ca yàyàt 77.25d puüjanmayogeùu ca samprayogam// 77.26a na nakhada÷anavikùatàni kuryàd 77.26b çtusamaye puruùaþ striyàþ katha¤ cit/ 77.26c çtur api da÷a ùañ ca vàsaràõi 77.26d prathama^ni÷àtritayaü na tatra gamyam// 78 ÷ayyàsanalakùaõàdhyàyaþ 78.01ab/ sarvasya sarvakàlaü yasmàd upayogam eti ÷àstram idam/ 78.01cd/ ràj¤àü vi÷eùato +ataþ ÷ayana^àsana^lakùaõaü vakùye// 78.02ab/ asana^spandana^candana^haridra^suradàru^tindukã^÷àlàþ/ 78.02cd/ kà÷mary^a¤jana^padmaka^÷àkà và ÷iü÷apà ca ÷ubhàþ// 78.03ab/ a÷ani^jala^anila^hasti^prapàtità madhu^vihaïga^kçta^nilayàþ/ 78.03cd/ caitya^÷ma÷àna^pathija^årdhva÷uùka^vallã^nibaddhà÷ ca// 78.04ab/ kaõñakino *ye ca[K.và ye] syur mahànadã^saïgama^udbhavà ye ca/ 78.04cd/ surabhavanajà÷ ca na ÷ubhà ye ca^apara^yàmya^dik^patitàþ// 78.05ab/ pratiùiddha^vçkùa^nirmita^÷ayana^àsana^sevanàt kula^vinà÷aþ/ 78.05cd/ vyàdhi^bhaya^vyaya^kalahà bhavanty anarthà[K.anarthà÷ ca] anekavidhàþ// 78.06ab/ pårvacchinnaü yadi và dàru bhavet tat parãkùyam àrambhe/ 78.06cd/ yady àrohet tasmin kumàrakaþ putra^pa÷u^daü tat// 78.07ab/ sitakusuma^matta^vàraõa^dadhy^akùata^pårõakumbha^ratnàni/ 78.07cd/ maïgalyàny anyàni ca dçùñvà^àrambhe ÷ubhaü j¤eyam// 78.08ab/ karmàïgulaü yava^aùñakam udara^àsaktaü tuùaiþ parityaktam/ 78.08cd/ aïgula÷ataü nçpàõàü mahatã ÷ayyà jayàya kçtà// 78.09ab/ navatiþ saiva ùaóånà dvàda÷ahãnà triùañkahãnà ca/ 78.09cd/ nçpa^putra^mantri^balapati^purodhasàü syur yathà^saïkhyam// 78.10ab/ ardham ato +aùñàü÷onaü viùkambho vi÷vakarmaõà proktaþ/ 78.10cd/ àyàma^tryaü÷a^samaþ pàda^ucchràyaþ sakukùya[K.sakukùi]÷iràþ// 78.11ab/ yaþ sarvaþ ÷rãparõyà paryaïko nirmitaþ sa dhanadàtà/ 78.11cd/ asanakçto rogaharas tindukasàreõa vittakaraþ// 78.12ab/ yaþ kevala÷iü÷apayà vinirmito bahuvidhaü sa vçddhikaraþ/ 78.12cd/ candanamayo ripughno dharma^ya÷o^dãrgha^jãvita^kçt// 78.13ab/ yaþ padmaka^paryaïkaþ sa dãrgham àyuþ ÷riyaü ÷rutaü vittam/ 78.13cd/ kurute ÷àlena kçtaþ kalyàõaü ÷àkaracita÷ ca// 78.14ab/ kevala^candana^racitaü kà¤cana^guptaü vicitra^ratna^yutam/ 78.14cd/ adhyàsan paryaïkaü vibudhair api påjyate nçpatiþ// 78.15ab/ anyena samàyuktà na tindukã ÷iü÷apà ca ÷ubhaphaladà/ 78.15cd/ na *÷rãparõena[K.÷rãparõã na] ca devadàruvçkùo na ca^apy asanaþ// 78.16ab/ ÷ubhadau tu ÷àla^÷àkau[K.÷àka÷àlau] parasparaü saüyutau pçthak ca^eva/ 78.16cd/ tadvat pçthak pra÷astau sahitau ca haridraka^kadambau// 78.17ab/ sarvaþ spandana^racito na ÷ubhaþ pràõàn hinasti ca^ambakçtaþ/ 78.17cd/ asano +anya^dàru^sahitaþ kùipraü doùàn karoti bahån// 78.18ab/ amba^spandana^candana^vçkùàõàü spandanàt^÷ubhàþ pàdàþ/ 78.18cd/ phala^taruõà ÷ayanàsanam iùñaphalaü bhavati sarveõa// 78.19ab/ gaja^dantaþ sarveùàü prokta^taråõàü pra÷asyate yoge/ 78.19cd/ kàryo +alaïkàravidhir gaja^dantena pra÷astena// 78.20ab/ dantasya målaparidhiü dviràyataü prohya kalpayet^÷eùam/ 78.20cd/ adhikam anåpacaràõàü nyånaü giricàriõàü ki¤ cit// 78.21ab/ *÷rãvçkùa[K.÷rãvatsa]^vardhamàna^cchatra^dhvaja^càmara^anuråpeùu/ 78.21cd/ chede dçùñeùv àrogya[K.arogya]^vijaya^dhana^vçddhi^saukhyàni// 78.22ab/ praharaõa^sadç÷eùu jayo nandyàvarte pranaùña^de÷a^àptiþ/ 78.22cd/ loùñhe[K.å.loùñe] tu labdhapårvasya bhavati de÷asya sampràptiþ// 78.23ab/ strãråpe dhananà÷o[K.svavinà÷o] bhçïgàre +abhyutthite suta^utpattiþ/ 78.23cd/ kumbhena nidhipràptir yàtràvighnaü ca daõóena// 78.24ab/ kçkalàsa^kapi^bhujaïgeùv asubhikùa^vyàdhayo ripu^*va÷itvam[K.va÷atvam]/ 78.24cd/ gçdhra^ulåka^dhvàïkùa^÷yena^àkàreùu janamarakaþ// 78.25ab/ pà÷e +atha và kabandhe nçpa^mçtyur janavipat srute rakte/ 78.25cd/ kçùõe ÷yàve råkùe durgandhe cà÷ubhaü bhavati// 78.26ab/ ÷uklaþ samaþ sugandhiþ snigdha÷ ca ÷ubhàvaho bhavec chedaþ/ 78.26cd/ a÷ubha^÷ubhacchedà ye ÷ayaneùv api te tathà phaladàþ// 78.27ab/ ãùàyoge dàru pradakùiõa^agraü pra÷astam àcàryaiþ/ 78.27cd/ apasavya^ekadigagre bhavati bhayaü bhåta^sa¤janitam// 78.28ab/ ekena^avàk÷irasà[K.ekenàvàkcchirasà] bhavati hi pàdena pàda^vaikalyam/ 78.28cd/ dvàbhyàü na jãryate +annaü tricaturbhiþ kle÷a^vadha^bandhàþ// 78.29ab/ suùire +atha và vivarõe granthau pàdasya ÷ãrùage vyàdhiþ/ 78.29cd/ pàde kumbho ya÷ ca granthau tasminn udararogaþ// 78.30ab/ kumbha^adhastàj jaïghà tatra kçto jaïghayoþ karoti bhayam/ 78.30cd/ tasyà÷ ca^àdharo +adhaþ kùayakçd dravyasya tatra kçtaþ// 78.31ab/ khurade÷e yo granthiþ khuriõàü pãóàkaraþ sa nirdiùñaþ/ 78.31cd/ ãùà^÷ãrùaõyo÷ ca tribhàga^saüstho bhaven na ÷ubhaþ// 78.32ab/ niùkuñam atha kolàkùaü såkaranayanaü ca vatsanàbhaü ca/ 78.32cd/ kàlakam anyad dhundhukam iti kathita÷ chidra^saükùepaþ// 78.33ab/ ghañavat suùiraü madhye saïkañam àsye ca niùkuñaü chidram/ 78.33cd/ niùpàva^màùamàtraü nãlaü chidraü ca kolàkùam// 78.34ab/ såkaranayanaü viùamaü vivarõam adhyardha^parva^dãrgham ca/ 78.34cd/ vàmàvartaü bhinnaü parvamitaü vatsanàbha^àkhyam// 78.35ab/ kàlakasaüj¤aü kçùõaü dhundhukam iti yad bhaved vinirbhinnam/ 78.35cd/ dàrusavarõaü chidraü na tathà pàpaü samuddiùñam// 78.36ab/ niùkuña^saõj¤e dravyakùayas tu kolekùaõe kula^dhvaüsaþ/ 78.36cd/ ÷astra^bhayaü såkarake rogabhayaü vatsanàbhàkhye// 78.37ab/ kàlaka^dhundhuka^saüj¤aü kãñair viddhaü ca na ÷ubhadaü chidram/ 78.37cd/ sarvaü granthipracuraü sarvatra na ÷obhanaü dàru// 78.38ab/ ekadrumeõa dhanyaü vçkùa^dvaya^nirmitaü ca dhanyataram/ 78.38cd/ tribhir àtmaja^vçddhikaraü caturbhir arthaü[K.artho] ya÷a÷ càgryam// 78.39ab/ pa¤ca^vanaspati^racite pa¤catvaü yàti tatra yaþ ÷ete/ 78.39cd/ ùañsaptàùñataråõàü kàùñhair ghañite kulavinà÷aþ// 79 ratnaparãkùàdhyàyaþ 79.01ab/ ratnena ÷ubhena ÷ubhaü bhavati nçpàõàm aniùñam a÷ubhena/ 79.01cd/ yasmàd ataþ parãkùyaü daivaü ratnà÷ritam tajj¤aiþ// 79.02ab/ dvipa^haya^vanità^àdãnàü svaguõavi÷eùeõa ratna÷abdo +asti/ 79.02cd/ iha tu^upalaratnànàm adhikàro vajrapårvàõàm// 79.03ab/ ratnàni balàd daityàd dadhãcito +anye vadanti jàtàni/ 79.03cd/ ke cid bhuvaþ svabhàvàd vaicitryaü pràhur upalànàm// 79.04ab/ vajra^indranãla^marakata^karketara^padmaràga^rudhira^àkhyàþ/ 79.04cd/ vaidårya[K.vaióårya]^pulaka^vimalaka^ràjamaõi^sphatika^÷a÷ikàntàþ// 79.05ab/ saugandhika^gomedaka^÷aïkha^mahànãla^puùparàga^àkhyàþ/ 79.05cd/ brahmamaõi^jyotãrasa^sasyaka^muktà^pravàlàni// 79.06ab/ veõà^tañe vi÷uddhaü ÷irãùakusuma*prabhaü[K.upamaü] ca kau÷alakam/ 79.06cd/ sauràùñrakam àtàmraü kçùõaü saurpàrakaü vajram// 79.07ab/ ãùat^tàmraü himavati mataïgajaü vallapuùpasaïkà÷am/ 79.07cd/ àpãtaü ca kaliïge ÷yàmaü pauõóreùu sambhåtam// 79.08ab/ aindraü ùaóa÷ri ÷uklaü yàmyaü sarpa^àsya^råpam asitaü ca/ 79.08cd/ kadalã^kàõóa^nikà÷aü vaiùõavam iti sarva^saüsthànam// 79.09ab/ vàruõam abalà^guhya^upamaü bhavet karõikàra^puùpa^nibham/ 79.09cd/ ÷çïgàñaka^saüsthànaü vyàghra^akùi^nibhaü ca hautabhujam// 79.10ab/ vàyavyaü ca yava^upamam a÷oka^kusuma^prabhaü samuddiùñam/ 79.10cd/ srotaþ khaniþ prakãrõakam ity àkara^sambhavas trividhaþ// 79.11ab/ raktaü pãtaü ca ÷ubham ràjanyànàm sitam dvijàtãnàm/ 79.11cd/ ÷airãùaü vai÷yànàü ÷ådràõàü ÷asyate +asinibham// 79.12ab/ sitasarùapa^aùñakaü taõóulo bhavet taõóulais tu viü÷atyà/ 79.12cd/ tulitasya dve lakùe målyaü dvidvyånite caitat// 79.13ab/ pàda^tryaü÷a^ardha^ånaü tribhàga^pa¤càü÷a^ùoóa÷a^aü÷à÷ ca/ 79.13cd/ bhàga÷ ca pa¤caviü÷aþ ÷atikas sàhasrika÷ ca^iti// 79.14ab/ sarva^dravya^àbhedyaü laghv ambhasi tarati ra÷mivat snighdam/ 79.14cd/ taóid^anala^÷akracàpa^upamaü ca vajraü hitàya^uktam// 79.15ab/ kàkapada^makùikà^ke÷a^dhàtu^yuktàni ÷arkarair[K.÷arkarà] viddham/ 79.15cd/ dviguõà÷ri dagdha[K.digdha]^kaluùa^trasta^vi÷ãrõàni na ÷ubhàni// 79.16ab/ yàni ca budbuda^dalita^agra^cipiña^vàsãphala^pradãrghàõi/ 79.16cd/ sarveùàü caiteùàü målyàd bhàgo +aùñamo hàniþ// 79.17a vajraü na ki¤ cid api dhàrayitavyam eke 79.17b putra^arthinãbhir abalàbhir u÷anti tajj¤àþ/ 79.17c ÷çïgàñaka^tripuña^dhànyakavat sthitaü yac 79.17d ÷roõãnibhaü ca ÷ubhadaü tanaya^arthinãnàm// 79.18ab/ svajana^vibhava^jãvita^kùayaü janayati vajram aniùña^lakùaõam/ 79.18cd/ a÷ani^viùa^bhaya^arinà÷anam ÷ubham upabhoga^karaü[K.uru^bhogakara] ca bhåbhçtàm// 80 muktàlakùaõàdhyàyaþ 80.01ab/ dvipa^bhujaga^÷ukti^÷aïkha^abhra^veõu^timi^såkara^prasåtàni/ 80.01cd/ muktàphalàni teùàü bahusàdhu ca ÷uktijaü bhavati// 80.02ab/ siühalaka^pàralaukika^sauràùñrika^tàmraparõi^pàra÷avàþ/ 80.02cd/ kaubera^pàõóyavàñaka^haimà ity àkaràs tv[K.hy] aùñau// 80.03ab/ bahusaüsthànàþ snigdhàþ[K.snigdhà] haüsàbhàþ siühalàkaràþ sthålàþ/ 80.03cd/ ãùattàmràþ ÷vetàs tamoviyuktà÷ ca tàmràkhyàþ// 80.04ab/ kçùõàþ ÷vetàþ pãtàþ sa÷arkaràþ pàralaukikà viùamàþ/ 80.04cd/ na sthålà nàtyalpà navanãta^nibhà÷ ca sauràùñràþ// 80.05ab/ jyotiùmatyaþ[K.mantaþ] ÷ubhrà guravo +atimahàguõà÷ ca pàra÷avàþ/ 80.05cd/ laghu jarjaraü dadhinibhaü *bçhad dvisaüsthànam[K.bçhadvisaüsthànam] api haimam// 80.06ab/ viùamam kçùõa^÷vetaü[K.kçùõam ÷vetam] laghu kauberaü pramàõa^tejovat/ 80.06cd/ nimbaphala^tripuña^dhànyaka^cårõàþ syuþ pàõóyavàñabhavàþ// 80.07ab/ atasãkusuma^÷yàmam vaiùõavam aindraü ÷a÷àïka^saïkà÷am/ 80.07cd/ haritàla^nibhaü vàruõam asitaü yamadaivataü bhavati// 80.08ab/ pariõata^dàóima^gulikà^gu¤jà^tàmraü ca vàyudaivatyam/ 80.08cd/ nirdhåma^anala^kamala^prabhaü ca vij¤eyam àgneyam// 80.09ab/ màùaka^catuùñaya^dhçtasya^ekasya ÷atàhatà tripa¤cà÷at/ 80.09cd/ kàrùàpaõà nigadità målyaü tejoguõayutasya// 80.10ab/ màùaka^dalahànyàto dvàtriü÷a^dviü÷atis trayoda÷a ca/ 80.10cd/ aùñau ca ÷atàni ÷atatrayaü tripa¤cà÷atà sahitam// 80.11ab/ pa¤catriü÷aü ÷atam iti catvàraþ kçùõalà navatimålyàþ/ 80.11cd/ sàrdhàs tisro gu¤jàþ saptatimålyaü dhçtaü råpam// 80.12ab/ gu¤jà^trayasya målyaü pa¤cà÷ad råpakà guõayutasya/ 80.12cd/ råpaka^pa¤ca^triü÷at^trayasya gu¤jà^ardhahãnasya// 80.13ab/ palada÷abhàgo dharaõaü tad yadi muktàs trayoda÷a suråpàþ/ 80.13cd/ *tri÷atã[U.triü÷atã] sapa¤caviü÷à råpakasaïkhyà kçtaü målyam// 80.14ab/ ùoóa÷akasya dvi÷atã viü÷atiråpasya saptatiþ sa÷atà/ 80.14cd/ yatpa¤caviü÷atidhçtaü tasya ÷ataü triü÷atà sahitam// 80.15ab/ triü÷atsaptatimålyaü catvàriü÷acchatàrdha^målyaü[K.målyà] ca/ 80.15cd/ ùaùñiþ pa¤conà và dharaõam pa¤ca^aùñakaü målyam// 80.16ab/ muktà÷ãtyà triü÷acchatasya sà pa¤caråpakavihãnà/ 80.16cd/ dvitricatuþpa¤ca÷atà dvàda÷aùañpa¤cakatritayam// 80.17ab/ pikkà^piccà^arghà^ardhà ravakaþ sikthaü trayoda÷a^àdyànàm/ 80.17cd/ saüjõàþ parato nigarà÷ cårõà÷ ca^a÷ãtipårvàõàm// 80.18ab/ etad^guõayuktànàü dharaõa^dhçtànàü prakãrtitaü[K.prakãtitam] målyam/ 80.18cd/ parikalpyam antaràle hãnaguõàõàü kùayaþ kàryaþ// 80.19ab/ kçùõa^÷vetaka^pãtaka^tàmràõàm ãùad api ca viùamàõàm/ 80.19cd/ tryaü÷onam viùamaka^pãtayo÷ ca ùaóbhàga^dalahãnam// 80.20ab/ airàvata^kulajànàü puùya^÷ravaõa^indu^sårya^divaseùu/ 80.20cd/ ye cottaràyaõabhavà grahaõe +arkendvo÷ ca bhadrebhàþ// 80.21ab/ teùàü kila jàyante muktàþ kumbheùu saradako÷eùu/ 80.21cd/ bahavo bçhatpramàõà bahusaüsthànàþ prabhàyuktàþ// 80.22ab/ naiùàm arghaþ kàryo na ca vedho +atãva te prabhàyuktàþ/ 80.22cd/ suta^vijaya^àrogya^karà mahàpavitrà dhçtà ràj¤àm// 80.23ab/ daüùñràmåle ÷a÷ikàntisaprabhaü bahuguõaü ca vàràham/ 80.23cd/ timijaü matsya^aàkùi^ibhaü bçhat pavitraü bahuguõaü ca// 80.24ab/ varùa^upalavajjàtaü vàyuskandhàc ca saptamàd bhraùñam/ 80.24cd/ hriyate kila khàd divyais taóit^prabhaü megha^sambhåtam// 80.25ab/ takùaka^vàsuki^kulajàþ kàmagamà ye ca pannagàs teùàm/ 80.25cd/ snigdhà nãladyutayo bhavanti muktàþ phaõasyànte// 80.26ab/ ÷aste +avaniprade÷e rajatamaye bhàjane sthite ca yadi/ 80.26cd/ varùati devo +akasmàt tajj¤eyaü nàgasambhåtam// 80.27ab/ apaharati viùamalakùmãü kùapayati ÷atrån ya÷o vikà÷ayati/ 80.27cd/ bhaujaïgaü nçpatãnàü dhçtam akçtàrghaü vijayadaü ca// 80.28ab/ karpåra^sphañika^nibhaü cipiñaü viùamaü ca veõujaü j¤eyam/ 80.28cd/ ÷aïkha^udbhavaü ÷a÷inibhaü vçttaü bhràjiùõu ruciraü ca// 80.29ab/ ÷aïkha^timi^veõu^vàraõa^varàha^bhujaga^abhrajàny *avaidyàni[K.avaidhyàni å.avedyàni]/ 80.29cd/ amitaguõatvàc ca^eùàm arghaþ ÷àstre na nirdiùñaþ// 80.30a etàni sarvàõi mahàguõàni 80.30b sutà^artha^saubhàgya^ya÷as^karàõi/ 80.30c ruk^÷oka^hantéõi ca pàrthivànàü 80.30d muktàphalàni^ãpsita^kàmadàni// 80.31ab/ surabhåùaõaü latànàü sahasram aùñottaraü caturhastam/ 80.31cd/ inducchando[K.indracchando] nàmnà vijayacchandas tadardhena// 80.32ab/ ÷atam aùñayutaü hàro devacchando hy a÷ãtir ekayutà/ 80.32cd/ aùñàùñako +ardhahàro ra÷mikalàpa÷ ca navaùañkaþ// 80.33ab/ dvàtriü÷atà tu guccho viü÷atyà kãrtito +ardhagucchàkhyaþ/ 80.33cd/ ùoóa÷abhir màõavako dvàda÷abhi÷ ca^ardhamàõavakaþ// 80.34ab/ mandarasaüj¤o +aùñàbhiþ pa¤calatà hàraphalakam ity uktam/ 80.34cd/ saptàviü÷atimuktà hasto nakùatramàlà^iti// 80.35ab/ antaramaõisaüyuktà maõisopànaü suvarõagulikair và/ 80.35cd/ taralaka^maõi^madhyaü tadvij¤eyaü càñukàram iti// 80.36a ekàvalã nàma yatheùña^saïkhyà 80.36b hastapramàõà maõi^viprayuktà/ 80.36c saüyojità yà maõinà tu madhye 80.36d yaùñi^iti sà bhåùaõavidbhir uktam// 81 padmaràgalakùaõàdyàyaþ 81.01ab/ saugandhika^kuruvinda^sphañikebhyaþ padmaràga^sambhåtiþ[K's tr. padmaràgo sambhåtiþ]/ 81.01cd/ saugandhikajà bhramara^a¤jana^abja^jambå^rasa^dyutayaþ// 81.02ab/ kuruvinda^bhavàþ ÷abalà manda^dyutaya÷ ca dhàtubhir viddhàþ/ 81.02cd/ sphañikabhavà dyutimanto nànàvarõà vi÷uddhà÷ ca// 81.03ab/ snigdhaþ prabhànulepã svaccho +arciùmàn guruþ susaüsthànaþ/ 81.03cd/ antaþprabho +atiràgo[K.atiràgà] maõiratnaguõàþ samastànàm// 81.04ab/ kaluùà mandadyutayo lekhàkãrõàþ sadhàtavaþ khaõóàþ/ 81.04cd/ durviddhà na manoj¤àþ sa÷arkarà÷ ca^iti maõidoùàþ// 81.05ab/ bhramara^÷ikhi^kaõñha^varõo dãpa^÷ikhà^saprabho bhujaïgànàm/ 81.05cd/ bhavati maõiþ kika mårdhani yo +anargheyaþ sa vij¤eyaþ// 81.06a yas taü bibharti manujàdhipatir na tasya 81.06b doùà bhavanti viùa^roga^kçtàþ kadà cit/ 81.06c ràùñre ca nityam abhivarùati tasya devaþ 81.06d ÷atråü÷ ca nà÷ayati tasya maõeþ prabhàvàt// 81.07ab/ ùaóviü÷atiþ sahasràõy ekasya maõeþ pala^pramàõasya/ 81.07cd/ karùa^trayasya viü÷atir upadiùñà padmaràgasya// 81.08ab/ ardhapalasya dvàda÷a karùasya ekasya ùañsahasràõi/ 81.08cd/ yac ca^aùña^màùaka^dhçtaü tasya sahasratrayaü målyam// 81.09ab/ màùaka^catuùñayaü da÷a^÷ata^krayaü dvau tu pa¤ca÷atamålyau/ 81.09cd/ parikalpyam antaràle målyaü hãna^adhika^guõànàm// 81.10ab/ varõany ånasya^ardhaü tejohãnasya målyam aùñàü÷am/ 81.10cd/ alpaguõo bahudoùo målyàt pràpnoti viü÷àü÷am// 81.11ab/ àdhåmraü vraõabahulaü svalpaguõaü càpnuyàd dvi÷atabhàgam/ 81.11cd/ iti padmaràga^målyaü pårvàcàryaiþ samuddiùñam// 82 marakatalakùaõàdhyàyaþ/ 82.01ab/ ÷uka^vaü÷apatra^kadalã^÷irãùakusumaprabhaü guõopetam/ 82.01cd/ sura^pitç^kàrye marakatam[K.rakatam] atãva ÷ubhadaü nçõàü vihitam[K.vidhçtam]// 83 dãpalakùaõàdhyàyaþ 83.01a vàmàvarto malinakiraõaþ sasphuliïgo +alpamårtiþ 83.01b kùipraü nà÷aü vrajati vimala^sneha^varty^anvito +api/ 83.01c dãpaþ pàpaü kathayati phalaü ÷abdavàn vepana÷ ca 83.01d vyàkãrõa^arcir vi÷alabha^marudya÷ ca nà÷aü prayàti// 83.02a dãpaþ saühata^mårtir àyata^tanur nirvepano dãptimàn 83.02b niþ÷abdo ruciraþ pradakùiõagatir vaidårya[K.vaióårya]hemadyutiþ/ 83.02c lakùmãü kùipram abhivyanakti suciraü[K.ruciraü, K's tr. suciram] ya÷ ca^udyataü dãpyate 83.02d ÷eùaü lakùaõam agnilakùaõasamaü yojyaü yathàyuktitaþ// 84 dantakàùñhalakùaõàdhyàyaþ 84.01a vallã^latà^gulma^taru^prabhedaiþ 84.01b syur dantakàùñhàni sahasra÷o yaiþ/ 84.01c phalàni vàcyàny atha[K.ati] tatprasaïgo 84.01d mà bhåd ato vacmy atha kàmikàni// 84.02a aj¤àtapårvàõi na dantakàùñhàny 84.02b adyàn na patrai÷ ca samanvitàni/ 84.02c na yugmaparvàõi na pàñitàni 84.02d na ca^årdhva÷uùkàõi vinà tvacà ca// 84.03a vaikaïkata^÷rãphala^kà÷marãùu 84.03b bràhmã dyutiþ kùematarau sudàràþ/ 84.03c vçddhir vañe +arke pracuraü ca tejaþ 84.03d putrà madhåke saguõàþ[K.kakubhe] priyatvam// 84.04a lakùmãþ ÷irãùe ca tathà kara¤je 84.04b plakùe +artha^siddhiþ samabhãpsità syàt/ 84.04c mànyatvam àyàti janasya jàtyàü 84.04d pràdhànyam a÷vattha^tarau vadanti// 84.05a àrogyam àyur badarã^bçhatyor 84.05b ai÷varya^vçddhiþ khadire sabilve/ 84.05c dravyàõi ca^iùñàny atimuktake syuþ 84.05d pràpnoti tàny eva punaþ kadambe// 84.06a nãpe[K.nimbe] +arthàptiþ karavãre +annalabdhir 84.06b bhàõóãre syàd *annam evaü[K.idam eva] prabhåtam/ 84.06c ÷amyàü ÷atrån apahanty arjune ca 84.06d ÷yàmàyàü ca dviùatàm eva nà÷aþ// 84.07a ÷àle +a÷vakarõe ca vadanti gauravaü 84.07b sabhadradàràv api càñaråùake/ 84.07c vàllabhyam àyàti janasya sarvataþ 84.07d priyaïgu^apàmàrga^sajambu^dàóimaiþ// 84.08a udaïmukhaþ pràïmukha eva và^abdaü 84.08b kàmaü yatheùñhaü[U.yatheùñaü] hçdaye nive÷ya/ 84.08c adyàd anindan[K.anindyaü] ca sukha^upaviùñaþ 84.08d prakùàlya jahyàc ca ÷uciprade÷e// 84.09a abhimukha^patitaü pra÷ànta^dik^sthaü 84.09b ÷ubham ati÷obhanam årdhvasaüsthitaü yat/ 84.09c a÷ubhakaram ato +anyathà pradiùñaü 84.09d sthita^patitaü ca karoti mçùñam annam// 85 ÷àkunàdhyàyaþ 85.01ab/ yat^÷akra^÷ukra[K.÷ukra÷akra]^vàgã÷a^kapiùñhala^garutmatàm/ 85.01cd/ matebhyaþ pràha çùabho bhàgurer devalasya ca// 85.02ab/ bhàradvàja^mataü dçùñvà yac ca ÷rãdravyavardhanaþ/ 85.02cd/ àvantikaþ pràha nçpo mahàràja^adhiràjakaþ// 85.03ab/ saptarùãõàü mataü yac ca saüskçtaü pràkçtaü ca yat/ 85.03cd/ yàni ca^uktàni garga^àdyair yàtràkàrai÷ ca bhåribhiþ// 85.04ab/ tàni dçùñvà cakàra^imaü sarva÷àkunasaügraham/ 85.04cd/ varàhamihiraþ prãtyà ÷iùyàõàü j¤ànam uttamam// 85.05ab/ anya^janma^antarakçtaü karma puüsàü ÷ubha^a÷ubham/ 85.05cd/ yat tasya ÷akunaþ pàkaü nivedayati gacchatàm// 85.06ab/ gràma^àraõya^ambu^bhå^vyoma^dyu^ni÷a^ubhaya^càriõaþ/ 85.06cd/ ruta^yàta^ãkùita^ukteùu gràhyàþ puü^strã^napuüsakàþ[K.strãpunnapuüsakàþ]// 85.07ab/ pçthag jàty^anavasthànàd eùàü vyaktir na lakùyate/ 85.07cd/ sàmànya^lakùaõa^udde÷e ÷lokàv çùikçtàv imau// 85.08ab/ pãna^unnata^vikçùña^aüsàþ pçthugrãvàþ suvakùasaþ/ 85.08cd/ svalpa^gambhãra^virutàþ puüàüsaþ sthira^vikramàþ// 85.09ab/ tanu^uraska^÷iro^grãvàþ såkùma^àsya^pada^vikramàþ/ 85.09cd/ prasakta^mçdu^bhàùiõyaþ striyo +ato +anyan napuüsakam// 85.10ab/ gràma^araõya^pracàra^àdyaü lokàd eva^upalakùayet/ 85.10cd/ saücikùipsur ahaü vacmi yàtrà^màtra^prayojanam// 85.11ab/ pathy^àtmànaü nçpaü sainye pure ca^uddi÷ya devatàm/ 85.11cd/ sàrthe pradhànaü sàmye[K.sàmyaü] syàj jàti^vidyà^vayo +adhikam// 85.12ab/ mukta^pràpta^eùyad^arkàsu phalaü dikùu tathàvidham/ 85.12cd/ aïgàra[K.aïgàri]^dãpta^dhåminyas tà÷ ca ÷àntàs tato +aparàþ[K.+aparà, K's tr. aparàþ]// 85.13ab/ tat^pa¤cama^di÷àü tulyaü ÷ubhaü traikàlyam àdi÷et/ 85.13cd/ pari÷eùadi÷or[K.pari÷eùayor] vàcyaü yathàsannaü ÷ubha^a÷ubham// 85.14ab/ ÷ãghram àsanna^nimnasthai÷ ciràd unnata^dåragaiþ/ 85.14cd/ sthàna^vçddhy^upaghàtàc ca tadvad bråyàt phalaü punaþ// 85.15ab/ kùaõa^tithy^uóu^vàta^arkair devadãpto yathottaram/ 85.15cd/ kriyàdãpto gati^sthàna^bhàva^svara^viceùñitaiþ// 85.16ab/ da÷adhà^evaü pra÷ànto +api saumyas tçõa^phala^a÷anaþ/ 85.16cd/ màüsa^amedhya^a÷ane raudro vimi÷ro +anna^a÷anaþ smçtaþ// 85.17ab/ harmya^pràsàda^maïgalya^manoj¤a^sthàna^saüsthitàþ/ 85.17cd/ ÷reùñhà madhura^sakùãra^phala^puùpa^drumeùu ca// 85.18ab/ svakàle giri^toya^sthà balino dyuni÷àcaràþ/ 85.18cd/ klãba^strã^*puruùà j¤eyà[K.puru÷à÷ ca eùàü] balinaþ syur yathottaram// 85.19ab/ java^jàti^bala^sthàna^harùa^sattva^svara^anvitàþ/ 85.19cd/ svabhåmàv anulomà÷ ca tad^ånàþ syur vivarjitàþ// 85.20ab/ kukkuña^ibha^pirilya÷ ca ÷ikhi^va¤jula^chikkaràþ/ 85.20cd/ balinaþ siühanàda÷ ca kåñapårã ca pårvataþ// 85.21ab/ kroùñuka^ulåka^hàrãta^kàka^koka^çkùa^piïgalàþ/ 85.21cd/ kapota^rudita^àkranda^kråra^÷abdà÷ ca yàmyataþ// 85.22ab/ go^÷a÷a^krau¤ca^lomà÷a^haüsa^utkro÷a^kapi¤jalàþ/ 85.22cd/ vióàla^utsava^vàditra^gãta^hàsà÷ ca vàruõàþ// 85.23ab/ ÷atapatra^kuraïga^àkhu^mçga^eka÷apha^kokilàþ/ 85.23cd/ càùa^÷alyaka^puõyàha^ghaõñà^÷aïkha^ravà udak// 85.24ab/ na gràmyo +araõyago gràhyo na^àraõyo gràmya^saüsthitaþ[K.gràmasaüsthitaþ]/ 85.24cd/ divàcaro na ÷arvaryàü na ca naktaücaro divà// 85.25ab/ dvandva^rogàrdita^trastàþ kalaha^àmiùa^kàïkùiõaþ 85.25cd/ àpaga^antarità mattà na gràhyàþ ÷akunàþ kva cit// 85.26ab/ rohita^a÷va^aja^*vàleyàþ kuraïga[K.vàleyakuraïga]^uùñra^mçgàþ ÷a÷aþ/ 85.26cd/ niùphalàþ ÷i÷ire j¤eyà vasante kàka^kokilau// 85.27ab/ na tu bhàdrapade gràhyàþ såkara^÷va^vçka^àdayaþ/ 85.27cd/ ÷àradya[K.÷aradya]^abja^ada^go^krau¤càþ ÷ràvaõe hasti^càtakau// 85.28ab/ vyàghra^çkùa^vànara^dvãpi^mahiùàþ sabile÷ayàþ/ 85.28cd/ hemante niùphalà j¤eyà bàlàþ sarve vimànuùàþ// 85.29ab/ aindra^anala^di÷or madhye tribhàgeùu vyavasthitàþ/ 85.29cd/ ko÷àdhyakùa^analàjãvi^tapoyuktàþ pradakùiõam// 85.30ab/ ÷ilpã bhikùur vivastrà strã yàmya^anala^dig^antare/ 85.30cd/ parata÷ ca^api màtaïga^gopa^dharmasamà÷rayàþ// 85.31ab/ nairçtã^vàruõã^madhye pramadà^såti^taskaràþ/ 85.31cd/ ÷auõóikaþ ÷àkunã hiüsro vàyavyà[K.vàyavya]^pa÷cima^antare// 85.32ab/ viùaghàtaka^gosvàmi^kuhakaj¤às tataþ param/ 85.32cd/ dhanavàn ãkùaõãka÷ ca màlàkàraþ paraü tataþ// 85.33ab/ vaiùõava÷ caraka÷ ca^eva vàjinàü rakùaõe rataþ/ 85.33cd/ *dvàtriü÷ad evaü[K.evaü dvàtriü÷ato] bhedàþ syuþ pårvadigbhiþ saha^uditàþ// 85.34ab/ ràjà kumàro netà ca dåtaþ ÷reùñhã caro dvijaþ/ 85.34cd/ ràjàdhyakùa÷[K.å.gajàdhyakùa÷] ca pårvàdyàþ kùatriya^àdyà÷ caturdi÷am// 85.35ab/ gacchatas tiùñhato và^api di÷i yasyàü vyavasthitaþ/ 85.35cd/ virauti ÷akuno vàcyas taddigjena samàgamaþ// 85.36ab/ bhinna^bhairava^dãna^àrta^paruùa^kùàma^jarjaràþ/ 85.36cd/ svanà[K.svarà] na^iùñàþ ÷ubhàþ ÷ànta[K.÷àntà]^hçùña^prakçti^påritàþ// 85.37ab/ ÷ivà ÷yàmà ralà chucchuþ piïgalà gçhagodhikà/ 85.37cd/ såkarã parapuùñà ca punnàmàna÷ ca vàmataþ// 85.38ab/ strãsaüj¤à bhàsa^bhaùaka^kapi^÷rãkarõa^*dhikkaràþ[K.chikkaràþ]/ 85.38cd/ ÷ikhi^÷rãkaõñha^pippãka^ruru^÷yenà÷ ca dakùiõàþ// 85.39ab/ kùveóa^àsphoñita^puõyàha^gãta^÷aïkha^ambu^niþsvanàþ/ 85.39cd/ satårya^adhyayanàþ puüvat strãvad anyà giraþ ÷ubhàþ// 85.40ab/ gràmau madhyama^ùaójau tu gàndhàra÷ ca^iti ÷obhanàþ/ 85.40cd/ ùaója[K.ùaójà]^madhyama^gàndhàrà çùabha÷ ca svarà hitàþ// 85.41ab/ ruta^kãrtana^dçùñeùu bhàradvàja^aja^barhiõaþ/ 85.41cd/ dhanyà nakula^càùau ca sarañaþ pàpado +agrataþ// 85.42ab/ jàhaka^ahi^÷a÷a^kroóa^godhànàü kãrtanaü ÷ubham/ 85.42cd/ *rutaü sandar÷anaü[K.ratasandar÷anaü] na^iùñaü pratãpaü vànara^çkùayoþ// 85.43ab/ ojàþ pradakùiõaü ÷astà mçgàþ sanakula^aõóajàþ/ 85.43cd/ càùaþ sanakulo vàmo bhçgur àha^aparàhõataþ// 85.44ab/ chikkaraþ kåñapårã ca pirilã càhni dakùiõàþ/ 85.44cd/ apasavyàþ sadà ÷astà daüùñriõaþ sabile÷ayàþ// 85.45ab/ ÷reùñhe hayasite pràcyàü ÷avamàüse ca dakùiõe/ 85.45cd/ kanyakà^dadhinã pa÷càd udag go^vipra^sàdhavaþ// 85.46ab/ jàla^÷va^caraõau na^iùñau pràg yàmyau ÷astra^ghàtakau/ 85.46cd/ pa÷càd àsava^ùaõóhau ca khala^àsana^halàny udak// 85.47ab/ karma^saïgama^yuddheùu prave÷e naùña^màrgaõe/ 85.47cd/ yàna^vyastagatà gràhyà vi÷eùa÷ ca^atra vakùyate// 85.48ab/ divà prasthànavad gràhyàþ kuraïga^ruru^vànaràþ/ 85.48cd/ ahna÷ ca prathame bhàge càùa^va¤jula^kukkuñàþ// 85.49ab/ pa÷cime ÷arvarã^bhàge naptçka^ulåka^piïgalàþ/ 85.49cd/ sarva eva viparyastà gràhyàþ sàrtheùu yoùitàm// 85.50ab/ nçpa^sandar÷ane gràhyaþ prave÷e +api prayàõavat/ 85.50cd/ giry^araõya^*prave÷eùu[K.prave÷e ca] nadãnàü ca^avagàhane// 85.51ab/ vàma^dakùiõagau ÷astau yau tu tàv agra^pçùñhagau/ 85.51cd/ kriyàdãptau vinà÷àya yàtuþ parigha^saüj¤itau// 85.52ab/ tàv eva tu yathàbhàgaü pra÷ànta^ruta^ceùñitau/ 85.52cd/ ÷akunau ÷akuna^dvàra^saüj¤itàv artha^siddhaye// 85.53ab/ ke cit tu ÷akuna^dvàram icchanty ubhayataþ sthitaiþ/ 85.53cd/ ÷akunair ekajàtãyaiþ ÷ànta^ceùñà^viràvibhiþ// 85.54ab/ visarjayati yady eka eka÷ ca pratiùedhati/ 85.54cd/ sa virodho +a÷ubho yàtur gràhyo yo[K.å.và] balavattaraþ// 85.55ab/ pårvaü pràve÷iko[K.pràve÷eko] bhåtvà punaþ pràsthàniko bhavet/ 85.55cd/ sukhena siddhim àcaùñe prave÷e tad^viparyayàt[K.tadviparyayaþ]// 85.56ab/ visarjya ÷akunaþ pårvaü sa eva niruõaddhi cet/ 85.56cd/ pràha yàtur arer mçtyuü óamaraü rogam eva và// 85.57ab/ apasavyàs tu ÷akunà dãptà bhaya^nivedinaþ/ 85.57cd/ àrambhe ÷akuno dãpto varùàntas tadbhayaïkaraþ// 85.58ab/ tithi^vàyv^arka^bha^sthàna^ceùñà^dãptà yathàkramam/ 85.58cd/ dhana^sainya^bala^aïga^iùña^karmaõàü syur bhayaïkaràþ// 85.59ab/ jãmåtadhvanidãpteùu bhayaü bhavati màrutàt/ 85.59cd/ ubhayoþ sandhyayor dãptàþ ÷astra^udbhava^bhayaïkaràþ// 85.60ab/ citi^ke÷a^kapàleùu mçtyu^bandha^vadha^pradàþ/ 85.60cd/ kaõñakã^kàùñha^bhasmasthàþ kalaha^àyàsa^duþkhadàþ// 85.61ab/ aprasiddhiü bhayaü và^api niþsàra^a÷ma^vyavasthitàþ/ 85.61cd/ kurvanti ÷akunà dãptàþ ÷àntà yàpya^phalàs tu te// 85.62ab/ asiddhisiddhidau j¤eyau nirhàra^àhàra[K.nirhàdàhàra]kàriõau/ 85.62cd/ sthànàd ruvan vrajed yàtràü ÷aüsate tv anyathàgamam// 85.63ab/ kalahaþ svaradãpteùu sthànadãpteùu vigrahaþ/ 85.63cd/ uccam àdau svaraü kçtvà nãcaü pa÷càc ca doùakçt[K.moùakçt]// 85.64ab/ eka^sthàne ruvan dãptaþ saptàhàd gràma^ghàtakaþ[K.gràmaghàtakçt]/ 85.64cd/ pura^de÷a^narendràõàm çtv^ardhàyana^vatsaràt 85.65ab/ sarve durbhikùa^kartàraþ svajàtipi÷ita^a÷inaþ[K.a÷anàþ]// 85.65cd/ sarpa^måùaka^màrjàra^*pçthuloma[K.pçthuroma]^vivarjitàþ// 85.66ab/ parayoniùu gacchanto maithunaü de÷anà÷anàþ/ 85.66cd/ anyatra vesara^utpatter nçõàü ca^ajàti^maithunàt// 85.67ab/ bandha^ghàta^bhayàni syuþ pàda^årå^mastaka^antigaiþ/ 85.67cd/ ÷aùpa^apaþ[K.apa÷aùpa]^pi÷ita^anna^adair *doùa^varùa^kùaya[K.varùamoùakùata å.doùavarùakùata]^grahàþ// 85.68ab/ kråra^ugra^doùa^duùñai÷ ca pradhàna^nçpa^vçttakaiþ/ 85.68cd/ cirakàlena[K.cirakàlai÷ ca] dãptàdyàsv àgamo dikùu tannçõàm// 85.69ab/ sadravyo balavàü÷ ca syàt sadravyasya^àgamo bhavet/ 85.69cd/ dyutimàn vinataprekùã saumyo dàruõavçttakçt// 85.70ab/ vidiksthaþ ÷akuno dãpto vàmasthena^anuvà÷itaþ/ 85.70cd/ striyàþ saügrahaõaü pràha taddigàkhyàtayonitaþ// 85.71ab/ ÷àntaþ pa¤camadãptena viruto vijayàvahaþ/ 85.71cd/ dig^nara^àgama^kàrã và doùakçt tad^viparyaye// 85.72ab/ vàmasavya^gato[K.ruto] madhyaþ pràha svaparayor bhayam/ 85.72cd/ maraõaü kathayanti ete sarve samaviràviõaþ// 85.73ab/ vçkùa^agra^madhya^måleùu gaja^a÷va^rathika^àgamaþ/ 85.73cd/ dãrgha^abja^muùitàgreùu nara^nau^÷ibikà^àgamaþ// 85.74ab/ ÷akañena^unnatasthe và[K.ca] chàyàsthe chatra^saüyute[K.chatrasamyutaþ]/ 85.74cd/ eka^tri^pa¤ca^saptàhàt pårva^àdyàsv antaràsu ca// 85.75ab/ surapati^hutavaha^yama^nirçti^varuõa^pavana^indu^saïkaràþ *krama÷aþ[K.omitted]/ 85.75cd/ pràcyàdyànàü patayo di÷aþ pumàüso +aïganà vidi÷aþ// 85.76ab/ taru^tàlã^vidala^ambara^salilaja^÷ara^carma^pañña^lekhàþ syuþ/ 85.76cd/ dvàtriü÷at^pravibhakte dikcakre teùu kàryàõi// 85.77ab/ vyàyàma^÷ikhi^nikåjita^kalaha^ambho^nigaóa^mantra^go^÷abdàþ/ 85.77cd/ varõàs tu[K.ca] rakta^pãtaka^kçùõa^sitàþ koõagà mi÷ràþ// 85.78a cihnaü dhvajo dagdham atha ÷ma÷ànaü 85.78b darã jalaü parvata^yaj¤a^ghoùàþ/ 85.78c eteùu saüyoga^bhayàni vindyàd 85.78d anyàni và sthàna^vikalpitàni// 85.79a strãõàü vikalpà bçhatã kumàrã 85.79b vyaïgà vigandhà tv atha nãlavastrà/ 85.79c kustrã pradãrghà vidhavà ca tà÷ ca 85.79d saüyoga^cintà parivedikàþ syuþ// 85.80a pçcchàsu råpya^kanaka^àtura^bhàminãnàü 85.80b meùàvya^yàna^makha^gokula^saü÷rayàsu/ 85.80c nyagrodha^raktataru^rodhraka^kãcakàkhyà÷ 85.80d cåtadrumàþ khadira^bilva^nagàrjunà÷ ca// 86 ÷àkune'+antaracakràdhyàyaþ 86.01ab/ aindryàü di÷i ÷àntàyàü viruvan nçpa^saü÷rita^àgamaü vakti/ 86.01cd/ [K.÷akuniþ] påjà^làbhaü maõi^ratna^dravya^sampràptim// 86.02ab/ tad^anantara^di÷i kanaka^àgamo bhaved và¤chita^artha^siddhi÷ ca/ 86.02cd/ àyudha^dhana^pågaphala^àgamas tçtãye bhaved bhàge// 86.03ab/ snigdha^dvijasya sandar÷anaü caturthe tathà^àhitàgne÷ ca/ 86.03cd/ koõe +anujãvi^bhikùu^pradar÷anaü kanaka^loha^àptiþ// 86.04ab/ yàmyena^àdye nçpa^putra^dar÷anaü siddhir abhimatasya^àptiþ/ 86.04cd/ parataþ strã^dharma^àptiþ sarùapa^yava^labdhir apy uktà// 86.05ab/ koõàc caturtha^khaõóe labdhir dravyasya pårva^naùñasya/ 86.05cd/ yad và tad và phalam api yàtràyàü pràpnuyàd yàtà// 86.06ab/ yàtrà^siddhiþ samadakùiõena ÷ikhi^mahiùa^kukkuña^àpti÷ ca/ 86.06cd/ yàmyàd dvitãyabhàge càraõa^saïgaþ ÷ubhaü prãtiþ// 86.07ab/ årdhvaü siddhiþ kaivarta^saïgamo mãna^tittira^àdy^àptiþ/ 86.07cd/ pravrajita^dar÷anaü tatpare ca pakvànna^phala^labdhiþ// 86.08ab/ nairçtyàü strãlàbhas turaga^alaïkàra^dåta^lekha^àptiþ/ 86.08cd/ parato +asya carma^tat÷ilpi^dar÷anaü carmamaya^labdhiþ// 86.09ab/ vànara^bhikùu^÷ravaõa^avalokanaü nairçtàt tçtãya^aü÷e/ 86.09cd/ phala^kusuma^danta^ghañita^àgama÷ ca koõàc caturtha^aü÷e// 86.10ab/ vàruõyàm arõavajàta^ratna^vaidårya[K.vaióårya]^maõimaya^pràptiþ/ 86.10cd/ parato +ataþ ÷abara^vyàdha^caura^saïgaþ pi÷ita^labdhiþ// 86.11ab/ parato +api dar÷anaü vàtarogiõàü candana^aguru^pràptiþ/ 86.11cd/ àyudha^pustaka^labdhis tadvçttisamàgama÷ ca^årdhvam// 86.12ab/ vàyavye phenaka^càmara^aurõika^àptiþ sameti kàyasthaþ/ 86.12cd/ mçnmaya^làbho +anyasmin vaitàlika^óiõói^bhàõóànàm// 86.13ab/ vàyavyàc ca tçtãye mitreõa samàgamo dhanapràptiþ/ 86.13cd/ vastra^a÷va^àptir ataþ param iùña^suhçt^samprayoga÷ ca// 86.14ab/ dadhi^taõóula^làjànàü labdhir udag dar÷anaü ca viprasya/ 86.14cd/ artha^avàptir anantaram upagacchati sàrtha^vàha÷ ca// 86.15ab/ ve÷yà^vañu^dàsa^samàgamaþ pare ÷ukla[K.÷uùka]^puùpa^phala^labdhiþ/ 86.15cd/ *ata årdhvaü[K.ataþ paraü] citrakarasya dar÷anaü citra^vastra^àptiþ[K.vastrasampràptiþ]// 86.16ab/ ai÷ànyàü devalaka^upasaïgamo dhànya^ratna^pa÷u^labdhiþ/ 86.16cd/ pràk prathame vastràptiþ samàgama÷ ca^api bandhakyà// 86.17ab/ rajakena samàyogo jalaja^dravya^àgama÷ ca parato +ataþ/ 86.17cd/ hasty^upajãvi^samàja÷ ca^asmàd dhana^hasti^labdhi÷ ca// 86.18ab/ dvàtriü÷at^pravibhaktaü dikcakraü *vàstuvat sanemy uktam[K.vàstubandhane apy uktam]/ 86.18cd/ ara^nàbhi^sthair antaþ phalàni navadhà vikalpyàni// 86.19ab/ nàbhisthe bandhu^suhçt^samàgamas tuùñir uttamà bhavati/ 86.19cd/ pràg rakta^pañña^vastra^àgamas tv are nçpati^saüyogaþ// 86.20ab/ àgneye kaulika^takùa^pàrikarma^a÷va^såta^saüyogaþ/ 86.20cd/ labdhi÷ ca tatkçtànàü dravyàõàm a÷va^labdhir và// 86.21ab/ nemã^bhàgaü buddhvà nàbhã^bhàgaü ca dakùiõe yo +araþ/ 86.21cd/ dhàrmika^jana^saüyogas tatra bhaved dharma^làbha÷ ca// 86.22ab/ usrà^krãóaka^kàpàlika^àgamo nairçte samuddiùñaþ/ 86.22cd/ vçùabhasya ca^atra labdhir màùa^kulattha^àdyam a÷anam ca// 86.23ab/ aparasyàü di÷i yo +aras tatra^àsaktiþ kçùãvalair bhavati/ 86.23cd/ sàmudradravya^susàra^kàca^phala^madya^labdhi÷ ca// 86.24ab/ bhàravaha^takùa^bhikùuka^sandar÷anam api ca vàyu^dik^saüsthe/ 86.24cd/ tilaka^kusumasya labdhiþ sanàga^punnàga^kusumasya// 86.25ab/ kauberyàü di÷i *yo +aras tatrastho[K.÷akunaþ ÷àntàyàü] vitta^làbham àkhyàti/ 86.25cd/ bhàgavatena samàgamanam[K.å.samàgamam] àcaùñe pãta^vastrai÷ ca// 86.26ab/ ai÷àne vratayuktà vanità sandar÷anaü samupayàti/ 86.26cd/ labdhi÷ ca parij¤eyà kçùõàyaþ^÷astra[K.kçùõàyovastra]^ghaõñànàm// 86.27ab/ yàmye +aùñàü÷e pa÷càd dvi^ùañ^tri^sapta^aùñameùu madhya^phalà/ 86.27cd/ saumyena ca dvitãye ÷eùeùv ati÷obhanà yàtrà// 86.28ab/ abhyantare tu nàbhyàü ÷ubhaphaladà bhavati ùañsu ca^areùu/ 86.28cd/ vàyavyà^nairçtayor arayoþ[K.?ubhayyoþ] kle÷àvahà yàtrà// 86.29ab/ ÷àntàsu dikùu phalam idam uktaü dãptàsv ato +abhidhàsyàmi/ 86.29cd/ aindryàü bhayaü narendràt samàgama÷ ca^eva ÷àtråõàm// 86.30ab/ tad^anantara^di÷i nà÷aþ kanakasya bhayaü suvarõakàràõàm/ 86.30cd/ artha^kùayas tçtãye kalahaþ ÷astra^prakopa÷ ca// 86.31ab/ agnibhayaü ca caturthe bhayam àgneye ca bhavati caurebhyaþ/ 86.31cd/ koõàd api dvitãye dhana^kùayo nçpa^suta^vinà÷aþ// 86.32ab/ pramadà^garbha^vinà÷as tçtãya^bhàge bhavec caturthe ca/ 86.32cd/ hairaõyaka^kàrukayoþ pradhvaüsaþ ÷astra^kopa÷ ca// 86.33ab/ atha pa¤came nçpa^bhayaü màrã^mçta^dar÷anaü ca vaktavyam/ 86.33cd/ ùaùñhe tu bhayaü j¤eyaü gandharvàõàü saóombànàm// 86.34ab/ dhãvara^÷àkunikànàü saptama^bhàgàd[K.bhàge] bhayaü bhavati dãpte/ 86.34cd/ bhojana^vighàta ukto nirgrantha^bhayaü ca tatparataþ// 86.35ab/ kalaho nairçta^bhàge raktasràvo +atha ÷astra^kopa÷ ca/ 86.35cd/ aparàdye carmakçtaü vina÷yate carmakàra^bhayam// 86.36ab/ tadanantaraü[K.tadanantare] parivràñ^÷ravaõa^bhayaü tatpare tv ana÷anabhayam/ 86.36cd/ vçùñibhayaü vàruõye ÷va^taskaràõàü bhayaü parataþ// 86.37ab/ vàyu^grasta^vinà÷aþ pare pare ÷astra^pusta^*vàrtànàm[K.vàrttànàm]/ 86.37cd/ koõe pustakanà÷aþ pare viùa^stena^vàyu^bhayam// 86.38ab/ parato vitta^vinà÷o mitraiþ saha vigraha÷ ca vij¤eyaþ/ 86.38cd/ tasya^àsanne +a÷vavadho bhayam api ca purodhasaþ proktam// 86.39ab/ goharaõa^÷astra^ghàtàv udak pare sàrtha^ghàta^dhana^nà÷au/ 86.39cd/ àsanne ca ÷vabhayaü vràtya^dvija^dàsa^gaõikànàm// 86.40ab/ ai÷ànasya^àsanne citra^ambara^citrakçd^bhayaü proktam/ 86.40cd/ ai÷àne tv agni^bhayaü dåùaõam apy uttama^strãõàm// 86.41ab/ pràk tasya^eva^àsanne duþkha^utpattiþ striyà vinà÷a÷ ca/ 86.41cd/ bhayam årdhvaü rajakànàü vij¤eyaü kàcchikànàü ca// 86.42ab/ hasty^àroha^bhayaü syàd dvirada^vinà÷a÷ ca maõóala^samàptau/ 86.42cd/ abhyantare tu dãpte patnã^maraõaü dhruvaü pårve// 86.43ab/ ÷astra^anala^prakopa^àgneye vàji^maraõa^÷ilpi^bhayam/ 86.43cd/ yàmye dharma^*vinà÷o +apare[K.vinà÷aþ pare] +agny^avaskanda^cokùa^vadhàþ// 86.44ab/ apare tu karmiõàü bhayam atha koõe ca^anile khara^uùñra^vadhaþ/ 86.44cd/ atra^eva manuùyàõàü visåcikà[K.vi÷åcikà]^viùa^bhayaü bhavati// 86.45ab/ udag artha^vipra^pãóà di÷y ai÷ànyàü tu citta^santàpaþ/ 86.45cd/ gràmãõa^gopa^pãóà ca tatra nàbhyàü tathà^àtma^vadhaþ// 87 virutàdhyàyþ 87.01a ÷yàmà^÷yena^÷a÷aghna^va¤jula^÷ikhi^÷rãkarõa^cakràhvayà÷ 87.01b càùa^aõóãraka^kha¤jarãñaka^÷uka^dhvàïkùàþ kapotàs trayaþ[K.trayàþ]/ 87.01c bhàradvàja^kulàlakukkuña^kharà hàrãta^gçdhrau kapiþ 87.01d pheõñaþ kukkuña^pårõakåña^*cañakàþ proktà[K.cañakà÷ ca uktà] divàsa¤caràþ// 87.02a lomà÷ikà piïgala^cchippikà^àkhyau 87.02b valgulã^ulåkau ÷a÷aka÷ ca ràtrau/ 87.02c sarve svakàla^utkrama^càriõaþ syur 87.02d de÷asya nà÷àya nçpa^antadà và// 87.03a haya^nara^bhujaga^uùñra^dvãpi^siüha^çkùa^godhà 87.03b vçka^nakula^kuraïga^÷va^aja^go^vyàghra^haüsàþ/ 87.03c pçùata^mçga^÷çgàla^÷vàvid^àkhya^anyapuùñà 87.03d dyuni÷am api bióàlaþ sàrasaþ såkara÷ ca// 87.04ab/ bhaùa^kåñapåri[U.kåñapåri]^kurabaka^karàyikàþ pårõakåña^saõj¤àþ syuþ/ 87.04cd/ nàmàny ulåkaceñyàþ piïgalikà pecikà hakkà// 87.05ab/ kapotakã ca ÷yàmà va¤julakaþ kãrtyate khadiraca¤cuþ/ 87.05cd/ chucchundarã nçpa^sutà vàleyo gardabhaþ proktaþ// 87.06ab/ srotas^*taóàgabhedya[K.taóàgabhedyeka]^ekaputrakaþ kalahakàrikà ca ralà/ 87.06cd/ bhçïgàravac ca viruvati[K.và÷ati] ni÷i bhåmau dvy^aïgula^÷arãrà// 87.07ab/ durbaliko bhàõóãkaþ pràcyànàü dakùiõaþ pra÷asto +asau/ 87.07cd/ dhikkàro mçgajàtiþ kçkavàkuþ kukkuñaþ proktaþ// 87.08ab/ gartàkukkuñakasya prathitaü tu kulàlakukkuño nàma/ 87.08cd/ gçhagodhikà^iti saüj¤à vij¤eyà kuóyamatsyasya// 87.09ab/ divyo dhanvana uktaþ kroóaþ syàt såkaro +atha gaurusrà/ 87.09cd/ ÷và sàrameya ukto jàtyà cañikà ca såkarikà// 87.10ab/ evaü de÷e de÷e tadvidbhyaþ samupalabhya nàmàni// 87.10cd/ ÷akuna^ruta^j¤àna^arthaü ÷àstre sa¤citya[K.sa¤cintya] yojyàni// 87.11ab/ va¤julaka^rutaü tittió iti dãptam atha kilkili^iti tatpårõam/ 87.11cd/ ÷yena^÷uka^gçdhra^kaïkàþ prakçter anyasvarà dãptàþ// 87.12ab/ yàna^àsana^÷ayyà^nilayanaü kapotasya sadma^vi÷anaü và/ 87.12cd/ a÷ubha^pradaü naràõàü jàti^vibhedena kàlo +anyaþ// 87.13ab/ àpàõóurasya varùàc citra^kapotasya ca^eva ùaõmàsàt/ 87.13cd/ kuïkuma^dhåmrasya phalaü sadyaþ pàkaü kapotasya// 87.14ab/ cicid iti ÷abdaþ pårõaþ ÷yàmàyàþ ÷åli÷ål iti ca dhanyaþ/ 87.14cd/ cacca^iti dãptaþ syàt svapriya^làbhàya[K.yogàya] cikcig iti// 87.15ab/ hàrãtasya tu ÷abdo gugguþ pårõo +apare pradãptàþ syuþ/ 87.15cd/ svara^vaicitryaü sarvaü bhàradvàjyàþ ÷ubhaü proktam// 87.16ab/ kiùkiùi^÷abdaþ pårõaþ karàyikàyàþ ÷ubhaþ kahakaha^iti/ 87.16cd/ kùamàya[K.å.kùemàya] kevalaü karakara^iti na tv artha^siddhi^karaþ// 87.17ab/ koñukli^iti kùemyaþ svaraþ kañukli^iti vçùñaye tasyàþ/ 87.17cd/ aphalaþ koñikili^iti ca dãptaþ khalu guü kçtaþ ÷abdaþ// 87.18a ÷astraü[K.å.÷astam] vàme dar÷anaü divyakasya 87.18b siddhir j¤eyà hasta^màtra^ucchritasya/ 87.18c tasminn eva pronnatasthe ÷arãràd 87.18d dhàtrã va÷yaü sàgaràntà^abhyupaiti// 87.19a phaõito +abhimukhàgamo +arisaïgaü 87.19b kathayati bandhu[K.bandha]^vadha^atyayaü ca yàtuþ/ 87.19c atha và samupaiti savyabhàgàt 87.19d na sa siddhyai ku÷alo gamàgame ca// 87.20a abjeùu mårdhasu ca vàji^gaja^uragàõàü 87.20b ràjya^pradaþ ku÷ala^kçt^÷uci^÷àdvaleùu/ 87.20c bhasma^asthi^kàùñha^tuùa^ke÷a^tçõeùu duþkhaü 87.20d dçùñaþ karoti khalu kha¤janako +abdam ekam// 87.21a kilikilkili tittira^svanaþ 87.21b ÷àntaþ ÷asta^phalo +anyathà^aparaþ/ 87.21c ÷a÷ako ni÷i vàma^pàr÷vago 87.21d và÷an ÷asta^phalo nigadyate// 87.22a kilikili^virutaü kapeþ pradãptaü 87.22b na ÷ubha^phala^pradam uddi÷anti yàtuþ/ 87.22c ÷ubham api kathayanti cuglu÷abdaü 87.22d kapisadç÷aü ca kulàlakukkuñasya// 87.23a pårõànanaþ kçmi^pataïga^pipãlakà^àdyai÷ 87.23b càùaþ pradakùiõam upaiti narasya yasya/ 87.23c khe svastikaü yadi karoty atha và yiyàsos 87.23d tasya^artha^làbham aciràt sumahat karoti// 87.24a càùasya kàkena virudhyata÷ cet 87.24b paràjayo dakùiõa^bhàga^gasya/ 87.24c vadhaþ prayàtasya tadà narasya 87.24d viparyaye tasya jayaþ pradiùñaþ// 87.25a keka^iti pårõakuñavad yadi vàmapàr÷ve 87.25b càùaþ karoti virutaü jayakçt tadà syàt/ 87.25c krekra^iti[K.krakreti] tasya virutaü na ÷ivàya dãptaü 87.25d sandar÷anaü ÷ubhadam asya sadaiva yàtuþ// 87.26a aõóãrakaù ñã^iti rutena pårõaù^ 87.26b ñiññiññi÷abdena tu dãpta uktaþ/ 87.26c pheõñaþ ÷ubho dakùiõa^bhàga^saüstho 87.26d na và÷ite tasya kçto vi÷eùaþ// 87.27a ÷rãkarõa^rutaü tu dakùiõe 87.27b kvakvakva^iti ÷ubhaü prakãrtitam/ 87.27c madhyaü khalu cikciki^iti yac^ 87.27d ÷eùaü sarvam u÷anti niùphalam// 87.28a durbaler api cirilvirilv iti 87.28b proktam iùñaphaladaü hi vàmataþ/ 87.28c vàmata÷ ca yadi dakùiõaü vrajet 87.28d kàrya^siddhim acireõa yacchati// 87.29a cikciki^và÷itam eva tu kçtvà 87.29c dakùiõa^bhàgam upaiti tu vàmàt/ 87.29c kùemakçd eva na sàdhayate +arthàn 87.29d vyatyaya^go vadha^bandha^bhayàya// 87.30ab/ krakra^iti ca sàrikà drutaü tretre và^apy^abhayà virauti yà/ 87.30cd/ sà vakti yiyàsato +aciràd gàtrebhyaþ[K.gàtrebhya] kùatajasya visrutim// 87.31ab/ pheõñakasya vàmata÷ cirilvirilv iti svanaþ/ 87.31cd/ ÷obhano nigadyate pradãpta ucyate +aparaþ// 87.32a ÷reùñhaü kharaü sthàsnum u÷anti vàmam 87.32b oü^kàra^÷abdena hitaü ca yàtuþ/ 87.32c *ato +aparaü[K.ataþ paraü] gardabha^nàditaü yat 87.32d sarva^à÷rayaü tat pravadanti dãptam// 87.33a à^kàra^ràvã samçgaþ kuraïga 87.33b o^kàra^ràvã pçùata÷ ca pårõaþ/ 87.33c ye +anye svaràs te kathitàþ pradãptàþ 87.33d pårõàþ ÷ubhàþ pàpaphalàþ pradãptàþ// 87.34a bhãtà ruvanti kukukukv iti tàmracåóàs 87.34b tyaktvà rutàni bhayadàny aparàõi ràtrau/ 87.34c svasthaiþ svabhàva^virutàni ni÷àvasàne 87.34d tàràõi ràùñra^pura^pàrthiva^vçddhi^dàni// 87.35a nànàvidhàni virutàni hi chippikàyàs 87.35b tasyàþ ÷ubhàþ kulukulur na ÷ubhàs tu ÷eùàþ/ 87.35c yàtur bióàla^virutaü na ÷ubhaü sadaiva 87.35d gos tu kùutaü maraõam eva karoti yàtuþ// 87.36a huühuüguglug iti priyàm abhilaùan kro÷aty ulåko mudà 87.36b pårõaþ syàd gurulu pradãptam api ca j¤eyaü sadà kiskisi/ 87.36c vij¤eyaþ kalaho yadà balabalaü tasya[K.tasyàþ] asakçd và÷itaü 87.36d doùàya^eva ñañaññaña^iti na ÷ubhàþ ÷eùàs tu dãpta[K.dãptàþ]svaràþ// 87.37ab/ sàrasa^kåjitam iùñaphalaü tad yad yugapad^virutaü mithunasya/ 87.37cd/ ekarutaü na ÷ubhaü yadi và syàd ekarute pravirauti[K.pratirauti] cireõa// 87.38ab/ cirilvirilv iti svaraiþ ÷ubhaü karoti piïgalàþ[K.piïgalà]/ 87.38cd/ ato +apare tu ye svaràþ pradãpta^saüj¤itàs tu te// 87.39a i÷ivirutaü gamana^pratiùedhi 87.39b ku÷uku÷u cet kalahaü prakaroti/ 87.39c abhimata^kàrya^gatiü ca yathà sà 87.39d kathayati taü ca vidhiü kathayàmi// 87.40a dinànta^sandhyà^samaye nivàsam 87.40b àgamya tasyàþ prayata÷ ca vçkùam/ 87.40c devàn samabhyarcya pitàmaha^àdãn 87.40d nava^ambaras taü ca taruü sugandhaiþ// 87.41a eko ni÷ãthe +anala^dik^sthita÷ ca 87.41b divya^itarais tàü ÷apathair niyojya/ 87.41c pçcched yathàcintitam artham evam 87.41d anena mantreõa yathà^à÷çõoti// 87.42ab/ viddhi bhadre mayà yat tvam imam arthaü pracodità/ 87.42cd/ kalyàõi sarva^vacasàü veditrã tvaü prakãrtyase// 87.43ab/ àpçcche +adya gamiùyàmi vedita÷ ca punas tv aham/ 87.43cd/ pràtar àgamya pçcche tvàm àgneyãü di÷am à÷ritaþ// 87.44ab/ pracodayàmy ahaü yat tvàü tan me vyàkhyàtum arhasi/ 87.44cd/ svaceùñitena kalyàõi yathà vedmi niràkulam// 87.45a ity evam ukte taru^mårdha^gàyà÷ 87.45b cirilvirilvi^iti rute +artha^siddhiþ/ 87.45c atyàkulatvaü[U.avyàkulatvam] di÷ikàra^÷abde 87.45d kucàkucà^ity evam udàhçte và// 87.46a avàk^pradàne *+api hita[K.vihita]^artha^siddhiþ 87.46b pårva^ukta^dikcakra^phalair ato +anyat/ 87.46c vàcyaü phalaü ca^uttama^madhya^nãca^ 87.46d ÷àkhà^sthitàyàü vara^madhya^nãcam// 87.47a diïmaõóale +abhyantara^bàhya^bhàge 87.47b phalàni vindyàd gçhagodhikàyàþ/ 87.47c chucchundarã cicció iti pradãptà 87.47d pårõà tu sà tittió iti svanena// 88 ÷vacakràdhyàyaþ 88.01a nç^turaga^kari^kumbha^paryàõa^sakùãravçkùa^iùñakàsa¤caya^cchatra^÷ayyà^àsana^ulåkhalàni dhvajaü càmaraü ÷àdvalaü puùpitaü và prade÷aü yadà ÷và^avamåtrya^agrato yàti yàtus tadà kàrya^siddhir bhaved àrdrake gomaye miùñabhojya^àgamaþ ÷uùka^sammåtraõe ÷uùkam annaü guóo modaka^avàptir eva^atha và 88.01b atha viùataru^kaõñhakã^kàùñha^pàùàõa^÷uùkadruma^asthi^÷ma÷ànàni måtrya^avahatya^atha và yàyino +agresaro +aniùñam àkhyàti ÷ayyà^kulàla^àdi bhàõóàny abhuktàny abhinnàni và måtrayan kanyakà^doùakçd bhujyamànàni ced duùñatàü tad^gçhiõyàs tathà syàd upànat^phalaü gos tu sammåtraõe +avarõa^jaþ[K.varõajaþ] saïkaraþ/ 88.01c gamana^mukham upànahaü sampragçhya^upatiùñhed yadà syàd tadà siddhaye màüsa^pårõa^ànane +artha^àptir àdreõa ca^asthnà ÷ubhaü sa^agny^alàtena ÷uùkeõa ca^asthnà gçhãtena mçtyuþ pra÷ànta^ulmukena^abhighàto +atha puüsaþ ÷iro^hasta^pàda^àdi vaktre bhuvo +abhyàgamo[K.hyàgamo] vastra^cãra^àdibhir vyàpadaþ ke cid àhuþ savastre ÷ubham 88.01d pravi÷ati tu gçhaü sa^÷uùka^asthi^vaktre pradhànasya tasmin vadhaþ ÷çïkhalà^÷ãrõa^vallã^varatrà^àdi và bandhanaü ca^upagçhya^upatiùñhed yadà syàt tadà bandhanaü leóhi pàdau vidhunvan svakarõàv upary àkramaü÷ ca^api vighnàya yàtur virodhe virodhas tathà sva^aïga^kaõóåyane syàt svapaü÷ ca^årdhva^pàdaþ sadà doùakçt// 88.02a sårya^udaye +arka^abhimukho virauti 88.02b gràmasya madhye yadi sàrameyaþ/ 88.02c eko yadà và bahavaþ sametàþ 88.02d ÷aüsanti de÷a^adhipam anyam à÷u// 88.03a sårya^unmukhaþ ÷và^analadik^sthita÷ ca 88.03b caura^anala^tràsa^karo +acireõa/ 88.03c madhyàhna^kàle +anala^mçtyu^÷aüsã 88.03d sa÷oõitaþ syàt kalaho +aparàhõe// 88.04a ruvan dine÷a^abhimukho +astakàle 88.04b kçùãbalànàü bhayam à÷u datte[K.dhatte]/ 88.04c pradoùa^kàle +aniladiï^mukha÷ ca[K.tu] 88.04d datte[K.dhatte] bhayaü màruta^taskara^uttham// 88.05a udaï^mukha÷ ca^api ni÷àrdha^kàle 88.05b vipravyathàü goharaõaü ca ÷àsti/ 88.05c ni÷àvasàne ÷ivadin^mukha÷ ca 88.05d kanyà^abhidåùa^anala^garbhapàtàn// 88.06a uccaiþ svaràþ syus tçõa^kåña^saüsthàþ 88.06b pràsàda^ve÷ma^uttama^saüsthità và/ 88.06c varùàsu vçùñiü kathayanti tãvràm 88.06d anyatra mçtyuü dahanaü ruja÷ ca// 88.07a pràvçñ^kàle +avagrahe +ambho +avagàhya 88.07b pratyàvartai[K.pratyàvçttai] recakai÷ ca^apy abhãkùaõam[K.abhãkùõam]/ 88.07c àdhunvanto và pibanta÷ ca toyaü 88.07d vçùñiü kurvanty antare dvàda÷àhàt// 88.08a dvàre ÷iro nyasya bahiþ ÷arãraü 88.08b roråyate ÷và gçhiõãü vilokya/ 88.08c roga^pradaþ syàd atha mandira^antar^ 88.08d bahir^mukho *vakti ca[K.÷aüsati] bandhakãü tàm// 88.09ab/ kuóyam utkirati ve÷mano yadà tatra khànaka^bhayaü bhavet tadà/ 88.09cd/ goùñham utkirati go^grahaü vaded dhànya^labdhim api dhànya^bhåmiùu// 88.10a ekena^akùõà sa^a÷ruõà dãna^dçùñir 88.10b manda^àhàro duþkha^kçt tad^gçhasya/ 88.10c gobhiþ sàkaü[K.sàrdhaü] krãóamàõaþ subhikùaü 88.10d kùema^àrogyaü ca^abhidhatte mudaü ca// 88.11a vàmaü jighrej jànu vitta^àgamàya 88.11b strãbhiþ sàkaü vigraho dakùiõaü cet/ 88.11c åruü vàmaü ca^indriya^artha^upabhogaþ[K.upabhogàþ] 88.11d savyaü jighred iùña^mitrair virodhaþ// 88.12a pàdau jighred yàyina÷ ced ayàtràü 88.12b pràha^artha^àptiü và¤chitàü ni÷calasya/ 88.12c sthàna^sthasya^upànahau ced vijighret 88.12d kùipraü yàtràü sàrameyaþ karoti// 88.13a ubhayor api jighraõe hi bàhvor 88.13b vij¤eyo ripu^caura^samprayogaþ/ 88.13c atha bhasmani gopayãta bhakùàn 88.13d màüsa^asthãni ca[K.và ca] ÷ãghram agnikopaþ// 88.14a gràme bhaùitvà ca bahiþ ÷ma÷àne 88.14b bhaùanti ced uttama^puü^vinà÷aþ/ 88.14c yiyàsata÷ ca^abhimukho virauti 88.14d yadà tadà ÷và niruõaddhi yàtràm// 88.15a ukàra^*varõe virute[K.varõena rute] +artha^siddhir 88.15b okàra^varõena ca vàma^pàr÷ve/ 88.15c vyàkùepam aukàra^rutena vindyàn 88.15d niùedhakçt sarvarutai÷ ca pa÷càt// 88.16a *khaükha^iti[K.saïkheti] ca^uccai÷ ca muhurmuhur ye 88.16b ruvanti daõóair iva tàóyamànàþ/ 88.16c ÷vàno +abhidhàvanti ca maõóalena 88.16d te ÷ånyatàü mçtyu^bhayaü ca kuryuþ// 88.17a prakà÷ya dantàn yadi leóhi sçkviõã 88.17b tadà^a÷anaü mçùñam[K.miùñam] u÷anti tadvidaþ/ 88.17c yadà^ànanaü *leóhi punar[K.ca avalihen] na sçkviõã 88.17d pravçtta^bhojye +api tadà^anna^vighna^kçt// 88.18a gràmasya madhye yadi và purasya 88.18b bhaùanti saühatya muhurmuhur ye/ 88.18c te kle÷am àkhyànti tad^ã÷varasya 88.18d ÷và^araõya^saüstho mçgavad vicintyaþ// 88.19a vçkùa^upage kro÷ati toya^pàtaþ 88.19b syàd indrakãle sacivasya pãóà/ 88.19c vàyor gçhe sasya^bhayaü gçha^antaþ 88.19d pãóà purasya^eva ca gopura^sthe// 88.20a bhayaü ca ÷ayyàsu tad^ã÷varàõàü 88.20b yàne bhaùanto bhayadà÷ ca pa÷càt/ 88.20c atha^apasavyà jana^sannive÷e 88.20d bhayaü bhaùantaþ kathayanty arãõàm// 89 ÷ivàrutàdhyàyaþ 89.01a ÷vabhiþ ÷çgàlàþ sadç÷àþ phalena 89.01b vi÷eùa eùàü ÷i÷ire madàptiþ/ 89.01c håhå rutànte parata÷ ca ñàñà 89.01d pårõaþ svaro +anye kathitàþ pradãptàþ// 89.02a lomà÷ikàyàþ khalu kakka÷abdaþ 89.02b pårõaþ svabhàva^prabhavaþ sa tasyàþ/ 89.02c ye +anye svaràs te prakçter apetàþ 89.02d sarve ca dãptà iti sampradiùñàþ// 89.03ab/ pårvodãcyoþ ÷ivà ÷astà ÷àntà sarvatra påjità/ 89.03cd/ dhåmità^abhimukhã hanti svaradãptà digã÷varàn// 89.4ab[K.omitted]/ ràjà kumàro netà ca dåtaþ ÷reùñhã caro dvijaþ/ 89.4cd[K.omitted]/ gaja^adhyakùa÷ ca pårvà^àdyàþ kùatriya^àdyà÷ caturdi÷am// 89.05ab/ sarvadikùv a÷ubhà dãptà vi÷eùeõa^ahny a÷obhanà/ 89.05cd/ pure sainye +apasavyà ca kaùñà såryonmukhã ÷ivà// 89.06ab/ yàhi^ity agnibhayaü ÷àsti ñàña^iti mçta^vedikà/ 89.06cd/ dhigdhig duùkçtim[K.duùkçtam] àcaùñe sajvàlà de÷anà÷inã// 89.07ab/ naiva dàruõatàm eke sajvàlàyàþ pracakùate/ 89.07cd/ arkàdyanalavat tasyà vaktraü làlàsvabhàvataþ// 89.08ab/ anyapratirutà yàmyà sà^udbandha^mçta^÷aüsinã/ 89.08cd/ vàruõy anurutà sà^eva ÷aüsate salile mçtam// 89.09ab/ akùobhaþ ÷ravaõaü ca^iùñaü dhanapràptiþ priyàgamaþ/ 89.09cd/ kùobhaþ pradhàna^bheda÷ ca vàhanànàü ca sampadaþ// 89.10ab/ phalam à saptamàd etad agràhyaü parato rutam/ 89.10cd/ yàmyàyàü tad^viparyastaü phalaü ùañ^pa¤camàd çte// 89.11ab/ yà romà¤caü manuùyàõàü ÷akçn^måtraü ca vàjinàm/ 89.11cd/ ràvàt tràsaü ca janayet sà ÷ivà na ÷iva^pradà// 89.12ab/ maunaü gatà pratirute nara^dvirada^*vàjibhiþ[K.vàjinàm]/ 89.12cd/ yà ÷ivà sà ÷ivaü sainye pure và samprayacchati// 89.13ab/ bhebhà^iti ÷ivà bhayaïkarã bhobho vyàpadam àdi÷ec ca sà/ 89.13cd/ mçti^bandha^nivedinã phiphe[K.phipha] håhå ca^àtmahità ÷ivà svare// 89.14a ÷àntà tv a^varõàt *param à^ruvantã[K.pavanau ruvantã] 89.14b ñàñàm udãrõàm iti và÷yamànà/ 89.14c ñeñe ca pårvaü parata÷ ca thethe 89.14d tasyàþ sva^tuùñi^prabhavaü rutaü tat// 89.15a uccair ghoraü varõam uccàrya pårvaü 89.15b pa÷càt kro÷et kroùñukasya^anuråpam/ 89.15c yà sà kùemaü pràha vittasya càptiü 89.15d saüyogaü và proùitena priyeõa// 90 mçgaceùñitàdhyàyaþ 90.01a sãmà^gatà vanya^mçgà ruvantaþ 90.01b sthità vrajanto +atha samàpatantaþ/ 90.01c sampraty^atãta^eùya^bhayàni dãptàþ 90.01d kurvanti ÷ånyaü parito bhramantaþ// 90.02a te gràmya^sattvair anuvà÷yamànà 90.02b bhayàya rodhàya bhavanti vanyaiþ/ 90.02c dvàbhyàm api pratyanuvà÷itàs te 90.02d vandi^*grahàyai ca[K.grahàyaiva] mçgà ruvanti[K.bhavanti]// 90.03a vanye sattve dvàra^saüsthe purasya 90.03b rodho vàcyaþ sampraviùñe vinà÷aþ/ 90.03c såte mçtyuþ syàd bhayaü saüsthite ca 90.03d gehaü yàte bandhanaü sampradiùñam// 91 gaveïgitàdhyàyaþ 91.01a gàvo dãnàþ pàrthivasya^a÷ivàya 91.01b pàdair bhåmiü kuññayantya÷ ca rogàn/ 91.01c mçtyuü kurvanty a÷ru^pårõa^àyata^akùyaþ 91.01d patyur bhãtàs taskaràn à^ruvantyaþ// 91.02ab/ akàraõe kro÷ati ced anartho bhayàya ràtrau vçùabhaþ ÷ivàya/ 91.02cd/ bhç÷aü niruddhà yadi makùikàbhis tadà^à÷u vçùñiü saramàtmajair và// 91.03a àgacchantyo ve÷ma bambhàraveõa 91.03b saüsevantyo goùñha^vçddhyai gavàü gàþ/ 91.03c àrdra^aïgyo và hçùñaromõyaþ prahçùñà 91.03d dhanyà gàvaþ syur mahiùyo +api ca^evam// 92 a÷veïgitàdhyàyaþ 92.01a utsargàn na ÷ubhadam *àsanàt parasthaü[K.å.àsanàparasthaü] 92.01b vàme ca jvalanam ato +aparaü pra÷astam/ 92.01c sarva^aïga^jvalanam avçddhidaü hayànàü 92.01d dve varùe dahana^kaõà÷ ca dhåpanaü và// 92.02a antaþpuraü nà÷am upaiti meóhre 92.02b ko÷aþ kùayaü yàty udare pradãpte/ 92.02c pàyau ca pucche ca paràjayaþ syàd 92.02d vaktra^uttama^aïga^jvalane jaya÷ ca// 92.03a skandha^àsana^aüsa^jvalanaü jayàya 92.03b bandhàya pàda^jvalanaü pradiùñam/ 92.03c lalàña^vakùo *+akùi^bhuje ca[K.akùibhujeùu] dhåmaþ 92.03d paràbhavàya jvalanaü jayàya// 92.04a nàsàpuña^protha^÷iro +a÷rupàta^ 92.04b *netre ca[K.netreùu] ràtrau jvalanaü jayàya/ 92.04c palà÷a^tàmra^asita^karburàõàü 92.04d nityaü ÷uka^àbhasya sitasya ca^iùñam// 92.05a pradveùo yavasa^ambhasàü prapatanaü svedo nimittàd vinà 92.05b kampo và vadanàc ca rakta^patanaü dhåmasya và sambhavaþ/ 92.05c asvapna÷ ca virodhinàü[K.virodhità] ni÷i divà nidrà^alasa^dhyànatà/ 92.05d sàdo +adho^mukhatà viceùñitam idaü neùñaü smçtaü vàjinàm// 92.06ab/ àrohaõam anya^vàjinàü paryàõa^àdiyutasya vàjinaþ/ 92.06cd/ upavàhya^turaïgamasya và kalpasya^eva vipanna^÷obhanà// 92.07a krau¤cavad ripu^vadhàya hreùitaü[K.heùitaü] 92.07b grãvayà tv acalayà ca sa^unmukham/ 92.07c snigdham uccam anunàdi hçùñavad^ 92.07d gràsa^ruddha^vadanai÷ ca vàjibhiþ// 92.08a pårõapàtra^dadhi^vipra^devatà 92.08b gandha^puùpa^phala^kà¤cana^àdi và/ 92.08c dravyam iùñam atha và paraü bhaved 92.08d dhreùatàü[K.dheùatàü] yadi samãpato jayaþ// 92.09a bhakùya^pàna^khalina^abhinandinaþ 92.09b patyur aupayika^nandino +atha và/ 92.09c savya^pàr÷va^gata^dçùñayo +atha và 92.09d và¤chita^artha^phaladàs turaïgamàþ// 92.10a vàmai÷ ca pàdair abhitàóayanto mahãü 92.10b pravàsàya bhavanti bhartuþ/ 92.10c sandhyàsu dãptàm avalokayanto 92.10d hreùanti[K.heùanti] ced bandha^paràjayàya// 92.11a atãva hreùanti[K.heùanti] kiranti vàlàn 92.11b nidràratà÷ ca pravadanti yàtràm/ 92.11c roma^tyajo dãna^khara^svarà÷ ca 92.11d pàü÷ån grasanta÷ ca bhayàya dçùñàþ// 92.12a samudgavad dakùiõa^pàr÷va^÷àyinaþ 92.12b padaü samutkùipya ca dakùiõaü sthitàþ/ 92.12c jayàya ÷eùeùv api vàhaneùv idaü 92.12d phalaü yathàsambhavam àdi÷ed budhaþ// 92.13a àrohati kùitipatau vinaya^upapanno 92.13b yàtrà^anugo +anya^turagaü pratihreùate[K.pratiheùate] ca/ 92.13c vaktreõa và spç÷ati dakùiõam àtma^pàr÷vaü 92.13d yo +a÷vaþ sa bhartur aciràt pracinoti lakùmãm// 92.14a muhurmuhur måtra^÷akçt karoti 92.14b na tàóyamàno +apy anulomayàyã/ 92.14c akàrya^bhãto +a÷ru^vilocana÷ ca 92.14d ÷ivaü[K.÷ubham] na bhartus turago +abhidhatte// 92.15ab/ uktam idaü haya^ceùñitam ata årdhvaü dantinàü pravakùyàmi/ 92.15cd/ teùàü tu danta^kalpana^bhaïga^mlàna^àdi^ceùñàbhiþ// 93 hasticeùñitàdhyàyaþ 93.01ab/ dantasya måla^paridhiü dvir àyataü prohya kalpayet^÷eùam/ 93.01cd/ adhikam anåpa^caràõàü nyånaü giri^càriõàü ki¤ cit// 93.02ab/ ÷rãvatsa^vardhamàna^cchatra^dhvaja^càmara^anuråpeùu/ 93.02cd/ chede dçùñeùv àrogya^vijaya^dhana^vçddhi^saukhyàni// 93.03ab/ praharaõa^sadç÷eùu jayo nandyàvarte pranaùña^de÷a^àptiþ/ 93.03cd/ loùñe tu labdha^pårvasya bhavati de÷asya sampràptiþ// 93.04ab/ strãråpe +a÷va^vinà÷o[K.svavinà÷o] bhçïgàre +abhyutthite suta^utpattiþ/ 93.04cd/ kumbhena nidhi^pràptir yàtrà^vighnaü ca daõóena// 93.05ab/ kçkalàsa^kapi^bhujaïgeùv asubhikùa^vyàdhayo ripu^*va÷itvam[K.va÷atvam]/ 93.05cd/ gçdhra^ulåka^dhvàïkùa^÷yena^àkàreùu janamarakaþ// 93.06ab/ pà÷e +atha và kabandhe nçpa^mçtyur jana^vipat srute rakte/ 93.06cd/ kçùõe ÷yàve råkùe durgandhe ca^a÷ubhaü bhavati// 93.07ab/ ÷uklaþ samaþ sugandhiþ snigdha÷ ca ÷ubha^àvaho bhavec chedaþ/ 93.07cd/ galana^mlàna^phalàni ca dantasya samàni bhaïgena// 93.08a måla^madhya^da÷ana^agra^saüsthità 93.08b deva^daitya^manujàþ kramàt tataþ/ 93.08c sphãta^madhya^paripelavaü phalaü 93.08d ÷ãghra^madhya^cirakàla^sambhavam// 93.09ab/ danta^bhaïga^phalam atra dakùiõe bhåpa^de÷a^bala^vidrava^pradam/ 93.09cd/ vàmataþ suta^purohita^ibhayàn[K.ibhapàn] hanti sàñavika^dàra^nàyakàn// 93.10ab/ àdi÷ed ubhaya^bhaïga^dar÷anàt pàrthivasya sakalaü kula^kùayam/ 93.10cd/ saumya^lagna^tithi^bha^àdibhiþ ÷ubhaü vardhate +a÷ubham ato +anyathà vadet[K.bhavet]// 93.11ab/ kùãra^mçùña[K.kùãravçkùa]^phala^puùpa^pàdapeùv àpagà^taña^vighaññitena và/ 93.11cd/ vàma^madhya^rada^bhaïga^khaõóane[K.khaõóanaü] ÷atru^nà÷akçd ato +anyathà param// 93.12a skhalita^gatir akasmàt trasta^karõo +atidãnaþ 93.12b ÷vasiti mçdu sudãrghaü nyasta^hastaþ pçthivyàm/ 93.12c druta^mukulita^dçùñiþ svapna^÷ãlo vilomo 93.12d bhayakçd ahita^bhakùã naika÷o *+asçk^÷akçt^kçt[K.+asçk chakçt ca]// 93.13a valmãka^sthàõu^gulma^kùupa^taru^mathanaþ sva^icchayà hçùña^dçùñir 93.13b yàyàd yàtrà^anulomaü tvarita^pada^gatir vaktram unnàmya ca^uccaiþ/ 93.13c kakùyà^sannàha^kàle janayati ca muhuþ ÷ãkaraü bçühitaü và 93.13d tatkàle[K.tatkàlaü] và madàptir jayakçd atha radaü veùñayan dakùiõaü ca// 93.14a prave÷anaü vàriõi vàraõasya 93.14b gràheõa nà÷àya bhaven nçpasya/ 93.14c gràhaü gçhotvà[K.grihãtvà]^uttaraõaü nçpasya[K.å.dvipasya] 93.14d toyàt sthalaü vçddhi^karaü nçbhartuþ// 94 vàyasavirutàdhyàyaþ 94.01ab/ pràcyànàü dakùiõataþ ÷ubhadàþ[K.÷ubhadaþ] kàkàþ karàyikà vàmàþ[K.vàmà]/ 94.01cd/ viparãtam anya^de÷eùv avadhir loka^prasiddhyà^eva// 94.02ab/ vai÷àkhe nirupahate vçkùe nãóaþ subhikùa^÷iva^dàtà/ 94.02cd/ nindita^kaõñaki^÷uùkeùv asubhikùa^bhayàni tadde÷e// 94.03ab/ nãóe pràk ÷àkhàyàü ÷aradi bhavet prathama^vçùñir aparasyàm/ 94.03cd/ yàmya^uttarayor madhyàt[K.madhyà] pradhàna^vçùñis taror upari// 94.04ab/ ÷ikhi^di÷i maõóala^vçùñir nairçtyàü ÷àradasya niùpattiþ/ 94.04cd/ pari÷eùayoþ subhikùaü måùaka^*sampac ca[K.sampat tu] vàyavye// 94.05ab/ ÷ara^darbha^gulma^vallã^dhànya^pràsàda^geha^nimneùu/ 94.05cd/ ÷ånyo bhavati sa de÷a÷ caura^anàvçùñi^roga^àrtaþ// 94.06ab/ dvi^tri^catuþ^÷àvatvaü subhikùadaü pa¤cabhir nçpa^anyatvam/ 94.06cd/ aõóa^avakiraõam eka^aõóatà^aprasåti÷ ca na ÷ivàya// 94.07ab/ cauraka^varõai÷ caurà÷ citrair mçtyuþ sitais tu vahni^bhayam/ 94.07cd/ vikalair durbhikùa^bhayaü kàkànàü nirdi÷et^÷i÷ubhiþ// 94.08ab/ animitta^saühatair gràma^madhyagaiþ kùud^bhayaü praviruvadbhiþ[K.pravà÷adbhiþ]/ 94.08cd/ rodha÷ cakra^àkàrair abhighàto varga^varga^sthaiþ// 94.09ab/ abhayà÷ ca tuõóa^pakùai÷ caraõa^vighàtair janàn abhibhavantaþ/ 94.09cd/ kurvanti ÷atru^vçddhiü ni÷i vicaranto jana^vinà÷am// 94.10ab/ savyena khe bhramadbhiþ svabhayaü viparãta^maõóalai÷ ca paràt/ 94.10cd/ atyàkulaü bhramadbhir vàta^udbhramo bhavati kàkaiþ// 94.11ab/ årdhva^mukhà÷ cala^pakùàþ pathi bhayadàþ kùud^bhayàya dhànya^muùaþ/ 94.11cd/ senà^aïga^sthà yuddhaü parimoùaü ca^anyabhçta^pakùàþ// 94.12ab/ bhasma^asthi^ke÷a^patràõi vinyasan pati^vadhàya ÷ayyàyàm/ 94.12cd/ maõi^kusuma^àdy^avahanane[K.avahanena] sutasya *janmàpyathà^aïganàyà÷[K.janmàïganàyà÷ ca][U.janma^anyathà^aïganàyà÷] ca// 94.13ab/ pårõànane +artha^làbhaþ sikatà^dhànya^àrdramçt^kusuma^pårvaiþ/ 94.13cd/ bhayado jana^saüvàsàd yadi bhàõóàny apanayet kàkaþ// 94.14ab/ vàhana^÷astra^upànat^chatrachàyà^aïga^kuññane maraõam/ 94.14cd/ tatpåjàyàü påjà viùñhà^karaõe +anna^sampràptiþ// 94.15ab/ yad dravyam upanayet tasya labdhir apaharati cet praõà÷aþ syàt/ 94.15cd/ pãta^dravyaiþ[K.pãtadravye] kanakaü vastraü *kàrpàsikaiþ sitaiþ[K.kàrpàsike site] råpyam// 94.16ab/ sakùãra^arjuna^va¤jula^kåladvaya^pulina^gà ruvanta÷ ca/ 94.16cd/ pràvçùi vçùñiü durdinam ançtau snàtà÷ ca pàü÷u^jalaiþ// 94.17ab/ dàruõa^nàdas taru^koñara^upago vàyaso mahà^bhayadaþ/ 94.17cd/ salilam avalokya viruvan vçùñikaro +abda^anuràvã ca// 94.18ab/ dãpta^udvigno viñape vikuññayan vahnikçd vidhuta^pakùaþ/ 94.18cd/ rakta^dravyaü dagdhaü tçõa^kàùñhaü và gçhe vidadhat// 94.19ab/ aindrya^àdi^dig avalokã sårya^abhimukho ruvan gçhe gçhinaþ/ 94.19cd/ ràjabhaya^cora^bandhana^kalahàþ syuþ pa÷u^bhayaü ca^iti// 94.20ab/ ÷àntàm aindrãm avalokayan ruyàd ràjapuruùa^mitra^àptiþ/ 94.20cd/ bhavati ca suvarõa^labdhiþ ÷àly^anna^guóa^a÷ana^àpti÷ ca// 94.21ab/ àgneyyàm analàjãvika^yuvati^pravara^dhàtu^làbha÷ ca/ 94.21cd/ yàmye màùa^kulåtthà[K.kulatthà]bhojyaü gàndharvikair yogaþ// 94.22ab/ nairçtyàü dåta^a÷va^upakaraõa^dadhi^taila^palala^bhojya^àptiþ/ 94.22cd/ vàruõyàü màüsa^surà^àsava^dhànya^samudra^ratna^àptiþ// 94.23ab/ màrutyàü ÷astra^àyudha^saroja^vallã^phala^a÷ana^àpti÷ ca/ 94.23cd/ saumyàyàü parama^anna^a÷anaü turaïga^ambara^pràptiþ// 94.24ab/ ai÷ànyàü sampràptir ghçta^pårõànàü bhaved anaóuha÷ ca/ 94.24cd/ evaü phalaü gçhapater gçha^pçùñha^samà÷rite bhavati// 94.25ab/ gamane karõasama÷ cet kùemàya na kàrya^siddhaye bhavati// 94.25cd/ abhimukham upaiti yàtur viruvan vinivartayed yàtràm// 94.26ab/ vàme và÷itvà^àdau dakùiõa^pàr÷ve +anuvà÷ate yàtuþ/ 94.26cd/ artha^apahàra^kàrã tad^viparãto +artha^siddhi^karaþ// 94.27ab/ yadi vàma eva viruvan[K.viruyàt] muhurmuhur yàyino +anuloma^gatiþ/ 94.27cd/ arthasya bhavati siddhyai pràcyànàü dakùiõa÷ ca^evam// 94.28ab/ vàmaþ pratiloma^gatir viruvan[K.và÷an] gamanasya vighnakçd bhavati/ 94.28cd/ tatrasthasya^eva phalaü kathayati tad^và¤chitaü gamane// 94.29ab/ dakùiõa^virutaü kçtvà vàme viruyàd yathà^ãpsita^avàptiþ/ 94.29cd/ prativà÷ya puro yàyàd drutam *atyarthàgamo bhavati[K.agre +arthàgamo +atimahàn]// 94.30ab/ prativà÷ya pçùñþato dakùiõena yàyàd drutaü kùataja^kàrã[K.kùatajakartà]/ 94.30cd/ ekacaraõo +arkam ãkùan viruvaü÷ ca puro rudhira^hetuþ// 94.31ab/ dçùñvà^arkam ekapàdas tuõóena likhed yadà svapicchàni/ 94.31cd/ purato janasya mahato vadham abhidhatte tadà balibhuk// 94.32ab/ sasya^upete kùetre viruvati ÷ànte sasasya^bhå^labdhiþ/ 94.32cd/ àkula^ceùño viruvan sãmànte kle÷akçd yàtuþ// 94.33ab/ susnigdha^patra^pallava^kusuma^phala^ànamra^surabhi^madhureùu/ 94.33cd/ sakùãra^avraõa^saüsthita^manoj¤a^vçkùeùu ca^artha^siddhi^karaþ[K.càrthakaraþ]// 94.34ab/ niùpanna^sasya^÷àdvala[K.÷àóvala, K's tr. ÷àdvala]^bhavana^pràsàda^harmya^hariteùu/ 94.34cd/ dhanya[K.dhànya]^ucchraya^maïgalyeùu ca^eva viruvan dhana^àgamadaþ// 94.35ab/ gopucchasthe valmãkage +atha và dar÷anaü bhujaïgasya/ 94.35cd/ sadyo jvaro mahiùage viruvati gulme phalaü svalpam// 94.36ab/ kàryasya vyàghàtas tçõakåñe vàmage +ambu^saüsthe[K.asthisaüsthe] và/ 94.36cd/ årdhva^agni^pluùñe +a÷ani^hate ca kàke vadho bhavati// 94.37ab/ kaõñaki^mi÷re saumye siddhiþ kàryasya bhavati kalaha÷ ca/ 94.37cd/ kaõñakini bhavati kalaho vallã^pariveùñite bandhaþ// 94.38ab/ chinna^agre +aïga^cchedaþ kalahaþ ÷uùka^druma^sthite dhvàükùe/ 94.38cd/ purata÷ ca pçùñhato và gomaya^saüsthe dhana^pràptiþ// 94.39ab/ mçta^puruùa^aïga^avayava^sthito +abhiviruvan[K.+abhivà÷an] karoti mçtyu^bhayam/ 94.39cd/ bha¤jann asthi ca ca¤cvà yadi viruvaty[K.và÷aty] asthi^bhaïgàya// 94.40ab/ rajjv^asthi^kàùñha^kaõñaki^niþsàra^÷iroruha^ànane ruvati/ 94.40cd/ bhujaga^gada^daüùñri^taskara^÷astra^agni^bhayàny anukrama÷aþ// 94.41ab/ sitakusuma^a÷uci^màüsa^ànane +artha^siddhir yathà^ãpsità yàtuþ/ 94.41cd/ *pakùau dhunvann[K.dhunvan pakùàv] årdhva^ànane ca vighnaü muhuþ kvaõati// 94.42ab/ yadi ÷çïkhalàü varatràü vallãü và^àdàya và÷ate bandhaþ/ 94.42cd/ pàùàõa^sthe ca bhayaü kliùña^apårva^adhvika^yuti÷ ca// 94.43ab/ anyonya^bhakùa^saükràmita^ànane tuùñir uttamà bhavati/ 94.43cd/ vij¤eyaþ strã^làbho dampatyor viruvator[K.và÷ator] yugapat// 94.44ab/ pramadà^÷ira^upagata^pårõa^kumbha^saüsthe +aïganà^artha^sampràptiþ/ 94.44cd/ ghaña^kuññane suta^vipad ghaña^upahadane +anna^sampràptiþ// 94.45ab/ skandhàvàra^àdãnàü nive÷a^samaye ruvaü÷ calat^pakùaþ/ 94.45cd/ såcayate +anyat^sthànaü[K.+anyasthànaü] ni÷cala^pakùas tu bhaya^màtram// 94.46ab/ pravi÷adbhiþ sainya^àdãn sagçdhra^kaïkair vinà^àmiùaü dhvàükùaiþ/ 94.46cd/ aviruddhais taiþ prãtir dviùatàü yuddhaü viruddhai÷ ca// 94.47ab/ bandhaþ såkara^saüsthe païkàkte såkare dvike +artha^àptiþ/ 94.47cd/ kùemaü khara^uùñra^saüsthe ke cit pràhur vadhaü tu khare// 94.48ab/ vàhanalàbho +a÷vagate viruvaty anuyàyini kùatajapàtaþ/ 94.48cd/ anye +apy anuvrajanto yàtàraü kàkavad vihagàþ// 94.49ab/ dvàtriü÷at pravibhakte digcakre yad yathà samuddiùñam/ 94.49cd/ tattat tathà vidheyaü guõa^doùa^phalaü yiyàsånàm// 94.50ab/ kà iti kàkasya rutaü sva^nilaya^saüsthasya niùphalaü proktam/ 94.50cd/ kava iti ca^àtmaprãtyai ka^iti rute snigdha^mitra^àptiþ// 94.51ab/ karà^iti kalahaü kurukuru ca harùam atha kañakaña^iti dadhibhaktam/ 94.51cd/ keke virutaü kuku và dhana^làbhaü yàyinaþ pràha// 94.52ab/ kharekhare pathika^àgamam àha kakhàkhà^iti yàyino mçtyum/ 94.52cd/ gamana^pratiùedhikam à kakhalà[K.àkhalakhala, K's tr. à khalakhala] sadyo +abhivarùàya// 94.53ab/ kàkà^iti vighàtaþ[K.vighàtaü] kàkañi^iti ca^àhàra^dåùaõaü pràha/ 94.53cd/ prãty^àspadaü kavakava^iti bandham evaü kagàkur iti// 94.54ab/ karagau[K.karakau] virute varùaü guóavat tràsàya vaó iti vastra^àptiþ/ 94.54cd/ kalaya^iti ca saüyogaþ ÷ådrasya bràhmaõaiþ sàkam// 94.55a kaó [K.phaó] iti phalàptiþ phaladà[K.phalavà]^ 94.55b ahidar÷anaü ñaóóiti[K.ñaóiti] prahàràþ syuþ/ 94.55c strã^làbhaþ strãti rute 94.55b gaó iti gavàü puó iti puùpàõàm// 94.56ab/ yuddhàya ñàkuñàkv iti guhu vahni^bhayaü kañekañe kalahaþ/ 94.56cd/ ñàkuli ciõñici kekeka^iti puraü ca^iti doùàya// 94.57a kàka^dvayasya^api samànam etat 94.57b phalaü yaduktaü ruta^ceùñita^àdyaiþ/ 94.57c patatriõo +anye +api yathà^eva kàko 94.57d vanyàþ ÷vavac ca^uparidaüùñriõo ye// 94.58a sthala^salila^caràõàü vyatyayo megha^kàle 94.58b pracura^salila^vçùñyai ÷eùakàle bhayàya/ 94.58c madhu bhavana^nilãnaü tat karoty à÷u ÷ånyaü 94.58d maraõam api *ca nãlà[K.nilãnà] makùikà mårdhni lãnà// 94.59a vinikùipantyaþ salile +aõóakàni 94.59b pipãlikà vçùñi^nirodham àhuþ/ 94.59c *taruü sthalaü[K.tarusthalaü, K's tr.taruü sthalaü] và^api nayanti nimnàd 94.59d yadà tadà tàþ kathayanti vçùñim// 94.60a kàryaü tu måla^÷akune +antaraje tadahni 94.60b vindyàt phalaü niyatam evam ime vicintyàþ/ 94.60c pràrambha^yàna^samayeùu tathà prave÷e 94.60d gràhyaü kùutaü na ÷ubhadaü kva cid apy u÷anti// 94.61a ÷ubhaü da÷à^pàkam avighna^siddhiü 94.61b måla^abhirakùàm atha và sahàyàn/ 94.61c duùñasya[K.iùñasya] saüsiddhim anàmayatvaü 94.61d vadanti te mànayitur nçpasya// 94.62a kro÷àd årdhvaü ÷akuna[K.÷akuni]virutaü niùphalaü pràhur eke 94.62b tatra^aniùñe prathama^÷akune mànayet pa¤ca ùañ ca/ 94.62c pràõàyàmàn nçpatir a÷ubhe ùoóa÷a^eva dvitãye 94.62d pratyàgacchet svabhavanam ato yady aniùñas tçtãyaþ// 95 ÷àkuna^uttaràdhyàyaþ 95.01ab/ dig^de÷a^ceùñà^svara^vàsara^çkùa^muhårta^horà^karaõa^udaya^aü÷àn/ 95.01cd/ cara^sthira[K.cirasthira, K's tr. carasthira]^unmi÷ra^bala^abalaü ca buddhvà phalàni pravaded rutajõaþ// 95.02a dvividhaü kathayanti saüsthitànàm 95.02b àgàmi^sthira^saüj¤itaü ca kàryam/ 95.02c nçpa^dåta^cara^anyade÷a^jàtàny 95.02d abhighàtaþ svajanàdi ca^àgama^àkhyam// 95.03a udbaddha^saügrahaõa^bhojana^caura^vahni^ 95.03b varùa^utsava^àtmaja^vadhàþ kalaho bhayaü ca/ 95.03c vargaþ sthiro +ayam udaya^induyute sthira^çkùe 95.03d vidyàt sthiraü caragçhe ca caraü yad uktam// 95.04ab/ sthira^prade÷a^upala^mandireùu suràlaye bhå^jala^sannidhau ca/ 95.04cd/ sthiràõi kàryàõi caràõi yàni cala^prade÷a^àdiùu ca^àgamàya// 95.05a àpya^udaya^çkùa^kùaõa^dig^jaleùu 95.05b pakùa^avasàneùu ca ye pradãptàþ/ 95.05c sarve +api te vçùñikarà ruvantaþ 95.05d ÷ànto +api vçùñiü kurute +ambucàrã// 95.06a àgneya^dig^lagna^muhårta^de÷eùv 95.06b arka^pradãpto +agnibhayàya rauti/ 95.06c viùñyàü yama^çkùa^udaya^kaõñakeùu 95.06d niùpatra^vallãùu ca doùakçt[K.moùakçt] syàt// 95.07a gràmyaþ pradãptaþ svara^ceùñitàbhyàm 95.07b ugro ruvan kaõñakini sthita÷ ca/ 95.07c bhauma^çkùalagne yadi nairçtãü ca 95.07d sthito +abhita÷ cet kalahàya dçùñaþ// 95.08a lagne +atha và^indor bhçgu^bha^aü÷a^saüsthe 95.08b vidik^sthito +adho^vadana÷ ca rauti/ 95.08c dãptaþ sa cet saügrahaõaü karoti 95.08d yonyà tayà yà vidi÷i pradiùñà// 95.09a puürà÷i^lagne viùame tithau ca 95.09b diksthaþ pradãptaþ ÷ukuno nara^àkhyaþ/ 95.09c vàcyaü tadà saügrahaõaü naràõàü 95.09d mi÷re bhavet paõóaka^samprayogaþ// 95.10a evaü raveþ kùetra^navàü÷a^lagne 95.10b lagne sthite và svayam eva sårye/ 95.10c dãpto +abhidhatte ÷akuno virauti[K.vivàsaü] 95.10d puüsaþ pradhànasya hi kàraõaü tat// 95.11ab/ pràrambhamàõeùu[K.pràrabhyamàõeùu] ca sarva^kàryeùv arka^anvitàd bhàd gaõayed vilagnam/ 95.11cd/ samptad vipac ca^iti yathà krameõa sampad vipac ca^iti[K.và^api] tatha^eva vàcyam[K.vàcyà]// 95.12a kàõena^akùõà dakùiõena^eti sårye 95.12b candre lagnàd dvàda÷e ca^itarena/ 95.12c lagnasthe +arke pàpadçùñe +andha eva 95.12d kubjaþ sva^çkùe ÷rotra^hãno jaóo và// 95.13a kråraþ ùaùñhe kråradçùño vilagnàd 95.13b yasmin rà÷au tadgçha^aïge vraõo +asya[K.syàt]/ 95.13c evaü proktaü yan mayà janmakàle 95.13d cihnaü råpaü tat tad asmin vicintyam// 95.é1a ataþ paraü loka^niråpitàni[K.omits from 95.é1a to 95.é32d] 95.é1b dravyeùu nànà^akùara^saügrahàõi/ 95.é1c iùña^praõãtàni vibhàjitàni 95.é1d nàmàni kendra^krama÷aþ pravakùye// 95.é2a lagna^ambu^saüstha^asta^nabhaþsthiteùu 95.é2b kùetreùu ye lagnagatà gçha^aü÷àþ/ 95.é2c tebhyo +akùaràõy àtmagçha^à÷rayàõi 95.é2d vindyàd grahàõàü svagaõa^krameõa// 95.é3a ka^varga^pårvàn kuja^÷ukra^càndri^ 95.é3b jãva^arkajànàü pravadanti vargàn/ 95.é3c ya^kàra^pårvàþ ÷a÷ino niruktà 95.é3d varõàs tv a^kàra^prabhavà raveþ syuþ// 95.é4a dreùkàõa^vçddhyà pravadanti nàma 95.é4b tri^pa¤ca^sapta^akùaram ojarà÷au/ 95.é4c yugme tu vindyàd dvi^catuùka^ùañkaü 95.é4d nàma^akùaràõi graha^dçùñi^vçddhyà// 95.é5a vargottame dvya^kùarakaü cara^aü÷e 95.é5b sthira^çkùa^bhàge catur^akùaraü tat/ 95.é5c ojeùu ca^ebhyo viùama^akùaràõi 95.é5d syur dvisvabhàveùu tu rà÷ivac ca// 95.é6a dvimårti^saüj¤e tu vaded dvinàma 95.é6b saumya^ãkùite dviprakçtau ca rà÷au/ 95.é6c yàvàn gaõaþ sva^udayago +aü÷akànàü 95.é6d tàvàn grahaþ saügrahake +akùaràõàm// 95.é7a saüyogam àdau bahuleùu vindyàt 95.é7b kåñeùu saüyogaparaü vadanti/ 95.é7c sva^uccàü÷ake dviùkçtam çkùa^yogàd 95.é7d gurv^akùaraü tad^bhavana^aü÷ake syàt// 95.é8a màtrà^àdi^yuk syàd grahayuk^trikoõe 95.é8b dreùkàõa^paryàyavad akùareùu/ 95.é8c nabho^baleùu^årdhvam adho +ambujeùu 95.é8d j¤eyo *visargas tu bala[U.visargo^astabala]^anviteùu// 95.é9a ÷ãrùa^udayeùu^årdhvam u÷anti màtràm 95.é9b adha÷ ca pçùñha^udaya^÷abditeùu/ 95.é9c tãryak ca vindyàd ubhaya^udaye tàü 95.é9d dãrgheùu dãrghàm itareùu ca^anyàm// 95.é10a pràg^lagna^toya^asta^nabhaþsthiteùu 95.é10b bheùv aü÷akebhyo +akùara^saügrahaþ syàt/ 95.é10c kråro +akùaraü hanti catuùñayastho 95.é10d dçùñyà^api màtràü ca trikoõago và// 95.é11a ÷ubhagrahas tu^årjita^vãrya^bhàgã 95.é11b sthàna^aü÷a^tulya^akùaradaþ sa ca^uktaþ/ 95.é11c pa÷yan sthitaþ kendra^trikoõayor và 95.é11d sva^ucce +api varõa^dvayam àtma^bhàge// 95.é12a kùetre÷v are kùãõabale +aü÷ake ca 95.é12b màtrà^akùaraü nà÷am upaiti tajjam/ 95.é12c asambhave +apy udbhavam eti tasmin 95.é12d varga^àdyam uccàü÷a^yuji^ã÷a^dçùñe// 95.é13a kendre yathàsthàna^bala^prakarùaü 95.é13b kùetrasya tat^kùetra^pate÷ ca buddhvà/ 95.é13c kàryo +akùaràõàm anupårvayogo 95.é13d màtrà^àdi^saüyoga^vikalpanà ca// 95.é14a tatra^àdirà÷y^àdi^catur^vilagnam 95.é14b àdy^aü÷aka^àdi^krama^paryàyeõa/ 95.é14c grahàü÷akebhyaþ svagaõa^akùaràõàm 95.é14d anvarthane pràptir iyaü vidhàryà// 95.é15a meùe kakàro hibuke yakàras 95.é15b tule cakàro makare pakàraþ/ 95.é15c meùe chakàro hibuke +apy akàras 95.é15d tule khakàro makare phakàraþ// 95.é16a meùe ñakàro hibuke ñhakàras 95.é16b tule takàro makare thakàraþ/ 95.é16c meùe tu rephà hibuke jakàras 95.é16d tule bakàro makare gakàraþ// 95.é17a àkàram àdye +ambugate ghakàram 95.é17b aste bhakàraü makare jhakàram/ 95.é17c lagne óakàraü hibuke dakàram 95.é17d aste dhakàraü makare óhakàram// 95.é18a lagne ¤akàro hibuke makàras 95.é18b tule ïakàro makare lakàraþ/ 95.é18c lagne kakàro hibuke pakàras 95.é18d tule cakàro makare ikàraþ// 95.é19a lagne nakàro hibuke takàras 95.é19b tule õakàro makare ñakàraþ/ 95.é19c ity etad uktaü carasaüj¤akasya 95.é19d vakùye sthiràkhyasya catuùñayasya// 95.é20a vçùe phakàro hibuke khakàraþ 95.é20b kãñe vakàro nçghañe chakàraþ/ 95.é20c àdyàü÷akebhyo matimàn vidadhyàd 95.é20d anukrameõa sthirasaüj¤akeùu// 95.é21a lagne bakàro hibuke jakàra 95.é21b ãkàram aste +ambarage gakàraþ/ 95.é21c vçùe thakàro hibuke ñakàraþ 95.é21d kãñe óakàro nçghañe dakàraþ// 95.é22a vçùe ghakàro hibuke ÷akàraþ 95.é22b kãñe jhakàro nçghañe bhakàraþ/ 95.é22c lagne jakàro hibuke ukàraþ 95.é22d kãñe ïakàro nçghañe makàraþ// 95.é23a lagne óhakàro +atha jale õakàra÷ 95.é23b càste dhakàro +ambarage nakàraþ/ 95.é23c vçùe ùakàro hibuke cakàraþ 95.é23d kãñe pakàro nçghañe kakàraþ// 95.é24a åkàram àhur vçùabhe jale kham 95.é24b aste phakàro nçghañe chakàraþ/ 95.é24c antye vçùe ñam tam u÷anti siühe 95.é24d thaü saptage ñhaü pravadanti kumbhe// 95.é25a dvimårtisaüj¤e mithune jakàràþ 95.é25b ùaùñhe bakàraþ prathamàü÷ake syàt/ 95.é25c dhanurdhare +astopagate gakàro 95.é25d mãnadvaye càmbarage sakàraþ// 95.é26a lagne ghakàro hibuke bhakàra÷ 95.é26b càste jhakàro +ambaramadhyage ã/ 95.é26c lagne dakàro hibuke dhakàram 95.é26d aste óakàraü vidur ambare óham// 95.é27a lagne makàro hibuke ïakàra÷ 95.é27b aste hakàro +ambarage ¤akàraþ/ 95.é27c lagne pakàro jalage cakàra 95.é27d aikàram aste +ambarage kakàraþ// 95.é28a pràglagne naü jalage õam àhur 95.é28b astaü gate ñaü nabhasi sthite tam/ 95.é28c pràglagnage khaü jalage yam àhur 95.é28d astaü gate chaü nabhasi sthite pham// 95.é29a lagne jam okàram athàmbusaüsthe 95.é29b gam astasaüsthe vidur ambare bam/ 95.é29c ñhaü lagnage +antye hibukà÷rite óaü 95.é29d tham astage daü nabhasi sthite vai// 95.é30a evaü vikalpo +akùara^saügraho +ayaü 95.é30b nàmnàü niruddiùña^vidhàna uktaþ/ 95.é30c sarveùu lagneùu ca ke cid evam 95.é30d icchanti pårva^ukta^vidhànavat tu// 95.é31a kendràõi và kendra^gata^aü÷akaiþ svaiþ 95.é31b pçthak pçthak saüguõitàni kçtvà/ 95.é31c trikçd^vibhaktaü vidur akùaraü tat 95.é31d kùetra^ã÷varasya^am÷a^parikrama^svam// 95.é32a saücintita^pràrthita^nirgateùu 95.é32b naùña^kùata^strã^rati^bhojaneùu/ 95.é32c svapna^çkùa^cintà^puruùàdi^vargeùv 95.é32d eteùu nàmàny upalakùayeta 95.14a dvyakùaraü cara^gçha^aü÷aka^udaye 95.14b nàma càsya catur^akùaraü sthire/ 95.14c nàmayugmam api ca dvimårtiùu 95.14d tryakùaraü bhavati ca^asya pa¤cabhiþ// 95.15a ka^àdyàs tu vargàþ kuja^÷ukra^saumya^ 95.15b jãva^arkajànàü krama÷aþ pradiùñàþ/ 95.15c varõa^aùñakaü ya^àdi ca ÷ãtara÷me 95.15d raver a^kàràt krama÷aþ svaràþ syuþ// 95.16a nàmàni ca^agny^ambu^kumàra^viùõu^ 95.16b ÷akra^indrapatnã^caturànanànàm/ 95.16c tulyàni såryàt krama÷o vicintya 95.16d dvi^try^àdi^varõair ghañayet svabuddhyà// 95.17a vayàüsi teùàm stana^pàna^bàlya^ 95.17b vrata^sthità yauvana^madhya^vçddhàþ/ 95.17c atãva^vçddhà iti candra^bhauma^ 95.17d j¤a^÷ukra^jãva^arka^÷anai÷caràõàm// 96 pàkàdhyàyaþ 96.01ab/ pakùàd bhànoþ somasya màsiko +aïgàrakasya vaktra^uktaþ/ 96.01cd/ àdar÷anàc ca pàko budhasya jãvasya varùeõa// 96.02ab/ ùaóbhiþ sitasya màsair abdena ÷aneþ suradviùo +abdàrdhàt/ 96.02cd/ varùàt såryagrahaõe sadyaþ syàt tvàùñra^kãlakayoþ// 96.03ab/ tribhir eva dhåmaketor màsaiþ ÷vetasya saptaràtra^ante/ 96.03cd/ saptàhàt pariveùa^indracàpa^sandhyà^abhrasåcãnàm// 96.04ab/ ÷ãta^uùõa^viparyàsaþ phala^puùpam akàlajaü di÷àü dàhaþ/ 96.04cd/ sthira^carayor anyatvaü prasåti^vikçti÷ ca ùaõ^màsàt// 96.05ab/ akriyamàõaka^karaõaü bhåkampo +anutsavo duriùñaü ca/ 96.05cd/ ÷oùa÷ ca^a÷oùyàõàü sroto +anyatvaü ca varùa^ardhàt// 96.06ab/ stambha^kusåla^arcànàü jalpita^rudita^prakampita^svedàþ/ 96.06cd/ màsa^trayeõa kalaha^indracàpa^nirghàta^pàkà÷ ca// 96.07ab/ kãña^àkhu^makùika^uraga^bàhulyaü mçga^vihaïga^virutaü ca/ 96.07cd/ loùñasya càpsu taraõaü tribhir eva vipacyate màsaiþ// 96.08ab/ prasavaþ ÷unàm araõye vanyànàü gràma^samprave÷a÷ ca/ 96.08cd/ madhunilaya^toraõa^indradhvajà÷ ca varùàt samadhikàd và// 96.09ab/ gomàyu^gçdhra^saüghà da÷a^ahikàþ sadya eva tårya^ravaþ/ 96.09cd/ àkruùñaü pakùa^phalaü valmãko vidaraõaü ca bhuvaþ// 96.10ab/ ahutà÷a^prajvalanaü ghçta^taila^vasà^àdi^varùaõaü ca^api/ 96.10cd/ sadyaþ paripacyante màse +adhyardhe ca janavàdaþ// 96.11ab/ chatra^citi^yåpa^hutavaha^bãjànàü saptabhir bhavati pakùaiþ/ 96.11cd/ chatrasya toraõasya ca kecin màsàt phalaü pràhuþ // 96.12ab/ atyanta^viruddhànàü snehaþ ÷abda÷ ca viyati bhåtànàm/ 96.12cd/ màrjàra^nakulayor måùakeõa saïga÷ ca màsena// 96.13ab/ gandharvapuraü màsàd rasa^vaikçtyaü hiraõya^vikçti÷ ca/ 96.13cd/ dhvaja^ve÷ma^pàü÷u^dhåma^àkulà di÷a÷ ca^api màsa^phalàþ// 96.14ab/ navaka^eka^aùña^da÷aka^eka^ùañ^trika^trika^saïkhya^màsa^pàkàni/ 96.14cd/ nakùatràõy a÷vinipårvakàõi sadyaþ phala^à÷leùà// 96.15ab/ pitryàn màsaþ ùañ sañ^trayo +ardham aùñau ca tri^ùaó^eka^ekàþ/ 96.15cd/ màsa^catuùke +aùàóhe sadyaþ pàka^abhijittàrà// 96.16ab/ sapta^aùñav adhyardhaü trayas trayaþ pa¤ca ca^eva màsàþ syuþ/ 96.16cd/ ÷ravaõa^àdãnàü pàko nakùatràõàü yathàsaïkhyam// 96.17a nigadita^samaye na dç÷yate ced 96.17b adhikataraü dviguõe prapacyate tat/ 96.17c yadi na kanaka^ratna^go^pradànair 96.17d upa÷amitaü vidhivad dvijai÷ ca ÷àntyà// 97 nakùatrakarmaguõàdhyàyaþ 97.01ab/ ÷ikhi^guõa^rasa^indriya^anala^÷a÷i^viùaya^guõa^çtu^pa¤ca^vasu^pakùàþ/ 97.01cd/ viùaya^eka^candra^bhåta^arõava^agni^rudra^a÷vi^vasu^dahanàþ// 97.02ab/ bhåta^÷ata^pakùa^vasavo dvàtriü÷ac ca^iti tàrakà^mànam/ 97.02cd/ krama÷o +a÷viny^àdãnàü kàlas tàrà^pramàõena// 97.03ab/ nakùatrajam udvàhe phalam abdais tàrakà^mitaiþ sadasat/ 97.03cd/ divasair jvarasya nà÷o vyàdher anyasya và vàcyaþ// 97.04ab/ a÷vi^yama^dahana^kamalaja^÷a÷i^÷ålabhçd^aditi^jãva^phaõi^pitaraþ/ 97.04cd/ yony^aryama^dinakçt^tvaùñç^pavana^÷akràgni^mitrà÷ ca// 97.05ab/ ÷akro nirçtis toyaü vi÷ve brahmà harir vasur varuõaþ/ 97.05cd/ ajapàdo +ahirbudhnyaþ påùà cetã÷varà bhànàm// 97.06ab/ trãõy uttaràõi tebhyo rohiõya÷ ca dhruvàõi taiþ kuryàt/ 97.06cd/ abhiùeka^÷ànti^taru^nagara^dharma^bãja^dhruva^àrambhàn// 97.07ab/ måla^÷iva^÷akra^bhujaga^adhipàni tãkùõàni teùu siddhyanti/ 97.07cd/ abhighàta^mantra^vetàla^bandha^vadha^bheda^saübandhàþ// 97.08ab/ ugràõi pårva^bharaõã^pitryàõy utsàda^nà÷a^÷àñhyeùu/ 97.08cd/ yojyàni bandha^viùa^dahana^÷astra^ghàta^àdiùu ca siddhyai// 97.09ab/ laghu hasta^a÷vina^puùyàþ paõya^rati^j¤àna^bhåùaõa^kalàsu/ 97.09cd/ ÷ilpa^auùadha^yàna^àdiùu siddhikaràõi pradiùñàni// 97.10ab/ mçdu^vargo[K.mçduvargas tv] +anåràdhà^citrà^pauùõa^aindavàni mitràrthe/ 97.10cd/ suratavidhi^vastra^bhåùaõa^maïgala^gãteùu ca hitàni// 97.11ab/ hautabhujaü savi÷àkhaü mçdu^tãkùõam tad^vimi÷ra^phala^kàri/ 97.11cd/ ÷ravaõatrayam àditya^ànile ca carakarmaõi hitàni// 97.12a hasta^trayaü mçga÷iraþ ÷ravaõa^trayaü[K.÷ravanàttrayaü] ca 97.12b påùa^a÷vi^÷akra^guru^bhàni punarvasu÷ ca/ 97.12c kùaure tu karmaõi hitàny udaye kùaõe và 97.12d yuktàni ca^uóupatinà ÷ubhatàrayà ca// 97.13a na snàtamàtra^gamana^unmukha[K.utsuka]^bhåùitànàm 97.13b abhyakta^bhukta^raõakàla^niràsanànàm/ 97.13c sandhyà^*ni÷à^÷ani^kuja^arka^tithau[K.ni÷oþ kujayamàrkadine] ca rikte 97.13d kùauraü hitaü na navame +ahni na ca^api viùñyàm// 97.14ab/ nçpàj¤ayà bràhmaõa^sammate ca vivàhakàle mçtasåtake ca/ 97.14cd/ baddhasya mokùe kratu^dãkùaõàsu sarveùu ÷astaü kùurakarma bheùu// [K.one verse inserted K.98.15ab/ hasto målaü ÷ravaõà punarvasur mçga÷iras tathà puùyaþ/ K.98.15cd/ puüsa¤j¤iteùu kàryeùv etàni ÷ubhàni dhiùõyàni//] 97.15ab/ sàvitra^pauùõa^anila^maitra^tiùya^tvàùñre tathà ca^uóugaõàdhipa^çkùe/ 97.15cd/ saüskàra^dãkùà^vrata^mekhalàdi kuryàd gurau ÷ukra^budha^induyukte// [K.one verse inserted K.98.17ab/ làbhe tçtãye ca ÷ubhaiþ samete pàpair vihãne ÷ubharà÷ilagne/ K.98.17cd/ vedhyau tu karõau trida÷ejyalagne tiùyenducitràharirevatãùu//] 97.16a ÷uddhair dvàda÷a^kendra^naidhanagçhaiþ pàpais triùaùñhàyagair 97.16b lagne kendragate +atha và suragurau daitya^indrapåjye +api và/ 97.16c sarva^àrambha^phala^prasiddhir udaye rà÷au ca kartuþ ÷ubhe 97.16d sagràmya^sthira^bha^udaye ca bhavanaü kàryaü prave÷o +api và// 98 tithikarmaguõàdhyàyaþ 98.01ab/ kamalaja^vidhàtç^hari^yama^÷a÷àïka^ùaóvaktra^÷akra^vasu^bhujagàþ/ 98.01cd/ dharma^ã÷a^savitç^manmatha^kalayo vi÷ve ca tithipatayaþ// 98.02ab/ pitaro +amàvasyàyàü saüj¤àsadç÷à÷ca taiþ kriyàþ kàryàþ/ 98.02cd/ nandà bhadrà vijayà riktà pårõà ca tàs trividhàþ// 98.03ab/ yat kàryaü nakùatre taddaivatyàsu tithiùu tat kàryam/ 98.03cd/ karaõamuhårteùv api tat siddhikaraü devatàsadç÷am// 99 karaõaguõàdhyàyaþ 99.01ab/ vava^vàlava^kaulava[K.bavabàlavakaulaba]^taitila^àkhya^gara^vaõija^viùñisaüj¤ànàm/ 99.01cd/ patayaþ syur indra^kamalaja^mitra^aryama^bhå^÷riyaþ sayamàþ// 99.02ab/ kçùõa^caturda÷yardhàd dhuvàõi[K.å.dhruvàõi] ÷akuni÷ catuùpadaü nàgam/ 99.02cd/ kiüstughnam iti ca teùàü kali^vçùa^phaõi^màrutàþ patayaþ// 99.03a kuryàd vave[K.bave] ÷ubha^cara^sthira^pauùñikàni 99.03b dharmakriyà^dvija^hitàni ca vàlava[K.bàlava]^àkhye/ 99.03c samprãti^mitra^varaõàni ca kaulave[K.kaulabe] syuþ 99.03d saubhàgya^saü÷raya^gçhàõi ca taitila^àkhye// 99.04a kçùi^bãja^gçha^à÷raya^jàni gare 99.04b vaõiji dhuva[K.dhruva]^kàrya^vaõig^yutayaþ/ 99.04c na hi viùñikçtaü vidadhàti ÷ubhaü 99.04d para^ghàta^viùa^àdiùu siddhikaram// 99.05a kàryaü pauùñikam auùadhàdi ÷akunau målàni mantràs tathà 99.05b gokàryàõi catuùpade dvijapitçn uddi÷ya ràjyàni ca/ 99.05c nàge sthàvara^dàruõàni haraõaü daurbhàgya^karmàõy ataþ 99.05d kiüstughne ÷ubham iùñi[K.iùña]puùñikaraõaü maïgalya^siddhi^kriyàþ// 99.06ab[K.omitted]/ làbhe tçtãye ca ÷ubhaiþ samete pàpair vihãne ÷ubharà÷ilagne/ 99.06cd[K.omitted]/ vedhyau ca karõàv amarejyalagne puùya^indu^citrà^hari^pauùõa^bheùu// 99.07a rohiõy^uttara^revatã^mçga÷iro^måla^anuràdhà^maghà^ 99.07b hasta^svàtiùu ùaùñha^tauli^mithuneùu^udyatsu pàõi^grahaþ/ 99.07c sapta^aùña^antya^bahiþ÷ubhair uóupatàv ekàda÷a^dvi^trige 99.07d krårais tryàyaùaóaùñagair na tu bhçgau ùaùñhe kuje ca^aùñame// 99.08a dampatyor dvi^nava^aùña^rà÷i^rahite càra^anukule ravau 99.08b candre ca^arka^kuja^arki^÷ukra^viyute madhye +atha và pàpayoþ/ 99.08c tyaktvà ca vyatipàta^vaidhçti[K.vaidhçta]^dinaü viùñiü ca riktàü tithiü 99.08d kråràhàyana^pauùa^caitra[K.caitrapauùa]^virahe lagna^aü÷ake mànuùe// 100 nakùatrajàtakàdhyàyaþ 100.01ab/ priyabhåùaõaþ svaråpaþ[K.suråpaþ] subhago dakùo +a÷vinãùu matimàü÷ ca/ 100.01cd/ kçtani÷caya^satya^arug^dakùaþ sukhita÷ ca bharaõãùu// 100.02ab/ bahubhuk paradàraratas tejasvã kçttikàsu vikhyàtaþ/ 100.02cd/ rohiõyàü satya^÷uciþ priyaüvadaþ *sthiraþ svaråpa÷ ca[K.sthirasuråpa÷ ca]// 100.03ab/ capala÷ caturo bhãruþ pañur utsàhã dhanã mçge bhogã/ 100.03cd/ ÷añha^garvita^caõóa^kçtaghna^hiüsra^pàpa÷ ca raudra^çkùe// 100.04ab/ dàntaþ sukhã su÷ãlo durmedhà rogabhàk pipàsu÷ ca/ 100.04cd/ alpena ca santuùñaþ punarvasau jàyate manujaþ// 100.05ab/ ÷àntàtmà subhagaþ paõóito dhanã dharma^saü÷ritaþ puùye/ 100.05cd/ ÷añha^sarva^bhakùakùya[K.bhakùa][U.bhakùya]^pàpaþ kçtaghna^dhårta÷ ca bhaujaïge// 100.06ab/ bahubhçtya^dhanã bhogã sura^pitç^bhakto mahodyamaþ pitrye/ 100.06cd/ priyavàg dàtà dyutimàn añano nçpa^sevako bhàgye// 100.07ab/ subhago vidyà^àptadhano bhogã sukhabhàg dvitãyaphalgunyàm/ 100.07cd/ utsàhã dhçùñaþ pànapo +aghçõã taskaro haste// 100.08ab/ citrà^ambara^màlya^dharaþ sulocanàïga÷ ca citràyàm[K.bhavati citràyàm]/ 100.08cd/ dànto vaõik tçùàluþ[K.kçpàluþ] priyavàg dharmà÷ritaþ svàtau// 100.09ab/ ãrùur[K.irùyur] lubdho dyutimàn vacanapañuþ kalahakçd vi÷àkhàsu// 100.09cd/ àóhyo vide÷avàsã kùudhàlur añano +anuràdhàsu// 100.10ab/ jyeùñhàsu na bahumitraþ santuùño dharmakçt pracurakopaþ/ 100.10cd/ måle mànã dhanavàn sukhã na hiüsraþ sthiro bhogã// 100.11ab/ iùñà^nanda^kalatro vãro dçóha^sauhçda÷ ca jaladeve/ 100.11cd/ vai÷ve vinãta^dhàrmika^bahu^mitra^kçtaj¤a^subhaga÷ ca// 100.12ab/ ÷rãmàn ÷ravaõe ÷rutavàn udàra^dàro dhana^anvitaþ khyàtaþ/ 100.12cd/ dàtà^àóhya^÷åra^gãtapriyo dhaniùñhàsu dhana^lubdhaþ// 100.13ab/ sphuñavàg vyasanã ripuhà sàhasikaþ ÷atabhiùaksu durgràhyaþ/ 100.13cd/ bhadrapadàsu^udvignaþ strãjita^dhana^pañur adàtà ca// 100.14ab/ vaktà sukhã prajàvàn jita÷atrur dhàrmiko dvitãyàsu// 100.14cd/ sampårõa^aïgaþ subhagaþ ÷åraþ ÷ucir arthavàn pauùõe// 101 rà÷ivibhàgàdhyàyaþ 101.01ab/ a÷vinyo +atha bharaõyo bahulàpàda÷ ca kãrtyate meùaþ/ 101.01cd/ vçùabho bahulà÷eùaü rohiõyo +ardham ca mçga÷irasaþ// 101.02ab/ mçga÷iro +ardhaü raudraü punarvasor[K.punarvasor ca] aü÷akatrayaü mithunaþ[K.mithunam]/ 101.02cd/ pàda÷ ca *punarvasutas tiùyaþ ÷leùà[K.punarvasoþ satiùyo +a÷leùà] ca karkañakaþ// 101.03ab/ siüho +atha maghà pårvà ca phalgunã pàda uttaràyà÷ ca/ 101.03cd/ tatpari÷eùaü hasta÷ citràdyardhaü ca kanyàkhyaþ// 101.04ab/ taulini citràntyàrdhaü svàtiþ pàdatrayaü vi÷àkhàyàþ/ 101.04cd/ alini vi÷àkhàpàdas tathànuràdhànvità jyeùñhà// 101.05ab/ målam aùàóhà pårvà prathama÷ ca^apy uttaràü÷ako dhanvã/ 101.05cd/ makaras tatpariùe÷aü ÷ravaõaþ pårvaü dhaniùñhàrdham// 101.06ab/ kumbho +antyadhaniùñhàrdhaü ÷atabhiùagaü÷atrayaü ca pårvàyàþ/ 101.06cd/ bhadrapadàyàþ ÷eùaü tathottarà revatã ca jhaùaþ// 101.07ab/ a÷vinã^pitrya^måla^àdyà meùa^siüha^haya^àdayaþ/ 101.07cd/ viùama^çkùàn nivartante pàda^vçddhyà yathottaram// 102 vivàhapañalàdhyàyaþ 102.01a mårtau karoti dinakçd vidhavàü kuja÷ ca 102.01b ràhur vipanna^tanayàü ravijo daridràm/ 102.01c ÷ukraþ ÷a÷àïka^tanaya÷ ca guru÷ ca sàdhvãm 102.01d àyuþkùayaü prakurute +atha vibhàvarã÷aþ// 102.02a kurvanti bhàskara^÷anai÷cara^ràhu^bhaumà 102.02b dàridrya^duþkham atulaü niyataü dvitãye/ 102.02c vitte÷varãm avidhavàü guru^÷ukra^saumyà 102.02d nàrãü prabhåta^tanayàü kurute ÷a÷àïkaþ// 102.03a sårya^indu^bhauma^guru^÷ukra^budhàs tçtãye 102.03b kuryuþ sadà bahusutàü dhanabhàginãü ca/ 102.03c vyaktàü[K.vyaktaü] divàkarasutaþ subhagàü karoti 102.03d mçtyuü dadàti niyamàt khalu saiühikeyaþ// 102.04a svalpaü payaþ sravati såryasute caturthe 102.04b daurbhàgyam uùõa^kiraõaþ kurute ÷a÷ã ca/ 102.04c ràhuþ sapatnanam[K.sapatnyam å.sapatnam] api ca kùitijo +alpavittaü[K.alpavittàü] 102.04d dadyàd bhçguþ suraguru÷ ca budha÷ ca saukhyam// 102.05a naùñàtmajàü ravikujau khalu pa¤camasthe[K.pa¤camasthau] 102.05b candràtmajo bahusutà gurubhàrgavau ca/ 102.05c ràhur dadàti maraõaü ÷anir ugrarogaü 102.05d kanyà^*vinà÷am[K.prasåtim] aciràt kurute ÷a÷àïkaþ// 102.06a ùaùñha^à÷ritàþ ÷ani^divàkara^ràhu^jãvàþ 102.06b kuryuþ kuja÷ ca subhagàü ÷va÷ureùu bhaktàm/ 102.06c candraþ karoti vidhavàm u÷anà daridràm 102.06d çddhàü ÷a÷àïka^tanayaþ kalahapriyàü ca// 102.07a saura^àra^jãva^budha^ràhu^ravi^indu^÷ukràþ 102.07b kuryuþ prasahya khalu saptamarà÷i^saüsthàþ/ 102.07c vaidhavya^bandhana^vadha^kùayam arthanà÷a^ 102.07d vyàdhi^pravàsa^maraõàni yathàkrameõa// 102.08a sthàne +aùñame gurubudhau niyataü viyogaü 102.08b mçtyuü ÷a÷ã bhçgusuta÷ ca tatha^eva ràhuþ/ 102.08c såryaþ karoty avidhavàü sarujàü[K.sarujaü] mahãjaþ 102.08d såryàtmajo dhanavatãü pativallabhàü ca// 102.09a dharme sthità bhçgu^divàkara^bhåmiputrà 102.09b jãva÷ ca dharmaniratàü ÷a÷ijas tv arogàm/ 102.09c ràhu÷ ca såryatanaya÷ ca karoti bandhyàü[K.vandhyàü] 102.09d kanyàprasåtim añanàü[K.añanaü] kurute ÷a÷àïkaþ// 102.10a ràhur nabhaþsthala^gato[K.nabhasthalagato] vidhavàü karoti 102.10b pàpe ratàü dinakara÷ ca ÷anai÷cara÷ ca/ 102.10c mçtyuü kujo +artharahitàü kulañàü ca candraþ 102.10d ÷eùà grahà dhanavatãü subhagàü ca kuryuþ// 102.11a àye ravir bahusutàü sadhanàü[K.dhaninãü] ÷a÷àïkaþ 102.11b putra^anvitàü kùitisuto ravijo dhanàóhyàm/ 102.11c àyuùmatãü suraguruþ ÷a÷ijaþ samçddhàü 102.11d ràhuþ karoty avidhavàü bhçgur arthayuktàm// 102.12a ante gurur dhanavatãü dinakçd daridràü 102.12b candro dhana^vyaya^karãü kulañàü ca ràhuþ/ 102.12c sàdhvãü bhçguþ ÷a÷isuto bahu^putra^pautràü 102.12d pàna^prasakta^hçdayàm ravijaþ kuja÷ ca// 102.13a gopair yaùñy^àhatànàü khura^puña^dalità yà tu dhålir dinànte 102.13b sodvàhe sundarãõàü vipula^dhana^suta^àrogya^saubhàgya^kartrã/ 102.13c tasmin kàle na ca^çkùaü na ca tithi^karaõaü naiva lagnaü na yogaþ 102.13d khyàtaþ puüsàü sukhàrthaü ÷amayati duritàny utthitaü gorajas tu// 103 grahagocaràdhyàyaþ 103.01ab/ pràyeõa såtreõa vinàkçtàni prakà÷a^randhràõi cirantanàni/ 103.01cd/ ratnàni ÷àstràõi ca yojitàni navair guõair bhåùayituü kùamàõi// 103.02ab/ pràyeõa gocaro vyavahàryo +atas tatphalàni vakùyàmi/ 103.02cd/ nànàvçttair àryà[K.tanno] mukhacapalatvaü *kùamadhvaü naþ [K.kùamantv àryàþ]// 103.03ab/ màõóavya^giraü ÷rutvà na madãyà rocate +atha và naivam/ 103.03cd/ sàdhvã tathà na puüsàü priyà yathà syàj jaghanacapalà// 103.04a såryaþ ùañ^tri^da÷a^sthitas tri^da÷a^ùañ^saptàdyaga÷ candramà 103.04b jãvaþ sapta^nava^dvi^pa¤cama^gato vakra^arkajau ùañtrigau/ 103.04c saumyaþ ùaó^dvi^catur^da÷a^aùñama^gataþ sårye[K.å.sarve] +apy upànte ÷ubhàþ 103.04d ÷ukraþ saptama^ùaó^da÷a^çkùa^sahitaþ ÷àrdålavat tràsakçt// 103.05a janmany àyàsado +arkaþ kùapayati vibhavàn koùñharoga^adhva^dàtà 103.05b vitta^bhraü÷aü dvitãye di÷ati ca na sukhaü va¤canàü dçgrujaü ca/ 103.05c sthànapràptiü tçtãye *dhana^nicaya^mudà kalya^kçc[K.dhananicayamudàkalyakçc] ca^ari^hartà[K.hantà] 103.05d rogàn datte[K.dhatte] caturthe janayati ca muhuþ sragdharà^bhoga^vighnam// 103.06a pãóàþ syuþ pa¤camasthe savitari bahu÷o roga^ari^janitàþ 103.06b ùaùñhe +arko hanti rogàn kùapayati ca ripån ÷okàü÷ ca nudati/ 103.06c adhvànaü saptamastho jañhara^gada^bhayaü dainyaü ca kurute/ 103.06d ruk^tràsau[K.rukkàsau] ca^aùñamasthe bhavati suvadanà na svàpi vanità// 103.07a ravàv àpaddainyaü rug iti navame vitta[K.citta]ceùñàvirodho 103.07b jayaü pràpnoty ugraü da÷ama^gçhage karma^siddhiü krameõa/ 103.07c jaya^sthànaü[K.jayaü sthànaü] mànaü vibhavam api ca^ekàda÷e roganà÷aü 103.07d suvçttànàü ceùñà bhavati saphalà dvàda÷e na^itareùàm// 103.08a ÷a÷ã janmany anna^pravara^÷ayana^àcchàdana^karo 103.08b dvitãye mànàrthàn[K.mànàrthau] glapayati savighna÷ ca bhavati/ 103.08c tçtãye vastra^strã^dhana^vijaya[K.nicaya]saukhyàni labhate 103.08d caturthe +avi÷vàsaþ ÷ikhariõi bhujaïgena sadç÷aþ// 103.09a dainyaü vyàdhiü ÷ucam api ÷a÷ã pa¤came màrgavighnaü 103.09b ùaùñhe vittaü janayati sukhaü ÷atrurogakùayaü ca/ 103.09c yànaü mànaü ÷ayanam a÷anaü saptame vittalàbhaü 103.09d mandàkrànte phaõini himagau ca aùñame bhãr na kasya// 103.10a navama^gçhago bandha^udvega^÷rama^udararogakçd 103.10b da÷ama^bhavane ca àj¤à^karma^prasiddhi^karaþ *÷a÷ã[K.omitted]/ 103.10c upacaya^suhçtsaüyoga^arthapramodam upàntyago 103.10d vçùabha^caritàn doùàn antye[K.ante] karoti ca[K.hi] savyayàn// 103.11ab/ kuje +abhighàtaþ prathame dvitãye narendrapãóà kalahàridoùaiþ/ 103.11cd/ bhç÷aü ca pitta^anala^*caura^rogair[K.rogacaurair] upendravajra^pratimo +api yaþ syàt// 103.12a tçtãyaga÷ caura^kumàrakebhyo 103.12b bhaumaþ sakà÷àt phalam àdadhàti/ 103.12c pradãptim àj¤àü dhanam aurõikàni 103.12d dhàtv^àkara^àkhyàni kila aparàõi// 103.13ab/ bhavati dharaõije caturthage jvara^jañhara^gada^asçg^udbhavaþ/ 103.13cd/ kupuruùa^janitàc ca saïgamàt prasabham api karoti ca a÷ubham// 103.14a ripu^gada^kopa^bhayàni pa¤came 103.14b tanayakçtà÷ ca ÷uco mahãsute/ 103.14c dyutir api na asya ciraü bhavet sthirà 103.14d ÷irasi kaper iva màlatã yathà[K.kçtà]// 103.15ab/ ripu^bhaya^kalahair vivarjitaþ sakanaka^vidruma^tàmra^*kàmagaþ[K.kàgamaþ å.càgama]/ 103.15cd/ ripubhavana^gate mahãsute kim aparavaktra^vikàram ãkùate// 103.16a kalatra^kalaha^akùi^rug^jañhararoga^kçt saptame 103.16b kùarat^kùataja^råkùitaþ kùapita[K.kùayita]^vitta^màno +aùñame/ 103.16c kuje navama^saüsthite paribhava^arthanà÷a^àdibhir 103.16d vilambitagatir bhavaty abala^deha^dhàtu^klamaiþ// 103.17ab/ da÷ama^gçhagate samaü mahãje vividha^dhana^àptir upàntyage jaya÷ ca/ 103.17cd/ janapadam upari sthita÷ ca bhuïkte vanam iva ùañcaraõaþ supuùpita^agram// 103.18a nànàvyayair dvàda÷age mahãsute 103.18b santàpyate +anartha^÷atai÷ ca mànavaþ/ 103.18c strã^kopa^pittai÷ ca sanetra^vedanair 103.18d yo +api indravaü÷a^abhijanena garvitaþ// 103.19ab/ duùña^vàkya^pi÷una^ahita^bhedair bandhanaiþ sakalahai÷ ca hçtasvaþ/ 103.19cd/ janmage ÷a÷isute pathi gacchan svàgate +api ku÷alaü na ÷çõoti// 103.20ab/ paribhavo dhanagate dhanalabdhiþ sahajage ÷a÷isute hçdaya^àptiþ[K.å.suhçdàptiþ]/ 103.20cd/ nçpati^÷atru^bhaya^÷aïkita^*cito[K.citto] drutapadaü vrajati du÷caritaiþ svaiþ// 103.21a caturthage svajana^kuñumba^vçddhayo 103.21b dhana^àgamo bhavati ca ÷ãtara÷mije/ 103.21c suta^sthite tanaya^kalatra^vigraho 103.21d niùevate na ca ruciràm api striyam// 103.22a saubhàgyaü vijayam atha unnatiü ca ùaùñhe 103.22b vaivarõyaü kalaham atãva saptame j¤aþ/ 103.22c mçtyusthe jaya^suta[K.sutajaya]^vastra^vitta^làbhà 103.22d naipuõyaü bhavati mati^praharùaõãyam// 103.23ab/ vighnakaro navamaþ ÷a÷iputraþ karmagato ripuhà dhanada÷ ca/ 103.23cd/ sapramadaü ÷ayanaü ca vidhatte tadgçhado +atha *kathàü staraõaü ca[K.kathàstaraõaü]// 103.24a dhana^*suta^sukha[K.sukhasuta]^yoùin^mitra^*vàha[K.vàhya]^àpti^tuùñis 103.24b tuhinakiraõa^putre làbhage mçùña^vàkyaþ/ 103.24c ripu^paribhava^rogaiþ pãóito dvàda÷asthe 103.24d na sahati paribhoktuü màlinã^yoga^saukhyam// 103.25a jãve janmany apagata^dhana^dhãþ 103.25b sthàna^bhraùño bahu^kalaha^yutaþ/ 103.25c pràpya arthe +arthàn vyarir api kurute 103.25d kàntà^àsya^abje bhramaravilasitam// 103.26a sthàna^bhraü÷àt kàrya^vighàtàc ca tçtãye 103.26b +anekaiþ[K.naikaiþ] kle÷air bandhujana^utthai÷ ca caturthe/ 103.26c jãve ÷àntiü pãóitacitta÷ ca sa vinded[K.vinden] 103.26d naiva gràme nàpi vane matta^mayåre// 103.27a janayati ca tanayabhavanam upagataþ 103.27b parijana^÷ubha^suta^kari^turaga^vçùàn/ 103.27c sakanaka^pura^gçha^yuvati^vasana^kçn 103.27d maõiguõanikara^kçd api vibudha^guruþ// 103.28a na sakhã^vadanaü tilakojjvalaü 103.28b na *ca vanaü[K.bhavanaü] ÷ikhi^kokila^nàditam/ 103.28c hariõa^pluta^÷àva^vicitritaü 103.28d ripugate manasaþ sukhadaü gurau// 103.29a trida÷aguruþ ÷ayanaü ratibhogaü 103.29b dhanam a÷anaü kusumàny upavàhyam/ 103.29c janayati saptamarà÷im upeto 103.29d lalitapadàü ca giraü dhiùaõàü ca// 103.30a bandhaü vyàdhim ca^aùñame ÷okam ugraü 103.30b màrga^*kle÷àn[K.kle÷aü] mçtyu^tulyàü÷ ca rogàn/ 103.30c naipuõyà^àj¤à^putra^karma^artha^siddhiü 103.30d dharme jãvaþ ÷àlinãnàü ca làbham// 103.31a sthàna^kalya^dhana^hà da÷a^çkùagas 103.31b tatprado bhavati làbhago guruþ/ 103.31c dvàda÷e +adhvani viloma^duþkha^bhàg 103.31d yàti yady api naro rathoddhataþ// 103.32a prathamagçha^upago bhçgusutaþ smara^upakaraõaiþ 103.32b surabhi^manoj¤a^gandha^kusuma^ambarair upacayam/ 103.32c ÷ayana^gçha^àsana^a÷ana^yutasya ca anukurute 103.32d samada^vilàsinã^mukha^saroja^ùañcaraõatàm// 103.33a ÷ukre dvitãyagçhage prasava^artha^dhànya^ 103.33b bhåpàla^*sannata[K.sannati]^kuñumba^hitàny avàpya/ 103.33c saüsevate kusuma^ratna^vibhåùita÷ ca 103.33d kàmaü vasantatilaka^dyuti^mårdhajo +api// 103.34ab/ àj¤à^artha^màna^àspada^bhåti^vastra^÷atru^kùayàn daityagurus tçtãye/ 103.34cd/ datte[K.dhatte] caturtha÷ ca suhçt^samàjaü rudra^indra^vajra^pratimàü ca ÷aktim// 103.35ab/ janayati ÷ukraþ pa¤camasaüstho guru^paritoùaü bandhujana^àptim/ 103.35cd/ suta^dhana^labdhiü mitra^sahàyàn anavasitatvaü ca ari^baleùu// 103.36a ùaùñho bhçguþ paribhava^roga^tàpadaþ 103.36b strãhetukaü janayati saptamo +a÷ubham/ 103.36c yàto +aùñamaü bhavana^paricchada^prado 103.36d lakùmãvatãm upanayati striyaü ca saþ// 103.37a navame tu dharma^vanità^sukha^bhàg 103.37b bhçguje +artha^vastra^nicaya÷ ca bhavet/ 103.37c da÷ame +avamàna^kalahàn niyamàt 103.37d pramitàkùaràõy api vadan labhate// 103.38ab/ upàntyago bhçgo sutaþ suhçd^dhana^anna^gandha^daþ/ 103.38cd/ dhana^ambara^àgamo +antyagaþ sthiras tu na^ambara^àgamaþ// 103.39ab/ prathame ravije viùa^vahni^hataþ svajanair viyutaþ kçta^bandhu^vadhaþ/ 103.39cd/ parade÷am upaity asuhçd^bhavano vimukha^artha^suto +añaka^dãna^mukhaþ// 103.40a càrava÷àd dvitãyagçhage dinakara^tanaye 103.40b råpa^sukha^apavarjita^tanur vigata^mada^balaþ/ 103.40c anyaguõaiþ kçtaü vasucayam tad api khalu bhavaty 103.40d ambv iva vaü÷apatrapatitaü na bahu na ca ciram// 103.41a såryasute tçtãyagçhage dhanàni labhate 103.41b dàsa^paricchada^uùñra^mahiùà^a÷va^ku¤jara^kharàn/ 103.41c sadma^vibhåti^saukhyam amitaü gada^vyuparamaü 103.41d bhãrur api pra÷àsty adhiripåü÷ ca vãra^lalitaiþ// 103.42a caturthaü gçhaü såryaputre +abhyupete 103.42b suhçd^vitta^bhàrya^àdibhir viprayuktaþ/ 103.42c bhavaty asya sarvatra ca^asàdhu duùñaü 103.42d bhujaïga^prayàta^anukàraü ca cittam// 103.43a suta^dhana^parihãõaþ pa¤camasthe 103.43b pracura^kalaha^yukta÷ ca arkaputre/ 103.43c vinihata^ripu^rogaþ ùaùñhayàte 103.43d pibati ca vanità^àsyaü ÷rã^puñoùñham// 103.44a gacchaty adhvànaü saptame ca aùñame ca 103.44b hãnaþ strã^putraiþ såryaje dãnaceùñaþ/ 103.44c tadvad dharmasthe vaira^hçd^roga^bandhair 103.44d dharmo +apy ucchidyed vai÷vadevã^kriyà^àdyaþ// 103.45a karma^pràptir da÷ame +arthakùaya÷ ca 103.45b vidyà^kãrtyoþ parihàni÷ ca saure/ 103.45c taikùõyaü làbhe parayoùàrtha^*làbha÷[K.làbhà] 103.45d ca antye[K.ante] pràpnoty api ÷oka^årmimàlàm// 103.46ab/ api kàlam apekùya ca pàtraü ÷ubhakçd vidadhàty anuråpam/ 103.46cd/ na madhau bahu kaü kuóave và[K.ca] visçjaty api meghavitànaþ// 103.47a raktaiþ puùpair gandhais tàmraiþ kanaka^vçùa^bakula^kusumair divàkara^bhåsutau 103.47b bhaktyà påjyàv indur dhenvà sitakusuma^rajata^madhuraiþ sita÷ ca madapradaiþ/ 103.47c kçùõadravyaiþ sauriþ saumyo maõi^rajata^tilaka^kusumair guruþ paripãtakaiþ 103.47d prãtaiþ pãóà na syàd uccàd yadi patati vi÷ati yadi và bhujaïgavijçmbhitam// 103.48ab/ ÷amaya^udgatàm a÷ubhadçùñim api vibudhaviprapåjayà/ 103.48cd/ ÷ànti^japa^niyama^dàna^damaiþ sujana^abhibhàùaõa^samàgamais tathà// 103.49ab/ ravi^bhaumau pårvàrdhe ÷a÷isaurau kathayato +antyagau rà÷eþ/ 103.49cd/ sadasal^lakùaõam àryagãty^upagãtyor yathàsaükhyam// 103.50ab/ àdau yàdçk saumyaþ pa÷càd api tàdç÷o bhavati/ 103.50cd/ upagãter màtràõàü gaõavat satsamprayogo và// 103.51ab/ àryàõàm api kurute vinà÷am antargurur viùamasaüsthaþ/ 103.51cd/ gaõa iva ùaùñhe dçùñaþ sa[K.ca] sarvalaghutàü janaü[K.gato] nayati// 103.52a a÷ubha^nirãkùitaþ ÷ubha^phalo balinà balavàn 103.52b a÷ubha^phala^prada÷ ca ÷ubha^dçg^viùaya^upagataþ/ 103.52c a÷ubha÷ubhàv api svaphalayor vrajataþ samatàm 103.52d idam api gãtakaü ca khalu narkuñakaü ca yathà// 103.53ab/ nãce +aribhe +aste *ca aridçùñasya[K's tr. aridçùñasya] sarvaü vçthà yat[K's tr. yathà] parikãrtitam/ 103.53cd/ purato +andhasya iva kàminyàþ savilàsa^kañàkùa^nirãkùaõam// 103.54ab/ såryasuto +arkaphalasama÷ candrasuta÷ chandataþ samanuyàti yathà/ 103.54cd/ skandhakam àryàgãtir vaitàlãyaü ca màgadhã gàthà^àryàm// 103.55ab/ sauro +arkara÷mi^*yogàt[K.ràgàt] savikàro labdha^vçddhir adhikataram/ 103.55cd/ pittavad àcarati nçõàü pathyakçtàü na tu tathà^àryàõàm// 103.56ab/ yàdç÷ena graheõa^indur yuktas tàdçg bhavet so +api/ 103.56cd/ mano^vçtti^samàyogàd vikàra iva vaktrasya// 103.57ab/ pa¤camaü *laghu sarveùu[K.sarvapàdeùu] saptamaü dvi^caturthayoþ/ 103.57cd/ yadvat^÷loka^akùaraü tadval laghutàü yàti duþsthitaiþ// 103.58ab/ prakçtyà^api laghur ya÷ ca vçttabàhye vyavasthitaþ/ 103.58cd/ sa yàti gurutàü loke yadà syuþ susthità grahàþ// 103.59ab/ pràrabdham asusthitair grahair yat karma^àtma^vivçddhaye budhaiþ[K.+abudhaiþ]/ 103.59cd/ vinihanti tad eva karma tàn vaitàlãyam iva ayathàkçtam// 103.60ab/ sausthityam avekùya yo grahebhyaþ kàle prakramaõaü karoti ràjà/ 103.60cd/ aõunà api sa pauruùeõa vçttasya^aupacchandasikasya yàti pàram// 103.61a upacaya^bhavana^upayàtasya bhànor dine kàrayed dhema^tàmra^a÷va^kàùñha^asthi^carma^aurõika^adri^druma^tvag^nakha^vyàla^caura^àyudhãya^añavã^kråra^ràjopaseva^abhiùeka^auùadha^kùauma^paõyàdi^gopàla^kàntàra^vaidya^a÷ma^kåña^avadàta^abhivikhyàta^÷åra^àhava÷làghya^*yàyy[K.yàjya]^*agnikarmàõi[K.^agnikàryàõi] siddhyanti lagnasthite và ravau/ 103.61b ÷i÷irakiraõa^vàsare tasya va apy udgame kendrasaüsthe +atha và bhåùaõaü ÷aïkha^muktà^abja^råpya^ambu^yaj¤a^ikùu^bhojya^aïganà^kùãra^susnigdhavçkùa^kùupa^anåpa^dhànya^dravadravya^*vipra^adhva^gãta[K.viprà÷va÷ãta]kriyà^÷çïgi^kçùyàdi^senàdhipa^àkranda^bhåpàla^saubhàgya^nakta¤cara^÷laiùmika^dravya^màtulya[K.màtuïga]puùpa^ambara^àrambha^siddhir bhavet// 103.61c kùititanaya^dine prasiddhyanti[K.prasidhyanti] dhàtvàkaràdãni sarvàõi kàryàõi càmãkara^agni^pravàla^àyudha^kraurya^caurya^abhighàta^añavã^durga^senàdhikàràs tathà rakta^puùpa^drumà raktam anyac ca tiktaü kañu^dravya^kåña^ahi^pà÷a^arjita^svàþ kumàrà bhiùak^÷àkyabhikùu^kùapàvçtti^ko÷e÷a[K.kau÷eya]^÷àñhyàni siddhyanti[K.sidhyanti] dambhàs tathà// 103.61d harati[U.harita, K.harita]maõi^mahã^sugandhãni vastràõi sàdhàraõaü nàñakaü ÷àstra^vij¤àna^kàvyàni sarvàþ kalà^yuktayo mantra^dhàtu^kriyà^vàda^naipuõya^puõya^vratàyoga^dåtàs tathà^àyuùya^màyà^ançta^snàna^hrasvàõi dãrghàõi madhyàni ca chandata÷[K.cchandana÷] caõóavçùñi^prayàta^anukàrãõi kàryàõi siddhyanti[K.sidhyanti] saumyasya lagne +ahni và// 103.62a suraguru^divase kanakaü rajataü turagàþ kariõo vçùabhà bhiùag^auùadhayaþ[K.oùadhayaþ] 103.62b dvija^pitç^sura^kàrya^puraþsthita^gharma^nivàraõa^càmara^bhåùaõa^bhåpatayaþ/ 103.62c vibudha^bhavana^dharmasamà÷raya^maïgala^÷àstra^manoj¤a^balaprada^satyagiraþ 103.62d vrata^havana^dhanàni ca siddhikaràõi tathà ruciràõi ca varõaka^daõóakavat// 103.63a bhçgusutadivase ca citra^vastra^vçùya^ve÷ya^kàminã^vilàsa^hàsa^yauvanopabhoga^ramya^bhåmayaþ 103.63b sphañika^rajata^manmatha^upacàra^vàhana^ikùu^÷àrada^prakàra^go^vaõik^kçùãvala^auùadha^ambujàni ca/ 103.63c savitçsutadine ca kàrayen mahiùy^aja^uùñra^kçùõaloha^dàsa^vçddha^nãca^karma^pakùi^caura^pà÷ikàn 103.63d cyutavinaya^vi÷ãrõabhàõóa^hasty^apekùa^vighnakàraõàni ca anyathà na sàdhayet samudrago +apy apàü kaõam// 103.64ab/ vipulàm api buddhvà chandovicitiü bhavati kàryam etàvat/ 103.64cd/ ÷ruti^sukhada^vçtta^saügraham imam àha varàhamihiro +ataþ// 104 råpasatràdhyàyaþ 104.01ab/ pàdau målaü jaïghe ca rohiõã jànunã[K.omitted] tathà÷vinyaþ/ 104.01cd/ årå ca àùàóhadvayam atha guhyaü phalgunã^*dvitayam[K.yugmam]// 104.02ab/ kañir api ca kçttikà pàr÷vayo÷ ca yamalà bhavanti bhadrapadàþ/ 104.02cd/ kukùisthà revatyo vij¤eyam uro +anuràdhà ca// 104.03ab/ pçùñhaü viddhi dhaniùñhàü[K.dhaniùñhà] bhujau vi÷àkhà[K.vi÷àkhàü] smçtau karau hastaþ// 104.03cd/ aïgulya÷ ca punarvasur à÷leùàsaüj¤ità÷ ca nakhàþ// 104.04ab/ grãvà jyeùñhà *÷ravaõaü ÷ravaõau[K.÷ravaõau ÷ravanaþ] puùyo mukhaü dvijàþ svàtiþ/ 104.04cd/ hasitaü ÷atabhiùag atha nàsikà maghà mçga÷iro netre// 104.05ab/ citrà lalàñasaüsthà ÷iro bharaõyaþ ÷iroruhà÷ ca^àrdrà/ 104.05cd/ nakùatrapuruùako +ayaü kartavyo råpam icchadbhiþ// 104.06ab/ caitrasya bahula^pakùe hy aùñamyàü målasaüyute candre/ 104.06cd/ hy[K.omitted] upavàsaþ kartavyo viùõuü sampåjya dhiùõyaü ca// 104.07ab/ dadyàd vrate samàpte ghçtapårõaü bhàjanaü suvarõayutam/ 104.07cd/ vipràya kàlaviduùe saratnavastraü sva÷aktyà ca// 104.08a annaiþ kùãraghçta^utkañaiþ saha guóair vipràn samabhyarcayed 104.08b dadyàt teùu suvarõa[K.tatha^eva]vastrarajataü làvaõyam icchan naraþ/ 104.08c pàda^çkùàt prabhçti kramàd upavasann aïga^çkùanàmasv api 104.08d kuryàt ke÷ava^påjanaü svavidhinà dhiùõyasya påjàü tathà// 104.09ab/ pralamba^bàhuþ pçthu^pãna^vakùàþ kùapàkara^àsyaþ sita^càru^dantaþ/ 104.09cd/ gajendra^gàmã kamala^àyata^akùaþ strã^citta^hàrã smara^tulya^mårtiþ// 104.10ab/ ÷arad^amala^pårõa^candra^dyuti^sadç÷a^mukhã saroja^dala^netrà/ 104.10cd/ rucira^da÷anà sukarõà bhramara^udara^sannibhaiþ ke÷aiþ// 104.11ab/ puüskokila^sama^vàõã tàmroùñã[K.å.tàmroùñhã] padma^patra^kara^caraõà/ 104.11cd/ stanabhàrà^nata^madhyà pradakùiõàvartayà nàbhyà// 104.12ab/ kadalã^kàõóa^nibha^åruþ[K.å.åråþ] su÷roõã vara^kukundarà subhagà/ 104.12cd/ su÷liùña^aïguli^pàdà bhavati pramadà *manuùya÷ ca[K.manuùyo và]// 104.13a yàvan nakùatramàlà vicarati gagane bhåùayantã iha bhàsà 104.13b tàvan nakùatrabhåto vicarati saha tair brahmaõo +ahno +ava÷eùam/ 104.13c kalpàdau cakravartã bhavati hi matimàüs tatkùayàc ca^api bhåyaþ 104.13d saüsàre jàyamàno bhavati narapatir bràhmaõo và dhanàóhyaþ// 104.14ab/ mçga÷ãrùa^àdyàþ ke÷ava^nàràyaõa^màdhavàþ sagovindàþ/ 104.14cd/ viùõu^madhusådana^àkhyau trivikramo vàmana÷ ca^eva// 104.15ab/ ÷rãdhara^nàmà tasmàt sahçùãke÷a÷ ca padmanàbha÷ ca/ 104.15cd dàmodara ity ete màsàþ proktà yathàsaükhyaü// 104.16ab/ màsa^nàma samupoùito naro dvàda÷ãùu vidhivat prakãrtayan/ 104.16cd/ ke÷avam samabhipåjya tatpadaü yàti yatra nahi janmajaü bhayam// 105 upasaühàràdhyàyaþ 105.01ab/ jyotiþ÷àstra^samudraü pramathya mati^mandaràdriõà +atha mayà/ 105.01cd/ lokasya àlokakaraþ ÷àstra^÷a÷àïkaþ samutkùiptaþ// 105.02ab/ pårvàcàrya^granthà na^utsçùñàþ kurvatà mayà ÷àstram/ 105.02cd/ tàn avalokya^idaü ca prayatadhvaü kàmataþ sujanàþ// 105.03ab/ atha và kç÷am[K.bhç÷am] api sujanaþ prathayati doùàrõavàd guõaü dçùñvà/ 105.03cd/ nãcas tad^viparãtaþ prakçtir iyaü sàdhv^asàdhånàm// 105.04ab/ durjana^hutà÷a^taptaü kàvya^suvarõaü vi÷uddhim àyàti/ 105.04cd/ ÷ràvayitavyaü tasmàd duùñajanasya prayatnena// 105.05a granthasya yat pracarato +asya vinà÷am eti 105.05b lekhyàd bahu÷ruta^mukha^àdhigama^krameõa/ 105.05c yadvà mayà kukçtam alpam iha^àkçtaü và 105.05d kàryaü tad atra viduùà parihçtya ràgam// 105.06ab/ dinakara^muni^guru^caraõa^praõipàtakçtaprasàdamatinà^idam/ 105.06cd/ ÷àstram upasaïgçhãtaü namo +astu pårvapraõetçbhyaþ// 106 ÷àstrànukramaõã 106.01ab/ ÷àstra^upanayaþ pårvaü sàüvatsarasåtram arkacàra÷ ca/ 106.01cd/ ÷a÷i^ràhu^bhauma^budha^guru^sita^manda^÷ikhi^grahàõàü ca// 106.02ab/ càra÷ ca^agastyamuneþ saptarùãõàü ca kårma^yoga÷ ca/ 106.02cd/ nakùatràõàü vyåho grahabhaktir grahavimarda÷ ca// 106.03ab/ graha^÷a÷i^yogaþ samyag^graha^varùaphalaü grahàõàü ca/ 106.03cd/ ÷çïgàña^saüsthitànàü meghànàü garbha^lakùaõaü ca^eva// 106.04ab/ dhàraõa^varùaõa^rohiõi^vàyavya^àùàóha^bhadrapada[K.bhàdrapada]^yogàþ/ 106.04cd/ kùaõavçùñiþ kusumalatàþ sandhyà^cihnaü di÷àü dàhaþ// 106.05ab/ bhåkampa^ulkà^pariveùa^lakùaõaü ÷akracàpa^khapuraü ca/ 106.05cd/ pratisåryo nirghàtaþ sasya^dravya^arghakàõóaü ca// 106.06ab/ indradhvaja^nãràjana^kha¤janaka^utpàta^varhi[K.barhi]citraü ca/ 106.06cd/ puùya^abhiùeka^paññapramàõam asilakùaõaü vàstu// 106.07ab/ udak[K.udag]àrgalam àràmikam amaràlaya^lakùaõaü kuli÷alepaþ/ 106.07cd/ pratimà vanaprave÷aþ surabhavanànàü pratiùñhà ca// 106.08ab/ cihnaü gavàm atha ÷unàm kukkuña^kårma^aja^puruùa^cihnaü ca/ 106.08cd/ pa¤ca^manuùya^vibhàgaþ strãcihnaü vastra^vicchedaþ// 106.09ab/ càmara^daõóa^parãkùà strã^stotraü ca^api subhaga^karaõaü ca/ 106.09cd/ kàndarpika^anulepana^puüstrikàdhyàya^÷ayana^vidhiþ// 106.10ab/ vajra^parãkùà mauktika^lakùaõam atha padmaràga^marakatayoþ/ 106.10cd/ dãpasya lakùaõaü dantadhàvanaü ÷àkunaü mi÷ram// 106.11ab/ antaracakraü virutaü ÷vaceùñitaü virutam atha ÷ivàyà÷ ca// 106.11cd/ caritaü mçga^a÷va^kariõàü vàyasa^vidyottaraü ca tataþ// 106.12ab/ pàko nakùatra^guõàs tithi^karaõa^guõàþ sadhiùõya^janma^guõàþ/ 106.12cd/ *gocaram atha[K.gocaras tathà] grahàõàü kathito nakùatrapuruùa÷ ca// 106.13ab/ ÷atam idam adhyàyànàm anuparipàñikramàd anukràntam/ 106.13cd/ atra ÷loka^sahasràõy àbaddhàny ånacatvàri// 106.14ab[K.omitted]/ atra^eva^antarbhåtaü pari÷eùaü nigaditaü ca yàtràyàm/ 106.14cd[K.omitted]/ bahvà÷caryaü jàtakam uktaü karaõaü ca bahucodyam//