Bijaganita of Bhaskara (A.D. 1150) =================================================== Digitalized by T. Hayashi (-- June 1993) Based on V. G. Apate's edition (ASS 99, Poona 1930) =================================================== ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ [धन-ऋण-षष्-विधम्] BG_1a/ उत्पादकम् यद् प्रवदन्ति बुद्धेस् अधिष्ठितम् सत्-पुरुषेण सांख्यास्/ BG_1c/ व्यक्तस्य कृत्स्नस्य तद् एक-बीजम् अव्यक्तम् ईशम् गणितम् च वन्दे॥[उपजाति] BG_2a/ पूर्वम् प्रोक्तम् व्यक्तम् अव्यक्त-बीजम् प्रायस् प्रश्नास् नो vinà अव्यक्त-युक्त्या/ BG_2c/ ज्ञातुम् शक्यास् मन्द-धीभिस् नितान्तम् यस्मात् तस्मात् वच्मि बीज-क्रियाम् च//[शालिनी] BG_3/ योगे युतिस् स्यात् क्षययोस् स्वयोस् và धन-ऋणयोस् अन्तरम् एव योगस्/ BG_4a/ रूप-त्रयम् रूप-चतुष्टयम् च क्षयम् धनम् và सहितम् वद आशु॥[उपजाति] BG_4c/ स्व-ऋणम् क्षयम् स्वम् च पृथक्-पृथक्त्वे धन-ऋणयोस् स्ंकलनाम् अवैषि॥[उपजाति-अब्; च्द्=7] BG_5/ अत्र रूपाणाम् अव्यक्तानाम् च आद्य-अक्षराणि उपलक्षण-अर्थम् लेख्यानि/ tathà यानि ऊन-गतानि तानि ऊर्ध्व-बिन्दूनि च इति॥[प्रोसे] BG_6/ एवम् भिन्नेषु अपि इति॥[प्रोसे] BG_7/ संशोध्यमानम् स्वम् ऋणत्वम् एति स्वत्वम् क्षयस् तद्-युतिस् उक्तवत् च//[उपजाति-च्द्; अब्=4cd] BG_8/ त्रयात् द्वयम् स्वात् स्वम् ऋणात् ऋणम् च व्यस्तम् च संशोध्य वद आशु शेषम्॥[उपजाति-अब्; च्द्=10] BG_9/ स्वयोस् अस्वयोस् स्वम् वधस् स्व-ऋण-घाते क्षयस्॥[भुजङ्गप्रयात-a (+2अक्षर); b=11; च्द्=13] BG_10/ धनम् धनेन ऋणम् ऋणेन निघ्नम् द्वयम् त्रयेण स्वम् ऋणेन किम् स्यात्॥[उपजाति-च्द्; अब्=8] BG_11/ भाग-हारे अपि च एवम् निरुक्तम्॥[भुजङ्गप्रयात-b (-2अक्षर); a=9; च्द्=13] BG_12a/ रूप-अष्टकम् रूप-चतुष्टयेन धनम् धनेन ऋणम् ऋणेन भक्तम्/ BG_12c/ ऋणम् धनेन स्वम् ऋणेन किम् स्यात् द्रुतम् वद इदम् यदि बोबुधीषि॥[उपजाति] BG_13/ कृतिस् स्व-ऋणयोस् स्वम् स्व-मूले धन-ऋणे न मूलम् क्षयस्य अस्ति तस्य अकृतित्वात्॥[भुजङ्गप्रयात-च्द्; a=9; b=11] BG_14/ धनस्य रूप-त्रितयस्य वर्गम् क्षयस्य च ब्रूहि सखे मम आशु/ BG_15/ धन-आत्मकानाम् अधन-आत्मकानाम् मूलम् नवानाम् च पृथक् वद आशु॥[उपजाति] [शून्य-षष्-विधम्] BG_16/ ख-योगे वियोगे धन-ऋणम् tathà एव च्युतम् शून्य-तस् तद्-विपर्यासम् एति॥[भुजङ्गप्रयात-अब्; च्द्=18] BG_17/ रूओअ-त्रयम् स्वम् क्षय-गम् च खम् च किम् स्यात् ख-युक्तम् वद ख-च्युतम् च//[इन्द्रवज्रा-अब्; च्द्=19] BG_18/ वध-आदौ वियत् खस्य खम् खेन घाते ख-हारस् भवेत् खेन भक्तस् च राशिस्॥[भुजङ्गप्रयात-च्द्; अब्=16] BG_19/ द्वि-घ्नम् त्रि-हृत् खम् ख-हृतम् त्रयम् च शून्यस्य वर्गम् वद मे पदम् च//[इन्द्रवज्रा-च्द्; अब्=17] BG_20a/ अस्मिन् विकारस् ख-हरेण राशौ अपि प्रविष्टेषु अपि निःसृतेषु/ BG_20c/ बहुषु अपि स्यात् लय-सृष्टि-काले अनन्ते अच्युते भ्बूत0गणेषु यद्-वत्॥[उपजाति] [वर्ण-षष्-विधम्] BG_21a/ यावत्तावत्-कालकस् नीलकस् अन्यस् वर्णस् पीतस् लोहितस् च एतद्-आद्यास्/ BG_21c/ अव्यक्तानाम् कल्पितास् मान-संज्ञास् तद्-संख्यानम् कर्तुम् आचार्य-वर्यैस्॥[शालिनी] BG_22/ योगस् अन्तरम् तेषु समान-जात्योस् विभिन्न-जात्योस् च पृथक् स्थितिस् च//[उपजाति-अब्; च्द्=26ab] BG_23ab/ स्वम् अव्यक्तम् एकम् सखे स-एक-रूपम् धन-अव्यक्त-युग्मम् वि-रूप-अष्टकम् च/ BG_23cd/ युतौ पक्षयोस् एतयोस् किम् धन-ऋणे विपर्यस्य च ऐक्ये भवेत् किम् वद आशु॥[भुजङ्गप्रयात] BG_24/ धन-अव्यक्त-वर्ग-त्रयम् स-त्रि-रूपम् क्षय-अव्यक्त-युग्मेन युक्तम् च किम् स्यात्॥[भुजङ्गप्रयात-अब्; च्द्=25] BG_25/ धन-अव्यक्त-युग्मात् ऋण-अव्यक्त-षट्कम् स-रूप-अष्टकम् प्रोज्झ्य शेषम् वद आशु॥[भुजङ्गप्रयात-च्द्; अब्=24] BG_26a/ स्यात् रूप-वर्ण-अभिहतौ तु वर्णस् द्वि-त्रि-आदिकानाम् सम-जातिकानाम्॥[उपजाति-च्द्; अब्=22] BG_26c/ वधे तु तद्-वर्ग-घन-आदयस् स्युस् तद्-भावितम् च असम-जाति-घाते/ BG_26e/ भाग-आदिकम् रूप-वत् एव शेषम् व्यक्ते यद् उक्तम् गणिते तद् अत्र//[उपजाति] BG_27a/ गुण्यस् पृथक् गुण-खण्ड-समस् निवेश्यस् तैस् खण्डकैस् क्रम-हतस् सहितस् यथा-उक्त्या/ BG_27c/ अव्यक्त-वर्ग-करणी-गुणनासु चिन्त्यस् व्यक्त-उक्त-खण्ड-गुणना-विधिस् एवम् अत्र//[वसन्ततिलका] BG_28a/ यावत्तावत्-पञ्चकम् वि-एक-रूपम् यावत्तावद्भिस् त्रिभिस् स-द्वि-रूपैस्/ BG_28c/ संगुण्य द्राक् ब्रूहि गुण्यम् गुणम् và व्यस्तम् स्व-ऋणम् kalpayitvà च विद्वन्॥[शालिनी] BG_29a/ भाज्यात् छेदस् शुध्यति प्रच्युतस् सन् स्वेषु स्थानकेषु क्रमेण/ BG_29c/ यैस् यैस् वर्णैस् संगुणस् यैस् च रूपैस् भाग-हारे लब्धयस् तास् स्युस् अत्र//[शालिनी] BG_30/ रूपैस् षड्भिस् वर्जितानाम् चतुर्णाम् अव्यक्तानाम् ब्रूहि वर्गम् सखे मे/[शालिनी-अब्] BG_31a/ कृतिभ्यस् आदाय पदानि तेषाम् द्वयोस् द्वयोस् च अभिहतिम् द्वि-निघ्नीम्/ BG_31c/ शेषात् त्यजेत् रूप-पदम् g­hÅtvà चेद् सन्ति रूपाणि tathà एव शेषम्॥[उपजाति] BG_32a/ यावत्तावत्-कालक-नीलक-वर्णास् त्रि-पञ्च-सप्त-धनम्/ BG_32c/ द्वि-त्रि-एक-मितैस् क्षय-गैस् सहितास् रहितास् कति स्युस् तैस्॥[आर्या] BG_33a/ यावत्तावत्-त्रयम् ऋणम् ऋणम् कालकौ नीलकस् स्वम् रूपेण ìhyÃs द्वि-गुणित-मितैस् तैस् तु तैस् एव निघ्नास्/ BG_33c/ किम् स्यात् तेषाम् गुणन-ज-फलम् गुण्य-भक्तम् च किम् स्यात् गुण्यस्य अथ प्रकथय कृतिम् मूलम् अस्यास् कृतेस् च//[मन्दाक्रान्ता] [करणी-षष्-विधम्] BG_34a/ योगम् करण्योस् महतीम् प्रकल्प्य घातस्य मूलम् द्वि-गुणम् लघुम् च/ BG_34c/ योग-अन्तरे रूप-वत् एतयोस् ते वर्गेण वर्गम् गुणयेत् भजेत् च//[इन्द्रवज्रा] BG_34e/ laghvyà हृतायास् तु पदम् mahatyà स-एकम् निर्-एकम् स्व-हतम् लघु-घ्नम्/ BG_34g/ योग-अन्तरे स्तस् क्रमशस् तयोस् và पृथक्-स्थितिस् स्यात् यदि न अस्ति मूलम्॥[उपजाति] BG_35a/ द्विक-अष्ट-मित्योस् त्रि-भ-संख्ययोस् च योग-अन्तरे ब्रूहि सखे करण्योस्/ BH 35c/ त्रि-सप्त-मित्योस् च चिरम् विचिन्त्य चेद् षष्-विधम् वेत्सि सखे करण्यास्॥[उपजाति] BG_36a/ द्वि-त्रि-अष्ट-संख्या-गुणकस् करण्योस् गुण्यस् त्रि-saækhyà च स-पञ्च-रूपा/ BG_36c/ वधम् प्रचक्ष्व आशु वि-पञ्च-रूपे गुणे अथ và त्रि-अर्क-मिते करण्यौ॥[उपजाति] BG_37a/ क्षयस् भवेत् च क्षय-रूप-वर्गस् चेद् साध्यते असौ करणीत्व-हेतोस्/ BH 37c/ ऋण-आत्निकायास् च tathà करण्यास् मूलम् क्षयस् रूप-विधान-हेतोस्॥[उपजाति] BG_38a/ धन-ऋण-ता-व्यत्ययम् ईप्सितायास् छेदे करण्यास् असकृत् विधाय/ BG_38c/ तादृश् chidà भाज्य-हरौ निहन्यात् ekà एव यावत् करणी हरे स्यात्॥[उपजाति] BG_38e/ भाज्यास् tayà भाज्य-गतास् करण्यस् लब्धास् करण्यस् यदि योग-जास् स्युस्/ BH 38g/ विश्लेष-सूत्रेण पृथक् च kÃryà yathà tathà प्रष्टुस् अभीप्सितास् स्युस्॥[उपजाति] BG_39a/ वर्गेण योग-करणी vih­tà विशुध्येत् खण्डानि तद्-कृति-पदस्य यथा-ईप्सितानि/ BG_39c/ k­tvà तदीय-कृतयस् खलु पूर्व-labdhyà क्षुण्णास् भवन्ति पृथक् एवम् इमास् करण्यस्॥[वसन्ततिलका] BG_40a/ द्विक-त्रि-पञ्च-प्रमितास् करण्यस् तासाम् कृतिम् द्वि-त्रिक-संख्ययोस् च/ BG_40c/ षष्-पञ्चक-द्वि-त्रिक-संमितानाम् पृथक् पृथक् मे कथय आशु विद्वन्॥[उपजाति] BG_40e/ अष्टादश-अष्ट-द्विक-संमितानाम् कृती कृतीनाम् च सखे पदानि॥[उपजाति-अब्; च्द्=43ab] BG_41a/ वर्गे करण्यास् यदि và करण्योस् तुल्यानि रूपाणि अथ và बहूनाम्/ BG_41c/ विशोधयेत् रूप-कृतेस् पदेन शेषस्य रूपाणि युत-ऊनितानि॥[उपजाति] BG_41e/ पृथक् तद्-अर्धे करणी-द्वयम् स्यात् मूले अथ बह्वी करणी तयोस् या/ BG_41g/ रूपाणि तानि एवम् अतस् अपि भूयस् शेषास् करण्यस् यदि सन्ति वर्गे॥[उपजाति] BG_42a/ ऋण-Ãtmikà चेद् करणी कृतौ स्यात् धन-आत्मिकाम् ताम् परिकल्प्य साध्ये/ BG_42c/ मूले करण्यौ अनयोस् abhÅ«Âà क्षय-Ãtmikà ekà सु-dhiyà अवगम्या॥[उपजाति] BG_43a/ त्रि-सप्त-मित्योस् वद मे करण्योस् विश्लेष-वर्गम् कृतितस् पदम् च/[उपजाति-च्द्; अब्=40ef] BG_43c/ द्विक-त्रि-पञ्च-प्रमितास् करण्यस् स्व-स्व-ऋण-गास् व्यस्त-धन-ऋण-गास् वा/ BG_43e/ तासाम् कृतिम् ब्रूहि कृतेस् पदम् च चेद् षष्-विधम् वेत्सि सखे करण्यास्॥[उपजाति] BG_44a/ एक-आदि-संकलित-मित-करणी-खण्डानि वर्ग-राशौ स्युस्/ BG_44c/ वर्गे करणी-त्रितये करणी-द्वितयस्य तुल्य-रूपाणि॥[गीति] BG_44e/ करणी-षट्के तिसृणाम् दशसु चतसृणाम् तिथिषु च पञ्चानाम्/ BG_44g/ रूप-कृतेस् प्रोज्झ्य पदम् ग्राह्यम् चेद् anyathà न सत् क्व अपि॥[गीति] BG_44i/utpatsyamÃnayà एवम् मूल-karaïyà alpayà चतुर्-गुणया/ BG_44k/ यासाम् अपवर्तस् स्यात् रूप-कृतेस् तास् विशोध्यास् स्युस्॥[आर्या] BG_44m/ अपवर्ते यास् लब्धास् मूल-करण्यस् भवन्ति तास् च अपि/ BG_44o/ शेष-vidhinà न यदि तास् भवन्ति मूलम् tadà तद् असत्॥[आर्या] BG_45a/ वर्गे यत्र करण्यस् दन्तैस् 32 सिद्धैस् 24 गजैस् 8 मितास् विद्वन्/ BG_45c/ रूपैस् दशभिस् उपेतास् किम् मूलम् ब्रूहि तस्य स्यात्॥[आर्या] BG_46a/ वर्गे यत्र करण्यस् तिथि-विश्व-हुताशनैस् चतुर्-गुणितैस्/ BG_46c/ तुल्यास् दश-रूप-ìhyÃs किम् मूलम् ब्रूहि तस्य स्यात्॥[आर्या] BG_47a/ अष्टौ षष् पञ्चाशत् षष्टिस् करणी-त्रयम् कृतौ यत्र/ BG_47c/ रूपैस् दशभिस् उपेतम् किम् मूलम् ब्रूहि तस्य स्यात्॥[आर्या] BG_48a/ चतुर्-गुणास् सूर्य-तिथीषु रुद्र-नाग-ऋतवस् यत्र कृतौ करण्यस्/ BG_48c/ स-विशव-रूपास् वद तद्-पदम् ते यदि अस्ति बीजे पटुता-अभिमानस्॥[उपजाति] BG_49a/ चत्वारिंशत्-अशीति-द्विशती-तुल्यास् करण्यस् चेद्/ BG_49c/ सप्तदश-रूप-युक्तास् तत्र क्र्तौ किम् पदम् ब्रूहि॥[उपगीति] [कुट्टक-विवरणम्] BG_50a/ भाज्यस् हारस् क्षेपकस् च अपवर्त्यस् केन अपि आदौ संभवे कुट्टक-अर्थम्/ BG_50c/ येन छिन्नौ भाज्य-हारौ न तेन क्षेपस् च एतद् दुष्टम् उद्दिष्टम् एव//[शालिनी] BG_51a/ परस्परम् भाजितयोस् ययोस् यस् शेषस् तयोस् स्यात् अपवर्तनम् सस्/ BG_51c/ तेन अपवर्तेन विभाजितौ यौ तौ भाज्य-हारौ दृढ-संज्ञकौ स्तस्॥[उपजाति] BG_51e/ मिथस् भजेत् तौ दृढ-भाज्य-हारौ यावत् विभाज्ये भवति इह रूपम्/ BG_51g/ फलानि अधस् अधस् तद्-अधस् निवेश्यस् क्षेपस् tathà अन्ते खम् उपान्तिमेन//[उपजाति] BG_51i/ स्व-ऊर्ध्वे हते अन्त्येन युते तद्-अन्त्यम् त्यजेत् मुहुस् स्यात् इति राशि-युग्मम्/ BG_51k/ ऊर्ध्वस् विभाज्येन दृढेन तष्टस् फलम् गुणस् स्यात् अपरस् हरेण//[उपजाति] BG_52a/ एवम् tadà एव अत्र yadà समास् तास् स्युस् लब्धयस् चेद् विषमास् तदानीम्/ BG_52c/ yathà आगतौ लब्धि-गुणौ विशोध्यौ स्व-तक्षणात् शेष-मितौ तु तौ स्तस्॥[उपजाति] BG_53a/ भवति कुट्ट-विधेस् युति-भाज्ययोस् समपवर्तितयोस् अपि và गुणस्/ BG_53c/ भवति यस् युति-भाजकयोस् पुनर् सस् च भवेत् अपवर्तन-संगुणस्॥[द्रुतविलम्बित] BG_54a/ योग-जे तक्षणात् शुद्धे गुण-आप्ती स्तस् वियोग-जे/ BG_54c/ धन-भाज्य-उद्भवे तद्-वत् भवेताम् ऋण-भाज्य-जे॥[अनुष्टुभ्] BG_55/ गुण-लब्ध्योस् समम् ग्राह्यम् dhÅmatà तक्षणे फलम्/ BG_56a/ हर-तष्टे धन-क्षेपे गुण-लब्धी तु पूर्व-वत्॥[अनुष्टुभ्] BG_56c/ क्षेप-तक्षण-लाभ-ìhyà लब्धिस् शुद्धौ तु वर्जिता/ BG_57a/ अथ và भाग-हारेण तष्टयोस् क्षेप-भाज्ययोस्॥[अनुष्टुभ्] BG_57c/ गुणस् प्राक्-वत् ततस् लब्धिस् भाज्यात् हत-युत-उद्धृतात्/ BG_58a/ क्षेप=अभावस् अथ và यत्र क्षेपस् शुध्येत् हर-उद्धृतस्॥[अनुष्टुभ्] BG_58c/ ज्ञेयस् शून्यम् गुणस् तत्र क्षेपस् हर-हृतस् फलम्॥[अनुष्टुभ्-अब्; च्द्=63ab] BG_59/ इष्ट-आहत-स्व-स्व-हरेण युक्ते ते và भवेताम् bahudhà गुण-आप्ती॥[उपजाति-अब्; च्द्=66ab] BG_60a/ एकविंशति-युतम् शत-द्वयम् यद्-गुणम् गणक पञ्चषष्टि-युज्/ BG_60c/ पञ्च-वर्जित-शत-द्वय-उद्धृतम् शुद्धिम् एति गुणकम् वद आशु तम्॥[रथोद्धता] BG_61a/ शतम् हतम् येन युतम् navatyà विवर्जितम् và विहृतम् त्रिषष्ट्या/ BG_61c/ निर्-अग्रकम् स्यात् वद मे गुणम् तम् स्पष्टम् पटीयान् यदि कुट्टके असि॥[उपजाति] BG_62a/ यद्-guïà अक्षय-ग-षष्टिस् anvità varjità च यदि và त्रिभिस् ततस्/ BG_62c/ स्यात् त्रयोदश-h­tà निर्-agrakà तम् गुणम् गणक मे पृथक् वद//[रथोद्धता] BG_63a/ अष्टादश गुणास् केन दश-ìhyÃs và दश-ऊनितास्॥[अनुष्टुभ्-च्द्; अब्=58cd] BG_63c/ शुद्धम् भागम् प्रयच्छन्ति क्षय-ग-एकादश-उद्धृतास्/ BG_64a/ येन संगुणितास् पञ्च त्रयोविंशति-संयुतास्॥[अनुष्टुभ्] BG_64c/ वर्जितास् và त्रिभिस् भक्तास् निर्-अग्रकास् syus sas kas गुणस्॥[अनुष्टुभ्-अब्; च्द्=73ab] BG_65a/ येन पञ्च गुणितास् ख-संयुतास् पञ्चषष्टि-सहितास् च ते अथ वा/ BG_65c/ स्युस् त्रयोदश h­tà निर्-अग्रकास् तम् गुणम् गणक कीर्तय आशु मे॥[रथोद्धता] BG_66a/ क्षेपम् विशुद्धिम् परिकल्प्य रूपम् पृथक् तयोस् ये गुण-कार-लब्धी॥[उपजाति-च्द्; अब्=59] BG_66c/ अभीप्सित-क्षेप-विशुद्धि-निघ्ने स्व-हार-तष्टे भवतस् तयोस् ते/ BG_67a/ kaalpyà अथ शुद्धिस् विकला-अवशेषम् षष्टिस् च भाज्यस् कु-दिनानि हारस्॥[उपजाति] BG_67c/ तद्-जम् फलम् स्युस् विकलास् गुणस् तु लिप्ता-अग्रम् अस्मात् च कला-लव-अग्रम्/ BG_67e/ एवम् तद्-ऊर्ध्वम् च tathà अधिमास-अवम-अग्रकाभ्यस् दिवसास् रवि-इन्द्वोस्॥[उपजाति] BG_68a/ एकस् हरस् चेद् गुणकौ विभिन्नौ tadà गुण-ऐक्यम् परिकल्प्य भाज्यम्/ BG_68c/ अग्र-ऐक्यम् अग्रम् कृतस् उक्त-वत् यस् संश्लिष्ट-संज्ञस् स्फुट-कुट्टकस् असौ॥[उपजाति] BG_69a/ कस् पञ्च-निघ्नस् विहृतस् tri«a«Âyà सप्त अवशेषस् अथ सस् एव राशिस्/ BG_69c/ दश-आहतस् स्यात् विहृतस् tri«a«Âyà चतुर्दश अग्रस् वद राशिम् एनम्॥[उपजाति] [वर्ग-प्रकृतिस्] BG_70a/ इष्टम् hrasvam tasya vargas prak­tyà k«uïïas yuktas varjitas và sas yena/ BG_70c/ मूलम् दद्यात् क्षेपकम् तम् धन-ऋणम् मूलम् तद् च ज्येष्ठ-मूलम् वदन्ति॥[शालिनी] BG_71a/ ह्रस्व-ज्येष्ठ-क्षेपकान् न्यस्य तेषाम् तान् अन्यान् và अधस् निवेश्य क्रमेण/ BG_71c/ साध्यानि एभ्यस् भावनाभिस् बहूनि मूलानि एषाम् bhÃvanà प्रोच्यते अतस्॥[शालिनी] BG_71e/ वज्र-अभ्यासौ ज्येष्ठ-लघ्वोस् तद्-ऐक्यम् ह्रस्वम् लघ्वोस् आहतिस् च प्रकृत्या/ BG_71g/ k«uïïà ज्येष्ठ-अभ्यास-युज् ज्येष्ठ-मूलम् तत्र अभ्यासस् क्षेपयोस् क्षेपकस् स्यात्॥[शालिनी] BG_71i/ ह्रस्वम् वज्र-अभ्यासयोस् अन्तरम् và लघ्वोस् घातस् यस् prak­tyà विनिघ्नस्/ BH 71k/ घातस् यस् च ज्येष्ठयोस् तद्-वियोगस् ज्येष्ठम् क्षेपस् अत्र अपि च क्षेप-घातस्॥[शालिनी] BG_72a/ इष्ट-वर्ग-हतस् क्षेपस् क्षेपस् स्यात् इष्ट-भाजिते/ BG_72c/ मूले ते स्तस् अथ và क्षेपस् क्षुण्णस् क्षुण्णे tadà पदे॥[अनुष्टुभ्] BG_73a/ इष्ट-वर्ग-प्रकृत्योस् यद् विवरम् तेन và भजेत्/[अनुष्टुभ्-च्द्; अब्=64cd] BG_73c/ द्वि-घ्नम् इष्टम् कनिष्ठम् तद् पदम् स्यात् एक-संयुतौ/ BG_73e/ ततस् ज्येष्ठम् इह आनन्त्यम् भावनातस् tathà इष्टतस्॥[अनुष्टुभ्] BG_74a/ कस् वर्गस् अष्ट-हतस् स-एकस् कृतिस् स्यात् गणक उच्यताम्/ BG_74c/ एकादश-गुणस् kas và vargas sa-ekas कृतिस् सखे॥[अनुष्टुभ्] BG_75a/ ह्रस्व-ज्येष्ठ-पद-क्षेपान् भाज्य-प्रक्षेप-भाजकान्/ BG_75c/ k­tvà कल्प्यस् गुणस् तत्र tathà प्रकृतितस् च्युते॥[अनुष्टुभ्] BG_75e/ गुण-वर्गे प्रकृति-ऊने अथ và अल्पम् शेषकम् यथा/ BG_75g/ तत् तु क्षेप-हृतम् क्षेपस् व्यस्तस् प्रकृतितस् च्युते॥[अनुष्टुभ्] BG_75i/ गुण-लब्धिस् पदम् ह्रस्वम् ततस् ज्येष्ठम् अतस् असकृत्/ BG_75k/ tyaktvà पूर्व-पद-क्षेपान् चक्र-वालम् इदम् जगुस्॥[अनुष्टुभ्] BG_75m/ चतुर्-द्वि-एक-युतौ एवम् अभिन्ने भवतस् पदे/ BG_75o/ चतुर्-द्वि-क्षेप-मूलाभ्याम् रूप-क्षेप-अर्थ-भावना॥[अनुष्टुभ्] BG_76a/ kà सप्तषष्टि-guïità कृतिस् एक-yutà kà च एकषष्टि-nihatà च सखे स-रूपा/ BG_76c/ स्यात् मूल-dà यदि कृति-प्रकृतिस् नितान्तम् त्वद्-चेतसि प्रवद तात तता-लता-वत्॥[वसन्ततिलका] BG_77/ रूप-शुद्धौ खिल उद्दिष्टम् वर्ग-योगस् गुणस् न चेद्/ BG_78a/ अखिले कृति-मूलाभ्याम् dvidhà रूपम् विभाजितम्॥[अनुष्टुभ्] BG_78c/ dvidhà ह्रस्व-पदम् ज्येष्ठम् ततस् रूप-विशोधने/ BG_78e/ पूर्ववत् và प्रसाध्येते पदे रूप-विशोधने॥[अनुष्टुभ्] BG_79a/ त्रयोदश-गुणस् vargas nir-ekas kas k­tis bhavet/ BG_79c/ kas và अष्ट-गुणितस् वर्गस् निर्-एकस् मूल-das vada//[anu«Âubh] BG_80a/ kas vargas षष्-गुणस् त्रि-ìhyas द्वादश-ìhyas अथ và कृतिस्/ BG_80c/ युतस् và pa¤casaptatyà triÓatyà và कृतिस् भवेत्॥[अनुष्टुभ्] BG_81a/ स्व-buddhyà एव पदे ज्ञेये बहु-क्षेप-विशोधने/ BG_81c/ तयोस् bhÃvanayà आनन्त्यम् रूप-क्षेप-पद-उत्थया॥[अनुष्टुभ्] BG_82/ वर्ग-छिन्ने गुणे ह्रस्वम् तद्-पदेन विभाजयेत्/ BG_83/ द्वात्रिंशत्-गुणितस् vargas kas sa-ekas mÆla-das vada//[अनुष्टुभ्] BG_84a/ इष्ट-भक्तस् dvidhà क्षेपस् इष्ट-ऊन-ìhyas दली-कृतस्/ BG_84c/ गुण-मूल-हृतस् च आद्यस् ह्रस्व-ज्येष्ठे क्रमात् पदे॥[अनुष्टुभ्] BG_85a/ kà कृतिस् नवभिस् k«uïïà द्विपञ्चाशत्-yutà कृतिस्/ BG_85c/ kas và catur-guïas vargas त्रयस्त्रिंशत्-yutà कृतिस्॥[अनुष्टुभ्] BG_86a/ त्रयोदश-गुणस् वर्गस् कस् त्रयोदश-वर्जितस्/ BG_86c/ त्रयोदश-युतस् và स्यात् वर्गस् एव निगद्यताम्॥[अनुष्टुभ्] BG_87a/ ऋण-gais pa¤cabhis k«uïïas kas vargas sa-एकविंशतिस्/ BG_87c/ वर्गस् स्यात् वद चेद् वेत्सि क्षय-ग-प्रकृतौ विधिम्॥[अनुष्टुभ्] BG_88a/ उक्तम् बीज-उपयोगी इदम् संक्षिप्तम् गणितम् किल/ BG_88c/ अतस् बीजम् प्रवक्ष्यामि गणक-आनन्द-कारकम्॥[अनुष्टुभ्] [एक-वर्ण-समी-करणम्] BG_89a/ यावत्तावत् कल्प्यम् अव्यक्त-राशेस् मानम् तस्मिन् kurvatà उद्दिष्टम् एव/ BG_89c/ तुल्यौ पक्षौ साधनीयौ प्रयत्नात् tyaktvà k«iptvà và अपि संगुण्य भक्त्वा॥[शालिनी] BG_89e/ एक-अव्यक्तम् शोधयेत् अन्य-पक्षात् रूपाणि अन्यस्य इतरस्मात् च पक्षात्/ BG_89g/ शेष-अव्यक्ते न उद्धरेत् रूप-शेषम् व्यक्तम् मानम् जायते व्यक्त-राशेस्॥[शालिनी] BG_89i/ अव्यक्तानाम् द्वि-आदिकानाम् अपि इह यावत्तावत् द्वि-आदि-निघ्नम् हृतम् वा/ BG_89k/ युक्त-ऊनम् và कल्पयेत् आत्म-buddhyà मानम् क्व अपि व्यक्तम् एवम् विदित्वा॥[शालिनी] BG_90a/ एकस्य रूप-त्रिशती ष अश्वास् अश्वास् दश अन्यस्य तु तुल्य-मौल्यास्/ BG_90c/ ऋणम् tathà रूप-शतम् च यस्य तौ तुल्य-वित्तौ च किम् अश्व-मौल्यम्॥[उपजाति] BG_91a/ यत् आद्य-वित्तस्य दलम् द्वि-युक्तम् तद्-तुल्य-वित्तस् यदि và द्वितीयस्/ BG_91c/ आद्यस् धनेन त्रि-गुणस् अन्यतस् và पृथक् पृथक् मे वद वाजि-मौल्यम्॥[उपजाति] BG_92a/ माणिक्य-अमल-नील-मौक्तिक-मितिस् पञ्च अष्ट सप्त क्रमात् एकस्य अन्यतरस्य सप्त नव ष तद्-रत्न-saækhyà सखे/ BG_92c/ रूपाणाम् नवतिस् द्वि-षष्टिस् अनयोस् तौ तुल्य-वित्तौ tathà बीज-ज्ञ प्रति-रत्न-जानि सु-मते मौल्यानि शीघ्रम् वद//[ÓÃrdÆlavikrŬita] BG_93a/ एकस् ब्रवीति मम देहि अतम् धनेन त्वत्तस् भवामि हि सखे द्वि-गुणस् ततस् अन्यस्/ BG_93c/ ब्रूते दश अर्पयसि चेद् मम षष्-गुणस् अहम् त्वत्तस् तयोस् वद धने मम किम्-प्रमाणे॥[सिंहोद्धता] BG_94a/ माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् यत् ते कर्ण-विभूषणे सम-धनम् क्रीतम् त्वद्-अर्थे मया/ BG_94c/ तद्-रत्न-त्रय-मौल्य-संयुति-मितिस् त्रि-ऊनम् शत-अर्धम् प्रिये मौल्यम् ब्रूहि पृथक् यदि इह गणिते kalpà असि कल्याणिनि॥[ÓÃrdÆlavikrŬita] BG_95a/ पञ्च-अंशस् अलि-कुलात् कदम्बम् अगमत् त्रि-अंशस् शिलीन्ध्रम् तयोस् विश्लेषस् त्रि-गुणस् मृग-अक्षि कुटजम् दोलायमानस् अपरस्/ BG_95c/ कान्ते केतक-मालती-परिमल-प्राप्त-एक-काल-प्रियात् दूत-आहूतस् इतस् ततस् भ्रमति खे भृङ्गस् अलि-संख्याम् वद//[ÓÃrdÆlavikrŬita] BG_96a/ पञ्चक-शत-दत्त-धनात् फलस्य वर्गम् विशोध्य परिशिष्टम्/ BG_96c/ दत्तम् दशक-शतेन तुल्यस् कालस् फलम् च तयोस्॥[आर्या] BG_97a/ एक-शत-दत्त-धनात् फलस्य वर्गम् विशोध्य परिशिष्टम्/ BG_97c/ पञ्चक-शतेन दत्तम् तुल्यस् कालस् फलम् च तयोस्॥[आर्या] BG_98a/ माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् सत्-वज्राणि च पञ्च रत्न-वणिजाम् येषाम् चतुर्णाम् धनम्/ BG_98c/ सङ्ग-स्नेह-वशेन ते निज-धनात् dattvà एकम् एकम् मिथस् जातास् तुल्य-धनास् पृथक् वद सखे तद्-रत्न-मौल्यानि मे॥[ÓÃrdÆlavikrŬita] BG_99a/ पञ्चक-शतेन दत्तम् मूलम् स-कलान्तरम् गते वर्षे/ BG_99c/ द्वि-गुणम् षोडश-हीनम् लब्धम् किम् मूलम् आचक्ष्व//[आर्या] BG_100a/ यत् पञ्चक-द्विक-चतुष्क-शतेन दत्तम् खण्डैस् त्रिभिस् नवति-युज् त्रिशती धनम् तत्/ BG_100c/ मासेषु सप्त-दश-पञ्चसु तुल्यम् आप्तम् खण्ड-त्रये अपि स-फलम् वद खण्ड-संख्याम्॥ [वसन्ततिलका] BG_101a/ पुर-प्रवेशे दश-दस् द्वि-संगुणम् विधाय शेषम् दश-भुक् च निर्गमे/ BG_101c/ ददौ दश एवम् नगर-त्रये अभवत् त्रि-निघ्नम् आद्यम् वद तत् कियत् धनम्॥ BG_102a/ स=अर्धम् तन्दुल-मानक-त्रयम् अहो द्रम्मेण मान-अष्टकम् मुद्गानाम् च यदि त्रयोदश-मितास् एतास् वणिक् काकिणीस्/ BG_102c/ आदाय अर्पय तन्दुल-अंश-युगलम् मुद्ग-एक-भाग-अन्वितम् क्षिप्रम् क्षिप्र-भुजस् व्रजेम हि युतस् स-अर्थस् अग्रतस् यास्यति॥ BG_103a/ स्व-अर्ध-पञ्च-अंश-नवमैस् युक्तास् के स्युस् समास् त्रयस्/ BG_103c/ अन्य-अंश-द्वय-हीनास् ये षष्टि-शेषास् च तान् वद// BG_104a/ त्रयोदश tathà पञ्च करण्यौ भुजयोस् मिती/ BG_104c/ भूस् aj¤Ãtà अत्र चत्वारस् फलम् भूमिम् वद आशु मे॥ BG_105a/ दश-पञ्च-करणी-अन्तरम् एकस् बाहुस् परस् च ष करणी/ BG_105c/ भूस् अष्टादश करणी रूप-Ænà लम्बम् आचक्ष्व// BG_106a/ असमान-सम-छेदान् राशीन् तान् चतुरस् वद/ BG_106c/ यद्-ऐक्यम् यद्-घन-ऐक्यम् và येषाम् वर्ग्-ऐक्य-संमितम्॥ [आपटे: -धन- < -घन-] BG_107a/ त्रि-अस्र-क्षेत्रस्य यस्य स्यात् फलम् कर्णेन संमितम्/ BG_107c/ दोस्-कोटि-श्रुति-घातेन समम् यस्य च तद्-वत्॥ BG_108a/ युतौ वर्गस् अन्तरे वर्गस् ययोस् घाते घनस् भवेत्/ BG_108c/ तौ राशी शीघ्रम् आचक्ष्व दक्षस् असि गणिते यदि॥ BG_109a/ घन-ऐक्यम् जायते वर्गस् वर्ग-ऐक्यम् च ययोस् घनस्/ BG_109c/ तौ चेद् वेत्सि tadà अहम् त्वाम् मन्ये बीज-विदाम् वरम्॥ BG_110a/ यत्र त्रि-अस्रे क्षेत्रे धात्री मनु-saæmità सखे बाहू/ BG_110c/ एकस् पञ्चदश अन्यस् त्रयोदश वद अवलम्बकम् तत्र// BG_111a/ यदि सम-भुवि वेणुस् द्वि-त्रि-पाणि-प्रमाणस् गणक पवन-वेगात् एक-देशे सु-भग्नस्/ BG_111c/ भुवि नृप-मित-हस्तेषु अङ्ग लग्नम् तद्-अग्रम् कथय कतिषु मूलात् एषस् भग्नस् करेषु॥ BG_112a/ चक्र-क्रौञ्च-आकुलित-सलिले क्व अपि दृष्टम् तडागे तोयात् ऊर्ध्वम् कमल-कलिका-अग्रम् वितस्ति-प्रमाणम्/ BG_112c/ मन्दम् मन्दम् चलितम् अनिलेन आहतम् हस्त-युग्मे तस्मिन् मग्नम् गणक कथय क्षिप्रम् अम्बु-प्रमाणम्॥ BG_113a/ वृक्षात् हस्त-शत-उच्छ्रयात् शत-युगे वापीम् कपिस् कस् अपि अगात् उत्तीर्य अथ परस् द्रुतम् श्रुति-पथात् प्रोड्डीय किंचित् द्रुमात्/ [आपटे: किंचि < किंचित्] BG_113c/ jÃtà एवम् samatà तयोस् यदि गतौ उड्डीय-मानम् कियत् विद्वन् चेद् सु-परिश्रमस् अस्ति गणिते क्षिप्रम् तत् आचक्ष्व मे॥ BG_114a/ पञ्चदश-दश-कर-उच्छ्राय-वेण्वोस् अज्ञात-मध्य-भूमिकयोस्/ BG_114c/ इतरेतर-मूल-अग्र-ग-सूत्र-युतेस् लम्ब-मानम् आचक्ष्व// [मध्यम-आहरणम्] BG_115a/ अव्यक्त-वर्ग-आदि yadà अवशेषम् पक्षौ tadà इष्टेन निहत्य किंचित्/ BG_115c/ क्षेप्यम् तयोस् येन पद-प्रदस् स्यात् अव्यक्त-पक्षस्य पदेन भूयस्॥ BG_115e/ व्यक्तस्य पक्षस्य सम-kriyà एवम् अव्यक्त-मानम् खलु लभ्यते तत्/ BG_115g/ न निर्वहस् चेद् घन-वर्ग-वर्गेषु एवम् tadà ज्ञेयम् इदम् स्व-बुद्ध्या॥ BG_115i/अव्यक्त-मूल-ऋण-ग-रूपतस् अल्पम् व्यक्तस्य पक्षस्य पदम् यदि स्यात्/ BG_115k/ ऋणम् धनम् तत् च विधाय साध्यम् अव्यक्त-मानम् द्वि-विधम् क्वचित् तत्॥ BG_116a/ चतुर्-आहत-वर्ग-समैस् रूपैस् पक्ष-द्वयम् गुणयेत्/ BG_116c/ पूर्व-अव्यक्तस्य कृतेस् सम-रूपाणि क्षिपेत् तयोस् एव// BG_117a/ अलि-कुल-दल-मूलम् मालतीम् यातम् अष्टौ निखिल-नवम-भागास् चालिनी भृङ्गम् एकम्/ BG_117c/ निशि परिमल-लुब्धम् पद्म-मध्ये निरुद्धम् प्रतिरणति रणन्तम् ब्रूहि कान्ते अलि-संख्याम्॥ BG_118a/ पार्थस् कर्ण-वधाय मार्गण-गणम् क्रुद्धस् रणे संदधे तस्य अर्धेन निवार्य तद्-शर-गणम् मूलैस् चतुर्भिस् हयान्/ BG_118c/ शल्यम् षड्भिस् अथ इषुभिस् त्रिभिस् अपि छत्रम् ध्वजम् कार्मुकम् चिच्छेद अस्य शिरस् शरेण कति ते यान् अर्जुनस् संदधे॥ BG_119a/ वि-एकस्य गच्छस्य दलम् किल आदिस् आदेस् दलम् तद्-प्रचयस् फलम् च/ BG_119c/ चय-आदि-गच्छ-अभिहतिस् स्व-सप्त-भाग-adhikà ब्रूहि चय-आदि-गच्छान्॥ BG_120a/ कस् खेन विहृतस् राशिस् koÂyà युक्तस् अथ và ऊनितस्/ BG_120c/ वर्गितस् स्व-पदेन ìhyas ख-गुणस् नवतिस् भवेत्॥ BG_121a/ कस् स्व-अर्ध-सहितस् राशिस् ख-गुणस् वर्गितस् युतस्/ BG_121c/ स्व-पदाभ्याम् स्व-भक्तस् च जातस् पञ्चदश उच्यताम्॥ BG_122a/ राशिस् द्वादश-निघ्नस् राशि-घन-ìhyas च कस् समस् यस्य/ BG_122c/ राशि-कृतिस् षष्-guïità पञ्चत्रिंशत्-yutà विद्वन्॥ BG_123a/ कस् राशिस् द्विशती-क्षुण्णस् राशि-वर्ग-युतस् हतस्/ BG_123c/ द्वाभ्याम् तेन ऊनितस् राशि-वर्ग-वर्गस् अयुतम् 10000 भवेत्/ BG_123e/ रूप-ऊनम् वद तम् राशिम् वेत्सि बीज-क्रियाम् यदि॥ BG_124a/ वन-अन्तराले प्लवग-अष्ट-भागस् संवर्गितस् वल्गति जात-रागस्/ BG_124c/ ब्रूत्-कार-नाद-प्रतिनाद-हृष्टास् दृष्टास् गिरौ द्वादश ते कियन्तस्॥ BG_125a/ यूथात् पञ्च-अंशकस् त्रि-ऊनस् वर्गितस् गह्वरम् गतस्/ BG_125c/ दृष्टस् शाखा-मृगस् शाखाम् ÃrƬhas वद ते कति/ BG_125e/ कर्णस्य त्रि-लवेन Ænà द्वादश-अङ्गुल-शङ्कु-भा/ BG_125g/ चतुर्दश-aÇgulà jÃtà गणक ब्रूहि ताम् द्रुतम्॥ BG_126a/ चत्वारस् राशयस् के ते मूल-दास् ये द्वि-संयुतास् BG_126c/ द्वयोस् द्वयोस् yathà आसन्न-घातास् च अष्टादश-अन्वितास्/ BG_126e/ मूल-दास् सर्व-मूल-ऐक्यात् एकादश-युतात् पदम्/ BG_126g/ त्रयोदश सखे जातम् बीज-ज्ञ वद तान् मम// BG_127a/ राशि-क्षेपात् वध-क्षेपस् यद्-गुणस् तत् पद-उत्तरम्/ BG_127c/ अव्यक्त-राशयस् कल्प्यास् वर्गितास् क्षेप-वर्जितास्॥ BG_128a/ क्षेत्रे तिथि-नखैस् तुल्ये दोस्-कोटी तत्र kà श्रुतिस्/ BG_128c/ उपपत्तिस् च rƬhasya गणितस्य अस्य कथ्यताम्॥ BG_129a/ दोस्-कोटि-अन्तर-वर्गेण द्वि-घ्नस् घातस् समन्वितस्/ BG_129c/ वर्ग-योग-समस् सस् स्यात् द्वयोस् अव्यक्तयोस् यथा॥ BG_130a/ भुजात् त्रि-ऊनात् पदम् वि-एकम् कोटि-कर्ण-अन्तरम् सखे/ BG_130c/ यत्र तत्र वद क्षेत्रे दोस्-कोटि-श्रवणान् मम// BG_131a/ वर्ग-योगस्य यद्-राश्योस् युति-वर्गस्य च अन्तरम्/ BG_131c/ द्वि-घ्न-घात-समानम् स्यात् द्वयोस् अव्यक्तयोस् यथा/ BG_131e/ चतुर्-गुणस्य घातस्य युति-वर्गस्य च अन्तरम्/ BG_131g/ राशि-अन्तर-कृतेस् तुल्यम् द्वयोस् अव्यक्तयोस् यथा॥ BG_132a/ चत्वारिंशत् युतिस् येषाम् दोस्-कोटि-श्रवसाम् वद/ BG_132c/ भुज-कोटि-वधस् येषु शतम् विंशति-संयुतम्॥ BG_133a/ योगस् दोस्-कोटि-कर्णानाम् षट्पञ्चाशत् 56 वधस् तथा/ BG_133c/ षट्शती सप्तभिस् k«uïïà 4200 येषाम् तान् मे पृथक् वद// [अनेक-वर्ण-समीकरणम्] BG_134a/ आद्यम् वर्णम् शोधयेत् अन्य-पक्षात् अन्यान् रूपाणि अन्यतस् च आद्य-भक्ते/ BG_134c/ पक्षे अन्यस्मिन् आद्य-वर्ण-उन्मितिस् स्यात् वर्णस्य एकस्य उन्मितीनाम् बहुत्वे॥ BG_134e/ समी-कृत-छेद-गमे तु ताभ्यस् तद्-अन्य-वर्ण-उन्मितयस् प्रसाध्यास्/ BG_134g/ अन्त्य-उन्मितौ कुट्टक-विधेस् गुण-आप्ती ते भाज्य-तद्-भाजक-वर्न-माने॥ BG_134i/ अन्ये अपि भाज्ये यदि सन्ति वर्णास् तद्-मानम् इष्टम् परिकल्प्य साध्ये/ BG_134k/ विलोमक-उत्तापन-तस् अन्य-वर्ण-मानानि भिन्नम् यदि मानम् एवम्/ BG_134m/ भूयस् कार्यस् कुट्टके अत्र अन्त्य-वर्णम् तेन उत्थाप्य उत्थापयेत् व्यस्तम् आद्यात्॥ BG_135a/ माणिक्य-अमल-नील-मौक्तिक-मितिस् पञ्च अष्ट सप्त क्रमात् एकस्य अन्यतरस्य सप्त नव ष तद्-रत्न-saækhyà सखे/ BG_135c/ रूपाणाम् नवतिस् द्विषष्टिस् अनयोस् तौ तुल्य-वित्तौ tathà बीज-ज्ञ प्रति-रत्न-जानि सुमते मौल्यानि शीघ्रम् वद// [ÓÃrdÆlavikrŬita] BG_136a/ एकस् ब्रवीति मम देहि शतम् धनेन त्वत्तस् भवामि हि सखे द्वि-गुणस् ततस् अन्यस्/ BG_136c/ ब्रूते दश अर्पयसि चेद् मम षष्-गुणस् अहम् त्वत्तस् तयोस् वद धने मम किम्-प्रमाणे॥ BG_137a/ अश्वास् पञ्च-गुण-अङ्ग-मङ्गल-मितास् येषाम् चतुर्णाम् धनानि उष्ट्रास् च द्वि-मुनि-श्रुति-क्षिति-मितास् अष्ट-द्वि-भू-पावकास्/ BG_137c/ तेषाम् अश्वतरास् वृषास् मुनि-मही-नेत्र-इन्दु-संख्यास् क्रमात् सर्वे तुल्य-धनास् च ते वद सपदि अश्व-आदि-मौल्यानि मे॥ BG_138a/ त्रिभिस् पारावतास् पञ्च पञ्चभिस् सप्त सारसास्/ BG_138c/ सप्तभिस् नव हंसास् च नवभिस् बर्हिणस् trayas// BG_138e/ drammais अवाप्यते द्रम्म-शतेन शतम् आनय/ BG_138g/ एषाम् पारावत-आदीनाम् विनोद-अर्थम् मही-पतेस्॥ BG_139a/ षष्-भक्तस् पञ्च-अग्रस् पञ्च-विभक्तस् भवेत् चतुष्क-अग्रस्/ BG_139c/ चतुर्-उद्धृतस् त्रिक-अग्रस् द्वि-अग्रस् त्रि-समुद्धृतस् कस् स्यात्॥ BG_140a/ स्युस् पञ्च-सप्त-नवभिस् क्षुण्णेषु हृतेषु केषु विंशत्या/ BG_140c/ रूप-उत्तराणि शेषाणि अवाप्तयस् च अपि शेष-समास्॥ BG_141a/ एक-अग्रस् द्वि-हृतस् कस् स्यात् द्विक-अग्रस् त्रि-समुद्धृतस्/ BG_141c/ त्रिक-अग्रस् पञ्चभिस् भक्तस् तद्-वत् एव हि लब्धयस्॥ BG_142a/ कौ राशी वद पञ्च-षट्क-विहृतौ एक-द्विक-अग्रौ ययोस् द्वि-अग्रम् त्रि-उद्धृतम् अन्तरम् नव-h­tà पञ्च-agrakà स्यात् युतिस्/ BG_142c/ घातस् सप्त-हृतस् षष्-अग्रस् इति तौ षट्क-अष्टकाभ्याम् vinà विद्वन् कुट्टक-वेदि-कुञ्जर-घटा-संघट्ट-sæhas asi ced// BG_143a/ navabhis saptabhis k«uïïas kas rÃÓis triæÓatà हृतस्/ BG_143c/ यत् अग्र-ऐक्यम् फल-ऐक्य-ìhyam भवेत् षड्विंशतेस् मितम्॥ BG_144a/ कस् त्रि-सप्त-नव-क्षुण्णस् राशिस् त्रिंशत्-विभाजितस्/ BG_144c/ यत् अग्र-ऐक्यम् अपि त्रिंशत्-हृतम् एकादश-अग्रकम्॥ BG_145a/ कस् त्रयोविंशति-क्षुण्णस् «a«Âyà asÅtyà हृतस् पृथक्/ BG_145c/ यत् अग्र-ऐक्यम् शतम् दृष्टम् कुट्टक-ज्ञ वद आशु तम्॥ BG_146a/ अत्र अधिकस्य वर्णस्य भाज्यस्थस्य Åpsità मितिस्/ BG_146c/ भाग-लब्धस्य नो kalpyà kriyà व्यभिचरेत् तथा॥ BG_147a/ कस् पञ्च-गुणितस् राशिस् त्रयोदश-विभाजितस्/ BG_147c/ यत् लब्धम् rÃÓinà युक्तम् त्रिंशत् जातम् वद आशु तम्॥ BG_148a/ षष्-अष्ट-शतकास् krÅtvà सम-अर्धेन फलानि ये/ BG_148c/ विक्रीय च पुनर् शेषम् एक-एकम् पञ्चभिस् पणैस्/ BG_148e/ जातास् सम-पणास् तेषाम् कस् क्रयस् विक्रयस् च कस्॥ [अनेक-वर्ण-समी-करण-अन्तर्-गतम् मध्यम-आहरणम्] BG_149a/ वर्ग-आद्यम् चेद् तुल्य-शुद्धौ कृतायाम् पक्षस्य एकस्य उक्त-वत् वर्ग-मूलम्/ BG_149c/ वर्ग-prak­tyà पर-पक्ष-मूलम् तयोस् समी-कार-विधिस् पुनर् च/ BG_149e/ वर्ग-prak­tyà विषयस् न चेद् स्यात् tadà anya-varïsya कृतेस् समम् तम्॥ BG_149g/ k­tvà अपरम् पक्षम् अथ अन्य-मानम् कृति-prak­tyà आद्य-मितिस् tathà च/ BG_149i/ वर्ग-prak­tyà विषयस् yathà स्यात् tathà सुधीभिस् bahudhà विचिन्त्यम्॥ BG_150a/ बीजम् मतिस् विविध-वर्ण-सहायिनी हि मन्द-अवबोधविधये विबुधैस् निज-आद्यैस्/ BG_150c/ विस्तारिता