Aryabhata:
Aryabhatiya with the Commentary of Bhaskara I and
Someavara.

Critically edited with Introduction and Appendices by Kripa
Shankar Shukla. New Delhi: Indian National Science Academy, 1976.

% E-Text by Danielle Feller, 2001.
% Comments, suggestions should be sent to .




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Āryabhaṭakṛtam

Āryabhaṭīyam

Bhāskara-viracita-bhāṣyopetam

Gītikāpādaḥ

[ maṅgalācaraṇam ]

yasmāt aśeṣajagatām prabhavam sthitim ca
saṃhāram api upadiśanti samagradhīkāḥ |
bhṛgvaṅgiraḥprabhṛtayaḥ viditāntarāyāḥ
tasmai namaḥ kamalajāya caturmukhāya |

atha aśeṣajagadanugrahāya ācāryāryabhaṭamukhāravindavinissṛta-daśagītikā-sūtravyākhyānam ārabhyate | tasya eva aśeṣavighnanirākaraṇāya sarvavidyāprabhavasya bhagavataḥ kamalayoneḥ praṇāmaprakrāntaśāstravastuparigrahāya āryām ādau prayuktavān ã

praṇipatya ekam anekam kam satyām devatām param brahma |
āryabhaṭaḥ trīṇi gadati gaṇitam kālakriyām golam || 1 ||

asyāḥ padavibhāgaḥ: ã praṇipatya, ekam, anekam, kam, satyām, devatām, param, brahma, āryabhaṭaḥ, trīṇi, gadati, gaṇitam, kālakriyām, golam |

atra praṇipatya iti "pra"-śabdaḥ prakarṣavācī, prakarṣeṇa nipatya praṇipatya, praṇāmam kṛtvā iti arthaḥ | ktvāpratyayena pūrvakālakriyā abhidhīyate, yathā snātvā bhuṅkte iti | snānakriyā anantaram bhojanakriyā | evam atra api praṇipatanānantaram gaṇitam, kālakriyām, golam ca gadati | ekam, abhedarūpeṇa vyavasthitam, nirvikāram | anekam, na ekam anekam, bhedarūpeṇa vyavasthitam | kam, kaḥ iti prajāpateḥ ākhyānam | kam praṇipatya evaṃguṇaviśiṣṭam
|

atha yadi asau prajāpatiḥ ekaḥ katham asau anekaḥ? yadi asau anekaḥ katham ekaḥ? ekānekayoḥ parasparaviruddhayoḥ yugapat ekatra avasthānam na sambhavati, yathā atyantaviruddhayoḥ cchāyā ātapayoḥ uṣṇaśītayoḥ vā iti | atra ucyate ã yathā vṛkṣaḥ ekavasturūpeṇa [tiṣṭhati], asau eva yadā mūla-skandha-śākhā-prarohādiprapañcena vikalpyate tadā anekaḥ | evam asau api paramātmā nirvikāraḥ nirañjanaḥ ekaḥ eva, asau eva [yadā] anekaprāṇiśarīre vyavasthitaḥ
vikalpyate [tadā] anekaḥ | āha ca ã

ekaḥ eva hi bhūtātmā bhūte bhūte vyavasthitaḥ |
ekadhā bahudhā ca eva dṛśyate jalacandravat ||
[amṛtabindūpaniṣat, śloí 12]

iti | athavā asau ekaḥ eva āsīt, tataḥ svayam ardhena puruṣaḥ abhavat ardhena nārī iti | tataḥ sarvān prāṇinaḥ asṛjat iti | athavā asau bhagavān prajāpatiḥ viśvarūpaḥ | tasmāt tasya viśvarūpatvāt ekānekatvam ekasmin yugapat sambhavati iti ayam adoṣaḥ |

satyām devatām | devaḥ eva devatā, satyā ca devatā ca | sa eva kaḥ satyatvena devatātvena ca viśiṣyate | kam satyām devatām praṇipatya | na kevalam satyatvena devatātvena ca viśeṣitaḥ | kena ca tarhi iti āha ã param brahma | param ca tat brahma param brahma | param śrūyate pulastya-pulaha-kratvādikam | evam asau bhagavān kaḥ, satyā devatā, param brahma ca | kam, satyām devatām, param brahma ca praṇipatya |

atha katham kaḥ śabdaḥ pulliṅgaḥ, satyā devatā strīliṅgaḥ, param brahma napuṃsakaliṅgaḥ? taiḥ bhinnaliṅgaiḥ ekam vastu abhidhīyate | nanu ca atra sarvaiḥ eva śabdaiḥ ekaliṅgaiḥ bhavitavyam? na iti āha | ete śabdāḥ āviṣṭaliṅgāḥ | taiḥ āviṣṭaliṅgaiḥ śabdaiḥ ekam eva vastu abhibhīyate | yathā ã "kāraṇam iyam brāhmaṇī, bhūtam iyam brāhmaṇī, āvapanam iyam uṣṭrikā" iti [aṣṭādhyāyī aí 4, pādaḥ 1, sūtram 3, pātañjalamahābhāṣyam, ākṣepavārtikaḥ
5117]

athavā brahmaṇoḥ dvayoḥ apy ācāryeṇa praṇipātaḥ kṛtaḥ, śabdabrahmaṇaḥ parabrahmaṇaḥ ca | tayoḥ upavarṇanā iyam kriyate ã praṇipatya iti | nigadavyākhyānam evam ã ekam, parijñānataḥ tu tattvasya abhedarūpatvāt, yasmāt sarveṣu eva jñeyeṣu parijñānamātrasāmānyam ekam; anekam ṛgyajuḥsāmātharvetihāsapurāṇaśikṣākalpavyākaraṇaniruktachandovicitijyotiṣam iti ādiśabdarūpeṇa vyavasthitatvāt anekam | kaḥ iti śabdabrahmaṇaḥ ākhyānam | kam ekam anekam
praṇipatya | satyām devatām iti etat dvayoḥ brahmaṇoḥ śeṣaḥ, satyā devatā śabdabrahma | uktam ca ã

jñānāntarabhāvi yat ca hi phalam jñātvā kriyā ataḥ ca yat
sarvasya avyabhicārikāraṇam iti jñānasthitau niścayaḥ |
jñeyam ca aparimāṇam alpaviṣayaśrautādiśāstram punar
divyam cakṣuḥ atīndriye api viṣaye vyāhanyate na kvacit ||

param brahma | "param"-śabdaḥ prakarṣavācī | prakṛṣṭam brahma param brahma, yat sarvaiḥ api muktivādibhiḥ prārthyate, mokṣadaḥ paramātmā iti arthaḥ | evam ca dvayoḥ brahmaṇoḥ praṇāmaḥ kṛtaḥ | anyatra api "brahma"-śabdena śabdabrahma-parabrahmaṇoḥ eva grahaṇam | tad yathā ã

dve brahmaṇī veditavye śabdabrahma param ca yat |
śabdabrahmaṇi niṣṇātaḥ param brahma adhigacchati ||
[amṛtabindūpaniṣad, śloí 7; vāyupurāṇam, amśaḥ 6, aí 5, śloí 64]
iti |

athavā, praṇipatya kam hiraṇyagarbham, ekānekasvarūpam, sarvaprāṇinām mahat nāma | tatra viśeṣaḥ ekam, tasya tasya yataḥ adhiṣṭhātṛdevatā hiraṇyagarbhaḥ ekaḥ eva | yadā kāraṇānām adhiṣṭhātṛdevatāviśeṣabhedena vivakṣyate tadā anekam | tat yathā ã trayodaśa kāraṇāni, tvacaḥ vāyuḥ, cakṣuṣaḥ sūryaḥ, śrotrasyāḥ ākāśaḥ, rasanasyāḥ āpaḥ, ghrāṇasya pṛthivī, evam pañcānām buddhīndriyāṇām adhiṣṭhātryaḥ devatāḥ, vācaḥ agniḥ, pāṇeḥ indraḥ, pādasya
viṣṇuḥ, pāyunaḥ mitraḥ, upasthasya prajāpatiḥ, evam karmendriyādhiṣṭhātryaḥ devatāḥ, manasaḥ candraḥ, buddheḥ savitā, ahaṅkārasya rudraḥ iti | satyām devatām antaryāminaḥ īśvarasya bhagavataḥ paramātmanaḥ kāraṇaśaktyā adhiṣṭhitāḥ sarve eva padārthāḥ svārthe pravartante | ataḥ tām paramātmanaḥ kāraṇaśaktim satyām devatām | ataḥ eva strīliṅgena nirdeśaḥ kṛtaḥ | param brahma yat tat adhikārī brahma paramātmā tam | evam brahmatrayam praṇipatya
| yadi evam, cakāraḥ tarhi kartavyam | na kartavyam | antareṇa api cakāram ca arthaḥ gamyate eva | tat yathā ã

bāle vṛddhe kṣate kṣīṇe kṣīram yuktyā prayojayet |

iti | bāle ca vṛddhe ca kṣate ca kṣīṇe ca iti gamyate | evam atra api ca arthaḥ, kam ca satyām devatām ca param brahma ca iti |

āryabhaṭaḥ ācāryasya samākhyānaḥ | trīṇi gadati | trīṇi vastūni gadati iti | nanu atra evam yuktam vaktum ã "āryabhaṭaḥ aham trīṇi gadāmi" iti, anyathā anyasya kasyacit etat vākyam ābhāti | yathā kiṃcit kaścit pṛcchati ã "rājakule kena kim uktam iti āha ã evam ukte rājani evam devadatto bravīti | yajñadattaḥ api evam eva nigadati" iti | tasmāt tatra api āryabhaṭaḥ trīṇi gadati iti, na tat ācāryasya vacanam iti | atra ucyate | ayam ācāryaḥ mahānubhāvaḥ svayam
eva bruvan paratvam āpādya kathayati, yathā āha kauṭilyaḥ ã

sukhagrahaṇavijñeyam tattvārthapadaniścitam |
kauṭilyena kṛtam śāstram vimucya granthavistaram ||
[arthaśāstram, 1.1.19]

iti | athavā yaḥ tejasvī puruṣaḥ samareṣu nikṛṣṭāsitejovitānacchuritabāhuḥ śatrusaṅghātam prakāśam praviśya praharan evam āha ã "ayam asau uditaḥ aditikulaprasūtaḥ samareṣu anivāritavīryaḥ yajñadattaḥ praharati | yadi kasyacit śaktiḥ pratipraharatu" iti | evam asau api ācāryaḥ gaṇitakālakriyāgolātiśayajñānodadhipāragaḥ vitsabhām avagāhya "āryabhaṭaḥ trīṇi gadati gaṇitam kālakriyām golam" iti uktavān |

gaṇitam kālakriyām golam | gaṇitam, kṣetracchāyāśreḍhīsamakaraṇakuṭṭākārādikam | kālaḥ, prāṇavināḍīnāḍyahorātrapakṣamāsasaṃvatsarayugādikam | tatparijñānārtham kriyā kālakriyā | anye punaḥ kriyā avyatiriktam kālam etena abhyupagacchanti | teṣām ayam vigrahaḥ ã kālaḥ ca asau kriyā ca kālakriyā | evam etau dvau pakṣau ã kecit kālam kriyāvyatiriktam manyante, anye kriyā eva kālaḥ iti | ubhayathāḥ asmākam adoṣaḥ iti, yena asmadīye siddhānte
sūryodayāt prabhṛti yāvat aparaḥ sūryodayaḥ tāvat ahorātram, yaḥ ca sūryācandramasoḥ paraḥ viprakarṣaḥ saḥ ardhamāsaḥ, yaḥ ca tayoḥ paraḥ sannikarṣaḥ sa māsaḥ; evam dvādaśamāsāḥ saṃvatsaraḥ iti ayam kālaḥ, kriyāvyatiriktaḥ vā astu kriyā vā iti | golam, grahabhramaṇadharitrīsaṃsthānadarśanopāyam | gadati iti kartṛvācakaḥ śabdaḥ, vākyatvāt | gaṇitakālakriyāgolānām dvitīyaikavacane nirdeśaḥ gaṇitam kālakriyām golam iti gaṇitaśabdaḥ napuṃsakaliṅgam, kālakriyā
strīliṅgam, golaḥ pulliṅgam | eteṣām sāmānyopakrameṇa napuṃsakaliṅgena eva ācāryeṇa abhidhānam [kṛtam] "trīṇi gadati" iti |

atra ayam gaṇitaśabdaḥ aśeṣagaṇitābhidhāyī, tasmāt aśeṣagaṇitābhidhāyitvāt yathā kṣetragaṇitam bravīti, evam grahagaṇitam api; grahagaṇitasya ca kṣetrādyavyatiriktatvāt kālakriyāgolayoḥ ca gaṇitāvyatiriktatvāt gaṇitam nigadati iti etāvat eva siddhe kālakriyāgolagrahaṇam kurvan ācāryaḥ jñāpayati ã kṣetracchāyāśreḍhīsamakaraṇakuṭṭākārādikam sāmānyagaṇitam kiṃcit vakṣye, viśeṣagaṇite punaḥ kālakriyayā golena tātparyam iti | anyathā
aśeṣagaṇitābhidhāyigaṇitaśabdena eva siddhatvāt kālakriyāgolayoḥ pṛthaggrahaṇam anāvaśyakam syāt | tathā ca, ācāryeṇa gaṇitapāde gaṇitavastu diṅmātram eva abhihitam, kālakriyāgolayoḥ kālakriyāgola [vastu] viśeṣeṇa | avaśyam ayam arthaḥ abhyupagantavyaḥ ã kiṃcit gaṇitam iti / anyathā hi mahat gaṇitavastu, aṣṭau vyavahārāḥ miśraka-śreḍhī-kṣetra-khāta-citi-krākacika-rāśi-cchāyābhidhāyinaḥ | miśrakaḥ iti sakalagaṇitavastusaṃmiśrakaḥ saṃsparśakaḥ iti arthaḥ
| śreḍhī iti ādyuttarapracitaḥ iti arthaḥ | kṣetram iti anekāśrikṣetraphalāni ānayati iti arthaḥ | khātaḥ iti khanyapramāṇam nirdiśati iti arthaḥ | citiḥ iti iṣṭakāpramāṇena uparinicitavastupramāṇam āvedayati iti arthaḥ | krākacikam iti, krakacaḥ nama dārucchedakam, tasmin krakace bhavaḥ krākacikaḥ, tadvastupramāṇam avagamayati iti arthaḥ | rāśiḥ iti dhānyādirūpavastunicitam tadvastupramāṇam janayati iti arthaḥ | chāyā iti śaṅkvādicchāyāpramāṇena kālam kathayati
iti arthaḥ | iti vyavahāragaṇitasya aṣṭābhidhāyinaḥ catvāri bījāni prathamadvitīyatṛtīyacaturthāni yāvat tāvat vargāvargaghanāghanaviṣamāṇi | etat ekaikasya granthalakṣaṇalakṣyam maskari-pūraṇa-mudgala-prabhṛtibhiḥ ācāryaiḥ nibaddham kṛtam, sa katham anena ācāryeṇa alpena granthena śakyate vaktum | tat suṣṭhu uktam asmābhiḥ kiṃcit gaṇitam viśeṣataḥ kālagolau iti | evam iyam āryā vyākhyātā || 1||

[ saṃkhyāvinyāse paribhāṣā ]

yugabhagaṇādisaṅkhyāsaṃkṣepam vivakṣuḥ ācāryaḥ [pari]bhāṣāsūtrapradarśanāya gītikāsūtram āha ã

vargākṣarāṇi varge avarge avargākṣarāṇi kāt ṅmau yaḥ |
khadvinavake svarāḥ nava varge avarge navānti avarge vā || 2 ||

asya gītisūtrasya padāni ã vargākṣarāṇi, varge, avarge, avargākṣarāṇi, kāt, ṅmau, yaḥ, khadvinavake, svarāḥ, nava, varge, avarge, nava, atyantavarge, vā |

vargākṣarāṇi, vargākṣarāṇi kakārādīni makāraparyantāni | "te vargāḥ pañca pañca" iti [kātantram, 1.1.10 ] | vargākṣaroccāraṇakrameṇa yā saṅkhyā abhidhīyate sā saṅkhyā vargaśabdena ucyate, abhedopacārāt | ataḥ vargākṣarasaṅkhyā iti arthaḥ | sā varge, varge iti gaṇitaśāstre viṣamasthānasyāḥ ākhyā, tasmin viṣamasthāne vargākṣarasaṅkhyā upacīyate | avarge, na vargaḥ avargaḥ samasthānaḥ, tasmin avargasaṃjñite samasthāne | avargākṣarāṇi, tāni yakārādīni
hakāraparyavasānāni | kutaḥ etat? "nañ iva yuktam anyasadṛśādhikaraṇe tathā hy arthagatiḥ" [aṣṭādhyāyī, 3.1.12, pātañjalabhāṣyam] iti | vargākṣarāṇi kakārādīni |

yādīnām [tu] yathā abrāhmaṇam ānaya iti ukte brāhmaṇākṛtitulyam eva kṣatriyam ānayati nāntyajādi, evam atra api kevalam vyañjanānām eva grahaṇam | teṣām yakārādīnām avargākṣarāṇām yā saṅkhyā sā avargasthāne upacīyate | sā [vargākṣarāṇām saṅkhyā] vargasthāne upacīyamānā avargasthānam api yadā prāpnoti, tadā prāpnuvānā yā teṣām svavargākṣarāṇām upacitiḥ sā vargasthānaḥ eva, tasyāḥ antyopacititvāt | vargākṣarasaṅkhyāyāḥ vargasthāne
upacīyamānāt avakāśaḥ na asti cet saṅkhyāyāḥ sargaḥ na vidyate iti vargāvargayoḥ sthānayoḥ sthāpyate | athavā, yā daśādikā saṅkhyā sā dvisthānāvagāhinī, tasyāḥ dvisthānāvagāhanaśīlatvāt dvayoḥ api sthānayoḥ sthāpyate | anyathā daśādisaṅkhyāyāḥ abhāvaḥ eva syāt | tad ekādinavāntasaṅkhyayā eva vyavahāraḥ syāt |

athavā "ṅmau" iti atra makāragrahaṇam kurvan ācāryaḥ jñāpayati ã yā daśottaravargākṣarasaṅkhyā sā varge vā avarge ca bhavati | anyathā "go yaḥ" iti evam brūyāt | evam avargākṣarasaṅkhyā api vargashāne yojyā | vargākṣarāṇām saṅkhyā vargasthāne kakārād upacīyate | etat uktam bhavati ã yāni vargākṣarāṇi śrūyate tāni kakārāt prabhṛti paṭhitāni bhavanti iti | anyathā hi "svam rūpam śabdasya aśabdasaṃjñā" [aṣṭādhyāyī, 1.2.68] iti | yat yat akṣaram
uccāritam tat tasya eva rūpasya pratipādakam syāt, na kādisaṅkhyāyāḥ | ataḥ uktam "kāt" iti |

ṅmau, ṅaḥ ca maḥ ca ṅmau | anackau eva ṅakāramakārau, tayoḥ dvi[vaca]nanirdeśaḥ ṅmau | ṅakāramakārayoḥ yā saṅkhyā sā ekatra saṃvṛttā yakārasaṅkhyā bhavati | ṅakāraḥ pañca, makāraḥ pañcaviṃśatiḥ, ete saṅkhye ekatra triṃśat, tena triṃśatsaṃkhyo yakāraḥ | rephādīnām avargākṣaratvāt yakārasaṅkhyā eva kevalam prāpnoti, anirdeśāt anyatsaṅkhyāyāḥ | na rephādīnām yakārasaṅkhyā | kutaḥ? yadi rephādīnām api yakārasaṅkhyā eva syāt tadā yakāram
eva sarvatra brūyāt, na rephādīni | "navarāṣahaḥ gatvāṃśakān prathamapātāḥ" iti atra [rā]ṣaheṣu ekam eva avargākṣaram brūyāt | tasmāt na rephādīnām yakārasaṅkhyā | kā tarhi? kecit āhuḥ ã ekaikavṛddhyā rephādīnām saṅkhyā, yakāratriṃśat, rakāraḥ ekatriṃśat, lakāraḥ dvātriṃśat iti ādi | etat na | kutaḥ? ekatriṃśadādisaṅkhyāyāḥ anyena eva prakāreṇa siddhatvāt | yakāraḥ triṃśat, sa eva yadā yakāraḥ kakārasaṃyuktaḥ tadā hi ekatriṃśat, khakārādibhiḥ dvātriṃśat,
trayaḥ triṃśat ādiḥ iti saṅkhyā |

anye āhuḥ ã rephādayaḥ daśottaravṛddhyā vardhante iti, rephaḥ catvāriṃśat, lakāraḥ pañcāśat | evam avargākṣarābhāvāt na śakyate pratipattum | yathā kāt iti ācāryeṇa abhihitatvāt ekādyekottaritā saṅkhyā vargākṣarāṇām pratipadyate, evam avargākṣarāṇām api yāt iti yadā ucyate tadā daśottaritā saṅkhyā pratipattum śakyate | anyathā "yāt" iti api ucyamāne katham daśottaritā saṅkhyā, nanu ca ekottaritā syāt | na iti āha ã yasmāt kāt iti [vargākṣarāṇi]
vargasthāne upacīyante tasmāt teṣām ekottaritā saṅkhyā, yāni punar avargākṣarāṇi yādīni ekottaropacayāni avargasthāne tasmāt daśottaritā eva vṛddhiḥ bhavati, avargasthānasya daśakasaṅkhyādhāratvāt | evam tarhi yādgrahaṇam kartavyam | na kartavyam | katham? akriyamāṇe ayam arthaḥ avagamyate | akṛtam eva yadi kṛtam eva, kim iti na paṭhyate? paṭhyate eva "ṅmau yaḥ" | atra ayam yakāraḥ anackaḥ ṅmau yaḥ, aparaḥ yakāraḥ api anackaḥ evam pañcamīvibhaktyantaḥ
ṅmau yaḥ | atra ekaḥ yakāraḥ luptanirdiṣṭaḥ pratipattavyaḥ | yathā "kṅiti ca" [aṣṭādhyāyī, 1.1.5] iti atra luptanirdiṣṭaḥ gakāraḥ, kiti giti ṅiti iti, evam atra api | athavā dviyakāroccāraṇe api viśeṣaḥ na asti eva | evam yād iti asya ayam arthaḥ siddhaḥ | yadi ekottarāṇi avargashānasthitatvāt daśottarāṇi eva bhavanti tadā kim iti ācāryeṇa "ṅmau yaḥ" iti mahāprayāsaḥ kṛtaḥ | katham tarhi vaktavyaḥ? "gaḥ yaḥ" iti gakāraḥ trisaṅkhyaḥ, avargasthānasthitatvāt eva ayam triṃśatkaḥ
bhaviṣyati | na, ṅakāramakārasaṅkhyāvat eva śeṣāṇi api rephādīni catvāriṃśadādisaṅkhāni bhavanti iti avargasthānāśrayāt eva siddhe sati ṅmakāragrahaṇam kurvan ācāryaḥ jñāpayati iti uktam ã yāvanti vargasthānāni teṣu sarveṣu eva sā saṅkhyā yugapat prāptā, avargākṣarāṇām ca yā saṅkhyā yāvanti avargasthānāni teṣu sarveṣu eva |

ataḥ tatsaṅkhyānirūpaṇārtham āha ã khadvinavake svarāḥ nava varge avarge | khāni śanyāni, khānam dvinavakam khadvinavakam, tasmin khadvinavake, aṣṭādaśasu śūnyopalakṣiteṣu [sthāneṣu] | svarāḥ nava varge avarge | varge vargasthāne nava svarāḥ | aṣṭādaśasu ca sthāneṣu nava vargasthānāni, tatra navasu vargasthāneṣu nava svarāḥ | ke punar te nava svarāḥ grāhyāḥ? yadi hrasvāḥ eva kevalam parigṛhyante tadā na pūryante | atha dīrghāḥ eva kevalam
parigṛhyante tadā api aṣṭau svarāḥ bhavanti, nanu lṛvarṇasya dīrghābhāvāt | atha hrasvāḥ dīrghaḥ ca parigṛhyante tadā atiricyante, aniṣṭam prāpnoti | "jhā gḍa glā rdha dḍa" [gītikāí, 10] iti atra ākārasya dvitīye ca pratipāditatvāt dvitīyavargasthāne jhakārasaṅkhyā sthāpyamānā navaśatāni syuḥ, na nava | abhīṣyate ca navasaṅkhyā, navasaṅkhyākaḥ jhakāraḥ | tatra hrasvaḥ eva jhakāraḥ paṭhyate iti cet "nṛṣi yojanam ñilā bhūvyāsaḥ" [gītikāí, 6] iti atra lakāre pañcasahasrāṇi
syuḥ, na pañcāśat | tatra ca avaśyam dīrghaḥ lakāraḥ paṭhitavyaḥ, anyathā gītiḥ eva bhidyeta | ataḥ na kevalam hrasvāḥ na kevalam dīrghāḥ, na api hrasvadīrghāḥ, na svarāḥ mātṛkāpaṭhitāt parigṛhyante | kasmāt tarhi svarāḥ parigṛhītavyāḥ? ucyate ã yatra nava eva kevalāḥ svarāḥ paṭhyante, tasmāt parigṛhītavyāḥ | kasmin nava eva kevalāḥ paṭhyante? āha ã pāṇinīye vyākaraṇe pratyāhāre a i u ṛ ḷ e o ai au iti ete nava svarāḥ | tatra prathame vargasthāne akāraḥ, dvitīye
ikāraḥ, tṛtīye ukāraḥ, iti ādi | evam svaropalakṣiteṣu vargasthāneṣu vargākṣarasaṅkhyā | avargākṣarasaṅkhyā ca svaropalakṣitavargasthānottare avargasthāne |

athavā varge avarge iti ayam vīpsā, varge avarge ca, vargasthāne avargasthāne ca te eva nava svarāḥ | tad yathā ã akāraḥ prathame vargasthāne tadanantarāvargasthāne ca | tad yadi vargākṣarasaṃyuktaḥ akāraḥ prathamavargasthāne "bhṛgubudha" iti ādiṣu, sa eva yadā avargākṣarasaṃyuktaḥ tadā tatprathamavargasthānānantarāvargasthāne "navarāṣaha" iti ādiṣu | evam ikārādiṣu api sveṣu vargāvargasthāneṣu yojyam | atha dīrgheṣu akārādiṣu katham karaṇīyam?
ucyate ã yathā te vyākaraṇe akārādayaḥ svarāḥ aṣṭādaśaprabhedāḥ, dvādaśa bhedāḥ ca lṛvarṇasandhisvarāḥ parigṛhyante, evam atra api | tena "ñilā bhūvyāsa" iti ādiṣu ākāraḥ prathamaḥ eva vargasthāneṣu | aṣṭādaśasthāneṣu yāni vargasthānāni avargasthānāni ca teṣu vargākṣarāvargākṣarasaṅkhyā nirūpitā |

yadā punar aṣṭādaśavyatirikteṣu sthāneṣu saṅkhyā kasyacit vivakṣitā bhavati tadā katham karaṇīyam iti? atra āha ã navāntyavarge vā | navānām antaḥ navāntaḥ | navānte bhavam navāntyam | navāntyaḥ ca asau vargaḥ ca navāntyavargaḥ | tasmin navāntyavarge vā svarāḥ bhavanti, vikalpitāḥ svarāḥ bhavanti | vikalpaḥ ca kasmiṃśit katham upalakṣyate? yathā "putracchedyavikalpā apatyacchedyaprakārāḥ", evam atra api kenacit prakāreṇa vikalpitāḥ navātyavarge
daśame vargasthāne svarāḥ bhavanti | yadi prathame vargasthāne akāraḥ śuddhaḥ vikalpitaḥ sa eva tasmāt vargasthānāt daśame vargasthāne anusvārādinā vikalpyate, evam ikārādayaḥ svasmāt vargasthānāt daśame vargasthāne, punar api ca yāvat abhīṣṭam bhavati tāvat tena api anubandhena svarān vikalpya saṅkhyopadeṣṭavyā | etat paribhāṣābījam ācāryeṇa saṅkhyāvivakṣūṇām anugrahāya upadiṣṭam | svaśāstravyavahāraḥ tu lṛvarṇavargasthānāt na atiricyate |

vargākṣarāṇām avargākṣarāṇām ca [yā] saṅkhyā sā akṣarābhihitatvāt yāvanti vakṣyamāṇāni gītikāsūtreṣu akṣarāṇi teṣām sarveṣām eva prāpnoti tat ca aniṣṭam prasajyeta, tena atra arthavanti yāni akṣarāṇi teṣām saṅkhyā na bhavet iti etat vaktavyam | yathā ã "yugaravibhagaṇāḥ khyughṛ" [gītikā í, 3] iti atra khyughṛ-śabdasya saṅkhyā iṣyate na yugaravibhagaṇaśabdasya | yadi pratiṣedhaḥ na ucate tadā khyughṛ-śabdasya yathā saṅkhyā evam yugaravibhagaṇaśabdasya
api prāpnoti | sa tarhi pratiṣedhaḥ avaśyam vaktavyaḥ | na vaktavyaḥ | yadi sarveṣām eva akṣarāṇām gītikāsūtrapratibaddhānām saṅkhyā syāt tadā sarvam eva etat śāstram anarthakam syāt |

[ jyotiṣaśāstraprādurbhāve vyākhyākāramatam ]

atha katham asya atīndriyāṇām sphuṭagrahagatyarthānām prādurbhāvaḥ? brahmaṇaḥ prasādena iti | evam anuśrūyate ã anena ācāryeṇa mahadbhiḥ tapobhiḥ brahmā ārādhitaḥ | ataḥ asya tatprasādena sphuṭagrahagatyarthānām prādurbhāvaḥ iti | āha ca ã

atīndriyārthāvagateḥ tapobhiḥ paropakārakṣamakāvyadṛṣṭeḥ |
yaḥ alaṅkṛteḥ avyayam anvayasya parāśarasya anukṛtim cakāra ||
iti | brahmaṇaḥ kutaḥ? brahmā svayaṃbhūḥ jñānarāśiḥ | tataḥ sarvāsām vidyānām prādurbhāvaḥ | ataḥ anena lokānugrahāya sphuṭagrahagatyarthavācakāni daśa gītikāsūtrāṇi gaṇitakālakriyāgolārthavācakam āryāṣṭaśatam ca vinibaddham | sphuṭagrahagatyarthahetavaḥ arthāḥ, tasmāt sarvadā eva nityāḥ, teṣām śabdebhyaḥ avagatiḥ iti śabdabaddhāḥ, yathā suvarṇikāraḥ suvarṇam ādāya kaṭakakeyūrakuṇḍalādyalaṅkāram niṣpādya niṣpannam api alaṅkāram bhaṅktvā
anyatvam āpādayati | atha ca suvarṇasya tāpacchedanikaṣādiparīkṣaṇena anyatvam manāg api na bhavati iti arthānām api sādhuśabdālaṅkāranānāvṛttabandhaiḥ viracyamānānām ananyatvam iti | śrutau api śatapathe bṛhadāraṇyake paṭhyate; tad yathā ã "peśaskārī peśasaḥ mātrām apādayānyannavataram kalyāṇataram rūpam tanute" [bṛhadāraṇyakopaniṣat, 4.4.4] iti | evam ayam āgamārthaḥ brahmaṇaḥ sakāśāt ācāryeṇa adhigataḥ |

atha anye manyante ã "jyotiṣām udayamadhyāstamayaprāptīn dṛṣṭvā pratyakṣānumānābhyām paricchidya svadhīviracitam" iti | etat ca na | jyotīṃṣi kṣititalam bhitvā pūrvasyām diśi udgatāni krameṇa ambaramadhyam atītya parasyām diśi kṣititalam bhitvā eva praviśantaḥ lakṣyante | etāvati udayāstamayāntare viyatyupalakṣaṇābhāvāt jyotiṣām gatipramāṇaparicchedaḥ duḥsampādyaḥ, gateḥ ceyattāparijñānābhāvāt "etāvatā kālena iyatī gatiḥ etāvatā kālena
kiyatī" iti gaṇitakarma na pravartate | pramāṇaphalarāśyoḥ aparijñānāt apravatteḥ ca gaṇitakarmaṇaḥ grahāṇām yugabhagaṇāparijñānam, yugabhagaṇāparijñānāt grahagatiparijñānābhāvaḥ | yathā atra aśvādīnām gatiḥ pratyakṣeṇa deśakālābhyām saha upapadyate iti ataḥ gaṇitakarma pravartate, atīndriyatvāt grahagateḥ viyatyupalakṣaṇābhāvāt na pratyakṣeṇa paricchidyate, katham tarhi āgamāt upagatagrahayutigrahanakṣtrayogagrahaṇādayaḥ pratyakṣīkriyante?

anyat ca ã grahādīni jyotīṃṣi kṣititalam bhittvā eva pūrvasyām diśi udgatāni krameṇa ambaramadhyam atītya kṣititalam bhitvā eva astam gacchantaḥ lakṣyante | jyotiścakrasya pravahākṣepāt jyotiścakrapratibaddhāḥ grahāḥ prāṅmukhāḥ svagatyā bhramantaḥ api laghvyā jyotiścakragatyā aparām diśam āsādayantaḥ lakṣyante, kulālacakrārūḍhakīṭavat | tasmāt anyā jyotiścakragatiḥ, anyā grahagatiḥ prāṅmukhī | kutaḥ? yasmāt grahaḥ aśvinyām dṛṣṭaḥ bharaṇyādiṣu
parasparam prāgvyavasthiteṣu nakṣatreṣu upalakṣyate bhacakre, na revatyādiṣu parasparāparasthiteṣu | tasmāt jyotiścakragrahagatyoḥ bhinnatvāt udayāstamayadeśāntaraprāptyanumānam upapadyate | tasmāt ayam āgamaḥ brahmaṇaḥ prasādāt ācāryeṇa adhigataḥ iti | grahasya nakṣatrāṇām ca nityasambandhāt nakṣatrāṇām niscalatvāt grahagatyanumānam iti etat ca na | bahūni nakṣatrāṇi teṣu grahasya pāramparyeṇa bhukteḥ anekarūpatvāt vikṣepāpakramacakravaśāt
dakṣiṇottaramachyāsannadūracāritvāt grahasya ekasmin eva nakṣatre gatiparyayeṇa udayāstamayavakrānuvakrasambhavāt grahagativaicitryam, gaṇitena ca ekarūpā gatiḥ anumīyate | tasmāt ayam āgamaḥ brahmaṇaḥ prasādāt ācāryeṇa adhigataḥ iti |

anyat ca ã deśāntarākṣaviśeṣāt grahagativaicitryam | tat yathā ã laṅkāyām akṣābhāvāt sarvadā eva tulye rātryahanī laṅkāsamīpavartinām rohaṇasiṃhalānām ca; tataḥ uttarataḥ divasasya vṛddhiḥ niśāyāḥ hāniḥ, dakṣiṇataḥ niśāyāḥ vṛddhiḥ divasasya hāniḥ iti | sūryagrahaṇam api akṣadeśāntaravaśāt kvacit khaṇḍam, kvacit sakalam, kvacit na eva | candragrahaṇam ca iha ghaṭīvyatītāyām rātryām, ghaṭikādeśāntarāparadeśasthitā grahītāraḥ dinānte kathayanti,
pūrvataḥ ca yātā dūrodgatasya candramasaḥ grahaṇam kathayanti | tasmāt udayamadhyāstaprāptinakṣatrayogaparyayādibhiḥ vicitrā iyam grahagatiḥ deśāntarākṣaviśeṣaiḥ ca ativicitratvam āpadyamānā na śakyate anekarūpatvāt gaṇitanyāyena ānetum | na ca kaścit evam prakārāṇām deśakālaparyayeṇa upapadyamānānām pratijāgaritā | yaḥ ca sarvaḥ ciram jīvati sa varṣaśatam jīvati | tasya api yugapat anekadeśāntarākṣaviśeṣat nakṣatrayogaparyayādibhiḥ utpadyamānagrahagatayaḥ
yugapat na pratyakṣībhavanti | tasmāt ayam āgamaḥ brahmaṇaḥ prasādāt ācāryeṇa adhigataḥ iti | vakṣyati ca ã

sadasajjñānasamudrāt samuddhṛtam brahmaṇaḥ prasādena |
sajjñānottamaratnam mayā nimagnam svamatināvā ||
[golapādaḥ, 49]

iti |

[ vedāṅgeṣu jyotiṣaśāstraprādhānyam ]

na kevalam jyotiṣām ayam āgamaḥ, vedāṅgam ca | "tasmāt brāhmaṇeṇa niṣkāraṇam ṣaḍaṅgaḥ vedaḥ adhyeyaḥ" [pātāñjalamahābhāṣyam, paspaśāhnikam] ṣaḍaṅgeṣu pradhānam jyotiṣām ayanam | kutaḥ asya prādhānyam? yasmāt anadhītaśikṣādayaḥ api prāg gurūpadeśāt vedān adhīyate, na ca teṣām duradhītam bhavati | na anadhigatajyotiṣām ayanā vedoktān yajñakālān jānate | atha śikṣayā varṇānām sthānakaraṇaprayatnāni nirūpyante ã

aṣṭau sthānāni varṇānām uraḥ kaṇṭhaḥ śiraḥ tathā |
jihvāmūlam ca dantāḥ ca nāsikoṣṭhau ca tālu ca ||
[pāṇinīyaśikṣā, śloí 13]

iti ādi | varṇāḥ uccāryamāṇāḥ svaiḥ svaiḥ sthānakaraṇaprayatnaiḥ svabhāvataḥ eva āsyāt niṣkrāmanti, na anyataḥ | "akuhavisarjanīyāḥ kaṇṭhyāḥ, ṛṭuraṣāḥ mūrdhanyāḥ |" akuhavisarjanīyāḥ uccāryamāṇā kaṇṭhapradeśāt eva āsyāt niṣkrāmanti na mūrdhnaḥ, ṛṭuraṣāḥ uccāryamāṇāḥ mūrdhnaḥ eva na anyasmāt pradeśāntarāt iti | yasmāt teṣām sthānakaraṇaprayatnāḥ svabhāvataḥ eva siddhāḥ tasmāt teṣām sthānakaraṇaprayatnaḥ nirarthakaḥ | tathā ca anadhītavyākaraṇāḥ
api brāhmaṇāḥ vedān adhīyate | na ca teṣām duradhītam bhavati | na ca anadhītajyotiṣām ayanā vedoktān yajñakālān jānate | vyākaraṇena kila vedānām rakṣā kriyate | rakṣā api prajānām pārthivaiḥ duṣṭanigraheṇa śiṣṭānugraheṇa ca kriyate | evam vedānām śabdarāśitvāt asādhūnām uddhāraḥ nigrahaḥ, sādhūnām śabdānām samyak kṛtaḥ anugrahaḥ iti | etat ca na | nityāḥ vedāḥ | teṣu śabdarāśiprakṣepāṇām [svataḥ siddhiḥ], dṛṣṭānuvidhitvāt chandasaḥ | yaḥ yaḥ
śabdaḥ vedeṣu paṭhyate tasya tasya aprasiddhalakṣaṇasya api svayam lakṣaṇam sādhyam pratyayaprakṛtilopāgamavarṇavikārādibhiḥ | na ca jyotiṣām ayanasya api | ye ye vede yajñakālāḥ dṛṣṭāḥ te sarve eva jyotiṣām ayane gaṇitalakṣaṇasiddhāḥ eva |

anyat ca ã "dṛṣṭānuvidhitvāt chandasaḥ" iti yadi vedeṣu dṛṣṭaḥ eva anuvidhīyate tadā nahi kiñcit prayojanam vyākaraṇena | atha ṛgyajuḥsāmnām sarveṣām eva pratipadānirukteḥ niruktasya āvyāpitā | atha chandovicitaiḥ ṛgyajuḥsāmnām nityaḥ eva chandaḥ nibaddhaḥ | na ca teṣām idānīm kāvyapadapūrvaḥ nibaddhaḥ kriyate | na ca anyūnādhikalakṣaṇānām ṛgyajuḥsāmnām idānīm anyathākaraṇam karaṇam | evam ca bāhvṛce śrutau śrūyate, na hi ekena akṣareṇa
dvābhyām vā ūnāni chandāṃsi kriyante iti | na hi evam vedoktānām yajñakālānām iti kramaḥ śrūyate | na hi ādhānādiṣu saṃskāreṣu kālaviśeṣāḥ jyotiṣām ayanāt vinā avagamyante | tat yathā saṃskāreṣu ã

evam gacchan striyam kṣāmām maghām mūlam ca varjayet |
susthaḥ indau sulakṣaṇyām vidvāṃsam putram aśnuyāt ||
[yājñavalkyasmṛtiḥ, ācārādhyāyaḥ, vivāhaprakaraṇam, śloí 80]

iti | tatra maghāmūlayoḥ pratipatticchedau indoḥ ca susthaduḥsthatām ca nānadhītajyotiṣām ayanā jānate | "sā yadi garbham na dadhīta siṃhyā śvetapuṣpyā upoṣya puṣyeṇa mūlam utthāpya" iti [pāraskaragṛhyasūtram, kāí 1, kaṇḍikā 13, sūí 1] tatra puṣyasya pratipatticchedau nānadhītajyotiṣām ayanā jānate | tathā ca puṃsavane ã "yat ahaḥ puṃsā nakṣatreṇa candramāḥ [yujyeta] tat ahar upavāsya" iti [pāraskaragṛhyasūtram, 1. 14. 3] | tatra puṃnakṣatrāṇi punar
vasupuṣyahastasvātiśravaṇāḥ | eteṣām nirupahatānām anukūlahatānām ca pratipatticchedau nānadhītajyotiṣām ayanā jānate |

anyat ca ã

nāmadheyam daśamyām tat dvādaśyām vā asya kārayet |
puṇye ahani muhūrtte vā nakṣatre vā guṇānvite ||
[manusmṛtiḥ, 2.30]
iti | atra puṇyasya ahnaḥ, nakṣatrasya guṇānvitasya, muhūrtasya vā pratipatticchedau nānadhītajyotiṣām ayanā jānate |

anyat ca ã "udagayane āpūryamāṇapakṣe puṇyāhe kumāryāḥ pāṇim gṛhṇīyāt", "triṣu triṣu uttarādiṣu", "svātau mṛgaśirasi rohiṇyām ca" [pāraskaragṛhyasūtram, 1.4.5-7] iti atra udagayanādīnām uttarādīnām nakṣtrāṇām vadhūvarayoḥ anukūlānām ca pratipatticchedau nānadhītajyotiṣām ayanā jānate, evamādi pratiśākham saṃskārāṇām puṇyāhanakṣatramuhūrtacodanā jyotiṣām ayanāṅgaviṣayāḥ tadvidbhyaḥ eva avagantavyāḥ, na gurūpadeśāt sampradāyāvicchedāt
vā avagantavyāḥ | iti adhyeyam jyotiṣām ayanam |

anyat ca ã chandasaḥ upākarmaṇi "atha ataḥ adhyāyopākarma | oṣadhīnām prādurbhāve śravaṇena śrāvaṇyām paurṇamāsyām śrāvaṇasya pañcamī hastena vā" [pāraskaragṛhyasūtram, 2.10.1-2] iti atra śrāvaṇapaurṇamāsīm śravaṇena yuktām, śrāvaṇasya pañcamīm hastena yuktām nānadhītajyotiṣām ayanā jānate | anyat ca ã [chandasaḥ utsarge] "pauṣasya rohiṇyām madhyamāyām vāṣṭakāyām adhyāyān utsṛjeran" [pāraskaragṛhyasūtram, 2.12.1] iti etat ca
| atha nakṣatrādhāneṣu "yā asau vaiśākhasya āmāvāsyā tasyām ādadhīta sā rohiṇyā sampadyate" [āpastambaśrautasūtram, 4.3.20; baudhāyanavyākhyā] iti atra prāg eva rohiṇyā vaiśākhasya āmāvāsyāyāḥ parijñānayogyasya ādhānadravyasya arjanam ṛtvijām ca varaṇam iti etat ca jyotiṣām ayanāṅgaviṣayam, tadvidbhyaḥ eva avagantavyam, na gurūpadeśāt sampradāyāvicchedāt vā avagantavyam iti adhyeyam jyotiṣām ayanam | tathā ca "kṛttikāsu agnim ādadhīta" [taittirīyabrāhmaṇam,
1.1.2.1] evamādi nakṣatrādhānacodanāḥ ca "paśvijyā saṃvatsare [saṃvatsare], prāvṛṣi āvṛttimukhayoḥ vā" [kātyāyanaśrautasūtram, paśubaṃdhaí, 1-2] iti āvṛttimukhayoḥ pratipatticchedau vedinām anadhītajyotiṣām ayanā [na] jānate | anyat ca ã "darśapaurṇamāsābhyām yajeta" [śatapathabrāhmaṇam, 11.2.5.10] iti evamādi codanāḥ ca [śrauta]smārteṣu ca karmasu "aparapakṣe śrāddham kurvīta ūrdhvam vā caturyyām" [pāraskaragṛhyasūtrapariśiṣṭakārabhāṣyam, śrāddhasūtram
1] |

api naḥ sa kule jāyāt yaḥ naḥ dadyāt trayodaśīm |
pāyasam madhusaṃyuktam varṣāsu ca maghāsu ca ||
[manusmṛtiḥ, 3.264]

iti |

kim bahunā, śrautasmārtaviṣayāṇām tithinakṣatraviṣayāṇām karmaṇām nityānām kāmyānām ca na jyotiṣām ayanāt vinā samārambhaḥ, iti adhyeyam jyotiṣām ayanam |

[ lokavyavahāre jyotiṣaśāstropādeyatā ]

lokaḥ ca tithinakṣatramuhūrtaviṣayāṇām [sambandhena eva] śubheṣu kāryeṣu pravartate | tathā ca puṣpaphalapāṇiḥ sarvaḥ eva daivajñam upetya pṛcchati ã "kadā me kim bhaviṣyati? kadā aham kṛṣyādikarmaṇi pravarte? kadā aham daivajñakena upatiṣṭhe? kadā aham adhvānam prapadye? kadā rājānam paśyāmi? ihasthasya śubham me bhaviṣyati āhosvid anyasthānagatasya? kena karmaṇā pravṛttasya me phalam bhaviṣyati?" iti etat daivajñāt avagatārthaḥ
sarvaḥ eva śubheṣu kāryeṣu pravartate | aśubheṣu api ã "kadā paradeśam didhakṣuḥ aham pravarte? kadā vairiṇaḥ vināśāya pratiṣṭhe? kadā gajāśvaharaṇam [vidadhe]? kadā puram grāmam vā ghātayāmi?" etat ca daivajñāt avagatya sarvaḥ pravartate | mlecchādayaḥ api ca śakunanimittasvapnabalāt eva kāryeṣu pravartante | yasya ca yatkiñcit śubham bhavati sa bravīti "śubhanakṣatramuhūrteṣu aham āgataḥ", yasya vā yatkiñcit skhalitam bhavati sa bravīti ã "mama nakṣatrapīḍā
vartate, na anukūlāḥ grahāḥ" iti | tathā ca hastiśikṣāvidaḥ svaśāstroktatithinakṣatreṣu eva pāribandhādihastikarmasu pravartante |

pakṣacchidreṣu tithayaḥ ye yasya -ravaḥ matā|

teṣu teṣu pāripraveśabandham ca parivarjayanti |

nakṣatram hastinām prāha svayam eva prajāpatiḥ |
hastahastaviśuddhaḥ hi hastinām karma kīrtyate ||

iti ādi | tathā ca aśvaśikṣāyām ã

aśvinyām revatau puṣye punar vasyoḥ ca kārayet |
vājinām sarvakarmāṇi svātau vāruṇahastayoḥ ||

iti | tathā ca viṣatantre ã

kṛttikāsu viśākhāsu maghāsu bharaṇīṣu ca |
sārpe mūle tathā ardrāyām sarpadaṣṭaḥ na jīvati ||

āviddhamlecchādayaḥ api ca na śubhatithinakṣatramuhūrtān ullaṅghya pravartante | tathā kṣutaruditākruṣṭapratyaskhalitaśravaṇam pariharanti | tṛṇakāṣṭhabhāralavaṇāsthimattonmattaklībāhidarśanam pariharanti | sitakusumasvāduphalekṣuvaṃśā[mbara]sa[ma]laṅkṛtastrīpūrṇakumbhādidarśanam abhinandanti | iti adhyeyam jyotiṣām ayanam lokānugrahāya | iti evam idam prathamam gītikāsūtram || 2 ||

[ grahāṇām yugabhagaṇāḥ ]

grahāṇām yugabhagaṇapradarśanāya āryām āha ã

yugaravibhagaṇāḥ khyughṛ śaśi
cayagiyiṅuśuchlṛ ku ṅiśibuṇlṛṣkhṛ prāk |
śani ḍhuṅvighva guru khri-
cyubha kuja bhadlijhnukhṛ bhṛgubudhasaurāḥ || 3 ||

asyāḥ padāni ã yugaravibhagaṇāḥ, khyughṛ avibhaktikaḥ nirdeśaḥ, śaśi avibhaktikaḥ eva, cayagiyiṅuśuchlṛ avibhaktikaḥ, ku avibhaktikaḥ eva, ṅiśibuṇlṛṣkhṛ avibhaktikaḥ, prāk, śani, ḍhuṅvighva, guru, khricyubha, kuja, bhadlijhnukhṛ, etāni śanyādīni api ca padāni avibhaktikanirdiṣṭāni eva | avibhaktikanirdeśāḥ anyatra api dṛśyante "aiuṇ ṛḷk", "sarvaviśva" ityādiṣu ca | bhṛgubudhasaurāḥ |

[yugaravibhagaṇāḥ] | yuge ravibhagaṇāḥ yugaravibhagaṇāḥ, yugasya vā ravibhagaṇāḥ yugaravibhagaṇāḥ | yugam kālakriyāpāde vakṣyate | atha atra dvandvanirdeśaḥ kasmāt na bhavati? ã yugam ca ravibhagaṇāḥ ca yugaravibhagaṇāḥ, yugam khyughṛ ravibhagaṇāḥ khyughṛ iti | evam ca sati dvandvanirdeśe yat tat kālakriyāpāde vakṣyate, tat eva na vaktavyam bhavati | satyam, kintu trairāśikam na siddhyati | saptamāsamāse ṣaṣṭhīsamāse vā kriyamāṇe trairāśikam
siddham | yadi divasasaṅkhye varṣasaṅkhye vā yuge yathānirdiṣṭāḥ grahabhagaṇāḥ labhyante tadā asmin nirdiṣṭe kiyantaḥ iti tatkālamadhyamagrahabhagaṇādayaḥ labhyante | ṣaṣṭhīsamāse ca yad yasya divasasaṅkhyasya varṣasaṅkhyasya yugasya yathānirdiṣṭāḥ grahabhagaṇāḥ labhyante, asya iṣṭasya kiyantaḥ iti madhyamagrahabhagaṇādisiddhiḥ | dvandve punar na etat siddhyati | asau ca atra yugabhagaṇaśabdaḥ sarvatra adhikārārthe prayujyate | adhikāre ca yathā yugaravibhagaṇāḥ
evam yuge śaśibhagaṇāḥ ityādi | anyathā kasmin kāle kasya vā kālasya ete grahabhagaṇāḥ iti etat ne nirdiṣṭam bhavati | tasmāt ṣaṣṭhīsaptamīsamāsābhyām anyatareṇa vyākhyeyam, arkeṇa eva grahāṇām yugaprasiddheḥ | uktam ca ã

viśiṣṭadeśakālārkabhādiparyāyayogajaḥ |
kālaḥ grahāt ca sadasadvargaḥ syāt vyāvahārikam ||

iti | uttaratra api adhikārārtham raviyugabhagaṇaśabdaḥ sambandhanīyaḥ, raviyuge śaśibhagaṇāḥ raviyugasya vā iti | katham idam? [raviyugabhagaṇāḥ iti] pāṭhāntare api dvandvanirdeśāt ṣaṣṭhīsaptamyarthaḥ durlabhaḥ bhavet adhikāraḥ ca | evam tarhi ekaśeṣanirdeśaḥ atra pratipattavyaḥ, raviyugabhagaṇāḥ ca raviyugabhagaṇāḥ ca raviyugabhagaṇāḥ iti | ekena raviyugabhagaṇaśabdena raviyugabhagaṇāḥ ca raviyugabhagaṇapramāṇasaṃsiddhiḥ dvitīyena ṣaṣṭhīsaptamīsamāsābhyāṃ
trairāśikasiddhiḥ iti | yadi evam yugaravibhagaṇaśabdena api ayam arthaḥ śakyate jñātum, na kiñcit pāṭhāntare prayojanam |

yugaravibhagaṇāḥ kiyantaḥ? ucyante ã khyughṛ | ukāravargasthāne ayam khakāraḥ yakāraḥ ca, tena ukāravargasthāne dvātriṃśat | ghṛ ṛkāravargasthāne ghakāraḥ, tena tasmin sthāne catvāri | evam ekatra tricatvāriṃśat lakṣā viṃśatisahasrāṇi | aṅkaiḥ api 4320000 |

śaśi cayagiyiṅuśuchlṛ | prakṛtādhikārayugabhagaṇasaṃyogena śaśiśabdaḥ vyākhyeyaḥ ã yugaśaśibhagaṇāḥ | atra api tau eva samāsau | yugaśaśibhagaṇāḥ cayagiyiṅuśuchlṛ | pūrvavat eva vargāvargasthāneṣu saṅkhyā sthāpanīyā | rasāgnirāmadahaneṣvadriśailaśilīmukhāḥ | aṅkaiḥ api 57753336|

ku ṅiśibuṇlṛṣkhṛ | tathā eva yugakubhagaṇāḥ tathā eva svasthāne api viniveśitāḥ, khāmbareṣvadrirāmāśviyamāṣṭatithayaḥ, 1582237500 |

bhacakrapratibaddhāni nakṣatrāṇi tasya bhacakrasya pravahākṣepavaśāt aparām diśam āsādayanti | nakṣatrāṇi [bhuvam] grahavat svagatyā prāṅmukhīm bhramantīm iva paśyanti iti anayā yuktyā bhuvaḥ bhagaṇanirdeśaḥ |

prāk | ye ete grahāḥ vivasvadādayaḥ prāṅmukhāḥ bhramanti | yadi api bhapañjarapravahākṣepāt apagacchanti diśam, tathā api ete svagatyā prāṅmukham eva gacchanti | alpatvāt gateḥ kālāntareṇa prācīm diśam āsādayantaḥ lakṣyante, kulālacakrasthakīṭavat | yadi ete prāggatayaḥ na syuḥ, tadā aśvinyām dṛṣṭaḥ [grahaḥ] bharaṇyām na upalakṣyeta | yadi ete aparābhimukhāḥ syuḥ, tadā aśvinyām dṛṣṭāḥ revatyām upalakṣyeran | tasmāt ete prāṅmukhāḥ eva
bhramanti iti ataḥ "prāk" iti |

kim punar bhūbhagaṇopadeśe prayojanam iti āha ã "ravibhūyogāḥ [bhūdivasāḥ]", [kālakriyāí, 5] iti bhūdivasānayanam | na etat asti, prakārāntaraniṣpannatvāt kudivasānām | yadi api ayam eva kudivasapratipatteḥ upāyaḥ syāt tathā api upadeśagauravāt na yujyate | kā upadeśagurutā? ucyate ã "ku ṅiśibuṇlṛṣkhṛ" iti kubhagaṇopadeśaḥ, "ravibhūyogāḥ bhūdivasāḥ" iti bhūdivasopadeśaḥ | katham tarhi abhidhīyate? ucyate ã bhūdivasapramāṇanirdeśaḥ | evam laghutaraprakāraḥ
| tasmāt na ekam prayojanam upadeśasya etāvataḥ kāraṇam bhavitum arhati | anyat api prayojanāntaram asti iti āha | tat yathā ã kaliyātabhūbhagaṇaiḥ sarve eva grahāḥ mīnameṣasandhyudayakālāvadhayaḥ ānīyante | kali[yāta]ravimaṇḍalāhargaṇasamāsaḥ [eva] kaliyātabhūbhagaṇāḥ | taiḥ trairāśikam ã yadi yugaprasiddhabhūbhagaṇaiḥ iṣṭagrahabhagaṇāḥ mīnameṣasandhiprārabdhāḥ prāpyante, tadā kaliyātabhūbhagaṇaiḥ kiyantaḥ iti iṣṭagrahabhagaṇādayaḥ | athavā
sūryodayakālāvadheḥ eva grahāḥ ānīyante | katham? ravibhagaṇāḥ yātāhargaṇe kṣiptvā taddivasasūryarāśyādīn ca adhaḥ vinyasya iṣṭagrahabhagaṇaiḥ krameṇa saṃguṇayya svacchedaiḥ ṣaṣṭyādibhiḥ bhaktvā upari upari āropya tathā eva bhūbhagaṇaiḥ vibhajeta, labdham iṣṭagrahamaṇḍalāni | śeṣam dvādaśādiguṇitam kṛtvā tad avaśiṣṭam [adhaḥ adhaḥ] prakṣipya tathā eva ca apahṛte rāśyādayaḥ | athavā, ravimaṇḍalāhargaṇayogam dvādaśabhiḥ saṃguṇayya raviyātarāśayaḥ
prakṣipyante, triṃśatā bhāgānityādi [arghāt triṃśatā saṃguṇayya raviyātabhāgān prakṣipet iti ādi] karma kṛtvā khakhaṣaḍghanacchedarāśim nidhāya trairāśikam ã yadi yugabhūbhagaṇaiḥ abhīṣṭagrahabhagaṇāḥ labhyante, tadā khakhaṣaḍghanabhāgahārabhūbhagaṇaiḥ kiyantaḥ? tena khakhaṣaḍghanaguṇitayugabhūbhagaṇaiḥ bhāge hṛte bhagaṇādilabdhiḥ | athavā, rāśyādiguṇakārasaṃvarga- [12 x 30 x 60]-khakhaṣaḍghana-[21600]yoḥ guṇakārabhāgahārayoḥ tulyatvāt naṣṭayoḥ
abhīṣṭagrahabhagaṇaguṇitabhūbhagaṇaliptānām yugabhūbhagaṇāḥ eva bhāgahāraḥ, phalam abhīṣṭagrahaliptāḥ |

śani ḍhuṅivaghva | pūrvavat śaniyugabhagaṇāḥ ḍhuṅvighva, kṛtaraseṣu aṅgamanavaḥ, aṅkaiḥ api 146564 | guru khricyubha | pūrvavat eva, kṛtāśviyamābdhirasāgnayaḥ, aṅkaiḥ api 364224 | tathā eva kuja bhadlijhnukhṛ, vedāśvivasurasarandhrayamāsvinaḥ, aṅkaiḥ api 2296824 |

bhṛgubudhasaurāḥ | bhṛguḥ ca budhaḥ ca bhṛgubudhau, tayoḥ saurāḥ | sūryasya ime saurāḥ | ke? bhagaṇāḥ | bhṛgubudhayoḥ saurāḥ, bhṛgubudhasaurāḥ | sūryasya ye bhagaṇāḥ te eva śukrabudhayoḥ api khyughṛ-saṅkhyā iti | eteṣām yugabhagaṇānām utpattipratyākhyānam "kṣitiraviyogādinakṛd" [golapādaḥ, 48] iti asyām kārikāyām vyākhyāsyāmaḥ | evam dvitīyā gītiḥ || 3 ||

[ grahoccayugabhagaṇāḥ ]

grahoccayugabhagaṇapratipādanāya āha ã

candrocca rjuṣkhidha budha
suguśithṛna bhṛgu jaṣabikhuchṛ śeṣārkāḥ |

candrocca, rjuṣkhidha, budha, suguśithṛna, bhṛgu, jaṣabikhuchṛ, eteṣām avibhaktikaḥ nirdeśaḥ, śeṣārkāḥ |

atra api adhikṛtayugabhagaṇasaṃyogena eva vyākhyeyam | candroccasya yugabhagaṇāḥ candroccayabhagaṇāḥ, rjuṣkhidha navenduyamāṣṭavasvabdhayaḥ, aṅkaiḥ api 488219 | budha evam budhoccayugabhagaṇāḥ suguśithṛna khāśvyambaramunirāmarandhrādriśaśinaḥ, aṅkaiḥ api 17937020 | bhṛgu tathā eva bhṛgūccayugabhagaṇāḥ jaṣabikhuchṛ vasvaṣṭāgniyamāśviśūnyādrayaḥ, aṅkaiḥ api 7022388 |

atra ayam bhṛguśabdaḥ, āhosvit bhṛgujaśabdaḥ? bhṛguḥ nāma bhagavān maharṣiḥ tasya putraḥ śukraḥ tasya ye bhagaṇāḥ nirdiśyante; tena bhṛgujaḥ iti, athavā bhārgavaḥ iti nirdeśyaḥ | yadi ayam bhṛgujaśabdaḥ, tadā ṣabikhuchṛ iti ete bhagaṇāḥ prāpnuvanti, jaṣabikhuchṛ iti ete ca iṣyante | katham tarhi atra bhṛguśabdaḥ eva vijñeyaḥ, yat uta bhṛgujaśabdaḥ? bhṛguśabdaḥ eva vijñāyate | kutaḥ? anyatra bhṛgujaśabdasya āśravaṇāt | atra śāstre bhṛgujaśabdena na
kvacit śukraḥ ācāryeṇa nirdiṣṭaḥ | tena tarhi bhṛguśabdena bhṛgugurubudhaśani iti ādi yadi api ucyate, bhārgavaśabdena nirdeśaḥ kartavyaḥ, na bhṛguśabdena, bhṛgoḥ apatyam bhārgavaḥ iti | na eṣaḥ doṣaḥ, bhṛgoḥ apatyam bhṛguḥ iti api bhavati, "yathā babhruḥ, maṇḍuḥ, lamakaḥ" [aṣṭādhyāyī, 3.1.2. pātañjalabhāṣyam] iti | babhroḥ apatyam bābhravyaḥ iti ādi vaktavye babhruḥ iti ucyate, evam māṇḍavyaḥ maṇḍuḥ | tathā eva bhārgavaḥ bhṛguḥ |

śeṣārkāḥ | nirdiṣṭebhyaḥ ye anye te śeṣāḥ, te ca śanigurubhaumāḥ | teṣām śeṣāṇām | arkasya ime ārkāḥ | ke? bhagaṇāḥ | śeṣāṇām ārkāḥ, śeṣārkāḥ | "khyughṛ"tulyāḥ eva uccabhagaṇāḥ śanigurubhaumānām | yataḥ sūryādayaḥ vigrahavantaḥ paribhramantaḥ rāśiṣu upalakṣyante, tena teṣām bhagaṇāḥ kīrtyante | ete punar śaśyuccādayaḥ na eva lakṣyante; teṣām katham bhagaṇāḥ bhavanti, alakṣyamāṇatvāt iti? atra ucyate ã atra candrādīnām eva [svoccasthitānām
bhagaṇāḥ] | athavā sphuṭagrahagatiḥ atra sādhyate | tasyāḥ sādhanopāyāḥ madhyamaḥ, śīghraḥ, mandaḥ, paridhayaḥ, jyā iti ādayaḥ | sā ca sphuṭā grahagatiḥ etaiḥ upāyaiḥ sādhayitum śakyate, na anyathā | yathā prakṛtipratyayalopāgamavarṇavikārādibhiḥ upāyaiḥ sādhuśabdaḥ sādhyate, evam atra api | tasmāt upāyāḥ upeyasādhakāḥ | teṣām na niyamaḥ | uktam ca ã

upādāyāḥ api ye heyāḥ tān upāyān pracakṣate |
upāyānām ca niyamaḥ na avaśyam avatiṣṭhate ||
[vākyapadīyam, 2.38]

iti | tasmāt upāyamātratvāt na doṣaḥ |

[ pātayugabhagaṇāḥ ]

atha pātabhagaṇapradarśanārtham āha ã

buphinaca pātavilomā

adhikṛtayugabhagaṇasaṃyogāt yugapātavilomabhagaṇāḥ | buphinaca rasāśviyamadasrāgniyamāḥ, aṅkaiḥ api 232226; ete bhagaṇāḥ | pātasya vilomā viparītagatiḥ prasiddhā, tena atra anulomagatijijñāsubhiḥ maṇḍalāt viśodhyate, tasya pātasya anulomagatiḥ bhavati | sā candrāt viśodhyate | tasmāt pātaviśuddhaśeṣāt candramasaḥ kṣepaḥ sādhyate | yadi etāvatā prayojanena pātaḥ maṇḍalāt śodhya anulomaḥ kriyate atra, tarhi mahāprayāsaḥ - pātaḥ maṇḍalāt śodhyaḥ,
sa candrāt iti | katham tarhi? yaḥ eva karaṇāgatapātaḥ candramasi kṣipyate, vilomatvāt apacayaḥ kṣepaḥ iti | tasmāt uttaraḥ dakṣiṇaḥ vā vikṣepaḥ sādhyate | kim ayam candramasaḥ pātaḥ ucyate, nanu ca sarveṣām eva ayam iti? nahi, pāriśeṣyāt candrasya eva ayam pātaḥ, grahāṇām pātāḥ vakṣyante, "navarāṣaha" [gītikāí, 8] iti | tasmāt pariśiṣṭaḥ candrasya eva ayam | nanu sūryaḥ api anyaḥ asti? tasya vikṣepābhāvāt pātābhāvaḥ |

[ bhagaṇārambhakālādinirdeśaḥ ]

ete grahoccapātabhagaṇāḥ kasmin kāle, kasmin deśe, kasmāt jyotiścakrapradeśāt pravṛttāḥ iti etat na jñāyate | ataḥ tatpradarśanārtham āha ã

budhāhni ajārkodayāt ca laṅkāyām || 4 ||

budhāhni, ajārkodayāt, ca, laṅkāyām |

budhasya ahaḥ budhāhaḥ, tasmin budhāhni | nanu ca "rājāhassakhibhyaṣṭac" [aṣṭādhyāyī, 5.4.19] iti samāsānte kṛte budhāhe iti bhavitavyam | na eṣaḥ doṣaḥ, samāsāntavidheḥ anityatvāt | anityaḥ samāsāntavidhiḥ, kasmin cit bhavati kasmin cit na bhavati iti | tena budhāhni iti api bhavati | budhadivase budhādivāraḥ anantarakṛtayugapravṛttau | tena budhādivārāt kṛtayugādi ahar gaṇaḥ gaṇyate | ajārkodayāt ajaḥ meṣaḥ | arkasya udayaḥ arkodayaḥ | ajaḥ ca arkodayaḥ
ca ajārkodayaḥ | "sarvaḥ dvandvaḥ vibhāṣāyām ekavat bhavati" [aṣṭādhyāyī 2.2.29, pātañjalabhāṣyam] iti ekavat bhāvaḥ | tasmāt ajārkodayāt, meṣādeḥ arkodayāt ca | meṣādeḥ bhagaṇapradeśāt sūryodayāt ca laṅkāyām ete grahāḥ svān svān bhagaṇān bhoktum ārabdhāḥ | meṣādeḥ yasmāt ete pravṛttāḥ tasmāt eṣu graheṣu na kṣepaḥ na apacayaḥ | yasmāt sūryodayāt tasmāt ardharātryādiṣu kālaviśeṣeṣu yathā iṣṭam svabhogaiḥ sañcālanam, yataḥ laṅkāyām tataḥ anyeṣu
deśeṣu deśāntararekhāyāḥ pūrvataḥ aparataḥ vyavasthiteṣu deśāntaraphalāpacayaḥ kṣepaḥ ca | cakāra etān eva arthān samuccinoti | budhāhni arkodayāt laṅkāyām iti | evam tṛtīyā gītiḥ || 4 ||

[ alpamānam tadgatapramāṇam ca ]

kalpayugamanvantarāṇām gatāgatapratipādanāya āha ã

kāhaḥ manavaḥ ḍha manuyu-
gāḥ śkha gatāḥ te ca manuyugāḥ chnā ca |
kalpādeḥ yugapādāḥ
ga ca gurudivasāt ca bhāratāt pūrvam || 5 ||

kāhaḥ, manavaḥ, ḍha iti avibhaktikaḥ nirdeśaḥ, manuyugāḥ, śkha ayam api avibhaktikaḥ eva, gatāḥ, te, ca avibhaktikaḥ, manuyugāḥ, chnā [avibhaktikaḥ], ca, kalpādeḥ, yugapādāḥ, ga avibhaktikaḥ eva, ca, gurudivasāt, ca, bhāratāt, pūrvam |

kaḥ iti prajāpateḥ ākhyānam | kasya ahaḥ kāhaḥ, brahmadivasaḥ iti arthaḥ | tasya kāhasya kiyat pramāṇam iti āha ã manavaḥ ḍha | caturdaśa manavaḥ kāhasya pramāṇam | brahmaṇaḥ divase caturdaśa manavaḥ parivartante | ekaikasya manaḥ kiyat kiyat antaram iti āha ã manuyugāḥ śkha | dvāsaptatiyugāni manaḥ manoḥ antaram | atra katham ucyate tad dvāsaptatiyugāni manoḥ antaram iti | anye punar anyathā manyante ã

tad ekasaptatiguṇam manvantaram iha ucyate |

iti | ekasaptatiḥ caturyugāni manoḥ antaram | atra katham? ucyate ã ye evam manyante teṣām pūrvāparavirodhaḥ | ekasaptatiḥ caturyugāni manoḥ antaram iti uktvā ta evam punar api āha ã

sahasrayugaparyantam ahar yat brahmaṇaḥ viduḥ |
rātrim yugasahasrāntām te ahorātravidaḥ janāḥ ||
[śrīmadbhagavadgītā, 8.17; manusmṛtiḥ, 1.73]

iti | tatra ekasaptatiḥ caturdaśabhiḥ guṇitāni na eva yugasahasram bhavati | tasmāt ucyate pūrvāparavirodhaḥ | yadi ekasaptatiḥ manoḥ antaram, katham caturdaśamanvantarāṇi yugasahasram bhavati? asmākam tu dvāsaptatiḥ caturyugāni manoḥ antaram | aṣṭottaram sahasram brāhmaḥ divasaḥ iti etat upapannam |

teṣu manuṣu caturdaśasu kiyantaḥ manavaḥ vyatikrāntāḥ iti āha ã gatāḥ te ca | gatāḥ ca-saṅkhyā, ṣaṭ iti arthaḥ | saptamasya manoḥ kiyanti yugāni iti āha ã manuyugāḥ chnā | manoḥ saptamasya vyatītāni saptaviṃśatiḥ yugāni | aṣṭāviṃśatitamasya yugasya pādāḥ vyatītāḥ ga trisaṅkhyāḥ kṛtatretādvāparasaṃjñitāḥ | ca pādapūraṇe | gurudivasāt ca bhāratāt pūrvam | guroḥ divasaḥ gurudivasaḥ, tasmāt gurudivasāt, bhāratāt ca pūrvam | gurudivasena upalakṣitāt
bhāratāt pūrvam iti sāmānyena abhihitatvāt kaliyugādeḥ pūrvam iti vyākhyeyam | anyathā pūrvaśabdāt atiricyate | ete manavaḥ, etāni ca yugāni, ete ca yugapādāḥ vyatikrāntāḥ | cakāra etān eva arthān samuccinoti |

atra etat praṣṭavyam ã kim etāni yugāni yugapādāḥ ca tulyapramāṇāḥ āhosvit bhinnapramāṇāḥ iti? kecit āhuḥ bhinnapramāṇāḥ iti | tad yathā ã

catvāri āhuḥ sahasrāṇi [varṣāṇām yat kṛtam yugam] |
tasya tāvat śatī sandhyā sandhyāṃśaḥ ca tathāvidhaḥ ||
itareṣu sasandhyeṣu sasandhyāṃśeṣu ca triṣu |
ekāpāyena vartante sahasrāṇi śatāni ca ||
[manusmṛtiḥ, 1.69-70]

asmākam punaḥ tatra yugapādāḥ sarve eva tulyapramāṇāḥ | anyathā atītānāgatagrahagatiparijñānam eva na ghaṭate | ayam ca yugādigatanirdeśaḥ grahagatiparijñānāya eva | tad yathā ã ṣaṇmanavaḥ vyatikrāntāḥ iti | ṣaṇṇām ca manūnām vyatītāni yugāni dvyagnyabdhayaḥ, 432 | etāni ca saptamasya manoḥ saptaviṃśatiḥ yugāni, tatsahitāni naveṣu abdhayaḥ, 459 | etāni vyatītayugāni varṣāṇi kriyante | katham? khyughṛ-saṅkhyāni varṣāṇi yugapramāṇam | tena khyughṛ-guṇāni
varṣāṇi, vasvaṣṭāśvivasturandhrarūpāṇi ayutaguṇāni, 1982880000 | etāni ca aṣṭāviṃśatitamayugasya pādatrayasya varṣāṇi kṛtāśvyagnayaḥ ayutaguṇāḥ 3240000, etaiḥ sahitāni arkartuvasurandhrarūpāṇi ayutaguṇāni 1986120000 etāvān kālaḥ kaliyugādau brahmadivasya atītaḥ | yāvanti varṣāṇi atītāni kaliyugasya tāvanti atra prakṣpya ahargaṇaḥ kriyate | asmin ahargaṇe guroḥ prabhṛti dinavāraḥ, kṛtayugādyahargaṇe budhāt, kaliyugādeḥ śukrāt | "budhāhni ajārkodayāt ca
laṅkāyām" iti kṛtayugādau budhavāsaropadeśāt kalpādeḥ guruḥ abhyūhitaḥ, kaliyugādeḥ ca bhṛguḥ | evam kalpādyaharguṇe, kṛtayugādyahargaṇe vā kriyamāṇe na kasyadit kṣepaḥ |

yadā punaḥ kaliyugavyatītāt eva ahargaṇaḥ kriyate, tadā śaśyuccasya rāśitrayam kṣepaḥ, pātasya ṣaḍrāśayaḥ | katham? [dvāpa]rāntāhargaṇam pātabhagaṇaiḥ śaśyuccasya bhagaṇaiḥ ca pṛthak pṛthak saṃguṇayya bhūdivasaiḥ bhāgalabdhāni maṇḍalāni, śeṣe dvādaśaguṇite bhūdivasaiḥ apahṛte ṣaḍrāśayaḥ pātasya, śaśyuccasya ca trayaḥ rāśayaḥ labhyante | athavā caturbhiḥ samaiḥ yugapādaiḥ pātabhagaṇāḥ śaśyuccabhagaṇāḥ ca labhyante, tat etaiḥ samaiḥ tribhiḥ
yugapādaiḥ kiyantaḥ iti bhagaṇāḥ labhyante | śeṣe dvādaśaguṇe [caturvibhakte rāśayaḥ] iti | evam idam caturtham gītikāsūtram || 5 ||

[ grahāṇām kakṣyāpramāṇāni ]

ete grahāḥ bhramantaḥ kiyatpramāṇāsu kakṣyāsu bhramanti iti etat na jñāyate, tatjñānārtham āha ã

śaśirāśayaḥ ṭha cakram,
te aṃśakalāyojanāni ya-va-ña-guṇāḥ |
prāṇena eti kalām bham,
khayugāṃśe grahajavaḥ, bhavāṃśe arkaḥ || 6 ||

[śaśirāśayaḥ, ṭha avibhaktikaḥ, cakram, te, aṃśakalāyojanāni, ya-va-ña-guṇāḥ, prāṇena, eti, kalām, bham, khayugāṃśe, grahajavaḥ, bhavāṃśe, arkaḥ |]

śaśigrahaṇāt abhihitāḥ śaśibhagaṇāḥ parigṛhyante | te śaśibhagaṇāḥ rāśayaḥ kartavyāḥ | katham iti āha ã ṭha cakram, dvādaśarāśayaḥ cakram bhavati iti | śaśibhagaṇāḥ cakrasaṃjñitāḥ dvādaśabhiḥ guṇyante, tataḥ te rāśayaḥ bhavanti | te rāśayaḥ aṃśakalāyojanāni kartavyāḥ | katham iti āha ã te aṃśakalāyojanāni ya-va-ña-guṇāḥ | "ya"guṇāḥ rāśayaḥ aṃśāḥ, "va"guṇāḥ kalāḥ, "ña"guṇāḥ yojanāni | evam imāni ākāśakakṣyāyojanāni bhavanti |
vyomāmbarakharasādrīṣukhayamādrisāgarādivedaravayaḥ, aṅkaiḥ api 12474720576000, ākāśakakṣyā | yāvantam ākāśapradeśam raveḥ mayūkhāḥ samantāt dyotayanti tāvān pradeśaḥ khagolasya paridhiḥ, khakakṣyā | anyathā hi aparimitatvāt ākāśasya parimāṇākhyānam na upapadyate |

candramasaḥ liptā daśayojanāni iti ataḥ aṇutvāt candrabhagaṇaiḥ eva upadiṣṭā khakakṣyā | anyeṣām bhagaṇaiḥ api eṣā śakyate eva | nanu tad yathā ã raveḥ yugabhagaṇāḥ liptīkṛtāḥ dvayekāgnirāmanavakāḥ daśalakṣābhyastāḥ, te ca aṅkaiḥ api 93312000000 | raveḥ liptāyojanāni rāmāgnīndavaḥ, yojanāṣṭādaśasahastrabhāgāḥ ca randhravasvagniravayaḥ, aṅkaiḥ api likhyante
133
12389
18000 |
etaiḥ yojanaiḥ yojanabhāgaiḥ ca guṇitāḥ yugaraviliptāḥ khakakṣyāyojanāni bhavanti | śanaiḥ carasya api liptāyojanāni khavedarandhrāgnayaḥ, rūpābdhirasāṅgarāmāṃśāḥ khākāśāṣṭādrīndavaḥ, aṅkaiḥ api
3940
17800
36641 |
etaiḥ yugaśanaiḥ caraliptāḥ guṇitāḥ tāni eva khakakṣyāyojanāni bhavanti | evam anyabhagaṇebhyaḥ api khakakṣyāyojanāni bhavanti |

prāṇena eti kalām bham | nanu ca atra kakṣyāḥ prakrāntāḥ, tāsu prakrāntāsu "prāṇena eti kalām bham" iti etat aprākaraṇikam | na etat asti | etāni sūtrāṇi | sūtreṣu ca kecit arthāḥ prākaraṇikāḥ kecit aprākaraṇikāḥ, vicitratvāt sūtrāṇām | prāṇena ucchvāsena, eti gacchati, kalām liptām, bham jyotiścakram | pravaheṇa-ākṣipyamāṇam jyotiścakram kalām eti ucchvāsatulyena kālena | jyotiścakram liptānām khakhaṣaḍghanam, tat ahorātreṇa paryeti | ahorātrasya
prāṇāḥ khakhaṣaḍghanatulyāḥ | tena kalāḥ ca jyotiścakrasambandhāḥ prāṇāḥ ca tulyāḥ | tasmāt chāyākaraṇādiṣu prāṇeṣu eva jyādikam karma pravartate | jyotiścakrāhorātrayoḥ ādiḥ ravyudayāt iti kālakriyāpāde vistareṇa vyākhyāsyāmaḥ |

grahakakṣyāpradarśanārtham āha ã khayugāṃśe grahajavaḥ | kha iti anena pūrvanirdiṣṭā khakakṣyā parigṛhyate | yugagrahaṇena yugasambandhinaḥ grahāṇām bhagaṇāḥ parigṛhyante | yadi khayugāṃśe grahajavaḥ iti yugam parigṛhyate, ekatvāt yugasya ekā eva sarveṣām grahāṇām kakṣyā syāt | khasya yugāṃśaḥ khayugāṃśaḥ | khakakṣyāyāḥ svaiḥ svaiḥ yugabhagaṇaiḥ bhāge hṛte yat labdham tat yugāṃśaḥ | tasmin yugāṃśe | grahāṇām javaḥ grahajavaḥ | javaḥ
vegaḥ gatiḥ iti arthāntaram | tāvati paridhipradeśe grahāḥ paribhramanti, svaiḥ svaiḥ gativiśeṣaiḥ | khakakṣyāyām svaiḥ svaiḥ yugabhagaṇaiḥ bhāge hṛte yathāsvam grahakakṣyāḥ bhavanti | [katham?] ucyate ã trairāśikagaṇitaviśeṣeṇa | "ṣaṣṭyā sūryābdānām" [kālakriyāí, 12] iti atra khyughṛ-tulyaiḥ arkavarṣaiḥ khakakṣyātulyāni yojanāni sarve eva grahāḥ pūrayanti iti vakṣyati | tena yadi etāvadbhiḥ yugabhagaṇaiḥ iṣṭagrahasya [= iṣṭagrahasya yugabhagaṇaiḥ] khakakṣyā
[labhyate], tataḥ ekena bhagaṇena kā iti svakakṣyā labhyate |

bhavāṃśe arkaḥ | bhasya vāṃśaḥ bhavāṃśaḥ, nakṣatraparidheḥ ṣaṣṭyaṃśaḥ sūryakakṣyā bhavati | katham ucyate nakṣatrakakṣyāyāḥ ṣaṣṭibhāgaḥ sūryakakṣyā iti, nakṣatrakakṣyāyāḥ asiddhatvāt? na atra sūryakakṣyā abhidhīyate | kim tarhi? nakṣatrakakṣyā | katham? yā atra sūryakakṣyā sā nakṣatrakakṣyāyāḥ ṣaṣṭibhāgaḥ | sūryakakṣyā ca "khayugāṃśe grahajavaḥ" iti anena siddhā yadi nakṣatrakakṣyāyāḥ ṣaṣṭibhāgaḥ tadā sarvā nakṣātrakakṣyā kiyatī bhavati
iti ṣaṣṭyā guṇyate, tadā tasyāḥ nakṣatrakakṣyāyāḥ pramāṇam bhavati | sā ca vasugaganāmbaraśūnyarasāśvirāmādriśaśinaḥ, aṅkaiḥ api 173260008 | vicitratvāt gaṇitanirdeśasya kvacit rāśiḥ sakalaḥ abhidhīyate, kvacit rāśeḥ ekadeśaḥ | atra punaḥ rāśeḥ ekadeśena ṣaṣṭyaṃśena sakalaḥ rāśiḥ abhyūhyate |

iṣṭagrahakakṣyābhiḥ iṣṭagrahayojanakarṇāḥ ānīyante | yadi ã

caturadhikam śatam aṣṭaguṇam dvāṣaṣṭiḥ tathā sahasrāṇām |
[gaṇitapādaḥ, 10]

iti etāvatā paridhinā ayutapramāṇaviṣkambhārdham labhyate, tadā iṣṭakakṣyāparidhinā kim iti tatkakṣyāyojanaviṣkambhārdham labhyate | tad eva yojanakarṇaḥ svasphuṭajijñāṃsubhiḥ sphuṭīkriyate | yadi vyāsārdhaliptābhiḥ iyāniṣṭayojanakarṇaḥ labhyate, tadā tena aviśeṣakarṇena bhūtārāgrahavivareṇa kiyān yojanakarṇaḥ iti sphuṭayojanakarṇaḥ labhyate | evam idam pañcamam gītikāsūtram || 6 ||

[ bhū-śaśi-grahāṇām vyāsāḥ ]

yojanāni iti uktam | teṣām yojanānām pramāṇam na jñāyate | tatparijñānārtham bhūgrahāṇām vyāsapramāṇapratipādanārtham ca āha ã

nṛṣi yojanam, ñilā bhū-
vyāsaḥ arkendvoḥ ghriñā giṇa, ka meroḥ |
bhṛgu-guru-budha-śani-bhaumāḥ
śaśi-ṅa-ña-ṇa-na-māṃśakāḥ, samārkasamāḥ || 7 ||

nṛṣi avibhaktikaḥ, yojanam, ñilā avibhaktikaḥ, bhūvyāsaḥ, arkendvoḥ, ghbiñā giṇa ka iti ete avibhaktikāḥ nirdeśāḥ, meroḥ, bhṛgu-guru-budha-śani-bhaumāḥ, śaśi-ṅa-ña-ṇa-na-māṃśakāḥ, samāḥ, arkasamāḥ |

nṛṇām ṣi nṛṣi, aṣṭau puruṣasahasrāṇi | nṛṣiḥ eva yojanam nṛṣi yojanam | "puruṣaḥ dhanurdaṇḍaḥ naraḥ" iti paryāyāḥ | etat uktam bhavati ã aṣṭau dhanussahasrāṇi yojanam | anena yojanapramāṇena ñilā bhūvyāsaḥ | "ñilā" iti pañcāśaduttaram sahasram | ñilā eva bhūvyāsaḥ ñilā bhūvyāsaḥ, "vyāsaḥ viṣkambhaḥ vistaraḥ" iti paryāyāḥ |

anye punar anyathā manyante ã jambūdvīpaviṣkambhaḥ, tataḥ dviguṇottarāḥ samudrāḥ dvīpāḥ ca iti anayā prakriyayā dviguṇaśreḍhyāḥ caturdaśagacchāyāḥ yat sarvadhanam tāvat pramāṇam tasya iti | etat api ca golapāde vistāreṇa vicārya pratyākhyāsyāmaḥ | anyat ca tatra eva akṣonnatyā bhūparidhiyojanānayanam upadekṣyāmaḥ | atha tu purāṇe gaṅgādvārakumāryantarālam yojanasahasram ucyate | tat ca [na] pratyakṣeṇa upalabhyate | tat yathā ã laṅkojjayinyoḥ
antarālam yojanānām śatadvayam | laṅkātaḥ dūrat uttareṇa kumārī | tathā ca kumāryujjayinyoḥ antarālam na yojanaśatadvayam api pūryate | ujjayinyāḥ gaṅgādvāram na yojanaśatamātram api | evam gaṅgādvārakumāryantarālam yojanaśatatrayam api na pūryate, kim ucyate yojanasahasram iti | atha anye manyante viṣayāntarabahutvāt bhuvaḥ mahattvam iti | yathā pāraśava-kulaparvata-[ku]ru- prabhṛtayaḥ deśāḥ yojanaśatasaṅkhyayā śrūyante, tena bhuvaḥ mahattvam
iti | tat ca na, golākāratvāt bhuvaḥ | tatpṛṣṭhaparidhyuparicakravyavasthitāḥ ete deśāḥ iti etat sarvam eva sambhavati | athavā tatra alpapramāṇāni yojanāni śrūyante, yena ekena divasena viṃśatimātrāṇi yojanāni gacchanti iti | tasmāt etāvān eva bhūvyāsaḥ |

bhūvyāsaḥ gaṇitena api ānetum śakyate | tat yathā ã sphuṭatithiḥ tāvat sūryagrahaṇe pūrvāparayoḥ kapālayoḥ pare [= parame tithau] vijñāyate eva | tatra parāyām [=amāyām] tithau udayāstamayayoḥ catasraḥ nāḍikāḥ apacīyante upacīyante vā | tatra kāle dṛgjyā vyasārdham, ādityasya [lambanam] madhyamagatyā tisraḥ liptāḥ ṣaṭpañcāśadviliptāḥ ca [3' 56''] | candramasaḥ api dvāpañcāśalliptikāḥ sārdhāḥ [52' 30''] | ubhayoḥ api sūryācandramasoḥ viparītakarmaṇā
svābhiḥ svābhiḥ lambanaliptābhiḥ svayojanakarṇāvabhyasya, dṛggatijyayā vyāsārdhatulyayā vibhajya, sūryācandramasoḥ bhūvyāsārdham pṛthak pṛthak labhyate | taddviguṇam bhūvyāsaḥ | ataḥ suṣṭhu uktam ācāryeṇa "ñilā bhūvyāsaḥ" iti |

arkaḥ ca induḥ ca arkendū, tayoḥ arkendvoḥ, vyāsaḥ iti anuvartamānāt, ghriñā catuścatvāriṃśacchatāni daśottarāṇi [4490] arkasya vyāṃsaḥ | indoḥ giṇa śatatrayam pañcadaśottaram [315] | sūryācandramasoḥ yojanavyāsau etau | liptābhiḥ vyavahāraḥ iti liptāvyāsaḥ kriyate ã yadi svayojanakraṇena vyāsārdhaliptāḥ labhyante tadā yojanavyāsaiḥ kiyantaḥ iti liptāvyāsalabdhiḥ, madhyamayojanakarṇena madhyamaḥ, sphuṭena sphuṭaḥ | ka meroḥ | meroḥ ekayojanam vyāsaḥ
| etat api ca "meruḥ yojanamātraḥ" [golapādaḥ, 11] iti asyām kārikāyām vakṣyāmaḥ |

bhṛgu-guru-budha-śani-bhaumāḥ | bhṛguḥ ca guruḥ ca budhaḥ ca śaniḥ ca bhaumaḥ ca bhṛgugurubudhaśanibhaumāḥ | atra api ṣaṣṭyā nirdeśaḥ yuktaḥ, bhṛgugurubudhaśanibhaumānām vyāsaḥ iti | na etat asti | yadā vyatirekaḥ vivakṣitaḥ tadā vyatirekalakṣaṇā ṣaṣṭhī bhavati | yadā punar vyatirekan eva na vivkṣitaḥ tadā ṣaṣṭhī na utpadyate | tat yathā kaścit kañcana bravīti "ādityasya bimbam paśa" iti | tadābimbavyatirekeṇa ādityaḥ, ādityavyatirekaṇa vā bimbam
nirdiṣṭam bhavati | yadā punar avyatirekavivakṣā tadā yat eva bimbam sa eva ādityaḥ |

na īkṣeta udyantam ādityam na astam yāntam kadācana
[manusṛtiḥ, 4.37]

iti ādi | atra api ayam eva | bimbāvyatiriktāḥ grahāḥ nirdiśyante | śaśi-ṅa-ña-ṇa-na-ma-aṃśakāḥ | śaśivyāṃsasya anantaroktasya ṅa-ña-ṇa-na-māṃśakāḥ, ete bhṛgu-guru-budha-śani-bhaumāḥ | śaśivyāsasya ṅāṃśaḥ bhṛguḥ pañcabhāgaḥ, ñāṃśaḥ guruḥ daśabhāgaḥ, ṇāṃśaḥ budhaḥ pañcadaśabhāgaḥ, nāṃśaḥ śaniḥ viṃśatibhāgaḥ, māṃśaḥ bhaumaḥ pañcaviṃśatibhāgaḥ | etāni candrakakṣyāpramāṇaparimāṇāni grahāṇām vyāsayojanāni |

atha kim iti svakakṣyāpramāṇasambhavāni eva ca yojanāni na ucyante? ayam ācāryasya abhiprāyaḥ ã yadi grahāṇām svakakṣyāniṣpannāni vyāsayojanāni abhidhīyante tadā vyāsaliptānayane svakakṣyotpannāḥ sphuṭayojanakarṇāḥ bhāgahārāḥ syuḥ, lambanadṛkkṣepaliptānayane ca | tathā grahāṇām manāg api lambanadṛkkṣepaliptāḥ na syuḥ | dṛśyante ca teṣām lambananativiśeṣāḥ | tadartham atra bhāgahārāḥ pradarśyante | katham? śaśi-ṅa-ña-ṇa-na-ma-aṃśakāḥ
iti | śaśivyāsasya yojanapramāṇasya liptānayane śaśiyojanakarṇaḥ bhāgahāraḥ | tena sa bhāgahāraḥ pañcādibhiḥ guṇyate | sa tāvat chedaḥ śaśivyāsaḥ śukrādivyāsaḥ bhavati |
śukrasya
315
171885;
guroḥ
315
343770;
budhasya
315
515655;
śaneḥ
315
687540;
bhūtanayasya
315
859425;
uparimāṃśaḥ vyāsārdhena guṇitaḥ chedena vibhaktaḥ liptāgataḥ grahavyāsaḥ bhavati madhyamaḥ | sphuṭārtham punar yathā ã svabhūtārāgrahavivareṇa chedān saṃguṇayya vyāsārdhena vibhajet, sphuṭāḥ bhavanti | te eva grahayogeṣu bhūvyāsārdhaguṇitasya svadṛggateḥ svadṛkkṣepasya ca bhāgahārāḥ, phalam lambanāvanatiliptāḥ iti |

catvāri mānāni vakṣyante saura-sāvana-nākṣatra-cāndrāṇi | tatra na jñāyate kena mānena śāstre asmin vyavahāraḥ kartavyaḥ iti ataḥ āha ã samārkasamāḥ | samāḥ varṣam, samāḥ asmin śāstre arkasamāḥ | arkeṇa varṣeṇa vyavahartavyam asmin | asya eva niścayāvagamanārtham vakṣyati "ṣaṣṭyā sūryābdānām" [kālakriyāpādaḥ, 12] iti ādi | evam idam ṣaṣṭham gītikāsūtram || 7 ||

[ paramāpakramaḥ grahavikṣepāḥ ca ]

ete grahāḥ svakakṣyāsu bhramantaḥ viṣuvate uttareṇa dakṣiṇena ca vyāvartamānāḥ lakṣyante | tasmāt tatparijñānārtham āha ã

bhāpakramaḥ grahāṃśāḥ,
śaśivikṣepaḥ apamaṇḍalāt jhārdham |
śani-guru-kuja kha-ka-ga-ardham,
bhṛgu-budha kha, scāṅgulaḥ ghahastaḥ nā || 8 ||

bhāpakramaḥ, grahāṃśāḥ, śaśivikṣepaḥ, apamaṇḍalāt, jhārdham, śani-guru-kuja, kha-ka-ga-ardham, bhṛgu-budha, kha scāṅgulaḥ, ghatastaḥ, nā |

bha caturviṃśatiḥ | bha eva apakramaḥ bhāpakramaḥ | prāṅmukha[gamanena] yaddakṣiṇena uttareṇa vā samarekhātaḥ apagamanam apakramaḥ | keṣām ayam apakramaḥ kimātmakaḥ vā caturviṃśatiḥ iti āha ã grahāṃśāḥ | grahāṇām ādityādīnām ete aṃśakāḥ rāseḥ triṃsadbhāgāḥ | samarekhātaḥ uttareṇa caturviṃśatibhāgān grahaḥ apakrāmati meṣavṛṣamithuneṣu krameṇa, tān eva apakramabhāgān utkrameṇa karkaṭakasiṃhakanyāsu nivartate; dakṣiṇena
tulāvṛścikadhanuḥṣu [krameṇa] tān eva utkrameṇa makarakumbhamīneṣu iti |

atra grahagrahaṇam kim artham kriyate? grahāṇām sarveṣām eva ete apakramāṃśakāḥ yathā syuḥ iti, anyathā hi keṣām eva syuḥ | na etat asti | atra grahāḥ prakrāntāḥ teṣām prakṛtatvāt grahāṇām eva ete aṃśakāḥ na anyeṣām | avaśyam grahagrahaṇam kartavyam | apakramamaṇḍalāt vikṣepāṃśāḥ ucyante | apakramamaṇḍalāt jhārdham candraḥ vikṣipati tathā śanigurukujabhṛgubudhāḥ svān bhāgān vikṣipanti | yasmāt candrādīnām apakramamaṇḍalāt vikṣepabhāgāḥ
abhidhīyante ataḥ candrādīnām eva kevalānām apakramabhāgāḥ api syuḥ na ādityasya | grahagrahaṇe punaḥ kriyamāṇe sarveṣām eva apakramabhāgāḥ siddhyanti iti |

śaśivikṣepaḥ apamaṇḍalāt jhārdham | śaśinaḥ vikṣepaḥ śaśivikṣepaḥ | saḥ apamaṇḍalāt | apa-maṇḍalam apakramamaṇḍalam, tasmāt apakramamaṇḍalāt, uttareṇa dakṣiṇena vā candrasya vikṣepaḥ | viṣuvan maṇḍalāt apakramaḥ uttareṇa dakṣiṇena vā, apakramamaṇḍalam [ca], tasmāt vikṣepaḥ uttareṇa dakṣiṇena vā | jhārdham, jhakāreṇa nava, jhasya ardham jhārdham, ardhonapañcabhāgāḥ candramasaḥ vikṣepaḥ | tathā eva apakramamaṇḍalāt eva śeṣāṇām
api grahāṇām vikṣepāḥ |

śani-guru-kuja kha-ka-gārdham | śanigurukujānām yathāsaṅkhyena, śaneḥ kha, dvau [bhāgau] vikṣepaḥ; guroḥ ka, ekaḥ bhāgaḥ; kujasya gārdham, gakāreṇa trayaḥ bhāgāḥ, gasya ardham gārdham, sārdhaḥ aṃśaḥ | bhṛgu-budha kha | bhṛgubudhayoḥ kha-saṅkhyā vikṣepaḥ dvau bhāgau | atra "bhṛgubudhaśanīnām kha" iti ucyamāne khakāragrahaṇam ekam na kartavyam bhavati, tat kim iti ācāryeṇa pṛthak pāṭhena dviḥ khakāragrahaṇam kṛtam? ucyate ã pṛthak
pṛthak karmapradarśanārtham; śanigurukujānām ekam vikṣepakarma bhṛgubudhayoḥ anyat, tasmāt etat karmadvayam iti pṛthak pṛthak pāṭhāt eva siddhyati |

"nṛṣi yojanam" iti atra puruṣaḥ eva kevalaḥ abhihitaḥ | saḥ puruṣaḥ katyaṅgulaḥ, katihastaḥ vā iti etat na upadiṣṭam | tadartham āha ã scāṅgulaḥ | sakāreṇa navatiḥ, cakāreṇa ṣaṭ, scāṅgulaḥ ṣaṇṇavatyaṅgulaḥ | aṅgulasya pramāṇam gaṇitaparibhāṣātaḥ pratipattavyam ã aṣṭau yavamadhyānyaṅgulapramāṇam iti ādi | ghahastaḥ caturhastaḥ | nā puruṣaḥ | nanu ca "nṛṣiyojanam" iti atra eva etat vaktum yuktam | evam manyante | yathā iṣṭagrahayogeṣu antaram
vikṣepaliptāḥ labhyante | aṅgulāni hastān ca kṛtvā grahayoḥ antaram avadhāryam iti | evam api vijñāyate eva kiyatībhiḥ liptābhiḥ aṅgulam bhavati iti | atra svadhiyā pratidinagrahacāragaṇitanipuṇatayā abhyūhyam | uddeśataḥ tu svadhiyā upalakṣitam ucyate ã

yoge pādāṅgulam liptā yathā vā lakṣyate dṛśā |
[mahābhāskarīyam, 6.55]

iti | evam idam saptamam gītikāsūtram || 8 ||


[ grahoccapātasthānāni ]

candrapātāt pravṛttasya candramasoḥ vikṣepaḥ sādhyate | anirdiṣṭatvāt pātasya, grahāṇām punaḥ kasmāt prabhṛti vikṣepāḥ sādhyante eva iti etat na jñāyate | ataḥ teśām pātabhāgānām mandoccabhāgānām ca pratipādanāya āha ã

budha-bhṛgu-kuja-guru-śani na-va-
rā-ṣa-ha gatvā aṃśakān prathamapātāḥ |
savituḥ amīṣām ca tathā
dvā-ñakhi-sā-hdā-hlya-khicya mandoccam || 9 ||

budha-bhṛgu-kuja-guru-śani avibhaktikaḥ nirdeśaḥ, na-va-rā-ṣa-ha ayam api avibhaktikaḥ, gatvā, aṃśakān, prathamapātāḥ, savituḥ, amīṣām, ca, tathā, dvā ñakhi sā hdā hlya khicya etāni api dvādīni avibhaktikāni, mandoccam |

budha-bhṛgu-kuja-guru[-śani] avibhaktikam etat grahaṇakavākyam | sūtrāṇām sopasaṃskāratvāt saṃskāram apekṣate | kaḥ asya saṃskāraḥ? prakrāntadyotikayā vibhaktyā saṃyogaḥ, budha-bhṛgu-kuja-guru-śanīnām iti | eteṣām budhādīnām "nā"dayaḥ aṃśāḥ | yathāsaṅkhyena budhasya na viṃśatiḥ, bhṛgoḥ va ṣaṣṭiḥ, kujasya rā catvāriṃśat, guroḥ ṣa aśītiḥ, śaneḥ ha śatam | etān aṃśakān gatvā, eteṣām budha-bhṛgu-kuja-guru-śanīnām prathamapātāḥ vyavasthitāḥ
iti | prathamapātagrahaṇam dvitīyapātanirākaraṇārtham | yadi prathamapātagrahaṇan na kriyate tadā sāmānyena dvayoḥ api pātayoḥ grahaṇam syāt | tathā ca vikṣepādigrahaṇe niścayaḥ na syāt, yasmāt prathamapātāt uttareṇa grahāṇām vikṣepaḥ bhavati, dvitīyāt pātāt dakṣiṇena | uktam ca ã

prathamāt pātāt śaśinaḥ apamaṇḍalasya uttareṇa vikṣepaḥ |
vikṣepaḥ dakṣiṇataḥ punar api pātāt dvitīyāt ca ||

iti | ete eva pātāḥ ṣaḍrāśiyutāḥ dvitīyapātāḥ bhavanti | atra "gatvā aṃśakān prathamapātāḥ" iti ucyate | yadi grahapātāḥ calanti tadā evam yuktam vaktum ã etān aṃśakān gatvā prathamapātāḥ vyavasthitāḥ iti | bāḍham calanti ete grahapātāḥ, anyathā hi ayam nirdeśaḥ eva na ghhaṭate "gatvā aṃśakān" iti | yadi eteṣām grahapātānām [gatiḥ tarhi] candrapātavat yugabhagaṇanirdeśaḥ kim iti ācāryeṇa na kriyate ? anyat ca, yadi eteṣām gatiḥ syāt grahavikṣepāḥ na sphuṭāḥ
bhaveyuḥ | atyantasūkṣmā eṣām gatiḥ, mahatā kālena kiyatī upacīyate, tataḥ stokatvāt antarasya vikṣepāḥ sphuṭāḥ eva lakṣyante | ācāryeṇa gatimatvam pātānāt nirdeśatā teṣām gatiḥ api nirdiṣṭā eva "yasmāt iṅgitena, ceṣṭitena, nimiṣitena, mahatā vā sūtraprabandhena ca, ācāryāṇām abhiprāyaḥ gamyate" | tasmāt anena eva sūtrabandhena grahapātānām gatimatvam upadiṣatā teṣām yugabhagaṇān muktakāt eva nirdiṣṭavān, anyathā hi teṣām gatimatvanirdeśaḥ anarthakaḥ
syāt | sampradāyāvicchedāt smaranti vṛddhāḥ tat yugabhagaṇam | tat yathā ã

vasvabdhiyamāśvikhabāṇādrīṣuhutāśanaḥ yugābdagaṇaḥ |
pātānām śataguṇitaḥ muktakakathitam kila āryeṇa ||
ekatridvicaturiṣūn kramaśaḥ bhagaṇān prayānti sarveṣām |
kalpādeḥ gatakālāt gaṇanīyam ataḥ gatiḥ teṣām ||

tadānayanam idānīm ã kalpādeḥ abdanirodhāt ayam abdarāśiḥ iti īritaḥ khāgnyadrirāmārkarasavasurandhrendavaḥ | te ca aṅkaiḥ api 1986123730 | asmin budhādipātabhagaṇaguṇite svayugavibhakte bhagaṇādayaḥ pātabhogāḥ labhyante | pātayugapramāṇam sarveṣām eva "khākāśāṣṭakṛtadvidvivyomeṣvadrīṣuvahnayaḥ" aṅkaiḥ api 35750224800 | etaiḥ yugavarṣaiḥ budhasya pātaḥ bhagaṇam ekam bhuṅkte, śukrasya trīṇi, kujasya dvau, guroḥ catvāraḥ, śanipātaḥ
pañca | eteṣām yathāsvam labdhāḥ pātabhāgāḥ yathāpaṭhitāḥ, etat eva guruśanaiḥ carayoḥ ekā tatparā [ca] labhyate |

ayam aparaḥ prakāraḥ ã budha-bhṛgu-kuja-guru-śani | prathamābahuvacanasaṃskṛtam idam grahaṇakavākyam vyākhyāyate budha-bhṛgu-kuja-guru-śanayaḥ | na-va-rā-ṣa-ha iti etān aṃśakān meṣādiparamāṇoḥ prabhṛti gatvā prathamapāteṣu vyavasthitāḥ iti arthaḥ | atra "tātsthyāt tācchābdyam", yathā "mañcāḥ krośanti", mañcastheṣu krośatsu mañcāḥ krośanti iti ucyate | evam atra api prathamapātavyavasthitān eva grahān prathamapātaḥ iti uktavān | tadā tāvantaḥ
eva bhāgāḥ, na ete calanti | yadi api kaiścit eṣām gatiḥ ucyate tathā api asmākam nādaraḥ, yena atimahatā api kālena manāg api antaram na bhavati, yataḥ kaliyugānte śanaiḥ carapātasya tisraḥ liptāḥ, na kiñcit antaram | kaliyuge ca parisamāpte sarvam eva jagat pralīyate, pralīne ca jagati punar anyā sṛṣṭiḥ jāyate, tatra na jānīmaḥ kim bhaviṣyati iti | atha ca antare ne kiñcit antaram, na kaścit viśeṣaḥ | yat api uktam ācāryeṇa tat śāstrabhāvaprakriyāsampradāyāvicchedapradarśanārtham
| anyathā hi anantatvāt kālasya gatiḥ eṣām alpā api upacīyamānā mahatī sañjāyate | sā ca anyathā na pratipattum śakyate iti pātayugabhagaṇanirdeśaḥ |

savituḥ amīṣām ca | savituḥ ādityasya, amīṣām ca grahāṇām budhabhṛgukujaguruśanīnām mandoccabhāgāḥ, kena eva prakāreṇa savituḥ dvā aṣṭasaptatibhāgāḥ, budhasya ñakhi śatadvayam daśottaram, bhṛgoḥ sā navatiḥ, kujasya hdā śatam aṣṭādaśottaram, guroḥ hlya sāśītikam śatam, śaneḥ khicya śatadvayam ṣaṭtriṃśaduttaram mandoccam | ete bhāgāḥ eṣām grahāṇām pṛthak pṛthak mandoccam | mandoccānām bahutvāt mandoccāni iti bhavitavyam | na
etat asti | sāmānyopakramaḥ atra kṛtaḥ, yathā ã "rakṣohāgamalaghvasandehāḥ prayojanam" [aṣṭādhyāyī, 1.1.1., pātañjalabhāṣyam] iti, evam atra api "dvā ñakhi sā hdā hlya khicya mandoccam" |

atra śīghroccam mandoccam iti | yasya śīghrā gatiḥ tat śīghroccam, yasya punar gatiḥ eva na asti tat mandoccam iti | katham? ucyate | loke ã "śīghraḥ devadattaḥ" yaḥ hi kṣiprataram gacchati sa śīghraḥ, "mandaḥ yajñadattaḥ" iti yaḥ hi mandataram gacchati sa mandaḥ | evam atra api yasya atiśīghragatiḥ grahagateḥ tat śīghroccam | yasya punar grahagateḥ alpīyasī gatiḥ [tat mandoccam] | evam grahāṇām api yuktam eva etat |

atha kim iti mandoccagatiḥ na abhihitā? ucyate ã sūkṣmatvāt ācāryasya na atra ādaraḥ, mahatā api kālena na kiñcit eva antaram bhavati | api ca muktakena eva ācāryeṇa abhihitam iti sampradāyāvicchedāt avadhāryate | athavā gatvā aṃśakān savitrādīnām mandoccāni vyavasthitāni iti vyākhyāyate | anyathā hi "tathā"-śabdaḥ sārthakaḥ na syāt | yathā budhādīnām prathamapātāḥ "nā"dīn aṃśakān gatvā vyavasthitāḥ, evam eteṣām savitrādīnām mandoccāni
"dvā"dīn aṃśakān gatvā vyavasthitāni iti | teṣām ca mandoccānām atyantasūkṣmatvāt varṣagaṇena eva ācāryeṇa yat ākhyātam tat eva avyavacchinnasampradāyapratipattyā abhidhīyate | tat yathā ã

aṣṭikṛtādryaṣṭinavājaiḥ uccayugam tigmadīdhiteḥ uktam |
daśaghanaguṇitaiḥ abdaiḥ viśvān bhuṅkte kramāt bhagaṇān ||
dantāṣṭābdhyagniguṇāṣṭarāmayamalāḥ yugam bhavati abdhāḥ |
śataguṇitāḥ śaśijasya prāhuḥ bhagaṇān ca sapta eva ||
vyomāmbaravedakṛtacchidrābdhikṛtābdhinandaśailābdāḥ |
śukrasya ardham sūreḥ bhagaṇaḥ bhogaḥ tayoḥ ekaḥ ||
vyomāmbaraśūnyakṛtāśvirudraśaraśailavasumunīndusamāḥ |
asitoccayugam kaujam dviguṇan bhaga[ṇā]naveṣavastu tayoḥ ||
kalpādikālagaṇitā mandoccānām bhavanti yā gatayaḥ |
"gatvā"śabdāt etat vyākhyātā bhāskareṇa atra ||

tat yathā ã mandoccānayanam pratyeteṣām kalpādeḥ abdanirodhāt gatakālaḥ khāgnyadrirāmārkarasavasurandhrendavaḥ, te ca 1986123730 | eteṣu varṣeṣu yathāsvam mandoccabhagaṇaguṇiteṣu svayugābdavibhakteṣu ravyādīnām mandoccānām rāśibhāgādayaḥ labhyante | eteṣām api kaliyugānte api alpam antaram, yataḥ ca śanaiḥ carasya api saptamātrā liptā mandoccasya upacayaḥ, na kaścit phalaviśeṣaḥ | yathā api tu śāstrasampradāyāvicchittikathane grahapāteṣu uktam
tat atra api avadhāraṇīyam iti | evam idam aṣṭamam gītikāsūtram || 6 ||
[ ojapadayoḥ mandaśīghraparidhayaḥ ]

mandaśīghroccaparidhipramāṇapratipādanāya āha ã

jhārdhāni mandavṛttam
śaśinaḥ cha, ga-cha-gha-ḍha-cha-jha yathā uktebhyaḥ |
jhā-gḍa-glā-rdha-dḍa tathā
śani-guru-kuja-bhṛgu-budhoccaśīghrebhyaḥ || 10 ||

jhārdhāni, mandavṛttam, śaśinaḥ, cha ga cha gha ḍha cha jha ete chādayaḥ avibhaktikanirdeśāḥ, yathā uktebhyaḥ, jhā-gḍa-glā-rdha-dḍa avibhaktikaḥ nirdeśaḥ, tathā śani-guru-kuja-bhṛgu-budhoccaśīghrebhyaḥ |

jhārdhāni | jhasya ardhāni jhārdhāni | vakṣyamāṇāni mandaśīghroccavṛttāni jhārdhapramāṇāni pratipattavyāni | mandavṛttam iti ekavacananirdeśaḥ | "pratyekam vākyaparisamāptiḥ" [aṣṭādhyāyī, 1.1.1, pātañjalabhāṣyam] iti anena nyāyena mandavṛttam śaśinaḥ cha, sapta jhārdhāni, sārdhaikatriṃśat bhāgāḥ; yathā uktebhyaḥ mandoccabhāgavidhānakrameṇa savitṛ-budha-bhṛgu-kuja-guru-śanayaḥ parigṛhyante | savituḥ ga, trīṇi jhārdhāni, sārdhatrayodaśabhāgāḥ
| budhasya cha, sapta jhārdhāni, sārdhaikatriṃśadbhāgāḥ | bhṛgoḥ gha, catvāri jhārdhāni, aṣṭādaśabhāgāḥ | kujasya ḍha, caturdaśa jhārdhāni, triṣaṣṭibhāgāḥ | guroḥ cha, sapta jhārdhāni, sārdhaikatriṃśadbhāgāḥ | śaneḥ jha, nava jhārdhāni, sārdhacatvāriṃśadbhāgāḥ | yathā uktebhyaḥ yathā uktam yathoktam, tebhyaḥ yathā uktebhyaḥ | savitrādīnām ca mandoccebhyaḥ | nanu ca atra sambandhalakṣaṇayā ṣaṣṭhyā bhavitavyam, yathā uktānām iti | na etat asti | yathā uktebhyaḥ
iti anayā pañcamyā mandoccaviśuddhebhyaḥ rāśibhyaḥ mandoccāt adhikebhyaḥ rāśibhyaḥ vā rāśyādibhyaḥ jyāvibhāgena ete paridhayaḥ guṇakārāḥ | yathā uktebhyaḥ iti anena eva vacanena mandoccam grahamadhyāt pātyate, pariśiṣṭasya jyāsaṅkalanāya trairāśikam kriyate | paridhisaṃskārakaraṇam ca trairāśikaprasiddhyartham | yady asya ṣaṣṭiśatatrayaparidheḥ iyam jyā tataḥ abhīṣṭagrahaparidheḥ kā jyā labhyate | sā eva jyā bhujāphalam koṭiphalam ca iti abhidhīyate
| tatra jhārdhena apavartya ṣaṣṭiśatatrayaparidhim yathā uktāḥ ca grahaparidhayaḥ jhārdhāpavartitāḥ | tena guṇakārabhāgahārayoḥ jhārdhāpavartitayoḥ karmaṇi kriyamāṇe iṣṭajyāyāḥ aśītiḥ bhāgahāraḥ yathoktākṣarasaṅkhyāparidhayaḥ guṇakārāḥ |

śīghroccaparidhayaḥ ã jhā, nava jhārdhāni, catvāriṃśat sārdhāḥ bhāgāḥ śaneḥ | gḍa, ṣoḍaśa jhārdhāni, dvāsaptatibhāgāḥ guroḥ | glā, tripañcāśat jhārdhāni, śatadvayam aṣṭatriṃśaduttaram sārdham bhāgānām kujasya | rdha, ekonaṣaṣṭiḥ jhārdhāni, pañcaṣaṣtyadhikaśatadvayam sārdham bhāgānām bhṛgoḥ | dḍa ekatriṃśat jhārdhāni, ekonacatvāriṃśaduttaram śatam sārdham bhāgānām budhasya | śani-guru-kuja-bhṛgu-budhoccaśīghrebhyaḥ |
śani-guru-kuja-bhṛgu-budhānām uccaśīghrāḥ tebhyaḥ śani-guru-kuja-bhṛgu-budhoccaśīghrebhyaḥ |

śīghroccebhyaḥ iti vaktavye uccaśīghrebhyaḥ iti viparītanirdeśam kurvan ācāryaḥ jñāpayati ã śīghroccāt grahaḥ śodhyate iti | tasmāt śuddhaśeṣāt jyā utpādyante | tābhiḥ trairāśikam pūrvavat | pūrvam ācāryeṇa mandakrameṇa grahāḥ nirdiṣṭāḥ | śaśī sarvebhyaḥ śīghraḥ lakṣyate, tasmāt mandaḥ savitā, tataḥ mandaḥ budhaḥ, tathā uttaram bhṛgu-kuja-guru-śanayaḥ | ayam punar śīghrakramaḥ, śani-guru-kuja-bhṛgu-budhāḥ iti | ete śanyādayaḥ yathā uttaram
śīghrāḥ | evam idam navamam gītikāsūtram || 10 ||

[ yugmapadayoḥ mandaśīghraparidhayaḥ ]

etebhyaḥ eva mandaśīghrebhyaḥ dvitīyacaturthapadaparidhipramāṇaparijñānāya āha ã

mandāt ṅa-kha-da-ja-ḍā
vakriṇām dvitīye pade caturthe ca |
jā-ṇa-kla-chla-jhna uccāt
śīghrāt, giyiṅśa kuvāyukakṣyā antyā || 11 ||

mandāt, ṅa kha da ja ḍā iti etāni avibhaktikāni, vakriṇām, dvitīye, pade, caturthe, ca, jā ṇa kla chla jhna etāni avibhaktikāni, uccāt, śīghrāt, giyiṅśa avibhaktikaḥ, kuvāyukakṣyā, antyā |

mandāt | tathā eva mandoccaviśuddhāt rāśyādikāt utpannāyāḥ jyāyāḥ ete paridhisaṃjñitāḥ guṇakārāḥ | tathā eva jhārdhapramāṇaparimitāḥ ã budhasya ṅa, pañca jhārdhāni, dvāviṃśatissārdhabhāgāḥ, bhṛgoḥ kha, dve jhārdhe, nava bhāgāḥ | kujasya da, aṣṭādaśa jhārdhāni, ekāśītibhāgāḥ | guroḥ ja, aṣṭau jhārdhāni, ṣaṭtriṃśadbhāgāḥ | śaneḥ ḍā, trayodaśa jhārdhāni, aṣṭapañcāśat sārdhabhāgāḥ |

vakriṇām dvitīye pade caturthe ca | vakram yeṣām te vakriṇaḥ | vakriṇaḥ iti anena śaśisavitroḥ agrahaṇam, yena tayoḥ vakrā gatiḥ na asti | vakriṇaḥ ca budha-bhṛgu-kuja-guru-śanayaḥ | teṣām ete paridhayaḥ | dvitīye pade caturthe ca | ye pūrvābhihitāḥ paridhayaḥ te utsargeṇa caturṣu padeṣu prāptāḥ | teṣām dvitīyacaturthayoḥ padayoḥ ete paridhayaḥ apavādena abhidhīyante | dvitīyacaturthapādavyatirekeṇa pūrvoktaparidhīnām viṣayaḥ | cakāraḥ dvitīyeṣu
ca caturtheṣu ca iti etat artham samuccinoti |

athavā ã vakriṇām dvitīye pade | ete budhādayaḥ grahāḥ dvitīye pade vakriṇaḥ bhavanti | vakrām gatim caranti iti arthaḥ | nanu ca mandagrahaṇānantaram dvitīye pade vakriṇaḥ iti ucyante, tena mandoccasya dvitīyapade vakraparijñānam prāpnoti, tat ca na iṣyate | na etat asti | vakriṇaḥ dvitīye pade budhādayaḥ iti sāmānyena ucyate | "sāmānyacodanāḥ ca viśeṣe avatiṣṭhante " iti viśeṣe avasthāpyate | kaḥ ca viśeṣaḥ ? śīghroccadvitīyapade eteṣām budhādīnām
vakraparijñānam iti ayam viśeṣaḥ | uktam ca ã

mandoccāt anulomam pratilomam ca eva śīghroccāt |
[golaí, 17]

iti | caturhe ca | ete paridhayaḥ dvitīye caturthe ca pade guṇakārāḥ | dvitīye eva pade vakraparijñānam anyatra api ã

prathame dṛśyavidhānam dvitīyapadagāḥ tu vakragāḥ sarve |
anuvakragāḥ tṛtīye pade caturthe astam upayānti || iti |

jā ṇa kla chla jhna | śīghroccāt dvitīyacaturthayoḥ padayoḥ paridhayaḥ | śaneḥ jā, aṣṭau jhārdhāni, ṣaṭtriṃśadbhāgāḥ | guroḥ ṇa, pañcadaśa jhārdhāni, saptaṣaṣṭiḥ sārdhabhāgāḥ | kujasya kla, ekapañcāśat jhārdhāni, ardhonakam triṃśaduttaram śatadvayam bhāgānām | bhṛgoḥ chla, saptapañcāśajjhārdhāni, sārdham ṣaṭpañcāśaduttaram śatadvayam bhāgānām | budhasya jhna, ekonaviṃśajjhārdhāni triṃśaduttaram śatam sārdham bhāgānām |

uccāt śīghrāt | atra api śīghroccāt iti vaktavye uccāt śīghrāt iti viparītagrahaṇam kurvannāccāryaḥ jñāpayati ã śīghroccāt grahaḥ śodhyate iti | padacatuṣṭayagrahaṇāt ca karmacatuṣṭayam ã prathamam mandoccakarma, tadanantaram śīghrakarma, punar mandakarma, tadanantaram śīghrakarma | tataḥ grahasphuṭaḥ labhyate | ravicandrayoḥ ekaparidhinirdeśāt ekam eva karma |

atha kaścit jyārahitam karma kartum icchati, tadartham āha ã giyiṅśa kuvāyukakṣyāntyā | trayastriṃśacchatāni pañcasaptatyadhikāni [3375] kuvāyukakṣyāpramāṇam | kuḥ bhūḥ, kuvāyuḥ bhūsambandhī vāyuḥ, tasya iyam antyā kakṣyā | etāvataḥ vāyukakṣyāparicchinnākāśapradeśāt parataḥ niyataḥ vāyuḥ yena niyatagatinā pravaheṇa jyotiścakram idam bhrāmyate | kuvāyukakṣyāpramāṇaparicchinnāt ākāśapradeśāt ārādaniyatāḥ vāyavaḥ itaḥ tataḥ paribhramanti
|

kuvāyukakṣyāyāḥ grahakarma ã ye abhīṣṭāḥ bhāgāḥ tān cakrārdhabhāgebhyaḥ viśodhya śeṣam taiḥ eva abhīṣṭabhāgaiḥ guṇitam pratirāśya ekam kuvāyukakṣyāyāḥ dvādaśaguṇitāyāḥ śodhyate, tataḥ śeṣasya yaḥ caturthoṃśaḥ sa bhāgahāraḥ | yat pratirāśitam tat antyaphalena guṇitam bhāgahāreṇa vibhajet | labdham abhīṣṭaphalam | uktam ca asmābhiḥ karmanibandhe ã

makhyādirahitam karma kathyate tatsamāsataḥ |
cakrārdhāṃśakasasūhāt viśodhyāḥ ye bhujāṃśakāḥ ||
taccheśaguṇitāḥ dviṣṭhāḥ śodhyāḥ khakheṣukhābdhitaḥ |
śeṣasya caturthāṃśena dviṣṭham antyaphalāhatam ||
bāhukoṭyoḥ phalam kṛtsnam kramotkramaguṇasya vā |
[ mahābhāskarīyam, 7.17-19 ]
iti daśamam gītikāsūtram || 11 ||

[ caturviṃśatijyārdhāni ]

atra aśeṣagrahakarma, tat ca jyāpratibandham iti ataḥ jyādarśanārtham āha ã

makhi bhakhi phakhi dhakhi ṇakhi ñakhi
ṅakhi hasjha skaki kiṣga śghaki kighva |
ghlaki kigra hakya dhaki kica
sga jhaśa ṅva kla pta pha cha kalārdhajyāḥ || 12 ||

"makhi"ādayaḥ nigadena eva vyākhyātāḥ | kalārdhajyāḥ | kalāḥ ca tāḥ ardhajyāḥ ca kalārdhajyāḥ | etāḥ jyāḥ liptāpramāṇaparimitāḥ | ardhajyābhiḥ yataḥ śāstravyavahāraḥ tena ardhajyā eva uktā || 12 ||

[ daśagītikāsūtraparijñānaphalam ]

daśagītikāsūtraparijñānaphalapradarśanāya āha ã

daśagītikasūtram idam
bhūgrahacaritam bhapañjare jñātvā |
grahabhagaṇaparibhramaṇam
sa yāti bhittvā param brahma || 13 ||

atra paribhāṣāgītikāḥ daśagītikāḥ gṛhyante | etat daśagītikasūtram bhūgrahacaritam | bhuvi loke | grahāṇām caritanibandhanatvāt etat eva daśagītikasūtram grahacaritam, grahacaritahetutvāt vā yathāsukham kṛtam iti | bhuvi grahacaritam bhūgrahacaritam | na anyaloke grahacaritanibandhanam asti yataḥ daśagītikasūtram tena ucyate bhūgrahacaritam | bhapañjare jñātvā | bhapañjaraḥ golaḥ, tasmin gole tat grahacaritam jñātvā, avagamya, grahāṇām sphuṭagateḥ pratipattihetuḥ
yataḥ golaḥ, etat grahāṇām bhānām ca paribhramaṇamārgam bhittvā param brahma yāti | yaḥ gole samagram daśagītikasūtrapratibaddham grahacaritam jānāti sa param brahma yāti iti || 13 ||

daśagītikasūtrarthā vyākhyātā bhāskareṇa mandadhiyām |
pratipattaye prakāmam sarvaḥ hi samānabhūtaye yatate ||

iti bhāskarasya kṛtau

daśagītikāsūtravyākhyā parisamāptā ||


Gaṇitapādaḥ

[maṅgalācaraṇam ]

yannāmasaṃsmaraṇamātrabhavābhavāni
śreyaḥ 'śubhāni vibudhāsuramānavānām |
tasmai sakṛṣṇakamalodbhavamaulighṛṣṭa-
pādāravindayugalāya namaḥ śivāya || 1 ||

ācāryāryabhaṭaḥ tapobhiḥ amalaiḥ ārādhya padmodbhavam
yat lebhe grahacārasāraviṣayam bījam mahārtham sphuṭam |
tasya atīndriyagocarārthanipuṇaspaṣṭorusadvastunaḥ
vyākhyānam gurupādalabdham adhunā kiñcit mayā likhyate || 2 ||

[ pratipādyavastunirdeśaḥ ]

atha ācāryāryabhaṭamukhāravindavinissṛtam padārthatrayam ã gaṇitam, kālakriyā, golaḥ iti yat etat gaṇitam tat dvividham caturṣu sanniviṣṭam | vṛddhiḥ hi apacayaḥ ca iti dvividham | vṛddhiḥ saṃyogaḥ, apacayaḥ hrāsaḥ | etābhyām bhedābhyām aśeṣagaṇitam vyāptam | āha ca ã

saṃyogabhedā guṇanāgatāni śuddheḥ ca bhāgaḥ gatamūlamuktam |
vyāptam samīkṣya upacayakṣayābhyām vidyāt idam dvyātmakam eva śāstram ||

saṃyogasya vṛddheḥ, bhedāḥ guṇanāgatāni | tāni ca ã asadṛṣayaḥ rāśyoḥ abhyāsaḥ guṇanā, yathā caturṇām pañcānām ca viṃśatiḥ | gatam sadṛśābhyāsaḥ vargaḥ ghanaḥ ca | dvigatam vargaḥ, yathā caturṇām caturṇām ca ṣoḍaśa | evam trigatam ghanaḥ, yathā caturṇām caturṇām caturṇāñ ca catuṣṣaṣṭiḥ | "śuddheḥ ca" iti atra yogārtham cakāraḥ paṭhyate | tena śreḍhīkuṭṭākārādiṣu loke ca aniyatasvarūpavṛddhiḥ sā ca parigṛhītā bhavati | śuddheḥ ca bhāgaḥ
gatamūlamuktam | śuddheḥ apacayasya bhedaḥ bhāgaḥ, gatānām mūlāni ca | atra api śreḍhīkuṭṭākārādi[ṣu] loke ca aniyatasvarūpaḥ apacayaḥ cakārāt eva parigṛhyate | evam śāstre, loke ca na saḥ asti gaṇitaprakāraḥ yaḥ ayam vṛddhyātmakaḥ apacayātmakaḥ vā na bhavati |

yadi evam atra katham prakriyā parikalpanīyā? yatra caturbhāgaḥ pañcabhāgena guṇitaḥ jātaḥ viṃśatibhāgaḥ | iyam ca guṇanā saṃyogasya bhedaḥ ucyate | sa ca ayam śuddheḥ bhedaḥ āpatitaḥ | yatra caturbhāgena viṃśatibhāgasya bhāgaḥ, tatra dṛṣṭaḥ pañcabhāgaḥ | evam ayam śuddheḥ bhedaḥ saṃyogabhedaḥ āpatitaḥ | ubhayatra parigāraḥ ucyate ã [ ekāyām avistāre caturaśrakṣetre viṃśatyāyātacaturaśrakṣetrāṇi | ] tatra ekasya āyāmaḥ pañcabhāgaḥ, vistāraḥ
caturbhāgaḥ | tayoḥ abhyāsaḥ phalam kṣetrasya viṃśatibhāgaḥ | viṃśatibhāgasya caturbhāgaḥ pañcabhāgaḥ iti na doṣaḥ | evam kṣetragaṇite parihāraḥ | rāśigaṇite parihārārtham yatnaḥ karaṇīyaḥ | aparaḥ āha ã "gaṇitam rāśikṣetram dvidhā" | evam karaṇīparikarma ã

karṇabhujayoḥ samatvam karoti yasmāt tataḥ karaṇī |

gaṇitam dviprakāram ã rāśigaṇitam kṣetragaṇitam | anupātakuṭṭākārādayaḥ gaṇitaviśeṣāḥ rāśigaṇite abhihitāḥ, śreḍhīcchāyādayaḥ kṣetragaṇite | tat evam rāśyāśritam kṣetrāśritam vā aśeṣam gaṇitam | yat etat karaṇīparikarma tat kṣetragaṇite eva | yadi api anyatre karaṇīparikarma, tathā api tasya na karṇabujākoṭipratipādakatvam iti na doṣaḥ | etat ca karaṇīparikarmatvam yatkarṇādipratipādakatvam | caturṣu sanniviṣṭam, catvāri bījāni, teṣu sanniviṣṭām
| uktam gaṇitam | kālakriyāgolau tatra tatra eva upadekṣyāmaḥ |
atra ācāryāryabhaṭaḥ śāstram ārabhamāṇaḥ cetasi iṣṭadevatāpraṇāmaḥ hi bhaktyā prayuktaḥ ã

brahma-ku-śaśi-budha-bhṛgu-ravi-
kuja-guru-koṇa-bhagaṇān namaskṛtya |
āryabhaṭaḥ tu iha nigadati
kusumapure abhyarcitam jñānam || 1 ||

brahmā asya iṣṭadevatā | iṣṭadevatāpraṇāmaḥ hi bhaktyā prayuktaḥ svābhiḥ lāṣateṣṭakāryavighātinaḥ vighnān vinihanti | athavā devāsuramukuṭamaṇimayūkhamālālaṅkṛtacaraṇatvāt sarvāsām devatānām pradhānatamaḥ brahmā, ataḥ tasya ādau namaskriyām kṛtavān ācāryaḥ | athavā ācāryeṇa svāyaṃbhuvasiddhāntasaṃkṣepavasturacanā prastutā, svāyaṃbhuvasiddhāntasya ca vidhātā bhagavān vedhāḥ, tataḥ asya yujyate prathamam praṇāmaḥ tam kartum
| akṣadeśāntarāyattā grahagatiḥ, tau ca akṣadeśāntaraviśeṣau bhūvaśāt iti tat anantaram namaskṛtavān bhuvam | śaśyādīn upari upari avasthitān tadgatinibandhanatvāt śāstrasya iti namaskṛtavān | brahmā ca kuḥ ca śaśī ca budhaḥ ca bhṛguḥ ca raviḥ ca kujaḥ ca guruḥ ca koṇaḥ ca bhagaṇāḥ ca brahma-ku-śaśi-budha-bhṛgu-ravi-kuja-guru-koṇa-bhagaṇāḥ | ataḥ tān brahma-ku-śaśi-budha-bhṛgu-ravi-kuja-guru-koṇa-bhagaṇān, namaskṛtya praṇamya iti arthaḥ | bhāni jyotīṃṣi
aśvinyādīni, teṣām gaṇaḥ bhagaṇaḥ | yat atra śaśyādīnām upari upari avasthāne vaktavyam tat kālakriyāpāde vakṣyāmaḥ | āryabhaṭaḥ iti svasaṃjñābhidhānena anyāḥ svāyaṃbhuvasiddhāntānusāriṇyaḥ kṛtayaḥ santi iti etat pradarśayati | tena bahutvāt svāyāṃbhuvasiddhāntānusāriṇīnām kṛtīnām kena iyam kṛtiḥ kṛtā iti na jñāyate | ataḥ svasaṃjñābhidhānam | yathā "kauṭilyena kṛtam śāstram" iti [arthaśāstram, 1.1.19] | "tu"-śabdaḥ pādapūraṇe | ["iha"-śabdaḥ] asya puram
pradarśayati | nigadati bravīti | kusumapure abhyarcitam jñānam | kusumapuram pāṭaliputram, tatra abhyarcitam jñānam nigadati | evam anuśrūyate ã ayam kila svāyaṃbhuvasiddhāntaḥ kusumapuranivāsibhiḥ kṛtibhiḥ pūjitaḥ, satsu api pauliśa-romaka-vāsiṣṭha-sauryeṣu | tena āha ã "kusumapure abhyarcitam jñānam" iti || 1 ||

[ saṅkhyāsthānanirūpaṇam ]

saṅkhyāsthānanirūpaṇārtham āha ã

ekam ca daśa ca śatam ca
sahasram tu ayutaniyute tathā prayutam |
koṭyarbudam ca vṛndam
sthānāt sthānam daśaguṇam syāt || 2 ||

laghvartham saṅkhyāsthānāni prakramyante | anyathā hi saṅkhyāsthāna nirūpaṇābhāvāt guruḥ gaṇitavidhiḥ syāt | katham? rūpabahutvasthāpanāyām rūpāṇi bahūni sthāpayitavyāni bhavanti | satyām punaḥ sthānakalpanāyām yat rūpaiḥ bahubhiḥ nirvartyam karma tat ekena eva nirvartayitum śakyate |

ekam ca daśa ca śatam ca sahasram | eteṣām ekadaśaśatasahasrāṇām prathamadvitīyatṛtīyacaturthāni sthānāni | tu pādapūraṇe | ayutaniyute ayutam ca niyutam ca ayutaniyute | ayutasya pañcamam sthānam | daśasahasrāṇi ayutam | niyutasya ṣaṣṭham sthānam | niyutam lakṣaḥ | tathā tena eva prakāreṇa prayutasya saptamam sthānam | daśalakṣāḥ prayutam | koṭiḥ, koṭyāḥ aṣṭamam sthānam | lakṣāḥ śatam, koṭiḥ | arbudam, arbudasya navamam sthānam | daśakoṭyaḥ
arbudam | vṛndam, vṛndasya daśamam sthānam | koṭiśatam vṛndam |

sthānāt sthānam daśaguṇam syāt | sthānāt sthānam anyat daśaguṇam svaparikalpitasthānāt uttaram sthānam daśaguṇam bhavati iti yāvat | kim artham idam ucyate | nanu ca etāni sthānāni anantarāpekṣayā daśaguṇāni eva | yadi ebhyaḥ anyasthānaparigrahārtham vacanam tathā sati sthānābhidhānam anarthakam | kutaḥ? sthānāt sthānam daśaguṇam syāt iti anena eva abhihitā, abhihitasthānaparigrahasya siddhatvāt | na eṣaḥ doṣaḥ | sthānāt sthānam daśaguṇam
syāt iti etat lakṣaṇam | ekādīni sthānāni asya lakṣaṇasya udāhṛtāni | na etat asti | na hi sūtrakārāḥ saṃkṣepavivakṣavaḥ lakṣaṇam udāharaṇam brūyuḥ | na evam vijñāyate | yadā lakṣaṇam udāharaṇam ca nirarthakam tarhi ekādivṛndānatāyāḥ saṅkhyāyāḥ saṃjñāḥ nirūpyante | sthānāt sthānam daśaguṇam iti ekādisaṃkhyāyāḥ sthānanirūpaṇamātram eva upadiśyate, upayogābhāvāt na saṅkhyāsaṃjñā |

atra etat praṣṭavyam ã kā eṣām sthānānām śaktiḥ, yat ekam rūpam daśa śatam sahasram ca bhavati | satyām ca etasyām sthānaśaktau krāyakāḥ viśeṣeṣṭakrayyabhojanāḥ syuḥ | krayyam ca vivakṣātaḥ alpam bahu ca syāt | evam ca sati lokavyavahārān yathābhāvaprasaṅgaḥ | na eṣaḥ doṣaḥ | sthāne vyavasthitāni rtūpāṇi daśādīni kṛtāni | kim tarhi taiḥ? tāni pratipādyante lekhāgamanyāyena | athavā laghvartham sthānāni prakramyante iti uktam asmābhiḥ |
nyāsaḥ ca sthānānām ã

0 0 0 0 0 0 0 0 0 0
|| 2 ||

[ vargaparikarma ]

vargaparikarmapradarśanāya āryāpūrvārdham āha ã

vargaḥ samacaturaśraḥ phalam ca sadṛśadvayasya saṃvargaḥ |

vargaḥ karaṇī kṛtiḥ vargaṇāḥ yāvakaraṇam iti paryāyāḥ | samāścatasraḥ aśrayaḥ yasya saḥ ayam [sama]caturaśraḥ kṣetraviśeṣaḥ, sa vargaḥ | samacaturaśrakṣetraviśeṣaḥ saṃjñī, vargaḥ saṃjñā | atra saṃjñisaṃjñayoḥ abhedena upacāreṇa ucyate "vargaḥ samacaturaśraḥ" iti | yathā "māṃsapiṇḍaḥ devadattaḥ" iti | anyathā atra yāvān samacaturaśrakṣetraviśeṣaḥ tasya sarvasya aniṣṭasya api vargasaṃjñāprasaṅgaḥ | kva anyatra aniṣṭasya samacaturaśrakṣetraviśeṣasya
vargasaṃjñāprasaṅgaḥ? ucyate ã asamakarṇasya

parilekhau 1 & 2

samacaturaśrakṣetraviśeṣasya asya (parilekhaḥ 1) | dvisamatryaśrakṣetrasya samunnatavadavasthitasya asya (parilekhaḥ 2) |

vargasaṃjñāprasaṅge kaḥ doṣaḥ? ucyate ã "phalam ca sadṛśadvayasya saṃvargaḥ" iti sadṛśadvayasya saṃvargaḥ phalam prāpnoti, na ca iṣyate evam | kva tarhi? karṇagrahaṇam kartavyam; vargaḥ samakarṇasamacaturaśrakṣetraviśeṣaḥ iti | athavā tulyasaṅkhyābhyām karṇābhyām upalakṣitasya eva samacaturaśrakṣetraviśeṣasya vargasaṃjñā jijñāsyate | kutaḥ? na aniṣṭārthatvāt śastrapravṛtteḥ | athavā na eva loke evam ākāraviśiṣṭasya samacaturaśrakṣetrasya samacaturaśrasaṃjñā
susiddhā | āyatacaturaśrakṣetrādiṣu vargakarmaṇaḥ astitvāt teṣām asamacaturaśrāṇām api vargasaṃjñāprasaṅgaḥ | na eṣaḥ doṣaḥ | teśu api yaḥ vargaḥ sa samacaturaśrakṣetraphalam | tat yathā ã samacaturaśrakṣetram ālikhya aṣṭadhā vibhajya trikacatuṣkavistārāyāmāni catvāri āyatacaturaśrakṣetrāṇi pañcakarṇāni parikalpayet | tatra evam parikalpitacaturaśrāyatacaturaśrakṣetrakarṇabāhukam samacaturaśram kṣetram madhye avatiṣṭhate | yaḥ tatra
āyatacaturaśrakṣetrakarṇāyatavargaḥ, sa ca antaḥsamacaturaśrakṣetre phalam | tribhuje api etat eva darśanam, ardhāyatacaturaśratvāt tribhujasya | durvidagdhapratyāyanāya ca kṣetram ālikhyate ã

parilekhaḥ 3

asmād yaḥ yaḥ vargaḥ samacaturaśrakṣetraviśeṣaḥ | evam phalam ca sadṛśadvayasya saṃvargaḥ | saṃvargaḥ iti asya samacaturaśrasya kṣetraphalam nirucyate | sadṛśasya dvayam sadṛśadvayam | athavā sadṛśadvayam ca taddvayam ca samasadṛśadvayam | sadṛśadvayasya saṃvargaḥ | saṃvargaḥ ghātaḥ guṇanā hatiruddhartanā iti paryāyāḥ | sadṛśadvayasaṃvargaḥ phalam tasya samacaturaśrasya | sadṛśadvayasaṃvargaḥ iti atra iṣṭabāhuvacanam kartavyam | anyathā hi
yayoḥ kayościt sadṛśayoḥ saṃvargaḥ phalam prāpnoti | na etat asti | nahi phalārthī anyakṣetram uddiśya anyayoḥ abhyāsam karoti | na hi odanārthī pāṃsūn ādatte |

uddeśakaḥ ã

ekādinavāntānām vargāḥ ye tān pṛthak pṛthak brūhi |
śatapādasya ca vargam śatasya tena eva yuktasya || 1 ||

nyāsaḥ ã 1, 2, 3, 4, 5, 6, 7, 8, 9; śatapādaḥ 25, śatam anena yuktam 125 |

yathāsaṅkhyena ekādinavāntānām phalam ca "sadṛśadvayasya saṃvargaḥ" iti labdhāḥ vargāḥ, nyāsaḥ ã 1, 4, 9, 16, 25, 36, 49, 64, 81 |

evam eṣām lakṣaṇāni sūtrāṇi ã

antyapadasya ca vargam kṛtvā dviguṇam tat eva ca antyapadam |
śeṣapadaiḥ āhanyāt utsārya utsārya vargavidhau ||
iti, taiḥ ekādinavāntānām rūpāṇām vargasaṅkhyā vaktavyā | kutaḥ? ajñātāyām vargasaṅkhyāyām yataḥ antyapadasya vargasaṅkhyā na śakyate nyastum | asmākam punaḥ sarvam lakṣaṇena eva saṃgṛhītam |

śatapādasya vargaḥ 625; śatasya tena eva yuktasya 15625 |

bhinnavargaḥ api evam eva | kintu sadṛśīkṛtayoḥ chedāṃśarāśyoḥ pṛthak pṛthak vargam kṛtvā chedarāśivargeṇa aṃśarāśivargasya bhāgalabdham bhinnavargaḥ |

uddeśakaḥ ã
ṣaṇṇām sacaturthānām rūpasya ca pañcabhāgasahitasya |
rūpadvitayasya ca me brūhi kṛtim navamahīnasya || 2 ||

nyāsaḥ ã 6 1 2
1 1 1
4 5 9í

karaṇam ã "chedaguṇam sāṃśam" iti
25
4 |
etayoḥ chedāṃśayoḥ rāsyoḥ pṛthak pṛthak vargarāśī 16, 625. chedarāśivargeṇa aṃśarāśivargam hṛtvā labdham
39
1
16 |
evam śeṣayoḥ api yathāsaṅkhyena
1 3
11 46
25 81 || 2 ||

[ ghanaparikarma ]

ghanaparikarmapradarśanāya āryāparārdham āha ã

sadṛśatrayasaṃvargaḥ ghanaḥ tathā dvādaśāśritaḥ syāt || 3 ||

[ sadṛśatrayasya saṃvargaḥ ] sadṛśatrayasaṃvargaḥ | sadṛśatrayasaṃvargaḥ ghanaḥ bhavati | ghanaḥ vṛndam sadṛśatrayābhyāsaḥ iti paryāyāḥ | sa ca dvādaśāśritaḥ | dvādaśa aśrayaḥ yasya sa ayam dvādaśāśritaḥ, syāt bhavet | "tathā"śabdena samacaturaśratām ghanasya pratipādayati | na etat asti | antareṇa api "tathā"śabdam asya ghanasya samacaturaśratā śakyate eva pratipattum | kutaḥ ? sadṛśatrayasaṃvargaḥ iti anena samacaturaśrakṣetraphalasya tatkṣetravāhusaḍṛśam
eva ucchrāyam ācaṣṭe, yasmāt kṣetraphalam ucchrāyaguṇitam ghanaphalam | athavā "vargaḥ samacaturaśraḥ" iti atra adhikṛtam samacaturaśragrahaṇam anuvartate, aśrayaḥ yasya mṛdā anyena vā pradarśayitavyāḥ |

uddeśakaḥ ã

ekādinavāntānām rūpāṇām me ghanam pṛthak brūhi |
aṣṭāṣṭākavargaghanam śatapādakṛteḥ kṛteḥ ca api || 3 ||

nyāsaḥ ã 1, 2, 3, 4, 5, 6, 7, 8, 9; aṣṭāṣṭakavargaḥ 4096; śatapādakṛteḥ kṛtiḥ 390625 |

ekādinavāntānām "sadṛśatrayasaṃvargaḥ ghanaḥ" iti yathāsaṅkhyena labdhāḥ ghanāḥ 1, 8, 27, 64, 125, 216, 343, 512, 729 |

atra api yeṣām "antyapadasya ghanam syāt" ityādi lakṣaṇasūtram, teṣām ekādīnām ghanasaṅkhyā vaktavyā | kutaḥ ? anirjñātāyām ghanasaṅkhyāyām yataḥ hi antyapadasya ghanasaṅkhyā nyastum na śakyate | aṣṭāṣṭakavargasya [ghanaḥ] 68719476736, śatapādasya kṛteḥ kṛteḥ api 59604644775390625 |

bhinnaghanaḥ api evam eva | uddeśakaḥ ã

ṣaṭpañcadaśāṣṭānām tāvat bhāgaiḥ vihīnagaṇitānām |
ghanasaṅkhyām vada viśadam yadi ghanagaṇite mativiśadā || 4 ||

nyāsaḥ ã 5 4 9 7
5 4 9 7
6 5 10 8

labdhāḥ yathāsaṅkhyena ghanāḥ ã

198 110 970 488
107 74 299 191
216 125 1000 512

[ vargamūlam ]

vargamūlānayanāya āha ã

bhāgam haret avargāt nityam dviguṇena vargamūlena |
vargāt varge śuddhe labdham sthānāntare mūlam || 4 ||

bhāgaḥ hṛtiḥ bhajanam apavartanam iti paryāyāḥ | tam bhāgam, haret gṛhṇīyāt | kasmāt sthānāt prabhṛti iti āha ã avargāt, na vargaḥ avargaḥ, tasmāt avargāt | atra gaṇite viṣamam sthānam vargaḥ | tasya eva nañā viṣamatve pratiṣiddhe avargaḥ iti samam sthānam, yataḥ hi viṣamam samam ca sthānam | kena bhāgam haret iti āha ã nityam dviguṇena vargamūlena | dvau guṇaḥ yasya tat dviguṇam | kim tat ? vargamūlam | tena dviguṇena vargamūlena | katham
punar tat vargamūlam labhyate iti āha ã vargāt varge śuddhe labdham sthānāntare mūlam | vargāt viṣamasthānāt, śuddhe varge vargagaṇite iti arthaḥ, yat atra labdham tat sthānāntare mūlasaṃjñam bhavati | sthānāt anyasthānam sthānāntaram, tasmin sthānāntare tasya labdhasya mūlasaṃjñā | yatra punaḥ sthānāntaram eva na vidyate, tatra tasya tatra eva mūlasaṃjñā | kutaḥ ? sthānāntarasya asambhavāt | etat eva sūtram punar punar āvartaye yāvat parisamāptam gaṇitakarma
iti |

uddeśakaḥ ã

ekādīnām mūlam vargāṇām pūrvadṛṣṭasaṅkhyānām |
icchāmi sakhe jñātum śarayamarasavargarāśeḥ ca || 1 ||

nyāsaḥ ã 1, 4, 9, 16, 25, 36, 49, 64, 81, 625 |

pṛthak pṛthak yathāsaṅkhyena vargamūlāni labdhāni ã 1, 2, 3, 4, 5, 6, 7, 8, 9, 25 |

bhinnamūlānayane uddeśakaḥ ã

ṣaṇṇām sacaturthānām trayodaśānām [sa]caturnavāṃśānām |
vigaṇayya vargamūle vada bhaṭasaṅkhyānusāreṇa || 2 ||

nyāsaḥ ã 6 13
1 4
4 9

karaṇam ã chedoparirāśyoḥ abhyāsam kṛtvā aṃśam prakṣipet | jātam
25 | 121
4 | 9 |

etayoḥ aṃśacchedarāśyoḥ pṛthak pṛthak mūle
5 | 11
2 | 3 |
chedarāśimūlena aṃśarāśimūlasya bhāgalabdham bhinnavargamūlam
2
1
2 ,
trayodaśānām sacaturnavāṃśānām ca bhinnavargamūlam
3
2
3 || 4 ||

[ ghanamūlam ]

ghanamūlānayanāya āha ã

aghanāt bhajet dvitīyāt
triguṇena ghanasya mūlavargeṇa |
vargaḥ tripūrvaguṇitaḥ
śodhyaḥ prathamāt ghanaḥ ca ghanāt || 5 ||

na ghanaḥ aghanaḥ, tasmāt aghanāt | [bhajet] bhāgam haret, bhāgam gṛhṇīyāt iti arthaḥ | aghanasthānasya anekatvāt āha ã dvitīyāt | atra gaṇite ghanaḥ ekaḥ, dvau aghanau | kutaḥ etat ghanaḥ ekaḥ dvau aghanau iti ucyate ã "vargaḥ tripūrvaguṇitaḥ śodhyaḥ prathamāt aghanāt" iti prathamāghanasiddhiḥ, "aghanāt bhajet dvitīyāt" iti dvitīyāghanasiddhiḥ | ghanaḥ punar ekaḥ eva, dvitīyasya aśravaṇāt | aghanāt dvitīyāt prabhṛti kena bhāgam haret iti āha ã triguṇena
ghanasya mūlavargeṇa | trayaḥ guṇāḥ asya triguṇaḥ | kaḥ ? ghanasya mūlavargaḥ | tena triguṇena ghanasya mūlavargeṇa | vargaḥ tripūrvaguṇitaḥ sodhyaḥ prathamāt | vargaḥ tribhiḥ pūrveṇa ca rāśinā guṇitaḥ tripūrvaguṇitaḥ | kasya vargaḥ ? labdhasya iti vākyaśeṣaḥ | śodhyaḥ | śodhayitavyaḥ | prathamāt aghanāt iti sambandhanīyam | ghanaḥ ca ghanāt | ghanaḥ ca śodhayitavyaḥ | kutaḥ ? ghanāt | ghanasthānāt | tataḥ ghanamūlam bhavati iti adhyāhāryam | atra idam eva
ghanarāśim dṛṣṭvā ghanaḥ ekaḥ dvau aghanau iti vigaṇayya yatra ghanaḥ tasmāt ghanamūlam pūrvam eva kuryāt, ghanaḥ ca ghanāt śodhyaḥ iti anena | tataḥ sarvam idam āryāsūtram upasthitam bhavati, "aghanāt bhajet dvitīyāt" ityādi |

uddeśakaḥ ã

ekādīnām mūlam ghanarāśīnām pṛthak tu me brūhi |
vasvaśvimunīndūnām ghanamūlam gaṇyatām āśu || 1 ||

nyāsaḥ ã 1, 8, 27, 64, 125, 216, 343, 512, 729, 9728.
labdham ghanamūlam yathāsaṅkhyena 1, 2, 3, 4, 5, 6, 7, 8, 9, 12.

uddeśakaḥ ã

kṛtayamavasurandhrarasābdhirūparandhrāśvināgasaṅkhyasya |
mūlam ghanasya samyak vada bhaṭaśāstrānusāreṇa || 2 ||

nyāsaḥ ã 8291469824 | labdham ghanamūlam 2024 |

evam eva bhinnaghanamūlānayane api uddeśakaḥ ã

mūlam trayodaśānām pañcaghanāṃśaiḥ triśūnyarūpākhyaiḥ |
adhikānām bhinnākhyam vigaṇyatām saṅkhyayā samyak || 3 ||

nyāsaḥ ã
13
103
125 |
labdham ghanamūlam
2
2
5 || 5 ||

[tribhujakṣetraphalam ]

atha tribhujakṣetraphalānayanārtham āha ã

tribhujasya phalaśarīram samadalakoṭībhujārdhasaṃvargaḥ |

tisraḥ bhujāḥ yasya kṣetrasya tat idam kṣetram tribhujam | bhujā bāhuḥ pārśvam iti paryāyāḥ | tatra trīṇi kṣetrāṇi sama-dvisama-viṣamāṇi | "tribhujasya" iti tribhujakṣetrajātimaṅgīkṛtya ekavacananirdeśaḥ | tasya tribhujasya | phalaśarīram | phalasya śarīram phalaśarīram, phalapramāṇam iti arthaḥ | samadalakoṭībhujārdhasaṃvargaḥ | samadalakoṭī, avalambakaḥ | atra kecit ã same dale yasyāḥ sā iyam samadalā, samadalā ca asau koṭī ca samadalakoṭī iti varṇayanti
| teśām sama-dvisamatryaśrakṣetrayoḥ eva phalasiddhiḥ, na viṣamatryaśrakṣetrasya | asmākam punar samadalakoṭī iti anena avalambakavyutpattyā bruvatām trayāṇām api phalānayanam siddham | athavā ye vyutpattim kurvanti teṣām api trayāṇām tryaśrakṣetrāṇām phalānayanam siddham eva | kutaḥ ? "rūḍheṣu kriyā vyutpattikarmārthā na arthakriyā" iti | bhujāyāḥ ardham bhujārdham | atha atra bhujāśabdena bhujā bāhuḥ pārśvam iti sāmānyena trayāṇām pārśvānām
pratipattau prasaktāyām viśiṣṭā eva bhujā parigṛhyate, bhujāsaṃjñitā | "sāmānyacodanāḥ ca viśeṣe avatiṣṭhante" iti | atra gaṇite bhujāśabdaḥ auṇādikaḥ pratipattavyaḥ, anyathā hi "bhujānyubjau pāṇyupatāpayoḥ" [aṣṭādhyāyī, 7.3.61 ] iti bhujāśabdasya pāṇāvarthe nipātitattvāt kṣetrapārśve na labhyate | tasyāḥ bhujāyāḥ ardham bhujārdham | samadalakoṭyā bhujārdhasya ca saṃvargaḥ samadalakoṭībhujārdhasaṃvargaḥ, tribhujasya phalaśarīram bhavati |

uddeśakaḥ ã

saptāṣṭanavabhujānām kṣetrāṇām yat phalam samānām tu |
pañcaśravaṇasya sakhe ṣaḍbhūsaṅkhyadvitulyasya || 1 ||

nyāsaḥ ã

parilekhaḥ 4

etāni trīṇi samāni |
dvisamasya api nyāsaḥ ã

parilekhaḥ 5

karaṇam ã "samatryaśrikṣetre samā eva avalambakasthitiḥ" iti bhūmyardham ābādhā
3
1
2 |
"yaḥ ca eva bhujāvargaḥ koṭīvargaḥ ca karṇavargaḥ saḥ" [gaṇitaí, 17 ] iti bhujākoṭyoḥ vargau karṇavargaḥ | tena, bhujāvarge karṇavargāt śuddhe śeṣam samadalakoṭīvargaḥ
36
3
4,
samadalakoṭī karaṇyaḥ
36
3
4
iti | bhujārdham api karaṇyaḥ
12
1
4 |
tena, karaṇyoḥ saṃvargaḥ asti iti labdham kṣetraphalam "samadalakoṭībhujārdhasaṃvargaḥ" iti karaṇyaḥ
450
3
16 |
śeṣayoḥ api samayoḥ evam eva yathāsaṅkhyena phalam [karaṇyaḥ 768 ], karaṇyaḥ
1230
3
16 |

dvisamatryaśrikṣetrasya api "samā eva avalambakasthitiḥ" iti ābādhā 3, samadalakoṭī pūrvakaraṇena eva 4, phalam api tena eva karaṇena 12 |

uddeśakaḥ ã

karṇau dvau daśa nirdiṣṭau dhātrī [ca] tasya ṣoḍaśa proktā |
dvisamasya tasya vācyam phalasaṅkhyānam prayatnena || 2 ||

nyāsaḥ ã

parilekhaḥ 6

labdham pūrvakaraṇena phalam 48 |

viṣamatribhujakṣetreṣu uddeśakaḥ ã

karṇaḥ trayodaśa syāt pañcadaśānyaḥ mahī dvisaptā eva |
viṣamatribhujasya sakhe phalasaṅkhyā kā bhavet asya || 3 ||

nyāsaḥ ã

parilekhaḥ 7

karaṇam ã bhujayoḥ vargaviśeṣaḥ tayoḥ vā samāsaviśeṣābhyāsaḥ tribhujakṣetre ābādhāntarasamāsaviśeṣābhyāsaḥ bhavati | bhūmyā ābādhāntarasamāsapramāṇayā vibhajya labdham bhūmau eva saṃkramaṇam | "antarayuktam hīnam dalitam" iti [gaṇitaí, 24 ] | anena krameṇa ābādhāntarapramāṇe labhyete | tābhyām ābādhāntarapramāṇābhyām viṣamatribhujasya samadalakoṭyānayanam | tat yathā ã bhujayoḥ vargarāśī 169, 225 | etayoḥ viśeṣaḥ 56 | bhujayoḥ
ekībhāvaḥ 28, tayoḥ viśeṣaḥ 2 | tayoḥ abhyāsaḥ iti [bhujayoḥ vargaviśeṣaḥ] ābādhāntarasamāsapramāṇayā bhūmyā 14, anayā hṛte labdham 4, anena bhuvā saha saṃkramaṇam "antarayuktam hīnam" iti 18, 10 | dalam iti yathākrameṇa ābādhāntare 1, 5 | etābhyām tribhujakṣetrasya avalambakānayanam ã pañcadaśakena karṇena navapramāṇena ca ābādhāntareṇa labdhā samadalakoṭī 12; trayodaśapramāṇena karṇena pañcapramāṇena ca ābādhāntareṇa labdhā sā eva samadalakoṭī
12 | phalam "samadalakoṭībhujārdhasaṃvargaḥ" iti bhujā bhūmiḥ, tasyāḥ ardham 7, samadalakoṭībhujārdhasaṃvargaḥ iti phalam āgatam 84 |

uddeśakaḥ ã

pañcāśat sā ekā bhūḥ triṃśat saptādhikā bhavet karṇaḥ |
viṃśatiḥ anyaḥ proktaḥ viṣamatribhujasya kim phalam vācyam || 4 ||

nyāsaḥ ã

parilekhaḥ 8

labdham pūrvakaraṇena ca ābādhāntare 16, 35, samadalakoṭī 12, phalam 206 |

[śaḍaśrighanaphalam ]

ghanaphalānayanārtham asya eva tribhujakṣetrasya āryāpaścārdham āha ã

ūrdhvabhujātatsaṃvargārdham sa ghanaḥ ṣaḍaśriḥ iti || 6 ||

ūrdhvabhujā kṣetramadhyaḥ ucchrāyaḥ, tat iti kṣetraphalam, ūrdhvabhujāyāḥ tasya ca saṃvargaḥ ūrdhvabhujātatsaṃvargaḥ, tasya ardham ūrdhvabhujātatsaṃvargārdham | sa ghanaḥ ghanaphalam iti yāvat, sa ca ṣaḍaśriḥ | ṣaḍaśrayaḥ yasya saḥ ṣaḍaśriḥ ghanaḥ | atha nirjñāte ūrdhvabhujāpramāṇe ghanaphalam ūrdhvabhujātatsaṃvargārdham iti śakyate vaktum, na ca anirjñāte | satyam eva etat | kintu atra nirjñātam eva ūrdhvabhujāpramāṇam | kutaḥ ? śāstre
tadānayanopāyapradarśanāt | tat yathā ã ūrdhvabhujā hi nāma kṣetramadhyaḥ ucchrāyaḥ iti pratyakṣam | sa ca tiryagavasthitasya śṛṅgāṭakakṣetrabāhoḥ karṇavadavasthitasya koṭiḥ, bhujākarṇamūlakṣetrakendrāntarālam | tadānayane trairāśikam ã yadi tribhujakṣetrāvalambakena tribhujakṣetrabāhuḥ labhyate tadā tasya eva tribhujakṣetrabāhudalasaṅkhyakasya avalambakasya kiyān bāhuḥ iti | etat karṇabhujākoṭitrairāśikavidhānam pradeśāntaraprasiddham eva iti na
atra abhihitam | sa ca pradeśaḥ "yaḥ ca eva bhujāvargaḥ kotīvargaḥ ca karṇavargaḥ saḥ" [gaṇitaí, 17] iti, "trairāśikaphalarāśim tam atha icchārāśinā hatam" [gaṇitaí, 26 ] iti ca |

uddeśakaḥ ã

śṛṅgāṭakaghanagaṇitam dvādaśagaṇitāśritasya yat ca asya |
ūrdhvabhujāparimāṇam sphuṭataram ācākṣva me śīghram || 1 ||

nyāsaḥ ã

parilekhaḥ 9

karaṇam ã yadi aṣṭottaraśatakaraṇikena [avalambakena] catuścatvāriṃśaduttaraśatakaraṇikaḥ karṇaḥ labhyate, tadā ṣaṭtriṃśatkaraṇikena avalambakena kiyān karṇaḥ iti | trairāśikopapattipradarśanārtham kṣetranayāsaḥ ã

parilekhaḥ 10

trairāśikanyāsaḥ ca 108, 144, 36 | [ etāḥ karaṇyaḥ ]

labdhaḥ antaḥkarṇaḥ [karaṇyaḥ] 48 | ayam eva karṇaḥ ūrdhvam avasthitatribhuja[kṣetrasya bhujā] | karṇakṛteḥ bhujāvargaviśeṣaḥ ūrdhvabhujāvargaḥ | sa ca 16 | tatra ūrdhvabhujā sūtrakaiḥ śalākādibhiḥ vā pradarśayitavyā | kṣetraphalam [karaṇyaḥ] 3888. etāsām kṣetraphalakaraṇīnām ūrdhvabhujākaraṇīnām ca saṃvargārdham ghanaḥ bhavati | ardham iti atra karaṇitvāt dvayoḥ karaṇībhiḥ caturbhiḥ bhāgaḥ hriyate | labdham ghanaphalam karaṇyaḥ 93312 |

uddeśakaḥ ã

aṣṭādaśa karṇānām saṅkhyā śṛṅgāṭakasya nirdiṣṭā |
ūrdhvabhujāgaṇitāgram jijñāsuḥ aham sakhe tasya || 2 ||

nyāsaḥ ã

parilekhaḥ 11

ūrdhvabhujā pūrvakaraṇena eva karaṇyaḥ 216 | phalam api pūrvavat eva labdham karaṇyaḥ 1062882 || 6 ||

[ vṛttakṣetraphalam ]

atha vṛttakṣetraphalānayanārtham āha ã

samapariṇāhasya ardham viṣkambhārdhahatam eva vṛttaphalam |

pariṇāhaḥ paridhiḥ | samaḥ ca asau pariṇāhaḥ ca samapariṇāhaḥ, tasya ardham | anye punar anyathā vigraham kurvanti ã samaḥ pariṇāhaḥ yasya kṣetrasya tat samapariṇāham, tasya ardham iti | teṣām kṣetraphalārdhasya grahaṇam prāpnoti, anya-pādārthena samapariṇāhaśabdena kṣetrābhidhānāt | viṣkambhaḥ vyāsaḥ, tasya ardham viṣkambhārdham, tena hatam viṣkambhārdhahatam, viṣkambhārdhaguṇitam iti yāvat | evakārakaraṇam āryāpūraṇārtham pratipattavyam
| athavā evakārakaraṇena upāyaniyamaḥ kriyate | samapariṇāhasya ardham viṣkambhārdhahatam eva vṛttaphalam, na anyat upāyāntaram iti | na, etat asti, upāyāntaraśravaṇāt anyatra "vyāsārdhakṛtiḥ trisaṅguṇā gaṇitam" iti | na etat upāyāntaram sūkṣmam, kintu vyāvahārikam iti | tasmāt ekam eva upāyāntaram, sūkṣmagaṇitānayanasya na anyat iti |

uddeśakaḥ ã

aṣṭadvādaśaṣaṭkāḥ viṣkambhāḥ tattvataḥ mayā dṛṣṭāḥ |
teṣām samavṛttānām paridhiphalam me pṛthak brūhi || 1 ||

nyāsaḥ ã 8, 12, 6

parilekhaḥ 12

eteṣām trairāśikena vakṣyamāṇaviṣkambhaparidhipramāṇaphalābhyām [gaṇitaí, 10] labdhāḥ paridhayaḥ yathākrameṇa ã
25 37 18
83 437 531
625 625 625
phalānayane karaṇam ã samapariṇāhasya ardham iti viṣkambhārdham jātam 4 | anena eva tatsamapariṇāhasya ardham
12
354
625
guṇitam vṛttaphalam jātam
50
166
625
anena eva karaṇena śeṣayoḥ paridhyoḥ yathāsaṅkhyena phale ã
113 28
61 343
625 1250

[golaghanaphalam]
ghanaphalapradarśanārtham āha ã

tat nijamūlena hatam ghanagolaphalam niravaśeṣam || 7 ||

tat iti anena pūrvārdhagaṇitaniṣpannam vṛttakṣetrasya tatphalam parigṛhyate | nijamūlam ātmanaḥ mūlam | yat kṣetraphalam tat svakīyena mūlena guṇitam iti yāvat | athavā tat kṣetraphalam, nijam avitatham āmnāyāviruddham iti arthaḥ, mūlena hatam, anyasya aśrutatvāt svena mūlena tatkṣetraphalam guṇitam | nijamūlena hatam nijamūlahatam iti vigrahaḥ | tat punar kṣetraphalam mūlakriyamāṇam karaṇitvam pratipadyate, yasmāt karaṇīnām mūla[m apekṣitam]
| tataḥ punar api karaṇīnām akaraṇībhiḥ saṃvargaḥ na asti iti kṣetraphalam karaṇyate | evam ayam arthaḥ arthāt avasīyate kṣetraphalavargaḥ kṣetraphalena guṇitaḥ iti | ghanaḥ ca asau golaḥ ca ghanagolaḥ, golaḥ vṛttam, ghanagolasya phalam ghanagolaphalam | niravaśeṣam | na kiñcit anena karmaṇā śiṣyate | yena anyena karmaṇā ghanagolaphalam ānayanti na tena ghanagolaphalam niravaśeṣam bhavati, vyāvahārikatvāt tasya karmaṇaḥ ã
vyāsārdhaghanam bhitvā navaguṇitam ayoguḍasya ghanagaṇitam |
iti |

uddeśakaḥ ã

dvau pañca tathā paṅktiḥ vyāsāḥ jñeyāḥ krameṇa vṛttānām |
ghanagolaphalāni eṣām jijñāsuḥ aham samāsena || 1 ||

nyāsaḥ ã

parilekhaḥ 13

eṣām paridhayaḥ trairāśikena eva labdhāḥ yathāsaṅkhyena ã
6 15 31
177 177 52
625 250 125

karaṇam ã pūrvābhihitagaṇitakarmaṇā [dvi]viṣkambhakṣetrasya yat phalam āyātam
3
177
1250 tasya mūlam etat eva karaṇīgatam aśuddhakṛtitvāt pratipattavyam | tat ca savarṇitam jātam
3927
1250. etat kṣetraphalavargeṇa guṇitam jātam ghanaphalam karaṇyaḥ 31, karaṇībhāgāḥ ca
12683983
1953125000 |

evam śeṣayoḥ api yathāsaṅkhyena ghanaphalakaraṇyaḥ karaṇībhāgāḥ ca ã
7569484476
7558983 58983
8000000 125000

[samalambacaturbhujaphalam]

dvi[sama-viṣama]caturaśrādīnām antaḥkarṇayoḥ ca atra sampātapramāṇaphalaparijñānāya āryām āha ã

āyāmaguṇe pārśve tadyogahṛte svapātelekhe te |
vistarayogārdhaguṇe jñeyam kṣetraphalam āyāme || 8 ||

āyāmaḥ vistāraḥ dairghyam iti paryāyāḥ | āyāmaḥ guṇaḥ yayoḥ te āyāmaguṇe | ke te ? pārśve | bhūḥ ekam pārśvam mukham itaram | āyāmaguṇe bhūvadane iti arthaḥ | tayoḥ yogaḥ tadyogaḥ | kayoḥ ? pārśvayoḥ | tadyogahṛte | ke ? āyāmaghne pārśve | svasya pātaḥ svapātaḥ, svapātayoḥ lekhe svapātalekhe | dve api pṛthak pṛthak labdhe iti vākyaśeṣaḥ | svapātalekhā nāma antaḥkarṇayoḥ saṃpātasya bhūmukhamadhyasya ca antarālam | vistaraḥ kṣetrasya pṛthutvam
| yadi evam vistāraḥ iti prāpnoti "prathane vākyaśabde" [aṣṭādhyāyī, 3.3.33] iti ghañi kṛte | ne eṣaḥ doṣaḥ | ayam avastre staraśabdaḥ, tena viśabdena samāsāntaḥ asau "vividhastaraḥ vistaraḥ" iti | vistarayoḥ yogaḥ vistarayogaḥ, bhūvadanayogaḥ iti arthaḥ | vistarayogasya ardham vistarayogārdham, vistarayogārdham guṇaḥ yasya sa vistarayogārdhaguṇaḥ | kaḥ ? āyāmaḥ | tasmin vistarayogārdhaguṇe āyāme kṣetraphalam jñeyam | vistarayogārdhaguṇaḥ āyāmaḥ kṣetraphalam
iti yāvat | samyak anādiṣṭena ālikhite kṣetre svapātalekhāpramāṇam trairāśikagaṇitena pratipādayitavyam | tathā trairāśikena eva ubhayapārśve karṇāvalambakasampātānayanam | pūrvasūtreṇa atra dvisamaviṣamatryaśrakṣetraphalam darśayitavyam | vakṣyamāṇasūtreṇa antarāyatacaturaśrakṣetraphalānayanam anena vā anyeṣu api kṣetreṣu yāni teṣām antarvartīni kṣetrāṇi teṣām karṇāvalambakādisādhanam tat upadiṣṭalakṣaṇena eva | na ca teṣām anyatra avasthānamātrāt
eva anyat karaṇam syāt |

uddeśakaḥ ã

bhūmiḥ caturdaśa syāt vadanam catvāri ca eva rūpāṇi |
karṇau trayodaśāgrau saṃpātāgram phalam ca vada || 1 ||

nyāsaḥ ã

parilekhaḥ 14

karaṇam ã mukhabhūmiviśeṣārdham bhujā [5] | tayā bhujayā pṛthaguktagaṇitena eva avalambakasiddhiḥ, sa ca 12 | ayam eva avalambakaḥ āyāmaḥ | pṛthak pṛthak pārśve anena guṇite jāte 48, 168. pārśvayoḥ yogaḥ 18. anena bhāgalabdhe svapātalekha

29
21
33 vistarayogārdhaḥ 1. anena āyāmaḥ guṇitaḥ kṣetraphalam 108 |

uddeśakaḥ ã

viṃśatiḥ ekābhyadhikā paṅktiḥ nava ca eva kīrtitā saṅkhyā |
dhātrīkarṇamukhānām gaṇitam sampātalekham ācakṣva || 2 ||

nyāsaḥ ã

parilekhaḥ 15

svapātalekhe pūrvakaraṇena
2 5
2 3
5 5 |
kṣetraphalam 120 |

uddeśakaḥ ã

triṃśat tryadhikā bhūmiḥ saptadaśa anyāni kīrtitāni atra |
gaṇitam tatra kiyat syāt svapātalekhe ca ke syātām || 3 ||

nyāsaḥ ã

parilekhaḥ 16

asya trisamacaturaśrasya kṣetrasya labdhe svapātalekhe
5 9
1 9
10 10 |
kṣetraphalam 375 |

viṣamacaturaśrakṣetreṣu phalamātram eva uddiśyate, na sampātalekhe, durjñātatvāt avalambakasya | anyat api ca ã yat atra viṣamacaturaśram kṣetram na tat anyagaṇitakṣetraiḥ samānam | tat ca ã

pañcakṛtimukhena yutam ṣaṣṭiḥ vasudhāpramāṇam ākhyātam |
karṇau trayodaśamitau catustribhiḥ tāḍitau kramaśaḥ || 4 ||

asya yau avalambakau tau na sadṛśau | atra ca yat upadiśyate tasya yau avalambakau tau tulyasaṅkhyau | tena gaṇitaśāstrāntaropadiṣṭaviṣamacaturaśrakṣetrasya asya ca asādṛśyam sati api ca viṣamatve |

atha yat gaṇitaśāstrāntaropadiṣṭaviṣamacaturaśrakṣetram yat ca iha upadiśyate tayoḥ dvayoḥ api phalanirdeśaḥ api anena upadeśena śakyate [kartum] | durjñātāvalambakasya kim ? ucyate ã viṣamakṣetreṣu phalamātram eva uddiśya[te], na sampātalekhe ca iti | atha cet parijñātaḥ avalambakaḥ bhavati tadā phalam ca sampātalekhe ca śakyate vijñātum | katham ? pūrvopadiṣṭagaṇitakarmaṇā eva |

uddeśakaḥ ã

āyāmaḥ dvādaśa proktaḥ bhūmiḥ ekonaviṃśatiḥ |
mukham pañca samākhyātam karṇau tasya atha kīrtitau ||
daśa pañca-tribhiḥ ca eva samyuktāni pṛthak pṛthak |
phalam sampātalekhe ca jñātum icchāmi tattvataḥ || 5 ||

nyāsaḥ ã

parilekhaḥ 17

labdhe sampātalekhe
2 9
1 1
2 2 |
kṣetraphalam 144 | evam anyeṣu api evaṃvidheṣu kṣetreṣu phalānayanam sampātalekhānayanam ca || 8 ||

[kṣetraphalam pratyayakaraṇam ca ]

sarvakṣetrāṇām phalapratyayakaraṇārtham āha ã

sarveṣām kṣetrāṇām prasādhya pārśve phalam tadabhyāsaḥ |

sarveṣām kṣetrāṇām phalam nirdeṣṭavyam | katham ? prasādhya pārśve | "pra"-śabdaḥ prakṛṣṭavācī, prakarṣeṇa pārśve sādhayitvā iti | kaḥ ca tayoḥ prasādhyamānayoḥ pārśvayoḥ prakarṣaḥ ? ucyate ã pārśvatā | kaḥ punar arthaḥ pārśvatāśabdasya iti | ucyate ã yadi sarvakṣetram prasādhyamānam, [tadā "pārśvatā"-śabdāsya arthaḥ] pārśve eva bhavati, āyatacaturaśram eva iti yāvat | phalam tadabhyāsaḥ | teṣām sarvakṣetrāṇām pratyākalitapārśvāyatacaturaśrāṇām
phalam tayoḥ pārśvayoḥ abhyāsaḥ, vistārāyāmābhyāsaḥ iti yāvat | "abhyāsaḥ guṇanā saṃvargaḥ" iti paryāyāḥ |

atha sarvaśabdasya niravaśeṣavācitvāt niravaśeṣāṇi eva kṣetrāṇi ākṣipyante, tasmāt sarvakṣetrāṇām phalasya anena eva sūtreṇa siddhatvāt pūrvābhihitasūtrābhidhānam anarthakam | na anarthakam | pratyayakaraṇam phalam ca anena ucyate | abhihitānām kṣetrāṇām phalasya pratyayakaraṇam, yasmāt gaṇitavidaḥ maskari-pūraṇa-pūtanādayaḥ sarveṣām kṣetrāṇām phalam āyatacaturaśrakṣetre pratyāyayanti | uktam ca ã

karaṇaiḥ uktaiḥ nityam phalam anugamya āyate tu vijñeyam |
pratyayakaraṇam kṣetre vyaktam phalam āyate yasmāt ||

anabhihitānām kṣetrāṇām phalān ayanam abhīṣṭakṣetrāyatacaturaśrīkaraṇena eva |

atha katham ekena eva yatnena phalānayanam pratyayakaraṇam ca prasādhyate ? atha idam pratyayakaraṇārtham prakṛtam, sa katham phalānayanāya bhavati ? atha phalānayanārtham, katham pratyayakaraṇāya ? nea eṣaḥ doṣaḥ | anyārtham prakṛtam anyārtham sādhakam dṛṣṭam | tat yathā ã "śālyartham kulyāḥ praṇīyante | tābhyaḥ ca pānīyam pīyate, upaspṛśyate ca |" [ aṣṭādhyāyī, 1.1.22, pātañjalabhāṣyam ] evam iha api | tat yathā ã

āyatacaturaśrakṣetraphalānayana uddeśakaḥ ã

aṣṭau pañca ca paṅktivistāraḥ dairghyam api amīṣām yat |
aṣṭiḥ dvādaśa manavaḥ gaṇitam kiyat āyatānām tu || 1 ||

nyāsaḥ ã

parilekhaḥ 18

aṣṭau ekam pārśvam ; ṣoḍaśa anyat | tayoḥ pārśvayoḥ abhyāsaḥ, phalam āgatam 128 | śeṣayoḥ api evam eva 60, 140 |

pūrvasūtraniṣpannakṣetraphalānām pratyayakaraṇam pradarśyate | tat yathā ã

tricaturbhujavṛttānām dṛṣṭāni phalāni yāni gaṇitena |
teṣām pratyayakaraṇam kathaya katham bhavati sarveṣām || 2 ||

asya samatryaśrikṣetrasya pūrvadṛṣṭasya eva katham phalapratyayakaraṇam [iti] nyāsaḥ ã

parilekhaḥ 19

etat eva nyastam āyatacaturaśrakṣetram jātam ã

parilekhaḥ 20

[ tribhujasya avalambakaḥ āyāmaḥ ] karaṇyaḥ
36
3
4
[bhūmyardham vistāraḥ karaṇyaḥ
12
1
4 ]
phalam pārśvayoḥ abhyāsaḥ iti karaṇyaḥ
450
3
16
pūrvalikhitā [eva ] |

evam eva [dvi]sameṣu, viṣameṣu ca | viṣamākhyasya nyāsaḥ ã

parilekhaḥ 21

asya api avalambakaḥ āyāmaḥ 12, bhūmyardham vistāraḥ 7 |

parilekhaḥ 22

asya api pūrvavat eva vistārāyām ayoḥ saṃvargaḥ phalam 84 |

athavā āyatacaturaśrakṣetrayoḥ ardhakṣetraphalasaṃyogaḥ asya phalam | tayoḥ dvayoḥ pañcavistārasya dvādaśāyām asya ekasya, dvitīyasya api navavistārasya dvādaśāyām asya ardhakṣetraphalasaṃyogaḥ asya phalam | tayoḥ dvayoḥ pañcavistārasya dvādaśāyām asya ekasya dvitīyasya api navavistārasya dvādaśāyām asya nyāsaḥ ã

parilekhaḥ 23

dvādaśapañcakasya phalam vistārāyāmābhyāsakrameṇa 60, asya ardham eva asmin viṣamatryaśrikṣetre iti 30, nava[vistāra]dvādaśāyām asya phalam 108, asya api ardham eva asmin anupraviṣṭam iti 54 ; etayoḥ ardhaphalayoḥ yogaḥ sā eva caturaśītiḥ 84 |

evam dvisamatrisamaviṣamacaturaśreṣu api phalam pratyāyanīyam | vṛttakṣetre viṣkambhārdham vistāraḥ, paridhyardham āyāmaḥ, tat eva āyatacaturaśrakṣetram | anayā diśā prakīrṇakṣetre phalam svadhiyā abhyūhyam | tat yathā ã

mukham ekādaśa dṛṣṭam pratimukham api ucyate tathā ca nava |
āyāmaḥ viṃśatikaḥ phalam asya kiyat bhavet gaṇaka || 3 ||

nyāsaḥ ã

parilekhaḥ 24

karaṇam ã "prasādhya pārśve phalam tadabhyāsaḥ" iti viṣamayoḥ pārśvayoḥ yogaḥ 20, asya ardham 10. [ āyāmaḥ 20 ]. ete daśakaviṃśatike pārśve | etayoḥ abhyāsaḥ kṣetraphalam [ 200 ] |

uddeśakaḥ ã

aṣṭāṣṭau paṇavamukhe vyāsaḥ dvau ṣoḍaśa ucyate dairghyam |
kiyat asya phalam vācyam paṇavākṛtisaṃsthitasya asya || 4 ||

nyāsaḥ ã

parilekhaḥ 25

karaṇam ã mukhayoḥ samāsaḥ 16, ardham 8. etat vistāreṇa 2 yuktam 10. asya ardham 5. evam "prasādhya pārśve phalam tadabhyāsaḥ" iti āgatam phalam 80 |

uddeśakaḥ ã

vistāraḥ pañca uktaḥ navodaram pṛṣṭham asya pañcadaśa |
karidantakṣetraphalam kiyatpramāṇam vinirdeśyam || 5 ||

nyāsaḥ ã

parilekhaḥ 26

karaṇam ã pṛṣṭhodarasamāsaḥ 24. ardham 12. etat vistārārdhaguṇam phalam triṃśat 30 |

evam sarvakṣetreṣu pārśvadvayaparikalpanayā phalam nirdeṣṭavyam |

[ vyāsārdhatulyajyā ]

samavṛttaviṣkambhārdhatulyajyāpradarśanārtham āha ã

paridheḥ ṣaḍbhāgajyā viṣkambhārdhena sā tulyā || 9 ||

paridhiḥ pariṇāhaḥ vṛttam iti paryāyāḥ | tasya paridheḥ ṣaḍbhāgasya yā jyā sā viṣkambhārdhena tulyā | paridheḥ ṣaḍbhāgaḥ rāśidvayam | rāśidvayakṣetrāvagāhinī yā jyā sā paridheḥ ṣaḍbhāgasya jyā | tasyāḥ ardham rāśeḥ ekasya ardhajyā | etat ca sarvam chedyake pratipādanīyam iti | asmin ca viracitamukhadeśasitavartyaṅkurakarkaṭena ālikhite chedyake yat ṣaḍbhāgajyāyāḥ ardham tat rāśeḥ ardhajyā | tayā ardhajyayā nirjñātāyāḥ ardhajyakotpattim vakṣyati
| etām eva ṣaḍbhāgajyām pratipādayiṣatā vṛtakṣetre ṣaṭ samatryaśrikṣetrāṇi prasaṅgena pradarśitāni | atra viṣkambhārdhabāhūni | ṣaṭ vā dhanuḥkṣetrāṇi viṣkambhārdhajyākāni | evam ca ṣaḍaśrikṣetram | prayojanam ca asya ṣaḍbhāgajyāpradarśanasya "samavṛttaparidhipādam chindyāt" [ gaṇitaí, 11 ] iti asyām kārikāyām vakṣyati || 9 ||

[ vṛtte vyāsaparidhisambandhaḥ ]

trairāśikena samavṛttānayanārtham āha ã

caturadhikam śatam aṣṭaguṇam dvāṣaṣṭiḥ tathā sahasrāṇām |
ayutadvayaviṣkambhasya āsannaḥ vṛttapariṇāhaḥ || 10 ||

caturbhiḥ adhikam caturadhikam | kim tat ? śatam | aṣṭābhiḥ guṇitam aṣṭaguṇam | etat uktam bhavati ã aṣṭau śatāni dvātriṃśaduttarāṇi iti | sahasrāṇi ca dvāṣaṣṭiḥ | etat ubhayam ekatra 62832 | ayutadvayam ca viṣkambhaḥ ca ayutadvayaviṣkambhaḥ | athavā ayutadvayasaṅkhyaḥ viṣkambhaḥ ayutadvayapramāṇaḥ vā ayutadvayaviṣkambhaḥ | tasya ayutadvayaviṣkambhasya | sa ca 20000 | āsannaḥ vikaṭaḥ | kasya āsannaḥ ? sūkṣmasya pariṇāhasya | katham vijñāyate
sūkṣmasya āsannaḥ iti, na punar vyāvahārikasya āsannaḥ ; yāvatā śrutaparikalpanā sūkṣmavyāvahārikayāyoḥ tulyā | na eṣaḥ doṣaḥ, sandehamātram idam | sarvasandeheṣu vedam avatiṣṭhate "vyākhyānataḥ viśeṣapratipattiḥ [ nahi sandehāt alakṣaṇam ]" [ aṣṭādhyāyī, śivasūtram 6, pātañjalabhāṣyam ] iti | tasmāt sūkṣmasya āsannaḥ iti vyākhyāsyāmaḥ | athavā āsannaśabdena tatsamīpavartinā abhidhīyate | tena ca tat eva āsannaśabdena ucyate | tarhi kiñcit bhinnam | yadi
vyāvahārikāsannaḥ vyāvahārikāt api pāpīyān paridhiḥ, na kaścit pāpataram prayāsam karoti, tena sūkṣmāsannaḥ iti nyāyasiddham | atha āsannaparidhiḥ kasmāt ucyate, na punar sphuṭaparidhiḥ eva ucyate ? evam manyante ã sa upāyaḥ eva na asti yena sūkṣmaparidhiḥ ānīyate | nanu ca ayam asti ã

vikkhaṃbhavaggadasaguṇakaraṇī vaṭṭassa parirao hodi |

[ viṣkambhavargadaśaguṇakaraṇī vṛttasya pariṇāhaḥ bhavati | ]

iti | atra api kevalaḥ eva āgamaḥ na eva upapattiḥ | rūpaviṣkambhasya daśakaraṇyaḥ paridhiḥ iti | atha manyate pratyakṣeṇa eva pramīyamāṇaḥ rūpaviṣkambhakṣetrasya paridhiḥ daśakaraṇyaḥ iti | na etat, aparibhāṣitapramāṇatvāt karaṇīnām | ekatrivistārāyām āyatacaturaśrakṣetrakarṇena daśakaraṇikena eva tadviṣkambhaparidhiḥ veṣṭyamāṇaḥ sa tatpramāṇaḥ bhavati iti cet tat api sādhyam eva |

anyat ca ã vṛttakṣetre catvāri dhanuḥkṣetrāṇi, ekam āyatacaturaśrakṣetram | teṣām phalasamāsena vṛttakṣetraphalena bhavitavyam | tāni phalāni saṃyojyamānāni na vṛttakṣetraphalatulyāni bhavanti |

tatpratipādanārtham uddeśakaḥ ã

daśaviṣkambhakṣetre pūrvāparabhāge ekarūpam avagāhya |
jīvā ṣaḍ dakṣiṇottarayoḥ api dve rūpe avagāhya aṣṭau ||

tāsām jīvānām ānayanopāyasūtram gāthā ã

ogāhūṇam vikkhambham egāheṇa saṃguṇam kuryāt |
cauguṇiassa tu mūḷam jīvā savvakhattāṇam ||
[ avagāhonam viṣkambham avagāheṇa saṅguṇam kuryāt |
caturguṇitasya tu mūlam sā jīvā sarvakṣetrāṇām || ]

dhanuḥkṣetranyāsaḥ ca ã

parilekhaḥ 27

dhanuḥkṣetraphalānayane sūtram gāthā ã

isupāyaguṇā jīvā dasikaraṇi bhavet vigaṇiya padam |
dhanupaṭṭa ammikhatte edam karaṇam tu ṇāavvam ||
[ iṣupādaguṇā jīvā daśakaraṇībhiḥ bhavet viguṇya phalam |
dhanuḥpaṭṭe asmin kṣetre etat karaṇam tu jñātavyam || ]

anayā gāthayā pūrvāparadhanuḥkṣetraphale kaí
90
4,
kaí
90
4.
ete kṣetraphale karaṇiprakṣepavidhānena prakṣeptavye | karaṇīprakṣetrapasūtram gāthā ã

auvaṭṭi a dassakeṇa i mūlasamāsassamotthavat |
ovaṭṭaṇāyaguṇiyam karaṇisamāsam tu ṇāavvam ||
[ apavartya ca daśakena hi mūlasamāsaḥ samottham yat |
apavartanāṅkaguṇitam karaṇisamāsam tu jñātavyam || ]

tathākṛtvā labdham kaí 90 | dakṣiṇottaradhanuṣoḥ api tathā eva phale kaí 160, kaí 160 | [ samāsaḥ ca kaí ] 640 | samastayoḥ punar samāsaḥ kaí 1210 | madhyasthāyatacaturaśrakṣetraphalam karaṇyaḥ 2304 | dhanuḥkṣetraphalasamāsarāśeḥ asya ca karaṇīsamāsakriyayā samasyamāne rāśyoḥ asaṃkṣepatā |

pṛṣṭhānayanam api ca daśakaraṇīparidhiprakriyāparikalpanayā sadā na [ bhavati | yataḥ ] pṛṣṭhānayane sūtram āryārdham ã

jyāpādaśarārdhayutiḥ svaguṇā [ daśasaṅguṇā karaṇyastāḥ ]

[atra uddeśakaḥ ã dvipañcāsat viṣkambhe dviḥ avagāhya | ]

"ogāhūṇam vikkhambham" iti anena jyā labdhā viṃśatiḥ [20] | [ anayā jyayā ] pṛṣṭhānayanam ã jyāpādaḥ
[20
4 = ] 5,
śarārdha [1] yutiḥ 6, svaguṇā 36, daśasaṅguṇāḥ 360, etā karaṇyaḥ pṛṣṭham | sakalajyāvargaḥ catvāri śatāni, pṛṣṭham karaṇīnām ṣaṣṭiśatatrayam iti, katham etat saṃghaṭate | jyāyasā jyātaḥ pṛṣṭhena bhavitavyam | tat etat vicāryamāṇam atyantasūkṣmavādinām jyātaḥ pṛṣṭham alpīyamānam āpatitam ataḥ asyai avicāritamanoharāyai namaḥ astu daśakaraṇyai |

atha aparaḥ api uddeśakaḥ ã

ṣaḍviṃśativiṣkambhakṣetre ekam avagāhya |

pūrvakaraṇena eva jyā daśa 10 | pūrvavat eva pṛṣṭham asyāḥ navatiḥ karaṇīnām 90 | jyāvargaḥ śatam 100 |

evam idam ālocyamānam atyantasthūlatām āpannam iti | tasmāt sa upāyaḥ eva na asti iti sūktam |

atha etau mahāntau rāśī kasmāt ucyete, na punar apavartitau eva ucyete; ācāryaḥ ca lāghavikaḥ, na tasya lāghavikasya mahārāśyabhidhānam yujyate | idam ekam ācāryasya mṛśyatām | athavā ayutadvayaviṣkambham iti alpaiḥ akṣaraiḥ ucyate | na tathā apavartitaviṣkambhābhidhāne alpākṣaratā | athavā manyate ã mahāparidhiviṣkambhābhidhāne mahāviṣkambhāsu jyāsu alpaparigrahāpacayeṣu na phalaviśeṣaḥ alpāntaratvāt iti, tathā ca "makhi" ādiṣu kvacit
asataḥ upādānam kṛtam, kvacit ca sataḥ parityāgaḥ |

pariṇāhaḥ paridhiḥ, vṛttam kṣetram, vṛttasya pariṇāhaḥ vṛttapariṇāhaḥ, vṛttaparidhiḥ iti arthaḥ | anena viṣkambhe nirjñāte paridhiḥ ānīyate, paridhau ca nirjñāte viṣkambhe iti | katham ? yadi asya viṣkambhasya ayam paridhiḥ icchāviṣkambhasya kiyān, yadi asya paridheḥ ayam viṣkambhaḥ icchāparidheḥ kiyān iti |

uddeśakaḥ ã

dvicatuḥsaptāṣṭānām vyāsānām yāni vṛttagaṇitāni |
sūkṣmāsannāni sakhe vigaṇaya gaṇitānusāreṇa || 1 ||

kṣetrasya nyāsaḥ ã

parilekhaḥ 28

labhdāni vṛttāni yathākrameṇa ã

6 12 21 25
177 354 1239 83
625 625 1250 625

paridhau nirjñāte viṣkambhānayane uddeśakaḥ ã

navanavayamarāmāṇām aṣṭābhiḥ śarayamāṃśahīnānām |
khakharasavṛndasya ca me vyāsau ācakṣva vigaṇayya || 2 ||

nyāsaḥ ã

3299
8
25 | 21600

labdhau yathākrameṇa vyāsau 1050 | 6875
625
1309

[chedyakavidhinā jyā ānayanam ]

atha jyānayanārtham āha ã
samavṛttaparidhipādam chindyāt tribhujāt caturbhujāt ca eva |
samacāpajyārdhāni tu viṣkambhārdhe yathā iṣṭāni || 11 ||

samavṛttam paridhiḥ yasya kṣetrasya tatkṣetram samavṛttaparidhiḥ, tasya pādaḥ samavṛttaparidhipādaḥ | sati etasmin vyākhyāne kṣetraphalasya grahaṇam prāpnoti | ācāryaprabhākareṇa ayam eva vigrahaḥ pradarśitaḥ | sa guruḥ iti kṛtvā asmābhiḥ na upālabhyate | anyat ca ã kāṣṭhatulyajyābhidhānam yuktam iti aśāstrajñaḥ api jānāti iti tena eva kāṣṭhatulyajyā pratyākhyātā | vayam tu brūmaḥ ã asti kāṣṭhatulyajyā iti | yadi kāṣṭhatulyajyā na syāt tadā samāyāmavanau
vyavasthānam eva ayoguḍasya na syāt | tena anumīmahe kaścit pradeśaḥ saḥ asti iti yena asau ayoguḍaḥ samāyāmavanau avatiṣṭhate | sa ca pradeśaḥ paridheḥ ṣaṇṇavatyaṃśaḥ | kāṣṭhatulyajyā anyaiḥ api ācāryaiḥ abhyavagatā ã

tatparidheḥ śatabhāgam spṛśati dharām golakaśarīrāt |

iti | samavṛttaḥ ayam paridhiḥ samavṛttaparidhiḥ, samavṛttaparidheḥ pādaḥ samavṛttaparidhipādaḥ, tam samavṛttaparidhipādam chindyāt | jyāvibhāgena iti vākyaśeṣaḥ | jyāvibhāgena samavṛttaparidhau khaṇḍyamāne tribhujāt caturbhujāt ca kṣetrāt samacāpajyārdhāni niṣpadyante, na viṣamacāpajyārdhāni | tāni viśiṣṭāni eva parigṛhyante, dvicaturaṣṭaṣoḍaśadvātriṃśat iti ādīni dviguṇottarāṇi | "tu"-śabdāt dvicatuṣṣaḍaṣṭadaśadvādaśacaturdaśādīni ca | viṣkambhārdhe
tribhujakṣetram utpadyate | tasmāt tribhujāt caturbhujāt ca kṣetrajyārdhāni niṣpadyante |

katham punar viṣkambhārdhe tribhujam ca caturbhujakṣetram utpadyate iti ucyate ã yasya vyāsārdham bhujā karṇaḥ vā bhavati tadvyāsārdhe niṣpannam | athavā viṣkambhārdhe eva jyārdhāni niṣpadyante | viṣkambhārdhāvayavatvāt na viṣkambhārdham atiricya vartante iti arthaḥ | athavā viṣkambhārdhe sati jyārdhāni niṣpadyante | nirjñāte hi viṣkambhārdhe śakyate jyā kalpayitum, na anyathā | katham ? yasmāt uktam "paridheḥ ṣaḍbhāgajyā viṣkambhārdhena
sā tulyā" [ gaṇitaí, 9 ] iti | yathā iṣṭāni yathā īpsitāni, samacāpajyārdhāni |

asyām kārikāyām jyotpattivistumātram eva pratipāditam ācāryeṇa, [ karaṇam ] tu na pratipāditam; pradeśāntaraprasiddhatvāt karaṇasya | athavā jyotpattau yat karaṇam tat sarvam chedyakaviṣayam, chedyakam ca vyākhyānagamyam iti [ na ] pratipāditam |

atha kim artham samavṛttaparidhipādaḥ eva jyāvibhāgena chidyate, na punar samavṛttaparidhiḥ chedyate ? na eṣaḥ doṣaḥ | samavṛttaparidhipādapramāṇamātram trayaḥ rāśayaḥ | evam caturṣu caturbhāgeṣu | yasmāt paridhipādapramāṇasya tulyatvāt sarveṣām paridhipādānām jyārdhāni tulyāni bhavanti iti paridhipādajyārdhe iti eva pratipāditāni vyavahāraprasiddhyartham |

uddeśakaḥ ã

vasudahanakṛtahutāśanasaṅkhye viṣkambhārdhe kiyatpramāṇāni jyārdhāni |

rāśyardhakāṣṭhāni niṣpādyante | viṣkambhārdham 3438 |

karaṇam ã yāvat tāvat pramāṇaparicchinnaviṣkambhārdhatulyena karkaṭakena maṇḍalam ālikhya tat dvādaśadhā vibhajet | te ca dvādaśabhāgāḥ rāśayaḥ iti parikalpyāḥ | atha dvādaśadhā vibhakte maṇḍale pūrveṇa rāśidvayāgrāvagāhinīm dakṣiṇottarām jyākārām lekhām kuryāt | evam paścimabhāge api | evam eva dakṣiṇottarabhāgayoḥ api ca pūrvāparāyatām jyām kuryāt | punar api ca pūrvāparadakṣiṇottaradikṣu tathā eva ca rāśicatuṣṭayāgrāvagāhinyaḥ
lekhāḥ kuryāt | tathā tryaśrī[ṇi] kartavyāni |

tathā ca paridhiniṣpannam kṣetram karkaṭakena viracitavartikāmukhena likhyate | evam ālikhite kṣetre sarvam pradarśayitavyam |

parilekhaḥ 29

atra ālekhye vyāsārdhatulyā caturṇām kāṣṭhānām [pūrṇa]jyā | tadardham dvikāṣṭhajyā | sā ca 1719 | eṣā bhujā, vyāsārdham karṇaḥ iti, bhujākarṇavargaviśeṣasya mūlam avalambakaḥ | sā eva caturṇām kāṣṭhānām jyā | sā ca 2978 | etām vyāsārdhāt viśodhya śeṣam dvikāṣṭhaśaraḥ, śaradvikāṣṭhajyāvargayogamūlam karṇaḥ | sā eva dvikāṣṭha[pūrṇa]jyā ca 1780 | ardham asyāḥ kāṣṭhasya ekasya jyā, 890 | eṣā bhujā, vyāsārdham karṇaḥ | bhujākarṇavargaviśeṣasya
mūlam avalambakaḥ | sa ca pañcānām kāṣṭhānām jyā | sā ca 3321, viṣamatvāt ataḥ jyā na utpadyante | evam tribhujāt pañca jyārdhāni vyākhyātāni |

antaḥsamacaturaśrakṣetre vyāsārdhatulyā bāhavaḥ | tasya karṇaḥ vyāsārdhayoḥ vargayogamūlam | tat ca 4862 | asya ardham trayāṇām kāṣṭhānām jyā | sā ca 2431 | evam ekā jyā caturbhujāt niṣpannā, viṣamatvāt utpattiḥ na asti |

viṣkambhārdhe ṣaṭ rāśyardhakāṣṭhajyārdhāni pratipāditāni | tasmin eva viṣkambhārdhe rāśicaturbhāgakāṣṭhajyā vyākhyāsyāmaḥ | tat yathā ã pūrvavat ālikhite kṣetre vyāsārdham eva aṣṭānām kāṣṭhānām [pūrṇa]jyā | tadardham caturṇām kāṣṭhānām jyā, sā ca 1719 | iyam bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣamūlam koṭiḥ | sā aṣṭānām kāṣṭhānām jyā, sā ca 2978 | etām vyāsārdhāt viśodhya śeṣam catuḥkāṣṭhajyāśaraḥ |
śaracatuṣkāṣṭhajyāvargayogamūlam karṇaḥ | sā caturṇām kāṣṭhānām [pūrṇa]jyā, sā ca 1780 | taddalam dvikāṣṭhajyā, [sā] ca 890 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣamūlam koṭiḥ | sā daśānām kāṣṭhānām jyā, sā ca 3321 | etām vyāsārdhāt viśodhya śeṣam dvikāṣṭhaśaraḥ | śaradvikāṣṭhajyāvargayogamūlam karṇaḥ | sā eva dvikāṣṭha[pūrṇa]jyā, sā ca 898 | ardham asyāḥ kāṣṭhasya ekasya jyā, sā ca 449 | eṣā bhujā, vyāsāṛdham karṇaḥ, bhujākarṇavargaviśeṣasya
mūlam koṭiḥ | sā ekādaśānām kāṣṭhānām jyā, sā ca 3409 | viṣamatvāt ataḥ jyā na utpadyate |

atha dvikāṣṭhajyām vyāsārdhāt viśodhya śeṣam daśakāṣṭhaśaraḥ | śaradaśakāṣṭhajyāvargayogamūlam karṇaḥ | sa [eva] kāṣṭhānām daśānām [pūrṇa] jyā, sā ca 4186 | ardham asyāḥ pañcānām kāṣṭhānām jyā, sā ca 2093 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣasya mūlam koṭiḥ | sā saptānām kāṣṭhānām jyā, sā ca 2728 | viṣamatvāt ataḥ jyā na utpadyate | evam tribhujāt nava jyārdhāni |

pūrvavaduktasamacaturaśrakṣetrasya vyāsārdhabāhukasya vyāsārdhayoḥ vargayogamūlam karṇaḥ | sa ca dvādaśānām kāṣṭhānām [pūrṇa]jyā, sā ca 4862 | ardham asyāḥ ṣaṇṇām kāṣṭhānām jyā, sā ca 2431 | etām vyāsārdhāt viśodhya śeṣam ṣaṭkāṣṭhaśaraḥ, śaraṣaṭkāṣṭhajyāvargayogamūlam karṇaḥ | sa eva ṣaṇṇām kāṣṭhānām [pūrṇa]jyā, sā ca 2630 | ardham asyāḥ trayāṇām kāṣṭhānām jyā, sā ca 1315 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣasya
mūlam koṭiḥ | sā navānām kāṣṭhānām jyā | sā ca 3177 | viṣamatvāt ataḥ jyā na utpadyate | evam caturbhujāt tisraḥ jyāḥ | viṣkambhārdhe dvādaśa |

dvādaśa rāśicaturbhāgakāṣṭhajyārdhāni vyākhyātāni | tasmin eva viṣkambhārdhe rāśyaṣṭabhāgajyā vakṣyāmaḥ | tat yathā ã pūrvavadālikhite kṣetre vyāsārdham eva ṣoḍaśānām kāṣṭhānām [pūrṇa]jyā | tadardham aṣṭānām kāṣṭhānām jyā, sā ca 1719 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣasya mūlam koṭiḥ | sā ṣoḍaśānām kāṣṭhānām jyā, sā ca 2978 | etām vyāsārdhāt viśodhayet | śeṣam aṣṭakāṣṭhaśaraḥ | śarāṣṭakāṣṭhajyāvargayogamūlam
karṇaḥ | sa eva aṣṭānām kāṣṭhānām [pūrṇa]jyā, sā ca 1780 | ardham asyāḥ caturṇām kāṣṭhānām jyā, sā ca 890 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣasya mūlam koṭiḥ | sā eva viṃśateḥ kāṣṭhānām jyā, sā ca 3321 | etām vyāsārdhāt viśodhya śeṣam catuḥkāṣṭhaśaraḥ | śaracatuṣkāṣṭhajyāvargayogamūlam karṇaḥ | sa eva caturṇām kāṣṭhānām [pūrṇa]jyā, sā ca 898 | ardham asyāḥ kāṣṭhayoḥ jyā, sā ca 449 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣasya
mūlam koṭiḥ | sā eva dvāviṃśateḥ kāṣṭhānām jyā, sā ca 3409 | etām vyāsārdhāt viśodhayet | śeṣam dvikāṣṭhaśaraḥ | śaradvikāṣṭhajyāvargayogamūlam karṇaḥ | sa eva kāṣṭhayoḥ [pūrṇa]jyā, sā ca 450 | ardham asyāḥ kāṣṭhasya jyā, sā ca 225 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣasya mūlam koṭiḥ | sā eva trayoviṃśateḥ kāṣṭhānām jyā, sā ca 3431 | viṣamatvāt ataḥ jyā na utpadyate |

atha caturṇām kāṣṭhānām jyām vyāsārdhāt viśodhayet | śeṣam viṃśateḥ kāṣṭhānām śaraḥ | śaraviṃśatikāṣṭhajyāvargayogamūlam karṇaḥ | sa viṃśateḥ kāṣṭhānām [pūrṇa]jyā, sā ca 4186 | ardham asyāḥ daśānām kāṣṭhānām jyā, sā ca 2093 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣasya mūlam koṭiḥ, sā eva caturdaśānām kāṣṭhānām jyā, sā ca 2728 | etām vyāsārdhāt viśodhayet | śeṣam daśakāṣṭhānām śaraḥ | śaradaśakāṣṭhajyāvargayogamūlam
karṇaḥ | sa eva daśānām kāṣṭhānām [pūrṇa]jyā, sā ca 2210 | ardham asyāḥ pañcānām kāṣṭhānām jyā, sā ca 1105 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣamūlam koṭiḥ | sā eva ekonaviṃśateḥ kāṣṭhānām jyā, sā ca 3256 | viṣamatvāt ataḥ jyā na utpadyate |

atha dvikāṣṭhajyām vyāsārdhāt viśodhayet | śeṣam dvāviṃśateḥ kāṣṭhānām śaraḥ | śaradvāviṃśatikāṣṭhajyāvargayogamūlam karṇaḥ | sa eva dvāviṃśateḥ kāṣṭhānām [pūrṇa]jyā | sā ca 4534 | ardham asyāḥ ekādaśānām kāṣṭhānām jyā, sā ca 2267 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣasya mūlam koṭiḥ | sā eva trayodaśānām kāṣṭhānām jyā, sā ca 2585 | viṣamatvāt ataḥ jyā na utpadyate |

atha daśānām kāṣṭhānām jyām vyāsārdhāt viśodhayet | śeṣam caturdaśānām kāṣṭhānām śaraḥ | śaracaturdaśakāṣṭhajyāvargayogamūlam karṇaḥ | sa eva caturdaśānām kāṣṭhānām [pūrṇa] jyā, sā ca 3040 | ardham asyāḥ saptānām kāṣṭhānām jyā, sā ca 1520 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣamūlam koṭiḥ | sā eva saptadaśānām kāṣṭhānām jyā, sā ca 3084 | viṣamatvāt ataḥ jyā na utpadyate |

evam tribhujāt rāśyaṣṭabhāgakāṣṭhajyāḥ vyākhyātāḥ | atha caturbhujāt vyākhyāsyāmaḥ | antaḥsamacaturaśrakṣetrasya vyāsārdhatulyāḥ bāhavaḥ | tayoḥ vargayogamūlam karṇaḥ | sa eva caturviṃśateḥ kāṣṭhānām [pūrṇa]jyā, sā ca 4862 | ardham asyāḥ dvādaśānām kāṣṭhānām jyā, sā ca 2431 | etām vyāsārdhāt viśodhayet | śeṣam dvādaśānām kāṣṭhānām śaraḥ | śaradvādaśakāṣṭhajyāvargayogamūlam karṇaḥ | sa eva dvādaśānām kāṣṭhānām [pūrṇa]jyā,
sā ca 2630 | ardham asyāḥ ṣaṇṇām kāṣṭhānām jyā, sā ca 1315 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣasya mūlam koṭiḥ | sā aṣṭādaśānām kāṣṭhānām jyā, sā ca 3177 | etām vyāsārdhāt viśodhayet | śeṣam ṣaṇṇām kāṣṭhānām śaraḥ | śaraṣaṭkāṣṭhajyāvargayogamūlam karṇaḥ | sa eva ṣaṇṇām kāṣṭhānām [pūrṇa]jyā, sā ca 1342 | ardham asyāḥ trayāṇām kāṣṭhānām jyā, sā ca 671 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣasya mūlam koṭiḥ,
sā eva ekaviṃśateḥ kāṣṭhānām jyā, sā ca 3372 | viṣamatvāt ataḥ jyā na utpadyate |

atha ṣaṇṇām kāṣṭhānām jyām vyāsārdhāt viśodhayet | śeṣam aṣṭādaśakāṣṭhānām śaraḥ | śarāṣṭādaśakāṣṭhajyāvargayogamūlam karṇaḥ | sa eva aṣṭādaśānām kāṣṭhānām [pūrṇa]jyā, sā ca 3820 | ardham asyāḥ navānām kāṣṭhānām jyā, sā ca 1910 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣamūlam koṭiḥ | sā eva pañcadaśānām kāṣṭhānām jyā, sā ca 2859 | viṣamatvāt ataḥ jyā na utpadyate |

evam rāśyaṣṭabhāgakāṣṭhajyāḥ caturvimśatiḥ | anena eva vidhānena viṣkambhārdhe yatheṣṭāni jyārdhāni niṣpādayitavyāni iti || 11 ||

[ prakārāntareṇa khaṇḍajyā ]

jyāvibhāgapradarśanārtham āha ã

prathamāt cāpajyārdhāt yaiḥ ūnam khaṇḍitam dvitīyārdham |
tatprathamajyārdhāṃśaiḥ taiḥ taiḥ ūnāni śeṣāṇi || 12 ||


prathamāt ādyāt cāpajyārdhāt | yaiḥ ūnam yāvadbhiḥ aṃśaiḥ ūnam aprāptasadṛśam | kim tat ? khaṇḍitam dvitīyārdham, khaṇḍitam pūrvāryābhihitacchedyakavidhinā chinnam dvitīyacāpajyārdham | tatprathamajyārdhāṃśaiḥ | tat iti yāvadbhiḥ prathamacāpajyārdhāt dvitīyacāpajyārdham ūnam tāvantaḥ taiḥ parigṛhyante, jyāyāḥ ardham jyārdham, prathamam ca tajjyārdham ca prathamajyārdham ; athavā prathamā ca asau jyā ca prathamajyā, prathamajyā
ca asau ardham ca prathamajyārdham ; prathamajyārdhasya aṃśaḥ prathamajyārdhāṃśaḥ ; prathamajyārdhāṃśaḥ ca prathamajyārdhena bhāgam hṛtvā labdhā yathā pañcāṃśaḥ ṣaḍaṃśaḥ, te ca prathamajyārdhāṃśāḥ ca tatprathamajyārdhāṃśāḥ taiḥ tatprathamajyārdhāṃśaiḥ | taiḥ taiḥ aṃśaiḥ iti vīpsāgrahaṇam ca arthavat bhavati | ūnāni śeṣāṇi | ūnāni rahitāni, śeṣāṇi tṛtīyādi jyārdhāni bhavanti |

tat yathā ã prathamam cāpajyārdham idam chedyakena niṣpannam 225 | dvitīyam cāpajyārdhacchedam 224 | etat prathamacāpajyārdhāt ekena ūnam | dvitīyacāpajyārdhāṃśam prathamacāpajyārdham ca ekatra 449 | asya prathamacāpajyārdhena bhāge [hṛte] labdham ardhādhikena dve rūpe | tābhyām pūrveṇa ca [ekena ūnam] prathamacāpajyārdham [tṛtīyajyārdham] bhavati | tat ca 222 | trayāṇām saṃyogaḥ 671 | asya prathamacāpajyārdhena bhāgalabdham ardhādhikena
trīṇi rūpāṇi | taiḥ pūrvalabdhaiḥ ca tribhiḥ ūnam prathamacāpajyārdham caturthajyārdham bhavati | tat ca 219 | caturṇām jyārdhānām saṃyogaḥ 890 | asya prathamajyārdhena bhāgalabdham catvāri rūpāṇi ardhādhikena | taiḥ pūrvaiḥ ca ṣaḍbhiḥ ūnam prathamam cāpajyārdham pañcamajyārdham bhavati | tat ca 215 | etaiḥ śeṣāṇi vyākhyātāni iti |

idam ca vyākhyānam ācāryaprabhākareṇa vyākhyātam | tat ca ayuktam anarthakam apratyākhyāya vyākhyānam kartum | katham anarthakam ? atra gaṇitaśāstre laghūpāyapradarśanārtham upāyāntarapradarśanārtham vā sūtrāntaram ārabhyate | atra anyataragandhaḥ api na asti | katham ? pūrvāryābhihitachedyakavidhinā nirjñātābhyām prathamadvitīyacāpajyārdhābhyām idam karma kriyate | tasmin dvisūtrāyatatvāt karmaṇaḥ lāghavam na asti | upāyāntaratā
ca [na] pūrvasūtrāśrayatvāta |

etasmāt na arthaḥ anena sūtreṇa | katham punar imāḥ jyāḥ pṛthak pṛthak vijñāyante ? atibāliśavākyam etat | tajjyotpatteḥ | kāṣṭhadvikāṣṭhatrikāṣṭhādijyārdhāni pratipāditāni | teṣām anyonyaviśeṣeṇa pṛthak pṛthak jyāḥ bhavanti iti agaṇitajñaḥ api ca jānāti, kim punar sāṃvatsaraḥ | tathā ca mandabuddhipratipattyartham prastīryate | tat yathā ã

225, 449, 671, 890, 1105, 1315, 1520. 1719, 1910, 2093, 2267, 2431, 2585, 2728, 2859, 2978, 3084, 3177, 3256, 3321, 3372, 3409, 3431, 3438 |

anantarānantararahitāḥ krameṇa pṛthak pṛthak jyāḥ ã

225, 224, 222, 219, 215, 210, 205, 199, 191, 183, 174, 164, 154, 143, 131, 119, 106, 93, 79, 65, 51, 37, 22, 7 |

etāḥ eva utkrameṇa antyāt ārabhya utkramajyāḥ || 12 ||

[ vṛttādisiddhiḥ ]

vṛttādisiddhim diṅmātrapradarśanārtham āha ã

vṛttam bhrameṇa sādhyam tribhujam ca caturbhujam ca karṇābhyām |
sādhyā jalena samabhūḥ adhaḥ ūrdhvam lambakena eva || 13 ||

vṛttam kṣetram bhrameṇa sādhyate | bhramaśabdena karkaṭakaḥ parigṛhyate | tena karkaṭena samavṛttam kṣetram parilekhapramāṇena parimīyate | tribhujam ca caturbhujam ca karṇābhyām | tribhujam kṣetram caturbhujam ca kṣetram karṇābhyām prasādhyate | tribhuja tāvat samāyāmavanau sūtram prasārya rekhām kuryāt | sā ca ã

ãããããããããããããããã
parilekhaḥ 30

atra ubhayāgravyavasthitena karkaṭakena matsyam utpādayet | etadvaktrapucchaniṣkrāntāparasūtram avalambakaḥ |

parilekhaḥ 31

asya agre sūtrasya ekam agram nidhāya dvitīyāgram bhūmyagre niścalam nidhāya rekhām kuryāt | dvitīyāgre api tathā eva | evam te karṇasūtre | tābhyām karṇasūtrābhyām prasādhitam tribhujam ã

parilekhaḥ 32

caturbhuje iṣṭacaturbhuja[karṇa]tulyam sūtram tiryak prasārayet | tat ca sūtram ã

parilekhaḥ 33

dvitīyam ca etat madhyajanitasvastikam tiryak eva prasāryate | tathā ca karṇasūtre

parikekhaḥ 34

etayoḥ pārśvāni pūritāni, caturaśrakṣetram niṣpannam |

parilekhaḥ 35

sādhyā jalena samabhūḥ | samabhūḥ jalena sādhyate | tat yathā ã cakṣuḥsūtrasamīkṛtāyāmavanau trikāṣṭhopari nirvāte jalakumbham nidhāya adhaḥ suṣiram kuryāt, yathā tat udakam ekarūpayā dhārayā sravati | tat prasrutam ambhaḥ samantāt parivartulam yatra prayāti sā bhūḥ samā, yatra tat ambhaḥ vṛttam bhaṅktvā pratiṣṭhate tat nimnam, yatra na avagāhate tat unnatam iti | adhaḥ ūrdhvam lambakena eva | adhaḥ upalakṣitasya yaḥ ūrdhvapradeśaḥ saḥ
avalambakena eva sādhyate | ūrdhvapradeśasya vā yaḥ adhaḥpradeśaḥ asau api avalambakena eva | avalambakaḥ ca gurudravyaikāgrāsaktam sūtram iti || 13 ||

[ svavṛttaviṣkambhārdham ]

svavṛttaviṣkambhārdhānayanārtham āha ã

śaṅkoḥ pramāṇavargam chāyāvargeṇa saṃyutam kṛtvā |
yat tasya vargamūlam viṣkambhārdham svavṛttasya || 14 ||

[ śaṅkoḥ ākāraprakāravivecanam ]

atra śaṅkoḥ ākārapramāṇayoḥ vipravadante sāṃvatsarāḥ | kecit tāvat āhuḥ ã dvādaśāṅgulaśaṅkuḥ mūlatribhāge caturaśraḥ, madhyatribhāge tryaśriḥ, uparitribhāge śūlākāraḥ iti | sūkṣmatvāt vigrahasya sūkṣmayā ekayā koṭyā chāyāgrasya sulakṣyatvāt śeṣaiḥ ca duḥsampādatvāt iti tat ca na | śūlāgrasya avalambakasya vinyāsābhāvāt ṛjutā eva duḥsampādyā | tadabhāvāt sarvaguṇābhāvaḥ | gopucchākṛtivṛttodaraḥ tu bhraṣṭāvalambakatvena eva pratyākhyātā
|

apare āhuḥ ã caturaśraḥ caturdiśam avalambakasādhanasambhavāt koṭidvayena chāyāgrahaṇāt abhīṣṭakoṭyām diggrahaṇasiddhiḥ iti | etat api yujyate, kintu tādṛśasya samprati śilpinaḥ samacaturaśrakṣetrasampādinaḥ durlabhatvāt yadi api svabhyastavidyaḥ kaścit kadācit sambhavet, tathā api pratikṣaṇam sūryasya abhimukhasthāpanāt punar punar śaṅkoḥ mukhacālanam kartavyam | tathā ca atisūkṣmadṛśaḥ tāvatā abhīṣṭacchāyātikrāntā syāt iti doṣaḥ, etasmāt
parityājyaḥ ayam api śaṅkuḥ | anena eva sarvatra śaṅkavaḥ prayuktāḥ |

āryabhaṭīyāḥ svamatam abhininiṣṭhāpayiṣavaḥ vyāvarṇayanti | tat yathā ã praśastadārumayaḥ hi asuṣiraḥ rājigranthavraṇavarjitaḥ bhramasiddhaḥ mūlamadhyāgrāntarālatulyavṛttaḥ na alpavyāsaḥ na alpāyāmaḥ ca praśastaḥ | tribhiḥ caturbhiḥ vā avalambakaiḥ asya ṛjusthitiḥ sādhayitavyā | śaṅkoḥ madhyasūtrasya asiddhatvāt avalambakasthitiḥ api duḥsampādya iti ataḥ śaṅkumadhyasūtrasādhanam pradarśyate | tat yathā ã śaṅkumucce pradeśe niścalam nidhāya
avalambakena śaṅkumūlamastakayoḥ madhye vijñāya tadagrasaktam sūtram prasārya ubhayapārśve ca lekhe kuryāt | etat ubhayapārśvamadhyalekhe, tataḥ punar api karkaṭakena lohena mūlāgramadhyasūtrābhyām matsyam utpādya śeṣamadhyalekhāsādhanam | nanu ca atra api doṣaḥ asti eva, sarvadikṣu tanmastakasya chāyāgrasya vipulavṛttatvāt chāyāmadhyam durlakṣyam | tena ca vinā ādigrahaṇābhāvaḥ iti | na eṣaḥ doṣaḥ | śaṅkoḥ upari kendre viṣkambhārdhādhikānyā
samavṛttā śalākā madhyaprasādhinī lohī dārvī vā kriyate | tadā ādigrahaṇamadhyaparijñānam ca bhaviṣyati iti | athavā prājñasya avalambakasūtreṇa pūrvavinyastena eva kiñcit utkṣiptena madhyaparijñānam | atha aṅgulavibhāgāt tīkṣṇena śastreṇa manāk śakalitam kṛtam | anyathā hi pramāṇagrahaṇam anarthakam syāt | tasmāt yatheṣṭapramāṇaḥ śaṅkuḥ dvādaśāṅgulaḥ iti suprasiddham aṅgīkṛtya ucyate | uddeśakeṣu etat pratipādayiṣyāmaḥ | yāvat yāvat ayam pṛthuḥ
guruḥ ca bhavati tāvat tāvat vāyunā na eva cālyate, yāvat yāvat ca dīrghaḥ bhavati tāvat tāvat ca aṅgulāvayavāḥ sūkṣmāḥ suparijñātāḥ bhavanti | tasmāt pṛthugurudīrgheṣu ādaraḥ kāryaḥ iti abhihitaḥ śaṅkoḥ ākāraḥ |

[ śaṅkupramāṇavivecanam ]

idānīm pramāṇam upadekṣyāmaḥ | kecit āhuḥ ã ardhahastaḥ dvādaśadhā vibhaktaśarīraḥ iti | na eṣaḥ niyamaḥ | kintu abhīṣṭasaṅkhyāpravibhaktaśarīraḥ abhīṣṭasaṅkhyāpravibhaktaḥ iti arthaḥ | yatra pramāṇagrahaṇam kṛtam, tatra api samāṅgulavibhāge kendravibhāge ca kauśalam abhyasanīyam |

[ śloka-vyakhyā ]


śaṅkoḥ pramāṇavargam, śaṅkoḥ ittham prapañcatapramāṇasya pramāṇagrahaṇam aniyatapramāṇapratipādanārtham iti uktam | yadi śaṅkoḥ niyatam eva pramāṇam syāt tadā śaṅkoḥ vargam iti iyatā api ucyamāne tanniyatapramāṇaḥ eva pratipattiḥ | pramāṇasya vargaḥ pramāṇavargaḥ, tam pramāṇavargam | chāyāvargeṇa, chāyāyāḥ vargaḥ chāyāvargaḥ, tena chāyāvargeṇa | saṃyutam kṛtvā, ekīkṛtya iti arthaḥ | yat tasya vargamūlam, tasya saṃyuktasya rāśeḥ
vargamūlam yat, tat svavṛttaviṣkambhārdham bhavati | kim tat vṛttam yasya idam viṣkambhārdham iti ucyate ? tat mūlatulyena karkaṭakena ālikhitasya vṛttasya tat viṣkambhārdham | yadi evam sarve eva saṃkhyāviśeṣaḥ svavṛttaviṣkambhārdham bhavati | na eṣaḥ doṣaḥ | yadi sarvasaṅkhyāviśeṣaḥ svavṛttaviṣkambhārdham bhavati eva, kim naḥ chinnam ? atra punar śaṅkupramāṇacchāyāvargayogamūlam svaviṣkambhārdham viśiṣṭam eva parigṛhyate, tena anyasya
svavṛttaviṣkambhārdhasya grahaṇam na eva atra prasajyate | prasakte ca doṣaparihāraḥ vā vidhīyate | atra ca svavṛttaviṣkambhārdhagrahaṇam trairāśikaprasiddhyartham ã yadi asya svavṛttaviṣkambhārdhasya ete śaṅkucchāye tadā golaviṣkambhārdhasya ke iti śaṅkucchāye labhyete | tau eva viṣuvati avalambakākṣajye iti ucyate |

uddeśakaḥ ã

pañcanavārdhacaturthā chāyā dṛṣṭā kṣitau samāyām tu |
viṣuvan madhye sūtre śaṅkoḥ dvādaśavibhaktasya || 1 ||

nyāsaḥ ã śaṅkuḥ 12, chāyā 5; śaṅkuḥ 12, chāyā 9; śaṅkuḥ 12, chāyā
3
1
2

karaṇam ã śaṅkucchāyayoḥ vargau 144, 25, ekatra 169 | asya mūlam svavṛttaviṣkambhārdham | tat ca idam 13 | etasya kṣetrasya nyāsaḥ ã

parilekhaḥ 36

svavṛttaviṣkambhārdham nāma chāyāgrāt ārabhya śaṅkumastakaprāpi sūtram | tatsūtrānusāreṇa bhūmau dṛṣṭim nidhāya śaṅkumastakāsaktam vivasvantam paśyati | akṣajyā ānayane trairāśikasthāpanā ã 13 | 5 | 3438 | labdham akṣajyā 1322 | eṣā bhujā, vyāsārdham karṇaḥ, bhujākarṇavargaviśeṣamūlam avalambakaḥ 3174 | trairāśikena api 13 | 12 | 2328 | labdham avalambakaḥ 3174 | apare api atra kṣetraviśeṣāḥ | trairāśike vācaḥ yuktiḥ ã yadi asya
svavṛttaviṣkambhārdhasya chāyātulyā bhujā śaṅkutulyaḥ avalambakaḥ tadā asya golavyāsārdhasya kau bhujau alambau iti | chāyayā ghaṭikānayane, madhyāhne chāyayā ca sūryānayane svavṛttaviṣkambhārdhasya ayam eva vidhiḥ | kintu chāyayā ghaṭikānayane śaṅkunā kāryam iti śaṅkuḥ eva ānīyate | samamaṇḍalachāyayā sūryānayane sa eva | madhyāhnacchāyayā sūryānayane natajyayā prayojanam iti chāyā eva ānīyate |

śeṣayoḥ api svavṛttaviṣkambhārdhe 15 |
12
1
2 |
trairāśikena eva akṣajyāvalambakau 2063, 2750; 963, 3300 |

uddeśakaḥ ã

pañcadaśāṅgulaśaṅkoḥ pādena yutā ṣaḍaṅgulā chāyā |
viṣuvat dinamadhyāhne vācyā akṣajyā avalambakau ca atra || 2 ||


nyāsaḥ ã śaṅkuḥ 15, chāyā
6
1
4 |
āgatam svavṛttaviṣkambhārdham
16
1
4 |
anena svavṛttaviṣkambhārdhena āgatau akṣajyau alambakau 1322, 3174 |

uddeśakaḥ ã

triṃśat pramāṇaśaṅkoḥ ṣoḍaśa dṛṣṭā yadā aṅgulacchāyā |
madhyāt kiyat gataḥ arkaḥ vitatamayūkhaḥ tataḥ vācyaḥ || 3 ||

nyāsaḥ ã śaṅkuḥ 30, chāyā 16 | āgatam svavṛttaviṣkambhārdham 34 | labdham tadakṣajyā 1618
|| 14 ||

[ pradīpacchāyākarma ]

pradīpacchāyākarma āha ã

śaṅkuguṇam śaṅkubhujāvivaram śaṅkubhujayoḥ viśeṣahṛtam |
yat labdham tā chāyā jñeyā śaṅkoḥ svamūlāt hi || 15 ||

śaṅkuḥ guṇaḥ yasya tat śaṅkuguṇam | kim tat iti āha ã śaṅkubhujāvivaram | bhujāśabdena pradīpocchrāyaḥ ucyate, pradīpocchrāyasya śaṅkoḥ ca yat antarālam tat śaṅkubhujāvivaram, tat śaṅkuguṇam | śaṅkubhujayoḥ viśeṣahṛtam śaṅkoḥ pradīpocchrāyasya yaḥ viśeṣaḥ sa śaṅkubhujayoḥ viśeṣaḥ, tena hṛtam bhaktam | yat labdham sā chāyā śaṅkoḥ tasya eva svamūlāt tasya eva śaṅkoḥ mūlāt sā chāyā labhyate |

uddeśakaḥ ã

yaṣṭipradīpamūlāt dvāsaptatyucchritāt aśītyām ca |
triṃśatkādviṃśatyām sthitasya śaṅkoḥ vada cchāye || 1 ||

nyāsaḥ ã

parilekhaḥ 37

śaṅkubhujāvivaram 80, etat śaṅkuguṇam 960; bhujā 72, śaṅkuḥ 12, etayoḥ viśeṣaḥ 60, anena hṛtam śaṅkuguṇam śaṅkubhujāvivaram, labdhā chāyā 16 |

dvitīyoddeśakanyāsaḥ ã

parilekhaḥ 38

pūrvakaraṇena eva labdhā chāyā
13
5
3 |
etat karma trairāśikam | katham ? śaṅkutaḥ adhikāyāḥ uparibhujāyāḥ yadi śaṅkubhujāntarālapramāṇam chāyā labhyate tadā śaṅkunā kā iti chāyā labhyate |

viparītakarmaṇā uddeśakaḥ ã

chāyā ṣoḍaśa dṛṣṭā dvāsaptatyucchritasya dīpasya |
mūlam kiyatā śaṅkoḥ dvādaśakasya tvayā vācyam || 2 ||

nyāsaḥ ã

parilekhaḥ 39

karaṇam ã śaṅkubhujāntareṇa anena 60 chāyā labdhā, tena "bhāgaharāḥ te bhavanti guṇakārāḥ" [gaṇitaí, 28 ] iti chāyā 16, guṇitā jātā 960; etat eva "śaṅkuguṇam śaṅkubhujāvivaram" atra api śaṅkuḥ guṇakāraḥ āsīt iti "guṇakārā bhāgaharā" [ gaṇita í, 28 ] iti śaṅkunā 12 hṛtam śaṅkubhujāvivaram labdham | tat ca 80 |

uddeśakaḥ ã

yaṣṭipradīpamūlāt pañcāśadvivarasaṃsthitaḥ śaṅkuḥ |
tasya cchāyā paṅktiḥ vācyaḥ tasmin kiyān dīpaḥ || 3 ||

nyāsaḥ ã

parilekhaḥ 40

karaṇam ã "śaṅkuguṇā koṭī sā chāyābhaktā bhujā bhavati" [gaṇitaí, 16 ] iti vakṣyamāṇakaraṇena śaṅkubhujāvivarayuktacchāyā koṭiḥ bhavati iti | śaṅkubhujāvivaram 50, chāyā 10, ekatra 60, etat śaṅkuguṇam 720, chāyābhaktam bhujāpramāṇam 72 || 15 ||
[ śaṅkucchāyādvayena dīpocchrāyāpasārajñānam ]

anirjñātadīpocchrāyāvasānayoḥ śaṅkucchāyādvayena ānayanam āha ã

chāyāguṇitam chāyāgravivaram ūnena bhājitam koṭī |
śaṅkuguṇā koṭī sāJchāyābhaktā bhujā bhavati || 13 ||

chāyāguṇitam chāyayā guṇitam | kim chāyāguṇitam ? chāyāgravivaram, chāyāgrayoḥ vivaram chāyāgravivaram, chāyāgrāntarālabhūmiḥ iti arthaḥ | tat yathā ã anirjñātocchrāyayaṣṭipradīpāt kiyat api apasṛtya śaṅkuḥ sthāpitaḥ | tasya chāyā jñāyate eva | tacchāyāgrāt parigaṇite antare dvitīyaśaṅkuḥ, tacchāyāgrāt pūrvaśaṅkucchāyāgram iti antaram chāyāgravivaram | tadiṣṭayā prathamacchāyayā dvitīyacchāyayā vā guṇitam | ūnena bhājitam, ūnam chāyayoḥ
viśeṣaḥ, tena ūnena bhājitam | koṭī avasānabhūmiḥ | tat yadi prathamacchāyayā guṇitam tadā prathamacchāyāgrayaṣṭipradīpāntarālam bhavati, dvitīyayā chāyayā yadi tadagrayaṣṭipradīpāntarālam | śaṅkuguṇā koṭī, śaṅkuḥ guṇaḥ yasyāḥ sā iyam śaṅkuguṇā koṭī | chāyābhaktā bhujā bhavati, bhujā yaṣṭipradīpocchrāyaḥ | chāyādvayam api tatkoṭibhyām prasādhyate |

uddeśakaḥ ã

śaṅkoḥ samayoḥ dṛṣṭe kramaśaḥ daśaṣoḍaśāṅgule chāye |
agrāntaram ca dṛṣṭam triṃśat koṭībhuje vācye || 1 ||

nyāsaḥ ã

parilekhaḥ 41

karaṇam ã chāyāgravivaram 30, etat prathamacchāyāguṇitam 300; chāyayoḥ viśeṣaḥ 6, anena labdham koṭī 50; iyam eva koṭī śaṅkuguṇā jātā 600, chāyābhaktā bhujā 60 | dvitīyacchāyātaḥ api koṭī 80, bhujā sā eva 60 |

uddeśakaḥ ã

pañca sapta kramāt chāye narayoḥ tulyayoḥ smṛte |
aṣṭau agrāntaram dṛṣṭam bhujakoṭī tadā ucyatām || 2 ||

nyāsaḥ ã

parilekhaḥ 42

pūrvavat labdhā koṭī 20, bhujā 48 | dvitīyacchāyātaḥ api koṭī 28, bhujā sā eva 48 |

viṣuvat ahani gaganatala[madhya]vartini savitari samadakṣiṇottaradeśacchāyāgrāntarālayojanaiḥ chāyāviśeṣeṇa śaṅkunā [ca] kecit vivasvadavanitalāntarālayojanāni ānayanti, tat ayuktam | atra pradīpacchāyādvayakarmālāpāvatāraḥ api na upapadyate | kutaḥ ? yasmāt āha "bhūravivivaram vibhajet" [golaí, 39 ] iti | bhūḥ śaṅkuḥ, raviyojanakarṇaḥ śaṅkubhujāvivaram, sakalajagadekapradīpaḥ bhagavān bhāskaraḥ svayam eva pradīpocchrāyaḥ iti ataḥ
vivasvadavanitalāntarālayojanānayanam na ghaṭate, "bhūravivivaram" iti siddhānām eva yojanānām upadeśāt | atha savitā eva pradīpocchrāyaḥ iti savitṛviṣkambhapramāṇam ānīyate iti cet, tat ca na | yasmāt svakakṣyākarṇabhūvivarayojanaḥ gaganatalamadhyāsīnaḥ lokān dyotayan lakṣyate, tasmāt pradīpocchrāyaḥ svayam savitā [na] bhavitum arhati | atha vivasvān pradīpocchrāyaḥ, savitṛdharitrīmadhyāntarālayojanāni aśeṣāvanitalamaṇḍalavyāsapramāṇasya śaṅkoḥ
vivaram, tathā ca dvitīyasya tāvat śaṅkoḥ avasthānābhāvāt ca na yujyate | tasmāt suṣṭhu uktam "pradīpacchāyā[dvaya]karmālāpāvatāraḥ api na upapadyate " iti |

iyam ca dharitrī golākārā paṭhyate | tena tatpṛṣṭhavartinām asmākam vakratvāt paridheḥ śaṅkucchāyā bhujakoṭikarmaparikalpanā atra [na] pravartate, yataḥ salilasamīkṛte pradeśe śaṅkucchāyayā bhujākoṭikarṇakṣetrasaṃsthānam, na ca etāvatyā bhuvaḥ śakyate samīkaraṇam kartum | atha abhyupagamya idam udāhriyate ã viṣuvatī ujjayinyām dinārdhavartinī uṣṇadīdhitau chāyā pañcāṅgulā | tayā akṣaḥ labdhaḥ bhāgāḥ dvāviṃśatiḥ liptāḥ saptatriṃśat
| anena akṣeṇa laṅkojjayinyantarālayojanāni labdhāni saptāmbarayamasaṅkhyāni 207 | tataḥ ujjayinyā uttareṇa viṣuvatī eva madhyāhnacchāyā sthāneśvare saptāṅgulā | tayā ca akṣaḥ labhdaḥ bhāgāḥ triṃśat sapādāḥ | anena akṣeṇa laṅkāsthāneśvarāntarālayojanāni labdhāni śarādriyamasaṅkhyāni 275 | atra eteṣām yojanānām viśeṣaḥ aṣṭaṣaṣṭiḥ śaṅkudvayavivaram, chāyayoḥ antareṇa dvābhyām yuktā aṣṭaṣaṣṭiḥ, chāyāgravivaram saptatiḥ | atra gaṇitakarma "chāyāguṇitam
chāyāgravivaram" iti ādikarmaṇā koṭiyojanāni labhyante | taiḥ ca dvitīyacchāyayā nīyamānaiḥ laṅkāsthāneśvarāntarālayojanaiḥ eva bhavitavyam , yasmāt tasmin kāle vivasvadadhovasthitaḥ deśaḥ laṅkā | yadi vivasvān bhujā yadi vā vivasvataḥ yaḥ ucchrāyaḥ, tasmāt koṭeḥ laṅkāsthāneśavarāntarālayojanasaṅkhyānatvāt gaṇitakarma api atra na krāmati | atra ca yayā koṭyā bhujā sādhyate sā ca tāvat na siddhā, tayā asiddhayā siddhabhujā sādhyate iti etat ayuktam | anyat
ca yat chāyā dvādaśāṅgulasya śaṅkoḥ pratyakṣam asmābhiḥ upalabdhā tayā āṅgulapramāṇayā yojanaiḥ karma kriyate iti etat ca na upapadyate | atha dvādaśayojanapramāṇasya śaṅkoḥ pañcayojanā saptayojanā ca chāyā iti etat api tāvataḥ śaṅkoḥ lambakena ṛjusthitiḥ aśakyā jñātum, na ca utkṣepaṇasthāpane | chāyā ca samāyāmavanau sādhyate tāvatsu yojaneṣu nimnonnatasarit iti ādiviṣamatā tena tadavagatiḥ na śakyate | tasmāt yathā āgamasiddhau eva sahasramarīceḥ
ucchrāyaviṣkambhau | tataḥ na atra iyam gaṇitaprakriyāprakāravāgurā prasāraṇīyā iti || 16 ||

[ bhujakoṭikarṇānām sambandhaḥ ]

karṇānayanārtham āha ã

yaḥ ca eva bhujāvargaḥ koṭīvargaḥ ca karṇavargaḥ saḥ |

yaḥ ca bhujāvargaḥ yaḥ ca koṭivargaḥ etau vargau ekatra karṇavargaḥ bhavati |

uddeśakaḥ ã

tricatuṣkabhujākoṭyoḥ ṣaḍaṣṭasaṅkhyānayoḥ tayoḥ ca api |
dvādaśakanavakayoḥ ca krameṇa karṇāḥ vinirdeśyāḥ || 1 ||

nyāsaḥ ã

parilekhaḥ 43

karaṇam ã ete bhujākoṭī 3, 4; etayoḥ vargau 9, 16; ekatra karṇavargaḥ 25, asya mūlam karṇaḥ 5 | evam adhyardhāśrikṣetre āyatacaturaśrakṣetre vā karṇaḥ yojyaḥ | evam pariśiṣṭakṣetrayoḥ karṇau labdhau 10, 15 ||

[ vṛtte ardhajyāśarayoḥ sambandhaḥ ]

vṛttakṣetrāvagāhajyānayanaāya āryāpaścārdham āha ã

vṛtte śarasaṃvargaḥ ardhajyāvargaḥ sa khalu dhanuṣoḥ || 17 ||

vṛtte kṣetre, śarayoḥ saṃvargaḥ śarasaṃvargaḥ, saḥ ardhajyāvargaḥ bhavati | sa khalu dhanuṣoḥ, tayoḥ eva dhanuṣoḥ ardhajyāvargaḥ bhavati |

uddeśakaḥ ã

kṣetre daśāviṣkambhe dvikāṣṭasaṅkhyau śarau mayā dṛṣṭau |
tatra eva navaikamitau ardhajye tu kramāt vācye || 1 ||

nyāsaḥ ã

parilekhaḥ 44

karaṇam ã etau dvau śarau 2, 8 | etayoḥ saṃvargaḥ ardhajyāvargaḥ 16 | asya mūlam 4, iyam ardhajyā | dvitīyoddeśake api labdhā ardhajyā 3 |

atra eva śyenamūṣikoddeśān vyāvarṇayanti | tat yathā ã ardhajyā bhujā, ardhajyāmaṇḍalakendrāntarālam koṭiḥ, tadvargayogamūlam karṇaḥ maṇḍalavyāsārdham | tat tu pradarśyate ã

nyāsaḥ ã

parilekhaḥ 45

iyam ardhajyā śyenasthānocchrāyaḥ, ardhajyāparidhyantarālam mūṣikapracārabhūmiḥ, viṣkambhārdham karṇaḥ śyenamārgaḥ | maṇḍalakendram mūṣikavadhapradeśaḥ | tatra śyenasthānocchrāyaḥ ardhajyā iti tadvargaḥ, mūṣikapracārabhūmiḥ śaraḥ iti tena vibhajyate, labdham dvitīyaḥ śaraḥ | tena "antarayuktam hīnam" [śloí 24 ] iti etam kṛtvā labdham mūṣikāvāsaprāpyabhūmiḥ śyena[gati]karṇapramāṇam ca | yaḥ eva dvitīyaḥ mahāśaraḥ sa eva vaṃśabhaṅgapade
ardhatryaśrikṣetrākāreṇa vyavasthitaḥ | tat ca pradarśitam | evam gaṇitam bījamātram upadiṣṭam |

[ uddeśakaḥ ] ã

dvādaśahastocchritasya prākārasya upari śyenaḥ vyavasthitaḥ | tena prākāramūlāt caturviṃśatihastaniṣkrāntaḥ mūṣikaḥ [dṛṣṭaḥ, tena] mūṣikena ca śyenaḥ | tatra mūṣikaḥ tadbhayāt prākārāvasthitam ātmīyālayam drutataram prasthitaḥ antare śyenena karṇagatinā vyāpāditaḥ | tatra icchāmaḥ jñātum [ki]yat antaram ākhunā prāptam, kiyat vā śyenena āyātam iti || 2 ||

nyāsaḥ ã

parilekhaḥ 46

karaṇam ã śyenocchrāyavargaḥ 144, etat anena mūṣikapracārabhūmipramāṇena 24 vibhajya labdham 6, anena antareṇa mūṣikapracārabhūmiḥ yuktā 30, apacitā 18 | etayoḥ ardham śyenagatiḥ mūṣikāvāsāntarālam ca yathākrameṇa 15, 9.

uddeśakaḥ ã

aṣṭādaśakocchrāye śyenaḥ stambhe sthitaḥ hi ākhuḥ |
āvāsāt niṣkrāntaḥ tu ekāśītyā bhayāt śrayenāt ||
gacchan ālayadṛṣṭiḥ krūreṇa nipātitaḥ tataḥ mārge |
kiyatā prāpnoti bilam śyenagatiḥ vā tadā vācyam || 3 ||

nyāsaḥ ã

parilekhaḥ 47

labdham ākhoḥ āgatabhūmiḥ
8
1
2 ,
śyenagatiḥ

42
1
2 .

anena eva prakāreṇa vaṃśabhaṅgoddeśakaḥ ã

aṣṭādaśakocchrāyaḥ vaṃśaḥ vātena pātitaḥ mūlāt |
ṣaḍgatvā asau patitaḥ tribhujam kṛtvā kva bhagnaḥ syāt || 4 ||

nyāsaḥ ã

vaṃśaḥ 15, mūlāt yaḥ apasāraḥ tatpramāṇam ardhajyā 6, tasya vargaḥ 36, vaṃśapramāṇena anena 18 bhaktaḥ labdham 2, pūrvavat "antarayuktam hīnam dalitam" [ gaṇitaí 24 ] iti vaṃśaśakale 10, 8.

parilekhaḥ 48

uddeśakaḥ ã

ṣoḍaśahastaḥ vaṃśaḥ pavanena nipātitaḥ svamūlāt tat |
aṣṭau gatvā patitaḥ kasmin bhagnaḥ marutvataḥ vācyaḥ || 5 ||

nyāsaḥ ã

parilekhaḥ 49

labdhe vaṃśaśakale 10, 6.

kamaloddeśakeṣu dṛśyakamalapramāṇam ekaḥ śaraḥ | kamalanimajjanabhūmiḥ ardhajyā | atra pūrvavat ardhajyāvarge śarahṛte mahāśaraḥ labhyate tatra dṛśyakamalasaṃkramaṇena jalapramāṇam kamalapramāṇam ca |

uddeśakaḥ ã

kamalam jalāt pradṛśyam vikasitam aṣṭāṅgulam nivātena |
nītam majjati haste śīghram kamalāmbhasī vācye || 6 ||

nyāsaḥ ã

parilekhaḥ 50

dṛśyakamalasya [pramāṇam] 8, nimajjanabhūmiḥ 24 |

karaṇam ã ardhajyāyāḥ caturviṃśateḥ vargaḥ 576, tat dṛśyakamalena aṣṭābhiḥ bhāgalabdham 72 | etat dṛśyakamalayuktam 80, vihīnam ca 64 | ete dalite kamalapramāṇam jalapramāṇam ca 40, 32 |

uddeśakaḥ ã

aṅgulaṣaṭkam kamalam majjati hastadvayam gatam mūlāt |
icchāmi tatra boddhum paṅkajam ambhaḥpramāṇam ca || 7 ||

nyāsaḥ ã

parilekhaḥ 51

dṛśyam 6, nimajjanabhūmiḥ 48 | labdham pūrvavat paṅkajapramāṇam 195, ambhaḥ pramāṇam 189.

matsyabakoddeśakeṣu api evam eva āyatacaturaśrakṣetrasya ekaḥ bāhuḥ ardhajyā, bāhudvayam mahāśaraḥ, śeṣam mūṣikoddeśakavat karma |

uddeśakaḥ ã

ṣaḍdvādaśikā vāpī tasyām pūrvottare sthitaḥ matsyaḥ |
vāyavye koṇe syāt bakaḥ sthitaḥ tadbhayāt tūrṇam ||
bhitvā vāpīm matsyaḥ karṇena gataḥ diśam tataḥ yāmyām |
pārśvena āgatya hataḥ bakena vācyam tayoḥ yātam || 8 ||

nyāsaḥ ã

parilekhaḥ 52


bakamatsyakaraṇam ã vāpīpārśvam ardhajyā iti tasya vargaḥ 36, pārśvadvayam mahāśaraḥ iti jātam 18 | anena bhāgalabdham 2 | etena aṣṭādaśabhiḥ saṃkramaṇena labdham matsyabakagatipramāṇam vāpīpārśvaśeṣaḥ ca 10, 8 | pārśvaśeṣe pārśvapatite śeṣaḥ dakṣiṇāparakoṇaprāptiḥ matsyasya |
uddeśakaḥ ã

dvādaśadaśikā vāpī hi āgneyasthaḥ bakaḥ atha matsyaḥ api |
aiśānyām aparāśāgataḥ hataḥ asau kiyat vācyam || 9 ||

nyāsaḥ ã

parilekhaḥ 53

pūrvavat labdham dakṣiṇāparakoṇāt bakena gatam
3
3
11 |
paścimabāhoḥ anupraviṣṭamatsyagatiḥ
8
8
11 |
vilomabījakaraṇena etat sarvam anuṣṭhitam |

pratyayakaraṇam ca sarveṣu eva kṣetreṣu "yaḥ ca eva bhujāvargaḥ koṭīvargaḥ ca karṇavargaḥ saḥ" [gaṇitaí, 17 ] iti anena eva iti || 17 ||

[ vṛttāvagāhaśarajñānam ]

vṛttāvagāhaśarānayanāya āha ã

grāsone dve vṛtte grāsaguṇe bhājayet pṛthaktvena |
grāsonayogalabdhau saṃpātaśarau parasparataḥ || 18 ||

grāsena ūne grāsone | ke ? dve vṛtte, grāhyagrāhakamaṇḍaladvayam | grāsaguṇe, grāsaḥ guṇaḥ yayoḥ te grāsaguṇe | bhājayet pṛthaktvena, ekaikam | kena ? grāsonayogalabdhau | grāsonayoḥ yogaḥ grāsonayogaḥ, tayoḥ eva vṛttayoḥ grāsavivarjitayoḥ samāsaḥ ; tena grāsonayogena labdhau grāsonayogalabdhau | sampāte śarau sampātaśarau, avagrāhaśarau iti yāvat | parasparataḥ, anyonyataḥ | yasmāt mahāviṣkambhasya alpaḥ śaraḥ mahatvāt maṇḍalasya, alpavyāsasya
mahān śaraḥ | yasmāt alpasya maṇḍalasya alpaḥ api avayavaḥ ativakraḥ upalabhyate, na tathā mahataḥ | tasmāt tau saṃpātaśarau parasparataḥ bhavataḥ |

uddeśakaḥ ã

aśītiviṣkambhatamomayena dvātriṃśat indoḥ sthagitā yadā aṣṭau |
jñātum tat icchāmi śarau kiyantau rāhoḥ atha indoḥ paripūrṇamūlaiḥ || 1 ||

nyāsaḥ ã

parilekhaḥ 54

karaṇam ã grāsone dve vṛtte 72, 24 | grāsaguṇe 576, 192 | grāsonayogaḥ 96 | anena labdhau śarau candramasaḥ 6, rāhoḥ 2, parasparataḥ iti || 18 ||

[ śreḍhīgaṇitam ]

atha idānīm śreḍhīgaṇitānayanāya āha ã

iṣṭam vyekam dalitam sapūrvam uttaraguṇam samukham madhyam |
iṣṭaguṇitam iṣtadhanam tu athavā ādyantam padārdhahatam || 19 ||

iṣṭam, īpsitam | vigatam ekena vyekam | dalitam, ardhitam | sapūrvam, iṣṭāt padāt yāni prāgavasthitāni [ padāni ] tāni pūrvaśabdena ucyante, saha pūrveṇa vartate iti sapūrvam | uttaraḥ guṇaḥ yasya taduttaraguṇam | samukham, mukhamādiḥ, saha mukhena vartate iti samukham | madhyadhanam bhavati | iṣṭaguṇitam, iṣṭena guṇitam iṣṭaguṇitam | iṣṭadhanam, iṣṭasya gacchasya dhanam bhavati |

atra bahūni sūtrāṇi muktakavyavasthitāni, teṣām yathāsaṃyogam sambandhaḥ | "iṣṭam vyekam dalitam uttaraguṇam samukham" iti madhyadhanānayanārtham sūtram | "madhyam iṣṭaguṇitam iṣṭadhanam" iti gacchadhanānayanārtham | "iṣṭam vyekam sapūrvam uttaraguṇam samukham" iti antyopāntyādidhanānayanārtham | "iṣṭam vyekam dalitam sapūrvam uttaraguṇam samukham iṣṭaguṇitam iṣṭadhanam" iti avāntarayatheṣṭapadasaṅkhyānayanārtham | evam
etāni pādonayā āryayā pratibaddhāni | tāni yathākrameṇa uddeśakeṣu eva pratipādayiṣyāmaḥ |

uddeśakaḥ ã

ādiḥ dvitayam dṛṣṭam śreḍhyāḥ pravadanti ca uttaram trīṇi |
gacchaḥ pañca niruktaḥ madhyāśeṣe dhane brūhi || 1 ||

nyāsaḥ ã ādiḥ 2, uttaram 3, gacchaḥ 5 |

karaṇam ã iṣṭam gacchaḥ 5, vyekam 4, dalitam 2, uttaraguṇam 6, samukham 8, etat madhyadhanam | etat eva iṣṭagacchena guṇitam sarvadhanam jātam 40 |

uddeśakaḥ ã

aṣṭāvādiḥ yasyāḥ pañca pravadanti ca uttaram śreḍhyāḥ |
gacchaḥ aṣṭādaśa dṛṣṭaḥ madhyāśeṣe dhane vācye || 2 ||

nyāsaḥ ã ādiḥ 8, uttaram 5, gacchaḥ 18 |

pūrvavat labdham madhyadhanam
50
1
2,
sarvadhanam 909 |

antyopāntyādidhanānayane uddeśakaḥ ã

ekādaśottarāyāḥ saptādeḥ pañcaviṃśatiḥ gacchaḥ |
tatra antyopāntyadhane vada śīghram viṃśateḥ ca kiyat || 3 ||

nyāsaḥ ã ādiḥ 7, uttaram 11, gacchaḥ 25 |

karaṇam ã iṣṭam pañcaviṃśatiḥ 25, pūraṇam padam ekam iti ekam rūpam 1, etat eva vyekam śūnyam 0, etat eva sapūrvam iti śūnyena kṣiptā caturviṃśatiḥ 24, uttaraguṇam 264, samukham 271, etat antyadhanam | upāntyadhanānayane atra pūrvāṇi padāni trayoviṃśatiḥ 23 | etaiḥ pūrvakaraṇena upāntyadhanam labdham 260 | viṃśateḥ tu pūrvapadāni ekonaviṃśatiḥ | etaiḥ pūrvavat viṃśatitamasya padasya dhanam 216 |

avāntare yatheṣṭapadasaṅkhyādhanānayane uddeśakaḥ ã

dvyāditryuttarasaṅkhyam dine dine kārtike kramāt māse |
pradadāti mahīpālaḥ pañcadaśāhe gate vipraḥ ||
brahmiṣṭhaḥ samprāptaḥ tasmai dattā daśāhadhanasaṅkhyā |
pañcadinotthā anyasmai kathaya dhanam kim tayoḥ tatra || 4 ||

nyāsaḥ ã ādiḥ 2, uttaram 3, gacchaḥ 30| atra pañcadaśāhe gate brahmiṣṭhaḥ āgataḥ tasmai ṣoḍaśāhāt prabhṛti yat upacitam daśāhadhanam tat dattam iti daśa 10 iṣṭam, vyekam iti jātam 9, dalitam iti
4
1
2,
etat sapūrvam iti
19
1
2
uttaraguṇitam iti
58
1
2,
samukham iti
60
1
2,
iṣṭaguṇitam iṣṭadhanam iti daśaguṇitam jātam 605 | dvitīyasya api 415 |

uddeśakaḥ ã

pañcadaśādiḥ yasmin uttaram aṣṭādaśa ucyate gacchaḥ |
triṃśat madhyadaśānām dhanasaṅkhyām gaṇyatām śīghram || 5 ||

nyāsaḥ ã

[ ādiḥ ] 15, uttaram 18, gacchaḥ 30, daśasu vyatirikteṣu ca śeṣeṣu madhyasthitāni padāni 10 | labdham pūrvakaraṇena 2760 |

sarvadhanānayane upāyāntaram punar api āryāpādena āha ã

tu athavā ādyantam padārdhahatam |

athavā ayam aparaḥ prakāraḥ | ādiḥ ca antaḥ ca ādyantam | ādiśabdena ādidhanam parigṛhyate, antaśabdena antyadhanam | tat ādyantam | padam gacchaḥ, tasya ardham padārdham, padārdhena hatam padārdhahatam | tat ādyantam padārdhaguṇitam iṣṭadhanam iti anuvartanāt iṣṭadhanam bhavati |

uddeśakaḥ ã

pañcabhiḥ ādyaḥ śaṅkhaḥ pañconaśatena yaḥ bhavet antyam |
ekādaśaśaṅkhānām yat tat mūlyam tvam ācakṣva || 6 ||

nyāsaḥ ã

ādiśaṅkhamūlyam 5, antyasya 95, śaṅkhāḥ 11 |

karaṇam ã ādyantadhane 100, padārdham
5
1
2
anena guṇitam sarvaśaṅkhamūlyam 550 |

uddeśakaḥ ã

ādidhanam ekam uktam hi antyadhanam procyate śatam sadbhiḥ |
padam api tāvat proktam sarvadhanam tat kiyat dṛṣṭam || 7 ||

nyāsaḥ ã

ādidhanam 1, antyadhanam 100, gacchaḥ api etat eva 100 | sarvadhanam pūrvavat 5050 || 19 ||

[ gacchajñānam ]

gacchānayanārtham āha ã

gacchaḥ aṣṭottaraguṇitāt dviguṇādyuttaraviśeṣavargayutāt |
mūlam dviguṇādyūnam svottarabhajitam sarūpārdham || 20 ||

gacchaḥ iti anena [pa]dadhanam parigṛhyate | aṣṭottaraguṇitāt aṣṭābhiḥ uttareṇa ca guṇitam aṣṭottaraguṇitam | tasmāt aṣṭottaraguṇitāt | dviguṇādyuttaraviśeṣavargayutāt, dviguṇaḥ ca asau ādiḥ ca dviguṇādiḥ, dviguṇādeḥ uttarasya ca viśeṣaḥ dviguṇādyuttaraviśeṣaḥ, dviguṇādyuttaraviśeṣasya vargaḥ dviguṇādyuttaraviśeṣavargaḥ, dviguṇādyuttaraviśeṣavargeṇa yutam dviguṇādyuttaraviśeṣavargayutam, tasmāt dviguṇādyuttaraviśeṣavargayutāt gacchadhanāt
[sarvadhanāt] aṣṭottaraguṇitāt mūlam, dviguṇādyūnam dviguṇaḥ ca asau ādiḥ ca dviguṇādiḥ, tena dviguṇādinā ūnam dviguṇādyūnam, svottareṇa bhajitam svottarabhajitam, saha rūpeṇa vartate iti sarūpam, ardham dalitam, gacchaḥ bhavati |

uddeśakaḥ ã

ādiḥ pañca proktaḥ saptākhyam ca uttaram bhavet śreḍhyā |
pañconaśatam dravyam gacchaḥ vācyaḥ kiyān tasya || 1 ||

nyāsaḥ ã

ādiḥ 5, uttaram 7, sarvadhanam 95 |

karaṇam ã gacchadhanāt aṣṭottaraguṇitāt iti gacchadhanam aṣṭābhiḥ uttareṇa ca guṇitam jātam 5320 | dviguṇaḥ ādiḥ 10, etat uttaraviśeṣitam 3, etasya vargaḥ 9, anena yuktam jātam 5329, etasmāt mūlam 73, dviguṇādyūnam 63, svottareṇa anena 7 bhajitam 9, sarūpam 10, ardham gacchaḥ 5 |

uddeśakaḥ ã

navakāṣṭau vṛddhimukhe yatra yat kīrtyate dhanam kramaśaḥ |
rāmāṣṭaśaram dṛṣṭam padapramāṇam tvayā vācyam || 2 ||

nyāsaḥ ã

ādiḥ 8, uttaram 9, gacchadhanam 583 | pūrvavat labdham padapramāṇam 11 || 20 ||

[ citighanajñānam ]

saṅkalanāsaṅkalanānayanāya āha ã
ekottarādyupaciteḥ gacchādyekottaratrisaṃvargaḥ |
ṣaḍbhaktaḥ sa citighanaḥ saikapadaghanaḥ vimūlaḥ vā || 20 ||

uttaram ca ādiḥ ca uttarādī | ekam uttarādī yasyāḥ saikottarādiḥ | ekottarādiḥ ca asau upacitiḥ ca ekottarādyupacitiḥ | upacitiḥ śreḍhī ekottarāditvena viśeṣyate | sa eva ekottarādyupacitiḥ saṅkalanā iti ucyate | tasyāḥ ekottarādyupaciteḥ saṅkalanāsaṃjñitāyāḥ gacchāt prabhṛti ekottaratrisaṃvargaḥ ekottarāṇām trayāṇām gacchādeḥ samvargaḥ | tat yathā ã gacchaḥ, sa ekottaram, punar api ekottaram | trayāṇām gacchādeḥ saṃvargaḥ | tat yathā ã gacchaḥ, sa ekottaram,
punar api ekottaram | etat uktam bhavati ã gacchaḥ, sa eva ekottaraḥ, sa eva gacchaḥ dvyuttaraḥ, teṣām trayāṇām saṃvargaḥ, ṣaḍbhaktaḥ ṣaḍbhiḥ vibhājitaḥ, sa citighanaḥ citeḥ ghanaḥ citighanaḥ saṅkalanāsaṅkalanā iti arthaḥ | atha anyaḥ karaṇopāyaḥ ã saikapadaghanaḥ, saikam ca tatpadam ca saikapadam, saikapadasya ghanaḥ saikapadaghanaḥ, vigataḥ mūlena vimūlaḥ ṣaḍbhaktaḥ iti anuvartate | vā saikasya padasya ghanagaṇitam vā svamūlavirahitam ṣaḍbhiḥ bhaktam citighanaḥ
bhavati |

uddeśakaḥ ã

pañcānām aṣṭānām caturdaśānām ca yāḥ kramāt citayaḥ |
gacchaḥ tarāḥ trikoṇā [ rūpavidhānam ca ] me vācyam || 1 ||

nyāsaḥ ã

parilekhaḥ 55

yathākrameṇa gacchāḥ 5, 8, 14 |

karaṇam ã gacchaḥ pañca 5 | ayam ekottaraḥ 6 | punar ayam ekottaraḥ 7 | eteṣām trayāṇām saṃvargaḥ 210 | ayam ṣaḍbhaktaḥ saṅkalanāsaṅkalanā bhavati 35 |

dvitīyopāyakaraṇam ã saikapadam 6, asya ghanaḥ 216, ayam vimūlaḥ iti ṣaḍbhiḥ eva rahitaḥ 210, pūrvavat ṣaḍbhaktaḥ saṅkalanāsaṅkalanā bhavati 35 |

śeṣayoḥ api labdham yathākrameṇa 120, 560 || 21 ||

[ vargacitighanaḥ ghanacitighanaḥ ca ]

vargaghanasaṅkalanānayanāya āha ã

saikasagacchapadānām kramāt trisamvargatasya ṣaṣṭhaḥ aṃśaḥ |
vargacitighanaḥ sa bhavet citavargaḥ ghanacitighanaḥ ca || 22 ||

saha ekena vartate iti saikaḥ | saha gacchena vartate iti sagacchaḥ | anantaraprakṛtaḥ saikasagacchaḥ | padam gacchaḥ tatra saikam ca [saika] sagaccham ca padam ca saikasagacchapadāni | teṣām saikasagacchapadānām kramāt ānupūrvyāt | trayāṇām saṃvargitam trisaṃvargitam | keṣām trayāṇām ? prakṛtānām saikasagacchapadānam | ṣaṣṭhaḥ aṃśaḥ | tasya trisaṃvargitasya ṣaṣṭhaḥ aṃśaḥ ṣaṣṭhaḥ bhāgaḥ | vargacitighanaḥ sa bhavet | vargasya citiḥ vargacitiḥ vargaciteḥ
ghanaḥ vargacitighanaḥ | vargasaṅkalanā iti arthaḥ | citivargaḥ ghanacitighanaḥ ca | citeḥ vargaḥ saṅkalanāvargaḥ iti yāvat | sa eva citivargaḥ ghanacitighanaḥ bhavati |

uddeśakaḥ ã

saptānām aṣṭānām saptadaśānām caturbhujāḥ citayaḥ |
ekavidhānam vācyam padaḥ tarāḥ tāḥ hi vargākhyāḥ || 1 ||

nyāsaḥ ã

parilekhaḥ 56

karaṇam ã padam 7, saikam 8, etat eva sagaccham 15 | eteṣām trayāṇām saṃvargaḥ 840, ṣaḍbhaktaḥ vargacitighanapramāṇam 140 | śeṣayoḥ api yathākrameṇa labdham 204, 1785 |

ghanacitau uddeśakaḥ ã

caturaśraghanāḥ citayaḥ pañcacaturnavastarāḥ vinirdeśyāḥ |
ekāvaghaṭitāḥ tāḥ samacaturaśreṣṭakāḥ kramaśaḥ || 2 ||

nyāsaḥ ã

parilekhaḥ 57

parilekhaḥ 58

karaṇam ã citisaṅkalanā | sā ca "athavā ādyantam padārdhahatam" [ gaṇita í, 29 ] iti anena ānīyate | atra ādiḥ ekaḥ 1, antyadhanam pañca 5, ekatra ṣaṭ 6, padārdhena pañcānām ardhena hatam saṅkalanācitiḥ pañcānām jātā 15, asya vargaḥ ghanacitighanaḥ bhavati | sa ca 225 | śeṣayoḥ api yathākrameṇa labdham 100, 2025 || 22 ||

[ prakārāntareṇa rāśidvayasaṃvargajñānam ]

dvayoḥ rāsyoḥ saṃvargānayana upāyāntaram āha ã

samparkasya hi vargāt viśodhayet eva vargasamparkam |
yat tasya bhavati ardham vidyāt guṇakārasaṃvargam || 23 ||

samparkaḥ samāsaḥ | yena dvayoḥ rāśyoḥ samparkaḥ bhavati iti dvayoḥ eva samparkaḥ parigṛhyate | tasya samparkasya | hi pādapūraṇe | vargāt, kṛteḥ | viśodhayet eva, apanayet eva | kim iti āha ã vargasamparkam | vargīkṛtayoḥ samparkaḥ vargasamparkaḥ vargasamāsaḥ, tam vargasamparkam samparkasya vargāt viśodhayet | yat tasya bhavati ardham, tasya śuddhaśeṣasya ardham dalam yat bhavati | vidyāt, avabuddhyāt | guṇakārasaṃvargam, guṇakārayoḥ saṃvargaḥ
guṇakārasamvargaḥ, tam guṇakārasaṃvargam vidyāt |

uddeśakaḥ ã

pañcānām ca caturṇām saptanavānām ca kaḥ bhavet ghātaḥ |
aṣṭānām ca daśānām pṛthak pṛthak vācyatām śīghram || 1 ||

nyāsaḥ ã
5 7 8
4 9 10
karaṇam ã pañcānām caturṇām ca samparkaḥ 9, asya vargaḥ 81; pañcānām vargaḥ 25, caturṇām vargaḥ 16, ekatra 41, samparkavargāt imam pañcavargacaturvargasamparkam viśodhayet | tatra śeṣaḥ 40 | asya ardham pañcānām caturṇām ca saṃvargaḥ labdhaḥ 20 | śeṣayoḥ api yathākrameṇa 63, 80 || 23 ||

[ guṇya-guṇakayoḥ ānayanam ]

guṇakārayoḥ ānayanāya āha ã

dvikṛtiguṇāt saṃvargāt dvyantaravargeṇa saṃyutāt mūlam |
antarayuktam hīnam tat guṇakāradvayam dalitam || 24 ||

dvayoḥ kṛtiḥ dvikṛtiḥ, dvikṛtiḥ guṇaḥ yasya sa dvikṛtiguṇaḥ, tasmāt dvikṛtiguṇāt | kasmāt iti āha ã saṃvargāt | dvyantaravargeṇa samyutāt | dvayoḥ api antaram dvyantaram, dvyantarasya vargaḥ dvyantaravargaḥ, tena dvyantaravargeṇa saṃyutāt | dvikṛtiguṇāt saṃvargāt dvayoḥ api antaravargeṇa miśritāt yat mūlam | tat antarayuktam antareṇa yuktam antarayuktam | hīnam virahitam | tadguṇakāradvayam tasya saṃvargasya guṇakāradvayam | dalitam ardhitam |

uddeśakaḥ ã

saṃvargaḥ aṣṭau dṛṣṭaḥ vyaktam tatra antaram bhavet dvitayam |
aṣṭādaśake munayaḥ guṇakārau tau tayoḥ vācyau || 1 ||

nyāsaḥ ã saṃvargaḥ 8, antaram 2 | saṃvargaḥ 18, antaram 7 |

karaṇam ã saṃvargaḥ 8, etat dvikṛtiguṇam 32; dvyantaram 2, asya vargaḥ 4, anena saṃyuktaḥ 36 | asya mūlam 6, etat tena antareṇa yuktam 8, hīnam 4 | yathākrameṇa dalitau parasparaguṇakārau 4, 2 |

dvitīyoddeśake api guṇakārau labdhau 9, 2 |

atra guṇyaguṇakārayoḥ aviśeṣāt guṇakāradvayam iti ucyate || 24 ||


[ mūlaphalajñānam ]

mūlaphalānayanārtham āha ã

mūlaphalam saphalam kālamūlaguṇam ardhamūlakṛtiyuktam |
tanmūlam mūlārdhonam kālahṛtam svamūlaphalam || 25 ||

mūlam śatādi, phalam vṛddhiḥ, mūlasya phalam mūlaphalam | saha phalena vartate iti saphalam, ātmīyayā vṛddhyā yuktam mūlaphalam iti yāvat | kālamūlaguṇam, kālam ca mūlam ca kālamūle, kālamūle guṇau yasya mūlaphalasya tat kālamūlaguṇam mūlaphalam | ardhamūlakṛtiyuktam, [ ardham mūlasya ardhamūlam mūlārdham iti, ardhamūlasya kṛtiḥ ardhamūlakṛtiḥ, mūlakṛteḥ caturthaḥ bhāgaḥ iti ], [ardha]kṛtitvāt dvayoḥ vargeṇa iti caturvibhāgaḥ, tayā
ardhamūlakṛtyā yuktam ardhamūlakṛtiyuktam | tanmūlam, tasya eva niṣpāditasya mūlam tanmūlam | mūlārdhonam, mūlasya śatādeḥ ardhena ūnam mūlārdhonam | kālahṛtam, kālena hṛtam kālahṛtam | svamūlaphalam, svasya mūlasya phalam svamūlaphalam |

uddeśakaḥ ã

jānāmi śatasya phalam na ca kintu śatasya yatphalam saphalam |
māsaiḥ caturbhiḥ āptam ṣaḍ vada vṛddhim śatasya māsotthām || 1 ||

nyāsaḥ ã

100 0
1 4
0 6
māsaḥ 4, phalam 6 |

karaṇam ã mūlaphalam saphalam 6, kālamūlaguṇam 2400 | ardhamūlakṛtiḥ 2500, anayā yuktam 4900 | etasya mūlam 70, mūlārdhonam 20, kālahṛtam [sva]mūlaphalam jātam 5 |

pratyayakaraṇam pañcarāśikena ã yadi śatasya māsikī vṛddhiḥ pañca tadā caturbhiḥ māsaiḥ śatavṛddheḥ [pañcadhanasya] kā vṛddhiḥ iti |

nyāsaḥ ã

1 4
100 5
5 0
labdham 1 | etatsahitā śatavṛddhiḥ ṣaḍ rūpāṇi 6 |

uddeśakaḥ ã

pañcaviṃśateḥ māsikī vṛddhiḥ na jñāyate | yā pañcaviṃśateḥ māsikī vṛddhiḥ sā tena eva ardheṇa anyatra prayuktā, saha vṛddhyā pañcabhiḥ māsaiḥ dṛṣṭā rūpatrayam pañcabhāgonam | tatra icchāmaḥ jñātum kā pañcaviṃśateḥ māsikī vṛddhiḥ, kā vā pañcaviṃśativa[ṛ]ddheḥ pañcamāsaprayuktāyā vṛddhiḥ iti || 2 ||

nyāsaḥ ã

25 0
1 5
0 2
4
5

labdham pūrvakaraṇena pañcaviṃśateḥ māsikī vṛddhiḥ 2, pañcaviṃśativṛddheḥ ca pañcānām māsānām vṛddhiḥ
0
4
5 |

uddeśakaḥ ã

śatasya māsikī vṛddhiḥ na jñāyate | kintu śatavṛddhiḥ anyatra prayuktā pañcabhiḥ māsaiḥ saha vṛddhyā dṛṣṭā rūpapañcadaśakam | tatra icchāmaḥ jñātum kā ca śatasya māsikī vṛddhiḥ kā vā śatasya vṛddheḥ pañcamāsaprayuktāyā vṛddhiḥ iti || 3 ||

nyāsaḥ ã
100 0
1 5
0 15
māsāḥ 5, saphalam 15 |

labdham ã pūrvavat śatavṛddhiḥ 10, śatavṛddheḥ pañcamāsaprayogāt vṛddhiḥ 5 || 25 ||

[ trairāśikam ]

trairāśikapratipādanārthamadhyardhāryām āha ã

trairāśikaphalarāśim tam atha icchārāśinā hatam kṛtvā |
labdham pramāṇabhajitam tasmāt icchāphalam idam syāt || 26 ||
chedāḥ parasparahatāḥ bhavanti guṇakārabhāgahārāṇām |

trayaḥ rāśayaḥ samāhṛtāḥ trirāśiḥ | trirāśiḥ prayojanam asya gaṇitasya iti trairāśikaḥ | trairāśike phalarāśiḥ trairāśikaphalarāśiḥ | tam trairāśikaphalarāśim | athaśabdaḥ parijñānavastuparigrahe uttaragranthapratipādane vartate | atra evaṃprakāraḥ arthaḥ kaḥ atra pratipāditaḥ ? ucyate ã paribhāṣā | sā ca lokavyavahārāt prativiṣayam bhinnā iti lokaprayogāt eva pradarśitā | anyathā hi prativiṣayam bhinnāḥ paribhāṣāḥ viṣayāḥ ca saṃkhyātītāḥ | tena upadeṣṭum
aśeṣataḥ sā na śakyate | ataḥ athaśabdena lokaprasiddhām paribhāṣām pratipādayati | icchārāśinā hatam kṛtvā, yaḥ asau phalarāśiḥ sa icchārāśinā hataḥ kriyate, tam icchārāśinā hatam guṇitam kṛtvā | labdham, labdham āptam | katham iti āha ã pramāṇabhajitam, pramāṇarāśinā bhajitam pramāṇabhajitam | tasmāt evaṃvidhāt rāśeḥ pramāṇabhajitāt | icchāphalam, icchāyāḥ phalam, icchāphalam, icchārāśiphalam iti arthaḥ | idam iti labdham pratyakṣīkṛtya uktam |

atra trairāśikam eva kevalam abhihitam ācāryāryabhaṭena, pañcarāśikādayaḥ anupātaviśeṣāḥ katham avagantavyāḥ ? ucyate ã anupātabījamātram eva ācāryeṇa upadiṣṭam ; tena anupātabījena sarvam eva pañcarāśyādikam siddhyati | kutaḥ ? pañcarāśikādīnām trairāśikasaṅghātatvāt | kasmāt pañcarāśyādayaḥ trairāśikasaṃhatāḥ ? pañcarāśike trairāśikadvayam saṃhatam, saptarāśike trairāśikatrayam, navarāśike trairāśikacatuṣṭayam iti ādi uddeśakeṣu
eva upadekṣyāmaḥ |

yadā punaḥ rāśayaḥ sacchedāḥ syuḥ tadā katham kartavyam iti āha ã

chedāḥ parasparahatāḥ bhavanti guṇakārabhāgahārāṇām |

chedāḥ parasparasya hatāḥ anyonyahatāḥ | keṣām iti ataḥ āha ã guṇakārabhāgahārāṇām | guṇyaguṇakārayoḥ parasparāpekṣayā guṇakāratvam , yasmāt guṇyaḥ guṇakāreṇa guṇyate, guṇakāraḥ api guṇyena, na kaścit phalaviśeṣaḥ | tena uktam guṇyaguṇakārau guṇakāraśabdena | guṇakārau ca bhāgahāraḥ ca guṇakārabhāgahārāḥ | ataḥ teṣām guṇakārabhāgahārāṇām chekāḥ parasparahatāḥ ye guṇakāracchedāḥ bhāgahārahatāḥ te bhāgahārāḥ bhavanti, bhāgahāracchedāḥ
ca guṇakārahatāḥ guṇakārāḥ bhavanti iti etat anuktam api avagamyate eva, yasmāt taddharmāya chedāḥ parasparam nīyante | bhāgahārāṇām saṃvargaḥ bhāgahāraḥ | guṇakārāṇām saṃvargaḥ guṇakāraḥ iti arthāt avagamyate |

uddeśakaḥ ã

candanapalāni pañca krītāni mayā hi rūpakaiḥ navabhiḥ |
candanam ekena tadā labhyam [ kim ] rūpakeṇa eva || 1 ||

tatra yathākrameṇa sthāpanā | uktam ca ã

ādyantayoḥ tu sadṛśau vijñeyau sthāpanāsu rāśīnām |
asadṛśarāśiḥ madhye trairāśikasādhanāya buddheḥ ||

iti |

nyāsaḥ ã 9 5 1

karaṇam ã rūpakaiḥ navabhiḥ pañcacandanapalāni iti nava pramāṇarāśiḥ, pañca phalarāśiḥ | ekena rūpeṇa kim iti ekam icchārāśiḥ | tena ekena icchārāśinā phalarāśiḥ guṇitaḥ 5, pramāṇarāśinā navakena vibhajyate
5
9 |
tatra phaleṣu bhāgam na prayacchati iti "catuṣkarṣam palam" iti caturbhiḥ guṇitam
20
9 |
labdham karṣadvayam karṣabhāgau ca [ navānām] | karṣab 2 karṣabhāgaḥ
2
9 |

uddeśakaḥ ã

ārdrakabhāraḥ daśabhiḥ sapañcabhāgaiḥ yadā abhivikrītaḥ |
palaśatamūlyam śīghram sārdhapalasya atra me vācyam || 2 ||

nyāsaḥ ã

2000 10 100
1 1
5 2

savarṇite sthāpanā ã

2000 51 201
5 2

"chedāḥ parasparahatāḥ" iti guṇakārayoḥ chedāḥ bhāgahāram gatāḥ | 5, 2 etābhyām chedābhyām bhāgahāraḥ guṇitaḥ jātaḥ 20000 | [ guṇakārayoḥ 201, 51 anayoḥ ghātaḥ ] 10251 | pūrvavat labdham viṃśopakāḥ 10, viṃśopakabhāgāḥ ca
251
1000 |

uddeśakaḥ ã

aṣṭābhiḥ satryaṃśaiḥ mṛganābhyā labhyate palam sadalam |
kṛtavīryeṇa vigaṇyam sapañcabhāgena kim mayā labhyam || 3 ||

nyāsaḥ ã

[ 8 1 1
1 1 1
3 2 5 ]

savarṇitena ã

[ 25 3 6
3 2 5 ]

[pūrvavat karaṇena ] kṛtavīryalabdham mṛganābhyā māṣakāḥ 13, guñjāḥ 4, guñjābhāgāḥ
3
25 |

uddeśakaḥ ã

nāgaḥ viṃśatihastaḥ praviśati ardhāṅgulam muhūrttena |
pratyeti ca pañcāṃśam katibhiḥ ahobhiḥ bilam prāptam || 4 ||

nyāsaḥ ã sarpaḥ 480 aṅgulātmakaḥ, praviśati ardhāṅgulam
1
2,
pratiyeti [ca aṅgulapañcabhāgaḥ
1
5 ] |

atra pañcabhāgaviśuddham ardhāṅgulam sarpasya mauhūrttikī gatiḥ iti pañcabhāgam ardhāt viśodhya sthāpanā ã

9
10,
muhūrtaḥ 1, sarpapramāṇāṅgulāni 480 |

labdham divasāḥ
53
1
3

miśrarāśiṣu api etat eva anupātabījam | tat yathā ã

uddeśakaḥ ã

aṣṭau dāntāḥ trayaḥ damyāḥ iti gāvaḥ prakīrtitāḥ |
ekāgrasya sahasrasya kati dāntāḥ kati itare || 5 ||

nyāsaḥ ã aṣṭau dantāḥ 8, trayaḥ damyāḥ 3, dantadamyānām ekottaram sahasram 1001 |

atra ayam trairāśikanyāsaḥ ã

dāntadamyāḥ 11, dāntāḥ 8, sarvasamudāyaḥ 1001 |

atra iyam vācaḥ yuktiḥ ã ekādaśabhiḥ dāntadamyaiḥ aṣṭau dāntāḥ labhyante, tat ekāgreṇa sahasreṇa kiyantaḥ dāntāḥ iti labdhāḥ dāntāḥ 728 tathā eva damyāḥ 273 |

evam prakṣepakaraṇeṣu api uddeśakaḥ ã

samavāyakāḥ tu vaṇijaḥ pañcaikaikottarādimūladhanāḥ |
lābhaḥ sahasrasaṃkhyaḥ vada kasmai tatra kim deyam || 6 ||

nyāsaḥ ã dhanāni 1, 2, 3, 4, 5 | lābhaḥ sahasram 1000 |

karaṇam ã prakṣepakadhanena anena 15, ayam lābhaḥ 1000 | yathākrameṇa ekena dvābhyām iti ādi labdhāḥ lābhāḥ [ prathamasya ]
66
2
3,
dvitīyasya
133
1
3,
tṛtīyasya 200, caturthasya
266
2
3,
pañcamasya
333
1
3 |

bhinne api uddeśakaḥ ã

ardhena tṛtīyena prakṣepeṇa aṣṭamena ye vaṇijaḥ |
saptatiḥ ekena ūnā lābhaḥ teṣām kiyān kasya || 7 ||

nyāsaḥ ã
1 1 1 | lābhaḥ 69 |
2 3 8

atra bhinnagaṇitanyāyena "chedaguṇaḥ sacchedam" iti savarṇite jātāḥ
12 8 9
24 24 24 | chedaiḥ prayojanam na asti iti aṃśāḥ kevalāḥ 12, 8, 3 | eteṣām pūrvavat prakṣepanyāyena ekatra [ yogaḥ ] 23 | anena prakṣepeṇa asya lābhasya 69 bhāgaḥ svāṃśaiḥ pṛthak pṛthak guṇitasya trairāśikavibhāgena labdhāḥ bhāgāḥ 36, 24, 9 |

[ pañcarāśikam ]

pañcarāśike uddeśakaḥ ã

śatavṛddhiḥ māse syāt pañca kiyān māsaṣaṭprayuktāyāḥ |
vṛddhim vada viṃśatyā yadi bhaṭagaṇitam tvayā buddham || 8 ||

nyāsaḥ ã 1001 20
1 6
5

karaṇam ã prathamatrairāśikam 100, 5, 20 | labdham rūpakaḥ 1 | dvitīyatrairāśikam ã yadi māsena rūpakaḥ, ṣaḍbhiḥ kiyantaḥ iti labdham rūpakāḥ ṣaṭ |

etat eva gaṇitam yugapat kriyamāṇam pañcarāśikam bhavati | tatra api śatasya māse iti [ śatam rūpam ca ] pramāṇarāśidvayam, pañca iti phalarāśiḥ viṃśatyā ṣaḍbhiḥ māsaiḥ kim iti viṃśatiḥ ṣaṭ ca icchārāśiḥ | tatra pūrvavat eva icchārāśiḥ phalarāśinā guṇitaḥ pramāṇarāśibhyām vibhajyate, phalam pūrvavat eva | trairāśikam eva etat dvidhā vyavasthitam | chedāḥ api pūrvavat guṇakārabhāgahārāṇām parasparam gacchanti |

[ uddeśakaḥ ] ã

[ śatasya māsadvaya]prayuktasya vṛddhiḥ paynnca | pañcaviṃśateḥ pañcamāsaprayuktāyāḥ kā vṛddhiḥ iti || 9 ||

nyāsaḥ ã 100 25 labdham 3
2 5 1
5 8

uddeśakaḥ ã

[śatasya ardhacatuṣka]māsaprayuktasya vṛddhiḥ ardhapañcakāḥ rūpakāḥ | tadā pañcāśataḥ daśamāsaprayuktasya kā vṛddhiḥ iti || 10 ||

nyāsaḥ ã 100 50
3 10
1
2
4
1
2

labdham rūpakāḥ ṣaṭ 6, saptabhāgāḥ trayaḥ ca
3
7 |

uddeśakaḥ ã
viṃśatyāḥ sārdhāyāḥ satryaṃśaḥ rūpakaḥ bhavet vṛddhiḥ |
māse sapañcabhāge pādonānām tu saptānām ||
māsaiḥ ṣaḍbhiḥ vācyam daśabhāgayutaiḥ tu kā bhavet vṛddhiḥ |
jñātvā chedavikalpam samyak bhaṭatantrasūtreṇa || 11 ||

savarṇite sthāpanā ã
41 27
2 4
6 61
5 10
4 0
3

labdham rūpakadvayam [ 2, viṃśopakāḥ ] 4, viṃśopakabhāgāḥ ca
26
41 |

[ saptarāśikam ]

saptarāśike uddeśakaḥ ã

saptocchritasya kariṇaḥ triṃśat paridheḥ navāyatasya yadā |
nava kuḍuvāḥ labhyante nityam saṃśuddhaśālipṛthukānām ||
pañcocchritasya vācyam saptāyām asya dantinaḥ kim syāt |
aṣṭāviṃśatiparidheḥ vācyāḥ pṛthukāḥ tadā labhyāḥ || 12 ||

sthāpanā ã 7 5
30 28
9 7
9 0

labdham pṛthukakuḍuvāḥ 4, setike 2, setikabhāgāḥ
2
3

uddeśakaḥ ã

hastyuttamasya caturhastocchritasya ṣaḍāyatasya pañcapariṇāhasya ardhatṛtīyāḥ kuḍuvāḥ labhyante māṣānām yadā tadā tryucchritasya pañcāyatasya ardhapañcamapariṇāhasya kim labhyam || 13 ||

nyāsaḥ ã 4 3
6 5
5 9
2
5 0
2

labdham kuḍuvaḥ 1, setikā 1, mānakau 2, ardhamānakam
1
2 |
evam navarāsyādiṣu yojyāḥ |

[ vyastatrairāśikam ]

vyastatrairāśikam api etat eva | tatra guṇakārabhāgahāraviparyāse viśeṣaḥ | tat yathā ã

[uddeśakaḥ ]

pañcasauvarṇike pale dṛṣṭāni ṣoḍaśā palāni suvarṇasya yadā tadā catussauvarṇike kiyanti iti || 14 ||

nyāsaḥ ã 5 16 4

atra pañcasauvarṇikena palena ṣoḍaśa palāni iti pañcabhiḥ ṣoḍaśa guṇitāḥ suvarṇāḥ bhavanti | ete suvarṇāḥ caturbhiḥ hrṭāḥ catussauvarṇikapalāni bhavanti | evam labdhāni palāni 20 |

svasiddhānte ca yadi vyāsārdhamaṇḍale bhujāphalam idam labhyate tadā tatkālotpannakarṇaviṣkambhārdhamaṇḍale kim iti tatra mahati karṇapramāṇe alpīyasyaḥ [ bhujāphalakalā ] bhavanti, alpakarṇe vahvyaḥ iti vyāsārdham guṇakāraḥ [ karṇaḥ bhāgahāraḥ ] |

uddeśakaḥ ã

aṣṭau piṭakāḥ dṛṣṭāḥ caturdaśaprasṛtikena mānena |
aṣṭaprasṛtikamāne piṭakāḥ ke syuḥ tadā vācyāḥ || 15 ||

nyāsaḥ ã 8 14 8

labdham piṭakāḥ 14 || 26-27 ||

[ kalāsavarṇanam ]

kalāsavarṇoddeśapradarśanārtham āryāpaścārdham āha ã

chedaguṇam sacchedam parasparam tat savarṇatvam || 27 ||

saha chedena vartate iti sacchedam | kim tat ? rāśirūpam | atra sacchedam rāśirūpam vinyasya etat ucyate ã "chedaguṇam sacchedam parasparam" iti | chedaḥ guṇaḥ yasya rāśirūpasya tadrāśirūpam chedaguṇam | parasparam anyonyam, ekena rāśicchedena itaraḥ rāśiḥ sacchedaḥ guṇyate, itareṇa api itaraḥ [ rāśiḥ tadvat vinyastaḥ ] | tat savarṇatvam, tat eva nirvartitam karma savarṇatvam | savarṇakayoḥ yathā iṣṭam saṃyogaḥ viśleṣaḥ ca |

uddeśakaḥ ã

ardham ṣaṣṭham dvādaśabhāgam caturthabhāgasaṃyuktam |
ekatra kiyat dravyam nirdeśyam tatkrameṇa eva || 1 ||

nyāsaḥ ã 1 1 1 1
2 6 12 4

karaṇam ã dvayoḥ
1 1
2 6,
etau parasparacchedena guṇitau sacchedau rāśī
6 2
12 12 |
ekatra
2
3 |
punar tṛtīyarāsinā sthāpanā
2 1
3 12,
prakṣiptena
[ 3 ]
[ 4 ] |
evam caturtharāśinā
3 1
4 4, labdham rūpakam 1 |

uddeśakaḥ ã

ardham ṣaṣṭham bhāgam tṛtīyakena sahitam kiyat dravyam |
ardham ṣaṣṭhaḥ dvādaśakaḥ viṃśaḥ sapañcabhāgaḥ ca || 2 ||

nyāsaḥ ã 1 1 1
2 6 3

dvitīyoddeśake sthāpanā ã
1 1 1 1 1
2 6 12 20 5

labdham pūrvakaraṇena ubhayatraikarāśikam rūpam 1, 1 |

uddeśakaḥ ã

ardham ṣaḍbhāgonam pañcāṃśam ca api saptabhāgonam |
tryaṃśam pādonam vā gaṇayate [ gaṇakāḥ ] kiyat dravyam || 3 ||

nyāsaḥ ã 1 1í 1 1í 11í
2 6 5 734

labdham yathākrameṇa ã1 2 1
3 3512

[viparītakarma ]

pratilomakaraṇapradarśanārtham āha ã

guṇakārāḥ bhāgaharāḥ bhāgaharāḥ te bhavanti guṇakārāḥ |
yaḥ kṣepaḥ saḥ apacayaḥ apacayaḥ kṣepaḥ ca viparīte || 28 ||

guṇakārāḥ bhāgaharāḥ, ye guṇakārāḥ āsan te pratilomakramaṇi [bhāgahārāḥ bhavanti] | bhāgaharāḥ te bhavanti guṇakārāḥ, [ye] bhāgahārāḥ te guṇakārāḥ bhavanti | yaḥ kṣepaḥ saḥ apacayaḥ, pūrvam yaḥ kṣepaḥ āsīt sa vilomakarmaṇi apacayaḥ bhavati | apacayaḥ kṣepaḥ ca, yaḥ apacayaḥ sa kṣepaḥ viparītakarmaṇi bhavati |

atra ye uddeśakāḥ te prāyaśaḥ pradarśitāḥ | svatantre api ca chāyānītaśaṅkoḥ ghaṭikānayanam prati vyāsārdham bhāgahāraḥ āsīt iti guṇakāraḥ, lambakaḥ guṇakāraḥ āsīt iti bhāgahāraḥ | tatra uttaragole [kṣitijyā kṣipe] dityapanīyate, dakṣiṇagole apanayet iti prakṣipyate | tataḥ viparītatvāt eva vyāsārdham guṇakāraḥ, svāhorātrārdham bhāgahāraḥ | labdhajyā viparītakarmaṇā eva kāṣṭhīkriyate | tasmin kāṣṭhe uttaragole caraprāṇāḥ prakṣpyante viśodhitatvāt,
dakṣiṇagole viśodhyante kṣiptatvāt iti ādi | evam sarvatra svatantre viparītakarma niyojyam |

anyatra api uddeśakaḥ ã

dviguṇam rūpasametam pañcavibhaktam tritāḍitam bhūyaḥ |
dvyūnam saptavibhaktam labdham rūpam kiyat bhavet pūrvam || 1 ||

nyāsaḥ ã 2 gu, 1 kṣe, 5 hā, 3 gu, 2 ū, 7 hā, saptabhiḥ bhāgalabdham rūpakam 1 |

karaṇam etat ã labdham rūpam 1, saptabhiḥ guṇitam jātam 7, dvābhyām yuktam 9, tribhiḥ bhaktam 3, pañcaguṇam 15, ekonam 14, dalitam labdham 7 |

uddeśakaḥ ã

triguṇam rūpavihīnam dalitam dvābhyām samanvitam bhūyaḥ |
bhaktam tribhiḥ tu tasmāt dvikahīnam kim bhavet rūpam || 2 ||

nyāsaḥ ã 3 gu, 1 ū, 2 hā, 2 kṣe, 3 hā, 2 ū, labdham rūpam 1 |pūrvavat āgatam 5 || 25 ||

[ anekavarṇasamīkaraṇaviśeṣaḥ ]

rāśyūnakramasaṅkalitānayanam āha ã

rāśyūnam rāśyūnam gacchadhanam piṇḍitam pṛthaktvena |
vyekena padena hṛtam sarvadhanam tat bhavati evam || 29 ||

rāśinā ūnam rāśyunam | [ rāśyūnam ] rāśyūnam iti anayā vīpsayā anantyam gaṇitakarma pradarśayati | gacchaḥ padam paryavasānam iti paryāyāḥ | gacchasya dhanam gacchadhanam, padadhanam | rāśyūnanyāyena yāvat padam tat gacchadhanam ucyate | piṇḍitam pṛthaktvena | piṇḍitam ekatra kṛtam | pṛthaktvena iti rāśyūnakramalabdhapadānām avinaṣṭasthāpanām pradarśayati | avinaṣṭasthāpanāprayojanam ca sarvadhanam ca sarvadhanāt avinaṣṭasthāpitapadadhane
apanīte pṛthak pṛthak padānām dhanāni bhavanti | yadi kevalam sarvadhanaparijñānamātram eva syāt tadā pṛ(tha)ktvena iti anarthakam syāt, yasmāt apṛthakkaraṇe api sarvadhanasya siddhatvāt | vigatam ekam vyekam, tena vyekena, tena padena ca | vyekaiḥ padaiḥ iti bahuvacanena atra bhavitavyam | na eṣaḥ doṣaḥ | padajātim aṅgīkṛtya "jātyākhyāyām ekasmin bahuvacanam anyatarasyāt" [aṣṭādhyāyī, 1.2.58 ] iti ekavacanam kṛtam | tena yaḥ arthaḥ vyekaiḥ padaiḥ iti
sa eva arthaḥ vyekena padena iti avagamyate | hṛtam bhaktam | sarvadhanam, sarveṣām padānām yathākrameṇa dhanam ekatra tat sarvadhanam ucyate | tat bhavati evam, yat evam kṛte karmaṇi tat sarvadhanam bhavati |

uddeśakaḥ ã

mattāmattakareṇuvikkaracitā yūthā gajānām vane
ekāpāyacayena [ ye atra ] gaṇitāḥ triṃśat rasānām kṛtiḥ |
saptānām api sā eva ca ekasahitā nāgāgram āgaṇyatām
yūthānām ca pṛthak pṛthaktvagaṇitam nirvarṇyatām tattvataḥ || 1 ||

nyāsaḥ ã 30, 36, 49, 50 |

karaṇam ã etāni dhanāni avinaṣṭāni ekatra 165 | vyekam padam 3 | anena labdham sarvadhanam 55 | etasmāt prathamapadam apāsya mattāgram 25, dvitīyam apāsya amattasaṅkhyā 19, tṛtīyam apāsya kareṇusaṅkhyā 6, caturtham apāsya vikkasaṅkhyā 5 |

uddeśakaḥ ã

nāgāḥ vājakharoṣṭravesaragavām ekaikahīnāḥ kramāt
aṣṭāviṃśatiḥ ekahīnagaṇitā rūponam antyam punar |
teṣām sarvadhanam pṛthak ca niyamāt vācyam tvayā niścitam
kṛtsnam ca āryabhaṭapraṇītagaṇitam dṛṣṭam guroḥ antike || 2 ||

nyāsaḥ ã 28, 27, 26, 25, 24, 23, 21 | labdham sarvadhanam 29 | pṛthak pṛthak 1, 2, 3, 4, 5, 6, 8 || 29 ||

[ ekavarṇasamīkaraṇam ]

samakaraṇoddeśakapradarśanārtham āha ã

gulikāntareṇa vibhajet dvayoḥ puruṣayoḥ tu rūpakaviśeṣam |
labdham gulikāmūlyam yadi arthakṛtam bhavati tulyam || 30 ||

gulikāśabdena avijñātamūlyavastvabhidhīyate | gulikānām antaram gulikāntaram tena gulikāntareṇa, avijñātamūlyavastūnām antareṇa iti arthaḥ | vibhajet dvayoḥ puruṣayoḥ tu rūpakaviśeṣam | dvayoḥ iti anena dvayoḥ eva idam karma na tryādīnām iti etat pradarśayati | rūpakaviśeṣam iti anena ca nirjñātasaṅkhyam dhanam parigṛhyate | rūpakam dīnārādikam | labdham gulikāmūlyam, yat atra labdham tat gulikāmūlyam | yadi arthakṛtam bhavati tulyam, yena
arthena kṛtam tat tulyam sadṛśam bhavati |

uddeśakaḥ ã

aśvāḥ lakṣaṇayuktāḥ vaṇijaḥ nityam balānvitāḥ sapta |
prathamasya mayā dṛṣṭam dravyaśatam ca eva hastagatam ||
nava turagāḥ nirdṛṣṭāḥ dravyāśītiḥ dhanam dvitīyasya |
vācyam ghoṭakamūlyam tulyārdheṇa eva tulyadhanau || 1 ||

nyāsaḥ ã 7 100
9 80

karaṇam ã gulikāntaram 2, rūpakaviśeṣam 20, etat gulikāntareṇa vibhaktam ghoṭakasya ekasya mūlyadravyam daśa 10 | anena ardheṇa prathamasya ghoṭakānām mūlyam 70, dvitīyasya 90, [sva]svahastagatena anena [ca] gatau tulyadhanau 170 ubhayoḥ api |

uddeśakaḥ ã

kuṅkumapalāni ca aṣṭau ekasya dhanasya rūpakā navatiḥ |
dvādaśa palāni vidyāt anyasya dhanasya rūpakāḥ triṃśat ||
tulyārdheṇa ca krītam kuṅkumam dvābhyām kiyat palārdheṇa |
icchāmi tatra boddhum mūlyam vittam ca tulyam eva tayoḥ || 2 ||

nyāsaḥ ã 8 90
12 30

labdham pūrvavat kuṅkumapalasya ekasya mūlyam 15 | tulyadhanam 210 ubhayoḥ |

ete eva gulikāḥ ajñātapramāṇāḥ yāvat tāvantaḥ ucyante, rūpakāḥ eva tatra api | yāvat tāvat saṃjñayā api uddeśakāḥ abhidhīyante | tat yathā ã

[uddeśakaḥ ]

sapta yāvat tāvat sapta ca rūpakāḥ samāḥ dvayoḥ yāvat tāvatoḥ dvādaśānām [ca] rūpakāṇām, kiyantaḥ yāvat tāvat pramāṇāḥ || 3 ||

nyāsaḥ ã 7 7
2 12

karaṇam ã pūrvavat gulikānām yāvat tāvatām viśeṣaḥ upari śuddhe 5 | adhaḥ śuddhe rūpakaviśeṣaḥ 5 | yāvat tāvat viśeṣeṇa rūpakaviśeṣasya bhāgalabdham yāvat tāvat pramāṇam 1 | etena yāvat tāvat pramāṇena yāvat tāvantaḥ gulikāḥ jātāḥ krameṇa 7, 2; svān svān rūpān prakṣipya samāḥ | prathamasya 14, dvitīyasya tat eva 14 |

uddeśakaḥ ã

nava gulikāḥ sapta [ca] rūpakāḥ samāḥ trayāṇām [tu] gulikānām |
trayodaśānām ca rūpakāṇām tadā kim gulikāmūlyam || 4 ||

nyāsaḥ ã 9 7
3 13

labdham gulikāmūlyam 1 |

yadā punar rūpakāḥ śodhyāḥ bhavanti tadā ã

uddeśakaḥ ã

nava gulikāḥ rūpakāḥ caturviṃśatiḥ ṛṇam dve gulike [ca] |
aṣṭādaśa rūpakāḥ samāḥ [kathaya] kim gulikāmūlyam || 5 ||

nyāsaḥ ã 9 24
2 18
atra gulikāḥ upari śuddhyante, rūpakāḥ adhaḥ śodhyāḥ na śuddhyanti | tataḥ ã

sojjham bhūṇāradhaṇam aṇam aṇado nayamado nayamado sojjham |
viparīte sādhaṇae sojjham vā kim va guhoḷam ||

atra gulikāḥ upari śodhyāḥ gulikābhyaḥ śuddhyante; adhaḥśodhyāḥ rūpakāḥ na, śodhyatvāt ca viparītam prakṣipyante | prakṣipte sati jātāḥ 42 | gulikāviśeṣaiḥ saptabhiḥ bhāgalabdham ṣaṭ 6 | [prathamasya yāvat tā]vat pramāṇam 9, ṣaḍguṇitam 54, ṛṇagatarūpakāḥ caturviṃśatiḥ śuddhāḥ śeṣam triṃśat 30 | [dvitīyasya] dve gulike ṣaḍbhiḥ guṇite 12, aṣṭādaśayukte 30 | evam samadhanāḥ |

samakaraṇeṣu [evam] sarvatra yojyam || 30 ||

[ yogakālajñanam ]

yogakālānayanārtham āha ã

bhakte vilomavivare gatiyogena anulomavivare dvau |
gatyantareṇa labdhau dviyogakālau atītaiṣyau || 31 ||

bhakte, hṛte | vilomavivare, ekaḥ gacchati aparaḥ tatpratimukham pratyāgacchati tat vilomavivaram, anulomagateḥ vilomagateḥ ca antaram iti | atra anulomaśabdaḥ luptanirdiṣṭaḥ pratyetavyaḥ | athavā vilomavivaram evaṃprakāram eva parigṛhyate, yadi dvau api vilomagatī syātām, tadā anulomavivaram eva syāt | tasmin vilomavivare bhakte | kena iti āha ã gatiyogena | gatyoḥ yogaḥ gatiyogaḥ, tena gatiyogena | anulomavivare, anulomagatyoḥ vivaram anulomavivaram
| dvau iti dvayoḥ pratilomānulomayogakālayoḥ param aṃśam karoti | gatyantareṇa, gatyoḥ antaram [gatyantaram] gativiśeṣaḥ, tena gatyantareṇa | labdhau dviyogakālau, dvayoḥ yogaḥ dviyogaḥ, dviyogasya kālau dviyogakālau | atītaiṣyau atītaḥ ca eṣyaḥ ca atītaiṣyau | atītaḥ atikrāntaḥ, eṣyaḥ bhāvi | tat yathā ã yadā ekaḥ grahaḥ purastāt sthitaḥ vakrī, [anyaḥ] paścāt avasthitaḥ cāreṇa gacchati, tayoḥ antarālaliptā vilomavivaram | tatra ekasya anulomacāriṇaḥ, aparasya pratilomam
āgacchataḥ alpena kālena yogaḥ bhaviṣyati iti tayoḥ bhuktiyogena bhāgaḥ hriyate, yasmāt tāvān eva tayoḥ āhnikaḥ bhogaḥ | tena trairāśikam kriyate ã yadi anena āhnikena bhogena ekaḥ divasaḥ labhyate, tadā anena vilomavivareṇa kim iti | divasā ghaṭikā vā labhyante | tāvān kālaḥ atikrānte yoge atītaḥ, bhāvini yoge eṣyaḥ | tatra samaliptāvidhānam bhuktyā trairāśikam ã yadi ṣaṣṭyā ghaṭikābhiḥ grahasphuṭagatiḥ labhyate, tadā vilomotpannaghaṭikābhiḥ kā bhuktiḥ iti
labdham anulomagatau grahe prakṣipyate vilomagateḥ apanīyate | evam tau samaliptau grahāviṣṭakālasambhavau bhavataḥ | atha vakragatiḥ paścāt avatiṣṭhate, purastāt anulomagatiḥ tadā labdham phalam vakragatau prakṣipyate atikrāntatvāt, anulomagatiḥ viśodhyate atikrāntatvāt eva | yadā punar anulomagatī etau bhavataḥ tadā bhuktiviśeṣeṇa anulomavivarasya bhāgaḥ, yasmāt bhuktiviśeṣatulyam āhnikam gatyantaram tayoḥ | tataḥ anena gatyantareṇa bhuktiviśeṣeṇa
janitena ṣaṣtiḥ nāḍyaḥ upalabhyante tadā anulomavivareṇa kim iti ghaṭikāḥ labhyante | tābhiḥ ca grahasphuṭabhuktyā saha trairāśikam ã yadi ṣaṣṭyā sphuṭabhuktiḥ labhyate, ābhiḥ ghaṭikābhiḥ kim iti | labdham śīghragatau paścāt vyavasthite ubhayam ubhayatra svam svam prakṣipyate | śīghragatau puraḥsthite tat ubhayam ubhayasmāt apanīyate | evam dviyogakālau atītaiṣyau bhavataḥ | yadā ca dvau api vakragatī bhavataḥ tadā api evam eva karma | idam eva karma
asmābhiḥ karmanibandhe uktam ã

grahayoḥ antaram bhājyam pratilomānulomayoḥ |
bhuktiyogena vā anyatra bhogaviśleṣasaṅkhyayā ||
dinādiḥ labhyate kālaḥ yoginām yogakārakaḥ |
bhukteḥ anekarūpatvāt sthūlaḥ kālaḥ sa gamyate ||
samaliptāvataḥ yuktyā kuryāt tantrasya veditā |
sopadeśāt guroḥ nityam abhyāsāt vā avagamyate ||
[mahābhāskarīyam, 6.49-51]

iti |

sūryācandramasoḥ api ã

gantavyayātatithiśeṣahate ravīndroḥ bhuktī krameṇa dinabhuktiviśeṣabhakte |
labdhena yuktarahitau śaśitigmaraśmī jñeyau samau sakalalokavidhānahetū ||
[mahābhāskarīyam, 4.64]

laukikagaṇite api uddeśakaḥ ã

sārdham yojanam ekaḥ valabhītaḥ yāti asau dinena eva |
āgacchati harukacchāt pādayutam yojanam hi aparaḥ ||
antaram anayoḥ dṛṣṭam tu aṣṭādaśa yojanāni pathikena |
vācyam yogaḥ kiyatā kālena abhūt tayoḥ gaṇaka || 1 ||

nyāsaḥ ã valabhīprasthitasya [gatiḥ]
3
2,
harukacchāt āgacchataḥ [gatiḥ]
5
4,
tayoḥ vilomavivaram 18 |

karaṇam ã anayoḥ gatiyogaḥ
11
4 |
anena vilomavivarasya bhāgalabdham divasāḥ 6, divasabhāgāḥ ca
6
11 |

anulomavivaroddeśakaḥ ã

valabhītaḥ yāti naraḥ gaṅgām divasena yojanam sārdham |
aparaḥ tribhāgahīnam śivabhāgapurāt tadā yāti |
aṣṭau triguṇāni tayoḥ antaram uktam ca yojanāni budhaiḥ |
ekena pathā yātau kiyatā kālena saṃyuktau || 2 ||

nyāsaḥ ã valabhīprasthitasya gatiḥ
3
2,
śivabhāgapuraprasthitasya gatiḥ
2
3,
anulomavivaram 24 |

karaṇam ã etayoḥ gativiśeṣaḥ
5
6,
anulomavivaram 24 | asya gativiśeṣeṇa bhāgalabdham divasāḥ 28, divasabhāgāḥ ca
4
5
|| 31 ||

[ kuṭṭākāraḥ ]

idānīm kuṭṭākāragaṇitam abhidhīyate | tatra āryāsūtradvayam ã

adhikāgrabhāgahāram chindyāt ūnāgrabhāgahāreṇa |
śeṣaparasparabhaktam matiguṇam agrāntare kṣiptam || 32 ||
adhaupariguṇitam antyayuk ūnāgracchedabhājite śeṣam |
adhikāgracchedaguṇam dvicchedāgram adhikāgrayutam || 33 ||

adhikāgrabhāgahāram chindyāt | agram śeṣaḥ | adhikāgram yasya saḥ ayam adhikāgraḥ | adhikāgraḥ ca asau bhāgahāraḥ ca adhikāgrabhāgahāraḥ | tam adhikāgrabhāgahāram, chindyāt vibhajet iti arthaḥ | kena iti āha ã ūnāgrabhāgahāreṇa | śeṣaparasparabhaktam | labdhena na asti prayojanam, śeṣeṇa saha karma kriyate | paraspareṇa bhaktam parasparabhaktam, itaretarabhaktam iti arthaḥ | śeṣeṇa saha parasparabhaktam śeṣaparasparabhaktam | matiguṇam,
svabuddhiguṇam iti arthaḥ | katham punar svabuddhiguṇaḥ kriyate ? ayam rāśiḥ kena guṇitam idam agrāntaram prakṣipya viśodhya vā asya rāśeḥ śuddham bhāgam dāsyati iti | agrāntare kṣiptam | sameṣu kṣiptam viṣameṣu śodhyam iti sampradāyāvicchedāt vyākhyāyate |

evam paraspareṇa labdhāni padāni avasthāpya, matiḥ ca adhaḥ, paścimalabdham ca matyā adhaḥ | adhupariguṇitam, adhaḥsthitena rāśinā uparirāsiḥ guṇitaḥ | antyayuk, antyena rāśinā paścimalabdhena sahitaḥ | evam bhūyaḥ bhūyaḥ karma yāvat karmaparisamāptim iti | ūnāgracchedabhājite śeṣam, ūnāgrasya yat chedam tena bhājite śeṣam, tena ūnāgracchedena pūrvagaṇitakarmaṇā niṣpannarāśeḥ vibhaktaśeṣam parigṛhyate | adhikāgracchedaguṇam, adhikāgracchedena
abhyastam | dvicchedāgram, dvayoḥ chedayoḥ agram, agram saṅkhyā | adhikāgrayutam, adhikāgreṇa yutam adhikāgrayutam | etat uktam bhavati ã ūnāgracchedabhājite śeṣam adhikāgracchedena abhyastam adhikāgrasahitam tat dvayoḥ api chedayoḥ bhājyarāśiḥ bhavati iti |

evam sāgrakuṭṭākāraḥ vyākhyātaḥ | niragrakuṭṭākāraḥ api uttaratra vakṣyati |

uddeśakaḥ ã

pañcabhiḥ ekam rūpam dve rūpe ca eva saptabhāgena |
avaśiṣyate tu rāśiḥ vigaṇyatām tatra kā saṅkhyā || 1 ||

nyāsaḥ ã 1 2
5 7

karaṇam ã adhikāgracchedam sapta 7, ūnāgracchedena pañcakena 5, bhājite śeṣam upari dvau 2 adhaḥ pañca 5 | alpaḥ rāśiḥ iti atra eva matiḥ kalpyate | ayam [upari] rāśiḥ kena guṇitaḥ rūpam agrāntaram prakṣipya pañcabhiḥ śuddham bhāgam dāsyati iti labdhā matiḥ dve rūpe | bhāgalabdham ekam 1, śeṣam 0 | asya sthāpanā
2
1 |
tṛtīyapadasya asambhavāt etat eva sañjātam | ūnāgracchedabhājite śeṣam 2, adhikāgracchedena saptakena guṇitam jātam 14, adhikāgra[2]sahitam 16 | etat eva dvicchedāgram | ayam eva rāśiḥ pañcabhiḥ bhāgam hriyamāṇaḥ ekāgraḥ, saptabhiḥ dvyagraḥ iti |

uddeśakaḥ ã

dvādaśabhiḥ pañcāgraḥ saptāgraḥ sa ca punar mayā dṛṣṭaḥ |
ekatriṃśadbhaktaḥ kaḥ asau rāśiḥ bhavet ekaḥ || 2 ||

nyāsaḥ ã 5 7
12 31

karaṇam ã "adhikāgrabhāgahāram chinyāt ūnāgrabhāgahāreṇa" iti śeṣam upari sapta, adhaḥ dvādaśa | etayoḥ parasparabhakte labdham ekam, punar ekam eva, śeṣam upari dvau adhaḥ pañca | atra matiḥ | samāni padāni iti ayam rāśiḥ kena guṇitaḥ rūpadvayam agrāntaram prakṣipya pañcabhiḥ śuddham bhāgam dāsyati iti labdham rūpam catuṣkam matiḥ | tām pūrvalabdhasya adhaḥ vyavasthāpayet | bhāgalabdham ca rūpadvayam iti evam labdham adhaḥ vyavasthāpyaḥ
| "adhaupariguṇitam antyayug" iti anena nyāyena labdham 10 | etat eva "ūnāgracchedabhājite śeṣam adhikāgracchedaguṇam" jātam 310, "adhikāgrayutam dvicchedāgram" tat ca idam 317 |

uddeśakaḥ ã

aṣṭābhiḥ pañcāgraḥ caturagraḥ kīrtitaḥ navabhiḥ eva |
saptabhiḥ ekāgraḥ asau vigaṇyatām kaḥ bhavet rāśiḥ || 3 ||

nyāsaḥ ã 5 4 1
8 9 7

karaṇam ã
5 4
8 9.
etayoḥ kuṭṭākāreṇa [labdham] rūpam 1, rāśiḥ ca trayodaśa | atra chedayoḥ abhyāsaḥ bhāgahāraḥ iti sthāpanā
13 1
72 7 |
etayoḥ pūrvavat labdhaḥ rāśiḥ 85 | ayam rāśiḥ aṣṭābhiḥ bhāgam hriyamāṇaḥ pañcāgraḥ, navabhiḥ caturagraḥ, saptabhiḥ ekāgraḥ iti |

uddeśakaḥ ã

dvyādyaiḥ śaṭparyantaiḥ ekāgraḥ yaḥ avaśiṣyate rāśiḥ |
saptabhiḥ eva sa śuddhaḥ vada śīghram kaḥ bhavet gaṇaka || 4 ||

nyāsaḥ ã 1 1 1 1 1 0
2 3 4 5 67

atra icchayā adhikāgraḥ rāśiḥ parikalpanīyaḥ | labdham pūrvavat rāśipramāṇam 301 | evam sāgrakuṭṭākāraḥ vyākhyātaḥ |

[ niragrakuṭṭākāraḥ ]
idānīm tu eva sūtre niragrakuṭṭakārtham vyākhyāsyāmaḥ | adhikāgrabhāgahāram chindyāt apavartayet iti arthaḥ | kena iti āha ã ūnāgrabhāgahāreṇa | agram saṅkhyā, ūnam ca tadagram ca ūnāgram, ūnāgram ca tat bhāgahāraḥ ca sa ūnāgrabhāgahāraḥ, tena ūnāgrabhāgahāreṇa, apavartayet iti arthaḥ | yathā ekaviṃśatiḥ saptabhiḥ apavartyate | yena bhāgahāraḥ apavartitaḥ tena eva bhājyaḥ api apavartanīyaḥ | katham idam avagamyate yena eva bhāgahāraḥ
apavartitaḥ tena eva bhājyaḥ api apavartanīyaḥ iti ? sampradāyāvicchedāt | athavā nyāyaḥ eṣaḥ, apavartitasya bhāgahārasya apavartitena eva bhājyena bhavitavyam iti, yathā saptabhiḥ ekaviṃśatiḥ bhāgāḥ apavartitāḥ tribhāgāḥ | athavā bhāgahārasya apavartanam bruvatā ācāryeṇa bhājyasya api apavartanam abhihitam eva | kutaḥ ? bhāgahārabhājyayoḥ sahacāritvāt | yathā sthalāni parimṛjyantām iti ukte sarakāṇi api parimṛjyante | adhikāgrabhāgahāram iti ādinā granthena
etat pratipādayati ã apavartitayoḥ bhāgahārabhājyayoḥ kuṭṭākāraḥ iti | śeṣaparasparabhaktam, bhāgahārabhājyayoḥ parasparabhaktam iti | matiguṇam iti etat pūrveṇa samānam | agrāntare kṣiptam, agram saṅkhyā, agrasya antaram agrāntaram saṅkhyāntaram iti arthaḥ | tat ca icchāparikalpitam idam saṅkhyāntaram prakṣipya apanīya vā asya rāśeḥ śuddham bhāgam dāsyati iti | adhaupariguṇitam antyayuk iti etat sarvam pūrveṇa samānam | ūnāgracchedabhājite śeṣam,
apavartitabhāgahāraśeṣam iti arthaḥ | kuṭṭākāraḥ bhavati iti vākyaśeṣaḥ | upari [rāsiḥ] bhāgahāreṇa bhaktaḥ [kāryaḥ] adhorāśiḥ bhājyarāśinā bhājyaḥ | gaṇite api uktam ã

upari ca bhāgahāreṇa bhakte hi rāśiḥ bhavet vā |

iti evam ādinā granthena | śeṣe kuṭṭākārabhāgalabdhe bhavataḥ iti | adhikāgracchedaguṇam iti ādi na niragrakuṭṭākāreṣu [upayujyate ] |

tat yathā uddeśakaḥ ã

aṣṭau kena abhyastāḥ ṣaḍrūpayutāḥ hṛtāḥ trayodaśabhiḥ |
dadyuḥ śuddham bhāgam kaḥ guṇakāraḥ kim āptam ca || 5 ||

nyāsaḥ ã 8 6
13

bhājyaḥ aṣṭau, bhāgahāraḥ trayodaśa, agrāntaram ṣaṭ |

karaṇam ã bhājyabhāgahārarāśī rūpeṇa apavartitau
8
13
"śeṣaparasparabhaktam" iti jātam
1
1
1
1 |
parasparabhaktaśeṣam
1
2 |
"matiguṇam agrāntare kṣiptam" iti ayam ekaḥ rāśiḥ kena guṇitaḥ ṣaḍrūpāṇi prakṣipya dvābhyām śuddham bhāgam dāsyati iti matiḥ dve 2, matyā guṇitam jātam
2
2 |
etat ṣaḍrūpayutam
8
2 |
labdham rūpacatuṣkam 4 | etat sarvam yathākrameṇa
1
1
1
1
2
4 |

"adhaupariguṇitam antyayuk" iti jātam
22
14 |
"ūnāgracchedabhājite śeṣam" iti ūnāgra[=apavartita]bhāgahārabhājyabhaktaśeṣam sthāpitam
9
6 |
ayam kuṭṭākāraḥ bhāgalabdham ca |

uddeśakaḥ ã

ekādaśa kena hatāḥ trikarahitāḥ te hṛtāḥ triviṃśatyā |
dadyuḥ śuddham atha aṃśam labdham guṇakam ca me brūhi || 6 ||

nyāsaḥ ã 11
23

[trika]rahitāt labdham pūrvakrameṇa eva kuṭṭākāraḥ bhāgalabdham ca
17
8 |

[grahakuṭṭākāraḥ, maṇḍalaśeṣavidhiḥ]

atha idānīm grahagaṇite kuṭṭākāraḥ yojyate ã ravibhāgaṇāḥ kena guṇitāḥ maṇḍalaśeṣam apanīya bhūdivasānām śuddham bhāgam dadyuḥ iti ravibhagaṇāḥ bhūdivasāḥ ca nyasyante
4320000
1577917500 |
etau ūnāgracchedārtham paraspareṇa bhājyau | śeṣam ūnāgracchedaḥ pañcasaptatiśatāni 7500 | anena apavartitau
576
210389|
etau ūnāgracchedabhājitau śeṣau | etayoḥ bhagavataḥ bhāskarasya kuṭṭākāraḥ sādhyaḥ |

uddeśakaḥ ã

madhyam raveḥ mṛgapatau dhanuḥ aṃśakārdhe
dṛṣṭam mayā dinakarodayakālajātam |
āgaṇyatām dinagaṇaḥ bhaṭaśāstrasiddhaḥ
yātāḥ ca tasya bhagaṇāḥ kalikālasiddhāḥ || 7 ||

nyāsaḥ ã [madhyamaraviḥ] 4 | 28 | 20 |

"gaṇakārāḥ bhāgaharāḥ" [gaṇitaí, 28] iti maṇḍalaśeṣānayanam | tat yathā ã savitāram liptīkṛtya jātam 8900 | etat anena 210389 guṇitam khakhaṣaḍghanena [21600] bhaktam, labdham maṇḍalaśeṣam 86688 | idam eva maṇḍalaśeṣam agrāntaram parikalpya kuṭṭākāraḥ kriyate |

[nyāsaḥ]
576 agrāntaram 86688
210389

labdham kuṭṭākāranyāyena ã
8201068565
22452768

ūnāgrabhāgahārabhājyabhaktaśeṣau ã
[105345
288 ]

[288] etat kaliyātam, ahargaṇaḥ ca ã 105345 |

athavā ekarūpāpacayena kuṭṭākāram kṛtvā ahargaṇaḥ maṇḍalāni ca ānīyante | tat yathā ã ekāpacayena kuṭṭākārabhāgalabdhau ã
94602
259

anena maṇḍalaśeṣeṇa ca trairāśikam ã yadi ekarūpāpacayena ayam kuṭṭākāraḥ maṇḍalaśeṣāpacayena kiyān iti nyāsaḥ ã 1, 94602, 86688 | atra labdham nirapavartitadivasaiḥ vibhaktaśeṣam ahargaṇaḥ pūrvalikhitaḥ eva | maṇḍalānayane ekarūpāpacayena idam bhāgalabdham, maṇḍalaśeṣāpacayena kiyat iti nyāsaḥ ã 1, 259, 86688 | atra labdham nirapavartitamaṇḍalaiḥ vibhaktam śeṣam maṇḍalāni pūrvalikhitāni eva |

[ maṇḍalagantavyavidhiḥ]

athavā nirapavartitabhāgahārabhājyarāśī [maṇḍalagantavyam] [kṣepaḥ ca] parikalpya kuṭṭākāraḥ kriyate | tat yathā ã

gantavyam raviṇā aṣṭam asya bhavanasya āhuḥ kalānām śatam
sañcintya āśu vada aśmakasya gaṇitam jñātam tvayā cet yadi |
yāvanti adya kaleḥ gatāni matiman varṣāṇi sarvāṇi me
tu ahnām yaḥ ca gaṇaḥ sa ca eva viśadam vācyam kaleḥ yaḥ gatam || 8 ||

nyāsaḥ ã gantavyam raviṇā ã
7
1
40


anena maṇḍalagantavyena "guṇakārāḥ bhāgaharāḥ" iti maṇḍalagantavyam 123701 | anena upacayāgreṇa pūrvavat ahargaṇaḥ kaliyātam ca
105345
288 |

ekarūpopacayena kuṭṭākāraḥ bhāgalabdham ca
115787
317 |
pūrvavat anena api yadi ekarūpopacayena ayam kuṭṭākāraḥ bhāgalabdham vā maṇḍalagantavyopacayena [123701] kaḥ kuṭṭākāraḥ bhāgalabdham ca iti labdham nirapavartitabhāgahārabhājyabhaktaśeṣam ahargaṇaḥ bhāgalabdham ca |

atra maṇḍalagantavyaprakṣepāt ekam adhikam bhavati | ataḥ maṇḍalam ekam apanīyate | evam maṇḍalakuṭṭākāraḥ vyākhyātaḥ |

[ rāśikuṭṭākāraḥ ]

idānīm tu rāśikuṭṭākāraḥ ucyate | tat yathā ã

uddeśakaḥ ã

vātyā hṛtāḥ sabhagaṇāḥ divasasya bharttuḥ
ye rāśayaḥ divasarāśivaśena labdhāḥ |
śeṣam trisapta navapañca ca bhāgaliptāḥ
vācyam divākaragatam dinarāśisākam || 9 ||

nyāsaḥ ã 0
0
21
59

karaṇam ã "guṇakārāḥ bhāgaharāḥ" iti rāśiśeṣam labdham 154168 | apavartitaravibhagaṇāḥ dvādaśaguṇāḥ rāsayaḥ iti sthāpanā
6912
210389 |
rāśiśeṣam 154168 |

labdham kuṭṭākārakrameṇa ahargaṇaḥ bhāgalabdham ca ã
176564
5800

bhāgalabdham dvādaśabhiḥ vibhajya labdham bhuktabhagaṇāḥ | śeṣam rāśayaḥ | te ca 483, [4] | ahargaṇāḥ [176564 | athavā] yāvat abhirucitam pṛcchakāya |

ekarūpāpacayena api kuṭṭākāram kṛtvā labdham ã

113078
3715

etābhyām api trairāśikena ahargaṇaḥ bhāgalabdham ca
176564
5800

śeṣam samānam |

[ prakārāntareṇa sādhanavidhiḥ]

anye punar dvādaśānām bhūdivasānām ca ekāpanayena kuṭṭākāram kṛtvā trairāśikam kurvanti | yasmāt maṇḍalaśeṣasya dvādaśa guṇakāraḥ | tatra gatāḥ rāśayaḥ maṇḍalaśeṣam ca labhyante | tat yathā ã

nyāsaḥ ã
12
210389

atra labdham kuṭṭākāraḥ bhāgalabdham ca ã
122727
7

śeṣam uktatvāt na uktam |

[ bhāgakuṭṭākāraḥ ]

bhāgaśeṣaḥ uddeśakaḥ ã

bhagaṇabhavanabhāgāḥ vātanītāḥ samastāḥ
dinakaraparibhuktāḥ liptikāḥ pañca dṛṣṭāḥ |
vada yadi dinarāśim vetsi cet āśmakīyam
gatam api dinabhartuḥ maṇḍalādyam kṣaṇena || 10 ||

nyāsaḥ ã
0
0
0
5

[labdham] bhāgaśeṣam ã 17532

pūrvavat labdham ahargaṇaḥ bhāgalabdham ca ã
62715
61812

yadā punar ekāpanayena kuṭṭākāram kṛtvā trairāśikam kriyate tadā api sa eva ahargaṇaḥ, tat eva bhāgalabdham | tat yathā ã ekāpanayena api kuṭṭākārabhāgalabdhe syātām | te ca ã
59873
51011

anena trairāśikena pūrvavat labdhaḥ eva ahargaṇaḥ bhāgalabdham ca | bhāgalabdhe ṣaṣṭiśatatrayabhakte gatamaṇḍalāni rāśibhāgāḥ ca jātāḥ 171, 8, [12] |

anye punar triṃśataḥ nirapavartitabhūdinānām ca kuṭṭākāram kṛtvā trairāśikena gatabhāgān rāśiśeṣam ca ānayanti | tat yathā ã

[nyāsaḥ] ã
30
210389
[atra] kuṭṭākāraḥ bhāgalabdham ca ã
7013
1
anena trairāśikam kṛtvā rāśiśeṣam gatabhāgāḥ ca ã
84740
12
anena rāśiśeṣeṇa ahargaṇānayanasya abhihitvāt na uktam |

[ liptākuṭṭākāraḥ ]

evam liptāśeṣam dṛṣṭvā kuṭṭākāraḥ kriyate | tat yathā ã

uddeśakaḥ ã

maṇḍalarkṣalavaliptikā hṛtā mārutena [vikalā pradṛśyate] |
kathyatām dinagaṇaḥ vivasvataḥ bhuktamaṇḍalagṛhāṃśaliptikāḥ || 11||

nyāsaḥ ã
0
0
0
0
1

pūrvavat labdham liptikāśeṣam ã 3506

karaṇam ã khakhaṣaḍghanena apavartitaravibhagaṇān saṃguṇayya sthāpanā ã
12441600
210389

atra bhāgahāreṇa bhājyam vibhajya labdham pṛthagvinaṣṭam sthāpayet | śeṣasya bhūdivasānām ca kuṭṭākāram kṛtvā labdhasya uparirāśim kuṭṭākāram avinaṣṭasthāpitena pṛthak saṃguṇayya bhāgalabdham prakṣipet | bhāgalabdham bhavati | anena krameṇa labdham ahargaṇaḥ bhāgalabdham ca | sthāpanā ã
125342
7412246

bhāgalabdhe khakhaṣaḍghanabhakte gatamaṇḍalāni rāśibhāgaliptāḥ ca ã
343
1
27
26

athavā ekāpanayena kuṭṭākāram kṛtvā trairāśikam kriyate | tat yathā ã ekāpanayena kuṭṭākāraḥ bhāgalabdham ca ã
81647
4828291

śeṣam uktatvāt na uktam |

athavā ṣaṣṭyā bhūdivasānām ca ekāpanayena kuṭṭākāram kṛtvā bhāgaśeṣam gataliptāḥ ca labhyante anupātena | tat yathā ã ekāpanayena ṣaṣṭyā bhūdivasānām ca kuṭṭākāraḥ bhāgalabdham ca ã
108701
31

evam liptātatparāśeṣayoḥ api yojyam |

atha kaścit sūryam uddiśya kiyatā kālena punar evaṃvidhaḥ sūryaḥ bhaviṣyati iti pṛcchati, sa evam vaktavyaḥ ã nirapavartitabhūdinatulyaiḥ iti, yasmāt nirapavartitabhūdinaiḥ kṣiptaḥ sūryaḥ tādṛk eva bhavati |

[vārakuṭṭākāraḥ ]

atha kaścit sūryadine sūryam uddiśya punar kiyatā kālena sūryadine somadine anyasya vā grahavāradivase sūryaḥ evam bhaviṣyati iti pṛcchati, tat yathā ã nirapavartitabhūdineṣu saptahṛtāvaśiṣṭeṣu kuṭṭākāraḥ kriyate | grahavāraḥ yaḥ nirdiṣṭaḥ tasmāt ya[t u]ttaraḥ grahavāraḥ tataḥ prabhṛti ekottarayā vṛddhyā apacayam parikalpya evam labdham kuṭṭākāraḥ nirapavartitabhūdinānām guṇakāraḥ tena guṇiteṣu nirapavartitabhūdineṣu nirdiṣṭasūryeṇa ānītam
ahargaṇam prakṣipya jātadivasatulyaḥ kālaḥ ādeṣṭavyaḥ | tat yathā ã

uddeśakaḥ ã

dhanvinyaṃśāḥ śarakṛtisamāḥ ṣaṭkṛtiḥ maurikāṇām
madhyam bhānoḥ daśa ca vikalāsaṃyutam varṇayanti |
rātreḥ pātuḥ tanujadivase kena kālena tulyaḥ
bhāvī sūryaḥ kathaya viśadam jīvaśukrajñavāre || 12 ||

budhadivase ayam sūryamadhyamaḥ ã
8
25
36
10

anena sūryeṇa pūrvakaraṇena labdham ahargaṇaḥ 1000 | asmin ahargaṇe budhavāraḥ | atha kuṭṭākārānayanam | nirapavartitabhūdivaseṣu saptabhakteṣu śeṣaḥ 4 | jīvadinārtham kuṭṭākāraḥ ekāpanayena 2, anena nirapavartitabhūdivasāḥ guṇitāḥ jātāḥ 420778, asmin pūrvalabdhā[hargaṇayute jātaḥ] kālaḥ 421778 | śukradinārtham kuṭṭākāre dvau apanīyate | labdham pūrvavat kālaḥ 842556 | budhadinārtham kuṭṭākāraḥ 7 | kālaḥ ca 1473723 |

evam sarveṣu eva divasavāreṣu yuktyā kālaḥ kuṭṭākāraḥ ca yojyaḥ |

[ grahakuṭṭākāre viśeṣaḥ ]

yaḥ upacayāgraḥ kuṭṭākāraḥ sa ca rāśibhāgaliptāśeṣeṣu api yojyaḥ | tat yathā ã

uddeśakaḥ ã

ye bhuktāḥ pavanahṛtāḥ sarāśibhāgāḥ
dṛśyante divasakareṇa bhojyaliptāḥ |
tanmātrāḥ viṣayakṛtiḥ śivaiḥ sametāḥ
vācyaḥ ahnām atha ca gaṇaḥ dvākaraḥ ca || 13 ||

nyāsaḥ ã
0
0
36

atra apavartitabhagaṇān bhāgīkṛtya upacayāgreṇa saha pūrvavat kuṭṭākāralabdhaḥ ahargaṇaḥ bhāgalabdhaḥ ca
66027
65077 |
atra bhāgalabdham ekena adhikam bhavati | ekam apanīya śeṣe ṣaṣṭiśatatrayabhakte raveḥ bhagaṇāḥ rāśayaḥ bhāgāḥ ca prativaktavyāḥ |

ekarūpopacayena api kuṭṭākāram kṛtvā gantavyāgreṇa anena 126233 trairāśikam | anena api labdham ahargaṇaḥ bhāgalabdham ca pūrvalikhitam eva | evam anyeṣām api grahāṇām kuṭṭākāraḥ yojyaḥ |

[ vārakuṭṭākāre viśeṣaḥ ]

atha kaścit evam pṛcchati ã sūryācandramasau sūryadine somadine vā iyatsaṅkhyau | etau punar kiyatā kālena etāvatsaṅkhyau eva bhaviṣyataḥ iti | atra kuṭṭakārakramaḥ ã kaścit rāśiḥ sūryasya nirapavartitabhūdivasaiḥ bhāgam hriyamāṇaḥ śūnyāgraḥ, candrasya api śūnyāgraḥ eva saḥ | asmin uddeśane dvayoḥ api sambandhaḥ dvicchedāgrasaṃvargaḥ hi nāma sadṛśīkaraṇam rāśeḥ | atra ca sūryasya nirapavartitadivasāḥ anena 3449 apavartitāḥ labdham 61 | candrasya
api tena eva apavartitena jātāḥ 625 | tataḥ sūryasya niravartitadinānām apavartitacandradivasāḥ guṇakāraḥ | te ca atra likhitāḥ eva | guṇite jātam 131493125 | candrasya api sūryāpavartitadivasaiḥ guṇite jātam 131493125 | anena rāśinā pūrvavat grahakuṭṭākāraḥ yojyaḥ | tat yathā ã

uddeśakaḥ ã

sūryācandramasau tulādharanare dṛṣṭau mayā tattvataḥ
bhāgaiḥ dvādaśabhiḥ dvayena ca yutau sūryasya vārodaye |
liptābhiḥ śaśisūnyasāgarayutau jīvasya vāre punar
śukrasya atha śanaiścarasya divase tulyau kiyadbhiḥ dinaiḥ ||
viliptābhiḥ adhikaḥ arkaḥ vijñeyaḥ bhūdharendubhiḥ |
śodhayet ca niśānāthāt viliptāḥ dhṛtisammitāḥ || 14 ||

nyāsaḥ ã

[sūí] [caṃí]
6 6
12 2
1 39
17 42

labdham ābhyām ahargaṇaḥ ã 7500 |

karaṇam ã sūryācandramasoḥ nirapavartitadivasānām grahabhaktaśeṣam
1
7 |
nirdiṣṭavārāt uttarataḥ caturthaḥ jīvaḥ, pañcamaḥ śukraḥ, ṣaṣṭhaḥ śanaiścaraḥ iti etaiḥ evam tu ime grahabhaktaśeṣāt yathākrameṇa labdhāḥ jīvasya 4, śukrasya 5, śanaiścarasya 6 | ete eva sūryācandramasoḥ nirapa[va]rtitadivasānām guṇakārāḥ | guṇakāraguṇiteṣu ānītāhargaṇam prakṣipya krameṇa ã

[ 525980000, 657473125, 788966250 divasāḥ ]

[ grahayoyena kuṭṭākāraḥ ]

atha kaścit dvau grahau ekatra kṛtvā ahargaṇam pṛcchati tasya ayam upāyaḥ ã nirdiṣṭagrahabhagaṇānām samāsitānām bhūdivasānām ca apavartanam kṛtvā kuṭṭākāraḥ karaṇīyaḥ | tat yathā ã

uddeśakaḥ ã

triṃśatpañcaśaśāṅkāḥ saṃyuktau śaśidivākarau dṛṣṭau |
dinarāśim brūhi gatam cakrāṇi ca yāni bhktāni || 15 ||

nyāsaḥ ã 1
5
30

karaṇam ã candrādityabhagaṇāḥ 62073336 | [yugakudinapramāṇam ca] 1577917500 | etau dvādaśabhāgena apavartitau jātau ã
5172778
131493125

maṇḍalaśeṣam ã 12966683 | atra labdham pūrvavat ahargaṇaḥ bhāgalabdham ca ã
87942886
3459565

ekāpanayena api trairāśikam kṛtvā sa eva ahargaṇaḥ bhāgalabdham ca labhyate | tat yathā ã

ekarūpāpacayena api kuṭṭākāraḥ bhāgalabdham ca ã
57699692
2269835

[ atra api trairāśikena pūrvoktaḥ eva ahargaṇaḥ bhāgalabdham ca | ]

evam anyeṣām api samāsapraśneṣu kuṭṭākāraḥ kalpanīyaḥ, rāśibhāgaliptāśeṣeṣu api | evam eva tricatuḥsamāseṣu api vistareṇa vyākhyeyam |

[ dvyagrakuṭṭākāraḥ ]

atha kaścit divasakaramaṇḍalaśeṣaparisamāptikāle janitam divicaram uddiśya divasakaram divicarabhagaṇān pṛcchati, tasya ayam upāyaḥ ã nirdiṣṭadivicaram ravibhagaṇān ca apavartya kuṭṭākāraḥ yojyaḥ | tat yathā ã

uddeśakaḥ ã

bhānumaṇḍalasamāptikālajaḥ medinīhṛdayajaḥ abhilakṣitaḥ |
dvitripañcaviṣayāḥ gṛhādayaḥ brūhi maṇḍalagatam kujārkayoḥ || 16 ||

nyāsaḥ ã 2
15
5

karaṇam ã kujārkabhagaṇāḥ ã
2296824
4320000

etau caturviṃśatibhiḥ apavartitau ã
95701
180000

maṇḍalaśeṣam idam 37542 | labdham ravikujayoḥ yātabhagaṇāḥ 68142, 36229 |

ekāpanayena api kuṭṭākāram kṛtvā trairāśikena te eva bhagaṇāḥ | tat yathā ã
ekāpanayena kuṭṭākāraḥ bhāgalabdham ca ã
174301
92671

evam eva anyeṣām api grahāṇām |

athavā graham uddiśya graham eva anyam [pṛcchati tatra] api bhāgahārabhājyaparikalpanayā kuṭṭākāraḥ kalpanīyaḥ |

atha maṇḍalaparisamāptikālāt anyakālasambhūtagrahabhagaṇādīn uddiśyate tathā [graha]bhagaṇāt tatra ravibhagaṇarāśibhāgaliptān ca pṛcchati, tasya api kuṭṭākārānayanasya ayam upāyaḥ ã ravibhagaṇān khakhaṣaḍghanena saṃguṇayya nirdiṣṭabhagaṇaiḥ saha apavartya kuṭṭākāravidhiḥ iti | tat yathā ã

uddeśakaḥ ã

svoccāṃśakārdham adhirūḍhamahendrasūrī
tejovitānavimalīkṛtadiṅmukhena |
sūryeṇa yātam iha pṛcchati ca āśmakīye
vācyam kim āśu vada tasya viśālabuddhe || 17 ||

nyāsaḥ ã 0
3
4
30

karaṇam ã [gurubhagaṇāḥ] khakhaṣaḍghanaguṇitasūryabhagaṇaiḥ saha apavartite dvinavatyuttaraśatabhāgena jātau
1897
486000000
śeṣam apacayaḥ 127575000 | labdham sūryayāta[liptāḥ guru]bhagaṇāḥ ca 78975000, [308] | liptāḥ khakhaṣaḍghanabhaktāḥ maṇḍalāni rāśayaḥ bhāgāḥ liptāḥ ca sūryasya
3656
3
0
0

ekāpanayana api kuṭṭākāram kṛtvā trairāśikena etat eva labhyate | tat yathā ã ekāpanayena api kuṭṭākāraḥ bhāgalabdham ca ã
135014233
527

evam rāśyādiśeṣeṣu api yojyam |

[velākuṭṭākāraḥ ]

atha velākuṭṭākāraḥ | kaścit graham udayakālāt anyakālajanitam pradarśya divasagaṇam pṛcchati, tasya ayam ānayanopāyaḥ ã iṣṭakālacchedaguṇitān nirapavartitabhūdivasān kṛtvā pūrvavat kuṭṭākāram niṣpādya iṣṭakālacchedabhaktaḥ ahargaṇaḥ | tat yathā ã

uddeśakaḥ ã

rātryardhakālajanitaḥ divasasya bhartuḥ
iṣṭaḥ mṛgārdhasahitaḥ aṣṭacatuṣkalāgraḥ |
liptātribhāgaśakaladvitayena yuktaḥ
śīghram dinādi bhagaṇān ca vada āśmakīyam || 18 ||

nyāsaḥ ã 9
15
32
40

karaṇam ã ahargaṇaḥ caturbhāgena anena iti catvāri nirapavartitadinānām guṇakāraḥ iti caturbhāgena ravibhagaṇān apavartya sthāpanā
144
210389 |
maṇḍalaśeṣam 166876 | labdham pūrvavat kuṭṭākāraḥ [7003] | asya caturthāṃśāt ahargaṇaḥ [1750] |

evam āstamayikaḥ uddeśakaḥ ã

astādreḥ tuṅgaśṛṅgavyavahitavapuṣaḥ tigmaraśmeḥ gatānām
cakrādyaṅkāvalīnām kramagaṇitacayaḥ vismṛtaḥ sarvaḥ eva |
dṛṣṭaḥ liptāgraśeṣaḥ guṇaviyaduḍupāḥ spaṣṭaḥ eva aṅkarāśiḥ
śīghram vācyaḥ gaṇaḥ ahnām kaliyugagaṇitaḥ maṇḍalādiḥ ca bhāsvān || 19 ||
nyāsaḥ ã 288 [x 21600] śeṣam 103
210389

anena apacayena pūrvavat ahargaṇasthāpanā ã 99275

bhāgalabdham raveḥ yātamaṇḍalarāśibhāgaliptāḥ ã
271
9
16
13

ekāpanayena kuṭṭākāraḥ bhāgalabdham ca
163294
4828291 |
anena api trairāśikena pūrvānītaḥ ahargaṇaḥ bhāgalabdham ca maṇḍalādi [pūrvoktam eva] |

mādhyāhnikaḥ uddeśakaḥ ã

[yat śeṣam maṇḍalānām kha] navanagacaturbhūtaśītāṃśutulyam
madhyam yātasya bhānoḥ paṭutaranikaradyotitāśāmukhasya |
dṛṣṭam vācyaḥ gaṇaḥ ahnām gatabhagaṇa[cayaḥ yaḥ api kālena] siddhaḥ
kuṭṭākāropadeśaḥ vidhivat adhigataḥ yena tena āśmakīyaḥ || 20 ||

nyāsaḥ ã
[ 144
210389] maṇḍalaśeṣam 154790 |

anena maṇḍalaśeṣeṇa pūrvakaraṇena labdham [kuṭṭākāraḥ] bhāgalabdham ca
3997
2,
kuṭṭākārasya caturthaḥ aṃśaḥ ahargaṇaḥ 999 |

ekāpanayena kuṭṭākāraḥ bhāgalabdham ca
168019
115 | anena trairāśikena pūrvavat ahargaṇānayanam |

tathā ca yāmamuhūrtanāḍīvināḍikākāleṣu api yathāyogam yuktyā kuṭṭākāraḥ vikalpanīyaḥ | tat yathā ã

uddeśakaḥ ã

nāḍībhiḥ kiyatībhiḥ api upacitāt ahnām gaṇāt āgataḥ
tigmāṃśoḥ bhagaṇādikaḥ atra vilayam nītaḥ adhunā vātyayā |
dṛṣṭaḥ saptatiḥ ekarūpasahitā śeṣaḥ kalānām mayā
vaktavyaḥ dyugaṇaḥ gataḥ ca savituḥ spaṣṭāḥ ca yāḥ nāḍikāḥ || 21 ||

liptāśeṣaḥ 71 |

karaṇam ã apavartitaravibhagaṇān ṣaṣṭyā saha apavartayet | ṣaṣṭyā dvādaśabhāgena pañca | apavartitaravibhagaṇānām dvādaśabhāgena aṣṭacatvāriṃśat | pañcabhiḥ bhūdināni [śeṣam ca] saṃguṇayya sthāpanā ã

48 [x 21600] śeṣam 71 [x 5]
1051945

[eṣu pañcabhiḥ apavartanam kṛtvā sthāpanā ã
207360 śeí 71]
210389

pūrvavat kuṭṭākāram kṛtvā labdhaḥ ahargaṇaḥ ã 720, nāḍyaḥ 3 |

raviyātabhagaṇādayaḥ ca ã
1
11
19
41

ekāpanayanena api kuṭṭākāraḥ bhāgalabdham ca ã
59873
59011

pūrvavat trairāśikena ahargaṇaḥ bhāgalabdham ca |

[anapavartitaśeṣeṇa kuṭṭākāraḥ ]

atha punar a[na]pavartitam eva śeṣam uddiśya ahargaṇam yātam ca pṛcchati, tasya api ayam ānayanopāyaḥ | bhāgahārabhājyāgrāṇām ekena apavartanacchedena apavartanam kṛtvā pūrvavat kuṭṭākāraḥ kriyate | atha punar etāni bhāgahārabhājyāgrāṇi chedena ekena apavartanam na prayacchanti yathā tathā asau uddeśakaḥ, tādṛśaḥ ca ekaḥ rāśiḥ eva na asti ataḥ na ānīyate |

uddeśakaḥ ã

śarayamavasavaḥ śatābhinighnā dinakaramaṇḍalaśeṣarāśisaṅkhyā |
avikṛtabhagaṇakṣamādinotthā kathaya tayā dinarāśimaṇḍalāni || 22 ||

nyāsaḥ ã 4320000 śeṣam ã 82500
1577917500

ete rāśayaḥ ca khākāśaśaramunibhiḥ apavartya kuṭṭākāreṇa ahargaṇaḥ raviyātamaṇḍalāni ca ã
199066
545 |

[dvyagrakuṭṭākāraviśeṣaḥ ]

atha kaścit [dvi]cchedāgranyāyena ekam ahargaṇam grahayoḥ bhinnāgrabhagaṇaśeṣābhyām pṛcchati, tasya api "adhikāgrabhāgahāram chindya" ādityanena dvicchedāgrānayanam |

uddeśakaḥ ã

arkāṅgārakavāsaraiḥ apahṛtaḥ kaścit dinānām gaṇaḥ
labdhau [tatra na vedmi] na eva ca tayoḥ śeṣau mayā lakṣitau |
yau tau maṇḍalatāḍitau atha punar bhaktau dinaiḥ svaiḥ pṛthak
tatra āptam marutā apanīta[m adhunā ca agre tayoḥ ti]ṣṭhataḥ ||
arkasya aśvinagābdhināgaśikhinaḥ śeṣaḥ kujasya ucyate
bhūtāśvyaṅganabhaḥ aṣṭaśītakiraṇakṣoṇīṣarakṣmābhṛtaḥ |
etābhyām pṛthak [arkabhūmisutayoḥ ahnām] gaṇau tadgatau
dvyagram ca api tayoḥ vigaṇya gaṇakāḥ vyāvarṇayadhvam kramāt || 23 ||

nyāsaḥ ã arkasya 38472
bhaumasya 77180625

etābhyām maṇḍalaśeṣābhyām pṛthak pṛthak pūrveṇa krameṇa kuṭṭākāram kṛtvā ahargaṇau labdhau, arkasya 8833, bhaumasya 640000 | etābhyām agrābhyām "adhikāgrabhāgahāram chindyāt ūnāgrabhāgahāreṇa" iti anena kuṭṭākāraḥ kriyate |

tathā ca nyāsaḥ ã
[arkasya] 8833 [bhaumasya] 640000
210389 131493125
agrāntaram ã 631167

etayoḥ chedāgrāntarāṇām anena 210389 apavartanam kṛtvā sthāpanā ã
1 3
625

atra ūnāgracchedaḥ ekaḥ tena sarvaḥ eva rāśiḥ śuddhyate iti ataḥ rāśiviparyayāt vyākhyāyate | tathā ca nyāsaḥ 1 | atra rūpam vidyate | ayam ekaḥ rāśiḥ kena guṇitaḥ agrāntaram trīṇi apanīya [śarayamartubhiḥ bhāge hṛte] śuddham bhāgam prayacchati iti labdhaḥ rāśiḥ trīṇi rūpāṇi | asya viparyastarāśikrameṇa eva śarayamartubhiḥ bhāge hṛte śeṣaḥ kuṭṭākāraḥ trikaḥ tena adhikāgracchedena guṇitaḥ jātaḥ 1875 | anena adhikāgracchedaḥ ayam 131493125 guṇitaḥ
adhikāgrayutaḥ dvicchedāgram saṃjātam śarādriguṇanavābdhidviviyadbhūtaśararasābdhinetrāṇi, aṅkaiḥ api nyāsaḥ 246550249375 | ayam rāśiḥ dvicchedāgraḥ | evam anyena chedāgreṇa saha kuṭṭākāre kriyamāṇe dvicchedāgrasaṃvargaḥ hāratām pratipadyate | dvicchedāgrarāśibhyām saha kuṭṭākāreṇa tricchedāgrānayanam | evam caturagrāṇi api svadhiyā abhyūhyāni iti |

[ kakṣyāvidhau dvyagrakuṭṭākāraḥ ]

atha kakṣyāhargaṇeṣu uddeśakaḥ ã

kakṣyāprakramasaṅkhyayā gaṇitayoḥ śeṣau ravīndvaḥ raveḥ
dvyaṣṭeṣu adbdhikṛtābdhikheṣubhuvanacchidrendavaḥ kīrtitāḥ |
nandāṅgāśviniśākarāḥ kṛtihatāḥ samyak sahasrasya te
dvyagram vācyam ahargaṇaḥ kalibhujaḥ yātāḥ ca tatparyayāḥ || 24 ||

nyāsaḥ ã 19350444582raveḥ
49797813966
1269000000 candrasya
3724920000

agrāntaram 18081444582 | ete bhāgahārāgrarāśyoḥ apavartanam prayacchanti | vedanavartuśūnyayamaiḥ [ 20694 ] apavartya sthāpanā | 20694 etaiḥ apavartitā ravikakṣyā 2406389 | candrasya api 180000 | agrāntaram apavartitam 873753 |

etaiḥ apavartitabhāgahārāgrāntararāśibhiḥ kuṭṭākāranyāyena labdhaḥ rāśiḥ guṇayamādripuṣkarartuśarāṃgādrīnduyamāḥ, aṅkaiḥ api 2176563723 | "ūnāgracchedabhājite śeṣam" iti | ayam rāśiḥ ūnāgracchedena anena 180000 bhaktaḥ śeṣam [3727] | [anena] śeṣeṇa adhikāgracchedaḥ [ayam 2406389] guṇitaḥ jātaḥ saptodadhiyamāṅgāṣṭanandāṣṭaśaranandavasavaḥ, aṅkaiḥ api 8958986247 | ayam rāśiḥ apavartanena anena [20694 guṇitaḥ jā]taḥ
vasvindūdadhibhūtarandhrāgnīndurasayamādrinandāgniśaradhṛtayaḥ, aṅkaiḥ api 185397261395418 | ayam eva adhikāgreṇa yutaḥ [viyadabhrakhakhā]bdhivasurudrarasāṅgendūdadhiśaradhṛtayaḥ, aṅkaiḥ api 185416611840000 | ayam rāśiḥ dvicchedāgraḥ | asya bhūdinaiḥ saha apavartita[khakakṣyayā bhāge kṛte ] ahargaṇaḥ labhyate | katham punar khakakṣyāyāḥ bhūdinasya ca apavartanam ? ucyate ã kakṣyābhiḥ grahānayane khakakṣyāyāḥ ahargaṇaḥ guṇakāraḥ,
svakakṣyābhūdinasaṃvargaḥ bhāgahāraḥ iti khakakṣyāyāḥ bhūdinānām ca apavartanena viyadambaratithinandaiḥ labdham khakakṣyātaḥ kṛtodadhinagaśararāmāgnirasaguṇendavaḥ, aṅkaiḥ api 136335744 | bhūdinebhyaḥ api śarābdhiyamādrīndavaḥ, aṅkaiḥ api 17245 | anena bhūdinalabdhena yathā svagrahakakṣyā guṇitā, ahargaṇāpavartitakhakakṣyābhyāsasya bhāgahārāḥ bhavanti | pūrvalikhitadvicchedāgrarāśiḥ apavartitakhakakṣyāhargaṇasaṃvargaḥ iti ataḥ svabhāgahārābhyām
vibhajya labdham sūryācandramasoḥ yātabhagaṇāḥ | raveḥ 3723, candrasya 49777 | yau atra śeṣau tayoḥ maṇḍalaśeṣau yathākrameṇa nirdiṣṭau bhavataḥ | asmin eva dvicchedāgre apavartitakhakakṣyayā vibhakte labdham ahargaṇaḥ rasaviśvāḥ śatavargaguṇitāḥ, aṅkaiḥ api 1360000 |

uddeśakaḥ ã

kakṣyākhyātavidhikrameṇa gaṇitau śeṣau kalānām kramāt
dvyaṅgeṣu abdhiśilīmukhatrikanabhobhūtendriyāṣṭyaḥ raveḥ |
candrasya āyutatāḍitāḥ kṛtarasāḥ vasvagnayaḥ sūkṣmakāḥ
vācyāḥ tadbhagaṇādayaḥ dinagaṇaḥ dvyagram ca tābhyām tayoḥ || 25 ||

nyāsaḥ ã raveḥ 16550354562
49797813966
candrasya api 2438640000
3724920000

atra kuṭṭākārasya yugapat sampādayitum aśakyatvāt pṛthak pṛthak kuṭṭākāreṇa sūryācandramasoḥ maṇḍalaśeṣau apavartanīyau svacchedābhyām "adhikāgrabhāgahāram chindyāt ūnāgrabhāgahāreṇa" iti anena krameṇa ahargaṇānayanam | tat yathā ã raveḥ śeṣabhāgahārau apavartitau ṣaḍbhiḥ ã
2758392427
8299635661
etābhyām apavartitaśeṣabhāgahārābhyām kuṭṭākāraḥ cintyate | tatra bhāgaśeṣam ṣaṣṭyā saṅguṇayya anena eva apavartitabhāgahāreṇa bhāgam hṛtvā raveḥ liptāḥ labhyante, liptāśeṣaḥ ca atiricyate | sa likhitaḥ eva | tatra idam cintyate ã saṣṭiḥ kena guṇitā liptāśeṣam apanīya apavartitabhāgahārasya śuddham bhāgam dāsyati iti | evam bhāgaśeṣaḥ upalabhyate | sa ca 7377318041 | athavā ṣaṣṭiḥ kena guṇitā ekam apanīya ṣaḍbhiḥ apavartitabhāgahāreṇa hṛtā śuddham
bhāgam dāsyati iti ekāpanayanakuṭṭākāram api ānīya tena bhāgaśeṣānayanam liptānayanam ca | ekarūpāpanayanena kuṭṭākāraḥ bhāgalabdham ca ã
8161308400
[59]

anena kuṭṭākāreṇa pūrvalikhitaḥ bhāgaśeṣaḥ labhyate | tataḥ punar api tena bhāgaśeṣeṇa triṃśatā ca kuṭṭākāraḥ kriyate | triṃśat kena guṇitā bhāgaśeṣam apa[nīya] ṣaḍbhiḥ apavartitabhāgahārasya śuddham bhāgam dāsyati iti rāśiśeṣaḥ upalabhyate | sa ca 5502346520 | evam punar api anena kuṭṭākāraḥ kriyate | dvādaśa kena guṇitā rāśiśeṣam apanīya tasya eva ṣaḍbhiḥ apavartitabhāgahārasya śuddham bhāgam dāsyati iti maṇḍalaśeṣaḥ upalabhyate | sa ca
3225074097 | ayam apavartitabhāgahārabhājyābhyām utpannaḥ iti ṣaḍbhiḥ guṇitaḥ prāgupanyastoddeśakamaṇḍalaśeṣaḥ bhavati iti saḥ pūrvalikhitaḥ eva | ekāpanayanena [kuṭṭākāraḥ] bhāgalabdham ca 7607999356 | bhāgalabdhaiḥ pṛtahk pṛthak rāśibhāgaliptānayanam |
[ 11]

evam candrasya api śeṣabhāgahārarāśī krameṇa āyutaguṇitāṣṭottaraśatena apavartya sthāpanā ã2258
3449

ābhyām krameṇa kuṭṭākāraḥ pūrvavat | ṣaṣṭyā ca bhāgaśeṣaḥ labhyate, sa ca 2222 | ekāpanayanena api kuṭṭākāraḥ bhāgalabdham ca
1782
31 |
punar api bhāgaśeṣāpanayanena triṃśatā ca kuṭṭākāram kṛtvā rāśiśeṣaḥ labhyate | sa ca 304 | ekāpanayanena api kuṭṭākāraḥ bhāgalabdham ca
115
1 |
tataḥ punar api rāśiśeṣāpanayanena dvādaśānām ca kuṭṭākāram kṛtvā maṇḍalaśeṣaḥ labhyate, sa ca 1175 | ekāpanayanena api kuṭṭākāraḥ bhāgalabdham ca
2012
7 |

atra ca ānītaḥ maṇḍalaśeṣaḥ eva aṣṭottaraśatena āyutaguṇitena abhyastaḥ prāgupanyastoddeśakamaṇḍalaśeṣaḥ bhavati "candrasya āyutatāḍitāḥ kṛtarasāḥ" iti ādi pūrvalikhitā eva |

evam maṇḍalaśeṣau sūryācandramasoḥ avagamya "adhikāgrabhāgahāram chindyāt ūnāgrabhāgahāreṇa" iti anena pūrvakrameṇa gatamaṇḍalāni ahargaṇaḥ ca pūrvalikhitaḥ eva | athavā yaḥ asau pūrvamaṇḍalaśeṣarāśinā anena krameṇa ānītaḥ khakhaṣaḍghanena guṇitaḥ svakakṣyābhāgahāreṇa apahṛtaḥ yathāvihitaliptāśeṣarāśiḥ iti ataḥ idam vicintya[te ã khakha]ṣaḍghanaḥ kena guṇitaḥ sūryācandramasoḥ pṛthak pṛthak abhihitaliptāśeṣam apanīya
svakakṣyoktabhāgahārābhyām apahṛtam pṛthak śuddham bhāgam prayacchati iti evam kuṭṭākāre kṛte sūryācandramasoḥ pṛthak pṛthak gatamaṇḍalāni tayoḥ maṇḍalaśeṣarāśī ca labhyete | tāni maṇḍalāni maṇḍalaśeṣarāśī ca pūrvalikhitaḥ eva |

[ kakṣyāvidhau tryagrakuṭṭākāraḥ ]

evam tryagrakuṭṭākāraḥ api vigaṇyate | tat yathā ã

uddeśakaḥ ã

tigmāṃśoḥ gaganāgnidasragaganam sūryābdhirāmeṣavaḥ
rāmāṅgābdhiviyatkṛśānudahanāḥ śeṣaḥ smṛtaḥ māṇḍalaḥ |
indoḥ ambaraśūnyavedagaganam rāmābdhidasradvikam
randhrādryambarasaptabhūtayamalāḥ śeṣaḥ guroḥ ucyate ||
vyomābhrābdhiśarārthasaptagirayaḥ vasvaṅkaṣaṭṣaṭkakā
bhūtendvaṅkarasāgnidṛṣṭanicayaḥ kakṣyābhidhānāt ayam |
tryagrāhargaṇamaṇḍalāni vidhiva[t vācyāni] tatsaṅkhyayā
kuṭṭākāravicitratā parigatā yadi aśmakoktakramāt || 26 ||

nyāsaḥ ã
raveḥ 330463534120230
472332265467510
candrasya 25707922430400
35330866200000
guroḥ 3691566987755400
5602254071175000

atra etayoḥ [ravicandrā]grayoḥ antaram vyomāgnivasunavāṣṭaṣaḍrudrarasaśarabhūtādri-kṛtāmbarāgnayaḥ, aṅkaiḥ api 304755611689830 |

[bhāgahārāgrā]ṇām sūnyāṅkaśarayamavasudasrarasanavendubhiḥ apavartanam, aṅkaiḥ api 196282590 | anena apavartite raveḥ navāṣṭāgnirasāmbarābdhiyamāḥ, aṅkaiḥ api 2406389; candrasya śūnyāmbarākāśaviyadaṣṭendavaḥ, aṅkaiḥ api 180000; agrāntaram apavartitam 1552637 |

etābhyām apavartitabhāgahārābhyām apavartitāgrāntareṇa kuṭṭākāraḥ labdhaḥ svarāṅgādrirāmāṅgarasādrirasavasulokāḥ, aṅkaiḥ api 3867663767 | ayam ūnāgracchedena apavartitena apahṛtaḥ san aviśiṣṭaḥ svarāṅgādridahanāḥ 3767 | ayam apavartitādhikāgrabhāgahāreṇa guṇitaḥ bhūyaḥ ca apavartitena śūnyāṅkaśarayamavasudasrarasanavendubhiḥ [guṇitaḥ] adhikāgreṇa yutaḥ jātaḥ dvicchedāgrarāśiḥ
sūnyāmbarodadhiviyadagniyamākāśaśaraśarādriśūnyendurasāmbarāṅgāṅkādri-svarendavaḥ, aṅkaiḥ api 1779606107550230400 | asya dvicchedāgrasya tṛtīyacchedāgreṇa saha kuṭṭākāre kriyamāṇe nivṛttakarmacchedayoḥ abhyāsaḥ chedaḥ bhavati yamarasendumuniśarāśvirasādrijaladhiśara-munirūpadahanādriśūnyāṣṭāmbaranavamunivasvaṅgāṣṭayaḥ, aṅkaiḥ api nyāsaḥ ã 16687908073175476257162000000 | atra upanyastatṛtīyacchedena adhikāgracchedasya bhāgaḥ tatra śūnyam
avaśiṣyate | tat eva śūnyam kuṭṭākāraḥ iti pūrvaniṣpannam dvicchedāgram tryagram tat pūrvalikhitam evam | tasya khakakṣyotpannayojanānām eva aṅkarāśinaḥ anena ākāśodadhivasurūpaśikhiśarakṛtam anulokāṅkaravibhāgaḥ 1293144531840 | labdham ahargaṇaḥ śaravasurūpāṅgādriviśvāḥ 1376185 |

evam ayam kuṭṭākāravidhiḥ vicintyamānaḥ mahodadhijalataraṇavadaprameyaḥ iti viramyate |

[ ekāpacayena kuṭṭākāralabdhī ]

ete grahakuṭṭākārāḥ ślokaiḥ api upanibadhyante | tat yathā ã
bhāskarādiśarīrāya bhāskarāyutatejase |
jagadutpattisaṃhārahetave śambhave namaḥ || 1 ||

kuṭṭākāraḥ ca lābhaḥ ca dvandvataḥ bhagaṇāt itaḥ |
nirdiśyate kramāt atra tadvidām prītaye mayā || 2 ||

[ sūryasya ]

tigmāṃśoḥ [nayana]nabhorasābdhinandāḥ [94602 ]
tat labdham bhagaṇabhavam naveṣudasrāḥ [259] |
rāśīnām vasunagakham guṇāḥ śivāḥ ca [113078]
lābhaḥ syāt śaraśaśinaḥ adrirāmasaṅkhyā [3715] || 3 ||

rāmādrināganavabhūta[59873]samāṃśakasya
labdhaḥ [atra rudra]viyadaṅkaśarāḥ [59011] pradiṣṭāḥ |
laptaḥ adrivedarasarūpamataṅgagajaḥ [81647] adhaḥ
rūpāṅkadasrabhujagadvikanāgavedāḥ [4828291] || 4 ||

ekādrirandhrakharasāḥ tu [60971] vili[ptikānām
sañjātam eva] guṇakāram ataḥ atra labdham |
śītāṃśurandhrakṛtabāṇaguṇāgniṣaṭka-
candrāśvi[216335491]saṅkhyam anu tasya ca tatparāṇām || 5 ||

dasranāga[munivedapayodhirūpa 144782 m] atra guṇakāram uśanti |
rūpanandajaladhīndunagāṅgadvidvināgaviyadagni[30822671491]m adhaḥ ca || 6 ||

ṣaḍviṃśatiḥ jaladhirandhra[9426]samānasaṅkhyaḥ
jñeyaḥ [pratatparabhavaḥ] guṇakārarāśiḥ |
śītāṃśurandhramanunandaśaśāṅkadasra-
vyomābdhiśūnyaravayaḥ [120402191491] khalu tatra labdham || 7 ||

ekaḥ eva smṛtaḥ chedaḥ cakrādīnām vivasvataḥ |
pratatparāntamā[nānām] khāmbareṣumahībhṛtaḥ [7500] || 8 ||

[ candrasya ]

śītaraśmi[bhagaṇaiḥ] prakuṭṭite
saptarāmavasuṣaṭsvarādrayaḥ [776837] |
labdharāśinicayaḥ vyavasthitaḥ
puṣkarāgnikṛtanāgabāhavaḥ [28433] || 9 ||


rāśitaḥ api rasadasratāpasā
vyomavedagaganāśvinaḥ [2040726] guṇaḥ |
tatra labdhanicayaḥ vikathyate
rudravahnirasanandapannagāḥ [896311] || 10 ||

candrasūryagaganābdhipāvakāḥ [340121 ]
bhāgaśeṣaguṇakārasaṃjñitaḥ |
bhūtabāṇaśaracandrakuñjarāḥ
sāgarāmbunivahāḥ ca [4481555] labdhakaḥ || 11 ||

nāgabāṇaśivadasra[21158]sammitaḥ
liptikāsu vigaṇayya kīrtyate |
nandarudragirayaḥ aśvibhūdharāḥ
[aṣṭayaḥ atra 16727119] gaṇitena labhyate || 12 ||

vedaviśvarasarūpa [16134] sammitam
śītaraśmivikalāsamudbhavaḥ |
bāṇarūpaguṇaśakrapāvakāḥ
bhūtaṣaṭkamunayaḥ [765314315] paraḥ smṛtaḥ || 13 ||

tatpareṣu dhṛtibhūtaṣaṭkakāḥ [6518]
nirdiśanti guṇakārasaṅkhyayā |
ṛkṣanandaśaśirāmakuñjara-
vyomabāṇaśaradhārtavaḥ [18550831927] aparaḥ || 14 ||

tatpareṣu parataḥ ca kīrtitāḥ
rāmanandayamadasrakāḥ [2293] kramāt |
rudrabāṇagiridasrasāgarāḥ
bhūtaṣaṭkatithinandavikramāḥ [391565427511] || 15 ||

aṃśāt ārabhya śītāṃśoḥ pañca [5] pañca [5] guṇaḥ paraḥ |
chedaḥ kalpyaḥ kramāt atra dantaśaila[732]samanvitaḥ || 16 ||

[ candroccasya ]

nandarṣināgāgarasāḥ rasāṣṭa-
prāleyaraśmyadri[718667879]samānasaṅkhyaḥ |
indūcca[kasya guṇakaḥ atra] bhacakradṛṣṭaḥ
candrāṅgalokayamadasrayamāḥ ca [222361] labdhaḥ || 17 ||

abdhīśu[dasrāśvinabhaḥ yamendu-]
ṣaṭka[61202254]pramāṇaḥ guṇakārarāśiḥ |
labdhaḥ adrilokāśvinagāśvidasrāḥ [227237]
rāśikramāt atra vigaṇyamāṇaḥ || 18 ||

vedāṣṭabāṇāṅgarasāḥ navāṣṭa-
prāleyaraśmi[18966584]kramasaṅkhyayā uktaḥ |
aṃśakramāt agniyamāṅgasūrya-
śītāṃśudasrāḥ [2112623] gaṇitena labdhaḥ || 19 ||

liptāgataḥ dantanabhodrināga-
vyomeṣavaḥ [5087032] asmin guṇakārarāśiḥ |
nakṣatraṣaṭparvatanandarandhra-
lokāgni[33997627]saṅkhyaḥ kathitaḥ atra labdhaḥ || 20 ||

viliptikāyāḥ śaśisaptadanta-
kṣoṇīdharāḥ [73271] syuḥ guṇakārasaṅkhyā |
lokāṅgadiṅnāgakṛśānunandāḥ
dasrānvitāḥ [29381063] lābham uśanti tajjñāḥ || 21 ||

aṣṭāṅgadhātrīdhararāmananda[93768]-
saṅkhyāsamānaḥ atra hi tatparottham |
tanmātranandāgniśaśāṅkarūpa-
vyomāṅgabāṇāśviyamāḥ ca [2256011395] labdhaḥ || 22 ||

pratatpa[rāyāḥ] kramaśaḥ abdhiśaila-
vasvaṅkaṣaṭkendu[169874]samānasaṅkhyaḥ |
labdhaḥ ca rudrāṣṭaśaśāṅkaloka-
śūnyeṣudasrāśviśarābdhidasrāḥ [245225031811] || 23 ||

rāśyādīnām kramāt [atra chedāḥ kalpyāḥ yathoktavat] |
dvādaśaḥ [12] ca tataḥ pañca [5] [pañca 5 yāvat tu] tatparam || 24 ||

[ candrapātasya ]

saptādricandrāṅganabhoṅgabāṇa-
dasrāṅga[625606177]saṅkhyam guṇakāram āhuḥ |
[lābhaḥ ca pātasya] gaṇeṣu samyak
dasrāśvaśūnyāśvinavapramāṇaḥ [92072] || 25 ||

śītāṃśuśūnyābdhikṛśānuṣaṭka-
pañceṣurudram [115563401] pravadanti tajjñāḥ |
tricchidraśūnyābdhinabhaḥ yamāḥ ca [204093]
lābhaḥ [atra] rāśikramasamprabhūtaḥ || 26 ||

śītāṃśusaptāṅgakṛśānuveda-
ṣaṭlokadasrāḥ [23643671] guṇakārabhūtāḥ |
himāṃśunandāṅgayameṣusūryāḥ [1252691]
lābhaḥ anu bhāgakramasaṅkhyayoktam || 27 ||

aṣṭeṣuvasvinduṣaḍekavedāḥ [4161858]
proktāḥ kalānām guṇakārasaṃkhyāḥ |
pañcāgnidasrāmbaralokadasra-
viśvaiḥ [13230235] samānam pravadanti labdham || 28 ||
vedāṅkabhūbhṛdyamasaptanāgāḥ [872794]
rāśiviliptāguṇakārayuktyā |
labdhaḥ krameṇa atra nagāmbarāṣṭa-
dasrādrivedāṅgarasendavaḥ [166472807] syuḥ || 29 ||

yaḥ tatparebhyaḥ guṇakārarāśiḥ
vasvaṅgaṣaṭsaptakṛśānavaḥ [37668] atra |
labdhaḥ api saptāmbarabāṇa[sapta]-
saptāmbarendvagnikṛta[431077507]pramāṇaḥ || 30 ||

nandāgninandavasuṣaṭkaśaśāṅka[168939]saṅkhyam
pratatparāṇām pravadanti guṇyam |
ekādribāṇādrinaveṣucandra-
śūnyāmbarāṣṭī śaśinaḥ ca [116001597571] labdhaḥ || 31 ||

bhagaṇānām dvika[2]cchedaḥ rāśīnām dvādaśa [12] ucyate |
aṃśādinicayānām tu pañcakaḥ [5] kathyate budhaiḥ || 32 ||

[bhaumasya]

bhaumasya viśvārkadigaṣṭayaḥ [16101213] syuḥ
bhaparyayāṇām guṇakārajātaḥ |
labdhaḥ atra saptāgnisamudraloka-
dasra[23437] pramāṇam kathitam krameṇa || 33 ||

nandābdhiśūnyeṣuśaśāṅkadasra-
vedāgnayaḥ [34215049] asmin guṇakāramānam |
rāśikramāt lokakṛtāṅgasapta-
nandeṣavaḥ [597643] labdhicayam niruktam || 34 ||

bhāgapramāṇam kṛtaśūnyaveda-
nandenduviśvam [1319404] pravadanti guṇyam |
labdhasya candrāṅkakṛśānucandra-
cchidrāṅga[691391]tulyā vihitā atra saṅkhyā || 35 ||

[laiptaḥ tu] dasrāṅkaśaśāṅkaloka-
ṣaṇṇāgarūpāṇi [1863192] guṇaḥ guṇajñaiḥ |
dṛṣṭā atra labdhiḥ tu śaśāṅkaloka-
[saptāmbarāṣṭeṣu] gajeṣu [58580731] tulyam || 36 ||

viliptikānām rasaṣaṭkadasra-
pañceṣurūpāṇi [155266] guṇaḥ pratītaḥ |
lābhaḥ śarārthāṅgakṛśānuśūnya-
randhrāśvinandadvika[292903655]tulyam āhuḥ || 37 ||

lokāṅgadasrāṣṭadhṛti[188263]pramāṇam
guṇyam kramāt tatparasaṅkhyayā asmin |
bāṇāgniṣaṭsaptanagāmbarāṅka-
bāṇāgniṣaṭsaptanagāmbarāṅka-
śūnyāgniśītāṃśuyamāḥ ca [21309077635] labdhaḥ || 38 ||

dasrāśvisaptāṣṭakṛta[48722]pramāṇam
pratatparāṇām nicayaḥ guṇasya |
rūpeṣuṣaṭkāgninabhośviveda-
vasvaṣṭaśūnyāgniguṇāḥ ca [330884203651] labdhaḥ || 39 ||

maṇḍalānām gṛhāṇām ca chedaḥ dvādaśakaḥ [12] smṛtaḥ |
pañca [5] pañca [5] pareṣām tu bhāgādīnām iti sthitiḥ || 40 ||

[budhaśīghroccasya ]

aṅgādridasrakṣiti[bhṛdgajeṣu-
lokāśvi 23587276 saṅkhyam śaśi]jasya guṇyaḥ |
bhaparyayāṇām navasūryanāga-
ṣaḍdasra[268129]saṅkhyam kramaśaḥ ca labdhaḥ || 41 ||

rāśikrame[ṇa aṅka]śaśāṅkanāga-
ṣaṇṇandanāgeṣusamaḥ [5896819] guṇaḥ syāt |
saptāṣṭalokābdhinabhassanāga[804387]-
nirdiṣṭasaṃkhyaḥ vidhivat ca labdhaḥ || 42 ||

bhāgeṣu vedāśvisamudrananda-
bāṇāṣṭacandrān [1859424] guṇakāram āhuḥ |
chidrāgnilokāṅkanabhaḥ aṅgaśaila[7609339]-
saṃkhyāpramāṇam khalu tatra labdham || 43 ||

siddham kalānām yamabāṇananda-
vedeṣucandrān [154952] guṇakāram āhuḥ |
lābhaḥ śarāṅkāṅgarasābdhiśūnya-
vasvagni[38046695]saṅkhyaḥ gaṇakaiḥ niruktaḥ || 44 ||

rāśiḥ viliptāguṇakārasaṃjñaḥ
dasrādricandrāgnitithi[153172]pramāṇam |
nandādricandrāṣṭagirīṣuṣaṭka-
bhūtāśvidasrā [2256578179] vidhinā atra labdhaḥ || 45 ||

uktaḥ guṇaḥ tatparasaṅkhyayā atra
pūrṇāṅkasaṃskāradhṛtim [184890] vadanti |
candrāṅkaśūnyeṣurasābdhicandra-
lokābdhilokāṣṭi[163431465091]samaḥ ca lābhaḥ || 46 ||

ṣaṭsaptadasrāṣṭanabhaḥ sarūpam [108276]
pratatparāṇām guṇanā atha labdham |
candrāṅkavasveṣuṣaḍekadasra-
ṣaṭpañcadasrābdhiśiloccayā arthān [5742562165891] || 47 ||

viṃśatiḥ [20] ca tathā ṣaṣtiḥ [60] chedaḥ maṇḍalarāśijaḥ |
bhāgādīnām kramāt pañca [5] pravadanti manīṣiṇaḥ || 48 ||

[ guroḥ ]

aṣṭau guṇavyomakṛśānubhūta-
śūnyāṅgaśailā [76053038] guṇajaḥ samūhaḥ |
pañceṣubhūtādrisudhāmayūkhāḥ [17555]
labdhaḥ guroḥ syāt bhagaṇakrameṇa || 49 ||

vedādridasrāgniśarāśvināga-
dasrā [28253274] guṇaḥ rāśividhānadṛṣṭaḥ |
labdhaḥ aṅkatattvāṣṭanaga[78259]pramāṇaḥ
nirucyate asmin gaṇitatprasiddheḥ || 50 ||

nandādrivasvaṣṭanabhaḥ adrivedā [4708879]
rāśiḥ guṇākhyaḥ khalu bhāgajātaḥ |
bhūtāṅkatigmāṃśunavāgni[391295]tulyam
lābhapramāṇam pravadanti tajjñāḥ || 51 ||

saptenduśailāmbaralokanāgān [830717]
liptākramāt guṇyam uśanti tajjñāḥ |
nandendudhṛtyabdhiśaśāṅkavedā [4141819]
lābhaḥ kalānām kathitaḥ vigaṇya || 52 ||
viliptikānām śaśiṣaṭkanāgā
dasrāṣṭaṣaḍbhiḥ [682861] guṇakārajātam |
rūpāṅkanandādrinagāśviveda-
śūnyāśvinaḥ [204277991] asmin pravadanti labdham || 53 ||

dantāṅganandādrisudhāmayūkha[179632]-
saṅkhyaḥ guṇaḥ ca atra hi tatparāṇām |
saptāmbarādryaṣṭiyamābdhidasrān
dantaiḥ sametān [3224216707] kathayanti labdham || 54 ||

ekāgnirāmeṣudhṛti[185331]pramāṇam
pratatparāṇām guṇajā atra labdham |
rūpādriśītāṃśunagāṣṭaveda-
vyomāṅkatanmātranavāṅkacandrāḥ [199590487171] || 55 ||

maṇḍalānām ca rāśīnām chedaḥ dvādaśakaḥ [12] smṛtaḥ |
bhāgaliptādirāśīnām chedaḥ pañca eva [5] kathyate || 56 ||

[ śukraśīghroccasya ]

nandābdhiśūnyāṅgakṛtābhraśūnya-
śailā [70046049] bhṛgūccasya guṇaḥ gaṇānām |
lābhaḥ abdhirāmādriśivāgni[311734]tulyaḥ
saṅkhyāvidhānakramasaṅkhyayā uktam || 57 ||

pakṣeṣuvedāmbaracandraśaila-
nāgāgnayaḥ [38710452] rāśiguṇaḥ pradiṣṭaḥ |
labdhaḥ niśānāthahutāśānāgni-
śailāṅgaśūnyāśvisamaḥ [2067331] samūhaḥ || 58 ||

dasrāpagānāthaśiloccayendu-
[śarābdhiṣaṭ 6451742 saṅkhya]samaḥ aṃśaguṇyaḥ |
tanmātrabhūtāṅgarasāgniloka-
vyomendavaḥ [10336655] rāśiḥ atha atra labdhaḥ || 59 ||

aṅgāṅgapakṣodadhicandraśakrā [1414266]
rāśiḥ kalānām guṇakārajātaḥ |
[śaśāṅka]lokāṅkaśaśāṅkabāṇa-
cchidreṣulokendu[135951931]samaḥ atra lābhaḥ || 60 ||

aṣṭāśvināgāgnikṛtāṅga[643828]tulyam
prāhuḥ guṇākhyam vikalāsu jātam |
labdhaḥ ca rūpādrivivasvadagni-
vedāgniśītāṃśunagāgnayaḥ [3713431271] syuḥ || 61 ||

saṅkhyākramāt tatpararāśiguṇyaḥ
pakṣāṣṭabhūbhṛddahanārka[123782]saṅkhyaḥ |
lokāṣṭapakṣāṅkayameṣuṣaṭka-
rāmāṣṭapakṣābdhi[42836529283]samaḥ atra lābhaḥ || 62 ||

pratatparāṇām guṇakārarāśiḥ
aṅgakṣamābhṛdgaganāṅka[9076]saṅkhyaḥ |
rūpeṣuvasvaṅgaṣaḍadripakṣa-
pañcābdhināgān dhṛtikam ca [188452766851] labdhaḥ || 63 ||

maṇḍalānām sarāśīnām chedaḥ dvādaśakaḥ [12] smṛtaḥ |
śakrāripūjyabhāgādeḥ pañca [5] pañca eva [5] kathyate || 64 ||

[ śaneḥ ]

rudrāśvi[bhūtāṅganabhognirudrā 113065211]
gu[ṇaḥ pradi]ṣṭaḥ bhagaṇeṣu tajjñaiḥ ]
tigmadyuteḥ ātmajalabdharāśiḥ
dasrābhrabāṇāmbararātrināthāḥ [10502] || 65 ||

vedāṣṭabhūtāṅkakṛśānurūpa-
candrartavaḥ [61139584] asmin guṇakārarāśiḥ |
rāśikramāt labdhasamaḥ tu saṅkhyaḥ
saptābdhicandrāṣṭarasā [68147] niruktāḥ || 66 ||

chidrāgnicandrāṅgaśarāṅkanāga-
prāleyaraśmi[18956139]prabhavaḥ guṇākhyaḥ |
aṃśāvadheḥ agnirasāṣṭaloka-
rāmartavaḥ [633863] lābhabhavaḥ samūhaḥ || 67 ||

saptābdhiśailodadhiṣaṭkadasrān [264747]
dṛṣṭaḥ samūhaḥ guṇakārajanmā |
liptākramāt atra vigaṇyamānaḥ
rāmāṅgarudrāgniśarāḥ [531163] ca lābhaḥ || 68 ||

śīṭāṃśudasrāmbararudranāgā [811021]
rāśiḥ viliptāprabhavaḥ guṇasya |
saptāṣṭanetrāṅkayamāṅgasapta-
nanda[97629287]pramāṇā vihitā atra labdhiḥ || 69 ||

nirdiśyate tatpararāśiguṇyaḥ
sūryāgniśūnyāṅka[niśādhināthāḥ 190312] |
lābhaḥ adriśūnyeṣu[śarāṅga]bhūta-
vedādrirāmāmṛtasanmayūkhāḥ [1374565507] || 70 ||

pratatparāṇām navaśūnyabāṇa-
bhūtāṣṭacandrā [185509] guṇanā atha lābhaḥ |
rudrāśvivedāṅkasamudrapakṣa-
cchidrāgniśūnyam phaṇibhṛtsametam [80392494211] || 71 ||

catuṣkaḥ [4] bhagaṇacchedaḥ rāśīnām dvādaśa eva [12] ca |
chedaḥ krameṇa pañca [5] uktaḥ saurasya lavataḥ sphuṭaḥ || 72 ||

[ candrakendrasya ]

agnīṣunandāgniśaśāṅkasūrya-
vedāgnayaḥ [341213953] syuḥ bhagaṇotthaguṇyaḥ |
śītāṃśukendrasya guṇāṅkarūpa-
rāmāṣṭalokārka[12383193]samaḥ ca labdhaḥ || 73 ||

tadrāśitaḥ rāmanabhaḥ adrisapta-
dasrāśvivasvadri[78227703]samaḥ guṇaḥ syāt |
labdhaḥ aśvināgāmbarapannagāṅga-
śūnyābdhirāmā [34068082] gaṇakaiḥ niruktaḥ || 74 ||

rāmāṅgadasrādribhujaṅgacandra-
ṣaṭkāśvi[26187263]saṅkhyaḥ aṃśakajaḥ guṇaḥ syāt |
rūpāṅgasapteṣuguṇendudasra-
vedāgni[342135761]saṅkhyam pravadanti labdham || 75 ||

liptāgataḥ asmin guṇakārarāśiḥ
vedāśvināgāgninagāgnivedāḥ [4373824[ |
pañcendurāmāśviguṇā[ṅganāga-
netrābdhi]lokāḥ [3428632315] khalu tatra labdhaḥ || 76 ||

viliptikānām guṇakārarāśiḥ
saptāgnināgāgniśaśāṅka[13837]tulyaḥ |
nandādrināgasvaraśūnyanāga-
śūnyeṣuṣaṭ[650807879]tulyakam atra labdham || 77 ||

dṛṣṭaḥ guṇaḥ tatpararāśilabdhaḥ
śūnyāṣṭanāgāgniravi[123880]pramāṇam |
rudrāmbarādryaṅgakṛtāgnirandhra-
bāṇāṅkavedāḥ saguṇāḥ ca [34959346011] labdhaḥ || 78 ||

pratatparāṇām jinavahnidasra-
śakrā [142324] guṇaḥ tatra [tu] labdharāśiḥ |
rūpeṣudasrāṅkavasusvarāśvi-
nāgeṣunāgāṅkanabhaḥ jināḥ ca [24098582789251] || 79 ||

chedaḥ apavartakaḥ jñeyaḥ rāśīnām dvādaśātmakaḥ [12] |
bhāgādīnām kramāt chedāḥ pañca [5] dṛṣṭāḥ kramāt budhaiḥ || 80 ||

[ adhidivasasya ]

randhraśūnyeṣudasrādriṣaṭka[672509]tulyaḥ adhikaḥ guṇaḥ |
labdharāśiḥ kramāt vyom[saptāṅa]āmbaradasrakāḥ [20670] || 81 ||

[ avamadivasasya ]

candrāgnyambarasaptābdhiyamaṣaṭkaḥ [6247031] avamaḥ guṇaḥ |
labdhaḥ api navavedādriśailarandhrāṇi [97749] kīrtyate || 82 ||

[sūryāpakramasya ]

apakramasya saptābdhipuṣkarāṇi [347] guṇaḥ kramāt |
labdharāśiḥ kramāt dṛṣṭaḥ [rūpaveda]niśākaraḥ [141] || 83 ||

[ adhimāsasya ]

yugādhimāsaiḥ municandraloka-
vyomāmbarāṅkaḥ dhṛtayaḥ ca [18900317] dṛṣṭaḥ |
guṇyaḥ atra labdhaḥ api śarāṣṭaśūnya-
navendavaḥ [19085] asmin bhagaṇeṣu nityam || 84 ||

śītāṃśurandhrāgninabhaḥśivāśvi-
sūryaiḥ [122110391] samānaḥ guṇakārarāśiḥ |
lokābdhiṣaṇṇandamunīndra[1479643]saṅkhyaḥ
labdhaḥ atra rāśiḥ khalu rāśijātaḥ || 85 ||

rasāgnivasvabdhikṛśānusapta-
vedāśvinaḥ [24734836] syuḥ guṇakārarāśiḥ |
rūpeṣubhūtaikanavāṅkanāgā [8991551]
labdhaḥ krameṇa aṃśakakarmasiddhaḥ || 86 ||

vasvadrivedendragajāgni[3814478]saṅkhyaḥ
liptāsu dṛṣṭaḥ guṇakārarāśiḥ |
nandendunāgādrinavaikaloka-
nāga[83197819]pramāṇam pravadanti labdham || 87 ||

nandābdhipañcāśvimanu[142549]pramāṇam
dṛṣṭaḥ viliptāguṇakārasiddhiḥ |
rudrādrisaṃskāraśarāṅganāga-
prāleyaraśmim [186548711] pravadanti lābham || 88 ||

saṅkhyā [guṇasya] api ca tatparāṇām
rasā nabhaḥ aṅgābdhikṛśānucandrāḥ [134606] |
lokāṣṭaṣaṇṇandakṛśānudasra-
cchidrāṅgabāṇāḥ sadiśaḥ ca [10569239683] labdhaḥ || 89 ||

pratatparebhyaḥ arkakṛtāgninanda[93412]-
rāśiḥ niruktaḥ guṇakārajātaḥ |
ekāgnibhūtāṣṭa[tribhūpa]nāga-
vyomābhravedābdhi[440081638531]samaḥ atra lābhaḥ || 90 ||

bhagaṇānām sarāśīnām dvādaśa [12] eva apavartakaḥ |
pañca [5] pañca eva [5] śeṣāṇām chedaḥ asmin apavartane || 91 ||

iti bhāskarasya kṛtau āryabhaṭatantrabhāṣye
gaṇitapādaḥ samāptaḥ ||


Kālakriyāpādaḥ

[ maṅgalācaraṇam ]

sūryendukhāgnimarudapkṣitidīkṣitākhyam
mūrtyaṣṭakam sakalalokahitārthabhāvam |
yaḥ abhūt svayam hi karuṇātanuḥ aprameyaḥ
tasmai namaḥ tribhuvanasthitaye śivāya ||

[ kālavibhāgaḥ kṣetravibhāgaḥ ca ]

atha gaṇitānantaram kālakriyā prastūyate | atha kaḥ kālaḥ, kā vā kriyā? atra kecit vadanti ã "kriyāvyatiriktaḥ kālaḥ" | apare ã "kriyā kālaḥ" iti | kriyāvyatiriktaḥ astu kālaḥ [kriyā vā], kim etena | asmākam tu sūryācandramasoḥ yaḥ paraḥ viprakarṣaḥ saḥ ardhamāsaḥ | yaḥ ca tayoḥ sannikarṣaḥ sa māsaḥ | evam dvādaśa māsāḥ saṃvatsaraḥ iti ādi kālaḥ | kriyā vyāpāraḥ | kālasya kriyā kālakriyā | kālaparijñānārthā kriyā iti yāvat | sā ca kriyā gatiḥ | tayā kriyayā
kālaḥ jñāyate iti etat pratipādayiṣyati | tat yathā ã

varṣam dvādaśamāsāḥ triṃśaddivasaḥ bhavet sa māsaḥ tu |
ṣaṣṭiḥ nāḍyaḥ divasaḥ ṣaṣṭiḥ ca vināḍikā nāḍī || 1 ||

varṣam abdaḥ samāḥ saṃvatsaraḥ iti paryāyāḥ | ayam varṣaśabdaḥ napuṃsakaliṅgaḥ samāyām vartate | tasya varṣasya pramāṇam dvādaśa māsāḥ | dvau ca daśa ca dvādaśa | māsāḥ saṃvatsarasya śākhāḥ | triṃśaddivasaḥ bhavet sa māsaḥ tu | triṃśat saṅkhyā | divasāḥ dināni ahāni iti paryāyāḥ | bhavet syāt | sa yaḥ asau māsaḥ abhihitaḥ saḥ trimśaddivasaḥ iti arthaḥ | ṣaṣṭiḥ nāḍyaḥ divasaḥ | tasya divasasya ekasya pramāṇam ṣaṣṭiḥ nāḍyaḥ | nāḍyaḥ ghaṭikāḥ | ṣaṣṭiḥ
ca vināḍikā nāḍī | tasyāḥ nāḍyāḥ pramāṇam vināḍyaḥ ṣaṣṭiḥ | vināḍyaḥ vighaṭikāḥ |

atra ucyate ã "varṣam dvādaśa māsāḥ" iti ādi na ārabdhavyam, lokaprasiddhatvāt | sarveṣu eva ayam nyāyaḥ lokavedaprasiddhyā aṅgīkaraṇīyaḥ | "varṣam dvādaśamāsāḥ" iti ādi vinā api lakṣaṇena lokaḥ jānīte, tathā ca bhṛtakebhyaḥ bhuktavetanam dadāti | yadi lokaprasiddham api abhidhīyate tadā atra bahu vaktavyam jāyate | "nṛṣi yojanam", [gītikāí, 7] "scāṅgulaḥ ghahastaḥ nā" [gītikāí, 8] iti atra
yava-sarṣapa-yūka-likṣā-vālāgra-rathareṇu-trasareṇusthūlasūkṣmaparamāṇūnām pramāṇam vaktavyam | trairāśike ca anekajanapadavyavahārātmikā paribhāṣā vaktavyā | atha yadi api lokaprasiddhiḥ aṅgīkriyate tathā api tu "vargākṣarāṇi varge" [gītikāí, 2] iti atra vargāvargākṣarasvaranirūpaṇam vaktavyam eva | kutaḥ? lokāprasiddheḥ | [yadi evam tadā] vyākaraṇe vargāvargākṣara[svaranirūpaṇam anartha]kam | na eṣa doṣaḥ | lokaḥ pūrvācāryāḥ abāhyaśāstrāṇām
praṇetāraḥ iti uktam | "vargākṣarāṇi varge" [gītikāí, 2] iti atra vargāvargākṣarasvaranirūpaṇāyām vyākaraṇam abāhyam śāstram | "gurvakṣarāṇi ṣaṣṭiḥ vināḍikā" [kālakriyāí, 2] iti atra gurvakṣarāṇām lakṣaṇam vaktavyam | yadi "varṣam dvādaśa māsāḥ" iti ādi granthaḥ na ārabhyate tadā etat sarvam lokaprasiddhyā setsyati | tasmāt apratyāyanam eva astu | na eṣa doṣaḥ | anārabhyamāṇāyām asyām paribhāṣāyām sāvanasya eva mānasya ete bhedāḥ syuḥ na sauracāndranākṣatrāṇām,
yasmāt sāvanam eva ekam mānam lokaprasiddham, na sauracāndranākṣatrāṇi | tat sarveṣu eva māneṣu iyam eva paribhāṣā yathā syāt iti [sūtram ārabdhavyam] |

anyathā hi "ravimāsebhyaḥ adhikāḥ tu ye cāndrāḥ" [kālakriyāí, 6] iti atra ravibhagaṇānām dvādaśa guṇakāraḥ na labhyeta, "śaśidivasāḥ vijñeyāḥ bhūdivasonāḥ tithipralayāḥ" [kālakriyāí, 6] iti atra śaśidivasānām triṃśatkaḥ guṇakāraḥ na labhyeta, "ṣaṣṭiḥ nāḍyaḥ divasaḥ" iti atra api horāśāstrāvirodhena ṣaṣṭiḥ nāḍyaḥ parikalpitāḥ | anyathā hi icchayā vibhāgaḥ divasasya śakyate parikalpayitum | icchayā vibhāge parikalpyamāne kaḥ punar horāśāstravirodhaḥ?
ucyate ã

ādyantarāśyorudayapramāṇam dvau dvau muhūrtau niyatam pradiṣṭau |

iti atra dvināḍikaḥ muhūrtaḥ vyākhyāyate | sā ca nāḍikā divasasya ṣaṣṭibhāgaḥ iti | anyathā parikalpyamāne ayam arthaḥ anyathā syāt |

katham punar divasasya ṣaṣṭibhāgaḥ sādhyate iti atra abhidhīyate ã atra kecit bruvate ã "suvarṇarajatatāmrāṇām anyatamam pātram ardhavṛttākāram ṣaṣṭipalapānīyādhārakam pūrakam nisrāvakam vā ghaṭike" iti | na eṣa niyamaḥ | yāvat palāni ṣaṣṭiḥ pānīyam prasravati āpūryate vā, tāvatā nāḍikākālaḥ iti | prājñāḥ tu na evam iti manyante | katham tarhi? ahorātraprasrutasya pānīyasya ṣaṣṭibhāgaḥ ghaṭikāpramāṇaḥ iti sthūlaḥ kalpaḥ, sūkṣmaḥ tu samāyāmavanau
nirdiṣṭākārasya śaṅkoḥ ghaṭikācchāyām aṅkayitvā ghaṭikā sādhyate, ghaṭikāchidram ca chāyākālavaśāt uktyā yojayitavyam || 1 ||

gurvakṣarāṇi ṣaṣṭiḥ vināḍikā ārkṣī ṣaṭ eva vā prāṇāḥ |
evam kālavibhāgaḥ kṣetravibhāgaḥ tathā bhagaṇāt || 2 ||

gurvakṣarāṇi ṣaṣṭiḥ vināḍikā ārkṣī | gurūṇi ca tāni akṣarāṇi ca gurvakṣarāṇi, ṣaṣṭiḥ vināḍikā ārkṣī | yāvatā kālena ṣaṣṭiḥ gurvakṣarāṇi paṭhitāni tāvān kālaḥ vināḍīsaṃjñitaḥ | "gurvakṣarāṇi ṣaṣṭiḥ vināḍikā" iti anena sarveṣām eva saurasāvananākṣatracāndrāṇām mānānām vināḍikākālatulyatāyām prasaktāyām tadviṣayanirūpaṇārtham āha ã ārkṣī | katamā vināḍikā gurvakṣarāṇi ṣaṣṭiḥ? ārkṣī, na śeṣāḥ | ṛkṣāṇi nakṣatrāṇi | nakṣatraśabdena nākṣatram
mānam parigṛhyate | ṛkṣāṇām ayam kālaḥ ārkṣaḥ | ayam ca kālaḥ vināḍikābhidhīyamānaḥ strītvam pratipadyate iti strīliṅganirdeśena vināḍikā iti uktam |

ṣaṭ eva vā prāṇāḥ, prāṇāḥ ucchvāsāḥ, ārkṣyavināḍikāyāḥ pramāṇam | ārkṣyam ca mānam bhacakrabhramaṇakālam | yataḥ āha ã "prāṇena eti kalām bham" [gītikāí, 6] iti | ucchvāsakālena bhacakram kalām paryeti, ṛkṣacakram iti arthaḥ | atra ārkṣī vināḍikā ṣaṭ vā prāṇāḥ [tulyāḥ] | ārkṣībhiḥ vināḍikābhiḥ [daśabhiḥ] ekāṃśakaḥ | ataḥ jyotiścakrasambandhinaḥ prāṇāḥ liptāsaṅkhyāḥ iti prāṇaiḥ jyādikarma pravartate | anyathā hi "[pha cha] kalārdhajyāḥ"
[giītikāí, 12] iti uktatvāt prāṇaiḥ jyāgrahaṇam na prāpnoti | anyat ca ã sāmānyena eva "ṣaṭ vā prāṇāḥ vināḍikā" it ucyamāne sarvamānānām eva vināḍikākālasya tulyatāprasaṅgaḥ | avaśiṣṭānām mānānām vināḍikāyāḥ pramāṇam nāḍikāyāḥ ṣaṣṭibhāgaḥ eva | na tasyāḥ vināḍikāyāḥ avayavapramāṇābhidhānam kriyate, prayojanābhāvāt |

gurvakṣareṣu madhyamavṛttigrahaṇam | "gurvakṣarāṇi ṣaṣṭiḥ" iti atra madhyamāyām vṛttau ṣaṣṭiḥ gurvakṣarāṇi vināḍikākālaḥ iti vaktavyam | anyathā hi tisṛṣu api vṛttiṣu aviśeṣeṇa grahaṇam prāpnoti | tat yathā ã drutāyām vṛttau ṣaṣṭiḥ gurvakṣarāṇi alpena kālena paṭhyante, bilambitāyām mahatā kālena iti, madhyamāyām punar na alpena, na mahatā kālena | tat tarhi madhyamavṛttigrahaṇam kartavyam | katham anucyamānam avagamyate? lokaprasiddheḥ
| tat yathā ã loke anirdiṣṭeṣu kāryeṣu madhyamaprāptiḥ | evam atra api ã "māsānte pakṣasya ante sa hi ākāśe deśe svam miśram vakram kāntam vṛttam pūrṇam candram sattvāt rātrau te kṣutkṣāma prādante śvetaḥ prājyaḥ krūraḥ tasmāt vā ante harmyasya antaḥ saṃsuptasya ekānte kartavyā" | etāni ṣaṣṭiḥ gurvakṣarāṇi vināḍikākālaḥ | ṣaṭ eva vā prāṇāḥ | prāṇāḥ ucchvāsāḥ | te vā ṣaṭ, tasyāḥ eva arkṣyavināḍikāyāḥ kālaḥ | atra api svasthasya aśrāntasya nīrujasya yoginaḥ
prāṇāḥ parigṛhyante | atra api svasthaḥ na mahatā kālena ucchvasiti | evam [a]śrāntaḥ api | yogī na punar vyānavaśān mahatā kālena ucchvasiti | atra truṭi-truṭyavayavādayaḥ kālāvayavāḥ kasmāt na ucyante? evam manyante ã taiḥ vyavahāraḥ na asti iti | vyavahārārtham ca kālāvayavagrahaṇam iti |

evam kālavibhāgaḥ | evam varṣamāsadivasaghaṭikāprāṇāḥ kālavibhāgaḥ | kim artham idam abhidhīyate ã "evam kālavibhāgaḥ" iti | nanu ca kālavibhāgaḥ nirdiṣṭaḥ | evam tasya nirdiṣṭasya grahaṇam "evam kālavibhāgaḥ" iti | asya anabhidhānāt śakyate jñātum yathā aprapañcitapramāṇaḥ kālavibhāgaḥ iti | na eṣa doṣaḥ | "evam kālavibhāgaḥ" evaṃprakāraḥ kālavibhāgaḥ iti arthaḥ | prakārārthe tu vyākhyāyamāne anye api kālavibhāgāḥ parigṛhītāḥ bhavanti
| tat yathā ã pañcasaṃvatsarāḥ yugam, dvādaśamāsāḥ saṃvatsaraḥ, dvau māsau ṛtuḥ te ca vasanta-grīṣma-varṣā-śarad-hemanta-śiśirākhyāḥ, ṛtutrayam ayanam, māsārdham pakṣaḥ śuklaḥ kṛṣṇaḥ ca, divasarātricaturbhāgaḥ yāmaḥ, dvināḍikaḥ muhūrtaḥ, iti evam ādi |
kṣetravibhāgaḥ tathā bhagaṇāt | kṣetram bhagolaḥ | tasya kṣetrasya vibhāgaḥ | tathā tena eva prakāreṇa | yathā kālasya vibhāgaḥ, kṣetrasya api bhagaṇāt | kālasya varṣāt prabhṛti vibhāgaḥ uktaḥ, kṣetrasya tu bhagaṇāt prabhṛti pravṛtteḥ | tat yathā ã dvādaśarāśayaḥ bhagaṇaḥ, rāśiḥ triṃśat bhāgāḥ, ṣaṣṭiḥ liptā bhāgaḥ, ṣaṣṭiḥ viliptā liptā, ṣaṣṭiḥ tatparā viliptā iti īdṛśaḥ | uddeśakaḥ ã

bhagaṇaḥ rāśiḥ bhāgaḥ kalā ca vikalā ca tatparā ca eva |
kṣetrasya etāḥ saṃjñāḥ kālavibhāgena tulyāḥ syuḥ ||

[dviyogaparijñānam]

dviyogaparijñānāya āryāpūrvārdham āha ã

bhagaṇāḥ dvayoḥ dvayoḥ ye viśeṣaśeṣāḥ yuge dviyogāḥ te |

bhagaṇāḥ nirdiṣṭāḥ eva grahāṇām gītikāsu | dvayoḥ dvayoḥ iti vīpsāgrahaṇam tryādinivṛttyartham | ye viśeṣaśeṣāḥ, dvayoḥ dvayoḥ grahayoḥ bhagaṇānām ye viśeṣaśeṣāḥ bhagaṇāḥ tāvantaḥ tayoḥ yuge dviyogāḥ babhūvuḥ bhaviṣyanti vā |

atra dvayoḥ dvayoḥ bhagaṇaviśeṣāḥ eva tayoḥ yogāḥ iti katham avasīyate, na punar tayoḥ abhyāsaḥ yogaḥ vā? ucyate | tat yathā ã dvau aśvau ca parimaṇḍalārohe parikalpitau | tatra ekasya kakṣyā ṣaṣṭiḥ dhanuṣām, aparasya triṃśat | tau pañcadaṇḍagatī | mahati maṇḍale yāvat maṇḍalacaturbhāgam gacchati tāvat alpe maṇḍale ardham gacchati | yāvat mahati maṇḍale ardham gacchati tāvat sakalam alpamaṇdalam gacchati | evam yāvat mahati maṇḍale ekaḥ parāvartaḥ
tāvat alpe maṇḍale parāvartadvayam, tāvati ca tayoḥ ekaḥ yogaḥ | evam graheṣu api yojyam | yujyate etat yadi grahāḥ samagatayaḥ | samagatayaḥ grahāḥ iti pratipādayiṣyati |

uddeśakaḥ ã guroḥ aṅgārakasya ca yuge kiyantaḥ yogāḥ iti |

labdham yogāḥ gagana[jala]darasayamāgnirandhraśaśāṅkāḥ [1932600] | evam sarveṣām api |

kaḥ punar atra dviyogānām viniyogaḥ? ucyate | yadi caturyugāhargaṇena iṣṭagrahayoḥ dviyogāḥ labhyante, [tarhi] kaliyātāhargaṇena kiyantaḥ iti labdham samatikrāntāḥ dviyogāḥ | śeṣam gatagantavyam kṛtvā yugadviyogaiḥ vibhajet | labdham gatagantavyadivasā iti ekaḥ viniyogaḥ | [śeṣam ṣaṣṭyā saṅguṇya yugadviyogaiḥ vibhajet labdham ghaṭyādi |] yadi caturyugāhargaṇena iṣṭagrahayoḥ dviyogāḥ labhyante [tarhi] kaliyātāhargaṇena kiyantaḥ iti labdham samatikrāntāḥ
dviyogāḥ | śeṣe dvādaśādiguṇite rāsyādilabdhiḥ | taiḥ dviyogarāśyādibhiḥ mandagatigrahaḥ yuktaḥ śīghragatigrahaḥ bhavati | śīghragatiḥ ca dviyogarāśyādihīnaḥ mandagatiḥ bhavati iti aparaḥ viniyogaḥ | dviyogaiḥ ca rāśyādīn ānīya tayoḥ api bhagaṇasamāsena api bhagaṇasamāsagatabhagaṇarāśyādīn vidhāya "antarayuktam hīnam" [gaṇitaí, 24] iti anena ekatra kṣipet ekatra viśodhayet, kṣiptaviśodhitayoḥ ardham tayoḥ gatabhagaṇarāśibhāgaliptāḥ iti anyaḥ viniyogaḥ
| kuṭṭākāraviniyogaḥ tu pradarśitaḥ eva iti |

[yuge vyatīpātasaṃkhyā]

vyatīpātajñānāya āryāpaścārdham āha ã

raviśaśinakṣatragaṇāḥ sammiśrāḥ ca vyatīpātāḥ || 3 ||

nakṣatrāṇām gaṇāḥ nakṣatragaṇāḥ | nakṣatrāṇi aśvinyādīni | raviḥ ca śaśī ca raviśaśī | raviśaśinaḥ nakṣatragaṇāḥ candrādityabhagaṇāḥ iti yāvat | te ca rasadahanaśikhiguṇaśailākāśayamartavaḥ [62073336] | ete vyatīpātāḥ | sammiśrāḥ ca vyatīpātāḥ | sammiśrāḥ ekīkṛtāḥ | kena saṃmiśrāḥ? anyasya aśrutatvāt, raviśaśibhagaṇāḥ nakṣatragaṇaiḥ eva | te eva vyatīpātāḥ dviguṇitāḥ iti arthaḥ | te ca dviśailarasartumanukṛtaravayaḥ [124146672] |

atha etau vyatīpātau abhihitau dvādaśaṣaḍrāśyātmakau | atra idam praṣṭavyam ã [kim idam] vyatīpātayoḥ udāharaṇam āhosvit lakṣaṇam iti? yadi idam udāharaṇam tadā sarvam iṣṭam setsyati, tat astu udāharaṇam iti | tat yathā ã candrādityau sphuṭīkṛtau yadi ekatra dvādaśarāśayaḥ tadā vyatīpātaḥ | nanu ca loke dvādaśarāśikaḥ vaidhṛtaḥ iti prasiddham ? na eṣaḥ doṣaḥ | saṃjñākṛtaḥ bhedaḥ na phalam prati, yasmāt vyatīpātasya vaidhṛtasya ca tulyam phalam
bhagavadbhiḥ gargādibhiḥ upadiṣṭam | tau eva sūryācandramasau sphuṭau ekatra yadi ṣaḍrāśayaḥ tadā api vyatīpātaḥ |

atha vyatīpātasya atītaiṣyaparijñānārtham trairāśikam ã yadi sūryācandramasoḥ sphuṭabhuktisamāsena ṣaṣṭighaṭikāḥ labhyante, [tadā] anena atītaiṣyeṇa kiyatya iti labhdam ghaṭikāḥ vighaṭikāḥ ca | athavā atītaiṣyavyatīpātakālikau sūryācandramasau jñātum icchati, tadā atītaiṣyeṇa saha trairāśikam ã yadi sūryācandramasoḥ sphuṭabhuktisamāsena sūryabhuktiḥ candrabhuktiḥ vā labhyate, [tadā] anena atītaiṣyasūryācandramasoḥ bhuktisamāsena kim iti bhuktiḥ
labhyate | tena rahitau sahitau sūryācandramasau vyatīpātakālikau | evam sthūlā vyatīpātabhuktiḥ | yathā sūkṣmā bhavati tathā pradarśyate | uktam ca ã

nānāyane vyatīpātaḥ tulyāpakramayoḥ tayoḥ |
uddeśaḥ tasya cakrārdham vikṣepam ca adhikonakam ||
[mahābhāskarīyam, 4.36 ]
iti | sūryācandramasau nānāyane tulyāpakramau yadā bhavataḥ tadā vyatīpātaḥ, candrasya vikṣepasahitaḥ rahitaḥ vā apakramaḥ | asmin kila vyatīpātayoge kṣīrataruśākhāvacchede vigatakṣīratā || 3 ||

[ yuge grahoccanīcabhagaṇāḥ ]

uccanīcaparivartajñānārtham āha ã

svoccabhagaṇāḥ svabhagaṇaiḥ viśeṣitāḥ svoccanīcaparivartāḥ |

svoccabhagaṇāḥ svabhagaṇaiḥ viśeṣitāḥ | svakīyam uccam svoccam, tasya svoccasya bhagaṇāḥ svoccabhagaṇāḥ | atra grahāṇām uccadvayam, mandoccam śīghroccam ca | atra katarat uccam parigṛhyate? śīghroccam iti āha | mandoccasya yadi api gatiḥ abhyupagatā tathā api yugabhagaṇasya vyavahāraḥ na asti iti śīghroccabhagaṇāḥ eva parigṛhyante | svabhagaṇaiḥ viśeṣitāḥ svoccanīcaparivartāḥ | uccabhagaṇānām svabhagaṇānām ca yaḥ viśeṣaḥ sa uccanīcaparivartaḥ
| yasmāt nairaṃśyāt yāvat nairaṃśyam tāvat udayāstamayavakrānuvakrāḥ bhavanti iti uccaparivartaḥ parikalpitaḥ | ye niraṃśadvayāntare divasāḥ te parivartasya divasāḥ | parivartāḥ grahāḥ ca yugādau meṣāditaḥ pravṛttāḥ | mīnānte śīghrabhagaṇaparisamāptiḥ | grahabhogādhikaḥ śīghrabhogaḥ parikalpitaḥ | uccanīcaparivartāḥ | uccaparivartāḥ nīcaparivartāḥ ca tāvantaḥ eva, yasmāt ekasmin niraṃśadvayāntareṣu grahasya uccanīcaprāptī saṃbhavataḥ |

atha kaḥ punar uccaḥ, kaḥ vā nīcaḥ iti? yatra grahāḥ sūkṣmāḥ lakṣyante karṇasya mahattvāt sa ākāśapradeśaḥ uccasaṃjñitaḥ | yatra asau eva grahaḥ mahābimbaḥ lakṣyate karṇasya alpatvāt sa ākāśapradeśaḥ nīcasaṃjñitaḥ iti |

atha parivartaiḥ api uccam kendram vā ānīyate | katham? yadi caturyugāhargaṇena ete uccanīcaparivartāḥ labhyante, tadā kaliyātāhargaṇena kiyantaḥ iti labdham samatikrāntāḥ parivartāḥ, śeṣe dvādaśā[diguṇite] rāśyādikaḥ parivartabhogaḥ | parivartabhogarahitaḥ grahaḥ grahasahitaḥ vā parivartabhogaḥ uccabhogaḥ | uccabhogasahitaḥ parivartabhogaḥ [parivartabhogarahitaḥ vā uccabhogaḥ ] grahabhogaḥ | parivartabhogaḥ eva kendrabhogaḥ | anyat ca dviyogābhihitena
samānam |

atha "bhagaṇāḥ dvayoḥ dvayoḥ ye viśeṣaśeṣāḥ yuge dviyogāḥ te" [kālakriyāí, 3] iti asyām eva kārikāyām nanu gataḥ ayam arthaḥ kim atra abhidhīyate? uccanīcaparivartasaṃjñārtham ayam ārambhaḥ | tatra dviyogamātram eva pratipāditam | atha ca tat dvayoḥ dvayoḥ grahayoḥ bhagaṇaviśeṣaḥ iti abhihitaḥ | na uccagrahabhagaṇaviśeṣaḥ iti [ pṛthak uktiḥ ] |

[aśvayujādyāḥ gurvabdāḥ ]

guruvarṣanirūpaṇāya āha ã

gurubhagaṇāḥ rāśiguṇāḥ aśvayujādyāḥ guroḥ abdāḥ || 4 ||

gurubhagaṇāḥ rāśiguṇāḥ | guroḥ bhagaṇāḥ gurubhagaṇāḥ, bṛhaspatibhagaṇāḥ iti yāvat | rāśiguṇāḥ dvādaśaguṇāḥ iti yāvat | aśvayujādyāḥ guroḥ abdāḥ | aśvayuk abdaḥ, ādau bhavati [iti] ādyaḥ, aśvayuk ādyaḥ yeṣām te aśvayujādyāḥ | guroḥ abdāḥ guroḥ saṃvatsarāḥ iti arthaḥ | te ca aśvayuk-kārtika-mārgaśīrṣa-pauṣa-māgha-phālguna-caitra-vaiśākha-jyeṣṭha-āṣāḍha-śrāvaṇa-prauṣṭhapadākhyāḥ | atra trairāśikam ã yadi caturyugāhargaṇena ete guroḥ abdāḥ
vasuvasurasākāśamunidahanakṛtāḥ [4370688] [labhyante, tadā] kaliyātāhargaṇena kiyantaḥ iti | labdhāḥ samatikrāntāḥ samāḥ | labdhāsu samāsu dvādaśabhakte, śeṣāḥ aśvayujādyāḥ samāḥ | katham idam vijñāyate aśvayujādyāḥ samāḥ iti ? ucyate ã "aśvayujādyāḥ guroḥ abdāḥ" iti vacanāt | nanu tat eva vacanam asmābhiḥ coditam parihāraḥ api asmābhiḥ ucyate | yasmāt yugādau aśvinyām amarapatigururudayaśikhariśikharamadhirūḍhaḥ tasmāt aśvayujādyāḥ guroḥ samāḥ
|

uktam ca ã

yasmin udeti nakṣatre pravāsopagataḥ aṅgirāḥ |
saṃvatsaraḥ tadṛkṣādiḥ bārhaspatyaḥ pragaṇyate ||

iti |

atha vasuvasurasākāśamunidahanakṛtasaṅkhyaiḥ [4370688] trairāśikena bṛhaspatiḥ api ānīyate | katham? yadi caturyugāhargaṇena vasuvasvādayaḥ bṛhaspatirāśayaḥ labhyante, [tadā] kaliyātāhargaṇena kiyantaḥ iti labdhāḥ rāśayaḥ | śeṣe triṃśadādiguṇite bhāgaliptā[dayaḥ] | evam idam arthāt āpannam bhavati | ye samatikrāntāḥ guroḥ rāśayaḥ te samatikrāntāḥ guroḥ aśvayujādyāḥ saṃvatsarāḥ, śeṣe ca vartamānaḥ iti |

atha vasuvasvādayaḥ guroḥ saṃvatsarāḥ iti abhidhīyante | nanu ca taiḥ yugasaṃvatsaraiḥ tulyaiḥ bhavitavyam? na iti āha | ye yugasaṃvatsarāḥ te sauryeṇa mānena dṛṣṭāḥ, am ca ye guroḥ abdāḥ te gurumānena | ttat eva yugam sauryeṇa anumīyamānam gaganajaladabindume[gha]yamahutāśakṛta [4320000] saṅkhyam | tat eva bārhaspatyena vasuvasvādi [4370688] saṅkhyam | bārhaspatyābdam bṛhaspateḥ rāśibhogaḥ iti na sauryabārhaspatyau tulyau iti || 4 ||

[ sauracāndrasāvananākṣatramānāni ]

saura-cāndra-sāvana-nākṣatramānapradarśanārtham āha ã

ravibhagaṇāḥ ravyabdāḥ raviśaśiyogāḥ bhavanti śaśimāsāḥ |
ravibhūyogāḥ divasāḥ bhāvartāḥ ca api nākṣatrāḥ || 5 ||

ravibhagaṇāḥ ravyabdāḥ | raveḥ bhagaṇāḥ, ravibhagaṇāḥ, ravyabdāḥ, ravivarṣāṇi iti yāvat | ye eva ravibhagaṇāḥ te eva ravyabdāḥ | tathā idam anuktam api gamyate ravirāśi-bhāga-liptā ravimāsa-divasa-nāḍyaḥ iti | yasmāt dvādaśarāśayaḥ bhagaṇaḥ, triṃśadbhāgā rāśiḥ, bhāgaṣaṣṭyavayavaḥ liptā, ṣaḍrāśayaḥ ayanam uttaram dakṣiṇam ca makarakulīrāditaḥ iti | katham idam avasīyate makarakulīrāditaḥ iti na punar dhaniṣṭhādeḥ āśleṣārdhāt iti, yasmāt uktam
ã

ardhāśleṣāt śraviṣṭhādeḥ pravṛtte dakṣiṇottare |
kṣemasasyasubhikṣākhye tu ayane gharmatejasaḥ || iti |

atra ucyate ã śrutyoḥ bhinnavākyatā | śakyate eva tat vaktum, adṛṣṭārthatvāt | "śrutyarthānuṣṭhānaphalasya sarvaśākhāpratyayam ekam karma" iti | śrutismṛtyoḥ punar bhede yā ca smṛtiḥ pratyakṣāviruddhā sā parigṛhyate | iyam asmākam smṛtiḥ pratyakṣāvyabhicāriṇī, yataḥ pratyakṣeṇa eva uttaradakṣiṇapravṛttiḥ makarakarkaṭāditaḥ eva upalakṣyate | katham? yasmāt dhanuṣaḥ ante makarādisthite vidhvastāśeṣadhvāntasaṃghāte bhagavati bhāskare dinamadhyaṃgate
sarvamadhyāhnacchāyābhyaḥ mahatī madhyāhnacchāyā lakṣyate | sā ca krameṇa apacīyamānā makarāditaḥ eva, na śraviṣṭhādeḥ | yat ca karkaṭādau sarvamadhyāhnacchāyābhyaḥ svalpīyasī madhyāhnacchāyā, sā ca krameṇa upacīyamānā karkaṭāditaḥ eva, na aśleṣārdhāt iti ataḥ pratyakṣasiddham ayanam |

athavā ayam anyārthaparaḥ eva granthaḥ | karkaṭādeḥ dakṣiṇāyanam makarādeḥ ca uttarāyaṇam iti etasya abhyupagamāt eva ucyate ã yadā bhavagān bhāskaraḥ ardhāśleṣāt dakṣiṇam mārgam pravartate punar vasvoḥ caturthāṃśadim [arthāt karkaṭādim] parityajyate tadā kṣemasasyasubhikṣāḥ bhavanti | yadā ca makarādim parityajya śraviṣṭhādeḥ uttaram [mārgam] pratipadyate tadā ca tatphalārthatvam iti | atha ayam vivasvān katham evam pravartate iti?
ucyate ã grahāṇām dvayī gatiḥ, saṅkhyānugatā autpātikī ca | yadā autpātikī gatiḥ evam prakārā bhavati tadā kṣemasasyasubhikṣākhye ayane [bhavataḥ] | yadā punar karkaṭamakarādim aprāptvā eva dakṣiṇottarapravṛttinivṛttī bhavataḥ tadā akṣemā asasyā asubhikṣā iti etat pradarśayati |

api atra aviditaparamārthāḥ romakāḥ paṭhanti ã

vasudaivādisārpārdhāt ayanam munayaḥ jaguḥ |
mṛgakarkyāditaḥ dṛṣṭam katham tat hi gateḥ vinā ||

iti ādigranthena | kṣudravidrāvaṇopanyāsakrameṇa yugabhagaṇān āhuḥ ã

tasmāt atra viyadrudrakṛtanandadhṛtīḥ (1894110) yugam |
bhagaṇān saptaviśvākhyānādityāntyotkramāt kramāt || iti |

atra katham idam ghaṭate yadi utkrameṇa kramāt vā punar vasvoḥ meṣādeḥ api dakṣiṇāyanam pravartate na karkaṭādau eva? tathā ca varṣāṛtuḥ meṣādeḥ pravarteta [makarādeḥ] vasantaḥ | tathā ca kālaviparyāsaḥ prasajyeta | evam ca śrutyarthaḥ na anuṣṭhitaḥ bhavati | "vasante yajeta", caitravaiśākhau vasantaḥ, "madhuḥ ca mādhavaḥ ca vāsantikau ṛtū" [taittirīyasaṃhitā, 4.4.11] | tathā ca "śaradi vājapeyena yajet", aśvayukkārtikau śarat, "iṣaḥ ca ūrjaḥ ca śāradau
ṛtū" [taittirīyasaṃhitā, 4.4.11] iti | idam ca jyotiṣām ayanam aṅgam vedasya | tasmāt na ayanasya gatiḥ | makarakarkaṭāditaḥ ayanam iti | sarvasiddhāntaguruḥ ācāryalāṭadevaḥ āha ã

makarādau udagayanam dakṣiṇam ayanam ca candrabhavanādau |

iti |

ṛtuniścayāya āha ã

ṛtavaḥ śiśira-vasanta-grīṣma-ghanāgama-śarad-himāgamanāḥ |
makarāt rāśidvayagatadinakarabhogasthitisamānāḥ ||

iti |

anyat ca ã apakramavṛddhiḥ dhanuḥ mithunānte eva iti | rātridivasayoḥ mahatī vṛddhiḥ makarakarkaṭādau eva, na anyataḥ eva iti | pratyakṣasiddham idam iti | ataḥ ayanayugabhagaṇaparikalpanā mudhā |

atha idam praṣṭavyam ã sphuṭagatyā parigahyante āhosvit madhyamagatyā iti | yadi madhyamagatyā, [tadā] yāni sauryamānābhihitāni prayojanāni tāni madhyamagatyā prāpnuvanti, sphuṭagatyā ceṣyante | kāni punar tāni prayojanāni iti? ucyate ã

vāyoḥ mūrcchanam abhrāṇām utpattiḥ cakṣuṣoḥ balam |
śītoṣṇavarṣaprāptiḥ ca prasādaḥ salisasya ca ||

sattvānām madalābhāḥ syuḥ ārtavaḥ ca api yoṣitām |
phalapuṣpodgamam ca eva patrāṅkuravirohaṇam ||

ayanānā[m ṛtūnām] ca muhūrtānām ca darśanam |
pariveṣaparīdhānam paridhīnām tathā eva ca ||

gandharvanagarāṇām ca tathā indradhanuṣām api |
ulkānām aśanīnām ca sandhyayoḥ vidyutām tathā ||

bhūrathābhraninādānām dhiṣṇyānām patanasya ca |
jyotiṣām varṇabhedasya grahāṇām ceṣṭitasya ca ||

agneḥ auṣṇyasya śaktyoḥ ca vilayasya udbhavasya ca |
sauram mānam vijānīyāt pravartakanivartakam ||

iti ādi prayojanāni |

yadi sphuṭagatyā tat etāni prayojanāni parigṛhītāni bhavanti, idam tu na siddhyati adhikāvamānām grahaṇam | yasmāt adhikāvamānām grahaṇam madhyamena mānena | atha katham sphuṭārtham vacanam madhyamagatipratipattaye bhaviṣyati | atha madhyamagatipratipattaye sphuṭārtham katham iti | na eṣaḥ doṣaḥ | "śalyartham kulyāḥ praṇīyante, tābhyaḥ ca pānīyam pīyate, tāsu ca upaspṛśyate" [aṣṭādhyāyī, 1.1.22 pātañjalabhāṣyam] iti siddham | etat ubhayagrahaṇāt
ubhayam atra parigṛhyate iti madhyamagatyā sphuṭagatyā ca | madhyamagatyā adhikāvamānām grahaṇam siddham, sphuṭagatyā ca saṃhitākārābhihitāni prayojanāni |

raviśaśiyogāḥ bhavanti śaśimāsāḥ | raveḥ śaśinaḥ ca yogāḥ raviśaśiyogāḥ | bhavanti śaśimāsāḥ | ye yuge raviśaśiyogāḥ abhihitāḥ te śaśimāsāḥ | te ca prāg yathā siddhyanti tathā vyākhyātam | śaśimāsaiḥ śaśidivasaghaṭikāḥ vyākhyātāḥ | śaśimāsena kāni punar prayojanāni?

darśam ca paurṇamāsam ca tathejyādyāḥ kriyā bhuvi |
parvāṇām ca parijñānam tithīnām pratyayaḥ tathā ||
prābalyam auṣadhīnām ca rasānām vyaktiḥ eva ca |
pūraṇam hīnatā ca indoḥ tathā eva lavaṇāmbhasaḥ ||
garbhāṇām jīvanam ca api tathā api ayanam eva ca |
rāhoḥ āgamanaprāptiḥ [ca] aindavam mānam āśritāḥ ||

evam ādīni prayojanāni |

ravibhūyogāḥ divasāḥ | raveḥ bhuvaḥ ca yogāḥ ravibhūyogāḥ | ye yuge ravibhūyogāḥ te yuge bhūdivasāḥ | bhūdivasaḥ nāma raveḥ ardhodayāt prabhṛti punar ardhodayam iti | sāvanaḥ divasaḥ bhūdivasaḥ iti ucyate | romakaiḥ sa eva bhūdivasaḥ ravyudayaḥ iti saṃjñitaḥ | kāni punar sāvanamānasya prayojanāni?

yajñakālaparijñanam yajñeṣu savanāni ca |
vrataḥ dīkṣaṇakālaḥ ca cūḍopanayanāni ca ||
āyuṣām ca api nirlekhā prayogāṇām ca vṛddhayaḥ |
grahacāraparijñānam ādeśagamanāni ca |
yāni ca api evam ādīni saṅkhyoddiṣṭāni tāni vai |
sāvanena eva mānena gaṇyante iti niścayaḥ ||

etāni prayojanāni |

bhāvartāḥ ca api nākṣatrāḥ | bhānām āvartāḥ bhāvartāḥ, bhacakrabhramaṇāni | tat ca bhacakram kim ādiḥ iti etat vicāryam | yadi meṣādiḥ syāt [tadā] meṣādisthe savitari savitṛbhacakrādyoḥ yugapat udayaḥ, dvitīyaḥ punar anudite eva savitari bhacakrādyudayaḥ, na ca bhacakrādidvayodayāntare ṣaṣṭiḥ nāḍyaḥ | tathā ca "prāṇena iti kalām bham" [gītikāí, 6] iti cakraliptānām ahorātraghaṭikāpramāṇaliptānām ca tulyatā na upapadyate, yasmāt apūrṇe eva ahorātre
bhacakrādiḥ udeti | yadā punar ādityodayaḥ bhacakrādiḥ parigṛhyate tadā ahorātraprāṇāḥ svadeśarāśyudayaprāṇatulyāḥ | te ca khakhaṣaḍghanatulyāḥ | bhacakraliptāḥ ca tāvatyaḥ iti etat upapannam |

anyat ca ã udayalagnavidhiḥ sūryāt eva pravartate, audayikāt ca raveḥ | sa ceṣṭakāle svābhīṣṭakālāditya[rāśeḥ vicārya]māṇaḥ yāvat punar udayaḥ iti tāvat na antaram vidadhāti | tasmāt ravyudayaḥ eva bhacakrādiḥ, vyavahāraprasiddhyartham | yadi evam grahabhuktarāśayaḥ ravyākrāntarāśipradeśāt eva prāpnuvanti? na eṣaḥ doṣaḥ, "budhāhnyajārkodayāt ca laṅkāyām" [gītikāí, 4] iti eṣām ajādinirūpaṇāt | kubhagaṇāḥ ca yugādyantayoḥ ajārkodayāt eva pratiparisamāptāḥ
iti teṣām ca ajāditā siddhā | te eva yugabhacakrāvartāḥ nākṣatradivasāḥ bhūdivasāḥ iti, divasagrahaṇānuvartanāt | ke punar te bhāvartāḥ? ye kubhagaṇāḥ, "ku ṅiśibuṇlṛṣkhṛ" [1582237500] iti gītikāsu [gītikāí, 3] uktāḥ | katham ete kubhagaṇāḥ bhāvartāḥ iti uktāḥ? bhacakraprativaddhāni nakṣatrāṇi | tasya pravahākṣepāt aparām diśam āsādayanti | nakṣatrāṇi bhuvam svagatyā prāṅmukham bhramantīm iva paśyanti iti anayā gatyā bhuvaḥ bhagaṇānirdeśāḥ | tena uktam
ã "bhāvartāḥ ca api nākṣatrāḥ" iti | anye punar "kva āvartāḥ ca api nākṣatrāḥ" iti paṭhanti | teṣā pāṭhāt eva hi sarvam upapannam |

atha anye punar anyathā varṇayanti ã

ddarśāt darśaḥ cāndraḥ triṃśat divasāḥ tu sāvanaḥ māsaḥ |
sauryaḥ arkarāśibhogaḥ nākṣatraḥ ca indumaṇḍalakam ||
[lāṭadevasya kṛtitaḥ]

darśāt darśaḥ cāndraḥ iti sūryācandramasoḥ yaḥ paraḥ sannikarṣaḥ sa darśaśabdena ucyate, sa ca tayoḥ yogaḥ | "raviśaśiyogāḥ bhavanti śaśimāsāḥ" iti tulyam lakṣaṇam | triṃśat divasāḥ tu sāvanaḥ māsaḥ iti etat api "ravyudayāḥ triṃśat " iti tulyam | sauryaḥ arkarāśibhogaḥ iti "ravibhagaṇāḥ ravyabdāḥ", "raveḥ rāśayaḥ api ravimāsāḥ" iti etat api tulyam lakṣaṇam | "nākṣatram ca indumaṇḍalakam" iti indoḥ maṇḍalam nākṣatraḥ māsaḥ iti | tatra pratyaham yaḥ candrabhogaḥ
sa tanmāsāvayavaḥ iti |

nakṣatrāṇi api vibhajyante | tat yathā ã yaḥ candrabhagaṇasya triṃśadbhāgaḥ sa nākṣatraḥ divasaḥ | evam navanakṣatradaśabhāgaḥ nākṣatraḥ divasaḥ iti etat abhinnam lakṣaṇam |

asmākam ācāryeṇa svatantrāntarāviruddhaprakriyāpratipādanārtham idam uktam "bhāvartāḥ ca api nākṣatrāḥ" iti | kā ca svatantrāntaraprakriyā? "prāṇena eti kalām bham" [gītikāí, 6] iti, prāṇena kalām bham gacchati iti jyotiścakraliptānām bhāvartaprāṇānām ca tulyatve jyādayaḥ vidhayaḥ siddhyante, na anyathā iti iyam prakriyā | yeṣām ca "nākṣatram ca indumaṇḍalakam" iti lakṣaṇam, taiḥ saṃhitākārābhihitaprayojanasiddhyartham uktam | atra ekena lakṣaṇena
prayojanasya aparigrahāt lakṣaṇadvayam idam iṣyate | katham? tatra āvṛttiḥ ekaśeṣaḥ iti, bhāvartaśabdasya ekaśeṣavyākhyānāt bhāvartāḥ ca bhāvartāḥ ca, bhāvartāḥ | bhāni jyotīṃṣi aśvinyādīni | teṣām āvartāḥ bhāvartāḥ, bhaparyayāḥ iti arthaḥ | paryayaḥ ca nakṣatrāṇām candraviṣayaḥ eva parigṛhyate, lokavyavahārāt | lokaḥ hi candrākrāntanakṣatraiḥ eva vyavaharati | athavā anyārtham prakṛtam anyārtham api bhavati, "śālyartham kulyāḥ praṇīyante, tāsu ca upaspṛśyate"
[aṣṭādhyāyī, 1.1.22, pātañjalamahābhāṣyam] iti | athavā "bhāvartaḥ ca nākṣatraḥ" iti ekavacanena siddhe "bhāvartāḥ ca nākṣatrāḥ" iti bahuvacananirdeśam kurvan ācāryaḥ jñāpayati nākṣatrasya anekalakṣaṇam iti | athavā cakāraḥ atra prayuktaḥ, na tena atra kaścit arthaḥ sādhyate, atha ca prayuktena manyāmahe nākṣatrasya anekam lakṣaṇam iti | tat ca anekam lakṣaṇam yathā vyavasthitam tathā vyākhyātam iti ataḥ lakṣaṇadvayam api svasiddhāntasiddham |

atha nākṣatrasya mānasya kāni prayojanāni?

saṃvatsarāṇām māsānām ṛtūnām parvaṇām tathā |
ayanānām ca sarveṣām samāptipratipattayaḥ ||
śubhāśubham ca lokānām mānam unmānam eva vā |

iti evamādīni prayojanāni |

atha iyam uktiḥ vāgvāgurā kṣudravidrāvaṇaparā nākṣatramānapradarśitaprayojanaiḥ lakṣyate "saṃvatsarāṇām māsānām ṛtūnām" iti | saṃvatsarāṇām tāvat pratipacchedanimittam nākṣatram [na] bhavati, yataḥ saṃvatsaraḥ śāstre caitraśuklādeḥ pravartate | sa ca caitraśuklādiḥ cāndreṇa upalakṣyate | saṃhitākārāṇām ca bṛhaspaticāre yaḥ saṃvatsaraḥ bṛhaspateḥ nakṣatrodayāt pravartate ã

yasmin udeti nakṣatre pravāsopagataḥ aṅgirāḥ |

iti | māsānām api na bhavati | yasmin kṛttikābhiḥ yutaḥ candramāḥ, asmin māse ardhamāse ca iti kārtikaḥ māsaḥ | sa candranakṣatrayogaviśeṣaḥ cāndraḥ mānaviśeṣaḥ | ṛtūnām ayanānām [ca jñānam] sauryeṇa mānena iti pradarsitam eva asmābhiḥ | tasmāt etat na nākṣatramānam | yaiḥ "nākṣatram ca indumaṇḍalakam" iti asya anuvartanāt "bhāvartāḥ ca nākṣatrāḥ" iti asya śabdārthavyākhyāne naikaśeṣabahuvacananirdeśaḥ [kṛtaḥ] "ca"-śabdāt iti budhaiḥ eva viditaparamārthaiḥ
mukham āyāsitam | tasmāt asmākam ācāryeṇa atīndriyārthadarśinā abhihitam ācāryāryabhaṭena tat eva nākṣatramānam | tasmāt "iyam uktiḥ vagvāgurā kṣudravidrāvaṇaparā nākṣatramānapradarśitaprayojanaiḥ lakṣyate" iti suṣṭhu uktam |
atha etāni saurya-sāvana-cāndra-nākṣatrāṇi mānāni madhyamagatyā pratipāditāni | tatprayojanārtham sphuṭagatyā pratipattavyāni iti pradiṣṭam | ācāryalāṭadevena tu sphuṭagatyā eva pratipāditāni ã

darśāt darśaḥ cāndraḥ triṃśat divasāḥ tu sāvanaḥ māsaḥ |

iti ādigranthena iti |

atra ca ayam praśnaḥ ã "avamādhimāsakaiḥ vinā dyugaṇam" iti | yātavarṣāṇi māsīkṛtya vartamānamāsaiḥ saṃyojya trairāśikam ã yadi yugaravimāsaiḥ yugacāndramāsāḥ labhyante, [tadā] etaiḥ [raviḥ] māsaiḥ kiyantaḥ cāndramāsāḥ iti, labdham cāndramāsāḥ | te triṃśadguṇāḥ vartamānatithiyuktāḥ kāryāḥ | tataḥ trairāśikam ã yadi yugacāndradivasaiḥ yugāhargaṇaḥ labhyate [tadā] etaiḥ cāndradivasaiḥ kim iti, ahargaṇaḥ labhyate | tatra ekaḥ prakṣepaḥ | atha kaḥ
ca asau ekaḥ prakṣepaḥ? ucyate ã yaḥ asau labhyate ahargaṇaḥ sa atītaḥ | śeṣaḥ vartamānaḥ | vartamānena ahargaṇaḥ bhavati iti ekaḥ prakṣepaḥ | "tena divākaroḍupau" iti etat uttaratra vakṣyate | tābhyām sphuṭaparvadarśanam iti |

candrādityābhyām vinā sphuṭatithyānayanam | tat yathā ã "[yadi] yugāhargaṇena candravarṣāṇi vasumunigiriyamaviṣayakṛtaveda [4452778] tulyāni labhyante, tadā anena iṣṭāhargaṇena kiyanti iti varṣāṇi labhyante | śeṣe dvādaśā[di]guṇite māsa-divasa-ghaṭikā-vighaṭikāḥ ca labhyante | evam madhyamā tithiḥ bhavati | atha śaśyuccanīcaparivartaiḥ trairāśikam ã yadi yugāhargaṇena śaśyuccanīcaparivartāḥ labhyante, [tadā] anena iṣṭāhargaṇena kiyantaḥ iti, atītāḥ
parivartāḥ labhyante | śeṣe dvādaśādiguṇite rāśyādayaḥ labhyante | trirāśirahitam śaśikendram | tataḥ phalam śaśibhuktiḥ ca ānīyate | phalasya dvādaśabhiḥ bhāge nāḍyaḥ vināḍyaḥ ca labhyante | tāvat madhyamatithau yathānyāyena ṛṇam dhanam vā kartavyam | sūryānayanārtham trairāśikam ã yadi yugāhargaṇena vasumunigiriyamadahanendu[132778]tulyāni adhikavarṣāṇi labhyante, tadā kaliyātāhargaṇena kiyantaḥ iti, varṣa-māsa-divasa-ghaṭikāḥ labhyante |
pratirāśitamadhyamatithivarṣādibhyaḥ te śodhyāḥ śeṣam ravivarṣādayaḥ | tebhyaḥ māsadvayam [2] ca aṣṭādaśa [18] ca divasān apanīya ravikendram bhavati | tena phalānayanam bhaktyānayanam ca | phalasya dvādaśabhiḥ bhāge labdhāḥ nāḍyaḥ vināḍyaḥ ca | tithau eva ṛṇadhanavyatyāsam kuryāt | atha kim iti ṛṇadhanavyatyāsaḥ kriyate? ucyate ã sūryasya yat ṛṇam tat titheḥ upacayaḥ, dhanam yat tat apacayaḥ iti | evam tithiḥ niṣpannā bhavati | tataḥ idam kriyate ã yadi
madhyamabhuktyantareṇa ṣaṣṭiḥ nāḍyaḥ labhyante, [tadā] sphuṭagatyantareṇa kiyatya iti, gatyantaranāḍyaḥ upalabhyante | tābhiḥ trairāśikam ã yadi etābhiḥ gatyantaranāḍikābhiḥ ṣaṣṭiḥ nāḍyaḥ labhyante, [tadā] anena tithiśeṣeṇa kiyatya iti tithināḍyaḥ vināḍyaḥ ca labhyante | athavā trairāśikadvayam bhaṅktvā idam karma kriyate | madhyamabhuktyantareṇa tithiśeṣam guṇayitvā sphuṭabhuktyantareṇa bhāgasiddham ghaṭikāvighaṭikāḥ ca | katham punar trairāśikadvayam
bhinnam? ucyate ã yadi madhyamabhuktyantareṇa ṣaṣṭiḥ nāḍyaḥ labhyante [tadā] sphuṭabhuktyantareṇa kiyatya iti ekam trairāśikam | punar ã labdhena phalena yadi ṣaṣṭiḥ nāḍyaḥ, [tadā] anena tithiśeṣeṇa kiyatya iti | yaḥ pūrvatrairāśike guṇakāraḥ sa iha arthāt bhāgahāraḥ iti | atha deśāntaraviśeṣeṇa ca akṣaviśeṣeṇa ca yat phalam upajāyate tat api yuktyā yojayitavyam iti || 5 ||

[ adhimāsāvamadināni]
adhimāsāvamaparijñānāya āha ã

adhimāsakāḥ yuge te ravimāsebhyaḥ adhikāḥ tu ye cāndrāḥ |
śaśidivasāḥ vijñeyāḥ bhūdivasonāḥ tithipralayāḥ || 6 ||

ye ravimāsebhyaḥ adhikāḥ cāndramāsāḥ te yuge yuge adhimāsāḥ bhavanti, ye ca bhūdivasonāḥ śaśidivasāḥ te yuge tithipralayāḥ | pralayaḥ vināśaḥ | tithīnām pralayāḥ tithipralayāḥ | avamarātrāṇi iti arthaḥ | evam bruvatā etat pradarśitam bhavati ã sauryacāndrāntaram adhimāsabhogaḥ, sāvamam sāvanam cāndram mānam iti | adhikāvamayoḥ madhyamagatyā upacayaḥ iti uktam | yadi sphuṭagatyā syāt tadā dvitīyāyām pravṛttāyām pratipat tṛtīyā [ni]vṛttipravṛttī
na staḥ | adhimāsāvamaiḥ kim nirvartyate? ahargaṇaḥ iti āha | na etat asti, vinā api adhimāsāvamaiḥ ahargaṇasya nirvartitatvāt | na eṣaḥ doṣaḥ, upāyāntaratvāt | adhimāsāvamaiḥ vinā ahargaṇasya sādhanam pradarśitam | yena ca adhimāsāvamaiḥ ahargaṇaḥ labhyate sa upāyaḥ pradarśayitavyaḥ | na etat asti, ekopāyatvāt | sa ca ayam ca ekaḥ upāyaḥ | katham ekopāyatā? ye cāndramāsāḥ te sādhikāḥ teṣām sādhikatvāt sādhikaḥ eva māsarāśiḥ labhyate | punar api ca bhūdivasānām
rahitāvamatvāt trairāśikena rahitāvamaḥ ahargaṇaḥ labhyate | atha kaścit laghūkaraṇārthī guṇakārāt bhāgahāram apanayet tasya śeṣaguṇite labdham pratirāśitaguṇye [kṣipet] | yadi bhāgahārāt avaśiṣyate tatra śeṣaguṇite labdham guṇyāt pratirāśitāt apanīyam iti eṣaḥ gaṇitanyāyaḥ | atha atra guṇakārādhikatvāt māsāḥ kṣipyante bhāgahārādhikatvāt divasāḥ apacīyante iti ekopāyatā | tasmāt na arthaḥ anayā kārikayā, tathāpi lokavyavahārārtham adhimāsāvamānām
upadeśaḥ kartavyaḥ | lokaḥ ca adhimāsāvamaiḥ vyavaharati | uktam ca ã "karaṇādhiṣṭhitam adhimāsakam kuryāt", "triśatam sacatuṣpañcāśa[tam a]horātrāṇām karma sāṃvatsaraḥ" iti | adhimāsārtham trairāśikam ã yadi yugavarṣaiḥ māsaiḥ vā yugādhimāsakāḥ labhyante, tataḥ yātavarṣādibhiḥ kiyantaḥ iti adhimāsakalabdhiḥ | evam eva avamānām cāndradivasaiḥ iti |

atra ca ayam praśnaḥ ã "tena divākaroḍupau" iti ahargaṇena vinā candrādityānayanam | tat yathā ã yātavarṣeṣu dvādaśaguṇiteṣu gatamāsān kṣipet | tataḥ triṃśadguṇiteṣu divasān prakṣipya trairāśikam ã yadi pūrṇaviyadambarajaladharapayodharayamaśaraviṣayeṣucandraiḥ [1555200000] yugasauradivasaiḥ yugādhimāsakāḥ labhyante, tataḥ etaiḥ divasaiḥ kiyantaḥ iti, labhdam adhimāsakāḥ | śeṣe kṣepaḥ ucyate ã yadi bhūdivasatulyena avamaśeṣeṇa yugādhimāsatulyaḥ
upacayaḥ adhimāsakaśeṣasya labhyate, tadā anena avamaśeṣeṇa kiyān iti | yat labdham tat adhimāsakaśeṣe prakṣipya yugacāndramāsaiḥ rasarāmāgnigutāśanatrikṛtatriviṣayaiḥ [5343336] bhāgalabdham bhāgāḥ, ṣaṣṭiguṇite liptāḥ | triṃśaguṇādhikayutam divasarāśim kṛtvā trairāśikam ã yadi yugacāndradinaiḥ yugāvamadināni labhyante, tataḥ etaiḥ kim iti labhdam avamaḥ | śeṣam ṣaṣṭyā saṃguṇya bhūdivasaiḥ pūrṇāmbaraśaranagaśaśirandhramunigiriviṣayarūpaiḥ [1577917500]
vibhajet, labdham ghaṭikāḥ |

atha kim artham adhikāvamaśeṣayoḥ śaśimāsabhūdivasaiḥ bhāgaḥ hriyate? ucyate ã yaḥ asau adhimāsaśeṣaḥ sa cāndramāsāvayavaḥ | ataḥ tena sacchedena trairāśikam ã yadi yugaśaśimāsaiḥ sūryabhagaṇāḥ labhyante, tataḥ anena śaśimāsāvayavena kiyantaḥ iti | tatra śaśimāsāvayavacchedena saha ravibhagaṇena apavartanam ã ravibhagaṇānām ravibhagaṇabhāgena ekaḥ guṇakāraḥ, chedasya tāvat bhāgena ṣaṣṭiśatatrayam | tatra bhagaṇeṣu bhāgam na prayacchati
iti dvādaśa triṃśat ca guṇakāraḥ | tatra ṣaṣṭiśatatrayabhāgena rūpam, tāvat bhāgena eva chedasya api rūpam eva | śaśimāsāḥ eva kevalāḥ bhāgahārāḥ iti | avamaśeṣaḥ api bhūdināvayavaḥ iti trairāśikam ã yadi bhūdinaiḥ cāndradivasāḥ labhyante, tataḥ anena bhūdivasāvayavena cāndradivasacchedena kim iti | tatra guṇakārabhāgahārayoḥ tulyatvāt nāśaḥ | śeṣe ṣaṣṭiguṇe bhūdivasabhakte ghaṭikāḥ iti | atha yātavarṣāṇi bhagaṇāḥ, māsāḥ rāśayaḥ, dināni bhāgāḥ iti parikalpya
avamaśeṣalabdhaghaṭikāḥ ca liptāḥ | ebhyaḥ adhikaśeṣalabdham viśodhayet | śeṣam madhyamasūryaḥ | tebhyaḥ eva trayodaśaguṇitebhyaḥ adhikaśeṣaphalam viśodhayet | śeṣam madhyamacandraḥ |

adhimāsakaiḥ api avamāḥ ānīyante | tat yathā ã abhīṣṭavarṣāṇi dinīkṛtya trairāśikam ã [yadi] yugasūryadivasaiḥ yugādhimāsakāḥ labhyante, tataḥ etaiḥ abhīṣṭasūryadivasaiḥ kiyantaḥ iti, adhimāsakāḥ samatikrāntāḥ labhyante, vartamānasya ca śeṣaḥ | tat etat trairāśikam ã yadi yugādhimāsaiḥ yugāvamarātrā[ṇi] labhyante tataḥ etaiḥ adhimāsakaiḥ abhīṣṭaiḥ kiyantaḥ iti gaṇitanyāyena savarṇīkṛtya yugāvamaiḥ guṇayet | athavā abhīṣṭādhimāsarāśim aṃśarāśim
ca pṛthak pṛthak yugāvamaiḥ saṃguṇayya aṃśarāśim yugasūryadivasaiḥ vibhajya labhdam upari kṣiptvā yugādhimāsakaiḥ bhāgalabdham abhīṣṭakālāvamāḥ | athavā trairāśikadvayam bhaṅktvā api ānīyante ã yadi yugasūryadivasaiḥ adhimāsakāḥ labhyante, tataḥ abhīṣṭadivasaiḥ kiyantaḥ iti ekam trairāśikam | tataḥ punar api ã yadi yugādhimāsakaiḥ yugāvamāḥ labhyante, tataḥ trairāsikanyāyaviracitarāśyutpannādhimāsakaiḥ kiyantaḥ iti | tatra pūrvatrairāśike yugādhimāsakaḥ
guṇakāraḥ dvitīyatrairāśike bhāgahāraḥ | ataḥ guṇakārabhāgahārayoḥ tulyatvāt naṣṭayoḥ abhīṣṭadivasānām yugāvamaḥ guṇakāraḥ, yugasauryadivasaḥ bhāgahāraḥ, labdham abhīṣṭāvamāḥ |

abhīṣṭāvamaiḥ api adhimāsakāḥ ānīyante | abhīṣṭavarṣamāseṣu tat utpannādhimāsakān prakṣipya triṃśatā saṃguṇayya trairāśikadvayam kriyate ã yadi yugaśaśidivasaiḥ yugāvamāḥ labhyante tataḥ abhīṣṭaśaśidivasaiḥ kiyantaḥ iti avamāḥ | evam ekam trairāsikam | punar ã yadi yugāvamaiḥ yugādhimāsakāḥ labhyante tataḥ abhīṣṭāvamaiḥ pūrvatrairāśikaviracitaiḥ kiyantaḥ iti, adhimāsakāḥ labhyante | tatra pūrvatrairāśike yugāvamāḥ guṇakāraḥ, iha bhāgahāraḥ
| ataḥ guṇakārabhāgahārayoḥ tulyatvāt naṣṭayoḥ yugaśaśidivasaḥ bhāgahāraḥ, yugādhimāsakaḥ guṇakāraḥ, phalam abhīṣṭādhimāsakāḥ | pūrvavat vā pṛthak pṛthak trairāśikena api karaṇīyam |

atha adhimāsakaiḥ abhīṣṭagrahāḥ api ānīyante | tat yathā ã yadi yugādhimāsakaiḥ abhīṣṭagrahabhagaṇāḥ labhyante, tadā iṣṭādhimāsakaiḥ kiyantaḥ iti | adhimāsapatanakālāvadheḥ abhīṣṭagrahabhagaṇādayaḥ labhyante | asau eva abhīṣṭakālikaḥ kriyate | katham? adhimāsaka[śeṣeṇa] abhīṣṭagrahabhagaṇān saṃguṇayya adhimāsakaiḥ guṇitaśaśidivasaiḥ vibhajet | tatra bhagaṇādayaḥ labhyante, [te] pūrvalabdhādhimāsakagrahabhagaṇeṣu yojyante tadā
avamarātrapatanakālāvadheḥ bhavati | tataḥ punar api avamarātraśeṣam ṣaṣṭyā saṃguṇayya śaśidivasaiḥ eva vibhajet | labdham ghaṭikāḥ | tataḥ ã yadi ṣaṣṭighaṭikābhiḥ abhīṣṭagrahabhuktiḥ labhyate, [tadā] ābhiḥ ghaṭikābhiḥ kim iti | labdham pūrvasthāpite grahe dadyāt, abhīṣṭadivasasya udayakālāvadheḥ [grahaḥ] bhavati |

atha avamaiḥ api ã yadi yugā[vamaiḥ abhīṣṭagrahabhagaṇāḥ] labhyante tataḥ yātāvamaiḥ kiyantaḥ iti | avamarātraparisamāptikālāvadheḥ abhīṣṭagrahabhagaṇādayaḥ labhyante, tataḥ iṣṭadivasaudayikaḥ kriyate | katham? avamarātraśeṣeṇa abhīṣṭagrahabhagaṇān saṃguṇayya yugāvamabhūdivasasaṃvargeṇa vibhajet | labdham bhagaṇādayaḥ | tān pūrvalabdhabhagaṇādiṣu kṣipet | audayikaḥ grahaḥ bhavati |

atra ayam praśnaḥ ã

avamaiḥ yaḥ adhikamāsān avamāni ca yaḥ karoti adhikamāsaiḥJ|
tābhyām vā graham iṣṭam tasya aham śiṣyatām yāmi || 1 ||

iti|
adhimāsāvamaśeṣābhyām sūryācandramasoḥ ānayanam uktam | idānīm avamaśeṣāt eva sarvagrahānayanam abhidhāsyate | tat yathā ã yugāvamam ṣaṣṭyā apavartya sthāpanā ã 418043 | atha ādityānayane tāvat ete apavartitāvamāḥ kena guṇitāḥ apavartitādityabhagaṇān apanīya tat apavartitabhūdinānām tu śuddham bhāgam dadyuḥ iti kuṭṭākāraḥ kriyate | tatra labdham kuṭṭākāraḥ saptendurasādrivasavaḥ, aṅkaiḥ api 87617 | anena avamaśeṣam saṃguṇayya
apavartitabhūdinaiḥ eva vibhajet | śeṣam tatra raveḥ maṇḍalaśeṣaḥ | etena ādityānayanam vyākhyātam |

uddeśakaḥ ã

ṣaṭsaptabāṇenduśarādriśūnyadasrapramāṇaḥ avamajātaśeṣaḥ |
etena śeṣaḥ ravimaṇḍalānām vācyaḥ vivasvān ca kalāntasaṅkhyam || 2 ||

avamaśeṣaḥ 20751576 | labdham raveḥ maṇḍalaśeṣaḥ 49665, raviḥ ca 2 | 24 | 58 |

candrasya api kuṭṭākārānayanam pūrvavat eva | apavartitāvamāḥ kena guṇitāḥ apavartitacandrabhagaṇān apanīyā apavartita[bhū]dinānām śuddham bhāgam prayacchati iti kuṭṭākāranyāyena labdham kuṭṭākāraḥ 2119236 | uddiṣṭāvamaśeṣeṇa candrānayanam |

athavā madhyamāt sūryāt sahayātabhagaṇaiḥ liptīkṛtya trairāśikam ã yadi yugaraviliptābhiḥ yugaśaśibhagaṇāḥ labhyante, [tadā] etābhiḥ yātaraviliptābhiḥ kiyantaḥ iti | labdham bhagaṇāḥ, śeṣe dvādaśādiguṇite madhyamaḥ candraḥ labhyate | athavā khakhaṣaḍghanena yadā yugaraviliptāḥ apavartitāḥ bhavanti [tadā] ravibhagaṇāḥ bhāgahāraḥ, śaśibhagaṇāḥ yātaraviliptānām guṇakāraḥ, phalam madhyamacandraliptāḥ | evam anena nyāyana candrāt abhīṣṭagrahāt
vā iṣṭagrahaḥ ānīyate | katham? nirjñātagrahayātaliptānām abhīṣṭagrahabhagaṇāḥ guṇakāraḥ nirjñātagrahayugaliptāḥ bhagaṇāḥ vā bhāgahāraḥ, phalam [bhagaṇāḥ] liptāḥ [vā] | atra ayam praśnaḥ ã

savituḥ śaśinam karoti yaḥ śaśinaḥ sthititaḥ tārakagrahān |
asmatsiddhāntavarjitāt kālajñapravaraḥ sa ucyate || 3 ||

iti || 6 ||

[ mānuṣapitṛdevavarṣapramāṇāni ]

mānuṣapitṛdevānām varṣapramāṇanirūpaṇāya āha ã

ravivarṣam mānuṣyam tat api triṃśadguṇam bhavati pitryam |
pitryam dvādaśaguṇitam divyam varṣam vinirdiṣṭam || 7 ||

ravivarṣam, raveḥ varṣam ravivarṣam | ravivarṣasya ca pramāṇam abhihitam ã "ravibhagaṇāḥ ravyabdāḥ" [kālakriyāí, 5] iti | raveḥ bhagaṇabhogaḥ mānuṣāṇām varṣam | yat eva raveḥ varṣam tat eva mānuṣāṇām varṣam iti | tat api triṃśadguṇam bhavati pitryam | tat mānuṣyam varṣam triṃśadguṇitam pitryam varṣam bhavati, yasmāt māsaḥ teṣām ahorātram | uktam ca ã "śaśimāsārdham pitaraḥ" [kālakriyāí, 17] iti | pitryam dvādaśaguṇitam divyam varṣam
vinirdiṣṭam | piṭrṇām yat varṣam tat dvādaśaguṇitam ekam varṣam devānām, yasmāt pitryam varṣam māsaḥ devānām | yathākrameṇa ekatriṃśatṣaṣṭiśatatraya[guṇam] ca [ravivarṣam] manujapitṛdevānām [varṣāṇi] || 7 ||

[yugamānam brahmadinapramāṇam ca]

caturyugabrahmadinajñāpanārtham āha ã

divyam varṣasahasram grahasāmānyam yugam dviṣaṭkaguṇam |
aṣṭottaram sahasram brāhmaḥ divasaḥ grahayugānām || 8 ||

yat etat divyam varṣam tat dvādaśabhiḥ sahasreṇa guṇitam grahasāmānyam yugam | grahāṇām sāmānyam grahasāmānyam | kim tat? yugam | yasmāt sarve grahāḥ sahaśīghroccaiḥ yugapat mīnameṣasandhau bhavanti, tasmāt yugam grahasāmānyam | tat ca viyadambarākāśaśūnyayamarāmavedāḥ [4320000] | etat eva kṛta-tretā-dvāpara-kalivarṣāṇām pramāṇam | asmākam tu yugapādāḥ sarve eva ca tulyakālāḥ | paurāṇikaiḥ tu bhinnakālāḥ vyākhyātāḥ ã

catvāri āhuḥ sahasrāṇi varṣāṇām yat kṛtam yugam |
tasya tāvat śatī sandhyā sandhyāṃśaḥ ca tathāvidhaḥ ||
itareṣu sasandhyeṣu sasandhyāṃśeṣu ca triṣu |
ekāpāyena vartante sahasrāṇi śatāni ca ||
[manusmṛtiḥ, 1.69-70]

iti | kṛtapramāṇam viyadambarākāśavasuyamamunicandrāḥ [1728000] | tretāpramāṇam viyadambarākāśarasanavārkāḥ [1296000] | dvāparapramāṇam viyadambarākāśavedarasavasavaḥ [864000] | kalipramāṇam viyadambarākāśayamarāmavedāḥ [432000] | samāsitāni viyadambarākāśaśūnyayamarāmavedāḥ [4320000]| kim punar atra yuktam ã purāṇakāraiḥ yathā bhinnapramāṇāni kṛtādīni vyākhyātāni tathā pratipattum, āhosvit yathā asmākam ācāryeṇa pratipāditāni samapramāṇāni
iti? yathā asmākam prasiddhāni tathā iti āha | yadi purāṇaprakriyāprasiddhāni yugapādapramāṇāni parigṛhyantām, tadā kaliyugādau grahāḥ mīnameṣasandhau yugapat madhyamagatyā na syuḥ | katham iti ucyate | yugapādānām trayāṇām ekatrapramāṇam viyadambarākāśāṣṭavasuvasurāmāḥ [3888000] iti etaiḥ ahargaṇam utpādya yathāvihitamadhyamagrahagaṇitaprakriyāyām yugapat mīnameṣasandhau madhyamagrahāḥ na labhyante | anayā eva prakriyayā idānīm
api grahagatyām sādhyamānāyām eva iṣṭagrahāṇām gatiḥ na labhyate | yadi punar samam eva kṛtādīnām pramāṇam tat idam trayāṇām api yugapādānām pramāṇam viyadambarākāśaśūnyakṛtayamāgnayaḥ [3240000], anena yātena sarvam iṣṭam upapadyate | tasmāt "yathā asmākam prasiddhāni " iti suṣṭhu uktam |

aṣṭottaram sahasram brāhmaḥ divasaḥ grahayugānām | grahayugam iti yat etat grahasāmānyam yugam tat parigṛhyate | tat aṣṭottareṇa sahasreṇa guṇitam prajāpateḥ ekadivasapramāṇam bhavati | nanu ca atra api paurāṇikaiḥ saha virudhyate | katham? paurāṇikaiḥ ã

sahasrayugaparyantam ahar yat brahmaṇaḥ viduḥ |
rātrim yugasahasrāntām te ahorātravidaḥ janāḥ ||
[bhagavadgītā, 8.17]

iti sahasrayugaparyantam brahmaṇaḥ divasapramāṇam uktam | atra ca aṣṭottaram sahasram caturyugānām iti | atra tāvat vicāryate | paurāṇikaiḥ ã "sahasrayugaparyantam ahar yat brahmaṇaḥ viduḥ" iti abhidhāya taiḥ eva ekasaptatiḥ caturyugānām manvantaram caturdaśa manavaḥ brāhmaḥ divasaḥ iti [abhihitam] | atra ekasaptatiḥ caturdaśaguṇitā sahasrasaṅkhyām na prāpnoti | ucyate ca ã caturdaśa manvantarāṇi brahmaṇaḥ divasaḥ, sahasram caturyugānām iti svavacanavirodhaḥ
| asmākam tu dvāsaptatiḥ caturyugānām manvantaram, aṣṭottarasahasram brāhmaḥ divasaḥ iti yuktisiddham etam | katham punar idam jñāyate dvāsaptatiḥ caturyugānām manvantaram iti? gītikāsūktatvāt |

kāhaḥ manavaḥ ḍha manuyugāḥ śkha | iti |
[gītikāí, 5] || 8 ||

[utsarpiṇyādiyugavibhāgaḥ]

utsarpiṇyapasarpiṇīsuṣamāduṣṣmāparijñānāya āha ãã

utsarpiṇī yugārdham paścāt apasarpiṇī yugārdham ca |
madhye yugasya suṣamā ādau ante duṣṣamā indūccāt || 9 ||

utsarpiṇī nāma yasmin prāṇinām āyuryaśovīryasaukhyādīni upacīyante sa kālaḥ utasrpiṇīsaṃjñakaḥ | tasya ca pramāṇam yugārdham | yugasya ardham yugārdham | yugam tu abhihitam eva | tasya ardhasaṅkhyāpramāṇam utsarpiṇī viyadambarākāśaśūnyarasenduyamāḥ [2160000] | paścāt apasarpiṇī yugārdham ca | paścāt iti anena ustarpiṇīkālānantaram apasarpiṇīkālam darśayati | yasmāt pūrvapravṛttasya paścāt iti vyapadeśaḥ bhavati | yasmin prāṇinām
āyuryaśovīryasaukhyādīni apacīyante sa apasarpiṇīsaṃjñakaḥ kālaḥ | tasya ca pramāṇam yugasya paścārdham viyadambarākāśaśūnyarasenduyamāḥ [2160000] |

evam ca ã madhye yugasya suṣamādau ante duṣṣamenūccāt | tasya pūrvārdhasya madhye suṣamā duṣṣamā ca | ādau ante ca | ādau suṣamā ante duṣṣamā | suṣamāduṣṣamāpramāṇam yugacaturbhāgaḥ | katham? madhye iti vacanāt | yugārdhasya ardham yugacaturbhāgaḥ iti | pratigraham yugabhedāt āha ã "indūccāt" | indūccāt niṣpannāt yugāt ete utsarpiṇyapasarpiṇīsuṣamāduṣṣamākālāḥ avagantavyāḥ iti | atha kim ucyate indūccāt iti ? nanu ca grahasāmānyam
yugam iti abhihitam | satyam | evam etat | pratigraham apavartanaviśeṣāt yugabhedaḥ | tat yathā ã raveḥ maṇḍalāni ṣaṇmuniśarāḥ [576], divasapramāṇena yugam api navavasurāmaśūnyenduyamāḥ [210389] | candrasya divasapramāṇena yugam śarayamāṅgaviṣayeṣurūpadasrāḥ [2155625] | evam anyeṣām api |

atha yugasya kim lakṣaṇam? ucyate ã caitraśuklapratipadi ardhodite savitari laṅkāyām mīnameṣasandhau pravṛttaḥ grahaḥ punar mīnameṣasandhau caitraśuklapratipadi savituḥ ardhodaye laṅkāyām yāvatā kālena prāpnoti tāvat kālaḥ yugam iti | uktam ca ã

caitrasitādau sūrye viṣuvati ardhodite pravṛttasya |
meṣādeḥ mīnāntam tathāvidhasya eva saṃprāptiḥ ||

iti |

bhinnāgreṣu yugeṣu ekāgrīkaraṇam kuṭṭākāreṇa abhihitam ã "kaścit dvābhyām ekāgraḥ tribhiḥ dvyagraḥ" iti ādi | athavā indūccāt nimittāt utsarpiṇyapasarpiṇīsuṣamāduṣṣamāṇām gatagantavyam vijñeyam iti | katham punar gatagantavyaparijñānasya indūccanimittatvam pratipadyate iti ? ucyate ã kuṭṭākāragaṇitena, yasmāt indūccayātāgrasya indūccabhagaṇāḥ yugavarṣāṇi yugadivasāḥ [vā] bhājyabhāgahāratām pratipadyante | tat yathā asmin vastubhiḥ
vā parikalpitaḥ uddeśakaḥ ã

niśīthinīnām adhipasya tuṅgajam gatam tu rāśitritayam yadā bhavet |
tadā kiyat yātam atha āśu gaṇyatām yugasya varṣāgradināgratām ca me || 1 ||

labdham varṣāgram viyadambarākāśaśūnyakṛtayamāgnayaḥ [3240000], dināgram ca śararavivasuvahnivedarāmavasurudrāḥ [1183438125] |

athavā ayam aparaḥ prakāraḥ ã utsarpiṇī yugārdham | utsarpati iti utsarpiṇī, upacīyate iti arthaḥ | kā sā utsarpiṇī? grahabhuktiḥ iti adhyāhāryam | sā punar kiyantam kālam utsarpiṇī iti āha ã yugārdham | yujyante asmin grahāḥ iti yugam | tat ca nakṣatracakram eva parigṛhyate, yasmāt ekasmin maṇḍale grahasya grahaiḥ saha yogaḥ sambhavati | tasya yugasya ardham yugārdham, ṣaḍrāśayaḥ | paścāt apasarpiṇī yugārdham ca | paścāt punar api apasarpiṇī yugārdham
eva | rāśiṣaṭkam iti arthaḥ | madhye yugasya suṣamā, tasya yugasya madhye antare iti arthaḥ | suṣamā āditaḥ antataḥ ca gaṇyamāne suṣamā, ekasya padasya āditaḥ aparasya antataḥ iti arthaḥ | [ādau ante ca] duṣṣamā dṛṣṭā | anyaprakāreṇa iti vākyaśeṣaḥ |

katham etāḥ punar utsarpiṇyapasarpiṇīsuṣamāduṣṣamāgrahabhuktayaḥ vijñāyante iti atra āha ã indūccāt, candrakendrāt iti arthaḥ | tat yathā ã indoḥ kendrasya yadā rāśitrayam dvau bhāgau aṣṭāviṃśatiḥ ca kalāḥ, tadā prabhṛti madhyamabhuktiḥ upacīyate, yāvat kendram rāśiṣaṭkam saṃjātam iti | tataḥ tasmāt rāśiṣaṭkāt kendrāt upacitānām bhuktīnām utkrameṇa apacayaḥ, yāvat kendrasya aṣṭau rāśayaḥ saptaviṃśatiḥ bhāgāḥ dvātriṃśat liptāḥ ca saṃjātāḥ
| etāḥ eva utkrameṇa dvitīyapadāntāt pravigaṇyamānāḥ tulyāḥ iti ādau ante ca suṣamā | athavā ādau ante ca, dvitīyapadanirdiṣṭakendrāt prabhṛti krameṇa yāḥ bhuktayaḥ yāḥ ca tṛtīyapadanirdiṣṭakendrāt utkrameṇa bhuktayaḥ tāḥ tulyāḥ, evam caturthaprathamapadayoḥ api, iti ādau ante ca suṣamā | anyathā duṣṣamā |

atra indukendram uddiśya ācāryeṇa utsarpiṇyapasarpiṇīsuṣamāduṣṣamāḥ pradarśitāḥ | etat vidhānam anyeṣām api grahāṇām pratipattavyam | tat yathā ã sūryasya yadā kendram rāśitrayam sacatuṣpañcāśalliptam, tadā sūryasya vyāsārdhatulyaḥ karṇaḥ, bhuktiḥ ca madhyamā | yadā ca aṣṭau rāśayaḥ ekonatriṃśadbhāgāḥ liptāḥ ca ṣaṭ gatāḥ [tadā api] vyāsārdhatulyaḥ [karṇaḥ] , madhyamā bhuktiḥ ca | kujā[dīnām api] vyāsārdhatulyam bhūtārāgrahavivaram
bhavati | tathā "[kakṣyāpratimaṇḍalagāḥ] [kālakriyāí, 17] iti asyām kārikāyām vakṣyate || 9 ||

[āryabhaṭajanmakālaḥ ]

ācāryāryabhaṭaḥ svajanmakālajñānārtham āha ã

ṣaṣṭyabdānām ṣaṣṭiḥ yadā vyatītāḥ trayaḥ ca yugapādāḥ |
tryadhikā viṃśatiḥ abdāḥ tadā iha mama janmanaḥ atītāḥ || 10 ||

ṣaṣṭyabdānām ṣaṣṭiḥ | ṣaṣṭiḥ abdāḥ ṣaṣṭiguṇāḥ iti arthaḥ | yadā vyatītāḥ | yadā yasmin kāle, vyatītāḥ vyatikrāntāḥ | trayaḥ ca yugapādāḥ | yugasya pādāḥ yugapādāḥ, te ca yadā trisaṅkhyāḥ vyatītāḥ | tryadhikāḥ viṃśatiḥ abdāḥ | tribhiḥ adhikāḥ tryadhikāḥ viṃśatiḥ abdāḥ | tadā | tasmin kāle | mama janmanaḥ atītāḥ |

etat eva ācāryāryabhaṭaḥ śāstravyākhyānasamaye vā pāṇḍuraṅgasvāmi-lāṭadeva-niśaṅku-prabhṛtibhyaḥ provāca | atha atra idam praṣṭavyam ã asya vyākhyānam kim upakaroti iti? ucyate ã anena atītena kālena parijñātena sukham ādityādīnām kālaḥ atītaḥ anāgataḥ vā paṭhyate | atha ca sampradāyāvicchedāt vyatītaḥ kālaḥ vijñāyate | na etat asti | anabhidhāne bahu atra smaraṇīyam | trayāṇām yugapādānām varṣasaṅkhyā śūnyāmbarākāśaviyadvedayamāgnayaḥ
[3240000] | gatam ca kaliyugasya | ekasya abhidhāne etāvataḥ tāvat sampradāyāvicchedāt araḥ na kartavyaḥ | kintu ācāryajanmakālāvadheḥ yaḥ uttaraḥ kālaḥ asya eva sampradāyāvicchedaḥ adhigantavyaḥ |

anyat ca "ṣaṣṭyabdānām ṣaṣṭiḥ" iti asya abhidhāne prayojanam abhidhāsyate | ayam asya abhiprāyaḥ ã kṛtayugādeḥ ahargaṇaḥ sādhyaḥ | anyathā kṣepaḥ śaśyuccapātayoḥ jāyate iti | kṛtayugādeḥ punar ahargaṇe kriyamāṇe śaśyuccapātayoḥ na eva kṣepaḥ | "budhāhnyajārkodayāt ca laṅkāyām" [gītikāí, 4] iti budhādiḥ ahargaṇaḥ divasavāraḥ | idānīm tu laghugaṇitavyavahārārtham kaliyugāhargaṇaḥ kriyate | śukrādidivasavāraḥ | candroccasya rāśitrayam, rāśiṣaṭkam
ca rāhoḥ kṣepaḥ, tamasaḥ ca maṇḍalāt vilomatvāt viśodhyate | athavā karaṇāgatam eva tamaḥ yathā iṣṭasphuṭacandramasi prakṣipya dakṣiṇottaradigvidheḥ vikṣepānayanam iti |

atha ahargaṇe dṛṣṭe grahagatyānayanam ã yadi yugāhargaṇena grahāṇām gītikābhihitabhagaṇāḥ labhyante anena ahargaṇena kiyantaḥ iti, labdham samatikrāntāḥ bhagaṇāḥ | śeṣe dvādaśādiguṇite rāśyādimadhyamagrahasiddhiḥ |

atha atra romakāḥ pratyabdaśodhanena ādityam ānayanti | tena ca ādityena sarvān eva grahān iti | etat atra api pradarśyam | tat yathā ã pratyabdaśodhanam hi nāma caitraśuklapratipadi ardhodayāt ārabhya yāvat ādityaudayikasya maṇḍalagantavyasya bhogakālaḥ | sa yugānte yugaravibhagaṇaiḥ pramāṇecchābhūtaiḥ divasasaṅkhyāḥ eva bhavanti | yathā iṣṭaravibhagaṇaiḥ trairāśikam kriyate, tat yathā ã "yadi yugaravibhagaṇaiḥ bhūdivasasaṅkhyaḥ ahargaṇaḥ
labhyate iṣṭaravibhagaṇaiḥ kiyān iti ahargaṇaḥ labhyate, śeṣe ṣaṣṭyādiguṇite ghaṭikādayaḥ iti ravibhagaṇasamāptikālāvadheḥ ahargaṇaḥ labhyate | tasmāt caitraśuklāvadhiniṣpannavarṣāntikaḥ ahargaṇaḥ śodhyate, caitraśuklādeḥ upariṣṭāt ravibhagaṇasamāptikālāvadhayaḥ bhaviṣyanti |

athavā varṣāntikena ahargaṇena trairāśikam ã yadi caturyugāhargaṇena khughṛ-tulyāḥ sūryabhagaṇāḥ labhyante, anena kaliyātāhargaṇena kiyantaḥ iti labdham bhagaṇāḥ | śeṣāt gatagantavyam kṛtvā gatagantavyarāśeḥ yugasūryabhagaṇaiḥ bhāgalabdham divasāḥ | śeṣe ṣaṣṭyādiguṇite ghaṭikādayaḥ | caitraśuklādeḥ upariṣṭāt adhaḥ vā ravibhagaṇasamāptikālāvadhayaḥ divasādayaḥ bhavanti | etat eva pratyabdaśodhanam asmābhiḥ karmanibandhe laghutaram
pratipāditam | tat yathā ã

rudraiḥ sahasrahataṣaṭchakalaiḥ ca hatvā
varṣāṇi randhravasuvahnisamānasaṅkhyaiḥ |
yuktvā sadā pravigaṇayya kharāmabhakte
māsāḥ bhavanti divasāḥ ca hṛte avaśiṣṭāḥ ||

saṃhatya randhrayamalaiḥ sararāmabhāgaḥ
bhūyaḥ agnivedaguṇiteṣu haret ca bhāgam |
khavyomakhadvimunibhiḥ pralayāḥ tithīnām
saṃyojya bhūtayamarudrahṛte dināni ||

varṣeṣu randhrakṛtacandrasamāhateṣu
ṣaṭsaptapañcavihṛteṣu dinādilābhaḥ |
te yojitāḥ daśahatāsu samāsu saṃjñām
samprāpnuvanti ravijāḥ iti niścayaḥ me ||

ravijadivasayojyāḥ ca avamāḥ ye atra labdhāḥ
satatam adhikamāsān śodhayet khāgninighnān |
bhavati yat avaśiṣṭam śodhanīyam samāyām
yadi tat adhikaśuddham kṣepyam eva upadiṣṭam || iti |

[mahābhāskarīyam, 1.22-23, 27-28]

evam pratyabdaśodhanam ānīya tataḥ arkaḥ sādhyate | katham? etat api tatra uktam eva ã

madhusitadivasādyaḥ hīnahīnaḥ gaṇaḥ ahnām
divicarahṛtaśiṣṭaḥ vāramāhābdapādim |
tataḥ idam api śodhyam śodhanīyam samāyām
patitasamatiriktaḥ gṛhyate na aparaḥ atra ||

saptatyā divasādyāḥ śarabhāgāḥ dviguṇitāḥ vighaṭikāḥ ca |
tadrahitaḥ grahadehaḥ ravibudhabhṛgavaḥ ca nirdiṣṭāḥ || iti |
[mahābhāskarīyam, 1.30-31]

evam sūryaḥ siddhaḥ | [tasmāt bhagaṇeṣu] dvādaśaguṇiteṣu sūryabhuktarāśayaḥ prakṣipyante | tataḥ triṃśadguṇiteṣu bhāgāḥ iti | evam sūryāhargaṇaḥ siddhaḥ | sūryāhargaṇa[tulya]m aṃśam ādityaḥ bhuṅkte |

atha sarveṣām grahāṇām sūryadivasabhogānayanam | yugaravyabdāḥ ṣaṣṭiśatatrayaguṇitāḥ yugaravidivasāḥ | yadi etaiḥ abhīṣṭagrahabhagaṇāḥ labhyante, tadā ekena ravidivasena kiyantaḥ iti trairāśikanyāyena [labdham bhagaṇātmikā grahagatiḥ] | rāśibhāgaliptānayane dvādaśa-triṃśat-ṣaṣṭiḥ ca guṇakārāḥ | teṣām saṃvargaḥ khakhaṣaḍghanaḥ | ataḥ khakhaṣaḍghanasya khakhaṣaḍghanabhāge ekam, yugaravidivasānām khakhaṣaḍghanabhāgena dvāsaptatiḥ sahasrāṇi,
iti ataḥ dvāsaptatisahasraiḥ pratisvasvagrahabhagaṇānām bhāgaḥ, labhyante grahāṇām sūryadivasabhuktayaḥ ataḥ ca yathālabdhāḥ likhyante ã candramasaḥ liptāḥ dvāviṃśatiḥ liptātrisahasrabhāgāḥ navavasurāmāḥ, bhaumasya liptāḥ ekatriṃśat liptātrisahasrabhāgāḥ rūpakhamunipakṣāḥ, bṛhaspateḥ liptāḥ pañca liptāpañcasaptatyuttaratriṃśatabhāgāḥ dvāviṃśatiḥ, śanaiḥ carasya liptādvayam liptāṣṭādaśasahasrabhāgāḥ śaśikṛtarasāḥ, budhoccasya liptāḥ nava liptāṣaṭtriṃśacchatabhāgāḥ
śaśīṣuvedāḥ, bhṛgoḥ liptāḥ saptatriṃśat liptāṣāṭsahasrabhāgāḥ navanavendurāmāḥ | evam yathāvilikhitasūryadivasagrahabhuktibhiḥ sūryāhargaṇam guṇayet, sūryabhuktaliptābhiḥ ca trairāśikena yat avāptam phalam prakṣipya khakhaṣaḍghanena vibhajet, śeṣam grahabhuktaliptāḥ | iyān tatra viśeṣaḥ candramasi trayodaśaguṇaḥ sūryaḥ kṣepaḥ, budhocce caturguṇaḥ, śukrocce rūpaguṇitaḥ iti | etat api aśeṣagrahānayanam karma laghutaram eva karmanibandhe pradarśitam
tatra eva avagantavyam iti || 10 ||

[ yugādikālānantyanirdeśaḥ ]

kālapravṛtyānantyapratipādanāya āha ã

yugavarṣamāsadivasāḥ samam pravṛttāḥ tu caitraśuklādeḥ |
kālaḥ ayam anādyantaḥ grahabhaiḥ anumīyate kṣetre || 11 ||

yugam ca varṣam ca māsaḥ ca divasaḥ ca yugavarṣamāsadivasāḥ, ete samam pravṛttāḥ yugapat pravṛttāḥ iti arthaḥ | kasmāt iti āha ã caitraśuklādeḥ | caitraḥ māsaḥ, tasya [yaḥ] śuklaḥ pakṣaḥ, tasya śukla[pakṣa]sya yaḥ ādiḥ, [sa] ardhodayaḥ iti arthaḥ, tasmāt caitraśuklādeḥ yugādayaḥ ye te yugapat pravṛttāḥ | nanu ca yuge caitraśuklādeḥ pravṛtte sarve eva samam pravṛttāḥ syuḥ | tasmāt yugam caitraśuklādeḥ pravṛttam iti etat eva astu | na iti āha ã śāstrāntare
varṣādīnām anyasmāt pravṛttiḥ abhihitā ã

prathame vāsavasya aṃśe dvitīyāṃśe tu ajasya tu |
revatīnām tṛtīyāṃśe caturthāṃśe yamasya ca ||

saumyasya prathamāṃśe ca dvitīyāṃśe punar vasoḥ |
sārpasya aṃśe tṛtīye tu caturthāṃśe bhagasya ca ||

tvāṣṭrasya ādyāṃśake ca eva dvitīyāṃśe viśākhayoḥ |
aindrasya aṃśe tṛtīye ca āpyasya aṃśe caturthake ||

yadā samānām adhipaḥ bṛhaspatiḥ ataḥ utthitaḥ |
udayati aṃśakānte vā prathamaḥ paryayaḥ bhavet ||

iti|

evam varṣāṇām pravṛttiḥ atidūrabhinnā | tasyām ca varṣapravṛttau bhinnāyām māsadivasapravṛttī api bhinne eva bhavataḥ | athavā evam syāt ã iyam varṣāṇām pravṛttiḥ nānāprakārā phalārthibhiḥ saṃhitākāraiḥ upadiṣṭā | na eṣā prasiddhā loke, na paratantreṣu | tasmāt yā paratantreṣu loke ca prasiddhā pravṛttiḥ tasyāḥ grahaṇam bhaviṣyati iti | etat api na | tat yathā ã surāṣṭrāsu kārtikaśuklapratipadaḥ pravṛttiḥ varṣamāsadivasānām, āśvayujaḥ [kṛṣṇa]pañcadaśyām
nivṛttiḥ | tathā ca magadhāsu āṣāḍhe kṛṣṇapratipadaḥ samāmāsadivasānām pravṛttiḥ, āṣāḍhasitapañcadaśyām nivṛttiḥ | tathā ca arthaśāstre api abhihitam ã "triśatam sacatuṣpañcāśatam ahorātrāṇām karma sāṃvatsaraḥ, tam āṣāḍhīparyavasānam ūnam pūrṇam vā dadyāt" iti | siṃharājena sahasrākṣare nibaddham ã

ravyudaye laṅkāyām āṣāḍhīpaurṇamāsyām tu somadine |
kṛtakṛtavarṣaiḥ yātaiḥ śakendrakālāt yugasya ādiḥ ||

iti |

yugādīnām caitraśuklādeḥ pravṛttyabhidhānam siddham eva etat |

idānām praṣṭavyam ã siṃharājena na śuklāntaḥ māsaḥ svatantre pratipāditaḥ, tathā ca loke śuklāntaḥ eva prasiddhaḥ, horāyām api ã

candrayutāt navabhāgāt māsaḥ śuklāntanāmasamaḥ |

iti |

atra ucyate ã yat tu siṃharājena abhihitam tat svābhiprāyeṇa adhikamāsakāvamānām yugapat pravṛttatvāt āṣāḍhapaurṇamāsī [taḥ ārabhya caturdaśī] paryantāvasānam saṃvatsaraḥ iti parikalpitaḥ | yadi api ucyate "śuklāntaḥ māsaḥ loke prasiddhaḥ" iti, tat na | nanu sarveṣu eva deśeṣu māsāḥ | santi ca deśāḥ kṛṣṇāntamāsavyavahārāḥ surāṣṭraprabhṛtayaḥ | yat api ucyate ã

candrayutāt navabhāgāt māsaḥ śuklāntanāmasamaḥ |

iti, asya api anyaḥ eva arthaḥ | candrayutāt navabhāgāt praṣṭuḥ māsaḥ vācyaḥ | [sa śuklāntena] nāmnā sadṛśaḥ | śuklānte [na] hi māsasya nāmaparijñānam | kṛttikāsu yuktaḥ candramā asmin sati kārtikaḥ māsaḥ iti ādi |

anyat ca ã śuklāntena māsena na kadācit api mīnameṣasandhau māsasya varṣasya vā ante grahāḥ syuḥ |

atra āha yavaneśvaraḥ ã

māse tu śuklapratipatpravṛtte pūrve śaśī mandabalaḥ daśāhe |

iti śuklādiḥ māsaḥ | yadā punar śuklādiḥ māsaḥ tadā punar śrutyarthaḥ anuṣṭhitaḥ bhavati | evam hi śrutau paṭhyate ã

eṣā hi vai saṃvatsarasya prathamā rātriḥ yat phālgunī paurṇamāsī yā uttarā |

iti | [yadi] kṛṣṇa[pratipad]ādiḥ māsaḥ syāt, tadā katham iyam uttarā paurṇamāsī phālgunī bhavati, yat uta tat caitramāsaḥ syāt ? kutaḥ? phālgunyām paurṇamāsyām phālgunaḥ māsaḥ pūrṇaḥ, tadā uttarā paurṇamāsī caitra[māsasya], pratipatkṛṣṇāditvāt māsasya | tataḥ manyāmahe na adya api phālgunaḥ māsaḥ samāpyate iti | yasmāt āha ã

phālgunī paurṇamāsī yā uttarā |

iti |

anyat ca ã

[ yā asau] vaiśākhasya amāvāsyā tasyām agnim ādadhīta, sā rohiṇyā sampadyate |
[śatapatha-brāhmaṇam, 11.1.1.7]

iti |

yadi śuklāntaḥ māsaḥ parikalpyate tadā na vaiśākhasya amāvāsyāyām rohiṇyā candramasaḥ yogaḥ vidyate | yasmāt caitrapaurṇamāsyām citrāyām somaḥ yujyate, tasyām caitryām vyatītāyām vaiśākhapratipat | tataḥ ca svātyādiṣu nakṣatreṣu pratipat [prabhṛti] gaṇyamānā amāvāsyā bharaṇyā yujyate, na rohiṇyā | atha candragativiśeṣāt iti [cet, na] | nakṣatrārdhasya sakalasya vā hrāsavṛddhī bhavataḥ, na nakṣatradvayasya | śuklādau punar māse vaiśākhapaurṇamāsyām
vyatītāyām vaiśākhasya eva amāvāsyā bhaviṣyati | tataḥ kṛṣṇapakṣapratipatprabhṛtyanurādhādiṣu gaṇyamānāsu rohiṇyā amāvāsyāyāḥ ca yogaḥ saṃbhavati |

anyat ca ã

saḥ aparapakṣe apa oṣadhīḥ praviśati |

iti |

śatapatha [11.1.5.3] evam paṭhyate | tatra aparapakṣaḥ kṛṣṇaḥ, [na] śuklaḥ | anyat ca smārtavacanam ã

aparapakṣe śrāddham kurvīta ūrdhvam vā caturthyāḥ |

iti atra kṛṣṇādi[māsatvāt] pūrvapakṣaḥ kṛṣṇaḥ, aparaḥ śuklaḥ | aparatvāt śuklapakṣasya śuklapakṣe eva śrāddhavidhiḥ prāpnoti na kṛṣṇe, iṣyate ca śukle [tare], tasmāt śuklādiḥ māsaḥ iti | tataḥ "yugavarṣamāsadivasāḥ samam pravṛttāḥ tu caitraśuklādeḥ" iti |

atra utprekṣitapūrvapakṣaḥ draṣṭavyaḥ | yugādīnām caitra[śuklāditaḥ pravṛtti]tvāt kālasya ādimattāprasaṅgaḥ iti āha ã kālaḥ ayam anādyantaḥ | ayam kālaḥ asmābhiḥ yugādiḥ abhihitaḥ, caitraśuklādeḥ pravṛttaḥ iti | na asya antaḥ na asya ādiḥ | vyavahārārtham ādiḥ antaḥ ca parikalpitaḥ | yadi kālasya ādiḥ syāt tataḥ kim syāt? āha ã saṃsārasya ādimattā prāpnoti, iṣyate ca anādiḥ saṃsāraḥ iti | tasmāt yuktam "kālaḥ ayam anādyantaḥ" iti |

katham punar asya ādiḥ vyavahārārtham parikalpitaḥ iti āha ã grahabhaiḥ anumīyate kṣetre | grahāḥ ca bhāni ca grahabhāni | taiḥ grahabhaiḥ anumīyate ādiḥ antaḥ ca | "māṅ māne" [pāṇinīyadhātupāṭhaḥ 1143] iti ayam dhātuḥ dhūmāt agnyanumānam iti atra māne vartate | atra punar grahabhaiḥ anumīyate iti mānārthaḥ eva | vrīhyādirāśayaḥ prasthādibhiḥ anumīyante, kuṅkumādayaḥ vā palādibhiḥ, evam grahabhaiḥ iti | yadā sarve eva grahāḥ yugapat
mīnameṣasandhau kṣitisaṃyuktāḥ tadā yugasya ādiḥ iti | kaḥ bhuvaḥ grahasya ca yogaḥ, dvayoḥ atyantaviprakṛṣṭayoḥ? na eṣaḥ doṣaḥ | mukhyasya yogasya asaṃbhavāt gauṇaḥ yogaḥ parigṛhyate | yatra bhūlagnaḥ iva grahaḥ lakṣyate sa bhūgrahayoḥ yogaḥ | sa ca udayāstamayayoḥ saṃbhavati iti udayāstamayayoḥ vā parigṛhyate |

anye punar anyathā vyāvarṇayanti ã grahabhaiḥ anumīyate iti | grahaiḥ ca nakṣatraiḥ ca kālasya ādiḥ antaḥ ca parikalpyate | tat yathā ã

udeti yasmin nakṣatre pravāsopagataḥ aṅgirāḥ |
tasmāt saṃvatsaraḥ māsāt bārhaspatyaḥ pragaṇyatām || iti |

bṛhaspaticāravaśāt kālasya ādiḥ parikalpitaḥ | loke ca evam vaktāraḥ bhavanti ã "svātau udite prasthāsyāmahe udayaḥ " iti, "śukre astam gate prasthitaḥ" iti, "adya kṛttikāsu madhyasthitāsu dārukaḥ [gataḥ]" iti ādi | kṣetre | kṣetram bhagolaḥ, tasmin bhagole, nakṣatragrahacāravaśāt ādiḥ antaḥ ca parikalpitaḥ || 11 ||

[ grahāṇām samagatitvam ]

grahāṇām samagatipratipādanāya āha ã

ṣaṣṭyā sūryābdānām prapūrayanti grahāḥ bhapariṇāham |
divyena nabhaḥparidhim samam bhramantaḥ svakakṣyāsu || 12 ||

ṣaṣṭyā sūryābdānām ādityavarṣāṇām ṣaṣṭyā grahāḥ nakṣatrakakṣyām prapūrayanti, nakṣatrakakṣyātulyāni yojanāni svāsu svāsu kakṣyāsu gacchanti iti arthaḥ | [kiyadyojanāni] punar nakṣatrakakṣyāyām grahāḥ sūryābdānām ṣaṣṭyā pūrayanti? ucyate ã vasuviyadambarākāśarasayamatriśailacandrāḥ [173260008] | na etat asmābhiḥ nakṣatrakakṣyāpramāṇam dṛṣṭam | kim tarhi? kā eṣā pratipāditā iti? ucyate ã "bhavāṃśe arkaḥ" [gītikāí, 6] iti | atra katham
punar etena eva nakṣatrakakṣyātulyāni yojanāni gacchanti iti ucyate? yadi khyughṛ-tulyaiḥ arkavarṣaiḥ svān-svān bhagaṇān grahāḥ bhuñjante [tadā] ṣaṣṭyā sūryābdaiḥ kiyantaḥ iti | ṣaṣṭibhāgena api ṣaṣṭyā ekaḥ, punar ṣaṣṭibhāgena ete[ṣām] khyughṛ-tulyānām arkavarṣāṇām dvāsaptatisahasrāṇi | evam yathābhāgena avinaṣṭarāśayaḥ sthāpyāḥ | tataḥ punar api ã yadi ekena bhagaṇena pratisvakakṣyā labhyate [tadā] ṣaṣṭyabdabhogena kā iti sarvagrahebhyaḥ nakṣatrakakṣyā
labhyate |

divyena nabhaḥparidhim | divi bhavam divyam, yugam iti arthaḥ | katham punar divyaśabdena yugam abhidhīyate? yasmāt divi sañcaratām grahāṇām ekatra yogaḥ bhavati, ataḥ [divyam yugam uktam tena] divyena nabhaḥparidhim | nabhasaḥ paridhiḥ nabhaḥparidhiḥ, ākāśakakṣyā iti arthaḥ | katham idam ucyate? nanu ca viyat aparimitayojanapramāṇam iti śrūyate | tasya parimitayojanapramāṇam katham kakṣyā bhavet? ucyate ã viyat asmākam yāvat
divasakaramarīcinidhānam avabhāsayati tāvat viyat iti | ataḥ param ākāśam aprameyam iti | atra khakakṣyābhidhānena etat pratipādayati, iyatpramāṇam viyadarkamarīcayaḥ prāpnuvanti iti |

samam bhramantaḥ | tulyayā [gatyā] bhramantaḥ iti arthaḥ | yāvanti yojanāni svakakṣyāyām śaśī saṃcarati tāvanti eva yojanāni ārkiḥ api svakakṣyāyām sañcarati | tat yathā ã yadi ekena bhagaṇena svakakṣyā labhyate [tadā] yugabhagaṇaiḥ kim iti khakakṣyā labhyate | athavā ã ṣaṣṭyabdabhogena nakṣatrakakṣyā labhyate svaiḥ yugabhagaṇaiḥ kim iti khakakṣyā labhyate | evam yojanagatena grahāḥ tulyagatayaḥ | kakṣyātaḥ grahāṇām madhyamānayanam ã yadi
[yuga]bhūdinaiḥ sarve eva svāsu kakṣyāsu samagatyā bhramantaḥ [kha]kakṣyātulyāni yojanāni prayānti, ekena ahnā kiyanti iti sarvagrahāṇām yojanagatā dinabhuktiḥ labhyate iti, khakakṣyāyām bhūdinaiḥ bhāge hṛte yojanagatā grahāṇām dinabhuktiḥ labhyate | tayā trairāśikam bhaṅktvā madhyamagrahāḥ ānīyante ã yadi svakakṣyāyojanaiḥ bhagaṇaḥ labhyate tadā gatiyojanaiḥ kim iti āhnikī bhuktiḥ labhyate, tataḥ punar api ã yadi ekena ahnā bhuktiḥ labhyate ahargaṇena
kim iti | atra ekaḥ pūrvatrairāśike guṇakāraḥ, [apare bhāgahāraḥ |] ataḥ guṇakārabhāgahārayoḥ tulyatvāt naṣṭayoḥ ahargaṇasya dina[gati]yojanāni guṇakāraḥ sthitaḥ, [svakakṣyāyojanāni bhāgahāraḥ, labdhiḥ] bhagaṇādayaḥ | [uktam ca] ã

ambarakakṣyā bhūdinahṛtā phalam tatra yojanāni teṣu |
gatāhasaṃguṇiteṣu svagrahakakṣyāptabhagaṇādyam ||

iti | a[thavā khakakṣyā]hargaṇasaṃvarge svakakṣyābhūdinasaṃvargahṛte bhagaṇādayaḥ bhavanti || 12 ||

[grahāṇām samagatitvena kakṣyāvyavasthā ]

samagatyā pravṛttagrahakakṣyāvyavasthāpradarśanārtham āha ã

maṇḍalam alpam adhastāt kālena alpena pūrayati candraḥ |
upariṣṭāt sarveṣām mahat ca mahatā śanaiḥ cārī || 13 ||

maṇḍalam alpam adhastāt | sarveṣām adhaḥ vyavasthitam maṇḍalam alpam alpe[na kālena pūraya]ti candramāḥ | adhastāt iti anena eva maṇḍalasya alpatvasiddhiḥ, alpam iti etat na vaktavyam | katham adhastāt iti etāvati ucyamāne maṇḍalasya alpatvam gamyate? ucyate ã upari upari kakṣyāḥ vyavasthitāḥ | tāsām upari upari vyavasthitānām adhaḥ yā vyavasthitā sā sarvatanīyasī | tasmāt adhastāt [induḥ] syāt | na etat asti | "bhānām adhaḥ śanaiḥ cara" [kālakriyāí,
15] iti atra kakṣyāṇām upari upari vyavasthitim vakṣyati | nanu ca anye bruvate ã sarveṣām upari candramasaḥ kakṣyā iti | [tat ayuktam |] sarveṣām grahāṇām adhaḥ candrakakṣyā iti āha | yadi upari syāt tadā candrasya grahanakṣatrabhede sphuṭakalaṅkahariṇe grahanakṣatra[tārāḥ dṛśyeran] | sūryavaśāt yadi upari candraḥ syāt tadā sūryeṇa ārāt vyavasthitena sadā candramasoḥ api svasya ārāt bhāgam akhaṇḍam dṛśyeta, uparisthitaḥ [na upalakṣyate] | tasmāt sarveṣām
adhaḥ candramāḥ |

anye punar sugata[matā]valambinaḥ sūryācandramasoḥ ekām kakṣyām ācakṣate ã

ardhena meroḥ candrārkau pañcāśatsaika[yojanau] |
ardharātraḥ astagamanam madhyāhnaḥ udayaḥ sakṛt || iti ||

na evam yujyate | yadi pañcāśat yojanāni candraḥ, ekapañcāśat [yojanāni] sūryaḥ tadā kim iti sūryaḥ [na] mahān upalabhyate, tulyau etau [ardho]ditau ardhāstamitau paurṇamāsyām lakṣyete? atha vidūratvāt arkaḥ na mahān upalakṣyate iti cet na | tarhi mandarārdhe sūryācandramasoḥ dūrībhūtaḥ arkaḥ | anyat ca tulyakakṣyāvyavasthitatvāt sūryācandramasoḥ sūryagrahaṇam na eva syāt | na ca candramasam muktvā anyaḥ rāhuḥ asti yena savitā chādyate | yadi api adhaḥ candraḥ
syāt tathā api mahattvāt sūryabimbasya na eva arkaḥ sakalaḥ chādyate | na eva arkaḥ candreṇa chādyate iti cet tat api uttaratra vyākhyāsyate |

kālena alpena pūrayati candraḥ | alpena stokena kālena pūrayati | kim? tat alpam maṇḍalam adhaḥ vyavasthitam | upariṣṭāt sarveṣām maṇḍalānām mahat maṇḍalam mahatā kālena śanaiḥ caraḥ pūrayati | etau alpamahatkakṣyāmaṇḍalaparimāṇau grahau uddiṣṭau, anyeṣām ca [maṇḍalāni svabuddhyā vijñeyāni] | tat yathā ã candramāḥ divasasaṅkhyayā saptaviṃśatyā sārdhaikayā maṇḍalam gacchati, budhaśukraravayaḥ kiñcit ūnena varṣeṇa, bhaumaḥ kiñcit ūnena
varṣadva[yena, guruḥ] tu varṣaiḥ dvādaśabhiḥ kiñcit ūnaiḥ, śanaiścaraḥ tu triṃśatā varṣaiḥ kiñcit ūnaiḥ iti | evam ete bhinnakakṣyāsthāḥ yojanagatena tulyagatayaḥ grahāḥ vyākhyātāḥ |

atha yadi tulyakakṣyāsthāḥ yojanagatena tulyagatayaḥ eva syuḥ tadā eteṣām yugādeḥ saṃpravṛttānām na kadācit viyogaḥ syāt | atha [yadi] yojanagatena ete bhinnagatayaḥ syuḥ tadā eteṣām bhuktiliptānayane yojanaiḥ yathāsvam prasiddhabhuktiliptāḥ na āgaccheyuḥ | tasmāt bhinnakakṣyāsthāḥ api grahāḥ yojanagatena tulyagatayaḥ eva iti || 13 ||

[ bhinnakakṣyāsu rāśyādīnām alpamahattvam ]

kakṣyāṇām alpamahattvāt rāśibhāgaliptāḥ bahvyaḥ alpāḥ iti sandehaḥ tannivṛttyartham āha ã

alpe hi maṇḍale alpāḥ mahati mahāntaḥ ca rāśayaḥ jñeyāḥ |
aṃśāḥ kalāḥ tathā evam vibhāgatulyāḥ svakakṣyāsu || 14 ||

alpe maṇḍale alpāḥ rāśayaḥ mahati maṇḍale mahāntaḥ, evam aṃśāḥ kalāḥ ca, kevalam tu vibhāgena sadṛśāḥ | tat yathā ã alpe mahati ca maṇḍale maṇḍaladvādaśabhāgaḥ rāśiḥ, ṣaṣṭiśatatrayabhāgaḥ bhāgaḥ, khakhaṣaḍghanabhāgaḥ liptāḥ iti, svāsu svāsu kakṣyāsu jyotiścakrasya tulyatvāt || 14 ||

[ grahakakṣyāvasthitikramaḥ ]

kakṣyāṇām upari adhaḥ ava[sthiti]kramaparijñānāya āha ã

bhānām adhaḥ śanaiścarasuragurubhaumārkaśukrabudhacandrāḥ |
eṣām adhaḥ ca bhūmiḥ medhībhūtā khamadhyasthā || 15 ||

bhāni jyotīṃṣi, aśvinyādīni | teṣām adhaḥ śanaiścaraḥ, tasya api adhaḥ bṛhaspatiḥ, tataḥ aṅgārakaḥ iti ādi | eṣām adhaḥ ca bhūmiḥ | eṣām nakṣatrādīnām bhūḥ adhaḥ | medhībhūtā | atra "bhūta"-śabdaḥ bahuṣu artheṣu vartamānaḥ iva arthe pratipattavyaḥ | medhī iva sthitā | khamadhyasthā | kham ākāśam tasya madhyam khamadhyam, tasmin sthitā khamadhyasthā | eṣām adhaḥ ca bhūmiḥ iti | atra ucyate ã yadā dṛśye
cakrārdhe grahanakṣatrāṇi, tadā teṣām adhaḥ bhūmiḥ | yadā ataḥ anyeṣu grahanakṣatrāṇi smararipusutahibukasahajadhaneṣu vartante tadā katham adhaḥ bhūḥ, yat uta upari syāt | na evam vijñāyate | yasmāt sarveṣām asmadādīnām bhūḥ adhaḥ, upari ca ākāśaḥ, [tasmāt] sarvadā grahāḥ upari, bhūḥ adhaḥ | vakṣyati ca ã

yadvat kadambapuṣpagranthaḥ pracitaḥ samantataḥ kusumaiḥ |
tadvat hi sarvasattvaiḥ jalajaiḥ sthalajaiḥ ca bhūgolaḥ || iti |
[golaí, 7]

[anye tu imām kalpanām] dūravipratipannām, bhagaṇaśanaiḥcarabṛhaspatikujaravisitabudhaniśākarān uparyuparivyavasthitān tulya[gatikān manyante | tat yathā ã yā]vat alpamaṇḍalam bhāni bhramanti, tāvat mahānti maṇḍalāni śanaiścarādayaḥ [na] śaknuvanti pūrayitum iti pṛṣṭhataḥ lakṣyante, yathākakṣyā[maṇḍalakrameṇa] iti | atra parihāraḥ prāk pradarśitaḥ ã yadi upari syāt tadā candrasya grahanakṣatrabhede sphuṭakalaṅkahariṇe grahanakṣatratārāḥ
kṛśyeran [pṛí 212] iti ādinā granthena |

anye manyante ã tulyakakṣyāsthāḥ eva bhagaṇaśanaiścarabṛhaspatikujaravisitabudhaniśākarāḥ | kintu yathākrameṇa śīghragatayaḥ | ataḥ drutagatibhiḥ nakṣatraiḥ īṣamandagatiḥ īṣat jīyate, atimandagatiḥ tu dūrāt iti | īṣanmandagatitvāt śanaiścaraḥ iṣat jīyate, atimandagatitvāt candramāḥ [dū]ram iti | atra api yadi prāṅmukhāḥ grahādayaḥ tadā prāṅmukhaiḥ drutagatibhiḥ nakṣatraiḥ jīyamānaḥ aśvinyām dṛṣṭaḥ revatyām upalakṣyeta, na bharaṇyām | vakrakāle
api ca, pratilomagatitvāt aśvinyām dṛṣṭaḥ bharaṇyām eva upalakṣyeta | atha ete grahādayaḥ aparābhimukhāḥ kalpyante, tathā api vakrakāle aśvinyām dṛṣṭaḥ pratilomagatitvāt bharaṇyām upalakṣyeta | tulyakakṣyāvyavasthitānām ca lambanaviśeṣaḥ na syāt | anyat ca ã anyonyabimbacchādanam na syāt | grahoparāgaḥ api ca tulyakakṣyāvyavasthitatvāt na yujyate | tasmāt "bhānām adhaḥ śanaiścaraḥ" iti ādi suṣṭhu uktam || 15 ||

[ kālahorādinādhipatijñānam ]

kālahorādinādhipatijñāpanāya āha ã

sapta ete horeśāḥ śanaiścarādyāḥ yathākramam śīghrāḥ |
śīghrakramāt caturthāḥ bhavanti sūryodayāt dinapāḥ || 16 ||

ete grahāḥ śanaiścarādayaḥ tulyagatayaḥ api santaḥ yathākrameṇa śīghrāḥ lakṣyante, maṇḍalānām yathākrameṇa alpatvāt | te eva horeśāḥ yathākrameṇa | tat yathā ã śanaiścarasya kālahorāyām nivṛttāyām bṛhaspateḥ kālahorā, tataḥ aṅgārakasya, tataḥ raveḥ iti ādi | evam sūryodayāt prabhṛti yāvat sūryasya ardhāstamayaḥ iti dvādaśa kālahorāḥ | tataḥ ca ardhāstamayāt ardhodayaḥ iti punar dvādaśa | evam ahorātre caturviṃśatikālahorāḥ | kālahorā hi nāma lagnarāśeḥ
ardhodayasya kālaḥ | sā ca divase divase divasādhipātaḥ prabhṛti pratipattavyā | uktam ca sphujidhvajayavaneśvareṇa ã

ādityaśukrendujacandrasaurajīvāvaneyāḥ syuḥ aharniśāsu |
horeśvarāḥ taddivasādhipādikrameṇa tāḥ tatra caturguṇāḥ ṣaṭ ||

evam divasādhipāt sūryodayāt gaṇyamānāt uttaradivasasya adhipāt eva ardhodayāt śīghrakramāt caturthaḥ, yaḥ śīghrakramaḥ abhihitaḥ "bhānām adhaḥ śanaiścaraḥ" iti ādi tasmāt caturthaḥ divasādhipatiḥ | tat yathā ã śanaiścarāt caturthaḥ sūryaḥ divasādhipatiḥ, sūryāt somaḥ caturthaḥ, somāt aṅgārakaḥ iti ādi | evam anena krameṇa māsādhipāḥ abdādhipāḥ ca avagantavyāḥ | katham? [māsasya varṣasya ca yaḥ] prathamadivase adhipaḥ sa māsādhipaḥ varṣādhipaḥ ca
| sūryodayāt dinapāḥ | sūryasya udayaḥ sūryodayaḥ | yadi api śeṣeṇa uktaḥ sūryodayaśeṣeṇa ardhodayaḥ pratipattavyaḥ | kutaḥ? idam bimbāvayavābhidhāne api tadavayavapramāṇasya mānakālāvadhāraṇāśakyatvāt ardhodayasya ca vyaktalakṣaṇatvāt suparicchedanayā ardhodayaḥ āśriyate | athavā anirdiṣṭeṣu vastuṣu madhyamapratipatteḥ ardhodayāt ārabhya punar ardhodayaḥ iti |

atra kecit ardhāstamayāt vārapravṛttim manyante | tat ca ayuktam | yasmāt uktam ã

āsīt idam tamobhūtam aprajñātam alakṣaṇam |
apratarkyam avijñeyam prasuptam iva sarvataḥ ||
[manusmṛtiḥ, 1.5]

atra janapadajyotiścakrābhāvāt na vārādivyavahāraḥ sañjātaḥ | yadā protpannaḥ sahasrakiraṇaḥ tadā prabhṛti vārādivyavahāraḥ sañjātaḥ iti | ataḥ suṣṭhu uktam sūryodayāt dinapāḥ iti || 16 ||

[ pratimaṇḍalavidhinā grahagatinirūpaṇam ]

ete grahāḥ kasmin maṇḍale bhramanti iti [na jñāyate] ataḥ tannirūpaṇāya āha ã

kakṣyāpratimaṇḍalagāḥ bhramanti sarve grahāḥ svacāreṇa |
mandoccāt anulomam pratilomam ca eva śīghhroccāt || 17 ||

kakṣyāyāḥ pratimaṇḍalam kakṣyāpratimaṇḍalam, tat gacchanti iti kakṣyāpratimaṇḍalagāḥ | athavā kakṣyā ca pratimaṇḍalam ca kakṣyāpratimaṇḍale, te gacchanti iti kakṣyāpratimaṇḍalagāḥ | atra kakṣyāgāḥ madhyamāḥ grahāḥ, sphuṭāḥ [prati]maṇḍalagāḥ | athavā kakṣyāpratimaṇḍalayoḥ yatra sampātaḥ sa kakṣyāpratimaṇḍalaśabdena ucyate | tam gacchanti iti kakṣyāpratimaṇḍalagāḥ | atra anekatvāt vigrahayogasya, katamaḥ vigrahaḥ parigṛhyate iti sandehe
ucyate ã kakṣyā ca pratimaṇḍalam ca kakṣyāpratimaṇḍale | te gacchanti iti kakṣyāpratimaṇḍalagāḥ, iti ayam parigṛhyate | katham? iṣṭatvāt śeṣavigrahārthavācakatvāt ca atra iṣyate | kakṣyāgāḥ madhyamāḥ grahāḥ yasmāt tulyabhuktayaḥ, pratimaṇḍalagāḥ sphuṭagrahāḥ yataḥ sasadṛśabhuktayaḥ |

atha ke te madhyamāḥ, ke vā sphuṭāḥ grahāḥ? nanu ca ekaḥ eva sūryaḥ, ekaḥ eva candramāḥ, ekaḥ eva aṅgārakaḥ iti ādi | madhyamasphuṭatāyām parigṛhyamāṇāyām grahadvayam prāpnoti | na evam vijñāyate madhyamaḥ grahaḥ sphuṭaḥ grahaḥ iti | katham tarhi? madhyamagrahaśabdena madhyamagrahasya grahagatiḥ abhidhīyate, sphuṭagrahaśabdena ca sphuṭagrahagatiḥ iti? tat yathā ã kaścit sāṃvatsaram pṛcchati ã "kaḥ savitā" iti, sa tasmā āha ã rāśiḥ
ekaḥ pañcadaśa bhāgāḥ triṃśat liptāḥ iti | tatra yaḥ paripṛcchati yaḥ ca ācaṣṭe tayoḥ ubhayoḥ abhi[prāya]dvayaprasaṅgaḥ | na eṣa doṣaḥ | yā madhyamā gatiḥ sā sphuṭagatisādhanasya upāyaḥ | anyathā aniyatatvāt sphuṭagatiḥ aśakyā syāt vijñātum | evam eva ca [madhyamagrahaḥ] pratimaṇḍalaparijñānārtham parikalpitaḥ | yat asya grahasya vyāsārdhatulyam bhūtārāgrahavivaram sa tasmāt pradeśāt prabhṛti kakṣyāmaṇḍalasya upari adhaḥ vā avatiṣṭhate |

atha kaḥ asau ayam pradeśaḥ? ucyate ã yadā tṛtīye karmaṇi dvitīye pade mandoccakendram rāśitrayam dvau bhāgau pañcāśat liptāḥ, tadā bṛhaspateḥ mandoccakarṇaḥ vyāsārdhatulyaḥ | caturthe karmaṇi yadā śīghroccakendram rāśitrayam pañcabhāgāḥ viṃśatiḥ ca kalā, tadā vyāsārdhatulyaḥ śīghroccakarṇaḥ | atra vyāsārdhatulyam bhūtārāgrahavivaram | asmāt pradeśāt prabhṛti bhūtārāgrahavivaram pratidinam apacīyate | anayā yuktyā śeṣāṇām api grahāṇām
vyāsārdhatulyam bhūtārāgrahavivaram ūhyam |

bhramanti sarve grahāḥ svacāreṇa iti etat nigadavyākhyānam eva | mandoccāt anulomam | "mandoccāt" iti hetau pañcamī | tena mandoccāt hetoḥ anulomam iti vyākhyāyate, yasmāt na mandocce vakraparijñānam | pratilomam ca eva śīghroccāt | śīghroccāt hetoḥ pratilomam, yasmāt śīghrocce vakraparijñānam | katham punar śīghrocce vakraparijñānam? ucyate ã yadā śīghroccakendram dvitīyapade tadā sarve grahāḥ vakriṇaḥ bhavanti, yadā ca tṛtīyapade śīghroccakendram
tadā anuvakragatayaḥ | uktam ca ã

grahonaśīghragraheṣu kṛtaṣaḍvasuṣu kramāt |
bhavet vakrātivakrā ca tathā anukuṭilā gatiḥ ||

iti | sūkṣmataraḥ [ca ayam] vidhiḥ iti | ucyate ã yadā adyatanāt grahāt śvastanaḥ grahaḥ tulyaḥ bhavati tadā vakraprārambhaḥ | athavā hyastanāt grahāt adyatanaḥ grahaḥ tulyaḥ tadā api vakraprārambhaḥ | yadā adyatanāt tṛtīyapade śvastanaḥ grahaḥ adhikaḥ tadā vakrasya nivṛttiḥ | athavā hyastanāt grahāt adyatanaḥ grahaḥ adhikaḥ tṛtīyapade tadā api vakrasya nivṛttiḥ | yadā grahaḥ bahvīḥ liptāḥ nivartate tadā ativakragatiḥ |

katham punar idam vidhānam śīghroccāt eva gaṇakaḥ prajānate, na punar mandoccāt iti? ucyate ã yasmāt sūryavaśāt grahāṇām udayāstamayavakrānuvakrāḥ gatayaḥ | yadi evam atra katham budhaśukrayoḥ anyat śīghroccam, [madhyaḥ] sūryaḥ | atra api sūryavaśāt eva tayoḥ udayāstamayaparijñānam | vakragatiḥ tu ekatvāt upāyāntareṇa vijñāyate | athavā uccanīcamadhyamaparidhiḥ iti evamādisphuṭagatisādhanopāya[bhūtānām ca] upāyānām na [eva niyamo]ktiḥ
vā vidyate | kevalam tu upeyasādhakāḥ upāyāḥ | tasmāt iyam sarvā prakriyā asatyā, yayā grahāṇām sphuṭagatiḥ sādhyate | [evam ca paramārthajijñāsubhiḥ asatyopāye]na satyam pratipadyate | tathā hi bhiṣajaḥ hi utpalanālādiṣu vadhādīni abhyasyante | nāpitāḥ piṭharādiṣu muṇḍanādīni, yajñaśāstravidaḥ śu[ṣkeṣṭyā] yajñādīni, śābdikāḥ prakṛtipratyayavikārāgamavarṇalopavyatyayādibhiḥ śabdān pratijānate | evam atra api
madhyamamandoccaśīghroccatatparidhijyākāṣṭhabhujākoṭikarṇādi-vyavahāreṇa sāṃvatsarāḥ grahāṇām sphuṭagatim pratijānate | tasmāt upāyeṣu asatyeṣu satyapratipādanapareṣu na codyam asti |

atha kim artham ime grahāḥ pratidinam bhrāmyanti | atha ca loke kaścit bhraman kāraṇena bhramati | anyat ca ã na evaṃvidhaḥ kaścit dṛśyate anavaratagatiḥ yathā ime tārāgrahāḥ bhramanti iti dṛṣṭāntatvena udāharaṇabhūtaḥ iti | ucyate ã sarvādau kila bhagavān prajāpatiḥ grahān uktavān yat "bhavantaḥ meṣādigaṇeṣu prajānām śubhāśubhaphalāya bhrāmyata" iti | uktam ca sphujidhvajayavaneśvareṇa ã
prajāḥ sisṛkṣuḥ kila viśvadhātā
prajāpatiḥ prāgvratam ācacāra |
sa dvādaśāṅgaprabhavam svadeham
sṛṣṭvā āditaḥ vai bhagaṇam sasarja ||
tebhyaḥ sa meṣādigaṇān prajajñe
tebhyaḥ ca tadbhedavikalpataḥ anyān |
ataḥ bhavargasya vibhuḥ praṇetā
prajābhavābhāvavidhīśvaratvam || iti ādi |

athavā śabdena arthānumānam kriyate | śrūyante ca śabdāḥ ye ca apare atra gativācakāḥ | tat yathā ã "pathaḥ ṣkan" [aṣṭādhyāyī, 5.1.75] iti vartamāne "panthaḥ ṇa nityam" [aṣṭādhyāyī, 5.1.76] iti anena nityam panthānam gacchati iti asmin arthe pānthaḥ iti ayam śabdaḥ | atra loke na kaścit adhvānam anavaratam gacchan dṛśyate, tasmāt amī eva grahāḥ pānthāḥ | na ca ayam śabdaḥ asatsvārtheṣu śaśaviṣāṇakūrmaromavandhyāputraśabdavat pravṛttaḥ | tasmāt
suṣṭhu ucyate śabdena arthānumānam pānthāḥ grahāḥ iti |

athavā ayam aparaḥ prakāraḥ | mandoccāt anulomam pratilomam ca eva śīghroccāt | mandoccāt yataḥ mandoccakendrāt pratimaṇḍalavidhānena ānītam phalam pratyaham upacīyate | kva? anyasya aśrutatvāt mandocce eva | tasmāt mandoccāt anulomam | pratilomam ca eva śīghroccāt | yasmāt pratimaṇḍalavidhānena ānītam phalam sarvadā apacīyate | kutaḥ? anyasya aśṛutatvāt śīghroccāt eva | tasmāt "pratilomam ca eva śīghroccāt" iti || 17 ||

[ pratimaṇḍalavidhānam ]

sphuṭāḥ pratimaṇḍale bhramanti iti uktam, ataḥ tajjñāpanāya āha ã

kakṣyāmaṇḍalatulyam svam svam pratimaṇḍalam bhavati eṣām |
pratimaṇḍalasya madhyam ghanabhūmadhyāt atikrāntam || 18 ||

kakṣyāmaṇḍalatulyam | kakṣyāmaṇḍalena tulyam kakṣyāmaṇḍalatulyam | kakṣyāmaṇḍalapramāṇam "śaśirāśayaṣṭha cakram" [gītikāí, 6] iti etasmin sūtre vyākhyātam | svam svam pratimaṇḍalam ātmīyam ātmīyam pratimaṇḍalam, bhavati | eṣām grahāṇām | pratimaṇḍalasya madhyam | yat madhyam kendram tat ghanabhūmadhyāt atikrāntam | ghanāḥ ca asau bhūḥ ca ghanabhūḥ, tasyāḥ ghanabhuvaḥ madhyam ghanabhūmadhyam, tasmāt ghanabhūmadhyāt,
atikrāntam nirgatam uparisthitam iti arthaḥ | tat yathā ã yāvat pramāṇaparikalpitam ṣaṣṭiśatatrayāṃśāvacchinnam kakṣyāmaṇḍalam pūrvāparam ūrdhvam vinyasya, tādṛś eva anyat maṇḍalam upari adhaḥ kakṣyāmaṇḍalāt vakṣyamāṇena antareṇa pūrvāparayoḥ diśoḥ yatra sampātaḥ tatra yat badhyate gole tatpratimaṇḍalam nāma | evam ete kakṣyāpratimaṇḍale vyākhyāte || 18 ||

[ nīcoccavṛttividhinā grahagatipratipādanam ]

kakṣyāpratimaṇḍalāntarapratipādanārtham āha ã

pratimaṇḍalabhūvivaram vyāsārdham svoccanīcavṛttasya |
vṛttaparidhau grahāḥ te madhyamacārāt bhramanti evam || 19 ||

pratimaṇḍalasya bhūmaṇḍalasya ca vivaram pratimaṇḍalabhūvivaram | vyāsārdham svoccanīcavṛttasya | uccavṛttam nīcavṛttam ca uccanīcavṛttam, svasya uccanīcavṛttam svoccanīcavṛttam, tasya svoccanīcavṛttasya vyāsārdham pratimaṇḍalabhūvivaram | tat yathā ã "jhārdhāni mandavṛttam" iti adhikṛtya "śaśinaḥ cha" [gītikāí, 10] iti sapta śaśinaḥ jhārdhāni uccanīccavṛttam, sārdhaikatriṃśadbhāgapramāṇam iti arthaḥ | yasya yat vyāsārdham tat trairāśikagaṇitena
siddham | yadi "caturadhikam śatam aṣṭaguṇam" [gaṇitaí, 10] iti evamādeḥ paridheḥ ayutatulyam vyāsārdham labhyate tadā sārdhaikatriṃśadbhāgapramāṇasya paridheḥ kim iti labdham bhāgāḥ pañca, liptā ca ardhādhikena ekā | sūryasya api trīṇi jhārdhāni mandavṛttam, sārdhatrayodaśabhāgapramāṇam, tasya ca trairāśikena svavṛttaviṣkambhārdham labdham bhāgadvayam, ardhādhikena nava liptāḥ | athavā ã yadi ṣaṣṭiśatatraya[bhāgamita]paridheḥ [vasutrikṛtavahniliptāmitam]
vyāsārdham labhyate tadā uccanīcaparidheḥ kim iti labdham candrasya uccanīcavyāsārdham liptātriśatī sārdhādhikarūpā | evam sūryasya api śatam ekonatriṃśaduttaram [sārdham] | tatra bhāgapramāṇena liptāpramāṇena vā kakṣyāpratimaṇḍalamadhyāntaram parikalpyam | evam sūryācandramasoḥ | anyathā anyeṣām samaviṣamavṛttamandoccaśīghroccabhedena anekapratimaṇḍalaprasaṅgabhayāt uttaratra vakṣyati ã "bhūtārāgrahavivaram" [kālakriyāí, 25] iti | vṛttaparidhiḥ
kakṣyāmaṇḍalam, tasmin vṛttaparidhau madhyamacāram grahāḥ bhramanti | pratimaṇḍaleṣu sphuṭacāram bhramanti iti arthāt avasīyate || 19 ||

[ nīcoccavṛttaparidhau grahagatiḥ ]

grahabhuktyānayanavakrānuvakraparijñānāya āha ã

yaḥ śīghragatiḥ svoccāt pratilomagatiḥ svavṛttakakṣyāyām |
anulomagatiḥ vṛtte mandagatiḥ yaḥ grahaḥ bhavati || 20 ||

śīghrā gatiḥ yasya tat śīgrahgatiḥ, śīghragatiḥ ca tat svoccam ca śīghragatiḥ svoccam, śīghratatiḥsvoccāt yaḥ pratilomagatiḥ śīghragatiḥ | svoccaśabdena svaśīghroccabhuktiḥ parigṛhyate | sā yadi śīghroccabhuktiḥ svakendrāntajyā[sādhitasphuṭamadhya]mabhukteḥ [na patati] tadā sā eva sphuṭamadhyamā bhuktiḥ svakendrāntajyāsādhitā svaśīghroccabhukteḥ pratilome[na] pātyate | tadā śīghragatiḥ svoccagatiḥ iti ucyate | pratilomaśabdena ca viparītapātitaśeṣaliptāḥ
parigṛhyante | evam ayam vigrahārthaḥ niṣpannaḥ bhavati | pratilomā gatiḥ yasya saḥ pratilomagatiḥ iti |

āditaḥ eva etat bhuktyānayanam prati vakṣyate | tat yathā ã mandoccakendrāntajyām krameṇa utkrameṇa vā niṣpannām svamadhyamabhuktiliptābhiḥ guṇayet | punar ca tat kālapratidhinā guṇitasya aṣṭādaśabhiḥ sahasraiḥ bhāgalabdham kendrapadavaśāt ardhīkṛtya grahamadhyamabhuktiliptāsu prakṣipya viśodhya vā svaśīghroccabhuktiliptābhiḥ śodhayet | śeṣam svaśīghroccakendrāntajyākramotkramajyāguṇam tat kālaśīghroccaparidhinā guṇayet | bhāgaḥ aṣṭādaśabhiḥ
sahasraiḥ | labdham vyāsārdhagatam svakarṇena vibhajet | labhdasya ardham kendrapadavaśāt grahamadhyamabhuktiliptāsu kṣipet, viśodhayet vā | tataḥ tam kṣiptaviśodhitaśeṣam gṛhītvā tṛtīyakarma ã mandoccakendrāntajyākramotkramajyām tat kālaparidhiguṇam aṣṭādaśabhiḥ sahasraiḥ vibhajet | labdham samastam eva grahamadhyamabhuktiliptāsu mandakendrapadavaśāt kṣipet, viśodhayet vā | kṣiptam viśodhitaśiṣṭam vā sphuṭamadhyamabhuktiliptāḥ avinaṣṭāḥ
tāḥ svaśīghroccabhuktiliptābhyaḥ viśodhayet | śeṣam [gṛhītvā] caturthakarma ã śīghroccakendrānta[jyākramotkrama]jyām tat kālaparidhiguṇam aṣṭādaśabhiḥ sahasraiḥ vibhajet | labdham vyāsārdhaguṇam karṇena vibhajet | tatra yad avāptam tat yadi kṣepyam sphuṭamadhyamabhuktiliptāsu kṣipet, niṣpannā grahasya sphuṭabhuktiḥ | atha viśodhyam sad yadi sphuṭamadhyamabhuktitaḥ na patati tadā pratilomagatiḥ grahaḥ sphuṭamadhyamabhuktiliptāḥ eva viparītam
śodhyāḥ | śeṣam vakrabhogaḥ | asmin arthe iyam kārikā ã

yaḥ śīghragatiḥ svoccāt pratilomagatiḥ svavṛttakakṣyāyām |

pratilomagatiḥ vakragatiḥ iti arthaḥ |

anulomagatiḥ vṛtte | asau anulomagatiḥ bhavati | yadā śīghroccāt śīghroccakendrāntajyāniṣpannā liptāḥ sphuṭamadhyamabhuktiliptābhyaḥ viśuddhāḥ, tadā asau grahaḥ anuvakrī | tatra ca viśeṣaliptāḥ anulomaśabdavācyāḥ | tataḥ arthāt ayam vigrahaḥ avasitaḥ ã anulomā gatiḥ yasya sa anulomagatiḥ iti | sa ca alpam gaccahati iti mandagatiḥ abhidhīyate || 20 ||

[ nīcoccavṛttabhramaṇaprakārāntaram ]

grahāṇām sphuṭīkaraṇaprakārāntaram āha ã

anulomagāni mandāt śīghrāt pratilomagāni vṛttāni |
kakṣyāmaṇḍalalagnasvavṛttamadhye grahaḥ madhyaḥ || 21 ||

anulomam gacchati iti anulomagatiḥ | tat uktam ã mandāt, uktamandoccāvadheḥ madhyamāt iti | tat atra api śīghroccāvadheḥ madhyamāt iti etat ekaprakrameṇa bhavitavyam | na iti āha ã śīghrā[t pratilomaga]tiḥ pratilomāvadheḥ | śīghroccasya pratilomagatīni viparītagatīni yāni vṛttāni paridhayaḥ | atra vṛttasya ekadeśe vṛttaśabdopa[cārāt paridhayaḥ ca] iti, yathā mandaśīghrakendrayoḥ tajjyākāṣṭhe dhanūṃṣi | ataḥ tāni dhanūṃṣi mandakendrāt jātāni krameṇa
upa[cīyante, śīghrakendrāt] jātāni utkrameṇa upacīyante | ataḥ "anulomagāni mandāt śīghrāt pratilomagāni vṛttāni" | katham punar vṛttāni mandaśīghrakendrayoḥ tajjyādhanūṃṣi kramotkrama[gatīni? gate]ḥ avasthāvācakatvāt | yathā ã

gatiḥ asti iti bhūtānām sukumārāyate manaḥ |
[anastvaniśam eva ūḍham dhuram] vahati gauḥ iva ||

tathā ã

dānam bhogaḥ nāśaḥ tisraḥ gatayaḥ bhavanti vittasya |
yaḥ na dadāti na bhuṅkte tasya tṛtīyā gatiḥ bhavati ||
[bhartṛhariḥ, nītiśatakam, 34]

tasmāt yāni eva jyādhanūṃṣi tāni eva pratilomānulomagatīni |

atha atra idam praṣṭavyam ã mandoccajyādhanūṃṣi mandoccāt upacīyante, śīghroccajyādhanūṃṣi śīghroccāt apacīyante | kutaḥ etat? sampradāyāvicchedāt | atha "vyākhyānataḥ viśeṣapratipattiḥ, na hi sandehāt alakṣaṇam" [aṣṭādhyāyī, śivasūtram 6, pātañjalamahābhāṣyam] iti | athavā mandoccaśīghroccaśravaṇāt mandoccaśīghroccayoḥ eva pratipattiḥ, anyasya aśrutatvāt ca |

[ pratimaṇḍalavidhinā grahasphuṭīkaraṇaprakriyā ]

ayam āryāsūtrārthaḥ yathā ghaṭate tathā karmaṇā pratipādayiṣyāmaḥ | iṣṭāt grahāt tat mandoccam viśodhayet | śeṣam rāśyādikam mandoccāt pravṛttam tat kakṣyāmaṇḍalotpannam iti pratimaṇḍale kriyate, yasmāt pratimaṇḍale sphuṭagrahaḥ bhramati | tena tasmāt mandoccāt ārabhya yat kāṣṭham tat mahati maṇḍale alpam bhavati | "mahati mahāntaḥ ca rāśayaḥ jñeyāḥ | aṃśāḥ kalāḥ tathā evam [kālakriyāí, 14] iti | alpe pratimaṇḍale tat eva kāṣṭham bahutaram
bhavati, mānālpatvāt | vrīhyādayaḥ mahatā mānaviśeṣeṇa pramīyamānāḥ prasthādisaṅkhyayā alpāḥ bhavanti, [te] eva alpena mānaviśeṣeṇa mīyamānāḥ prasthādiśaṅkhyayā bahavaḥ bhavanti evam atra api | katham punar tat kāṣṭham kakṣyāmaṇḍalotpannam pratimaṇḍale pramīyate? ucyate ã tat kāṣṭhasya padāni vyatītāni pratyākalayya vartamānapadasya bhujākoṭijyayā karma idam kriyate ã "pratimaṇḍalasya madhyam ghanabhūmadhyāt atikrāntam" [kālakriyāí,
18] iti pratimaṇḍalabhūvivaram koṭyām prathamacaturthayoḥ padayoḥ prakṣipyate, dvitīyatṛtīyayoḥ apanīyate |

etat pratipādanārtham samāyāmavanau vṛttakendram nidhāya yāvat tāvat pramāṇaparikalpitavyāsārdhapramāṇena karkaṭakena vṛttam ālikhet | tasya vṛttasya pūrvāpara[dakṣiṇottara]lekhe kṛtvā [tadvṛttakendrāt antya]phala[jyā]pramāṇam [sūtram mandoccābhimukham] dakṣiṇena nidhāya tatra kakṣyāmaṇḍalavyāsārdhatulyakarkaṭakena vṛttam ālikhet | tat pratimaṇḍalam iti ucyate | [tat prathamacaturthapadayoḥ] kakṣyāmaṇḍalāt upari avatiṣṭhate, dvitīyatṛtīyayoḥ
adhaḥ | tatra yā koṭijyā sā kakṣyāmaṇḍalotpannā kakṣyāmaṇḍalabhūmyantarālapramāṇā | tena pratimaṇḍalabhūvivarāntarālamātreṇa pratimaṇḍalam prathamacaturthayoḥ padayoḥ koṭiḥ na prāpnoti iti prakṣipyate, dvitīyatṛtīyapadayoḥ tāvatā atītāt pratimaṇḍalāt koṭiḥ iti apanīyate | evam pratimaṇḍalotpannā koṭiḥ bhavati | atha yadi koṭi[jyātaḥ] pratimaṇḍalabhūvivaram na śudhyati, tadā pratimaṇḍalabhūvivarāt koṭijyā śodhyate | tāvatī pratimaṇḍalakoṭiḥ bhavati
| tatra evam niṣpannāyāḥ koṭeḥ bhujajyāyāḥ ca vargasamāsamūlam karṇaḥ | tat sūkṣmārthibhiḥ aviśiṣyate, pratimaṇḍalakarṇasya vṛddhihrāsavaśāt dṛṣṭiḥ bhidyate iti | tat yadi vyāsārdhatulyena pratimaṇḍalakarṇena yathā uktam pratimaṇḍalabhūvivaram labhyate tadā tena pratimaṇḍalakarṇena kim iti | labdham pūrvakoṭijyāyām prakṣipyate apanīyate vā | tataḥ tadbhujajyāvarga[samāsa]mūlam karṇaḥ | tena punar pratimaṇḍalabhūvivarānayanam iti yāvat aviśeṣaḥ | tataḥ
aviśiṣṭakarṇena vyastatrairāśikam kriyate ã yadi vyāsārdhaviṣkambhasya kakṣyāmaṇḍalasya iyam bhujajyā labhyate, tadā tena karṇena pratimaṇḍalajena kā iti | vyastatrairāśikatvāt vyāsārdham guṇakāraḥ, karṇaḥ bhāgahāraḥ, labdham pratimaṇḍalabhujajyā | tat kāṣṭham mandocce prakṣipya sphuṭaḥ grahaḥ bhavati, yasya mandoccakendram prathamapade | dvitīyapade ṣaḍbhyaḥ rāśibhyaḥ viśodhya bhujā gṛhītā iti ṣaṅbhyaḥ apanīyate, śeṣam mandocce prakṣipyate |
tṛtīyapade cakrārdhādhikabhujā iti tat cāpam cakrārdhasahitam mandocce prakṣipyate | caturthapade dvādaśebhyaḥ viśuddhaśeṣam bhujā iti cakrāt tat kāṣṭham viśodhya śeṣam mandocce prakṣipyate | evam sphuṭagrahaḥ bhavati, yasya śīghroccam na vidyate |

yeṣām punar śīghroccam vidyate teṣām karmaviśeṣaḥ ucyate | tat yathā ã paridhicālanāprayogeṇa sphuṭīkṛtaparidhinā vyāsārdham samguṇayya aśītyā bhāgalabdham pratimaṇḍalabhūvivaram mandaśīghroccayoḥ | tena anantarābhihitamandoccakarmaṇā mandocca[phalam] sādhayet | [tat] sakalasaṃskṛtaḥ grahaḥ bhavati | tat evam niṣpannasya, madhyamasya grahasya [ca] yat antarārdham tat madhyamāt mandoccasiddhe adhike madhyamagrahe dhanam, ūne ṛṇam
| evam mandoccasaṃ[skaraṇam] | etat eva karma "śanigurukujeṣu mande ardham ṛṇadhanam bhavati pūrvam" [kālakriyāí, 22] iti anena granthena abhidhīyate | katham? sanigurukujeṣu, mandāraguruṣu madhyameṣu madhyamakarmaṇā siddheṣu mandāraguruṣu iti arthaḥ | "ardham ṛṇadhanam bhavati pūrvam" [kālakriyāí, 22] iti kasya ardham ṛṇam dhanam vā bhavati iti atra sampradāyāvicchedāt mandasiddhamadhyamāntaram parigṛhyate | kim tasya ardham madhye grahe
dhanam ṛṇam vā pūrvasiddhe mandoccakarmaṇi bhavati? idam ca karma mandoccaśīghroccayoḥ sāmānyena prasiddham | kutaḥ? viśeṣānuvādanā[bhāvā]t | tat yathā ã evam ardhena phalena saṃskṛtam madhyamam graham śīghroccāt grahāt viśodhayet | tatra kendrapadavibhāgena bhujākoṭijye gṛhītvā sphuṭīkṛtasvaśīghroccaparidhinā vyāsārdham saṃguṇayya aśītyā bhāgalabdhapratimaṇḍalabhūvivareṇa pūrvakarmaṇā eva saṃskṛtāt karṇam ānayet | atra aviśeṣābhāvāt
aviśeṣakarma na pravartate | tataḥ bhujajyayā vyāsārdham saṃguṇayya karṇena bhāgalabdhasya kāṣṭham śīghroccakendre prathamapade śīghroccāt apanīyate, dvitīye pade ṣaḍbhyaḥ viśodhya śeṣam śīghroccāt apanīyate | tṛtīye pade cakrārdhayuktam, caturthe pade dvādaśabhyaḥ viśuddhaśeṣam, "śīghrāt pratilomagāni vṛttāni" iti vacanāt | evam sīghroccasakalaphalasaṃskṛtaḥ grahaḥ bhavati | tasya mandoccasiddhasya ca pūrvavat eva antarārdham mandoccasiddhe pūrvakalpanayā
eva dhanam ṛṇam vā kuryāt | tat mandaśīghra[siddha]m avinaṣṭam vidhāya tasmāt mandoccam viśodhya pūrvavat eva mandoccam sādhayet | tasya mandoccasiddhasya dvisaṃskṛtasya avinaṣṭasthāpitasya ca yaḥ viśeṣaḥ tam sakalam eva dvisaṃskṛtahīnamadhyamāt viśodhayet, adhikamadhyame prakṣipet | [arthāt dvisaṃskṛtamandasiddhe ūne sati viśodhayet anyathā prakṣipet] | tam evaṃkṛtam śīghroccāt viśodhya śīghroccaprasiddhakarmaṇā saṃsiddhaḥ sphuṭaḥ grahaḥ bhaviṣyati
iti | etat eva karma saṃkṣepeṇa asmābhiḥ karmanibandhe uktam ã

pratimaṇḍalakarma api yojyam atra vipaśicitā |
mandocce pūrvavat kuryāt śīghroccāt tat viśodhyate ||
tat eva kevalam śodhyam [cakrārdhāt śodhya tat calāt] |
cakrārdhasaṃyutam cāpam cakrāt śuddham ca śeṣayoḥ ||
sphuṭavṛttaguṇām trijyām bhaktvā aśītyā svakoṭitaḥ |
tyaktvā padeṣu yuktvā vā karṇaḥ prāgvat prasādhyate |
mandoccasiddhatanmadhyaviśleṣārdhasamanvitaḥ |
mandasiddhe adhike hīne rahitaḥ madhyamaḥ grahaḥ ||
sa śīghroccāt punar sādhyaḥ siddhayoḥ antarālajam |
ardhīkṛtya sakṛt siddhe pūrvavat parikalpayet ||
evaṃkṛtasya bhūyaḥ api mandasiddhim samācaret |
mandasiddhasya tasya ayam viśeṣaḥ yaḥ abhidhāsyate ||
dvisiddhamandasiddhasya dvisiddhasya yat antaram |
prāgvat tat madhyame kṛtvā śīghrasiddhaḥ sphuṭaḥ grahaḥ ||
[mahābhāskarīyam, 4.45-51]

atra śanigurukujagrahaṇam śīghroccavat grahapratipādanārtham | tena budhaśukrayoḥ api idam karma kriyate |

kakṣyāmaṇḍalalagnasvavṛttamadhye | kakṣyāmaṇḍale lagnam kakṣyāmaṇḍalalagnam | kim tat? svavṛttamadhyam, svavṛttamaṇḍalamadhyam | kakṣyāmaṇḍalalagnam ca tat svavṛttamadhyam ca kakṣyāmaṇḍalalagnasvavṛttamadhyam | tasmin kakṣyāmaṇḍalalagnasvavṛttamadhye | grahaḥ madhyaḥ | yaḥ asau madhyaḥ grahaḥ sa kakṣyāmaṇḍalalagnasvavṛttamadhye bhavati | etat uktam bhavati ã kakṣyāpratimaṇḍalayoḥ yatra sampātaḥ tatra yaḥ asau madhyamagrahaḥ,
sa eva sphuṭaḥ iti |

[ grahasphuṭīkaraṇe anyeṣām matapradarśanam ]

atha anye anyathā vyākhyānam kurvanti | anulomam gacchanti iti anulomagāni | kāni? vṛttāni, paridhayaḥ iti arthaḥ | mandāt | mandoccāt prabhṛti yāni mandoccavṛttāni mandoccāt ārabhya anulomam gacchanti, yasmāt mandoccakendram ahar ahar upacīyate | śīghrāt pratilomagāni | śīghrāt śīghroccāt ārabhya yāni śīghroccavṛttāni tāni pratilomam gacchanti, yasmāt śīghroccakendram ahar ahar apacīyate | atra idam praṣṭavyam ã katham vā mandoccakendram
ahar ahar upacīyate, katham vā śīghroccakendram ahar ahar apacīyate iti? ucyate ã grahāt patite mandocce [mandakendra]bhuktayaḥ upacīyante, grahāt patite śīghrocce śīghrakendrabhuktayaḥ apacīyante | yadi evam grahāt śīghroccam na patati mahattvāt tarhi maṇḍalam prakṣipya pātyate iti | tatra bhagaṇāḥ bhagaṇebhyaḥ viśodhyāḥ, rāśayaḥ rāśibhyaḥ, bhāgāḥ bhāgebhyaḥ, liptāḥ liptābhyaḥ iti eṣaḥ kramaḥ | tatra grahabhagaṇebhyaḥ śīghroccabhagaṇāḥ eva tāvat na
śuddhyanti | kutaḥ asau bhagaṇaḥ yam prakṣipya śīghroccam viśodhyate? tasmāt gaṇitayuktyā yāni api śīghravṛttāni tāni api anulomagāni eva | ācāryeṇa tu karaṇalāghavārtham "pratilomagāni vṛttāni" iti uktam | kim punar atra karaṇalāghavam? kāmacāraḥ | yadi grahaḥ śīghroccāt patati tadā grahaḥ śīghroccāt viśodhyate | yadā ca śīghroccam grahāt patati tadā grahāt śīghroccam viśodhyate iti | satyam eva etat, kintu jyāparidhikalpanā vyabhicarati | yadā grahāt śīghroccam
viśodhitam bhavati tadā anyathā jyā anyathā paridhiḥ, tadānīm eva śīghroccāt viśuddhe grahe anyathā jyā anyathā eva paridhiḥ | atha manyate śīghroccaviśuddhe grahe yat prathamapadam tat caturthapadam, yat dvitīyapadam tat tṛtīyapadam, yat tṛtīyapadam tat dvitīyapadam, yat caturthapadam tat prathamapadam iti | evam tarhi yat jyāyasī kalpanā, tasmāt mandoccam grahāt viśodhyam | grahaḥ ca śīghroccāt | mandaśīghravṛttāni kramotkrameṇa eva gacchanti |
kakṣyāmaṇḍalalagnaḥ | kakṣyāyāḥ maṇḍalam kakṣyāmaṇḍalam | athavā kakṣyā ca sā maṇḍalam ca tat kakṣyāmaṇḍalam | tena kakṣyāmaṇḍalena lagnaḥ kakṣyāmaṇḍalalagnaḥ | kaḥ? grahaḥ madhyaḥ | svavṛttamadhye | svasya vṛttam svavṛttam | tat ca sāmānyena mandavṛttam śīghravṛttam ca parigṛhyate | tasya svamandavṛttasya [svaśīghra]vṛttasya ca madhyam svavṛttamadhyam | tatra grahasya madhyaḥ, sa ca kakṣyāmaṇḍalāsaktaḥ | svavṛttasya kakṣyāmaṇḍale
yathā madhyam bhavati tathā badhnīyāt | tasmin svavṛtte yathā kakṣyāmaṇḍale yathā madhyam bhavati tathā badhnīyāt | tasmin svavṛtte yathā kakṣyāmaṇḍale jyā avitiṣṭhate tathā eva avatiṣṭhamānā draṣṭavyā | katham? yathā kakṣyāmaṇḍalasya ṣaṇṇavatyaṃśakā kāṣṭhajyā | evam atra api ṣaṇṇavatyaṃśakā kāṣṭhajyā parikalpanīyā | tat yathā ã uccāt ārabhya bhujajyākoṭijyābhyām trairāśikam ã yadi ṣaṣṭiśatatrayaparidhau ime bhujajyākoṭijye, [tadā] uccanīcaparidhau
ke iti | athavā ã vyāsārdhena ime bhujajyākoṭijye, tataḥ antyaphalatulyena uccanīcavṛttavyāsārdhena ke iti | labdhe uccanīcavṛttasya bhujajyākoṭijye | tatra prathamacaturthayoḥ padayoḥ vyāsārdhāt upari koṭisādhanam sthitam iti vyāsārdhe prakṣipyate | dvitīyatṛtīyayoḥ padayoḥ vyāsārdhonam pravṛttam iti vyāsārdhāt apanīyate | evam koṭikā niṣpannā bhavati, bhujākoṭivargasamāsamūlam karṇaḥ | evam mandaśīghrayoḥ karṇotpattiḥ || 21 ||

[ nīcoccavṛttavidhinā śanigurukujasphuṭīkaraṇam ]

grahāṇām ṛṇadhanapratipādanāya āha ã

kṣayadhanadhanakṣayāḥ syuḥ mandoccāt vyatyayena śīghroccāt |
śanigurukujeṣu mandāt ardham ṛṇam dhanam bhavati pūrve || 22 ||

kṣayadhanadhanakṣayāḥ | kṣayaḥ ca dhanaḥ ca dhanaḥ ca kṣayaḥ ca kṣayadhanadhanakṣayāḥ | ete kṣayadhanadhanakṣayāḥ yathāsaṅkhyena padeṣu pratyetavyāḥ | tat yathā ã prathame pade kṣayaḥ, dvitīye pade dhanam, tṛtīye pade dhanam eva, caturthe pade kṣayaḥ iti | ayam kṣayādikramaḥ |

padakramaḥ ca kasmāt parigṛhyate iti āha ã mandoccāt pravṛttāt grahāt | kutaḥ? ucyate ã "mandoccāt" iyam pañcamī maryādābhidhāyinī | tataḥ mandoccāt iti anena mandoccāt pravṛttaḥ grahaḥ parigṛhyate | sa katham mandoccāt pravṛttaḥ grahaḥ jñeyaḥ? ucyate ã na atra kiñcit api jñeyam | yāvadbhiḥ mandoccāt adhikaḥ grahaḥ tavatā asau mandoccāt pravṛttaḥ grahaḥ jñeyaḥ | tena tatparijñānārtham mandoccam grahāt pātyate, tatra śeṣeṇa rāśyādinā mandoccāt
pravṛttaḥ asau grahaḥ bhavati | tasmāt prathamapade yā kramajyā tasyāḥ phalam trairāśikena ānīyate | yadi ṣaṣṭiśatatrayaparidheḥ iyam jyā, tadā iṣṭagrahaparidheḥ kā iti phalam labhyate | etat eva trairāśikam | jhārdhāpavartamānaṣaṣṭiśatatrayaparidheḥ aśītiḥ, svaparidhibhāgānām yathā uktākṣarasaṅkhyā | tena paridhinā guṇitajyāyāḥ aśītiḥ bhāgahāraḥ | svaparidhyakṣarasaṅkhyā guṇakāraḥ | labdham phalam ṛṇam eva | dvitīyapade utkrameṇa jyā vyavasthitā iti,
utkramajyāphalam dhanam | punar tṛtīyapade krameṇa jyā vyavasthitā iti kramajyāphalam dhanam | caturthe pade utkrameṇa jyā vyavasthitā iti utkramajyāphalam kṣayaḥ | tatra prathamapade eva mandakendram, tat utpannam eva phalam grahamadhye kṣayaḥ | yadā dvitīyapade kendram tadā prathamapadavyāsārdhajyotpannam aśeṣaphalam kṣayaḥ, dvitīyapadotkramajyāphalam dhanam | prathamadvitīyapadābhyām tṛtīyacaturthapade vyākhyāte |

athavā karaṇalāghavārtham evam kriyate ã prathamapade yat utpannam krameṇa jyāphalam kṣayaḥ | dvitīyapade yat utpannam punar yat gatam rāśyādikam atītam prathamapadasaṃjñitarāśitrayāt kṣayātmakāt dhanātmakam tat dvitīyapadasya yat gatam tat viśodhya śeṣam tatra kṣayaḥ eva avatiṣṭhate, tena tat utpannam phalam madhyamagrahe kṣayaḥ | evam dvitīyapadānte kṣayadhanayoḥ tulyatvāt na kiñcit avatiṣṭhate | tasmāt sāmarthyataḥ ayam arthaḥ
saṃjātaḥ ã prathamapade gatajyāphalam kṣayaḥ, dvitīyapade api āgatajyāphalam kṣayaḥ | etena mandakendraphalam meṣādike kṣayaḥ | tat etat prathamapade gatam bhujāsaṃjñitam dvitīyapade anāgatam | koṭisaṃjñitam [prathamapade anāgatam] dvitīyapade gatam | tṛtīyacaturthayoḥ ca | tṛtīyapade kramajyāphalam dhanam | caturthapade tṛtīyapadarāśitrayāt dhanāt dhanasaṃjñitāt caturthapadarāśyādigatakṣayasaṃjñitam viśodhyate, śeṣam dhanam eva avatiṣṭhate | evam
caturthapadānte dhanakṣayayoḥ tulyatvāt na kiṃcit avaśiṣyate | tasmāt atra api sa eva arthaḥ tulādikendre bhujāphalam dhanam iti |

suṣṭhu khalu etat avagamyate | yadi padeṣu sarveṣu tulyāḥ paridhayaḥ tadā evam syāt | na ca tulyāḥ paridhayaḥ paṭhyante | atulyeṣu ca paridhiṣu pratimaṇḍalasya ca api avasthā virudhyate | kutaḥ? prathamapade śukrasya catuṣkaḥ paridhiḥ | tatra dvitīyapadaprāptau eva dvikaḥ paridhiḥ | tatra ardhapahalam parihīyate | grahaḥ tu gacchan krameṇa gacchati, na hariṇaplutena | na eṣa doṣaḥ | tulyāḥ paridhayaḥ | nanu ca uktam ã na ca tulyāḥ paridhayaḥ paṭhyante
iti | na etat asti | evam vijñāyate ã ete paridhayaḥ upacayā[pacayā]tmakāḥ, yataḥ tena tulyopacayāpacayātmakatvāt kramotkramavyavasthāyāḥ, yataḥ te eva bhavanti iti | tena tulyāḥ ucyante | tat yathā ã prathamapade kramajyām paridhyantareṇa hatvā vyāsārdhena labdham ūne viṣamapadaparidhau prakṣipyate, adhike apanīyate | prathamadvitīyapadābhyām tṛtīyacaturthapade vyākhyāte |

vyatyayena śīghroccāt | śīghroccakendrāt padavaśāt kramotkramajyāphalam viparītam | prathamacaturthayoḥ padayoḥ dhanam, dvitīyatṛtīyayoḥ kṣayaḥ iti viparyayaḥ | athavā bhujāphalam śīghrakrameṇa ānītam meṣādau dhanam, tulādāvṛṇam | paridhicālanādyaśeṣam pūrvavat eva | atra śīghraphalam vyāsārdhena saṃguṇayya tat utpannakrarṇena bhāgalabdham phalam dhanam ṛṇam vā | etat ca karma trairāśikam ã yadi vyāsārdhamaṇḍale idam phalam
labhyate, tadā śīghroccakarṇamaṇḍale kiyat iti vyastatrairāśikena vyāsārdham guṇakāraḥ, karṇaḥ bhāgahāraḥ | atra kim iti vyastatrairāśikam? ucyate ã "alpe hi maṇḍale alpāḥ mahati mahāntaḥ ca rāśayaḥ jñeyāḥ" [kālakriyāí, 14] iti anena | atha mandoccaphalam evam kasmāt na kriyate? ucyate ã kriyamāṇe api tāvat eva tat phalam bhavati iti na kriyate | kutaḥ? mandoccakarṇaḥ aviśiṣyate | tatra ca aviśeṣitena phalena vyāsārdham saṃguṇayya karṇena bhāge hṛte pūrvam
ānītam eva phalam bhavati iti | atha kim iti śīghroccakarṇaḥ na aviśiṣyate? abhāvāt aviśeṣakarmaṇaḥ |

atha atra idam praṣṭavyam ã kakṣyāmaṇḍalasya yathā svayojanakarṇaḥ vyāsārdhaḥ, tat ca svaliptābhiḥ mīyamānaḥ vasvagnivedarāmāḥ [3438], pratimaṇḍalasya api etat eva vyāsārdham iti etat | kakṣyāmaṇḍalotpannajyāphalaliptābhiḥ trairāśikābhāvaḥ, kakṣyāpratimaṇḍalayoḥ tulyavyāsārdhatvāt | atha manyate ã tatkālotpannabhujākoṭiniṣpannakarṇaḥ vyāsārdham pratimaṇḍalasya | tena trairāśikopapattiḥ | evam tarhi na kakṣyāmaṇḍalatulyam pratimaṇḍalam
iti | atra ucyate ã caturthapadādau kakṣyāpratimaṇḍale tulye | tena kakṣyāpratimaṇḍalayoḥ tulyam vyāsārdham | tataḥ prabhṛti pratimaṇḍalavyāsārdham [krameṇa upacīyate] | evam krameṇa upacīyamānam uccatulyagrahe svoccavṛttaviṣkambhārdham upacitam bhavati | tat eva prathamapadādau prabhṛti utkrameṇa apacīyamānam prathamapadānte vyāsārdham eva bhavati | evam krameṇa apacīyamānam dvitīyapadānte uccavṛttaviṣkambhārdham apacitam bhavati | tṛtīye
[padānte] ca utkrameṇa upacīyamānam iti etat kakṣyāmaṇḍalavyāsārdham eva | grahasya uccanīcagatikramāt upacayāpacayātmakam bhavati iti ataḥ pratimaṇḍalasya upadeśaḥ | ghanabhūmadhyāt eva grahasya uccanīcaparijñānam iti ataḥ vyāsārdham eva koṭiphalena upacīyate apacīyate vā | atha yadi pratimaṇḍalamadhyāt vyāsārdhasya vṛddhihrāsau syātām | tadā tṛtīyam maṇḍalam parikalpayitavyam syāt | ghanabhūmadhyāt karṇasya upacayāpacayau, tena tatkarṇena
vyastatrairāśikopapattiḥ iti | etat gaṇitanyāyasiddham eva |

śanigurukujeṣu | śaniḥ ca guruḥ ca kujaḥ ca śanigurukujāḥ | ataḥ teṣu śanigurukujeṣu mandāt mandoccāt prabhṛti ya[t phalam upapadyate] tat ardham ṛṇam dhanam vā bhavati | pūrve pūrvakarmaṇi, mandāt prabhṛti iti | śīghrāt api ca yat phalam tat teṣu ardham kriyate prathame śīghrakarmaṇi | anyatra dvitīyakarmaṇi mandaśīghrayoḥ sakalaphalam iti arthāt avasīyate | mandaśīghraphalāni kāṣṭhāni ṛṇam dhanam vā parikalpyate | yataḥ kāṣṭhena grahaḥ
bhramati | tat phalam kva ṛṇam kva vā dhanam iti ã śanigurukujeṣu | atra śanigurukujāḥ madhyamāḥ eva parigṛhyante | kutaḥ? madhyamasya sphuṭīkaraṇopāyatvāt | tadā hi ete sphuṭībhavanti |

yadi etat karma śanigurukujeṣu madhyameṣu kriyate, mandoccaphalārdhena madhyame ṛṇadhane kṛte tasya ṛṇadhanīkṛtasya madhyamatvam hīyate | [ataḥ] śīghroccaphalacāpārdhasya avikṛtamadhyame dhanarṇe prāpnutaḥJ| na etat asti | mandoccaphalacāpārdhadhanarṇīkṛtaḥ eva bhaviṣyati | kutaḥ? "ekadeśavikṛtam ananyavat bhavati" iti [aṣṭādhyāyī, 4.1.83 pātañjalamahābhāṣyam] ekadeśavikṛtaḥ api madhyaḥ eva | yathā devakattaḥ svalaṅkṛtaḥ api svam ākhyānam
na jahāti, na ca karṇanāsāvacchedena api, evam atra api, dve karmaṇī tatra tatra eva madhyame kriyete | athavā prathamamadhyamāt mandoccāyātam phalārdham madhyamotpannatvāt madhyame kriyate | yat punar śīghroccāyātam sakṛtsaṃskṛtāt phalārdham tat sakṛtsaṃskṛtāyātam eva iti kṛtvā sakṛtsaṃskṛtaḥ eva kriyate | tasmāt dvikarmasaṃsiddhāt mandoccaphalam tat sakalam eva madhyame grahe kriyate | sa sphuṭamadhyamaḥ bhavati |

atha idam praṣṭavyam ã yat etat dvikarmasiddhamandoccāyātam tat dvikarmasaṃsiddhe eva kasmāt na kriyate | ucyate ã " mandoccāt sphuṭamadhyāḥ" [kālakriyāí, 23] iti madhyame kriyate | nanu ca dvikarmasiddhaḥ api madhyamaḥ eva | kutaḥ? "ekadeśavikṛtam ananyavat bhavati" iti vacanāt | evam tarhi siddhe, punar sphuṭamadhyamagrahaṇam kurvan ācāryaḥ jñāpayati avikṛtamadhyaḥ iti | anyathā hi sphuṭamadhyamagrahaṇam atiricyate | tasmāt dvitīyaphalam
mandoccāyātam tat sakalam eva madhyame grahe kriyate |

śīghroccāt ca sphuṭāḥ jñeyāḥ iti | sa evaṃkṛte sphuṭamadhyamaḥ śīghroccakarmaṇā sphuṭaḥ bhavati iti sphuṭamadhyame śīghroccaphaladhanuḥ sakalam kriyate, sphuṭaḥ bhavati |

ṛṇadhanayuktipradarśanārtham vyāsārdhatulyena karkaṭakena samāyāmavanau samavṛttamaṇḍalam ālikhya mātṛpitṛrekhām kuryāt | tat kakṣyāmaṇḍalam rāśijyārekhāviracitam | tanmaṇḍalakendrāt yāvatyaḥ abhīṣṭagrahāntyaphalaliptāḥ tāvati antare ca dakṣiṇena kendram kṛtvā vyāsārdhatulyena eva karkaṭakena tathā eva samavṛttamaṇḍalam ālikhet | tat pratimaṇḍalam | [kakṣyā]maṇḍalāt yāvadbhiḥ pratimaṇḍalam niṣkrāntam tāvatā vyāsārdhena
kakṣyāmaṇḍaladakṣiṇottararekhāsaṃpāte kendram kṛtvā ubhayatra vṛttadvayam ālikhya[te | te nīcocca]vṛtte | tayoḥ yathā kakṣyāmaṇḍale rāśijyāvikalpaḥ tathā karaṇīyam | prathamacaturthayoḥ padayoḥ kakṣyāmaṇḍalāt uparisthitatvāt pratimaṇḍalasya vyāsārdhe koṭisādhanam prakṣipya karṇaḥ kṛtaḥ, tāvat pramāṇam sūtram [pratimaṇḍalaparidhim] yatra spṛśati tatra sthāne sphuṭaḥ grahaḥ | kakṣyāmaṇḍalajyā ca tasmāt purataḥ iti arthaḥ | prathamacaturthayoḥ padayoḥ
tat utpannam phalam madhyamagrahāt apacīyate | dvitīyatṛtīyayoḥ padayoḥ kakṣyāmaṇḍalāt adhovyavasthitatvāt pratimaṇḍalasya, vyāsārdhāt koṭisādhanam apanīya kṛtaḥ karṇaḥ, tāvatpramāṇam sūtram kakṣyāmaṇḍalamadhyāt pratimaṇḍalaparidhim yatra spṛśati tatra sphuṭaḥ grahaḥ | sa ca kakṣyāmaṇḍalajyāpradeśāt purataḥ avatiṣṭhate | tena tat utpannam phalam dvitīyatṛtīyayoḥ padayoḥ madhyamagrahāt upacīyate |

śīghrocce punar yeṣām kṣayadhanadhanakṣayāḥ syuḥ mandoccāt evam eva śīghroccāt iti ayam pāṭhaḥ teṣām iyam ṛṇadhanopapattiḥ | yeṣām punar vyatyayena śīghroccāt iti ayam pāṭhaḥ teṣām iyam eva upapattiḥ viparītā | katham? pratimaṇḍale sphuṭaḥ ca grahaḥ, madhyamaḥ ca śīghroccaparikalpanāya kakṣyāmaṇḍale | punar kendrajyā tena prathamacaturthayoḥ padayoḥ pṛṣṭhataḥ sthitatvāt madhyamasya kendrajyāgrahasya ānīyamānasya kendrajyotpannam
phalam dhanam bhavati puraḥsthitatvāt kendrajyāgrahasya, dvitīyatṛtīyayoḥ padayoḥ pṛṣṭhataḥ sthitatvāt kendrajyāgrahasya tat phalam apanīyate | ataḥ evam mandaśīghrayoḥ parasparaviruddhatvāt upapatteḥ, ācāryeṇa paramārthasphuṭagrahapradeśaḥ bhūtārāgrahavivarapramāṇapradeśaḥ darśitaḥ | tena yāvat bhūtārāgrahavivarapramāṇam sūtram kakṣyāmaṇḍalamadhyāt pratimaṇḍalaparidhim padavibhāgena prasāritam yatra spṛśati, tatra sphuṭaḥ grahaḥ |

anye punar anyathā paṭhanti ã śanigurukujeṣu mande ardham ṛṇam dhanam bhavati pūrvam iti | mande mandocce ardham phalasya ṛṇam dhanam, yadi tat grahe ṛṇam dhanam tadā tat mandocce dhanam ṛṇam iti arthāt avasīyate | tatra kiyat tat phalam mandocce ṛṇam sat dhanam bhavati, dhanam sat ṛṇam bhavati iti ucyate ã śīghroccaphalam yasmāt mandoccaphalam ca phaladvayam etat | tayoḥ mandoccam ādhāraḥ | phaladvayam ādheyaḥ | ataḥ śīghroccaphalam
kriyate | karmacatuṣṭayagrahaṇāt tat utpannam ca phalam tatra eva | tat yathā ã prāg eva śīghraphalam ānīya tat ardham ṛṇam dhanam vā mandocce kṛtvā tat mandāyātam ca tena phaladvayasaṃskṛtena mandoccena saṃskṛtaḥ sa sphuṭamadhyaḥ grahaḥ bhavati | sa śīghrakarmaṇā sphuṭaḥ iti prakriyāntaram etat || 22 ||

[ prakārāntareṇa śanigurukujasphuṭīkaraṇam ]

grahāṇām sphuṭīkaraṇaprakārāntaram āha ã

mandoccāt śīghroccāt ardham ṛṇam dhanam graheṣu mandeṣu |
mandoccāt sphuṭamadhyāḥ śīghroccāt ca sphuṭāḥ jñeyāḥ || 23 ||

mandoccāt yat phalam āyātam tasya cāpārdham ṛṇam dhanam vā graheṣu ṛṇam dhanam [mandeṣu vā kartavyam] | evam tarhi cakāraḥ kartavyaḥ | cakāreṇa vinā graheṣu mandeṣu ca iti cārthaḥ na labhyate | na cakāraḥ kartavyaḥ | antareṇa api cakāram cārthaḥ avagamyate | [katham?] evam ã

bāle vṛddhe kṣate kṣīṇe kṣīram yuktyā prayojayet |

iti atra cakāreṇa vinā cārthasya avagamanāt | evam ayam api | "sva"mandeṣu api vaktavyam, yena sveṣu madhyameṣu sveṣu ca mandeṣu kriyate | "sva"śabdaḥ api na kartavyaḥ | svasya grahasya yaḥ madhyamaḥ svasya ca yat mandam tatra eva karmasiddheḥ | yathā "mātari vaktavyam pitari śuśrūṣitavyam" iti | na ca tatra ucyate ã "svasyām mātari svasmin vā pitari" iti | evam atra api iti |

atha yat etat mandoccāyātam phalārdham tat kṣayadhanakrameṇa madhye grahe dhanam ṛṇam vā kriyate | mande punar katham kriyate, mandasya ṛṇadhanakramasya anabhidhānāt? ucyate ã mandoccam sarvadā eva grahasya ṛṇabhūtam | tatra yat grahasya ṛṇam tat mandocce prakṣipyate, ṛṇabhūtatvāt | yat grahe dhanabhūtam tat mandoccāt apanīyate, mandoccasya ṛṇabhūtatvāt eva | ayam ca gaṇitanyāyaḥ ã

ṛṇa[ṛṇayoḥ dhana]dhanayoḥ saṃkṣepaḥ ṛṇadhanayoḥ ca viśeṣaḥ |

iti | tasmāt anena krameṇa mandocce phalārdhasya upacayāpacayau bhavataḥ | śīghroccāt ca yat phalārdham tat api evam eva grahavaiparītyena mande dhanam ṛṇam vā kriyate | graheṣu punar prayojanābhāvāt na kriyate |

mandoccāt | mandoccaśīghroccaphalārdhena saṃskṛtam mandoccam parigṛhyate | kutaḥ? karmadvayavṛttau mandanirdeśāt | tena tādṛgvidhena mandena madhyamāt viśodhitena yat phalam āyātam tat sakalam madhyeṣu ṛṇam dhanam vā kriyate | sphuṭamadhyāḥ | [madhyamasya] sphuṭasya antarvartitvāt [sphuṭāḥ ye na, na avikṛteṣu] madhyameṣu phalasya karaṇāt madhyamāḥJ| athavā sphuṭasya madhyamāḥ sphuṭamadhyamāḥ | ekena karmaṇā niṣpannā yena
dvitīyam karmāntaram apekṣante | śīghroccāt ca sphuṭāḥ jñeyāḥ | śīghroccāt āyātam phalam tena saṃskṛtāḥ sphuṭāḥ | cakāraḥ phalayoḥ samuccayam abhidhatte | jñeyāḥ avagantavyāḥ boddhavyāḥ iti yāvat || 23 ||

[ bhṛgubudhayoḥ sphuṭīkaraṇam ]

bhṛgubudhayoḥ karma āha ã

śīghroccāt ardhonam kartavyam ṛṇam dhanam svamandocce |
sphuṭamadhyau tu bhṛgubudhau siddhāt mandāt sphuṭau bhavataḥ || 24 ||

śīghroccāt iti prāk śīghroccaniṣpannam phalam gṛhyate | tat eva śīghroccaphalam agre | tatra tat ardhonam ardham iti arthaḥ | ṛṇadhanam kartavyam | yadi grahe ṛṇam tadā dhanam kartavyam | dhanasya ṛṇam kartavyam iti arthāt avasīyate | kva iti āha ã svamandocce | svakīyam mandoccam svamandoccam, tasmin svamandocce | sphuṭamadhyau bhṛgubudhau bhavataḥ | katham? siddhāt mandāt | yat eva śīghroccaphalārdhena saṃskṛtam mandoccam tat siddham
iti abhidhīyate | tasmāt siddhāt mandāt sphuṭamadhyau bhavataḥ | etat uktam bhavati ã yat eta[t siddhamandam tat madhyama]grahāt viśodhya śeṣaphalasya ca ṛṇadhanena tayoḥ bhṛgubudhayoḥ madhyau sphuṭamadhyau bhavataḥ | "tu"-śabdāt "śīghroccāt ca sphuṭāḥ jñeyāḥ" [kālakriyāí, 23] iti etat kriyate || 24 ||

[ bhūtārāgrahāntarālam ]

[bhūtārāgrahā]ntarālapramāṇānayanāya āha ã

bhūtārāgrahavivaram vyāsārdhahṛtaḥ svakarṇasaṃvargaḥ |
kakṣyāyām grahavegaḥ yaḥ bhavati sa mandanīcocce || 25 ||

tārāgrahāṇām bhuvaḥ ca yat antaram tasya ānayanopāyaḥ ucyate | bhūtārāgrahavivaram bhuvaḥ tārāgrahasya ca yat antaram tat bhūtārāgrahavivaram bhavati iti vakṣyati | vyāsārdhahṛtaḥ svakarṇasaṃvargaḥ | vyāsārdham trijyā | trijyayā hṛtaḥ vyāsārdhahṛtaḥ | svakarṇayoḥ saṃvargaḥ svakarṇasaṃvargaḥ | etat uktam bhavati ã mandoccakarṇasya śīghroccakarṇasya ca yaḥ ghātaḥ saḥ svakarṇasaṃvargaḥ vyāsārdhahṛtaḥ | kakṣyāyām grahavegaḥ | tāvat ucchritāyām
[kakṣyāyām] grahasya yaḥ mandaśīghroccaphalajanitaḥ vegaḥ sa tasya bhūtārāgrahavivarasya agre bhavati iti | ataḥ eva bhūtārāgrahavivaram vikṣepānayane bhāgahāraḥ |

apare āhuḥ ã na bhūtārāgrahavivaram bhāgahāraḥ | kaḥ tarhi? vyāsārdham | yasmāt etat atra trairāśikam ã yadi trijyayā svagrahābhihitavikṣepaḥ labhyate, anayā abhīṣṭagrahasvapātavivarāntarālāṃśajyayā bhujajyayā kim iti | na etat samyak avasīyate | yadi idam eva trairāśikam syāt, tadā nakṣatratārāgrahaśaśiyogāḥ sarvadā tasyām eva diśi tulyavikṣepavivarāḥ syuḥ, nakṣatratārāṇām uccanīcagatyasambhavāt | dṛśyante ca amī grahanakṣatrāṇām dūrāsanna[vaśāt]
bhedāṃśumardanasavyāpasavyayogagata[yaḥ | yadi vyāsārdha]m eva bhāgahāraḥ syāt tadā sarve eva tulyagatayaḥ syuḥ | bhūtārāgrahavivaram | bhūtārāgrahavivaravaśāt vikṣepaḥ alpaḥ mahān ca nakṣatratārāgrahayogeṣu labhyate | [alpe vā] mahadvikṣepe dakṣiṇottaradigvaśāt niyatavikṣepāntaradiśaḥ yogāḥ upapadyante | tasmāt bhūtārāgrahavivaram eva bhāgahāraḥ | etat api karma trairāśikadvayam | katham? yadi vyāsārdhatulyayā pātāntarabhujajyayā yathāsvam vikṣepaḥ
alpaḥ mahān ca labhyate, tadā ana[yā bhuja]jyayā pātāntarotpannayā kaḥ iti vikṣepaḥ labhyate | [ataḥ] punar api vyastatrairāśikam ã yadi ayam vikṣepaḥ kakṣyāmaṇḍale vyāsārdhaviṣkambhe labhyate, tadā paramārthapratimaṇḍale bhūtārāgrahavivaraviṣkambhārdhe kiyān iti | pūrvatrairāśike vyāsārdham bhāgahāraḥ āsīt, tat eva dvitīyatrairāśike vyastatvāt guṇakāraḥ | ataḥ guṇakārabhāgahārayoḥ naṣṭayoḥ, pātāntarabhujajyāyāḥ vikṣepaḥ guṇakāraḥ, bhūtārāgrahavivaram
bhāgahāraḥ, phalam iṣṭagrahasya vikṣepaḥ | evam iṣṭagrahayoḥ vikṣepāvabhinnadikkau viśiṣyate, yasmāt apakramamaṇḍalāt tau pravṛttau | tataḥ tadviśeṣatulyam tayoḥ antaram bhavati, tatra api tayoḥ ūnādhikavikṣepavaśāt parasparāpekṣayā [tayoḥ yāmyottaradiktvam] | bhinnadikkau vikṣepau yojyate | yasmāt ekaḥ apakramamaṇḍalāt dakṣiṇena aparaḥ uttareṇa, tasmāt tadantaram [vikṣepayoga]pramāṇam bhavati | vikṣepaliptāntaracaturbhāgaḥ aṅgulapramāṇam vācyam
| yadā punar antaraliptāḥ na syuḥ, alpāḥ vā [syuḥ] tadā tayoḥ anyonyāśeṣāt chādanam ekadeśāt chādanam vā [bhavati] | tatra grahaṇavat iṣṭagrahasaṃparkārdhatadvikṣepa[viśleṣeṇa yogena vā] sthityardhanāḍikānayanam |

[ tārāgrahāṇām sphuṭayojanakarṇānayanam ]

atha nakṣatratārāgrahayogeṣu natilambanaparijñānārtham idam karma kriyate | "śaśiṅañaṇanamāṃśakāḥ" [gītikāí, 7] iti atra śaśiyojanakarṇaḥ ṅādibhiḥ guṇitaḥ śukrādīnām bhāgahārāḥ bhavanti iti vyākhyātam | tena śaśiyojanakarṇaḥ pañcabhiḥ guṇitaḥ śukrasya yojanakarṇaḥ bhavati daśabhiḥ guroḥ, pañcadaśabhiḥ budhasya, viṃśatyā śaneḥ, pañcaviṃśatyā aṅgārakasya | yadi evam tarhi grahāṇām kakṣyābhidhānam virudhyate | na eṣaḥ doṣaḥ | tāvat kakṣyāsthāḥ
eva grahāḥ, atra punar ṅādiguṇakāraiḥ dṛṣṭiparikarma kriyate iti | ayam yojanakarṇaḥ bhūtārāgrahavivaraguṇitaḥ vyāsārdhahṛtaḥ sphuṭaḥ bhavati | etat api trairāśikam ã yadi vyāsārdhaliptābhiḥ etāvanti yojanāni labhyante bhūtārāgrahavivaraliptābhiḥ kiyanti iti, athavā trairāśikadvayaikīkaraṇena abhīṣṭagrahasphuṭayojanakarṇaḥ ānīyate | katham? bhūtārāgrahavivarānayane vyāsārdham bhāgahāraḥ āsīt, iha ca bhūtārāgrahavivarasvamadhyamayojanakarṇābhyāsasya
vyāsārdham eva bhāgahāraḥ | ataḥ bhāgahārayoḥ saṃvargaḥ mandoccaśīghroccakarṇasvamadhyamayojanakarṇābhyāsasya bhāgahāraḥ | phalam sphuṭayojanakarṇaḥ | tayoḥ ayam arthaḥ sañjātaḥ ã mandaśīghra[karṇa]guṇitaḥ madhyamayojanakarṇaḥ vyāsārdhakṛtivibhaktaḥ sphuṭayojanakarṇaḥ bhavati | mandanīcocce mandasya mandoccasya ucce nīce ca ānītaḥ mandakarṇaḥ eva anena vidhinā sphuṭīkṛtaḥ iti |

[ grahasphuṭīkaraṇe viśeṣaḥ ]

atha vivasvaddhanarṇodayāstamayavaśāt sāmānyasarvagrahāṇām sphuṭagaṇitavidhiviśeṣaḥ abhidhāsyate | tat yathā ã savituḥ bhujāphalena ravyādibhuktayaḥ guṇitāḥ khakhaṣaḍghanena vibhajya āptakalā graheṣu bhujāphaladhanarṇavaśāt kriyate | tat vicāryate ã idam karma anupadiṣṭam katham avagamyate? na eṣaḥ doṣaḥ | upadiṣṭam eva etat ã "budhāhnyajārkodayāt ca laṅkāyām" [gītikāí, 4] iti | arkodayāvadheḥ gateḥ eteṣām pratipacchedau iti upadeśāt
arkaḥ hi sphuṭagaṇitāvagatagateḥ eva udayaśikharamadhyāste iti sphuṭasya arkasya udayaḥ parigṛhyate | sphuṭagatiḥ ca madhyamā eva svabhujāphalādiliptābhiḥ upacitāpacitā vā iti ataḥ bhujāphalaliptābhiḥ prāṇatulyābhiḥ trairāśikam kriyate ã yadi ahorātraprāṇaiḥ khakhaṣaḍghanatulyaiḥ vivasvadādisphuṭabhuktayaḥ labhyante, bhujāphalaliptābhiḥ prāṇatulyābhiḥ kim iti | āsām bhujāphalaliptānām prāṇatulyatvam iti | atra ucyate ã ravyudayāt eva jyotiścakrādeḥ api
udayādiḥ iti vyākhyātam | tena pravahākṣepāt madhyamaḥ sarvadā svabhujāphalena adhikaḥ ūnaḥ vā bhavati | yadā adhikaḥ tadā jyotiścakram bhujāphalaliptātulyam ravigatyā jīyate, [ūnaḥ cet bhujāphalaliptātulyam ravigatyā apacīyate] iti | anayā parikalpanayā jyotiścakrasambandhinyaḥ tadā bhujāphalaliptāḥ bhavanti, jyotiścakraliptāḥ prāṇāḥ ca tulyāḥ iti | ataḥ tāsām prā[ṇatulyabhujāphalaliptānām abhāvaḥ, ahargaṇāt āga]taḥ [sakalaḥ sūryaḥ] yadā svoccatulyaḥ tadā
eva udaye bhavati iti | anyathā tatra api bhujāntaraphalam kriyate eva | arkaḥ hi sphuṭagaṇi[tāvagateḥ eva udaya]śikharamadhyāste iti |

evam eteṣām vivasvadādīnām grahāṇām sphuṭagatayaḥ sūryodayāvadheḥ bhavanti iti ataḥ ravi[vaśāt eva upacayāpaca]yātmakam phalam kriyate | deśāntaracaradalakarmaṇī ca anayā eva upapattyā | ardharātrāstamayadinamadhyasaṃsthitasūryā[t trairāśikam] ã yadi ṣaṣṭyā nāḍībhiḥ yathāsvam madhyamā bhuktiḥ labhyate tadā pañcadaśabhiḥ ghaṭikābhiḥ triṃśatā pañcacatvāriṃśadbhiḥ ca kim iti [phalali]ptāḥ audayikebhyaḥ grahebhyaḥ viśodhyante, tataḥ tena
ravyādayaḥ tātkālikāḥ bhavanti | teṣām ca sphuṭaprakriyā pūrvābhihitā eva | [dinamadhyārdharātrayoḥ cara]dalakarma na pravartate | kṣitijamaṇḍalaprāptyatikrāntī ravyudayāstamayayoḥ eva iti | evam ādityagatyavadhayaḥ grahāḥ |

yadā punar para[sya grahasya raveḥ iva] kalpyante tadā candroda[yajñā]nena udayakālam eva avagatya tadudayakālāvadhayaḥ kriyante |

[tithipratipacchedaparijñānam ]

evam yathopadiṣṭagaṇitaprakriya[yā tithi]pratipacchedaparijñānāya ucyate | tat yathā ã sphuṭaśaśinaḥ sphuṭaḥ raviḥ apanīyate, yasmāt tithiḥ śaśimāsavaśāt bhavati tena "raviśaśiyogāḥ bhavanti [śaśimāsāḥ" [kālakriyāí, 5] iti sphuṭavidho]rinaḥ apanīyate | yathāsambhavam atra bhagaṇaḥ na sambhavati iti rāśyādayaḥ eva rāśyādibhyaḥ apanīyante | athavā ka[lpāditaḥ ye ravighagaṇāḥ] bhuktāḥ te śaśibhagaṇebhyaḥ viśodhyante, rāśyādibhyaḥ rāśyādayaḥ iti | tatra
avaśiṣṭāḥ śaśimāsādayaḥ bhavanti | [māsānām prayojanābhāvaḥ i]ti māsāḥ tyajyante |

tatra ye avaśiṣṭāḥ rāśyādayaḥ vartamānaśaśimāsasya avayavabhūtāḥ taiḥ liptīkṛtaiḥ trairāśi[kam ã yadi khakhaṣaḍghana]tulyena sūryācandramasoḥ viśeṣeṇa śaśimāsaḥ labhyate tadā ābhiḥ candrādityaviśeṣaliptābhiḥ kiyacchaśimās[āḥ iti sampūrṇa]māsam na prayacchati iti divasāḥ kriyante | "triṃśaddivasaḥ bhavet sa māsaḥ" [kālakriyāí, 1] iti triṃśatkaḥ guṇakāraḥ | tatra guṇakārabhāgahārayoḥ apavartane [triṃśataḥ triṃśadbhāgena ekam] khakhaṣaḍghanasya
tāvadbhāgena saptaśatāni viṃśatyadhikāni | saptaśatyā viṃśatyuttarayā ravicandravivaraliptāḥ vibhajyante | [phalam gatatithayaḥ va]rtamānaśaśimāsasya śuklapratipatpravṛttāḥ, tatra śeṣaliptāḥ vartamānatitheḥ bhuktāḥ, tadviśuddhāḥ bhāgahāraliptāḥ bhojyāḥ iti | ataḥ tābhiḥ bhuktabhojyaliptābhiḥ trairāśikam ã yadi tat ahaḥ sūryācandramasoḥ sphuṭabhuktyantaraliptābhiḥ ekaḥ śaśidivasaḥ labhyate tataḥ ābhiḥ bhuktabhojyaliptābhiḥ kiyān śaśidivasasya labhyate iti, tatra
divaseṣu bhāgam na prayacchanti iti nāḍyaḥ kriyante | "ṣaṣṭiḥ nāḍyaḥ divasaḥ" [kālakriyāí, 1] iti ṣaṣṭyā saṅguṇayya sphuṭabhuktyantaraliptābhiḥ bhāgalabdhāḥ bhuktabhojyāḥ titheḥ nāḍyaḥ sūryodayāvadheḥ gatāḥ gantavyāḥ vā bhavanti iti |

[ sūryācandramasoḥ samaliptīkaraṇam ]

iṣṭakālāvadheḥ vā parvaṇi samaliptāvidhānam | gatagantavyatām parvaṇaḥ vidhāya gatagantavyaliptābhiḥ trairāśikam | tat yathā ã yadi sūryācandramasoḥ taddinasphuṭabhuktyantaraliptābhiḥ sūryācandramasoḥ sphuṭabhuktiḥ yathāsvam labhyate tataḥ ābhiḥ gatagantavyatithiliptābhiḥ kiyatyaḥ sphuṭabhuktiliptāḥ iti labdhāḥ liptāḥ ravau gantavyaparvaṇi prakṣipyante, śaśini ca | atha gataparvaṇi tayoḥ eva yathāsvam trairāśikāyātaliptāḥ viśodhyante | evam
gantavyagataparvaṇaḥ paryavasānakālikau samaliptau bhavataḥ iti gaṇitapāde api asmābhiḥ "bhukteḥ vilomavivare" [gaṇitaí, 31] iti asyām āryāyām saṃkṣepataḥ abhihitam iti kṛtvā iha tu vistareṇa pradarśitam |

[ candranakṣatrapratipacchedaparijñānam ]

candrayuktena nakṣatreṇa vyavahāraḥ iti pratyaham candrayuktanakṣatrapratipaccheda [parijñānam] kriyate | tat yathā ã śaśiliptābhiḥ trairāśikam ã yadi maṇḍalaliptābhiḥ khakhaṣaḍghanatulyābhiḥ saptaviṃśatiḥ nakṣatrāṇi labhyante tataḥ [ābhiḥ candragataliptābhiḥ kim iti | atra guṇakārabhāgahārayoḥ apa]vartanam kriyate | saptaviṃśateḥ saptaviṃśatibhāgena ekam khakhaṣaḍghanasya api tāvatbhāgena aṣṭau [śatāni, ataḥ śaśiliptā]nām aṣṭābhiḥ śataiḥ bhāge
nakṣatrāṇām aśvinyādīnām [yāni gatāni teṣām saṃkhyā] labhyate | śeṣe gatagantavyam kṛtvā vartamānasya nakṣatrasya gatagantavyāḥ nāḍyaḥ sādhyante | katham? yadi sphuṭabhuktyā ṣaṣṭiḥ nāḍyaḥ labhyante, ābhiḥ gatagantavyaliptābhiḥ kiyatyaḥ iti gatagantavyanāḍyaḥ labhyante | śaśibhukteḥ ahorātrakālāvadhiniṣpannatvāt, ahorātrasya ca pramāṇam ṣaṣṭiḥ nāḍyaḥ iti ṣaṣṭyā trairāśikam kriyate || 25 ||

iti bhāskarasya kṛtau āryabhaṭatantrabhāṣye kālakriyāpādaḥ samāptaḥ ||


Golapādaḥ

[maṅgalācaraṇam ]
namaḥ sanmaṅgalajñānapūrṇakumbhāya rājate |
surāsuraśiroghṛṣṭapādapīṭhāya vedhase ||

[ golabandhaḥ ]

kālakriyānantaram golam, "trīṇi gadati gaṇitam kālakriyām golam" iti uktatvāt | gamyate jñāyate asmāt iti golam | kim punar asmāt gamyate? grahabhramaṇadharitrīsaṃsthānādīni sarvam | evam paramārthajijñāsavaḥ hi asatyapūrvakam satyam pratipadyante | tat yathā bhiṣajaḥ hi utpalanālādiṣu sirāvedhanādīni pratipadyante, yajñaśastravidaḥ śuṣkeṣṭyā yajñādīni [pratipadyante], vaiyākaraṇāḥ prakṛtipratyayalopāgamavarṇavikārādibhiḥ sādhuśabdam pratipadyante,
evam atra api sāṃvatsarāḥ vṛttaśalākāsūtrāvalambakādibhiḥ kṣetragaṇitaviśeṣaiḥ pāramārthikam golam pratipadyante | tasmāt diṅmātrapradarśanam eva etat ārabhyate, aśakyatvāt aśeṣapradarśanasya | kaḥ hi citrayan nimeṣonmeṣādi api citrayati | tasmāt śrīparṇivañculakāṣṭhayoḥ anyatamam ardhavṛttacakrasvarūpam krākacikaiḥ vṛttam ekam niṣpādayet | tataḥ sughaṭitārdhavṛttadvayena tribhiḥ vā sughaṭitavṛttaśakalaiḥ vṛttam ekam nirmāpayet | tatra vṛttaśakalasandhicchedāḥ
trayaḥ śurapuṅkhapārśvacchedāvayavārdhacchedaḥ iti | tatra eteṣām anyatamena vṛttaśakalāni anyonyam ghaṭayet | tāmrakīlakaiḥ tatra evam niṣpannam ekam vṛttam pūrvāparam nidhāya dvitīyam dakṣiṇottaram upari adhaḥ ca janitasvastikam svastikasampāte ca maṇḍaladvayam ardhaccedena chitvā tathā saṃyojyam yathā ekam eva vṛttam lakṣyate | tau vihitārdhacchedena svastikacatuṣṭayam praveśya niścalam nidadhya tāmrakīlakaiḥ niścalīkriyate |

tataḥ tayoḥ maṇḍalayoḥ bahiḥ parikaravat dikcatuṣṭayajanitasvastikam anyam tathā eva ardhacchedena svastikacatuṣṭayam praveśya niścalam nidadhyāt | pūrvāparamaṇḍalam ṣaṣṭyaṅkāṅkitam kārayet, yathā ekaikasmin caturbhāge pañcadaśa pañcadaśāṅkāḥ syuḥ | te ca ahorātraghaṭikāḥ | evam pariśeṣam maṇḍaladvayam api, ekaikam ṣaṣṭiśatatrayāṅkitam [kārayet] | tāni viṣuvat [yāmya uttarakṣitija]maṇḍalāni | tat tulyam eva aparam maṇḍalam ṣaṣṭiśatatrayāṅkitam
pūrvasvastike aparasvastike ca tiryak tribhāgacchedam kṛtvā dvau tribhāgau maṇḍalapradeśasya svastikam ghaṭayet | yathā vā maṇḍalatrayasampātam ekam eva lakṣyate tathā avachedaḥ kalpanīyaḥ | pūrvāparadakṣiṇottaramaṇḍalayoḥ yaḥ adhaḥ svastikaḥ tasmāt uttareṇa uttaraśalākāyām caturviṃśatibhāge tathā eva ardhacchedena svastikam kārayet | upari api tathā eva uparisvastikāt dakṣiṇena [dakṣiṇa]śalākāyām caturviṃśatitame bhāge svastikam kārayet | sarvatra niścalīkaraṇam
tāmrakīlakaiḥ | evam tiryak rāśipadaḥ vyavasthitaḥ | sa eva apamaṇḍalam iti ucyate | tāvatpramāṇam eva anyat maṇḍalam sañcāri yatra candramasaḥ sampātaḥ vartate tasmin badhvā tataḥ uttareṇa parataḥ nivatitame bhāge yathā ca ardhapañcamabhāgāḥ tasya ca apakramamaṇḍalasya ca antare bhavanti tathā vidhāya pātabhāge cakrārdhāntare badhīyāt | evam tataḥ dakṣiṇena navatitame bhāge ardhapañcamā bhāgāḥ tasya apakramamaṇḍalasya ca yathā antare bhavanti tathā
nidadhyāt | evam tat vimaṇḍalam, tat eva vikṣepamaṇḍalam iti ucyate |

evam anyeṣām api svebhyaḥ svebhyaḥ pātabhāgebhyaḥ api maṇḍalāni | budhaśukrayoḥ śīghroccābhyām | svāhorātramaṇḍalāni api sañcārīṇi ã viṣuvataḥ uttareṇa meṣāpakramakāṣṭhatulyāntare pūrvāparāyatam maṇḍalam meṣasya ahorātramaṇḍalam, vṛṣāntāpakramatulyakāṣṭhāntare vṛṣasya, mithunāntāpakramatulyakāṣṭhāntare mithunasya, tāni eva utkrameṇa karkaṭakasiṃhakanyānām; evam [viṣuvataḥ] dakṣiṇena tulāvṛścikadhanuṣām svāhorātramaṇḍalāni,
tāni eva utkrameṇa makarakumbhamīnānām | svāhorātramaṇḍaleṣu dakṣiṇottarāyatāni sūtrāṇi badhnīyāt | teṣām ardhāni apakramajyāḥ | meṣasya ahorātramaṇḍalena unmaṇḍalasya yatra sampātaḥ tatra sūtrasya ekam agram badhvā mīnasya ahorātronmaṇḍalasampāte dvitīyam agram badhnīyāt | bhūmadhyāvabhedisūtram viṣuvatā saha badhnīyāt, tasya prathamasūtrasya ca yatra sampātaḥ tatra prathamasūtrārdham bhavati | evam anyeṣām sūtrāṇām ardhāni | tāni
sarvāṇi ahorātrāpakramajyāḥ santi | aśakyatvāt kvacit tu pradarśyante | yāni vikṣepāpakramasvāhorātramaṇḍalāni vyākhyātāni [tāni na] pradarśyante | anyathā kālasamaḥ golaḥ bhramayitum na śakyate, maṇḍalabahutvāt |

atha suślakṣṇām ṛjvīm ayaḥśalākām gopucchāyatavṛttām dakṣiṇottarasvastikāvabhedinīm nirgatobhayāgrām pañjarabhārasahām nidadhyāt | tanmadhye bhuvam samavṛttām mṛdā anyena vā racayet | evam ayam ekaḥ eva pañjaraḥ sarveṣām grahāṇām | yasmāt bhinnakakṣyāsthāḥ api grahāḥ ekakakṣyāgatāḥ eva upalakṣyante, tasmāt ayam eva ekaḥ pañjaraḥ | athavā sarveṣām eva pṛthak pṛthak pañjarāḥ yāvat tāvat paricchinnasvakakṣyāpramāṇāḥ eva pradarśayitavyāḥ
|

athavā pañjarasya bahiḥ [dakṣiṇottara]svastikayoḥ ayaḥśalākāyām tryaṅgulām caturaṅgulām vā ślakṣṇām śaradaṇḍikām niścalām nidadhyāt | tataḥ yāvattāvatpramāṇaparicchinnakhakakṣyāparikalpitam ubhayataḥ cakrārdhāntarakṛtavedham [maṇḍalam] dakṣiṇottarāvagāhi nidhāya tasya madhye pañjaram praveśya tām ayaḥśalākām ubhayatra pārśvavedhau praveśayet, yathā sā śaradaṇḍikā pañjaradvayasīmāvagāhinī bhavati | tāvatpramāṇam eva anyadvṛttam
pūrvāparāvagāhi upari adhaḥ ca janitasvastikam pūrvavat nidadhyāt | tat samamaṇḍalam | punar api tāvat eva anyat maṇḍalam parikaravat dikcatuṣṭayajanitasvastikam dakṣiṇottarasvastikasampātakṛtavedham ubhayatra lohaśalākām praveśya niścalam nidadhyāt | tat kṣitijamaṇḍalam | evam ayam golaḥ viṣuvati samaḥ eva avatiṣṭhate | viṣuvataḥ uttareṇa yāvān akṣaḥ tāvatsu bhāgeṣu khagolottarasvastikāt upari vedham kārayet, dakṣiṇataḥ ca tāvati eva antare [adhaḥ] vedhaḥ
| pūrvavedhābhyām ayaḥśalākām niṣkāsya svadeśākṣabhāgapramāṇaparikalpitavedhayoḥ praveśayet | evam svaviṣayākṣapramāṇena avasthitaḥ golaḥ, tatra sarvam eva pradarśayet | atha khagolapramāṇam eva anyadvṛttam ubhayataḥ cakrārdhāntarakṛtavedham uttaraḥ nirgatāyaḥśalākāgram praveśayet | dvitīyavedham dakṣiṇataḥ nirgatāyaḥśalākāgram praveśayet | tatra tat niścalam nidhāya, tasya pūrvāparasvastikasampāte pūrvavat tiryagbhedena pūrvāparasvastikayoḥ
niścalam tat maṇḍalam nidadhyāt | tat unmaṇḍalam iti ācakṣate | sarvāṇi eva vṛttāni ṣaṣṭiśatatrayabhāgāṅkitāni kārayet |

anye punar samāyāmavanau khagolārdhapramāṇam avaṭam khātvā tatra yathā kṣitijamaṇḍalam upari bhavati tathā ardhanimagnam khagolam nidhāya darśayanti | evam ayam kāṣṭhamayaḥ golaḥ kriyate | kāṣṭhāsambhave paripakvālpasuṣiraślakṣṇavaṃśaśalākāvṛttaiḥ vā golaḥ kriyate | evam golam badhvā sarvam eva avaśeṣam śāstre vyākhyāyate |

[ bhagole apakramamaṇḍalam ]

atra āditaḥ eva tāvat apakramamaṇḍalam āha ã

meṣādeḥ kanyāntam samam udak apamaṇḍalārdham apayātam |
taulyādeḥ mīnāntam śeṣārdham dakṣiṇena eva || 1 ||

meṣādeḥ meṣasya ādiḥ meṣādiḥ, tasmāt meṣādeḥ, kanyāntam antam paryavasānam, kanyāyāḥ antam kanyāntam; meṣādeḥ ārabhya yāvat kanyāntam | samam tulyam | udak uttareṇa | apamaṇḍalārdham | apamaṇḍalasya apakramamaṇḍalasya ardham, apakramamaṇḍalārdham | apayātam tiryak vyavasthitam | taulyādeḥ taulinaḥ ādiḥ taulyādiḥ, tasmāt taulyādeḥ, mīnasya antam mīnāntam; taulyādeḥ ārabhya yāvat mīnāntam | śeṣārdham śeṣam ca tadardham
ca śeṣārdham, athavā śeṣasya jyotiścakrasya apamaṇḍalasaṃjñitasya ardham śeṣārdham | tat dakṣiṇena, dakṣiṇadigbhāgena tadardham | "eva"śabdaḥ āryāpūraṇārtahm pratipāditaḥ | athavā evam ardhamātram api paścārdhe pradarśayati, yathā uttareṇa samam apakramamaṇḍalam tiryak vyavasthitam, evam atra api dakṣiṇena tasya eva apakramamaṇḍalasya ardham tiryak eva avatiṣṭhate iti |
atra vinā api "sama"śabdena ṣaḍrāśipramāṇābhidhānāt udagdakṣiṇāpakramamaṇḍalārdhasamatvam gamyate, samagrahaṇam atiricyate | na atiricyate ã pratideśam akṣaviśeṣāt rāśīnām udayakālāḥ viṣamāḥ upalakṣyante, tena samaśabdāt ṛte viṣamapramāṇānām rāśīnām grahaṇam syāt, tataḥ ca akṣaviśeṣāt meṣādīnām apakramajyāḥ pratideśam bhinnapramāṇāḥ syuḥ | "sama"śabde punar kriyamāṇe tulyapramāṇarāśigrahaṇam siddham, yasmāt sarvaḥ eva
rāśiḥ jyotiścakradvādaśabhāgaḥ, sa ca triṃśattriṃśadbhāgapramāṇaḥ iti |evam apakramamaṇḍalam viṣuvataḥ uttareṇa meṣādeḥ kanyāntam tiryak avatiṣṭhate | tat eva tulyādeḥ mīnāntam dakṣiṇena viṣuvataḥ tathā eva avatiṣṭhate | katham idam anuktam gamyate viṣuvataḥ iti | na eṣaḥ doṣaḥ | udagdakṣiṇena iti b(r)uvan ācāryaḥ siddham eva viṣuvanmaṇḍalam pradarśayati | anyathā hi udagdakṣiṇena iti, etat anarthakam syāt | udagdakṣiṇaśabdau ca digvācinau, dik vyavasthā
apekṣayā bhavati | ataḥ pūrvam viṣuvanmaṇḍalam badhvā tataḥ apakramamaṇḍalam badhyate | sarvāṇi eva maṇḍalāni ṣaṣṭiśatatrayāṅkitāni kriyante, yasmāt ṣaṣṭiśatatrayāṃśam jyotiścakram || 1 ||

[ apakramamaṇḍalacāriṇaḥ ]

tasmin ca apakramamaṇḍale ke bhramanti iti āha ã

tārāgrahendupātāḥ bhramanti ajasram apamaṇḍale arkaḥ ca |
arkāt ca maṇḍalārdhe bhramati hi tasmin kṣiticchāyā || 2 ||

tārāgrahāḥ bhaumabudhabṛhaspatiśukraśanaiścarāḥ, tārāgrahendupātāḥ bhramanti ajasram avyavacchedena, apamaṇḍale apakramamaṇḍale, arkaḥ ca na kevalam ete tārāgrahendupātāḥ apamaṇḍale bhramanti, arkaḥ ca | tatra apamaṇḍale ajasram arkaḥ ca bhramati | arkāt ca maṇḍalārdhe arkāt punar maṇḍalārdhe ṣaḍrāśyantare, bhramati hi tasmin tatra maṇḍalārdhe, bhūcchāyā | yathā stambhādīnām pradīpavaśāt chāyā bhramati, evam bhuvaḥ api arkavaśāt,
na kevalam tārāgrahendupātāḥ iti |

pātānām apakramamaṇḍale gatiḥ uktā | tat kim idānīm arkāt maṇḍalārdhe bhūcchāyā bhramati iti ucyate | na ca bhūcchāyāvyatiriktaḥ pātaḥ asti candramasaḥ | na eṣaḥ doṣaḥ | sarveṣām eva tārāgrahāṇām ye pātāḥ te apakramamaṇḍale bhramanti | candramasaḥ punar pātaḥ arkāt maṇḍalārdhe apakramamaṇḍale bhramati iti etat eva artham | "arkāt ca maṇḍalārdhe bhramati hi tasmin kṣiticchāyā" iti kathayati | nanu ca budhādīnām ye pātāḥ te niścalāḥ teṣām
niścalānām katham apakramamaṇḍalagatiḥ ucyate ? na te niścalāḥ, "navarāṣaha gatvā aṃśakān prathamapātāḥ" [gītikāí, 9] iti atra "gatvā"-śabdena teṣām gatyupadeśāt |

"tārāgrahendupātāḥ" iti iyam āryā kim artham ārabhyate? tārāgrahādīnām gatiḥ apakramamaṇḍale vijñāyate | uktam ca "bhāpakramaḥ grahāṃśāḥ" [gītikāí, 8] iti sarve[ṣām gatimatā]m ete apakramabhāgāḥ iti | yadi ca gītikoktam api atra punar ucyate, tadā tarhi bahu atra abhidheyam iti | athavā raveḥ cakrārdhe bhūcchāyā bhramati iti etat pradarśayitavyam syāt, tat ca na pradeśāntarapradarśitatvāt | "bhūravivivaram vibhajet" [golaí, 39] iti atra pradīpacchāyopapatyā
bhūcchāyānayanam upadiśet | raveḥ cakrārdhe bhūcchāyā bhramati iti etat pradarśayati, yataḥ hi śaṅkaḥ ṛjusthitasya pradīpasya tat ṛjupravṛttacchāyā | tasmāt iyam āryā ārabdhavyā iti || 2 ||

[ vikṣepamaṇḍalacāriṇaḥ ]

grahāṇām vikṣepamaṇḍalapradarśanāya āha ã

apamaṇḍalasya candraḥ pātāt yāti uttareṇa dakṣiṇataḥ |
kujagurukoṇāḥ ca evam śīghroccena api budhaśukrau || 3 ||

apamaṇḍalasya | apamaṇḍalam apakramamaṇḍalam | apakramamaṇḍalasya candraḥ | apamaṇḍalasaṃbandhī candraḥ "apamaṇḍalasya candraḥ" iti ucyate | apamaṇḍalasaṃsthitaḥ vā candraḥ apamaṇḍalasya candraḥ, yathā ã kusūlasya vrīhayaḥ | athavā adhikaraṇārthā iyam ṣaṣṭhī, yataḥ hi ekaśatam ṣaṣṭhyarthāḥ, apamaṇḍale candraḥ iti etasmin arthe | sa apamaṇḍalavyavasthitaḥ candraḥ pātāt yāti gacchati | pātaśabdena candramasaḥ vikṣepāpakramamaṇḍalayoḥ saṃyogaḥ
abhidhīyate | tasya ca saṃyogasya pratikṣaṇam gatimattvāt, sā gatiḥ pātaśabdena abhidhīyate, upacārāt | ataḥ sa gatisaṃjñitaḥ pātaḥ yasmin rāśau yāvatithe bhāge vartate tasmin rāśau tāvatithe bhāge apakramamaṇḍalapramāṇam eva anyat maṇḍalam tasmin badhvā dvitīyam ardham cakrārdhāntare tathā eva badhnīyāt yathā tat apakramamaṇḍalāt uttareṇa avatiṣṭhate tasya [prathamam ardham], yathā dvitīyam ardham vā dakṣiṇena upalakṣyate | evam ca prathamapātāt
apakramamaṇḍalasya uttareṇa vikṣepamaṇḍalam, dvitīyapātāt ca dakṣiṇena, ubhayatra cakracaturbhāgāntare yathā ardhapañcamāḥ bhāgāḥ tasya ca apakramamaṇḍalasya antare bhavanti tathā badhnīyāt vikṣepamaṇḍalam | tasmin candramāḥ bhramati | viṣuvataḥ uttareṇa dakṣiṇena vā tat apakramamaṇḍalam | tasmāt apakramamaṇḍalāt uttareṇa dakṣiṇena vā vikṣepamaṇḍalam pradarśayet |

candrasya ca vikṣepamaṇḍalavyavasthitasya viṣuvataḥ ca antarānayane iyam yuktiḥ ã sphuṭacandramasaḥ bhujajyayā trairāśikam ã yadi vyāsārdhatulyayā bhujajyayā caturviṃśatyapakramabhāgajyā labhyate tataḥ candrabhujajyayā kā iti, apakramabhāgajyā labhyate | tataḥ pātāt apakramamaṇḍalavyavasthitaḥ candraḥ dakṣiṇena uttareṇa vā yāti iti uktavān | pātāvadhi parijñānāya sphuṭacandramasaḥ pātaḥ viśodhyate, tatra viśeṣasya yā jyā tayā trairāśikam ã yadi
vyāsārdhajyayā candravikṣepabhāgajyā labhyate anayā iṣṭajyayā kā iti, iṣṭavikṣepajyā labhyate | tayoḥ vikṣepāpakramajyayoḥ kāṣṭhīkṛtayoḥ tulyadikkayoḥ yogaḥ, yasmāt apakramamaṇḍalāt parataḥ candraḥ vartate | bhinnadikkayoḥ viśeṣaḥ, yasmāt ārāt apakramamaṇḍalā[t vikṣepamaṇḍalam] candraḥ ca | gole yathārtham pradarśayet | yogaviśleṣabhāgānām yā jyā tāvat antaram viṣuvataḥ candramasaḥ ca | jyāpramāṇena kāṣṭhapramāṇam uktam |

kujagurukoṇāḥ ca evam bhaumabṛhaspatiśanaiścarāḥ ca | yathā candraḥ svasmāt pātāt uttareṇa dakṣiṇena vā apakramamaṇḍalasthitaḥ yāti, evam eva kujagurukoṇāḥ | eteṣām vikṣepamaṇḍalāni vikṣepāpakramayogaviśeṣayuktayaḥ candravat pratipattavyāḥ | cakāraḥ etat eva artham samuccinoti |

śīghroccena api budhaśukrau | śīghrodbhūtena budhaśukrau pātāt vikṣepamaṇḍalayoḥ bhramataḥ | etayoḥ śīghroccau apakramamaṇḍale pātabhāgapramāṇagatī bhavataḥ | pātabhā[gāt tattatpradeśe] vikṣepamaṇḍale badhnīyāt | [evam tarhi] etayoḥ apakramaparijñānam api śīghroccāt eva | kutaḥ? apakramamaṇḍalāt pātāt vikṣepam bruvatā taduccayoḥ apakramamaṇḍalasthitiḥ pradarśitā bhavati, yataḥ apakramamaṇḍalasthitaḥ vikṣepamaṇḍale pravartate | [te]na
samyak idam avagamyate ã etayoḥ apakramam api śīghroccāt iti | kutaḥ vikṣepasya eva kevalasya? "śīghroccena api budhaśukrau" iti śīghroccāt pātapravṛttāt etayoḥ vikṣepaparijñānam ucyate, nāpamaparijñānam | ataḥ svataḥ e[va e]tayoḥ apakramānayanam śīghroccāt | evam api apakramamaṇḍalasthitau etau vikṣepamaṇḍale pratartate iti eta[t upapa]nnam eva | etat kutaḥ vikṣepaparijñānamātram eva etayoḥ? upāyāntareṇa vikṣiptam punar svataḥ eva apamaṇḍalāt pratiyakṣeṇa
upadiṣṭam, candravikṣepapradarśitam eva arthaviśeṣam sambhāvayati | sarveṣām eva vikṣepaḥ apakramamaṇḍalāt uttareṇa dakṣiṇena ca | [pātāt] cakracaturbhāgāntare yathā uktāḥ [vikṣe]pabhāgāḥ vikṣepāpakramamaṇḍalayoḥ antare yathā avatiṣṭhante tathā pradarśyante | "apamaṇḍalasya candraḥ pātāt yāti" iti etat api gītikāsu upapadiṣṭa[pātānusāreṇa ava]dheyam | śaśī vikṣepamaṇḍalasthitapātāt prabhṛti vikṣepamaṇḍale pravartate, iti etat anuktam na gamyate | "śīghroccena
api budhaśukrau" iti e[tat api] vaktavyam | ataḥ avaśyam etat āryāsūtram vaktavyam || 3 ||

[ grahāṇām kālāṃśāḥ ]

grahāṇām udayāstamayaparijñānāya ādityagrahāntarabhāgān āha ã

candraḥ aṃśaiḥ dvādaśabhiḥ avikṣiptaḥ arkāntarasthitaḥ dṛśyaḥ |
navabhiḥ bhṛguḥ bhṛgoḥ taiḥ dvyadhikaiḥ dvyadhikaiḥ yathā ślakṣṇāḥ ||4||

candraḥ aṃśaiḥ dvādaśabhiḥ | ayam aṃśaśabdaḥ sāmānyena vibhāgamātravācī | tena "sāmānyacodanāḥ ca viśeṣe avatiṣṭhante" iti aṃśaviśeṣeṣu avasthāpyante | viśeṣaḥ ca kālāṃśatā | ete kālavibhāgāḥ | te kālabhāgāḥ ucyante | "prāṇena eti kalām bham" [gītikāí, 6] iti uktam | tena ucchvāsaprāṇasya liptāsaṃjñātvam | tataḥ prāṇānām saptaśatasya viṃśatyadhikasya [720] dvādaśa bhāgāḥ, ghaṭikādvayam iti arthaḥ | yataḥ ghaṭikādvayasya prāṇāḥ saptaśatāni viṃśatyadhikāni
[720] | athavā sūryāt paścāt prāk vā kālena antaritaḥ grahaḥ yasmāt [dṛśyaḥ tasmāt] kālāṃśatvam | evam kālabhāgaiḥ dvādaśabhiḥ antaritaḥ candraḥ | avikṣiptaḥ, na vikṣiptaḥ avikṣiptaḥ | arkāntarasthitaḥ | arkāt antaram arkāntaram, tasmin arkāṃtare dvādaśakālāṃśa-pramāṇena avikṣiptaḥ vyavasthitaḥ, nabhasi vyapetābhratamasi lakṣyate |

yadā punar asau vikṣiptaḥ ghaṭikādvayāt ūnādhike kāle dṛśyate, yasmāt arkāt uttareṇa vikṣiptaḥ candraḥ golasya uttaronnatatvāt ūne api ghaṭikādvaye kāle dṛśyate, dakṣiṇavikṣiptaḥ ca unnatatvāt golasya dakṣiṇena ghaṭikādvayādhikakāle dṛśyate | tasmāt uktam avikṣiptaḥ iti | tasmāt vikṣepakarmakṛtvā etat antaram ālocyate |

navabhiḥ bhṛguḥ | tathā eva kālabhāgaiḥ navabhiḥ arkāntarasthitaḥ avikṣiptaḥ bhṛguḥ dṛśyate | navabhiḥ kālabhāgaiḥ vikṣiptasya vikṣepakarma candravat eva | bhṛgoḥ taiḥ | bhṛgoḥ śukrasya ye bhāgāḥ | navabhiḥ bhṛguḥ taiḥ dvyadhikaiḥ dvyadhikaiḥ iti etāvatā siddhe punar bhṛgugrahaṇam kurvan ācāryaḥ jñāpayati ã bhṛgoḥ iyam kāṣṭhabhāgāḥ nava iti, tebhyaḥ eva navabhyaḥ gurvādyantarabhāgapratipattiḥ | anyathā hi ayam bhṛguḥ ataḥ nyūneṣu api triṣu
caturṣu vā antaritaḥ vakrakāle udayāstamayau kurvan lakṣyate iti etat punar bhṛgugrahaṇam | taiḥ dvyadhikaiḥ dvyadhikaiḥ iti vīpsāgrahaṇam ca bhāgadvayāntaragrahaṇārtham | anyathā hi sarveṣām eva nava eva bhāgāḥ syuḥ |

yathā ślakṣṇāḥ | ete grahāḥ ślakṣṇāḥ parihīyamānaśarīrāḥ pratipāditāḥ tathā dvyadhikaiḥ dvyadhikaiḥ arkāntarasthitāḥ avikṣiptāḥ santaḥ dṛśyante | uktaḥ ca eṣām yathāślakṣṇakramaḥ ã

bhṛgugurubudhaśanibhaumāḥ śaśi-ṅa-ña-ṇa-na-māṃśākāḥ | [gītikāí, 7]

iti | bhṛgoḥ bhāgaiḥ dvyadhikaiḥ bṛhaspatiḥ dṛśyate ṣaḍbhāgonaghaṭikādvayena, taiḥ dvyadhikaiḥ bṛhaspateḥ trayodaśabhiḥ ṣaḍbhāgottaraghaṭikādvayena budhaḥ, budhabhāgaiḥ dvyadhikaiḥ śanaiścaraḥ sārdhena ghātikādvayena, śanaiścarabhāgaiḥ dvyadhikaiḥ bhaumaḥ ṣaḍbhāgonaghaṭikātrayeṇa, etāvadbhiḥ kālabhāgaiḥ antaritāḥ dṛśyante iti uktam | adarśanam punar eṣām katham avagamyate? kecit tāvat āhuḥ ã etāvadbhiḥ eva bhāgaiḥ | kutaḥ? tulyatā saṃhitāyām
| arkāntarasthitaḥ dṛśyaḥ adṛśyaḥ ca | katham etāvadbhiḥ eva bāgaiḥ dṛśyaḥ adṛśyaḥ ca? yadā arkāt niṣkrāmati grahaḥ tadā tāvadbhiḥ eva dṛśyate, yadā sa eva arkam praviśati tadā [tāvadbhi]ḥ eva antaritaḥ na dṛśyate | etat ca [na] ã yāvatā niṣkrāmataḥ praviśataḥ vā grahasya tulyam idam antaram, tena dṛśyena vā graheṇa bhavitavyam adṛśyena vā | sa tāvat iṣṭakālāṃśakaiḥ dṛśyaḥ eva upalabhyate | tasmāt tulyasaṃhitāvyākhyānam asat iti | katham tarhi? ucyate ã etāvadbhiḥ
eva bhāgaiḥ arkāntarasthitaḥ niṣkrāmat praviśat vā dṛśyate | ūnaiḥ ataḥ dṛśyate iti arthāt avagamyate, adhikaiḥ punar nitarām dṛśyate iti etat aśāstrajñaḥ api jānāti |

kālānayanam punar atra deśāntarākṣaviśeṣarāśyudayapramāṇaiḥ parikalpyate | tat yathā ã yadi triṃśatā svadeśarāśyudayakālaḥ labhyate tadā idānīm niṣpannārkagrahāntarabhāgaiḥ kaḥ iti, kālaḥ labhyate | sa yadi abhīṣṭagrahāntarakālena tulyaḥ tadā asau grahaḥ dṛśyate, ūne astam gataḥ, adhike nitarām dṛśyate | athavā svadeśarāśyudayena triṃśatā ca trairāśikam kṛtvā sarvarāśiṣu antarabhāgānayanam ã yadi rāśyudayakālena triṃśadbhāgāḥ labhyante
tadā iṣṭagrahāntarābhihitakālena kiyantaḥ iti sarvarāśiṣu antarabhāgāḥ labhyante | taiḥ vā sakṛtsiddhaiḥ eva antarabhāgaiḥ iṣṭadeśe grahasya darśanam vaktavyam | grahāṇām pūrvodayāstamayayoḥ idam karma | aparodayāstamayayoḥ tatsaptamarāśyudayakālena etat parikalpanam, yasmāt udayarāśivaśāt eva astam rāśayaḥ gacchanti || 4 ||

[ bhūgrahādīnām prakāśahetuḥ ]

dharitrīgrahanakṣatratārāṇām prakāśahetupradarśanāya āha ã

bhūgrahabhānām golārdhāni svacchāyayā vivarṇāni |
ardhāni yathāsāram sūryābhimukhāni dīpyante || 5 ||

bhūḥ pṛthivī | grahāḥ sūryādayaḥ | bhāni jyotīṃṣi nakṣatrāṇi | bhūḥ ca grahāḥ ca bhāni ca bhūgrahabhāni, teṣām bhūgrahabhānām | golārdhāni | dharitryādīnām śarīrāṇi golaśabdena ucyante | ataḥ teṣām golānām ardhāni golākāraśarīrārdhāni iti yāvat |

katham ete grahādayaḥ golākāraśarīrāṇi pratipadyante? bhuvam tāvat anye śakaṭākārām darpaṇavṛttākārām ca manyante | na etat evam | yathā golākārā bhūḥ pratipadyate tathā uttarataḥ vakṣyāmi | katham punar atra amī grahāḥ golākārāḥ pratipadyante? atha ca darpaṇavṛttākārau sūryācandramasau lakṣyete, evam anye api | anyat ca ã sthityardhādiparilekhanaprakriyā ca golākāraśarīreṣu na ghaṭate | na etat asti | ete grahādayaḥ golaśarīrāḥ api santaḥ
dūradeśavartitvāt darpaṇavṛttākārāḥ upalakṣyante | yā sthityardhādiparilekhanaprakriyā sā dṛgviṣayā, tasyāḥ dṛgviṣayatvāt yathādarśanagatāni eva bimbasaṃsthānāni aṅgīkṛtya ācāryeṇa uktam | athavā golākāreṣu api sthityardhādyupapattiḥ śakyate vaktum | yasmāt vikṣepādayaḥ bimbamadhyāt pravṛttāḥ tāvat jñātvā golakānām bimbārdham darpaṇavṛttākāraḥ iva yathā bhraman niṣpāditaḥ samudgataḥ tasyāḥ udaram darpaṇavṛttākāram eva upalakṣyate, tasmāt golākārāt
api sthityardhādyupapattisiddhiḥ ca | ataḥ paramārthataḥ eva golākārāḥ, anyathā hi candramasaḥ sitakṣayavṛddhī darpaṇavṛttākāre bimbe na saṃvadete | tasmāt golākāraśarīrāḥ ete | uktam ca ã

sūryaḥ agnimayaḥ golaḥ candraḥ ambumayaḥ svabhāvataḥ svacchaḥ | iti |

svacchāyayā vivarṇāni | svā cchāyā svacchāyā, tayā svacchāyayā ardhāni eṣām [vivarṇāni aprakāśātmakāni kṛṣṇāni iti arthaḥ, na tataḥ anyatkārāṇa]m asti vaivarṇyasya | yathā ghaṭasya ātapasthasya ekam pārśvam svacchāyayā eva vivarṇam, evam atra api | yā[ni ardhāni] prakāśante tāni sūryābhimukhāni | ardhāni | teṣām golānām ardhāni, yāvanti avaśiṣṭāni svacchāyāvaivarṇyāni vyatiriktāni | yathāsāram | alpānām alpāni, mahatām mahānti | sūryābhimukhāni,
ādityābhimukhāni | dīpyante cakāsanti |

[ candrasya sitabhāgaḥ ]

yadi ardhāni grahāṇām sūryābhimukhāni cakāsanti tadā kim iti candramasaḥ ardhabimbam sarvadā na cakāsti? cakāsti eva | kim iti na upalabhyate? ucyate ã amāvāsyāyām candramasaḥ upari ādityaḥ tadā tasya candramasaḥ upari yat bimbārdham tat aśeṣam avabhāsayati | candrasya amāvāsyopalakṣitoparibimbakendrāt yathā yathā paścāt ādityaḥ avalambate tathā tathā bimbakendram api aparataḥ avalambate | tat kendravaśāt candramasaḥ bimbārdham yāvat
eva amāvāsyopalakṣitam bimbaparidhyardhāvadheḥ avalambate tāvat candramasaḥ bimbam asmābhiḥ upalakṣyate | śeṣam uparisthitatvāt na upalakṣyate | sūryābhimukham api savitṛkarā[t chāditam api na dṛśyate] | tasmāt yāvat yāvat candramasaḥ bimbam savitṛbimbāt ślakṣṇam avalambate tāvān svacchaḥ candramasaḥ śuklaḥ upalakṣyate | tena ca amī jyotsnāvitānāvabhāsinaḥ candrakarāḥ | tena tarhi savitṛmarīcayaḥ tu sa[lila]maye svabhāvāt eva [svaccha]candrabimbe
sammūrcchitāḥ naiśam dhvāntam avadhvāṃsayanti, yathā darpaṇe jale vā divasakarāḥ sammūrcchitāḥ santaḥ gṛhāntargatam tamaḥ kṣapayanti |

[ candraśṛṅgonnatiḥ ]

anyat ca ã yaḥ yaḥ candrabimbapradeśāḥ savitṛmārge ṛjutvena vyavasthitaḥ sa eva śṛṅgonnatau upalabhyate, na itaraḥ | tathā ca tat jijñāsavaḥ karma kurvanti | tat yathā ã śuklapratipadādiṣu sūryārdhāstamayakālikau sūryācandramasau kṛtvā sūryonacandrotkramajyā gṛhyate | sā yasmāt pratidivasam upacīyamānā, candramasaḥ śuklam upacīyate | utkramajyā ca upacīyamānapramāṇā | tena tayā utkramajyayā trairāśikam ã yadi vyāsārdhatulyayā utkramajyayā
sphuṭacandrabimbārdham upalabhyate, tadā anayā utkramajyayā kiyat iti, tat kālasitamānam labhyate | śuklāṣṭamyāḥ parataḥ yā sitavṛddhiḥ sā kramajyāvaśāt upacīyamānā lakṣyate iti kramajyā gṛhyate | tāḥ kramajyāḥ pūrvopacitavyāsārdhajyāsu prakṣipya trairāśikam kriyate | athavā ã tābhiḥ eva kramajyābhiḥ candrabimbārdhena trairāśikam kṛtvā yat labdham candrabimbārdhe prakṣiptam sitamānam bhavati | śuklapratipadādiṣu yathā candramasaḥ sitamānam vardhate
tathā kṛṣṇapratipatprabhṛtibhyaḥ sitamānam utkrameṇa apacīyate | tena sūryācandramasoḥ viśeṣāt rāśiṣaṭkam apanīya tathā eva karma kriyate |

[ candrasya darśanakālaḥ ]

darśanakālaḥ hi yāvantam kālam candraḥ dṛśyate | yavatā kālena udeti tat ānayanopāyaḥ ã śuklapakṣe tāvat udayarāśivaśāt eva jyotiścakragatiḥ iti ataḥ yāvantaḥ sūryāt candrarāśibhāgāḥ tāvantaḥ eva udayāvadheḥ svadeśarāśyudayaprāṇāḥ parigṛhyante | tat yathā ã āstamayike savitari ṣaḍrāśayaḥ parikṣipyante sa sūryāt saptamaḥ rāśiḥ bhavati | tathā ca candramasi ṣaḍrāśayaḥ parikṣipya sūryagatarāśibhāgān triṃśatā viśodhayet śeṣam sūryasya āgatarāśibhāgaḥ
| tat ṣaḍrāśiyutasūryavartamānarāśyudayena saṅguṇayya triṃśatā vibhajet, labdham prāṇāḥ | tān ekataḥ vinyaset | sūryāgatarāśibhāgān ca ṣaḍrāśiyutasūrye prakṣipya tāvat svadeśarāśyudayaprāṇāḥ saṃkalanīyāḥ yāvat ṣaḍrāśiyutacandragatāḥ bhāgāḥ | tataḥ ṣaḍrāśiyutacandragatāḥ bhāgāḥ tat rāśyudayaprāṇaiḥ saṅguṇya triṃśatā vibhajet, labdham prāṇāḥ | tān pūrvasaṅkalitaprāṇān ca sarvān ekatra nyastaprāṇeṣu prakṣipya ṣaḍbhiḥ bhāgaḥ, labdham vighaṭikāḥ, ṣaṣṭyā
ghaṭikāḥ | evam ghaṭikādilakṣaṇaḥ darśanakālaḥ | tāvatā kālena sūryācandramasoḥ gativiśeṣaḥ asti iti aviśeṣakarma pravartate | tat yathā ã yadi ṣaṣṭyā ghaṭikābhiḥ sūryabhuktiḥ candrabhuktiḥ vā labhyate tataḥ anena darśanakālena te kiyatyau tayoḥ bhuktī iti | sūryabhuktilabdham ṣaḍrāśiyuktasūrye prakṣipet, candrabhuktilabdham api ṣaḍrāśiyutacandramasi prakṣipya tāvat idam kuryāt yāvat aviśeṣaḥ | tatra yaḥ aviśiṣṭaḥ kālaḥ sa darśanakālaḥ | tāvantam kālam śarvaryām
śaśī dṛśyate | yaḥ ca ṣaḍrāśiyuktaḥ candraḥ aviśiṣṭaḥ tasmāt cakrārdham apanayet tāvān candraḥ darśanakālaparisamāptau astam eti |

atha kaścit yadi kiyatā kālena a[na]stamite savitari candrodayaḥ bhaviṣyati iti etat jijñāsuḥ, idam karma kuryāt | tat yathā ã avikṛtāstamayakālādityabhāgebhyaḥ prabhṛti tāvat prāṇāḥ saṃkalanīyāḥ yāvat avikṛtaśītāṃśoḥ gatabhāgaprāṇāḥ | tān pūrvavat ghaṭikāḥ kṛtvā [dina]pramāṇaghaṭikābhyaḥ viśodhayet | tatra yaḥ śeṣaḥ sa divasaśeṣaḥ | tāvatā divasaśeṣeṇa tadā candrodayaḥ bhaviṣyati | atra api sūryācandramasoḥ aviśeṣakarma pravartate | tat yathā ã āsām
nāḍīnām yaḥ yaḥ bhogaḥ tena adhikau sūryācandramasau iti ataḥ tābhyām apanīya apanīya aviśeṣaḥ kriyate | aviśeṣitaḥ darśanakālaḥ tāvatā kālena divasaśeṣaḥ eva candrodayaḥ | yaḥ asau aviśiṣṭaḥ candraḥ tāvān tatra divasaśeṣodayakāle candraḥ |

athavā prathamānītadivasaśeṣacandrodayakālena candramasaḥ bhuktim saṅguṇayya ṣaṣṭyā vibhajet | labdham candrāt viśodhayet | sa tāvat divasaśeṣakālikaḥ candraḥ bhavati | tataḥ prathamānītadivasakālena udayalagnam kuryāt | tat udayalagnam tena divasaśeṣoditacandreṇa tulyam yadā, tadā divasaśeṣam candrodayakālaḥ | atha yadi tasmāt lagnāt ūnaḥ candraḥ tadā prathamataram uditaḥ iti | tayoḥ lagnacandrayoḥ antarālaprāṇān prathamānītadivasaśeṣakālāt
viśodhayet | teṣām ca prāṇānām yāvatī candrabhuktiḥ trairāśikena labhyate tāvatī prathamadivasaśeṣoditakālacandrāt viśodhyate tāvān candraḥ divasaśeṣoditaḥ, tāvān ca divasaśeṣakālaḥ | candraḥ ca yadā adhikaḥ tadā pūrvavat tadantaraprāṇān divasaśeṣakāle prakṣipet tāvatām prāṇānām candrabhogam candramasi prakṣipet, tāvat karma yāvat aviśeṣaḥ | athavā prathamāstamayikacandrāt eva antarotpannadivasaśeṣakālabhogaḥ candramasaḥ viśodhya tat kālalagnakrameṇa
aviśeṣakarma kriyate |

atha yadi udayalagnāt candraḥ adhikaḥ tadā [kiyan]nāḍyā abhyudeti candraḥ iti tadantaraprāṇān prathamānītadivasaśeṣe prakṣipet | tat bhuktim candramasi prakṣipet tāvat yāvat aviśeṣaḥ | evam udayalagnam candraḥ ca kṛtaḥ bhavati, divasaśeṣacandrodayakālaḥ ca | evam yāvat paurṇamāsī tāvat darśanakālānayanam | paurṇamāsyām punar tāvat eva antaraghaṭikāḥ yadi dinapramāṇaghaṭikābhyaḥ ūnāḥ bhaveyuḥ tadā anastamite āditye candrodayaḥ, yadi atiriktāḥ
tadā astaṃgate | ubhayatra api antarakālapramāṇena aviśeṣakarma anantarakarmavat eva | kṛṣṇapakṣapratipadādiṣu ca candrādityāntaraghaṭikābhyaḥ dinapramāṇaghaṭikāḥ viśodhya śeṣa[ghaṭikā]bhiḥ bhukiḥ trairāśikena sūryācandramasau sañcārya punar tayoḥ antaraghaṭikābhyaḥ dinapramāṇaghaṭikāḥ viśodhayet | śeṣaghaṭikābhiḥ candrādityau tadantarālaghaṭikāḥ iti ādyaviśeṣāntam karma kriyate, tatra aviśiṣṭena kālena [sūryāstamayāt paścāt candrodayaḥ | evam
eva aviśiṣṭena kālena] sūryodayāt prāk candrodayaḥ |

atha anastamite savitari kiyatā kālena candraḥ astam yāsyati iti etat jijñāsuḥ idam karma kuryāt | tat yathā ã sūryodayakālotpannam candramasam kṛtvā tatra rāśiṣaṭkam prakṣipet | [tataḥ] prāk candrodayaḥ [jñātavyaḥ] | atha audayikāt ādityāt ṣaḍrāśiyuktaniśākarāvadheḥ svadeśarāśyudayavidhānena yāvatyaḥ ghaṭikāḥ tāḥ aviśeṣyante | katham? tāsām trairāśikena yāvat candramasaḥ bhuktiḥ tām candramasi prakṣipet iti ataḥ punar api tasmāt ādityāt
ṣaḍrāśiyuktacandrāvadheḥ pūrvavat ghaṭikāḥ tāvat yāvat aviśeṣaḥ | tatra yāḥ aviśeṣitāḥ ghaṭikāḥ tāvatībhiḥ divase vyatītābhiḥ candraḥ astam eti | divasapramāṇāt viśodhya śeṣam dinaśeṣaghaṭikāḥ ca | atra yaḥ aviśiṣṭaḥ candraḥ sa tasmin kāle tāvān, yaḥ ca ṣaḍrāśiyuktaḥ candraḥ sa tasmin kāle udayalagnam iti |

[ candrasya yāmyottarapradeśaḥ ]

atha kaścit kiyatā kālena śuklāṣṭamyā parataḥ candraḥ gaganamadhyam avagāhate, kiyān vā tatra candraḥ iti jijñāsuḥ, idam karma kuryāt | atha tatkālāt parataḥ svadhiyā āsannau madhyalagnaniśākarau abhyūhya, tatra yadi madhyalagnaniśākarau tulyau syātām tadā tāvān candraḥ tāvatā eva kālena gaganamadhyam ārokṣyati | atha yadi adhikaḥ candraḥ tadā na adya api prāpnoti gaganamadhyam | tatra madhyalagnacandrāntarakālam svadhiyā abhyūhitakāle
prakṣipya madhyalagnacandrau kuryāt yāvat tulyau iti | atha madhyalagnāt ūnaḥ candraḥ tadā tadantarālakālam svadhiyā abhyūhita[kālāt viśodhya] madhyalagnacandrau tāvat kuryāt yāvat madhyalagnacandrau tulyau syātām | evam prasādhitagaganamadhyādhirūḍhāmṛtadīdhiteḥ apakramavikṣepākṣaiḥ madhyacchāyā prasādhyate |

[ candraśṛṅgonnatiparilekhanavidhiḥJ]

atha candrāgrācandraśaṅkvagrayoḥ tulyadikkayoḥ yogaḥ, bhinnadikkayoḥ viśeṣaḥ, tat yogaviśeṣatulyam iṣṭakāle [bāhu]ḥ candramasaḥ | sa ca antarālataḥ sūryāgrayā saha ekadikkam viśeṣyate, yataḥ arkāt eva uttareṇa dakṣiṇena vā candraḥ sādhyate, na viṣuvataḥ | vidikkayoḥ yojyate yasmāt yogaḥ arkacandrāntaram | etat chedyake gole vā pradarśyam | evam pariniṣṭhitapramāṇam bhujā sūryāt yāmya uttarāyatā prasāryate | candraśaṅkuḥ koṭiḥ | sa yadi sūryāt
uttareṇa candraḥ tadā bhujottarāgrataḥ pūrvāparāyatā prasāryate | yadā dakṣiṇena candraḥ sūryāt tadā tasyāḥ bhujāyāḥ dakṣiṇāgrataḥ pūrvāparāyatā | evam bhujakoṭī yathāgatapramāṇena vinyasya bhujākoṭimastakāvagāhī karṇaḥ dūranirgatāgraḥ prasārya koṭyagrakarṇasampāte kendram viracya candrabimbam ālikhet | tasya candrabimbaparidheḥ aparataḥ karṇānusāreṇa sitamānam nītvā bindum kuryāt | candrabimbakendrapūrvāpare karṇaḥ, tat matsyavidhānāt dakṣiṇottare
sādhye | dakṣiṇottararekhācandraparidhisampāte bindū kriyete | tataḥ tābhyām pūrvavihitabindunā ca tathā chedyakavidhānena tat bindutrayaśiraḥspṛgvṛttam ālikhet | tasya vṛttasya candrabimbaparidheḥ ca yat antaram tat candramasaḥ śuklaḥ | atha eva śrṅgonnatiḥ nabhasi upalakṣyate |

śuklāṣṭamyāḥ parataḥ astakālodayalagnāgrajyayā arkāgrāvat karma [kriyate] | candrodayalagnāntaraprāṇotpannaḥ śaṅkuḥ, koṭiḥ aparābhimukhī tathā eva prasāryate | tatra yathāgatam sitamānam candrabimbapramāṇāt viśodhyam śeṣam asitam bhavati | tatkarṇānusāreṇa candraparidhipūrvabhāgāt bimbāntare asitamānam nītvā bindum kuryāt | tena dakṣiṇottarabindubhyām ca pūrvavat bindutrayaśiraḥspṛgvṛttam ālikhet | tasya candrabimbaparidheḥ ca yat
antaram tat asitam | kṛṣṇapratipadādiṣu ca aparābhimukhaprasāritakoṭikarṇāgralikhitacandraparidhyaparabhāgāt karṇānusāreṇa asitam antaḥ pūrvavat vṛttam ālikhet | iṣṭakāle tu yathā pratyāsannāstodayalagnajyām arkāgrām parikalpya tatkālacandraśaṅkvagram āpādya iṣṭalagnacandrāntaraprāṇotpannaśaṅkukoṭyā candraḥ parilekhanīyaḥ | evam sarvatra kṣitijāt upari vyavasthitasya candrasya parilekhanaprakriyā |

[ gṛhapaṭalam vidārya śṛṅgonnatidarśanam ]

atha śaṅkubhujākoṭikarṇapramāṇaparikalpitayantrāgre gṛhapaṭalabimbāntare śiśiradīdhitigaṇitasitapramāṇaśṛṅgonnatiḥ pradṛśyate | tat yathā ã samyak prasiddhagṛhodare pūrvāpararekhātaḥ uttareṇa dakṣiṇena vā parikalpitāṅgulapramāṇam arkāgrāsūtram pūrvavat prasārya bindum kuryāt | saḥ arkabinduḥ | pūrvāpararekhāyāḥ eva dakṣiṇottarataḥ candrāgrataḥ śaṅkvagrayoḥ yogaviśeṣajyāṅgulatulyam sūtram yathā āgatadiśam prasārya bindum kuryāt
| sa śaśibinduḥ | arkendubindvoḥ antarāṅgulatulyā bhujā | tatkāla[candra]śaṅkutulyā koṭiḥ avalambakaḥ | tadanusāreṇa avalambakasthityā candrabimbānusāriṇyā gṛhapaṭalam vidārayet | tatra śaṅkvagrāyatadaṇḍaśirasi yathālikhitam tat chedyakasitaśṛṅgonnatim arkabindunyastadṛṣṭiḥ karṇānusāreṇa utkṣiptāvalambakāṅgulapramāṇamastakāsaktam śaśalakṣmāṇam paśyati | evam eva grahāḥ api gṛhodaravyavasthitaiḥ darśanīyāḥ iti |

[ ardhodite candre śṛṅgonnatikalpanā ]

kṣitijamaṇḍalākrāntārdhabimbasya candramasaḥ koṭeḥ abhāvāt na parilikhyate | tatra udayāstajyācandrāgre śṛṅgasya unnatiḥ parikalpyate | tat yathā ã yadi candrāgrā dakṣiṇena udayajyā uttareṇa tadā candramasaḥ uttaraśṛṅgam prāk pradṛśyate, yataḥ bhavṛttacandraḥ dakṣiṇena vyavasthitaḥ | bhavṛttacandrānusāreṇa ca sūryamarīcayaḥ candrabimbam karṇagatyā avagāhante | yadā punar candrāgrā uttareṇa udayajyā dakṣiṇena tadā candramasaḥ dakṣiṇaśṛṅgam
prāk pradṛśyate | yasmāt candramasaḥ dakṣiṇena bhavṛttaḥ sthitaḥ | bhavṛttānusāreṇa ca sūryamarīcayaḥ candrabimbam avagāhante | dakṣiṇena tulyadikkayoḥ viśeṣaḥ, candrāgrā yadā atiricyate tadā candramasaḥ uttaraśṛṅgam prāk pradṛśyate, anyathā dakṣiṇam | uttareṇa yadā candrāgrā atiricyate tadā dakṣiṇaśṛṅgam prāk pradṛśyate, anyathā uttaram | yadā punar viśeṣeṇa na kiñcit antaram tadā yugapat ubhayaśṛṅgadarśanam | yadā ca udayajyā candrāgre na bhavataḥ
tadā ca astamaye candramasaḥ astalagnajyayā candrāgrayā ca śṛṅgasya prāk paścāt vā astamayam parikalpanīyam |

[ candrasya sitāsitahetuḥ ]

evam candramasaḥ sitāsitaśṛṅgonnatidarśanakālādayaḥ savitṛvaśāt eva | evam ca nirukte paṭhyate ã

tasya ekau raśmiḥ candramasam prati dīpyate |

na hi tena upekṣitavyam | ādityataḥ asya dīptiḥ bhavati |

suṣumṇaḥ sūryaraśmicandramāḥ gandharvaḥ |

[vājasaneyasaṃhitā, aí 18, maṃí 40; taittirīyasaṃhitā, 3.4.7.1 ]

iti api ca nigamaḥ bhavati iti | tasmāt etena eva liṅgena candramārgāt upari sūryamārgaḥ iti, anyathā anupapatyā | pariśiṣṭāḥ ca tārāgrahāḥ sūryamārgāt upari dūreṇa vyavasthitāḥ | tena teṣām ārātsthitāni golārdhāni sarvadā sakalāni eva cakāsate | ūrdhvamukhāḥ sūryamarīcayaḥ sadā ārādbhāgam prakāśayanti iti | budhaśukrayoḥ ca pratyāsannavartitvāt sarvataḥ bimbam avagāhante arkamarīcayaḥ pradīpapratyāsannagolavat tena tayoḥ api asakalabimbatābhāvaḥ | yadi
evam astamite savitari katham ete grahādayaḥ cakāsate savitṛkarābhāvāt ? na eṣaḥ doṣaḥ | bhūmeḥ dūreṇa sūryamārgaḥ | tena uparimukhānām sūryamarīcīnām na vyavadhānāya bhūḥ vartate | yathā ghaṭasya upari adhaḥ dūreṇa avasthitasya pradīpasya ghaṭaḥ na vyavadhānakāraṇam | kṛṣṇapakṣapratipadādiṣu candramasaḥ bimbapūrvabhāgaḥ pratyāsannaḥ savituḥ iti tena tat śuklam upalabhyate | ratnānām ca ādityakarāḥ eva dīptikāraṇatvam prapadyate | tena tāni
api rātrau na prakāśātmakāni | uktam ca ratnaparīkṣāyām ã

bhānoḥ ca bhāsām anuvedhayogam āsādya raśmiprakareṇa dūram |
pārśvāṇi sarvāṇi anurañjayanti guṇaiḥ upetāḥ sphaṭik[ādayaḥ hi] ||

[yat] upākhyānādiṣu ratnāni eva dhvāntam dhvaṃsayanti iti śrūyate tat upākhyāna[m arthavādamātra]m eva |

anye punar anyathā manyante ã

svacchāyayā arkasāmīpyāt vikalendusamīkṣaṇam |

iti | svacchāyayā candraḥ śuklaḥ upalabhyate, tasya śuklasya candramasaḥ savitṛsannikarṣāt vaivarṇyam bhavati iti | kutaḥ etat? yadi svabhāvataḥ śuklasya candramasaḥ sūryasannikarṣāt vaivarṇyam syāt tadā śuklapratipadādiṣu candrasya aparabhāgaḥ vivarṇaḥ syāt sūryasannikarṣāt, na pūrvabhāgaḥ | tathā ca avāṅmukham candrabimbam upalakṣyate | tasmāt mithyājñānam eva etat yat saugataiḥ ucyate || 5 ||

[ bhūgolasaṃsthānam ]

bhādikakṣyābhūsaṃsthānapradarśanāya āha ã

vṛttabhapañjaramadhye kakṣyāpariveṣṭitaḥ khamadhyagataḥ |
mṛjjalaśikhivāyumayaḥ bhūgolaḥ sarvataḥ vṛttaḥ || 5 ||

bhāni jyotīṃṣi nakṣatrāṇi | teṣām bhānām pañjaraḥ bhapañjaraḥ | yasmāt [bhāni] samantataḥ viyati pañjarasthāni iva lakṣyante tataḥ anena darśanena etat uktam | vṛttaḥ ca asau bhapañjaraḥ ca vṛttabhapañjaraḥ | vṛttabhapañjaramadhyam, madhyam antaḥ, tasya vṛttabhapañjarasya | tatra vṛttabhapañjaramadhye | kakṣyāpariveṣṭitaḥ kakṣyābhiḥ grahāṇām pariveṣṭitaḥ kakṣyāpariveṣṭitaḥ | khamadhyagataḥ, kham ākāśam, tasya madhyam khamadhyam, khamadhyaṃgataḥ
khamadhyagataḥ, ākāśamadhyasthaḥ iti yāvat | katham ākāśamadhye nirālambanā bhūḥ avatiṣṭhate? [ucyate ã svabhāva]prādhānyāt; yathā salilāgnivāyavaḥ kledadahanapreraṇātmakāḥ, na teṣām anyaḥ asti kaścit kledadahanapreraṇaprayojakaḥ, evam iyam api bhūḥ dhāraṇātmikā, na ca dhāryamāṇātmikā | athavā patantī bhūḥ, "patatu adhaḥ" iti āha | atha kim idam adhaḥ nāma | yathā asmadīyānām pṛthivī adhaḥ, evam pṛthivyāḥ kim adhaḥ? "adhaḥ"-śabdaḥ ca digvācī,
diśaḥ ca vyavasthāpekṣayā bhavanti | yathā yatra vivasvān udeti sā prācī, yatra astam eti sā parā, yasyām adṛśyaḥ gacchati sā uttarā, śeṣā dakṣiṇā | āsām antarāleṣu eva vidiśaḥ | evam upari adhaḥ ca pṛthivī apekṣayā bhavataḥ | tena tasyāḥ pṛthivyāḥ na kiñcit upari, na adhaḥ, tasmāt patanābhāvaḥ bhuvaḥ | evam ca pṛthivyāḥ ardham pariveṣṭyā avasthitaḥ samudraḥ na patiti | patantyām ca bhuvi loṣṭaśilīmukhādayaḥ viyati kṣiptā na bhuvam āsādayeyuḥ | bhūḥ mandam
patati iti cet, sādhyate ca etat māyāvidbhiḥ ca, viyati khātakīlakaḥ anāśrayaḥ bhavet | atha anye manyante ã śeṣeṇa anyena [vā] bhūḥ dhriyate iti | tat uktam | śeṣādīnām api avaśyam ādhāraviśeṣaḥ kaścit kalpanīyaḥ, [taya anyaḥ ā]dhāraḥ syā[t tasya api anyaḥ] iti anavasthā | atha te svaśaktyā eva avatiṣṭhante iti cet, bhuvaḥ eva kasmāt sā śaktiḥ na parikalpyate | tasmāt jagataḥ dharmādharmāpekṣayā sarvabhūtadhātrī bhūḥ niścalā ākāśe tiṣṭhati | mṛjjalaśikhivāyumayaḥ
bhūgolaḥ, pratyakṣam yataḥ upalabhyate | sarvataḥ vṛttaḥ | mṛdādinā kāṣṭhādinā vā ayaḥśalākāyām madhye samavṛttavat avagantavyaḥ | asya bahiḥ candrādīnām kakṣyāḥ darśayitavyāḥ || 6 ||
[ bhūgolapṛṣṭhe prāṇinām sthitiḥ ]

bhūgolapradarśanāya āha ã

yadvat kadambapuṣpagranthiḥ pracitaḥ samantataḥ kusumaiḥ |
tadvat hi sarvasattvaiḥ jalajaiḥ sthalajaiḥ ca bhūgolaḥ || 7 ||

yadvat kadambapuṣpagranthiḥ [samantāt kesaraiḥ] pracitaḥ, vyāptaḥ iti arthaḥ, tathā ayam bhūgolaḥ samantāt jalajaiḥ sthalajaiḥ ca prāṇibhiḥ āvṛttaḥ | atha ye bhuvi vyavasthitāḥ prāṇinaḥ parvatādayaḥ teṣām katham avasthānam tat ucyate ã yatra yatra prāṇinaḥ gacchanti tatra tatra teṣām bhūḥ eva adhaḥ, viyat upari pratibhāti yathā asmākam || 7 ||

[ bhuvaḥ vṛddhyapacayau ]

bhūvṛddhyapacayajñānāya āha ã

brahmadivasena bhūmerupariṣṭāt yojanam bhavati vṛddhiḥ |
dinatulyayā ekarātryā mṛdupacitāyāḥ bhavati hāniḥ || 8 ||

tṛṇakāṣṭhabhasmādirūpeṇa vidyamānāyāḥ [bhuvaḥ] yojanavṛddhiḥ bhavati | ataḥ eva gṛhapādapataḍāgādikhāteṣu ghaṭapiṭakādi upari upari avayavāḥ labhyante |

dinatulyayā ekarātryā brahmadivasatulyayā rātryā | mṛdupacitāyāḥ bhavati hāniḥ | mṛdā upacitā mṛdupacitā, tasyāḥ mṛdupacitāyāḥ hāniḥ bhavati | kena punar kāraṇena yat upacitam buvaḥ tat parikṣīyate? brahmadivasāvasāne kila saṃvartakābhidhānaiḥ jaladharaiḥ vicchinnadhārābhimuktena payasā yat upacitam bhuvaḥ tat parikṣīyate || 8 ||

[ bhūpramāṇam ]

bhūbhramaṇavācakapūrvottarapakṣapratipādanāya āha ã

anulomagatiḥ nausthaḥ paśyati acalam vilomagam yadvat |
acalāni bhāni tadvat samapaścimagāni laṅkāyām || 9 ||

anulomagatiḥ nausthaḥ, kaścit anulomagatiḥ nausthaḥ, paśyati acalam, na calam vastugatyā api sthiram, vilomagam yathā paśyati saritsāgarobhayataṭasthitam vṛkṣadikam, [tathā eva] ca bhūmau prāṅmukham bhramatyām upari[sthitāḥ janāḥ] nabhasthitāni acalāni bhāni pratilomagāni aparagāni paśyanti | tathā hi laṅkāsthāḥ bhāni samapaścimagāni paśyanti | laṅkā upalakṣaṇamātram | evam anye api paśyanti | tasmāt iyam bhūḥ eva prāṅmukham bhramati
| niścalam jyotiścakram | bhūgatyā taduparisthitaḥ yaḥ bhacakrapradeśaḥ purastāt sa udayan iva ca lakṣyate, yaḥ tu madhye sa gaganamadhyasthitaḥ iva, yaḥ hi dūreṇa saḥ astam gacchan iva lakṣyate | anyathā hi niścalasya bhacakrasya udayāstāsambhavaḥ syāt |

idam asya ādarśanam | bhūmaṇḍale bhramati [sati] jagat jaladhinā āplāvet, bhūgolavegajanitaprabhañjanena ākṣiptāḥ taruśikharaprāsādādayaḥ viśīryeran | pakṣiṇaḥ api viyati utpatan na svanīḍam āsādayeyuḥ | tasmāt dharitrībhramaṇe na kiñcit liṅgam asti | tasmāt anyathā vyākhyeyam sūtram | yathā anulomagatiḥ nausthaḥ puruṣaḥ calavastūni vilomagam paśyati, evam bhāni calāni pravahānilākṣiptāni vegavaśāt laṅkāyām yāni vastūni tāni pratilomagāni
paśyanti; adhovyavasthitām bhuvam niścalām bhramantīm iva paśyanti | pratyakṣe api nakṣatrāṇi prāguditāni aparām diśam āsādayanti || 9 ||

[ bhūbhramaṇakāraṇam ]

bhramaṇakāraṇam āha ã

udayāstamayanimittam nityam pravaheṇa vāyunā kṣiptaḥ |
laṅkāsamapaścimagaḥ bhapañjaraḥ sagrahaḥ bhramati || 10 ||

udayaḥ ca astamayaḥ ca [udayāstamayau | tayoḥ ] udayāstamayayoḥ nimittam nityam pravaheṇa pravahasaṃjñitena vāyunā kṣiptaḥ bhapañjaraḥ, bhapañjaraḥ api nityagatiḥ eva, laṅkāyām samapaścimaḥ yaḥ dikpradeśaḥ sa laṅkāsamapaścimaḥ, tam gacchati iti laṅkāsamapaścimagaḥ, saha grahaiḥ vartate iti sagrahaḥ, bhramati kṣaṇam api na avatiṣṭhate |

yadi api grahāḥ prāṅmukham vrajanti tathā api bhapañjarāpekṣayā aparadiksaṅkramaṇam kurvanti, mahatā bhapañjaragatyā nīyamānāḥ lakṣyante, kulālacakrasthāḥ kīṭāḥ iva || 10 ||

[ meruvarṇanam ]

merupramāṇam āha ã
meruḥ yojanamātraḥ prabhākaraḥ himavatā parikṣiptaḥ |
nandanavanasya madhye ratnamayaḥ sarvataḥ vṛttaḥ || 11 ||

yojanam mātrā yasya sa yojanamātraḥ, pramāṇe mātranpratyayaḥ | prabhākaraḥ, prabhām karoti iti prabhākaraḥ | [himavatā parikṣiptaḥ], himavatā parvatena samantāt veṣṭitaḥ | [nandanavanasya madhye], nandanam vanam [devānām apsarogaṇaparivṛtānām] krīḍāsthānam, tasya madhye | ratnamayaḥ | ratnāni [suvarṇarajata]muktāpravālapadmarāgamarakataprabhṛtīni, taiḥ nirmitaḥ ratnamayaḥ | [sarvataḥ] samantāt | vṛttaḥ golakākāraḥ iti arthaḥ |

atha paurāṇikaiḥ lakṣayojanapramāṇaḥ meruḥ paṭhyate tat yuktirahitam | [laṅkātaḥ yāvat merumadhyam tāvat yojanasahasram api na asti, kutaḥ tat ekadeśe bhaviṣyati | atha bhūḥ eva mahāpramāṇā parikalpyate, tat ayuktam |] yat sapañcāśatsahasram yojanānām bhūvyāsāmanam akṣonnatiprasādhitam tat sopapattikam | grahodayāstamayamadhyāhnicchāyāvanatilambanādibhiḥ siddham utsṛjya kim anyat upalabhyate |

kim ca purāṇeṣu puṣkaradvīpasya uparigataḥ vivasvān madhyāhnam karoti iti paṭhyate | lakṣayojanānām kila jambūdvīpaḥ, [tataḥ dviguṇottarāḥ] samudrāḥ [dvīpāḥ ca] sapta, saptamaḥ ca puṣkaradvīpaḥ | tat anekaiḥ yojanasahasraiḥ antaraiḥ vyavasthitam | tatra yadi madhyāhnaḥ vivasvataḥ syāt asmākam uttaragolabhūtatvāt śaṅkoḥ chāyānāśaḥ [na] syāt | dṛśyate tacchāyānāśaḥ | tasmāt viṣuvati laṅkāmadhye savitā gacchati iti siddham | [viṣuvati laṅkāmadhye
na savitā gacchati iti taiḥ eva uktam | tat ca atidūratvāt na ghaṭate | yadi pataṅgavat utplutya gacchati tataḥ yujyate | tat ca aśakyam parikalpayitum, pratyakṣaviruddhatvāt |] tasmāt dhruvonnatyā [ānītam eva] bhuvaḥ pramāṇam siddham | tatra mahāpramāṇasya meroḥ avasthānam eva na asti |

[yadi kathañcit mahāpramāṇaḥ eva meruḥ avatiṣṭhate tadā sa kim asmābhiḥ na dṛśyate | ] dūratvāt meruḥ asmābhiḥ na dṛśyate, athavā niṣprabhatvāt tat na dṛśyate, na tarhi ratnamayaḥ | kim ca yadi mahāpramāṇaḥ meruḥ syāt meruśikharāntaritatvāt bhāvāt uttareṇa tārakāḥ na dṛśyeran | tasmāt tasya kanakagireḥ upariśikharapradeśe eva sarvaratnamayaḥ meruśabdena ucyate || 11 ||

[ merubaḍavāmukhayoḥ sthitī ]

kva bhūpradeśe meruḥ, kva vā baḍavāmukham iti āha ã

svaḥ merū sthalamadhye narakaḥ baḍavāmukham ca jalamadhye |
amaramarāḥ manyante parasparam adhaḥsthitāḥ niyatam || 12 ||

svaḥ svargopalakṣitaḥ, meruḥ ca, sthalamadhye | narakaḥ baḍavāmukham ca jalamadhye | amaramarāḥ amarāḥ devāḥ, marāḥ narakasthāḥ, te parasparam adhaḥsthāḥ manyante | yataḥ sarveṣām bhūḥ adhaḥ, ataḥ anyonyam adhaḥsthitāḥ manyante | yatra uttareṇa ayaḥśalākā bhuvam bhitvā nirgatā tatra pradeśe svargaḥ meruḥ, yatra dakṣiṇena nirgatā tatra narakaḥ baḍavāmukham ca || 12 ||

[ udayādivyavasthā ]

prakṛṣṭadeśāntaravyavasthitān deśān āha ã

udayaḥ yaḥ laṅkāyām saḥ astamayaḥ savituḥ eva siddhapure |
madhyāhnaḥ yamakoṭyām romakaviṣaye ardharātraḥ syāt || 13 ||

laṅkānivāsinām yaḥ udayaḥ sa eva siddhapuranivāsinām astamayaḥ, [yataḥ laṅkāpradeśāt adhaḥ vyavasthitam siddhapuram] | madhyāhnaḥ yamakoṭyām, yaḥ eva laṅkāpuranivāsinām udayaḥ sa eva yamakoṭinivāsinām madhyāhnaḥ, yataḥ laṅkāpradeśāt pūrvasyām bhūparidhicaturbhāge yamakoṭiḥ | yaḥ laṅkānivāsinām udayaḥ sa romakanivāsinām ardharātraḥ, yataḥ laṅkātaḥ aparabhāge bhūparidhicaturbhāge romakam | evam ete bhūcaturthabhāg[āntarāla]vyavasthitāḥ
sthalajalasandhivartinaḥ deśāḥ parasparam ahorātracaturbhāgakāladeśāntarapramāṇāḥ pradarśayitavyāḥ || 13 ||

[ samarekhāsthanagaryau ]

deśāntarapradarśanārtham āha ã

sthalajalamadhyāt laṅkā bhūkakṣyāyāḥ bhavet caturbhāge |
ujjayinī laṅkāyāḥ taccaturaṃśe samottarataḥ || 14 ||

sthalamadhyāt meroḥ ārabhya jalamadhyāt ca baḍavāmukhāt laṅkā bhūkakṣyāyāḥ caturthabhāge vyavasthitā | bhūparidhiḥ
3298
17
25, caturbhāgaḥ
824
67
100 | etāvati antare vyavasthitā | ujjayinī sthalajalasandhivartilaṅkāyāḥ samottare digbhāge vyavasthitā | taccaturaṃśe, tasya bhūcaturthabhāgasya caturthabhāge | bhūparidheḥ ṣoḍaśabhāgaḥ
206
67
400 | etāvati antare laṅkātaḥ ujjayinī |

laṅkojjayinīsamadakṣiṇottararekhāyām vātsyagulmacakorapuraprabhṛtīni sthānāni vyavasthitāni | ujjayinyāḥ uttareṇa daśapuramālavanagaracaṭṭaśivasthāneśvaraprabhṛtīni yāvat meruḥ iti |

sarve grahāḥ karaṇāgatāḥ bhūmadhyasamadakṣiṇottararekhāyām bhavanti | pūrvabhāgavyavasthitāḥ prathamataram eva ravim paśyanti, ataḥ deśāntaraphalam apanīyate | paścimabhāge [vyavasthitāḥ] cireṇa paśyanti, ataḥ tatra deśāntaraphalam kṣipyate | svadeśākṣasamarekhākṣavivarabhāgaiḥ trairāśikam ã yadi cakrāṃśakaiḥ bhūparidhiyojanāni labhyante
3298
17
25,
tadā akṣāṃśāvivarabhāgaiḥ kim iti, samadakṣiṇottararekhāntarālayojanāni bhavanti koṭyātmakāni | svadeśasthānataḥ tiryagvyavasthitojjayinyādisthānam | tasya antarālayojanāni lokāt avagatāni karṇaḥ | karṇakoṭivargaviśeṣamūlam bhujayojanāni | tataḥ yadi vyāsārdhatulyāvalaṃbake[na bhūparidhiḥ tadā iṣṭāvalaṃbakena kā iti, spaṣṭabhūparidhiḥ | punar yadi] spaṣṭabhūparidhinā grahabhuktiḥ labhyate deśāntarayojanaiḥ kā bhuktiḥ iti deśāntarphalam labhyate | pūrvavat
dhanam ṛṇam iti || 14 ||

[ bhagolasya dṛśyādṛśyabhāgau ]

bhagoladṛśyādṛśyajñāpanāya āha ã

bhūvyāsārdhena ūnam dṛśyam deśāt samāt bhagolārdham |
ardham bhūmicchannam bhūvyāsārdhādhikam ca eva || 15 ||

bhuvaḥ vyāsaḥ bhūvyāsaḥ tasya ardham bhūvyāsārdham, 525 | tena ūnam bhagolārdham dṛśyam upalabhyate | kasmāt? samāt deśāt | anantaritaḥ samaḥ, mahādridrumādyunnatapadārtharahitaḥ deśaḥ samaḥ iti | ardham bhūmicchannam na dṛśyate bhūvyāsārdhena adhikam adṛśyam |

etat jijñāsuḥ bhūgolapṛṣṭhāvagāhi sūtram prasārya pūrvakṣitije aparakṣitije [ca] badhnīyāt | bhūpṛṣṭhasthitasya draṣṭuḥ prasāritasūtrānusāriṇī dṛṣṭiḥ yāti | tatra [pūrva]pradeśe jyotīṃṣi ardhoditāni paśyati, paścāt ardhāstamitāni [paścati] | evam bhūvyāsārdhena ūnam [golārdham] golasūtrāntarālasthitam dṛśyam | yat etat adṛśyam golārdham golasūtrāntarālam tat bhūvyāsārdhādhikam | etat samāyām bhuvi | yaḥ punar draṣṭā tuṃgaśailamastake bhavati tat
śailapramāṇādhikam tasya adṛśyam bhavati | vidyādharādayaḥ viyati dūre sthitāḥ prabhūtam jyotiścakram paśyanti, [yasmāt] upari dūrasthitasya nirvirodhaprasāraṇā dṛṣṭiḥ bhavati | atidūre sthitaḥ brahmā sarvadā vivasvantam paśyati |

[bhūpṛṣṭhavyavasthitānām bhūvyāsārdhonabhapañjarārdhadarśinām svāt pramāṇāt satatam divasaḥ hīyate, niśā vardhate | tadartham] trairāśikam ã yadi ravikakṣyāyām ṣaṣṭiḥ nāḍyaḥ labhyante tadā bhūvyāsārdhayojanaiḥ 525 kiyatyaḥ | labdhena dviguṇena sarvadā hīnaḥ divasaḥ adhikā rātriḥ || 15 ||

[ meruvaḍavāmukhasthānām bhagolabhramaṇadarśanam ]

merubaḍavāmukhanivāsinām darśanārtham āha ã

devāḥ paśyanti bhagolārdham udaṅ merusaṃsthitāḥ savyam |
ardham tu apasavyagatam dakṣiṇabaḍavāmukhe pretāḥ || 16 ||

[ udaṅ merusthitāḥ devāḥ bhagolasya uttaram] ardham savyam pradakṣiṇagatim paśyanti | dvitīyam ardham dakṣiṇam jyotiścakrasya apasavyam apradakṣiṇagatim baḍavāmukha[sthitāḥ] pretāḥ paśyanti | [sthalajalasandhau sthitvā etat ācāryaḥ pratipādayati | tat apekṣayā hi merubaḍavāmukhayoḥ uttaradakṣiṇatvam | na merubaḍavāmukhasthānām diṅniyamaḥ asti |] sūryagatyapekṣayā prācyādivyavahāraḥ | yatra vivasvān udeti sā prācī, [yatra astameti sā pratīcī]
| [na tathā merubaḍavāmukhasthānām api, paritaḥ sarvatra raveḥ udayāstamayasambhavāt |]

deśāntaravyavadhānāt anyathā bhacakrārdhadarśanam bhavati | kaścit puruṣaḥ uttareṇa gataḥ deśāntaram eti tathātve dhruvam upari ārohitam paśyati, krameṇa merum prāptasya upari dhruvaḥ bhavati | meroḥ uttareṇa dakṣiṇena dhruvaḥ avalambate | etat uttarāyaḥśalākāgrasvastikam upari nidhāya dakṣiṇāyaḥśalākāgrasvastikam ca adhomukham nidhāya darśayet | tathā laṅkāsthasya yaḥ viṣuvat mārgapradeśaḥ pūrvāparaḥ pratibhāsate sa merusthānām kṣitijāsaktaḥ
| evam baḍavāmukhasthānām api cakravat bhāskaraḥ pratibhāsate || 16 ||

[ devāsurapitṛnarāṇām dinapramāṇam ]

merubaḍavāmukhasthāḥ kiyantam kālam ravim paśyanti iti āha ã

ravivarṣārdham devāḥ paśyanti uditam ravim tathā pretāḥ |
śaśimāsārdham pitaraḥ śaśigāḥ, kudinārdham iha manujāḥ || 17 ||

devāḥ merunivāsinaḥ meṣādiṣu ṣaṭsu rāśiṣu samudgatam sūryam ravivarṣārdham paśyanti ṣaṇmāsān yāvat iti arthaḥ, pradakṣiṇam cakravat bhramantam kṣitijāsaktam krameṇa caturviṃśatikrāntibhāgān yāvat parityaktakṣitijam paśyanti | evam pretāḥ api ravivarṣārdham eva sakṛt udgatam sūryam paśyanti dakṣiṇagole ṣaṭsu rāśiṣu |

śaśimāsārdham pitaraḥ śaśigāḥ, śaśinam gacchanti iti śaśigāḥ, candralokanivāsinaḥ pitaraḥ śaśinaḥ māsārdham pañcadaśatithayaḥ etāvantam kālam paśyanti | pitṝṇām amāvāsyāyām upari savitā bhavati | [tat] teṣām aharmadhyam | tataḥ yathā yathā savitā pratipadādiṣu parataḥ avalambate tathā tathā pitṝṇām madhyāhnottarabhāgaḥ, rāśitrayāntaritaḥ astam eti, astamitaḥ pakṣeṇa rāśiṣaḍantaritaḥ prācyām udeti | ataḥ teṣām pakṣaḥ ahaḥ, pakṣaḥ rātriḥ iti
| kudinārdham iha manujāḥ | kudinam bhūdinam ravyudayāt ravyudayam yāvat, tadardham iha manujāḥ paśyanti | sarvam yathāvat sthitam gole pradarśayet iti || 17 ||

[ khagole kṣitijamaṇḍalam ]

khagole kṣitijamaṇḍalapradarśanāya āha ã

pūrvāparam adhaūrdhvam maṇḍalam atha dakṣiṇottaram ca eva |
kṣitijam samapārśvastham bhānām yatra udayāstamayau || 18 ||

pūrvāparamaṇḍalam tat iha khagolapramāṇam | sa eva ūrdhvam uparyadhovagāhi sarvabhapañjarāṇām | tathā dakṣiṇottaram anyat maṇḍalam tāvatpramāṇam, dakṣiṇottarāvagāhi yāmya uttaramaṇḍalam upari adhaḥ ca janitasvastikam | kṣitijam samapārśvastham tathā anyat maṇḍalam tāvat eva | samapārśvāvagāhi parikaravat dikcatuṣṭayajanitasvastikam kṣitija iti ucyate | bhānām yatra udayāstamayau | yatra maṇḍale bhānām udayāstamayau lakṣyete | harijam
iti kaiścit ucyate | ayam khagolaḥ sarvabhapañjarāṇām bahiḥ avatiṣṭhate || 18 ||

[ unmaṇḍalam ]

unmaṇḍalapradarśanāya āha ã

pūrvāparadiglagnam kṣitijāt akṣāgrayoḥ ca lagnam yat |
unmaṇḍalam bhavet tat kṣayavṛddhī yatra divasaniśoḥ || 19 ||

dakṣiṇottarakṣitijasvastikāt yāmya uttaramaṇḍale svadeśākṣabhāgatulye antare vedhe kṛtvā lohaśalākāgre praveśya golam nidadhyāt | tataḥ unmaṇḍalam darśayet | pūrvāparadiglagnam pūrvāparayoḥ diśoḥ lagnam | kṣitijāt akṣāgrayoḥ ca lagnam yat | dakṣiṇottarakṣitijasvastikayoḥ upari adhaḥ svadeśākṣabhāgatulye antare lagnam kārayet | tat unmaṇḍalam | udayamaṇḍalam unmaṇḍalam | yatra maṇḍale divasasya rātreḥ ca kṣayavṛddhī lakṣyete |

viṣuvati unmaṇḍalakṣitijayoḥ ekatvāt divasaniśoḥ kṣayavṛddhī na staḥ | viṣuvataḥ uttareṇa unmaṇḍalam upari kṣitijam adhaḥ avatiṣṭhate | tasmāt uttaragole aprāpte eva unmaṇḍalam [savitā] caradalaghaṭikāpramāṇena udeti | paścāt unmaṇḍalam atikrāntaḥ astam eti | ataḥ divasaḥ uttaragole vardhate | dakṣiṇagole unmaṇḍalam atikrāntaḥ kṣitijāt udeti | aprāptaḥ eva astameti | ataḥ dakṣiṇagole rātriḥ upacīyate | ataḥ tattulyā divasaniśoḥ kṣayavṛddhī | tadartham
trairāśikam ã yadi ṣaṣṭyā grahabhuktiḥ labhyate, tadā caradalaghaṭikābhiḥ kiyatī iti | labdham uttaragole ravau udaye viśodhayet | yāmye viparītam | evam uttaradiśi vyavasthitānām krameṇa divasaniśoḥ mahatyau kṣayavṛddhī bhavataḥ | yatra deśe raviḥ mithunāntasthaḥ na astam eti, ṣaṣṭiḥ nāḍyaḥ divasaḥ, tatra triṃśadghaṭikāḥ caram, pañcadaśaghaṭikāḥ carārdham | tasya kāṣṭhasya jyā carajyā | tayā viparītakarmaṇā kṣitijyā ānīyate ã yadi vyāsārdhasya iyam [vyāsārdhatulyā]
carajyā tadā mithunāntasvāhorātrārdhasya kā iti mithunāntasvāhorātrārdhatulyā kṣitijyā labhyate | tasyāḥ kṣitijyāyāḥ mithunāntāpakramajyāyāḥ ca vargayuteḥ mūlam arkāgrā trijyātulyā | tena tatra deśe yāmya uttare kṣitijāt upari krameṇa [sama]maṇḍalam avagāhya khamadhyāt dakṣiṇena dvicatvāriṃśadbhāge [yāmya uttaram atikramya] tataḥ prathamodaye punar kṣitijam āpnoti ca eva | tatra ṣaṣtiḥ nāḍyaḥ divasaḥ upalakṣyate | svārkāgrataḥ [kṣitijyā | tadartham trairāśikam]
ã arkāgrayā iṣṭatulyayā kṣitijyā labhyate vyāsārdhena kim iti | guṇakabhājakayoḥ tulyatvāt naṣṭayoḥ kṣitijyāpramāṇā akṣajyā bhavati | tat katham? akṣaḥ ṣaṭṣaṣṭibhāgāḥ | tatra deśe vyabhicārāt grahagatiḥ | uttareṇa tasmāt iyam vyavasthā na asti iti || 19 ||

[ khagolāpekṣayā draṣṭuḥ sthitiḥ ]

prācyādivyavasthāpratipādanāya āha ã

pūrvāparadigrekhā adhaḥ ca ūrdhvā dakṣiṇottarasthā ca |
etāsām sampātaḥ draṣṭā yasmin bhavet deśe || 20 ||

pūrvāpararekhā, adhaḥ ca ūrdhvā ca yā rekhā, dakṣiṇottarasthā ca | ca[kāraḥ] samuccaye | etāsām rekhāṇām sampātaḥ ekatra yogaḥ, yasmin deśe draṣṭā tatra tatra tāsām sampātaḥ |

tasmāt draṣṭṛvaśāt digvyavasthā | yatra draṣṭā ravim udgacchan paśyati sā prācī, yatra [raviḥ] madhyāhnam karoti sā dakṣiṇā, yatra astam eti sā parā, yatra ardharātram karoti sā uttarā | sarveṣām uttaraḥ meruḥ | laṅkānivāsinām yadā madhyāhne raviḥ bhavati romakanivāsinām udeti | tatra laṅkāpradeśe teṣām prācī | tadapekṣayā svasthānāt uttaraḥ meruḥ pratibhāsate | yadā romake madhyāhnaḥ tadā siddhapuranivāsinām udayaḥ [tatra romakapradeśe
teṣām prācī] | tadapekṣayā teṣām svasthānāt uttaraḥ meruḥ | evam yamakoṭyām api |

bhūmau yāvattāvatpramāṇam vṛttam ālikhya pūrvāhṇe [aparāhṇe ca] chāyām lakṣayet | yatra pradeśe śaṅkucchāyā vṛttam praviśati sā paścimā | yatra niryāti sā prācī | tadagrayoḥ matsyam utpādya tanmukhapucchaspṛksūtram prasārayet | sā dakṣiṇottarā dig bhavati | athavā tricchāyāgramatsyadvayamukhapucchaspṛksūtradvayasampātaḥ uttarā dakṣiṇā ca | [athavā dik] prasādhanīyā citrāsvātyoḥ || 20 ||

[ dṛṅmaṇḍalam dṛkkṣepamaṇḍalam ca ]

[ dṛṅmaṇḍaladṛkkṣepamaṇḍalasvarūpam āha ã]

ūrdhvam adhastāt draṣṭuḥ jñeyam dṛṅmaṇḍalam grahābhimukham |
dṛkkṣepamaṇḍalam api prāglagnam syāt trirāśyūnam || 21 ||

dṛṅmaṇḍalam [draṣṭuḥ ūrdhvam adhastāt] grahābhimukham [bhavati] | yatra draṣṭā bhavati tatra asya madhyam, yatra grahaḥ tatra asya paridhiḥ, yāvān dṛggrahayoḥ antaram tāvatā viṣkambhārdhena dṛṅmaṇḍalam pradṛśyam | tat eva madhyāhnasthite grahe dṛkkṣepamaṇḍalam bhavati | dṛkkṣepamaṇḍalam api | samamaṇḍalamadhyāt dakṣiṇena uttareṇa vā yatra grahābhimukham dṛṣṭeḥ kṣepaḥ tatra yaḥ mahāpramāṇakakṣyaḥ grahaḥ sa stokataram kṣipyate,
alpapramāṇakakṣyaḥ bahutaram kṣipyate iti | etat madhyāhne dṛgjyāpramāṇavyāsārdhena samamaṇḍalamadhyāt badhnīyāt | asya ānayanopāyaḥ ã prāglagnam syāt trirāśyūnam | parvakālaghaṭikāḥ pūrvāhṇe dinārdhāt śodhayet | śeṣaprāṇān trairāśikānītaravibhuktalaṅkodayaprāṇaiḥ ūnīkuryāt | śeṣebhyaḥ yāvat laṅkodayaprāṇāḥ śudhyanti tāvat śodhyāḥ | tānvantaḥ eva rāśayaḥ viśodhyante | śeṣaprāṇān triṃśatā guṇayet, aśuddhalaṅkodayena vibhajet, labdham bhāgādi
pūrvaviśodhitaiḥ eva śodhayet | pūrvāhṇe madhyalagnam bhavati | aparāhṇe adhikatvāt raveḥ yāvantaḥ laṅkodayāḥ viśudhyanti tāvantaḥ prakṣipya lagnam kriyate | ācāryeṇa sthūlaprakṛtyā iṣṭaghaṭikābhiḥ pūrvalagnam lagnavidhinā kṛtvā trirāśyūnam kriyate, madhyalagnam bhavati iti | rāśayaḥ laṅkodayaiḥ madhyam avagāhante iti laṅkodayaiḥ yat madhyalagnam tat sūkṣmam iti | tasya apakramakāṣṭham svadeśākṣabhāgayutam samadiśoḥ bhinnadiśoḥ viśuddham
khamadhyaravikakṣyāntarālam bhavati | tasya jīvā madhyajyā iti ucyate | candrasya apakramakāṣṭham vikṣepayutam viyutam kriyate | yataḥ vimaṇḍale candraḥ tataḥ akṣabhāgayutaviyutasya jyā candramadhyajyā bhavati | anayā atra madhyajyā vyākhyātā || 21 ||

[ svayaṃvahagolayantram ]

svayaṃvahagolayantrapratipādanāya āha ã

kāṣṭhamayam samavṛttam samantataḥ samagurum laghum golam |
pāratatailajalaiḥ tam bhramayet svadhiyā ca kālasamam || 22 ||

kāṣṭhaiḥ nirmitam kāṣṭhamayam śrīparṇyādibhiḥ pūrvavat | samavṛttam | sarveṣu pradeśeṣu [samam], na hīnādhikam iti | samagurum | samantataḥ samā gurutā kāryā | yadi atimātraguruḥ bhavati pāṣāṇavat niścalaḥ syāt, [mahatā kālena bhramati iti ataḥ] samavṛttam samagurum | laghum atra api samaśabdaḥ prayoktavyaḥ | etat guṇaviśiṣṭam golam katham bhramayet? pāratatailajalaiḥ iti | svadhiyā ca svakīyaprajñayā ca tam bhramayet | kālasamam kālena
samam kālasamam | kālasamam ahorātrasamam yathā bhramati tathā bhramayet | tat yathā ã ṣaṣṭighaṭikāṅkitasvāhorātramaṇḍale kanyātulāsandhipradeśe kīlakam īṣat unnatam ekam kārayet | siddhapūrvāparadakṣiṇottarasthāne jalapātram ekam sthāpayet | pātram ca samam vattam dīrgham [tala]madhyanihitasūkṣmacchidram ghaṭikāṣaṣṭyā jalapūrṇam yathā riktam bhavati tathā svadhiyā prasādhya tataḥ karma kriyate | yāvat pātrāt udakam sravati tāvat gurutvāt
alābuḥ jalavaśāt adhogacchan golam ākarṣati | evam sakṛt yuktaḥ golaḥ paramārthabhagolavat ahorātre bhramati | prathamam tāmrakīlake pāśakasūtrasya ekam agram badhvā golayantram adhastāt prabhṛti pariveṣṭya tatra eva pradeśe sūtram prāpayet iti kramaḥ || 22 ||

[ akṣakṣetram ]

viṣuvat jyāpradeśapratipādanāya āha ã

dṛggolārdhakapāle jyārdhena vikalpayet bhagolārdham |
viṣujjīvākṣabhujā tasyāḥ tu avalambakaḥ koṭiḥ || 23 ||

dṛggolārdham ghaṭakapālavat avasthitatvāt dṛggolārdhakapālam | bhagolārdham eva kevalam dṛśyate | yena vyavahāraḥ dṛśyaḥ | bhagolārdham jātau ekavacanam | jyārdhena vikalpayet | bhūmau vṛttam ālikhya pūrvāparadakṣiṇottaradikcihnitam kṛtvā ekaikasmin caturthabhāge rāśitrayam aṅkayet | punar ekaikaḥ rāśiḥ aṣṭadhā vibhajet | tatra sūtrāṇi prasārayitavyāni | tāni jyāsūtrāṇi | tadardhāni jyārdhāni | athavā anyaḥ vikalpakramaḥ | viṣuvajjīvākṣabhujā
| samamaṇḍalasya viṣuvataḥ uttareṇa akṣatulyāntare avasthitatvāt akṣaḥ iti ucyate | tasya akṣakāṣṭhasya bhujā, akṣajyā viṣuvajjyā iti paryāyāḥ | vyāsārdham karṇaḥ | bhujākarṇakṛtiviśeṣamūlam avalambakaḥ | sā koṭiḥ iti | etat gole pradarśayet | samamaṇḍalamadhyāt dakṣiṇena ākṣajyātulye antare sūtrasya ekam agram badhvā graham prāpayet | saḥ avalambakaḥ | bhujākoṭivargayogasya mūlam karṇaḥ vyāsārdham iti | evam anyatra api dṛggolārdhe kalpitajyārdheṣu
bhujākoṭikarṇavyavasthā kalpanīyā || 23 ||

[ svāhorātrārdhaviṣkambhaḥ ]

apakramādibhiḥ bhujādikalpanām āha ã

iṣṭāpakramavargam vyāsārdhakṛteḥ viśodhya yat mūlam |
viṣuvadudagdakṣiṇataḥ tat ahorātrārdhaviṣkambhaḥ || 24 ||

sūryasya iṣṭāpakramajyāyāḥ candrasya iṣṭāpakramajyāyāḥ ca yaḥ vargaḥ sa iṣṭāpakramavargaḥ | tam vyāsārdhakṛteḥ viśodhya [śeṣasya] yat mūlam tat viṣuvataḥ uttareṇa dakṣiṇena vā ahorātrasya viṣkambhaḥ bhavati | krāntijyā bhujā | vyāsārdham karṇaḥ | tayoḥ yat vargaviśeṣamūlam tat svāhorātrārdhaviṣkambhaḥ | pūrvavidhinā tat uttaragole uttareṇa, dakṣiṇagole dakṣiṇena pradarśayet || 24 ||

[ meṣādīnām laṅkodayāḥ ]

laṅkodayaprāṇānayanam āha ã

iṣṭajyāguṇitam ahorātravyāsārdham eva kāṣṭhāntyam |
svāhorātrārdhahṛtam phalam ajāt laṅkodayaprāgjyāḥ || 25 ||

iṣṭajyā iti meṣavṛṣamithunāntajyāḥ gṛhyante | etābhiḥ guṇitam ahorātravyāsārdham svāhorātrārdhaviṣkambhaḥ iti arthaḥ | kāṣṭhasya antaḥ kāṣṭhāntaḥ, tatra bhavam kāṣṭhāntyam | navatiḥ bhāgāḥ yasmin [kāṣṭhe tasya ante bhavam] yat svahorātrārdham tat eva [iṣṭa]jyābhiḥ guṇitam svahorātrārdhahṛtam svakīyasvakīyāhorātrārdhahṛtam phalam iṣṭalaṅkodayaprāgjyāḥ | ajāt meṣāt prabhṛti kāṣṭham bhavati iti kāṣṭhīkriyate | [mithunānta]prāgjyākāṣṭhāt
vṛṣāntaprāgjyākāṣṭham viśodhayet | śeṣam mithunasya laṅkodayaprāṇāḥ | [evam] vṛṣāntaprāgjyākāṣṭhāt [meṣāntaprāgjyākāṣṭham viśodhayet | śeṣam vṛṣabhasya laṅkodayaprāṇāḥ] | svarūpataḥ eva meṣa[laṅko]dayaprāṇāḥ bhavanti || 25 ||

[ kṣitijyā ]

dinaniśoḥ kṣayavṛddhipratipādanāya āha ã

iṣṭāpakramaguṇitām akṣajyām lambakena hṛtvā yā |
svāhorātre kṣitijā kṣayavṛddhijyā dinaniśoḥ sā || 26 ||

iṣṭāpakrameṇa guṇitām iṣṭāpakramaguṇitām | [iṣṭāpakramaguṇitām] akṣajyām lambakena hṛtvā phalam svāhorātramaṇḍale kṣitijyā bhavati | tatra iṣṭāpakramajyā koṭiḥ, kṣitijyā bhujā, tadvargayutimūlam karṇaḥ arkāgrā bhavati iti | pūrvāparasvastikayoḥ arkāgrayoḥ sūtram badhvā bhujakoṭivāsanā pradarśyā | kṣitijonmaṇḍalayoḥ antaram kṣitijā iti | tayā dinaniśoḥ kṣayavṛddhī | pūrvakṣitijāt uparyadhovyavasthitonmaṇḍala[kṣitijayoḥ madhye jyā]vat sā
pradarśyate || 26 ||

[ svadeśodayāḥ ]

rāśyudayakālapratipādanāya āha ã

udayati hi cakrapādaḥ caradalahīnena divasapādena |
prathamaḥ antyaḥ ca atha anyau tatsahitena kramotkramaśaḥ || 27 ||

udayati darśanam yāti, ardham upari cakrapādaḥ, trayaḥ rāśayaḥ | caradalahīnena divasapādena iti anena laṅkodayāḥ trayaḥ parigṛhyante | yataḥ tribhiḥ meṣādilaṅkodayaiḥ pañcadaśaghaṭikāḥ tāḥ svāhorātracaturthaḥ aṃśaḥ, tataḥ krameṇa vyavasthitalaṅkodayaprāṇebhyaḥ meṣādicaradalaprāṇān svadeśākṣotpannān svakīyān viśodhayet | meṣādīnām svadeśodayāḥ bhavanti | antyaḥ cakrapādaḥ mīnakumbhamakarāḥ | ete api caradalahīnena cakrapādena udayanti
| caradalasahitena divasapādena | atra api divasapādagrahaṇena karkaṭasiṃhakanyāyāḥ utkrameṇa laṅkodayāḥ gṛhyante | tena karkaṭasiṃhakanyāyāḥ caraprāṇaiḥ utkrameṇa sahitāḥ udayanti | kramotkramaśaḥ iti | kramotkramagatyā krameṇa caradalahīnāḥ meṣavṛṣamithunāḥ, utkrameṇa sahitāḥ karkaṭasiṃhakanyāḥ | ete eva utkrameṇa tulāvṛścikadhanūṃṣi | tataḥ makarakumbhamīnāḥ utkrameṇa caradalahīnāḥ | meṣavṛṣamithunāḥ krameṇa apamaṇḍale tiryagvyavasthitāḥ,
tena meṣaḥ śīghram udeti ataḥ caradalāsubhiḥ apacīyate | evam vṛṣaḥ mithunaḥ ca | etaiḥ makarādayaḥ vyākhyātāḥ | karkaṭasiṃhakanyāḥ [tadbhinna]saṃsthānatvāt cireṇa udgacchanti | ataḥ caradalaprāṇaiḥ upacīyante | etaiḥ tulādayaḥ vyākhyātāḥ |

kṣitijyā vyāsārdhaguṇā svāhorātrārdhahṛtā carajyā, tatkāṣṭham caradalaprāṇāḥ | pṛthak meṣādīnām laṅkodayavat utpādyāḥ | svadeśarāśyudayaiḥ iṣṭakālalagnārtham sūryodayāt prabhṛti ghaṭikāḥ prāṇīkṛtya sūryabhogyarāśyudayaprāṇāḥ tebhyaḥ viśodhayet | sūrye bhogyāṃśam kṣepyam | punar yāvantaḥ rāśyudayāḥ śuddhyanti tāvantaḥ viśodhya sūrye rāśayaḥ kṣipyante | śeṣam triṃśatā guṇitam asuddhodayabhaktam bhāgādi vardhitaravau kṣipet | lagnam
bhavati | evam rātrau api rātrigataghaṭikāḥ dinamānaghaṭikāsu prakṣipya lagnam anena vidhinā kartavyam | rātriśeṣaghaṭikābhiḥ viparītakarmaṇā raveḥ gatabhāgādinā tadutkrameṇa yāvantaḥ udayaprāṇāḥ viśuddheyuḥ tāvantaḥ śodhanīyāḥ ] śeṣam triṃśatā guṇitam vartamānodayabhaktam bhāgādi śodhitam udayalagnam |

atha raveḥ lagnasya ca antarakālasādhanam | raveḥ abhuktabhāgaiḥ abhyudayam saṃguṇya triṃśatā bhajet | labdham raveḥ abhuktaprāṇāḥ | evam lagnabhuktabhāgaiḥ tadudayam saṃguṇya triṃśatā vibhajet | labdham lagnabhuktaprāṇāḥ | antaraprāṇayuktāḥ ṣaḍbhiḥ bhaktāḥ vighaṭikāḥ, ṣaṣṭyā ghaṭikāḥ, sūryodayāt ārabhya bhavanti || 27 ||

[ iṣṭakālaśaṅkuḥ ]

[ iṣṭakālaśaṅkvānayanārtham āha ã ]

svāhorātreṣṭajyā kṣitijāt avalambakāhatām kṛtvā |
viṣkambhārdhavibhakte dinasya gataśeṣayoḥ śaṅkuḥ || 28 ||

[svāhorātre]ṣṭajyānayanam dinagataśeṣaghaṭikābhyaḥ | uttaragole kṣitija[m unmaṇḍalā]t adhaḥ vyavasthitam ataḥ caradalaghaṭikāḥ [dinagataśeṣaghaṭikābhyaḥ ] viśodhya niṣpannāḥ unmaṇḍalāvadheḥ bhavanti | tāḥ prāṇīkṛtya jīvā grāhyā | caradalajyayā saumyetaragolayoḥ yutaviyutā kṣitijāvadheḥ bhavati | [ataḥ trairāśikam] ã yadi vyāsārdhamaṇḍale iyam jyā bhavati svāhorātrārdhamaṇḍale kiyatī iti kṣitijamaṇḍalāvadheḥ svāhorātreṣṭajyā abhidhīyate |
tām iṣṭajyām avalambakāhṛtām kṛtvā viṣkambhārdhena vyāsārdhena vibhajet | divasasya pūrvāhṇe gatasya, aparāhṇe śeṣasya śaṅkuḥ bhavati |

candraśaṅkvānayanam | rātrau candracchāyā upalakṣayet | tatra pūrvakapāle candramasaḥ iṣṭakālaghaṭikāḥ, aparakapāle tu candrāstalagnāntarālaghaṭikāḥ candramasaḥ śeṣaghaṭikāḥ ānīya iṣṭakarma | candrasvāhorātrārdham kṣitijyām caradalajyām ca ānīya caradalaviparyayaniṣpannaprāṇaiḥ sūryavat karma kartavyam | atha svāhorātreṣṭajyā dvādaśaguṇā viṣuvatkarṇena bhaktā iṣṭaśaṅkuḥ bhavati | athavā caradalena adhikonaghaṭikājyām
caradalajyāviparyayaniṣpannām, lambakaguṇitām svāhorātreṇa saṃguṇya trijyāvargeṇa [vibhajya] śaṅkulabdhiḥ | athavā tām dvādaśaguṇasvāhorātreṇa saṃguṇya viṣuvatkarṇaguṇavyāsārdhena bhajet | phalam śaṅkuḥ |

divasagataghaṭikānayane ca śaṅkunā guṇitam vyāsārdham śaṅkucchāyāvargayutimūlena bhaktam bṛhacchaṅkuḥ bhavati | trijyāguṇitaḥ lambakabhaktaḥ svāhorātreṣṭajyā labhyate | tena uttaragole kṣitijyā śodhyate, dakṣiṇe kṣipyate | tataḥ vyāsārdhena hatvā svāhorātrārdhena bhajet | labdhasya kāṣṭham uttaragole caradalayutam dakṣiṇe hīnam dinagataśeṣaprāṇāḥ [ bhavanti | taiḥ ] prāgvat ghaṭikāḥ || 28 ||

[ śaṅkvagram ]

śaṅkvagrapradarśanāya āha ã

viṣuvajjīvāguṇitaḥ sveṣṭaḥ śaṅkuḥ svalambakena hṛtaḥ |
astamayodayasūtrāt dakṣiṇataḥ sūryaśaṅkvagram || 29 ||

sveṣṭaśaṅkuḥ iṣṭakālotpannaśaṅkuḥ, viṣuvajjyayā akṣajīvayā guṇitaḥ lambakena bhaktaḥ astodayasūtrāt dakṣiṇataḥ sūryaśaṅkvagram bhavati | śaṅkoḥ agram antarālam śaṅkumūlāt samottarāvagāhisūtram yāvat astamayodaya[sūtra]m iti |

kṣitijamaṇḍale prāksvastikāt dakṣiṇam uttaram vā arkāgrākāṣṭhatulyāntare sūtrasya ekam agram badhvā, dvitīyam agram tāvat [arkāgrākāṣṭhatulyāntare] eva aparabhāge badhnīyāt | tat pūrvāparāyatam udayāstasūtram | tasya sūtrasya śaṅkutalasya antare śaṅkvagram | śaṅkumūlāt bhūmadhyam yāvat sūtram dṛgjyā | bhūmadhyāt upari śaṅkumastakaprāpi yat sūtram karṇaḥ vyāsārdham iti || 29 ||

[ arkāgrā ]

arkāgrānayanāya āha ã

paramāpakramajīvām iṣṭajyārdhāhatām tataḥ vibhajet |
jyā lambakena labdhārkāgrā pūrvāpare kṣitije || 30 ||

paramāpakramajyā caturviṃśatibhāgajyā 1397 | tām iṣṭasya raveḥ bhujajyayā guṇitām [kṛtvā] lambakena vibhajet , [labdhā jyā] arkāgrā bhavati | iyati adhvani viṣuvataḥ uttareṇa dakṣiṇena vā raviḥ udeti, pūrvāpare ca kṣitijamaṇḍalapradeśe || 30 ||

[ samaśaṅkuḥ ]

samamaṇḍalaśaṅkvānayanāya āha ã

sā viṣuvajjyonā cet viṣuvadudaglambakena saṅguṇitā |
viṣuvajjyayā vibhaktā labdhaḥ pūrvāpare śaṅkuḥ || 31 ||

sā iti anena apakramajyā gṛhyate | uttaragole viṣuvajjyātulyā krāntijyā [yadā] bhavati, tadā madhyāhne eva savitā samamaṇḍalam viśati | viṣuvajjyā [yadā] krāntikāṣṭhajyayā ūnā [tadā] samamaṇḍalāt uttareṇa yāti | [krāntikāṣṭhajyā yadā] viṣuvajjyayā ūnā tadā samamaṇḍalam viśati | [krāntikāṣṭhajyā] yadā ūnā viṣuvajjyayā, tadā [pūrvānītā arkāgrā] lambakena guṇitā viṣuvajjyayā bhaktā samamaṇḍalaśaṅkuḥ bhavati |
pūrvasamamaṇḍalena aparasamamaṇḍalena [ca] kṣitije arkāgrāntare astamayodayasūtram badhvā arkākrāntarāśibhāgapradeśaḥ samapūrvāparamaṇḍale yatra lagnam prāgbindutaḥ tat samamaṇḍalacāpam tathā gole bhramayet yathā kṣitijādhobhāge samamaṇḍale tāvati antare lagnam bhavet | tayoḥ samamaṇḍalabindvoḥ antare sūtram badhvā tadardham śaṅkuḥ pūrvavat eva pūrvāpararekhāspṛk bhavati | śaṅkoḥ uttareṇa astamayodayasūtram yāvat antaram śaṅkvagram
arkāgrātulyam | samamaṇḍalaśaṅkuḥ akṣajyayā guṇitaḥ paramakrāntijyābhaktaḥ sūryabhujajyā bhavati | [sūrye meṣādige] tatkāṣṭham ādityaḥ, karkaṭakādige ṣaḍrāśiviśuddham, tulādige ṣaḍrāśiyutam, makarādige cakraviśuddham raviḥ bhavati |

chedyake api ã samāyām bhūmau vṛttam ālikhya dikcihnitam kṛtvā sūryabimbodaye aste ca pūrvāparayoḥ bindū kṛtvā pūrvāpararekhāyāḥ dakṣiṇe [madhyāhnanatajyātulye antare] tṛtīyam bindum prakalpya bindutrayāvagāhi matsyadvayena vṛttam ālikhet | tat arkabhramavṛttam | arkāgrāgre savitā uditaḥ tadvṛttānusāreṇa samamaṇḍalam avagāhya dakṣiṇena natajyātulye antare madhyāhnam kṛtvā krameṇa aparabhāge samamaṇḍalāt niṣkrāntaḥ aparāgrāgre
astam eti | arkabhramavṛttasya prāgapararekhāyāḥ yatra sampātaḥ tatra samamaṇḍale praveśaḥ | samamaṇḍale tu madhyam yāvat antaram samamaṇḍalaśaṅkucchāyā bhavati | dakṣiṇagole samamaṇḍalāt dakṣiṇena yāti | [tadā] samamaṇḍalasya praveśābhāvaḥ || 31 ||

[ madhyāhnaśaṅkuḥ ]

madhyāhnaśaṅkucchāyayoḥ ānayanāya āha ã

kṣitijāt unnatabhāgānām yā jyā sā paraḥ bhavet śaṅkuḥ |
madhyāt natabhāgajyā chāyā śaṅkoḥ tu tasya eva || 32 ||

kṣitijāt iti samadakṣiṇottarasvastikapradeśāt ye unnatabhāgāḥ golamadhyasthite ravau lakṣitāḥ teṣām yā jyā sā paramaḥ śaṅkuḥ bhavati | yā madhyāt natabhāgajyā sā paramaśaṅkoḥ chāyā syāt | iṣṭamadhyāhne raveḥ apakramabhāgāḥ akṣabhāgeṣu dakṣiṇagole prayojayet | uttare gole viyojayet | te natabhāgāḥ bhavanti | candrasya vikṣepayutaviyutāḥ natabhāgāḥ bhavanti, yataḥ vimaṇḍale candraḥ | ete navateḥ viśodhyante | śeṣam unnatabhāgāḥ | teṣām [jyā]
unnatabhāgajyā | athavā taddinasvāhorātrārdham kṣitijyayā svayā udagyāmye viyutayutaṃ[vyāsārdhaguṇam svāhorātrārdhabhaktam] dvādaśaguṇam viṣuvatkarṇahṛtam mahāśaṅkuḥ tadunnatajyā bhavati || 32 ||

[ dṛkkṣepajyā ]

dṛkkṣepapratipādanāya āha ã

madhyajyodayajīvāsaṃvarge vyāsadalahṛte yat syāt |
tat madhyajyākṛtyoḥ viśeṣamūlam svadṛkkṣepaḥ || 33 ||

madhyajyā ca udayajīvā ca madhyodayajīve | tayoḥ saṃvargaḥ parasparaguṇanam vyāsadalahṛtam yat bhavati tasya madhyajyāyāḥ ca kṛtyoḥ viśeṣamūlam svakīyaḥ dṛkkṣepaḥ | svagrahaṇena tu ravicandrakakṣyayoḥ bhinnaḥ dṛkkṣepaḥ || 33 ||

[ dṛggatijyā ]

dṛggatijyānayanāya āha ã

dṛgdṛkkṣepakṛtiviśeṣitasya mūlam svadṛggatiḥ kuvaśāt |
kṣitije svā dṛkchāyā bhūvyāsārdham nabhomadhyāt || 34 ||

dṛgjyādṛkkṣepakṛtyoḥ vivarasya mūlam svakīyā dṛggatiḥ bhavati | kuvaśāt bhūvaśāt iyam bhavati | madhyajyodayajīvayoḥ saṃvarge vyāsadalahṛte yat tat madhyajyākṛtyoḥ viśeṣāt mūlam dṛkkṣepaḥ hi bhavati | evam bhūvaśāt utpannatrijyāśaṅkuvargaviśeṣāt mūlam dṛgjyā bhavati | ataḥ bhūvaśāt utpanna[dṛgjyā]dṛkkṣepaniṣpannatvāt kuvaśāt iti ucyate | "kṣitije svā dṛkchāyā" iti atra tu "svā" iti anena svakīyadṛkkṣepadṛggatī abhidhīyete | bhūvyāsārdham 525
| kṣitijamaṇḍale svā dṛkchāyā kasmāt utpannā? nabhomadhyāt | vyāsārdha[tulya]m etat bhavati | tat yataḥ kudṛṣṭivaśāt samamaṇḍalamadhyāt pūrvāparayoḥ diśoḥ dṛggatiḥ [lambanam] ṛṇam dhanam vā iti, tathā eva bhagolamadhyāt dakṣiṇottaradiśoḥ dṛkkṣepasya grahaṇena natiḥ vā syāt |

jyānām viśeṣotpattim darśayati | [bhūmeḥ golākāratvāt] bhūvyāsārdha[tulya]m antaram kṣitije sūryakakṣyāyām candrakakṣāyām ca [bhavati] | sūryakakṣyotpannamadhyajyām sūryakakṣyodayajyayā saṃguṇya trijyayā bhāgalabdhasya vargam madhyajyāvargāt viśodhya mūlam ravikakṣyāyām dṛkkṣepaḥ, tathā candrakakṣyotpannamadhyajyām svodayajyayā saṃguṇya trijyayā bhāgalabdhasya vargam svamadhyajyāvargāt viśodhya mūlam candrakakṣyāyām dṛkkṣepaḥ
| sūryasvāhorātrādibhiḥ sādhitadṛgjyāvargāt sūryadṛkkṣepavargam viśodhya mūlam sūryakakṣyāyām dṛggatijyā | candrasvāhorātrādibhiḥ sādhitadṛgjyāvargāt candradṛkkṣepavargam viśodhya mūlam candrakakṣyāyām dṛggatijyā bhavati | evam anyeṣām api grahāṇām samamaṇḍalamadhyāt dṛggateḥ bhāvaḥ | udaye [sūrya]grahaṇe candrasya tāvadadhaḥsthitatvāt candrakakṣyāyām sūryabimbakendrasūtrāt pūrveṇa candrabimbam natam lakṣyate | astamaye tu tathā eva
aparataḥ | samabhūpradeśe sthitasya draṣṭuḥ vyāsārdhatulyayā dṛggatijyayā bhūvyāsārdhatulyam dṛggatyantaram [= lambanam] | evam eva dakṣiṇottarakapālayoḥ dṛkkṣepāntaram [= natiḥ] | [tatra idam trairāśikam] ã yadi vyāsārdhatulyayā dṛggatijyayā bhūvyāsārdhayojanatulyam dṛggatyantaram [=lambanam] tadā iṣṭakālotpannadṛggatijyayā kiyat iti | [punar ca trairāśikam ã yadi] sphuṭayojanakarṇena trijyātulyāḥ kalāḥ labhyante, tadā dṛggati[= lambana]yojanaiḥ kiyatyaḥ
iti | atra prathame trairāśike trijyā bhāgahāraḥ dvitīye guṇakāraḥ tulyatvāt [nāśe kṛte] ravicandrayoḥ dṛggateḥ bhūvyāsārdham guṇakāraḥ sphuṭayojanakarṇaḥ bhāgahāraḥ, phalam liptāḥ | sūryaliptāḥ candraliptābhyaḥ viśodhya trairāśikam ã yadi [dinasphuṭa]bhuktyantareṇa ṣaṣṭiḥ nāḍyaḥ [labhyante, tadā] ābhiḥ liptābhiḥ kiyatyaḥ iti | labdham nāḍyaḥ bhavanti, tāḥ dṛggati[=lambana]ghaṭikāḥ | pūrvakapāle pūrvataḥ grahaḥ kakṣyāyām nataḥ | tasmāt prāgyogaḥ ataḥ
grahe apanīyante | aparakapāle parataḥ natatvāt lambanaghaṭikātulyakālena yogaḥ bhaviṣyati iti ataḥ prakṣipyante | evam etat karma tāvat kriyate yāvat aviśeṣaḥ |

evam [ravicandrayoḥ] dṛkkṣepaliptāḥ prāgvat trairāśikena jñātāḥ | yadi ravicandrayoḥ madhya[jye] samadiksthe bhavataḥ tadā [ravicandrayoḥ] natiliptānām viśeṣaḥ anyathā yogaḥ | tataḥ avanatiḥ bhavati | tataḥ madhyagrahaṇacandrāt pātam viśodhya śeṣasya dakṣiṇottarabhujajyā ardhapañcamena guṇitā trijyābhaktā vikṣepaḥ | avanativikṣepayoḥ samadiśi yogaḥ, bhinnadiśi viyogaḥ [sphuṭavikṣepaḥ] | sphuṭavikṣepaḥ avanatiḥ iti paryāyaḥ | tayā ca avanatyā sthityardham
ānīya madhyatitheḥ viśodhya śeṣaḥ sparśakālaḥ | tena prāgvat lambanavidhiḥ | sparśamadhyalambanaghaṭikāntareṇa sthityardham upacīyate | tat punar madhyakālāt viśodhya asakṛt sthityardham utpādayet yāvat sthiram bhavati | mokṣe punar prathamānītasthityardham madhyatithau prakṣipet | pūrvavat mokṣalambanamadhyalambanaghaṭikāntareṇa sthityardham upacīyate | tat punar madhyatithau prakṣipya pūrvavat lambanaghaṭikāḥ utpādya tanmadhyalambanāntareṇa
sthityardham upacitam kṛtvā tat eva karma punar kriyate yāvat sthiram bhavati | evam sthirīkṛtasthityardhasambandhinam sūryendugatikalābhogam madhyagrahaṇasūryendoḥ sparśe viśodhayet mokṣe kṣipet | sparśamokṣakālikau bhavataḥ |

atha prāgaparakapāladvaye api lambanayoḥ tayoḥ yogena yutam sthityardham sphuṭam bhavati |

samāyāmavanau [vyāsārdhapramāṇena sūtreṇa] vṛttam ālikhya dikcihnitam kṛtvā maṇḍalapūrvabhāge prāgapararekhāyāḥ uttareṇa dakṣiṇena vā udayajyākāṣṭhatulye antare bindū kṛtvā bindudvayaśiraspṛksūtram prasārya rekhā kuryāt udayajyā bhavati | [punar] madhyam maṇḍalakendram kṛtvā madhyajyātulyasūtreṇa vṛttam bhrāmayet | tat madhyajyāmaṇḍalam | trijyāmaṇḍalaparidhibindudvayāt sūtradvayam madhyakendram ānīya rekhādvayam kuryāt
| tat antarajyārdham madhyajyāmaṇḍale tathā eva pūrvāparataḥ uttareṇa dakṣiṇena vā vyavasthāpyate | tat madhyajyāvargaviśeṣamūlam dṛkkṣepajyākoṭiḥ madhyajyāmaṇḍale bhavati |

[trijyāmaṇḍale pūrvāparayoḥ udayajyākāṣṭhatulye antare] bindū kṛtvā [vṛttakendrāt madhyāhna]natajyātulye antare dṛkkṣepabinduḥ dakṣiṇena [prakalpya] bindutrayeṇa matsyam utpādya tanmukhapucchaspṛksūtrasampātāt bindutrayaspṛgvṛttam bhramayet | tat arkabhramavṛttam | tatra kṣitijāt ūrdhvam yatra pradeśe raviḥ tanmadhyakendrāntarālasūtram dṛgjyā karṇaḥ, sthānīyā dṛkkṣepajyā koṭiḥ, tadagrāt ārabhya dṛgjyāgram yāvat ravicihnopalakṣitam tadantarālam
dṛggatijyā sā pūrvāparā | evam viśiṣṭam tryaśram kṣetram niṣpādyate || 34 ||

[ akṣadṛkkarma ]

udayāstamayayoḥ vikṣepavaśāt ṛṇadhanatvapratipādanāya āha ã

vikṣepaguṇā akṣajyā lambakabhaktā bhavet ṛṇam udaksthe |
udaye dhanam astamaye dakṣiṇage dhanam ṛṇam candre || 35 ||

akṣajyā vikṣepaguṇā lambakabhaktā phalam liptāḥ | uttaravikṣepe udayasthitacandre ṛṇam, astamaye dhanam | yāmye vikṣepe udayasthe candre dhanam, astamaye ṛṇam iti | ṛṇadhanayuktī ravicaradalaphalopapattitulyā || 35 ||

[ ayanadṛkkarma ]

ayanavaśāt ṛṇadhanatvapratipādanāya āha ã

vikṣepāpakramaguṇam utkramaṇam vistarārdhakṛtibhaktam |
udagṛṇadhanam udagayane dakṣiṇage dhanam ṛṇam yāmye || 36 ||

vikṣepaḥ ca apakramaḥ ca vikṣepāpakramau | [vikṣepāpakramau guṇau yasya tat vikṣepāpakramaguṇam | vikṣepaḥ tātkālikaḥ gṛhyate, apakramaḥ ca paramāpakramaḥ | utkramaṇam utkramajyām |] vikṣepeṇa paramāpakrameṇa guṇitām rāśitrayayutacandrasya utkramajīvām iti arthaḥ | katham rāśitrayayutacandrasya tat utkramaṇam? utkramaṇagrahaṇāt rāśitrayakṣepaḥ avagamyate | [rāśitrayayutacandrasya] utkramajyām guṇayet | vyāsārdhakṛtyā bhajet | phalam
liptāḥ udagvikṣipte uttarāyaṇe ṛṇam dakṣiṇe dhanam | tat eva phalam dakṣiṇe ayane uttaravikṣipte dhanam, ṛṇam yāmye, vikṣepe dakṣiṇe ṛṇam bhavet iti | ṛṇe dhane yuktiḥ api | yasmāt tulyadigvikṣepāyanayoḥ grahaḥ tāvat adhikaḥ prāpyate, udayāstamayakṣitijayoḥ viśodhyate; bhinnāyanavikṣepayoḥ tāvat hīnaḥ iti kṣipyate | sarvagrahāṇām svodayāstamayayoḥ idam karma pravartate | na madhyāhnārdharātrayoḥ || 36 ||

[ candrādisvarūpam grahaṇakāraṇam ca ]

candrādisvarūpavyāvarṇanāya āha ã

candraḥ jalam arkaḥ agniḥ mṛdbhūccāyā api yā tamaḥ tat hi |
chādayati śaśī sūryam, śaśinam mahatī ca bhūcchāyā || 37 ||

yat etat candramaṇḍalam tat pratyakṣeṇa jalam, vivasvān uṣṇasvabhāvāt agniḥ, bhūḥ pṛthivī mṛṇmayī, bhūcchāyā tamaḥ svabhāvāt iti | śaśī candraḥ sūryam chādayati | uparisthitaḥ sūryaḥ adhaḥsthitena candramasā chādyate | mahatī ca bhūcchāyā śaśinam chādayati | grāhakabhedaḥ ca anayoḥ asti, yataḥ kucchāyā viśālā nyūnaḥ śaśī, śaśī nyūnaḥ viśālaḥ dinakṛt || 37 ||

[ grahaṇamadhyakālaḥ ]

kadā grahaṇe bhavataḥ, tatpratipādanāya āha ã

sphuṭaśaśimāsānte arkam pātāsannaḥ yadā praviśati induḥ |
bhūcchāyām pakṣānte tadā adhikonam grahaṇamadhyam || 38 ||

sphuṭaḥ śaśimāsaḥ sphuṭaśaśimāsaḥ, tasya ante parisamāptau amāvāsyāyām arkam ādityam, pātāsannaḥ vikṣepamārgagatyā pātāsannaḥ, yadā praviśati induḥ yadā arkagrahaṇam bhavati | [pakṣānte paurṇamāsyante pātāsannaḥ induḥ yadā] bhūcchāyām praviśati | tadā adhikam ūnam vā grahaṇamadhyam bhavati | yataḥ pūrvakapāle grahaṇamadhyam adhikam bhavati sphuṭatithicchedajanitam tena tatra lambanaghaṭikāḥ viśodhyāḥ tāvatā kālena atītatvāt
grahaṇamadhyasya | aparakapāle grahaṇamadhyam ūnam bhavati sphuṭatithicchedajanitam tena tatra lambanaghaṭikāḥ kṣipyante, bhāvitvāt grahaṇamadhyasya || 38 ||

[ bhūcchāyādairghyam ]

bhūcchāyāpramāṇam āha ã

bhūravivivaram vibhajet bhūguṇitam tu ravibhūviśeṣeṇa |
bhūcchāyādīrghatvam labdham bhūgolaviṣkambhāt || 39 ||

bhuvaḥ raveḥ ca antaram bhūravivivaram, raviyojanakarṇaḥ 459585, bhūguṇitam bhūvyāsena 1050 guṇitam, ravibhuvoḥ viśeṣeṇa ravibhuvoḥ vyāsayoḥ 4410, 1050, antareṇa 3360 vibhajet | tat bhūgolacchāyādīrghatvam bhavati 143620 bhūgolaviṣkambhāt prabhṛti |

atra idam pradīpacchāyākarma | ravivyāsaḥ pradīpaḥ bhujā, bhūvyāsaḥ śaṅkuḥ, ravibhūvyāsayoḥ antaram ravibhūvyāsaviśeṣaḥ, raviyojanakarṇaḥ śaṅkupradīpacchāyayoḥ antaram iti pradīpacchāyākarmasūtranibandhanam |

upapattiḥ pradīpacchāyākarmaṇā eva | ravibhūgolavṛttapārśvayoḥ sūtradvayam tathā sūryabhūvyāsasūtradvayam ekatra badhnīyāt | bhūcchāyā krameṇa apacīyamānā bhūviṣkambhāt lakṣyate || 39 ||

[ tamasaḥ viṣkambham ]

candrakakṣyāyām bhūcchāyānayanāya āha ã

chāyāgracandravivaram bhūviṣkambheṇa tat samabhyastam |
bhūcchāyayā vibhaktam vidyāt tamasaḥ svaviṣkambham || 40 ||

bhūchāyāgrāt ārabhya candram yāvat antaram chāyāgracandravivaram | bhūcchāyādairghyam 143620 candrakarṇena 34377 anena hīnam 109243 chāyāgracandravivaram jātam, bhūviṣkambheṇa 1050 guṇitam bhūcchāyādairghyeṇa 143620 vibhaktam labdham tamasaḥ viṣkambhaḥ 689 svagrahaṇe candrakakṣyāyām bhūcchāyāviṣkambhaḥ bhavati |

yadi candrayojanakarṇena vyāsārdham 3439 labhyate tadā tamoviṣkambhārdhena kiyat iti labdham [tamoviṣkambhārdha]liptāpramāṇam 800 | 19 || evam svakīyasphuṭayojanakarṇābhyām ravicandrayoḥ vyāsaliptānayanam | ravivyāsaḥ 4410 vyāsārdha 3438 guṇitaḥ raviyojanakarṇa 457585 bhaktaḥ ravibimbakalāḥ 33 | 00 || candravyāsaḥ 315 vyāsārdha 3438 guṇitaḥ candrayojanakarṇa 34377 hṛtaḥ candrabimbakalāḥ 31 | 10 || 40 ||

[ sthityardhānayanam ]

sthityardhapratipādanāya āha ã

tacchaśisamparkārdhakṛteḥ śaśivikṣepavargitam śodhyam |
sthityardham asya mūlam jñeyam candrārkadinabhogāt || 41 ||

chādyachādakayoḥ samparkārdham mānaikyārdham iti arthaḥ | tasya kṛtiḥ tacchaśisamparkārdhakṛtiḥ | tasyāḥ śaśinaḥ vikṣepavargitam śodhyam | grahaṇadvaye api candrāt vikṣepaḥ iti | ravigrahaṇe avanatiyutaviyutaḥ sphuṭavikṣepaḥ gṛhyate | tasya mūlam sthityardham bhavati | katham? candrārkadinabhogāt | candrārkadinabhogaśabdena candrārkadinabhuktiḥ gṛhyate | tayoḥ anulomagatikayoḥ dinagatyantareṇa trairāśikam karma ã yadi raviśaśigativiśeṣeṇa
ṣaṣṭiḥ nāḍyaḥ labhyante, [tadā] sthityardhaliptābhiḥ kiyatyaḥ iti sthityardhaghaṭikāḥ labhyante || 41 ||

[ vimardārdhānayanam ]

evam vimardārdham āneyam | katham?

candravyāsārdhonasya vargitam yat tamomayārdhasya |
vikṣepakṛtivihīnam tasmāt mūlam vimardārdham || 42 ||

iti etasmāt | [sthityardham] titheḥ sparśe śodhyam mokṣe deyam, ravicandrapātāḥ api sparśamokṣakālikāḥ sthityardhaghaṭikābhiḥ kṛtvā punar sparśamokṣayoḥ vikṣepau, tābhyām sthityardhe ubhe yāvat aviśeṣam |

gaṇitakarmaṇā upapattiḥ dṛśyate | grāhyabimbamānārdhena vṛttam ālikhet | tat grāhyabimbam | tataḥ mānaikyārdhatulyena karkaṭakena tena eva kendreṇa aparam vṛttam ālikhet | tat grāhyagrāhakasamparkārdhamaṇḍalam | tataḥ dakṣiṇottararekhāyām yathādiśam kendrāt uttareṇa dakṣiṇena vā vikṣepatulyam sūtram prasārya bindum kuryāt | tanmatsyavidhinā pūrvā[parām rekhām kuryāt | tatsamparkārdhamaṇḍalasampātāt kendraprāpiṇīm rekhām nayet
| evam ardhāyatacaturasram kṣetram utpadyate | tatra samparkārdham karṇaḥ, vikṣepaḥ ca bhujā | tadvargaviśleṣamūlam koṭiḥ sthityardham iti | yadā grāhyabimbārdhonagrāhakabimbārdhatulyam grāhyagrāhakayoḥ kendrāntarālam, tadā grāhyagrāhakabimbārdhaviśleṣaḥ karṇaḥ, vikṣepaḥ eva bhujā | tadvargaviśeṣamūlam koṭiḥ vimardārdham iti || 42 ||

[ candrasya agrastamānam ]

grastaśeṣapramāṇānayanāya āha ã

tamasaḥ viṣkambhārdham śaśiviṣkambhārdhavarjitam apohya |
vikṣepāt yat śeṣam na gṛhyate tat śaśāṅkasya || 43 ||

śaśiviṣkambhārdhavarjitam tamasaḥ viṣkambhārdham candravikṣepāt apohya | yat śeṣam tat candrasya na chādyate | grahaṇamadhye uttareṇa dakṣiṇena vā yāvat eva vikṣepaḥ, tadā tāvat eva tayoḥ kendrāntarālam bhavati | yadā punar vikṣepaḥ, tasmāt śaśitamasaḥ viṣkambhārdhaviśeṣāt adhikaḥ bhavati, tadā tāvatpramāṇam eva bimbakendrāntarālasya dvitīya pārśvataḥ candrabimbam tamomadhyāt niṣkrāntam lakṣyate | yāvān bhāgaḥ candrasya na gṛhyate
tam candrabimbāt viśodhya śeṣam grāsapramāṇam syāt | candravat arke api || 43 ||

[ iṣṭakālikagrāsaḥ ]

iṣṭakālagrāsapratipādanāya āha ã

vikṣepavargasahitāt sthitimadhyāt iṣṭavarjitāt mūlam |
samparkārdhāt śodhyam śeṣaḥ tātkālikaḥ grāsaḥ || 44 ||

vikṣepavargaḥ tena sahitāt, sthitiḥ sparśāt ārabhya yāvanmokṣaḥ, tasya madhyam sthityardham, iṣṭakālavarjitam iṣṭavarjitam, tasmāt | yat mūlam [tat] samparkārdhāt śodhyam mānaikyārdhāt viśodhyam | śeṣaḥ tātkālikaḥ grāsaḥ bhavati |

sthityardham iṣṭakālahīnam bhuktyantaraguṇam ṣaṣṭihṛtam liptāḥ | vargaḥ tāvataḥ vikṣepasya liptātmakasya varge yuktvā mūlīkriyate, mūlam karṇaḥ | [tāvatkarṇam mānaikyārdhāt viśodhya śeṣaḥ tātkālikaḥ grāsaḥ bhavati |] tāvatā karṇena praviṣṭaḥ grāhakaḥ || 44 ||

[ akṣavalanam ayanavalanam ca ]

valanajyāpratipādanāya āha ã

madhyāhnotkramaguṇitaḥ akṣaḥ dakṣiṇataḥ ardhavistarahṛtaḥ dik |
sthityardhāt ca arkendvoḥ trirāśisahitāyanāt sparśe || 45 ||

madhyāhnāt prabhṛti utkramaḥ madhyāhnotkramaḥ | madhyāhnatithyantarālaghaṭikā madhyāhnaśabdena ucyate | tatra prākkapāle tithighaṭikā dinārdhāt viśodhyā, aparakapāle tebhyaḥ dinārdham | madhyāhne iti upalakṣaṇam | tathā ca indugrahaṇe madhyarātritihyantarālaghaṭikāḥ gṛhyante | tāḥ ṣaḍguṇāḥ bhāgāḥ teṣām utkramajyā, tayā akṣajyā dakṣiṇataḥ vyavasthitā guṇanīyā, ardhavistareṇa vyāsārdhena bhaktā dik bhavati | dakṣiṇataḥ iti aparakapālam
adhikṛtya utktam ācāryeṇa, yataḥ aparakapāle pūrvabhāgaḥ dakṣiṇena valati, aparabhāgaḥ uttareṇa; prākkapāle punar pūrvabhāgaḥ uttareṇa, aparabhāgaḥ dakṣiṇena valati | evam bimbasya pūrvāparabhāgaḥ uttareṇa dakṣiṇena valati, yataḥ dikśabdena valanam ucyate | yatra candraḥ bhūcchāyāyām praviśati tatra candrabimbe khaṇḍyamāne tadvalanam prākkapāle candrabimbapūrvabhāge uttareṇa avatiṣṭhate, aparabhāge dakṣiṇena | aparakapāle viparītam |

vikṣepaḥ ravigrahaṇe yathādiśam eva bhavati | yadā punar bhūcchāyā grāhakatvena kalpitā tadā vikṣepasya digviparyayaḥ |

sthiteḥ ardham sthityardham, vikṣepaḥ | yataḥ sthiteḥ ardham vikṣepavaśāt bhavati, tena sthityardhaśabdena vikṣepaḥ ucyate | tasmāt vikṣepavaśāt dvitīyavalanānayanam ã arkendvoḥ iti | arkaḥ ca induḥ ca arkendū, tayoḥ arkendvoḥ trirāśisahitayoḥ yat ayanam | ayanaśabdena krāntiḥ, trirāśiśabdena jyā utkrameṇa grāhyā | trirāśisahitau yadā ravicandrau cakrārdhāt ūnau bhavataḥ tadā [pūrvakapāle] uttaram digvalanam | cankrārdhāt adhikau tadā [pūrvakapāle]
dakṣiṇam digvalanam | utkramajyā parakrāntiguṇā trijyāhṛtā krāntivalanajyā | tadbimbapūrvabhāge uttareṇa uttaram, dakṣiṇena dakṣiṇam | aparakapāle tu [vyatyayena] diksādhanam kartavyam |

samamaṇḍalamadhyāt dakṣiṇena akṣatulye antare pūrvāparāyatamaṇḍalasya [nāḍīmaṇḍalasya] yat antaram tat akṣavalanam | tat madhyāt utkrameṇa upacīyate | etat ānayanam ã samamaṇḍalamadhyāt natasya utkramajyayā kartavyam | pūrvakapāle karṇagatyā bimbapūrvabhāgaḥ uttareṇa pratibhāsate, aparabhāgaḥ dakṣiṇena | parakapāle bimbapūrvabhāgaḥ dakṣiṇena aparabhāgaḥ uttareṇa | iti gole pradarśayet | ayanavalanam tu uttaradakṣiṇāyanādau bhinnatvena
pratibhāsate, meṣādau uttaram, tulādau dakṣiṇam | evam akṣavalanatrayeṇa parilekhaḥ kriyate |

prathamam samabhūmau grāhyamaṇḍalam likhet | tat kendrāt eva samparkārdhamaṇḍalam [vyāsārdhamaṇḍalam ca likhet] | vyāsārdham iṣṭacchedena chinnam kartavyam | [vyāsārdhamaṇḍalam] pūrvāparadakṣiṇottaradigaṅkitam [kāryam] | akṣāyanavalane kāṣṭīkṛtya tulyadigyogaḥ bhinnadigviśleṣaḥ [ca kāryaḥ] | vyāsārdhamaṇḍale dakṣiṇena uttareṇa vā apamaṇḍalagatyā [paścimabhāge] valanam vidhāya bindum kuryāt | tataḥ kendraprāpi sūtram nayet | tasya
sūtrasya mānaikyārdhaparidheḥ yatra sampātaḥ tasmāt uttareṇa dakṣiṇena vikṣepam ca apagatyā paridhyanusāreṇa nītvā agre bindum kuryāt | tasmāt bindoḥ kendraprāpi sūtram nayet | yatra grāhyabimbam spṛśati tatra raveḥ aparabhāge sparśaḥ, candrasya bimbe pūrvabhāge sparśaḥ | [grāhakabimbakendraḥ tu] samparkārdhamaṇḍale bhavati | ravigrahaṇe sparśavalanam digvaśena mānaikyārdhaparidhau pūrvavat | tadagrāt vikṣepam yathādiśam, candragrahaṇe viparītam
prasārayet | tadagrāt kendraprāpi sūtram nayet | yatra grāhyaparidhim spṛśati tatra sparśaḥ | mokṣavalanam ravigrahaṇe pūrvabhāge, candragrahaṇe aparabhāge vyastam prasāryate | tataḥ mokṣavikṣepam yathādiśam savituḥ, candrasya viparītam prasārya bindum kuryāt | tadagrāt kendraprāpisūtram nayet | yatra grāhyaparidhim spṛśati tatra mokṣaḥ |

madhyagrahaṇe madhyagrahaṇavalanam vikṣepavaśāt | samparkārdhamaṇḍale dakṣiṇavikṣepe uttaram valanam pūrveṇa, dakṣiṇam pareṇa; uttare vikṣepe, uttaram valanam pareṇa, dakṣiṇam pūrveṇa praśārayet | [ravigrahaṇe viparītam kāryam |] tadagrāt yāmya uttararekhā kāryā | tanmānaikyārdhavṛttasampātāt kendraprāpi sūtram nītvā rekhām kuryāt | rekhānusāreṇa kendramadhyāt savituḥ yathādiśam, candrasya viparītam, vikṣepam prasārya tadagre
bindum kuryāt | tasmāt grāhakabimbavyāsārdhena [grāhyabimbam] khaṇḍayet | grāhyabimbam tāvat grastam dṛśyate |

iṣṭaparilekhe, pragrahaṇamadhyamokṣavikṣepabindutrayeṇa matsyadvayam utpādya tanmukhapucchanirgatasūtrasampātāt bindutrayaspṛksūtreṇa vṛttam bhrāmayet | [sa] grāhyabimbakendramārgaḥ | tatra iṣṭagrāsakarṇapramāṇam [sūtram] kendrāt yathādiśam grāhakamārgābhimukham prasārya yatra grāhakamārgam spṛśati tasmāt grāhakārdhena parilekhāt tatkālakhaṇḍagrahaṇam dṛśyate |

nimīlanonmīlanayoḥ vimardārdhaliptābhiḥ iṣṭagrāsavat karṇam ānīya iṣṭagrāsavidhinā nimīlanonmīlane darśayitavye || 45 ||

[ grāhyabimbasya varṇaḥ ]

[grāhyabimba]varṇapratipādanāya āha ã

pragrahaṇānte dhūmraḥ khaṇḍagrahaṇe śaśī bhavati kṛṣṇaḥ |
sarvagrāse kapilaḥ sakṛṣṇatāmraḥ tamomadhye || 46 ||

pragrahaṇe sparśe, ante mokṣe, śaśī dhūmraḥ bhavati | khaṇḍagrahaṇe kṛṣṇaḥ bhavati | khaṇḍagrahaṇam pragrahaṇāt ardhāsannam sarvaiḥ gṛhyate | sarvagrāse kapilaḥ sakṛṣṇatāmraḥ tamomadhye | yadā sakalam bimbam channam bhavati tadā sarvagrāsaḥ, tatra kapilavarṇaḥ | tasmāt parataḥ vimardakālāt madhyam yāvat sakṛṣṇatāmraḥ bhavati | sūryagrahaṇe punar sarvadā kṛṣṇavarṇaḥ || 46 ||

[ anādeśyam ravigrahaṇam ]

grahaṇopalabdhipradarśanāya āha ã

sūryenduparidhiyoge arkāṣṭamabhāgaḥ bhavati anādeśyaḥ |
bhānoḥ bhāsvarabhāvāt svacchatanutvāt ca śaśiparidheḥ || 47 ||

sūryenduparidhiyogaḥ sūryagrahaṇam | atra arkabimbasya aṣṭamabhāgaḥ channaḥ api anādeśyaḥ | bhānoḥ bhāsvarabhāvāt | tīkṣṇāṃśoḥ bhāsvarasvarūpatvāt iti | candrasya api svacchatanutvāt aṣṭamabhāgaḥ bimbasya channaḥ api anādeśyaḥ iti | grāhyabimbasya aṣṭamabhāgaḥ mānaikyārdhāt viśodhya śeṣaḥ iṣṭagrāsakarṇaḥ | tadvargāt sphuṭavikṣepavargonāt mūlam iṣṭonasthitidalaliptāḥ bhvanti | tāḥ ṣaṣṭiguṇāḥ gatyantarahṛtāḥ ghaṭikāḥ | tāḥ sparśe tithyante
viśodhayet | mokṣe api tithyante yojayet | tau sparśamokṣakālau bhavataḥ || 47 ||

[ grahasādhanopāyaḥ ]

grahasādhanopāyapradarśanārtham āha ã

kṣitiḥ aviyogāt dinakṛt ravīnduyogāt prasādhayet ca indum |
śaśitārāgrahayogāt tathā eva tārāgrahāḥ sarve || 48 ||

kṣitiḥ ca raviḥ ca, tayoḥ yogaḥ kṣitiraviyogaḥ | tasmāt ravim sādhayet | ravīnduyogāt indum sādhayet | śaśitārāgrahayogāt ca sarve tārāgrahāḥ ca sādhanīyāḥ |

dṛgucchritam salilasamīkṛtabhūpradeśamaṇḍalakam cakrabhāgāṅkitavṛttaparidhim dikcatuṣṭayacihnitam kārayet | tasya aparabhāge sthitaḥ sāṃvatsaraḥ prākparidhau āsaktam udgacchantam sūryam lakṣayet | tataḥ tatpradeśe cihnam kṛtvā tiṣṭhet yāvat anyodayam | tatra api yatra paridhipradeśe sūryaḥ uditaḥ lakṣyate tatra cihnam nidadhyāt | evam udayatrayeṇa catuṣkeṇa vā antaraghaṭikāḥ yantrādinā lakṣayitavyāḥ | tāḥ ravibhuktayaḥ ravyudayāntarāle bhavanti
| tāḥ eva sphuṭaravibhuktiliptāḥ | madhyadinacchāyayoḥ vedhena tajjyādividhinā [ravidvayam ānayet |] tayoḥ antaram [vā] sphuṭaravibhuktiḥ |

atha meṣādau pravṛtte savitari sūryodayāḥ gaṇyante yāvat meṣādim praviśati, te ravibhūyogāḥ jāyante | evam samyak upalakṣyamāṇāḥ ravibhagaṇabhoge śatatrayam pañcaṣaṣṭyā adhikam dinam bhavati 365 | ghaṭikāḥ pañcadaśa 15 | vighaṭikāḥ ekatriṃśat 31 | prāṇāḥ sārdhaikāḥ
3
2|
tāḥ krameṇa savarṇitāḥ upari bhāgāḥ 210389, chedaḥ 576 | evam etaiḥ aṃśaiḥ ṣaṣṭasaptapañcacchedaiḥ ekaḥ arkabhagaṇaḥ | etaiḥ yagādimānam kriyate |

ravīnduyogaprasādhanāya sūryādhikrāntacandram upalakṣayet | punar dvitīyam evam varṣam prati jāgareṇa dvādaśa ravīnduyogāḥ 12, catvāraḥ rāśayaḥ 4, dvādaśa bhāgāḥ 12, ṣaṭcatvāriṃśat liptāḥ 46, catvāriṃśat viliptāḥ 40, aṣṭacatvāriṃśat tatparāḥ 48 | ekena ravibhagaṇena yutāḥ ete savarṇitāḥ

1039560048
77760000

yugagatacandrabhagaṇāḥ trairāśikena ã yadi ekena ravibhagaṇabhogena etāvantaḥ
1039560048
77760000
candrabhagaṇāḥ labhyante, tadā yuga[ravibhagaṇa]bhogena anena 4320000 kiyantaḥ iti, labdham yuge candrabhagaṇāḥ 57753336 |

athavā candrasya iṣṭaśuklapratipat ārabhya pratidinam candrodayam upalakṣya binduḥ kāryaḥ yāvat ravibhagaṇam | evam ravibhagaṇabhoge candrodayasaṃkhyāḥ jātāḥ

352
53
23
28
12

savarṇitāḥ
352 | 11532492
216000

etaiḥ trairāśikam ã yadi ekasmin [ravi]bhagaṇabhoge etāvantaḥ [candrodayāḥ] bhavanti, [tadā yuga]ravibhagaṇabhoge kiyantaḥ | prāgvat yuge candrodayāḥ jātāḥ 1524484164 | kṣitibhagaṇebhyaḥ 1582237500 śuddhāḥ yugacandrabhagaṇāḥ 57753336 |

śaśitārāgrahayogān śaśibhagaṇebhyaḥ viśodhya śeṣam iṣṭagrahasya bhagaṇāḥ | varṣam prati jāgareṇa candrabṛhaspatiyogāḥ bhagaṇāḥ 13, rāśayaḥ 3, bhāgāḥ 12, liptāḥ 25, viliptāḥ 33, tatparāḥ 36 | ete krameṇa savarṇitāḥ jātāḥ

1033004016
77760000

yadi ekasmin ravibhagaṇe etāvantaḥ
1033004016
77760000
guruśaśiyogāḥ labhyante, tadā yugaravibhagaṇe 4320000 kiyantaḥJiti, labdhāḥ yugābde guruśaśiyogāḥ 57389112 candrabhagaṇebhyaḥ 57753336 viśodhya śeṣam gurubhagaṇāḥ yuge jātāḥ 364224 | evam bhaumādīnām api ravibhagaṇabhogam yāvat candreṇa saha yogān prasādhya grahabhagaṇasādhanam kartavyam | mārgadarśanam eva etat asmadādīnām aviṣayaḥ |

budhaśukrayoḥ śīghrasādhanam | prācyām astamitaḥ paścāt yāvadbhiḥ dinaiḥ uditaḥ tāvatām dinānām ardham udayadinebhyaḥ pātayet astamitadineṣu kṣipet | punar prācyām yadā astamayaḥ pratīcyām udayaḥ tadā anena eva vidhinā niraṃśadinasiddhiḥ kāryā | tayoḥ ādyantaniraṃśayoḥ madhye śīghrakendrabhagaṇaḥ bhavati | budhasya śīghrakendrabhagaṇadināni āsannāni 116, śukrasya 584 | etaiḥ bhūdinebhyaḥ 1577917500 bhāgam datvā labdham
budhaśukraśīghrakendrabhagaṇāḥ bhavanti |

ravyucca[paridhi]sādhanam | madhyāhnacchāyayā ravim prasādhya taddinamadhyamaraviṇā viśeṣya madhyame adhike ṛṇam, dhanamūle | evam pratidinam upalabhya yāvat vardhamānam raviphalam sthirībhavati, tatphalam paramaphalam | tataḥ param hrāsam eṣyati | paramaphaladine madhyame arke ṛṇaphalopalakṣite rāśitrayam śodhayet, śeṣam ravimandoccam | dhanaphalopalakṣite rāśitrayam kṣipet, mandoccam bhavati | paramaphalajyā cakrāṃśahatā trijyāhṛtā
raveḥ paridhiḥ bhavati |

candroccaparidhisādhanam | sūryāstamayāt kṛṣṇe pakṣe yāvatībhiḥ ghaṭikābhiḥ candrodayaḥ bhavati ghaṭikāyantrasādhitābhiḥ tābhiḥ ṣaḍrāśiyutāt arkāt lagnam svodayaiḥ tripraśnoktavidhinā kartavyam | sa sphuṭacandraḥ | tat tātkālikamadhyamacandraviśleṣaśeṣam māndaphalam dhanum ṛṇam vā | evam pratyaham upalakṣayet pūrvavat yāvat vardhamānaphalam sthirībhavati | tataḥ ravivat uccaparidhisādhanam | evam pratidinam kuryāt yāvat madhyamasphuṭayoḥ
na kiñcit antaram syāt | sa eva candraḥ taduccam bhavati | taddinaparamaphalapātadinoccayoḥ antaram kṛtvā taddinaparamaphalārkayoḥ antaram kāryam | tata[ḥ trairāśikam] ã yadi anena gatyantareṇa etat uccāntaram, tadā sūryabhagaṇaiḥ kim iti androccabhagaṇasiddhiḥ |

candrasya pātabhagaṇasādhanam | candragrahaṇe [sparśakālāt] madhyagrahaṇam yāvat sthityardhaghaṭikāḥ candragrahaṇakālotpannāḥ tāḥ sphuṭasūryaśaśibhuktyantareṇa guṇayet, ṣaṣṭyā vibhajet, sthityardhaliptāḥ syuḥ | tadvargam samparkārdhavargāt viśodhya śeṣasya mūlam candravikṣepaḥ | sa trijyāhataḥ khāgākṣibhaktaḥ [270] kāṣṭhitaḥ bhujacāpam | evam mokṣam api [sthityardham] madhyagrahaṇāt jānīyāt | yadi prathamasthityardham mahat ojapade
grahaḥ bhavati, anyathā yugmapade syāt | yadi uttaravikṣepaḥ viṣamapade bhujacāpam sphuṭam, yugmapade cakrārdhāt viśodhya bhavati | dakṣiṇavikṣepe viṣamapade cakrārdham kṣipet, yugmapade cakrāt viśodhayet | sa bāhuḥ syāt | evam svadhiyā śeṣam ca | evam anyat grahaṇakālikam bāhum utpādayet | ubhayoḥ antaram sādhayet | grahaṇadvayakālāntarajā tatpātabhuktiḥ | tataḥ candrapātabhagaṇasiddhiḥ |

athavā candrasya dinārdhacchāyayā krāntim uktavat prasādhayet | tasyāḥ taddinacandrakrāntyantaram vikṣepaḥ | śeṣam prāgvat iti |

budhasitayoḥ yāvatā rātrigatakālena astamayaḥ jāyate tāvatā lagnam ṣaḍrāśiyutam sphuṭaḥ budhaḥ śukraḥ ca | śeṣāṇām candravat ānayanam rātrigate kāle | madhyasphuṭayoḥ antaram mandaphalayutaviyutam śīghraphalam | punar pañcabhiḥ ahobhiḥ phalasādhanam kartavyam | prākphalena saha viśleṣayet | evam tāvat parīkṣayet yāvat vardhamānam śīghraphalam sthirībhavati | evam svadhiyā abhyūhya śīghrocca[paridhi]sādhanam | tārāgrahayogāntarāt
grahavikṣepasādhanam kartavyam | udayāstamayavakrānuvakraiḥ śīghrabhagaṇasādhanam vidheyam | athavā graham yaṣṭyādiyantreṇa viditvā dvitīye api dine tāvati eva kāle viddhyāt, tadantaram sphuṭabhuktiḥ | sā madhyamabhukteḥ yadā ūnā syāt tadā kakṣyāmaṇḍalāt upari grahaḥ, adhikā cet tadā adhaḥ vartate | tadbhūmadhyāntaram karṇaḥ | tadvaśāt paramālpatām paramādhikatām ca bhukteḥ lakṣayet iti bhagaṇabhogam yāvat | bhagaṇabhogaḥ madhyamagatyā
eva bhavati | evam mandaphalasya paramādhikatām lakṣayitvā paramamandakarṇavyāsārdhāntaram paramaphalam māndam bhavati || 48 ||

[ sampradāyasaṃsmaraṇam ]

bhagaṇādīnām pramāṇāni katham jñātāni ācāryeṇa tatpratipādanāya āha ã

sadasajjñānasamudrāt samuddhṛtam brahmaṇaḥ prasādena |
sajjñānottamaratnam mayā nimagnam svamatināvā || 49 ||

sadasat sat asat | sat śubham, asat aśubham | jñānam jñāyate anena iti | sajjñānottamaratnam sat jñānam tat eva uttamaratnam, utkṛṣṭam ratnam, jyotiḥśāstram | nimagnam nilīnam | svamatināvā svakīyā matiḥ (svamatiḥ), svamatiḥ eva nauḥ tayā svamatināvā sadasajjñānasamudrāt samuddhṛtam iti || 49 ||

[ pratikañcukakāriṇe daṇḍavidhānam ]

śapathapratipādanāya āha ã

āryabhaṭīyam nāmnā pūrvam svāyambhuvam sadā nityam |
sukṛtāyuṣoḥ praṇāśam kurute pratikañcukam yaḥ asya || 50 ||

āryabhaṭasya idam āryabhaṭīyam | kim tat? yadā eva atyantavipralīnasampradāyam brahmaṇaḥ prasādena vā svanāmadheyam | yaḥ pūrvam svāyambhuvam āsīt idānīm āryabhaṭena prakāśitatvāt āryabhaṭīyam | svāyambhuvam tat sarvadā nityam | svayaṃbhuvā praṇītam artham gṛhītvā ācāryāḥ śāstrāṇi racayanti | sampradāyāvicchedāt tu saḥ arthaḥ jñātaḥ eva | anyathā atīndriyārthānām katham mānuṣamātraiḥ iyam yuktiḥ kartum śakyate | asya pratikañcukam
pratibimbam yaḥ karoti tasya sukṛtasya āyuṣaḥ ca praṇāśam bhavati || 50 ||

[ someśvarabhāṣyasya upasaṃhāraślokaḥ ]

spaṣṭārthapratipādakam mṛdudhiyām sūktam prabodhapradam
tarkavyākaraṇādiśuddhamatinā someśvareṇa adhunā |
ācāryāryabhaṭoktasūtravivṛtiḥ yā bhāskarotpāditā
tasyāḥ sārataram vikṛṣya racitam bhāṣyam prakṛṣṭam laghu ||

iti someśvaraviracitam āryabhaṭīyam bhāṣyam samāptam |

[ bhāskarabhāṣyasya upasaṃhāraślokaḥ ]

atīndriyārthapratipādakāni
sūtrāṇi amūni āryabhaṭoditāni |
teṣām aśakyaḥ arthaśatāṃśakaḥ api
vaktum kutaḥ asmatsadṛśaiḥ aśeṣam ||

iti bhāskarasya kṛtau āryabhaṭatantrabhāṣye

golapādaḥ samāptaḥ |