Yasodhara: Rasaprakasasudhakara Based on the ed. by Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 Input by Oliver Hellwig PADA INDEX The transliteration emulates Devanagari script. Therefore, word boundaries are usually not marked by blanks ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अक्षरा कुटजा तथा YRps_9.7b अखिलकुष्ठहरः कथितो मया YRps_3.9f अखिलशोधवरेण च वै यथा YRps_3.5a अग्निमांद्यं प्रशमयेत् YRps_6.21e अग्निवर्णप्रभं यावत् YRps_4.68c अग्निवर्णसमं यावत् YRps_5.31c अग्निसंधुक्षणं कुर्यात् YRps_6.67c अग्निसादक्षयकृतान् YRps_4.54c अग्निं कुर्यात्प्रयत्नेन YRps_11.65c अग्निं दद्याल्लावकाख्ये पुटे च YRps_11.34a अग्निं प्रज्वालयेदधः YRps_5.86d अग्नौ यज्जायते क्षिप्तं YRps_5.108a अजाशकृत् वरा तुल्या YRps_4.85a अञ्जनानां च पातयेत् YRps_6.27f अतसीतिलतैलेन YRps_11.102c अतःपरं प्रवक्ष्यामि YRps_1.42a अतःपरं प्रवक्ष्यामि YRps_1.65a अतः परं रसौषध्यः YRps_9.12a अतिकुशाग्नियुते द्रवति स्वयं YRps_3.15a अतिकृशाग्निकृते द्रवति स्वयम् YRps_3.39d अतिस्थूलातिदीर्घा च YRps_10.26a अतो हि जलयंत्रस्य YRps_1.80a अत्यन्तशोणितं स्निग्धं YRps_6.80a अत्यंतबुद्धिप्रविबोधनं च YRps_7.48d अथ क्रामणकं कर्म YRps_1.133a अथ खल्वप्रमाणं हि YRps_1.37c अथ गर्भद्रुतेः कर्म YRps_1.93a अथ जारणकं कर्म YRps_1.101a अथ मया रसभस्म निगद्यते YRps_3.1a अथ मर्दनकं कर्म YRps_1.36a अथ मूषाश्च कथ्यन्ते YRps_10.9a अथ यन्त्राणि वक्ष्यन्ते YRps_10.1a अथ वेधविधानं हि YRps_1.139a अथ सेवनकं कर्म YRps_1.158a अथातः सम्प्रवक्ष्यामि YRps_11.1a अथातीसारशमनान् YRps_8.26a अथापरप्रकारेण YRps_4.99a अथापरः प्रकारोऽत्र YRps_4.75a अथापरः प्रकारो हि YRps_2.12a अथापरः प्रकारो हि YRps_4.84a अथाभ्रसत्त्वरवकान् YRps_5.44a अथेदानीं प्रवक्ष्यामि YRps_1.66a अथेदानीं प्रवक्ष्यामि YRps_1.78a अथेदानीं प्रवक्ष्यामि YRps_1.120a अथेदानीं प्रवक्ष्यामि YRps_1.150a अथेदानीं प्रवक्ष्यामि YRps_2.1a अथेदानीं प्रवक्ष्यामि YRps_2.65a अथेदानीं प्रवक्ष्यामि YRps_4.1a अथेदानीं प्रवक्ष्यामि YRps_5.1a अथेदानीं प्रवक्ष्यामि YRps_9.30a अथोत्थापनकं कर्म YRps_1.45a अधमो धातुबन्धस्तु YRps_2.5c अधस्ताज्ज्वालयेत्सम्यक् YRps_4.100c अधस्ताज्ज्वालयेदग्निं YRps_10.49c अधस्ताद्रसयंत्रस्य YRps_1.58a अधः पतति पारदः YRps_1.55b अधःपातनकं चापि YRps_10.2c अधःपातनयंत्रं हि YRps_1.55c अधःपुष्पी मधुराख्या YRps_9.34c अधःस्थं ग्राहयेत्सुधीः YRps_5.87b अधःस्थां स्थालिकां शुभाम् YRps_1.51b अधुना कथयिष्यामि YRps_1.61a अधोऽग्निं ज्वालयेत्सम्यक् YRps_10.45e अधोभागे विधातव्या YRps_10.32a अधोर्ध्वं गंधकं न्यसेत् YRps_4.28d अध्यायेऽत्र निदर्शितानि सकलान्येवं हि कर्माणि वै YRps_7.66d अध्ये खोटं निधाय च YRps_2.89b अनया खर्परादीनां YRps_10.22c अनया साधितः सूतो YRps_9.10c अनयोर्मुद्रैका कार्या YRps_5.76c अनुपानप्रभेदतः YRps_4.55b अनुपानप्रयोगेण YRps_5.52a अनुपानविशेषणं YRps_5.100a अनुपानेन भुञ्जीत YRps_1.164c अनुपाने प्रयोक्तव्या YRps_3.43a अनुपानैर् यथोचितैः YRps_4.44b अनुभूतं मया किंचित् YRps_2.1c अनुभूतं मया किंचित् YRps_4.1c अनुभूतं मया खलु YRps_6.29d अनुभूतं मयैव हि YRps_4.76d अनेन क्रामणेनैव YRps_1.137a अनेन विधिना कार्यं YRps_4.70c अनेन विधिना कार्यं YRps_5.42c अनेन विधिना चाभ्रं YRps_5.19c अनेन विधिना पूर्या YRps_11.129c अनेन विधिना प्रोक्ता YRps_5.5c अनेन विधिना शेषम् YRps_4.83c अनेन विधिना सम्यक् YRps_4.31a अनेन विधिना सम्यक् YRps_11.18c अनेन विधिना सम्यग् YRps_4.73a अनेन सह मेलयेत् YRps_4.89d अनेनैव प्रकारेण YRps_1.64a अनेनैव प्रकारेण YRps_1.68c अनेनैव प्रकारेण YRps_1.85c अनेनैव प्रकारेण YRps_1.96a अनेनैव प्रकारेण YRps_1.119a अनेनैव प्रकारेण YRps_2.16c अनेनैव प्रकारेण YRps_2.27a अनेनैव प्रकारेण YRps_2.90a अनेनैव प्रकारेण YRps_2.93a अनेनैव प्रकारेण YRps_4.26a अनेनैव प्रकारेण YRps_5.47c अनेनैव प्रकारेण YRps_5.85c अनेनैव प्रकारेण YRps_5.128a अनेनैव प्रकारेण YRps_6.35a अनेनैव प्रकारेण YRps_11.103c अनेनैव विधानेन YRps_5.87c अन्तरालिकसंज्ञितम् YRps_10.4b अन्धकारमिव भास्करोदयः YRps_8.9d अन्धमूषागतं ध्मातं YRps_11.37c अन्धितं ताम्रपात्रेण YRps_11.119a अन्धितं मध्यसंस्थितम् YRps_2.47d अन्यथा भक्षितश्चैव YRps_1.159c अन्यस्यामन्धमूषायां YRps_2.25c अन्यानि शास्त्राणि सुविस्तराणि YRps_4.118c अन्या पिधानिका मूषा YRps_1.122c अन्ये त्रयः सुवर्णस्य YRps_4.4c अन्येषामेव लोहानां YRps_4.11c अपक्वं मारयेद् ध्रुवम् YRps_4.83d अपथ्यं नैव भुञ्जीयाद् YRps_3.52c अपरे यमसन्निभाः YRps_1.29d अपामार्गक्षारतोयैस् YRps_6.42c अपुत्रः पुत्रमाप्नोति YRps_12.8a अब्धेःशोषकतैलकम् YRps_1.141b अभिचारादिदोषाश्च YRps_2.107e अभ्रकद्रुतिभिः सार्धं YRps_2.50a अभ्रकं जायते ध्रुवम् YRps_5.22d अभ्रकं तादृशं गुणैः YRps_5.28d अभ्रकं ताप्यसत्वं च YRps_1.101c अभ्रके जायते ध्रुवम् YRps_5.15b अभ्रद्रुतिविशेषेण YRps_2.6c अभ्रद्रुतिसमायोगे YRps_2.56a अभ्रद्रुतेश्च सूतस्य YRps_1.98c अभ्रबीजमनुत्तमम् YRps_1.113b अभ्रशेषं कृतं यच्च YRps_1.102a अभ्रसत्वगुणान्वक्तुं YRps_5.52c अभ्रसत्वभसितं समांशकं YRps_7.39a अभ्रसत्वं तथा ताप्य- YRps_2.102c अभ्रसत्वं हि मूषायां YRps_1.97c अभ्रसत्वात्परं नास्ति YRps_5.34c अभ्राणामेव सर्वेषां YRps_5.6a अभ्रांशेन तु टंकणम् YRps_5.17d अमललोहमयेन च दर्विणा YRps_3.33a अमलसाररजः परिमुच्यताम् YRps_3.14d अमृतं गरुडेन च YRps_5.68b अम्लतोयेन संस्विन्नं YRps_5.117a अम्लपित्तविबन्धघ्नं YRps_5.74c अम्लवर्गेण पाचयेत् YRps_5.44b अम्लवर्गेण संयुक्तं YRps_1.50c अम्लिका कासमर्दिका YRps_9.27b अम्लेन वै शुध्यति माणिक्याख्यं YRps_7.54c अम्लेन सह मर्दयेत् YRps_4.31d अम्ले वर्गे सप्तवारं प्रढाल्य YRps_11.123c अम्लैश्च गुग्गुलूपेतैः YRps_5.109a अम्लौषधानि सर्वाणि YRps_1.43c अरत्निमात्रे कुण्डे च YRps_10.46a अर्कक्षीरैर्भावयेच्च त्रिवारं YRps_8.22a अर्कदुग्धसमसौधदुग्धकं YRps_7.59c अर्कदुग्धेन वै भाव्यं YRps_11.79a अर्कमूलभवेनैव YRps_2.19c अर्कमूलरसेनैव YRps_2.18c अर्कवज्रिपयसा सुभावयेत् YRps_8.11c अर्जिता नात्र संशयः YRps_5.120d अर्धचन्द्राकृतिश्चापि YRps_1.39c अर्धचन्द्रा हेमपुष्पी YRps_9.19c अर्धभागं च दरदं YRps_11.138c अर्धभागे भवेच्छुद्धं YRps_11.73a अर्बुदस्य गिरेः पार्श्वे YRps_6.87c अर्भकाः पातयेत्सर्वाः YRps_11.137a अर्शांसि विविधानि च YRps_5.51d अर्शोऽजीर्णज्वरादींश्च YRps_4.56a अलम्बुषा च हलिनी YRps_9.20a अवनिगर्ततले विनिवेशय YRps_3.28d अवनिगर्तम् अरत्निकम् आयतं YRps_3.29a अशीतिर्वातजान् रोगान् YRps_4.93c अश्मचूर्णस्य कणिकाम्- YRps_2.89a अश्मपात्रेऽथ लोहस्य YRps_1.110c अश्मरीमेहकृच्छ्रघ्नं YRps_5.116c अष्टग्रासेन सर्वं हि YRps_1.113c अष्टधारोष्ठफलकः YRps_5.59a अष्टभागमिह तारकं कुरु YRps_7.38c अष्टमं खेचराह्वयम् YRps_6.1d अष्टमांशेन रूप्येन YRps_2.80a अष्टषष्टिरिति प्रोक्ता YRps_9.21a अष्टषष्टिरिति प्रोक्ता YRps_9.29c अष्टषष्टिरिति प्रोक्ताः YRps_9.39a अष्टषष्टिर् महौषध्यः YRps_9.22a अष्टसंस्कारितं सूतं YRps_2.85c अष्टादश च कुष्ठानि YRps_3.51c अष्टादशांशभागेन YRps_1.71a अष्टावल्ली राजशमी YRps_9.33a अष्टांगुलं च सच्छिद्रं YRps_10.22a अष्टौ चेत्स्युः फालका भासुरं वै YRps_7.23c अष्टौ भागाः प्रकर्तव्या YRps_11.37a अष्टौ महारसाः सम्यक् YRps_1.7a असेव्यौ हि निरन्तरम् YRps_1.103d अस्थिभक्षमलबंगमारितं YRps_11.88a अहरहः प्रणमामि च शारदाम् YRps_1.2d अहिरिपुम् अहितुल्यं सारितं सूतराजे YRps_11.35a अहोभिः सप्तभिस्तथा YRps_2.94d अहोरात्रेण सर्वाणि YRps_11.135a अंगारकोष्ठिका नाम YRps_10.30a अंधमूषागतं गोलं YRps_2.39c अंधमूषागतं पश्चान् YRps_2.67a अंधमूषागतं सूतं YRps_1.153a आकल्लो वै गंधकः सार्षपेण YRps_8.14c आकृष्य किल कण्डयेत् YRps_11.131d आत्मगुप्ताफलं शुष्कं YRps_12.1a आदौ तु वमनं कृत्वा YRps_1.160a आपूर्य कोकिलैर् गर्तं YRps_10.37c आपूर्यान्ते स्वै रसैः शाकजैर्वा YRps_11.33d आमाजीर्णप्रशमनो YRps_6.37a आमाजीर्णभवान् रोगान् YRps_6.67e आमाजीर्णं प्रशमयेल् YRps_6.51a आयुःप्रदस्त्रिदोषघ्नो YRps_5.62a आयुःप्रदं वृष्यतमं प्रदिष्टं YRps_7.35a आरण्यैर्वा गोमयैस्तद्धठाग्नौ YRps_7.34d आरण्योत्पलकैः कार्या YRps_4.9c आरं द्वादशभागमष्टरविणो बीजं चतुर्थांशकम् YRps_11.90/a आरुष्करेण सहिता YRps_3.48c आर्द्रं कृत्वोभयं सम्यक् YRps_12.2a आसां नियामिकानां च YRps_2.38c आहारं मधुरं भजेत् YRps_12.6d आहृत्य तस्माद्वरगोलकं हि YRps_7.62b इङ्गुदीपत्रनिर्यासे YRps_2.29c इङ्गुदीमूलनिर्यासे YRps_2.8a इति परमरहस्यं सूतराजस्य चोक्तं YRps_2.109a इति भवेद्दरदाद् वरसूतकः YRps_3.4d इति मया कथिता रसपोटली YRps_3.30e इति शास्त्रविदो ऽब्रुवन् YRps_1.147d इत्थं संसेविते सूते YRps_1.165a इत्थं सूतोद्भवं ज्ञात्वा YRps_1.22a इदं क्रामणकं श्रेष्ठं YRps_1.137c इन्द्रगोपनिभं ग्राह्यं YRps_11.26c इन्द्रगोपश्च तुवरी YRps_1.135c इन्द्रगोपसमं सत्वम् YRps_5.87a इन्द्रनीलमथ वारिनीलकं YRps_7.41a इन्द्रवारुणिकाकाह्वे YRps_9.26a इयन्माना द्वितीया च YRps_1.49c इष्टिका जलयन्त्रकम् YRps_10.3b इष्टिकाभागयुग्मकम् YRps_11.49b इष्टिकायन्त्रयोगेन YRps_1.153c ईश्वरी चापराजिता YRps_9.13b उच्चटा चेश्वरी लता YRps_9.2b उच्यते पारदः स्वयम् YRps_1.17d उच्यते शास्त्रकोविदैः YRps_10.50f उज्ज्वलं हि विनिःसरेत् YRps_4.23d उत्खन्योत्खन्य यत्नेन YRps_2.41c उत्तमो मूलिकाबन्धो YRps_2.5a उत्तमो हंसपाककः YRps_6.76b उत्तरङ्गस्य चोर्ध्वतः YRps_10.32d उत्थापनं भवेत्सम्यक् YRps_1.46e उत्पलं पिष्टकं छाणम् YRps_10.53a उदके च विलीयेत YRps_5.108c उदयभास्करनामरसो ह्ययं YRps_3.12a उदरं पाण्डुशोफं च YRps_4.54a उदितधातुगणस्य च मूषिकां YRps_3.7c उदिता रसवादिभिः YRps_5.2f उद्दिष्टं नवसाराख्यं YRps_6.68a उद्देशतो मयात्रैव YRps_1.25e उपरि गर्तवरेण च संयुता YRps_3.23b उपरि तत्र जलेन निषिञ्चयेद् YRps_3.4c उपरि तत्र निवेशय च भाजनं YRps_3.32d उपरि नागरसेन विलेपिता YRps_3.28a उपरि वालुकया परिपूर्य तच् YRps_3.30a उपरिष्टात् पिधानं तु YRps_10.38c उपरिष्टात्पुटं दद्यात् YRps_10.51c उपरिष्टादधस्ताच्च YRps_10.50c उपरिस्थाम् अधोवक्त्रां YRps_1.51c उपर्युपरि पत्राणि YRps_4.42c उपलं च गरिण्डकम् YRps_10.53b उष्णकांजिकतोयेन YRps_1.41a उष्णकांजिकतोयेन YRps_1.111a उष्णकांजिकयोगेन YRps_2.87c ऊनचत्वारिंशदत्र YRps_10.8c ऊर्ध्वगं सत्वमाहरेत् YRps_6.8d ऊर्ध्वद्वारे विनिक्षिपेत् YRps_10.34d ऊर्ध्वपातनकं च यत् YRps_10.2b ऊर्ध्वपातनयंत्रस्य YRps_1.48c ऊर्ध्वपातनयंत्रं हि YRps_1.54a ऊर्ध्वपातस्त्वधःपातस् YRps_1.48a ऊर्ध्वयन्त्रेण पातयेत् YRps_2.28d ऊर्ध्वलग्नं तु ग्राहयेत् YRps_11.66b ऊर्ध्वंगं ग्राहयेद्रसम् YRps_1.53d ऊलकेन सुभावयेत् YRps_5.33d ऋक्षं सोमकला लता YRps_9.1f ऋद्धिः शोषिण्यधोगुप्ता YRps_9.22c एक एव कथितस्तु सोऽमलः स्वेदितोऽपि सह चूर्णजलेन YRps_8.5/a एकच्छायं स्निग्धवर्णं गुरु स्यात् YRps_7.42a एकभागस्तथा सूतो YRps_11.5a एकभित्तौ च गर्तकम् YRps_10.31b एकमेव नलिकाभिधानकं YRps_6.52c एकविंशतिवाराणि YRps_2.29a एकविंशतिसंख्यया YRps_13.8d एकं भागं वत्सनाभं च कुर्याद् YRps_8.20a एकीकृत्य वसामेषाम् YRps_1.124a एकेनारण्यकेन च YRps_2.26b एकैकं वटकं प्रगे YRps_12.6b एकैकाया रसेनापि YRps_9.10a एकैकेनौषधेनैवं YRps_2.96c एकैकोत्पलवृद्धितः YRps_2.26d एतत्स्वर्णभवं करोतिच रजः सौन्दर्यतां वै सदा YRps_4.20a एतस्यापि समाहरेत् YRps_6.64d एतान्यन्यानि तैलानि YRps_1.141c एतान्येव समानि च कृत्वा द्रव्याणि मर्दयेच्च दिनम् YRps_1.134/b एतासां स्वरसेनैव YRps_2.105c एतासां स्वरसैः पङ्कैर् YRps_2.77a एते प्रोक्ता सप्तसंख्या गुणा वै YRps_7.14c एते महारसाश्चाष्टाव् YRps_5.2e एतेऽष्टौ धातवो ज्ञेया YRps_4.3e एतैर् लिङ्गैर् लक्षितं चोत्तमं हि YRps_7.42d एतैर्लिंगैः सप्तभिः क्षेपणीयम् YRps_7.43d एतैः समानमहिफेनमनेन चाभ्रं श्वेतं निधाय मधुना वटकान् विद् YRps_13.10b एभिर् लिङ्गैर्लक्षितं वै गरीयः YRps_7.46c एरण्डतैले घृष्टं तद् YRps_11.118c एरंडमूलस्य रसेन सूतं YRps_3.53c एलीयः स्यात्पिप्पली श्रेयसी च YRps_8.14b एव द्वादशयामकम् YRps_11.111d एवं कृते ग्रासमानं YRps_1.85a एवं कृते त्रिवारेण YRps_4.98e एवं कृते द्विस्त्रिवारं YRps_11.25c एवं कृते समं चाभ्रं YRps_1.114a एवं कृत्वा तच्च चूर्णं विधेयम् YRps_8.34d एवं गजपुटो भवेत् YRps_10.45f एवं तैलं तु सारणम् YRps_1.124b एवं नागो विशुद्धः स्यान् YRps_4.96c एवं पञ्चविधः स्मृतः YRps_1.144b एवं पुटत्रयं दत्त्वा YRps_4.10c एवं पूतिद्वयेनैव YRps_1.102c एवं मुस्तारसेनापि YRps_5.21a एवं संजारितं बीजं YRps_1.129c एवं संशोधितो गन्धः YRps_6.35c एषा चांगारकोष्ठी च YRps_10.35a एषा मात्रा रसे प्रोक्ता YRps_1.164a ओषधानि समांशानि YRps_1.32c औषधं धारयेन्मध्ये YRps_10.42a औषधानां च साधनम् YRps_10.46f औषधीनां समाख्याता YRps_1.10a औषधे नोपपद्यते YRps_6.15f ककुप्सु भूमौ पतितो हि नूनम् YRps_1.15b कङ्कुष्ठकं तिक्तकटूष्णवीर्यं YRps_6.57a कङ्कोलकतुगाक्षीरी- YRps_13.2c कङ्कोल्लं चेच् चंदनं कुंकुमं च YRps_8.31b कच्छपस्य च रसेन मर्दितम् YRps_3.64d कज्जलीं च निधापयेत् YRps_4.42d कञ्चुकाः सप्त सूतस्य YRps_1.27a कटुका विषनाशिनी YRps_6.13d कठिनत्वं प्रजायते YRps_2.11b कठिनत्वं प्रयात्येव YRps_2.90c कठिनं ताम्रवर्णकम् YRps_6.79d कठिनो वज्रसदृशो YRps_2.33a कणवीरा सुरक्ताङ्गी YRps_6.17a कणाक्षौद्रेण सहिता YRps_3.45a कणाद्वयसमन्वितम् YRps_4.49d कणामध्वाज्यसंमिश्रं YRps_5.66c कण्डयेल्लोहपारया YRps_5.47b कण्डूपामे विनाशयेत् YRps_3.48b कण्डूः पामा च नश्यति YRps_6.45b कथयामि यथातथम् YRps_1.5b कथयामि यथातथम् YRps_1.36d कथयामि यथातथ्यं YRps_1.93c कथयामि यथार्थतः YRps_1.27b कथयामि समासेन YRps_1.70c कथयामि सविस्तरम् YRps_1.8b कथयामि सविस्तरात् YRps_1.9d कथयामि सुविस्तरम् YRps_1.47b कथयामि सुविस्तरम् YRps_1.101b कथयामि सुविस्तरम् YRps_1.139b कथं बन्धकरो भवेत् YRps_1.131b कथितव्यं यथोदितम् YRps_1.87b कथितं तन्मया स्पष्टं YRps_2.58a कथितं पारदस्य वै YRps_2.11*d कथितं भिषगुत्तमैः YRps_1.96d कथितं रसवेदिभिः YRps_5.12b कथितं सोमदेवेन YRps_4.50c कथितं हि मया सम्यक् YRps_1.60a कथितः साधकाय वै YRps_2.17b कथिता देहकर्मणि YRps_1.76d कथिता रसमारणे YRps_10.27d कथिता वरमूषा सा YRps_10.13e कथिताः पूर्वसूरिभिः YRps_4.21d कथितोऽत्र मया खलु YRps_6.45d कथितो नात्र संशयः YRps_11.21d कथितोऽपि रसागमे YRps_2.2d कथ्यते गुरुमार्गतः YRps_1.97b कथ्यते ऽत्र प्रयत्नेन YRps_1.158c कथ्यते ऽत्र मया खलु YRps_1.116b कथ्यते लोहमारणे YRps_4.75b कथ्यते सा कनिष्ठिका YRps_6.71b कथ्यते हि लघु वारिनीलकं YRps_7.41c कथ्यन्तेऽत्र मयाधुना YRps_9.1b कथ्यन्तेऽत्र मयापि शोधनम् इदं सत्वं मृतिश्चोच्यते YRps_6.22d कथ्यन्तेऽष्टौ शास्त्रतश्चापकर्षात् YRps_7.21d कदल्याः क्षारकेणैव YRps_11.128c कनकपत्ररसेन च सप्तधाप्य् YRps_3.28c कनकमूलरसेन च पाचितं YRps_3.37c कनकरत्नसुशोभितशेखरं YRps_1.3c कनकेन च सूतकः YRps_1.71b कनीयानुदरे छिद्रं YRps_1.57a कन्यापत्रे निवेशयेत् YRps_4.37b कपोतपुटमुच्यते YRps_10.47b कफदोषविषापहम् YRps_4.91f कफदोषविषापहम् YRps_4.94d कफवातविनाशिनी YRps_6.73b कफामयविनाशिनी YRps_3.47b करणीयं प्रयत्नेन YRps_1.45c करभागुरुकुंकुमम् YRps_13.2b करमिता सुकृतापि हि चुह्लिका ह्य् YRps_3.32c करवल्ली लता चैव YRps_9.6a करवीरजटोद्भवे YRps_2.81d करवीरा शिवाटिका YRps_9.38b करहाटस्य चूर्णकम् YRps_13.11d करीषाग्नौ विपाचयेत् YRps_2.14d करोटिविधिना सम्यक् YRps_1.78c करोत्येव न संशयः YRps_2.11d कर्कशं च लघु चिप्पटं सदा YRps_7.50a कर्कशं चिपिटं वक्रं YRps_7.6c कर्णमलं महिषीणां स्त्रीदुग्धं टंकणेन सम्मिश्रम् YRps_1.134/a कर्णे कण्ठे तथा हस्ते YRps_2.107c कर्तव्यं भिषगुत्तमैः YRps_1.29f कर्तव्यं रसवादिना YRps_4.36d कर्तव्यं लोहसंपुटम् YRps_1.78d कर्तव्यं लोहसंपुटम् YRps_1.81b कर्तव्यं वत्सरावधि YRps_2.9d कर्तव्यं शास्त्रवर्त्मना YRps_1.151d कर्तव्यानि प्रयत्नतः YRps_4.44d कर्तव्या स्थालिका शुभा YRps_1.49d कर्तुं केन न शक्यते YRps_1.86d कर्पूरसदृशं श्वेतं YRps_5.116a कर्पूराख्यं शिलाजतु YRps_5.116b कर्बूरः श्यामवर्णश्च YRps_5.60c कर्माण्यष्टादशैव हि YRps_1.25d कर्षप्रमाणं नितरां प्रभाते YRps_12.13d कर्षमात्रमितैः पुटम् YRps_10.52b कर्षमात्रान् विपाचयेत् YRps_12.4d कर्षमानां बंगचक्रीं YRps_4.81c कर्षमिता त्वक्पयसा पीतं रेतो ध्रुवं धत्ते YRps_13.14/b कलधूतभवानि च YRps_1.144d कलांगुलस् तदायामश् YRps_1.38a कलांशव्योषसंयुक्तं YRps_6.46a कल्क एवं प्रजायते YRps_11.109d कल्कमध्ये विनिःक्षिप्य YRps_4.49a कल्कमेतद् अधोर्ध्वं हि YRps_1.136a कल्कं तत्प्रोच्यते बुधैः YRps_1.106d कल्कं दद्यात्प्रयत्नेन YRps_11.76a कल्केन परिलेपिता YRps_2.19d कल्केन लेपितान्येव YRps_1.144e कल्केनाथ प्रयत्नतः YRps_4.9b कल्केनानेन सहितं YRps_1.107a कल्हारश्च गुडूचिका YRps_3.50b कवलानि न संशयः YRps_1.79d कवलितः क्षयरोगगणापहो YRps_3.34c कषायं रक्तपित्तनुत् YRps_6.80d कषाया मधुरा कांक्षी YRps_6.13c कस्तूरीधनसाराभ्यां YRps_2.51a कस्यापि नुः सिध्यति वै द्रुतिश्च YRps_7.65a कंकुष्ठमायाति हि सत्यमुक्तम् YRps_6.56d कंकुष्ठं कुनटी तथा YRps_6.1b कंकोलं तुलसीबीजं YRps_13.1c कंगुणीतैलमेव च YRps_1.140b काकतुंडा कुष्ठहरा YRps_4.110c काकमाचिजविभक्तिकाजलैर् YRps_3.63a काकमाचीरसेन वै YRps_11.78b काकमाचीरसेनैव YRps_2.46a काकमाची राजशमी YRps_5.57c काकाण्डोलाम्बुमूलिका YRps_9.33d काचकूप्यां क्षिपेत् सर्वं YRps_11.67a काचकूप्यां निधापयेत् YRps_11.102d काचकूप्यां निधायाथ YRps_11.97c काचकूप्यां निवेशयेत् YRps_2.96d काचकूप्यां निवेशयेत् YRps_4.90b काचकूप्यां विनिक्षिप्य YRps_11.80a काचचूर्णं ततो दत्त्वा YRps_1.136c काचटंकणगुंजाज्य- YRps_5.45a काचटंकणयोगेन YRps_2.42a कान्त्या युक्तं कार्ष्ण्यगर्भं च नीलं YRps_7.41e कान्यकुब्जसमुत्थितम् YRps_5.78d कामप्रदीप्तिं कुरुते सदैव YRps_12.15d कामलापाण्डुनाशनम् YRps_5.116d कामस्य दीप्तिं कुरुते YRps_6.50a कामस्य बोधं कुरुते हि शीघ्रं YRps_12.13e कामाग्निवृद्धिं सहसा करोति YRps_12.16b कामिनीनां शतं गच्छेद् YRps_2.100a काम्बोजिकाश्विनी तथा YRps_9.36b काम्बोजीरसकेनापि YRps_2.38a कारयेच्च भिषग्वरैः YRps_1.57d कारयेत्कनकस्य च YRps_2.72b कारयेद्भिषगुत्तमः YRps_3.50d कारयेद्रजतं वरम् YRps_11.117d कारयेद्वटकान् शुभान् YRps_5.39d कारयेन्मतिमान् भिषक् YRps_4.41b कारयेन्मतिमान् वैद्यः YRps_13.9a कारवेल्लकदर्दुरः YRps_5.118b कारवेल्लजरसैर्दिनं तथा YRps_8.6d कारवेल्ल्या रसैः पृथक् YRps_5.39b कारिता मूषिका शुभा YRps_10.14d कार्पासास्थिषु स्वेदयेत् YRps_11.139d कार्यं यामचतुष्टयम् YRps_1.53b कार्या गोली वल्लमात्रा जलेन YRps_8.32d कार्या चातिमनोरमा YRps_4.38b कार्याण्येवं प्रलेपयेत् YRps_11.28b कार्या ततः कज्जलिका विमर्द्य YRps_3.56a काश्मर्यतिविषा प्रोक्ता YRps_9.14a काष्ठगोधामती देव- YRps_9.35c कासमर्दप्रसूनकैः YRps_11.47d कासमर्दरसपूर्णलोहजे मत्कुणस्य रुधिरैर् विलेपितम् YRps_7.32/a कासमर्दरसेनैव YRps_5.20a कासमर्दस्य तण्डुलैः YRps_5.38d कासं श्वासं वह्निमांद्यं क्षयं च YRps_7.10a कासं श्वासं सन्निपाताग्निमांद्यम् YRps_7.15d कासं श्वासं हन्ति गुल्मप्रमेहान् YRps_4.53d कासीससंयुता कांक्षी YRps_1.67c कासीससिन्धुलवण- YRps_1.92a कासीसं प्रथमं हि सैकतमिदं पुष्पाख्यमन्यत्तथा YRps_6.62a कासीसं भस्म कांतस्य YRps_6.65a कासेऽर्शःसु विड्ग्रहे चातिसारे YRps_8.29d कांजिके चापि निर्दोषम् YRps_5.15a कांजिके दिवसत्रयम् YRps_11.8b कांजिकेन तथाभ्रकम् YRps_5.13b कांजिकेन तु तां पिष्टीं YRps_11.92a कांजिकेन दिनं दिनम् YRps_1.110b कांजिकेन प्रमर्दयेत् YRps_4.8d कांजिकेन समन्वितम् YRps_11.95d कांजिकेन समन्वितैः YRps_1.67d कांजिकेनाथ गन्धकैः YRps_5.49d कांजिके वाथ तक्रे वा YRps_5.122a कांजिके स्वेदनं कुर्यान् YRps_2.9a कांतं चतुर्धा किल कथ्यतेऽत्र YRps_4.58a कांतं तथा तीक्ष्णवरं हि मुण्डं YRps_4.57c कांतादिसर्वलोहं हि YRps_4.66c कांस्यभाजनमध्ये तु YRps_2.62a कांस्यवर्णसमो हि सः YRps_5.92b कांस्यवर्णान् विशेषतः YRps_5.41b किट्टगुग्गुलुनाथ वा YRps_6.19d किमन्यैर् बहुभाषितैः YRps_2.53b किशोरः कथ्यते मया YRps_1.116d किंचिच्चैवं चिप्पटं कर्कशं च YRps_7.24b किंचित्कार्यकरो भवेत् YRps_1.115d किंचित्तिक्तं च मधुरं YRps_5.105a किंचित्पीता च सुस्निग्धा YRps_6.12c किंचित् शास्त्रानुसारतः YRps_4.1d किंचित्सत्वं तथागुरु YRps_6.3d किंचिद्धीनं प्रोच्यते तत्तृतीयम् YRps_7.24d किंचिद्रक्तोऽथ नीलश्च YRps_5.53a किंनरं भैरवाभिधम् YRps_10.5d किंशुपत्ररसेनैव YRps_11.39c कीर्तितं रसवेदिभिः YRps_1.55d कुक्कुटाख्यं पुटं विद्याद् YRps_10.46e कुक्कुटाख्ये पुटे सम्यक् YRps_4.37c कुक्कुटाह्वैः सप्तपुटैर् YRps_5.71c कुङ्कुमं स्वर्णबीजं च YRps_13.6c कुङ्कुमाभं सुवर्णं हि YRps_11.30a कुन्तवेधेन वेधयेत् YRps_11.99b कुपथ्यं चाश्मतालकम् YRps_6.4b कुबेराक्षी गृध्रनखी YRps_9.32a कुमारिकारूपगुणेन युक्ता YRps_1.14a कुमारी मेघनादा च YRps_2.105a कुमारीस्वरसेन च YRps_11.12d कुमार्याः स्वरसेन च YRps_11.15b कुमार्याः स्वरसेनैव YRps_2.95c कुमार्याः स्वरसेनैव YRps_11.16c कुमुदकुन्दसिताम्बरधारिणीं YRps_1.2a कुरु भिषग्वर यन्त्रसुरोधनम् YRps_3.3d कुरु भिषग्वर वह्निम् अधस्ततः YRps_3.11c कुरु विषं विनिवेशय तत्र वै YRps_3.7d कुरु समानकटुत्रयसंयुतां YRps_3.42a कुर्याच्छीतं समाहरेत् YRps_11.67d कुर्यादेवं गालितं ढालितं हि YRps_11.123b कुर्यादेवं पृथक् पृथक् YRps_12.3d कुर्याद्दरदखण्डेन YRps_11.112c कुर्वन्ति ये तत्त्वविदो भिषग्वरा YRps_2.108c कुर्वन्तु कामुकजनाः प्रतिरुद्धपाताश्चेतांसि तानि चकितानि कलावतीनाम् YRps_13.10d कुलत्थक्वाथसौभाग्य- YRps_6.5a कुलत्थे वासरत्रयम् YRps_11.22b कुष्ठक्षयादिरोगघ्नं YRps_5.22c कुष्ठपामाविचर्चिकाः YRps_6.45f कुष्ठरोगहरा सा तु YRps_6.14c कुष्ठं छर्दिं श्लेष्मवातौ निहन्ति YRps_7.19a कुष्ठान्येव निहन्त्याशु YRps_6.41c कुष्माण्डखण्डमध्ये तु YRps_6.78c कुष्माण्डतोयसंस्विन्नं YRps_6.4c कुंकुमं केसरं चैव YRps_12.2c कुंतवेधस्तथैव च YRps_1.143b कूपाद्विनिःसृतः सूतश् YRps_1.18a कूपीतलस्थितं सत्त्वं YRps_11.104a कूपीमुखे तु यल्लग्नं YRps_11.117a कूपीयन्त्रं पालिकाख्यं YRps_10.7a कूपीं वालुकायन्त्रके YRps_11.67b कूपे द्वात्रिंशयामकम् YRps_11.19d कूप्यामारोपयेत्सर्वं YRps_11.116a कूर्मवल्ली च माधवी YRps_9.8d कृतं नागार्जुनादिभिः YRps_2.22d कृतं सम्यक् श्रुतं नहि YRps_1.132b कृतान्येवं मया खलु YRps_11.133b कृते सम्यक् प्रजायते YRps_1.69d कृतौ येनाग्निसहनौ YRps_5.120a कृत्रिमं च त्रयो भेदाः YRps_4.21c कृत्वा चूर्णं कारयेद्गोलकं तत् YRps_8.22b कृत्वा चूर्णं गालितं वस्त्रखण्डे YRps_4.53b कृत्वा चूर्णं शोषयेत्सूर्यतापे YRps_8.15b कृत्वा चूर्णं सर्वमेतत्समांशं YRps_8.30c कृत्वा छगणकैश्चार्धं YRps_4.86a कृत्वा ताम्रस्य पत्राणि YRps_4.37a कृत्वा दद्याद्वल्लकं हीनवये YRps_11.32d कृत्वान्धमूषां तेषां तु YRps_1.33a कृत्वा मूषां समां शुद्धां YRps_2.60c कृत्वा मूषोपरि न्यसेत् YRps_1.127b कृमिघ्नी रीतिका मता YRps_4.110b कृमिमेदामयघ्नं हि YRps_4.94c कृमिरोगहरः सम्यक् YRps_6.38a कृमिं कुष्ठं करोत्यलम् YRps_5.8d कृष्णवर्णं घनं गुरु YRps_5.107b कृष्णवर्णं बहिः शुद्धं YRps_4.95c कृष्णश्चेति चतुर्विधः YRps_6.28d कृष्णं परमसुंदरम् YRps_5.3d कृष्णागरुसमन्वितम् YRps_2.51b कृष्णाभ्रं सर्वरोगाणां YRps_5.4c कृष्णायुक्तं शुद्धमाकल्लकं स्यात् YRps_8.31c कृष्णो देहकरस्तथा YRps_1.20b केकिचूडाजगन्धा च YRps_9.29a केकिमाहिषवराहपित्तकैः YRps_3.64c केसरं च लवंगकम् YRps_13.1b कैलासशिखराज्जातं YRps_4.22c कोकिलाधमनद्रव्यम् YRps_10.34c कोटिसंख्यागुणं प्रोक्तं YRps_4.65c कोणाग्रं वै कुण्ठितं वर्तुलं च YRps_7.24c कोविका करहाटिका YRps_10.9d कोशातकी क्षीरकन्दो YRps_5.57a कोष्ठरोगनिबर्हिणी YRps_6.21f कोष्ठिका नातिविस्तृता YRps_4.9d कौतुकानि समासतः YRps_1.11d कौतुकार्थे न संशयः YRps_2.33d कौबेर्यां च दिशि क्रमात् YRps_1.19d कौलत्थे वै क्वाथ्यमानं हि वज्रम् YRps_7.55d क्रमते च न संशयः YRps_1.138d क्रमप्राप्तमहं वक्ष्ये YRps_5.3a क्रमप्राप्तमिदं वक्ष्ये YRps_2.7a क्रमवृद्ध्या शतं पुटेत् YRps_2.15b क्रमादग्निः प्रकर्तव्यो YRps_1.84c क्रमेण गगनं ताप्यं YRps_5.2a क्रमेण सूतं हि दिनैश्चतुर्भिः YRps_3.54c क्रमेणानेन मर्दयेत् YRps_2.39b क्रमेणैव यथातथम् YRps_2.35b क्रामणं रंजनं चैव YRps_1.9a क्रामितः सारितः शुभः YRps_1.22d क्वाथे कुलत्थजे स्विन्नो YRps_5.61a क्वाथे तु वटमूलजे YRps_5.32b क्षणं चाग्नौ न तिष्ठेत YRps_5.11c क्षणादामज्वरं हन्ति YRps_6.59a क्षत्रियो वैश्यशूद्रौ च YRps_1.18c क्षयपाण्डुविनाशनम् YRps_6.50b क्षयरोगसमुद्भवम् YRps_5.9d क्षयं पाण्डुं ग्रहणिकां YRps_5.50c क्षयं पाण्डुं तथानिलम् YRps_5.131d क्षवजान्गुदजानपि YRps_4.33d क्षारद्वयं रामठं च YRps_1.50a क्षारभस्मप्रपूरिता YRps_11.128b क्षारमम्लं च वर्जयेत् YRps_12.7b क्षारयुग्ममपि चेत्सुपेषितम् YRps_7.58b क्षाराद्यैर् भाण्डमध्यतः YRps_5.109b क्षाराभासं वैकटं युग्मकं च YRps_7.9c क्षाराम्लं गुरु धूम्रवर्णविषहृत् वीर्योष्णकं रागदम् YRps_6.62b क्षारेण चणकस्य हि YRps_1.74b क्षारेण सर्वेण हि विद्रुमं च YRps_7.55a क्षारेणाम्लेन च विना YRps_4.117c क्षारैरम्लैश्च मृदिता YRps_6.15c क्षारैरम्लैश्च वर्तितम् YRps_5.124d क्षारैश्च लवणइ रम्यैः YRps_1.72a क्षारैस्त्रिभिश्चापि विमर्दयेच्च YRps_3.60b क्षारौ चाम्लेन सहितौ YRps_1.31a क्षालयित्वा रसं ततः YRps_1.111b क्षालयेत् तदनन्तरम् YRps_1.41b क्षालयेद् बहुशो भिषक् YRps_2.87d क्षालिते कांजिकेनैव YRps_1.72c क्षिप्त्वा चैकत्र मर्दयेत् YRps_6.7b क्षिप्त्वाधः पीडनाद्रसः YRps_1.111d क्षिप्त्वा निरुन्ध्यापि च मूषिकायां पुटान्यथाष्टौ च वनोपलैर्ददेत् YRps_7.30/a क्षिप्त्वा लोहस्य खर्परे YRps_4.68b क्षीरं पिबति नान्यथा YRps_2.84d क्षीरं शोषयते नित्यं YRps_2.33c क्षीरेण पाच्यं दशभागकेन YRps_12.14d क्षीरेण सहितं वापि YRps_1.106a क्षुत्कारी दुग्धिका भृंगी YRps_9.32c क्षुधितो जायते रसः YRps_1.90d क्षेत्रं द्वादशयोजनम् YRps_1.16b क्षेपवेधः स कथ्यते YRps_1.146b क्षेप्तव्यं जलयन्त्रके YRps_11.107d क्षौद्रस्य च पृथक् पृथक् YRps_12.20b क्षौद्रैर्युक्तं भक्षितं संग्रहण्याम् YRps_8.29b खटिकापटुचूर्णं च YRps_4.8c खटिकां च तथोपरि YRps_11.63b खटीपटुशिवाभक्तं YRps_2.97a खण्डं कर्षप्रमाणं हि YRps_11.74a खदिरस्य तु चांगारैः YRps_5.40c खनिजं सहजं तथा YRps_4.21b खनिजा तुवरी मता YRps_6.11b खनित्वा वसुधां क्षिपेत् YRps_1.128d खन्यमाने च खनिजम् YRps_4.22b खन्यमानेषु कुत्रचित् YRps_4.6b खन्यां संखन्यमानायां YRps_4.59a खरस्पर्शा च पाण्डुरा YRps_4.107b खराणां सत्त्वपातनी YRps_10.35b खर्परं रेतितं शुद्धं YRps_5.123a खर्परं स्थापयेत्तत्र YRps_10.37a खर्परः परिशुध्यति YRps_5.122d खर्परोपरि विन्यसेत् YRps_2.73d खलगोधूमयोश्चूर्णैः YRps_5.39c खल्वं डमरुकाख्यं च YRps_10.3c खल्वे क्षिप्त्वा च तत्तालं YRps_6.5c खल्वे च विपचेत्तद्वत् YRps_4.69a खल्वे त्रिनेम्याः स्वरसे YRps_11.5c खल्वे दिनत्रयं तावद् YRps_1.44a खल्वे दृढतरं पिष्ट्वा YRps_4.90a खल्वे पिष्ट्वा तु मतिमान् YRps_5.30a खल्वे विमर्दयेत्तावद् YRps_11.105c खल्वे विमर्दयेत्सूतं YRps_1.37a खल्वे विमर्द्य नितरां YRps_4.72a खल्वे सर्वं मर्दितं चैकयामं YRps_8.32c खल्वे सूक्ष्मं प्रचूर्णयेत् YRps_4.43d खातप्रमाणं कथितं YRps_2.68c खातं त्रिहस्तमात्रं स्याल् YRps_2.97c खादेदार्द्रं चानुपाने ज्वरार्तः YRps_8.18c खुरं तदभिधीयते YRps_4.79d खुरं मिश्रं तथैव च YRps_4.79b खुरं शुध्यति ढालितम् YRps_4.80b खुरासान्यहीफेनकम् YRps_13.1d खोटका शृङ्गरीटिका YRps_9.34b खोटं नक्षत्रसन्निभम् YRps_2.49b खोटं बद्ध्वा तु विपचेत् YRps_2.81a ख्यातं सद्भिः सप्तधा विद्रुमं च YRps_7.11c गगनं कुनटी समम् YRps_11.2b गगनं तु चतुर्विधम् YRps_5.3b गङ्गेटी शरपुङ्खिका YRps_9.32d गच्छेच्च प्रमदाशतम् YRps_12.7d गजपतेर् बलवद् बलदो नृणां YRps_3.9a गजपिप्पलिका भृंग- YRps_9.37c गजवंगौ महाघोराव् YRps_1.103c गजाह्वं छगणेन च YRps_2.69b गणपतिं प्रथमं प्रणमाम्यहम् YRps_1.3d गणितरसशतानां संग्रहः प्रोच्यते वै YRps_8.1d गतबलेन नरेण सुसेवितो YRps_3.17a गदहरो बलदोऽपि हि वर्णदो YRps_3.13c गद्याणके भवेत्तारं YRps_11.72c गद्याणं वै जायते शुद्धहेम YRps_11.34d गद्याणे चतुरो वल्लान् YRps_11.76c गद्याणे वल्लमात्रकम् YRps_11.27b गद्याणे वेधकृद्भवेत् YRps_1.162b गद्याणैकस्य मुद्रिका YRps_11.46b गन्धतालेन पुटितं YRps_4.115c गन्धनिम्बूरसैर्मर्द्यः YRps_5.61c गन्धपिष्टकयन्त्रकम् YRps_10.6d गन्धरागेण कर्तव्यं YRps_1.152a गन्धरागेण रञ्जयेत् YRps_1.153d गन्धाच्चूर्णं ताप्यताम्रावशेषं YRps_11.32c गन्धा सूतेन्द्रसिद्धिदाः YRps_9.38d गरदोषविनाशिनी YRps_6.12d गर्तके नवसादरम् YRps_11.63d गर्तमध्यं च पूरितम् YRps_10.44d गर्तमध्ये निधायाथ YRps_10.45c गर्तमापूर्य चांगारैः YRps_10.39a गर्तं खनेद् दृढं भूमौ YRps_10.36a गर्तं चेच्चतुरस्रकम् YRps_10.46d गर्तं हस्तप्रमाणकम् YRps_4.85d गर्ते तु वालुकापूर्णे YRps_10.50a गर्ते तु स्थापितां भूमौ YRps_1.54e गर्भद्रुतिर्बाह्यद्रुतिः YRps_1.24c गर्भद्रुतेर्जारणं हि YRps_1.96c गर्भमूषा तु सा ज्ञेया YRps_10.28c गर्भयन्त्रोदरान्तरे YRps_4.43b गलरोगनिबर्हणम् YRps_4.116d गलितनिम्बुफलोद्भवकेन वै YRps_3.24b गवां मूत्रे तथैव च YRps_5.15d गवां मूत्रैर्नरस्य वा YRps_5.70b गव्यं दशगुणं पयः YRps_12.18d गंगोदकसमुद्भूतं YRps_7.5a गंधकस्य गुणान्वक्तुं YRps_6.51c गंधकस्य चतुर्भेदा YRps_6.28a गंधकेन समं कृत्वा YRps_1.92c गंधकोऽतिमनोहरः YRps_6.39b गंधचूर्णं सतैलकम् YRps_6.46d गंधाश्मटंकणाभ्यां च YRps_5.71a गंधाश्मनिंबुकद्रावैर् YRps_5.93c गंधाश्मबीजपूराभ्यां YRps_5.81c गंधाश्मा वै पिप्पली वत्सनाभम् YRps_8.34b गात्रैः शुद्धं भारवद्रश्मियुक्तम् YRps_7.14b गान्धर्वी व्याघ्रपादी च YRps_9.5a गान्धारी रजनीङ्गुदी YRps_9.35d गारगोष्ठी समुद्दिष्टा YRps_10.39c गारभूनागसत्त्वाभ्यां YRps_10.18a गारभूनागसत्वाभ्यां YRps_10.11c गारमूषेति कथ्यते YRps_10.12d गालयेन्मूषिकामध्ये YRps_11.113a गालितं मूषिकामुखे YRps_11.121b गालितं वज्रमूषया YRps_11.71d गालितं वस्त्रखण्डेन YRps_5.30c गिरिजं कफवातघ्नं YRps_5.107c गिरिण्डानि च निक्षिपेत् YRps_10.45d गिरिशधाम सदा महदद्भुतं YRps_1.4a गिरिसिन्दूर ईरितः YRps_6.86d गिरिसिन्दूरसंज्ञितः YRps_6.85d गिरीन्द्रनामा रुचिरो ऽस्ति भूधरः YRps_1.13b गुग्गुलुत्रिफलासार्धं YRps_3.46a गुटिका कोलमात्रा हि YRps_13.4c गुट्यो हन्युः सन्निपातातिसारान् YRps_8.30f गुडगंधौ समांशकौ YRps_4.71d गुणागुणान्येव मयोदितानि YRps_4.118b गुणाधिकं तयोर्मध्ये YRps_5.102c गुणाधिक्यान्महारसान् YRps_5.1b गुणाल्पकं भवत्येतत् YRps_5.80c गुणाः शोधनमारणम् YRps_1.7d गुणेन काष्ठखण्डे वै YRps_1.34a गुणैरेवंविधो भवेत् YRps_6.78b गुदार्तिगुल्मव्रणशूलहृत्परं YRps_6.57c गुरुणा कथितं सम्यक् YRps_4.13a गुरुमार्गेण च स्फुटम् YRps_2.68d गुरुश्च श्लेष्मपित्तहा YRps_6.74b गुरु स्निग्धं च भासुरम् YRps_6.2d गुरु स्निग्धं त्रिदोषहा YRps_6.26b गुरु स्निग्धं सुशीतलम् YRps_5.104b गुरुः स्निग्धा च खण्डिका YRps_6.17d गुरूणां हि प्रसादतः YRps_2.1d गुरूपदेशतो दृष्टं YRps_1.131c गुरोः प्रसादात्सततं YRps_1.100a गुल्मप्लीहयकृत्क्षयान् YRps_4.54b गुल्मप्लीहामयापहम् YRps_6.69b गुल्मानि चाष्टावुदराणि हन्यात् YRps_3.58c गुल्मान्पञ्चविधानपि YRps_5.51b गुंजामात्रा निर्मिता भक्षिता हि YRps_8.30e गुंजामात्रो भक्षितश्चेज्ज्वरारिः YRps_8.19d गृहधूमैः ससैंधवैः YRps_5.124b गृह्णीयातां च मूषिकाम् YRps_2.41b गृंजनस्य रसेनैव YRps_11.78c गैरिकं तु गवां दुग्धैर् YRps_6.82a गैरिकं नवसादरम् YRps_11.42d गैरिकं नवसादरम् YRps_11.46d गैरिकं सत्वरूपं हि YRps_6.82c गैरिकं स्थापयेत्पूर्वं YRps_11.63a गैरिकेण समं कृत्वा YRps_11.29a गोक्षुरेक्षुरबीजानि YRps_12.3a गोजिह्वा काकमाची च YRps_2.104c गोजिह्वा मुसली तथा YRps_9.15b गोजिह्वारससंमिश्रं YRps_11.77c गोजिह्विकारसेनैव YRps_2.46c गोदुग्धतस् तार्क्ष्यमुपैति शुद्धिम् YRps_7.55b गोदुग्धं चानु सम्पिबेत् YRps_6.49d गोदुग्धे शोधनीयं च YRps_13.7c गोमयैर्वेष्टितं तच्च YRps_2.14c गोमारी च त्रिशूलिनी YRps_9.5b गोमूत्रे काञ्जिके चाथ YRps_11.22a गोमूत्रेणाथ क्षारैश्च YRps_5.54a गोमूत्रेणानुपानेन YRps_3.49a गोमूत्रेणाम्लवर्गेण YRps_1.110a गोमूत्रेणैव स्वेदयेत् YRps_11.9b गोमेदकं पित्तहरं प्रदिष्टं YRps_7.48a गोमेदकं रत्नवरं प्रशस्तं YRps_7.45a गोमेदकं शुद्धमिहोच्यते खलु YRps_7.45d गोमेदवद् रागयुतं प्रचक्षते YRps_7.45b गोमेदं चेदीदृशं नो वरिष्ठम् YRps_7.47d गोमेदं वै रोचनाया रसेन YRps_7.56b गोलकोपरि निवेष्ट्य मूत्रतः YRps_7.60d गोलमस्य च विधाय निक्षिपेद् YRps_7.60a गोलमस्य च विधाय संपुटे YRps_8.11a गोलस्य स्वेदनं कार्यम् YRps_2.94c गोलं कृत्वा धमेत्ततः YRps_11.70b गोलं कृत्वा मंदवह्नौ विपाच्य YRps_8.23d गोलं कृत्वा विशोषितम् YRps_11.83b गोलं गर्भे निवेशयेत् YRps_2.104b गोवरं पुटमुच्यते YRps_10.48d गोवरे पुटके न्यसेत् YRps_11.130b गोवरैर्वा तुषैर्वापि YRps_10.52a गोवरैः पाचयेत्स्वल्पम् YRps_11.111c गोस्तनाकारमूषा या YRps_10.23a ग्रन्थकारेण निर्मितम् YRps_10.43b ग्रन्थविस्तरभीत्यात्र YRps_9.11c ग्रन्थिभेदश्च जायते YRps_1.44f ग्रन्थोऽयं ग्रथितः करोतु सततं सौख्यं सतां मानसे YRps_13.15d ग्रस्तयन्त्रं तथैव च YRps_10.4d ग्रहणीकामलाशूल- YRps_5.99c ग्रहणीक्षयरोगघ्नी YRps_6.72c ग्रहणीं नाशयेद् दुष्टां YRps_6.50c ग्रंथे ऽस्मिन् परिकल्पिताः YRps_1.12d ग्रास एवं प्रदीयते YRps_1.89d ग्रासमाने पुनर्देयं YRps_1.113a ग्रासेनैव च साधयेत् YRps_1.90b ग्राहयेत्तां भिषग्वरः YRps_11.25b ग्राह्यं चेत्प्रवरं सदा YRps_11.104b ग्राह्यं सत्वं तद् ऊर्ध्वगम् YRps_11.81b ग्रीष्मवर्षा तु यूथिका YRps_9.28d घटस्थो हि रसोत्तमः YRps_1.65d घटिकातुर्यमात्रं हि YRps_11.45a घटिकाद्वयमानेन YRps_2.40c घटिकाद्वयमानेन YRps_11.126a घटीमध्ये पयः क्षिप्त्वा YRps_6.33a घटीयन्त्रं गर्भयन्त्रम् YRps_10.3a घनघाताक्षमा रूक्षा YRps_4.107c घनरसे समभागविलोडितः YRps_3.2d घनसत्वं हि साधयेत् YRps_1.102d घनसारेण संयुक्तं YRps_13.11c घनं रक्तं सुशोभनम् YRps_7.3d घनीभूतं च संजातं YRps_5.69a घर्षणं तु प्रकारयेत् YRps_4.99d घर्षयेत् त्रिगुणं सूतं YRps_5.84a घर्षयेद्वटिकायुग्मं YRps_11.70a घर्षयेल्लोहदण्डेन YRps_5.129c घर्षश्च बिंदुश्च तथैव रेषा YRps_7.52a घाणिकायन्त्रमुद्दिष्टं YRps_10.8a घृतक्षौद्रप्लुतं प्रगे YRps_6.65d घृतगन्धा निम्बुवल्ली YRps_9.8a घृतप्रस्थत्रयेणैव YRps_12.5a घृतशाकादिवर्जितम् YRps_4.113f घृताक्तं टंकणोपेतं YRps_11.121a घृतेन च परिप्लुतम् YRps_5.30d घृष्टं कन्यारसेन वै YRps_11.51d घोरान् व्याधीन् सृजन्ति हि YRps_5.6d घोषाकृष्टं च ताम्रकम् YRps_1.94b घोषाकृष्टं तु यत्ताम्रं YRps_11.51a चक्रवल्ली सर्पदंष्ट्रा YRps_9.36c चक्राकारमथाभ्रकम् YRps_5.21d चक्राकारं कृतं शुष्कं YRps_5.16c चक्रीबद्धरसे हिता YRps_10.29d चक्रीं चतुर्गुणेनैव YRps_4.82a चतुर एव भागांश्च YRps_11.36c चतुरङ्गुलकं दृढम् YRps_10.36d चतुरस्रमथो निम्नं YRps_4.85c चतुरस्रं हि गर्तकम् YRps_10.44b चतुरस्रा च निम्नका YRps_10.27b चतुरस्रा प्रकीर्तिता YRps_10.30d चतुरंगुलसंमिता YRps_1.121d चतुर्गुञ्जाप्रमाणं हि YRps_11.87a चतुर्गुणे ऽभ्रके जीर्णे YRps_1.116c चतुर्णां जायते खलु YRps_1.18d चतुर्थकङ्कुष्ठमिहैव वाजिनां YRps_6.55a चतुर्थांशं विशेषतः YRps_11.23d चतुर्थांशेन रूप्यकम् YRps_11.107b चतुर्थेनाथ भागेन YRps_1.89c चतुर्दिक्षु गतानि च YRps_2.62d चतुर्दिक्षु गतानि च YRps_11.136d चतुर्दिक्षु गतो द्विजः YRps_1.18b चतुर्धा बंधविज्ञानं YRps_1.6a चतुर्भागेन रविणा YRps_4.111a चतुर्यामं ध्मापिता हि YRps_10.20a चतुर्यामं प्रयत्नेन YRps_4.100a चतुर्यामावधिं तथा YRps_13.5b चतुर्वारम् इदं खलु YRps_4.69d चतुर्विधान्येव तु बन्धनानि YRps_2.108a चतुर्विंशतियामकम् YRps_11.3b चतुष्टंकमिता कार्या YRps_11.61c चतुःषष्टिमिताः सम्यग्- YRps_9.1c चतुःषष्टिरिति प्रोक्ता YRps_9.9c चतुःषष्ट्यंशकं चाभ्र- YRps_1.82c चतुःषष्ट्यंशतो बीजं YRps_1.87c चतुःषष्ट्यंशमानेन YRps_11.126c चत्वार एते सूतस्य YRps_2.4c चत्वारि कांस्यभाण्डानि YRps_11.136c चन्द्रिकारहितं सम्यक् YRps_5.19e चन्द्रोदका सारिवा च YRps_9.18a चराचरविषं जयेत् YRps_5.77b चर्मरङ्ग्या रसेनैव YRps_11.8c चर्मारः प्रथमः प्रोक्तो YRps_6.75c चंद्रनक्षत्रसन्निभम् YRps_11.94b चाण्डाली ताम्रवल्लिका YRps_9.3d चातिप्रयत्नेन तु वैद्यवर्यैः YRps_7.64d चान्धमूषागतं धमेत् YRps_1.136d चान्धयेद् अन्यमूषया YRps_2.20b चारणं गुणवर्धनम् YRps_1.93b चारणं च क्रमेण हि YRps_1.24b चारयेत्समभागिकम् YRps_1.95d चार्धं शुभ्रं ग्रंथिलं मौक्तिकं च YRps_7.9b चार्शोरोगविनाशिनी YRps_3.49b चाष्टमांशं तु कारयेत् YRps_6.6d चांगुलार्धमपि मानमेव हि YRps_8.7b चांगेरीस्वरसेनैव YRps_2.80c चित्रकस्य रसेन वै YRps_2.37d चित्रकेण समन्विता YRps_1.31d चित्रको भृङ्गराजकः YRps_3.49d चित्रमूलकरुदन्तिके शुभा YRps_7.59a चित्रं घर्मप्रसंगेन YRps_2.63a चित्राघर्मे द्वियामकम् YRps_11.136b चित्रोन्मत्तैर् मर्दयेद्वासरैकम् YRps_8.27b चिपिटाख्यं तुलाभिधम् YRps_10.3d चिंचात्वक्चूर्णकं क्षिपेत् YRps_4.81b चुल्यामारोपणं कार्यं YRps_2.74a चुल्यां निवेश्य तं यंत्रं YRps_1.84a चुल्यां स्थालीं निवेश्याथ YRps_1.52c चुल्ल्यां च कुर्यादथ वह्निमेव YRps_4.52c चुंबकं द्रावकं तथा YRps_4.65d चूर्णतोयेन वा स्विन्नं YRps_6.4e चूर्णयेन्मतिमांस्ततः YRps_11.138d चूर्णं कज्जलसंकाशं YRps_4.41a चूर्णं कृत्वा निक्षिपेत् काचकूप्याम् YRps_11.33c चूर्णं कृत्वा मर्दितं दंतितोयैर् YRps_8.19c चूर्णं चातिद्रवीकृतम् YRps_4.47d चूर्णं चैतद् भावयेत्तद्रसेन YRps_8.15c चूर्णितः शुकपिच्छेन YRps_5.55a चूर्णिता च निशा तथा YRps_4.85b चूर्णिता याति रक्ताङ्गी YRps_6.17c चूर्णीकृतं गालितमेव वस्त्राद् YRps_12.12c चूर्णीकृतं तु मध्वाज्यैः YRps_4.49c चूर्णीकृतानि सततं YRps_2.28a चूर्णीकृत्य च तत्सर्वं YRps_3.51a चूर्णेनाच्छाद्य यत्नेन YRps_4.88a चूर्णैरेतैः शंखमापूरितं वै YRps_8.27c चूलिकालवणमम्लवेतसं YRps_7.58c चैकविंशतिवारकम् YRps_11.75b चैतेषां कल्कमादिशेत् YRps_1.125d चोच्छ्रिता तु षडंगुला YRps_1.48f चोत्सेधो ऽपि नवांगुलः YRps_1.38b चोभयं समभागिकम् YRps_6.65b चोर्ध्वगं सत्वमाहरेत् YRps_11.98d छगणकैश्च पुटं परिदीयताम् YRps_3.30b छगणानां सहस्रेण YRps_10.41c छगणेन विशुष्केण YRps_4.82c छगणेनाथ पूरयेत् YRps_4.88b छगणेनाथ पूर्ववत् YRps_2.16b छगणैरष्टभिः कृत्वा YRps_5.111a छगणैरष्टभिः सम्यक् YRps_10.47a छगणोपलसारी च YRps_10.53c छतशरत्सु निरामयकृत्परम् YRps_3.18b छत्त्रिणी चैव गोशृंगी YRps_9.3a छाणैर्दद्यात्स्वेदनं मन्दवह्नौ YRps_8.23b छाणोपरि कृते गर्ते YRps_4.81a छायायां स्थापयेच्चिरम् YRps_4.76b छिद्रे चायसनालिकाम् YRps_1.57b छिन्नाङ्गायाः क्वाथपानं विधेयम् YRps_8.16b छुच्छुंदरीस्थं हि विपाचितं पुटे YRps_7.28c छेदे कृष्णं गुरु स्निग्धं YRps_4.95a जननपालनसंहरणात्मकं YRps_1.1c जन्तुकारी शिग्रुवल्ली YRps_9.38a जन्तुपादी च निर्गुण्डी YRps_9.27c जपापुष्पनिभं स्वर्णं YRps_11.56e जम्बीरैस् तन्मर्दितं यामयुग्मम् YRps_8.30d जम्बुकी जलयुता द्रवन्तिका YRps_7.59b जयन्तिकायाः स्वरसेन मौक्तिकम् YRps_7.54d जयेद्बहुविधान् रोगान् YRps_4.55a जरादारिद्र्यनाशनः YRps_2.70d जरादारिद्र्यनाशनः YRps_9.10d जरादोषकृतान् रोगान् YRps_4.78c जरामृत्युविनाशनम् YRps_4.50b जरामृत्युविनाशनम् YRps_4.56d जरायुर् बहिरुज्झितः YRps_6.83b जरां च मरणं व्याधिं YRps_4.78a जलकुम्भी मेघनादा YRps_9.13a जलकूम्भीरसैः पश्चान् YRps_2.24c जलपिप्पलिका भार्ंगी YRps_9.17c जलप्रस्थत्रयं तथा YRps_1.62b जलभेदो यदा न स्यान् YRps_11.14c जलयंत्रस्य योगेन YRps_1.79a जलयंत्रेण वै पाच्यं YRps_11.3a जलसेकः प्रकर्तव्यः YRps_2.89c जलसैंधवसंयुक्तो YRps_1.65c जलं तत्राढकत्रयम् YRps_1.80d जलापामार्गमांसिके YRps_9.12d जलेन धौतं तावच्च YRps_11.8e जलेन परिपेषितम् YRps_12.1d जलेनोष्णेन पूरितम् YRps_1.84b जलोत्पला चिञ्चिका च YRps_9.12c जलौका खोटपाटकौ YRps_2.2b जलौकामेषसूकराः YRps_1.123d जंबीरपूरकजलैर् YRps_1.74c जंबीरस्य द्रवेणाथ YRps_4.47c जातं तद् वर्तलोहकम् YRps_4.114b जातं तुत्थसमं नीलं YRps_1.106c जातं दृष्टं नानृतं सत्यमेतत् YRps_11.123f जातीपत्त्री देवपुष्पं च शुण्ठी YRps_8.31a जातीपत्रं फलं तथा YRps_13.6b जातीपत्रं शतावरी YRps_12.2d जातीफलसमांशकान् YRps_13.2d जातीफलार्ककरहाटलवङ्गशुण्ठीकङ्कोलकेशरकणाहरिचन्दनानि YRps_13.10a जातीफलोद्भवेनापि YRps_2.82a जाते सति विरेचने YRps_6.59b जायतेऽतिरुचिरं कङ्कुष्ठकम् YRps_6.52b जायतेऽतिरुचिरो ज्वरारिकः YRps_8.8c जायते दशवर्णं तु YRps_11.53c जायतेऽधिकतरं गुणेन वै YRps_3.64e जायते नात्र संदेहो YRps_2.79e जायते नात्र संदेहो YRps_4.19c जायते नात्र संदेहो ह्य् YRps_6.29c जायते नात्र संशयः YRps_1.155d जायते नात्र संशयः YRps_2.33b जायते नात्र संशयः YRps_4.70b जायते नात्र संशयः YRps_5.88d जायते नात्र संशयः YRps_11.4b जायते नात्र संशयः YRps_11.30b जायते नात्र संशयः YRps_11.44d जायते नात्र संशयः YRps_11.55b जायते नात्र संशयः YRps_11.56f जायते नात्र संशयः YRps_11.60d जायते नात्र संशयः YRps_11.108b जायते निंबुकद्रवैः YRps_5.83d जायते पारदस्ततः YRps_2.13d जायते प्रवरं कांस्यं YRps_4.111c जायते प्रवरं तारं YRps_11.87c जायते प्रवरं तारं YRps_11.94a जायते प्रवरं तारं YRps_11.99c जायते प्रवरं तारं YRps_11.127a जायते प्रवरं हेम YRps_11.7a जायते बहुभिः पुटैः YRps_5.25d जायते रसवङ्गकम् YRps_4.91b जायते रुचिरं तारं YRps_11.76e जायते रुचिरः साक्षाद् YRps_1.17c जायते सर्वकार्येषु YRps_4.101a जायते सर्वरोगानां YRps_4.71a जायते हेम सुन्दरं YRps_4.5b जायन्ते दोषवर्जिताः YRps_6.89d जारणं न श्रुतं मया YRps_1.114d जारणः परमः स्मृतः YRps_6.84d जारणे च नियामने YRps_9.21d जारयेद् गुरुमार्गतः YRps_1.113d जारावली महाराष्ट्री YRps_9.35a जारितरसराजकः YRps_6.77d जावित्रिकाब्धिशोषं च YRps_13.2a जीर्णे पञ्चगुणे चाभ्रे YRps_1.117a जीवकर्षभकौ जीवां YRps_12.17c जीवेद्वर्षशतं साग्रं YRps_5.112c जीवेद् वर्षशतं सुखी YRps_5.67b जूर्तिं जयेन्नीलमिदं प्रशस्तम् YRps_7.44d जूर्तिं रक्तं नाशयेच्चातिसारम् YRps_8.35b जूर्तिं सम्यङ् नाशयत्याशु तीव्राम् YRps_8.16d ज्योतिर्नाम्नी च रक्तिका YRps_9.3b ज्योतिष्मती तेजवती YRps_9.23a ज्वरघ्नम् अतिहिध्माघ्नं YRps_6.25c ज्वरपाण्डुप्रमेहनुत् YRps_5.99b ज्वरान्मेहांश्च कासांश्च YRps_5.51a ज्वरांश्च विषमानपि YRps_5.132b ज्वालयेत् क्रमशश्चैव YRps_5.96c ज्वालयेन्मूर्ध्नि पावकम् YRps_1.54f ज्वालामुखीरसेनैव YRps_2.66a ज्वालामुखीरसे षष्ठी- YRps_4.12c टङ्कणं दुग्धम् आविकम् YRps_5.36d टङ्कणेन समन्वितम् YRps_11.47b टङ्कभारा हि मध्यमा YRps_6.70d टङ्कमानं प्रकर्तव्यं YRps_11.64a टंकणं वल्लपञ्चकम् YRps_11.82b टंकणं शाणमानं हि YRps_11.69c टंकणेन समन्वितम् YRps_11.48d टंकणेन समं पिष्ट्वा YRps_5.21c टंकणेन समायुक्तं YRps_5.88a टंकत्रयमितं पृथक् YRps_11.110b टंकमानेन मिश्रितम् YRps_4.77d डमरुकाभिधयंत्रनिवेशितस् YRps_3.3a डमरूकाभिधयंत्रवरेण तं YRps_3.8a डाकिनीभूतसंवेश- YRps_5.77a ढेकीसंज्ञम् उदाहृतम् YRps_10.5b तक्रमध्ये त्रिवारं हि YRps_4.80e तक्रे मूत्रेऽथ वह्निना YRps_5.13d तच्चतुर्गुणमृत्तिका YRps_10.13b तच्चतुर्दशवर्णकम् YRps_4.6d तच्चतुर्दशवर्णाढ्यं YRps_4.5c तच्चाप्युक्तं शक्रनीलाभिधानम् YRps_7.41f तच्चावक्रं मसृणं कोमलं च YRps_7.17c तच्छुद्धं कलधूतं हि YRps_4.23e तच्छुद्धं च विधीयते YRps_5.108d तच्छोधयेद्वै भसितस्य मूष्यां YRps_4.24c तटे तपत्याः संजातं YRps_5.79c तण्डुलीयरसेनैव YRps_5.18c तण्डुलीयशिफारसैः YRps_5.21b तत उद्धृत्य वस्त्रेण YRps_2.8c ततश्चैव विषोपमाः YRps_1.28d ततस्तदवतारयेत् YRps_11.13d ततस्तद्गोलकं कृत्वा YRps_2.73c ततस्तु गंधं खलु मार्कवद्रवैर् YRps_3.55a ततः क्षारजलेन वा YRps_6.4d ततः खल्वे निधापयेत् YRps_2.29b ततः प्रकाशमूषायां YRps_2.55a ततः शणभवेनापि YRps_4.86c ततः शोधनकं तस्य YRps_1.5c ततःषोडशभागेन YRps_1.88c ततः संपुटके न्यसेत् YRps_4.98b ततः स्वर्णभवं पत्रं YRps_4.12a ततो गुञ्जारसेनैव YRps_2.53c ततो द्वादशवाराणि YRps_4.30c ततो धूर्तफलानां हि YRps_2.91a ततो धूर्तफलान्तस्थं YRps_2.79a ततो धूर्तफले न्यस्तं YRps_2.10a ततो धूर्तरसेनैव YRps_2.75a ततोऽन्नम् उपयोजयेत् YRps_12.21b ततो मृताभ्रं भक्षेत YRps_1.160c ततो योज्या रसायने YRps_4.109f ततो विंशतिवाराणि YRps_5.32c ततोऽष्टभागं त्रिकटुं नियोज्य YRps_8.3a तत्कांतं द्रावकं भवेत् YRps_4.62d तत्किट्टं गोमयेनाथ YRps_5.41c तत् कृष्णपीतं भवतीव रेचनं तृतीयमाहुर्विबुधा भिषग्वराः YRps_6.54/b तत्तद्वर्णे शोभनीयं प्रदिष्टम् YRps_7.26b तत्तारं शुद्धतारके YRps_11.72d तत्त्रयोदशकं रूप्यं YRps_11.108a तत्पिष्टीगोलकं ग्राह्यं YRps_5.86a तत्पुटं भूधराह्वयम् YRps_10.51d तत्पुत्रेण यशोधरेण कविना ग्रंथः स्वयं निर्मितः YRps_13.16d तत्प्रसूनरसेन हि YRps_2.52b तत्रस्थं शीतलीकृतम् YRps_2.48d तत्र स्वेदनकं कुर्याद् YRps_1.30a तत्रागता कूपमवेक्षमाणा YRps_1.14c तत्राद्यं द्विविधं चैव YRps_5.102a तत्रोपरि च विन्यसेत् YRps_4.87b तत्रोपरि निधापयेत् YRps_4.81d तत्रोपरि पुटं देयं YRps_2.69a तत्सत्वं जारयेद्रसे YRps_1.102b तत्सत्वं धातुवादार्थे YRps_6.15e तत्सन्निधाने ऽतिसुवृत्तकूपे YRps_1.13c तत्समांशस्य गंधस्य YRps_4.45a तत्सर्वं भक्षयेत्पश्चाद् YRps_6.49c तत्सर्वं हि शिलाभाण्डे YRps_4.48a तत्सुवर्णस्य पत्राणि YRps_11.28a तत्सौराष्ट्रभवं शुभम् YRps_4.111d तथा कुरु भिषग्वर YRps_5.33b तथाग्नौ परितप्तं तु YRps_5.14c तथा च कंगुणीतैले YRps_2.81c तथा च तं दाडिमबीजतोयैः YRps_3.54b तथा च दश कर्माणि YRps_1.77a तथा च पटुपंचकम् YRps_1.31b तथा च पटुपंचकम् YRps_1.43b तथा च समभागेन YRps_1.90a तथा चाष्टविधं च रुक् YRps_4.53*d तथा चोपरसानां हि YRps_1.7c तथा त्र्यूषणसंयुताम् YRps_3.43d तथाद्रिकर्ण्या स्वरसेन मर्दयेत् YRps_3.53d तथा धूर्तरसेनापि YRps_2.37c तथा धूर्तवधूश् चैव YRps_2.76a तथा नागाभ्रनामेदं YRps_5.10c तथा नाडीरसेन वै YRps_2.38b तथापामार्गसंभवैः YRps_11.128d तथा भस्माभिधः साक्षात् YRps_2.2c तथाभ्रकग्रासमान- YRps_1.24a तथा मुद्रां प्रदापयेत् YRps_11.44b तथा मेहांश्च विंशतिः YRps_4.93d तथाम्लैः स्वेदिताः खलु YRps_5.54b तथा रक्तगणेनैव YRps_1.151c तथा शोधनमारणम् YRps_1.8d तथाष्टादश कर्म च YRps_1.5d तथा हि पटुपञ्चकम् YRps_1.50b तथैव जायते वेधः YRps_1.149c तथैव शलभादीनां YRps_1.125a तथैवाम्बरभक्षितम् YRps_2.24b तदनु कज्जलिकां प्रतिमुच्य वै YRps_3.32b तदनु काचघटीं विनिवेश्य वै YRps_3.16a तदनु कुक्कुटानां पुटे शृतो YRps_3.25a तदनु खल्वतले सुविमर्दितः YRps_3.31b तदनु तत्र निवेशय पोट्टलीम् YRps_3.29d तदनु तत्र रसः परिमुच्यताम् YRps_3.15b तदनु ताम्ररसौ विनिवेश्यतां YRps_3.40a तदनु धातुखटीपटुकांक्षिकाः YRps_3.6b तदनु मोचदलोपरि ढाल्यते YRps_3.41b तदनु लुङ्गरसेन परिप्लुतौ YRps_3.10b तदनु लोहरजः खटिकासमम् YRps_3.3b तदनु वह्निमधः कुरु वै दृढं YRps_3.33c तदनु सप्तदिनं कृशवह्निना YRps_3.37d तदनु सूतकृतां वरकज्जलीम् YRps_3.40d तदनु सूतवरस्य तु कज्जलीं YRps_3.20c तदभ्रसत्वं सूतस्य YRps_1.95c तदर्धं रसकं मुक्त्वा YRps_11.43c तदहं कथयिष्यामि YRps_2.71c तदहं सम्प्रवक्ष्यामि YRps_11.1e तदा ताम्रप्रभं सत्वं YRps_5.88c तदा भवेयुः खलु सिद्धता यदा YRps_7.64a तदाभ्रं जारितं सम्यक् YRps_1.112c तदामृतोपमं चाभ्रं YRps_5.35c तदा शोध्यं भिषग्वरैः YRps_4.7d तदा सीसोपमं सत्वं YRps_5.127c तदूर्ध्वं ध्मापयेत्सम्यक् YRps_1.129a तदूर्ध्वाधो विडं न्यसेत् YRps_1.108b तदेव विडलोहाख्यं YRps_4.114c तदेवं परिकीर्तितम् YRps_1.54b तद्बंगेन तु रूप्यकम् YRps_11.109b तद्भस्म पुरतोयेन YRps_4.18a तद्रूप्ये मर्दितं सूतं YRps_11.107c तद्रोमकं भ्रामकचुम्बके च YRps_4.58b तद्वत्कृष्णामाक्षिकेणैव जूर्तिं YRps_8.25a तद्वत् पुष्पमथाञ्जनं तदनु चेन्नीलांजनं कथ्यते YRps_6.22b तद्वद्वासारसेन च YRps_5.18d तद्वालुकापुटं सम्यग् YRps_10.50e तन्मध्ये गर्तकं कृत्वा YRps_11.63c तन्मध्ये पारदं क्षिपेत् YRps_1.33b तन्मध्ये पारदं क्षिप्त्वा YRps_1.156c तन्मध्ये पिष्टिकां मुक्त्वा YRps_2.61a तन्मध्ये वर्तुलं गर्तं YRps_10.36c तन्मध्ये सुदृढं सम्यक् YRps_1.81a तन्मात्रं तारसंपुटम् YRps_11.81d तन्मुखे ह्यपरो घटः YRps_1.56d तन्मूलसलिले घृष्टं YRps_6.41a तन्मृदः पातने यंत्रे YRps_1.17a तन्मृदा रचिता मूषा YRps_10.12c तप्तखल्वेन संमर्द्य YRps_11.23a तप्तम् आयसखल्वेन YRps_1.73c तप्तं कांस्यं गवां मूत्रे YRps_4.112a तप्ता तुषजले क्षिप्ता YRps_4.104c तप्तानेवं तु कांजिके YRps_5.46d तप्तेनाथ प्रमर्दयेत् YRps_1.73d तमाच्छाद्य वनोत्पलैः YRps_10.42b तया या रचिता मूषा YRps_10.11a तरं सर्वगुणैर्युतम् YRps_11.137d तलभस्म गृहीतव्यं YRps_11.20c तल्लोहं त्रिगुणं चैव YRps_11.71a तस्माज्जातं तु यल्लौहं YRps_4.60c तस्मात्सेव्यं सर्वकालं मनुष्यैः YRps_7.19d तस्माद्दोषापहरणं YRps_1.29e तस्माद्बलिवसेत्युक्तो YRps_6.39a तस्माद्यत्नेन सद्वैद्यैर् YRps_5.6e तस्माद्यन्त्रस्य रूपाणि YRps_10.1c तस्माद्विषगुणाधिकम् YRps_5.73b तस्मान्मया मानकर्म YRps_1.87a तस्मिन् तैले सुपाचयेत् YRps_1.126d तस्मिन्निक्षिप्य मात्रया YRps_2.85d तस्मिन् शंभुपदारविन्दरतिकृच्छ्रीपद्मनाभः स्वयम् YRps_13.16c तस्य पंकस्य गुटिकां YRps_11.135c तस्य हस्ते भविष्यति YRps_2.57b तस्याधस्ताद् अष्टयामं प्रकुर्याद् YRps_8.28a तस्यास् त्व् अधोर्ध्वं प्रददीत गोमयं शीतीकृता गव्यघृतेन भर्जिता YRps_3.57/a तस्यां निधायाथ रसस्य गोलकं YRps_3.61c तस्याः प्रकल्पयेन्मूषां YRps_2.25a तस्याः फलरसेन वा YRps_5.49b तस्योपरि च पत्राणि YRps_4.87c तस्योपरि च सूतकम् YRps_11.64b तस्योपरि जलाधानं YRps_1.53a तस्योर्ध्वं वै गंधचूर्णस्य चार्धम् YRps_4.51d तं काकमाच्याः स्वरसेन पिष्ट्वा YRps_3.54a तं नागवल्लीदलजेन सार्धं YRps_8.3c तं पचेत्सिकतयंत्रमध्यतः YRps_8.7d तं स्वेदितं चाम्लरसेन सम्यक् YRps_3.61d तानि पत्राणि लेपयेत् YRps_4.38d तानि शालिसमेतानि YRps_11.132a तान्येव कोलमात्राणि YRps_2.72c तापितं हि विनिक्षिपेत् YRps_4.12b तापिता चैव निर्गुंडी- YRps_4.108a ताप्यकं स्वेदयेत्पश्चाल् YRps_11.22c ताप्यमानं हि नित्यशः YRps_5.11b ताप्यसत्त्वं तथा नागं YRps_1.138a ताप्यसत्वं कलांशेन YRps_1.73a ताप्यसत्वं ग्रसेद्रसः YRps_11.25d ताप्यसत्वं समाहरेत् YRps_5.87d ताप्यसत्वं सुशोभनम् YRps_11.26d ताप्यसत्वाभ्रसत्त्वं च YRps_1.94a ताप्यसत्वेन संयुक्तं YRps_11.56c ताप्यं नागं गन्धकं सूतराजो YRps_11.33a ताप्याख्यं माक्षिकं वदेत् YRps_5.79d ताम्रकल्कीकृतेनैव YRps_1.155a ताम्रपात्रस्थमम्लं वै YRps_1.105c ताम्रपात्रे तु यल्लग्नं YRps_11.120c ताम्रभाजनमुखं निरुध्य वै YRps_8.7c ताम्रस्यैवं भागयुग्मं प्रकुर्याद् YRps_8.21c ताम्रं गद्याणकं शुद्धं YRps_11.106a ताम्रं चापि द्विधा प्रोक्तं YRps_4.35a ताम्रं चैव तथावरान् YRps_1.146d ताम्रं चैवाश्मसारं च YRps_4.2c ताम्रं द्वादशवल्लं हि YRps_11.86a ताम्रं स्वर्णप्रभं वरम् YRps_5.123d ताम्रादिसंसर्गभवं त्वशुद्धं YRps_4.24a ताम्राभा सैव शस्यते YRps_6.17b ताम्रेण रक्तकाचेन YRps_1.152c ताम्रे दद्याच्च वल्लकम् YRps_11.72b ताम्रे सप्तगुणं नागं YRps_11.54a तारगर्भगिरेर्जातं YRps_5.106a तारचूर्णं समं लेप्यं YRps_11.111a तारमाक्षिकयोश्चूर्णम् YRps_4.31c तारमायाति काञ्चनम् YRps_11.38d तारवर्णं प्रजायते YRps_11.76b तारसंपुटमध्ये तु YRps_11.83c तारं दोषविवर्जितम् YRps_11.73b तारं वा नागमेव वा YRps_11.3d ताराच्च षड्गुणं नागं YRps_4.25a तार्क्ष्यं स्निग्धं भासुरं शष्पवर्णं YRps_7.14a तालकस्य तदर्धस्य YRps_4.46a तालकं च पलद्वंद्वं YRps_11.115c तालकं तुवरी गंधं YRps_6.1a तालकं त्रिगुणं तथा YRps_5.95d तालकं द्विविधं प्रोक्तं YRps_6.2a तालकाभ्रविषसूतटंकणम् YRps_11.88b तालकेन तदर्धेन YRps_4.40c तालकेन समायुक्तं YRps_5.129a तालकेनाथ पुटितं YRps_5.110c तालगंधकशिलासमन्वितं YRps_7.57a तालताम्ररसगंधतुत्थकान् YRps_8.10a तालमूलीकरञ्जकैः YRps_4.46d तालसत्त्वेन साधयेत् YRps_11.93b तालं ताम्रं रीतिघोषं समांशं YRps_11.123a तालेन निहतं बंगं YRps_11.109a तालेनाम्लेन सहितां YRps_4.30a तावच्छुभ्राणि कारयेत् YRps_11.132b तावत्तं मर्दयेत्सम्यग् YRps_2.60a तावत्पिष्ट्वा तु भर्जयेत् YRps_5.31d तावत्सूते बन्धनं दुर्लभं हि YRps_7.65d तावत्स्वेद्यं तु गोलकम् YRps_2.106b तावद्दर्व्या प्रचालयेत् YRps_4.68d तावन्मानेन देहस्य YRps_1.162c तासां मध्ये दुर्लभाभ्रद्रुतिश्च YRps_7.65e तास्तु लक्षणसंयुक्ताः YRps_9.11a तां द्रावयेल्लोहमये सुपात्रे YRps_3.56b तां द्रुतिं प्रक्षिपेत्पत्त्रे YRps_6.48c तांबूलेन समं चैवं YRps_6.59c तिक्तं मेहप्रणाशनम् YRps_4.91d तिर्यक्पातनकं तथा YRps_10.2d तिर्यक्पातः क्रमेण हि YRps_1.48b तिर्यक्पातो भवेद्रसः YRps_1.58d तिर्यक्प्रधमनाख्या च YRps_10.40c तिर्यग्घटे रसं क्षिप्त्वा YRps_1.56c तिलकन्दातसीतला YRps_9.8b तिलजप्रतिवापकम् YRps_5.131b तिष्ठेत्सूर्यातपेषु च YRps_6.43b तिस्रश्च संदर्शयतीह शुभ्राः YRps_7.49d तीक्ष्णचूर्णं सदरदं YRps_11.51c तीक्ष्णलोहं तथैव च YRps_2.102b तीक्ष्णात्कांतं महागुणम् YRps_4.65b तीक्ष्णांशुनाथ मृदितं YRps_2.52c तीव्रत्वं वेगकारित्वं YRps_1.69a तीव्राग्निं ज्वालयेद्बुधः YRps_1.58b तीव्राङ्गारैः प्रयत्नतः YRps_2.92d तुच्छमेव कथितं भिषग्वरैः YRps_7.41d तुत्थकस्यालवालकम् YRps_2.85b तुत्थकं बीजपूरस्य YRps_11.28c तुत्थकं वल्लमात्रं च YRps_11.27c तुत्थचूर्णेन संछाद्य YRps_2.86a तुत्थटंकणयुतं सुशोधितम् YRps_8.6b तुरीपुष्पकसीसाभ्यां YRps_10.15a तुर्यभागमिह ताप्यकं भवेत् YRps_7.39b तुर्यभागः प्रकीर्तितः YRps_1.105b तुर्यान्भागानिन्द्रवल्लीफलानां YRps_8.15a तुलसी च विदारी च YRps_9.17a तुलायन्त्रस्य योगतः YRps_1.154b तुषभस्मयुता मृत्स्ना YRps_10.10c तुषमिश्रा शणेन च YRps_10.18b तुषम्बुका च दुर्गन्धा YRps_9.14c तुषवारिप्रपूरिते YRps_1.34d तुषैर्वा गोमयैर्वापि YRps_10.48a तृतीयः कांस्यविमलः YRps_5.92a तृतीये प्रहरे खलु YRps_6.43d तेजोयुक्तं प्रशस्यते YRps_5.69d तेन ताम्रेण रसकं YRps_11.54c तेन दुग्धेन मर्दयेत् YRps_11.139b तेन बन्धत्वमायाति YRps_1.99a तेन वेध्यं द्रुतं ताम्रं YRps_11.3c तेन वेध्यं द्रुतं ताम्रं YRps_11.93c तेन स्वर्गमयी सिद्धिर् YRps_5.120c तेभ्यश्चैव हि सत्वपातनमथो सम्यग्द्रुतेः पातनम् YRps_7.66b तेभ्यो यद्द्रावितं लोहं YRps_4.59c तेषां गुणान्वच्मि समासतो हि YRps_7.20d तेषां च शुद्धिं शृणु भैरवोक्तां YRps_7.54a तेषां नामानि वर्गांश्च YRps_5.1c तेषां वर्णा जातयश्च प्रभेदाः YRps_7.21c तेषां हि रससिद्धिः स्याद् YRps_1.29c तैलबिंदुर्जले क्षिप्तो YRps_4.64a तैलमध्ये नियोजयेत् YRps_1.126b तैलं जातीफलोद्भवम् YRps_1.140d तैलेन मरिचेन च YRps_6.42d तैलेन सह पेषयेत् YRps_6.42b तैलेनाथो शोधितो बुद्धिमद्भिः YRps_8.14d तैलेनैरण्डजेन च YRps_11.79b तैलेनैरण्डजेन वै YRps_11.69d तैलेनैरण्डजेन वै YRps_11.101b तोयेन दशसंख्यकाः YRps_4.74b तोलकं शुद्धसूतं च YRps_2.59c तोलमेकं सुवर्णं हि YRps_11.44c तौल्ये गुरुश्च मसृणो YRps_5.53c तौवरी वङ्गजा राज- YRps_9.37a त्रयमितश्च सदा परिसेवितः YRps_3.12d त्रयमिदं सरसं च विमर्दितम् YRps_3.40b त्रयमेकत्र मर्दयेत् YRps_2.36d त्रायमाणासुरी शंख- YRps_9.26c त्रासश्च पानीयकृता सगर्भता YRps_7.52b त्रिकटु त्रिफला चैव YRps_1.31c त्रिकटुभिः समन्वितम् YRps_5.114b त्रिगुणं चूर्णनिर्बद्धं YRps_11.38c त्रिगुणं जारणं रसे YRps_1.96b त्रिगुणं वाहयेत्त्रपु YRps_2.93b त्रिगुणेन सुवस्त्रेण YRps_1.33c त्रिगुणैर् भूर्जपत्रैस्तु YRps_2.77c त्रितयं सुकरं खलु YRps_1.59b त्रिदण्डी करसी भृंग- YRps_9.5c त्रिदिनमेव हि हंसपदीरसे YRps_3.31c त्रिदिनं स्थापयेत्ततः YRps_2.87b त्रिदिनं स्वेदयेत्सम्यक् YRps_1.35a त्रिदिनं स्वेद्यमेव हि YRps_2.96b त्रिदोषशमनस्तथा YRps_6.86b त्रिदोषशमनं चैव YRps_5.74a त्रिदोषशमनो ग्राही YRps_6.84a त्रिधा पातनमित्युक्तं YRps_1.47c त्रिनयनं च चतुर्भुजवामनम् YRps_1.3b त्रिनेमिकावज्रवल्ली- YRps_2.44c त्रिफलाक्वाथमध्ये तु YRps_2.95a त्रिफलाक्षौद्रसंयुता YRps_3.43b त्रिफला गृहधूमकः YRps_5.57d त्रिफला षड्गुणा कार्या YRps_6.40a त्रियामं स्वेदयेत्सुधीः YRps_2.95b त्रिवर्षसेवनान्नूनं YRps_5.67c त्रिवारं पाचयेद् ध्रुवम् YRps_2.90b त्रिवारं भाविताः शुष्का YRps_6.89c त्रिवारं हि कृते सति YRps_5.128b त्रिवारेण विशुध्यन्ति YRps_5.54c त्रिंशद्वनोपलैर्दद्यात् YRps_11.18a त्रिंशद्वनोपलैः सम्यक् YRps_11.59c त्रीणि वाराणि यत्नतः YRps_5.48b त्रीण्येवैते हिंगुलस्यापि तुर्यः YRps_8.20c त्रैवारेण च मूकमूषधमितं विन्दन्ति चन्द्रप्रभम् YRps_11.89/b त्र्यहं त्र्यहं च संमर्द्य YRps_2.31a त्वक्पत्रकैलाः सह केसरेण पलप्रमाणा हि ततो विदध्यात् YRps_12.10/b त्वधः पतति पारदः YRps_5.85b दग्धं मृतिमवाप्नुयात् YRps_5.82b दण्डधारी भवेद्रसः YRps_1.112d दण्डधारी भवेद्रसः YRps_1.115b दत्त्वा घर्मे त्रीणि चाथो पुटानि YRps_8.28c दत्त्वाङ्गुल्या विमर्दयेत् YRps_6.49b दत्त्वा चैकां जातसद्योज्वराय YRps_8.16a दत्त्वा मुद्रां भस्मना सैंधवेन YRps_8.22d दत्त्वा मृद्वग्निना साध्यं YRps_12.19c दत्त्वा संपुटमाचरेत् YRps_1.51d दत्त्वा हेम प्रगालयेत् YRps_11.27d दद्यात्तद्वत् कन्यकाया रसेन YRps_8.28d दद्यादर्धगजाह्वये YRps_5.16d दद्याद् वज्रं वा विना तत्पुमांसम् YRps_7.25d दध्यन्नं वा भोजयेत्तक्रयुक्तं YRps_8.35c दन्तिबीजमिति वर्धितैः क्रमात् YRps_8.4b दरदं खण्डशः कृत्वा YRps_11.110a दरदं रोमदेशीयं YRps_11.9a दरदः शुकतुण्डाख्यो YRps_6.75a दरदाकर्षितः सूतो YRps_6.78a दरदेन समन्वितम् YRps_4.18b दर्शनीयानि शास्त्रतः YRps_10.1d दलाख्यं चाश्मसंज्ञितम् YRps_6.2b दलाख्यं तालकं तच्च YRps_6.3a दशमूलशृतेनापि YRps_3.47c दशवर्णस्य गद्याणे YRps_11.57a दशवाराणि ढालयेत् YRps_5.45d दहनोपलनिर्मिताम् YRps_2.60d दातव्यं बीजमुत्तमम् YRps_1.88b दातव्यं भिषगुत्तमैः YRps_1.89b दातव्यं वल्लमात्रकम् YRps_4.93b दातव्या तु तुषाग्निना YRps_2.83d दाने रसायने चैव YRps_7.2c दाने शस्तं भक्षणे धारणे च YRps_7.14d दापयेन्मतिमान् भिषक् YRps_11.87b दालयेच्च रसे नागं YRps_4.96a दाहश्लेष्मोन्मादवातादिरोगान् YRps_7.10c दाहे कृच्छ्रे दीपनं पाचनं च YRps_7.19c दिनकरस्य करेण सुशोषितः YRps_3.31d दिनत्रयं तप्तखल्वे YRps_1.107c दिनत्रयं स्वेदनकं विधेयम् YRps_7.62a दिनत्रयं स्वेदितश्च YRps_1.65e दिनमितं सुविमर्द्य च कन्यका- YRps_3.20a दिनमुखे प्रतिहन्ति सुभक्षितः YRps_3.38c दिनमेकमनारतम् YRps_2.73b दिनम् एकं तु वार्तिकैः YRps_11.62b दिनमेकं प्रमर्दयेत् YRps_11.77d दिनमेकं प्रमर्दयेत् YRps_11.78d दिनमेकं विशोषयेत् YRps_2.94b दिनमेकं शिलातले YRps_1.46d दिनसप्तकमेव हि YRps_4.49b दिनानि त्रीणि चैव हि YRps_1.37b दिनानि त्रीणि तीव्राग्नौ YRps_11.13c दिनानि त्रीणि संस्वेद्य YRps_1.68a दिनानि सप्तसंख्यानि YRps_2.84a दिनान्येवं हि पञ्च च YRps_13.3d दिनैकं घर्षयित्वा तु YRps_5.84c दिनैकं तु दृढाग्निना YRps_4.29b दिनैकेन तु निश्चितम् YRps_4.28b दिवसत्रयमर्दिता YRps_10.18d दिवसयुग्ममधः कृतवह्निना YRps_3.21a दिवसार्धकमेव हि YRps_1.84d दिव्यौषधीनां नामानि YRps_9.1a दिव्यौषध्यो महाबलाः YRps_9.9d दिव्यौषध्यो रसौषध्यः YRps_1.10c दीपनं कुष्ठहारि तत् YRps_6.10d दीपनं जायते ध्रुवम् YRps_1.68d दीपनः सर्वदोषघ्नो YRps_6.76c दीपिकायन्त्रकं तथा YRps_10.7b दीप्तं स्निग्धं निर्दलं मसृणं वै YRps_7.46a दीप्तिकृत्पाचनं परम् YRps_4.117d दीर्घायुर्धनधान्यधर्मसहितः प्राप्नोति सौख्यं परम् YRps_3.65b दुग्धमध्ये विपाच्यैनं YRps_13.3c दुग्धौदनं तथा रात्रौ YRps_12.7a दुर्गन्धा पूतिगन्धा वा YRps_4.107a दुर्नामपांडुघ्नमतीव बल्यं YRps_7.44c दुर्नामानं पाण्डुरोगं निहन्यात् YRps_7.16b दुष्टं तार्क्ष्यं चौषधेनोपयोज्यं YRps_7.15c दृढतरामुपकल्पय पर्पटीं YRps_3.27c दृढतायै शरीरिणाम् YRps_5.26d दृढया तोयमृत्स्नया YRps_1.83b दृढवज्रसमं वपुः YRps_2.99d दृढवस्त्रेण गालयेत् YRps_5.84d दृढांगारैः खराग्निना YRps_1.129b दृढे चतुर्गुणे वस्त्रे YRps_1.111c दृश्यते खनिजं प्राज्ञैस् YRps_4.6c दृष्टप्रत्यययोगोऽयं YRps_2.17a दृष्टप्रत्यययोगोऽयं YRps_6.45c दृष्टप्रत्यययोगोऽयं YRps_11.21c दृष्टप्रत्यययोगोऽयं YRps_11.68c दृष्टप्रत्यययोगोऽयं YRps_12.8c दृष्टमेवं मया खलु YRps_11.130f देगयन्त्रमुदीरितम् YRps_10.7d देयं गुंजायुग्ममानं च सम्यक् YRps_8.18b देयं तद्वल्लमात्रं हि YRps_11.121c देवदारुभवेनापि YRps_2.83a देवीलता कालवर्णी YRps_9.30c देवीशास्त्रानुसारतः YRps_1.27d देवीशास्त्रानुसारेण YRps_2.100c देवीशास्त्रेण भाषितम् YRps_5.89b देशानां सुरराष्ट्रम् उत्तमतमं तत्रापि जीर्णाभिधः YRps_13.16a देहली धमनाय वै YRps_10.32b देहलोहकरं परम् YRps_5.35d देहलोहकरं सम्यक् YRps_5.89a देहलोहकरः सदा YRps_1.161b देहलोहकरः सदा YRps_2.6b देहलोहकराणि हि YRps_1.77b देहलोहकरो नेत्र्यो YRps_6.86c देहलोहकरो भवेत् YRps_2.43b देहलोहप्रसाधकः YRps_2.70b देहलोहार्थसिद्ध्यर्थं YRps_10.17c देहं लोहं च मतिमान् YRps_4.19e दोला पलभलीयन्त्रम् YRps_10.2a दोलायन्त्रेण यामौ द्वौ YRps_5.70c दोलायंत्रे चतुर्यामं YRps_11.9c दोलायंत्रेण वार्तिकैः YRps_1.30d दोलायंत्रेण वार्तिकैः YRps_11.110d दोलायंत्रेण शुध्यति YRps_6.4f दोलायंत्रेण संस्वेद्य YRps_2.31c दोलायंत्रे ततः स्वेद्यः YRps_1.46a दोलायां स्वेदयेत्ततः YRps_1.109d दोषजानपि सर्वांश्च YRps_4.34c दोषत्रयोन्मूलनकं तथैव YRps_7.35b दोषत्रयोन्मूलनकं विषघ्नम् YRps_7.44b दोषदूष्याद्यपेक्षया YRps_3.52d दोषशून्यं प्रजायते YRps_4.25d दोषशून्यं प्रजायते YRps_5.15f दोषाश्चैव गरोद्भवा विषकृता आगन्तुजा नैव हि YRps_4.20d दोषाः पञ्च समुद्दिष्टाः YRps_1.26a दोषैर्मुक्तं सर्वकार्येषु शस्तम् YRps_7.11d दोषैर्युक्तं कोटरैरावृतं च YRps_7.12c दोषैर्युक्तं निष्प्रभं पुष्परागं YRps_7.18c दोषैर्युक्तं सर्वथा त्याज्यमेभिः YRps_7.9d दोषोद्भूतं सन्निपातोद्भवां च YRps_8.16c द्रवते नैव वह्निना YRps_10.20b द्रवन्ती नीलिनी चैव YRps_9.24c द्रव्याद् वीर्यात् पाकतश्च प्रभावात् YRps_7.21b द्राक्षा नीलोत्पलं शमी YRps_9.27d द्रावणे संप्रशस्यते YRps_6.77b द्रावयेत्स्वर्णमुत्तमम् YRps_11.56b द्रावयेन्नागरूप्यं च YRps_1.146c द्रावितं मूषया यदा YRps_5.88b द्रावितं हेम जायते YRps_11.37d द्राविते ऽत्र नियोजितः YRps_1.147b द्रावितो ढालितः सम्यक् YRps_5.122c द्राव्यं पश्चाड् ढालयेल्लाकुचे हि YRps_11.32b द्रुतद्रावम् अथोज्ज्वलम् YRps_4.95b द्रुतद्रावं घातसहं YRps_11.130e द्रुतमयं च सदायसभाजने YRps_3.40c द्रुतिपातं च सर्वेषां YRps_1.8a द्रुतिबन्धः पञ्चमोऽसौ YRps_2.6a द्रुतिभिः सह सूतकम् YRps_2.52d द्रुतिमेलानकं रसे YRps_1.9b द्रुतिर्वल्लप्रमाणिका YRps_2.59b द्रुते गंधे हि निक्षिप्तं YRps_5.95c द्रुते ताम्रं सुशोधिते YRps_11.6d द्रुते ताम्रे तु सत्त्वकम् YRps_11.121d द्रुते ताम्रेऽथ लवणं YRps_11.106c द्रुते ताम्रे ऽथवा रौप्ये YRps_1.145c द्रुते नागे निमज्जितम् YRps_11.74d द्रुते शुल्वस्य गद्याणे YRps_11.75c द्वात्रिंशत्पलमात्रकम् YRps_5.36b द्वादशांगुलनिम्नकम् YRps_2.68b द्वादशांगुलमात्रकम् YRps_10.36b द्वादशांगुलविस्तारा YRps_10.30c द्वादशांगुलविस्तीर्णं YRps_2.68a द्वादशैव हि दोषाः स्युर् YRps_1.29a द्वारं चेष्टिकया रुद्ध्वा YRps_10.33c द्वारं तस्योपरि ध्रुवम् YRps_10.33b द्विकर्षप्रमितं रसम् YRps_11.100b द्विगुणे त्रिगुणे चैव YRps_1.116a द्विजपतीक्षणवन्नयनप्रदः YRps_3.9b द्विजवरेण मया प्रकटीकृतः YRps_3.13f द्वितययुग्मकृतं परिमुद्रितम् YRps_3.37b द्वितीयं नीलगन्धि स्याद् YRps_7.3c द्वितीयं रसवेदिना YRps_4.3b द्वितीयं स्वर्णगैरिकम् YRps_6.79b द्वितीया मूषिका शुभा YRps_11.129d द्वितीयो दीपनस्यैवं YRps_1.76a द्वितीयो रूप्यविमलो YRps_5.91c द्वित्रिवारं प्रयत्नतः YRps_11.29d द्वित्रिवारेण गालयेत् YRps_5.85d द्विदशमङ्गुलमेव सुनिम्नकम् YRps_3.29b द्विदशयामम् अथाग्निमहो कुरु YRps_3.30c द्विदशयाममधःकृतवह्निना YRps_3.16c द्विदशयामममुं पच वह्निना YRps_3.8b द्विपलं रसकस्य च YRps_11.115b द्विपलं शुद्धसूतं च YRps_11.115a द्विप्रकारा प्रशस्यते YRps_6.12b द्विविधो रसकः प्रोक्तः YRps_5.118a द्विहस्तं चतुरस्रकम् YRps_10.41b द्वौ भागौ चेट् टङ्कणं दंतिबीजम् YRps_8.20b द्वौ भागौ चेद्वेदसंख्याः शिलायाः YRps_8.21b द्वौ भागौ शुद्धताम्रस्य YRps_11.36a द्वौ भागौ शुद्धहेमजौ YRps_11.36b द्वौ वर्णौ वर्धतः सम्यक् YRps_11.57c द्वौ वर्णौ वर्धते सम्यक् YRps_11.31a द्व्यंगुलः पृष्ठविस्तारो YRps_1.39a द्व्याहिकं च सकलान् ज्वरानपि YRps_8.13b धत्तूरपुष्पवद्दीर्घं YRps_10.21c धनुर्वातहरः परः YRps_6.84b धनुर्वातादिकान् गदान् YRps_4.103b धातकी कदली दूर्वा YRps_9.27a धातवो हेमरूप्यकौ YRps_1.148b धातुबद्धरसोऽप्ययम् YRps_2.100d धातुबन्धस्तृतीयोऽसौ YRps_2.71a धातुरत्नेषु पारदे YRps_5.113d धातुवादविधानेन YRps_1.103a धातुशोधनमारणम् YRps_4.1b धातूनां कौतुकं परं YRps_11.1b धातूनां रंजनं कुर्याद् YRps_6.31c धातूनां शोधनं चैव YRps_1.6c धात्रीपत्ररसेनापि YRps_5.49a धान्यकान्युपरि मुञ्चितानि चेत् YRps_8.8a धान्यस्याम्लैः पुष्परागस्य शुद्धिं YRps_7.55c धान्याग्निं तत्र कारयेत् YRps_1.52d धान्याभ्रकं ततः कृत्वा YRps_5.36a धान्याभ्रकेन तुल्येन YRps_5.38a धान्याभ्रं तुल्यं पंकेन कृत्वा श्रावं तु पूरयेत् YRps_11.85/a धान्याभ्रं पाचितं शुभम् YRps_5.20b धान्याम्ले तुवरी क्षिप्ता YRps_6.15a धान्याम्लेन निषिञ्चयेत् YRps_2.74b धारणे देवतार्चने YRps_7.2d धारयेच्च मतिमान् सुखावहम् YRps_7.51d धारयेद्घटमध्ये च YRps_1.62c धारयेद् दिवसत्रयम् YRps_1.63d धारितं खर्परे वरे YRps_11.118d धारितं तं च गोलकम् YRps_11.83d धारिता मस्तकेऽपि वा YRps_2.107d धारितोऽसौ मुखे सम्यक् YRps_2.17c धारितोऽसौ मुखे साक्षाद् YRps_2.11*a धूपयन्त्रं नाभियन्त्रं YRps_10.4c धूमवेधः स विज्ञेयो YRps_1.148c धूमस्पर्शेन जायन्ते YRps_1.148a धूमाख्यः शब्दवेधः स्याद् YRps_1.144a धूम्रस्यैवं रोधनं च प्रकुर्याच् YRps_8.23a धूर्तजैरपि जयन्तिकाद्रवैः YRps_3.63b धूर्ततैलमहेःफेनं YRps_1.140a धूर्ततैले त्रिवासरान् YRps_2.81b धूर्ततैले ऽन्नराशिके YRps_2.10d धूर्तपर्णं प्रसूनकम् YRps_13.6d धूर्तपुष्पसमाकारा YRps_1.121a धूर्तबीजानि यत्नतः YRps_2.28b धूर्तस्यैवं बीजकानीह शुद्धान्य् YRps_8.34c धूर्ताद्बीजं कारयेद्वै त्रिशणं YRps_8.17c धृत्वा मूषामधोमुखीम् YRps_5.126d धृत्वा संदंशतो वर्ति- YRps_6.47c धौतः पश्चाच्च कांजिकैः YRps_1.107d धौतः पश्चाच्च कांजिकैः YRps_2.66b धौतः पश्चाद् गवां जलैः YRps_2.78d ध्मातं च ताम्ररूपं हि YRps_5.72c ध्मातं पुनर्ध्माय शतं हि वारान् क्वाथे कुलत्थस्य हि निक्षिपेच्च YRps_7.29/a ध्मातं रसादावपि योजनीयं YRps_7.36c ध्माता तु कोष्ठिकायन्त्रे YRps_6.20a ध्माता सत्वं विमुञ्चति YRps_6.15d ध्मातो मुञ्चति सत्त्वकम् YRps_5.94d ध्मानाद् रञ्जनकं भवेत् YRps_1.156d ध्मापयेच्च शनैः शनैः YRps_11.113d ध्मापयेत्खदिराग्निना YRps_1.94d ध्मापयेत् पूर्वविधिना YRps_5.42a ध्मापयेत्सततं भिषक् YRps_11.45b ध्मापयेद् अन्धमूषया YRps_1.144f ध्मापयेद्यत्नतः सुधीः YRps_4.25b ध्मापयेद्वज्रमूषया YRps_2.92b ध्मापितं कोष्ठिकायन्त्रे YRps_5.29c ध्मापितं तं च गोलकम् YRps_2.42b ध्मापितं दृढमंगारैस् YRps_2.48c ध्मापितं भस्त्रया खलु YRps_2.40d ध्मापितं हि खलु वज्रसंज्ञकं मारयेदिति वदन्ति तद्विदः YRps_7.33/a ध्मापितः खदिरांगारैर् YRps_5.58c न चातिप्रसृतो भवेत् YRps_4.64b न तु शुद्धस्य हेम्नश्च YRps_4.11a नन्दिना परिकीर्तितम् YRps_6.82d नन्दिराजेन भाषितम् YRps_1.137d न भवन्ति कदाचन YRps_2.107f न मुञ्चत्येव सततं YRps_4.61c नयनरोगविनाशकरो भवेत् YRps_3.22a नरश्च नारी च तथा तृतीयं YRps_7.20c न रोगैर्बाध्यते खलु YRps_5.112d न रोगैवार्ध्यते खलु YRps_1.22b नवनीतसमस् तेन YRps_2.13c नवनीतसमानि च YRps_11.135b नवनीतसमो वर्णः YRps_2.88a नवनीता रुद्रवल्ली YRps_9.4c नवमाल्यर्जुनश्चैव YRps_3.49c नववर्णसमन्वितम् YRps_5.79b नवसारस्तथा सूतः YRps_11.11c नवारि छगणाभिधाः YRps_10.53d न स्याद्यावद् भैरवस्य प्रसादस् YRps_7.65c नागभस्म प्रजायते YRps_4.98f नागभस्म प्रजायते YRps_11.15d नागमारणकं भवेत् YRps_4.99b नागवत् स्फूर्जते ध्रुवम् YRps_5.9b नागवल्लीदलरसैर् YRps_5.23a नागवल्ल्यास्त्रिबिन्दुकाम् YRps_6.48d नागवंगसमुद्भवाः YRps_1.28b नागवंगौ तथैव YRps_4.2d नागसत्वं लिंगदोष- YRps_6.88a नागस्य मारणं प्रोक्तं YRps_4.101c नागं हितमतोऽन्यथा YRps_4.95d नागाभ्रं ध्मापितं सम्यक् YRps_5.9a नागार्जुनीमूलरसैर् YRps_2.12c नागार्जुनेन कथितौ YRps_5.119c नागिनी सर्पिणी तथा YRps_9.2f नातिसंक्षेपविस्तारात् YRps_1.12c नात्र कार्या विचारणा YRps_2.101b नात्र कार्या विचारणा YRps_4.13d नात्र कार्या विचारणा YRps_4.73d नात्र कार्या विचारणा YRps_5.20d नात्र कार्या विचारणा YRps_11.14d नात्र कार्या विचारणा YRps_11.21b नात्र कार्या विचारणा YRps_11.31b नात्र कार्या विचारणा YRps_11.122b नाथसुन्दरभाषितः YRps_11.68d नानुभूतं न चेष्टितम् YRps_2.58b नाममात्रेण कीर्तिताः YRps_9.11d नामानि कथयाम्येषां YRps_1.27c नामानि कथितानि वै YRps_1.25f नाम्ना मयूरतुत्थं हि YRps_5.75c नाम्ना वोदारशृङ्गकम् YRps_6.87d नाराची काञ्चनी चाज- YRps_9.38c नारीणां पुष्पहृत् तत्तु YRps_6.4a नारीं रमेद्वै चटकायतेऽसौ YRps_12.13f नालं कृत्वा दशांगुलम् YRps_10.21b नालं हि केचित्प्रवदन्ति तज्ज्ञाः YRps_6.55b नालिकां जलपात्रस्थां YRps_1.57c नालिकेरफलाद्ग्राह्यं YRps_13.4a नालिकेरी च खर्जूरी YRps_9.28a नालिकेरोदरे क्षिपेत् YRps_13.3b नाशनं परमं सदा YRps_5.4d नाशयेच्चिरकालोत्थाः YRps_6.45e नाशयेदरुचिं सदा YRps_4.34d नाशयेद्धि तरुणज्वरारिकः YRps_8.13c नाशयेद्धि विषमोद्भवान् ज्वरान् YRps_8.9c नाशं करोतीह जरापमृत्योः YRps_6.32b नाही कन्या तथा सोम- YRps_9.31c निक्षिप्तं मुद्रितं दृढम् YRps_2.40b निक्षिप्तं रूप्यकृद्भवेत् YRps_11.124d निक्षिप्तं वल्लमात्रकम् YRps_1.104d निक्षिप्तं शुद्धपारदम् YRps_1.81d निक्षिप्तं शुद्धिमृच्छति YRps_4.115b निक्षिप्ता कांजिके कृष्णा YRps_4.105a निक्षिप्तो रसपूरके YRps_5.121b निखिलनिम्बरसेन विमर्दितः YRps_3.2b निघृष्टं टंकणेनैव YRps_5.72a निजहृदि च सुकण्ठे धारयिष्यन्ति तज्ज्ञाः YRps_2.109d निदाघे तीव्रतापाद्धि YRps_5.103a निपतत्यन्यपात्रे तु YRps_1.112a निम्नत्वेन षडङ्गुलम् YRps_1.38d निम्बकाष्ठेन पेषितः YRps_2.13b निम्बूकद्रवसंयुतम् YRps_11.125d निम्बूद्रावेण मूषया YRps_5.72b निम्बूद्रावे निधापयेत् YRps_11.134d निम्बूरसेन धूर्तेन YRps_11.78a निम्बूरसेन संपिष्ट्वा YRps_5.94a निम्बूरसेन संमर्द्य YRps_11.91c निम्बूरसेन संमर्द्यं YRps_11.100c निम्बूरसेन संमर्द्यो YRps_1.71c नियतयामचतुष्टयमम्लके YRps_3.2c नियतयामचतुष्टयवह्निना YRps_3.4a नियतं त्रिदिनावधि YRps_2.74d नियतं सप्तवासरम् YRps_2.9b नियामनसुदीपने YRps_1.23d निरीक्ष्य प्रवदाम्यहम् YRps_2.35d निरीक्ष्य यत्नात्कृतमेव सम्यक् YRps_4.118d निरुत्थं जायते ध्रुवम् YRps_4.13b निरुत्थं भस्म जायते YRps_4.15d निरुत्थं लोहजं भस्म YRps_4.77a निरुध्य शोषयित्वाथ YRps_5.125c निर्गुंडी च समांशानि YRps_3.50c निर्गुंडी दुग्धिका तथा YRps_2.104d निर्दिष्टा मल्लमूषा या YRps_10.24a निर्भारं चेच्छुल्बवर्णं प्रवालम् YRps_7.12b निर्भारं चेत्कोमलं चास्रगन्धि YRps_7.43a निर्भारं वा पीतकाचाभयुक्तं YRps_7.47c निर्मलत्वम् अवाप्नोति YRps_1.44e निर्मलत्वमवाप्नोति YRps_5.121c निर्मलं हि प्रजायते YRps_6.64b निर्वाते निर्जने देशे YRps_1.63c निर्वाते निर्जने देशे YRps_2.87a निर्वापितं निम्बुजले YRps_11.75a निर्वापितं भवेच्छुद्धं YRps_4.67c निर्वाप्य तत्क्षणादेव YRps_5.47a निवर्तिता सा महता जवेन YRps_1.14d निषिञ्चेत् सप्तवारकम् YRps_5.14d निषेचयेदेकदिनं YRps_2.103c निष्कप्रमाणं च भजेत्प्रभाते YRps_8.3b निष्कमात्ररुचिरां मनःशिलां YRps_8.10c निष्कमात्रं हि निःसरेत् YRps_11.114b निष्पत्रं चाश्मसदृशं YRps_6.3c निस्तुषं चाष्टपालिकम् YRps_12.1b निस्तुषीकृत्य चैरण्ड- YRps_6.6a निहन्ति च न संशयः YRps_2.106d निहन्ति च न संशयः YRps_4.103d निहन्ति च रसायनम् YRps_4.56b निहन्ति मधुमेहं च YRps_5.131c निहन्ति वातोद्भवकं ज्वरं च YRps_8.3d निहन्त्येव न संशयः YRps_3.51d निहन्त्येव न संशयः YRps_6.67f नीलगन्धि तदुच्यते YRps_7.5d नीलगर्भारुणच्छवि YRps_7.5b नीलज्वालावीरुधः कन्दकेषु घृष्टं घर्मे शोषितं भस्मभावम् YRps_7.33/b नीलं नीलीपत्रजातै रसैश्च YRps_7.56a नीलं प्रोक्तं पिण्डितं सप्तसंज्ञैर् YRps_7.42c नीलं मरकतच्छायं YRps_5.69c नीलं श्वेतं कर्कशं श्यावरूक्षं YRps_7.15a नीलः पारावच्छविः YRps_5.60b नीलांजनं च कथितं YRps_6.26c नीलीगुंजावरापथ्याम्- YRps_5.33c नृमूत्रे मेषमूत्रके YRps_5.122b नेत्ररोगप्रशमनं YRps_4.116c नेत्ररोगविषापहम् YRps_6.25b नेत्ररोगानपि सदा YRps_4.33c नेत्रव्याधित्रिदोषहा YRps_6.14b नेत्रव्याधौ शोधने रोपणे च श्रेष्ठं प्रोक्तं कर्णरोगप्रशांत्यै YRps_6.23/b नेत्राण्याहृत्य मत्स्यानां YRps_11.131a नेत्र्यं हिध्मरुजापहं निगदितं स्रोतोंजनं सर्वदा YRps_6.24d नेपालदेशजाद् अन्यन् YRps_4.35c नेपालं म्लेच्छदेशजम् YRps_4.35b नेष्टं सद्भिर् भक्षणे धारणे च YRps_7.12d नैव शोभनमिदं विडूर्यकम् YRps_7.50d नो जारितः सारितश्च YRps_1.131a नोदितं मारणं तस्य YRps_5.117c नो सेव्यं तन्नैव देयं द्विजेभ्यः YRps_7.18d न्यायश्चायं भैरवेण प्रदिष्टः YRps_7.26c पक्त्वा दुग्धेन यामकम् YRps_11.131b पक्वकुम्भिकफलं तथैव च YRps_7.58d पक्वबन्धो जलौका स्यात् YRps_2.3a पक्वमूषा कुलालभाण्डरूपा या दृढा च परिपाचिता YRps_10.25/a पक्वमूषा प्रकर्तव्या YRps_2.104a पक्वमूषेति सा प्रोक्ता सत्वरद्रव्यशोधिनी YRps_10.25/b पचेत्षोडशयामकम् YRps_11.80d पचेद् द्वादशयामकम् YRps_11.116d पचेद्यामचतुष्टयम् YRps_4.39b पचेद्यामाष्टकं सम्यक् YRps_11.109c पचेद्यामांस्तु षोडश YRps_11.101d पञ्चकेन समं कुरु YRps_5.43b पञ्चकोलेन संयुता YRps_3.44b पञ्चगव्येन मिश्रितम् YRps_5.42d पञ्चदोषविनिर्मुक्तं YRps_4.39c पञ्चभागसमन्विते YRps_11.5d पञ्चवारम् अतः परम् YRps_4.69b पञ्चवाराणि चायाति YRps_4.108c पञ्चवाराहपुटकैर् YRps_5.82a पञ्चाजेनाथ महिषी- YRps_5.43a पञ्चानामपि नामवर्णगुणवद्रूपाणि सम्यग्विधौ YRps_6.22c पञ्चांगारैर्धमेत्क्षणम् YRps_2.55b पटरञ्जनकं परम् YRps_6.63f पटेन गालितं कृत्वा YRps_1.126a पटोली शठिका मूर्वा YRps_9.15c पतत्येव न संशयः YRps_5.127d पतत्येवमसंदिग्धं YRps_5.43c पत्त्रवल्ली काकिनी च YRps_9.3c पत्राणि लेपयेत्तेन YRps_4.9a पत्राण्याधाय यत्नतः YRps_4.42b पत्राण्यालेपयेत्तेन YRps_4.98a पत्राण्येव तु कारयेत् YRps_4.8b पथ्यं सर्वं हि तद्भाण्डे YRps_4.117a पथ्यं संजायते नाम्लं YRps_4.113e पद्मरागाभिधं श्रेष्ठं YRps_7.3a पद्मा जम्बीरवल्लिका YRps_9.37b पनसी च जयन्तिका YRps_9.33b परमं च रसायनम् YRps_5.90d परमं तद्रसायनम् YRps_5.104d परिणामभवं शूलं YRps_4.53*c परिणामादिशूलनुत् YRps_6.72b परितस्त्रिदशांगुला YRps_1.49b परितः पर्वतात्सम्यक् YRps_1.16a पर्णखण्डसहितैश्च भक्षितः YRps_8.9b पर्णखण्डिकया सह YRps_1.164d पर्पटी छिद्रलम्बिका YRps_9.32b पर्पटी रसराजश्च YRps_3.52a पर्पटीं भक्षयेत्प्रातस् YRps_3.43c पर्पट्याश्चानुपानकम् YRps_3.51b पर्वते भूमिदेशेषु YRps_4.6a पर्वते मरुताह्वये YRps_5.68d पर्वते हिमसमीपवर्तिनि YRps_6.52a पलमात्रं तु सूतकम् YRps_2.72d पलं पूर्वमितो लीढ्वा YRps_12.21a पलं प्रदद्याद्दशभागदुग्धम् YRps_12.13b पलान्यष्टौ प्रकल्पयेत् YRps_11.77b पलाशबीजस्य तथा YRps_2.52a पलाशिनी नाकुली च YRps_9.36a पलाष्टमात्रं तालं तु YRps_11.100a पलाष्टमानं तालस्य YRps_6.6c पलितं वलिभिः सार्धं YRps_5.115a पवनपित्तकफक्षयहारकः YRps_3.8c पश्चाच्च शोषयेत्सर्वं YRps_11.62c पश्चाच्चुल्ल्यां निवेशयेत् YRps_11.65b पश्चाच्चुल्ल्यां समारोप्य YRps_11.119c पश्चाच्छुद्धतमो भवेत् YRps_11.9d पश्चात्कुलत्थजे क्वाथे YRps_5.13c पश्चात् कोष्ठ्यां धमेच्छुष्कान् YRps_5.40a पश्चात् क्षारेण मर्दयेत् YRps_1.68b पश्चात् खल्वे निधायाथ YRps_11.66c पश्चात्तं मर्दयेद्धीमान् YRps_11.101a पश्चात्ताम्रकृतां मूषाम् अष्टवल्लमितां शुभाम् YRps_11.84/a पश्चात्ताररजः पृथक् YRps_11.112b पश्चात्तां मूषिकामध्ये YRps_11.136a पश्चात्तोयेनैव भाव्यं च चूर्णं YRps_8.23c पश्चात्पुटशतं दद्याच् YRps_2.16a पश्चात्सत्त्वं समुद्धृत्य YRps_11.102a पश्चात्सुतीक्ष्णमदिरा YRps_2.83c पश्चात्सूतस्य सेवनम् YRps_1.160d पश्चादाकृष्णकणकान् YRps_11.131c पश्चादिष्टिकचूर्णेन YRps_11.132c पश्चादेनं भक्षयेद्वै रसेन्द्रं YRps_8.24a पश्चादेनां समुद्धरेत् YRps_2.98d पश्चाद् गोलं तु कारयेत् YRps_2.103d पश्चाद् दृढे काचमये YRps_11.19c पश्चाद् द्वात्रिंशभागेन YRps_1.88a पश्चाद्योज्यं तुल्यभागे च रूप्ये YRps_11.123d पश्चाद्रजतभस्मकम् YRps_5.96d पश्चाद् रसेनाभिविमर्दितोऽसौ YRps_3.62b पश्चाद्रेचनमाचरेत् YRps_1.160b पश्चाद्विधेया गुटिकाः YRps_11.52a पश्चान्मारणकं सम्यक् YRps_4.36c पश्चान्मूषा कृता तया YRps_10.19b पाकं विदध्यादपि चाग्नियोगात् YRps_12.15b पागवः स्थलसारिणी YRps_9.19b पाचनो दीपनश्चैव YRps_5.56c पाचयेच्च पुटपाकयोगतः YRps_8.11b पाचयेत्तीव्रवह्निना YRps_5.35b पाचयेदन्नमध्यतः YRps_2.15d पाचयेद्बहुभिः पुटैः YRps_2.79b पाचयेन्मतिमान् भिषक् YRps_2.83b पाचितं चान्नमध्ये तु YRps_2.9c पाचितं दोषशून्यं तु YRps_5.14a पाचितं विषमुष्टिना YRps_11.124b पाचितां तु प्रयत्नेन YRps_4.29c पाचितो जलयन्त्रके YRps_11.13b पाचितोऽसौ महातैले YRps_2.10c पाच्यं हेम च रक्तगैरिकसमं संजायते निश्चितम् YRps_4.17d पाटला जलमूलका YRps_9.15d पाटः पर्पटिकाबन्धो YRps_2.3c पाठारसेन संमर्द्य YRps_2.30c पाण्डुक्षयघ्नं कफनाशनं च YRps_7.48b पाण्डुक्षयनिवारणः YRps_5.56b पाण्डुजानुदराणि च YRps_4.34b पाण्डुयक्ष्माणमेव च YRps_6.66b पाण्डुरं पञ्चवर्णवत् YRps_5.80b पाण्डुरं स्वादु शीतलम् YRps_5.106b पाण्डु स्याद्वा कापिलं तोयहीनम् YRps_7.18b पातनं रोधनं सम्यक् YRps_1.23c पातनं हि महत्कर्म YRps_1.47a पातालकोष्ठिका सा तु YRps_10.37e पातालं भूधराभिधम् YRps_10.6b पातितश्च विडेन हि YRps_1.91b पातितः खलु रोगहा YRps_1.17b पातिनी कथ्यते सैव YRps_10.10a पात्रे काचमये ऽथवा YRps_1.110d पादांशसंयुतैर्मूषां YRps_5.125a पादांशं टंकणं दत्त्वा YRps_5.29a पादोनटङ्कभारा या YRps_6.71a पानीयं क्वथितं चास्मिन् YRps_4.63c पारदस्य तु मूर्च्छनम् YRps_1.42b पारदस्य त्रयो भागा YRps_11.91a पारदस्य दशाष्टमम् YRps_1.158b पारदस्य निगद्यते YRps_1.133b पारदस्य निबन्धिनी YRps_10.28d पारदस्य नियामनम् YRps_1.65b पारदस्य भिषग्वरैः YRps_1.45b पारदस्य समस्य च YRps_4.45b पारदस्याथ रंजनम् YRps_1.152b पारदस्यामृतं परम् YRps_5.90b पारदं गंधकं शुल्वं YRps_11.42a पारदं टंकमानं तु YRps_11.105a पारदं पलमेकं तु YRps_11.39a पारदं रसकगंधतालकं YRps_8.6a पारदः क्रमते क्षणात् YRps_1.137b पारदः पारदः स्वयम् YRps_1.118d पारदानां भिषग्वरैः YRps_1.26b पारदान्मुखकारकम् YRps_1.87d पारदेन समन्वितम् YRps_5.95b पारदे बीजधारिणी YRps_6.14d पारदो ऽन्यतमे पात्रे YRps_1.147a पारदो येन यन्त्र्यते YRps_10.1b पार्वतीपुष्पसंभवः YRps_6.37d पालाशतिलका क्षेत्री YRps_9.31a पाषाणगैरिकं चान्यत् YRps_6.81c पाषाणगैरिकं चैकं YRps_6.79a पाषाणगैरिकं प्रोक्तं YRps_6.79c पाषाणदलसंमिश्रं YRps_5.80a पाषाणधातुसत्त्वानां YRps_6.9a पाषाणस्तु रसायनः YRps_6.36b पाषाणा निःसरन्ति ये YRps_4.59b पाषाणी शुकनासिका YRps_9.14d पिण्डीकृतं लोहपात्रे YRps_4.76a पित्तजान् काससम्भूतान् YRps_4.34a पित्तपाण्डुक्षयघ्नं च YRps_5.106c पित्तरोगमलमोचनं सदा YRps_7.51c पित्तलं द्विविधं प्रोक्तं YRps_4.104a पित्तश्लेष्मविनाशनः YRps_5.119b पित्तास्रघ्नं श्वासकासादिरोगान् YRps_7.13a पिधानं तादृशं कुर्यान् YRps_2.61c पिधानेन द्वितीयेन YRps_1.127c पिधानेन मुखं रुद्ध्वा YRps_2.86c पिधानेन यथा सम्यक् YRps_1.63a पिनाकं चाग्निसंतप्तं YRps_5.8a पिप्पलीमधुना सार्धं YRps_4.55c पिप्पल्याश्चावपेत्पलम् YRps_12.20d पिष्टं तच्छ्रावसंपुटे YRps_5.81d पिष्टिकां कारयेद् बुधः YRps_2.80d पिष्टिस्तम्भो भवेत्तेन YRps_11.112a पिष्टिस्तंभस्तु कर्तव्यो YRps_2.74c पिष्टीकृतं हि तत्सत्वं YRps_5.95a पिष्टीमानं विषं त्वहेः YRps_2.61b पिष्टीस्तम्भस्तु खोटकः YRps_2.3b पिष्टीं कृत्वा प्रयत्नतः YRps_11.91d पिष्टैश्चापि क्षोणिनागैः प्रलिप्तम् YRps_7.34b पिष्ट्या गोलस्तु कर्तव्यो YRps_11.26a पिष्ट्वा वक्त्रं निरुन्धयेत् YRps_2.97b पिष्ट्वा हंसपदीरसैः YRps_5.16b पीतकल्कं प्रजायते YRps_11.6b पीतवर्णमसृणं च वै गुरु YRps_6.53a पीतवर्णः स्वर्णकर्ता YRps_1.20c पीतवर्णो भवेद्यस्तु YRps_6.30a पीतवल्ली च विजया YRps_9.4a पीताभं विषरक्तदोषशमनं सश्वासहिध्मापहं YRps_6.24a पीताभा मृदु चेद्गुर्वी YRps_4.106a पीता वराटिका या तु YRps_6.70a पुटद्वादशयोगेन YRps_11.15c पुटयेत्तदनंतरम् YRps_4.37d पुटयेत्सप्तवाराणि YRps_5.19a पुटयेदग्निना सम्यक् YRps_4.88c पुटयेद्दशभिः पुटैः YRps_4.15b पुटयेद्दशवाराणि YRps_5.49e पुटं तत्र प्रदातव्यं YRps_2.26a पुटं दद्यात्प्रयत्नतः YRps_6.34b पुटं दद्याद्गजार्धकम् YRps_5.19b पुटं वाराहसंज्ञितम् YRps_11.18b पुटः पश्चात्प्रदीयते YRps_4.72d पुटाग्निं दापयेत्ततः YRps_4.82d पुटाधिक्यं हि लोहानां YRps_4.32c पुटानि त्रीणि दापयेत् YRps_2.27b पुटान्यत्र प्रदापयेत् YRps_4.30d पुटान्येवं कृते त्रीणि YRps_11.19a पुटान्येवं प्रदेयानि YRps_2.26c पुटान्येवं शरावके YRps_11.16b पुटान्येवं हि विंशतिः YRps_11.59d पुटास्तत्र प्रदेयाश्च YRps_4.74c पुटितं दशवारेण YRps_4.19a पुटितान्यष्टधा पुनः YRps_4.109d पुटितो म्रियते ध्रुवम् YRps_5.61d पुटेच्छूकरसंज्ञकैः YRps_5.32d पुटेद्वराहेण च त्रिंशदेवम् YRps_7.28d पुटेद्विंशतिवारकम् YRps_4.72b पुटेन विपचेद् धीमान् YRps_4.98c पुटे पक्वं कनीयसि YRps_11.38b पुटैर्भस्मीभवत्यलम् YRps_4.12d पुटैश्च दशधा पुटेत् YRps_5.93f पुनरेवं तु कारयेत् YRps_11.103d पुनरेवं पुनर्नवा YRps_5.17b पुनरेवं प्रपूरयेत् YRps_11.129b पुनर्नवाया वासायाः YRps_5.38c पुनर्नवासिन्धुचूर्ण- YRps_4.80c पुनर्भुवा वासया च YRps_5.49c पुनश्च चक्रिकां कृत्वा YRps_5.18a पुनः सत्वं हि निःसरेत् YRps_5.42b पुराम्बुभस्मसूतेन YRps_4.14c पुष्पकासीसकं रम्यं मर्दयेदर्कपत्रजे YRps_11.58/a पुष्पकासीससौराष्ट्र्यौ YRps_1.32a पुष्पाख्यं ह्यपरं गुणैश्च सहितं सेव्यं सदा रोगहृत् YRps_6.62d पुष्पाभिधं च कासीसं YRps_6.63a पुष्पांजनमिहोदितम् YRps_6.25d पुष्पी च गिरिकर्णिका YRps_9.26d पुंवज्रं यत्प्रोच्यते चाष्टधारं YRps_7.23a पूतिबन्धो ऽधमाधमः YRps_2.5d पूतिलोहं निगदितं YRps_4.3a पूरयेत्कोकिलैस्तां तु YRps_10.34a पूरयेत्तमनन्तरम् YRps_10.41d पूरयेत्सततं भिषक् YRps_4.86b पूरयेन्निम्बुकद्रवैः YRps_2.86b पूरितां तां तु मुद्रयेत् YRps_10.45b पूर्वगण्यस्तु रोगहा YRps_5.63b पूर्वपिष्टे निधापयेत् YRps_12.4b पूर्ववत्पाचयेद् वह्नौ YRps_11.103a पूर्ववत्पुटनं कार्यं YRps_11.17a पूर्ववद्दिवसत्रयम् YRps_1.46b पूर्वस्मादल्पकं गुणैः YRps_6.81d पूर्वं पूर्वं गुणोत्तराः YRps_6.18b पूर्वं पूर्वं श्रेष्ठमेतत्प्रदिष्टं YRps_7.21a पूर्वं प्रकल्पितं चूर्णं YRps_4.87a पूर्वं श्रेष्ठं सर्वदोषापहं स्यात् YRps_7.23d पूर्वं स्थाल्यां स्थापयेद्गंधकार्धम् YRps_4.51b पूर्वाह्णे भिषजाज्ञया YRps_4.53*b पूर्वोक्तं टंकमानकम् YRps_11.64d पूर्वोक्ता मृत्तिका या तु YRps_10.14a पूर्वोक्तां स्थालिकां सम्यक् YRps_1.54c पूर्वोक्तैरौषधैः सार्धं YRps_1.56a पृथक् कृत्वा तु रवकान् YRps_5.41a पृथक् समांशं कुरु यत्नतस्ततः YRps_3.53b पृथगिमाश्च चतुष्पलभागिकाः YRps_3.6c पेषणं तु प्रकर्तव्यं YRps_4.72c पेषणं तु प्रकर्तव्यं YRps_5.48c पेषणाज्जायते पिष्टीर् YRps_4.28a पोतकी च विषघ्नी च YRps_9.16c पोस्तकं पलमेकं वै शुंठीकर्षः सिता पलैका च YRps_13.14/a प्रकारः कथितो मया YRps_1.76b प्रकाराः कथिताः पञ्च YRps_2.34c प्रकाराः सन्ति नोदिताः YRps_4.4d प्रकाराः सन्त्यनेकशः YRps_6.9b प्रकारो दीपनस्य हि YRps_1.70b प्रकाशितं वैद्यवरेण सम्यक् YRps_4.57b प्रकाशितो मया सम्यक् YRps_2.101a प्रचक्षते शास्त्रविदः पुराणाः YRps_6.57d प्रजायते विस्तरेण YRps_1.36c प्रज्ञावर्णौ करोति हि YRps_5.62d प्रढालयेत्तां कदलीदले हि YRps_3.56c प्रढालयेद् भृंगरसे त्रिवारम् YRps_3.55d प्रणतपापहरं भवपारदम् YRps_1.4d प्रतिरसं च विशोष्य हि भक्षयेद् YRps_3.64a प्रतिवल्लद्वयं कुर्यात् YRps_11.47c प्रत्यहं क्षालयेद्रात्रौ YRps_2.66c प्रत्येकं वै शाणमात्रा विधेया YRps_8.17b प्रत्येकं हि विमर्दयेत् YRps_1.75b प्रथमश्चौषधादिषु YRps_5.118d प्रथमं जारितश्चैव YRps_1.130c प्रथमं तदुदीरितम् YRps_7.3b प्रथमं पारदोत्पत्तिं YRps_1.5a प्रथमं माक्षिकं स्वर्णं YRps_5.78c प्रथमो हेमविमलो YRps_5.91a प्रदर्शितेयं खलु रोगनाशिनी YRps_3.59b प्रद्रावयेत्तं बदरस्य चाग्निना YRps_3.55c प्रधमेदेकभस्त्रया YRps_10.37d प्रधमेद्वंकनालतः YRps_10.39b प्रधावितः सूतवरश्चतुर्षु YRps_1.15a प्रध्माते खर्परे ज्वाला YRps_5.126a प्रभूतबलहेतवे YRps_6.38d प्रमेहाणां च नाशनम् YRps_4.113b प्रमेहान् वातजान् रोगान् YRps_4.103a प्रयान्त्येव न संशयः YRps_5.113b प्रवालं रुचिरं भवेत् YRps_11.140b प्रवालाभः शलाकाढ्यः YRps_6.76a प्रसिद्धं नेत्ररोगहा YRps_6.63b प्रस्थमिक्षुरसस्य च YRps_12.19b प्रस्थं सितार्धाढकमत्र देयम् YRps_12.9d प्रस्थार्धमानां पृथगेव कुर्यात् YRps_12.9b प्रस्थार्धं शुद्धगन्धकम् YRps_11.39b प्रहरद्वयमात्रं चेद् YRps_5.86c प्रहरयुग्ममितं च शिलातले YRps_3.10c प्रहितं द्विदिनावधि YRps_1.106b प्राकारोऽस्ति स वेदशास्त्रनिरतैर्विप्रैश्च संशोभितः YRps_13.16b प्राच्यां याम्यां प्रतीच्यां च YRps_1.19c प्रातरुत्थाय मर्दयेत् YRps_6.44b प्रातः प्रभक्षेदिह कर्षमात्रम् YRps_12.11b प्रातः सायं भक्षितं वल्लमात्रं YRps_8.35a प्रादेशप्रमिता तथा YRps_10.38b प्रादेशमात्रं कर्तव्यं YRps_10.33a प्रादेशमात्रा भित्तिः स्याद् YRps_10.32c प्रान्ते तस्य परा गतिर्हि नियतं सत्यं शिवेनोदितम् YRps_3.65d प्राप्नोति परमां गतिम् YRps_1.165d प्रोक्तं जारणकं तथा YRps_1.24d प्रोक्तं मेहप्रणाशनम् YRps_4.94b प्रोक्तं वै तद्वारिनीलं भिषग्भिर् YRps_7.43c प्रोक्ता नागार्जुनादिभिः YRps_2.76d प्रोच्यन्ते ऽत्र मया खलु YRps_1.7b प्रोच्यन्ते रसशास्त्रतः YRps_9.22b प्रोच्यन्ते शास्त्रवर्त्मना YRps_9.12b प्लीहं गुल्मं गुदे शूलं YRps_6.66c फले धौर्ते निवेशयेत् YRps_2.14b फल्गुः शिंशी च मल्लिका YRps_9.28b फुल्लिका खटिका तद्वत् YRps_6.12a फुल्लिका लोहमारणी YRps_6.13b बद्धस्तु तेन विधिना YRps_2.11a बद्धं सूतवरं ग्राह्यं YRps_2.99a बद्धः शिवसमो भवेत् YRps_2.79f बद्धः सूतवरोऽप्यलम् YRps_2.17f बद्धां तु रसपोटलीम् YRps_1.34b बद्धे रसवरे साक्षात् YRps_1.149a बध्यते पारदः स्वयम् YRps_2.69d बध्यते मौक्तिकं श्रेष्ठ- YRps_11.137c बध्यते सूतकः सदा YRps_2.16d बन्धनस्याथ कारणम् YRps_2.4d बन्धनस्यापि पारदे YRps_2.12b बन्धमाप्नोति सूतेन्द्रः YRps_2.27c बन्धमायाति निश्चितम् YRps_2.31b बन्धमायाति पारदः YRps_2.63b बन्धमायाति वेगेन YRps_2.55c बन्धमायाति सूतेन्द्रः YRps_1.130a बन्धूकपुष्पसदृशं YRps_5.104a बब्बूलमूलिकाक्वाथं YRps_6.60a बलकरः परमोऽपि हि कान्तिकृत् YRps_3.21d बलकरा सुकरा सुखसिद्धिदा YRps_3.30f बलवत्त्वं विशेषेण YRps_1.69c बला चातिबला नाग- YRps_9.24a बला दन्ती महाबला YRps_9.24b बलिवसगिरिचूर्णैः कान्तपात्रे सुदग्धम् YRps_11.35b बलिवसां च घृतेन विमर्दयेद् YRps_3.39c बलिवसां च समां कुरु तद्भिषक् YRps_3.19d बहिर्मलविनाशाय YRps_1.40c बहुधा बहुभिर्बुधैः YRps_4.101d बहुलदोषहरोऽपि भवेत्तथा YRps_3.5c बहुसत्वं रसायनम् YRps_6.3b बंगं तु द्विविधं प्रोक्तं YRps_4.79a बंगं भागद्वयं तथा YRps_11.95b बंगं वल्लमितं कुरु YRps_11.106b बंगं वातकरं रूक्षं YRps_4.91c बंगं वातकरं रूक्षं YRps_4.94a बंगं स्तम्भयते ध्रुवम् YRps_11.109f बंधनं कारयेद् भिषक् YRps_2.8d बंधनं पारदस्य च YRps_2.57d बंधश्चतुर्विधः प्रोक्तो YRps_2.2a बालश्च कथ्यते सोऽपि YRps_1.115c बालानां रोगहरणं YRps_5.99a बाह्यगा सिध्यति द्रुतिः YRps_1.100d बाह्यद्रुतिक्रियाकर्म YRps_1.99c बाह्यद्रुतिविधानं हि YRps_1.97a बाह्या सा कथ्यते द्रुतिः YRps_1.99b बिडमध्ये सदा हिता YRps_6.73d बिडं हि कथ्यते तद्वत् YRps_6.90a बिडेन षोडशांशेन YRps_1.90c बिडेन सहितं चैव YRps_1.82a बिन्दुशः काचभाजने YRps_6.48b बीजपूररसेन वै YRps_6.89b बीजस्य कवलं न्यसेत् YRps_1.88d बीजं च कल्कमिश्रं हि YRps_1.127a बीजं शाणप्रमाणं हि YRps_2.93c बीजानामाढकं नवम् YRps_12.17b बीजानि पारदस्यापि YRps_1.138c बीजान्येरण्डजान्येव YRps_6.7a बीजान्येव तु मर्दयेत् YRps_6.6b बुद्धिवर्धनकरं च दीपनम् YRps_7.51b बुभुक्षा व्यापकत्वं च YRps_1.66c बुभुक्षितरसस्यास्ये YRps_1.104c बृहती गरुडी तथा YRps_9.16d बोधवल्ली सत्त्वगन्धा YRps_9.8c भक्षणं चाभ्रकस्य हि YRps_1.78b भक्षणीया निशामुखे YRps_13.4d भक्षयत्येव चाभ्रस्य YRps_1.79c भक्षयेन्नात्र संशयः YRps_1.85b भक्षितं चन्द्रिकायुक्तम् YRps_5.28c भक्षितं सारयेद् ध्रुवम् YRps_6.59d भक्षितं हन्ति वेगेन YRps_6.66a भक्षिता ज्वरगणान् निहन्त्ययं YRps_8.4e भक्षिता मधुना सार्धं YRps_3.44c भक्षिताश्चैव ये नित्यं YRps_8.26c भक्षिते चाभ्रसत्त्वे तु YRps_1.86a भक्षितो रोगहा भवेत् YRps_1.162d भक्षेद्रात्रौ पाययेत्तंडुलोदं YRps_8.33a भर्जयेद् घृतमध्ये तु YRps_5.48a भर्जयेद्धूर्ततैलेन YRps_2.32c भर्जितं दशवाराणि YRps_5.31a भल्लातकभवे तैले YRps_4.80a भल्लातकैष्टंकणैश्च YRps_5.124c भल्लातं वा वेदभागं तथैव YRps_8.21d भवति कर्मविपाकजरोगहा YRps_3.13d भवति खल्वतलेन च कुट्टितः YRps_3.27b भवति गदगणानां नाशनं येन सद्यो YRps_8.1a भवति तेन महारसपोटली YRps_3.30d भवति रक्तरसस्तलभस्मसात् YRps_3.16d भवति रोगविघातकरः स्वयम् YRps_3.12b भवति वर्णचतुष्टयभूषितम् YRps_3.1d भवति वल्लमितो मधुना युतः YRps_3.34b भवति वाजिकरः सुखदः सदा YRps_3.17b भवति शुद्धतमो दरदोद्भवः YRps_3.5d भवति सारतमा रसपर्पटी YRps_3.41c भवति सूतवरः सुखदः सदा YRps_3.9d भवेत्सुकान्तं हि निरामयं च YRps_6.32d भवेद्गुर्जरके देशे YRps_6.87a भवेद्विंशतिमे पुटे YRps_5.24d भवेद् वृन्ताकमूषिका YRps_10.22b भस्त्रया ध्मापयेत्सम्यक् YRps_11.70c भस्त्रिकाद्वितयेन च YRps_5.58d भस्त्रिकाद्वितयेन तान् YRps_5.40b भस्त्रिकाद्वितयेनैव YRps_1.95a भस्त्रिकां प्रधमेत्खलु YRps_10.34b भस्मत्वं सूतकस्य च YRps_1.6b भस्मना लवणेनैव YRps_1.128a भस्म भूतिसमो भवेत् YRps_2.3d भस्म मूषोपरि न्यस्य YRps_11.113c भस्मीभवति निश्चितम् YRps_4.73b भस्मीभूतं शिलाजतु YRps_5.111b भागमेकं तु रजतं YRps_4.27a भागमेकं प्रकल्पयेत् YRps_13.7d भागं चैकं मिश्रयेन्नागफेनम् YRps_8.32b भागं विमर्द्याथ मृतं हि वज्रम् YRps_7.37b भागास्त्रयश्चैव हि सूतकस्य YRps_7.37a भागांश्चतुष्पलांस्तत्र YRps_12.20c भागांस्त्रीनेव कारयेत् YRps_11.24b भागैकं ताप्यकं सूताद् YRps_11.24a भागैकं त्रपु चोत्तमम् YRps_4.111b भागैकं रजतस्य हि YRps_11.91b भागैकं स्वर्णगैरिकम् YRps_13.8b भागैकः स्यात्पारदः शोधितश्च YRps_8.14a भागैर्वृद्धं कारयेच्च क्रमेण YRps_8.19b भाजनानि च चत्वारि YRps_2.62c भाण्डे स्थाप्यं मुद्रितव्यं प्रयत्नात् YRps_8.27d भाराढ्या श्यामिका भवेत् YRps_6.16d भावनां पोस्ततोयेन YRps_13.8c भावयेद्दिनसप्तकम् YRps_11.16d भावयेद्वासरत्रयम् YRps_11.96d भावितं शुद्धिमृच्छति YRps_6.82b भाविता सप्तवारेण YRps_6.19a भित्त्वा मूषागतं सूतं YRps_2.49a भुक्तपाकं करोति तत् YRps_6.69d भुजगजितरसेन्द्रो वेधयेल्लक्षवेधी YRps_11.35d भूगण्डादिसमस्तदोषरहितं श्रीपूज्यपादोदितम् YRps_11.90/b भूगर्ते गोलकं न्यसेत् YRps_2.67d भूतकण्डूक्षयापहा YRps_6.21d भूतकेशी कृष्णलता YRps_9.2c भूतनुत् पुष्पहृत् स्त्रियाः YRps_6.10b भूतादिदोषत्रयनाशनं परं YRps_7.7c भूतीभवति निश्चितम् YRps_4.32b भूतोन्मादनिवारणं स्मृतिकरं शोफामयध्वंसनं YRps_5.27c भूतोन्मादान् नेत्ररोगान् निहन्यात् YRps_7.13c भूधरे कुत्र चेत्प्राप्तं YRps_4.22a भूनागमृत्तिका तुल्या YRps_10.13c भूनागविट् तथा क्षौद्रं YRps_1.124c भूनागसत्त्वमूषायां YRps_11.56a भूनागसत्वसंयुक्तं YRps_5.76a भूनागसत्वेन समं विमर्द्य YRps_7.36a भूपद्मिनी गोनसा चेद् YRps_9.2a भूमिस्थां मासयुग्मेन YRps_2.98c भूमौ निखन्यमानां हि YRps_10.28a भूमौ निधाय तत्पात्रं YRps_6.34a भूम्याम् आढालयेत् सत्त्वं YRps_5.127a भूम्यां वै खनयेद्गर्तं YRps_10.41a भूयो भूयः पिबेद्धीमान् YRps_6.60c भूरिच्छिद्रसमन्वितम् YRps_10.38d भूर्जपत्रमभिवेष्ट्य गोलके YRps_7.60c भूर्जपत्रेण वेष्टयेत् YRps_1.33d भूर्जपत्रैर्मुखं रुद्ध्वा YRps_1.109a भूर्जवत्सूक्ष्मपत्राणि YRps_2.72a भृङ्गीतैलं विषं चैव YRps_1.140c भृङ्गीपत्त्रभवं चूर्णं YRps_13.8a भृष्टं तथाज्येन सितासमेतम् YRps_12.12d भृंगराजरसेन वै YRps_5.55b भृंगराजरसेन हि YRps_2.95d भृंगराजरसेनैव YRps_2.30a भृंगराजरसेनैव YRps_6.27a भृंगराजरसे स्विन्नं YRps_6.64a भृंगीरसेन च तथा YRps_2.96a भृंग्युद्भवेन च तथा YRps_2.82c भेकपर्ण्युरुवुभृंगराजकैः YRps_3.62c भेदाश्चत्वार एव च YRps_1.10b भेदाः सन्तीह षोडश YRps_5.5d भोजयेत्तक्रभक्तं च YRps_6.43c भ्रामकं तदिहोच्यते YRps_4.60d मगधजामधुना सह गुञ्जिका- YRps_3.12c मञ्जिष्ठा चित्रपालिका YRps_9.17b मञ्जूषाकारमूषा सा YRps_10.27c मणिबन्धस्तु मध्यमः YRps_2.5b मण्डूकी क्षीरगन्धिका YRps_9.9b मण्डूकी चोत्तमा तथा YRps_9.17d मत्स्यकच्छपमण्डूक- YRps_1.123c मत्स्याक्ष्या सपुनर्भुवा YRps_5.23d मत्स्याक्ष्या हंसपद्याश्च YRps_5.39a मदनवृद्धिकरः परमो नृणाम् YRps_3.34d मदो दर्पश्च वै क्रमात् YRps_1.26d मधुकं चाश्वगन्धां च YRps_12.18a मधुतैलवसाज्येषु YRps_5.45c मधुप्लुतं भक्षितमर्धयामात् YRps_12.15c मधुसैंधवसंयुता YRps_2.105b मध्यगर्तोपरि दृढम् YRps_10.37b मध्यभाजनकोपरि YRps_11.137b मध्यं प्रज्वालयेच्च ताम् YRps_6.47d मध्ये तत्संपुटं मुक्त्वा YRps_4.10a मध्ये ऽतिमसृणीकृतः YRps_1.39b मध्ये ऽतिमसृणीकृता YRps_1.122b मध्ये तु काचघटिकां YRps_2.98a मध्ये द्रव्यं तु विन्यसेत् YRps_10.49b मध्ये द्रव्यं तु विन्यसेत् YRps_10.50b मध्ये पारदकं मुक्त्वा YRps_11.129a मध्ये शुल्बं स्थापनीयं प्रयत्नात् YRps_4.51c मध्ये संस्थाप्य मुद्रिकाम् YRps_11.49d मध्ये सूतं निधापयेत् YRps_1.136b मध्वाज्यमिश्रितं भुञ्ज्याद् YRps_12.6a मनःशिला त्रिप्रकारा YRps_6.16a मनःशिला पञ्चगुणा YRps_5.96a मनःशिला पद्मनिभा YRps_11.10a मनःशिलालुङ्गरसैः YRps_5.110a मन्दवह्नौ च प्रपुटेत् YRps_11.29c मन्दाग्निक्षयपित्तहृत् YRps_5.99d मन्दाग्निमुदराण्येवम् YRps_5.51c मयापि सद्वैद्यहिताय नूनं YRps_3.59a मया संक्षेपतः प्रोक्तं YRps_1.157a मरिचयुग्ममितां सुखदां सदा YRps_3.42b मरिचं शिग्रुटंकणे YRps_1.67b मर्कस्फोटी धन्वयासः YRps_9.19a मर्दको ऽत्र दशांगुलः YRps_1.39d मर्दनात्तीक्ष्णचूर्णेन YRps_1.154c मर्दयेच्च सममात्रमेकतः YRps_8.6c मर्दयेत्कन्यकाद्रवैः YRps_4.75d मर्दयेत्कन्यकाद्रावैर् YRps_2.94a मर्दयेत्कन्यकारसे YRps_2.59d मर्दयेत् काञ्जिकैस्त्र्यहम् YRps_1.40b मर्दयेत्कृतमालकैः YRps_6.40b मर्दयेत् त्रिफलकाम्बुभिर्दृढम् YRps_8.10d मर्दयेत्पूरवारिणा YRps_4.89b मर्दयेत्सप्तवासरान् YRps_2.65d मर्दयेदेकवासरम् YRps_6.5d मर्दयेदेकवासरम् YRps_11.102b मर्दयेदेकविंशतिम् YRps_1.74d मर्दयेद् दिनम् एकं तु YRps_4.18c मर्दयेद् दिनमेकं तु YRps_4.27c मर्दयेद्दिनमेकं तु YRps_11.95c मर्दयेद् दिनसप्तकम् YRps_2.12d मर्दयेद्दिनसप्तकम् YRps_2.24d मर्दयेद्दिनसप्तकम् YRps_2.29d मर्दयेद्दिनसप्तकम् YRps_11.2d मर्दयेद्दिनसप्तकम् YRps_11.8d मर्दयेद् याममात्रकम् YRps_4.97d मर्दयेन्निम्बुकद्रवैः YRps_2.103b मर्दयेन्निम्बुकद्रावैर् YRps_2.73a मर्दयेन्निम्बुकै रसैः YRps_11.12b मर्दयेन्निम्बुनीरेण YRps_11.24c मर्दयेन्मतिमान्भिषक् YRps_5.38b मर्दयेन्मधुना सह YRps_13.4b मर्दयेल्लकुचवारिणा खलु YRps_7.57b मर्दितं पुटितं घनम् YRps_5.24b मर्दितं वेधकृद् भवेत् YRps_1.142b मर्दितं शुष्कमेव च YRps_5.81b मर्दितं सममात्रकम् YRps_5.66b मर्दितः पारदस्त्र्यहम् YRps_2.8b मर्दितः पुटितो मृतिम् YRps_5.93d मर्दिता महिषीक्षीरे YRps_10.12a मर्दितां हि शिलातले YRps_4.30b मर्दितैश्च दशनिंबुकद्रवै YRps_8.4c मलो विषं तथा वह्निर् YRps_1.26c मल्लद्वितयसंपुटात् YRps_10.24b मसृणखल्वतले त्रिवासरम् YRps_3.63d मसृणं स्वर्णगैरिकम् YRps_6.80b मसृणाङ्गी तु सुस्निग्धा YRps_4.106c मसृणां तु प्रकारयेत् YRps_11.135d महच्च कमलच्छायं YRps_7.4a महागिरौ शिलान्तस्थो YRps_6.85a महापुटमिदं प्रोक्तं YRps_10.43a महाभैरवपूजनात् YRps_1.100b महामूषेति सा प्रोक्ता YRps_10.26c महारसे चोपरसे YRps_5.113c महासिद्धिकरं यत्स्यात् YRps_1.120c महिषस्य पुरीषेण YRps_6.44c महिषीकर्णयोर्मलम् YRps_1.125b महौषध्य इति प्रोक्ता YRps_1.11a महौषध्यमरी लता YRps_9.4b महौषध्यो महाबलाः YRps_9.29d मंडूकमभिधीयते YRps_5.5b मंडूकसदृशां गतिम् YRps_5.11d मंडूकाभ्रं न सेव्यं हि YRps_5.12a मंडूकाभ्रं प्रकुरुते YRps_5.11a मंदाग्नीनामेतदेव प्रशस्तम् YRps_7.19b माक्षिकं काकविट् तथा YRps_1.135d माक्षिकं च समांशानि YRps_5.37c माक्षिकं तुत्थकं तथा YRps_11.42b माक्षिकं द्विविधं ज्ञेयं YRps_5.78a माक्षिकं रसकं तुत्थं YRps_11.46c माक्षिके घृतमाने वै YRps_12.5c माणिकाद्वयमानेन YRps_10.48c माणिक्यं चाष्टधा नेष्टं YRps_7.6a माणिक्यं चोत्तमं मतम् YRps_7.4d माणिक्यं पूर्ववच्छायं YRps_7.5c माणिक्यं मौक्तिकं चैव YRps_7.1a मातलुंगरसेनैव YRps_11.12c मानं मानविहीनेन YRps_1.86c मारणं गुणवर्णनम् YRps_1.6d मारयत्येव निश्चितम् YRps_5.10b मारीचं चेट् टंकणं हिंगुलं च YRps_8.34a मारीचं वै हेमबीजेन युक्तम् YRps_8.30b मार्कण्डी च करीरी च ह्य् YRps_9.7a मार्कवस्य रसेनापि YRps_5.15e मार्दवं कारयेत्सत्यं YRps_5.46a मालार्जुनी वेणुका च YRps_9.13c माषद्वयोन्मितममुं निशि भक्षयित्वा मृष्टं पयस्तदनु माहिषमाशु पीत् YRps_13.10c माषमात्रमिदं चूर्णं YRps_5.130c माषमात्रमुषणैः समैः सदा YRps_8.9a माषमात्ररस एष भक्षितः YRps_8.12a माषमात्रं प्रदातव्यं YRps_11.107a माषस्याष्टपलं तद्वज् YRps_12.1c माषाणामात्मगुप्ताया YRps_12.17a माषैस्तुल्यां कारयेत्तद्वटीं च YRps_8.15d मासत्रयप्रमाणेन YRps_2.15c माहिषाज्यमधुप्लुतम् YRps_6.5b मांसादिजारणं सम्यक् YRps_6.69c मांसे सूकरसंभवे YRps_2.32b मिलत्येव न संदेहः YRps_2.53a मिश्रवर्णप्रभः सदा YRps_5.53b मिश्रं बंगं विशुध्यति YRps_4.80f मिश्रं स्वर्णं हि जायते YRps_4.7b मुक्त्वा संघर्षणं कुरु YRps_5.84b मुखचर्वणसम्भूतैर् YRps_2.13a मुखम् उत्पद्यते ध्रुवम् YRps_2.84b मुखम् उत्पद्यते सम्यक् YRps_2.91c मुखस्थं कुरुते सम्यक् YRps_2.99c मुखं ताम्रेण रुन्धयेत् YRps_11.116b मुखं तेनाथ रुन्धयेत् YRps_2.61d मुखं रुद्ध्वा शरावतः YRps_6.33d मुखं रुन्ध्याद्दिनत्रयम् YRps_12.5d मुखे किंचिच्च विस्तृता YRps_10.26b मुखे धृता दार्ढ्यकरी द्विजानाम् YRps_7.37d मुखे वस्त्रं प्रबन्धयेत् YRps_6.33b मुखे सप्ताङ्गुलायामा YRps_1.49a मुखे सुविस्तृता कार्या YRps_1.121c मुखोत्पादनकं कर्म YRps_1.70a मुखोपरि विमुद्रिता YRps_10.23b मुञ्चेत् सत्त्वं न संशयः YRps_6.20b मुद्रयेत्कूपिकामुखं YRps_11.80b मुद्रयेद्दृढमुद्रया YRps_2.39d मुद्रयेद्दृढमुद्रया YRps_2.47b मुद्रां कृत्वा शोषयित्वा YRps_11.65a मुद्रां तत्र प्रकारयेत् YRps_1.52b मुद्रिकां तां समुद्धरेत् YRps_11.50d मुद्रितव्या प्रयत्नेन YRps_11.130a मुद्रितं मृत्स्नया खलु YRps_1.63b मुद्रितं सुदृढं कृतम् YRps_11.119b मुनिपत्ररसेनापि YRps_6.18c मुनिवल्ली च कीर्तिता YRps_9.7d मुसलीरसमर्दितम् YRps_5.29b मुंडाच्छतगुणं तीक्ष्णं YRps_4.65a मूत्रकृच्छ्राण्यशेषतः YRps_6.66d मूत्रकृच्छ्राश्मरीरोगाः YRps_5.113a मूत्रच्छायं स्वच्छमेतत्समं च YRps_7.46b मूत्रे तक्रे च कौलत्थे YRps_5.81a मूर्च्छनं तदिहोच्यते YRps_1.44d मूर्च्छनं दोषरहितं YRps_1.42c मूर्च्छनं स्यात्तदुत्थितम् YRps_1.23b मूर्च्छास्फोटादि नाचरेत् YRps_4.96d मूर्च्छां मृत्युं मदं चैव YRps_1.26e मूर्छादोषविनाशनम् YRps_1.46f मूलकन्दाम्बुवल्ली च YRps_9.7c मूलद्रवैस्ततः पीतो YRps_6.40c मूलं त्वक् चाब्धिशोषस्य YRps_13.7a मूलिकात्र मणिश्चैव YRps_2.4a मूलिकाबद्धपारदः YRps_2.22b मूलिकाबन्धनं रसे YRps_2.7b मूलिकाबंधनं सत्यं YRps_2.22c मूलिकाबंधनं ह्येकं YRps_2.11*c मूलैश्चैव पलाशजैः YRps_4.100b मूल्यैर्गरिष्ठं विविधं हि वज्रम् YRps_7.20b मूषा कुमुदिका प्रोक्ता YRps_10.9c मूषामध्ये तु तां मुक्त्वा YRps_4.28c मूषामध्ये तु शोधयेत् YRps_5.44d मूषामध्ये निधापयेत् YRps_1.123b मूषामध्ये निरुध्य च YRps_5.94b मूषामध्ये रसं मुक्त्वा YRps_2.20a मूषामाच्छाद्य वालुकैः YRps_10.28b मूषा या चिपिटा मूले YRps_10.29a मूषायां ध्मापयेत्सुधीः YRps_11.26b मूषायुग्मं तु मुद्रयेत् YRps_1.128b मूषावक्त्रं निरुन्धयेत् YRps_1.127d मूषाश्चैव हि धातूनां YRps_1.11c मूषाष्टाङ्गुलदीर्घिका YRps_1.121b मूषा सा गोस्तनी भवेत् YRps_10.23d मूषा सा मुसलाख्या स्याच् YRps_10.29c मूषास्थो ध्मापितोऽपि वै YRps_5.64d मूषां मूषोपरि न्यसेत् YRps_5.125d मूषां विदध्याद्रविघर्मशोषिताम् YRps_3.61b मूषिकायास्त्रिभागं हि YRps_1.128c मूषिकां कारयेच्छुद्धां YRps_11.134a मूषिकां चौषधेनाथ YRps_10.45a मूषिकां भूमिमध्ये तु YRps_10.51a मृच्छैलजलशुल्बायो- YRps_1.28a मृण्मया सापि शुष्का च YRps_1.122a मृण्मयी स्थालिका कार्या YRps_1.48e मृण्मूषा च प्रकर्तव्या YRps_1.156a मृतसूतेन तुल्यांशं YRps_5.65c मृतं कांस्यं वातहरं YRps_4.113a मृतं बंगं ततः पश्चान् YRps_4.89a मृतं वज्राभ्रकं सम्यक् YRps_5.26a मृतं सत्वं मृतं कांतं YRps_5.130a मृतं सत्वं हरेन्मृत्युं YRps_5.50a मृतं सूतं समांशकम् YRps_4.17b मृताभ्रसत्वसंयुक्तं YRps_5.66a मृत्खर्परे पाचितं हि YRps_11.125c मृत्तिका पक्षमात्रकम् YRps_10.12b मृत्तिकाभेदतः क्रमात् YRps_10.9b मृत्समा महिषीक्षीरैर् YRps_10.18c मृदा कर्पटयोगतः YRps_2.67b मृदा भाण्डं प्रपूर्यैव YRps_10.49a मृदितया सुमृदा परिमुद्रितम् YRps_3.24d मृदुद्रव्यस्य साधने YRps_10.52d मृदुमृदा परिकल्पितमूषिकां YRps_3.36a मृदुमृदा रचिता मसृणेष्टिका YRps_3.23a मृदुसत्त्वस्य पातनी YRps_10.37f मृदुसत्वस्य पातनी YRps_10.40d मृदु समं रसमत्र विपाचयेत् YRps_3.4b मृदूनां सत्त्वम् आहरेत् YRps_10.22d मृद्भाण्डपुटमुच्यते YRps_10.49d मेदःकृम्यामयघ्नं हि YRps_4.91e मेदां वृद्धिं शतावरीम् YRps_12.17d मेलनं कुरुते लोहे YRps_5.90c मेहादीन् ग्रहणीगदान् YRps_4.54d मोहिनी वज्रकन्दिका YRps_9.19d मौक्तिकानि तु सूक्ष्माणि YRps_11.134c मौक्तिकानि हि जायन्ते YRps_11.133a म्रियते च न संशयः YRps_5.129d म्रियते चाभ्रसत्त्वकम् YRps_5.49f म्रियते चांधमूषया YRps_5.71d म्रियते नात्र संदेहो YRps_4.15c म्रियते नात्र संदेहो ह्य् YRps_4.76c म्रियते नात्र संशयः YRps_5.19d म्रियते पञ्चभिः पुटैः YRps_4.112d म्रियते वर्तलोहकम् YRps_4.115d म्लेच्छं तत्कथितं बुधैः YRps_4.35d यच्छुद्धं सरलं शुभ्रं YRps_4.79c यज्ञोपवीतोपमशुद्धरेषास् YRps_7.49c यत्कृते च पलत्वं हि YRps_1.61c यत्कृत्वा ना सुखी भवेत् YRps_11.1f यत्नेन सेवितः सूतः YRps_1.159a यत्पूर्वं सर्वदोषहृत् YRps_5.102d यत्र क्वापि गिरौ श्रेष्ठे YRps_4.60a यत्र तल्लावकाख्यं स्यान् YRps_10.52c यथा धूमो न निर्गच्छेत् YRps_11.44a यथा नालं न भज्यते YRps_5.127b यथारोगबलं वीक्ष्य YRps_4.93a यथावच्च शुभे दिने YRps_1.30b यथावत् क्रामयेद्रसम् YRps_1.133d यथावद्रसशोधनम् YRps_1.70d यथा विषं यथा वज्रं YRps_5.28a यथा षड्गुणगंधेन YRps_6.77c यथा सूर्योदये ऽम्बुजम् YRps_2.55d यथा हि दोषस्य विनाशनं स्यात् YRps_7.54b यथोत्तरं स्याद् गुणवर्णहीनं YRps_4.57a यदा जीर्णो भवेद् ग्रासः YRps_1.91a यदा प्रसन्नः खलु पार्वतीशः YRps_7.65b यदा रक्तं धातुनिभं YRps_5.83c यदि चेत् शतवाराणि YRps_5.35a यदीच्छेदक्षयं शुक्रं YRps_12.21c यद्धस्तिजं श्वेतमथातिपीतं YRps_6.55c यद्रूप्यं वह्निना तप्तम् YRps_4.23c यन्त्राण्युक्तानि नामतः YRps_10.8d यन्त्रे डमरुके न्यसेत् YRps_11.62d यवप्रमाणां गुटिकां YRps_11.97a यवमात्रं भजेदेनं YRps_6.58c यवमात्रां गुटीं कृत्वा YRps_11.79c यवमितो रसराजवरस् तदा YRps_3.38b यवाभा गुटिका कार्या YRps_6.7c यस्मात्सत्वमयं हि तत् YRps_6.58b यंत्राणां पातनानां च YRps_1.59a यंत्राण्यथ पुटानि च YRps_1.11b यंत्रे डमरुके न्यसेत् YRps_5.86b यः कृष्णवर्णः स तु दुर्लभोऽस्ति YRps_6.32a यः श्रीसूतवरस्य सेवनमिदं नित्यं करोतीह वै YRps_3.65a यः सेवेत नरः समान् द्विदशकान् वृद्धश्च नो जायते YRps_4.20c यः स्पृष्टो द्रावयेदयः YRps_4.62b यातुधानमुखं सम्यक् YRps_1.75c यात्येव हि न संशयः YRps_1.75d यानि कार्यकराण्येव YRps_6.9c यामत्रयमनारतम् YRps_2.50d यामत्रयं प्रयत्नेन YRps_2.78c यामत्रयेणैव सुपाचितं भवेत् YRps_4.52d यामत्रितयपर्यन्तं YRps_11.50a यामत्रितयपर्यंतं YRps_1.55a यामत्रितयपर्यंतं YRps_1.58c यामद्वयं कांस्यविमर्दिता वै YRps_7.64c यामद्वयं शीतगतं समुद्धरेत् YRps_8.2d यामद्वादशकेनैव YRps_2.69c यामपूर्वमपि रक्तिकामितो भक्षितः सकलशीतजूर्तिहृत् YRps_8.5/b याममर्धमितं शुद्धा YRps_11.11a यामषोडशपर्यंतं YRps_11.98a यामषोडशमात्रकं YRps_11.65d यामषोडशमात्रया YRps_4.90d यामं वह्निं सहेत वै YRps_10.13f यामाच्छुद्धिमवाप्नुयात् YRps_6.74d यामात्खरातपे नित्यं YRps_2.63c यामार्धं धारयेद्बिन्दुं YRps_13.13a यामार्धं ध्मापितः सम्यक् YRps_2.20c यामावधि स्वेदितमेव वज्रं YRps_7.27a यामाष्टकेनाग्निकृतेन दोलया YRps_3.62a यामैकं पाचयेदग्नौ YRps_4.43a यामैकैकं स्वेदितं शुद्धिमेति YRps_7.56d या लेपिता श्वेतवस्त्रे YRps_6.11c यावत् पिष्टी प्रजायते YRps_2.60b यावदभ्रकशेषकम् YRps_1.95b यावद्दृढत्वमायाति YRps_2.106a यावद्धेमनिभं भवेत् YRps_11.8f यावद्भवति बन्धनम् YRps_2.54b यावन्नष्टत्वम् आप्नुयात् YRps_1.44b यावन्नष्टो रसो भवेत् YRps_11.105d यावन्मानेन लोहस्य YRps_1.162a युक्तो वैक्रांत उच्यते YRps_5.59d युवतिकामविलासविधायको YRps_3.9c युवा चैव रसोत्तमः YRps_1.117b ये क्षेत्रतोयप्रभवाश्च दोषाः YRps_7.53a ये गुणाः कथिताः सद्भिः YRps_5.113e येन कृत्वा प्रजायते YRps_1.66d येन विज्ञातमात्रेण YRps_1.139c येन शुद्धतमो रसः YRps_1.36b यैश्च निष्कासिता द्विजैः YRps_1.29b योगमूषेति कथ्यते YRps_10.11b योगेनानेन सर्वदा YRps_5.46b योज्यं तच्च स्त्रीषु पुंस्वेव षण्ढे YRps_7.25b योनिरोगांश्च नारीणां YRps_5.132a रक्तगर्भसममुत्तरीयकं YRps_7.50c रक्तघ्नं स्वर्णगैरिकम् YRps_6.81b रक्तपित्तशमनं विडूर्यकं YRps_7.51a रक्तपित्तहरा रूक्षा YRps_4.110a रक्तवर्गयुता मृत्स्ना- YRps_10.14c रक्तवर्गांबुभाविता YRps_10.14b रक्तवर्गेण लेपिता YRps_1.156b रक्तवर्णच्युतो रसः YRps_6.85b रक्तवर्णसमुज्ज्वलम् YRps_5.25b रक्तसैन्धवकेन च YRps_1.152d रक्तस्नुहीपयोभिश्च YRps_11.2c रक्तं तद्धेमवल्लकम् YRps_11.57b रक्तं पीतं हि पीतकृत् YRps_5.4b रक्तं श्वेतत्वमादिशेत् YRps_4.32f रक्ता चैव सुशोभना YRps_11.10b रक्ताभं जायते चूर्णं YRps_4.100e रक्ता वै जायते छविः YRps_1.19b रक्तिका चणको वाथ YRps_1.163c रक्तिकाद्वयमितं रुजापहम् YRps_3.64b रक्तिकापञ्चमात्रकम् YRps_11.75d रक्तिकार्धतुलिता वटी कृता YRps_8.4d रक्तो रोगविनाशकृत् YRps_1.20d रङ्गबन्धकरी हि सा YRps_6.11d रजतं म्रियते ध्रुवम् YRps_4.31b रजतेन समन्वितम् YRps_11.51b रजतेनैव शोधयेत् YRps_4.36b रञ्जयेत्ताम्रकादिभिः YRps_1.153b रञ्जयेत्सूतकं सदा YRps_1.154d रञ्जयेन्मासमेकं हि YRps_5.123c रञ्जितं वेधकृद्भवेत् YRps_2.49d रञ्जितः क्रामितश्चैव YRps_1.150c रत्नजातिषु वराणि पेषयेत् YRps_7.60b रत्नभस्म भवतीति निश्चितम् YRps_7.57d रत्नं सर्वार्थसिद्धिदम् YRps_7.2b रत्नानां क्रमतो गुणाश्च कथितास्तच्छोधनं मारणं YRps_7.66a रत्नानां गुणदोषश्च YRps_1.8c रविकरेण विमर्द्य विचूर्णितौ YRps_3.10d रविकरेण सदा परिशोषिताम् YRps_3.28b रविघर्मेण शोषयेत् YRps_11.59b रवितापेन शोषिताम् YRps_11.97b रवितापेन संशुष्कः YRps_6.83c रवितुल्येन बलिना YRps_4.40a रसकस्तापितः सम्यक् YRps_5.121a रसकस्य च रागेण YRps_1.154a रसकस्य प्रयत्नतः YRps_11.37b रसकं कारयेत्सुधीः YRps_11.71b रसकं दरदं ताप्यं YRps_11.2a रसकं दरदं स्वर्ण- YRps_11.42c रसकं शैलसंभूतं YRps_5.2c रसकेन विधीयते YRps_1.151b रसको रक्तकान्तकौ YRps_1.135b रसखोटं ततो बद्ध्वा YRps_2.88c रसखोटं समुद्धरेत् YRps_2.21b रसखोटः प्रजायते YRps_2.20d रसगोलं सुवृत्तं तु YRps_2.45c रसचित्रा च नन्दिनी YRps_9.20b रसजं खनिसंभवम् YRps_4.4b रसजं रसवेधेन YRps_4.5a रसजारणकं तथा YRps_6.68d रसदोषविनाशनम् YRps_1.47d रसनिगममहाब्धेर् लब्धम् एतत् सुरत्नम् YRps_2.109b रसनिगमसुधाब्धौ मथ्यमाने मयैव YRps_8.1c रसपर्पटिकादीनां YRps_10.24c रसपादसमं हेम YRps_2.36c रसबन्धकरं सम्यक् YRps_6.88c रसबन्धकराः शुभाः YRps_9.1d रसबन्धं करोत्यलम् YRps_6.31d रसबंधकरो भेदी YRps_6.86a रसभस्मप्रसाधनम् YRps_10.48b रसमध्ये पतत्यलम् YRps_1.129d रसमिताङ्गुलिकां भुवि संन्यसेत् YRps_3.36b रसराजस्य दीपनम् YRps_1.66b रसराजस्य निश्चितम् YRps_1.148d रसराजस्य बंधनम् YRps_2.1b रसराजस्य शाम्यति YRps_1.61d रसराजस्य सिद्धिदम् YRps_1.93d रसराजं तु निश्चितम् YRps_1.40d रसराजं विमर्दयेत् YRps_1.56b रसरूपं प्रजायते YRps_1.98b रसरोधनकर्म च YRps_1.61b रसवरस्य शुभं हि विपाचनं YRps_3.38a रसवरं दशशाणमितं हि तत् YRps_3.23c रसवरं नियतं परिमर्दयेत् YRps_3.33b रसवरं पलयुग्ममितं शुभं YRps_3.39a रसवरं विमलं च सुशोभितं YRps_3.36c रसवरः खलु हेमकरो भवेत् YRps_3.26d रसविदापि रसः परिशोधितो YRps_3.14a रसवेधेन यज्जातं YRps_4.23a रसशास्त्रस्य वर्त्मना YRps_1.45d रसशास्त्राणि बहुधा YRps_2.35c रसश्चाभ्रकजारितः YRps_2.7d रससमानमितं धृतमूषया YRps_3.37a रसस्य षोडशांशेन YRps_1.125c रसस्याष्टमभागेन YRps_1.108c रसं तत्र विनिक्षिपेत् YRps_1.145d रसं तथा शाल्मलिमध्यमूलात् YRps_12.9c रसं वल्लमितं तत्र YRps_6.49a रसं वस्त्रेण गालयेत् YRps_2.38d रसागमनिदर्शनात् YRps_1.60b रसागमेषु यत्प्रोक्तं YRps_2.57c रसाजमारी कथिता YRps_9.16a रसाद् अष्टमभागतः YRps_1.32d रसादष्टमभागेन YRps_1.89a रसान् संकथयामि वै YRps_8.26b रसायनमनुत्तमम् YRps_5.34d रसायनवरं सदा YRps_5.74d रसायनवरः खलु YRps_5.101b रसायनवरा सर्वा YRps_6.21a रसायनविधानतः YRps_6.67b रसायनं तद्भवतीह सम्यक् YRps_7.36d रसायनं सुवर्णघ्नं YRps_6.26a रसायने श्रेष्ठतरं रसे च YRps_6.56a रसायनेषु सर्वेषु YRps_5.63a रसांश्च शतसंख्याकान् YRps_1.9c रसे क्षिप्ता प्रयत्नतः YRps_4.108b रसे तस्मिन्घृतप्रस्थं YRps_12.18c रसेऽथ च चक्रिकां कुर्याद्रसकस्य पलोन्मिताम् YRps_11.58/b रसेन पाच्यं जलजंबुकस्य YRps_8.2b रसेन मर्दितं गाढम् YRps_5.17c रसेन सार्धं हि कुमारिकाया YRps_3.61a रसेनापि प्रमर्दयेत् YRps_11.28d रसेनालेपितानि च YRps_4.48d रसेनैव तु दोलया YRps_11.10d रसेनैवाथ भावयेत् YRps_2.37b रसेनोक्तेन वै दिवा YRps_2.66d रसेन्द्रकस्यापि हि बंधकृत्सदा YRps_7.35c रसेन्द्रजारणे शस्ता YRps_6.73c रसेन्द्रो वध्यते खलु YRps_2.56b रसे रसायने प्रोक्ता YRps_6.72a रसे रसायने श्रेष्ठः YRps_6.30c रसेंद्रः कान्तलोहं च YRps_2.102a रसैर्वा पुष्पसंभवैः YRps_11.39d रसैश्चातिप्रमर्दितैः YRps_4.109b रसो गद्याणकस्यापि YRps_1.105a रसौषध्यो महाबलाः YRps_9.21b रंजनं कुरुतेऽत्यर्थं YRps_4.32e रंजनं कुरुते ध्रुवम् YRps_4.19d रंजनं पारदस्य हि YRps_1.150b रंजनं पारदस्य हि YRps_1.157b रंजनं लोहताम्राभ्यां YRps_1.151a रंजनं सूतराजस्य YRps_1.155c रंजनं हि निदर्शितम् YRps_1.157d राजहस्तप्रमाणका YRps_10.30b राजहस्तप्रमाणं हि YRps_10.44a राजावर्तकसस्यके YRps_5.2d राजावर्तादयो रसाः YRps_5.54d राजावर्तो रसैरेषां YRps_5.58a राजावर्त्तो मरिष्यति YRps_5.55d राजावर्त्तो वरः स्मृतः YRps_5.53d राजिका च टुटुम्भटी YRps_9.31d राजिकाथ प्रियंगुश्च YRps_1.163a राजिका लवणोपेता YRps_1.67a राज्ञां गृहे तेऽपि भवन्ति पूज्याः YRps_2.108d राज्ञां सदा योग्यतमं प्रशस्तम् YRps_7.7d राज्ञां सदैव रक्षार्थं YRps_5.77c रामठं लवणपंचकं सदा YRps_7.58a रामठेन च संयुतम् YRps_2.51d रास्ना बाकुची बिम्बिका YRps_9.23b रीतिका काकतुंडिका YRps_4.104b रीतिपत्राणि लेप्यानि YRps_4.109c रीतिर्नेष्टा रसायने YRps_4.107d रुक्मगर्भगिरौ जातं YRps_5.104c रुक्मताप्यप्रभेदतः YRps_5.78b रुचिरकाचघटीविनिवेशितौ YRps_3.11a रुचिरकाचघटे विनिवेशय YRps_3.20d रुचिरताम्रमयः समभागिकम् YRps_3.39b रुच्यं कृमिहरं तथा YRps_4.116b रुद्ध्वाथ भाण्डे विपचेच्च चुल्ल्यां YRps_8.2c रूक्षं चाल्पं चावृतं पाटलेन YRps_7.47b रूक्षं पीतं कर्कशं श्यामलं च YRps_7.18a रूक्षं वर्णे सूक्ष्मकं चिप्पिटं च YRps_7.43b रूक्षं श्वेतं सव्रणं धूसरं च YRps_7.12a रूक्षाङ्गं चेन्निष्प्रभं श्यावताम्रं YRps_7.9a रूप्यमानं समुत्तार्य YRps_11.53a रूप्यमूषा प्रकीर्तिता YRps_10.16b रूप्यवद् दृश्यते खलु YRps_5.91d रूप्यं च त्रिविधं प्रोक्तं YRps_4.21a रूप्यं दत्त्वा प्रगालयेत् YRps_11.76d रूप्यं वल्लद्वयं तथा YRps_11.86b रूप्यं हि मिश्रं खलु दोषलं च YRps_4.24b रूप्यादियोगेन यदा YRps_4.7a रेचनो ज्वरहरोऽयम् अङ्कुशः YRps_8.4f रेणुकं तदनु चापरं भवेत् YRps_6.52d रेणुकं हि कथितं द्वितीयकम् YRps_6.53d रेतःक्षयी तथा क्लीबो YRps_12.7c रेतितं रजःसन्निभम् YRps_1.104b रोगानशेषान्मलदोषजातान् हिनस्ति चैषा रसपर्पटी हि YRps_3.57/b रोगान्दैवकृतान् निहन्ति सकलान्येवं त्रिदोषोद्भवान् YRps_4.20b रोगान्हन्त्यनुपानतः YRps_3.52b रोगान्हिनस्ति सकलान् YRps_4.13c रोगोच्छेदकरं सदा YRps_4.101b रोधनं कुरु वैद्यराट् YRps_1.64b रोमकं तत्प्रचक्षते YRps_4.59d रोहिणी बिल्विनी भूत- YRps_9.6c लकुचद्रावमर्दितम् YRps_5.71b लक्षणं कथ्यते मया YRps_1.80b लक्षणं तदिहोच्यते YRps_1.48d लक्षिताः पूर्वसूरिभिः YRps_6.28b लक्ष्मणा तरुणीति च YRps_9.29b लघुत्वं च प्रजायते YRps_6.51b लघ्वी भवेद्देहकरी च सम्यक् YRps_7.63b लज्जालुस्वरसेन वै YRps_2.30d लद्दीपूर्णं तु कारयेत् YRps_2.97d लभ्यते भ्रामकोपलः YRps_4.60b लम्बायमानां भाण्डे तु YRps_1.34c लम्बिनी भूमितुम्बिका YRps_9.4d ललितकामविधावभिलाषुकः YRps_3.13a लवणकाम्लजलेन विमिश्रिताः YRps_3.7b लवणं कोष्ठिकासंज्ञम् YRps_10.4a लवणं चुल्लिकाभिधम् YRps_6.68b लवणं द्विगुणं तथा YRps_11.105b लवंगकृष्णागरुकेशराणां YRps_12.13a लवंगं मरिचं कणा YRps_12.3b लवंगं शुद्धकर्पूरं YRps_13.6a लशुनी च रुदन्तिका YRps_9.2d लाक्षागुंजाक्षुद्रमीनाः YRps_5.36c लाक्षारसनिभो रक्तः YRps_6.31a लावकाख्ये पुटे सम्यक् YRps_2.15a लावकाख्यैः सुमतिमान् YRps_2.79c लांगलीचित्रकव्योष- YRps_4.46c लांगली सुरदालिका YRps_2.76b लांगलीस्वरसेन हि YRps_2.46b लांगल्याश्च रसैस्तावद् YRps_2.54a लिंगलेपं प्रकारयेत् YRps_13.12d लिंगाकारमधूमकम् YRps_5.108b लिंगैरेतैर् लक्षितं तच्च शुद्धम् YRps_7.8d लिंगैरेतैः शोभनं पुष्परागम् YRps_7.17d लुङ्गतोयसमं तथा YRps_11.111b लेपनाल्लोहमारणम् YRps_6.29b लेपयित्वाथ शोषयेत् YRps_4.14d लेपयेच्च रविभाजनोदरे YRps_8.7a लेपयेत्तेन कल्केन YRps_1.51a लेपयेत्तेन मुद्रिकाम् YRps_11.48b लेपयेत्सप्तवाराणि YRps_2.67c लेपयेत्सूतगोलकम् YRps_2.77b लेपवेधश्च कथ्यते YRps_1.145b लेपवेधस्तथा क्षेपः YRps_1.143a लेपं तथा सैन्धवमृत्स्नयापि YRps_4.52b लेपितं त्रिफलाजले YRps_4.67b लेपितं सुदृढं कुरु YRps_2.48b लेपिता मत्कुणस्याथ YRps_10.19c लेपिता सा च मूषिका YRps_10.15b लेपोऽपि नैव जायेत YRps_4.64c लेहयेत् व्योषसंयुतं YRps_5.98d लेहयेन्मधुसंयुक्तम् YRps_4.44a लेहं सुजातं खलु भक्षयेत्तत् YRps_12.13c लेहितं वल्लमात्रं हि YRps_4.50a लेहे सुशीते मधु बिल्वमात्रं YRps_12.11a लोके कीर्तिपरंपरां वितनुते धर्मे मतिर्जायते YRps_3.65c लोहकांस्यार्करीतिभ्यो YRps_4.114a लोहकृत् देहकृन्न हि YRps_1.103b लोहखर्परकेण वै YRps_5.31b लोहचूर्णसमं गंधं YRps_4.75c लोहचूर्णं घृताक्तं हि YRps_4.68a लोहचूर्णं पलद्वंद्वं YRps_4.71c लोहचूर्णं पलमितं YRps_11.69a लोहदण्डेन घर्षितम् YRps_5.83b लोहद्रावणकं प्रोक्तं YRps_6.68c लोहपर्पटीकाबद्धं YRps_4.17a लोहपात्रस्थितं रात्रौ YRps_5.131a लोहपात्रस्य यत्नतः YRps_2.86d लोहपात्रे द्रुते नागे YRps_4.99c लोहपात्रे प्रमर्दयेत् YRps_11.22d लोहपात्रे सुविस्तीर्णे YRps_2.85a लोहपात्रे सुसंदग्धं YRps_5.83a लोहमार्दवकारकम् YRps_6.26d लोहशेषं समुत्तार्य YRps_11.72a लोहसंदंशके कृत्वा YRps_5.126c लोहसंपुटके पश्चान् YRps_2.40a लोहसंपुटमध्ये तु YRps_1.81c लोहसंपुटमूषायाम् YRps_2.47c लोहसिद्धिप्रदायकाः YRps_9.39d लोहस्य वेधं प्रकरोति सम्यक् YRps_7.63c लोहं च रसकं पश्चाद् YRps_11.71c लोहं चुम्बति चाद्भुतम् YRps_4.61b लोहं भवेद्वै त्रिविधं क्रमेण YRps_4.57d लोहं रसनिभं भवेत् YRps_11.70d लोहान्येवं भवन्ति हि YRps_4.3f वक्त्रस्थो निधनं हन्याद् YRps_2.43a वक्त्रं भोक्तुं प्रजायते YRps_1.72d वक्त्रे धृतं जरामृत्युं YRps_2.106c वक्रं कृष्णं चिप्पटं भारहीनम् YRps_7.15b वक्ष्यते चाधुना मया YRps_4.84b वक्ष्ये तत्र मयाधुना YRps_1.37d वङ्गम् उत्तारयेत्सम्यक् YRps_2.92c वङ्गात्तत्कृत्रिमं मतम् YRps_4.23b वङ्गाभं तु प्रजायते YRps_11.130d वज्रद्रावणहेतवे YRps_10.20d वज्रद्रुतिसमायोगात् YRps_2.64a वज्रबंधं द्वितीयं तु YRps_2.35a वज्रभस्म किल भागत्रिंशकं YRps_7.38a वज्रभस्म तथा सूतं YRps_2.44a वज्रमूषागतं गोलं YRps_2.47a वज्रमूषा ततः कार्या YRps_2.19a वज्रमूषेति कथिता YRps_10.20c वज्रमूषे निरुन्धयेत् YRps_11.43d वज्रमेवोत्तमं सदा YRps_5.6b वज्रवद् गुणकारी च YRps_5.63c वज्रवर्ज्यमपि चाष्टभिः पुटै YRps_7.57c वज्रवल्लीरसेन हि YRps_1.97d वज्रवल्ल्याथ मर्दितः YRps_11.5b वज्रसत्वं तथा सूतं YRps_2.36a वज्रस्य भूतिं च समानहेम्ना YRps_7.36b वज्रस्य भूतिः किल पोटलीकृता YRps_7.37c वज्रं चतुर्वारविशोषितं च YRps_7.28b वज्रं चैवं भस्मसाद्वीर्ययुक्तं YRps_7.34e वज्रं नीलं च गोमेदं YRps_7.1c वज्रं पिनाकं नागं च YRps_5.5a वज्रं याति स्वैरवह्निप्रदानात् YRps_7.34a वज्रं विशुध्येद्धि विनिश्चितेन YRps_7.27d वज्राङ्गी चिरवल्ल्यपि YRps_9.6b वज्राणां ब्रह्मजातीनां YRps_2.59a वज्राणि सर्वाणि मृतीभवन्ति तद्भस्मकं वारितरं भवेच्च YRps_7.31/a वज्राभं कुरुते वपुः YRps_5.7d वज्राभ्रं धम्यमानेऽग्नौ YRps_5.7a वज्रिभानुपयसा सुभावितं YRps_11.88c वज्रीक्षीरेण तत्स्वेद्यं YRps_11.110c वज्रीदुग्धकहिङ्गुहिङ्गुलसमैर् एकत्र पिष्टीकृतैः YRps_4.17b वटकान् कारयेत् पश्चात् YRps_12.4c वटकान्कारयेत्पुनः YRps_5.41d वटमूलत्वचा तथा YRps_5.23b वटवृक्षस्य मूलेन YRps_5.24a वटीं मुद्गप्रमाणकाम् YRps_13.12b वत्सनागोद्भवेन च YRps_2.82b वदनकुंजरम् अभ्रदलद्युतिं YRps_1.3a वदन्ति कंकुष्ठमथापरे हि सद्यः प्रसूतस्य च दन्तिनः शकृत् YRps_6.54/a वनकुष्माण्डवल्लिका YRps_9.18d वनमाली च वाराही YRps_9.15a वनोत्पलसहस्रेण YRps_10.44c वपुस्तेनाथ लेपितम् YRps_6.41b वयः स्तम्भयते ध्रुवम् YRps_2.107b वराकषायैर्मतिमान् YRps_5.33a वराक्वाथे तथा दुग्धे YRps_5.15c वराक्वाथेन संयुतम् YRps_5.130d वराविडङ्गसंयुक्तं YRps_6.65c वरा शतावरी चैला YRps_9.25a वरोदकैः पुटेल्लोहं YRps_4.69c वर्जनीयानि नित्यशः YRps_5.6f वर्णमूषेति कथ्यते YRps_10.15d वर्णेन सा रत्ननिभा च कान्त्या YRps_7.63a वर्णेऽप्येवं यस्य वर्णस्य वज्रं YRps_7.26a वर्णोत्कर्षे प्रयोक्तव्या YRps_10.15c वर्णोत्कर्षो जायते तेन सम्यक् YRps_11.32e वर्ण्यं वातविनाशनं कृमिहरं दार्व्युद्भवं शोभनम् YRps_6.24b वर्तिं विधाय मतिमान् YRps_11.139c वर्तिं सूत्रेण वेष्टयेत् YRps_6.47b वर्तुलाष्टांगुलोच्छ्रया YRps_10.29b वर्धनो रसवीर्यस्य YRps_6.84c वर्धन्ते नात्र संशयः YRps_11.50f वर्षमात्रं धृतो वक्त्रे YRps_2.21c वर्षाभूः शरपुष्पिका YRps_9.23d वलिपलितनाशाय YRps_5.26c वलीपलितनाशनम् YRps_5.67d वलीपलितनाशनम् YRps_6.67d वलीपलितनाशनः YRps_2.21d वलीपलितवर्जितः YRps_2.100b वल्लमात्रं च मधुना YRps_5.98c वल्लमात्रं ततो दद्यात् YRps_11.68a वल्लमात्रं निषेवितम् YRps_5.66d वल्लमात्रो भवेद्रसः YRps_1.163d वल्लम् एकं ताम्रभस्म YRps_4.53*a वल्लं गद्याणके दद्याद् YRps_11.109e वल्लं चैकं शर्कराचूर्णमिश्रम् YRps_8.24b वल्लं योज्यं जीरकेणाथ भृंग्या YRps_8.29a वल्ली चमरिका तथा YRps_9.5d वल्ली चैवार्कवल्लिका YRps_9.37d वल्लोन्मितं वै सेवेत YRps_5.114c वसनबद्धकृतामपि पोटलीम् YRps_3.27d वस्त्रस्था पिष्टिका लग्ना YRps_5.85a वस्त्रांगारतुषास् तुल्यास् YRps_10.13a वस्त्रेण पोटलीं बद्ध्वा YRps_2.78a वस्त्रेण बंधनं कृत्वा YRps_2.14a वस्त्रेण संवेष्ट्य ततः प्रयत्नाद् दोलाख्ययंत्रेऽथ निवेश्य गोलकम् YRps_7.61/a वस्त्रेणाच्छाद्य गर्तकम् YRps_4.86d वस्त्रे लग्ना तु या पिष्टी YRps_11.25a वस्त्रे वितस्तिमात्रे तु YRps_6.46c वस्त्रोपरि बलेश्चूर्णं YRps_6.33c वह्निना स्वेदयेद्रात्रौ YRps_6.44a वह्निमित्रा प्रकीर्तिता YRps_10.10b वह्निमृत्तिकया वापि YRps_1.83c वह्निं कुर्याच्छनैः शनैः YRps_11.119d वह्निं कुर्यात्प्रयत्नतः YRps_10.50d वह्निं कुर्यात्प्रयत्नतः YRps_11.50b वह्निं कुर्यात्प्रयत्नतः YRps_11.97d वह्निं कुर्यादष्टयामं YRps_5.98a वह्निं च दीपयत्याशु YRps_6.69a वह्निं द्वादशभिर्यामैः YRps_11.67c वह्निं द्वादशयामकम् YRps_6.8b वह्निं प्रज्वालयेत्ततः YRps_4.10b वह्निं प्रज्वालयेत्ततः YRps_10.42d वह्निं शीते कर्षमात्रं विषं हि YRps_8.28b वंगतीक्ष्णे समे कृत्वा YRps_2.92a वंगस्तंभकरोऽप्येवं YRps_2.17e वंगस्य स्तम्भनं सम्यक् YRps_2.11c वंगं तालकमभ्रकं शशिरसं तीक्ष्णं विषं टंकणं YRps_11.89/a वंगं वल्लमितं शुद्धं YRps_11.86c वंध्याकर्कोटकी तथा YRps_5.57b वंध्याकर्कोटिकामूल- YRps_2.37a वाकुचीबीजकल्केन YRps_3.48a वाजीकरणयोगाश्च YRps_1.12a वातजां ग्रहणीं जयेत् YRps_3.45d वातज्वरनिबर्हणी YRps_3.47d वातरक्तं विनाशयेत् YRps_3.46b वातशूलहरा सम्यक् YRps_3.46c वातश्लेष्मविनाशिनी YRps_6.21b वातश्लेष्महरं रक्त- YRps_6.10a वातापहं कर्मरुजापहं च YRps_7.7b वातामशूलं गृहणीं सकामलाम् YRps_3.58b वान्तिं करोति रेकं च YRps_5.75a वापिता द्राविते द्रव्ये YRps_11.52c वायसानां पुरीषकम् YRps_1.124d वारान् शतं चापि ततो धमेत्तं संमर्दितं शोधितपारदेन YRps_7.30/b वाराहपुटमुच्यते YRps_10.46b वाराहाख्यपुटैकेन जायते कल्क उत्तमः YRps_11.85/b वाराहिकन्दश्च पलप्रमाणः YRps_12.12b वाराही सप्तपत्त्रा च YRps_9.2e वाराहेण खराग्निना YRps_4.98d वार्तिकेन्द्राः कुरुध्वं हि YRps_11.30c वार्षिकी शाल्मली जाती YRps_9.28c वालुकाग्निं प्रदद्याच्च YRps_11.20a वालुकानामकं चापि YRps_10.6a वालुकायन्त्रके खलु YRps_5.96b वालुकायन्त्रके सम्यक् YRps_11.116c वालुकायन्त्रमध्यस्थं YRps_11.101c वालुकायंत्रके पचेत् YRps_11.98b वालुकायंत्रमध्यस्थां YRps_4.29a वालुकायंत्रमध्ये तु YRps_6.8a वाल्मिकी बिडसंयुता YRps_10.10d वासरे याममेकं तु YRps_1.75a वासरैकमतःपरम् YRps_1.71d वासरैकं प्रयत्नतः YRps_2.18d वासरैकं प्रयत्नतः YRps_11.100d वासारसे मर्दितो हि YRps_5.93a वासा शृङ्गी च कथ्यते YRps_9.20d वाहितं पुनरेव हि YRps_11.54b विकृतिं न क्वचिद् भजेत् YRps_5.7b विगतदोषकृतोऽपि हि गंधकः YRps_3.14b विगतदोषकृतौ रसगंधकौ YRps_3.10a विघटयेत्प्रहरत्रयसंमितम् YRps_3.15d विघटयेदथ लोहसुदर्विणा YRps_3.41a विच्छायं वा चिप्पिटं निष्प्रभं च YRps_7.47a विजयासुरी सिंहिका YRps_9.30d विज्ञेयोऽसौ भिषग्वरैः YRps_2.6d विडमूषेत्युदाहृता YRps_10.17d विडेन रचिता या तु YRps_10.17a विडेन सहितो रसः YRps_1.79b विडेनैव प्रलेपिता YRps_10.17b विडो ऽयं वह्निकृद् भवेत् YRps_1.92d वितस्तिद्वयमानेन YRps_10.46c वितस्तिप्रमिता निम्ना YRps_10.38a वितस्तिप्रमितोत्सेधा YRps_10.40a वितस्तिमात्रं द्वारं च YRps_10.31c विदारीस्वरसप्रस्थं YRps_12.19a विदितागमवृद्धैर्हि YRps_11.38a विद्धि वेधकराणि च YRps_1.141d विद्याधरं कुण्डकं च YRps_10.5a विद्रुतः पतते गंधो YRps_6.48a विद्रुते हेम्नि निक्षिप्तं YRps_4.17c विद्रुमं तार्क्ष्यं पुष्पकम् YRps_7.1b विद्वद्भिः समुदाहृतम् YRps_4.114d विधातव्या सुमुद्रिका YRps_5.77d विधिविदा भिषजा ह्यमुना कृतो YRps_3.25c विध्यते तेन सहसा YRps_1.146a विध्यते नात्र संशयः YRps_11.40d विध्यते नात्र संशयः YRps_11.60b विनिधाय प्रयत्नतः YRps_4.48b विनिहन्ति शरीरिणाम् YRps_4.78d विनिःसरेत्सर्वसत्वं YRps_5.128c विपचेदग्नियोगेन YRps_4.90c विपरीतां तु पंकिले YRps_1.54d विपाके मधुरो गन्ध- YRps_6.36a विभाव्यमानं कुरु लोहपात्रे YRps_3.55b विमर्द्य निम्बुतोयेन YRps_4.38c विमलनागवरैकविभागिकं YRps_3.19a विमलमौक्तिकहारसुशोभिताम् YRps_1.2b विमललोहमये कृतखर्परे ह्य् YRps_3.14c विमललोहमये दृढखर्परे YRps_3.32a विमलषड्गुणगन्धकम् अश्नुते YRps_3.25d विमलसूतवरो हि पलाष्टकं YRps_3.6a विमलः सीससदृशं YRps_5.94c विमुञ्चति दलोच्चयम् YRps_5.8b विरेकार्थं न संशयः YRps_6.58d विरेचनं तत्प्रकरोति शीघ्रम् YRps_6.55d विलिप्य वेष्टयित्वा च YRps_6.47a विलिप्य सकलं देहं YRps_6.43a विविधरसविधानं कथ्यते ऽत्रैव सम्यक् YRps_8.1b विशदनागयुतः खलु पारदः YRps_3.22d विशदलोहमयेन च दर्विणा YRps_3.15c विशदसूतसमोऽपि हि गंधकस् YRps_3.31a विशाला च महानागी YRps_9.9a विशाला नलिकामली YRps_9.25d विशुध्यति न संशयः YRps_6.19b विशुध्यति शिलाजातं YRps_5.109c विशुध्यन्तीह सततं YRps_6.27c विशेषतो रेचनकं करोति YRps_6.57b विशेषात्सर्वरोगजित् YRps_5.107d विशोष्य चातपे खरे YRps_11.79d विषखर्परकेन च YRps_2.30b विषखर्परिकावन्ती YRps_9.33c विषघ्नं श्लेष्मनाशनम् YRps_6.63d विषमूषोदरे धृत्वा YRps_2.32a विषयुक्तं प्रढालितम् YRps_4.80d विषवन्मारयेन्नरम् YRps_1.159d विषशम्याकातिविषा- YRps_4.47a विषहा रसशोषणः YRps_6.37b विषहृद् गुदशूलनुत् YRps_5.74b विषं कंकुष्ठजं जयेत् YRps_6.60d विषं च दरदश्चैव YRps_1.135a विषं हालाहलं पीतं YRps_5.10a विषाणिका चाश्वगन्धा YRps_9.23c विषेण सहितं यस्मात् YRps_5.73a विसर्पकण्डुकुष्ठस्य YRps_6.36c विस्तरेण तथा कुर्यान् YRps_1.38c विस्तरेण मयाधुना YRps_1.158d विस्तीर्णं च सुवृत्तं हि YRps_1.16c विंध्याचले भवेदश्मा YRps_4.61a विंशतिश्लेष्मजांश्चैव YRps_4.103c विंशत्पुटेन तत्तारं YRps_4.32a विंशत्युपलकैश्चैव YRps_6.34c विंशद्वारान् संपुटेच्च प्रयत्नाद् YRps_7.34c वीर्यवानपि जायते YRps_1.65f वीर्यस्तम्भकरः सदा YRps_2.11*b वीर्यस्तंभकरः परम् YRps_2.17d वीर्यस्तंभकरो ऽप्ययम् YRps_2.91d वीर्यस्तंभविवृद्धिकृत्परमिदं कृच्छ्रादिरोगापहम् YRps_5.27b वीर्यस्तंभं करोत्युग्रं YRps_13.5a वीर्यस्य वृद्धिं जठराग्निवृद्धिं YRps_12.16a वीर्यं दर्दुरसंभवम् YRps_13.11b वीर्यं वंगं स्तम्भयति YRps_2.34a वीर्योष्णा दीपनी मता YRps_6.72d वृत्तं ख्यातं मौक्तिकं तोयभासम् YRps_7.8b वृत्तं दीर्घं निर्व्रणं चाप्यदीर्घम् YRps_7.11b वृद्धश्चैव रसोत्तमः YRps_1.117d वृद्धिश्वसनकासघ्नं YRps_4.56c वृन्ताकाकारमूषायां YRps_10.21a वृश्चिकाली गुडूची च YRps_9.20c वृश्चिकालीरसे घृष्टा YRps_11.62a वृश्चिकाल्या प्रमर्दयेत् YRps_11.66d वृषामत्स्यादनीभ्यां च YRps_5.23c वृष्यः पित्तानिलहरो YRps_5.101a वृष्यः प्राणप्रदः सदा YRps_5.62b वृष्या दोषहरी नेत्र्या YRps_6.73a वृष्योऽनिलविषापहः YRps_5.56d वृंताकफलसन्निभाम् YRps_5.125b वेगप्रदो वीर्यकर्ता YRps_5.62c वेत्रयष्ट्या च रागिण्या YRps_11.6a वेदवर्णास्तु संघर्षाद् YRps_11.50e वेधकर्म च रंजनम् YRps_1.25b वेधज्ञो जायते नरः YRps_1.139d वेधते कुन्तवेधः स्याद् YRps_1.147c वेधते शतवेधेन YRps_2.42c वेधयेच्छुल्बकं शुभम् YRps_11.126d वेधयेच्छुल्बतारके YRps_11.20d वेधवृद्धेश्च कारणम् YRps_1.120b वेधं कुर्यान्न संशयः YRps_11.104d वेष्टयेत्तदनंतरम् YRps_2.77d वेष्टितं नरकेशेन YRps_11.74c वेष्टिता मृण्मयेनाथ YRps_10.31a वेष्टितां धारयेत्ततः YRps_4.82b वेष्टितां पूर्वकल्केन YRps_11.59a वैक्रांतकांतत्रिफला- YRps_5.114a वैक्रांतभस्मात्र तथाष्टभागकं YRps_7.39c वैक्रांतश्चाष्टधा स्मृतः YRps_5.60d वैक्रांतं विमलं तथा YRps_5.2b वैक्रांतः शुध्यति ध्रुवम् YRps_5.61b वैक्रांतो रसबन्धकः YRps_5.63d वैडूर्यं च क्रमेण हि YRps_7.1d वैडूर्यं चेदुत्तमाक्वाथयुक्तं YRps_7.56c वैद्यानामुपजीवनाय विदुषाम् उद्वेगनाशाय वै YRps_13.17b व्यक्तं हि रसचुक्रेण YRps_1.74a व्यत्यासाद्वै नैव दत्तं फलं तद् YRps_7.25c व्यापकत्वं बुभुक्षुता YRps_1.69b व्योषवेल्लाज्यमधुना YRps_4.77c व्योषैः कन्यारसैर्वापि YRps_3.47a व्रणघ्नी कफहा चैव YRps_6.14a व्रणहृत् क्षयरोगघ्नं YRps_6.63e शक्तः कः शंभुना विना YRps_6.51d शक्तिदायि गुणाधिकम् YRps_4.92b शक्यते न समासतः YRps_5.52d शणैर्दग्धतुषैस्तथा YRps_10.11d शतगुणं हि यदा परिजीर्यते YRps_3.26c शतपुष्पा प्रसारणी YRps_9.24d शतवारं पुनः पुनः YRps_11.56d शतवारेण म्रियते YRps_5.20c शतसङ्ख्यामितं तथा YRps_11.17b शतसंख्यानि दापयेत् YRps_11.18d शतसंख्यानि वै कुर्यात् YRps_11.16a शतानि द्वादशाधिकम् YRps_11.19b शतावरीगोक्षुरदर्भमूलं YRps_12.14a शतावरीं क्षीरविदारिकां च YRps_12.9a शतांशं वेधयेत्तारं YRps_11.14a शनैर् विधम्यमानं हि YRps_4.25c शब्दवेधः स कथ्यते YRps_1.149d शमनो दीपनस्तथा YRps_6.36d शरावसंपुटस्यान्तर्धारयेत्तदनंतरम् YRps_11.84/b शरावसंपुटस्यान्तः YRps_4.42a शर्करायास्तुगाक्षीर्याः YRps_12.20a शर्करालशुनाभ्यां च YRps_2.51c शल्लकी रोहिता तथा YRps_9.36d शशरक्तेन लिप्तं हि YRps_4.66a शशिकलाकलितं हि शुभाननं YRps_1.1a शस्त्रो ऽग्निः प्राणहृद्यथा YRps_5.28b शंखं सुम्बलनामानं YRps_11.77a शंखाभं जायते तारं YRps_11.122a शंखाभं सुर्मिलं पलम् YRps_11.118b शंभोश्च मरणं नहि YRps_4.102b शाणमात्रतुलितान् समस्तकान् YRps_8.10b शाणमानमरिचैर्युतो यदा YRps_8.12b शाल्मली निम्बपंचांगं YRps_3.50a शास्त्रमार्गेण बहुधा YRps_1.157c शास्त्रमार्गेण सिद्धिदः YRps_1.159b शास्त्रात्कृतं न दृष्टं हि YRps_1.133c शिखिपादा च तिक्तिका YRps_9.13d शिलया गंधकेन वा YRps_5.110b शिलया च तदर्धया YRps_4.40d शिलया मारितं नागं YRps_11.15a शिलागंधकसिन्धूत्थ- YRps_4.109a शिलाजतु तु संशुद्धं YRps_5.112a शिलाजतु विनिःसरेत् YRps_5.103d शिलाजतु हि पाण्डुरम् YRps_5.106d शिलाजं म्रियते ध्रुवम् YRps_5.110d शिलाजं सर्वदोषनुत् YRps_5.105b शिलाधातौ वदन्ति ते YRps_5.113f शिलापट्टेन पेषयेत् YRps_12.2b शिलापट्टेन यत्नतः YRps_5.48d शिलायाश्च तदर्धतः YRps_4.46b शिलायाः सत्ववत् सत्त्वम् YRps_6.27e शिला हरिद्रा त्रिफला YRps_5.124a शिलां वासारसेनापि YRps_4.97c शिवनिधानमथो ऋषिपूजितम् YRps_1.1b शिवभक्तिं यथानुगः YRps_4.61d शिवभक्तो भवेत्साक्षात् YRps_2.56c शिवभक्त्या हि सिध्यति YRps_1.99d शिवयोरर्चनादेव YRps_1.100c शिवयोर्मेलनं सम्यक् YRps_2.57a शिवेनोक्तम् अतिस्फुटम् YRps_2.63d शिंशिका सितगन्धिका YRps_9.16b शीतपूर्वमथ दाहपूर्वकं YRps_8.13a शीतं कृत्वा तु खोटकम् YRps_11.113b शीतीभूतं दोषहीनं तदेव YRps_4.53a शीतीभूतं समुद्धरेत् YRps_2.89d शीतीभूते तमुत्तार्य YRps_1.145a शुकतुण्डः स कथ्यते YRps_6.31b शुकपिच्छसमं पिष्ट्वा YRps_5.32a शुकपिच्छस्तु मरिच- YRps_6.39c शुकपिच्छः स कथ्यते YRps_6.30d शुक्ररतंभकरास्त YRps_1.12b शुक्रस्तम्भकरः सम्यक् YRps_2.84c शुक्रस्तंभकरीं वटीम् YRps_13.9b शुक्लवर्णा तु रीतिका YRps_4.104d शुद्धकल्कः प्रजायते YRps_11.126b शुद्धकांतस्य लक्षणम् YRps_4.64d शुद्धगन्धकचूर्णकम् YRps_6.46b शुद्धताम्रस्य पत्राणि YRps_4.44c शुद्धतारस्य कारयेत् YRps_11.36d शुद्धत्वमायाति हि निश्चयेन YRps_3.54d शुद्धनागस्य पत्राणि YRps_4.97a शुद्धबंगस्य पत्राणि YRps_4.84c शुद्धमिश्रितवर्णैश्च YRps_5.59c शुद्धलोहमुदीरितम् YRps_4.2b शुद्धवस्त्रेण गालयेत् YRps_11.24d शुद्धशङ्खनिभं रूप्यं YRps_11.114a शुद्धशङ्खस्य चूर्णं हि YRps_11.138a शुद्धस्फटिकसंकाशं YRps_11.125a शुद्धहेम भवेत्तेन YRps_11.21a शुद्धं क्रामणकं तथा YRps_1.138b शुद्धं ताम्रं ताप्यचूर्णेन तुल्यं YRps_11.32a शुद्धं तारं वेधितं वल्लकेन YRps_11.34c शुद्धं भस्मीकृतं रूप्यं YRps_4.33a शुद्धं रसवरं सम्यक् YRps_2.24a शुद्धं रसं गंधकमेव शुद्धं YRps_3.53a शुद्धं रूप्यं षोडशाख्यं हि सम्यक् YRps_11.123e शुद्धं वर्णचतुर्दशम् YRps_11.7b शुद्धं शुल्वं गंधकं वै समांशं YRps_4.51a शुद्धं सुजारितं सूतं YRps_1.123a शुद्धं सुजारिताभ्रं वै YRps_2.18a शुद्धं सूतं गंधकं वै समांशं YRps_8.27a शुद्धं सूतं भागमेकं तु तालाद् YRps_8.21a शुद्धं हेम प्रजायते YRps_11.14b शुद्धं हेम समुद्धरेत् YRps_4.10d शुद्धः कल्को जायते षष्टिसंख्यैः YRps_11.34b शुद्धः सूतो गंधको वत्सनाभः YRps_8.17a शुद्धिमायाति निश्चितम् YRps_5.14b शुद्धिं प्रयातीह कुलत्थतोये YRps_7.27b शुद्धिं रीतिस्तु तत्क्षणात् YRps_4.108d शुद्धे कांतभवे पात्रे YRps_4.63a शुद्धे कांस्यभवे पात्रे YRps_4.113c शुद्धोऽतिविमलो भवेत् YRps_5.93b शुद्धो राक्षसवक्त्रश्च YRps_2.7c शुध्यति त्रिदिनेन वै YRps_6.15b शुध्यत्येव न संशयः YRps_4.66d शुध्यत्येव हि सस्यकम् YRps_5.70d शुभा रीतीति कथ्यते YRps_4.106d शुभ्रं चंद्रप्रभानिभम् YRps_2.99b शुल्बं तेनैव जायते YRps_4.39d शुल्बे षोडशवेधेन YRps_11.117c शुल्वगर्भगिरेर् जातं YRps_5.107a शुष्कं चैवाथ लेपयेत् YRps_2.45d शुष्कं शुद्धिमुपैति च YRps_5.117b शुष्का कुप्यां निधाय च YRps_6.7d शुष्कायितो वटीकृत्य YRps_5.64c शुंठीभिरेभिश्च समं विमर्द्य YRps_3.60d शुंठ्यम्भसा भावितमेव शुद्धिं YRps_6.56c शूलघ्नी सा भवेत् खलु YRps_5.76d शूलार्तिश्वासकासकम् YRps_6.50d शृङ्खला गृञ्जनीति च YRps_9.34d शृङ्गवेरगिरिकर्णिकारसैः YRps_3.62d शृङ्गवेररसेन वा YRps_6.18d शृङ्गस्य भस्मना चापि YRps_5.93e शृङ्गाटकस्यापि पलं विधेयं YRps_12.12a शृङ्गाटकं कर्षमितं YRps_12.3c शृङ्गाटकं नागबलात्मगुप्ते YRps_12.14b शृतं दुग्धं हि नोद्गिरेत् YRps_4.63b शेफसश्चोत्तमं बलम् YRps_12.21d शेषाणि त्रीणि चाभ्राणि YRps_5.6c शोचनी चैव कथ्यते YRps_9.6d शोणितेन बलारसैः YRps_10.19d शोधनं कारयेद्भिषक् YRps_4.11b शोधनं कारयेद् भिषक् YRps_4.11d शोधनीयगणेनैव YRps_5.44c शोधयेद्रजतं सदा YRps_4.26b शोधितोऽग्निसहः खलु YRps_11.11d शोधितो मारितश्चैव YRps_1.22c शोफं शूलं जूर्तिरोगं विषं च YRps_7.16a शोभनः सूर्यकान्तिवत् YRps_2.79d श्मश्रुरञ्जनकं परम् YRps_6.88d श्यामतोयमिव दृश्यते छविः YRps_7.50b श्यामपीतमतिहीनसत्त्वकं YRps_6.53c श्यामात्रिकटुकेनापि YRps_3.45c श्यामाभशुभ्रं च गुरु स्फुटं वा YRps_7.49b श्यामा रक्ता च खण्डिका YRps_6.16b श्यामा रक्ता मिश्रवर्णा YRps_6.16c श्रावणी सारिवा तथा YRps_9.22d श्रीगङ्गाधरभक्तिसक्तमनसो विद्याविनोदाम्बुधेः YRps_13.15a श्रीगोडान्वयपद्मनाभसुधियस् तस्यात्मजेनाप्ययम् YRps_13.15b श्रीमद्दुर्गपुरातने ऽतिनिपुणः श्रीपद्मनाभात्मजः YRps_13.17c श्रीमद्भट्टयशोधरः कविवरो ग्रन्थः स्वयं निर्ममे YRps_13.17d श्रीवासमस्तकीनाग- YRps_13.1a श्रीसूतराजस्य मयोदितानि YRps_2.108b श्रीसोमदेवेन च सत्यवाचा वज्रस्य मृत्युः कथितो हि सम्यक् YRps_7.31/b श्रुतं वा शास्त्रतः खलु YRps_11.1d श्रेष्ठं सत्यमुदीरितम् YRps_2.64d श्रेष्ठा सैव बुधैः प्रोक्ता YRps_6.70c श्लेष्मपित्तहरं चाम्लं YRps_4.116a श्लेष्मप्रमेहदुर्नाम- YRps_5.56a श्वासकासपुरोगमान् YRps_5.132d श्वासं शूलं सकामलम् YRps_5.50d श्वासे शूले चानिले श्लेष्मजे वा YRps_8.29c श्वित्रकुष्ठापहं तथा YRps_5.75b श्वित्रघ्नं मुखकेशरंजनकरं तत्सैकतं पूर्वकं YRps_6.62c श्वेतवर्गेण वै लिप्ता YRps_10.16a श्वेतवर्णापरा साम्ला YRps_6.13a श्वेतवृश्चीवकस्य च YRps_2.53d श्वेतस्तु खटिकाकारो YRps_6.29a श्वेतं रक्तं तथा पीतं YRps_5.3c श्वेतं श्वेतक्रियायोग्यं YRps_5.4a श्वेतं सौवीरकं शुद्धं YRps_11.124a श्वेतः पीतस्तथा कृष्णो YRps_5.60a श्वेतः पीतस्तथा रक्तः YRps_6.28c श्वेतः श्वेतविधाने स्यात् YRps_1.20a श्वेता कृष्णा तथा पीता YRps_1.19a श्वेतादिकं वर्णचतुष्टयं हि सर्वेषु रत्नेषु च कथ्यते बुधैः YRps_7.22/a श्वेता पुनर्नवा चिंचा YRps_2.75c श्वेता पुनर्नवापत्र- YRps_4.74a श्वैत्यगर्भितमथापि नीलकम् YRps_7.41b षट्कोणं चेद् इन्द्रचापेन तुल्यम् YRps_7.23b षट्कोणः फलकान्वितः YRps_5.92d षट्कोणो मसृणो गुरुः YRps_5.59b षट् पुटानि ततो दत्त्वा YRps_5.17a षडंगुलोन्नता दीर्घा YRps_10.27a षडेव भागा हि बलेर्विधेयाः YRps_7.39d षड्गुणे जारिते त्वभ्रे YRps_1.117c षड्ग्रासं भक्षयेद् ध्रुवम् YRps_1.85d षण्ढोऽपि पुरुषायते YRps_12.8b षण्मासावधिमात्रकम् YRps_11.40b षष्टिसंख्यपुटैः पक्वं YRps_5.22a षाड्गुण्यसंसिद्धिम् उपैति सर्वदा YRps_7.40a षोडशांशेन दातव्यं YRps_11.6c षोडशांशेन यत्नतः YRps_1.82b षोडशांशेन यत्नतः YRps_11.93d षोडशांशेन रजतं YRps_11.40c षोडशांशेन रजतं YRps_11.60a षोडशांशेन शुल्बस्य YRps_11.104c षोडशांशेन शुल्बं हि YRps_11.99a सकलकञ्चुकदोषविवर्जितः YRps_3.5b सकलकामुकविभ्रमकारकः YRps_3.22b सकलकुष्ठविनाशकरः परः YRps_3.35b सकलगुणवरिष्ठा वादिनः कौतुकज्ञा YRps_2.109c सकलदोषकृतां विकृतिं जयेत् YRps_3.38d सकलपारदशास्त्रनियोगतः YRps_3.1b सकलपूर्णकृतं च सुगर्तकं YRps_3.24a सकलरोगविघातकरं परम् YRps_1.4b सकलरोगविघातकरी हि सा YRps_3.41d सकलरोगविनाशनवह्निकृत् YRps_3.21c सकलरोगहरः परमः सदा YRps_3.8d सकलसिद्धगणैर् अपि सेविताम् YRps_1.2c सकलसिद्धिकरः परमो भवेत् YRps_3.26b सकलसिद्धिसमूहविशारदं YRps_1.4c सकलसूतकशास्त्रविमर्शनाद् YRps_3.13e सकृत् संजायते शुद्धः YRps_6.78e स खलु कर्मविपाकजरोगहा YRps_3.22c सघनसाररसः किल कान्तिदस् त्व् YRps_3.9e स च भवेदरुणः कमलच्छविः YRps_3.11d स च भवेदरुणः कमलच्छविः YRps_3.21b स च वलीपलितानि विनाशयेच् YRps_3.18a स च वलीपलितानि विनाशयेत् YRps_3.35a स च शरीरकरोऽप्यथ लोहकृत् YRps_3.26a स चोक्तोऽमलसारकः YRps_6.30b सच्छिद्रं मलिनं लघु YRps_7.6b सततमेव विमर्द्य शिलातले YRps_3.19c सततमेव हि यामचतुष्टयम् YRps_3.33d सततं निम्बुवारिणा YRps_4.27d सत्त्वरूपं प्रजायते YRps_5.29d सत्त्वं गद्याणमेकं तु YRps_11.81c सत्त्वं ग्राह्यं प्रयत्नतः YRps_11.117b सत्त्वं मुञ्चति सस्यकम् YRps_5.72d सत्त्वं संपुटके तथा YRps_1.82d सत्त्वाकृष्टिर्न च प्रोक्ता YRps_6.58a सत्त्वानि तद्गुणांस्तथा YRps_5.1d सत्यमेतदुदीरितम् YRps_11.53d सत्यम् एतदुदीरितम् YRps_11.76f सत्यम् एतद् उदीरितम् YRps_11.87d सत्यमेतदुदीरितम् YRps_12.8d सत्यवाक् संयतेन्द्रियः YRps_2.56d सत्यं गुरुवचो यथा YRps_2.27d सत्यं गुरुवचो यथा YRps_2.90d सत्यं गुरुवचो यथा YRps_4.67d सत्यं गुरुवचो यथा YRps_5.43d सत्यं गुरुवचो यथा YRps_5.65b सत्यं गुरुवचो यथा YRps_6.27d सत्यं गुरुवचो यथा YRps_11.30d सत्यं गुरुवचो यथा YRps_13.13b सत्यं प्रोक्तं नन्दिना कौतुकाय YRps_11.32f सत्यं सत्यं न संशयः YRps_2.34b सत्यं संपुटके निधाय दशभिश्चैवं पुटैः कुक्कुटैः YRps_4.17c सत्यं हि गुरुणोदितम् YRps_5.128d सत्वपातगणौषधैः YRps_5.64b सत्वपातनकं बुधैः YRps_5.117d सत्वपातनहेतवे YRps_10.39d सत्वपाते परः प्रोक्तः YRps_5.118c सत्वमेतत्समीकृतम् YRps_5.76b सत्वरद्रव्यशोधिनी YRps_10.26d सत्वस्य गोलकानेवं YRps_5.46c सत्वं निक्षिप्य खर्परे YRps_5.129b सत्वं निःसरति ध्रुवम् YRps_5.40d सत्वं मुञ्चति मर्दितः YRps_5.58b सत्वं मुञ्चति वैक्रांतः YRps_5.65a सत्वं वैक्रांतसंभवम् YRps_5.65d सत्वं हेमसमन्वितम् YRps_2.102d सत्वाधिका विषघ्नी च YRps_6.21c सत्वानां द्रावणे शुद्धौ YRps_10.23c सत्वानि कथितानि वै YRps_6.9d सत्वे जीर्णे ऽतिवृद्धकः YRps_1.118b सत्वेन युक्तं खलु गौरवान्वितम् YRps_6.56b सत्सत्वं सत्वहीनकम् YRps_5.102b सदलं पीतवर्णकम् YRps_6.87b सदलान्येव कारयेत् YRps_4.97b सद्यः कुर्याद्दीपनं पाचनं च YRps_7.13d सद्यः प्रत्ययकारकम् YRps_6.41d सद्यः प्रत्ययकारकाः YRps_8.26d सद्यः प्राणविवर्धनं ज्वरहरं सेव्यं सदा चाभ्रकम् YRps_5.27d सद्यः सूताविकक्षीरं YRps_11.139a सद्यो जूर्तिं नाशयत्येव सूर्यः YRps_8.20d सद्यो भस्मत्वमायान्ति YRps_4.109e सद्यो हन्यात्सर्वदोषोत्थजूर्तिम् YRps_8.18d सद्यो हालाहलं पीतम् YRps_5.68a सद्वैद्यः कथयत्यलम् YRps_5.10d सद्वैद्येन यशोधरेण कविना विद्वज्जनानन्दकृद् YRps_13.15c सन्निपातभवमूर्च्छनं जयेत् YRps_3.64f सन्निपातहरा सा तु YRps_3.44a सप्तकञ्चुकनाशनम् YRps_1.42d सप्तकानि च पञ्चैवम् YRps_12.6c सप्तकैकेन नान्यथा YRps_4.93f सप्तधातुमयी मूषा YRps_11.128a सप्तमृत्कर्पटैः सम्यग् YRps_2.48a सप्तवर्णसवर्णं हि YRps_11.60c सप्तवर्णं भवेद्धेम YRps_11.41a सप्तवारमथ दन्तिकाशृतैः YRps_8.11d सप्तवारं च वाहयेत् YRps_11.54d सप्तवारं निमज्जितः YRps_5.121d सप्तवारं पुटेत्खलु YRps_5.18b सप्तवारं प्रलेपयेत् YRps_2.46d सप्तवारेण तापितम् YRps_4.66b सप्तवारेण पुटितो YRps_5.55c सप्तवारेण शुध्यति YRps_4.112b सप्ताष्टगुणिते चाभ्र- YRps_1.118a सप्ताहं धूर्तजे रसे YRps_2.31d सप्ताहाज्जायते मुखम् YRps_2.32d सभस्मलवणेनैव YRps_1.52a समङ्गा जालिनी तथा YRps_9.14b समभागानि मर्दयेत् YRps_11.43b समभागानि सर्वाणि YRps_1.94c समभागानि सर्वाणि YRps_11.12a सममात्रं हि वैक्रांतं YRps_5.97a समहेम्ना च गालयेत् YRps_11.53b समं कृत्वा तु मर्दयेत् YRps_2.44b समं कृत्वा तु संधमेत् YRps_1.101d समं चेन्नागभस्मकम् YRps_11.17d समं वृत्तायतं गात्रे YRps_7.4c समं सीसं च दापयेत् YRps_11.112d समानि परितो न्यसेत् YRps_4.87d समान्येव तु कारयेत् YRps_4.84d समाभ्रे जारिते सम्यक् YRps_1.115a समांशं कारयेद् बुधः YRps_2.36b समांशं रससिन्दूरम् YRps_4.89c समांशानि च सर्वाणि YRps_2.103a समांशेन तु कल्कितः YRps_6.39d समांशेन शिलापृष्ठे YRps_2.50c समांशेनापि योजितम् YRps_5.130b समांशैर्मेलनं कृतम् YRps_1.98d समुद्रशोषकस्य वै YRps_2.82d समुद्रेणाग्निनक्रस्य YRps_6.83a सम्यक् सूतवरः शुद्धो YRps_1.161a सम्यक् स्याद् गुणकारि च YRps_4.32d सर्पाक्षी हंसपादी च YRps_9.18c सर्पिषा च गुडेनाथ YRps_6.19c सर्व एकीकृता एव YRps_1.21a सर्वकर्मविशारदैः YRps_1.164b सर्वकार्यकरं परम् YRps_4.5d सर्वकार्यकरं परम् YRps_4.23f सर्वकार्यकरं शुभ्रं YRps_2.49c सर्वकार्यकरं सदा YRps_2.23b सर्वकार्यकरा देह- YRps_9.39c सर्वकार्यकराः सदा YRps_1.21b सर्वकार्यकरो भवेत् YRps_6.35d सर्वकार्ये प्रयोक्तव्यं YRps_4.26c सर्वकार्येषु योजयेत् YRps_4.83b सर्वकार्येषु योजयेत् YRps_4.100f सर्वकार्येषु योजयेत् YRps_6.78f सर्वकार्येषु योजयेत् YRps_11.11b सर्वकार्येषु सिद्धिदः YRps_1.86b सर्वज्वरविनाशिनी YRps_3.44d सर्वथा सूतनागस्य YRps_4.102a सर्वदोषविवर्जितम् YRps_11.127b सर्वदोषशमनः सुखावहः YRps_8.13d सर्वदोषहरं परम् YRps_4.55d सर्वदोषहरं परम् YRps_4.117b सर्वदोषहरं परम् YRps_6.90b सर्वपापाद्विनिर्मुक्तः YRps_1.165c सर्वमेकत्र गालयेत् YRps_11.86d सर्वमेव मृदितं शिलातले YRps_7.59d सर्वमेव हि भोजनम् YRps_4.113d सर्वमेहहरश्चैव YRps_5.119a सर्वरोगगणापहम् YRps_5.114d सर्वरोगविनाशनम् YRps_5.50b सर्वरोगहरं चापि YRps_5.25c सर्वरोगहरं परम् YRps_5.34b सर्वरोगहरः साक्षात् YRps_6.77a सर्वरोगाद्विमुच्यते YRps_1.165b सर्वरोगान्निहत्याशु YRps_2.107a सर्वरोगान्निहन्ति च YRps_5.52b सर्वरोगान्निहन्ति च YRps_5.100b सर्वरोगान्निहन्त्येव YRps_4.73c सर्वरोगान् हरत्याशु YRps_4.92a सर्वलोहस्य साधनम् YRps_4.70d सर्वलोहानि जारयेत् YRps_1.119b सर्वव्याधिनिवारणम् YRps_5.75d सर्वव्याधिहरं त्रिदोषशमनं वह्नेश्च संदीपनम् YRps_5.27a सर्वशोफान्निकृन्तति YRps_3.45b सर्वसिद्धिकरं श्रेष्ठं YRps_2.23a सर्वसिद्धिकरः श्रीमान् YRps_2.70c सर्वसिद्धिकरः सो ऽयं YRps_1.118c सर्वसिद्धिकरोऽप्येष YRps_2.22a सर्वसिद्धिकरो भवेत् YRps_1.161d सर्वसिद्धिविधायकम् YRps_4.26d सर्वसिद्धिविधायकाः YRps_1.21d सर्वस्मिन्वै योजनीयं रसादौ YRps_7.34f सर्वं चैकत्र मर्दितम् YRps_11.82d सर्वं ताम्रं तु संक्षिपेत् YRps_11.52d सर्वं सत्त्वं समाहरेत् YRps_11.120d सर्वं संचूर्णयेत्खलु YRps_5.97b सर्वाण्येकत्र मर्दयेत् YRps_13.7b सर्वाण्येव तु कारयेत् YRps_5.37d सर्वाण्येव तु मर्दयेत् YRps_1.32b सर्वाण्येवं चूर्णयेद्वै समानि YRps_8.31d सर्वाण्येवं विचूर्ण्याथ YRps_13.3a सर्वाण्येवांजनानि हि YRps_6.27b सर्वान् रोगान्निहन्त्याशु YRps_5.67a सर्वामयघ्नं सततं YRps_5.90a सर्वाम्लयुक्ते तुषवारिपूरिते पात्रं दृढे मृण्मयसंज्ञके हि YRps_7.61/b सर्वार्थसंसिद्धिमुपैति सेविते YRps_7.40b सर्वास्वेतद्योजनीयं क्रियासु YRps_7.46d सर्वाः कुनट्यः कथिताः YRps_6.18a सर्वेभ्यस्त्रिगुणेनाथ YRps_11.96a सर्वेभ्यो वै द्वैगुणा हेमदुग्धा YRps_8.17d सर्वेषां सूतबन्धानां YRps_2.64c सर्वेषां हि परीक्षणं च द्रुतयः सम्मेलनं वै रसे YRps_7.66c सर्वेषु रत्नेषु गलन्ति सम्यक् YRps_7.53b सर्वेषु रत्नेषु च पञ्चदोषाः YRps_7.52c सर्वेषु रत्नेषु सदा वरिष्ठं YRps_7.20a सर्वेष्वेव रत्नवर्गेषु सम्यक् YRps_7.26d सर्वैरेभिर्विमर्दिता YRps_10.13d सर्वो ऽपि यदि पारदः YRps_1.112b सर्षपाः शिग्रुपिण्याकं YRps_5.37a सर्षपो मुद्गमाषकौ YRps_1.163b सशुकपिच्छवरेण निधापयेत् YRps_3.23d सशुकपिच्छसमं परिमर्दितम् YRps_3.36d सशुकपिच्छसमोऽपि हि पारदो YRps_3.27a ससितकृष्णसुपीतकलोहितं YRps_3.1c सस्यकं खलु कथ्यते YRps_5.69b सह जलेन विमृद्य च यामकं YRps_3.7a सहजं तदुदीरितम् YRps_4.22d सहदेवी च नीलिका YRps_2.75d सहदेवीरसेन च YRps_2.44d सहदेवेश्वरी तथा YRps_9.35b सहस्रवेधी तत्कल्को YRps_11.4a सहस्रार्धैश्च वै सम्यग्- YRps_10.42c सहस्रेणापि पाचयेत् YRps_2.91b संकथ्यते शास्त्रविदै रसज्ञैः YRps_4.58d संक्षालयेच्चाम्लजलेन चापि YRps_7.62c संगाल्य यत्नतो वस्त्रात् YRps_5.97c संघर्ष्य मुखतोयेन YRps_13.12c संचूर्ण्य सर्वं पृथगेव पालिकं YRps_12.14c संछाद्य चान्येन दलेन पश्चात् YRps_3.56d संजायते रत्नभवा द्रुतिश्च YRps_7.62d संदीपनं पाचनमेव रुच्यम् YRps_7.48c संदीपनं वृष्यतमं हि रूक्षं YRps_7.7a संदीपनं श्वासहरं च वृष्यं YRps_7.44a संद्रावकं श्रेष्ठतमं तथा हि YRps_4.58c संधिरोधं च कारयेत् YRps_10.33d संधिरोधं तु कारयेत् YRps_1.83d संपुटं कारयेत्ततः YRps_1.108d संपुटं मुद्रयेत्पश्चात् YRps_1.83a संपुटं वाससावेष्ट्य YRps_1.109c संपुटे च ततो रुन्ध्यात् YRps_4.15a संपुटे धारयेत्ततः YRps_4.18d संपेषयेत्तं हि शिलातलेन मनःशिलाभिः सह कारयेद्वटीम् YRps_7.29/b संबोधाय सतां सुखाय सरुजां शिष्यार्थसंसिद्धये YRps_13.17a संमर्द्य कारयेच्चूर्णं YRps_13.12a संमिश्रलोहं त्रितयं YRps_4.3c संवीरा ताम्रवल्लिका YRps_9.31b संशुद्धगंधकं चैव YRps_6.42a संशुष्कं भक्षयेद्विद्वान् YRps_5.34a संशोधनान्येव हि मारणानि YRps_4.118a संशोष्य पश्चादपि हिंगुराजिका- YRps_3.60c संसेवनाद्वज्रसमं शरीरं YRps_6.32c संसेविता शुद्धरसस्य पर्पटी YRps_3.58d संस्थाप्य वालुकायन्त्रे YRps_11.80c संस्थिता पक्षमात्रं हि YRps_10.19a संस्फुटन्ति यदि शुद्धमुच्यते YRps_8.8b साक्षाद्देवो महेश्वरः YRps_1.150d साक्षाद्रसेंद्रो निवसत्ययं हि YRps_1.13d सा जीरकेणैव तु रामठेन YRps_3.58a सा तु सिध्मविनाशिनी YRps_3.48d साधकार्थे यथातथम् YRps_2.71d साधयेत् प्रसृतोन्मिताम् YRps_12.18b साधारणरसाः सर्वे YRps_6.89a साधारणास्ते कथिता मुनीन्द्रैः YRps_7.52d साधितं घनसत्वं तद् YRps_1.104a सा बुध्ने चतुरंगुला YRps_10.40b सामुद्रलवणैस्तद्वल् YRps_4.67a सारघाज्यसमन्वितम् YRps_4.33b सारघैः शोधयेत्खलु YRps_5.45b सारणं कर्म चोत्तमम् YRps_1.131d सारणं क्रामणं प्रोक्तं YRps_1.25a सारणं सर्वकर्मणाम् YRps_1.120d सारणायन्त्रकं गुह्यं YRps_10.6c सारणार्थे कृतं तैलं YRps_1.126c सारयेद्बंगमध्ये तु YRps_11.92c साराङ्गी हेमवर्णिका YRps_4.106b सारितं सूतकं तेन YRps_11.93a सारितः सर्वसिद्धिदः YRps_1.130d सारितो गुणवान् भवेत् YRps_1.130b सार्धटङ्के सुताम्रके YRps_11.68b सार्धनिष्ककगुडेन योजितः YRps_8.12c सार्धनिष्कप्रमाणिका YRps_6.70b सार्धवैतस्तिकं दृढम् YRps_10.31d सार्धं यामं ततः पाच्यं YRps_11.120a सा स्मृता काकतुण्डिका YRps_4.105b सिकतयन्त्रवरेण हि पाचितः YRps_3.16b सिकतयंत्रवरेण दिनत्रयम् YRps_3.11b सिकतया परिपूर्य तदर्धकं YRps_3.29c सितं स्निग्धं हिमं चैव YRps_6.25a सिता नीला भवेद्यदा YRps_5.126b सिता प्रदेया दशपालिकात्र YRps_12.15a सिद्धसर्पिर्निधापयेत् YRps_12.19d सिद्धसूतेन च समं YRps_1.142a सिद्धं तथा कोद्रवजे शृते वा YRps_7.27c सिद्धेश्वरी हंसपादी YRps_9.34a सिद्धौ श्रेष्ठरसावुभौ YRps_5.119d सिद्धौषध्यस्तथा पराः YRps_1.10d सिद्धौषध्यो रसाधिकाः YRps_9.30b सिद्धौषध्यो रसाधिकाः YRps_9.39b सिन्दुवारहरिद्रयोः YRps_4.96b सिन्दुवारोऽजमोदिका YRps_9.26b सिन्दूरसदृशं भवेत् YRps_5.22b सिन्दूराभं प्रजायते YRps_4.74d सिन्धूत्थं मृगशृङ्गकम् YRps_5.37b सिन्धूद्भवं दशपलं YRps_1.62a सिंदूरसदृशं वर्णे YRps_5.24c सिंदूराभं प्रजायते YRps_5.19f सिंधुवारकरसेन मर्दितं YRps_3.63c सीसकेन समं ताम्रं YRps_4.36a सीसेन सार्धं रजतं तु ध्मापयेत् YRps_4.24d सुखण्डितं हारिणजं विषाणं YRps_8.2a सुजातिगुणसम्पन्नं YRps_7.2a सुतलथ्य निमज्जयेत् YRps_12.5b सुदृढं चैव कारयेत् YRps_10.21d सुदृढा मसृणीकृता YRps_2.19b सुधनी साधयेदिदम् YRps_4.19f सुधाधिकगुणं तथा YRps_5.73d सुधायुक्तं विषं येन YRps_5.73c सुधायुक्ते विषे वान्ते YRps_5.68c सुधासमं चापमृतिं च हन्यात् YRps_7.35d सुनिम्ना छिद्रसंयुता YRps_1.122d सुपच एष रसो जलदोपमो YRps_3.34a सुपयसा लवणेन विमर्दितं YRps_3.3c सुपाचितं वै मृदुवह्निना तथा दर्वीप्रलेपोऽपि हि जायते यथा YRps_12.10/a सुपेषितं वारितरं YRps_4.70a सुभावितं मत्कुणशोणितेन YRps_7.28a सुमलक्षारकस्य हि YRps_11.74b सुमलक्षारम् अभ्रकम् YRps_11.69b सुम्बलेन प्रमर्दयेत् YRps_11.96b सुम्बिलश्च चतुष्पलः YRps_11.61b सुरापूर्णां निवेशयेत् YRps_2.98b सुर्मिलं दृश्यते क्वचित् YRps_11.125b सुर्मिलं युग्ममात्रकम् YRps_11.115d सुवर्णमाक्षिकं स्वेद्यं YRps_11.8a सुवर्णवर्णसदृशं YRps_5.79a सुवर्णं द्विविधं ज्ञेयं YRps_4.4a सुवर्णं रजतं चेति YRps_4.2a सुवर्णादींश्च तद्वद्धि YRps_4.62c सुविहितफणिभागैर्हेमगर्भेण बद्धो YRps_11.35c सुवृत्तं लोहपात्रं च YRps_1.80c सुस्निग्धमुष्णकटुकं YRps_6.10c सुस्वच्छगोमूत्रसमानवर्णं YRps_7.45c सूक्ष्मचूर्णं ततः कृत्वा YRps_5.16a सूक्ष्मचूर्णं तु कारयेत् YRps_5.30b सूक्ष्मचूर्णं तु कारयेत् YRps_5.47d सूक्ष्मचूर्णं विधायाथ YRps_12.4a सूक्ष्मपत्रं हेमवर्णं YRps_6.2c सूक्ष्मं कृत्वा प्रयत्नतः YRps_11.138b सूक्ष्मं चाविशदं तथा YRps_7.6d सूक्ष्मं चूर्णं कारयेत्तत्प्रयत्नाद् YRps_8.18a सूक्ष्मं सूक्ष्मं जलप्लावं YRps_5.25a सूक्ष्माणि ताम्रपत्राणि YRps_1.144c सूक्ष्माश्चैवाढकीसमाः YRps_11.52b सूचिवेध्यानि कारयेत् YRps_4.14b सूचीवेध्यानि पत्राणि YRps_4.48c सूतकस्य त्रयो भागा YRps_11.95a सूतकस्य समीरितम् YRps_1.16d सूतकस्यापि दृश्यते YRps_2.88b सूतकं च विमर्दयेत् YRps_1.107b सूतकं च विमर्दयेत् YRps_2.18b सूतकं च विमर्दयेत् YRps_2.50b सूतकं तत्र निक्षिपेत् YRps_2.25b सूतकं तदनंतरम् YRps_11.92d सूतकं तैस्तु मर्दयेत् YRps_1.50d सूतकं दोषवर्जितम् YRps_1.62d सूतकं पलमेकं तु YRps_11.118a सूतकं बन्धम् आयाति YRps_11.130c सूतकं हि प्रमर्दयेत् YRps_2.80b सूतके कंचुकाः सप्त YRps_1.28c सूतके जीर्यति ध्रुवम् YRps_1.114b सूतकेन समन्वितम् YRps_11.106d सूतकेन समेन च YRps_4.40b सूतको द्विपलः कार्यः YRps_11.61a सूतको नात्र संशयः YRps_2.42d सूतकोपरि सारं हि YRps_11.64c सूतखर्परकौ शुभौ YRps_5.120b सूतगंधकयोः पिष्टिः YRps_4.38a सूतगंधविषकारवीकणा- YRps_8.4a सूतबन्धकरा श्रेष्ठा YRps_2.76c सूतभस्म शिला ताल- YRps_11.17c सूतभस्म समाहरेत् YRps_2.41d सूतभागचतुष्टयम् YRps_4.27b सूतमत्र समभागकं सदा YRps_7.38d सूतमात्रं क्षारसत्त्वं YRps_11.82c सूतमूषां निरुन्धयेत् YRps_2.25d सूतराजसमान्येवम् YRps_2.28c सूतराजस्य बन्धनम् YRps_2.65b सूतराजस्य बंधने YRps_2.34d सूतस्य मारणे प्रोक्ता YRps_9.21c सूतस्य वीर्यदः साक्षात् YRps_6.37c सूतस्य स्वेदनं कार्यं YRps_1.30c सूतस्याष्टौ च संस्काराः YRps_1.76c सूतस्यैवं भस्म मिश्रं प्रकुर्याद् YRps_8.32a सूतं गद्याणकं स्वच्छं YRps_11.82a सूतं गंधं हिङ्गुलं दंतिबीजं YRps_8.19a सूतं पलमितं भवेत् YRps_2.93d सूतं मूर्छयति ध्रुवम् YRps_6.38b सूतं सुशुद्धं लवणैश्चतुर्भिः YRps_3.60a सूतः पञ्चपलस्तस्मिन् YRps_1.40a सूतेन सम्यङ्मिलनं प्रयाति YRps_7.63d सूतेन सह मर्दयेत् YRps_1.43d सूतो बन्धत्वमाप्नुयात् YRps_9.10b सूतो बन्धनकं व्रजेत् YRps_2.64b सूत्रेणैव तु वेष्टयेत् YRps_1.109b सूरक्षारं शिलां चैव YRps_11.43a सूरक्षारं सदरदं YRps_11.47a सूर्यघर्मे सुतीव्रके YRps_2.45b सूर्यातपे दिनैकैकं YRps_2.39a सूर्यातपेन संशुष्को YRps_6.85c सूर्यातपे मर्दयेद्धि YRps_11.40a सूर्यातपे मर्दितो ऽसौ YRps_1.46c सूर्यातपे मर्दितोऽसौ YRps_5.64a सूर्यातपे विमर्द्योऽसौ YRps_11.13a सेचयेन्निम्बुजद्रवैः YRps_11.23b सेवनं पारदस्याथ YRps_1.25c सेवनीयं सदा बुधैः YRps_5.26b सेवितं चैकमासेन YRps_5.8c सेवितं तत्प्रकुरुते YRps_5.9c सेवितं तन्मृतिं हन्ति YRps_5.7c सेवितं पलितापहम् YRps_4.71b सेवितं सर्वरोगघ्नं YRps_6.67a सेवितः सर्वरोगघ्नः YRps_1.161c सेविताः सर्वरोगघ्नाः YRps_1.21c सेवितो ज्वरगणापहारकः YRps_8.8d सेवितो बलिराज्ञा यः YRps_6.38c सेवेत यः पुमान् सदा YRps_5.112b सेवेतात्र पुमान्सुधीः YRps_4.77b सेव्यं सम्यक् चैकवल्लप्रमाणं YRps_4.53c सैन्धवं दापयेत्पश्चाच् YRps_11.23c सैंधवस्य च भागैकम् YRps_11.49a सैंधवेन समन्वितम् YRps_1.105d सैंधवैश्च समांशकैः YRps_4.47b सोऽग्निजार इति स्मृतः YRps_6.83d सोमदेवेन भाषिताः YRps_9.11b सोमनाथाभिधं शुभम् YRps_4.50d सोमवल्ली तथा सोभव् YRps_9.1e सोमानलं च निगडं YRps_10.5c सोरक्षारं सदरदं YRps_11.48c सोष्णवीर्यं कषायाम्लं YRps_6.63c सोष्णवीर्या सरा मता YRps_4.110d सौभाग्यं वै हिंगुलं वत्सनाभं YRps_8.30a सौभाग्याजाजिसंयुतम् YRps_6.60b सौरसैर्द्विदशपत्रकैर्युतः YRps_8.12d सौराष्ट्रदेशे संजाता YRps_6.11a सौराष्ट्ररीतिवर्तकम् YRps_4.3d सौराष्ट्रीसत्ववत् सत्त्वम् YRps_6.64c सौवर्चलसुराष्ट्रिकाः YRps_1.92b सौवर्चलेन संध्मातं YRps_1.98a सौवीरं गैरिकं चैवम् YRps_6.1c सौवीरं च रसांजनं निगदितं स्रोतोंजनं चैव हि YRps_6.22a सौवीराख्यं चांजनं धूमवर्णं पित्तास्रघ्नं छर्दिहिध्माव्रणघ्नम् YRps_6.23/a स्कन्धदेशाच्च संजातं YRps_13.11a स्तम्भयेद्वासरत्रयम् YRps_11.92b स्त्रीदुग्धेन च संमर्द्य YRps_11.48a स्त्री पुमान् नो स्त्री पुमान् यच्च वज्रं YRps_7.25a स्त्रीरोगान्हन्ति सर्वांश्च YRps_5.132c स्त्रीवज्रं चेत्तादृशं वर्तुलं हि YRps_7.24a स्थगय तं च पिधानवरेण वै YRps_3.24c स्थविरकोऽपि रतौ तरुणायते YRps_3.13b स्थापयेत्कांस्यपात्रे तु YRps_1.108a स्थापयेत्कूपिकान्तरे YRps_5.97d स्थापयेत्सप्तवासरम् YRps_1.155b स्थापयेन्मूषिकां शुभाम् YRps_2.62b स्थापितं नरमूत्रके YRps_5.123b स्थापितां द्व्यंगुलाद् अधः YRps_10.51b स्थालिकायन्त्रमध्यस्थं YRps_11.49c स्थालीमध्ये निरुन्ध्याथ YRps_4.39a स्थालीमध्ये स्थापितं तच्च गोलं YRps_8.22c स्थालीमुखे चूर्णघटीं निवेश्य YRps_4.52a स्थालीयन्त्रं भस्मयंत्रं YRps_10.7c स्थूला वराटिका प्रोक्ता YRps_6.74a स्नानं कुर्यादुषस्येवं YRps_6.45a स्नायाच्छीतेन वारिणा YRps_6.44d स्निग्धम् उत्तमतरं प्रवक्ष्यते YRps_6.53b स्निग्धश्च वर्तुलश्चैव YRps_5.92c स्निग्धं तौल्ये गौरवं चेन्महत्तल् YRps_7.8c स्निग्धं वर्णे कर्णिकारप्रसूनम् YRps_7.17b स्निग्धं स्थूलं पक्वबिम्बीफलाभं YRps_7.11a स्निग्धं स्वच्छं गुरु स्फुटम् YRps_7.4b स्निग्धं स्वादु कषायकं विषवमीपित्तास्रनुल्लेखनं YRps_6.24c स्नुहिक्षीरेण सप्ताहं YRps_2.45a स्नुह्यर्कदुग्धेन समं YRps_11.96c स्पर्शनाज्जायते रवः YRps_1.149b स्फटिकशुद्धपलाष्टकसंमिताः YRps_3.6d स्फटिकी निर्मला शुभा YRps_11.61d स्फाटिकीं दहनोपलाम् YRps_11.134b स्फोटं कुर्युः शिरोभ्रमम् YRps_1.26f स्यान्नरेन्द्र शुभतारपर्वतम् YRps_11.88d स्युर्ब्राह्मणक्षत्रियवैश्यशूद्रास्ते जातयो वै क्रमशश्च वर्णाः YRps_7.22/b स्वच्छं मध्ये चोल्लसत्कांतियुक्तम् YRps_7.42b स्वच्छं समं चापि विडूर्यकं हि YRps_7.49a स्वच्छं स्थूलं पुष्परागं गुरु स्यात् YRps_7.17a स्वच्छे सूतवरे वल्लं YRps_11.124c स्वरस ऐनकरेण विशोषयेत् YRps_3.20b स्वरसेन तु केतक्या YRps_11.83a स्वरूपस्य विनाशेन YRps_1.44c स्वर्जिका यावशूकश्च YRps_1.43a स्वर्णकं नागवङ्गके YRps_2.4b स्वर्णक्षीरी तुगा पृथ्वी YRps_9.25c स्वर्णभूतिप्रभं भवेत् YRps_4.17d स्वर्णमेव कथितं कलांशकम् YRps_7.38b स्वर्णवर्णं हि तत्ताम्रं YRps_11.55a स्वर्णं सिंदूरसन्निभम् YRps_4.19b स्वलंकृता वाहवरे ऽधिरूढा YRps_1.14b स्वल्पवर्णसुवर्णस्य YRps_11.46a स्वल्पं भाग्यं भूरिदौर्भाग्यभाजाम् YRps_7.65f स्वल्पं सत्त्वं विमुञ्चति YRps_5.80d स्वहस्तेन कृतं सम्यक् YRps_1.114c स्वहस्तेन कृतो मया YRps_2.71b स्वाङ्गशीतलतां ज्ञात्वा YRps_1.53c स्वादु तिक्तं हिमं नेत्र्यं YRps_6.80c स्वानुभूतं मया किंचित् YRps_11.1c स्वांगशीतलकं ज्ञात्वा YRps_2.41a स्वांगशीतलतां गताम् YRps_4.29d स्वांगशीतं ततः कृत्वा YRps_11.50c स्वांगशीतं परिज्ञाय YRps_2.21a स्वांगशीतं पुनः पुनः YRps_6.35b स्वांगशीतं समुत्तार्य YRps_4.43c स्वांगशीतं समुत्तार्य YRps_6.8c स्वांगशीतं समुत्तार्य YRps_11.66a स्वांगशीतं समुत्तार्य YRps_11.81a स्वांगशीतं समुत्तार्य YRps_11.140a स्वांगशीतं समुद्धरेत् YRps_4.88d स्वांगशीतं समुद्धरेत् YRps_5.98b स्वांगशीतं समुद्धरेत् YRps_6.34d स्वांगशीतं समुद्धरेत् YRps_11.20b स्वांगशीतं समुद्धरेत् YRps_11.103b स्वांगशीतं समुद्धरेत् YRps_11.120b स्वांगशीतं समुद्धृत्य YRps_4.83a स्वांगशीतं समुद्धृत्य YRps_11.98c स्वेदनं तदुदीरितम् YRps_1.35b स्वेदनं मर्दनं चैव YRps_1.23a स्वेदनाय प्रकीर्तिता YRps_10.24d स्वेदयेच्छतसंख्यया YRps_2.10b स्वेदयेत्कांजिकैस्त्र्यहम् YRps_2.88d स्वेदयेत्सप्तवासरान् YRps_2.75b स्वेदयेद्दिनमेकं तु YRps_5.13a स्वेदयेद्बहुशो भिषक् YRps_2.105d स्वेदयेन्निंबुकद्रवैः YRps_2.78b स्वेदितं घटिकाद्वयम् YRps_5.109d स्वेदितं च भिदुरं हि सप्तभिर्वासरैः परिनिषेच्य मूत्रके YRps_7.32/b स्वेदितं माहिषाज्याभ्यां YRps_5.70a स्वेदितः कांजिकेन हि YRps_1.72b स्वेदिता मुनिपुष्पस्य YRps_11.10c स्वेदिता ह्यारनालेन YRps_6.74c स्वेदितो लकुचाम्बुना YRps_6.78d हट्टविक्रययोग्यकम् YRps_11.41b हट्टविक्रययोग्यकम् YRps_11.57d हट्टविक्रययोग्यकम् YRps_11.99d हठाग्निं म्रियते ध्रुवम् YRps_4.100d हन्ति कुष्ठान्यनेकशः YRps_6.40d हन्ति भक्षणमात्रेण YRps_4.93e हन्यात्पुत्रप्रदायकम् YRps_4.78b हन्यात् सर्वान् सर्वदोषातिसारान् YRps_8.33b हन्यादेतत्सर्वदोषोत्थितां वै YRps_8.25b हन्यादेव न संशयः YRps_5.115b हन्याद् एवं चाग्निमान्द्यं सुतीव्रम् YRps_8.35d हन्याद् एवं दुर्निवारं विषं च YRps_7.13b हन्यादेवं सेवितं सर्वकाले YRps_7.10d हन्याद् वृष्यं बृंहणं पित्तहारि YRps_7.10b हपुषा सातला त्रिवृत् YRps_9.25b हयमारशिफातैलम् YRps_1.141a हयमूत्रे द्रुतं सम्यक् YRps_4.115a हरजभागचतुष्टयमिश्रितम् YRps_3.19b हरं श्लेष्मविकारनुत् YRps_6.88b हरिणी कुक्कुटापि च YRps_9.18b हरितालकगंधाभ्यां YRps_4.112c हरिहरं प्रथमं प्रणमाम्यहम् YRps_1.1d हस्तानुभवयोगेन YRps_1.132a हस्ते कृत्वा प्रमर्दयेत् YRps_11.132d हंसपाकदरदः सुशोभितो YRps_3.2a हंसपाकस्तथापरः YRps_6.75b हंसपाकाभिधं तथा YRps_10.8b हिक्कावमिविषघ्नं च YRps_6.81a हिमप्रत्यन्तपर्वतात् YRps_5.103b हिमाद्रौ लभ्यते दुःखाद् YRps_4.62a हिमालयात्पश्चिमदिग्विभागे YRps_1.13a हिंगुगंधसमं भवेत् YRps_4.63d हिंगुपुष्करसंयुता YRps_3.46d हिंगुलोऽतिरसायनः YRps_6.76d हिंगूलं वै हेम शुद्धं शिला च YRps_11.33b हिंग्वादिवर्गेण मिलन्ति सम्यक् YRps_7.64b हीनवर्णसुवर्णेऽपि YRps_11.27a हीनवर्णस्य हेम्नश्च YRps_4.8a हीनसत्वः स उच्यते YRps_6.75d हुपलकेन वनोद्भवकेन वै YRps_3.25b हेमकार्यं न चेत्तेन YRps_4.7c हेमतारार्कगर्भेभ्यः YRps_5.103c हेमद्रुतिं रसेन्द्रेण YRps_2.65c हेमद्रुतौ बद्धरसो YRps_2.70a हेमपत्राणि लेपयेत् YRps_11.29b हेमप्रभं मृतं बंगं YRps_4.91a हेमवद्वर्णसंयुतः YRps_5.91b हेम्नः पत्राणि सूक्ष्माणि YRps_4.14a हेम्नः सूक्ष्मदलानि भूर्जसदृशान्यादाय संलेप्य वै YRps_4.17a हेम्ना तद् द्विगुणेन च YRps_1.73b ह्लादि श्वेतं रश्मिमन्निर्मलं च YRps_7.8a