Yasodhara: Rasaprakasasudhakara Based on the ed. by Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 Input by Oliver Hellwig TEXT WITH PADA MARKERS The transliteration emulates Devanagari script. Therefore, word boundaries are usually not marked by blanks ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // YRps, अध्याय 1 शशिकलाकलितं हि शुभाननं $ शिवनिधानमथो ऋषिपूजितम् & जननपालनसंहरणात्मकं % हरिहरं प्रथमं प्रणमाम्यहम् ॥ YRps_1.1 ॥ कुमुदकुन्दसिताम्बरधारिणीं $ विमलमौक्तिकहारसुशोभिताम् & सकलसिद्धगणैर् अपि सेविताम् % अहरहः प्रणमामि च शारदाम् ॥ YRps_1.2 ॥ वदनकुंजरम् अभ्रदलद्युतिं $ त्रिनयनं च चतुर्भुजवामनम् & कनकरत्नसुशोभितशेखरं % गणपतिं प्रथमं प्रणमाम्यहम् ॥ YRps_1.3 ॥ गिरिशधाम सदा महदद्भुतं $ सकलरोगविघातकरं परम् & सकलसिद्धिसमूहविशारदं % प्रणतपापहरं भवपारदम् ॥ YRps_1.4 ॥ प्रथमं पारदोत्पत्तिं $ कथयामि यथातथम् & ततः शोधनकं तस्य % tathëÂÃdaÓa कर्म च ॥ YRps_1.5 ॥ चतुर्धा बंधविज्ञानं $ भस्मत्वं सूतकस्य च & धातूनां शोधनं चैव % मारणं गुणवर्णनम् ॥ YRps_1.6 ॥ अष्टौ महारसाः सम्यक् $ प्रोच्यन्ते ऽत्र मया खलु & तथा चोपरसानां हि % गुणाः शोधनमारणम् ॥ YRps_1.7 ॥ द्रुतिपातं च सर्वेषां $ कथयामि सविस्तरम् & रत्नानां गुणदोषश्च % तथा शोधनमारणम् ॥ YRps_1.8 ॥ क्रामणं रंजनं चैव $ द्रुतिमेलानकं रसे & रसांश्च शतसंख्याकान् % कथयामि सविस्तरात् ॥ YRps_1.9 ॥ औषधीनां समाख्याता $ भेदाश्चत्वार एव च & दिव्यौषध्यो रसौषध्यः % सिद्धौषध्यस्तथा पराः ॥ YRps_1.10 ॥ महौषध्य इति प्रोक्ता $ यंत्राण्यथ पुटानि च & मूषाश्चैव हि धातूनां % कौतुकानि समासतः ॥ YRps_1.11 ॥ वाजीकरणयोगाश्च $ शुक्ररतंभकरास्त & नातिसंक्षेपविस्तारात् % ग्रंथे ऽस्मिन् परिकल्पिताः ॥ YRps_1.12 ॥ हिमालयात्पश्चिमदिग्विभागे $ गिरीन्द्रनामा रुचिरो ऽस्ति भूधरः & तत्सन्निधाने ऽतिसुवृत्तकूपे % साक्षाद्रसेंद्रो निवसत्ययं हि ॥ YRps_1.13 ॥ कुमारिकारूपगुणेन युक्ता $ स्वलंकृता वाहवरे 'dhirƬhà & तत्रागता कूपमवेक्षमाणा % निवर्तिता सा महता जवेन ॥ YRps_1.14 ॥ प्रधावितः सूतवरश्चतुर्षु $ ककुप्सु भूमौ पतितो हि नूनम् ॥ YRps_1.15 ॥ परितः पर्वतात्सम्यक् $ क्षेत्रं द्वादशयोजनम् & विस्तीर्णं च सुवृत्तं हि % सूतकस्य समीरितम् ॥ YRps_1.16 ॥ तन्मृदः पातने यंत्रे $ पातितः खलु रोगहा & जायते रुचिरः साक्षाद् % उच्यते पारदः स्वयम् ॥ YRps_1.17 ॥ कूपाद्विनिःसृतः सूतश् $ चतुर्दिक्षु गतो द्विजः & क्षत्रियो वैश्यशूद्रौ च % चतुर्णां जायते खलु ॥ YRps_1.18 ॥ श्वेता कृष्णा तथा पीता $ रक्ता वै जायते छविः & प्राच्यां याम्यां प्रतीच्यां च % कौबेर्यां च दिशि क्रमात् ॥ YRps_1.19 ॥ श्वेतः श्वेतविधाने स्यात् $ कृष्णो देहकरस्तथा & पीतवर्णः स्वर्णकर्ता % रक्तो रोगविनाशकृत् ॥ YRps_1.20 ॥ सर्व एकीकृता एव $ सर्वकार्यकराः सदा & सेविताः सर्वरोगघ्नाः % सर्वसिद्धिविधायकाः ॥ YRps_1.21 ॥ इत्थं सूतोद्भवं ज्ञात्वा $ न रोगैवार्ध्यते खलु & शोधितो मारितश्चैव % क्रामितः सारितः शुभः ॥ YRps_1.22 ॥ स्वेदनं मर्दनं चैव $ मूर्च्छनं स्यात्तदुत्थितम् & पातनं रोधनं सम्यक् % नियामनसुदीपने ॥ YRps_1.23 ॥ तथाभ्रकग्रासमान- $ चारणं च क्रमेण हि & गर्भद्रुतिर्बाह्यद्रुतिः % प्रोक्तं जारणकं तथा ॥ YRps_1.24 ॥ सारणं क्रामणं प्रोक्तं $ वेधकर्म च रंजनम् & सेवनं पारदस्याथ % कर्माण्यष्टादशैव हि \ उद्देशतो मयात्रैव # नामानि कथितानि वै ॥ YRps_1.25 ॥ दोषाः पञ्च समुद्दिष्टाः $ पारदानां भिषग्वरैः & मलो विषं तथा वह्निर् % मदो दर्पश्च वै क्रमात् \ मूर्च्छां मृत्युं मदं चैव # स्फोटं कुर्युः शिरोभ्रमम् ॥ YRps_1.26 ॥ कञ्चुकाः सप्त सूतस्य $ कथयामि यथार्थतः & नामानि कथयाम्येषां % देवीशास्त्रानुसारतः ॥ YRps_1.27 ॥ मृच्छैलजलशुल्बायो- $ नागवंगसमुद्भवाः & सूतके कंचुकाः सप्त % ततश्चैव विषोपमाः ॥ YRps_1.28 ॥ द्वादशैव हि दोषाः स्युर् $ यैश्च निष्कासिता द्विजैः & तेषां हि रससिद्धिः स्याद् % अपरे यमसन्निभाः \ तस्माद्दोषापहरणं # कर्तव्यं भिषगुत्तमैः ॥ YRps_1.29 ॥ तत्र स्वेदनकं कुर्याद् $ यथावच्च शुभे दिने & सूतस्य स्वेदनं कार्यं % दोलायंत्रेण वार्तिकैः ॥ YRps_1.30 ॥ क्षारौ चाम्लेन सहितौ $ तथा च पटुपंचकम् & त्रिकटु त्रिफला चैव % चित्रकेण समन्विता ॥ YRps_1.31 ॥ pu«pakÃsÅsasaurëÂryau $ सर्वाण्येव तु मर्दयेत् & ओषधानि समांशानि % रसाद् अष्टमभागतः ॥ YRps_1.32 ॥ कृत्वान्धमूषां तेषां तु $ तन्मध्ये पारदं क्षिपेत् & त्रिगुणेन सुवस्त्रेण % भूर्जपत्रेण वेष्टयेत् ॥ YRps_1.33 ॥ गुणेन këÂhakhaï¬e वै $ बद्धां तु रसपोटलीम् & लम्बायमानां भाण्डे तु % तुषवारिप्रपूरिते ॥ YRps_1.34 ॥ त्रिदिनं स्वेदयेत्सम्यक् $ स्वेदनं तदुदीरितम् ॥ YRps_1.35 ॥ <2. मर्दन> अथ मर्दनकं कर्म $ येन शुद्धतमो रसः & प्रजायते विस्तरेण % कथयामि यथातथम् ॥ YRps_1.36 ॥ खल्वे विमर्दयेत्सूतं $ दिनानि त्रीणि चैव हि & अथ खल्वप्रमाणं हि % वक्ष्ये तत्र मयाधुना ॥ YRps_1.37 ॥ कलांगुलस् तदायामश् $ चोत्सेधो ऽपि नवांगुलः & विस्तरेण तथा कुर्यान् % निम्नत्वेन षडङ्गुलम् ॥ YRps_1.38 ॥ द्व्यंगुलः पृष्ठविस्तारो $ मध्ये ऽतिमसृणीकृतः & अर्धचन्द्राकृतिश्चापि % मर्दको ऽत्र दशांगुलः ॥ YRps_1.39 ॥ सूतः पञ्चपलस्तस्मिन् $ मर्दयेत् käjikaistryaham & बहिर्मलविनाशाय % रसराजं तु निश्चितम् ॥ YRps_1.40 ॥ उष्णकांजिकतोयेन $ क्षालयेत् तदनन्तरम् ॥ YRps_1.41 ॥ <3. मूर्छन> अतःपरं प्रवक्ष्यामि $ पारदस्य तु मूर्च्छनम् & मूर्च्छनं दोषरहितं % सप्तकञ्चुकनाशनम् ॥ YRps_1.42 ॥ स्वर्जिका यावशूकश्च $ तथा च पटुपंचकम् & अम्लौषधानि सर्वाणि % सूतेन सह मर्दयेत् ॥ YRps_1.43 ॥ खल्वे दिनत्रयं तावद् $ यावन्नष्टत्वम् आप्नुयात् & स्वरूपस्य विनाशेन % मूर्च्छनं तदिहोच्यते \ निर्मलत्वम् अवाप्नोति # ग्रन्थिभेदश्च जायते ॥ YRps_1.44 ॥ <4. उत्थापन> अथोत्थापनकं कर्म $ पारदस्य भिषग्वरैः & करणीयं प्रयत्नेन % रसशास्त्रस्य वर्त्मना ॥ YRps_1.45 ॥ दोलायंत्रे ततः स्वेद्यः $ पूर्ववद्दिवसत्रयम् & सूर्यातपे मर्दितो ऽसौ % दिनमेकं शिलातले \ उत्थापनं भवेत्सम्यक् # मूर्छादोषविनाशनम् ॥ YRps_1.46 ॥ <5. पातन> पातनं हि महत्कर्म $ कथयामि सुविस्तरम् & त्रिधा पातनमित्युक्तं % रसदोषविनाशनम् ॥ YRps_1.47 ॥ ऊर्ध्वपातस्त्वधःपातस् $ तिर्यक्पातः क्रमेण हि & <ऊर्ध्वपातनयन्त्र> ऊर्ध्वपातनयंत्रस्य % लक्षणं तदिहोच्यते \ मृण्मयी स्थालिका कार्या # चोच्छ्रिता तु षडंगुला ॥ YRps_1.48 ॥ मुखे सप्ताङ्गुलायामा $ परितस्त्रिदशांगुला & इयन्माना द्वितीया च % कर्तव्या स्थालिका शुभा ॥ YRps_1.49 ॥ क्षारद्वयं रामठं च $ तथा हि पटुपञ्चकम् & अम्लवर्गेण संयुक्तं % सूतकं तैस्तु मर्दयेत् ॥ YRps_1.50 ॥ लेपयेत्तेन कल्केन $ अधःस्थां स्थालिकां शुभाम् & उपरिस्थाम् अधोवक्त्रां % दत्त्वा संपुटमाचरेत् ॥ YRps_1.51 ॥ सभस्मलवणेनैव $ मुद्रां तत्र प्रकारयेत् & चुल्यां स्थालीं निवेश्याथ % धान्याग्निं तत्र कारयेत् ॥ YRps_1.52 ॥ तस्योपरि जलाधानं $ कार्यं यामचतुष्टयम् & स्वाङ्गशीतलतां ज्ञात्वा % ऊर्ध्वंगं ग्राहयेद्रसम् ॥ YRps_1.53 ॥ ऊर्ध्वपातनयंत्रं हि $ तदेवं परिकीर्तितम् & <5.2. अधःपातन> पूर्वोक्तां स्थालिकां सम्यक् % विपरीतां तु पंकिले \ गर्ते तु स्थापितां भूमौ # ज्वालयेन्मूर्ध्नि पावकम् ॥ YRps_1.54 ॥ यामत्रितयपर्यंतं $ अधः पतति पारदः & अधःपातनयंत्रं हि % कीर्तितं रसवेदिभिः ॥ YRps_1.55 ॥ <5.3. तिर्यक्पातन> पूर्वोक्तैरौषधैः सार्धं $ रसराजं विमर्दयेत् & तिर्यग्घटे रसं क्षिप्त्वा % तन्मुखे ह्यपरो घटः ॥ YRps_1.56 ॥ कनीयानुदरे छिद्रं $ छिद्रे चायसनालिकाम् & नालिकां जलपात्रस्थां % कारयेच्च भिषग्वरैः ॥ YRps_1.57 ॥ अधस्ताद्रसयंत्रस्य $ तीव्राग्निं ज्वालयेद्बुधः & यामत्रितयपर्यंतं % तिर्यक्पातो भवेद्रसः ॥ YRps_1.58 ॥ यंत्राणां पातनानां च $ त्रितयं सुकरं खलु ॥ YRps_1.59 ॥ कथितं हि मया सम्यक् $ रसागमनिदर्शनात् ॥ YRps_1.60 ॥ <6. रोधन> अधुना कथयिष्यामि $ रसरोधनकर्म च & यत्कृते च पलत्वं हि % रसराजस्य शाम्यति ॥ YRps_1.61 ॥ सिन्धूद्भवं दशपलं $ जलप्रस्थत्रयं तथा & धारयेद्घटमध्ये च % सूतकं दोषवर्जितम् ॥ YRps_1.62 ॥ पिधानेन यथा सम्यक् $ मुद्रितं मृत्स्नया खलु & निर्वाते निर्जने देशे % धारयेद् दिवसत्रयम् ॥ YRps_1.63 ॥ अनेनैव प्रकारेण $ रोधनं कुरु वैद्यरा॥ YRps_1.64 ॥ <7. नियामन> अतःपरं प्रवक्ष्यामि $ पारदस्य नियामनम् & जलसैंधवसंयुक्तो % घटस्थो हि रसोत्तमः \ दिनत्रयं स्वेदितश्च # वीर्यवानपि जायते ॥ YRps_1.65 ॥ <8. दीपन> अथेदानीं प्रवक्ष्यामि $ रसराजस्य दीपनम् & बुभुक्षा व्यापकत्वं च % येन कृत्वा प्रजायते ॥ YRps_1.66 ॥ राजिका लवणोपेता $ मरिचं शिग्रुटंकणे & कासीससंयुता कांक्षी % कांजिकेन समन्वितैः ॥ YRps_1.67 ॥ दिनानि त्रीणि संस्वेद्य $ पश्चात् क्षारेण मर्दयेत् & अनेनैव प्रकारेण % दीपनं जायते ध्रुवम् ॥ YRps_1.68 ॥ तीव्रत्वं वेगकारित्वं $ व्यापकत्वं बुभुक्षुता & बलवत्त्वं विशेषेण % कृते सम्यक् प्रजायते ॥ YRps_1.69 ॥ <8.1. दीपन: मुखोत्पादन> मुखोत्पादनकं कर्म $ प्रकारो दीपनस्य हि & कथयामि समासेन % यथावद्रसशोधनम् ॥ YRps_1.70 ॥ अष्टादशांशभागेन $ कनकेन च सूतकः & निम्बूरसेन संमर्द्यो % वासरैकमतःपरम् ॥ YRps_1.71 ॥ क्षारैश्च लवणइ रम्यैः $ स्वेदितः कांजिकेन हि & क्षालिते कांजिकेनैव % वक्त्रं भोक्तुं प्रजायते ॥ YRps_1.72 ॥ <8.2. दीपन: मुखोत्पादन (2)> ताप्यसत्वं कलांशेन $ हेम्ना तद् द्विगुणेन च & तप्तम् आयसखल्वेन % तप्तेनाथ प्रमर्दयेत् ॥ YRps_1.73 ॥ व्यक्तं हि रसचुक्रेण $ क्षारेण चणकस्य हि & जंबीरपूरकजलैर् % मर्दयेदेकविंशतिम् ॥ YRps_1.74 ॥ वासरे याममेकं तु $ प्रत्येकं हि विमर्दयेत् & यातुधानमुखं सम्यक् % यात्येव हि न संशयः ॥ YRps_1.75 ॥ द्वितीयो दीपनस्यैवं $ प्रकारः कथितो मया & sÆtasyëÂau च संस्काराः % कथिता देहकर्मणि ॥ YRps_1.76 ॥ तथा च दश कर्माणि $ देहलोहकराणि हि ॥ YRps_1.77 ॥ <9. ग्रासमान> अथेदानीं प्रवक्ष्यामि $ भक्षणं चाभ्रकस्य हि & करोटिविधिना सम्यक् % कर्तव्यं लोहसंपुटम् ॥ YRps_1.78 ॥ जलयंत्रस्य योगेन $ विडेन सहितो रसः & भक्षयत्येव चाभ्रस्य % कवलानि न संशयः ॥ YRps_1.79 ॥ अतो हि जलयंत्रस्य $ लक्षणं कथ्यते मया & सुवृत्तं लोहपात्रं च % जलं tatrìhakatrayam // YRps_1.80 // तन्मध्ये सुदृढं सम्यक् $ कर्तव्यं लोहसंपुटम् & लोहसंपुटमध्ये तु % निक्षिप्तं शुद्धपारदम् ॥ YRps_1.81 ॥ बिडेन सहितं चैव $ षोडशांशेन यत्नतः & चतुःषष्ट्यंशकं चाभ्र- % सत्त्वं संपुटके तथा ॥ YRps_1.82 ॥ संपुटं मुद्रयेत्पश्चात् $ दृढया तोयमृत्स्नया & वह्निमृत्तिकया वापि % संधिरोधं तु कारयेत् ॥ YRps_1.83 ॥ चुल्यां निवेश्य तं यंत्रं $ जलेनोष्णेन पूरितम् & क्रमादग्निः प्रकर्तव्यो % दिवसार्धकमेव हि ॥ YRps_1.84 ॥ एवं कृते ग्रासमानं $ भक्षयेन्नात्र संशयः & अनेनैव प्रकारेण % षड्ग्रासं भक्षयेद् ध्रुवम् ॥ YRps_1.85 ॥ भक्षिते चाभ्रसत्त्वे तु $ सर्वकार्येषु सिद्धिदः & मानं मानविहीनेन % कर्तुं केन न शक्यते ॥ YRps_1.86 ॥ तस्मान्मया मानकर्म $ कथितव्यं यथोदितम् & चतुःषष्ट्यंशतो बीजं % पारदान्मुखकारकम् ॥ YRps_1.87 ॥ पश्चाद् द्वात्रिंशभागेन $ दातव्यं बीजमुत्तमम् & ततःषोडशभागेन % बीजस्य कवलं न्यसेत् ॥ YRps_1.88 ॥ रसादष्टमभागेन $ दातव्यं भिषगुत्तमैः & चतुर्थेनाथ भागेन % ग्रास एवं प्रदीयते ॥ YRps_1.89 ॥ तथा च समभागेन $ ग्रासेनैव च साधयेत् & बिडेन षोडशांशेन % क्षुधितो जायते रसः ॥ YRps_1.90 ॥ यदा जीर्णो भवेद् ग्रासः $ पातितश्च विडेन हि ॥ YRps_1.91 ॥ कासीससिन्धुलवण- $ sauvarcalasurëÂrikÃ÷ & गंधकेन समं कृत्वा % विडो ऽयं वह्निकृद् भवेत् ॥ YRps_1.92 ॥ <10. चारण> अथ गर्भद्रुतेः कर्म $ चारणं गुणवर्धनम् & कथयामि यथातथ्यं % रसराजस्य सिद्धिदम् ॥ YRps_1.93 ॥ ताप्यसत्वाभ्रसत्त्वं च $ घोषाकृष्टं च ताम्रकम् & समभागानि सर्वाणि % ध्मापयेत्खदिराग्निना ॥ YRps_1.94 ॥ भस्त्रिकाद्वितयेनैव $ यावदभ्रकशेषकम् & तदभ्रसत्वं सूतस्य % चारयेत्समभागिकम् ॥ YRps_1.95 ॥ <11. गर्भद्रुति> अनेनैव प्रकारेण $ त्रिगुणं जारणं रसे & गर्भद्रुतेर्जारणं हि % कथितं भिषगुत्तमैः ॥ YRps_1.96 ॥ <12. बाह्यद्रुति> बाह्यद्रुतिविधानं हि $ कथ्यते गुरुमार्गतः & अभ्रसत्वं हि मूषायां % वज्रवल्लीरसेन हि ॥ YRps_1.97 ॥ सौवर्चलेन संध्मातं $ रसरूपं प्रजायते & अभ्रद्रुतेश्च सूतस्य % समांशैर्मेलनं कृतम् ॥ YRps_1.98 ॥ तेन बन्धत्वमायाति $ बाह्या सा कथ्यते द्रुतिः & बाह्यद्रुतिक्रियाकर्म % शिवभक्त्या हि सिध्यति ॥ YRps_1.99 ॥ गुरोः प्रसादात्सततं $ महाभैरवपूजनात् & शिवयोरर्चनादेव % बाह्यगा सिध्यति द्रुतिः ॥ YRps_1.100 ॥ <13. जारण> अथ जारणकं कर्म $ कथयामि सुविस्तरम् & अभ्रकं ताप्यसत्वं च % समं कृत्वा तु संधमेत् ॥ YRps_1.101 ॥ अभ्रशेषं कृतं यच्च $ तत्सत्वं जारयेद्रसे & एवं पूतिद्वयेनैव % घनसत्वं हि साधयेत् ॥ YRps_1.102 ॥ धातुवादविधानेन $ लोहकृत् देहकृन्न हि & गजवंगौ महाघोराव् % असेव्यौ हि निरन्तरम् ॥ YRps_1.103 ॥ साधितं घनसत्वं तद् $ रेतितं रजःसन्निभम् & बुभुक्षितरसस्यास्ये % निक्षिप्तं वल्लमात्रकम् ॥ YRps_1.104 ॥ रसो गद्याणकस्यापि $ तुर्यभागः प्रकीर्तितः & ताम्रपात्रस्थमम्लं वै % सैंधवेन समन्वितम् ॥ YRps_1.105 ॥ क्षीरेण सहितं वापि $ प्रहितं द्विदिनावधि & जातं तुत्थसमं नीलं % कल्कं तत्प्रोच्यते बुधैः ॥ YRps_1.106 ॥ कल्केनानेन सहितं $ सूतकं च विमर्दयेत् & दिनत्रयं तप्तखल्वे % धौतः पश्चाच्च कांजिकैः ॥ YRps_1.107 ॥ स्थापयेत्कांस्यपात्रे तु $ तदूर्ध्वाधो विडं न्यसेत् & rasasyëÂamabhÃgena % संपुटं कारयेत्ततः ॥ YRps_1.108 ॥ भूर्जपत्रैर्मुखं रुद्ध्वा $ सूत्रेणैव तु वेष्टयेत् & संपुटं वाससावेष्ट्य % दोलायां स्वेदयेत्ततः ॥ YRps_1.109 ॥ गोमूत्रेणाम्लवर्गेण $ कांजिकेन दिनं दिनम् & अश्मपात्रेऽथ लोहस्य % पात्रे काचमये ऽथवा ॥ YRps_1.110 ॥ उष्णकांजिकतोयेन $ क्षालयित्वा रसं ततः & दृढे चतुर्गुणे वस्त्रे % क्षिप्त्वाधः pŬanÃdrasa÷ ॥ YRps_1.111 // निपतत्यन्यपात्रे तु $ सर्वो ऽपि यदि पारदः & तदाभ्रं जारितं सम्यक् % दण्डधारी भवेद्रसः ॥ YRps_1.112 ॥ ग्रासमाने पुनर्देयं $ अभ्रबीजमनुत्तमम् & अष्टग्रासेन सर्वं हि % जारयेद् गुरुमार्गतः ॥ YRps_1.113 ॥ एवं कृते समं चाभ्रं $ सूतके जीर्यति ध्रुवम् & स्वहस्तेन कृतं सम्यक् % जारणं न श्रुतं मया ॥ YRps_1.114 ॥ समाभ्रे जारिते सम्यक् $ दण्डधारी भवेद्रसः & बालश्च कथ्यते सोऽपि % किंचित्कार्यकरो भवेत् ॥ YRps_1.115 ॥ द्विगुणे त्रिगुणे चैव $ कथ्यते ऽत्र मया खलु & चतुर्गुणे ऽभ्रके जीर्णे % किशोरः कथ्यते मया ॥ YRps_1.116 ॥ जीर्णे पञ्चगुणे चाभ्रे $ युवा चैव रसोत्तमः & षड्गुणे जारिते त्वभ्रे % वृद्धश्चैव रसोत्तमः ॥ YRps_1.117 ॥ saptëÂaguïite चाभ्र- $ सत्वे जीर्णे ऽतिवृद्धकः & सर्वसिद्धिकरः सो ऽयं % पारदः पारदः स्वयम् ॥ YRps_1.118 ॥ अनेनैव प्रकारेण $ सर्वलोहानि जारयेत् ॥ YRps_1.119 ॥ <14. सारण> अथेदानीं प्रवक्ष्यामि $ वेधवृद्धेश्च कारणम् & महासिद्धिकरं यत्स्यात् % सारणं सर्वकर्मणाम् ॥ YRps_1.120 ॥ धूर्तपुष्पसमाकारा $ mƫëÂÃÇguladÅrghikà & मुखे सुविस्तृता कार्या % चतुरंगुलसंमिता ॥ YRps_1.121 ॥ मृण्मया सापि शुष्का च $ मध्ये ऽतिमसृणीकृता & अन्या पिधानिका मूषा % सुनिम्ना छिद्रसंयुता ॥ YRps_1.122 ॥ शुद्धं सुजारितं सूतं $ मूषामध्ये निधापयेत् & मत्स्यकच्छपमण्डूक- % जलौकामेषसूकराः ॥ YRps_1.123 ॥ एकीकृत्य वसामेषाम् $ एवं तैलं तु सारणम् & भूनागवि तथा क्षौद्रं % वायसानां पुरीषकम् ॥ YRps_1.124 ॥ तथैव शलभादीनां $ महिषीकर्णयोर्मलम् & रसस्य षोडशांशेन % चैतेषां कल्कमादिशेत् ॥ YRps_1.125 ॥ पटेन गालितं कृत्वा $ तैलमध्ये नियोजयेत् & सारणार्थे कृतं तैलं % तस्मिन् तैले सुपाचयेत् ॥ YRps_1.126 ॥ बीजं च कल्कमिश्रं हि $ कृत्वा मूषोपरि न्यसेत् & पिधानेन द्वितीयेन % मूषावक्त्रं निरुन्धयेत् ॥ YRps_1.127 ॥ भस्मना लवणेनैव $ मूषायुग्मं तु मुद्रयेत् & मूषिकायास्त्रिभागं हि % खनित्वा वसुधां क्षिपेत् ॥ YRps_1.128 ॥ तदूर्ध्वं ध्मापयेत्सम्यक् $ दृढांगारैः खराग्निना & एवं संजारितं बीजं % रसमध्ये पतत्यलम् ॥ YRps_1.129 ॥ बन्धमायाति सूतेन्द्रः $ सारितो गुणवान् भवेत् & प्रथमं जारितश्चैव % सारितः सर्वसिद्धिदः ॥ YRps_1.130 ॥ नो जारितः सारितश्च $ कथं बन्धकरो भवेत् & गुरूपदेशतो दृष्टं % सारणं कर्म चोत्तमम् ॥ YRps_1.131 ॥ हस्तानुभवयोगेन $ कृतं सम्यक् श्रुतं नहि ॥ YRps_1.132 ॥ <15. क्रामण> अथ क्रामणकं कर्म $ पारदस्य निगद्यते & शास्त्रात्कृतं न दृष्टं हि % यथावत् क्रामयेद्रसम् ॥ YRps_1.133 ॥ कर्णमलं महिषीणां स्त्रीदुग्धं टंकणेन सम्मिश्रम् /* एतान्येव समानि च कृत्वा द्रव्याणि मर्दयेच्च दिनम् ॥ YRps_1.134 ॥* विषं च दरदश्चैव $ रसको रक्तकान्तकौ & इन्द्रगोपश्च तुवरी % माक्षिकं काकवि तथा ॥ YRps_1.135 ॥ कल्कमेतद् अधोर्ध्वं हि $ मध्ये सूतं निधापयेत् & काचचूर्णं ततो दत्त्वा % चान्धमूषागतं धमेत् ॥ YRps_1.136 ॥ अनेन क्रामणेनैव $ पारदः क्रमते क्षणात् & इदं क्रामणकं श्रेष्ठं % नन्दिराजेन bhëitam ॥ YRps_1.137 // ताप्यसत्त्वं तथा नागं $ शुद्धं क्रामणकं तथा & बीजानि पारदस्यापि % क्रमते च न संशयः ॥ YRps_1.138 ॥ <16. वेधन> अथ वेधविधानं हि $ कथयामि सुविस्तरम् & येन विज्ञातमात्रेण % वेधज्ञो जायते नरः ॥ YRps_1.139 ॥ धूर्ततैलमहेःफेनं $ कंगुणीतैलमेव च & भृङ्गीतैलं विषं चैव % तैलं जातीफलोद्भवम् ॥ YRps_1.140 ॥ हयमारशिफातैलम् $ अब्धेःशोषकतैलकम् & एतान्यन्यानि तैलानि % विद्धि वेधकराणि च ॥ YRps_1.141 ॥ सिद्धसूतेन च समं $ मर्दितं वेधकृद् भवेत् ॥ YRps_1.142 ॥ लेपवेधस्तथा क्षेपः $ कुंतवेधस्तथैव च ॥ YRps_1.143 ॥ धूमाख्यः शब्दवेधः स्याद् $ एवं पञ्चविधः स्मृतः & सूक्ष्माणि ताम्रपत्राणि % कलधूतभवानि च \ कल्केन लेपितान्येव # ध्मापयेद् अन्धमूषया ॥ YRps_1.144 ॥ शीतीभूते तमुत्तार्य $ लेपवेधश्च कथ्यते & द्रुते ताम्रे ऽथवा रौप्ये % रसं तत्र विनिक्षिपेत् ॥ YRps_1.145 ॥ विध्यते तेन सहसा $ क्षेपवेधः स कथ्यते & द्रावयेन्नागरूप्यं च % ताम्रं चैव तथावरान् ॥ YRps_1.146 ॥ पारदो ऽन्यतमे पात्रे $ द्राविते ऽत्र नियोजितः & वेधते कुन्तवेधः स्याद् % इति शास्त्रविदो ऽब्रुवन् ॥ YRps_1.147 ॥ धूमस्पर्शेन जायन्ते $ धातवो हेमरूप्यकौ & धूमवेधः स विज्ञेयो % रसराजस्य निश्चितम् ॥ YRps_1.148 ॥ <शब्दवेध> बद्धे रसवरे साक्षात् $ स्पर्शनाज्जायते रवः & तथैव जायते वेधः % शब्दवेधः स कथ्यते ॥ YRps_1.149 ॥ <17. रञ्जन> अथेदानीं प्रवक्ष्यामि $ रंजनं पारदस्य हि & रञ्जितः क्रामितश्चैव % साक्षाद्देवो महेश्वरः ॥ YRps_1.150 ॥ रंजनं लोहताम्राभ्यां $ रसकेन विधीयते & तथा रक्तगणेनैव % कर्तव्यं शास्त्रवर्त्मना ॥ YRps_1.151 ॥ गन्धरागेण कर्तव्यं $ पारदस्याथ रंजनम् & ताम्रेण रक्तकाचेन % रक्तसैन्धवकेन च ॥ YRps_1.152 ॥ अंधमूषागतं सूतं $ रञ्जयेत्ताम्रकादिभिः & इष्टिकायन्त्रयोगेन % गन्धरागेण रञ्जयेत् ॥ YRps_1.153 ॥ रसकस्य च रागेण $ तुलायन्त्रस्य योगतः & मर्दनात्तीक्ष्णचूर्णेन % रञ्जयेत्सूतकं सदा ॥ YRps_1.154 ॥ ताम्रकल्कीकृतेनैव $ स्थापयेत्सप्तवासरम् & रंजनं सूतराजस्य % जायते नात्र संशयः ॥ YRps_1.155 ॥ मृण्मूषा च प्रकर्तव्या $ रक्तवर्गेण लेपिता & तन्मध्ये पारदं क्षिप्त्वा % ध्मानाद् रञ्जनकं भवेत् ॥ YRps_1.156 ॥ मया संक्षेपतः प्रोक्तं $ रंजनं पारदस्य हि & शास्त्रमार्गेण बहुधा % रंजनं हि निदर्शितम् ॥ YRps_1.157 ॥ <18. सेवन> अथ सेवनकं कर्म $ पारदस्य daÓëÂamam & कथ्यते ऽत्र प्रयत्नेन % विस्तरेण मयाधुना ॥ YRps_1.158 ॥ यत्नेन सेवितः सूतः $ शास्त्रमार्गेण सिद्धिदः & अन्यथा भक्षितश्चैव % विषवन्मारयेन्नरम् ॥ YRps_1.159 ॥ आदौ तु वमनं कृत्वा $ पश्चाद्रेचनमाचरेत् & ततो मृताभ्रं भक्षेत % पश्चात्सूतस्य सेवनम् ॥ YRps_1.160 ॥ सम्यक् सूतवरः शुद्धो $ देहलोहकरः सदा & सेवितः सर्वरोगघ्नः % सर्वसिद्धिकरो भवेत् ॥ YRps_1.161 ॥ यावन्मानेन लोहस्य $ गद्याणे वेधकृद्भवेत् & तावन्मानेन देहस्य % भक्षितो रोगहा भवेत् ॥ YRps_1.162 ॥ राजिकाथ प्रियंगुश्च $ सर्षपो mudgamëakau & रक्तिका चणको वाथ % वल्लमात्रो भवेद्रसः ॥ YRps_1.163 ॥ एषा मात्रा रसे प्रोक्ता $ सर्वकर्मविशारदैः & अनुपानेन भुञ्जीत % पर्णखण्डिकया सह ॥ YRps_1.164 ॥ इत्थं संसेविते सूते $ सर्वरोगाद्विमुच्यते & सर्वपापाद्विनिर्मुक्तः % प्राप्नोति परमां गतिम् ॥ YRps_1.165 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 2 अथेदानीं प्रवक्ष्यामि $ रसराजस्य बंधनम् & अनुभूतं मया किंचित् % गुरूणां हि प्रसादतः ॥ YRps_2.1 ॥ बंधश्चतुर्विधः प्रोक्तो $ जलौका खोटपाटकौ & तथा भस्माभिधः साक्षात् % कथितोऽपि रसागमे ॥ YRps_2.2 ॥ पक्वबन्धो जलौका स्यात् $ पिष्टीस्तम्भस्तु खोटकः & पाटः पर्पटिकाबन्धो % भस्म भूतिसमो भवेत् ॥ YRps_2.3 ॥ मूलिकात्र मणिश्चैव $ स्वर्णकं नागवङ्गके & चत्वार एते सूतस्य % बन्धनस्याथ कारणम् ॥ YRps_2.4 ॥ उत्तमो मूलिकाबन्धो $ मणिबन्धस्तु मध्यमः & अधमो धातुबन्धस्तु % पूतिबन्धो ऽधमाधमः ॥ YRps_2.5 ॥ द्रुतिबन्धः पञ्चमोऽसौ $ देहलोहकरः सदा & अभ्रद्रुतिविशेषेण % विज्ञेयोऽसौ भिषग्वरैः ॥ YRps_2.6 ॥ क्रमप्राप्तमिदं वक्ष्ये $ मूलिकाबन्धनं रसे & शुद्धो राक्षसवक्त्रश्च % रसश्चाभ्रकजारितः ॥ YRps_2.7 ॥ इङ्गुदीमूलनिर्यासे $ मर्दितः पारदस्त्र्यहम् & तत उद्धृत्य वस्त्रेण % बंधनं कारयेद् भिषक् ॥ YRps_2.8 ॥ कांजिके स्वेदनं कुर्यान् $ नियतं सप्तवासरम् & पाचितं चान्नमध्ये तु % कर्तव्यं वत्सरावधि ॥ YRps_2.9 ॥ ततो धूर्तफले न्यस्तं $ स्वेदयेच्छतसंख्यया & पाचितोऽसौ महातैले % धूर्ततैले ऽन्नराशिके ॥ YRps_2.10 ॥ बद्धस्तु तेन विधिना $ कठिनत्वं प्रजायते & वंगस्य स्तम्भनं सम्यक् % करोत्येव न संशयः ॥ YRps_2.11 ॥ धारितोऽसौ मुखे साक्षाद् $ वीर्यस्तम्भकरः सदा & मूलिकाबंधनं ह्येकं % कथितं पारदस्य वै ॥ YRps_2.11* ॥ अथापरः प्रकारो हि $ बन्धनस्यापि पारदे & नागार्जुनीमूलरसैर् % मर्दयेद् दिनसप्तकम् ॥ YRps_2.12 ॥ मुखचर्वणसम्भूतैर् $ nimbakëÂhena पेषितः & नवनीतसमस् तेन % जायते पारदस्ततः ॥ YRps_2.13 ॥ वस्त्रेण बंधनं कृत्वा $ फले धौर्ते निवेशयेत् & गोमयैर्वेष्टितं तच्च % करीषाग्नौ विपाचयेत् ॥ YRps_2.14 ॥ लावकाख्ये पुटे सम्यक् $ क्रमवृद्ध्या शतं पुटेत् & मासत्रयप्रमाणेन % पाचयेदन्नमध्यतः ॥ YRps_2.15 ॥ पश्चात्पुटशतं दद्याच् $ छगणेनाथ पूर्ववत् & अनेनैव प्रकारेण % बध्यते सूतकः सदा ॥ YRps_2.16 ॥ दृष्टप्रत्यययोगोऽयं $ कथितः साधकाय वै & धारितोऽसौ मुखे सम्यक् % वीर्यस्तंभकरः परम् \ वंगस्तंभकरोऽप्येवं # बद्धः सूतवरोऽप्यलम् ॥ YRps_2.17 ॥ शुद्धं सुजारिताभ्रं वै $ सूतकं च विमर्दयेत् & अर्कमूलरसेनैव % वासरैकं प्रयत्नतः ॥ YRps_2.18 ॥ वज्रमूषा ततः कार्या $ सुदृढा मसृणीकृता & अर्कमूलभवेनैव % कल्केन परिलेपिता ॥ YRps_2.19 ॥ मूषामध्ये रसं मुक्त्वा $ चान्धयेद् अन्यमूषया & यामार्धं ध्मापितः सम्यक् % रसखोटः प्रजायते ॥ YRps_2.20 ॥ स्वांगशीतं परिज्ञाय $ रसखोटं समुद्धरेत् & वर्षमात्रं धृतो वक्त्रे % वलीपलितनाशनः ॥ YRps_2.21 ॥ सर्वसिद्धिकरोऽप्येष $ मूलिकाबद्धपारदः & मूलिकाबंधनं सत्यं % कृतं नागार्जुनादिभिः ॥ YRps_2.22 ॥ सर्वसिद्धिकरं श्रेष्ठं $ सर्वकार्यकरं सदा ॥ YRps_2.23 ॥ शुद्धं रसवरं सम्यक् $ तथैवाम्बरभक्षितम् & जलकूम्भीरसैः पश्चान् % मर्दयेद्दिनसप्तकम् ॥ YRps_2.24 ॥ तस्याः प्रकल्पयेन्मूषां $ सूतकं तत्र निक्षिपेत् & अन्यस्यामन्धमूषायां % सूतमूषां निरुन्धयेत् ॥ YRps_2.25 ॥ पुटं तत्र प्रदातव्यं $ एकेनारण्यकेन च & पुटान्येवं प्रदेयानि % एकैकोत्पलवृद्धितः ॥ YRps_2.26 ॥ अनेनैव प्रकारेण $ पुटानि त्रीणि दापयेत् & बन्धमाप्नोति सूतेन्द्रः % सत्यं गुरुवचो यथा ॥ YRps_2.27 ॥ चूर्णीकृतानि सततं $ धूर्तबीजानि यत्नतः & सूतराजसमान्येवम् % ऊर्ध्वयन्त्रेण पातयेत् ॥ YRps_2.28 ॥ एकविंशतिवाराणि $ ततः खल्वे निधापयेत् & इङ्गुदीपत्रनिर्यासे % मर्दयेद्दिनसप्तकम् ॥ YRps_2.29 ॥ भृंगराजरसेनैव $ विषखर्परकेन च & पाठारसेन संमर्द्य % लज्जालुस्वरसेन वै ॥ YRps_2.30 ॥ त्र्यहं त्र्यहं च संमर्द्य $ बन्धमायाति निश्चितम् & दोलायंत्रेण संस्वेद्य % सप्ताहं धूर्तजे रसे ॥ YRps_2.31 ॥ विषमूषोदरे धृत्वा $ मांसे सूकरसंभवे & भर्जयेद्धूर्ततैलेन % सप्ताहाज्जायते मुखम् ॥ YRps_2.32 ॥ कठिनो वज्रसदृशो $ जायते नात्र संशयः & क्षीरं शोषयते नित्यं % कौतुकार्थे न संशयः ॥ YRps_2.33 ॥ वीर्यं वंगं स्तम्भयति $ सत्यं सत्यं न संशयः & प्रकाराः कथिताः पञ्च % सूतराजस्य बंधने ॥ YRps_2.34 ॥ वज्रबंधं द्वितीयं तु $ क्रमेणैव यथातथम् & रसशास्त्राणि बहुधा % निरीक्ष्य प्रवदाम्यहम् ॥ YRps_2.35 ॥ वज्रसत्वं तथा सूतं $ समांशं कारयेद् बुधः & रसपादसमं हेम % त्रयमेकत्र मर्दयेत् ॥ YRps_2.36 ॥ वंध्याकर्कोटिकामूल- $ रसेनैवाथ भावयेत् & तथा धूर्तरसेनापि % चित्रकस्य रसेन वै ॥ YRps_2.37 ॥ काम्बोजीरसकेनापि $ तथा nìÅrasena वै & आसां नियामिकानां च % रसं वस्त्रेण गालयेत् ॥ YRps_2.38 ॥ सूर्यातपे दिनैकैकं $ क्रमेणानेन मर्दयेत् & अंधमूषागतं गोलं % मुद्रयेद्दृढमुद्रया ॥ YRps_2.39 ॥ लोहसंपुटके पश्चान् $ निक्षिप्तं मुद्रितं दृढम् & घटिकाद्वयमानेन % ध्मापितं भस्त्रया खलु ॥ YRps_2.40 ॥ स्वांगशीतलकं ज्ञात्वा $ गृह्णीयातां च मूषिकाम् & उत्खन्योत्खन्य यत्नेन % सूतभस्म समाहरेत् ॥ YRps_2.41 ॥ काचटंकणयोगेन $ ध्मापितं तं च गोलकम् & वेधते शतवेधेन % सूतको नात्र संशयः ॥ YRps_2.42 ॥ वक्त्रस्थो निधनं हन्याद् $ देहलोहकरो भवेत् ॥ YRps_2.43 ॥ वज्रभस्म तथा सूतं $ समं कृत्वा तु मर्दयेत् & त्रिनेमिकावज्रवल्ली- % सहदेवीरसेन च ॥ YRps_2.44 ॥ स्नुहिक्षीरेण सप्ताहं $ सूर्यघर्मे सुतीव्रके & रसगोलं सुवृत्तं तु % शुष्कं चैवाथ लेपयेत् ॥ YRps_2.45 ॥ काकमाचीरसेनैव $ लांगलीस्वरसेन हि & गोजिह्विकारसेनैव % सप्तवारं प्रलेपयेत् ॥ YRps_2.46 ॥ वज्रमूषागतं गोलं $ मुद्रयेद्दृढमुद्रया & लोहसंपुटमूषायाम् % अन्धितं मध्यसंस्थितम् ॥ YRps_2.47 ॥ सप्तमृत्कर्पटैः सम्यग् $ लेपितं सुदृढं कुरु & ध्मापितं दृढमंगारैस् % तत्रस्थं शीतलीकृतम् ॥ YRps_2.48 ॥ भित्त्वा मूषागतं सूतं $ खोटं नक्षत्रसन्निभम् & सर्वकार्यकरं शुभ्रं % रञ्जितं वेधकृद्भवेत् ॥ YRps_2.49 ॥ अभ्रकद्रुतिभिः सार्धं $ सूतकं च विमर्दयेत् & समांशेन शिलापृष्ठे % यामत्रयमनारतम् ॥ YRps_2.50 ॥ कस्तूरीधनसाराभ्यां $ कृष्णागरुसमन्वितम् & शर्करालशुनाभ्यां च % रामठेन च संयुतम् ॥ YRps_2.51 ॥ पलाशबीजस्य तथा $ तत्प्रसूनरसेन हि & तीक्ष्णांशुनाथ मृदितं % द्रुतिभिः सह सूतकम् ॥ YRps_2.52 ॥ मिलत्येव न संदेहः $ किमन्यैर् bahubhëitai÷ & ततो गुञ्जारसेनैव % श्वेतवृश्चीवकस्य च ॥ YRps_2.53 ॥ लांगल्याश्च रसैस्तावद् $ यावद्भवति बन्धनम् ॥ YRps_2.54 ॥ ततः प्रकाशमूषायां $ पञ्चांगारैर्धमेत्क्षणम् & बन्धमायाति वेगेन % यथा सूर्योदये ऽम्बुजम् ॥ YRps_2.55 ॥ अभ्रद्रुतिसमायोगे $ रसेन्द्रो वध्यते खलु & शिवभक्तो भवेत्साक्षात् % सत्यवाक् संयतेन्द्रियः ॥ YRps_2.56 ॥ शिवयोर्मेलनं सम्यक् $ तस्य हस्ते भविष्यति & रसागमेषु यत्प्रोक्तं % बंधनं पारदस्य च ॥ YRps_2.57 ॥ कथितं तन्मया स्पष्टं $ नानुभूतं न चेष्टितम् ॥ YRps_2.58 ॥ वज्राणां ब्रह्मजातीनां $ द्रुतिर्वल्लप्रमाणिका & तोलकं शुद्धसूतं च % मर्दयेत्कन्यकारसे ॥ YRps_2.59 ॥ तावत्तं मर्दयेत्सम्यग् $ यावत् पिष्टी प्रजायते & कृत्वा मूषां समां शुद्धां % दहनोपलनिर्मिताम् ॥ YRps_2.60 ॥ तन्मध्ये पिष्टिकां मुक्त्वा $ पिष्टीमानं विषं त्वहेः & पिधानं तादृशं कुर्यान् % मुखं तेनाथ रुन्धयेत् ॥ YRps_2.61 ॥ कांस्यभाजनमध्ये तु $ स्थापयेन्मूषिकां शुभाम् & भाजनानि च चत्वारि % चतुर्दिक्षु गतानि च ॥ YRps_2.62 ॥ चित्रं घर्मप्रसंगेन $ बन्धमायाति पारदः & यामात्खरातपे नित्यं % शिवेनोक्तम् अतिस्फुटम् ॥ YRps_2.63 ॥ वज्रद्रुतिसमायोगात् $ सूतो बन्धनकं व्रजेत् & सर्वेषां सूतबन्धानां % श्रेष्ठं सत्यमुदीरितम् ॥ YRps_2.64 ॥ अथेदानीं प्रवक्ष्यामि $ सूतराजस्य बन्धनम् & हेमद्रुतिं रसेन्द्रेण % मर्दयेत्सप्तवासरान् ॥ YRps_2.65 ॥ ज्वालामुखीरसेनैव $ धौतः पश्चाच्च कांजिकैः & प्रत्यहं क्षालयेद्रात्रौ % रसेनोक्तेन वै दिवा ॥ YRps_2.66 ॥ अंधमूषागतं पश्चान् $ मृदा कर्पटयोगतः & लेपयेत्सप्तवाराणि % भूगर्ते गोलकं न्यसेत् ॥ YRps_2.67 ॥ द्वादशांगुलविस्तीर्णं $ द्वादशांगुलनिम्नकम् & खातप्रमाणं कथितं % गुरुमार्गेण च स्फुटम् ॥ YRps_2.68 ॥ तत्रोपरि पुटं देयं $ गजाह्वं छगणेन च & यामद्वादशकेनैव % बध्यते पारदः स्वयम् ॥ YRps_2.69 ॥ हेमद्रुतौ बद्धरसो $ देहलोहप्रसाधकः & सर्वसिद्धिकरः श्रीमान् % जरादारिद्र्यनाशनः ॥ YRps_2.70 ॥ धातुबन्धस्तृतीयोऽसौ $ स्वहस्तेन कृतो मया & तदहं कथयिष्यामि % साधकार्थे यथातथम् ॥ YRps_2.71 ॥ भूर्जवत्सूक्ष्मपत्राणि $ कारयेत्कनकस्य च & तान्येव कोलमात्राणि % पलमात्रं तु सूतकम् ॥ YRps_2.72 ॥ मर्दयेन्निम्बुकद्रावैर् $ दिनमेकमनारतम् & ततस्तद्गोलकं कृत्वा % खर्परोपरि विन्यसेत् ॥ YRps_2.73 ॥ चुल्यामारोपणं कार्यं $ धान्याम्लेन निषिञ्चयेत् & पिष्टिस्तंभस्तु कर्तव्यो % नियतं त्रिदिनावधि ॥ YRps_2.74 ॥ ततो धूर्तरसेनैव $ स्वेदयेत्सप्तवासरान् & श्वेता पुनर्नवा चिंचा % सहदेवी च नीलिका ॥ YRps_2.75 ॥ तथा धूर्तवधूश् चैव $ लांगली सुरदालिका & सूतबन्धकरा श्रेष्ठा % प्रोक्ता नागार्जुनादिभिः ॥ YRps_2.76 ॥ एतासां स्वरसैः पङ्कैर् $ लेपयेत्सूतगोलकम् & त्रिगुणैर् भूर्जपत्रैस्तु % वेष्टयेत्तदनंतरम् ॥ YRps_2.77 ॥ वस्त्रेण पोटलीं बद्ध्वा $ स्वेदयेन्निंबुकद्रवैः & यामत्रयं प्रयत्नेन % धौतः पश्चाद् गवां जलैः ॥ YRps_2.78 ॥ ततो धूर्तफलान्तस्थं $ पाचयेद्बहुभिः पुटैः & लावकाख्यैः सुमतिमान् % शोभनः सूर्यकान्तिवत् \ जायते नात्र संदेहो # बद्धः शिवसमो भवेत् ॥ YRps_2.79 ॥ अष्टमांशेन रूप्येन $ सूतकं हि प्रमर्दयेत् & चांगेरीस्वरसेनैव % पिष्टिकां कारयेद् बुधः ॥ YRps_2.80 ॥ खोटं बद्ध्वा तु विपचेत् $ धूर्ततैले त्रिवासरान् & तथा च कंगुणीतैले % करवीरजटोद्भवे ॥ YRps_2.81 ॥ जातीफलोद्भवेनापि $ वत्सनागोद्भवेन च & भृंग्युद्भवेन च तथा % समुद्रशोषकस्य वै ॥ YRps_2.82 ॥ देवदारुभवेनापि $ पाचयेन्मतिमान् भिषक् & पश्चात्सुतीक्ष्णमदिरा % दातव्या तु तुषाग्निना ॥ YRps_2.83 ॥ दिनानि सप्तसंख्यानि $ मुखम् उत्पद्यते ध्रुवम् & शुक्रस्तम्भकरः सम्यक् % क्षीरं पिबति नान्यथा ॥ YRps_2.84 ॥ लोहपात्रे सुविस्तीर्णे $ तुत्थकस्यालवालकम् & अष्टसंस्कारितं सूतं % तस्मिन्निक्षिप्य मात्रया ॥ YRps_2.85 ॥ तुत्थचूर्णेन संछाद्य $ पूरयेन्निम्बुकद्रवैः & पिधानेन मुखं रुद्ध्वा % लोहपात्रस्य यत्नतः ॥ YRps_2.86 ॥ निर्वाते निर्जने देशे $ त्रिदिनं स्थापयेत्ततः & उष्णकांजिकयोगेन % क्षालयेद् बहुशो भिषक् ॥ YRps_2.87 ॥ नवनीतसमो वर्णः $ सूतकस्यापि दृश्यते & रसखोटं ततो बद्ध्वा % स्वेदयेत्कांजिकैस्त्र्यहम् ॥ YRps_2.88 ॥ अश्मचूर्णस्य कणिकाम्- $ अध्ये खोटं निधाय च & जलसेकः प्रकर्तव्यः % शीतीभूतं समुद्धरेत् ॥ YRps_2.89 ॥ अनेनैव प्रकारेण $ त्रिवारं पाचयेद् ध्रुवम् & कठिनत्वं प्रयात्येव % सत्यं गुरुवचो यथा ॥ YRps_2.90 ॥ ततो धूर्तफलानां हि $ सहस्रेणापि पाचयेत् & मुखम् उत्पद्यते सम्यक् % वीर्यस्तंभकरो ऽप्ययम् ॥ YRps_2.91 ॥ वंगतीक्ष्णे समे कृत्वा $ ध्मापयेद्वज्रमूषया & वङ्गम् उत्तारयेत्सम्यक् % तीव्राङ्गारैः प्रयत्नतः ॥ YRps_2.92 ॥ अनेनैव प्रकारेण $ त्रिगुणं वाहयेत्त्रपु & बीजं शाणप्रमाणं हि % सूतं पलमितं भवेत् ॥ YRps_2.93 ॥ मर्दयेत्कन्यकाद्रावैर् $ दिनमेकं विशोषयेत् & गोलस्य स्वेदनं कार्यम् % अहोभिः सप्तभिस्तथा ॥ YRps_2.94 ॥ त्रिफलाक्वाथमध्ये तु $ त्रियामं स्वेदयेत्सुधीः & कुमार्याः स्वरसेनैव % भृंगराजरसेन हि ॥ YRps_2.95 ॥ भृंगीरसेन च तथा $ त्रिदिनं स्वेद्यमेव हि & एकैकेनौषधेनैवं % काचकूप्यां निवेशयेत् ॥ YRps_2.96 ॥ खटीपटुशिवाभक्तं $ पिष्ट्वा वक्त्रं निरुन्धयेत् & खातं त्रिहस्तमात्रं स्याल् % लद्दीपूर्णं तु कारयेत् ॥ YRps_2.97 ॥ मध्ये तु काचघटिकां $ सुरापूर्णां निवेशयेत् & भूमिस्थां मासयुग्मेन % पश्चादेनां समुद्धरेत् ॥ YRps_2.98 ॥ बद्धं सूतवरं ग्राह्यं $ शुभ्रं चंद्रप्रभानिभम् & मुखस्थं कुरुते सम्यक् % दृढवज्रसमं वपुः ॥ YRps_2.99 ॥ कामिनीनां शतं गच्छेद् $ वलीपलितवर्जितः & देवीशास्त्रानुसारेण % धातुबद्धरसोऽप्ययम् ॥ YRps_2.100 ॥ प्रकाशितो मया सम्यक् $ नात्र कार्या विचारणा ॥ YRps_2.101 ॥ रसेंद्रः कान्तलोहं च $ तीक्ष्णलोहं तथैव च & अभ्रसत्वं तथा ताप्य- % सत्वं हेमसमन्वितम् ॥ YRps_2.102 ॥ समांशानि च सर्वाणि $ मर्दयेन्निम्बुकद्रवैः & निषेचयेदेकदिनं % पश्चाद् गोलं तु कारयेत् ॥ YRps_2.103 ॥ पक्वमूषा प्रकर्तव्या $ गोलं गर्भे निवेशयेत् & गोजिह्वा काकमाची च % निर्गुंडी दुग्धिका तथा ॥ YRps_2.104 ॥ कुमारी मेघनादा च $ मधुसैंधवसंयुता & एतासां स्वरसेनैव % स्वेदयेद्बहुशो भिषक् ॥ YRps_2.105 ॥ यावद्दृढत्वमायाति $ तावत्स्वेद्यं तु गोलकम् & वक्त्रे धृतं जरामृत्युं % निहन्ति च न संशयः ॥ YRps_2.106 ॥ सर्वरोगान्निहत्याशु $ वयः स्तम्भयते ध्रुवम् & कर्णे कण्ठे तथा हस्ते % धारिता मस्तकेऽपि वा \ अभिचारादिदोषाश्च # न भवन्ति कदाचन ॥ YRps_2.107 ॥ चतुर्विधान्येव तु बन्धनानि $ श्रीसूतराजस्य मयोदितानि & कुर्वन्ति ये तत्त्वविदो भिषग्वरा % राज्ञां गृहे तेऽपि भवन्ति पूज्याः ॥ YRps_2.108 ॥ इति परमरहस्यं सूतराजस्य चोक्तं $ रसनिगममहाब्धेर् लब्धम् एतत् सुरत्नम् & सकलगुणवरिष्ठा वादिनः कौतुकज्ञा % निजहृदि च सुकण्ठे धारयिष्यन्ति तज्ज्ञाः ॥ YRps_2.109 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 3 अथ मया रसभस्म निगद्यते $ सकलपारदशास्त्रनियोगतः & ससितकृष्णसुपीतकलोहितं % भवति वर्णचतुष्टयभूषितम् ॥ YRps_3.1 ॥ हंसपाकदरदः सुशोभितो $ निखिलनिम्बरसेन विमर्दितः & नियतयामचतुष्टयमम्लके % घनरसे समभागविलोडितः ॥ YRps_3.2 ॥ डमरुकाभिधयंत्रनिवेशितस् $ तदनु लोहरजः खटिकासमम् & सुपयसा लवणेन विमर्दितं % कुरु भिषग्वर यन्त्रसुरोधनम् ॥ YRps_3.3 ॥ नियतयामचतुष्टयवह्निना $ मृदु समं रसमत्र विपाचयेत् & उपरि तत्र जलेन निषिञ्चयेद् % इति भवेद्दरदाद् वरसूतकः ॥ YRps_3.4 ॥ अखिलशोधवरेण च वै यथा $ सकलकञ्चुकदोषविवर्जितः & बहुलदोषहरोऽपि भवेत्तथा % भवति शुद्धतमो दरदोद्भवः ॥ YRps_3.5 ॥ विमलसूतवरो हि palëÂakaæ $ तदनु धातुखटीपटुकांक्षिकाः & पृथगिमाश्च चतुष्पलभागिकाः % sphaÂikaÓuddhapalëÂakasaæmitÃ÷ // YRps_3.6 // सह जलेन विमृद्य च यामकं $ लवणकाम्लजलेन विमिश्रिताः & उदितधातुगणस्य च मूषिकां % कुरु विषं विनिवेशय तत्र वै ॥ YRps_3.7 ॥ डमरूकाभिधयंत्रवरेण तं $ द्विदशयामममुं पच वह्निना & पवनपित्तकफक्षयहारकः % सकलरोगहरः परमः सदा ॥ YRps_3.8 ॥ गजपतेर् बलवद् बलदो नृणां $ द्विजपतीक्षणवन्नयनप्रदः & युवतिकामविलासविधायको % भवति सूतवरः सुखदः सदा \ सघनसाररसः किल कान्तिदस् त्व् # अखिलकुष्ठहरः कथितो मया ॥ YRps_3.9 ॥ विगतदोषकृतौ रसगंधकौ $ तदनु लुङ्गरसेन परिप्लुतौ & प्रहरयुग्ममितं च शिलातले % रविकरेण विमर्द्य विचूर्णितौ ॥ YRps_3.10 ॥ रुचिरकाचघटीविनिवेशितौ $ सिकतयंत्रवरेण दिनत्रयम् & कुरु भिषग्वर वह्निम् अधस्ततः % स च भवेदरुणः कमलच्छविः ॥ YRps_3.11 ॥ उदयभास्करनामरसो ह्ययं $ भवति रोगविघातकरः स्वयम् & मगधजामधुना सह गुञ्जिका- % त्रयमितश्च सदा परिसेवितः ॥ YRps_3.12 ॥ lalitakÃmavidhÃvabhilëuka÷ $ स्थविरकोऽपि रतौ तरुणायते & गदहरो बलदोऽपि हि वर्णदो % भवति कर्मविपाकजरोगहा \ सकलसूतकशास्त्रविमर्शनाद् # द्विजवरेण मया प्रकटीकृतः ॥ YRps_3.13 ॥ रसविदापि रसः परिशोधितो $ विगतदोषकृतोऽपि हि गंधकः & विमललोहमये कृतखर्परे ह्य् % अमलसाररजः परिमुच्यताम् ॥ YRps_3.14 ॥ अतिकुशाग्नियुते द्रवति स्वयं $ तदनु तत्र रसः परिमुच्यताम् & विशदलोहमयेन च दर्विणा % विघटयेत्प्रहरत्रयसंमितम् ॥ YRps_3.15 ॥ तदनु काचघटीं विनिवेश्य वै $ सिकतयन्त्रवरेण हि पाचितः & द्विदशयाममधःकृतवह्निना % भवति रक्तरसस्तलभस्मसात् ॥ YRps_3.16 ॥ गतबलेन नरेण सुसेवितो $ भवति वाजिकरः सुखदः सदा ॥ YRps_3.17 ॥ स च वलीपलितानि विनाशयेच् $ छतशरत्सु निरामयकृत्परम् ॥ YRps_3.18 ॥ विमलनागवरैकविभागिकं $ हरजभागचतुष्टयमिश्रितम् & सततमेव विमर्द्य शिलातले % बलिवसां च समां कुरु तद्भिषक् ॥ YRps_3.19 ॥ दिनमितं सुविमर्द्य च कन्यका- $ स्वरस ऐनकरेण विशोषयेत् & तदनु सूतवरस्य तु कज्जलीं % रुचिरकाचघटे विनिवेशय ॥ YRps_3.20 ॥ दिवसयुग्ममधः कृतवह्निना $ स च भवेदरुणः कमलच्छविः & सकलरोगविनाशनवह्निकृत् % बलकरः परमोऽपि हि कान्तिकृत् ॥ YRps_3.21 ॥ नयनरोगविनाशकरो भवेत् $ सकलकामुकविभ्रमकारकः & स खलु कर्मविपाकजरोगहा % विशदनागयुतः खलु पारदः ॥ YRps_3.22 ॥ मृदुमृदा रचिता मसृणेष्टिका $ उपरि गर्तवरेण च संयुता & रसवरं दशशाणमितं हि तत् % सशुकपिच्छवरेण निधापयेत् ॥ YRps_3.23 ॥ सकलपूर्णकृतं च सुगर्तकं $ गलितनिम्बुफलोद्भवकेन वै & स्थगय तं च पिधानवरेण वै % मृदितया सुमृदा परिमुद्रितम् ॥ YRps_3.24 ॥ तदनु कुक्कुटानां पुटे शृतो $ हुपलकेन वनोद्भवकेन वै & विधिविदा भिषजा ह्यमुना कृतो % विमलषड्गुणगन्धकम् अश्नुते ॥ YRps_3.25 ॥ स च शरीरकरोऽप्यथ लोहकृत् $ सकलसिद्धिकरः परमो भवेत् & शतगुणं हि यदा परिजीर्यते % रसवरः खलु हेमकरो भवेत् ॥ YRps_3.26 ॥ सशुकपिच्छसमोऽपि हि पारदो $ भवति खल्वतलेन च कुट्टितः & दृढतरामुपकल्पय पर्पटीं % वसनबद्धकृतामपि पोटलीम् ॥ YRps_3.27 ॥ उपरि नागरसेन विलेपिता $ रविकरेण सदा परिशोषिताम् & कनकपत्ररसेन च सप्तधाप्य् % अवनिगर्ततले विनिवेशय ॥ YRps_3.28 ॥ अवनिगर्तम् अरत्निकम् आयतं $ द्विदशमङ्गुलमेव सुनिम्नकम् & सिकतया परिपूर्य तदर्धकं % तदनु तत्र निवेशय पोट्टलीम् ॥ YRps_3.29 ॥ उपरि वालुकया परिपूर्य तच् $ छगणकैश्च पुटं परिदीयताम् & द्विदशयामम् अथाग्निमहो कुरु % भवति तेन महारसपोटली \ इति मया कथिता रसपोटली # बलकरा सुकरा सुखसिद्धिदा ॥ YRps_3.30 ॥ विशदसूतसमोऽपि हि गंधकस् $ तदनु खल्वतले सुविमर्दितः & त्रिदिनमेव हि हंसपदीरसे % दिनकरस्य करेण सुशोषितः ॥ YRps_3.31 ॥ विमललोहमये दृढखर्परे $ तदनु कज्जलिकां प्रतिमुच्य वै & करमिता सुकृतापि हि चुह्लिका ह्य् % उपरि तत्र निवेशय च भाजनं ॥ YRps_3.32 ॥ अमललोहमयेन च दर्विणा $ रसवरं नियतं परिमर्दयेत् & तदनु वह्निमधः कुरु वै दृढं % सततमेव हि यामचतुष्टयम् ॥ YRps_3.33 ॥ सुपच एष रसो जलदोपमो $ भवति वल्लमितो मधुना युतः & कवलितः क्षयरोगगणापहो % मदनवृद्धिकरः परमो नृणाम् ॥ YRps_3.34 ॥ स च वलीपलितानि विनाशयेत् $ सकलकुष्ठविनाशकरः परः ॥ YRps_3.35 ॥ मृदुमृदा परिकल्पितमूषिकां $ रसमिताङ्गुलिकां भुवि संन्यसेत् & रसवरं विमलं च सुशोभितं % सशुकपिच्छसमं परिमर्दितम् ॥ YRps_3.36 ॥ रससमानमितं धृतमूषया $ द्वितययुग्मकृतं परिमुद्रितम् & कनकमूलरसेन च पाचितं % तदनु सप्तदिनं कृशवह्निना ॥ YRps_3.37 ॥ रसवरस्य शुभं हि विपाचनं $ यवमितो रसराजवरस् तदा & दिनमुखे प्रतिहन्ति सुभक्षितः % सकलदोषकृतां विकृतिं जयेत् ॥ YRps_3.38 ॥ रसवरं पलयुग्ममितं शुभं $ रुचिरताम्रमयः समभागिकम् & बलिवसां च घृतेन विमर्दयेद् % अतिकृशाग्निकृते द्रवति स्वयम् ॥ YRps_3.39 ॥ तदनु ताम्ररसौ विनिवेश्यतां $ त्रयमिदं सरसं च विमर्दितम् & द्रुतमयं च सदायसभाजने % तदनु सूतकृतां वरकज्जलीम् ॥ YRps_3.40 ॥ विघटयेदथ लोहसुदर्विणा $ तदनु मोचदलोपरि ढाल्यते & भवति सारतमा रसपर्पटी % सकलरोगविघातकरी हि सा ॥ YRps_3.41 ॥ कुरु समानकटुत्रयसंयुतां $ मरिचयुग्ममितां सुखदां सदा ॥ YRps_3.42 ॥ अनुपाने प्रयोक्तव्या $ त्रिफलाक्षौद्रसंयुता & पर्पटीं भक्षयेत्प्रातस् % तथा त्र्यूषणसंयुताम् ॥ YRps_3.43 ॥ सन्निपातहरा सा तु $ पञ्चकोलेन संयुता & भक्षिता मधुना सार्धं % सर्वज्वरविनाशिनी ॥ YRps_3.44 ॥ कणाक्षौद्रेण सहिता $ सर्वशोफान्निकृन्तति & श्यामात्रिकटुकेनापि % वातजां ग्रहणीं जयेत् ॥ YRps_3.45 ॥ गुग्गुलुत्रिफलासार्धं $ वातरक्तं विनाशयेत् & वातशूलहरा सम्यक् % हिंगुपुष्करसंयुता ॥ YRps_3.46 ॥ व्योषैः कन्यारसैर्वापि $ कफामयविनाशिनी & दशमूलशृतेनापि % वातज्वरनिबर्हणी ॥ YRps_3.47 ॥ वाकुचीबीजकल्केन $ कण्डूपामे विनाशयेत् & आरुष्करेण सहिता % सा तु सिध्मविनाशिनी ॥ YRps_3.48 ॥ गोमूत्रेणानुपानेन $ चार्शोरोगविनाशिनी & नवमाल्यर्जुनश्चैव % चित्रको भृङ्गराजकः ॥ YRps_3.49 ॥ शाल्मली निम्बपंचांगं $ कल्हारश्च गुडूचिका & निर्गुंडी च समांशानि % कारयेद्भिषगुत्तमः ॥ YRps_3.50 ॥ चूर्णीकृत्य च तत्सर्वं $ पर्पट्याश्चानुपानकम् & अष्टादश च कुष्ठानि % निहन्त्येव न संशयः ॥ YRps_3.51 ॥ पर्पटी रसराजश्च $ रोगान्हन्त्यनुपानतः & अपथ्यं नैव भुञ्जीयाद् % दोषदूष्याद्यपेक्षया ॥ YRps_3.52 ॥ शुद्धं रसं गंधकमेव शुद्धं $ पृथक् समांशं कुरु यत्नतस्ततः & एरंडमूलस्य रसेन सूतं % तथाद्रिकर्ण्या स्वरसेन मर्दयेत् ॥ YRps_3.53 ॥ तं काकमाच्याः स्वरसेन पिष्ट्वा $ तथा च तं dìimabÅjatoyai÷ & क्रमेण सूतं हि दिनैश्चतुर्भिः % शुद्धत्वमायाति हि निश्चयेन ॥ YRps_3.54 ॥ ततस्तु गंधं खलु मार्कवद्रवैर् $ विभाव्यमानं कुरु लोहपात्रे & प्रद्रावयेत्तं बदरस्य चाग्निना % प्रढालयेद् भृंगरसे त्रिवारम् ॥ YRps_3.55 ॥ कार्या ततः कज्जलिका विमर्द्य $ तां द्रावयेल्लोहमये सुपात्रे & प्रढालयेत्तां कदलीदले हि % संछाद्य चान्येन दलेन पश्चात् ॥ YRps_3.56 ॥ तस्यास् त्व् अधोर्ध्वं प्रददीत गोमयं शीतीकृता गव्यघृतेन भर्जिता /* रोगानशेषान्मलदोषजातान् हिनस्ति चैषा रसपर्पटी हि ॥ YRps_3.57 ॥* सा जीरकेणैव तु रामठेन $ वातामशूलं गृहणीं सकामलाम् & गुल्मानि cëÂÃvudarÃïi हन्यात् % संसेविता शुद्धरसस्य पर्पटी ॥ YRps_3.58 ॥ मयापि सद्वैद्यहिताय नूनं $ प्रदर्शितेयं खलु रोगनाशिनी ॥ YRps_3.59 ॥ सूतं सुशुद्धं लवणैश्चतुर्भिः $ क्षारैस्त्रिभिश्चापि विमर्दयेच्च & संशोष्य पश्चादपि हिंगुराजिका- % शुंठीभिरेभिश्च समं विमर्द्य ॥ YRps_3.60 ॥ रसेन सार्धं हि कुमारिकाया $ मूषां विदध्याद्रविघर्मशोषिताम् & तस्यां निधायाथ रसस्य गोलकं % तं स्वेदितं चाम्लरसेन सम्यक् ॥ YRps_3.61 ॥ yÃmëÂakenÃgnik­tena दोलया $ पश्चाद् रसेनाभिविमर्दितोऽसौ & भेकपर्ण्युरुवुभृंगराजकैः % शृङ्गवेरगिरिकर्णिकारसैः ॥ YRps_3.62 ॥ काकमाचिजविभक्तिकाजलैर् $ धूर्तजैरपि जयन्तिकाद्रवैः & सिंधुवारकरसेन मर्दितं % मसृणखल्वतले त्रिवासरम् ॥ YRps_3.63 ॥ प्रतिरसं च विशोष्य हि भक्षयेद् $ रक्तिकाद्वयमितं रुजापहम् & केकिमाहिषवराहपित्तकैः % कच्छपस्य च रसेन मर्दितम् \ जायतेऽधिकतरं गुणेन वै # सन्निपातभवमूर्च्छनं जयेत् ॥ YRps_3.64 ॥ यः श्रीसूतवरस्य सेवनमिदं नित्यं करोतीह वै $ दीर्घायुर्धनधान्यधर्मसहितः प्राप्नोति सौख्यं परम् & लोके कीर्तिपरंपरां वितनुते धर्मे मतिर्जायते % प्रान्ते तस्य परा गतिर्हि नियतं सत्यं शिवेनोदितम् ॥ YRps_3.65 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 4 अथेदानीं प्रवक्ष्यामि $ धातुशोधनमारणम् & अनुभूतं मया किंचित् % किंचित् शास्त्रानुसारतः ॥ YRps_4.1 ॥ सुवर्णं रजतं चेति $ शुद्धलोहमुदीरितम् & ताम्रं चैवाश्मसारं च % नागवंगौ तथैव ॥ YRps_4.2 ॥ पूतिलोहं निगदितं $ द्वितीयं रसवेदिना & संमिश्रलोहं त्रितयं % saurëÂrarÅtivartakam \ एतेऽष्टौ धातवो ज्ञेया # लोहान्येवं भवन्ति हि ॥ YRps_4.3 ॥ सुवर्णं द्विविधं ज्ञेयं $ रसजं खनिसंभवम् & अन्ये त्रयः सुवर्णस्य % प्रकाराः सन्ति नोदिताः ॥ YRps_4.4 ॥ रसजं रसवेधेन $ जायते हेम सुन्दरं & taccaturdaÓavarïìhyaæ % सर्वकार्यकरं परम् ॥ YRps_4.5 ॥ पर्वते भूमिदेशेषु $ खन्यमानेषु कुत्रचित् & दृश्यते खनिजं प्राज्ञैस् % तच्चतुर्दशवर्णकम् ॥ YRps_4.6 ॥ रूप्यादियोगेन यदा $ मिश्रं स्वर्णं हि जायते & हेमकार्यं न चेत्तेन % तदा शोध्यं भिषग्वरैः ॥ YRps_4.7 ॥ हीनवर्णस्य हेम्नश्च $ पत्राण्येव तु कारयेत् & खटिकापटुचूर्णं च % कांजिकेन प्रमर्दयेत् ॥ YRps_4.8 ॥ पत्राणि लेपयेत्तेन $ कल्केनाथ प्रयत्नतः & आरण्योत्पलकैः कार्या % कोष्ठिका नातिविस्तृता ॥ YRps_4.9 ॥ मध्ये तत्संपुटं मुक्त्वा $ वह्निं प्रज्वालयेत्ततः & एवं पुटत्रयं दत्त्वा % शुद्धं हेम समुद्धरेत् ॥ YRps_4.10 ॥ न तु शुद्धस्य हेम्नश्च $ शोधनं कारयेद्भिषक् & अन्येषामेव लोहानां % शोधनं कारयेद् भिषक् ॥ YRps_4.11 ॥ ततः स्वर्णभवं पत्रं $ तापितं हि विनिक्षिपेत् & ज्वालामुखीरसे षष्ठी- % पुटैर्भस्मीभवत्यलम् ॥ YRps_4.12 ॥ गुरुणा कथितं सम्यक् $ निरुत्थं जायते ध्रुवम् & रोगान्हिनस्ति सकलान् % नात्र कार्या विचारणा ॥ YRps_4.13 ॥ हेम्नः पत्राणि सूक्ष्माणि $ सूचिवेध्यानि कारयेत् & पुराम्बुभस्मसूतेन % लेपयित्वाथ शोषयेत् ॥ YRps_4.14 ॥ संपुटे च ततो रुन्ध्यात् $ पुटयेद्दशभिः पुटैः & म्रियते नात्र संदेहो % निरुत्थं भस्म जायते ॥ YRps_4.15 ॥ हेम्नः सूक्ष्मदलानि भूर्जसदृशान्यादाय संलेप्य वै $ वज्रीदुग्धकहिङ्गुहिङ्गुलसमैर् एकत्र पिष्टीकृतैः & सत्यं संपुटके निधाय दशभिश्चैवं पुटैः कुक्कुटैः % पाच्यं हेम च रक्तगैरिकसमं संजायते निश्चितम् ॥ YRps_4.17 ॥ लोहपर्पटीकाबद्धं $ मृतं सूतं समांशकम् & विद्रुते हेम्नि निक्षिप्तं % स्वर्णभूतिप्रभं भवेत् ॥ YRps_4.17 ॥ तद्भस्म पुरतोयेन $ दरदेन समन्वितम् & मर्दयेद् दिनम् एकं तु % संपुटे धारयेत्ततः ॥ YRps_4.18 ॥ पुटितं दशवारेण $ स्वर्णं सिंदूरसन्निभम् & जायते नात्र संदेहो % रंजनं कुरुते ध्रुवम् \ देहं लोहं च मतिमान् # सुधनी साधयेदिदम् ॥ YRps_4.19 ॥ एतत्स्वर्णभवं करोतिच रजः सौन्दर्यतां वै सदा $ रोगान्दैवकृतान् निहन्ति सकलान्येवं त्रिदोषोद्भवान् & यः सेवेत नरः समान् द्विदशकान् वृद्धश्च नो जायते % दोषाश्चैव गरोद्भवा विषकृता आगन्तुजा नैव हि ॥ YRps_4.20 ॥ रूप्यं च त्रिविधं प्रोक्तं $ खनिजं सहजं तथा & कृत्रिमं च त्रयो भेदाः % कथिताः पूर्वसूरिभिः ॥ YRps_4.21 ॥ भूधरे कुत्र चेत्प्राप्तं $ खन्यमाने च खनिजम् & कैलासशिखराज्जातं % सहजं तदुदीरितम् ॥ YRps_4.22 ॥ रसवेधेन यज्जातं $ वङ्गात्तत्कृत्रिमं मतम् & यद्रूप्यं वह्निना तप्तम् % उज्ज्वलं हि विनिःसरेत् \ तच्छुद्धं कलधूतं हि # सर्वकार्यकरं परम् ॥ YRps_4.23 ॥ ताम्रादिसंसर्गभवं त्वशुद्धं $ रूप्यं हि मिश्रं खलु दोषलं च & तच्छोधयेद्वै भसितस्य मूष्यां % सीसेन सार्धं रजतं तु ध्मापयेत् ॥ YRps_4.24 ॥ ताराच्च षड्गुणं नागं $ ध्मापयेद्यत्नतः सुधीः & शनैर् विधम्यमानं हि % दोषशून्यं प्रजायते ॥ YRps_4.25 ॥ अनेनैव प्रकारेण $ शोधयेद्रजतं सदा & सर्वकार्ये प्रयोक्तव्यं % सर्वसिद्धिविधायकम् ॥ YRps_4.26 ॥ भागमेकं तु रजतं $ सूतभागचतुष्टयम् & मर्दयेद् दिनमेकं तु % सततं निम्बुवारिणा ॥ YRps_4.27 ॥ पेषणाज्जायते पिष्टीर् $ दिनैकेन तु निश्चितम् & मूषामध्ये तु तां मुक्त्वा % अधोर्ध्वं गंधकं न्यसेत् ॥ YRps_4.28 ॥ वालुकायंत्रमध्यस्थां $ दिनैकं तु दृढाग्निना & पाचितां तु प्रयत्नेन % स्वांगशीतलतां गताम् ॥ YRps_4.29 ॥ तालेनाम्लेन सहितां $ मर्दितां हि शिलातले & ततो द्वादशवाराणि % पुटान्यत्र प्रदापयेत् ॥ YRps_4.30 ॥ अनेन विधिना सम्यक् $ रजतं म्रियते ध्रुवम् & तारमाक्षिकयोश्चूर्णम् % अम्लेन सह मर्दयेत् ॥ YRps_4.31 ॥ विंशत्पुटेन तत्तारं $ भूतीभवति निश्चितम् & पुटाधिक्यं हि लोहानां % सम्यक् स्याद् गुणकारि च \ रंजनं कुरुतेऽत्यर्थं # रक्तं श्वेतत्वमादिशेत् ॥ YRps_4.32 ॥ शुद्धं भस्मीकृतं रूप्यं $ सारघाज्यसमन्वितम् & नेत्ररोगानपि सदा % क्षवजान्गुदजानपि ॥ YRps_4.33 ॥ पित्तजान् काससम्भूतान् $ पाण्डुजानुदराणि च & दोषजानपि सर्वांश्च % नाशयेदरुचिं सदा ॥ YRps_4.34 ॥ ताम्रं चापि द्विधा प्रोक्तं $ नेपालं म्लेच्छदेशजम् & नेपालदेशजाद् अन्यन् % म्लेच्छं तत्कथितं बुधैः ॥ YRps_4.35 ॥ सीसकेन समं ताम्रं $ रजतेनैव शोधयेत् & पश्चान्मारणकं सम्यक् % कर्तव्यं रसवादिना ॥ YRps_4.36 ॥ कृत्वा ताम्रस्य पत्राणि $ कन्यापत्रे निवेशयेत् & कुक्कुटाख्ये पुटे सम्यक् % पुटयेत्तदनंतरम् ॥ YRps_4.37 ॥ सूतगंधकयोः पिष्टिः $ कार्या चातिमनोरमा & विमर्द्य निम्बुतोयेन % तानि पत्राणि लेपयेत् ॥ YRps_4.38 ॥ स्थालीमध्ये निरुन्ध्याथ $ पचेद्यामचतुष्टयम् & पञ्चदोषविनिर्मुक्तं % शुल्बं तेनैव जायते ॥ YRps_4.39 ॥ रवितुल्येन बलिना $ सूतकेन समेन च & तालकेन तदर्धेन % शिलया च तदर्धया ॥ YRps_4.40 ॥ चूर्णं कज्जलसंकाशं $ कारयेन्मतिमान् भिषक् ॥ YRps_4.41 ॥ शरावसंपुटस्यान्तः $ पत्राण्याधाय यत्नतः & उपर्युपरि पत्राणि % कज्जलीं च निधापयेत् ॥ YRps_4.42 ॥ यामैकं पाचयेदग्नौ $ गर्भयन्त्रोदरान्तरे & स्वांगशीतं समुत्तार्य % खल्वे सूक्ष्मं प्रचूर्णयेत् ॥ YRps_4.43 ॥ लेहयेन्मधुसंयुक्तम् $ अनुपानैर् यथोचितैः & शुद्धताम्रस्य पत्राणि % कर्तव्यानि प्रयत्नतः ॥ YRps_4.44 ॥ तत्समांशस्य गंधस्य $ पारदस्य समस्य च ॥ YRps_4.45 ॥ तालकस्य तदर्धस्य $ शिलायाश्च तदर्धतः & लांगलीचित्रकव्योष- % तालमूलीकरञ्जकैः ॥ YRps_4.46 ॥ विषशम्याकातिविषा- $ सैंधवैश्च समांशकैः & जंबीरस्य द्रवेणाथ % चूर्णं चातिद्रवीकृतम् ॥ YRps_4.47 ॥ तत्सर्वं हि शिलाभाण्डे $ विनिधाय प्रयत्नतः & सूचीवेध्यानि पत्राणि % रसेनालेपितानि च ॥ YRps_4.48 ॥ कल्कमध्ये विनिःक्षिप्य $ दिनसप्तकमेव हि & चूर्णीकृतं तु मध्वाज्यैः % कणाद्वयसमन्वितम् ॥ YRps_4.49 ॥ लेहितं वल्लमात्रं हि $ जरामृत्युविनाशनम् & कथितं सोमदेवेन % सोमनाथाभिधं शुभम् ॥ YRps_4.50 ॥ शुद्धं शुल्वं गंधकं वै समांशं $ पूर्वं स्थाल्यां स्थापयेद्गंधकार्धम् & मध्ये शुल्बं स्थापनीयं प्रयत्नात् % तस्योर्ध्वं वै गंधचूर्णस्य चार्धम् ॥ YRps_4.51 ॥ स्थालीमुखे चूर्णघटीं निवेश्य $ लेपं तथा सैन्धवमृत्स्नयापि & चुल्ल्यां च कुर्यादथ वह्निमेव % यामत्रयेणैव सुपाचितं भवेत् ॥ YRps_4.52 ॥ शीतीभूतं दोषहीनं तदेव $ कृत्वा चूर्णं गालितं वस्त्रखण्डे & सेव्यं सम्यक् चैकवल्लप्रमाणं % कासं श्वासं हन्ति गुल्मप्रमेहान् ॥ YRps_4.53 ॥ वल्लम् एकं ताम्रभस्म $ पूर्वाह्णे भिषजाज्ञया & परिणामभवं शूलं % तथा cëÂavidhaæ च रुक् ॥ YRps_4.53* ॥ उदरं पाण्डुशोफं च $ गुल्मप्लीहयकृत्क्षयान् & अग्निसादक्षयकृतान् % मेहादीन् ग्रहणीगदान् ॥ YRps_4.54 ॥ जयेद्बहुविधान् रोगान् $ अनुपानप्रभेदतः & पिप्पलीमधुना सार्धं % सर्वदोषहरं परम् ॥ YRps_4.55 ॥ अर्शोऽजीर्णज्वरादींश्च $ निहन्ति च रसायनम् & वृद्धिश्वसनकासघ्नं % जरामृत्युविनाशनम् ॥ YRps_4.56 ॥ यथोत्तरं स्याद् गुणवर्णहीनं $ प्रकाशितं वैद्यवरेण सम्यक् & कांतं तथा तीक्ष्णवरं हि मुण्डं % लोहं भवेद्वै त्रिविधं क्रमेण ॥ YRps_4.57 ॥ कांतं चतुर्धा किल कथ्यतेऽत्र $ तद्रोमकं भ्रामकचुम्बके च & संद्रावकं श्रेष्ठतमं तथा हि % संकथ्यते शास्त्रविदै रसज्ञैः ॥ YRps_4.58 ॥ खन्यां संखन्यमानायां $ pëÃïà निःसरन्ति ये & तेभ्यो यद्द्रावितं लोहं % रोमकं तत्प्रचक्षते ॥ YRps_4.59 ॥ यत्र क्वापि गिरौ श्रेष्ठे $ लभ्यते भ्रामकोपलः & तस्माज्जातं तु यल्लौहं % भ्रामकं तदिहोच्यते ॥ YRps_4.60 ॥ विंध्याचले भवेदश्मा $ लोहं चुम्बति चाद्भुतम् & न मुञ्चत्येव सततं % शिवभक्तिं यथानुगः ॥ YRps_4.61 ॥ हिमाद्रौ लभ्यते दुःखाद् $ यः स्पृष्टो द्रावयेदयः & सुवर्णादींश्च तद्वद्धि % तत्कांतं द्रावकं भवेत् ॥ YRps_4.62 ॥ शुद्धे कांतभवे पात्रे $ शृतं दुग्धं हि नोद्गिरेत् & पानीयं क्वथितं चास्मिन् % हिंगुगंधसमं भवेत् ॥ YRps_4.63 ॥ तैलबिंदुर्जले क्षिप्तो $ न चातिप्रसृतो भवेत् & लेपोऽपि नैव जायेत % शुद्धकांतस्य लक्षणम् ॥ YRps_4.64 ॥ मुंडाच्छतगुणं तीक्ष्णं $ तीक्ष्णात्कांतं महागुणम् & कोटिसंख्यागुणं प्रोक्तं % चुंबकं द्रावकं तथा ॥ YRps_4.65 ॥ शशरक्तेन लिप्तं हि $ सप्तवारेण तापितम् & कांतादिसर्वलोहं हि % शुध्यत्येव न संशयः ॥ YRps_4.66 ॥ सामुद्रलवणैस्तद्वल् $ लेपितं त्रिफलाजले & निर्वापितं भवेच्छुद्धं % सत्यं गुरुवचो यथा ॥ YRps_4.67 ॥ लोहचूर्णं घृताक्तं हि $ क्षिप्त्वा लोहस्य खर्परे & अग्निवर्णप्रभं यावत् % तावद्दर्व्या प्रचालयेत् ॥ YRps_4.68 ॥ खल्वे च विपचेत्तद्वत् $ पञ्चवारम् अतः परम् & वरोदकैः पुटेल्लोहं % चतुर्वारम् इदं खलु ॥ YRps_4.69 ॥ सुपेषितं वारितरं $ जायते नात्र संशयः & अनेन विधिना कार्यं % सर्वलोहस्य साधनम् ॥ YRps_4.70 ॥ जायते सर्वरोगानां $ सेवितं पलितापहम् & लोहचूर्णं पलद्वंद्वं % गुडगंधौ समांशकौ ॥ YRps_4.71 ॥ खल्वे विमर्द्य नितरां $ पुटेद्विंशतिवारकम् & पेषणं तु प्रकर्तव्यं % पुटः पश्चात्प्रदीयते ॥ YRps_4.72 ॥ अनेन विधिना सम्यग् $ भस्मीभवति निश्चितम् & सर्वरोगान्निहन्त्येव % नात्र कार्या विचारणा ॥ YRps_4.73 ॥ श्वेता पुनर्नवापत्र- $ तोयेन दशसंख्यकाः & पुटास्तत्र प्रदेयाश्च % सिन्दूराभं प्रजायते ॥ YRps_4.74 ॥ अथापरः प्रकारोऽत्र $ कथ्यते लोहमारणे & लोहचूर्णसमं गंधं % मर्दयेत्कन्यकाद्रवैः ॥ YRps_4.75 ॥ पिण्डीकृतं लोहपात्रे $ छायायां स्थापयेच्चिरम् & म्रियते नात्र संदेहो ह्य् % अनुभूतं मयैव हि ॥ YRps_4.76 ॥ निरुत्थं लोहजं भस्म $ सेवेतात्र पुमान्सुधीः & व्योषवेल्लाज्यमधुना % टंकमानेन मिश्रितम् ॥ YRps_4.77 ॥ जरां च मरणं व्याधिं $ हन्यात्पुत्रप्रदायकम् & जरादोषकृतान् रोगान् % विनिहन्ति शरीरिणाम् ॥ YRps_4.78 ॥ बंगं तु द्विविधं प्रोक्तं $ खुरं मिश्रं तथैव च & यच्छुद्धं सरलं शुभ्रं % खुरं तदभिधीयते ॥ YRps_4.79 ॥ भल्लातकभवे तैले $ खुरं शुध्यति ढालितम् & पुनर्नवासिन्धुचूर्ण- % विषयुक्तं प्रढालितम् \ तक्रमध्ये त्रिवारं हि # मिश्रं बंगं विशुध्यति ॥ YRps_4.80 ॥ छाणोपरि कृते गर्ते $ चिंचात्वक्चूर्णकं क्षिपेत् & कर्षमानां बंगचक्रीं % तत्रोपरि निधापयेत् ॥ YRps_4.81 ॥ चक्रीं चतुर्गुणेनैव $ वेष्टितां धारयेत्ततः & छगणेन विशुष्केण % पुटाग्निं दापयेत्ततः ॥ YRps_4.82 ॥ स्वांगशीतं समुद्धृत्य $ सर्वकार्येषु योजयेत् & अनेन विधिना शेषम् % अपक्वं मारयेद् ध्रुवम् ॥ YRps_4.83 ॥ अथापरः प्रकारो हि $ वक्ष्यते चाधुना मया & शुद्धबंगस्य पत्राणि % समान्येव तु कारयेत् ॥ YRps_4.84 ॥ अजाशकृत् वरा तुल्या $ चूर्णिता च निशा तथा & चतुरस्रमथो निम्नं % गर्तं हस्तप्रमाणकम् ॥ YRps_4.85 ॥ कृत्वा छगणकैश्चार्धं $ पूरयेत्सततं भिषक् & ततः शणभवेनापि % वस्त्रेणाच्छाद्य गर्तकम् ॥ YRps_4.86 ॥ पूर्वं प्रकल्पितं चूर्णं $ तत्रोपरि च विन्यसेत् & तस्योपरि च पत्राणि % समानि परितो न्यसेत् ॥ YRps_4.87 ॥ चूर्णेनाच्छाद्य यत्नेन $ छगणेनाथ पूरयेत् & पुटयेदग्निना सम्यक् % स्वांगशीतं समुद्धरेत् ॥ YRps_4.88 ॥ मृतं बंगं ततः पश्चान् $ मर्दयेत्पूरवारिणा & समांशं रससिन्दूरम् % अनेन सह मेलयेत् ॥ YRps_4.89 ॥ खल्वे दृढतरं पिष्ट्वा $ काचकूप्यां निवेशयेत् & विपचेदग्नियोगेन % यामषोडशमात्रया ॥ YRps_4.90 ॥ हेमप्रभं मृतं बंगं $ जायते रसवङ्गकम् & बंगं वातकरं रूक्षं % तिक्तं मेहप्रणाशनम् \ मेदःकृम्यामयघ्नं हि # कफदोषविषापहम् ॥ YRps_4.91 ॥ सर्वरोगान् हरत्याशु $ शक्तिदायि गुणाधिकम् ॥ YRps_4.92 ॥ यथारोगबलं वीक्ष्य $ दातव्यं वल्लमात्रकम् & अशीतिर्वातजान् रोगान् % तथा मेहांश्च विंशतिः \ हन्ति भक्षणमात्रेण # सप्तकैकेन नान्यथा ॥ YRps_4.93 ॥ बंगं वातकरं रूक्षं $ प्रोक्तं मेहप्रणाशनम् & कृमिमेदामयघ्नं हि % कफदोषविषापहम् ॥ YRps_4.94 ॥ छेदे कृष्णं गुरु स्निग्धं $ द्रुतद्रावम् अथोज्ज्वलम् & कृष्णवर्णं बहिः शुद्धं % नागं हितमतोऽन्यथा ॥ YRps_4.95 ॥ दालयेच्च रसे नागं $ सिन्दुवारहरिद्रयोः & एवं नागो विशुद्धः स्यान् % मूर्च्छास्फोटादि नाचरेत् ॥ YRps_4.96 ॥ शुद्धनागस्य पत्राणि $ सदलान्येव कारयेत् & शिलां वासारसेनापि % मर्दयेद् याममात्रकम् ॥ YRps_4.97 ॥ पत्राण्यालेपयेत्तेन $ ततः संपुटके न्यसेत् & पुटेन विपचेद् धीमान् % वाराहेण खराग्निना \ एवं कृते त्रिवारेण # नागभस्म प्रजायते ॥ YRps_4.98 ॥ अथापरप्रकारेण $ नागमारणकं भवेत् & लोहपात्रे द्रुते नागे % घर्षणं तु प्रकारयेत् ॥ YRps_4.99 ॥ चतुर्यामं प्रयत्नेन $ मूलैश्चैव पलाशजैः & अधस्ताज्ज्वालयेत्सम्यक् % हठाग्निं म्रियते ध्रुवम् \ रक्ताभं जायते चूर्णं # सर्वकार्येषु योजयेत् ॥ YRps_4.100 ॥ जायते सर्वकार्येषु $ रोगोच्छेदकरं सदा & नागस्य मारणं प्रोक्तं % बहुधा बहुभिर्बुधैः ॥ YRps_4.101 ॥ सर्वथा सूतनागस्य $ शंभोश्च मरणं नहि ॥ YRps_4.102 ॥ प्रमेहान् वातजान् रोगान् $ धनुर्वातादिकान् गदान् & विंशतिश्लेष्मजांश्चैव % निहन्ति च न संशयः ॥ YRps_4.103 ॥ पित्तलं द्विविधं प्रोक्तं $ रीतिका काकतुंडिका & तप्ता तुषजले क्षिप्ता % शुक्लवर्णा तु रीतिका ॥ YRps_4.104 ॥ निक्षिप्ता कांजिके कृष्णा $ सा स्मृता काकतुण्डिका ॥ YRps_4.105 ॥ पीताभा मृदु चेद्गुर्वी $ साराङ्गी हेमवर्णिका & मसृणाङ्गी तु सुस्निग्धा % शुभा रीतीति कथ्यते ॥ YRps_4.106 ॥ दुर्गन्धा पूतिगन्धा वा $ खरस्पर्शा च पाण्डुरा & घनघाताक्षमा रूक्षा % रीतिर्नेष्टा रसायने ॥ YRps_4.107 ॥ तापिता चैव निर्गुंडी- $ रसे क्षिप्ता प्रयत्नतः & पञ्चवाराणि चायाति % शुद्धिं रीतिस्तु तत्क्षणात् ॥ YRps_4.108 ॥ शिलागंधकसिन्धूत्थ- $ रसैश्चातिप्रमर्दितैः & रीतिपत्राणि लेप्यानि % पुटितान्यष्टधा पुनः \ सद्यो भस्मत्वमायान्ति # ततो योज्या रसायने ॥ YRps_4.109 ॥ रक्तपित्तहरा रूक्षा $ कृमिघ्नी रीतिका मता & काकतुंडा कुष्ठहरा % सोष्णवीर्या सरा मता ॥ YRps_4.110 ॥ चतुर्भागेन रविणा $ भागैकं त्रपु चोत्तमम् & जायते प्रवरं कांस्यं % tatsaurëÂrabhavaæ शुभम् ॥ YRps_4.111 ॥ तप्तं कांस्यं गवां मूत्रे $ सप्तवारेण शुध्यति & हरितालकगंधाभ्यां % म्रियते पञ्चभिः पुटैः ॥ YRps_4.112 ॥ मृतं कांस्यं वातहरं $ प्रमेहाणां च नाशनम् & शुद्धे कांस्यभवे पात्रे % सर्वमेव हि भोजनम् \ पथ्यं संजायते नाम्लं # घृतशाकादिवर्जितम् ॥ YRps_4.113 ॥ लोहकांस्यार्करीतिभ्यो $ जातं तद् वर्तलोहकम् & तदेव विडलोहाख्यं % विद्वद्भिः समुदाहृतम् ॥ YRps_4.114 ॥ हयमूत्रे द्रुतं सम्यक् $ निक्षिप्तं शुद्धिमृच्छति & गन्धतालेन पुटितं % म्रियते वर्तलोहकम् ॥ YRps_4.115 ॥ श्लेष्मपित्तहरं चाम्लं $ रुच्यं कृमिहरं तथा & नेत्ररोगप्रशमनं % गलरोगनिबर्हणम् ॥ YRps_4.116 ॥ पथ्यं सर्वं हि तद्भाण्डे $ सर्वदोषहरं परम् & क्षारेणाम्लेन च विना % दीप्तिकृत्पाचनं परम् ॥ YRps_4.117 ॥ संशोधनान्येव हि मारणानि $ गुणागुणान्येव मयोदितानि & अन्यानि शास्त्राणि सुविस्तराणि % निरीक्ष्य यत्नात्कृतमेव सम्यक् ॥ YRps_4.118 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 5 अथेदानीं प्रवक्ष्यामि $ गुणाधिक्यान्महारसान् & तेषां नामानि वर्गांश्च % सत्त्वानि तद्गुणांस्तथा ॥ YRps_5.1 ॥ क्रमेण गगनं ताप्यं $ वैक्रांतं विमलं तथा & रसकं शैलसंभूतं % राजावर्तकसस्यके \ एते mahÃrasÃÓcëÂÃv # उदिता रसवादिभिः ॥ YRps_5.2 ॥ क्रमप्राप्तमहं वक्ष्ये $ गगनं तु चतुर्विधम् & श्वेतं रक्तं तथा पीतं % कृष्णं परमसुंदरम् ॥ YRps_5.3 ॥ श्वेतं श्वेतक्रियायोग्यं $ रक्तं पीतं हि पीतकृत् & कृष्णाभ्रं सर्वरोगाणां % नाशनं परमं सदा ॥ YRps_5.4 ॥ वज्रं पिनाकं नागं च $ मंडूकमभिधीयते & अनेन विधिना प्रोक्ता % भेदाः सन्तीह षोडश ॥ YRps_5.5 ॥ अभ्राणामेव सर्वेषां $ वज्रमेवोत्तमं सदा & शेषाणि त्रीणि चाभ्राणि % घोरान् व्याधीन् सृजन्ति हि \ तस्माद्यत्नेन सद्वैद्यैर् # वर्जनीयानि नित्यशः ॥ YRps_5.6 ॥ वज्राभ्रं धम्यमानेऽग्नौ $ विकृतिं न क्वचिद् भजेत् & सेवितं तन्मृतिं हन्ति % वज्राभं कुरुते वपुः ॥ YRps_5.7 ॥ पिनाकं चाग्निसंतप्तं $ विमुञ्चति दलोच्चयम् & सेवितं चैकमासेन % कृमिं कुष्ठं करोत्यलम् ॥ YRps_5.8 ॥ नागाभ्रं ध्मापितं सम्यक् $ नागवत् स्फूर्जते ध्रुवम् & सेवितं तत्प्रकुरुते % क्षयरोगसमुद्भवम् ॥ YRps_5.9 ॥ विषं हालाहलं पीतं $ मारयत्येव निश्चितम् & तथा नागाभ्रनामेदं % सद्वैद्यः कथयत्यलम् ॥ YRps_5.10 ॥ मंडूकाभ्रं प्रकुरुते $ ताप्यमानं हि नित्यशः & क्षणं चाग्नौ न तिष्ठेत % मंडूकसदृशां गतिम् ॥ YRps_5.11 ॥ मंडूकाभ्रं न सेव्यं हि $ कथितं रसवेदिभिः ॥ YRps_5.12 ॥ स्वेदयेद्दिनमेकं तु $ कांजिकेन तथाभ्रकम् & पश्चात्कुलत्थजे क्वाथे % तक्रे मूत्रेऽथ वह्निना ॥ YRps_5.13 ॥ पाचितं दोषशून्यं तु $ शुद्धिमायाति निश्चितम् & तथाग्नौ परितप्तं तु % निषिञ्चेत् सप्तवारकम् ॥ YRps_5.14 ॥ कांजिके चापि निर्दोषम् $ अभ्रके जायते ध्रुवम् & वराक्वाथे तथा दुग्धे % गवां मूत्रे तथैव च \ मार्कवस्य रसेनापि # दोषशून्यं प्रजायते ॥ YRps_5.15 ॥ सूक्ष्मचूर्णं ततः कृत्वा $ पिष्ट्वा हंसपदीरसैः & चक्राकारं कृतं शुष्कं % दद्यादर्धगजाह्वये ॥ YRps_5.16 ॥ ष पुटानि ततो दत्त्वा $ पुनरेवं पुनर्नवा & रसेन मर्दितं gìham % अभ्रांशेन तु टंकणम् ॥ YRps_5.17 ॥ पुनश्च चक्रिकां कृत्वा $ सप्तवारं पुटेत्खलु & तण्डुलीयरसेनैव % तद्वद्वासारसेन च ॥ YRps_5.18 ॥ पुटयेत्सप्तवाराणि $ पुटं दद्याद्गजार्धकम् & अनेन विधिना चाभ्रं % म्रियते नात्र संशयः \ चन्द्रिकारहितं सम्यक् # सिंदूराभं प्रजायते ॥ YRps_5.19 ॥ कासमर्दरसेनैव $ धान्याभ्रं पाचितं शुभम् & शतवारेण म्रियते % नात्र कार्या विचारणा ॥ YRps_5.20 ॥ एवं मुस्तारसेनापि $ तण्डुलीयशिफारसैः & टंकणेन समं पिष्ट्वा % चक्राकारमथाभ्रकम् ॥ YRps_5.21 ॥ षष्टिसंख्यपुटैः पक्वं $ सिन्दूरसदृशं भवेत् & कुष्ठक्षयादिरोगघ्नं % अभ्रकं जायते ध्रुवम् ॥ YRps_5.22 ॥ नागवल्लीदलरसैर् $ वटमूलत्वचा तथा & वृषामत्स्यादनीभ्यां च % मत्स्याक्ष्या सपुनर्भुवा ॥ YRps_5.23 ॥ वटवृक्षस्य मूलेन $ मर्दितं पुटितं घनम् & सिंदूरसदृशं वर्णे % भवेद्विंशतिमे पुटे ॥ YRps_5.24 ॥ सूक्ष्मं सूक्ष्मं जलप्लावं $ रक्तवर्णसमुज्ज्वलम् & सर्वरोगहरं चापि % जायते बहुभिः पुटैः ॥ YRps_5.25 ॥ मृतं वज्राभ्रकं सम्यक् $ सेवनीयं सदा बुधैः & वलिपलितनाशाय % दृढतायै शरीरिणाम् ॥ YRps_5.26 ॥ सर्वव्याधिहरं त्रिदोषशमनं वह्नेश्च संदीपनम् $ वीर्यस्तंभविवृद्धिकृत्परमिदं कृच्छ्रादिरोगापहम् & भूतोन्मादनिवारणं स्मृतिकरं शोफामयध्वंसनं % सद्यः प्राणविवर्धनं ज्वरहरं सेव्यं सदा चाभ्रकम् ॥ YRps_5.27 ॥ यथा विषं यथा वज्रं $ शस्त्रो ऽग्निः प्राणहृद्यथा & भक्षितं चन्द्रिकायुक्तम् % अभ्रकं तादृशं गुणैः ॥ YRps_5.28 ॥ पादांशं टंकणं दत्त्वा $ मुसलीरसमर्दितम् & ध्मापितं कोष्ठिकायन्त्रे % सत्त्वरूपं प्रजायते ॥ YRps_5.29 ॥ खल्वे पिष्ट्वा तु मतिमान् $ सूक्ष्मचूर्णं तु कारयेत् & गालितं वस्त्रखण्डेन % घृतेन च परिप्लुतम् ॥ YRps_5.30 ॥ भर्जितं दशवाराणि $ लोहखर्परकेण वै & अग्निवर्णसमं यावत् % तावत्पिष्ट्वा तु भर्जयेत् ॥ YRps_5.31 ॥ शुकपिच्छसमं पिष्ट्वा $ क्वाथे तु वटमूलजे & ततो विंशतिवाराणि % पुटेच्छूकरसंज्ञकैः ॥ YRps_5.32 ॥ वराकषायैर्मतिमान् $ तथा कुरु भिषग्वर & नीलीगुंजावरापथ्याम्- % ऊलकेन सुभावयेत् ॥ YRps_5.33 ॥ संशुष्कं भक्षयेद्विद्वान् $ सर्वरोगहरं परम् & अभ्रसत्वात्परं नास्ति % रसायनमनुत्तमम् ॥ YRps_5.34 ॥ यदि चेत् शतवाराणि $ पाचयेत्तीव्रवह्निना & तदामृतोपमं चाभ्रं % देहलोहकरं परम् ॥ YRps_5.35 ॥ धान्याभ्रकं ततः कृत्वा $ द्वात्रिंशत्पलमात्रकम् & लाक्षागुंजाक्षुद्रमीनाः % टङ्कणं दुग्धम् आविकम् ॥ YRps_5.36 ॥ सर्षपाः शिग्रुपिण्याकं $ सिन्धूत्थं मृगशृङ्गकम् & माक्षिकं च समांशानि % सर्वाण्येव तु कारयेत् ॥ YRps_5.37 ॥ धान्याभ्रकेन तुल्येन $ मर्दयेन्मतिमान्भिषक् & पुनर्नवाया वासायाः % कासमर्दस्य तण्डुलैः ॥ YRps_5.38 ॥ मत्स्याक्ष्या हंसपद्याश्च $ कारवेल्ल्या रसैः पृथक् & खलगोधूमयोश्चूर्णैः % कारयेद्वटकान् शुभान् ॥ YRps_5.39 ॥ पश्चात् कोष्ठ्यां धमेच्छुष्कान् $ भस्त्रिकाद्वितयेन तान् & खदिरस्य तु चांगारैः % सत्वं निःसरति ध्रुवम् ॥ YRps_5.40 ॥ पृथक् कृत्वा तु रवकान् $ कांस्यवर्णान् विशेषतः & तत्किट्टं गोमयेनाथ % वटकान्कारयेत्पुनः ॥ YRps_5.41 ॥ ध्मापयेत् पूर्वविधिना $ पुनः सत्वं हि निःसरेत् & अनेन विधिना कार्यं % पञ्चगव्येन मिश्रितम् ॥ YRps_5.42 ॥ पञ्चाजेनाथ महिषी- $ पञ्चकेन समं कुरु & पतत्येवमसंदिग्धं % सत्यं गुरुवचो यथा ॥ YRps_5.43 ॥ अथाभ्रसत्त्वरवकान् $ अम्लवर्गेण पाचयेत् & शोधनीयगणेनैव % मूषामध्ये तु शोधयेत् ॥ YRps_5.44 ॥ काचटंकणगुंजाज्य- $ सारघैः शोधयेत्खलु & मधुतैलवसाज्येषु % दशवाराणि ढालयेत् ॥ YRps_5.45 ॥ मार्दवं कारयेत्सत्यं $ योगेनानेन सर्वदा & सत्वस्य गोलकानेवं % तप्तानेवं तु कांजिके ॥ YRps_5.46 ॥ निर्वाप्य तत्क्षणादेव $ कण्डयेल्लोहपारया & अनेनैव प्रकारेण % सूक्ष्मचूर्णं तु कारयेत् ॥ YRps_5.47 ॥ भर्जयेद् घृतमध्ये तु $ त्रीणि वाराणि यत्नतः & पेषणं तु प्रकर्तव्यं % शिलापट्टेन यत्नतः ॥ YRps_5.48 ॥ धात्रीपत्ररसेनापि $ तस्याः फलरसेन वा & पुनर्भुवा वासया च % कांजिकेनाथ गन्धकैः \ पुटयेद्दशवाराणि # म्रियते चाभ्रसत्त्वकम् ॥ YRps_5.49 ॥ मृतं सत्वं हरेन्मृत्युं $ सर्वरोगविनाशनम् & क्षयं पाण्डुं ग्रहणिकां % श्वासं शूलं सकामलम् ॥ YRps_5.50 ॥ ज्वरान्मेहांश्च कासांश्च $ गुल्मान्पञ्चविधानपि & मन्दाग्निमुदराण्येवम् % अर्शांसि विविधानि च ॥ YRps_5.51 ॥ अनुपानप्रयोगेण $ सर्वरोगान्निहन्ति च & अभ्रसत्वगुणान्वक्तुं % शक्यते न समासतः ॥ YRps_5.52 ॥ किंचिद्रक्तोऽथ नीलश्च $ मिश्रवर्णप्रभः सदा & तौल्ये गुरुश्च मसृणो % राजावर्त्तो वरः स्मृतः ॥ YRps_5.53 ॥ गोमूत्रेणाथ क्षारैश्च $ तथाम्लैः स्वेदिताः खलु & त्रिवारेण विशुध्यन्ति % राजावर्तादयो रसाः ॥ YRps_5.54 ॥ चूर्णितः शुकपिच्छेन $ भृंगराजरसेन वै & सप्तवारेण पुटितो % राजावर्त्तो मरिष्यति ॥ YRps_5.55 ॥ श्लेष्मप्रमेहदुर्नाम- $ पाण्डुक्षयनिवारणः & पाचनो दीपनश्चैव % वृष्योऽनिलविषापहः ॥ YRps_5.56 ॥ कोशातकी क्षीरकन्दो $ वंध्याकर्कोटकी तथा & काकमाची राजशमी % त्रिफला गृहधूमकः ॥ YRps_5.57 ॥ राजावर्तो रसैरेषां $ सत्वं मुञ्चति मर्दितः & ध्मापितः खदिरांगारैर् % भस्त्रिकाद्वितयेन च ॥ YRps_5.58 ॥ अष्टधारोष्ठफलकः $ षट्कोणो मसृणो गुरुः & शुद्धमिश्रितवर्णैश्च % युक्तो वैक्रांत उच्यते ॥ YRps_5.59 ॥ श्वेतः पीतस्तथा कृष्णो $ नीलः पारावच्छविः & कर्बूरः श्यामवर्णश्च % vaikrÃætaÓcëÂadhà स्मृतः ॥ YRps_5.60 ॥ क्वाथे कुलत्थजे स्विन्नो $ वैक्रांतः शुध्यति ध्रुवम् & गन्धनिम्बूरसैर्मर्द्यः % पुटितो म्रियते ध्रुवम् ॥ YRps_5.61 ॥ आयुःप्रदस्त्रिदोषघ्नो $ वृष्यः प्राणप्रदः सदा & वेगप्रदो वीर्यकर्ता % प्रज्ञावर्णौ करोति हि ॥ YRps_5.62 ॥ रसायनेषु सर्वेषु $ पूर्वगण्यस्तु रोगहा & वज्रवद् गुणकारी च % वैक्रांतो रसबन्धकः ॥ YRps_5.63 ॥ सूर्यातपे मर्दितोऽसौ $ सत्वपातगणौषधैः & शुष्कायितो वटीकृत्य % मूषास्थो ध्मापितोऽपि वै ॥ YRps_5.64 ॥ सत्वं मुञ्चति वैक्रांतः $ सत्यं गुरुवचो यथा & मृतसूतेन तुल्यांशं % सत्वं वैक्रांतसंभवम् ॥ YRps_5.65 ॥ मृताभ्रसत्वसंयुक्तं $ मर्दितं सममात्रकम् & कणामध्वाज्यसंमिश्रं % वल्लमात्रं निषेवितम् ॥ YRps_5.66 ॥ सर्वान् रोगान्निहन्त्याशु $ जीवेद् वर्षशतं सुखी & त्रिवर्षसेवनान्नूनं % वलीपलितनाशनम् ॥ YRps_5.67 ॥ सद्यो हालाहलं पीतम् $ अमृतं गरुडेन च & सुधायुक्ते विषे वान्ते % पर्वते मरुताह्वये ॥ YRps_5.68 ॥ घनीभूतं च संजातं $ सस्यकं खलु कथ्यते & नीलं मरकतच्छायं % तेजोयुक्तं प्रशस्यते ॥ YRps_5.69 ॥ स्वेदितं माहिषाज्याभ्यां $ गवां मूत्रैर्नरस्य वा & दोलायन्त्रेण यामौ द्वौ % शुध्यत्येव हि सस्यकम् ॥ YRps_5.70 ॥ गंधाश्मटंकणाभ्यां च $ लकुचद्रावमर्दितम् & कुक्कुटाह्वैः सप्तपुटैर् % म्रियते चांधमूषया ॥ YRps_5.71 ॥ निघृष्टं टंकणेनैव $ निम्बूद्रावेण मूषया & ध्मातं च ताम्ररूपं हि % सत्त्वं मुञ्चति सस्यकम् ॥ YRps_5.72 ॥ विषेण सहितं यस्मात् $ तस्माद्विषगुणाधिकम् & सुधायुक्तं विषं येन % सुधाधिकगुणं तथा ॥ YRps_5.73 ॥ त्रिदोषशमनं चैव $ विषहृद् गुदशूलनुत् & अम्लपित्तविबन्धघ्नं % रसायनवरं सदा ॥ YRps_5.74 ॥ वान्तिं करोति रेकं च $ श्वित्रकुष्ठापहं तथा & नाम्ना मयूरतुत्थं हि % सर्वव्याधिनिवारणम् ॥ YRps_5.75 ॥ भूनागसत्वसंयुक्तं $ सत्वमेतत्समीकृतम् & अनयोर्मुद्रैका कार्या % शूलघ्नी सा भवेत् खलु ॥ YRps_5.76 ॥ डाकिनीभूतसंवेश- $ चराचरविषं जयेत् & राज्ञां सदैव रक्षार्थं % विधातव्या सुमुद्रिका ॥ YRps_5.77 ॥ माक्षिकं द्विविधं ज्ञेयं $ रुक्मताप्यप्रभेदतः & प्रथमं माक्षिकं स्वर्णं % कान्यकुब्जसमुत्थितम् ॥ YRps_5.78 ॥ सुवर्णवर्णसदृशं $ नववर्णसमन्वितम् & स्वर्ण)> तटे तपत्याः संजातं % ताप्याख्यं माक्षिकं वदेत् ॥ YRps_5.79 ॥ pëÃïadalasaæmiÓraæ $ पाण्डुरं पञ्चवर्णवत् & गुणाल्पकं भवत्येतत् % स्वल्पं सत्त्वं विमुञ्चति ॥ YRps_5.80 ॥ मूत्रे तक्रे च कौलत्थे $ मर्दितं शुष्कमेव च & गंधाश्मबीजपूराभ्यां % पिष्टं तच्छ्रावसंपुटे ॥ YRps_5.81 ॥ पञ्चवाराहपुटकैर् $ दग्धं मृतिमवाप्नुयात् ॥ YRps_5.82 ॥ लोहपात्रे सुसंदग्धं $ लोहदण्डेन घर्षितम् & यदा रक्तं धातुनिभं % जायते निंबुकद्रवैः ॥ YRps_5.83 ॥ घर्षयेत् त्रिगुणं सूतं $ मुक्त्वा संघर्षणं कुरु & दिनैकं घर्षयित्वा तु % दृढवस्त्रेण गालयेत् ॥ YRps_5.84 ॥ वस्त्रस्था पिष्टिका लग्ना $ त्वधः पतति पारदः & अनेनैव प्रकारेण % द्वित्रिवारेण गालयेत् ॥ YRps_5.85 ॥ तत्पिष्टीगोलकं ग्राह्यं $ यंत्रे डमरुके न्यसेत् & प्रहरद्वयमात्रं चेद् % अग्निं प्रज्वालयेदधः ॥ YRps_5.86 ॥ इन्द्रगोपसमं सत्वम् $ अधःस्थं ग्राहयेत्सुधीः & अनेनैव विधानेन % ताप्यसत्वं समाहरेत् ॥ YRps_5.87 ॥ टंकणेन समायुक्तं $ द्रावितं मूषया यदा & तदा ताम्रप्रभं सत्वं % जायते नात्र संशयः ॥ YRps_5.88 ॥ देहलोहकरं सम्यक् $ देवीशास्त्रेण bhëitam ॥ YRps_5.89 // सर्वामयघ्नं सततं $ पारदस्यामृतं परम् & मेलनं कुरुते लोहे % परमं च रसायनम् ॥ YRps_5.90 ॥ प्रथमो हेमविमलो $ हेमवद्वर्णसंयुतः & द्वितीयो रूप्यविमलो % रूप्यवद् दृश्यते खलु ॥ YRps_5.91 ॥ तृतीयः कांस्यविमलः $ कांस्यवर्णसमो हि सः & स्निग्धश्च वर्तुलश्चैव % षट्कोणः फलकान्वितः ॥ YRps_5.92 ॥ वासारसे मर्दितो हि $ शुद्धोऽतिविमलो भवेत् & गंधाश्मनिंबुकद्रावैर् % मर्दितः पुटितो मृतिम् \ शृङ्गस्य भस्मना चापि # पुटैश्च दशधा पुटेत् ॥ YRps_5.93 ॥ निम्बूरसेन संपिष्ट्वा $ मूषामध्ये निरुध्य च & विमलः सीससदृशं % ध्मातो मुञ्चति सत्त्वकम् ॥ YRps_5.94 ॥ पिष्टीकृतं हि तत्सत्वं $ पारदेन समन्वितम् & द्रुते गंधे हि निक्षिप्तं % तालकं त्रिगुणं तथा ॥ YRps_5.95 ॥ मनःशिला पञ्चगुणा $ वालुकायन्त्रके खलु & ज्वालयेत् क्रमशश्चैव % पश्चाद्रजतभस्मकम् ॥ YRps_5.96 ॥ सममात्रं हि वैक्रांतं $ सर्वं संचूर्णयेत्खलु & संगाल्य यत्नतो वस्त्रात् % स्थापयेत्कूपिकान्तरे ॥ YRps_5.97 ॥ वह्निं कुर्यादष्टयामं $ स्वांगशीतं समुद्धरेत् & वल्लमात्रं च मधुना % लेहयेत् व्योषसंयुतं ॥ YRps_5.98 ॥ बालानां रोगहरणं $ ज्वरपाण्डुप्रमेहनुत् & ग्रहणीकामलाशूल- % मन्दाग्निक्षयपित्तहृत् ॥ YRps_5.99 ॥ अनुपानविशेषणं $ सर्वरोगान्निहन्ति च ॥ YRps_5.100 ॥ वृष्यः पित्तानिलहरो $ रसायनवरः खलु ॥ YRps_5.101 ॥ <शिलाजतु:: subtypes> तत्राद्यं द्विविधं चैव $ सत्सत्वं सत्वहीनकम् & गुणाधिकं तयोर्मध्ये % यत्पूर्वं सर्वदोषहृत् ॥ YRps_5.102 ॥ <शिलाजतु:: origin from rocks> निदाघे तीव्रतापाद्धि $ हिमप्रत्यन्तपर्वतात् & हेमतारार्कगर्भेभ्यः % शिलाजतु विनिःसरेत् ॥ YRps_5.103 ॥ <शिलाजतु:: from gold> बन्धूकपुष्पसदृशं $ गुरु स्निग्धं सुशीतलम् & रुक्मगर्भगिरौ जातं % परमं तद्रसायनम् ॥ YRps_5.104 ॥ किंचित्तिक्तं च मधुरं $ शिलाजं सर्वदोषनुत् ॥ YRps_5.105 ॥ <शिलाजतु:: from silver> तारगर्भगिरेर्जातं $ पाण्डुरं स्वादु शीतलम् & पित्तपाण्डुक्षयघ्नं च % शिलाजतु हि पाण्डुरम् ॥ YRps_5.106 ॥ <शिलाजतु:: from copper> शुल्वगर्भगिरेर् जातं $ कृष्णवर्णं घनं गुरु & गिरिजं कफवातघ्नं % विशेषात्सर्वरोगजित् ॥ YRps_5.107 ॥ <शिलाजतु:: परीक्षा:: शुद्ध> अग्नौ यज्जायते क्षिप्तं $ लिंगाकारमधूमकम् & उदके च विलीयेत % तच्छुद्धं च विधीयते ॥ YRps_5.108 ॥ <शिलाजतु:: शोधन> अम्लैश्च गुग्गुलूपेतैः $ क्षाराद्यैर् भाण्डमध्यतः & विशुध्यति शिलाजातं % स्वेदितं घटिकाद्वयम् ॥ YRps_5.109 ॥ <शिलाजतु:: मारण> मनःशिलालुङ्गरसैः $ शिलया गंधकेन वा & तालकेनाथ पुटितं % शिलाजं म्रियते ध्रुवम् ॥ YRps_5.110 ॥ छगणैरष्टभिः कृत्वा $ भस्मीभूतं शिलाजतु ॥ YRps_5.111 ॥ <शिलाजतु:: medic. use> शिलाजतु तु संशुद्धं $ सेवेत यः पुमान् सदा & जीवेद्वर्षशतं साग्रं % न रोगैर्बाध्यते खलु ॥ YRps_5.112 ॥ मूत्रकृच्छ्राश्मरीरोगाः $ प्रयान्त्येव न संशयः & महारसे चोपरसे % धातुरत्नेषु पारदे \ ये गुणाः कथिताः सद्भिः # शिलाधातौ वदन्ति ते ॥ YRps_5.113 ॥ वैक्रांतकांतत्रिफला- $ त्रिकटुभिः समन्वितम् & वल्लोन्मितं वै सेवेत % सर्वरोगगणापहम् ॥ YRps_5.114 ॥ पलितं वलिभिः सार्धं $ हन्यादेव न संशयः ॥ YRps_5.115 ॥ कर्पूरसदृशं श्वेतं $ कर्पूराख्यं शिलाजतु & अश्मरीमेहकृच्छ्रघ्नं % कामलापाण्डुनाशनम् ॥ YRps_5.116 ॥ अम्लतोयेन संस्विन्नं $ शुष्कं शुद्धिमुपैति च & नोदितं मारणं तस्य % सत्वपातनकं बुधैः ॥ YRps_5.117 ॥ द्विविधो रसकः प्रोक्तः $ कारवेल्लकदर्दुरः & सत्वपाते परः प्रोक्तः % प्रथमश्चौषधादिषु ॥ YRps_5.118 ॥ सर्वमेहहरश्चैव $ पित्तश्लेष्मविनाशनः & नागार्जुनेन कथितौ % सिद्धौ श्रेष्ठरसावुभौ ॥ YRps_5.119 ॥ कृतौ येनाग्निसहनौ $ सूतखर्परकौ शुभौ & तेन स्वर्गमयी सिद्धिर् % अर्जिता नात्र संशयः ॥ YRps_5.120 ॥ रसकस्तापितः सम्यक् $ निक्षिप्तो रसपूरके & निर्मलत्वमवाप्नोति % सप्तवारं निमज्जितः ॥ YRps_5.121 ॥ कांजिके वाथ तक्रे वा $ नृमूत्रे मेषमूत्रके & द्रावितो ढालितः सम्यक् % खर्परः परिशुध्यति ॥ YRps_5.122 ॥ खर्परं रेतितं शुद्धं $ स्थापितं नरमूत्रके & रञ्जयेन्मासमेकं हि % ताम्रं स्वर्णप्रभं वरम् ॥ YRps_5.123 ॥ शिला हरिद्रा त्रिफला $ गृहधूमैः ससैंधवैः & भल्लातकैष्टंकणैश्च % क्षारैरम्लैश्च वर्तितम् ॥ YRps_5.124 ॥ पादांशसंयुतैर्मूषां $ वृंताकफलसन्निभाम् & निरुध्य शोषयित्वाथ % मूषां मूषोपरि न्यसेत् ॥ YRps_5.125 ॥ प्रध्माते खर्परे ज्वाला $ सिता नीला भवेद्यदा & लोहसंदंशके कृत्वा % धृत्वा मूषामधोमुखीम् ॥ YRps_5.126 ॥ भूम्याम् ìhÃlayet सत्त्वं $ यथा नालं न भज्यते & तदा सीसोपमं सत्वं % पतत्येव न संशयः ॥ YRps_5.127 ॥ अनेनैव प्रकारेण $ त्रिवारं हि कृते सति & विनिःसरेत्सर्वसत्वं % सत्यं हि गुरुणोदितम् ॥ YRps_5.128 ॥ तालकेन समायुक्तं $ सत्वं निक्षिप्य खर्परे & घर्षयेल्लोहदण्डेन % म्रियते च न संशयः ॥ YRps_5.129 ॥ मृतं सत्वं मृतं कांतं $ समांशेनापि योजितम् & mëamÃtramidaæ चूर्णं % वराक्वाथेन संयुतम् ॥ YRps_5.130 ॥ लोहपात्रस्थितं रात्रौ $ तिलजप्रतिवापकम् & निहन्ति मधुमेहं च % क्षयं पाण्डुं तथानिलम् ॥ YRps_5.131 ॥ योनिरोगांश्च नारीणां $ ज्वरांश्च विषमानपि & स्त्रीरोगान्हन्ति सर्वांश्च % श्वासकासपुरोगमान् ॥ YRps_5.132 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 6 तालकं तुवरी गंधं $ कंकुष्ठं कुनटी तथा & सौवीरं गैरिकं चैवम् % अष्टमं खेचराह्वयम् ॥ YRps_6.1 ॥ तालकं द्विविधं प्रोक्तं $ दलाख्यं चाश्मसंज्ञितम् & सूक्ष्मपत्रं हेमवर्णं % गुरु स्निग्धं च भासुरम् ॥ YRps_6.2 ॥ दलाख्यं तालकं तच्च $ बहुसत्वं रसायनम् & निष्पत्रं चाश्मसदृशं % किंचित्सत्वं तथागुरु ॥ YRps_6.3 ॥ नारीणां पुष्पहृत् तत्तु $ कुपथ्यं चाश्मतालकम् & कुष्माण्डतोयसंस्विन्नं % ततः क्षारजलेन वा \ चूर्णतोयेन वा स्विन्नं # दोलायंत्रेण शुध्यति ॥ YRps_6.4 ॥ कुलत्थक्वाथसौभाग्य- $ माहिषाज्यमधुप्लुतम् & खल्वे क्षिप्त्वा च तत्तालं % मर्दयेदेकवासरम् ॥ YRps_6.5 ॥ निस्तुषीकृत्य चैरण्ड- $ बीजान्येव तु मर्दयेत् & palëÂamÃnaæ तालस्य % cëÂamÃæÓaæ तु कारयेत् ॥ YRps_6.6 ॥ बीजान्येरण्डजान्येव $ क्षिप्त्वा चैकत्र मर्दयेत् & यवाभा गुटिका कार्या % शुष्का कुप्यां निधाय च ॥ YRps_6.7 ॥ वालुकायंत्रमध्ये तु $ वह्निं द्वादशयामकम् & स्वांगशीतं समुत्तार्य % ऊर्ध्वगं सत्वमाहरेत् ॥ YRps_6.8 ॥ pëÃïadhÃtusattvÃnÃæ $ प्रकाराः सन्त्यनेकशः & यानि कार्यकराण्येव % सत्वानि कथितानि वै ॥ YRps_6.9 ॥ वातश्लेष्महरं रक्त- $ भूतनुत् पुष्पहृत् स्त्रियाः & सुस्निग्धमुष्णकटुकं % दीपनं कुष्ठहारि तत् ॥ YRps_6.10 ॥ saurëÂradeÓe संजाता $ खनिजा तुवरी मता & या लेपिता श्वेतवस्त्रे % रङ्गबन्धकरी हि सा ॥ YRps_6.11 ॥ फुल्लिका खटिका तद्वत् $ द्विप्रकारा प्रशस्यते & किंचित्पीता च सुस्निग्धा % गरदोषविनाशिनी ॥ YRps_6.12 ॥ श्वेतवर्णापरा साम्ला $ फुल्लिका लोहमारणी & कषाया मधुरा कांक्षी % कटुका विषनाशिनी ॥ YRps_6.13 ॥ व्रणघ्नी कफहा चैव $ नेत्रव्याधित्रिदोषहा & कुष्ठरोगहरा सा तु % पारदे बीजधारिणी ॥ YRps_6.14 ॥ धान्याम्ले तुवरी क्षिप्ता $ शुध्यति त्रिदिनेन वै & क्षारैरम्लैश्च मृदिता % ध्माता सत्वं विमुञ्चति \ तत्सत्वं धातुवादार्थे # औषधे नोपपद्यते ॥ YRps_6.15 ॥ मनःशिला त्रिप्रकारा $ श्यामा रक्ता च खण्डिका & <श्यामा> श्यामा रक्ता मिश्रवर्णा % bhÃrìhyà श्यामिका भवेत् ॥ YRps_6.16 ॥ कणवीरा सुरक्ताङ्गी $ ताम्राभा सैव शस्यते & चूर्णिता याति रक्ताङ्गी % गुरुः स्निग्धा च खण्डिका ॥ YRps_6.17 ॥ सर्वाः कुनट्यः कथिताः $ पूर्वं पूर्वं गुणोत्तराः & मुनिपत्ररसेनापि % शृङ्गवेररसेन वा ॥ YRps_6.18 ॥ भाविता सप्तवारेण $ विशुध्यति न संशयः & सर्पिषा च गुडेनाथ % किट्टगुग्गुलुनाथ वा ॥ YRps_6.19 ॥ ध्माता तु कोष्ठिकायन्त्रे $ मुञ्चेत् सत्त्वं न संशयः ॥ YRps_6.20 ॥ रसायनवरा सर्वा $ वातश्लेष्मविनाशिनी & सत्वाधिका विषघ्नी च % भूतकण्डूक्षयापहा \ अग्निमांद्यं प्रशमयेत् # कोष्ठरोगनिबर्हिणी ॥ YRps_6.21 ॥ सौवीरं च रसांजनं निगदितं स्रोतोंजनं चैव हि $ तद्वत् pu«pamathäjanaæ तदनु चेन्नीलांजनं कथ्यते & पञ्चानामपि नामवर्णगुणवद्रूपाणि सम्यग्विधौ % कथ्यन्तेऽत्र मयापि शोधनम् इदं सत्वं मृतिश्चोच्यते ॥ YRps_6.22 ॥ सौवीराख्यं चांजनं धूमवर्णं पित्तास्रघ्नं छर्दिहिध्माव्रणघ्नम् /* नेत्रव्याधौ शोधने रोपणे च श्रेष्ठं प्रोक्तं कर्णरोगप्रशांत्यै ॥ YRps_6.23 ॥* पीताभं विषरक्तदोषशमनं सश्वासहिध्मापहं $ वर्ण्यं वातविनाशनं कृमिहरं दार्व्युद्भवं शोभनम् & स्निग्धं स्वादु कषायकं विषवमीपित्तास्रनुल्लेखनं % नेत्र्यं हिध्मरुजापहं निगदितं स्रोतोंजनं सर्वदा ॥ YRps_6.24 ॥ सितं स्निग्धं हिमं चैव $ नेत्ररोगविषापहम् & ज्वरघ्नम् अतिहिध्माघ्नं % पुष्पांजनमिहोदितम् ॥ YRps_6.25 ॥ रसायनं सुवर्णघ्नं $ गुरु स्निग्धं त्रिदोषहा & नीलांजनं च कथितं % लोहमार्दवकारकम् ॥ YRps_6.26 ॥ भृंगराजरसेनैव $ सर्वाण्येवांजनानि हि & विशुध्यन्तीह सततं % सत्यं गुरुवचो यथा \ शिलायाः सत्ववत् सत्त्वम् # अञ्जनानां च पातयेत् ॥ YRps_6.27 ॥ गंधकस्य चतुर्भेदा $ लक्षिताः पूर्वसूरिभिः & श्वेतः पीतस्तथा रक्तः % कृष्णश्चेति चतुर्विधः ॥ YRps_6.28 ॥ श्वेतस्तु खटिकाकारो $ लेपनाल्लोहमारणम् & जायते नात्र संदेहो ह्य् % अनुभूतं मया खलु ॥ YRps_6.29 ॥ पीतवर्णो भवेद्यस्तु $ स चोक्तोऽमलसारकः & रसे रसायने श्रेष्ठः % शुकपिच्छः स कथ्यते ॥ YRps_6.30 ॥ लाक्षारसनिभो रक्तः $ शुकतुण्डः स कथ्यते & धातूनां रंजनं कुर्याद् % रसबन्धं करोत्यलम् ॥ YRps_6.31 ॥ यः कृष्णवर्णः स तु दुर्लभोऽस्ति $ नाशं करोतीह जरापमृत्योः & संसेवनाद्वज्रसमं शरीरं % भवेत्सुकान्तं हि निरामयं च ॥ YRps_6.32 ॥ घटीमध्ये पयः क्षिप्त्वा $ मुखे वस्त्रं प्रबन्धयेत् & वस्त्रोपरि बलेश्चूर्णं % मुखं रुद्ध्वा शरावतः ॥ YRps_6.33 ॥ भूमौ निधाय तत्पात्रं $ पुटं दद्यात्प्रयत्नतः & विंशत्युपलकैश्चैव % स्वांगशीतं समुद्धरेत् ॥ YRps_6.34 ॥ अनेनैव प्रकारेण $ स्वांगशीतं पुनः पुनः & एवं संशोधितो गन्धः % सर्वकार्यकरो भवेत् ॥ YRps_6.35 ॥ विपाके मधुरो गन्ध- $ pëÃïastu रसायनः & विसर्पकण्डुकुष्ठस्य % शमनो दीपनस्तथा ॥ YRps_6.36 ॥ आमाजीर्णप्रशमनो $ विषहा रसशोषणः & सूतस्य वीर्यदः साक्षात् % पार्वतीपुष्पसंभवः ॥ YRps_6.37 ॥ कृमिरोगहरः सम्यक् $ सूतं मूर्छयति ध्रुवम् & सेवितो बलिराज्ञा यः % प्रभूतबलहेतवे ॥ YRps_6.38 ॥ तस्माद्बलिवसेत्युक्तो $ गंधकोऽतिमनोहरः & शुकपिच्छस्तु मरिच- % समांशेन तु कल्कितः ॥ YRps_6.39 ॥ त्रिफला षड्गुणा कार्या $ मर्दयेत्कृतमालकैः & मूलद्रवैस्ततः पीतो % हन्ति कुष्ठान्यनेकशः ॥ YRps_6.40 ॥ तन्मूलसलिले घृष्टं $ वपुस्तेनाथ लेपितम् & कुष्ठान्येव निहन्त्याशु % सद्यः प्रत्ययकारकम् ॥ YRps_6.41 ॥ संशुद्धगंधकं चैव $ तैलेन सह पेषयेत् & अपामार्गक्षारतोयैस् % तैलेन मरिचेन च ॥ YRps_6.42 ॥ विलिप्य सकलं देहं $ तिष्ठेत्सूर्यातपेषु च & भोजयेत्तक्रभक्तं च % तृतीये प्रहरे खलु ॥ YRps_6.43 ॥ वह्निना स्वेदयेद्रात्रौ $ प्रातरुत्थाय मर्दयेत् & महिषस्य पुरीषेण % स्नायाच्छीतेन वारिणा ॥ YRps_6.44 ॥ स्नानं कुर्यादुषस्येवं $ कण्डूः पामा च नश्यति & दृष्टप्रत्यययोगोऽयं % कथितोऽत्र मया खलु \ नाशयेच्चिरकालोत्थाः # कुष्ठपामाविचर्चिकाः ॥ YRps_6.45 ॥ कलांशव्योषसंयुक्तं $ शुद्धगन्धकचूर्णकम् & वस्त्रे वितस्तिमात्रे तु % गंधचूर्णं सतैलकम् ॥ YRps_6.46 ॥ विलिप्य वेष्टयित्वा च $ वर्तिं सूत्रेण वेष्टयेत् & धृत्वा संदंशतो वर्ति- % मध्यं प्रज्वालयेच्च ताम् ॥ YRps_6.47 ॥ विद्रुतः पतते गंधो $ बिन्दुशः काचभाजने & तां द्रुतिं प्रक्षिपेत्पत्त्रे % नागवल्ल्यास्त्रिबिन्दुकाम् ॥ YRps_6.48 ॥ रसं वल्लमितं तत्र $ दत्त्वाङ्गुल्या विमर्दयेत् & तत्सर्वं भक्षयेत्पश्चाद् % गोदुग्धं चानु सम्पिबेत् ॥ YRps_6.49 ॥ कामस्य दीप्तिं कुरुते $ क्षयपाण्डुविनाशनम् & ग्रहणीं नाशयेद् दुष्टां % शूलार्तिश्वासकासकम् ॥ YRps_6.50 ॥ आमाजीर्णं प्रशमयेल् $ लघुत्वं च प्रजायते & गंधकस्य गुणान्वक्तुं % शक्तः कः शंभुना विना ॥ YRps_6.51 ॥ पर्वते हिमसमीपवर्तिनि $ जायतेऽतिरुचिरं कङ्कुष्ठकम् & एकमेव नलिकाभिधानकं % रेणुकं तदनु चापरं भवेत् ॥ YRps_6.52 ॥ पीतवर्णमसृणं च वै गुरु $ स्निग्धम् उत्तमतरं प्रवक्ष्यते & श्यामपीतमतिहीनसत्त्वकं % रेणुकं हि कथितं द्वितीयकम् ॥ YRps_6.53 ॥ वदन्ति कंकुष्ठमथापरे हि सद्यः प्रसूतस्य च दन्तिनः शकृत् /* तत् कृष्णपीतं भवतीव रेचनं तृतीयमाहुर्विबुधा भिषग्वराः ॥ YRps_6.54 ॥* चतुर्थकङ्कुष्ठमिहैव वाजिनां $ नालं हि केचित्प्रवदन्ति तज्ज्ञाः & यद्धस्तिजं श्वेतमथातिपीतं % विरेचनं तत्प्रकरोति शीघ्रम् ॥ YRps_6.55 ॥ रसायने श्रेष्ठतरं रसे च $ सत्वेन युक्तं खलु गौरवान्वितम् & शुंठ्यम्भसा भावितमेव शुद्धिं % कंकुष्ठमायाति हि सत्यमुक्तम् ॥ YRps_6.56 ॥ कङ्कुष्ठकं तिक्तकटूष्णवीर्यं $ विशेषतो रेचनकं करोति & गुदार्तिगुल्मव्रणशूलहृत्परं % प्रचक्षते शास्त्रविदः पुराणाः ॥ YRps_6.57 ॥ सत्त्वाकृष्टिर्न च प्रोक्ता $ यस्मात्सत्वमयं हि तत् & यवमात्रं भजेदेनं % विरेकार्थं न संशयः ॥ YRps_6.58 ॥ क्षणादामज्वरं हन्ति $ जाते सति विरेचने & तांबूलेन समं चैवं % भक्षितं सारयेद् ध्रुवम् ॥ YRps_6.59 ॥ बब्बूलमूलिकाक्वाथं $ सौभाग्याजाजिसंयुतम् & भूयो भूयः पिबेद्धीमान् % विषं कंकुष्ठजं जयेत् ॥ YRps_6.60 ॥ कासीसं प्रथमं हि सैकतमिदं पुष्पाख्यमन्यत्तथा $ क्षाराम्लं गुरु धूम्रवर्णविषहृत् वीर्योष्णकं रागदम् & श्वित्रघ्नं मुखकेशरंजनकरं तत्सैकतं पूर्वकं % पुष्पाख्यं ह्यपरं गुणैश्च सहितं सेव्यं सदा रोगहृत् ॥ YRps_6.62 ॥ पुष्पाभिधं च कासीसं $ प्रसिद्धं नेत्ररोगहा & सोष्णवीर्यं कषायाम्लं % विषघ्नं श्लेष्मनाशनम् \ व्रणहृत् क्षयरोगघ्नं # पटरञ्जनकं परम् ॥ YRps_6.63 ॥ भृंगराजरसे स्विन्नं $ निर्मलं हि प्रजायते & saurëÂrÅsatvavat सत्त्वम् % एतस्यापि समाहरेत् ॥ YRps_6.64 ॥ कासीसं भस्म कांतस्य $ चोभयं समभागिकम् & वराविडङ्गसंयुक्तं % घृतक्षौद्रप्लुतं प्रगे ॥ YRps_6.65 ॥ भक्षितं हन्ति वेगेन $ पाण्डुयक्ष्माणमेव च & प्लीहं गुल्मं गुदे शूलं % मूत्रकृच्छ्राण्यशेषतः ॥ YRps_6.66 ॥ सेवितं सर्वरोगघ्नं $ रसायनविधानतः & अग्निसंधुक्षणं कुर्यात् % वलीपलितनाशनम् \ आमाजीर्णभवान् रोगान् # निहन्त्येव न संशयः ॥ YRps_6.67 ॥ उद्दिष्टं नवसाराख्यं $ लवणं चुल्लिकाभिधम् & लोहद्रावणकं प्रोक्तं % रसजारणकं तथा ॥ YRps_6.68 ॥ वह्निं च दीपयत्याशु $ गुल्मप्लीहामयापहम् & मांसादिजारणं सम्यक् % भुक्तपाकं करोति तत् ॥ YRps_6.69 ॥ पीता वराटिका या तु $ सार्धनिष्कप्रमाणिका & श्रेष्ठा सैव बुधैः प्रोक्ता % टङ्कभारा हि मध्यमा ॥ YRps_6.70 ॥ पादोनटङ्कभारा या $ कथ्यते सा कनिष्ठिका ॥ YRps_6.71 ॥ रसे रसायने प्रोक्ता $ परिणामादिशूलनुत् & ग्रहणीक्षयरोगघ्नी % वीर्योष्णा दीपनी मता ॥ YRps_6.72 ॥ वृष्या दोषहरी नेत्र्या $ कफवातविनाशिनी & रसेन्द्रजारणे शस्ता % बिडमध्ये सदा हिता ॥ YRps_6.73 ॥ स्थूला वराटिका प्रोक्ता $ गुरुश्च श्लेष्मपित्तहा & स्वेदिता ह्यारनालेन % यामाच्छुद्धिमवाप्नुयात् ॥ YRps_6.74 ॥ दरदः शुकतुण्डाख्यो $ हंसपाकस्तथापरः & <शुकतुण्ड:: phys. properties> चर्मारः प्रथमः प्रोक्तो % हीनसत्वः स उच्यते ॥ YRps_6.75 ॥ प्रवालाभः ÓalÃkìhya÷ $ उत्तमो हंसपाककः & दीपनः सर्वदोषघ्नो % हिंगुलोऽतिरसायनः ॥ YRps_6.76 ॥ सर्वरोगहरः साक्षात् $ द्रावणे संप्रशस्यते & यथा षड्गुणगंधेन % जारितरसराजकः ॥ YRps_6.77 ॥ दरदाकर्षितः सूतो $ गुणैरेवंविधो भवेत् & कुष्माण्डखण्डमध्ये तु % स्वेदितो लकुचाम्बुना \ सकृत् संजायते शुद्धः # सर्वकार्येषु योजयेत् ॥ YRps_6.78 ॥ pëÃïagairikaæ चैकं $ द्वितीयं स्वर्णगैरिकम् & pëÃïagairikaæ प्रोक्तं % कठिनं ताम्रवर्णकम् ॥ YRps_6.79 ॥ अत्यन्तशोणितं स्निग्धं $ मसृणं स्वर्णगैरिकम् & स्वादु तिक्तं हिमं नेत्र्यं % कषायं रक्तपित्तनुत् ॥ YRps_6.80 ॥ हिक्कावमिविषघ्नं च $ रक्तघ्नं स्वर्णगैरिकम् & pëÃïagairikaæ चान्यत् % पूर्वस्मादल्पकं गुणैः ॥ YRps_6.81 ॥ गैरिकं तु गवां दुग्धैर् $ भावितं शुद्धिमृच्छति & गैरिकं सत्वरूपं हि % नन्दिना परिकीर्तितम् ॥ YRps_6.82 ॥ समुद्रेणाग्निनक्रस्य $ जरायुर् बहिरुज्झितः & रवितापेन संशुष्कः % सोऽग्निजार इति स्मृतः ॥ YRps_6.83 ॥ त्रिदोषशमनो ग्राही $ धनुर्वातहरः परः & वर्धनो रसवीर्यस्य % जारणः परमः स्मृतः ॥ YRps_6.84 ॥ महागिरौ शिलान्तस्थो $ रक्तवर्णच्युतो रसः & सूर्यातपेन संशुष्को % गिरिसिन्दूरसंज्ञितः ॥ YRps_6.85 ॥ रसबंधकरो भेदी $ त्रिदोषशमनस्तथा & देहलोहकरो नेत्र्यो % गिरिसिन्दूर ईरितः ॥ YRps_6.86 ॥ भवेद्गुर्जरके देशे $ सदलं पीतवर्णकम् & अर्बुदस्य गिरेः पार्श्वे % नाम्ना वोदारशृङ्गकम् ॥ YRps_6.87 ॥ नागसत्वं लिंगदोष- $ हरं श्लेष्मविकारनुत् & रसबन्धकरं सम्यक् % श्मश्रुरञ्जनकं परम् ॥ YRps_6.88 ॥ साधारणरसाः सर्वे $ बीजपूररसेन वै & त्रिवारं भाविताः शुष्का % जायन्ते दोषवर्जिताः ॥ YRps_6.89 ॥ बिडं हि कथ्यते तद्वत् $ सर्वदोषहरं परम् ॥ YRps_6.90 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 7 माणिक्यं मौक्तिकं चैव $ विद्रुमं तार्क्ष्यं पुष्पकम् & वज्रं नीलं च गोमेदं % वैडूर्यं च क्रमेण हि ॥ YRps_7.1 ॥ सुजातिगुणसम्पन्नं $ रत्नं सर्वार्थसिद्धिदम् & दाने रसायने चैव % धारणे देवतार्चने ॥ YRps_7.2 ॥ पद्मरागाभिधं श्रेष्ठं $ प्रथमं तदुदीरितम् & द्वितीयं नीलगन्धि स्याद् % घनं रक्तं सुशोभनम् ॥ YRps_7.3 ॥ महच्च कमलच्छायं $ स्निग्धं स्वच्छं गुरु स्फुटम् & समं वृत्तायतं गात्रे % माणिक्यं चोत्तमं मतम् ॥ YRps_7.4 ॥ गंगोदकसमुद्भूतं $ नीलगर्भारुणच्छवि & माणिक्यं पूर्ववच्छायं % नीलगन्धि तदुच्यते ॥ YRps_7.5 ॥ माणिक्यं cëÂadhà नेष्टं $ सच्छिद्रं मलिनं लघु & कर्कशं चिपिटं वक्रं % सूक्ष्मं चाविशदं तथा ॥ YRps_7.6 ॥ संदीपनं वृष्यतमं हि रूक्षं $ वातापहं कर्मरुजापहं च & भूतादिदोषत्रयनाशनं परं % राज्ञां सदा योग्यतमं प्रशस्तम् ॥ YRps_7.7 ॥ ह्लादि श्वेतं रश्मिमन्निर्मलं च $ वृत्तं ख्यातं मौक्तिकं तोयभासम् & स्निग्धं तौल्ये गौरवं चेन्महत्तल् % लिंगैरेतैर् लक्षितं तच्च शुद्धम् ॥ YRps_7.8 ॥ रूक्षाङ्गं चेन्निष्प्रभं श्यावताम्रं $ चार्धं शुभ्रं ग्रंथिलं मौक्तिकं च & क्षाराभासं वैकटं युग्मकं च % दोषैर्युक्तं सर्वथा त्याज्यमेभिः ॥ YRps_7.9 ॥ कासं श्वासं वह्निमांद्यं क्षयं च $ हन्याद् वृष्यं बृंहणं पित्तहारि & दाहश्लेष्मोन्मादवातादिरोगान् % हन्यादेवं सेवितं सर्वकाले ॥ YRps_7.10 ॥ स्निग्धं स्थूलं पक्वबिम्बीफलाभं $ वृत्तं दीर्घं निर्व्रणं चाप्यदीर्घम् & ख्यातं सद्भिः सप्तधा विद्रुमं च % दोषैर्मुक्तं सर्वकार्येषु शस्तम् ॥ YRps_7.11 ॥ रूक्षं श्वेतं सव्रणं धूसरं च $ निर्भारं चेच्छुल्बवर्णं प्रवालम् & दोषैर्युक्तं कोटरैरावृतं च % नेष्टं सद्भिर् भक्षणे धारणे च ॥ YRps_7.12 ॥ पित्तास्रघ्नं श्वासकासादिरोगान् $ हन्याद् एवं दुर्निवारं विषं च & भूतोन्मादान् नेत्ररोगान् निहन्यात् % सद्यः कुर्याद्दीपनं पाचनं च ॥ YRps_7.13 ॥ तार्क्ष्यं स्निग्धं भासुरं शष्पवर्णं $ गात्रैः शुद्धं भारवद्रश्मियुक्तम् & एते प्रोक्ता सप्तसंख्या गुणा वै % दाने शस्तं भक्षणे धारणे च ॥ YRps_7.14 ॥ नीलं श्वेतं कर्कशं श्यावरूक्षं $ वक्रं कृष्णं चिप्पटं भारहीनम् & दुष्टं तार्क्ष्यं चौषधेनोपयोज्यं % कासं श्वासं सन्निपाताग्निमांद्यम् ॥ YRps_7.15 ॥ शोफं शूलं जूर्तिरोगं विषं च $ दुर्नामानं पाण्डुरोगं निहन्यात् ॥ YRps_7.16 ॥ स्वच्छं स्थूलं पुष्परागं गुरु स्यात् $ स्निग्धं वर्णे कर्णिकारप्रसूनम् & तच्चावक्रं मसृणं कोमलं च % लिंगैरेतैः शोभनं पुष्परागम् ॥ YRps_7.17 ॥ रूक्षं पीतं कर्कशं श्यामलं च $ पाण्डु स्याद्वा कापिलं तोयहीनम् & दोषैर्युक्तं निष्प्रभं पुष्परागं % नो सेव्यं तन्नैव देयं द्विजेभ्यः ॥ YRps_7.18 ॥ कुष्ठं छर्दिं श्लेष्मवातौ निहन्ति $ मंदाग्नीनामेतदेव प्रशस्तम् & दाहे कृच्छ्रे दीपनं पाचनं च % तस्मात्सेव्यं सर्वकालं मनुष्यैः ॥ YRps_7.19 ॥ सर्वेषु रत्नेषु सदा वरिष्ठं $ मूल्यैर्गरिष्ठं विविधं हि वज्रम् & नरश्च नारी च तथा तृतीयं % तेषां गुणान्वच्मि समासतो हि ॥ YRps_7.20 ॥ पूर्वं पूर्वं श्रेष्ठमेतत्प्रदिष्टं $ द्रव्याद् वीर्यात् पाकतश्च प्रभावात् & तेषां वर्णा जातयश्च प्रभेदाः % कथ्यन्तेऽष्टौ शास्त्रतश्चापकर्षात् ॥ YRps_7.21 ॥ श्वेतादिकं वर्णचतुष्टयं हि सर्वेषु रत्नेषु च कथ्यते बुधैः /* स्युर्ब्राह्मणक्षत्रियवैश्यशूद्रास्ते जातयो वै क्रमशश्च वर्णाः ॥ YRps_7.22 ॥* पुंवज्रं यत्प्रोच्यते cëÂadhÃraæ $ षट्कोणं चेद् इन्द्रचापेन तुल्यम् & अष्टौ चेत्स्युः फालका भासुरं वै % पूर्वं श्रेष्ठं सर्वदोषापहं स्यात् ॥ YRps_7.23 ॥ स्त्रीवज्रं चेत्तादृशं वर्तुलं हि $ किंचिच्चैवं चिप्पटं कर्कशं च & कोणाग्रं वै कुण्ठितं वर्तुलं च % किंचिद्धीनं प्रोच्यते तत्तृतीयम् ॥ YRps_7.24 ॥ स्त्री पुमान् नो स्त्री पुमान् यच्च वज्रं $ योज्यं तच्च स्त्रीषु पुंस्वेव षण्ढे & व्यत्यासाद्वै नैव दत्तं फलं तद् % दद्याद् वज्रं वा विना तत्पुमांसम् ॥ YRps_7.25 ॥ वर्णेऽप्येवं यस्य वर्णस्य वज्रं $ तत्तद्वर्णे शोभनीयं प्रदिष्टम् & न्यायश्चायं भैरवेण प्रदिष्टः % सर्वेष्वेव रत्नवर्गेषु सम्यक् ॥ YRps_7.26 ॥ यामावधि स्वेदितमेव वज्रं $ शुद्धिं प्रयातीह कुलत्थतोये & सिद्धं तथा कोद्रवजे शृते वा % वज्रं विशुध्येद्धि विनिश्चितेन ॥ YRps_7.27 ॥ सुभावितं मत्कुणशोणितेन $ वज्रं चतुर्वारविशोषितं च & छुच्छुंदरीस्थं हि विपाचितं पुटे % पुटेद्वराहेण च त्रिंशदेवम् ॥ YRps_7.28 ॥ ध्मातं पुनर्ध्माय शतं हि वारान् क्वाथे कुलत्थस्य हि निक्षिपेच्च /* संपेषयेत्तं हि शिलातलेन मनःशिलाभिः सह कारयेद्वटीम् ॥ YRps_7.29 ॥* क्षिप्त्वा निरुन्ध्यापि च मूषिकायां puÂÃnyathëÂau च वनोपलैर्ददेत् /* वारान् शतं चापि ततो धमेत्तं संमर्दितं शोधितपारदेन ॥ YRps_7.30 ॥* वज्राणि सर्वाणि मृतीभवन्ति तद्भस्मकं वारितरं भवेच्च /* श्रीसोमदेवेन च सत्यवाचा वज्रस्य मृत्युः कथितो हि सम्यक् ॥ YRps_7.31 ॥* कासमर्दरसपूर्णलोहजे मत्कुणस्य रुधिरैर् विलेपितम् /* स्वेदितं च भिदुरं हि सप्तभिर्वासरैः परिनिषेच्य मूत्रके ॥ YRps_7.32 ॥* ध्मापितं हि खलु वज्रसंज्ञकं मारयेदिति वदन्ति तद्विदः /* नीलज्वालावीरुधः कन्दकेषु घृष्टं घर्मे शोषितं भस्मभावम् ॥ YRps_7.33 ॥* वज्रं याति स्वैरवह्निप्रदानात् $ पिष्टैश्चापि क्षोणिनागैः प्रलिप्तम् & विंशद्वारान् संपुटेच्च प्रयत्नाद् % आरण्यैर्वा गोमयैस्तद्धठाग्नौ \ वज्रं चैवं भस्मसाद्वीर्ययुक्तं # सर्वस्मिन्वै योजनीयं रसादौ ॥ YRps_7.34 ॥ आयुःप्रदं वृष्यतमं प्रदिष्टं $ दोषत्रयोन्मूलनकं तथैव & रसेन्द्रकस्यापि हि बंधकृत्सदा % सुधासमं चापमृतिं च हन्यात् ॥ YRps_7.35 ॥ भूनागसत्वेन समं विमर्द्य $ वज्रस्य भूतिं च समानहेम्ना & ध्मातं रसादावपि योजनीयं % रसायनं तद्भवतीह सम्यक् ॥ YRps_7.36 ॥ भागास्त्रयश्चैव हि सूतकस्य $ भागं विमर्द्याथ मृतं हि वज्रम् & वज्रस्य भूतिः किल पोटलीकृता % मुखे धृता दार्ढ्यकरी द्विजानाम् ॥ YRps_7.37 ॥ वज्रभस्म किल भागत्रिंशकं $ स्वर्णमेव कथितं कलांशकम् & अष्टभागमिह तारकं कुरु % सूतमत्र समभागकं सदा ॥ YRps_7.38 ॥ अभ्रसत्वभसितं समांशकं $ तुर्यभागमिह ताप्यकं भवेत् & वैक्रांतभस्मात्र tathëÂabhÃgakaæ % षडेव भागा हि बलेर्विधेयाः ॥ YRps_7.39 ॥ षाड्गुण्यसंसिद्धिम् उपैति सर्वदा $ सर्वार्थसंसिद्धिमुपैति सेविते ॥ YRps_7.40 ॥ इन्द्रनीलमथ वारिनीलकं $ श्वैत्यगर्भितमथापि नीलकम् & कथ्यते हि लघु वारिनीलकं % तुच्छमेव कथितं भिषग्वरैः \ कान्त्या युक्तं कार्ष्ण्यगर्भं च नीलं # तच्चाप्युक्तं शक्रनीलाभिधानम् ॥ YRps_7.41 ॥ एकच्छायं स्निग्धवर्णं गुरु स्यात् $ स्वच्छं मध्ये चोल्लसत्कांतियुक्तम् & नीलं प्रोक्तं पिण्डितं सप्तसंज्ञैर् % एतैर् लिङ्गैर् लक्षितं चोत्तमं हि ॥ YRps_7.42 ॥ निर्भारं चेत्कोमलं चास्रगन्धि $ रूक्षं वर्णे सूक्ष्मकं चिप्पिटं च & प्रोक्तं वै तद्वारिनीलं भिषग्भिर् % एतैर्लिंगैः सप्तभिः क्षेपणीयम् ॥ YRps_7.43 ॥ संदीपनं श्वासहरं च वृष्यं $ दोषत्रयोन्मूलनकं विषघ्नम् & दुर्नामपांडुघ्नमतीव बल्यं % जूर्तिं जयेन्नीलमिदं प्रशस्तम् ॥ YRps_7.44 ॥ गोमेदकं रत्नवरं प्रशस्तं $ गोमेदवद् रागयुतं प्रचक्षते & सुस्वच्छगोमूत्रसमानवर्णं % गोमेदकं शुद्धमिहोच्यते खलु ॥ YRps_7.45 ॥ दीप्तं स्निग्धं निर्दलं मसृणं वै $ मूत्रच्छायं स्वच्छमेतत्समं च & एभिर् लिङ्गैर्लक्षितं वै गरीयः % सर्वास्वेतद्योजनीयं क्रियासु ॥ YRps_7.46 ॥ विच्छायं वा चिप्पिटं निष्प्रभं च $ रूक्षं चाल्पं चावृतं पाटलेन & निर्भारं वा पीतकाचाभयुक्तं % गोमेदं चेदीदृशं नो वरिष्ठम् ॥ YRps_7.47 ॥ गोमेदकं पित्तहरं प्रदिष्टं $ पाण्डुक्षयघ्नं कफनाशनं च & संदीपनं पाचनमेव रुच्यम् % अत्यंतबुद्धिप्रविबोधनं च ॥ YRps_7.48 ॥ स्वच्छं समं चापि विडूर्यकं हि $ श्यामाभशुभ्रं च गुरु स्फुटं वा & यज्ञोपवीतोपमशुद्धरेषास् % तिस्रश्च संदर्शयतीह शुभ्राः ॥ YRps_7.49 ॥ कर्कशं च लघु चिप्पटं सदा $ श्यामतोयमिव दृश्यते छविः & रक्तगर्भसममुत्तरीयकं % नैव शोभनमिदं विडूर्यकम् ॥ YRps_7.50 ॥ रक्तपित्तशमनं विडूर्यकं $ बुद्धिवर्धनकरं च दीपनम् & पित्तरोगमलमोचनं सदा % धारयेच्च मतिमान् सुखावहम् ॥ YRps_7.51 ॥ घर्षश्च बिंदुश्च तथैव रेषा $ त्रासश्च पानीयकृता सगर्भता & सर्वेषु रत्नेषु च पञ्चदोषाः % साधारणास्ते कथिता मुनीन्द्रैः ॥ YRps_7.52 ॥ ये क्षेत्रतोयप्रभवाश्च दोषाः $ सर्वेषु रत्नेषु गलन्ति सम्यक् ॥ YRps_7.53 ॥ तेषां च शुद्धिं शृणु भैरवोक्तां $ यथा हि दोषस्य विनाशनं स्यात् & अम्लेन वै शुध्यति माणिक्याख्यं % जयन्तिकायाः स्वरसेन मौक्तिकम् ॥ YRps_7.54 ॥ क्षारेण सर्वेण हि विद्रुमं च $ गोदुग्धतस् तार्क्ष्यमुपैति शुद्धिम् & धान्यस्याम्लैः पुष्परागस्य शुद्धिं % कौलत्थे वै क्वाथ्यमानं हि वज्रम् ॥ YRps_7.55 ॥ नीलं नीलीपत्रजातै रसैश्च $ गोमेदं वै रोचनाया रसेन & वैडूर्यं चेदुत्तमाक्वाथयुक्तं % यामैकैकं स्वेदितं शुद्धिमेति ॥ YRps_7.56 ॥ तालगंधकशिलासमन्वितं $ मर्दयेल्लकुचवारिणा खलु & वज्रवर्ज्यमपि cëÂabhi÷ पुटै % रत्नभस्म भवतीति निश्चितम् ॥ YRps_7.57 ॥ रामठं लवणपंचकं सदा $ क्षारयुग्ममपि चेत्सुपेषितम् & चूलिकालवणमम्लवेतसं % पक्वकुम्भिकफलं तथैव च ॥ YRps_7.58 ॥ चित्रमूलकरुदन्तिके शुभा $ जम्बुकी जलयुता द्रवन्तिका & अर्कदुग्धसमसौधदुग्धकं % सर्वमेव मृदितं शिलातले ॥ YRps_7.59 ॥ गोलमस्य च विधाय निक्षिपेद् $ रत्नजातिषु वराणि पेषयेत् & भूर्जपत्रमभिवेष्ट्य गोलके % गोलकोपरि निवेष्ट्य मूत्रतः ॥ YRps_7.60 ॥ वस्त्रेण संवेष्ट्य ततः प्रयत्नाद् दोलाख्ययंत्रेऽथ निवेश्य गोलकम् /* सर्वाम्लयुक्ते तुषवारिपूरिते पात्रं दृढे मृण्मयसंज्ञके हि ॥ YRps_7.61 ॥* दिनत्रयं स्वेदनकं विधेयम् $ आहृत्य तस्माद्वरगोलकं हि & संक्षालयेच्चाम्लजलेन चापि % संजायते रत्नभवा द्रुतिश्च ॥ YRps_7.62 ॥ वर्णेन सा रत्ननिभा च कान्त्या $ लघ्वी भवेद्देहकरी च सम्यक् & लोहस्य वेधं प्रकरोति सम्यक् % सूतेन सम्यङ्मिलनं प्रयाति ॥ YRps_7.63 ॥ तदा भवेयुः खलु सिद्धता यदा $ हिंग्वादिवर्गेण मिलन्ति सम्यक् & यामद्वयं कांस्यविमर्दिता वै % चातिप्रयत्नेन तु वैद्यवर्यैः ॥ YRps_7.64 ॥ कस्यापि नुः सिध्यति वै द्रुतिश्च $ यदा प्रसन्नः खलु पार्वतीशः & न स्याद्यावद् भैरवस्य प्रसादस् % तावत्सूते बन्धनं दुर्लभं हि \ तासां मध्ये दुर्लभाभ्रद्रुतिश्च # स्वल्पं भाग्यं भूरिदौर्भाग्यभाजाम् ॥ YRps_7.65 ॥ रत्नानां क्रमतो गुणाश्च कथितास्तच्छोधनं मारणं $ तेभ्यश्चैव हि सत्वपातनमथो सम्यग्द्रुतेः पातनम् & सर्वेषां हि परीक्षणं च द्रुतयः सम्मेलनं वै रसे % अध्यायेऽत्र निदर्शितानि सकलान्येवं हि कर्माणि वै ॥ YRps_7.66 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 8 भवति गदगणानां नाशनं येन सद्यो $ विविधरसविधानं कथ्यते ऽत्रैव सम्यक् & रसनिगमसुधाब्धौ मथ्यमाने मयैव % गणितरसशतानां संग्रहः प्रोच्यते वै ॥ YRps_8.1 ॥ सुखण्डितं हारिणजं विषाणं $ रसेन पाच्यं जलजंबुकस्य & रुद्ध्वाथ भाण्डे विपचेच्च चुल्ल्यां % यामद्वयं शीतगतं समुद्धरेत् ॥ YRps_8.2 ॥ ततोऽष्टभागं त्रिकटुं नियोज्य $ निष्कप्रमाणं च भजेत्प्रभाते & तं नागवल्लीदलजेन सार्धं % निहन्ति वातोद्भवकं ज्वरं च ॥ YRps_8.3 ॥ सूतगंधविषकारवीकणा- $ दन्तिबीजमिति वर्धितैः क्रमात् & मर्दितैश्च दशनिंबुकद्रवै % रक्तिकार्धतुलिता वटी कृता \ भक्षिता ज्वरगणान् निहन्त्ययं # रेचनो ज्वरहरोऽयम् अङ्कुशः ॥ YRps_8.4 ॥ एक एव कथितस्तु सोऽमलः स्वेदितोऽपि सह चूर्णजलेन /* यामपूर्वमपि रक्तिकामितो भक्षितः सकलशीतजूर्तिहृत् ॥ YRps_8.5 ॥* पारदं रसकगंधतालकं $ तुत्थटंकणयुतं सुशोधितम् & मर्दयेच्च सममात्रमेकतः % कारवेल्लजरसैर्दिनं तथा ॥ YRps_8.6 ॥ लेपयेच्च रविभाजनोदरे $ चांगुलार्धमपि मानमेव हि & ताम्रभाजनमुखं निरुध्य वै % तं पचेत्सिकतयंत्रमध्यतः ॥ YRps_8.7 ॥ धान्यकान्युपरि मुञ्चितानि चेत् $ संस्फुटन्ति यदि शुद्धमुच्यते & जायतेऽतिरुचिरो ज्वरारिकः % सेवितो ज्वरगणापहारकः ॥ YRps_8.8 ॥ mëamÃtramu«aïai÷ समैः सदा $ पर्णखण्डसहितैश्च भक्षितः & नाशयेद्धि विषमोद्भवान् ज्वरान् % अन्धकारमिव भास्करोदयः ॥ YRps_8.9 ॥ तालताम्ररसगंधतुत्थकान् $ शाणमात्रतुलितान् समस्तकान् & निष्कमात्ररुचिरां मनःशिलां % मर्दयेत् त्रिफलकाम्बुभिर्दृढम् ॥ YRps_8.10 ॥ गोलमस्य च विधाय संपुटे $ पाचयेच्च पुटपाकयोगतः & अर्कवज्रिपयसा सुभावयेत् % सप्तवारमथ दन्तिकाशृतैः ॥ YRps_8.11 ॥ mëamÃtrarasa एष भक्षितः $ शाणमानमरिचैर्युतो यदा & सार्धनिष्ककगुडेन योजितः % सौरसैर्द्विदशपत्रकैर्युतः ॥ YRps_8.12 ॥ शीतपूर्वमथ दाहपूर्वकं $ द्व्याहिकं च सकलान् ज्वरानपि & नाशयेद्धि तरुणज्वरारिकः % सर्वदोषशमनः सुखावहः ॥ YRps_8.13 ॥ भागैकः स्यात्पारदः शोधितश्च $ एलीयः स्यात्पिप्पली श्रेयसी च & आकल्लो वै गंधकः सार्षपेण % तैलेनाथो शोधितो बुद्धिमद्भिः ॥ YRps_8.14 ॥ तुर्यान्भागानिन्द्रवल्लीफलानां $ कृत्वा चूर्णं शोषयेत्सूर्यतापे & चूर्णं चैतद् भावयेत्तद्रसेन % mëaistulyÃæ कारयेत्तद्वटीं च ॥ YRps_8.15 ॥ दत्त्वा चैकां जातसद्योज्वराय $ छिन्नाङ्गायाः क्वाथपानं विधेयम् & दोषोद्भूतं सन्निपातोद्भवां च % जूर्तिं सम्यङ् नाशयत्याशु तीव्राम् ॥ YRps_8.16 ॥ शुद्धः सूतो गंधको वत्सनाभः $ प्रत्येकं वै शाणमात्रा विधेया & धूर्ताद्बीजं कारयेद्वै त्रिशणं % सर्वेभ्यो वै द्वैगुणा हेमदुग्धा ॥ YRps_8.17 ॥ सूक्ष्मं चूर्णं कारयेत्तत्प्रयत्नाद् $ देयं गुंजायुग्ममानं च सम्यक् & खादेदार्द्रं चानुपाने ज्वरार्तः % सद्यो हन्यात्सर्वदोषोत्थजूर्तिम् ॥ YRps_8.18 ॥ सूतं गंधं हिङ्गुलं दंतिबीजं $ भागैर्वृद्धं कारयेच्च क्रमेण & चूर्णं कृत्वा मर्दितं दंतितोयैर् % गुंजामात्रो भक्षितश्चेज्ज्वरारिः ॥ YRps_8.19 ॥ एकं भागं वत्सनाभं च कुर्याद् $ द्वौ भागौ चे टङ्कणं दंतिबीजम् & त्रीण्येवैते हिंगुलस्यापि तुर्यः % सद्यो जूर्तिं नाशयत्येव सूर्यः ॥ YRps_8.20 ॥ शुद्धं सूतं भागमेकं तु तालाद् $ द्वौ भागौ चेद्वेदसंख्याः शिलायाः & ताम्रस्यैवं भागयुग्मं प्रकुर्याद् % भल्लातं वा वेदभागं तथैव ॥ YRps_8.21 ॥ अर्कक्षीरैर्भावयेच्च त्रिवारं $ कृत्वा चूर्णं कारयेद्गोलकं तत् & स्थालीमध्ये स्थापितं तच्च गोलं % दत्त्वा मुद्रां भस्मना सैंधवेन ॥ YRps_8.22 ॥ धूम्रस्यैवं रोधनं च प्रकुर्याच् $ छाणैर्दद्यात्स्वेदनं मन्दवह्नौ & पश्चात्तोयेनैव भाव्यं च चूर्णं % गोलं कृत्वा मंदवह्नौ विपाच्य ॥ YRps_8.23 ॥ पश्चादेनं भक्षयेद्वै रसेन्द्रं $ वल्लं चैकं शर्कराचूर्णमिश्रम् ॥ YRps_8.24 ॥ तद्वत्कृष्णामाक्षिकेणैव जूर्तिं $ हन्यादेतत्सर्वदोषोत्थितां वै ॥ YRps_8.25 ॥ अथातीसारशमनान् $ रसान् संकथयामि वै & भक्षिताश्चैव ये नित्यं % सद्यः प्रत्ययकारकाः ॥ YRps_8.26 ॥ <शङ्खोदररसः> शुद्धं सूतं गंधकं वै समांशं $ चित्रोन्मत्तैर् मर्दयेद्वासरैकम् & चूर्णैरेतैः शंखमापूरितं वै % भाण्डे स्थाप्यं मुद्रितव्यं प्रयत्नात् ॥ YRps_8.27 ॥ तस्याधस्ताद् अष्टयामं प्रकुर्याद् $ वह्निं शीते कर्षमात्रं विषं हि & दत्त्वा घर्मे त्रीणि चाथो पुटानि % दद्यात्तद्वत् कन्यकाया रसेन ॥ YRps_8.28 ॥ वल्लं योज्यं जीरकेणाथ भृंग्या $ क्षौद्रैर्युक्तं भक्षितं संग्रहण्याम् & श्वासे शूले चानिले श्लेष्मजे वा % कासेऽर्शःसु विड्ग्रहे चातिसारे ॥ YRps_8.29 ॥ <आनन्दभैरवी गुटी> सौभाग्यं वै हिंगुलं वत्सनाभं $ मारीचं वै हेमबीजेन युक्तम् & कृत्वा चूर्णं सर्वमेतत्समांशं % जम्बीरैस् तन्मर्दितं यामयुग्मम् \ गुंजामात्रा निर्मिता भक्षिता हि # गुट्यो हन्युः सन्निपातातिसारान् ॥ YRps_8.30 ॥ जातीपत्त्री देवपुष्पं च शुण्ठी $ कङ्कोल्लं चेच् चंदनं कुंकुमं च & कृष्णायुक्तं शुद्धमाकल्लकं स्यात् % सर्वाण्येवं चूर्णयेद्वै समानि ॥ YRps_8.31 ॥ सूतस्यैवं भस्म मिश्रं प्रकुर्याद् $ भागं चैकं मिश्रयेन्नागफेनम् & खल्वे सर्वं मर्दितं चैकयामं % कार्या गोली वल्लमात्रा जलेन ॥ YRps_8.32 ॥ भक्षेद्रात्रौ पाययेत्तंडुलोदं $ हन्यात् सर्वान् सर्वदोषातिसारान् ॥ YRps_8.33 ॥ मारीचं चे टंकणं हिंगुलं च $ गंधाश्मा वै पिप्पली वत्सनाभम् & धूर्तस्यैवं बीजकानीह शुद्धान्य् % एवं कृत्वा तच्च चूर्णं विधेयम् ॥ YRps_8.34 ॥ प्रातः सायं भक्षितं वल्लमात्रं $ जूर्तिं रक्तं नाशयेच्चातिसारम् & दध्यन्नं वा भोजयेत्तक्रयुक्तं % हन्याद् एवं चाग्निमान्द्यं सुतीव्रम् ॥ YRps_8.35 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 9 दिव्यौषधीनां नामानि $ कथ्यन्तेऽत्र मयाधुना & चतुःषष्टिमिताः सम्यग्- % रसबन्धकराः शुभाः \ सोमवल्ली तथा सोभव् # ऋक्षं सोमकला लता ॥ YRps_9.1 ॥ भूपद्मिनी गोनसा चेद् $ उच्चटा चेश्वरी लता & भूतकेशी कृष्णलता % लशुनी च रुदन्तिका \ वाराही सप्तपत्त्रा च # नागिनी सर्पिणी तथा ॥ YRps_9.2 ॥ छत्त्रिणी चैव गोशृंगी $ ज्योतिर्नाम्नी च रक्तिका & पत्त्रवल्ली काकिनी च % चाण्डाली ताम्रवल्लिका ॥ YRps_9.3 ॥ पीतवल्ली च विजया $ महौषध्यमरी लता & नवनीता रुद्रवल्ली % लम्बिनी भूमितुम्बिका ॥ YRps_9.4 ॥ गान्धर्वी व्याघ्रपादी च $ गोमारी च त्रिशूलिनी & त्रिदण्डी करसी भृंग- % वल्ली चमरिका तथा ॥ YRps_9.5 ॥ करवल्ली लता चैव $ वज्राङ्गी चिरवल्ल्यपि & रोहिणी बिल्विनी भूत- % शोचनी चैव कथ्यते ॥ YRps_9.6 ॥ मार्कण्डी च करीरी च ह्य् $ अक्षरा कुटजा तथा & मूलकन्दाम्बुवल्ली च % मुनिवल्ली च कीर्तिता ॥ YRps_9.7 ॥ घृतगन्धा निम्बुवल्ली $ तिलकन्दातसीतला & बोधवल्ली सत्त्वगन्धा % कूर्मवल्ली च माधवी ॥ YRps_9.8 ॥ विशाला च महानागी $ मण्डूकी क्षीरगन्धिका & चतुःषष्टिरिति प्रोक्ता % दिव्यौषध्यो महाबलाः ॥ YRps_9.9 ॥ एकैकाया रसेनापि $ सूतो बन्धत्वमाप्नुयात् & अनया साधितः सूतो % जरादारिद्र्यनाशनः ॥ YRps_9.10 ॥ तास्तु लक्षणसंयुक्ताः $ सोमदेवेन bhëitÃ÷ & ग्रन्थविस्तरभीत्यात्र % नाममात्रेण कीर्तिताः ॥ YRps_9.11 ॥ अतः परं रसौषध्यः $ प्रोच्यन्ते शास्त्रवर्त्मना & जलोत्पला चिञ्चिका च % जलापामार्गमांसिके ॥ YRps_9.12 ॥ जलकुम्भी मेघनादा $ ईश्वरी चापराजिता & मालार्जुनी वेणुका च % शिखिपादा च तिक्तिका ॥ YRps_9.13 ॥ काश्मर्यतिविषा प्रोक्ता $ समङ्गा जालिनी तथा & तुषम्बुका च दुर्गन्धा % pëÃïÅ शुकनासिका ॥ YRps_9.14 ॥ वनमाली च वाराही $ गोजिह्वा मुसली तथा & पटोली शठिका मूर्वा % पाटला जलमूलका ॥ YRps_9.15 ॥ रसाजमारी कथिता $ शिंशिका सितगन्धिका & पोतकी च विषघ्नी च % बृहती गरुडी तथा ॥ YRps_9.16 ॥ तुलसी च विदारी च $ मञ्जिष्ठा चित्रपालिका & जलपिप्पलिका भार्ंगी % मण्डूकी चोत्तमा तथा ॥ YRps_9.17 ॥ चन्द्रोदका सारिवा च $ हरिणी कुक्कुटापि च & सर्पाक्षी हंसपादी च % वनकुष्माण्डवल्लिका ॥ YRps_9.18 ॥ मर्कस्फोटी धन्वयासः $ पागवः स्थलसारिणी & अर्धचन्द्रा हेमपुष्पी % मोहिनी वज्रकन्दिका ॥ YRps_9.19 ॥ अलम्बुषा च हलिनी $ रसचित्रा च नन्दिनी & वृश्चिकाली गुडूची च % वासा ӭङ्गी च कथ्यते ॥ YRps_9.20 ॥ अष्टषष्टिरिति प्रोक्ता $ रसौषध्यो महाबलाः & सूतस्य मारणे प्रोक्ता % जारणे च नियामने ॥ YRps_9.21 ॥ अष्टषष्टिर् महौषध्यः $ प्रोच्यन्ते रसशास्त्रतः & ऋद्धिः शोषिण्यधोगुप्ता % श्रावणी सारिवा तथा ॥ YRps_9.22 ॥ ज्योतिष्मती तेजवती $ रास्ना बाकुची बिम्बिका & विषाणिका चाश्वगन्धा % वर्षाभूः शरपुष्पिका ॥ YRps_9.23 ॥ बला चातिबला नाग- $ बला दन्ती महाबला & द्रवन्ती नीलिनी चैव % शतपुष्पा प्रसारणी ॥ YRps_9.24 ॥ वरा शतावरी चैला $ हपुषा सातला त्रिवृत् & स्वर्णक्षीरी तुगा पृथ्वी % विशाला नलिकामली ॥ YRps_9.25 ॥ इन्द्रवारुणिकाकाह्वे $ सिन्दुवारोऽजमोदिका & त्रायमाणासुरी शंख- % पुष्पी च गिरिकर्णिका ॥ YRps_9.26 ॥ धातकी कदली दूर्वा $ अम्लिका कासमर्दिका & जन्तुपादी च निर्गुण्डी % द्राक्षा नीलोत्पलं शमी ॥ YRps_9.27 ॥ नालिकेरी च खर्जूरी $ फल्गुः शिंशी च मल्लिका & वार्षिकी शाल्मली जाती % ग्रीष्मवर्षा तु यूथिका ॥ YRps_9.28 ॥ kekicƬÃjagandhà च $ लक्ष्मणा तरुणीति च & अष्टषष्टिरिति प्रोक्ता % महौषध्यो महाबलाः ॥ YRps_9.29 ॥ अथेदानीं प्रवक्ष्यामि $ सिद्धौषध्यो रसाधिकाः & देवीलता कालवर्णी % विजयासुरी सिंहिका ॥ YRps_9.30 ॥ पालाशतिलका क्षेत्री $ संवीरा ताम्रवल्लिका & नाही कन्या तथा सोम- % राजिका च टुटुम्भटी ॥ YRps_9.31 ॥ कुबेराक्षी गृध्रनखी $ पर्पटी छिद्रलम्बिका & क्षुत्कारी दुग्धिका भृंगी % गङ्गेटी शरपुङ्खिका ॥ YRps_9.32 ॥ अष्टावल्ली राजशमी $ पनसी च जयन्तिका & विषखर्परिकावन्ती % काकाण्डोलाम्बुमूलिका ॥ YRps_9.33 ॥ सिद्धेश्वरी हंसपादी $ खोटका ӭङ्गरीटिका & अधःपुष्पी मधुराख्या % शृङ्खला गृञ्जनीति च ॥ YRps_9.34 ॥ जारावली mahÃrëÂrÅ $ सहदेवेश्वरी तथा & këÂhagodhÃmatÅ देव- % गान्धारी रजनीङ्गुदी ॥ YRps_9.35 ॥ पलाशिनी नाकुली च $ काम्बोजिकाश्विनी तथा & चक्रवल्ली सर्पदंष्ट्रा % शल्लकी रोहिता तथा ॥ YRps_9.36 ॥ तौवरी वङ्गजा राज- $ पद्मा जम्बीरवल्लिका & गजपिप्पलिका भृंग- % वल्ली चैवार्कवल्लिका ॥ YRps_9.37 ॥ जन्तुकारी शिग्रुवल्ली $ करवीरा शिवाटिका & नाराची käcanÅ चाज- % गन्धा सूतेन्द्रसिद्धिदाः ॥ YRps_9.38 ॥ अष्टषष्टिरिति प्रोक्ताः $ सिद्धौषध्यो रसाधिकाः & सर्वकार्यकरा देह- % लोहसिद्धिप्रदायकाः ॥ YRps_9.39 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 10 अथ यन्त्राणि वक्ष्यन्ते $ पारदो येन यन्त्र्यते & तस्माद्यन्त्रस्य रूपाणि % दर्शनीयानि शास्त्रतः ॥ YRps_10.1 ॥ दोला पलभलीयन्त्रम् $ ऊर्ध्वपातनकं च यत् & अधःपातनकं चापि % तिर्यक्पातनकं तथा ॥ YRps_10.2 ॥ घटीयन्त्रं गर्भयन्त्रम् $ इष्टिका जलयन्त्रकम् & खल्वं डमरुकाख्यं च % चिपिटाख्यं तुलाभिधम् ॥ YRps_10.3 ॥ लवणं कोष्ठिकासंज्ञम् $ अन्तरालिकसंज्ञितम् & धूपयन्त्रं नाभियन्त्रं % ग्रस्तयन्त्रं तथैव च ॥ YRps_10.4 ॥ विद्याधरं कुण्डकं च $ ढेकीसंज्ञम् उदाहृतम् & सोमानलं च निगडं % किंनरं भैरवाभिधम् ॥ YRps_10.5 ॥ वालुकानामकं चापि $ पातालं भूधराभिधम् & सारणायन्त्रकं गुह्यं % गन्धपिष्टकयन्त्रकम् ॥ YRps_10.6 ॥ कूपीयन्त्रं पालिकाख्यं $ दीपिकायन्त्रकं तथा & स्थालीयन्त्रं भस्मयंत्रं % देगयन्त्रमुदीरितम् ॥ YRps_10.7 ॥ घाणिकायन्त्रमुद्दिष्टं $ हंसपाकाभिधं तथा & ऊनचत्वारिंशदत्र % यन्त्राण्युक्तानि नामतः ॥ YRps_10.8 ॥ अथ मूषाश्च कथ्यन्ते $ मृत्तिकाभेदतः क्रमात् & मूषा कुमुदिका प्रोक्ता % कोविका करहाटिका ॥ YRps_10.9 ॥ पातिनी कथ्यते सैव $ वह्निमित्रा प्रकीर्तिता & तुषभस्मयुता मृत्स्ना % वाल्मिकी बिडसंयुता ॥ YRps_10.10 ॥ तया या रचिता मूषा $ योगमूषेति कथ्यते & गारभूनागसत्वाभ्यां % शणैर्दग्धतुषैस्तथा ॥ YRps_10.11 ॥ मर्दिता महिषीक्षीरे $ मृत्तिका पक्षमात्रकम् & तन्मृदा रचिता मूषा % गारमूषेति कथ्यते ॥ YRps_10.12 ॥ वस्त्रांगारतुषास् तुल्यास् $ तच्चतुर्गुणमृत्तिका & भूनागमृत्तिका तुल्या % सर्वैरेभिर्विमर्दिता \ कथिता वरमूषा सा # यामं वह्निं सहेत वै ॥ YRps_10.13 ॥ पूर्वोक्ता मृत्तिका या तु $ रक्तवर्गांबुभाविता & रक्तवर्गयुता मृत्स्ना- % कारिता मूषिका शुभा ॥ YRps_10.14 ॥ तुरीपुष्पकसीसाभ्यां $ लेपिता सा च मूषिका & वर्णोत्कर्षे प्रयोक्तव्या % वर्णमूषेति कथ्यते ॥ YRps_10.15 ॥ श्वेतवर्गेण वै लिप्ता $ रूप्यमूषा प्रकीर्तिता ॥ YRps_10.16 ॥ विडेन रचिता या तु $ विडेनैव प्रलेपिता & देहलोहार्थसिद्ध्यर्थं % विडमूषेत्युदाहृता ॥ YRps_10.17 ॥ गारभूनागसत्त्वाभ्यां $ तुषमिश्रा शणेन च & मृत्समा महिषीक्षीरैर् % दिवसत्रयमर्दिता ॥ YRps_10.18 ॥ संस्थिता पक्षमात्रं हि $ पश्चान्मूषा कृता तया & लेपिता मत्कुणस्याथ % शोणितेन बलारसैः ॥ YRps_10.19 ॥ चतुर्यामं ध्मापिता हि $ द्रवते नैव वह्निना & वज्रमूषेति कथिता % वज्रद्रावणहेतवे ॥ YRps_10.20 ॥ वृन्ताकाकारमूषायां $ नालं कृत्वा दशांगुलम् & धत्तूरपुष्पवद्दीर्घं % सुदृढं चैव कारयेत् ॥ YRps_10.21 ॥ अष्टांगुलं च सच्छिद्रं $ भवेद् वृन्ताकमूषिका & अनया खर्परादीनां % मृदूनां सत्त्वम् आहरेत् ॥ YRps_10.22 ॥ गोस्तनाकारमूषा या $ मुखोपरि विमुद्रिता & सत्वानां द्रावणे शुद्धौ % मूषा सा गोस्तनी भवेत् ॥ YRps_10.23 ॥ निर्दिष्टा मल्लमूषा या $ मल्लद्वितयसंपुटात् & रसपर्पटिकादीनां % स्वेदनाय प्रकीर्तिता ॥ YRps_10.24 ॥ पक्वमूषा कुलालभाण्डरूपा या दृढा च परिपाचिता /* पक्वमूषेति सा प्रोक्ता सत्वरद्रव्यशोधिनी ॥ YRps_10.25 ॥* अतिस्थूलातिदीर्घा च $ मुखे किंचिच्च विस्तृता & महामूषेति सा प्रोक्ता % सत्वरद्रव्यशोधिनी ॥ YRps_10.26 ॥ षडंगुलोन्नता दीर्घा $ चतुरस्रा च निम्नका & मञ्जूषाकारमूषा सा % कथिता रसमारणे ॥ YRps_10.27 ॥ भूमौ निखन्यमानां हि $ मूषामाच्छाद्य वालुकैः & गर्भमूषा तु सा ज्ञेया % पारदस्य निबन्धिनी ॥ YRps_10.28 ॥ मूषा या चिपिटा मूले $ vartulëÂÃægulocchrayà & मूषा सा मुसलाख्या स्याच् % चक्रीबद्धरसे हिता ॥ YRps_10.29 ॥ अंगारकोष्ठिका नाम $ राजहस्तप्रमाणका & द्वादशांगुलविस्तारा % चतुरस्रा प्रकीर्तिता ॥ YRps_10.30 ॥ वेष्टिता मृण्मयेनाथ $ एकभित्तौ च गर्तकम् & वितस्तिमात्रं द्वारं च % सार्धवैतस्तिकं दृढम् ॥ YRps_10.31 ॥ अधोभागे विधातव्या $ देहली धमनाय वै & प्रादेशमात्रा भित्तिः स्याद् % उत्तरङ्गस्य चोर्ध्वतः ॥ YRps_10.32 ॥ प्रादेशमात्रं कर्तव्यं $ द्वारं तस्योपरि ध्रुवम् & द्वारं चेष्टिकया रुद्ध्वा % संधिरोधं च कारयेत् ॥ YRps_10.33 ॥ पूरयेत्कोकिलैस्तां तु $ भस्त्रिकां प्रधमेत्खलु & कोकिलाधमनद्रव्यम् % ऊर्ध्वद्वारे विनिक्षिपेत् ॥ YRps_10.34 ॥ एषा चांगारकोष्ठी च $ खराणां सत्त्वपातनी ॥ YRps_10.35 ॥ गर्तं खनेद् दृढं भूमौ $ द्वादशांगुलमात्रकम् & तन्मध्ये वर्तुलं गर्तं % चतुरङ्गुलकं दृढम् ॥ YRps_10.36 ॥ खर्परं स्थापयेत्तत्र $ मध्यगर्तोपरि दृढम् & आपूर्य कोकिलैर् गर्तं % प्रधमेदेकभस्त्रया \ पातालकोष्ठिका सा तु # मृदुसत्त्वस्य पातनी ॥ YRps_10.37 ॥ वितस्तिप्रमिता निम्ना $ प्रादेशप्रमिता तथा & उपरिष्टात् पिधानं तु % भूरिच्छिद्रसमन्वितम् ॥ YRps_10.38 ॥ गर्तमापूर्य चांगारैः $ प्रधमेद्वंकनालतः & गारगोष्ठी समुद्दिष्टा % सत्वपातनहेतवे ॥ YRps_10.39 ॥ वितस्तिप्रमितोत्सेधा $ सा बुध्ने चतुरंगुला & तिर्यक्प्रधमनाख्या च % मृदुसत्वस्य पातनी ॥ YRps_10.40 ॥ भूम्यां वै खनयेद्गर्तं $ द्विहस्तं चतुरस्रकम् & छगणानां सहस्रेण % पूरयेत्तमनन्तरम् ॥ YRps_10.41 ॥ औषधं धारयेन्मध्ये $ तमाच्छाद्य वनोत्पलैः & सहस्रार्धैश्च वै सम्यग्- % वह्निं प्रज्वालयेत्ततः ॥ YRps_10.42 ॥ महापुटमिदं प्रोक्तं $ ग्रन्थकारेण निर्मितम् ॥ YRps_10.43 ॥ राजहस्तप्रमाणं हि $ चतुरस्रं हि गर्तकम् & वनोत्पलसहस्रेण % गर्तमध्यं च पूरितम् ॥ YRps_10.44 ॥ मूषिकां चौषधेनाथ $ पूरितां तां तु मुद्रयेत् & गर्तमध्ये निधायाथ % गिरिण्डानि च निक्षिपेत् \ अधोऽग्निं ज्वालयेत्सम्यक् # एवं गजपुटो भवेत् ॥ YRps_10.45 ॥ अरत्निमात्रे कुण्डे च $ वाराहपुटमुच्यते & वितस्तिद्वयमानेन % गर्तं चेच्चतुरस्रकम् \ कुक्कुटाख्यं पुटं विद्याद् # औषधानां च साधनम् ॥ YRps_10.46 ॥ छगणैरष्टभिः सम्यक् $ कपोतपुटमुच्यते ॥ YRps_10.47 ॥ तुषैर्वा गोमयैर्वापि $ रसभस्मप्रसाधनम् & माणिकाद्वयमानेन % गोवरं पुटमुच्यते ॥ YRps_10.48 ॥ मृदा भाण्डं प्रपूर्यैव $ मध्ये द्रव्यं तु विन्यसेत् & अधस्ताज्ज्वालयेदग्निं % मृद्भाण्डपुटमुच्यते ॥ YRps_10.49 ॥ गर्ते तु वालुकापूर्णे $ मध्ये द्रव्यं तु विन्यसेत् & उपरिष्टादधस्ताच्च % वह्निं कुर्यात्प्रयत्नतः \ तद्वालुकापुटं सम्यग् # उच्यते शास्त्रकोविदैः ॥ YRps_10.50 ॥ मूषिकां भूमिमध्ये तु $ स्थापितां द्व्यंगुलाद् अधः & उपरिष्टात्पुटं दद्यात् % तत्पुटं भूधराह्वयम् ॥ YRps_10.51 ॥ गोवरैर्वा तुषैर्वापि $ कर्षमात्रमितैः पुटम् & यत्र तल्लावकाख्यं स्यान् % मृदुद्रव्यस्य साधने ॥ YRps_10.52 ॥ उत्पलं पिष्टकं छाणम् $ उपलं च गरिण्डकम् & छगणोपलसारी च % नवारि छगणाभिधाः ॥ YRps_10.53 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 11 अथातः सम्प्रवक्ष्यामि $ धातूनां कौतुकं परं & स्वानुभूतं मया किंचित् % श्रुतं वा शास्त्रतः खलु \ तदहं सम्प्रवक्ष्यामि # यत्कृत्वा ना सुखी भवेत् ॥ YRps_11.1 ॥ रसकं दरदं ताप्यं $ गगनं कुनटी समम् & रक्तस्नुहीपयोभिश्च % मर्दयेद्दिनसप्तकम् ॥ YRps_11.2 ॥ जलयंत्रेण वै पाच्यं $ चतुर्विंशतियामकम् & तेन वेध्यं द्रुतं ताम्रं % तारं वा नागमेव वा ॥ YRps_11.3 ॥ सहस्रवेधी तत्कल्को $ जायते नात्र संशयः ॥ YRps_11.4 ॥ एकभागस्तथा सूतो $ वज्रवल्ल्याथ मर्दितः & खल्वे त्रिनेम्याः स्वरसे % पञ्चभागसमन्विते ॥ YRps_11.5 ॥ वेत्रयष्ट्या च रागिण्या $ पीतकल्कं प्रजायते & षोडशांशेन दातव्यं % द्रुते ताम्रं सुशोधिते ॥ YRps_11.6 ॥ जायते प्रवरं हेम $ शुद्धं वर्णचतुर्दशम् ॥ YRps_11.7 ॥ सुवर्णमाक्षिकं स्वेद्यं $ कांजिके दिवसत्रयम् & चर्मरङ्ग्या रसेनैव % मर्दयेद्दिनसप्तकम् \ जलेन धौतं तावच्च # यावद्धेमनिभं भवेत् ॥ YRps_11.8 ॥ दरदं रोमदेशीयं $ गोमूत्रेणैव स्वेदयेत् & दोलायंत्रे चतुर्यामं % पश्चाच्छुद्धतमो भवेत् ॥ YRps_11.9 ॥ मनःशिला पद्मनिभा $ रक्ता चैव सुशोभना & स्वेदिता मुनिपुष्पस्य % रसेनैव तु दोलया ॥ YRps_11.10 ॥ याममर्धमितं शुद्धा $ सर्वकार्येषु योजयेत् & नवसारस्तथा सूतः % शोधितोऽग्निसहः खलु ॥ YRps_11.11 ॥ समभागानि सर्वाणि $ मर्दयेन्निम्बुकै रसैः & मातलुंगरसेनैव % कुमारीस्वरसेन च ॥ YRps_11.12 ॥ सूर्यातपे विमर्द्योऽसौ $ पाचितो जलयन्त्रके & दिनानि त्रीणि तीव्राग्नौ % ततस्तदवतारयेत् ॥ YRps_11.13 ॥ शतांशं वेधयेत्तारं $ शुद्धं हेम प्रजायते & जलभेदो यदा न स्यान् % नात्र कार्या विचारणा ॥ YRps_11.14 ॥ शिलया मारितं नागं $ कुमार्याः स्वरसेन च & पुटद्वादशयोगेन % नागभस्म प्रजायते ॥ YRps_11.15 ॥ शतसंख्यानि वै कुर्यात् $ पुटान्येवं शरावके & कुमार्याः स्वरसेनैव % भावयेद्दिनसप्तकम् ॥ YRps_11.16 ॥ पूर्ववत्पुटनं कार्यं $ शतसङ्ख्यामितं तथा & सूतभस्म शिला ताल- % समं चेन्नागभस्मकम् ॥ YRps_11.17 ॥ त्रिंशद्वनोपलैर्दद्यात् $ पुटं वाराहसंज्ञितम् & अनेन विधिना सम्यक् % शतसंख्यानि दापयेत् ॥ YRps_11.18 ॥ पुटान्येवं कृते त्रीणि $ शतानि द्वादशाधिकम् & पश्चाद् दृढे काचमये % कूपे द्वात्रिंशयामकम् ॥ YRps_11.19 ॥ वालुकाग्निं प्रदद्याच्च $ स्वांगशीतं समुद्धरेत् & तलभस्म गृहीतव्यं % वेधयेच्छुल्बतारके ॥ YRps_11.20 ॥ शुद्धहेम भवेत्तेन $ नात्र कार्या विचारणा & दृष्टप्रत्यययोगोऽयं % कथितो नात्र संशयः ॥ YRps_11.21 ॥ गोमूत्रे käjike चाथ $ कुलत्थे वासरत्रयम् & ताप्यकं स्वेदयेत्पश्चाल् % लोहपात्रे प्रमर्दयेत् ॥ YRps_11.22 ॥ तप्तखल्वेन संमर्द्य $ सेचयेन्निम्बुजद्रवैः & सैन्धवं दापयेत्पश्चाच् % चतुर्थांशं विशेषतः ॥ YRps_11.23 ॥ भागैकं ताप्यकं सूताद् $ भागांस्त्रीनेव कारयेत् & मर्दयेन्निम्बुनीरेण % शुद्धवस्त्रेण गालयेत् ॥ YRps_11.24 ॥ वस्त्रे लग्ना तु या पिष्टी $ ग्राहयेत्तां भिषग्वरः & एवं कृते द्विस्त्रिवारं % ताप्यसत्वं ग्रसेद्रसः ॥ YRps_11.25 ॥ पिष्ट्या गोलस्तु कर्तव्यो $ मूषायां ध्मापयेत्सुधीः & इन्द्रगोपनिभं ग्राह्यं % ताप्यसत्वं सुशोभनम् ॥ YRps_11.26 ॥ हीनवर्णसुवर्णेऽपि $ गद्याणे वल्लमात्रकम् & तुत्थकं वल्लमात्रं च % दत्त्वा हेम प्रगालयेत् ॥ YRps_11.27 ॥ तत्सुवर्णस्य पत्राणि $ कार्याण्येवं प्रलेपयेत् & तुत्थकं बीजपूरस्य % रसेनापि प्रमर्दयेत् ॥ YRps_11.28 ॥ गैरिकेण समं कृत्वा $ हेमपत्राणि लेपयेत् & मन्दवह्नौ च प्रपुटेत् % द्वित्रिवारं प्रयत्नतः ॥ YRps_11.29 ॥ कुङ्कुमाभं सुवर्णं हि $ जायते नात्र संशयः & वार्तिकेन्द्राः कुरुध्वं हि % सत्यं गुरुवचो यथा ॥ YRps_11.30 ॥ द्वौ वर्णौ वर्धते सम्यक् $ नात्र कार्या विचारणा ॥ YRps_11.31 ॥ शुद्धं ताम्रं ताप्यचूर्णेन तुल्यं $ द्राव्यं paÓcì ढालयेल्लाकुचे हि & गन्धाच्चूर्णं ताप्यताम्रावशेषं % कृत्वा दद्याद्वल्लकं हीनवये \ वर्णोत्कर्षो जायते तेन सम्यक् # सत्यं प्रोक्तं नन्दिना कौतुकाय ॥ YRps_11.32 ॥ ताप्यं नागं गन्धकं सूतराजो $ हिंगूलं वै हेम शुद्धं शिला च & चूर्णं कृत्वा निक्षिपेत् काचकूप्याम् % आपूर्यान्ते स्वै रसैः शाकजैर्वा ॥ YRps_11.33 ॥ अग्निं दद्याल्लावकाख्ये पुटे च $ शुद्धः कल्को जायते षष्टिसंख्यैः & शुद्धं तारं वेधितं वल्लकेन % गद्याणं वै जायते शुद्धहेम ॥ YRps_11.34 ॥ अहिरिपुम् अहितुल्यं सारितं सूतराजे $ बलिवसगिरिचूर्णैः कान्तपात्रे सुदग्धम् & सुविहितफणिभागैर्हेमगर्भेण बद्धो % भुजगजितरसेन्द्रो वेधयेल्लक्षवेधी ॥ YRps_11.35 ॥ द्वौ भागौ शुद्धताम्रस्य $ द्वौ भागौ शुद्धहेमजौ & चतुर एव भागांश्च % शुद्धतारस्य कारयेत् ॥ YRps_11.36 ॥ अष्टौ भागाः प्रकर्तव्या $ रसकस्य प्रयत्नतः & अन्धमूषागतं ध्मातं % द्रावितं हेम जायते ॥ YRps_11.37 ॥ विदितागमवृद्धैर्हि $ पुटे पक्वं कनीयसि & त्रिगुणं चूर्णनिर्बद्धं % तारमायाति käcanam ॥ YRps_11.38 // पारदं पलमेकं तु $ प्रस्थार्धं शुद्धगन्धकम् & किंशुपत्ररसेनैव % रसैर्वा पुष्पसंभवैः ॥ YRps_11.39 ॥ सूर्यातपे मर्दयेद्धि $ षण्मासावधिमात्रकम् & षोडशांशेन रजतं % विध्यते नात्र संशयः ॥ YRps_11.40 ॥ सप्तवर्णं भवेद्धेम $ हट्टविक्रययोग्यकम् ॥ YRps_11.41 ॥ पारदं गंधकं शुल्वं $ माक्षिकं तुत्थकं तथा & रसकं दरदं स्वर्ण- % गैरिकं नवसादरम् ॥ YRps_11.42 ॥ सूरक्षारं शिलां चैव $ समभागानि मर्दयेत् & तदर्धं रसकं मुक्त्वा % वज्रमूषे निरुन्धयेत् ॥ YRps_11.43 ॥ यथा धूमो न निर्गच्छेत् $ तथा मुद्रां प्रदापयेत् & तोलमेकं सुवर्णं हि % जायते नात्र संशयः ॥ YRps_11.44 ॥ घटिकातुर्यमात्रं हि $ ध्मापयेत्सततं भिषक् ॥ YRps_11.45 ॥ स्वल्पवर्णसुवर्णस्य $ गद्याणैकस्य मुद्रिका & माक्षिकं रसकं तुत्थं % गैरिकं नवसादरम् ॥ YRps_11.46 ॥ सूरक्षारं सदरदं $ टङ्कणेन समन्वितम् & प्रतिवल्लद्वयं कुर्यात् % कासमर्दप्रसूनकैः ॥ YRps_11.47 ॥ स्त्रीदुग्धेन च संमर्द्य $ लेपयेत्तेन मुद्रिकाम् & सोरक्षारं सदरदं % टंकणेन समन्वितम् ॥ YRps_11.48 ॥ सैंधवस्य च भागैकम् $ इष्टिकाभागयुग्मकम् & स्थालिकायन्त्रमध्यस्थं % मध्ये संस्थाप्य मुद्रिकाम् ॥ YRps_11.49 ॥ यामत्रितयपर्यन्तं $ वह्निं कुर्यात्प्रयत्नतः & स्वांगशीतं ततः कृत्वा % मुद्रिकां तां समुद्धरेत् \ वेदवर्णास्तु संघर्षाद् # वर्धन्ते नात्र संशयः ॥ YRps_11.50 ॥ घोषाकृष्टं तु यत्ताम्रं $ रजतेन समन्वितम् & तीक्ष्णचूर्णं सदरदं % घृष्टं कन्यारसेन वै ॥ YRps_11.51 ॥ पश्चाद्विधेया गुटिकाः $ sÆk«mÃÓcaivìhakÅsamÃ÷ & वापिता द्राविते द्रव्ये % सर्वं ताम्रं तु संक्षिपेत् ॥ YRps_11.52 ॥ रूप्यमानं समुत्तार्य $ समहेम्ना च गालयेत् & जायते दशवर्णं तु % सत्यमेतदुदीरितम् ॥ YRps_11.53 ॥ ताम्रे सप्तगुणं नागं $ वाहितं पुनरेव हि & तेन ताम्रेण रसकं % सप्तवारं च वाहयेत् ॥ YRps_11.54 ॥ स्वर्णवर्णं हि तत्ताम्रं $ जायते नात्र संशयः ॥ YRps_11.55 ॥ भूनागसत्त्वमूषायां $ द्रावयेत्स्वर्णमुत्तमम् & ताप्यसत्वेन संयुक्तं % शतवारं पुनः पुनः \ जपापुष्पनिभं स्वर्णं # जायते नात्र संशयः ॥ YRps_11.56 ॥ दशवर्णस्य गद्याणे $ रक्तं तद्धेमवल्लकम् & द्वौ वर्णौ वर्धतः सम्यक् % हट्टविक्रययोग्यकम् ॥ YRps_11.57 ॥ पुष्पकासीसकं रम्यं मर्दयेदर्कपत्रजे /* रसेऽथ च चक्रिकां कुर्याद्रसकस्य पलोन्मिताम् ॥ YRps_11.58 ॥* वेष्टितां पूर्वकल्केन $ रविघर्मेण शोषयेत् & त्रिंशद्वनोपलैः सम्यक् % पुटान्येवं हि विंशतिः ॥ YRps_11.59 ॥ षोडशांशेन रजतं $ विध्यते नात्र संशयः & सप्तवर्णसवर्णं हि % जायते नात्र संशयः ॥ YRps_11.60 ॥ सूतको द्विपलः कार्यः $ सुम्बिलश्च चतुष्पलः & चतुष्टंकमिता कार्या % स्फटिकी निर्मला शुभा ॥ YRps_11.61 ॥ वृश्चिकालीरसे घृष्टा $ दिनम् एकं तु वार्तिकैः & पश्चाच्च शोषयेत्सर्वं % यन्त्रे डमरुके न्यसेत् ॥ YRps_11.62 ॥ गैरिकं स्थापयेत्पूर्वं $ खटिकां च तथोपरि & तन्मध्ये गर्तकं कृत्वा % गर्तके नवसादरम् ॥ YRps_11.63 ॥ टङ्कमानं प्रकर्तव्यं $ तस्योपरि च सूतकम् & सूतकोपरि सारं हि % पूर्वोक्तं टंकमानकम् ॥ YRps_11.64 ॥ मुद्रां कृत्वा शोषयित्वा $ पश्चाच्चुल्ल्यां निवेशयेत् & अग्निं कुर्यात्प्रयत्नेन % यामषोडशमात्रकं ॥ YRps_11.65 ॥ स्वांगशीतं समुत्तार्य $ ऊर्ध्वलग्नं तु ग्राहयेत् & पश्चात् खल्वे निधायाथ % वृश्चिकाल्या प्रमर्दयेत् ॥ YRps_11.66 ॥ काचकूप्यां क्षिपेत् सर्वं $ कूपीं वालुकायन्त्रके & वह्निं द्वादशभिर्यामैः % कुर्याच्छीतं समाहरेत् ॥ YRps_11.67 ॥ वल्लमात्रं ततो दद्यात् $ सार्धटङ्के सुताम्रके & दृष्टप्रत्यययोगोऽयं % nÃthasundarabhëita÷ // YRps_11.68 // लोहचूर्णं पलमितं $ सुमलक्षारम् अभ्रकम् & टंकणं शाणमानं हि % तैलेनैरण्डजेन वै ॥ YRps_11.69 ॥ घर्षयेद्वटिकायुग्मं $ गोलं कृत्वा धमेत्ततः & भस्त्रया ध्मापयेत्सम्यक् % लोहं रसनिभं भवेत् ॥ YRps_11.70 ॥ तल्लोहं त्रिगुणं चैव $ रसकं कारयेत्सुधीः & लोहं च रसकं पश्चाद् % गालितं वज्रमूषया ॥ YRps_11.71 ॥ लोहशेषं समुत्तार्य $ ताम्रे दद्याच्च वल्लकम् & गद्याणके भवेत्तारं % तत्तारं शुद्धतारके ॥ YRps_11.72 ॥ अर्धभागे भवेच्छुद्धं $ तारं दोषविवर्जितम् ॥ YRps_11.73 ॥ खण्डं कर्षप्रमाणं हि $ सुमलक्षारकस्य हि & वेष्टितं नरकेशेन % द्रुते नागे निमज्जितम् ॥ YRps_11.74 ॥ निर्वापितं निम्बुजले $ चैकविंशतिवारकम् & द्रुते शुल्वस्य गद्याणे % रक्तिकापञ्चमात्रकम् ॥ YRps_11.75 ॥ कल्कं दद्यात्प्रयत्नेन $ तारवर्णं प्रजायते & गद्याणे चतुरो वल्लान् % रूप्यं दत्त्वा प्रगालयेत् \ जायते रुचिरं तारं # सत्यम् एतदुदीरितम् ॥ YRps_11.76 ॥ शंखं सुम्बलनामानं $ पलान्यष्टौ प्रकल्पयेत् & गोजिह्वारससंमिश्रं % दिनमेकं प्रमर्दयेत् ॥ YRps_11.77 ॥ निम्बूरसेन धूर्तेन $ काकमाचीरसेन वै & गृंजनस्य रसेनैव % दिनमेकं प्रमर्दयेत् ॥ YRps_11.78 ॥ अर्कदुग्धेन वै भाव्यं $ तैलेनैरण्डजेन च & यवमात्रां गुटीं कृत्वा % विशोष्य चातपे खरे ॥ YRps_11.79 ॥ काचकूप्यां विनिक्षिप्य $ मुद्रयेत्कूपिकामुखं & संस्थाप्य वालुकायन्त्रे % पचेत्षोडशयामकम् ॥ YRps_11.80 ॥ स्वांगशीतं समुत्तार्य $ ग्राह्यं सत्वं तद् ऊर्ध्वगम् & सत्त्वं गद्याणमेकं तु % तन्मात्रं तारसंपुटम् ॥ YRps_11.81 ॥ सूतं गद्याणकं स्वच्छं $ टंकणं वल्लपञ्चकम् & सूतमात्रं क्षारसत्त्वं % सर्वं चैकत्र मर्दितम् ॥ YRps_11.82 ॥ स्वरसेन तु केतक्या $ गोलं कृत्वा विशोषितम् & तारसंपुटमध्ये तु % धारितं तं च गोलकम् ॥ YRps_11.83 ॥ पश्चात्ताम्रकृतां मूषाम् अष्टवल्लमितां शुभाम् /* शरावसंपुटस्यान्तर्धारयेत्तदनंतरम् ॥ YRps_11.84 ॥* धान्याभ्रं तुल्यं पंकेन कृत्वा श्रावं तु पूरयेत् /* वाराहाख्यपुटैकेन जायते कल्क उत्तमः ॥ YRps_11.85 ॥* ताम्रं द्वादशवल्लं हि $ रूप्यं वल्लद्वयं तथा & वंगं वल्लमितं शुद्धं % सर्वमेकत्र गालयेत् ॥ YRps_11.86 ॥ चतुर्गुञ्जाप्रमाणं हि $ दापयेन्मतिमान् भिषक् & जायते प्रवरं तारं % सत्यम् एतद् उदीरितम् ॥ YRps_11.87 ॥ अस्थिभक्षमलबंगमारितं $ तालकाभ्रविषसूतटंकणम् & वज्रिभानुपयसा सुभावितं % स्यान्नरेन्द्र शुभतारपर्वतम् ॥ YRps_11.88 ॥ वंगं तालकमभ्रकं शशिरसं तीक्ष्णं विषं टंकणं /* त्रैवारेण च मूकमूषधमितं विन्दन्ति चन्द्रप्रभम् ॥ YRps_11.89 ॥* आरं द्वादशभागमष्टरविणो बीजं चतुर्थांशकम् /* भूगण्डादिसमस्तदोषरहितं श्रीपूज्यपादोदितम् ॥ YRps_11.90 ॥* पारदस्य त्रयो भागा $ भागैकं रजतस्य हि & निम्बूरसेन संमर्द्य % पिष्टीं कृत्वा प्रयत्नतः ॥ YRps_11.91 ॥ कांजिकेन तु तां पिष्टीं $ स्तम्भयेद्वासरत्रयम् & सारयेद्बंगमध्ये तु % सूतकं तदनंतरम् ॥ YRps_11.92 ॥ सारितं सूतकं तेन $ तालसत्त्वेन साधयेत् & तेन वेध्यं द्रुतं ताम्रं % षोडशांशेन यत्नतः ॥ YRps_11.93 ॥ जायते प्रवरं तारं $ चंद्रनक्षत्रसन्निभम् ॥ YRps_11.94 ॥ सूतकस्य त्रयो भागा $ बंगं भागद्वयं तथा & मर्दयेद्दिनमेकं तु % कांजिकेन समन्वितम् ॥ YRps_11.95 ॥ सर्वेभ्यस्त्रिगुणेनाथ $ सुम्बलेन प्रमर्दयेत् & स्नुह्यर्कदुग्धेन समं % भावयेद्वासरत्रयम् ॥ YRps_11.96 ॥ यवप्रमाणां गुटिकां $ रवितापेन शोषिताम् & काचकूप्यां निधायाथ % वह्निं कुर्यात्प्रयत्नतः ॥ YRps_11.97 ॥ यामषोडशपर्यंतं $ वालुकायंत्रके पचेत् & स्वांगशीतं समुद्धृत्य % चोर्ध्वगं सत्वमाहरेत् ॥ YRps_11.98 ॥ षोडशांशेन शुल्बं हि $ कुन्तवेधेन वेधयेत् & जायते प्रवरं तारं % हट्टविक्रययोग्यकम् ॥ YRps_11.99 ॥ palëÂamÃtraæ तालं तु $ द्विकर्षप्रमितं रसम् & निम्बूरसेन संमर्द्यं % वासरैकं प्रयत्नतः ॥ YRps_11.100 // पश्चात्तं मर्दयेद्धीमान् $ तैलेनैरण्डजेन वै & वालुकायन्त्रमध्यस्थं % पचेद्यामांस्तु षोडश ॥ YRps_11.101 // पश्चात्सत्त्वं समुद्धृत्य $ मर्दयेदेकवासरम् & अतसीतिलतैलेन % काचकूप्यां निधापयेत् ॥ YRps_11.102 // पूर्ववत्पाचयेद् वह्नौ $ स्वांगशीतं समुद्धरेत् & अनेनैव प्रकारेण % पुनरेवं तु कारयेत् ॥ YRps_11.103 // कूपीतलस्थितं सत्त्वं $ ग्राह्यं चेत्प्रवरं सदा & षोडशांशेन शुल्बस्य % वेधं कुर्यान्न संशयः ॥ YRps_11.104 // पारदं टंकमानं तु $ लवणं द्विगुणं तथा & खल्वे विमर्दयेत्तावद् % यावन्नष्टो रसो भवेत् ॥ YRps_11.105 // ताम्रं गद्याणकं शुद्धं $ बंगं वल्लमितं कुरु & द्रुते ताम्रेऽथ लवणं % सूतकेन समन्वितम् ॥ YRps_11.106 // mëamÃtraæ प्रदातव्यं $ चतुर्थांशेन रूप्यकम् & तद्रूप्ये मर्दितं सूतं % क्षेप्तव्यं जलयन्त्रके ॥ YRps_11.107 // तत्त्रयोदशकं रूप्यं $ जायते नात्र संशयः ॥ YRps_11.108 // तालेन निहतं बंगं $ तद्बंगेन तु रूप्यकम् & pacedyÃmëÂakaæ सम्यक् % कल्क एवं प्रजायते \ वल्लं गद्याणके दद्याद् # बंगं स्तम्भयते ध्रुवम् ॥ YRps_11.109 // दरदं खण्डशः कृत्वा $ टंकत्रयमितं पृथक् & वज्रीक्षीरेण तत्स्वेद्यं % दोलायंत्रेण वार्तिकैः ॥ YRps_11.110 // तारचूर्णं समं लेप्यं $ लुङ्गतोयसमं तथा & गोवरैः पाचयेत्स्वल्पम् % एव द्वादशयामकम् ॥ YRps_11.111 // पिष्टिस्तम्भो भवेत्तेन $ पश्चात्ताररजः पृथक् & कुर्याद्दरदखण्डेन % समं सीसं च दापयेत् ॥ YRps_11.112 // गालयेन्मूषिकामध्ये $ शीतं कृत्वा तु खोटकम् & भस्म मूषोपरि न्यस्य % ध्मापयेच्च शनैः शनैः ॥ YRps_11.113 // शुद्धशङ्खनिभं रूप्यं $ निष्कमात्रं हि निःसरेत् ॥ YRps_11.114 // द्विपलं शुद्धसूतं च $ द्विपलं रसकस्य च & तालकं च पलद्वंद्वं % सुर्मिलं युग्ममात्रकम् ॥ YRps_11.115 // कूप्यामारोपयेत्सर्वं $ मुखं ताम्रेण रुन्धयेत् & वालुकायन्त्रके सम्यक् % पचेद् द्वादशयामकम् ॥ YRps_11.116 // कूपीमुखे तु यल्लग्नं $ सत्त्वं ग्राह्यं प्रयत्नतः & शुल्बे षोडशवेधेन % कारयेद्रजतं वरम् ॥ YRps_11.117 // सूतकं पलमेकं तु $ शंखाभं सुर्मिलं पलम् & एरण्डतैले घृष्टं तद् % धारितं खर्परे वरे ॥ YRps_11.118 // अन्धितं ताम्रपात्रेण $ मुद्रितं सुदृढं कृतम् & पश्चाच्चुल्ल्यां समारोप्य % वह्निं कुर्याच्छनैः शनैः ॥ YRps_11.119 // सार्धं यामं ततः पाच्यं $ स्वांगशीतं समुद्धरेत् & ताम्रपात्रे तु यल्लग्नं % सर्वं सत्त्वं समाहरेत् ॥ YRps_11.120 // घृताक्तं टंकणोपेतं $ गालितं मूषिकामुखे & देयं तद्वल्लमात्रं हि % द्रुते ताम्रे तु सत्त्वकम् ॥ YRps_11.121 // शंखाभं जायते तारं $ नात्र कार्या विचारणा ॥ YRps_11.122 // तालं ताम्रं रीतिघोषं समांशं $ कुर्यादेवं गालितं ढालितं हि & अम्ले वर्गे सप्तवारं प्रढाल्य % पश्चाद्योज्यं तुल्यभागे च रूप्ये \ शुद्धं रूप्यं षोडशाख्यं हि सम्यक् # जातं दृष्टं नानृतं सत्यमेतत् ॥ YRps_11.123 // श्वेतं सौवीरकं शुद्धं $ पाचितं विषमुष्टिना & स्वच्छे सूतवरे वल्लं % निक्षिप्तं रूप्यकृद्भवेत् ॥ YRps_11.124 // शुद्धस्फटिकसंकाशं $ सुर्मिलं दृश्यते क्वचित् & मृत्खर्परे पाचितं हि % निम्बूकद्रवसंयुतम् ॥ YRps_11.125 // घटिकाद्वयमानेन $ शुद्धकल्कः प्रजायते & चतुःषष्ट्यंशमानेन % वेधयेच्छुल्बकं शुभम् ॥ YRps_11.126 // जायते प्रवरं तारं $ सर्वदोषविवर्जितम् ॥ YRps_11.127 // सप्तधातुमयी मूषा $ क्षारभस्मप्रपूरिता & कदल्याः क्षारकेणैव % तथापामार्गसंभवैः ॥ YRps_11.128 // मध्ये पारदकं मुक्त्वा $ पुनरेवं प्रपूरयेत् & अनेन विधिना पूर्या % द्वितीया मूषिका शुभा ॥ YRps_11.129 // मुद्रितव्या प्रयत्नेन $ गोवरे पुटके न्यसेत् & सूतकं बन्धम् आयाति % वङ्गाभं तु प्रजायते \ द्रुतद्रावं घातसहं # दृष्टमेवं मया खलु ॥ YRps_11.130 // नेत्राण्याहृत्य मत्स्यानां $ पक्त्वा दुग्धेन यामकम् & पश्चादाकृष्णकणकान् % आकृष्य किल कण्डयेत् ॥ YRps_11.131 // तानि शालिसमेतानि $ तावच्छुभ्राणि कारयेत् & पश्चादिष्टिकचूर्णेन % हस्ते कृत्वा प्रमर्दयेत् ॥ YRps_11.132 // मौक्तिकानि हि जायन्ते $ कृतान्येवं मया खलु ॥ YRps_11.133 // मूषिकां कारयेच्छुद्धां $ स्फाटिकीं दहनोपलाम् & मौक्तिकानि तु सूक्ष्माणि % निम्बूद्रावे निधापयेत् ॥ YRps_11.134 // अहोरात्रेण सर्वाणि $ नवनीतसमानि च & तस्य पंकस्य गुटिकां % मसृणां तु प्रकारयेत् ॥ YRps_11.135 // पश्चात्तां मूषिकामध्ये $ चित्राघर्मे द्वियामकम् & चत्वारि कांस्यभाण्डानि % चतुर्दिक्षु गतानि च ॥ YRps_11.136 // अर्भकाः पातयेत्सर्वाः $ मध्यभाजनकोपरि & बध्यते मौक्तिकं श्रेष्ठ- % तरं सर्वगुणैर्युतम् ॥ YRps_11.137 // शुद्धशङ्खस्य चूर्णं हि $ सूक्ष्मं कृत्वा प्रयत्नतः & अर्धभागं च दरदं % चूर्णयेन्मतिमांस्ततः ॥ YRps_11.138 // सद्यः सूताविकक्षीरं $ तेन दुग्धेन मर्दयेत् & वर्तिं विधाय मतिमान् % कार्पासास्थिषु स्वेदयेत् ॥ YRps_11.139 // स्वांगशीतं समुत्तार्य $ प्रवालं रुचिरं भवेत् ॥ YRps_11.140 // ____________________________________________________________ य्र्प्स्, अध्याय 12 आत्मगुप्ताफलं शुष्कं $ निस्तुषं cëÂapÃlikam & mëasyëÂapalaæ तद्वज् % जलेन परिपेषितम् ॥ YRps_12.1 ॥ आर्द्रं कृत्वोभयं सम्यक् $ शिलापट्टेन पेषयेत् & कुंकुमं केसरं चैव % जातीपत्रं शतावरी ॥ YRps_12.2 ॥ गोक्षुरेक्षुरबीजानि $ लवंगं मरिचं कणा & शृङ्गाटकं कर्षमितं % कुर्यादेवं पृथक् पृथक् ॥ YRps_12.3 ॥ सूक्ष्मचूर्णं विधायाथ $ पूर्वपिष्टे निधापयेत् & वटकान् कारयेत् पश्चात् % कर्षमात्रान् विपाचयेत् ॥ YRps_12.4 ॥ घृतप्रस्थत्रयेणैव $ सुतलथ्य निमज्जयेत् & माक्षिके घृतमाने वै % मुखं रुन्ध्याद्दिनत्रयम् ॥ YRps_12.5 ॥ मध्वाज्यमिश्रितं भुञ्ज्याद् $ एकैकं वटकं प्रगे & सप्तकानि च पञ्चैवम् % आहारं मधुरं भजेत् ॥ YRps_12.6 ॥ दुग्धौदनं तथा रात्रौ $ क्षारमम्लं च वर्जयेत् & रेतःक्षयी तथा क्लीबो % गच्छेच्च प्रमदाशतम् ॥ YRps_12.7 ॥ अपुत्रः पुत्रमाप्नोति $ षण्ढोऽपि पुरुषायते & दृष्टप्रत्यययोगोऽयं % सत्यमेतदुदीरितम् ॥ YRps_12.8 ॥ <शतावर्यादिवाजीकरो ऽवलेहः (1)> शतावरीं क्षीरविदारिकां च $ प्रस्थार्धमानां पृथगेव कुर्यात् & रसं तथा शाल्मलिमध्यमूलात् % प्रस्थं sitÃrdhìhakamatra देयम् ॥ YRps_12.9 ॥ सुपाचितं वै मृदुवह्निना तथा दर्वीप्रलेपोऽपि हि जायते यथा /* त्वक्पत्रकैलाः सह केसरेण पलप्रमाणा हि ततो विदध्यात् ॥ YRps_12.10 ॥* लेहे सुशीते मधु बिल्वमात्रं $ प्रातः प्रभक्षेदिह कर्षमात्रम् ॥ YRps_12.11 ॥ <शृङ्गातकादिवाजीकरो ऽवलेहः (2)> शृङ्गाटकस्यापि पलं विधेयं $ वाराहिकन्दश्च पलप्रमाणः & चूर्णीकृतं गालितमेव वस्त्राद् % भृष्टं तथाज्येन सितासमेतम् ॥ YRps_12.12 ॥ लवंगकृष्णागरुकेशराणां $ पलं प्रदद्याद्दशभागदुग्धम् & लेहं सुजातं खलु भक्षयेत्तत् % कर्षप्रमाणं नितरां प्रभाते \ कामस्य बोधं कुरुते हि शीघ्रं # नारीं रमेद्वै चटकायतेऽसौ ॥ YRps_12.13 ॥ शतावरीगोक्षुरदर्भमूलं $ शृङ्गाटकं नागबलात्मगुप्ते & संचूर्ण्य सर्वं पृथगेव पालिकं % क्षीरेण पाच्यं दशभागकेन ॥ YRps_12.14 ॥ सिता प्रदेया दशपालिकात्र $ पाकं विदध्यादपि चाग्नियोगात् & मधुप्लुतं भक्षितमर्धयामात् % कामप्रदीप्तिं कुरुते सदैव ॥ YRps_12.15 ॥ वीर्यस्य वृद्धिं जठराग्निवृद्धिं $ कामाग्निवृद्धिं सहसा करोति ॥ YRps_12.16 ॥ mëÃïÃmÃtmaguptÃyà $ bÅjÃnÃmìhakaæ नवम् & जीवकर्षभकौ जीवां % मेदां वृद्धिं शतावरीम् ॥ YRps_12.17 ॥ मधुकं चाश्वगन्धां च $ साधयेत् प्रसृतोन्मिताम् & रसे तस्मिन्घृतप्रस्थं % गव्यं दशगुणं पयः ॥ YRps_12.18 ॥ विदारीस्वरसप्रस्थं $ प्रस्थमिक्षुरसस्य च & दत्त्वा मृद्वग्निना साध्यं % सिद्धसर्पिर्निधापयेत् ॥ YRps_12.19 ॥ शर्करायास्तुगाक्षीर्याः $ क्षौद्रस्य च पृथक् पृथक् & भागांश्चतुष्पलांस्तत्र % पिप्पल्याश्चावपेत्पलम् ॥ YRps_12.20 ॥ पलं पूर्वमितो lŬhvà $ ततोऽन्नम् उपयोजयेत् & यदीच्छेदक्षयं शुक्रं % शेफसश्चोत्तमं बलम् ॥ YRps_12.21 ॥ ____________________________________________________________ य्र्प्स्, अध्याय 13 श्रीवासमस्तकीनाग- $ केसरं च लवंगकम् & कंकोलं तुलसीबीजं % खुरासान्यहीफेनकम् ॥ YRps_13.1 ॥ जावित्रिकाब्धिशोषं च $ करभागुरुकुंकुमम् & कङ्कोलकतुगाक्षीरी- % जातीफलसमांशकान् ॥ YRps_13.2 ॥ सर्वाण्येवं विचूर्ण्याथ $ नालिकेरोदरे क्षिपेत् & दुग्धमध्ये विपाच्यैनं % दिनान्येवं हि पञ्च च ॥ YRps_13.3 ॥ नालिकेरफलाद्ग्राह्यं $ मर्दयेन्मधुना सह & गुटिका कोलमात्रा हि % भक्षणीया निशामुखे ॥ YRps_13.4 ॥ वीर्यस्तंभं करोत्युग्रं $ चतुर्यामावधिं तथा ॥ YRps_13.5 ॥ <शुक्रस्तम्भकरी वटी> लवंगं शुद्धकर्पूरं $ जातीपत्रं फलं तथा & कुङ्कुमं स्वर्णबीजं च % धूर्तपर्णं प्रसूनकम् ॥ YRps_13.6 ॥ मूलं त्वक् चाब्धिशोषस्य $ सर्वाण्येकत्र मर्दयेत् & गोदुग्धे शोधनीयं च % भागमेकं प्रकल्पयेत् ॥ YRps_13.7 ॥ भृङ्गीपत्त्रभवं चूर्णं $ भागैकं स्वर्णगैरिकम् & भावनां पोस्ततोयेन % एकविंशतिसंख्यया ॥ YRps_13.8 ॥ कारयेन्मतिमान् वैद्यः $ शुक्रस्तंभकरीं वटीम् ॥ YRps_13.9 ॥ जातीफलार्ककरहाटलवङ्गशुण्ठीकङ्कोलकेशरकणाहरिचन्दनानि $ एतैः समानमहिफेनमनेन चाभ्रं श्वेतं निधाय मधुना वटकान् विदध्यात् & mëadvayonmitamamuæ निशि भक्षयित्वा मृष्टं पयस्तदनु माहिषमाशु पीत्वा % कुर्वन्तु कामुकजनाः प्रतिरुद्धपाताश्चेतांसि तानि चकितानि कलावतीनाम् ॥ YRps_13.10 ॥ स्कन्धदेशाच्च संजातं $ वीर्यं दर्दुरसंभवम् & घनसारेण संयुक्तं % करहाटस्य चूर्णकम् ॥ YRps_13.11 ॥ संमर्द्य कारयेच्चूर्णं $ वटीं मुद्गप्रमाणकाम् & संघर्ष्य मुखतोयेन % लिंगलेपं प्रकारयेत् ॥ YRps_13.12 ॥ यामार्धं धारयेद्बिन्दुं $ सत्यं गुरुवचो यथा ॥ YRps_13.13 ॥ <शुक्रस्तम्भकचूर्णम्> पोस्तकं पलमेकं वै शुंठीकर्षः सिता पलैका च /* कर्षमिता त्वक्पयसा पीतं रेतो ध्रुवं धत्ते ॥ YRps_13.14 ॥* श्रीगङ्गाधरभक्तिसक्तमनसो विद्याविनोदाम्बुधेः $ श्रीगोडान्वयपद्मनाभसुधियस् तस्यात्मजेनाप्ययम् & सद्वैद्येन यशोधरेण कविना विद्वज्जनानन्दकृद् % ग्रन्थोऽयं ग्रथितः करोतु सततं सौख्यं सतां मानसे ॥ YRps_13.15 ॥ देशानां surarëÂram उत्तमतमं तत्रापि जीर्णाभिधः $ प्राकारोऽस्ति स वेदशास्त्रनिरतैर्विप्रैश्च संशोभितः & तस्मिन् शंभुपदारविन्दरतिकृच्छ्रीपद्मनाभः स्वयम् % तत्पुत्रेण यशोधरेण कविना ग्रंथः स्वयं निर्मितः ॥ YRps_13.16 ॥ संबोधाय सतां सुखाय सरुजां शिष्यार्थसंसिद्धये $ वैद्यानामुपजीवनाय विदुषाम् उद्वेगनाशाय वै & श्रीमद्दुर्गपुरातने ऽतिनिपुणः श्रीपद्मनाभात्मजः % श्रीमद्भट्टयशोधरः कविवरो ग्रन्थः स्वयं निर्ममे ॥ YRps_13.17 ॥