Yogasataka = YÓ Based on the ed. Heinz Helmuth Michael Schmidt: Das YogaÓata : Ein Zeugnis altindischer Medizin, Sanskrit und Tibetisch, Bonn 1978 (Diss.). Input by Klaus Wille oæ nama÷ sarvaj¤Ãya // oæ namo dhanvantarÃye // ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ k­tsnasya tantrasya g­hÅtadhÃmnaÓ cikitsitÃd vipras­tasya dÆram / vidagdhavaidyapratipÆjitasya kari«yate yogaÓatasya bandha÷ // YÓ_1 // parÅk«ya hetvÃmayalak«aïÃni cikitsitaj¤ena cikitsikena / nirÃmadehasya hi bhai«ajÃni bhavanti yuktÃny am­topamÃni // YÓ_2 // chinnodbhavÃmbudharadhanvayavÃsaviÓvair du÷sparÓaparpaÂakameghakirÃtatiktai÷ / mustÃÂarÆ«akamahau«adhadhanvayÃsai÷ kvÃthaæ pibed anilapittakaphajvare«u // YÓ_3 // k«udrÃm­tÃnÃgarapu«karÃhvayai÷ k­ta÷ ka«Ãya÷ kaphamÃrutottare / saÓvÃsakÃsÃrucipÃrÓvarukkare jvare trido«aprabhave 'pi Óasyate // YÓ_4 // ÃragvadhagranthikamustatiktÃharÅtakÅbhi÷ kvathita÷ ka«Ãya÷ / sÃme saÓÆle kaphavÃtayukte jvare hito dÅpanapÃcanaÓ ca // YÓ_5 // drÃk«ÃbhayÃparpaÂakÃbdatiktÃkvÃthaæ saÓamyÃkaphalaæ vidadhyÃt / pralÃpamÆrchÃbhramadÃhamohat­«ïÃnvite pittabhave jvare tu // YÓ_6 // nidigdhikÃnÃgarakÃm­tÃnÃæ kvÃthaæ piben miÓritapippalÅkam / jÅrïajvarÃrocakakÃsaÓÆlaÓvÃsÃgnimÃndyÃrditapÅnase«u // YÓ_7 // durÃlabhÃparpaÂakapriyaÇgubhÆnimbavÃsÃkaÂurohiïÅnÃm / kvÃthaæ pibec charkarayÃvagìhaæ t­«ïÃÓrapittajvaradÃhayukta÷ // YÓ_8 // phalatrikaæ dÃruniÓÃviÓÃlÃmustaæ ca ni«kvÃthya niÓÃæÓakalkam / pibet ka«Ãyaæ madhusaæprayuktaæ sarvapramehe«u samutthite«u // YÓ_9 // savatsaka÷ sÃtivi«a÷ sabilva÷ sodÅcyamustaÓ ca k­ta÷ ka«Ãya÷ / sÃme saÓÆle ca saÓoïite ca ciraprav­tte 'pi hito 'tisÃre // YÓ_10 // ÓuïÂhÅæ samustÃtivi«Ãgu¬ÆcÅæ pibej jalena kvathitÃæ samÃæÓÃm / mandÃnalatve satatÃmayÃnÃm ÃmÃnubandhe grahaïÅgade ca // YÓ_11 // punarnavÃdÃrvyabhayÃgu¬ÆcÅ÷ pibet samÆtrà mahi«Ãk«ayuktÃ÷ / tvagdo«aÓophodarapÃï¬urogasthaulyaprasekordhvakaphÃmaye«u // YÓ_12 // mustÃkhuparïÅphaladÃruÓigrukvÃtha÷ sak­«ïÃk­miÓatrukalka÷ / mÃrgadvayenÃpi ciraprav­ttÃn k­mÅn nihanyÃt k­mijÃæÓ ca rogÃn // YÓ_13 // elopakulyÃmadhukÃÓmabhedakauntÅÓvadaæ«ÂrÃv­«akorubÆkai÷ / Ó­taæ pibed aÓmajatupradhÃnaæ saÓarkare sÃÓmarimÆtrak­cchre // YÓ_14 // elÃÓmabhedakaÓilÃjatupippalÅnÃæ cÆrïÃni taï¬ulajalair lulitÃni pÅtvà / yad và gu¬ena sahitÃny avalehyamÃnÃny Ãsannam­tyur api jÅvati mÆtrak­cchrÅ // YÓ_15 // harÅtakÅgok«urarÃjav­k«apëÃïabhiddhanvayavÃsakÃnÃm / kvÃthaæ piben mÃk«ikasaæprayuktaæ k­cchre sadÃhe saruje vibandhe // YÓ_16 // vÃsÃgu¬ÆcÅcaturaÇgulÃnÃm eraï¬atailena pibet ka«Ãyam / krameïa sarvÃÇgajam apy aÓe«aæ jayed as­gvÃtabhavaæ vikÃram // YÓ_17 // rasäjanaæ taï¬ulakasya mÆlaæ k«audrÃnvitaæ taï¬ulatoyapÅtam / as­gdaraæ sarvabhavaæ nihanti ÓvÃsaæ ca bhÃrgÅ saha nÃgareïa // YÓ_18 // eraï¬abilvab­hatÅdvayamÃtuluÇgapëÃïabhittrikaÂamÆlak­taæ ka«Ãya÷ / sak«ÃrahiÇgulavaïoruhutailamiÓra÷ Óroïyaæsame¬hrah­dayastanaruk«u peya÷ // YÓ_19 // hiÇgÆgragandhÃvi¬aÓuïÂhyajÃjÅharÅtakÅpu«karamÆlaku«Âham / bhÃgottaraæ cÆrïitam etad i«Âaæ gulmodarÃjÅrïavisÆcikÃsu // YÓ_20 // cÆrïaæ samaæ rucakahiÇgumahau«adhÃnÃm ÓuïÂhyambunà kaphasamÅraïasaæbhavÃsu / h­tpÃrÓvap­«ÂhajaÂharÃrtivisÆcikÃsu peyaæ tathà yavarasena ca vi¬vibandhe // YÓ_21 // pÆtÅkapatragajacirbhiÂacavyavahni vyo«aæ ca saæstaracitaæ lavaïopadhÃnam / dagdhvà vicÆrïya dadhimastuyutaæ prayojyaæ gulmodaraÓvayathupÃï¬ugudodbhave«u // YÓ_22 // dviruttarà hiÇgu vacà saku«Âhà suvarcikà ceti vi¬aæ ca cÆrïam / u«ïÃmbunÃnÃhavisÆcikÃrtih­drogagulmordhvasamÅraïaghnam // YÓ_23 // Ó­ÇgÅkaÂutrikaphalatrayakaïÂakÃrÅbhÃrgÅsapu«karajaÂà lavaïÃni pa¤ca / cÆrïaæ pibed aÓiÓireïa jalena hikkÃÓvÃsordhvavÃtakasanÃrucipÅnase«u // YÓ_24 // nÃdeyÅkuÂajÃrkaÓigrub­hatÅsnugbilvabhallÃtaka- vyÃghrÅkiæÓukapÃribhadrakajaÂÃpÃmÃrganÅpÃgnikÃn / vÃsÃmu«kakapÃÂalÃ÷ salavaïà dagdhvà rasaæ pÃcitaæ hiÇgvÃdiprativÃpam etad ucitaæ gulmodaraplÅhi«u // YÓ_25 // cavyamlavetasakaÂutrikatitti¬ÅkatÃlÅsajÅrakatugÃdahanai÷ samÃæÓai÷ / cÆrïaæ gu¬apram­ditaæ trisugandhiyuktaæ vaisvaryapÅnasakaphÃruci«u praÓastam // YÓ_26 // tÃlÅsacavyamaricaæ sad­Óaæ dviraæÓaæ mÆlaæ tugÃæ magadhajÃæ triguïÃæ ca ÓuïÂhÅm / k­tvà gu¬atriguïitÃæ gu¬ikÃæ sugandhÃæ kÃsÃgnimÃndyagudajajvararuk«u dadyÃt // YÓ_27 // suïÂhÅkaïÃmaricanÃgadalatvagelaæ cÆrïÅk­taæ kramavivardhitam Ærdhvam antyÃt / khÃded idaæ samasitaæ gudajÃgnimÃndyagulmÃruciÓvasanakaïÂhah­dÃmaye«u // YÓ_28 // sindhÆtthahiÇgutriphalÃyavÃnÅvyo«air gu¬ÃæÓair gu¬ikÃæ prakuryÃt / tair bhak«itais t­ptim avÃpnuvan na bhu¤jÅta mandÃgnir api prabhÆtam // YÓ_29 // ayastilatryÆ«aïakolabhÃgai÷ sarvai÷ samaæ mÃk«ikadhÃtucÆrïam / tair modaka÷ k«audrayuto 'nutakra÷ pÃï¬vÃmaye dÆragate 'pi Óasta÷ // YÓ_30 // gu¬ena ÓuïÂhÅm athavopakulyÃæ pathyÃt­tÅyÃm atha dìimaæ ca / Ãme«v ajÅrïe«u gudÃmaye«u varcovibandhe«u ca nityam adyÃt // YÓ_31 // harÅtakÅnÃgaramustacÆrïaæ gu¬ena sÃrdhaæ guÂikà vidheyà / nivÃrayaty ÃsyavidhÃriteyaæ ÓvÃsaæ prav­ddhaæ prabalaæ ca kÃsam // YÓ_32 // vaÂaprarohaæ madhu ku«Âham utpalaæ salÃjacÆrïaæ gu¬ikÃæ prakalpayet / susaæhità sà vadanena dhÃrità t­«ïÃæ prav­ddhÃm api hanti satvaram // YÓ_33 // mana÷ÓilÃmÃgadhiko«aïÃnÃæ cÆrïaæ kapitthÃmlarasena yuktam / lÃjai÷ samÃæÓair madhunÃvalŬhaæ chardiæ prasaktÃm asak­n nihanti // YÓ_34 // dÆrvÃraso dìimapu«pajo và ghrÃïaprav­tte 's­ji nasyam uktam / stanyena vÃlaktarasena vÃpi viï mak«ikÃnÃæ ca nihanti hikkÃm // YÓ_35 // dhÃtrÅrasa÷ sarjarasa÷ sapÃkya÷ sauvÅrapi«ÂaÓ ca tadÃsutaÓ ca / bhavanti sidhmÃni yathà na bhÆyas tathaivam udvartanakaæ karoti // YÓ_36 // dÆrvÃbhayÃsaindhavacakramardakuÂherakÃ÷ käjikatakrapi«ÂÃ÷ / tribhi÷ pralepair api baddhamÆlÃæ dadruæ ca kaï¬uæ ca vinÃÓayanti // YÓ_37 // gaï¬ÅrikacitrakamÃrkavÃrkaku«Âhadrumatvaglavaïai÷ samÆtrai÷ / tailaæ pacen maï¬alaku«Âhadadrudu«ÂavraïÃruk kiÂimÃpahÃri // YÓ_38 // sindÆraguggulurasäjanasikthatutthais tulyÃæÓakai÷ kaÂukatailam idaæ vipakvam / kacchÆæ sravatpiÂakikÃm athavÃpi Óu«kÃm abhya¤janena sak­d uddharati prasahya // YÓ_39 // suvarcikÃnÃgaraku«ÂhamÆrvÃlÃk«ÃniÓÃlohitaya«ÂikÃbhi÷ / tailaæ jvare «a¬guïatakrasiddham abhya¤janÃc chÅtavidÃhanut syÃt // YÓ_40 // sarpir gu¬ÆcÅv­«akaïÂakÃrÅkvÃthena kalkena ca siddham etat / peyaæ purÃïajvarakÃsaÓÆlaÓvÃsÃgnimÃndyagrahaïÅgade«u // YÓ_41 // v­«akhadirapaÂolapatranimbatvagam­tatÃmalakÅka«Ãyakalkai÷ / gh­tam abhinavam etad ÃÓu siddhaæ jayati visarpamadÃÓraku«ÂhagulmÃn // YÓ_42 // tvaÇmÃæsaÓoïitagatair do«ai÷ prakupitair janita÷ sarvÃÇgaÓÃrÅraÓo«aviÓe«o visarpa÷ / mado madyÃtmo madyapÃnajanitavikÃra÷ // YÓ_43 // am­tÃpaÂolapicumardadhÃvanÅtriphalÃkara¤jav­«akalkavÃribhi÷ / gh­tam uttamaæ vidhivipakvam Ãd­ta÷ prapibann idaæ jayati ku«Âham Ãtura÷ // YÓ_44 // khaï¬Ãn ku«mÃï¬akÃnÃm atha pacanavidhisvinnaÓu«kÃjyabh­«ÂÃn nyasyet khaï¬e vipakve samaricamagadhÃÓuïÂhyajÃjÅtrigandhÃn / leho 'yaæ bÃlav­ddhÃnilarudhirak­ÓastrÅprasaktak«atÃnÃæ t­«ïÃkÃsÃsrapittaÓvasanagudarujÃcharditÃnÃæ ca Óasta÷ // YÓ_45 // vipÃcya mÆtrÃmblamadhÆni dantÅpiï¬Åtak­«ïÃvi¬adhÆmaku«Âhai÷ / vartiæ karÃÇgu«ÂhanibhÃæ gh­tÃktÃæ gude rujÃnÃhaharÅæ vidadhyÃt // YÓ_46 // saÓarkaraæ kuÇkumam Ãjyabh­«Âaæ nasyaæ vidheyaæ pavanÃs­gutthe / bhrÆkarïaÓaÇkhÃk«iÓiro'rdhaÓÆle dinÃbhiv­ddhiprabhave ca roge // YÓ_47 // pathyÃk«adhÃtrÅphalamadhyabÅjais tridvyekabhÃgair vidadhÅta vartim / tayäjayed aÓrum atiprav­ddham ak«ïor haret ka«Âam api prakopam // YÓ_48 // harÅtakÅsaindhavatÃrk«yaÓailai÷ sagairikai÷ svacchajalaprapi«Âai÷ / bahi«pralepaæ nayanasya kuryÃt sarvÃk«irogopaÓamÃrtham etat // YÓ_49 // sasaindhavaæ lodhram athÃjyabh­«Âaæ sauvÅrapi«Âaæ sitavastrabaddham / ÃÓcyotanaæ tan nayanasya kuryÃt sadÃhakaï¬Ææ ca rujaæ nihanyÃt // YÓ_50 // hanty arjunaæ ÓarkarayÃbdhipheno naktÃndhatÃæ goÓak­tà ca k­«ïà / rasäjanaæ vyo«ayutaæ ca pillaæ tÃpÅsamutthaæ madhunà ca Óukram // YÓ_51 // pu«pÃkhyatÃrk«yasasitodadhiphenaÓaÇkhasindhÆtthagairikaÓilÃmaricai÷ samÃæÓai÷ / pi«Âais tu mÃk«ikarasena rasakriyeyaæ hanty armakÃcatimirÃrjunavartmarogÃn // YÓ_52 // mustoÓÅrarajoyavÃsamaricÃ÷ sindhÆdbhavaæ kaÂphalaæ dÃrvÅtutthakaÓaÇkhaphenanaladaæ kÃlÃnusÃry a¤janam / tulyaæ cÆrïitam Ãyase vinihitaæ k«audrÃnvitaæ Óasyate kaï¬varmÃmayaraktarÃjitimire pillopadehe«u ca // YÓ_53 // ma¤ji«ÂhÃmadhukotpalodadhikaphatvaksevyagorocanÃ- mÃæsÅcandanaÓaÇkhapatragirim­ttÃlÅsapu«päjanai÷ / sarvair eva samÃæÓam a¤janam idaæ Óastaæ sadà cak«u«a÷ kaï¬ÆtkledamalÃÓruÓoïitarujÃpillÃrmaÓukrÃpaham // YÓ_54 // kvÃtha÷ samustÃtivi«endradÃrukaliÇgapÃÂhÃkaÂurohiïÅnÃm / gomÆtrasiddho madhunà ca yukta÷ peyo galavyÃdhi«u sarvaje«u // YÓ_55 // yavÃgrajaæ tejavatÅæ sapÃÂhÃæ rasäjanaæ dÃruniÓÃæ sak­«ïÃm / k«audreïa kuryÃd guÂikÃæ mukhena tÃæ dhÃrayet sarvagalÃmaye«u // YÓ_56 // dÃrvÅgu¬ÆcÅsumanÃpravÃlÃdrÃk«ÃyavÃsatriphalÃka«Ãya÷ / k«audreïa yukta÷ kavalagraho 'yaæ mukhasya pÃkaæ Óamayaty udÅrïam // YÓ_57 // ku«Âhaæ dÃrvÅ lodhram abdaæ samaÇgà pÃÂhà tiktà tejanÅ pÅtikà ca / cÆrïaæ Óastaæ ghar«aïaæ tad dvijÃnÃæ raktasrÃvaæ hanti kaï¬Ærujaæ ca // YÓ_58 // sauvÅraÓuktÃrdrakamÃtuluÇgamÃæsai rasair guggulusaindhavaÓ ca / paktvà tu tailaæ kaÂukaæ ni«i¤cet tat karïayo÷ karïarujopaÓÃntyai // YÓ_59 // vÃsÃnimbapaÂolaparpaÂaphalaÓrÅcavyadÃrvyambudai÷ tiktoÓiradurÃlabhÃtrikaÂukatrÃyantikÃcandanai÷ / sarpi÷ siddham athordhvajatruvik­tighrÃïÃk«iÓÆlÃdi«u tvagdo«ajvaravidradhivraïarujÃÓukre«u vai ce«yate // YÓ_60 // dÃrvÅparpaÂanimbavatsakakaïÃdu÷sparÓaya«ÂÅv­«Ãs trÃyantÅtriphalÃpaÂolakaÂukÃbhÆnimbaraktÃmbudÃ÷ / e«Ãæ kalkaka«ÃyasÃdhitam idaæ sarpi÷ praÓastaæ d­Óa÷ pittÃs­kprabhave«u Óukratimire«Ærdhve«u ca vyÃdhi«u // YÓ_61 // Óuklairaï¬Ãn mÆlam athogrà Óatapu«pà pu«podbhÆtaæ yac ca b­hatyÃs tagaraæ ca / tailaæ siddhaæ tai÷ sapayaskais timiraghnaæ nasyaæ Óre«Âhaæ vyÃdhi«u cordhve«v apare«u // YÓ_62 // kvÃthe mu«kakabhasmano 'nalaÓikhÃdagdhaæ k«ipec chaÇkhakaæ tat tenaiva punar jalena vipacet k«Ãraæ sa taile vidhi÷ / yu¤jyÃt tad vraïadu«Âi«u vraïarujÃsv arÓassu nìūu ca tvagdo«e«u bhagaædare«u vividhe kaïÂhÃmaye ca sthire // YÓ_63 // niÓÃsaya«ÂÅmadhupadmakotpalai÷ priyaÇgukÃsÃvaralodhracandanai÷ / vipÃcya tailaæ payasà prayojayet k«ate«u saæropaïadÃhanÃÓanam // YÓ_64 // jÃtÅnimbapaÂolapatrakaÂukÃdÃrvÅniÓÃsÃrivÃ- ma¤ji«ÂhÃbhayasikthatutthamadhukair naktÃhvabÅjai÷ samai÷ / sarpi÷ siddham anena sÆk«mavadanà marmÃÓritÃ÷ srÃvino gambhÅrÃ÷ sarujà vraïÃ÷ sagatikÃ÷ Óudhyanti rohanti ca // YÓ_65 // ÓirÅ«apu«paæ svarasena bhÃvitaæ sahasrak­tvo maricaæ sitÃhvayam / prayojayed a¤janapÃnanÃvanair vimohitÃnÃm api sarpadaæÓinÃm // YÓ_66 // mayÆrapittena tu taï¬ulÅyakaæ kÃkÃï¬ayuktaæ prapibed analpam / vi«Ãïi saæstÃvarajaÇgamÃni sopadravÃïy apy acireïa hanti // YÓ_67 // tailaæ tilÃnÃæ palalaæ gu¬aæ ca k«Åraæ tathÃrkaæ samam eva pÅtam / Ãlarkam ugraæ vi«am ÃÓu hanti sadyodbhavaæ vÃyur ivÃbhrav­ndam // YÓ_68 // ÃgÃradhÆmo mahi«Ãk«ayukta÷ savÃjigandhÃgh­tataï¬ulÅyaka÷ / gomÆtrapi«Âo hy agado nihanti vi«Ãïi saæsthÃvarajaÇgamÃni // YÓ_69 // mÃæsÅsevyÃlakauntÅjalajaladaÓilÃrocanÃpadmakeÓÅ- sp­kkÃcaï¬ÃharidrÃgadasitapalitÃs­glatÃpadmakailÃ÷ / tulyà gaurëÂabhÃgÃÓ caturibhakusumà vartaya÷ sarvabhogyÃ÷ k­tyÃlak«mÅpiÓÃcajvaravi«am agadà ghnanti candrodayÃkhyÃ÷ // YÓ_70 // siddhÃrthatriphalÃÓirÅ«akaÂabhÅÓvetÃkara¤jÃm­tÃ- ma¤ji«ÂhÃrajanÅdvayatrikaÂukaæ ÓyÃmà vacà hiÇgu ca / Óastaæ chÃgalamÆtrapi«Âam agadaæ sarvagrahotsÃdanaæ k­tyonmÃdapiÓÃcarÃk«asaharaæ pÃnÃdibhi÷ sevitam // YÓ_71 // karpÃsÃsthimayÆrapatrab­hatÅnirmÃlyapiï¬Åtakais tvagvÃæÓÅv­«adaæÓaviÂtu«avacÃkeÓÃhinirmocakai÷ / goÓ­ÇgÅdvipadantahiÇgumaricais tulyaiÓ ca dhÆpa÷ k­ta÷ skandonmÃdapiÓÃcarÃk«asasurÃveÓajvaraghna÷ sm­ta÷ // YÓ_72 // trikaÂukadalakuÇkumagranthikak«ÃrasiæhÅniÓÃku«ÂhasiddhÃrthayugmÃmbuÓakrÃhvayai÷ sitalaÓunaphalatrikoÓÅratiktÃvacÃtutthaya«ÂÅbalÃlohitÃkhyÃÓilÃpadmakai÷ / dadhitagaramadhÆkasÃrapriyÃhvÃvi«ÃkhyÃvi«ÃtÃrk«yaÓailai÷ sacavyÃmarai÷ kalkitai÷ gh­tam anavam aÓe«amÆtrÃmbusiddhaæ sm­taæ bhÆtarÃvaæ tu pÃnena tat syÃd grahaghnaæ param // YÓ_73 // natamadhukakara¤jalÃk«ÃpaÂolÅsamaÇgÃvacÃpÃÂalÅhiÇgusiddhÃrthasiæhÅniÓÃyuglatÃrohiïÅ- phalakhadirakaÂutrikÃkÃï¬adÃrukrimighnÃjagandhÃmarÃÇkollakoÓÃtakÅÓigrunimbÃmbudendrÃhvayai÷ / gadaÓukatarupu«pabÅjÃmbuya«ÂyadrikarïÅnikumbhÃgnibilvai÷ samai÷ kalkitair mÆtravargeïa siddhaæ gh­taæ vidhivinihitam ÃÓu sarvai÷ kramair yojitaæ hanti sarvagrahonmÃdaku«ÂhajvarÃæs tan mahÃbhÆtarÃvaæ sm­tam // YÓ_74 // dÃrvÅ haridrà kuÂajasya bÅjaæ siæhÅ ca ya«ÂÅmadhukaæ ca tulyam / kvÃtha÷ ÓiÓo÷ stanyak­te ca do«e sarvÃtisÃre«u ca sarvaje«u // YÓ_75 // bilvaæ ca pu«pÃïi ca dhÃtakÅnÃæ jalaæ salodhraæ gajapippalÅ ca / kvÃthÃvalehau madhunà vimiÓrau bÃle«u yojyÃv atisÃrite«u // YÓ_76 // Ó­ÇgÅæ sak­«ïÃtivi«Ãæ vicÆrïya lehaæ vidadhyÃn madhunà ÓiÓÆnÃm / kÃsajvaracchardibhir arditÃnÃæ samÃk«ikÃæ cÃtivi«Ãm athaikÃm // YÓ_77 // dhÃtrÅcÆrïasya kaæsaæ svarasaparigata÷ k«audrasarpi÷ samÃæÓaæ k­«ïÃmÃnÅsitëÂapras­tayutam idaæ sthÃpitaæ bhasmarÃÓau / var«Ãnte tat samaÓnan bhavati vipalito rÆpavarïaprabhÃvÅ nirvyÃdhir buddhimedhÃsm­tivacanabalasthairyasattvair upeta÷ // YÓ_78 // ya«ÂÅtugÃsaindhavapippalÅbhi÷ saÓarkarÃbhis triphalà prayuktà / Ãyu÷pradà v­«yatamÃtimedhyà bhavej jarÃvyÃdhivinÃÓanÅ ca // YÓ_79 // cÆrïaæ Óvadaæ«ÂrÃmalakÃm­tÃnÃæ lihet sasarpir madhunà ca yuktam / v­«ya÷ sthira÷ ÓÃntavikÃradu÷kha÷ samÃÓataæ jÅvati k­«ïakeÓa÷ // YÓ_80 // nimbasya tailaæ prak­tistham evaæ nasyÃæ ni«iktaæ vidhinà yathÃvat / mÃsena tat k«Åragh­topayojyaæ jarÃprabhÆtaæ palitaæ nihanti // YÓ_81 // gok«uraka÷ k«uraka÷ ÓatamÆlÅ vÃnari nÃgabalÃtibalà ca / cÆrïam idaæ payasà niÓi peyaæ yasya g­he pramadÃÓatam asti // YÓ_82 // madhukÃæ madhunà gh­tena ca pralihan k«Åram anuprayojayet / labhate ca na dhÃtusaæk«ayaæ pramadÃnÃæ ca Óataæ ca gacchati // YÓ_83 // ya«ÂÅka«Ãyaæ lavaïÃgrayuktaæ kaliÇgak­«ïÃphalakalkamiÓram / sak«audram etad vamanaæ prayojyaæ ghrÃïÃsyakaïÂhaÓravaïÃmaye«u // YÓ_84 // harÅtakÅbhi÷ kvathitaæ suvÅraæ dantyaÇghrik­«ïÃvi¬acÆrïayuktam / virecanaæ sorubutailam etan niratyayaæ yojyam athÃmayaghnam // YÓ_85 // rÃsnÃrÃÂhaphalatrayÃm­talatÃyukpa¤camÆlÅbalÃ- mÃæsakvÃthayuta÷ satailalavaïak«audrÃæÓasarpirgu¬a÷ / pu«pÃhvÃghanaku«ÂhabilvaphalinÅk­«ïÃvacÃkalkito vasti÷ käjikadugdhamÆtrasahito vÃtÃmayebhyo hita÷ // YÓ_86 // tailaæ balÃkvathitakalkasugandhigarbhasiddhaæ payodadhitu«odakamastucukrai÷ / tadvat sahÃcarasaraïyam­tÃvarÅbhi÷ pratyekapakvam anuvÃsasamÅraïaghnam // YÓ_87 // nasyaæ vidadhyÃd gu¬anÃgaraæ và sasaindhavÃæ mÃgadhikÃm athovà / ghrÃïÃsyamanyÃhanubÃhup­«ÂhaÓirok«ikaïÂhaÓravaïÃmaye«u // YÓ_88 // Óre«Âha÷ parpaÂako jvare«u vihitas t­«ïÃsu pa¤cÃmliko lÃjà cchardi«u vastije«u girijo mehe«u dhÃtrÅrasa÷ / rÃsnà vÃtagade«u mÆtram udare plÅhÃmaye pippalÅ saædhÃne k­mihà vi«e Óukataru÷ Óophe tathà guggulu÷ // YÓ_89 // v­«o 'Órapitte kuÂajo 'tisÃre bhallÃtam arÓassu gare«u hema / sthÆle«u dÃru÷ k­mi«u krimighnaæ harÅtakÅ pÃï¬ugade«u Óasyate // YÓ_90 // ak«yÃmaye«u triphalà vadanti ÓÆle«u sarve«u tathà rasonam / ku«Âhe«u nityaæ khadirasya sÃraæ sarve«u kÃse«u nidigdhikÃæ ca // YÓ_91 // Óaæsanti vÃjÅkaraïe Óvadaæ«ÂrÃm ura÷k«ate nÃgabalà balÃæ ca / rasÃyane«v Ãmalakaæ sadevagrahe«u roge«u ÓilÃhvayaæ ca // YÓ_92 // ity ete vidhivihitÃ÷ prasiddhayogÃ÷ siddhyarthaæ vinigadità bhi«agvarÃïÃm / d­«ÂvaitÃn katham acikitsako 'pi yu¤jyÃd ity arthaæ punar api vak«yate 'tra kiæcit // YÓ_93 // saædhÃraïÃnaÓanajÃgaraïoccabhëÃvyÃyÃmayÃnakaÂutiktaka«ÃyarÆk«ai÷ / cintÃvyavÃyabhayalaÇghanaÓokaÓÅtair vÃyu÷ prakopam upayÃti ghanÃgame ca // YÓ_94 // kaÂvÃmlamadyalavaïo«ïavidÃhitÅk«ïakrodhÃnalÃtapapariÓramaÓu«kaÓÃkai÷ / k«ÃrÃdyajÅrïavi«amÃÓanabhojanaÓ ca pittaæ prakopam upayÃti ghanÃtyaye ca // YÓ_95 // svapnÃd divà madhuraÓÅtalamatsamÃæsagurvÃmlapicchalatilek«upayovikÃrai÷ / snigdhÃtit­ptilavaïodakapÃnabhak«ai÷ Óle«mà prakopam upayÃti tathà vasante // YÓ_96 // ity evam ete kramaÓo dviÓo và do«Ã÷ prav­ddhà yugapat trayo và / kurvanti rogÃn vividhÃn ÓarÅre saækhyÃtu saæjnÃvigatÃn anekÃn // YÓ_97 // pÃru«yasaækocanatodaÓÆlaÓyÃmatvam aÇgavyathabhaÇgace«ÂÃn / suptatvaÓÅtatvakharatvaÓo«Ãn karmÃïi vÃyo÷ pravadanti tajj¤Ã÷ // YÓ_98 // parisravasvedavidÃharÃgadaurgandhisaækledavipÃkakopÃn / pralÃpamÆrchabhramapÅtabhÃvÃn pittasya karmÃïi vadanti tajj¤Ã÷ // YÓ_99 // ÓvetatvaÓÅtatvagurutvakaï¬ÆsnehopadehastimitatvalepÃn / utsekasaæghÃtacirakriyÃÓ ca kaphasya karmÃïi vadanti tajjnÃ÷ // YÓ_100 // etÃni liÇgÃni ca tatk­tÃnÃæ sarvÃmayÃnÃm api naikanÃmnÃm / kaÓcid bhavet prÃptiviÓe«a e«Ãæ saæj¤Ãntaraæ yena tu saæprayÃnti // YÓ_101 // ÃlasyatandrÃh­dayÃviÓuddhido«Ãprav­ttik«udabhÃvamÆtrai÷ / gurÆdaratvÃrucisuptatÃbhir ÃmÃnvitaæ vyÃdhim udÃharanti // YÓ_102 // snigdho«ïasthirav­«yabalyalavaïasvÃdvamlatailÃtapa- snÃnÃbhya¤janavastimÃæsamadirÃsaævÃhanonmardanai÷ / snehasvedanirÆhanasyaÓamanasnehopanÃhÃdikaæ pÃnÃhÃravihÃrabhe«ajam idaæ vÃtapraÓÃntim nayet // YÓ_103 // tiktasvÃduka«ÃyaÓÅtapavanacchÃyÃniÓÃvÅjanaæ jyotsnÃbhÆg­hayantravÃrijaladastrÅgÃtrasaæsparÓanam / sarpi÷k«ÅravirekasekarudhirasrÃvapradehÃdikaæ pÃnÃhÃravihÃrabhe«ajam idaæ pittaæ praÓÃntiæ nayet // YÓ_104 // rÆk«ak«Ãraka«ÃyatiktakaÂukavyÃyÃmani«ÂÅvanaæ strÅsevÃdhvaniyuddhajÃgarajalakrŬÃpadÃghÃtanam / dhÆmÃtyu«ïaÓirovirekavamanasvedopavÃsÃdikaæ pÃnÃhÃravihÃrabhai«ajam idaæ Óle«mÃnam ugraæ jayet // YÓ_105 // Ãmaæ jayel laÇghanakolapeyÃlaghvannasÆpodakatiktayÆ«ai÷ / virÆk«aïasvedanapÃcanaiÓ ca saæÓodhanair Ærdhvam adhas tathà ca // YÓ_106 // hemantavar«ÃÓiÓire«u vÃyo÷ pittasya toyÃntanidÃghayoÓ ca / kaphasya kopa÷ kusumÃgame ca kurvanti tad vai vihitaæ yathai«Ãm // YÓ_107 // kaphasya kope vamanaæ sanasyaæ virecanaæ pittabhave vikÃre / vÃtÃtmake vastim udÃharanti saæsargaje 'pi vyatimiÓram etat // YÓ_108 // vÃto 'mlatailalavaïair madhurÃnnapÃnai÷ pittaæ tathà madhuratiktaka«ÃyaÓÅtai÷ / Óle«mÃpi tiktakaÂurÆk«aka«ÃyatÅk«ïair Ãmaæ praÓÃntim upayÃnty apatarpaïena // YÓ_109 // buddhvaitad anyad api yat tad anuktam atra yuktyà svayaæ samadhigamya yathÃnurÆpam / roge«u bhe«ajam analpamatir vidadhyÃc chÃstraæ hi kiæcid upadeÓalavaæ karoti // YÓ_110 // guïÃdhikaæ yogaÓataæ nibadhya prÃptaæ mayà puïyam anuttaraæ yat / nÃnÃprakÃrÃmayanŬabhÆtaæ k­tsnaæ jagat tena bhavatv arogam // YÓ_111 //