Yogasataka = Y÷ Based on the ed. Heinz Helmuth Michael Schmidt: Das Yoga÷ata : Ein Zeugnis altindischer Medizin, Sanskrit und Tibetisch, Bonn 1978 (Diss.). Input by Klaus Wille oü नमः सर्वज्ञाय ॥ ओं नमो धन्वन्तराये ॥ ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ कृत्स्नस्य तन्त्रस्य गृहीतधाम्नश् चिकित्सिताद् विप्रसृतस्य दूरम् । विदग्धवैद्यप्रतिपूजितस्य करिष्यते योगशतस्य बन्धः ॥ Y÷_1 ॥ परीक्ष्य हेत्वामयलक्षणानि चिकित्सितज्ञेन चिकित्सिकेन । निरामदेहस्य हि भैषजानि भवन्ति युक्तान्य् अमृतोपमानि ॥ Y÷_2 ॥ छिन्नोद्भवाम्बुधरधन्वयवासविश्वैर् दुःस्पर्शपर्पटकमेघकिराततिक्तैः । मुस्ताटरूषकमहौषधधन्वयासैः क्वाथं पिबेद् अनिलपित्तकफज्वरेषु ॥ Y÷_3 ॥ क्षुद्रामृतानागरपुष्कराह्वयैः कृतः कषायः कफमारुतोत्तरे । सश्वासकासारुचिपार्श्वरुक्करे ज्वरे त्रिदोषप्रभवे ऽपि शस्यते ॥ Y÷_4 ॥ आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः । सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश् च ॥ Y÷_5 ॥ द्राक्षाभयापर्पटकाब्दतिक्ताक्वाथं सशम्याकफलं विदध्यात् । प्रलापमूर्छाभ्रमदाहमोहतृष्णान्विते पित्तभवे ज्वरे तु ॥ Y÷_6 ॥ निदिग्धिकानागरकामृतानां क्वाथं पिबेन् मिश्रितपिप्पलीकम् । जीर्णज्वरारोचककासशूलश्वासाग्निमान्द्यार्दितपीनसेषु ॥ Y÷_7 ॥ दुरालभापर्पटकप्रियङ्गुभूनिम्बवासाकटुरोहिणीनाम् । क्वाथं पिबेच् छर्करयावगाढं तृष्णाश्रपित्तज्वरदाहयुक्तः ॥ Y÷_8 ॥ फलत्रिकं दारुनिशाविशालामुस्तं च निष्क्वाथ्य निशांशकल्कम् । पिबेत् कषायं मधुसंप्रयुक्तं सर्वप्रमेहेषु समुत्थितेषु ॥ Y÷_9 ॥ सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश् च कृतः कषायः । सामे सशूले च सशोणिते च चिरप्रवृत्ते ऽपि हितो ऽतिसारे ॥ Y÷_10 ॥ शुण्ठीं समुस्तातिविषागुडूचीं पिबेज् जलेन क्वथितां समांशाम् । मन्दानलत्वे सततामयानाम् आमानुबन्धे ग्रहणीगदे च ॥ Y÷_11 ॥ पुनर्नवादार्व्यभयागुडूचीः पिबेत् समूत्रा महिषाक्षयुक्ताः । त्वग्दोषशोफोदरपाण्डुरोगस्थौल्यप्रसेकोर्ध्वकफामयेषु ॥ Y÷_12 ॥ मुस्ताखुपर्णीफलदारुशिग्रुक्वाथः सकृष्णाकृमिशत्रुकल्कः । मार्गद्वयेनापि चिरप्रवृत्तान् कृमीन् निहन्यात् कृमिजांश् च रोगान् ॥ Y÷_13 ॥ एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः । शृतं पिबेद् अश्मजतुप्रधानं सशर्करे साश्मरिमूत्रकृच्छ्रे ॥ Y÷_14 ॥ एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुलजलैर् लुलितानि पीत्वा । यद् वा गुडेन सहितान्य् अवलेह्यमानान्य् आसन्नमृत्युर् अपि जीवति मूत्रकृच्छ्री ॥ Y÷_15 ॥ हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम् । क्वाथं पिबेन् माक्षिकसंप्रयुक्तं कृच्छ्रे सदाहे सरुजे विबन्धे ॥ Y÷_16 ॥ वासागुडूचीचतुरङ्गुलानाम् एरण्डतैलेन पिबेत् कषायम् । क्रमेण सर्वाङ्गजम् अप्य् अशेषं जयेद् असृग्वातभवं विकारम् ॥ Y÷_17 ॥ रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम् । असृग्दरं सर्वभवं निहन्ति श्वासं च भार्गी सह नागरेण ॥ Y÷_18 ॥ एरण्डबिल्वबृहतीद्वयमातुलुङ्गपाषाणभित्त्रिकटमूलकृतं कषायः । सक्षारहिङ्गुलवणोरुहुतैलमिश्रः श्रोण्यंसमेढ्रहृदयस्तनरुक्षु पेयः ॥ Y÷_19 ॥ हिङ्गूग्रगन्धाविडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम् । भागोत्तरं चूर्णितम् एतद् इष्टं गुल्मोदराजीर्णविसूचिकासु ॥ Y÷_20 ॥ चूर्णं समं रुचकहिङ्गुमहौषधानाम् शुण्ठ्यम्बुना कफसमीरणसंभवासु । हृत्पार्श्वपृष्ठजठरार्तिविसूचिकासु पेयं तथा यवरसेन च विड्विबन्धे ॥ Y÷_21 ॥ पूतीकपत्रगजचिर्भिटचव्यवह्नि व्योषं च संस्तरचितं लवणोपधानम् । दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु ॥ Y÷_22 ॥ द्विरुत्तरा हिङ्गु वचा सकुष्ठा सुवर्चिका चेति विडं च चूर्णम् । उष्णाम्बुनानाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम् ॥ Y÷_23 ॥ शृङ्गीकटुत्रिकफलत्रयकण्टकारीभार्गीसपुष्करजटा लवणानि पञ्च । चूर्णं पिबेद् अशिशिरेण जलेन हिक्काश्वासोर्ध्ववातकसनारुचिपीनसेषु ॥ Y÷_24 ॥ नादेयीकुटजार्कशिग्रुबृहतीस्नुग्बिल्वभल्लातक- व्याघ्रीकिंशुकपारिभद्रकजटापामार्गनीपाग्निकान् । वासामुष्ककपाटलाः सलवणा दग्ध्वा रसं पाचितं हिङ्ग्वादिप्रतिवापम् एतद् उचितं गुल्मोदरप्लीहिषु ॥ Y÷_25 ॥ चव्यम्लवेतसकटुत्रिकतित्तिडीकतालीसजीरकतुगादहनैः समांशैः । चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं वैस्वर्यपीनसकफारुचिषु प्रशस्तम् ॥ Y÷_26 ॥ तालीसचव्यमरिचं सदृशं द्विरंशं मूलं तुगां मगधजां त्रिगुणां च शुण्ठीम् । कृत्वा गुडत्रिगुणितां गुडिकां सुगन्धां कासाग्निमान्द्यगुदजज्वररुक्षु दद्यात् ॥ Y÷_27 ॥ सुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्धितम् ऊर्ध्वम् अन्त्यात् । खादेद् इदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहृदामयेषु ॥ Y÷_28 ॥ सिन्धूत्थहिङ्गुत्रिफलायवानीव्योषैर् गुडांशैर् गुडिकां प्रकुर्यात् । तैर् भक्षितैस् तृप्तिम् अवाप्नुवन् न भुञ्जीत मन्दाग्निर् अपि प्रभूतम् ॥ Y÷_29 ॥ अयस्तिलत्र्यूषणकोलभागैः सर्वैः समं माक्षिकधातुचूर्णम् । तैर् मोदकः क्षौद्रयुतो ऽनुतक्रः पाण्ड्वामये दूरगते ऽपि शस्तः ॥ Y÷_30 ॥ गुडेन शुण्ठीम् अथवोपकुल्यां पथ्यातृतीयाम् अथ दाडिमं च । आमेष्व् अजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यम् अद्यात् ॥ Y÷_31 ॥ हरीतकीनागरमुस्तचूर्णं गुडेन सार्धं गुटिका विधेया । निवारयत्य् आस्यविधारितेयं श्वासं प्रवृद्धं प्रबलं च कासम् ॥ Y÷_32 ॥ वटप्ररोहं मधु कुष्ठम् उत्पलं सलाजचूर्णं गुडिकां प्रकल्पयेत् । सुसंहिता सा वदनेन धारिता तृष्णां प्रवृद्धाम् अपि हन्ति सत्वरम् ॥ Y÷_33 ॥ मनःशिलामागधिकोषणानां चूर्णं कपित्थाम्लरसेन युक्तम् । लाजैः समांशैर् मधुनावलीढं छर्दिं प्रसक्ताम् असकृन् निहन्ति ॥ Y÷_34 ॥ दूर्वारसो दाडिमपुष्पजो वा घ्राणप्रवृत्ते ऽसृजि नस्यम् उक्तम् । स्तन्येन वालक्तरसेन वापि विण् मक्षिकानां च निहन्ति हिक्काम् ॥ Y÷_35 ॥ धात्रीरसः सर्जरसः सपाक्यः सौवीरपिष्टश् च तदासुतश् च । भवन्ति सिध्मानि यथा न भूयस् तथैवम् उद्वर्तनकं करोति ॥ Y÷_36 ॥ दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः । त्रिभिः प्रलेपैर् अपि बद्धमूलां दद्रुं च कण्डुं च विनाशयन्ति ॥ Y÷_37 ॥ गण्डीरिकचित्रकमार्कवार्ककुष्ठद्रुमत्वग्लवणैः समूत्रैः । तैलं पचेन् मण्डलकुष्ठदद्रुदुष्टव्रणारुक् किटिमापहारि ॥ Y÷_38 ॥ सिन्दूरगुग्गुलुरसाञ्जनसिक्थतुत्थैस् तुल्यांशकैः कटुकतैलम् इदं विपक्वम् । कच्छूं स्रवत्पिटकिकाम् अथवापि शुष्काम् अभ्यञ्जनेन सकृद् उद्धरति प्रसह्य ॥ Y÷_39 ॥ सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः । तैलं ज्वरे षड्गुणतक्रसिद्धम् अभ्यञ्जनाच् छीतविदाहनुत् स्यात् ॥ Y÷_40 ॥ सर्पिर् गुडूचीवृषकण्टकारीक्वाथेन कल्केन च सिद्धम् एतत् । पेयं पुराणज्वरकासशूलश्वासाग्निमान्द्यग्रहणीगदेषु ॥ Y÷_41 ॥ वृषखदिरपटोलपत्रनिम्बत्वगमृततामलकीकषायकल्कैः । घृतम् अभिनवम् एतद् आशु सिद्धं जयति विसर्पमदाश्रकुष्ठगुल्मान् ॥ Y÷_42 ॥ त्वङ्मांसशोणितगतैर् दोषैः प्रकुपितैर् जनितः सर्वाङ्गशारीरशोषविशेषो विसर्पः । मदो मद्यात्मो मद्यपानजनितविकारः ॥ Y÷_43 ॥ अमृतापटोलपिचुमर्दधावनीत्रिफलाकरञ्जवृषकल्कवारिभिः । घृतम् उत्तमं विधिविपक्वम् आदृतः प्रपिबन्न् इदं जयति कुष्ठम् आतुरः ॥ Y÷_44 ॥ खण्डान् कुष्माण्डकानाम् अथ पचनविधिस्विन्नशुष्काज्यभृष्टान् न्यस्येत् खण्डे विपक्वे समरिचमगधाशुण्ठ्यजाजीत्रिगन्धान् । लेहो ऽयं बालवृद्धानिलरुधिरकृशस्त्रीप्रसक्तक्षतानां तृष्णाकासास्रपित्तश्वसनगुदरुजाछर्दितानां च शस्तः ॥ Y÷_45 ॥ विपाच्य मूत्राम्ब्लमधूनि दन्तीपिण्डीतकृष्णाविडधूमकुष्ठैः । वर्तिं कराङ्गुष्ठनिभां घृताक्तां गुदे रुजानाहहरीं विदध्यात् ॥ Y÷_46 ॥ सशर्करं कुङ्कुमम् आज्यभृष्टं नस्यं विधेयं पवनासृगुत्थे । भ्रूकर्णशङ्खाक्षिशिरोऽर्धशूले दिनाभिवृद्धिप्रभवे च रोगे ॥ Y÷_47 ॥ पथ्याक्षधात्रीफलमध्यबीजैस् त्रिद्व्येकभागैर् विदधीत वर्तिम् । तयाञ्जयेद् अश्रुम् अतिप्रवृद्धम् अक्ष्णोर् हरेत् कष्टम् अपि प्रकोपम् ॥ Y÷_48 ॥ हरीतकीसैन्धवतार्क्ष्यशैलैः सगैरिकैः स्वच्छजलप्रपिष्टैः । बहिष्प्रलेपं नयनस्य कुर्यात् सर्वाक्षिरोगोपशमार्थम् एतत् ॥ Y÷_49 ॥ ससैन्धवं लोध्रम् अथाज्यभृष्टं सौवीरपिष्टं सितवस्त्रबद्धम् । आश्च्योतनं तन् नयनस्य कुर्यात् सदाहकण्डूं च रुजं निहन्यात् ॥ Y÷_50 ॥ हन्त्य् अर्जुनं शर्करयाब्धिफेनो नक्तान्धतां गोशकृता च कृष्णा । रसाञ्जनं व्योषयुतं च पिल्लं तापीसमुत्थं मधुना च शुक्रम् ॥ Y÷_51 ॥ पुष्पाख्यतार्क्ष्यससितोदधिफेनशङ्खसिन्धूत्थगैरिकशिलामरिचैः समांशैः । पिष्टैस् तु माक्षिकरसेन रसक्रियेयं हन्त्य् अर्मकाचतिमिरार्जुनवर्त्मरोगान् ॥ Y÷_52 ॥ मुस्तोशीररजोयवासमरिचाः सिन्धूद्भवं कट्फलं दार्वीतुत्थकशङ्खफेननलदं कालानुसार्य् अञ्जनम् । तुल्यं चूर्णितम् आयसे विनिहितं क्षौद्रान्वितं शस्यते कण्ड्वर्मामयरक्तराजितिमिरे पिल्लोपदेहेषु च ॥ Y÷_53 ॥ मञ्जिष्ठामधुकोत्पलोदधिकफत्वक्सेव्यगोरोचना- मांसीचन्दनशङ्खपत्रगिरिमृत्तालीसपुष्पाञ्जनैः । सर्वैर् एव समांशम् अञ्जनम् इदं शस्तं सदा चक्षुषः कण्डूत्क्लेदमलाश्रुशोणितरुजापिल्लार्मशुक्रापहम् ॥ Y÷_54 ॥ क्वाथः समुस्तातिविषेन्द्रदारुकलिङ्गपाठाकटुरोहिणीनाम् । गोमूत्रसिद्धो मधुना च युक्तः पेयो गलव्याधिषु सर्वजेषु ॥ Y÷_55 ॥ यवाग्रजं तेजवतीं सपाठां रसाञ्जनं दारुनिशां सकृष्णाम् । क्षौद्रेण कुर्याद् गुटिकां मुखेन तां धारयेत् सर्वगलामयेषु ॥ Y÷_56 ॥ दार्वीगुडूचीसुमनाप्रवालाद्राक्षायवासत्रिफलाकषायः । क्षौद्रेण युक्तः कवलग्रहो ऽयं मुखस्य पाकं शमयत्य् उदीर्णम् ॥ Y÷_57 ॥ कुष्ठं दार्वी लोध्रम् अब्दं समङ्गा पाठा तिक्ता तेजनी पीतिका च । चूर्णं शस्तं घर्षणं तद् द्विजानां रक्तस्रावं हन्ति कण्डूरुजं च ॥ Y÷_58 ॥ सौवीरशुक्तार्द्रकमातुलुङ्गमांसै रसैर् गुग्गुलुसैन्धवश् च । पक्त्वा तु तैलं कटुकं निषिञ्चेत् तत् कर्णयोः कर्णरुजोपशान्त्यै ॥ Y÷_59 ॥ वासानिम्बपटोलपर्पटफलश्रीचव्यदार्व्यम्बुदैः तिक्तोशिरदुरालभात्रिकटुकत्रायन्तिकाचन्दनैः । सर्पिः सिद्धम् अथोर्ध्वजत्रुविकृतिघ्राणाक्षिशूलादिषु त्वग्दोषज्वरविद्रधिव्रणरुजाशुक्रेषु वै चेष्यते ॥ Y÷_60 ॥ दार्वीपर्पटनिम्बवत्सककणादुःस्पर्शयष्टीवृषास् त्रायन्तीत्रिफलापटोलकटुकाभूनिम्बरक्ताम्बुदाः । एषां कल्ककषायसाधितम् इदं सर्पिः प्रशस्तं दृशः पित्तासृक्प्रभवेषु शुक्रतिमिरेषूर्ध्वेषु च व्याधिषु ॥ Y÷_61 ॥ शुक्लैरण्डान् मूलम् अथोग्रा शतपुष्पा पुष्पोद्भूतं यच् च बृहत्यास् तगरं च । तैलं सिद्धं तैः सपयस्कैस् तिमिरघ्नं नस्यं श्रेष्ठं व्याधिषु चोर्ध्वेष्व् अपरेषु ॥ Y÷_62 ॥ क्वाथे मुष्ककभस्मनो ऽनलशिखादग्धं क्षिपेच् छङ्खकं तत् तेनैव पुनर् जलेन विपचेत् क्षारं स तैले विधिः । युञ्ज्यात् तद् व्रणदुष्टिषु व्रणरुजास्व् अर्शस्सु नाडीषु च त्वग्दोषेषु भगंदरेषु विविधे कण्ठामये च स्थिरे ॥ Y÷_63 ॥ निशासयष्टीमधुपद्मकोत्पलैः प्रियङ्गुकासावरलोध्रचन्दनैः । विपाच्य तैलं पयसा प्रयोजयेत् क्षतेषु संरोपणदाहनाशनम् ॥ Y÷_64 ॥ जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा- मञ्जिष्ठाभयसिक्थतुत्थमधुकैर् नक्ताह्वबीजैः समैः । सर्पिः सिद्धम् अनेन सूक्ष्मवदना मर्माश्रिताः स्राविनो गम्भीराः सरुजा व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ॥ Y÷_65 ॥ शिरीषपुष्पं स्वरसेन भावितं सहस्रकृत्वो मरिचं सिताह्वयम् । प्रयोजयेद् अञ्जनपाननावनैर् विमोहितानाम् अपि सर्पदंशिनाम् ॥ Y÷_66 ॥ मयूरपित्तेन तु तण्डुलीयकं काकाण्डयुक्तं प्रपिबेद् अनल्पम् । विषाणि संस्तावरजङ्गमानि सोपद्रवाण्य् अप्य् अचिरेण हन्ति ॥ Y÷_67 ॥ तैलं तिलानां पललं गुडं च क्षीरं तथार्कं समम् एव पीतम् । आलर्कम् उग्रं विषम् आशु हन्ति सद्योद्भवं वायुर् इवाभ्रवृन्दम् ॥ Y÷_68 ॥ आगारधूमो महिषाक्षयुक्तः सवाजिगन्धाघृततण्डुलीयकः । गोमूत्रपिष्टो ह्य् अगदो निहन्ति विषाणि संस्थावरजङ्गमानि ॥ Y÷_69 ॥ मांसीसेव्यालकौन्तीजलजलदशिलारोचनापद्मकेशी- स्पृक्काचण्डाहरिद्रागदसितपलितासृग्लतापद्मकैलाः । तुल्या गौराष्टभागाश् चतुरिभकुसुमा वर्तयः सर्वभोग्याः कृत्यालक्ष्मीपिशाचज्वरविषम् अगदा घ्नन्ति चन्द्रोदयाख्याः ॥ Y÷_70 ॥ सिद्धार्थत्रिफलाशिरीषकटभीश्वेताकरञ्जामृता- मञ्जिष्ठारजनीद्वयत्रिकटुकं श्यामा वचा हिङ्गु च । शस्तं छागलमूत्रपिष्टम् अगदं सर्वग्रहोत्सादनं कृत्योन्मादपिशाचराक्षसहरं पानादिभिः सेवितम् ॥ Y÷_71 ॥ कर्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतकैस् त्वग्वांशीवृषदंशविट्तुषवचाकेशाहिनिर्मोचकैः । गोशृङ्गीद्विपदन्तहिङ्गुमरिचैस् तुल्यैश् च धूपः कृतः स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नः स्मृतः ॥ Y÷_72 ॥ त्रिकटुकदलकुङ्कुमग्रन्थिकक्षारसिंहीनिशाकुष्ठसिद्धार्थयुग्माम्बुशक्राह्वयैः सितलशुनफलत्रिकोशीरतिक्तावचातुत्थयष्टीबलालोहिताख्याशिलापद्मकैः । दधितगरमधूकसारप्रियाह्वाविषाख्याविषातार्क्ष्यशैलैः सचव्यामरैः कल्कितैः घृतम् अनवम् अशेषमूत्राम्बुसिद्धं स्मृतं भूतरावं तु पानेन तत् स्याद् ग्रहघ्नं परम् ॥ Y÷_73 ॥ नतमधुककरञ्जलाक्षापटोलीसमङ्गावचापाटलीहिङ्गुसिद्धार्थसिंहीनिशायुग्लतारोहिणी- फलखदिरकटुत्रिकाकाण्डदारुक्रिमिघ्नाजगन्धामराङ्कोल्लकोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः । गदशुकतरुपुष्पबीजाम्बुयष्ट्यद्रिकर्णीनिकुम्भाग्निबिल्वैः समैः कल्कितैर् मूत्रवर्गेण सिद्धं घृतं विधिविनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्वग्रहोन्मादकुष्ठज्वरांस् तन् महाभूतरावं स्मृतम् ॥ Y÷_74 ॥ दार्वी हरिद्रा कुटजस्य बीजं सिंही च यष्टीमधुकं च तुल्यम् । क्वाथः शिशोः स्तन्यकृते च दोषे सर्वातिसारेषु च सर्वजेषु ॥ Y÷_75 ॥ बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पली च । क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्याव् अतिसारितेषु ॥ Y÷_76 ॥ शृङ्गीं सकृष्णातिविषां विचूर्ण्य लेहं विदध्यान् मधुना शिशूनाम् । कासज्वरच्छर्दिभिर् अर्दितानां समाक्षिकां चातिविषाम् अथैकाम् ॥ Y÷_77 ॥ धात्रीचूर्णस्य कंसं स्वरसपरिगतः क्षौद्रसर्पिः समांशं कृष्णामानीसिताष्टप्रसृतयुतम् इदं स्थापितं भस्मराशौ । वर्षान्ते तत् समश्नन् भवति विपलितो रूपवर्णप्रभावी निर्व्याधिर् बुद्धिमेधास्मृतिवचनबलस्थैर्यसत्त्वैर् उपेतः ॥ Y÷_78 ॥ यष्टीतुगासैन्धवपिप्पलीभिः सशर्कराभिस् त्रिफला प्रयुक्ता । आयुःप्रदा वृष्यतमातिमेध्या भवेज् जराव्याधिविनाशनी च ॥ Y÷_79 ॥ चूर्णं श्वदंष्ट्रामलकामृतानां लिहेत् ससर्पिर् मधुना च युक्तम् । वृष्यः स्थिरः शान्तविकारदुःखः समाशतं जीवति कृष्णकेशः ॥ Y÷_80 ॥ निम्बस्य तैलं प्रकृतिस्थम् एवं नस्यां निषिक्तं विधिना यथावत् । मासेन तत् क्षीरघृतोपयोज्यं जराप्रभूतं पलितं निहन्ति ॥ Y÷_81 ॥ गोक्षुरकः क्षुरकः शतमूली वानरि नागबलातिबला च । चूर्णम् इदं पयसा निशि पेयं यस्य गृहे प्रमदाशतम् अस्ति ॥ Y÷_82 ॥ मधुकां मधुना घृतेन च प्रलिहन् क्षीरम् अनुप्रयोजयेत् । लभते च न धातुसंक्षयं प्रमदानां च शतं च गच्छति ॥ Y÷_83 ॥ यष्टीकषायं लवणाग्रयुक्तं कलिङ्गकृष्णाफलकल्कमिश्रम् । सक्षौद्रम् एतद् वमनं प्रयोज्यं घ्राणास्यकण्ठश्रवणामयेषु ॥ Y÷_84 ॥ हरीतकीभिः क्वथितं सुवीरं दन्त्यङ्घ्रिकृष्णाविडचूर्णयुक्तम् । विरेचनं सोरुबुतैलम् एतन् निरत्ययं योज्यम् अथामयघ्नम् ॥ Y÷_85 ॥ रास्नाराठफलत्रयामृतलतायुक्पञ्चमूलीबला- मांसक्वाथयुतः सतैललवणक्षौद्रांशसर्पिर्गुडः । पुष्पाह्वाघनकुष्ठबिल्वफलिनीकृष्णावचाकल्कितो वस्तिः काञ्जिकदुग्धमूत्रसहितो वातामयेभ्यो हितः ॥ Y÷_86 ॥ तैलं बलाक्वथितकल्कसुगन्धिगर्भसिद्धं पयोदधितुषोदकमस्तुचुक्रैः । तद्वत् सहाचरसरण्यमृतावरीभिः प्रत्येकपक्वम् अनुवाससमीरणघ्नम् ॥ Y÷_87 ॥ नस्यं विदध्याद् गुडनागरं वा ससैन्धवां मागधिकाम् अथोवा । घ्राणास्यमन्याहनुबाहुपृष्ठशिरोक्षिकण्ठश्रवणामयेषु ॥ Y÷_88 ॥ श्रेष्ठः पर्पटको ज्वरेषु विहितस् तृष्णासु पञ्चाम्लिको लाजा च्छर्दिषु वस्तिजेषु गिरिजो मेहेषु धात्रीरसः । रास्ना वातगदेषु मूत्रम् उदरे प्लीहामये पिप्पली संधाने कृमिहा विषे शुकतरुः शोफे तथा गुग्गुलुः ॥ Y÷_89 ॥ वृषो ऽश्रपित्ते कुटजो ऽतिसारे भल्लातम् अर्शस्सु गरेषु हेम । स्थूलेषु दारुः कृमिषु क्रिमिघ्नं हरीतकी पाण्डुगदेषु शस्यते ॥ Y÷_90 ॥ अक्ष्यामयेषु त्रिफला वदन्ति शूलेषु सर्वेषु तथा रसोनम् । कुष्ठेषु नित्यं खदिरस्य सारं सर्वेषु कासेषु निदिग्धिकां च ॥ Y÷_91 ॥ शंसन्ति वाजीकरणे श्वदंष्ट्राम् उरःक्षते नागबला बलां च । रसायनेष्व् आमलकं सदेवग्रहेषु रोगेषु शिलाह्वयं च ॥ Y÷_92 ॥ इत्य् एते विधिविहिताः प्रसिद्धयोगाः सिद्ध्यर्थं विनिगदिता भिषग्वराणाम् । दृष्ट्वैतान् कथम् अचिकित्सको ऽपि युञ्ज्याद् इत्य् अर्थं पुनर् अपि वक्ष्यते ऽत्र किंचित् ॥ Y÷_93 ॥ संधारणानशनजागरणोच्चभाषाव्यायामयानकटुतिक्तकषायरूक्षैः । चिन्ताव्यवायभयलङ्घनशोकशीतैर् वायुः प्रकोपम् उपयाति घनागमे च ॥ Y÷_94 ॥ कट्वाम्लमद्यलवणोष्णविदाहितीक्ष्णक्रोधानलातपपरिश्रमशुष्कशाकैः । क्षाराद्यजीर्णविषमाशनभोजनश् च पित्तं प्रकोपम् उपयाति घनात्यये च ॥ Y÷_95 ॥ स्वप्नाद् दिवा मधुरशीतलमत्समांसगुर्वाम्लपिच्छलतिलेक्षुपयोविकारैः । स्निग्धातितृप्तिलवणोदकपानभक्षैः श्लेष्मा प्रकोपम् उपयाति तथा वसन्ते ॥ Y÷_96 ॥ इत्य् एवम् एते क्रमशो द्विशो वा दोषाः प्रवृद्धा युगपत् त्रयो वा । कुर्वन्ति रोगान् विविधान् शरीरे संख्यातु संज्नाविगतान् अनेकान् ॥ Y÷_97 ॥ पारुष्यसंकोचनतोदशूलश्यामत्वम् अङ्गव्यथभङ्गचेष्टान् । सुप्तत्वशीतत्वखरत्वशोषान् कर्माणि वायोः प्रवदन्ति तज्ज्ञाः ॥ Y÷_98 ॥ परिस्रवस्वेदविदाहरागदौर्गन्धिसंक्लेदविपाककोपान् । प्रलापमूर्छभ्रमपीतभावान् पित्तस्य कर्माणि वदन्ति तज्ज्ञाः ॥ Y÷_99 ॥ श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपान् । उत्सेकसंघातचिरक्रियाश् च कफस्य कर्माणि वदन्ति तज्ज्नाः ॥ Y÷_100 ॥ एतानि लिङ्गानि च तत्कृतानां सर्वामयानाम् अपि नैकनाम्नाम् । कश्चिद् भवेत् प्राप्तिविशेष एषां संज्ञान्तरं येन तु संप्रयान्ति ॥ Y÷_101 ॥ आलस्यतन्द्राहृदयाविशुद्धिदोषाप्रवृत्तिक्षुदभावमूत्रैः । गुरूदरत्वारुचिसुप्तताभिर् आमान्वितं व्याधिम् उदाहरन्ति ॥ Y÷_102 ॥ स्निग्धोष्णस्थिरवृष्यबल्यलवणस्वाद्वम्लतैलातप- स्नानाभ्यञ्जनवस्तिमांसमदिरासंवाहनोन्मर्दनैः । स्नेहस्वेदनिरूहनस्यशमनस्नेहोपनाहादिकं पानाहारविहारभेषजम् इदं वातप्रशान्तिम् नयेत् ॥ Y÷_103 ॥ तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनं ज्योत्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्पर्शनम् । सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं पानाहारविहारभेषजम् इदं पित्तं प्रशान्तिं नयेत् ॥ Y÷_104 ॥ रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्टीवनं स्त्रीसेवाध्वनियुद्धजागरजलक्रीडापदाघातनम् । धूमात्युष्णशिरोविरेकवमनस्वेदोपवासादिकं पानाहारविहारभैषजम् इदं श्लेष्मानम् उग्रं जयेत् ॥ Y÷_105 ॥ आमं जयेल् लङ्घनकोलपेयालघ्वन्नसूपोदकतिक्तयूषैः । विरूक्षणस्वेदनपाचनैश् च संशोधनैर् ऊर्ध्वम् अधस् तथा च ॥ Y÷_106 ॥ हेमन्तवर्षाशिशिरेषु वायोः पित्तस्य तोयान्तनिदाघयोश् च । कफस्य कोपः कुसुमागमे च कुर्वन्ति तद् वै विहितं यथैषाम् ॥ Y÷_107 ॥ कफस्य कोपे वमनं सनस्यं विरेचनं पित्तभवे विकारे । वातात्मके वस्तिम् उदाहरन्ति संसर्गजे ऽपि व्यतिमिश्रम् एतत् ॥ Y÷_108 ॥ वातो ऽम्लतैललवणैर् मधुरान्नपानैः पित्तं तथा मधुरतिक्तकषायशीतैः । श्लेष्मापि तिक्तकटुरूक्षकषायतीक्ष्णैर् आमं प्रशान्तिम् उपयान्त्य् अपतर्पणेन ॥ Y÷_109 ॥ बुद्ध्वैतद् अन्यद् अपि यत् तद् अनुक्तम् अत्र युक्त्या स्वयं समधिगम्य यथानुरूपम् । रोगेषु भेषजम् अनल्पमतिर् विदध्याच् छास्त्रं हि किंचिद् उपदेशलवं करोति ॥ Y÷_110 ॥ गुणाधिकं योगशतं निबध्य प्राप्तं मया पुण्यम् अनुत्तरं यत् । नानाप्रकारामयनीडभूतं कृत्स्नं jagat tena bhavatv arogam // Y÷_111 //