Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab.
With commentaries:
1) Rasaratnasamuccayabodhini, by Asubodhavidyabhusana and Nityabodhavidyaratna
(= Asubodha & Nityabodha Senagupta, Calcutta based editors and publishers)
2) Rasaratnasamuccayatika.
Based on the ed. Kalikata 1927


Input by Oliver Hellwig



STRUCTURE OF REFERENCES:
VRrs_nn.nn = VāgbhaṭaRasaratnasamuccaya_adhyāya.verse
VRrsBo_nn.nn;nn = Rasaratnasamuccayabodhinī (line)
VRrsṬī_nn.nn;nn = Rasaratnasamuccayaṭīkā (line)

The numbering of commentary lines includes a reference to the last verse/line
of the preceding mula text.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vāgbhaṭa: Rasaratnasamuccaya,
with
1) Rasaratnasamuccayabodhinī, comm. by Āśubodhavidyābhūṣaṇa and Nityabodhavidyāratna
2) Rasaratnasamuccayaṭīkā

________________________________________________________

VRrs, 1
yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ // VRrs_1.1 //
ādimaścandrasenaśca laṅkeśaśca viśāradaḥ /
kapālī mattamāṇḍavyau bhāskaraḥ śūrasenakaḥ // VRrs_1.2 //
ratnakośaśca śambhuśca sāttviko naravāhanaḥ /
indrado gomukhaścaiva kambalir vyāḍireva ca // VRrs_1.3 //
nāgārjunaḥ surānando nāgabodhir yaśodhanaḥ /
khaṇḍaḥ kāpāliko brahmā govindo lampako hariḥ // VRrs_1.4 //
saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
rasāṅkuśo bhairavaśca nandī svacchandabhairavaḥ // VRrs_1.5 //
manthānabhairavaścaiva kākacaṇḍīśvarastathā /
vāsudeva ṛṣiḥ śṛṅgaḥ kriyātantrasamuccayī // VRrs_1.6 //
rasendratilako yogī bhālukī maithilāhvayaḥ /
mahādevo narendraśca vāsudevo harīśvaraḥ // VRrs_1.7 //
eteṣāṃ kriyate 'nyeṣāṃ tantrāṇyālokya saṃgrahaḥ /
rasānāmatha siddhānāṃ cikitsārthopayoginām // VRrs_1.8 //
sūnunā siṃhaguptasya rasaratnasamuccayaḥ /
rasoparasalohāni yantrādikaraṇāni ca // VRrs_1.9 //
śuddhyarthamapi lohānāṃ tantrādikaraṇāni ca /
śuddhiḥ sattvaṃ drutirbhasmakaraṇaṃ ca pravakṣyate // VRrs_1.10 //
asti nīhāranilayo mahānuttaradiṅmukhe /
uttuṅgaśṛṅgasaṃghātalaṅghitābhro mahīdharaḥ // VRrs_1.11 //
viśrāmāya viyanmārgavilaṅghanaghanaśramaḥ /
avatīrṇa iva kṣoṇīṃ śaradambumucāṃ gaṇaḥ // VRrs_1.12 //
rāśirāśīviṣādhīśaphaṇāphalakarociṣām /
bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ // VRrs_1.13 //
jvaladauṣadhayo yasya nitambamaṇibhūmayaḥ /
naktamuddāmataḍitāmanukurvanti vārmucām // VRrs_1.14 //
kaṭake saṃcarantīnāṃ yasya kiṃnarayoṣitām /
pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam // VRrs_1.15 //
avataṃsitaśītāṃśurācchāditadigambaraḥ /
yo guhādhigato lokairgirīśa iti gīyate // VRrs_1.16 //
nimīlitadṛśo nityaṃ munayo yasya sānuṣu /
pratyakṣayanti giriśamavāṅmanasagocaram // VRrs_1.17 //
śilātalapratihatairyasya nirjharaśīkaraiḥ /
ahanyapi nirīkṣante yakṣāstārāṅkitaṃ nabhaḥ // VRrs_1.18 //
nīhārapavanodrekaniḥsahā yatra puruṣāḥ /
nijastrīṇāṃ niṣevante kucoṣmāṇaṃ nirantaram // VRrs_1.19 //
saṃcaran kaṭake yasya nidāghe 'pi divākaraḥ /
uddāmahimaruddhoṣmā na śītāṃśorvibhidyate // VRrs_1.20 //
guhāgṛheṣu kastūrīmṛganābhisugandhiṣu /
gāyanti yatra kiṃnaryo gaurīpariṇayotsavam // VRrs_1.21 //
cakāsti tatra jagatāmādidevo maheśvaraḥ /
rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ // VRrs_1.22 //
śatāśvamedhena kṛtena puṇyaṃ gokoṭibhiḥ svarṇasahasradānāt /
nṛṇāṃ bhavetsūtakadarśanena yatsarvatīrtheṣu kṛtābhiṣekāt // VRrs_1.23 //
vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet /
jagattritayaliṅgānāṃ pūjāphalamavāpnuyāt // VRrs_1.24 //
bhakṣaṇaṃ sparśanaṃ dānaṃ dhyānaṃ ca paripūjanam /
pañcadhā rasapūjoktā mahāpātakanāśinī // VRrs_1.25 //
hanti bhakṣaṇamātreṇa pūrvajanmāghasambhavam /
rogasaṃghamaśeṣāṇāṃ narāṇāṃ nātra saṃśayaḥ // VRrs_1.26 //
pūrvajanmakṛtaṃ pāpaṃ sadyo naśyati dehinām /
sugandhapiṣṭasūtena yadi śambhurvilepitaḥ // VRrs_1.27 //
abhrakaṃ truṭimātraṃ yo rasasya parijārayet /
śatakratuphalaṃ tasya bhavedityabravīcchivaḥ // VRrs_1.28 //
yaśca nindati sūtendraṃ śambhostejaḥ parātparam /
sa patennarake ghore yāvatkalpavikalpanā // VRrs_1.29 //
rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam // VRrs_1.30 //
siddhe rase kariṣyāmi nirdāridryagadaṃ jagat /
rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut // VRrs_1.31 //
abhragrāso hi sūtasya naivedyaṃ parikīrtitam /
rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam // VRrs_1.32 //
udare saṃsthite sūte yasyotkrāmati jīvitam /
sa mukto duṣkṛtādghorātprayāti paramaṃ padam // VRrs_1.33 //
mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
amarīkaroti hi mṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt // VRrs_1.34 //
suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
śvitraṃ tadapi ca śamayati yastasmātkaḥ pavitrataraḥ sūtāt // VRrs_1.35 //
rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā /
setsyati rase kariṣye mahīmahaṃ nirjarāmaraṇām // VRrs_1.36 //
sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam // VRrs_1.37 //
bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
bhogāśca santi śarīre tadanityamato vṛthā sakalam // VRrs_1.38 //
iti dhanaśarīrabhogānmatvānityānsadaiva yatanīyam /
muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe // VRrs_1.39 //
tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca // VRrs_1.40 //
kāṣṭhauṣadhyo nāge nāgo vaṅge 'tha vaṅgamapi śulbe /
śulbaṃ tāre tāraṃ kanake kanakaṃ ca līyate sūte // VRrs_1.41 //
amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
tadvatkavalitagagane rasarāje hemalohādyāḥ // VRrs_1.42 //
paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
eko 'sau rasarājaḥ śarīramajarāmaraṃ kurute // VRrs_1.43 //
sthiradehe 'bhyāsavaśāt prāpya jñānaṃ guṇāṣṭakopetam /
prāpnoti brahmapadaṃ na punarbhavavāsajanmaduḥkhāni // VRrs_1.44 //
ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa // VRrs_1.45 //
na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa /
kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam // VRrs_1.46 //
nāmāpi dehasiddhe ko gṛhṇīyādvinā śarīreṇa /
yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvam // VRrs_1.47 //
yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
atyantabhūyasī kila yogavaśādātmasaṃvittiḥ // VRrs_1.48 //
bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ // VRrs_1.49 //
paramānandaikarasaṃ paramaṃ jyotiḥsvabhāvamavikalpam /
vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam // VRrs_1.50 //
tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
utsannakarmabandho brahmatvamihaiva cāpnoti // VRrs_1.51 //
rāgadveṣavimuktāḥ satyācārā mṛṣārahitāḥ /
sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt // VRrs_1.52 //
tiṣṭhantyaṇimādiyutā vilasaddehāḥ sadoditānandāḥ /
brahmasvabhāvamamṛtaṃ samprāptāś caiva kṛtakṛtyāḥ // VRrs_1.53 //
āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam // VRrs_1.54 //
pratyakṣeṇa pramāṇena yo na jānāti sūtakam /
adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam // VRrs_1.55 //
yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca /
yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram // VRrs_1.56 //
bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
yātaviveko vṛddho martyaḥ kathamāpnuyānmuktim // VRrs_1.57 //
asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram // VRrs_1.58 //
brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya /
jīvanmuktāścānye kalpāntasthāyino munayaḥ // VRrs_1.59 //
tasmājjīvanmuktiṃ samīhamānena yoginā prathamam /
divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt // VRrs_1.60 //
śaile 'smiñ śivayoḥ prītyā parasparajigīṣayā /
sampravṛtte ca sambhoge trilokīkṣobhakāriṇi // VRrs_1.61 //
vinivārayituṃ vahniḥ sambhogaṃ preṣitaḥ suraiḥ /
kāṅkṣamāṇais tayoḥ putraṃ tārakāsuramārakam // VRrs_1.62 //
kapotarūpiṇaṃ prāptaṃ himavatkandare 'nalam /
apakṣibhāvasaṃkṣubdhaṃ smaralīlāvilokinam // VRrs_1.63 //
taṃ dṛṣṭvā lajjitaḥ śambhurvirataḥ suratāttadā /
pracyutaścaramo dhāturgṛhītaḥ śūlapāṇinā // VRrs_1.64 //
prakṣipto vadane vahnergaṅgāyāmapi so 'patat /
bahiḥ kṣiptastayā so 'pi paridahyamānayā // VRrs_1.65 //
saṃjātāstanmalādhānāddhātavaḥ siddhihetavaḥ /
yāvadagnimukhādreto nyapatadbhūrisārataḥ // VRrs_1.66 //
śatayojananimnāṃstānkṛtvā kūpāṃstu pañca ca /
tadāprabhṛti kūpasthaṃ tadretaḥ pañcadhābhavat // VRrs_1.67 //
raso rasendraḥ sūtaśca pārado miśrakastathā /
iti pañcavidho jātaḥ kṣetrabhedena śambhujaḥ // VRrs_1.68 //
raso rakto vinirmuktaḥ sarvadoṣai rasāyanaḥ /
saṃjātāstridaśāstena nīrujā nirjarāmarāḥ // VRrs_1.69 //
rasendro doṣanirmuktaḥ śyāvo rūkṣo 'ticañcalaḥ /
rasāyino 'bhavaṃstena nāgā mṛtyujarojjhitāḥ // VRrs_1.70 //
devairnāgaiś ca tau kūpau pūritau mṛdbhir aśmabhiḥ /
tadāprabhṛti lokānāṃ tau jātāv atidurlabhau // VRrs_1.71 //
īṣatpītaśca rūkṣāṅgo doṣayuktaśca sūtakaḥ /
daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ // VRrs_1.72 //
athānyakūpajaḥ ko 'pi sa calaḥ śvetavarṇavān /
pārado vividhairyogaiḥ sarvarogaharaḥ sa hi // VRrs_1.73 //
mayūracandrikāchāyaḥ sa raso miśrako mataḥ /
so 'pyaṣṭādaśasaṃskārayuktaścātīva siddhidaḥ // VRrs_1.74 //
trayaḥ sūtādayaḥ sūtāḥ sarvasiddhikarā api /
nijakarmavinirmāṇaiḥ śaktimanto 'timātrayā // VRrs_1.75 //
etāṃ rasasamutpattiṃ yo jānāti sa dhārmikaḥ /
āyur ārogyasaṃtānaṃ rasasiddhiṃ ca vindati // VRrs_1.76 //
rasanātsarvadhātūnāṃ rasa ityabhidhīyate /
jarāruṅmṛtyunāśāya rasyate vā raso mataḥ // VRrs_1.77 //
rasoparasarājatvādrasendra iti kīrtitaḥ /
dehalohamayīṃ siddhiṃ sūte sūtastataḥ smṛtaḥ // VRrs_1.78 //
rogapaṅkābdhimagnānāṃ pāradānāc ca pāradaḥ /
sarvadhātugataṃ tejomiśritaṃ yatra tiṣṭhati // VRrs_1.79 //
tasmātsa miśrakaḥ prokto nānārūpaphalapradaḥ /
evaṃbhūtasya sūtasya martyamṛtyugadacchidaḥ /
prabhāvān mānuṣā jātā devatulyabalāyuṣaḥ // VRrs_1.80 //
tān dṛṣṭvābhyarthito rudraḥ śakreṇa tadanantaram /
doṣaiśca kañcukābhiśca rasarājo niyojitaḥ // VRrs_1.81 //
tadāprabhṛti sūto 'sau naiva sidhyatyasaṃskṛtaḥ /

[5 gatis]
jalago jalarūpeṇa tvarito haṃsago bhavet // VRrs_1.82 //
malago malarūpeṇa sadhūmo dhūmago bhavet /
anyā jīvagatirdaivī jīvo 'ṇḍādiva niṣkramet // VRrs_1.83 //
sa tāṃś ca jīvayejjīvāṃstena jīvo rasaḥ smṛtaḥ /


----------

*     COMM. Rasaratnasamuccayabodhinī:
*     rasasya pañcavidhagatimāha jalaga iti // VRrsBo_1.84ab;1
*     jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ // VRrsBo_1.84ab;2
*     pūrvaśloke jīvagatiśabdena rasagatiriti pradarśitaṃ jīvaśabdasya rasārthatve hetumāha sa iti // VRrsBo_1.84ab;3
*     saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ // VRrsBo_1.84ab;4

____________________


catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // VRrs_1.84 //
mantradhyānādinā tasya rudhyate pañcamī gatiḥ // VRrs_1.85 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     saṃprati pañcabhūtātmakasya tasya gatibhedena nāmabhedamāha jalaga iti // VRrsṬī_1.85;1
*     yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate // VRrsṬī_1.85;2
*     tanmayāstu suvarṇādilohāḥ // VRrsṬī_1.85;3
*     sthirasattvā rasādayo'pi tanmayāḥ // VRrsṬī_1.85;4
*     bhūmimalakiṭṭayogenaiva teṣāṃ ghanatvaṃ sthiratvaṃ ca // VRrsṬī_1.85;5
*     ata eva drutirūpeṇaiva teṣāṃ sthitiḥ sambhavati // VRrsṬī_1.85;6
*     jalasvabhāvo'dhogamanarūpaḥ // VRrsṬī_1.85;7
*     nirmaladrutirūpalohānām apyadhogamanaṃ dṛśyata eva // VRrsṬī_1.85;8
*     yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate // VRrsṬī_1.85;9
*     haṃsa ivākāśe gacchatīti haṃsagaḥ // VRrsṬī_1.85;10
*     sa tu mayūragaṇḍūpadādiṣu vyavasthitaḥ // VRrsṬī_1.85;11
*     yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate // VRrsṬī_1.85;12
*     yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate // VRrsṬī_1.85;13
*     sa tu haritālahiṅgulamanaḥśilārasakagaurīpāṣāṇādiṣu vyavasthitaḥ // VRrsṬī_1.85;14
*     te hi dhūmarodhāt sphoṭaṃ kṛtvodgacchantītyanubhūyate // VRrsṬī_1.85;15
*     nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti // VRrsṬī_1.85;16
*     anyā caturthī gatiḥ pāradasyāsti // VRrsṬī_1.85;17
*     sā tu jīvagatirityucyate // VRrsṬī_1.85;18
*     jīvasyevādṛśyā gatirjīvagatiḥ // VRrsṬī_1.85;19
*     ata eva sā daivītyapyucyate // VRrsṬī_1.85;20
*     tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati // VRrsṬī_1.85;21
*     aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate // VRrsṬī_1.85;22
*     bālasya cālanaśvāsocchvāsādikriyayā cānumīyate tadvad asyāpīti bhāvaḥ // VRrsṬī_1.85;23
*     tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ // VRrsṬī_1.85;24
*     kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ // VRrsṬī_1.85;25

____________________


iti bhinnagatitvācca sūtarājyasya durlabhaḥ /
saṃskārastasya bhiṣajā nipuṇena tu rakṣayet // VRrs_1.86 //
prathame rajasi snātāṃ hayārūḍhāṃ svalaṃkṛtām /
vīkṣamāṇāṃ vadhūṃ dṛṣṭvā jighṛkṣuḥ kūpago rasaḥ // VRrs_1.87 //
udgacchati javātsāpi taṃ dṛṣṭvā yāti vegataḥ /
anugacchati tāṃ sūtaḥ sīmānaṃ yojanonmitam // VRrs_1.88 //
pratyāyāti tataḥ kūpaṃ vegataḥ śivasambhavaḥ /
mārganirmitagarteṣu sthitaṃ gṛhṇanti pāradam /
patito darade deśe gauravādvahnivaktrataḥ // VRrs_1.89 //
sa raso bhūtale līnas tattaddeśanivāsinaḥ /
tāṃ mṛdaṃ pātanayantre kṣiptvā sūtaṃ haranti ca // VRrs_1.90 //


________________________________________________________

VRrs, 2
[aṣṭamahārasāḥ]
abhravaikrāntamākṣīkavimalādrijasasyakam /
capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // VRrs_2.1 //
devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /

[abhra:: medic. properties]
gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /
balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // VRrs_2.2 //

[abhra:: production]
rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /
bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // VRrs_2.3 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam // VRrsṬī_2.3;1
*     itaraṃ tu vāyujalamūtramalatāpakṛmisaṃbandhānniḥsāraṃ jñeyam // VRrsṬī_2.3;2
*     idam upalakṣaṇaṃ sarveṣāṃ khanijadravyāṇām // VRrsṬī_2.3;3
*     prāyasteṣāṃ hi bhūmigarbhasthānām eva pūrṇātmaguṇatvāt // VRrsṬī_2.3;4
*     atra ghanaśabdo 'bhrakamātravācako'pi vajrābhrake paryavasyati // VRrsṬī_2.3;5
*     tasyaiva yathoktaguṇatvāt // VRrsṬī_2.3;6

____________________


[abhra:: subtypes]
pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /

[abhra:: subtypes:: colour]
śvetādivarṇabhedena pratyekaṃ taccaturvidham // VRrs_2.4 //

[pināka]
pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // VRrs_2.5 //

[nāga]
nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /

[nāga:: medic. properties]
tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // VRrs_2.6 //

[maṇḍūka]
utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /

[maṇḍūka:: medic. properties]
tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā // VRrs_2.7 //

[vajra]
vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
dehalohakaraṃ tacca sarvarogaharaṃ param // VRrs_2.8 //
śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /
pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // VRrs_2.9 //
caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // VRrs_2.10 //

[abhra:: parīkṣā]
snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /
sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam // VRrs_2.11 //

[grāsāyogyābhra]
sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /
grasitaśca niyojyo 'sau lohe caiva rasāyane // VRrs_2.12 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti // VRrsṬī_2.12;1
*     sacandrikaṃ cākacikyasahitam // VRrsṬī_2.12;2
*     kiṭṭābhaṃ prabhūtakiṭṭam // VRrsṬī_2.12;3
*     grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ // VRrsṬī_2.12;4
*     tathā rasāyane jvarāṅkuśādi tattadrase rasāyane ca lakṣmīvilāsavajrapañjarādirūpe vakṣyamāṇa ityarthaḥ // VRrsṬī_2.12;5
*     rasa īyate prāpyate'neneti vyutpattyātra rasaśabdena rasarasāyanayoḥ saṃgrahāt // VRrsṬī_2.12;6

____________________


[abhra:: niścandrika:: medic. properties]
niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /
sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // VRrs_2.13 //
yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /
tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // VRrs_2.14 //
sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam // VRrs_2.15 //

[abhra:: śodhana]
prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam /
nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // VRrs_2.16 //
triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /

[abhra:: māraṇa]
tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // VRrs_2.17 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     matsyākṣikā hilamocikā gaṇḍadūrvā vā // VRrsBo_2.17;1

____________________


cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati // VRrsṬī_2.18ab;1
*     puṭet paced ityarthaḥ // VRrsṬī_2.18ab;2
*     pratipuṭam abhrakasya mardanaṃ tataścakrīṃ kṛtvā viśoṣya śarāvasaṃpuṭitaṃ kāryam // VRrsṬī_2.18ab;3

____________________


puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // VRrs_2.18 //
kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu // VRrs_2.19 //
evaṃ vāsārasenāpi taṇḍulīyarasena ca /
prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /
evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // VRrs_2.20 //

[dhānyābhra]
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // VRrs_2.21 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     dhānyābhravidhimāha cūrṇābhramiti // VRrsBo_2.21;1
*     cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
*     pādāṃśaṃ śālisaṃyuktamabhrakaṃ kambalodare /
*     trirātraṃ sthāpayennīre tat klinnaṃ mardayeddṛḍham /
*     kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ yat /
*     taddhānyābhramiti proktamabhramāraṇasiddhaye /
*     iti // VRrsBo_2.21;2
*     niryātaṃ nirgatam // VRrsBo_2.21;3
*     abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam // VRrsBo_2.21;4

____________________


[dhānyābhra:: māraṇa]
dhānyābhraṃ kāsamardasya rasena parimarditam /
puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /
tadvanmustārasenāpi taṇḍulīyarasena ca // VRrs_2.22 //

[abhra:: māraṇa]
pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /
puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // VRrs_2.23 //

[abhra:: māraṇa]
vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /
vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭhillayā // VRrs_2.24 //
payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /
bhavedviṃśativāreṇa sindūrasadṛśaprabham // VRrs_2.25 //

[abhra:: sattvapātana]
pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /
rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // VRrs_2.26 //

[abhra:: sattvapātana]
kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ /
matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak // VRrs_2.27 //
piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /
palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam // VRrs_2.28 //
pratyekamaṣṭamāṃśena dattvā dattvā vimardayet /
mardane mardane samyakśoṣayedraviraśmibhiḥ // VRrs_2.29 //
pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca /
kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // VRrs_2.30 //

[pañcāja]
payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /
adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // VRrs_2.31 //

[abhra:: sattvapātana:: separation of sattva and kiṭṭa]
koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret // VRrsṬī_2.32ab;1
*     kiṭṭāt pṛthakkṛtya gṛhṇīyāt // VRrsṬī_2.32ab;2

____________________


tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // VRrs_2.32 //
golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /
bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // VRrs_2.33 //

[abhra:: sattva:: śodhana]
atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /
śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // VRrs_2.34 //
samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /
iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // VRrs_2.35 //

[abhra:: sattva:: mṛdūkaraṇa]
madhutailavasājyeṣu drāvitaṃ parivāpitam /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     parivāpitaṃ prakṣiptam // VRrsBo_2.36ab;1

____________________


mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // VRrs_2.36 //

[abhra:: māraṇa]
paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /
bharjayetsaptavārāṇi cullīsaṃsthitakharpare // VRrs_2.37 //
agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /
tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // VRrs_2.38 //
tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /
puṭedviṃśativāreṇa vārāheṇa puṭena hi // VRrs_2.39 //
punarviṃśativārāṇi triphalotthakaṣāyataḥ /
triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // VRrs_2.40 //
bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /
sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // VRrs_2.41 //
evaṃ cecchatavārāṇi puṭapākena sādhitam /
guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // VRrs_2.42 //

[abhra:: māraṇa:: niścandrika]
gandharvapattratoyena guḍena saha bhāvitam /
adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // VRrs_2.43 //
kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /
tattadrogaharairyogaiḥ sarvarogaharaṃ param // VRrs_2.44 //

[abhra:: sattva:: śodhana]
sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike /
nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // VRrs_2.45 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     lohapārayā lohamusalena // VRrsBo_2.45;1

____________________


sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /
tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // VRrs_2.46 //
goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /
dhātrīphalarasaistadvaddhātrīpatrarasena vā // VRrs_2.47 //
bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /
tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ // VRrs_2.48 //
prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /
evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /
yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // VRrs_2.49 //

[abhra:: druti]
drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /
vinā śaṃbhoḥ prasādena na sidhyanti kadācana // VRrs_2.50 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vallaḥ dviguñjā guñjātrayam iti līlāvatī sārdhaguñjeti rājanighaṇṭuḥ // VRrsBo_2.50;1

____________________


[abhra:: mṛta:: medic. properties, application]
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // VRrs_2.51 //

[vaikrānta:: parīkṣā:: good quality]
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // VRrs_2.52 //

[vaikrānta:: subtypes:: colour]
śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // VRrs_2.53 //

[vaikrānta:: medic. properties]
āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // VRrs_2.54 //
rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // VRrs_2.55 //

[vaikrānta:: myth. origin]
daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ /
durgā bhagavatī devī taṃ śūlena vyamardayat // VRrs_2.56 //
tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // VRrs_2.57 //

[vaikrānta:: local distribution]
vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ /

[vaikrānta:: nirukti]
vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // VRrs_2.58 //

[vaikrānta:: subtypes:: colour]
śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // VRrs_2.59 //
dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /
sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // VRrs_2.60 //
yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /
vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ // VRrs_2.61 //

[vaikrānta:: medic. properties]
vaikrānto vajrasadṛśo dehalohakaro mataḥ /
viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // VRrs_2.62 //

[vaikrānta:: śodhana]
vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /
amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ // VRrs_2.63 //

[vaikrānta:: śodhana]
kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /

[vaikrānta:: māraṇa]
mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ // VRrs_2.64 //

[vaikrānta:: māraṇa]
vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /
paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // VRrs_2.65 //

[vaikrānta:: sattvapātana]
mocamoraṭapālāśakṣāragomūtrabhāvitam /
vajrakandaniśākalkaphalacūrṇasamanvitam // VRrs_2.66 //
tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /
navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ // VRrs_2.67 //
piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā /
tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ // VRrs_2.68 //

[vaikrānta:: sattvapātana]
sattvapātanayogena marditaśca vaṭīkṛtaḥ /
mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // VRrs_2.69 //

[vaikrānta:: formulations]
bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // VRrs_2.70 //
sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ /
mṛtābhrasattvamubhayostulitaṃ parimarditam // VRrs_2.71 //
kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /
nihanti sakalānrogāndurjayānanyabheṣajaiḥ /
triḥsaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam // VRrs_2.72 //

[mākṣika:: myth. origin]
suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /
tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ /

[mākṣika:: time of origin]
tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // VRrs_2.73 //

[mākṣika:: medic. properties]
madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /
kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /
tatsevanājjarāvyādhiviṣairna paribhūyate // VRrs_2.74 //

[mākṣika:: subtypes]
mākṣiko dvividho hemamākṣikastāramākṣikaḥ /

[svarṇamākṣika]
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // VRrs_2.75 //

[tāramākṣika]
tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /
pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // VRrs_2.76 //
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // VRrs_2.77 //

[mākṣika:: śodhana]
eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /

[mākṣika:: śodhana]
siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // VRrs_2.78 //

[mākṣika:: māraṇa]
mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /
pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu // VRrs_2.79 //

[mākṣika:: māraṇa]
eraṇḍasnehagavyājair mātuluṅgarasena vā /
kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /
evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api // VRrs_2.80 //

[mākṣika:: sattvapātana]
triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam /
dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // VRrs_2.81 //

[mākṣika:: sattva:: nāgagrāsa]
saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // VRrs_2.82 //

[mākṣika:: sattvapātana]
kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // VRrs_2.83 //

[mākṣika:: sattva:: properties]
guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /
tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // VRrs_2.84 //

[mākṣika:: sattva:: medicines]
mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /
saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // VRrs_2.85 //
vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam // VRrs_2.86 //
saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /
duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // VRrs_2.87 //
eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /
marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // VRrs_2.88 //

[vimala:: subtypes]
vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // VRrs_2.89 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vimalasya bhedamāha vimala iti // VRrsBo_2.89;1
*     vimalaḥ mākṣikaviśeṣaḥ // VRrsBo_2.89;2
*     tattatkāntyā hemādīnāṃ prabhayā // VRrsBo_2.89;3
*     paryāyamuktāvalīkṛtā vimalaśabdena raupyamākṣikaṃ gṛhītam // VRrsBo_2.89;4

____________________


[vimala:: phys. properties]
vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /

[vimala:: medic. properties]
marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // VRrs_2.90 //

[vimala:: subtypes:: use]
pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // VRrs_2.91 //

[vimala:: śodhana]
āṭarūṣajale svinno vimalo vimalo bhavet /
jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /
āyāti śuddhiṃ vimalo dhātavaśca yathā pare // VRrs_2.92 //

[vimala:: māraṇa]
gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ // VRrs_2.93 //

[vimala:: sattvapātana]
saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /
piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // VRrs_2.94 //
ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ /
sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // VRrs_2.95 //

[vimala:: sattvapātana]
vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     kāṅkṣī saurāṣṭramṛttikā // VRrsBo_2.96ab;1

____________________


vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // VRrs_2.96 //
mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam /
sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // VRrs_2.97 //

[vimala:: sattva:: medic. use]
tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /
vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // VRrs_2.98 //
śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu /
tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ // VRrs_2.99 //
sarvamekatra saṃcūrṇya paṭena parigālya ca /
nikṣipya kūpikāmadhye paripūrya prayatnataḥ // VRrs_2.100 //
līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // VRrs_2.101 //

[śilājatu:: subtypes]
śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /
karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /
sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // VRrs_2.102 //

[śilājatu:: origin during summer]
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ /
svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // VRrs_2.103 //

[śilājatu:: from gold]
svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /
sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // VRrs_2.104 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     tatrādau svarṇādibhya utpattibhedena trividhasya gomūtragandhinaḥ tasya lakṣaṇādikamāha svarṇeti // VRrsBo_2.104;1
*     tantrāntare tu utpattibhedena bhinnasya tasya cāturvidhyamuktaṃ yathā carake /
*     nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya saṃbhavaḥ /
*     hemno'tha rajatāttāmrāt varaṃ kālāyasādapi // VRrsBo_2.104;2
*     iti // VRrsBo_2.104;3
*     atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā /
*     yattu guggulusaṃkāśaṃ tiktakaṃ lavaṇānvitam /
*     vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasaṃ // VRrsBo_2.104;4
*     gomūtragandhi sarveṣāṃ sarvakarmasu yaugikam /
*     rasāyanaprayogeṣu paścimaṃ tu viśiṣyate // VRrsBo_2.104;5
*     iti // VRrsBo_2.104;6
*     atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam // VRrsBo_2.104;7

____________________


[śilājatu:: from silver]
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /
śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt // VRrs_2.105 //

[śilājatu:: from copper]
tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /
śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // VRrs_2.106 //

[śilājatu:: parīkṣā:: śuddha]
vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /
salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // VRrs_2.107 //

[śilājatu:: medic. properties]
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // VRrs_2.108 //

[śilājatu:: possesses properties of its sources]
rasoparasasūtendraratnaloheṣu ye guṇāḥ /
vasanti te śilādhātau jarāmṛtyujigīṣayā // VRrs_2.109 //

[śilājatu:: śodhana]
kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // VRrs_2.110 //

[śilājatu:: śodhana]
śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /
lohapātre vinikṣipya śodhayedatiyatnataḥ // VRrs_2.111 //

[śilājatu:: śodhana]
kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ /
sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // VRrs_2.112 //

[śilājatu:: māraṇa]
śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ // VRrs_2.113 //

[śilājatu:: medic. application]
bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // VRrs_2.114 //
seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /
valīpalitanirmukto jīvedvarṣaśataṃ sukhī // VRrs_2.115 //

[śilājatu:: sattvapātana]
piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam /
kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /
sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham // VRrs_2.116 //

[karpūraśilājatu:: phys. properties]
pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu /

[karpūraśilājatu:: medic. properties]
mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam // VRrs_2.117 //

[karpūraśilājatu:: śodhana]
elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /

[karpūraśilājatu:: māraṇa, sattvapātana]
naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // VRrs_2.118 //

[sasyaka:: myth. origin]
pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /
viṣeṇāmṛtayuktena girau marakatāhvaye /
tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // VRrs_2.119 //

[sasyaka:: parīkṣā:: good quality]
mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // VRrs_2.120 //
dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // VRrs_2.121 //

[mayūratuttha:: medic. properties]
niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /
rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // VRrs_2.122 //

[sasyaka:: śodhana]
sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam // VRrs_2.123 //
snehavargeṇa saṃsiktaṃ saptavāramadūṣitam /
dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
gomahiṣyājamūtreṣu śudhyate pañcakharparam // VRrs_2.124 //

[tutthakharpara:: māraṇa]
lakucadrāvagandhāśmaṭaṅkaṇena samanvitam /
nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // VRrs_2.125 //

[kharpara:: sattvapātana]
sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // VRrs_2.126 //
andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam /
indragopākṛti caiva sattvaṃ bhavati śobhanam // VRrs_2.127 //

[kharpara:: sattvapātana]
nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // VRrs_2.128 //

[kharpara:: sattvapātana]
śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /
nānāvidhānayogena sattvaṃ muñcati niścitam // VRrs_2.129 //
sattvametatsamādāya kharabhūnāgasattvabhuk /
tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // VRrs_2.130 //
carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet /
mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // VRrs_2.131 //
rāmavat somasenānīr mudrite 'pi tathākṣaram /
himālayottare pārśve aśvakarṇo mahādrumaḥ /
tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam // VRrs_2.132 //
mantreṇānena mudrāmbho nipītaṃ saptamantritam /
sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam // VRrs_2.133 //
anayā mudrayā taptaṃ tailamagnau suniścitam /
lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /
sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // VRrs_2.134 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     capalaḥ yaśadaḥ dasteti loke // VRrsBo_2.134;1

____________________


[capala:: subtypes]
gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /
hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // VRrs_2.135 //
śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti // VRrsṬī_2.136ab;1
*     ayaṃ padārtho vyāvahārikanāmnāsmin deśe loke na prasiddhaḥ // VRrsṬī_2.136ab;2
*     pāṣāṇaviśeṣo'yaṃ jasadakhanisaṃnihitabhūgarbha upalabhyata ityanumīyate // VRrsṬī_2.136ab;3
*     āṅglabhāṣāyāṃ reḍiyam iti nāmnopalabdhaḥ padārtho 'yam eveti kecit // VRrsṬī_2.136ab;4
*     kṛtrimastu paribhāṣādhyāye vakṣyamāṇaḥ // VRrsṬī_2.136ab;5

____________________


[capala:: nirukti]
vaṅgavaddravate vahnau capalastena kīrtitaḥ // VRrs_2.136 //

[capala:: medic. properties]
capalo lekhanaḥ snigdho dehalohakaro mataḥ /
rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // VRrs_2.137 //

[capala:: phys. properties]
capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /

[capala:: medic. properties]
tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ // VRrs_2.138 //

[capala:: element of mahārasa]
mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // VRrs_2.139 //

[capala:: śodhana]
jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ // VRrs_2.140 //

[capala:: sattvapātana]
śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // VRrs_2.141 //

[rasaka:: subtypes]
rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /
sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ // VRrs_2.142 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     rasakasya dvaividhyaṃ lakṣaṇaṃ cāha rasaka iti // VRrsBo_2.142;1
*     rasakaḥ kharparītutthakaviśeṣaḥ yad uktaṃ bhāvaprakāśe /
*     kharparītutthakaṃ tutthād anyat tad rasakaṃ smṛtam /
*     ye guṇāstutthake proktāste guṇāḥ rasake smṛtāḥ // VRrsBo_2.142;2
*     iti // VRrsBo_2.142;3
*     sadalaḥ sapattraḥ vaṃśapattraharitālavad iti bhāvaḥ // VRrsBo_2.142;4


$


*     COMM. Rasaratnasamuccayaṭīkā:
*     athoddeśakramaprāptaṃ rasakaṃ varṇayati rasaka iti // VRrsṬī_2.142;1
*     rasako jasadopādānakhanijamṛttikā // VRrsṬī_2.142;2
*     tatsattvaṃ jasadatulyam evotpadyate // VRrsṬī_2.142;3

____________________


sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /

[rasaka:: medic. properties]
rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /
netrarogakṣayaghnaśca lohapāradarañjanaḥ // VRrs_2.143 //
nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau /
śreṣṭhau siddharasau khyātau dehalohakarau param // VRrs_2.144 //
rasaśca rasakaścobhau yenāgnisahanau kṛtau /
dehalohamayī siddhirdāsī tasya na saṃśayaḥ // VRrs_2.145 //

[rasaka:: śodhana]
kaṭukālābuniryāsa āloḍya rasakaṃ pacet /
śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate // VRrs_2.146 //

[rasaka:: śodhana]
kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /
bījapūrarasasyāntarnirmalatvaṃ samaśnute // VRrs_2.147 //

[rasaka:: śodhana]
nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /
pratāpya majjitaṃ samyakkharparaṃ pariśudhyati // VRrs_2.148 //

[rasaka:: śodhana]
naramūtre sthito māsaṃ rasako rañjayeddhruvam /
śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā // VRrs_2.149 //

[rasaka:: sattvapātana]
haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /
sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // VRrs_2.150 //
liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /
mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // VRrs_2.151 //
kharpare prahṛte jvālā bhavennīlā sitā yadi /
tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm // VRrs_2.152 //
śanairāsphālayedbhūmau yathā nālaṃ na bhajyate /
vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /
evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret // VRrs_2.153 //

[rasaka:: sattvapātana]
sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam /
mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // VRrs_2.154 //

[rasaka:: sattvapātana]
lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /
samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca // VRrs_2.155 //
vṛntākamūṣikāmadhye nirudhya guṭikākṛtim /
dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale /
sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // VRrs_2.156 //

[rasaka:: sattvapātana]
yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /
sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // VRrs_2.157 //
mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham /
patitaṃ sthālikānīre sattvamādāya yojayet // VRrs_2.158 //

[rasaka:: sattva:: māraṇa]
tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     kharpare mṛtkaṭāhe ityarthaḥ // VRrsBo_2.159ab;1

____________________


mardayellohadaṇḍena bhasmībhavati niścitam // VRrs_2.159 //

[rasaka:: sattva:: mṛta:: medic. use]
tadbhasma mṛtakāntena samena saha yojayet /
aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // VRrs_2.160 //
kāntapātrasthitaṃ rātrau tilajaprativāpakam /
niṣevitaṃ nihantyāśu madhumehamapi dhruvam // VRrs_2.161 //
pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /
raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // VRrs_2.162 //
yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /
rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // VRrs_2.163 //


________________________________________________________


VRrs, 3
gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /
kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi // VRrs_3.1 //
pārvatyuvāca /
gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // VRrs_3.2 //
īśvara uvāca /

[sulfur:: myth. origin]
śvetadvīpe purā devi sarvaratnavibhūṣite /
sarvakāmamaye ramye tīre kṣīrapayonidheḥ // VRrs_3.3 //
vidyādharādimukhyābhiraṅganābhiśca yoginām /
siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // VRrs_3.4 //
devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ /
gītairnṛtyairvicitraiśca vādyairnānāvidhaistathā // VRrs_3.5 //
evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ /
tadrajo 'tīva suśroṇi sugandhi sumanoharam // VRrs_3.6 //
rajasaścātibāhulyādvāsaste raktatāṃ yayau /
tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare // VRrs_3.7 //
vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /
ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // VRrs_3.8 //
evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /
kṣīrābdhimathane caitadamṛtena sahotthitam // VRrs_3.9 //
nijagandhena tānsarvānharṣayansarvadānavān /
tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // VRrs_3.10 //
rasasya bandhanārthāya jāraṇāya bhavatvayam /
ye guṇāḥ pārade proktāste caivātra bhavantviti // VRrs_3.11 //
iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // VRrs_3.12 //
[gandhakabhedāḥ]
sa cāpi trividho devi śukacañcunibho varaḥ /
madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // VRrs_3.13 //

[gandhakabhedāḥ (2)]
caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
śveto 'tra khaṭikāprokto lepane lohamāraṇe // VRrs_3.14 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     khaṭhikā khaḍu cās iti nāmnā loke prasiddhā // VRrsṬī_3.14;1

____________________


tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /
śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // VRrs_3.15 //
raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // VRrs_3.16 //

[gandhakaguṇāḥ]
gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // VRrs_3.17 //

[sulfur:: origin from Bali]
balinā sevitaḥ pūrvaṃ prabhūtabalahetave // VRrs_3.18 //
vāsukiṃ karṣatastasya tanmukhajvālayā drutā /
vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // VRrs_3.19 //
gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /
tasmād balivasetyukto gandhako 'timanoharaḥ // VRrs_3.20 //

[gandhakaśodhana]
payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // VRrs_3.21 //
evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /
ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // VRrs_3.22 //
iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /
apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā // VRrs_3.23 //

[sulfur:: śodhana]
gandhako drāvito bhṛṅgarase kṣipto viśudhyati /
tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // VRrs_3.24 //

[gandhakaśodhana (2)]
sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /
gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // VRrs_3.25 //
chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /
jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // VRrs_3.26 //
dugdhe nipatito gandho galitaḥ pariśudhyati /
śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam // VRrs_3.27 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     matāntaramāha sthālyāmiti // VRrsBo_3.27;1
*     jvālayedityatra vahnimiti śeṣaḥ // VRrsBo_3.27;2
*     vanacchāṇaiḥ vanopalaiḥ // VRrsBo_3.27;3
*     upalaiḥ gṛhajātaśuṣkagomayapiṇḍaiḥ // VRrsBo_3.27;4

____________________


[śuddhagandhakaprayoga]
itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // VRrs_3.28 //

[sulfur:: gandhataila]
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
aratnimātre vastre tad viprakīrya viveṣṭya tat // VRrs_3.29 //
sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /
druto nipatito gandho binduśaḥ kācabhājane // VRrs_3.30 //

[sulfur:: gandhataila:: application]
tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /
vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // VRrs_3.31 //
aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /
karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // VRrs_3.32 //
kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /
āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca // VRrs_3.33 //

[sulfur:: gandhataila:: application]
ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /
ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ // VRrs_3.34 //
kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /
śuddhagandhakasevāyāṃ tyajedyogayutena hi // VRrs_3.35 //
gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /
ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā // VRrs_3.36 //
tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /
dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān /
śrīmatā somadevena samyagatra prakīrtitaḥ // VRrs_3.37 //
dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /
athāpāmārgatoyena satailamaricena hi // VRrs_3.38 //
vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /
takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // VRrs_3.39 //
bhajedrātrau tathā vahniṃ samutthāya tathā prage /
mahiṣīchagaṇam liptvā snāyācchītena vāriṇā // VRrs_3.40 //
tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /
amunā kramayogena vinaśyatyativegataḥ /
durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam // VRrs_3.41 //
gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam /
granthavistārabhītena somadevena bhūbhujā // VRrs_3.42 //

[sulfur:: gandhataila]
athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /
gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam // VRrs_3.43 //
tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /
tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // VRrs_3.44 //

[sulfur:: śuddha:: medic. properties]
śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // VRrs_3.45 //

[gairika:: subtypes]
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam // VRrs_3.46 //

[pāṣāṇagairika:: properties]
pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam /

[svarṇagairika:: properties]
atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam // VRrs_3.47 //

[svarṇagairika:: medic. properties]
svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /
hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /

[pāṣāṇagairika:: medic. properties]
pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // VRrs_3.48 //

[gairika:: śodhana]
gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati // VRrs_3.49 //

[gairika:: sattva]
gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // VRrs_3.50 //
kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /
upatiṣṭhati sūtendramekatvaṃ guṇavattaram // VRrs_3.51 //

[kāsīsa:: subtypes]
kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // VRrs_3.52 //

[kāsīsa:: medic. properties]
kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /
vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam // VRrs_3.53 //

[puṣpakāsīsa:: medic. properties]
puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /
viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // VRrs_3.54 //

[kāsīsa:: śodhana]
sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet // VRrs_3.55 //

[kāsīsa:: sattvapātana]
tuvarīsattvavatsattvametasyāpi samāharet // VRrs_3.56 //

[kāsīsa:: śodhana]
kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // VRrs_3.57 //
balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /
ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // VRrs_3.58 //
viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /
sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // VRrs_3.59 //
gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ /
rasāyanavidhānena sevitaṃ vatsarāvadhi // VRrs_3.60 //
āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // VRrs_3.61 //

[tuvarī]
saurāṣṭrāśmani sambhūtā sā tuvarī matā /
vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // VRrs_3.62 //

[tuvarī:: subtypes]
phaṭakī phullikā ceti dvitīyā parikīrtitā // VRrs_3.63 //

[phaṭakī:: medic. properties]
īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /
vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // VRrs_3.64 //

[phullikā:: medic. properties]
nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /
sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // VRrs_3.65 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     tadbhedāvāha sphaṭikī pītiketi // VRrsṬī_3.65;1
*     sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ // VRrsṬī_3.65;2
*     yato jāraṇāyām asyā viḍadravyatvenopayogāt // VRrsṬī_3.65;3
*     antarbhāvitaṇyartho 'tra caradhātuḥ // VRrsṬī_3.65;4

$

*     COMM. Rasaratnasamuccayabodhinī:
*     lepād iti // VRrsBo_3.65;1
*     phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā // VRrsBo_3.65;2

____________________


kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /
śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // VRrs_3.66 //

[tuvarī:: śodhana]
tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati // VRrs_3.67 //

[tuvarī:: sattvapātana]
kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // VRrs_3.68 //

[tuvarī:: sattvapātana]
gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /
dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam // VRrs_3.69 //

[haritāla:: subtypes]
haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam // VRrs_3.70 //

[pattratālaka]
svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /
tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam // VRrs_3.71 //

[piṇḍatālaka]
niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru /
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // VRrs_3.72 //

[haritāla:: medic. properties]
śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // VRrs_3.73 //

[haritāla:: śodhana]
snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /
toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // VRrs_3.74 //

[haritāla:: aśuddha:: medic. properties]
aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /
tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // VRrs_3.75 //

[haritāla:: śodhana]
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // VRrs_3.76 //
vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /
sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // VRrs_3.77 //

[haritāla:: śodhana]
madhutulye ghanībhūte kaṣāye brahmamūlaje /
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe // VRrs_3.78 //
upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // VRrs_3.79 //

[haritāla:: sattvapātana]
kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /
sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // VRrs_3.80 //
samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /
ekapraharamātraṃ hi randhramācchādya gomayaiḥ // VRrs_3.81 //
yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /
śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // VRrs_3.82 //
sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
granthavistārabhītyāto likhitā na mayā khalu // VRrs_3.83 //

[haritāla:: sattvapātana]
palālakaṃ raverdugdhairdinamekaṃ vimardayet /
kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet // VRrs_3.84 //
anāvṛtapradeśe ca saptayāmāvadhi dhruvam /
svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet // VRrs_3.85 //

[haritāla:: sattvapātana]
chāgalasyātha bālasya balinā ca samanvitam /
tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ // VRrs_3.86 //
yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /
tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // VRrs_3.87 //
tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
praveśya jvālayedagniṃ dvādaśapraharāvadhi /
kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // VRrs_3.88 //

[haritāla:: sattvapātana]
palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /
balinālipya yatnena trivāraṃ pariśoṣya ca // VRrs_3.89 //
drāvite triphale tāmre kṣipettālakapoṭalīm /
bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // VRrs_3.90 //

[manaḥśilā:: subtypes]
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā /
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // VRrs_3.91 //

[manaḥśilā:: śyāmāṅgī]
śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /

[manaḥśilā:: kaṇavīraka]
tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // VRrs_3.92 //

[manaḥśilā:: khaṇḍa]
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /
uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // VRrs_3.93 //

[manaḥśilāguṇāḥ]
manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // VRrs_3.94 //

[manaḥśilā:: aśuddha:: medic. properties]
aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /
mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // VRrs_3.95 //

[manaḥśilāśodhanam]
agastyapattratoyena bhāvitā saptavārakam /
śṛṅgaverarasair vāpi viśudhyati manaḥśilā // VRrs_3.96 //

[manaḥśilā:: śodhana]
jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /
dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /
kṣālayedāranālena sarvarogeṣu yojayet // VRrs_3.97 //

[manaḥśilāsattvapātana (1)]
aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // VRrs_3.98 //

[manaḥśilāsattvapātana (2)]
bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /
kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // VRrs_3.99 //
śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /
kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // VRrs_3.100 //

[añjana:: subtypes]
sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /
srotoñjanaṃ tadanyacca puṣpāñjanakameva ca /
nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate // VRrs_3.101 //

[sauvīra]
sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // VRrs_3.102 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     sauvīraṃ kṛṣṇavarṇasurmā iti lokabhāṣāyām // VRrsṬī_3.102;1

____________________


[rasāñjana]
rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /
śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // VRrs_3.103 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     rasāñjanamiti // VRrsṬī_3.103;1
*     etad rasod iti brijabhāṣāyām uttaradeśe prasiddham // VRrsṬī_3.103;2
*     etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti // VRrsṬī_3.103;3

____________________


[srotoñjana]
srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /
netryaṃ hidhmāviṣachardikaphapittāsraroganut // VRrs_3.104 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     srotoñjanamiti // VRrsṬī_3.104;1
*     śvetavarṇasurmā iti loke prasiddham // VRrsṬī_3.104;2

____________________


[puṣpāñjana]
puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
atidurdharahidhmāghnaṃ viṣajvaragadāpaham // VRrs_3.105 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     puṣpāñjanamiti // VRrsṬī_3.105;1
*     etad rītipuṣpajanyam // VRrsṬī_3.105;2
*     jastaphūl iti mahārāṣṭrabhāṣāyāṃ prasiddham // VRrsṬī_3.105;3

____________________


[nīlāñjana]
nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /
rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // VRrs_3.106 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     nīlāñjanamiti // VRrsṬī_3.106;1
*     nīlavarṇasurmā iti loke prasiddhaḥ // VRrsṬī_3.106;2

____________________


[añjana:: śodhana]
añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ // VRrs_3.107 //

[añjana:: sattvapātana]
manohvāsattvavat sattvam añjanānāṃ samāharet // VRrs_3.108 //

[srotoñjana:: phys. properties]
valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // VRrs_3.109 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     valmīkaśikharākāraṃ valmīkavat unnatāvanatabahuśikharaviśiṣṭam // VRrsBo_3.109;1

____________________


[srotoñjana:: preparation for rasabandhana]
gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // VRrs_3.110 //

[rasāñjana:: śodhana]
sūryāvartādiyogena śuddhimeti rasāñjanam // VRrs_3.111 //

[srotoñjana:: sattvapātana]
rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // VRrs_3.112 //

[kaṅkuṣṭha]
himavatpādaśikhare kaṅkuṣṭhamupajāyate /

[kaṅkuṣṭha:: subtypes]
tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // VRrs_3.113 //

[nālika]
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /

[reṇuka]
śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // VRrs_3.114 //

[kaṅkuṣṭha:: origin from diff. animals]
kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ /
varcaśca śyāmapītābhaṃ recanaṃ parikathyate // VRrs_3.115 //
katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     matāntaramāha katiciditi // VRrsṬī_3.116ab;1
*     katicidvadanti kiṃ tejivāhānāṃ prabalavegasāmarthyaviśiṣṭāśvānāṃ nālaṃ sadyojātānāṃ teṣāṃ nābhinālaṃ kaṅkuṣṭhamiti // VRrsṬī_3.116ab;2

____________________


vadanti śvetapītābhaṃ tadatīva virecanam // VRrs_3.116 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha kramaprāptaṃ kaṅkuṣṭhaṃ varṇayati himavaditi // VRrsṬī_3.116;1
*     sa ca pītavarṇaḥ // VRrsṬī_3.116;2
*     ślakṣṇānekasacākacikyaphalakaviśiṣṭaḥ khanijaḥ kṣudrapāṣāṇaḥ prāṇijaśca // VRrsṬī_3.116;3
*     ubhayamapi dvividhaṃ nalikā reṇukaśceti khanijabhedau // VRrsṬī_3.116;4

____________________


rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // VRrs_3.117 //

[kaṅkuṣṭha:: medic. properties]
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /
vraṇodāvartaśūlārtigulmaplīhagudārtinut // VRrs_3.118 //

[mahārasa, uparasa:: śodhana, sattvapātana]
sūryāvartakakadalī vandhyā kośātakī ca suradālī /
śigruśca vajrakando niraṅkaṇā kākamācī ca // VRrs_3.119 //
āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /
śudhyanti rasoparasā dhmātā muñcanti sattvāni // VRrs_3.120 //

[kaṅkuṣṭha:: śodhana]
kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // VRrs_3.121 //

[kaṅkuṣṭha:: sattvapātana]
sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // VRrs_3.122 //
bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /
nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // VRrs_3.123 //
bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // VRrs_3.124 //
barburīmūlikākvāthajīrasaubhāgyakaṃ samam /
kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // VRrs_3.125 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     gaurīpāṣāṇaḥ śuklapāṣāṇaḥ phulkhaḍi iti loke // VRrsBo_3.125;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ // VRrsṬī_3.125;1

____________________


[sādhāraṇarasāḥ]
kampillaścapalo gaurīpāṣāṇo navasārakaḥ /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vahnijāraḥ svanāmakhyātaḥ paścimasāgarasambhūta auṣadhiviśeṣaḥ // VRrsBo_3.126ab;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     agnijāro bahir arṇavojjhito viśiṣṭanakrajarāyuḥ // VRrsṬī_3.126ab;1

____________________


kapardo vahnijāraśca girisindūrahiṅgulau // VRrs_3.126 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     girisindūraḥ parvatapāṣāṇodare raktavarṇaḥ padārthaviśeṣaḥ // VRrsṬī_3.126;1
*     hiṅgulaścūrṇapāradaḥ svanāmnaiva loke prasiddhaḥ // VRrsṬī_3.126;2

$

*     COMM. Rasaratnasamuccayabodhinī:
*     mṛddāraśṛṅgaṃ sīsakasamutpannaḥ pārvatīyadhātuviśeṣaḥ // VRrsBo_3.126;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     moddāraśṛṅgaṃ murdāíśiṃgeti loke prasiddham // VRrsṬī_3.126;1

____________________


modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ /
rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ // VRrs_3.127 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     candrikāḍhyaḥ cākacakyaviśiṣṭaḥ sacandrābhravad ujjvalakaṇābahulaḥ ityarthaḥ // VRrsBo_3.127;1

____________________


[kampillakaḥ]
iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ /
saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // VRrs_3.128 //

[kampilla:: medic. properties]
pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /
mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // VRrs_3.129 //

[gaurīpāṣāṇakaḥ]
gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /
sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // VRrs_3.130 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     gaurīpāṣāṇasya paryāyān varṇabhedena traividhyaṃ cāha gaurīti // VRrsBo_3.130;1
*     pītavikaṭahatacūrṇakāḥ iti ime trayaḥ paryāyāḥ // VRrsBo_3.130;2
*     pūrva iti // VRrsBo_3.130;3
*     pūrvaḥ pūrvaḥ haridrābhagaurīpāṣāṇāt śaṅkhābhaḥ śaṅkhābhapāṣāṇāt sphaṭikābhaḥ śreṣṭhaḥ // VRrsBo_3.130;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate // VRrsṬī_3.130;1
*     ayam eva sphaṭikasamānacākacikyaviśiṣṭaḥ // VRrsṬī_3.130;2
*     etad viśeṣaṇaṃ dvitīyabhedasyāpi sambhavati // VRrsṬī_3.130;3
*     dvitīyaḥ śaṅkhābhaḥ so'pi cākacikyaviśiṣṭaḥ // VRrsṬī_3.130;4
*     tṛtīyabhedāpanno yaḥ sa tu haridrābho haridrāsamānaḥ pūrṇapītavarṇaḥ // VRrsṬī_3.130;5
*     trividhamadhya uttarottarāt pūrvapūrvaḥ śreṣṭhaḥ // VRrsṬī_3.130;6

____________________


[gaurīpāṣāṇa:: śodhana]
pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /
svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // VRrs_3.131 //

[gaurīpāṣāṇa:: sattvapātana]
tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // VRrs_3.132 //

[gaurīpāṣāṇa:: medic. properties]
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // VRrs_3.133 //

[navasāra:: production]
karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /
kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // VRrs_3.134 //
iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /
taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // VRrs_3.135 //

[navasāra:: alchem. properties]
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /

[navasāra:: medic. properties]
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // VRrs_3.136 //

[varāṭikā]
pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /
rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // VRrs_3.137 //

[varāṭika:: weight]
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // VRrs_3.138 //

[varāṭikā:: medic. properties]
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /

[varāṭikā:: alchem. properties]
rasendrajāraṇe proktā viḍadravyeṣu śasyate // VRrs_3.139 //

[varāṭikā:: medic. properties of bad specimens]
tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // VRrs_3.140 //

[varāṭikā:: śodhana]
varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // VRrs_3.141 //

[agnijāra]
samudreṇāgninakrasya jarāyur bahirujjhitaḥ /
saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // VRrs_3.142 //

[agnijāra:: medic. properties]
agnijārastridoṣaghno dhanurvātādivātanut /
vardhano rasavīryasya dīpano jāraṇastathā // VRrs_3.143 //

[agnijāra:: śodhana]
tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // VRrs_3.144 //

[girisindūra]
mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /
śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // VRrs_3.145 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     girisindūrasya svarūpalakṣaṇam āha maheti // VRrsBo_3.145;1
*     himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ // VRrsBo_3.145;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha girisindūram āha mahāgiriṣviti // VRrsṬī_3.145;1
*     alpīyo'tyalpaḥ // VRrsṬī_3.145;2
*     ayaṃ loke prāyo nopalabhyate // VRrsṬī_3.145;3
*     kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti // VRrsṬī_3.145;4
*     loke'tiprasiddhastu nāgasaṃbhava eva // VRrsṬī_3.145;5
*     sa eva cātra grāhya iti rāvaṇamatam // VRrsṬī_3.145;6
*     sindūro nāgasaṃbhava iti tadvacanāditi // VRrsṬī_3.145;7

____________________


[girisindūra:: medic. properties]
tridoṣaśamanam bhedi rasabandhanamagrimam /
dehalohakaraṃ netryaṃ girisindūramīritam // VRrs_3.146 //

[hiṅgula]
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // VRrs_3.147 //

[hiṅgula:: śukatuṇḍa]
prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // VRrs_3.148 //

[hiṅgula:: haṃsapāka]
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // VRrs_3.149 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     athoddeśakramaprāptaṃ hiṅgulaṃ varṇayati hiṅgula iti // VRrsṬī_3.149;1
*     ayaṃ rasaḥ pāradakhanijamṛdviśeṣaḥ // VRrsṬī_3.149;2
*     ata eva prathamādhyāya uktam /
*     tāṃ mṛdaṃ pātanāyantre pātayanti rasaṃ tataḥ /
*     iti // VRrsṬī_3.149;3
*     kṛtrimo'pi loke dṛśyate pāradagandhakanavasāgarapākajanyaḥ // VRrsṬī_3.149;4
*     khanijo'yaṃ dvividhaḥ // VRrsṬī_3.149;5
*     tasya cottamasya lakṣaṇamāha śvetareṣa iti // VRrsṬī_3.149;6
*     sa ca haṃsapāka iti nāmnā kathitaḥ pākena vyavasthitaḥ // VRrsṬī_3.149;7
*     śvetaraktavarṇaviśiṣṭatvāt // VRrsṬī_3.149;8
*     ayaṃ uttamaḥ // VRrsṬī_3.149;9
*     prathamastu hīnaśvetareṣo'lpaguṇaḥ // VRrsṬī_3.149;10
*     sa tu carmāra iti nigadyate // VRrsṬī_3.149;11

____________________


[hiṅgula:: medic. properties]
hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /
sarvarogaharo vṛṣyo jāraṇāyātiśasyate // VRrs_3.150 //

[hiṅgulākṛṣṭa]
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // VRrs_3.151 //

[hiṅgulākṛṣṭa:: śodhana]
saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // VRrs_3.152 //

[hiṅgula:: gold-production]
kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // VRrs_3.153 //

[hiṅgula:: sattvapātana]
daradaḥ pātanāyantre pātitaśca jalāśraye /
tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // VRrs_3.154 //

[mṛddāraśṛṅgaka]
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // VRrs_3.155 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     mṛddāraśṛṅgasya lakṣaṇam utpattisthānaṃ cāha sadalamiti // VRrsBo_3.155;1
*     vaṃśapattraharitālavat paṭalaviśiṣṭam // VRrsBo_3.155;2
*     mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti // VRrsBo_3.155;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     gurjaramaṇḍale gurjaradeśe // VRrsṬī_3.155;1
*     arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet // VRrsṬī_3.155;2
*     tadguṇānāha sīsasattvamiti // VRrsṬī_3.155;3
*     sīsasattvasyopādānaṃ kāraṇam // VRrsṬī_3.155;4

____________________


[mṛddāraśṛṅga:: medic. properties]
sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /
rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // VRrs_3.156 //

[sādhāraṇarasa:: śodhana]
sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā /
trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // VRrs_3.157 //
yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
dhmātāni śuddhivargeṇa milanti ca parasparam // VRrs_3.158 //
iti karavālabhairavaḥ /

[rājāvarta]
rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /
gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // VRrs_3.159 //

[rājāvarta:: medic. properties]
pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /
dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ // VRrs_3.160 //

[rājāvarta:: śodhana]
nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // VRrs_3.161 //

[rājāvarta:: śodhana]
śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // VRrs_3.162 //

[rājāvarta:: māraṇa]
luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /
puṭanātsaptavāreṇa rājāvarto mṛto bhavet // VRrs_3.163 //

[rājāvarta:: sattvapātana]
rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /
vipacedāyase pātre mahiṣīkṣīrasaṃyutam // VRrs_3.164 //
saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet /
dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam // VRrs_3.165 //

[gairika:: śodhana]
anena kramayogena gairikaṃ vimalaṃ bhavet /

[gairika:: sattvapātana]
kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // VRrs_3.166 //


________________________________________________________


VRrs, 4
[maṇayaḥ]
maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ // VRrs_4.1 //
vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // VRrs_4.2 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     rājāvarto rāuṭī iti brijabhāṣāyām // VRrsṬī_4.2;1


candrakāntastathā caiva rājāvartaśca saptamaḥ /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     garuḍodgārakaṃ tārkṣyaṃ marakata ityaparaparyāyadvayam // VRrsṬī_4.3ab;1
*     pannā iti loke prasiddham // VRrsṬī_4.3ab;2

____________________


garuḍodgārakaścaiva jñātavyā maṇayastvamī // VRrs_4.3 //
----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     puṣparāgaṃ pukhrāj iti loke prasiddham // VRrsṬī_4.4ab;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     mahānīlamindranīlam // VRrsṬī_4.4ab;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     padmarāgaṃ māṇikyam // VRrsṬī_4.4ab;1

____________________


puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati // VRrsṬī_4.4ab;1
*     ata evāsyābhraloham iti paryāyāntaram // VRrsṬī_4.4ab;2
*     etat pirojā iti loke prasiddham // VRrsṬī_4.4ab;3

____________________


vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /
yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // VRrs_4.4 //

[pañcaratna (?)]
padmarāgendranīlākhyau tathā marakatottamaḥ /
puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // VRrs_4.5 //

[jewels:: navagraha]
māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /
gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // VRrs_4.6 //
grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // VRrs_4.7 //
rase rasāyane dāne dhāraṇe devatārcane /
surakṣyāṇi sujātīni ratnānyuktāni siddhaye // VRrs_4.8 //

[māṇikya]
māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca // VRrs_4.9 //

[māṇikya:: parīkṣā]
kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /
vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // VRrs_4.10 //

[māṇikya:: nīlagandhi]
nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /
pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // VRrs_4.11 //

[māṇikya:: parīkṣā]
randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam /
cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā // VRrs_4.12 //

[māṇikya:: medic. properties]
māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /
bhūtavetālapāpaghnaṃ karmajavyādhināśanam // VRrs_4.13 //

[mauktika:: parīkṣā]
hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // VRrs_4.14 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat // VRrsBo_4.14;1

____________________


[mauktika:: medic. properties]
muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /
vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // VRrs_4.15 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
*     muktāphaleṣu chāyāyāstaralatvam ivāntarā /
*     pratibhāti yadaṅgeṣu tallāvaṇyam ihocyate // VRrsBo_4.15;1
*     iti // VRrsBo_4.15;2
*     atra jalaśabdena muktāphalagatataralacchāyā bodhyā // VRrsBo_4.15;3

____________________


[mauktika:: parīkṣā:: bad quality]
rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vikaṭaṃ viṣamagātram // VRrsBo_4.16ab;1

____________________


ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // VRrs_4.16 //

[mauktika:: medic. properties]
kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // VRrs_4.17 //

[pravāla:: parīkṣā:: good quality]
pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam /
snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // VRrs_4.18 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     pāṇḍuraṃ śvetapītamiśravarṇam // VRrsBo_4.18;1

$

*     COMM. Rasaratnasamuccayabodhinī:
*     dhūsaraṃ śvetakṛṣṇamiśravarṇam // VRrsBo_4.18;1

____________________


[pravāla:: parīkṣā:: bad quality]
pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     kaṇḍarānvitaṃ sirāvṛtam // VRrsṬī_4.19ab;1

____________________


nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā // VRrs_4.19 //

[pravāla:: medic. properties]
kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /
viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // VRrs_4.20 //

[tārkṣya:: parīkṣā:: good quality]
haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // VRrs_4.21 //

[tārkṣya:: parīkṣā:: bad quality]
kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /
cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // VRrs_4.22 //

[tārkṣya:: medic. properties]
jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /
durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // VRrs_4.23 //

[puṣparāga:: parīkṣā]
puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // VRrs_4.24 //

[puṣparāga:: parīkṣā:: bad quality]
niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet // VRrs_4.25 //

[puṣparāga:: medic. properties]
puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /
dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // VRrs_4.26 //

[vajra:: subtypes]
vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // VRrs_4.27 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ // VRrsBo_4.27;1

____________________


[puṃvajra]
aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram /
ambudendradhanurvāritaraṃ puṃvajramucyate // VRrs_4.28 //

[strīvajra]
tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /

[napuṃsaka]
vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // VRrs_4.29 //
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // VRrs_4.30 //

[vajra:: subtypes:: color]
śvetādivarṇabhedena tadekaikaṃ caturvidham /
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // VRrs_4.31 //
uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // VRrs_4.32 //

[vajra:: medic. properties]
āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // VRrs_4.33 //

[jewels:: 5 doṣas]
gauratrāsaśca binduśca rekhā ca jalagarbhatā /
sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha sādhāraṇān sarvaratnadoṣān āha grāsastrāsaśceti // VRrsṬī_4.34a-d;1
*     grāso grasitaikadeśatvam // VRrsṬī_4.34a-d;2
*     trāsaḥ sabāhyābhyantaramalaviśiṣṭatvam // VRrsṬī_4.34a-d;3
*     binduḥ prasiddhaḥ // VRrsṬī_4.34a-d;4
*     sa cānekavidhaḥ // VRrsṬī_4.34a-d;5
*     rekhā prasiddhā // VRrsṬī_4.34a-d;6
*     jalagarbhatā // VRrsṬī_4.34a-d;7
*     yatrāntaḥ koṭara ivāntaḥ śuṣiraviśiṣṭajalābhāso bhavati tādṛśatvam // VRrsṬī_4.34a-d;8

____________________


kṣetratoyabhavā doṣā ratneṣu na laganti te // VRrs_4.34 //

[vajra:: śodhana]
kulatthakvāthake svinnaṃ kodravakvathitena vā /
ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // VRrs_4.35 //

[vajra:: māraṇa]
vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /
sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // VRrs_4.36 //
puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet /
anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // VRrs_4.37 //

[vajra:: māraṇa]
kulatthakvāthasaṃyuktalakucadravapiṣṭayā /
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // VRrs_4.38 //
aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ /
śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // VRrs_4.39 //
satyavāk somasenānīr etadvajrasya māraṇam /
dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // VRrs_4.40 //

[vajra:: māraṇa]
viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /
kāsamardarasāpūrṇe lohapātre niveśitam // VRrs_4.41 //
saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /
brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ // VRrs_4.42 //

[vajra:: māraṇa]
nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /
vajraṃ bhasmatvamāyāti karmavajjñānavahninā // VRrs_4.43 //

[vajra:: māraṇa]
madanasya phalodbhūtarasena kṣoṇināgakaiḥ /
kṛtakalkena saṃlipya puṭedviṃśativārakam /
vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // VRrs_4.44 //

[vajra:: māraṇa]
tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /
kharabhūnāgasattvena viṃśenāvartate dhruvam /
tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // VRrs_4.45 //
triguṇena rasenaiva saṃmardya guṭikīkṛtam /
mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // VRrs_4.46 //
triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // VRrs_4.47 //

[nīla]
jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram // VRrs_4.48 //

[jalanīla:: phys. properties]
śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /

[indranīla:: phys. properties]
kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // VRrs_4.49 //

[nīla:: parīkṣā:: good]
ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // VRrs_4.50 //

[jalanīla:: parīkṣā]
komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /
cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā // VRrs_4.51 //

[nīla:: medic. properties]
śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // VRrs_4.52 //

[gomeda]
gomedaḥsamarāgatvādgomedaṃ ratnamucyate // VRrs_4.53 //

[gomeda:: parīkṣā]
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /

----------


*     COMM. Rasaratnasamuccayabodhinī:
*     nirdalaṃ niṣpattram aśubhagomedasya sapaṭalatvād atra śubhagomedasya nirdalatvāvatāraṇam // VRrsBo_4.54ab;1

____________________


nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // VRrs_4.54 //

[gomeda:: parīkṣā:: bad quality]
vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /
niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // VRrs_4.55 //

[gomeda:: medic. properties]
gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /
dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // VRrs_4.56 //

[vaiḍūrya:: parīkṣā:: good quality]
vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // VRrs_4.57 //

[vaiḍūrya:: parīkṣā:: bad quality]
śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // VRrs_4.58 //

[vaiḍūrya:: medic. properties]
vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
pittapradhānarogaghnaṃ dīpanaṃ malamocanam // VRrs_4.59 //

[ratna:: śodhana]
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // VRrs_4.60 //
puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /
taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ // VRrs_4.61 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     lakucaḥ ḍahukaḥ // VRrsBo_4.61;1

____________________


[ratna:: māraṇa]
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // VRrs_4.62 //

[ratna:: drāvaṇa]
rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /
māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā // VRrs_4.63 //
sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /
dravantī ca rudantī ca payasyā citramūlakam // VRrs_4.64 //
dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /
golaṃ vidhāya tanmadhye prakṣipettadanantaram // VRrs_4.65 //
guṇavannavaratnāni jātimanti śubhāni ca /
bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // VRrs_4.66 //
punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /
sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // VRrs_4.67 //
ahorātratrayaṃ yāvat svedayet tīvravahninā /
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet /
ratnatulyaprabhā laghvī dehalohakarī śubhā // VRrs_4.68 //

[pearl:: drāvaṇa]
muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /
jambīrodaramadhye tu dhānyarāśau vinikṣipet /
saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // VRrs_4.69 //

[vajra:: drāvaṇa]
vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /
amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // VRrs_4.70 //

[vaikrānta:: drāvaṇa]
śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
saptāhānnātra saṃdehaḥ kharagharme dravatyasau // VRrs_4.71 //

[vaikrānta:: drāvaṇa]
ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /
indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /
saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // VRrs_4.72 //

[ratna:: drāvaṇa]
lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /
jāyate nātra saṃdeho yogasyāsya prabhāvataḥ // VRrs_4.73 //
kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // VRrs_4.74 //

[drutīnāṃ dīrghakālarakṣaṇopāyaḥ]
kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // VRrs_4.75 //

[ratna:: good properties]
sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /
saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt // VRrs_4.76 //
duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /
ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // VRrs_4.77 //


________________________________________________________


VRrs, 5
śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /
miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pyanekārthavācī // VRrs_5.1 //

[gold:: subtypes]
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /
raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // VRrs_5.2 //

[gold:: medic. properties]
āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // VRrs_5.3 //

[gold:: prākṛta]
brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
tatprākṛtamiti proktaṃ devānāmapi durlabham // VRrs_5.4 //

[gold:: sahaja]
brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // VRrs_5.5 //

[gold:: vahnisaṃbhava]
visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // VRrs_5.6 //
etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
dhāraṇādeva tatkuryāccharīramajarāmaram // VRrs_5.7 //

[gold:: khanija]
tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // VRrs_5.8 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     tattrividhaṃ ṣoḍaśavarṇayuktam // VRrsṬī_5.8;1
*     te ca varṇā granthāntare viśiṣṭadravyasāmyam udāhṛtya pṛthakpradarśitāḥ // VRrsṬī_5.8;2
*     śvetaḥ śvetajapāpuṣpe balakṣaḥ kadalīsume /
*     syādarjunastu kumude vidvadbhiḥ parikīrtitaḥ // VRrsṬī_5.8;3
*     pāṇḍuvarṇo bhavedreṇau ketakīpuṣpaje tathā /
*     hariṇaḥ pītaśabalaśukladravye sunirdiśet // VRrsṬī_5.8;4
*     dhūsaro bakule puṣpe kṛṣṇaḥ syād atasīsume /
*     haricchirīṣaje pattre rakto raktotpale smṛtaḥ // VRrsṬī_5.8;5
*     kṛṣṇamiśre lohite syād aruṇaḥ śvetaraktake /
*     pāṭalo'tho markaṭe tu kapiśaḥ kṛṣṇalohite // VRrsṬī_5.8;6
*     bhaved dhūmro rocanābhaḥ piṅgo'tho syātpiśaṅgakaḥ /
*     padmadhūlau karburaśca smṛtaścendradhanuḥsamaḥ // VRrsṬī_5.8;7
*     iti // VRrsṬī_5.8;8

____________________


[gold:: vedhaja]
raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /
rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // VRrs_5.9 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     prasiddhasvarṇaṃ khanisaṃbhavam āha tatra tatreti // VRrsṬī_5.9;1
*     girīṇām // VRrsṬī_5.9;2
*     ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi // VRrsṬī_5.9;3
*     kāṣṭhāṃ prāptau pītaraktavarṇau paripūrṇau vihāya caturdaśavarṇapūrṇaṃ khanijaṃ bhavati // VRrsṬī_5.9;4
*     ratnaparīkṣakaisteṣāmeva varṇānām utkarṣavibhājakā yāvacchataṃ vikalpitāḥ kakṣā loke prasiddhāḥ // VRrsṬī_5.9;5

____________________


[gold:: medic. properties]
snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // VRrs_5.10 //

[gold:: aśuddha:: medic. properties]
saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /
aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet // VRrs_5.11 //

[gold:: colouring (suvarṇasampādana)]
karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam // VRrs_5.12 //
lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     arilohena lohāriṇā haritāleneti yāvat // VRrsBo_5.13a-d;1

____________________


arilohena lohasya māraṇaṃ durguṇapradam // VRrs_5.13 //

[gold:: māraṇa]
kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /
luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // VRrs_5.14 //

[gold:: māraṇa]
drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /
vicūrṇya luṅgatoyena daradena samanvitam /
jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // VRrs_5.15 //

[gold:: māraṇa]
hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /
patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // VRrs_5.16 //

[gold:: drāvaṇa]
maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     prativāpaḥ galitasya dhātoḥ dravyāntareṇa avacūrṇanam // VRrsBo_5.17ab;1

____________________


prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // VRrs_5.17 //

[gold:: drāvaṇa]
cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     devadālī hastighoṣakaḥ // VRrsBo_5.18ab;1

____________________


bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // VRrs_5.18 //

[gold:: bhasman:: medic. application]
etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // VRrs_5.19 //

[gold:: amārita:: medic. properties]
balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /
asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // VRrs_5.20 //

[silver:: subtypes]
sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /
rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // VRrs_5.21 //

[silver:: sahaja]
kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /
tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet // VRrs_5.22 //

[silver:: khanija]
himālayādikūṭeṣu yadrūpaṃ jāyate hi tat /
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // VRrs_5.23 //

[silver:: pādarūpya]
śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /
tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut // VRrs_5.24 //

[silver:: parīkṣā:: good quality]
ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     sphoṭarahitaṃ vraṇavat gaṇḍarahitam // VRrsBo_5.25ab;1

____________________


śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // VRrs_5.25 //

[silver:: parīkṣā:: bad quality]
dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // VRrs_5.26 //

[silver:: medic. properties]
rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /
snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // VRrs_5.27 //

[silver:: medic. properties (2)]
raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /
rasāyanavidhānena sarvarogāpahārakam // VRrs_5.28 //

[silver:: śodhana]
taile takre gavāṃ mūtre hyāranāle kulatthaje /
kramānniṣecayettaptaṃ drāve drāve tu saptadhā /
svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate // VRrs_5.29 //

[silver:: aśuddha:: medic. properties]
āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /
aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // VRrs_5.30 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vāpitaṃ kalkīkṛtaṃ piṣṭamityarthaḥ // VRrsBo_5.30;1

____________________


[silver:: śodhana]
nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati /
tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // VRrs_5.31 //

[silver:: śodhana]
kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /
tatra rūpyaṃ vinikṣipya samasīsasamanvitam // VRrs_5.32 //
jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /
itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // VRrs_5.33 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     matāntaramāha kharpare iti // VRrsBo_5.33;1
*     bhasmacūrṇābhyāṃ sīsakabhasmaṭaṅkaṇacūrṇābhyāṃ pālikām ālavālam // VRrsBo_5.33;2
*     atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti // VRrsBo_5.33;3

____________________


[silver:: māraṇa]
lakucadravasūtābhyāṃ tārapatraṃ pralepayet /
ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // VRrs_5.34 //
svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /
svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām /
puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // VRrs_5.35 //

[silver:: māraṇa]
mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ /
triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām // VRrs_5.36 //

[silver:: nirutthīkaraṇa]
bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /
mārayetpuṭayogena nirutthaṃ jāyate dhruvam // VRrs_5.37 //

[silver:: māraṇa:: niruttha]
tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet // VRrs_5.38 //
śodhayed andhayantre ca triṃśadutpalakaiḥ pacet /
caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam // VRrs_5.39 //

[silver, gold:: drāvaṇa]
saptadhā naramūtreṇa bhāvayeddevadālikām /
taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // VRrs_5.40 //

[silver:: medic. application]
bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // VRrs_5.41 //

[copper:: subtypes]
mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /
nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // VRrs_5.42 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     tāmrasya khanidvayaṃ vartate // VRrsṬī_5.42;1
*     tatraikakhanisthaṃ nepālam iti khyātam // VRrsṬī_5.42;2
*     nepālī kunaṭī // VRrsṬī_5.42;3
*     tatsamaraktavarṇatvāt // VRrsṬī_5.42;4
*     khaner nepāladeśasaṃnihitatvād vā nepāleti saṃjñā // VRrsṬī_5.42;5
*     athavā rūḍhasaṃjñeyam // VRrsṬī_5.42;6
*     tato'nyakhanisthaṃ tu mleccham ityabhidhīyate // VRrsṬī_5.42;7
*     yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā // VRrsṬī_5.42;8

____________________


[copper:: mleccha:: properties]
sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /
kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // VRrs_5.43 //

[copper:: nepāla:: parīkṣā]
susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // VRrs_5.44 //

[copper:: parīkṣā:: bad quality]
pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ // VRrsBo_5.45ab;1

____________________


rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // VRrs_5.45 //

[copper:: medic. properties]
tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // VRrs_5.46 //

[copper:: aśuddha:: medic. properties]
aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /
vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // VRrs_5.47 //
utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /
viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // VRrs_5.48 //

[copper:: śodhana]
tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /
pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // VRrs_5.49 //

[copper:: śodhana]
tāmranirmalapatrāṇi liptvā nimbvambusindhunā /
dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ // VRrs_5.50 //

[copper:: śodhana]
nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /
viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // VRrs_5.51 //

[copper:: śodhana]
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // VRrs_5.52 //

[copper:: māraṇa]
jambīrarasasampiṣṭarasagandhakalepitam /
śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // VRrs_5.53 //

[copper:: māraṇa]
athavā māritaṃ tāmramamlenaikena marditam /
tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet // VRrs_5.54 //
śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /
vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // VRrs_5.55 //

[copper:: māraṇa]
tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /
kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // VRrs_5.56 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     amlaparṇī cāṅgerī // VRrsBo_5.56;1

____________________


amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam /
samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /
bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet // VRrs_5.57 //

[copper:: medic. application]
sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /
piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet // VRrs_5.58 //
channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /
mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // VRrs_5.59 //
avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /
pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet // VRrs_5.60 //
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /
gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // VRrs_5.61 //
doṣatrayasamudbhūtānāmayāñjayati dhruvam /
rogānupānasahitaṃ jayeddhātugataṃ jvaram /
rase rasāyane tāmraṃ yojayedyuktamātrayā // VRrs_5.62 //

[somanātha]
śulbatulyena sūtena balinā tatsamena ca /
tadardhāṃśena tālena śilayā ca tadardhayā // VRrs_5.63 //
vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /
yantrādhyāyavinirdiṣṭagarbhayantrodarāntare // VRrs_5.64 //
kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /
prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // VRrs_5.65 //
tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // VRrs_5.66 //

[iron:: subtypes]
muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // VRrs_5.67 //

[muṇḍa:: subtypes]
mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // VRrs_5.68 //

[mṛdu:: phys. properties]
drutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham // VRrs_5.69 //

[kuṇṭha:: phys. properties]
hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // VRrs_5.70 //

[kaḍāra:: phys. properties]
yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // VRrs_5.71 //

[muṇḍa:: medic. properties]
muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /
gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi // VRrs_5.72 //

[iron:: aśuddha:: medic. properties]
aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // VRrs_5.73 //

[tīkṣṇaloha:: subtypes]
kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram /
kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // VRrs_5.74 //

[kharaloha:: phys. properties]
paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi /
namane bhaṅguraṃ yattatkharalohamudāhṛtam // VRrs_5.75 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     pogaraṃ kuñcitālakavat taraṅgāyitaṃ tena unmuktaṃ tadrahitam ityarthaḥ // VRrsBo_5.75;1

$


*     COMM. Rasaratnasamuccayaṭīkā:
*     yat paruṣaṃ kaṭhoraṃ pogaronmuktaṃ pogaram alakavat kuṭilarekhās tābhir muktaṃ tadrahitam ityarthaḥ // VRrsṬī_5.75;1

____________________
[sāra]
vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // VRrs_5.76 //

[hṛnnāla]
kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /
chedane cātiparuṣaṃ hṛnnālamiti kathyate // VRrs_5.77 //

[pogara]
aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam /
cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // VRrs_5.78 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     kharalakṣaṇe pogaronmuktam ityuktam ataḥ pogarasya paryāyādikam āha aṅgakṣayeti // VRrsBo_5.78;1
*     tritvaṃ cātra pogaram apekṣya bodhyaṃ tena aṅgakṣayā vaṅgaṃ pogaraṃ ca ityekārtham // VRrsBo_5.78;2
*     pogarasya svarūpalakṣaṇamāha cikuram iti // VRrsBo_5.78;3
*     lohāt lauhagātre ityarthaḥ // VRrsBo_5.78;4
*     atra saptamyarthe pañcamīti boddhavyam yat cikuraṃ bhaṅguraṃ kuñcitakuntalavadbhaṅgīviśeṣaḥ ityarthaḥ // VRrsBo_5.78;5

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     pogaraśabdo'trāgataḥ // VRrsṬī_5.78;1
*     sa cāpratisiddhārthaḥ // VRrsṬī_5.78;2
*     ato bodhārthaṃ tatparyāyān āha aṅgachāyā ca vaṅgaṃ cikuraṃ ca iti pogarasyābhidhātrayaṃ nāmatrayam asti // VRrsṬī_5.78;3
*     evaṃ ca nāmānyetāni viśiṣṭākāratejasa ityarthaḥ // VRrsṬī_5.78;4
*     vaṅgasyeva rekhānāṃ śvetacchāyātvād vaṅgamiti saṃjñā // VRrsṬī_5.78;5
*     kāntīnāṃ cikurākāratvāt keśākāratvāccikuram ityapi nāma // VRrsṬī_5.78;6
*     yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam // VRrsṬī_5.78;7

____________________


[vājira]
pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /
nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // VRrs_5.79 //

[kālāyasa]
nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam // VRrs_5.80 //

[tīkṣṇaloha:: khara:: medic. properties]
rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // VRrs_5.81 //
kharalohātparaṃ sarvamekaikasmācchatottaram // VRrs_5.82 //

[kānta:: subtypes]
bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā /
evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam // VRrs_5.83 //

[kānta:: subtypes:: mukha]
ekadvitricatuṣpañcasarvatomukham eva tat /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     tasya cokto vyastaḥ samasto vā bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti // VRrsṬī_5.84ab;1
*     kevalabhrāmakasattvasya prathamaṃ yathāvidhijāraṇenāpi pāradasya mukhaṃ bhavati // VRrsṬī_5.84ab;2
*     tataḥ pāradaḥ sarvāṃllohādīn grasati // VRrsṬī_5.84ab;3
*     ata ekabhedo'pi kaścitpāradamukhaṃ bhavati // VRrsṬī_5.84ab;4
*     yasya tad ekamukham // VRrsṬī_5.84ab;5
*     bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate // VRrsṬī_5.84ab;6
*     evam evārthastrimukhādau bodhyaḥ // VRrsṬī_5.84ab;7
*     vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam // VRrsṬī_5.84ab;8
*     sajātīyavijātīyavyastasamastaṃ bhedaviśiṣṭam etanmukhaṃ bhavatītyarthaḥ // VRrsṬī_5.84ab;9

____________________


[kānta:: subtypes:: colour]
pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /
krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // VRrs_5.84 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     sparśavedhi sparśamātreṇaiva vedhakārakaṃ rasendrasya vedhākhyasaṃskārasaṃpādakaṃ vā ityarthaḥ // VRrsBo_5.84;1

____________________


sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /
raktavarṇaṃ tathā cāpi rasabandhe praśasyate // VRrs_5.85 //
bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /
uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // VRrs_5.86 //

[bhrāmaka]
bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam // VRrs_5.87 //
cumbayeccumbakaṃ kāntaṃ karṣayetkarṣakaṃ tathā // VRrs_5.88 //

[drāvaka]
sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet // VRrs_5.89 //

[romakānta]
tadromakāntaṃ sphuṭitād yato romodgamo bhavet // VRrs_5.90 //

[kānta:: subtypes:: mukha]
kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // VRrs_5.91 //

[kānta:: subtypes:: medic. properties]
bhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate /
rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // VRrs_5.92 //
madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate // VRrs_5.93 //

[kānta:: collecting]
kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /
mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ // VRrs_5.94 //

[kānta:: parīkṣā (?)]
pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // VRrs_5.95 //

[kānta:: medic. properties]
kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // VRrs_5.96 //
samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /
tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // VRrs_5.97 //
nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt // VRrs_5.98 //
ādau mantrastataḥ karma kartavyaṃ mantra ucyate // VRrs_5.99 //
oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /
lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /
kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // VRrs_5.100 //

[iron:: śodhana]
śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /
muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // VRrs_5.101 //

[iron:: śodhana:: giridoṣa]
kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
tatkvāthe pādaśeṣe tu lohasya palapañcakam // VRrs_5.102 //
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
evaṃ pralīyate doṣo girijo lohasambhavaḥ // VRrs_5.103 //

[iron:: śodhana:: giridoṣa]
sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /
triphalākvathite nūnaṃ giridoṣam ayastyajet // VRrs_5.104 //

[iron:: śodhana:: giridoṣa]
ciñcāphalajalakvāthādayo doṣam udasyati // VRrs_5.105 //

[iron:: māraṇa:: vāritara]
yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     recitaṃ srāvitam // VRrsBo_5.105;1

____________________


recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // VRrs_5.106 //
cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /
piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param // VRrs_5.107 //
dhātrīphalarasair yadvā triphalākvathitodakaiḥ /
puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu // VRrs_5.108 //

[iron:: māraṇa]
snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /
pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // VRrs_5.109 //

[tīkṣṇaloha:: māraṇa]
tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale /
dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // VRrs_5.110 //
kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā /
tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // VRrs_5.111 //
dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu /
taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam // VRrs_5.112 //
puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram /
evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // VRrs_5.113 //

[kānta:: medic. properties]
kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam /
yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam /
nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /
sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // VRrs_5.114 //

[iron (gen.):: māraṇa]
hiṅgulasya palānpañca nārīstanyena peṣayet /
tena lohasya patrāṇi lepayetpalapañcakam // VRrs_5.115 //
ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /
jambīrairāranālairvā viṃśatyaṃśena hiṅgulam // VRrs_5.116 //
piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /
catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam /
mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam // VRrs_5.117 //

[tīkṣṇaloha:: māraṇa]
atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ /
puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // VRrs_5.118 //

[tīkṣṇaloha:: māraṇa]
yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /
piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // VRrs_5.119 //
śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ /
raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // VRrs_5.120 //

[iron (gen.):: māraṇa:: niruttha]
matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ /
vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam // VRrs_5.121 //
bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     triśūlī triśūlavaccaṭikātrayam ityarthaḥ // VRrsBo_5.122ab;1

____________________


athoddhṛtya kṣipetkvāthe triphalāgojalātmake // VRrs_5.122 //
tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /
punaśca pūrvavad dhmātvā mārayedakhilāyasam // VRrs_5.123 //
khaṇḍayitvā tato gandhaguḍatriphalayā saha /
puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate // VRrs_5.124 //

[iron (gen.):: māraṇa]
samagandham ayaścūrṇaṃ kumārīvāribhāvitam /
puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ // VRrs_5.125 //

[iron (gen.):: māraṇa]
jambīrarasasaṃyukte darade taptamāyasam /
bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ // VRrs_5.126 //

[iron (gen.):: māraṇa]
gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // VRrs_5.127 //
ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /
divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /
ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // VRrs_5.128 //

[kāntaloha:: śodhana]
yatpātrādhyuṣite toye tailabindurna sarpati /
tāreṇāvartate yattatkāntalohaṃ tanūkṛtam // VRrs_5.129 //
ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /
evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // VRrs_5.130 //
mṛtasūtasya pādena praliptāni puṭānale /
pacettulyena vā tāpyagandhāśmaharatejasā // VRrs_5.131 //
taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /
kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam // VRrs_5.132 //

[iron:: māraṇa:: vāritara]
śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // VRrs_5.133 //
yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /
ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet // VRrs_5.134 //
dhānyarāśau nyasetpaścāttridinānte samuddharet /
saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /
kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam // VRrs_5.135 //

[metals:: māraṇa]
svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /
siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ // VRrs_5.136 //
anubhūtaṃ mayā satyaṃ sarvarogajarāpaham /
triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet // VRrs_5.137 //
etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // VRrs_5.138 //

[iron:: mṛta:: medic. properties]
lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // VRrs_5.139 //
mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /
abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // VRrs_5.140 //
[kānta:: optimal:: phys. properties]
pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // VRrs_5.141 //

[tīkṣṇa:: drāvaṇa]
triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /
śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // VRrs_5.142 //

[tīkṣṇa:: drāvaṇa]
suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /
vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // VRrs_5.143 //

[kānta:: drāvaṇa]
suradālibhavaṃ bhasma naramūtreṇa gālitam /
triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // VRrs_5.144 //

[iron (gen.):: drāvaṇa]
gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /
drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // VRrs_5.145 //

[iron (gen.):: drāvaṇa]
devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // VRrs_5.146 //

[iron:: aśuddha:: medic. properties]
aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // VRrs_5.147 //
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /
tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // VRrs_5.148 //
āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā /
ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // VRrs_5.149 //

[maṇḍūra:: preparation]
akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /
maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet // VRrs_5.150 //

[maṇḍūra:: preparation]
gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /
lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam /
taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet // VRrs_5.151 //

[muṇḍa:: maṇḍūra:: medic. properties]
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // VRrs_5.152 //

[tin:: subtypes]
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /
khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // VRrs_5.153 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     na hitam iti // VRrsṬī_5.153;1
*     tatra nāgamiśraṇenāśuddhatvāt // VRrsṬī_5.153;2

____________________


[khura:: mṛta:: parīkṣā]
dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ // VRrsBo_5.154ab;1

____________________


[miśraka:: phys. properties]
niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam // VRrs_5.154 //

[tin:: medic. properties]
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /
mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam // VRrs_5.155 //

[khura:: śodhana]
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ // VRrs_5.156 //

[miśraka:: śodhana]
amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ /
kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati // VRrs_5.157 //

[metals:: śodhana]
śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /
nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // VRrs_5.158 //

[tin:: māraṇa]
satālenārkadugdhena liptvā vaṃgadalāni ca /
bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /
mardayitvā caredbhasma tadrasādiṣu śasyate // VRrs_5.159 //

[tin:: māraṇa]
pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     bhāradvājasya vanakārpāsyāḥ // VRrsBo_5.160ab;1

____________________


svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
mardayitvā caredbhasma tadrasādiṣu śasyate // VRrs_5.160 //

[tin:: māraṇa]
palāśadravayuktena vaṃgapatraṃ pralepayet /
tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ // VRrs_5.161 //

[tin:: māraṇa]
bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /
ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // VRrs_5.162 //

[tin:: formulations]
vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /
mardayetkanakāmbhobhirnimbapatrarasairapi // VRrs_5.163 //
dāḍimasya mayūrasya rasena ca pṛthak pṛthak /
bhūpālāvartabhasmātha vinikṣipya samāṃśakam // VRrs_5.164 //
gomūlakaśilādhātujalaiḥ samyagvimardayet /
tato guggulatoyena mardayitvā dināṣṭakam // VRrs_5.165 //
viśoṣya paricūrṇyātha samabhāgena yojayet /
ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ // VRrs_5.166 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     nākulībījaṃ rāsnābījaṃ śālmalībījaṃ vā // VRrsBo_5.166;1

____________________


tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /
gotakrapiṣṭarajanīsāreṇa saha pāyayet // VRrs_5.167 //
caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /
niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ // VRrs_5.168 //
śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /
paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate // VRrs_5.169 //

[lead:: śuddha:: parīkṣā]
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // VRrs_5.170 //

[lead:: medic. properties]
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham /
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // VRrs_5.171 //

[lead:: śodhana]
sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /
drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /
nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret // VRrs_5.172 //

[lead:: māraṇa]
tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /
taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā // VRrs_5.173 //
bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /
palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // VRrs_5.174 //
drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /
gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // VRrs_5.175 //
arjunasyākṣavṛkṣasya mahārājagirerapi /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     mahārājagiriḥ śākaviśeṣaḥ rājaśākam itiyāvat sa tu laghusthūlabhedena dvividhaḥ atra ca sthūlo grāhyaḥ // VRrsBo_5.176ab;1

____________________


dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // VRrs_5.176 //
evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /
vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // VRrs_5.177 //
raktaṃ tajjāyate bhasma kapotacchāyameva vā /
nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam // VRrs_5.178 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet // VRrsBo_5.178;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     tiryagākārā tiraścīnā yā dīrghā cullī āhāḷa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet // VRrsṬī_5.178;1
*     taṃ ghaṭaṃ ca vaktraṃ vinā bāhye samaṃ tato'ṅgulasthūlaṃ mṛdā gopayellepayet // VRrsṬī_5.178;2
*     bhṛṣṭayantrākhye tasmin viṃśatipalamitaṃ sīsaṃ vinikṣipet // VRrsṬī_5.178;3
*     tasmin drute sati ekakarṣaṃ śuddhasūtaṃ tatra kṣiptvā tato darvyā vighaṭṭya itastataḥ saṃcālyaikībhūte satyarjunādīnāṃ pratyekaṃ kṣāraṃ palamitaṃ kṣipet // VRrsṬī_5.178;4
*     tato dorbhyāṃ lohadarvyā vighaṭṭayaṃścālayan viṃśatirātraparyantaṃ tīvrāgninā pacet // VRrsṬī_5.178;5
*     tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet // VRrsṬī_5.178;6
*     tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati // VRrsṬī_5.178;7

____________________


[lead:: māraṇa]
hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // VRrs_5.179 //

[lead:: māraṇa:: niruttha]
aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /
kṣipennāgaṃ pacetpātre cālayellohacāṭunā // VRrs_5.180 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     lohacāṭunā lohadarvyā // VRrsBo_5.180;1

____________________


yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /
jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // VRrs_5.181 //
svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ // VRrs_5.182 //

[lead:: māraṇa:: niruttha]
śilayā ravidugdhena nāgapatrāṇi lepayet /
mārayetpuṭayogena nirutthaṃ jāyate tathā // VRrs_5.183 //

[lead:: formulations]
evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca // VRrs_5.184 //
kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /
sarvamekatra saṃcūrṇya puṭettriphalavāriṇā // VRrs_5.185 //
triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /
vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet // VRrs_5.186 //
madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
aśītivātajānrogāndhanurvātaṃ viśeṣataḥ // VRrs_5.187 //
kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram // VRrs_5.188 //
grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /
sarvānudakadoṣāṃśca tattadrogānupānataḥ // VRrs_5.189 //

[brass:: subtypes]
rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet // VRrs_5.190 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     tat pittalaṃ dvividham // VRrsṬī_5.190;1
*     rītikā kākatuṇḍī ceti bhedāt // VRrsṬī_5.190;2
*     tatra rītikāyā dvau bhedau // VRrsṬī_5.190;3
*     kiṃcittāmrābhā svarṇavarṇā ca // VRrsṬī_5.190;4

____________________


[rītikā:: parīkṣā]
saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā // VRrs_5.191 //

[kākatuṇḍī:: parīkṣā]
evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā // VRrs_5.192 //

[rītikā:: medic. properties]
rītistiktarasā rūkṣā jantughnī sāsrapittanut /
pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā // VRrs_5.193 //

[kākatuṇḍī:: medic. properties]
kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /
yakṛtplīhaharā śītavīryā ca parikīrtitā // VRrs_5.194 //

[brass:: rīti:: phys. properties]
gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā // VRrs_5.195 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     barbarā adhamā ityarthaḥ // VRrsBo_5.195;1

____________________


[rīti:: parīkṣā:: bad quality]
pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā /
pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // VRrs_5.196 //

[rīti:: śodhana]
taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     śyāmārajo'nvite haridrācūrṇasaṃyute // VRrsBo_5.197ab;1

____________________


pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // VRrs_5.197 //

[rīti:: māraṇa]
nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // VRrs_5.198 //

[rīti:: māraṇa]
tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // VRrs_5.199 //

[brass:: pittalarasāyana]
mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam /
trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam // VRrs_5.200 //
brahmabījājamodāgnibhallātatilasaṃyutam /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     ajamodā yamānī antaḥparimārjanakatvāt // VRrsBo_5.201ab;1

____________________


sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // VRrs_5.201 //

[brass:: drāvaṇa]
suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ /
chāgena kṛṣṇavarṇena mattena taruṇena ca // VRrs_5.202 //
talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /
caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /
dehalohakarī proktā yuktā rasarasāyane // VRrs_5.203 //

[bronze:: production]
aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /
vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // VRrs_5.204 //

[bronze:: parīkṣā:: good quality]
tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /
nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // VRrs_5.205 //

[bronze:: parīkṣā:: bad quality]
tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // VRrs_5.206 //

[bronze:: medic. properties]
kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /
kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // VRrs_5.207 //
ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // VRrs_5.208 //

[bronze:: śodhana]
taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // VRrs_5.209 //

[bronze:: māraṇa:: niruttha]
mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // VRrs_5.210 //

[bronze:: māraṇa]
trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     ārakūṭaṃ pittalam // VRrsBo_5.210;1

____________________


kāṃsyārakūṭapatrāṇi tena kalkena lepayet /
ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt // VRrs_5.211 //

[vartaloha]
kāṃsyārkarītilohāhijātaṃ tadvartalohakam /
tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // VRrs_5.212 //

[vartaloha:: medic. properties]
himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /
rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // VRrs_5.213 //
tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /
amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam // VRrs_5.214 //

[vartaloha:: śodhana]
drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // VRrs_5.215 //

[vartaloha:: māraṇa]
mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam /
teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi // VRrs_5.216 //

[mercury:: preparation with mahārasas etc.]
jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /
rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // VRrs_5.217 //
ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // VRrs_5.218 //

[bhūnāga:: sattva]
vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /
tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // VRrs_5.219 //
dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /
nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // VRrs_5.220 //
taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /
nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // VRrs_5.221 //
svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat /
ravakān rājikātulyān reṇūn atibharānvitān // VRrs_5.222 //
dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet /
prakṣālya ravakānāśu samādāya prayatnataḥ // VRrs_5.223 //
vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /
kharasattvam idaṃ proktaṃ rasāyanamanuttamam /
dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // VRrs_5.224 //

[bhūnāga:: sattva]
bhujaṅgamānupādāya catuṣprasthasamanvitān /
suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // VRrs_5.225 //
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // VRrs_5.226 //
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /
kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // VRrs_5.227 //
tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /
maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // VRrs_5.228 //
nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     khoṭaṃ rasajāraṇabandhanadravyaviśeṣaṃ bhūnāgasattvasya rasajārakatvāt atra khoṭaśabdena ravakareṇurūpaṃ bhūnāgasattvaṃ bodhyam // VRrsBo_5.229ab;1

____________________


śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // VRrs_5.229 //
prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ /
suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // VRrs_5.230 //

[bhūnāga:: mudrikā (?)]
bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // VRrs_5.231 //

[tailapātana]
mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike /
kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām /
tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // VRrs_5.232 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     peṭakārī jyotiṣmatī // VRrsBo_5.232;1

____________________


[tailapātana]
saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha /
kāñjikena tatastena kalkena parimardayet // VRrs_5.233 //
rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare /
tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /
tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // VRrs_5.234 //

[taila:: pātana]
aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ /
ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // VRrs_5.235 //
svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /
tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // VRrs_5.236 //
adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /
evaṃ kandukayantreṇa sarvatailānyupāharet // VRrs_5.237 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     kākatuṇḍī śvetaguñjā // VRrsBo_5.237;1

____________________


aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā // VRrs_5.238 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vākucī somarājī // VRrsBo_5.238;1
*     devadālī hastighoṣakaḥ // VRrsBo_5.238;2

$

*     COMM. Rasaratnasamuccayabodhinī:
*     karkoṭī karkoṭakaṃ kāṃkola iti bhāṣā // VRrsBo_5.238;1

____________________


[taila:: pātana]
vākucidevadālyośca karkoṭīmūlato bhavet // VRrs_5.239 //

[taila:: viṣamuṣṭi]
apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam // VRrs_5.240 //

[taila:: jaipāla]
mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // VRrs_5.241 //

[taila:: vākucī]
kvāthai raktāpāmārgasya vākucītailamāharet // VRrs_5.242 //

[taila:: pātana]
kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet /
kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet /
dhānyarāśigataṃ paścāduddhṛtya tailamāharet // VRrs_5.243 //


________________________________________________________


VRrs, 6
rasaśāstrāṇi sarvāṇi samālocya yathākramam /
sādhakānāṃ hitārthāya prakaṭīkriyate 'dhunā // VRrs_6.1 //
na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ /
śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk // VRrs_6.2 //
ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ /
mantrasiddho mahāvīro niścalaśivavatsalaḥ // VRrs_6.3 //
devībhaktaḥ sadā dhīro devatāyāgatatparaḥ /
sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi /
evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // VRrs_6.4 //
gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
nirālasyāḥ svadharmajñāḥ sadājñāparipālakāḥ // VRrs_6.5 //
dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
atyantasādhakāḥ śāntā mantrārādhanatatparāḥ /
ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye // VRrs_6.6 //
sahāyāḥ sodyamāstatra yathā śiṣyāstato'dhikāḥ /
kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi // VRrs_6.7 //
nāstikā ye durācārāścumbakā guruto'parāt /
vidyāṃ grahītumicchati cauryacchadmakhalotsavāt // VRrs_6.8 //
na teṣāṃ sidhyate kiṃcin maṇimantrauṣadhādikam /
kurvanti yadi mohena nāśayanti svakaṃ dhanam /
iha loke sukhaṃ nāsti paraloke tathaiva ca // VRrs_6.9 //
tasmād bhaktibalādeva saṃtuṣyati yadā guruḥ /
tadā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye /
hastamastakayogena varaṃ labdhvā susādhayet // VRrs_6.10 //
ātaṅkarahite deśe dharmarājye manorame /
umāmaheśvaropete samṛddhe nagare śubhe // VRrs_6.11 //
kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā /
atyantopavane ramye caturdvāropaśobhite // VRrs_6.12 //
tatra śālā prakartavyā suvistīrṇā manoramā /
samyagvātāyanopetā divyacitrair vicitritā // VRrs_6.13 //
tatsamīpe same dīpte kartavyaṃ rasamaṇḍapam /
atiguptaṃ suvistīrṇaṃ kapāṭārgalaśobhitam // VRrs_6.14 //
dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam /
bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam // VRrs_6.15 //
bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā /
tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā // VRrs_6.16 //
niṣkatrayaṃ hemapattraṃ rasendraṃ navaniṣkakam /
amlena mardayed yāmaṃ tena liṅgaṃ tu kārayet // VRrs_6.17 //
dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet /
talliṅgaṃ pūjayettatra suśubhairupacārakaiḥ // VRrs_6.18 //
liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt /
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // VRrs_6.19 //
brahmahatyāsahasrāṇi gohatyāścāyutāni hi /
tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt // VRrs_6.20 //
sparśanātprāpyate muktiriti satyaṃ śivoditam /
āgneyyāṃ śrīghoreṇa mantrarājena cārcayet // VRrs_6.21 //
aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam /
pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet // VRrs_6.22 //
tasyotsaṅge mahādevīmekavaktrāṃ caturbhujām /
akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham /
dadhatīṃ taptahemābhāṃ pītavastrāṃ vibhāvayet // VRrs_6.23 //
vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā // VRrs_6.24 //
anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
nandībhṛṅgīmahākālakulīrān pūrvadikkramāt /
pūjayen nāmamantraiś ca praṇavādinamo'ntakaiḥ // VRrs_6.25 //
eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye // VRrs_6.26 //
rasavidyā śivenoktā dātavyā sādhakāya vai /
yathoktena vidhānena guruṇā muditātmanā // VRrs_6.27 //
sumuhūrte sunakṣatre candratārābalānvite /
kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // VRrs_6.28 //
sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet // VRrs_6.29 //
pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
tilājyaiḥ pāyasaiḥ puṣpaiḥ śatapuṣpādikaiḥ pṛthak // VRrs_6.30 //
aghoreṇa rasāṅkuśyā homānte śiṣyamāhvayet /
kālinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // VRrs_6.31 //
yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā /
surūpā taruṇī bhinnā vistīrṇajaghanā śubhā // VRrs_6.32 //
saṃkīrṇahṛdayā pīnastanabhāreṇa namritā /
cumbanāliṅgasparśakomalā mṛdubhāṣiṇī // VRrs_6.33 //
aśvatthapattrasadṛśayonideśasuśobhitā /
kṛṣṇapakṣe puṣpavatī sā nārī kālinī smṛtā /
rasabandhe prayoge ca uttamā sā rasāyane // VRrs_6.34 //
tadabhāve surūpā tu yā kācit taruṇāṅganā /
tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā // VRrs_6.35 //
evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ /
susnātam abhiṣiñceta mantreṇa kalaśodakaiḥ // VRrs_6.36 //
aghorāmaṅkuśīṃ vidyāṃ dadhyācchiṣyāya sadguruḥ /
yathāśaktyā suśiṣyeṇa dātavyā gurudakṣiṇā // VRrs_6.37 //
athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
anayā pūjayeddevīṃ śaktim aṅkuśavidyayā // VRrs_6.38 //
daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam // VRrs_6.39 //
kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām /
ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam // VRrs_6.40 //
vedikāyāṃ likhetsamyak tadbahiś cāṣṭapattrakam /
kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam // VRrs_6.41 //
karṇikāyāṃ nyaset khallaṃ lohajaṃ svarṇalekhitam /
tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
pañcāśatpañcaviṃśad vā pūjayed rasaliṅgavat // VRrs_6.42 //
vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /
bhūnāgaḥ śaktayaścaitāḥ ṣaṭkoṇe pūjayet kramāt // VRrs_6.43 //

[uparasa]
gandhatālakakāsīsaśilākaṅkuṣṭhabhūṣaṇam /
rājāvarto gairikaṃ ca khyātā uparasā amī /
pūjyā aṣṭadaleṣvete pūrvādīśānagaṃ kramāt // VRrs_6.44 //

[mahārasa]
rasakaṃ vimalā tāpyaṃ capalā tuttham añjanam /
hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /
pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // VRrs_6.45 //
pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /
paścime vaṅgakāntau ca uttare muṇḍatīkṣṇake /
sarvametad aghoreṇa pūjayed aṅkuśānvitam // VRrs_6.46 //
viḍaṃ kāñjikayantrāṇi kṣāramṛllavaṇāni ca /
koṣṭhī mūṣā vaṅkanālatuṣāṅgāravanopalāḥ // VRrs_6.47 //
bhastrikā daṇḍikānekā śilā khalvānyulūkhalam /
svarṇakāropakaraṇaṃ samastatulanāni ca // VRrs_6.48 //
mṛtkāṣṭhatāmralohotthapātrāṇi vividhāni ca /
divyauṣadhīnāṃ vargāśca rañjakasnehanāni ca /
etāni dvārabāhye tu mūlamantreṇa pūjayet // VRrs_6.49 //
vāṅmāyā hrīṃ tataḥ kṣeṃ ca kṣmaśca pañcākṣaro manuḥ /
anena mantreṇa bhairavaṃ tatra pūjayet /
sarveṣāṃ rasasiddhānāṃ nāma saṃkīrtayet tadā // VRrs_6.50 //
vyālācāryaś candrasenaḥ subuddhirnaravāhanaḥ /
nāgārjuno ratnaghoṣaḥ surānando yaśodhanaḥ // VRrs_6.51 //
indraśca māṇḍavyaścarpaṭī śūrasenakaḥ /
āgamo nāgabuddhiś ca khaṇḍaḥ kāpāliko mataḥ // VRrs_6.52 //
kāmāris tāntrikaḥ śambhur laṅkālampaṭaśāradau /
bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ // VRrs_6.53 //
ete sarve tu sūtendrā rasasiddhā mahābalāḥ /
caranti sarvalokeṣu nityā bhogaparāyaṇāḥ // VRrs_6.54 //
saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
vaidyāḥ pūjyāḥ prayatnena tataḥ kuryādrasārcanam // VRrs_6.55 //
harṣayandvijadevānāṃ tarpayediṣṭadevatāḥ /
kumārīyoginīyogīśvarānmelakasādhakān /
tarpayet pūjayed bhaktyā yathāśaktyanusārataḥ // VRrs_6.56 //
ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // VRrs_6.57 //
anyathā yo vimūḍhātmā mantradīkṣākramādvinā /
kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // VRrs_6.58 //
nāsau siddhimavāpnoti yatnakoṭiśatairapi /
tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām // VRrs_6.59 //
samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ // VRrs_6.60 //
rasaśāstraṃ pradātavyaṃ viprāṇāṃ dharmahetave /
rājñe vaiśyāya vṛddhyarthaṃ dāsyārtham itarasya ca // VRrs_6.61 //
gurau tuṣṭe śivastuṣyecchive tuṣṭe rasastathā /
rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ // VRrs_6.62 //
rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam /
bhaved vīryavatī guptā nirvīryā ca prakāśanāt // VRrs_6.63 //
na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā /
rogiṇāṃ bahubhirjñātaṃ bhavennirvīryam auṣadham // VRrs_6.64 //


________________________________________________________


VRrs, 7
rasaśālāṃ prakurvīta sarvabādhāvivarjite /
sarvauṣadhimaye deśe ramye kūpasamanvite // VRrs_7.1 //
yakṣatryakṣasahasrākṣadigvibhāge suśobhane /
nānopakaraṇopetāṃ prākāreṇa suśobhitām // VRrs_7.2 //
śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam /
vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // VRrs_7.3 //
nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /
śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /
sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // VRrs_7.4 //
padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /
sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // VRrs_7.5 //
bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ /
bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // VRrs_7.6 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     svarṇādimayyaḥ kuṇḍyo vartulapātrāṇi // VRrsṬī_7.6;1

____________________


svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā /
karaṇāni vicitrāṇi dravyāṇyapi samāharet // VRrs_7.7 //
kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /
āyasāstaptakhallāśca mardakāśca tathāvidhāḥ // VRrs_7.8 //
sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     kaṭatrāṇi kaṣāyitacarmakhaṇḍāni // VRrsṬī_7.9ab;1

____________________


cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī // VRrs_7.9 //

[sieve]
cālanī trividhā proktā tatsvarūpaṃ ca kathyate /
vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /
kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // VRrs_7.10 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     iyaṃ catuṣkoṇā dīrghacālanī // VRrsṬī_7.10;1
*     tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ // VRrsṬī_7.10;2

____________________


[sieve:: v.2]
cūrṇacālanahetośca cālanyanyāpi vaṃśajā // VRrs_7.11 //
karṇikārasya śālmalyā harijātasya kambayā /
caturaṅgulavistārayuktayā nirmitā śubhā // VRrs_7.12 //

[sieve:: kuṇḍalī]
kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā /
vājivālāmbarānaddhatalā cālanikā parā /
tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // VRrs_7.13 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     kuṇḍalīṃ kuṇḍalākārāṃ vartulāṃ tṛtīyāṃ cālanīṃ vidadhyāt // VRrsṬī_7.13;1
*     vājivālā aśvapucchakeśāḥ // VRrsṬī_7.13;2
*     ambaraṃ vastram // VRrsṬī_7.13;3
*     tadanyatareṇānaddhatalā baddhatalā // VRrsṬī_7.13;4

$

*     COMM. Rasaratnasamuccayabodhinī:
*     kuṇḍalī cālanyā veṣṭanī // VRrsBo_7.13;1
*     aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ // VRrsBo_7.13;2

____________________


mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam /
trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     śarkarā vālukā // VRrsBo_7.14a-d;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     śarkarā atikṣudrapāṣāṇaravakāḥ // VRrsṬī_7.14a-d;1
*     tadapekṣayā sthūlāḥ śvetāḥ kaṇāḥ sitopalāḥ // VRrsṬī_7.14a-d;2
*     śarkarāśabdena vālukāpi grāhyā // VRrsṬī_7.14a-d;3

____________________


[śikhitra, śarkarā]
śikhitrā govaraṃ caiva śarkarā ca sitopalā // VRrs_7.14 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     sitopalā kaṭhinī phulakaḍī iti bhāṣā // VRrsBo_7.14;1

____________________


[charcoal]
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ // VRrs_7.15 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     dagdhakāṣṭhakaṭhinakhaṇḍānāmeva śikhitrasaṃjñā kokilasaṃjñā ca // VRrsṬī_7.15;1
*     saṃprati teṣāṃ sāmānyam avāntarabhedaṃ cāha śikhitrā iti // VRrsṬī_7.15;2
*     pāvakena vahninā bhuktvā ucchiṣṭāḥ parityaktā aṅgārāḥ śikhitrāḥ kokilāśca matāḥ // VRrsṬī_7.15;3
*     viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti // VRrsṬī_7.15;4
*     te prajvalitā jalena vinā nirvāṇāḥ kṛtā vahnimuktāḥ kṛtāḥ // VRrsṬī_7.15;5

____________________


[charcoal:: kokila]
kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā // VRrs_7.16 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     śikhitralakṣaṇe kokilā uktāḥ ataḥ kokilāśabdasyārtham āha kokilā iti // VRrsBo_7.16;1
*     cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā // VRrsBo_7.16;2

____________________


[dried cowdung]
piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /
giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // VRrs_7.17 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     caṣakaṃ pānapātraṃ vāṭī glās iti prasiddham // VRrsBo_7.17;1

____________________

kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // VRrs_7.18 //

[bottle]
kūpikā kupikā siddhā golā caiva giriṇḍikā // VRrs_7.19 //

[caṣakaparyāyāḥ]
caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā /
kañcolī grāhikā ceti nāmānyekārthakāni hi // VRrs_7.20 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     kṣudraśiprāḥ kṣudrākārāḥ śuktayaḥ // VRrsBo_7.20;1

____________________


śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     śaṅkhikāḥ kṣudraśaṅkhamayapātrāṇi // VRrsṬī_7.21ab;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     kṣurakā nāpitasya śastraviśeṣāḥ // VRrsṬī_7.21ab;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     pākyo yavakṣāraḥ // VRrsṬī_7.20;1

____________________


kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     pālikā darvī // VRrsṬī_7.21ab;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     karṇikā vilīti mahārāṣṭrabhāṣāyām // VRrsṬī_7.21ab;1
*     sā cātra vartulākāradantapaṅktiśikharā grāhyā // VRrsṬī_7.21ab;2

____________________


pālikā karṇikā caiva śākacchedanaśastrakāḥ // VRrs_7.21 //
śālāsammārjanādyaṃ hi rasapākāntakarma yat /
tatropayogi yaccānyattatsarvaṃ paravidyayā // VRrs_7.22 //
śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet /
anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // VRrs_7.23 //
rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ /
sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // VRrs_7.24 //
rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // VRrs_7.25 //
sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ // VRrs_7.26 //
dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ /
sadayaḥ padmahastaśca saṃyojyo rasavaidyake // VRrs_7.27 //
patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /
anāmādhastharekhāṅkaḥ sa syādamṛtahastavān // VRrs_7.28 //
adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ /
kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // VRrs_7.29 //
nigrahamantrajñāste yojyā nidhisādhane // VRrs_7.30 //
baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /
bhūtatrāsanavidyāśca te yojyā balisādhane // VRrs_7.31 //
nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ /
yaminaḥ pathyabhoktāro yojanīyā rasāyane // VRrs_7.32 //
dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /
guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // VRrs_7.33 //
tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /
nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // VRrs_7.34 //
śucīnāṃ satyavākyānāmāstikānāṃ manasvinām /
saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // VRrs_7.35 //
daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /
hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // VRrs_7.36 //
rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // VRrs_7.37 //


________________________________________________________


VRrs, 8
kathyate somadevena mugdhavaidyaprabuddhaye /
paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // VRrs_8.1 //

[dhanvantaribhāga]
ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // VRrs_8.2 //

[rudrabhāga (Def.)]
bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /
vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // VRrs_8.3 //

[viśvāsaghātaka (bad physician/alchemist)]
pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /
dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // VRrs_8.4 //

[kajjalī]
dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /
suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // VRrs_8.5 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha kajjalīlakṣaṇamāha dhātubhiriti // VRrsṬī_8.5;1
*     dhātavaśca /
*     svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ jasadameva ca /
*     sīsaṃ lohaṃ ca saptaite dhātavo girisaṃbhavāḥ /
*     iti // VRrsṬī_8.5;2
*     ādyaśabdena haritālamanaḥśilādisaṃgrahaḥ // VRrsṬī_8.5;3
*     cakāreṇopadhātusaṃgrahaḥ // VRrsṬī_8.5;4
*     teṣāṃ bhāgo rasasamo viṣamo vā yathopadeśaṃ grāhyaḥ // VRrsṬī_8.5;5
*     saiva kajjalī dravaṃ dattvā marditā cedrasapaṅkasaṃjñāṃ labhate // VRrsṬī_8.5;6
*     kajjalyupayogaśca rasasindūrādividhānārthaṃ bodhyaḥ // VRrsṬī_8.5;7
*     rasapaṅkopayogaṃ trailokyasundararasādividhānārthaṃ vakṣyati // VRrsṬī_8.5;8

____________________


[rasapaṅka]
sadravā marditā saiva rasapaṅka iti smṛtā // VRrs_8.6 //

[piṣṭī (1)]
arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // VRrs_8.7 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha piṣṭīlakṣaṇamāha arkāṃśeti // VRrsṬī_8.7;1
*     niṣkārdhatulyānniṣkārdharūpabhāgamitād ityarthaḥ // VRrsṬī_8.7;2
*     gandhakād arkāṃśatulyād rasato'rkaśabdo dvādaśasaṃkhyābodhakaḥ // VRrsṬī_8.7;3
*     tatsaṃkhyākā ye'ṃśā bhāgā niṣkārdhātmakā bhāgāstattulyād rasāt pāradāt // VRrsṬī_8.7;4
*     niṣkārdhetyupalakṣaṇaṃ gṛhītakiṃcinmānasya // VRrsṬī_8.7;5
*     tena gandhakasya yo bhāgastato dvādaśaguṇitaḥ pāradabhāgo'tra grāhya ityarthaḥ // VRrsṬī_8.7;6
*     yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati // VRrsṬī_8.7;7
*     atra navanītākhyo gandhako bhakṣyaḥ pāradaśca bhakṣakaḥ // VRrsṬī_8.7;8
*     sa tu nānārūpapiṣṭīṣu samāna eva // VRrsṬī_8.7;9
*     ato bhakṣyanāmnā bhedabodhakeneyaṃ navanītākhyetyabhidhīyate // VRrsṬī_8.7;10
*     asyā nāmāntaraṃ gandhakapiṣṭīti // VRrsṬī_8.7;11

____________________


[piṣṭī (2)]
khalle vimardya gandhena dugdhena saha pāradam /
peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // VRrs_8.8 //

[pātanapiṣṭī]
caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā /
bhavet pātanapiṣṭī sā rasasyottamasiddhidā // VRrs_8.9 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha pātanapiṣṭīlakṣaṇamāha caturthāṃśeti // VRrsṬī_8.9;1
*     caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate // VRrsṬī_8.9;2
*     tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet // VRrsṬī_8.9;3
*     tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet // VRrsṬī_8.9;4
*     evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro'gnisaho bhavati // VRrsṬī_8.9;5
*     tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ // VRrsṬī_8.9;6

____________________


[kṛṣṭī]
rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // VRrs_8.10 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     jātarūpaṃ suvarṇam // VRrsBo_8.10;1
*     samutthitam iti antarbhūtaṇyarthaprayogas tena samutthāpitaṃ śoṣitamityartha ūrdhvapātanāyantre sādhitamityartho vā // VRrsBo_8.10;2
*     sā utthāpanakriyā // VRrsBo_8.10;3
*     kṛṣṭīti // VRrsBo_8.10;4
*     svarṇaraupyayoḥ sā kriyā kṛṣṭīti bodhyam // VRrsBo_8.10;5
*     rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā // VRrsBo_8.10;6

____________________


piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // VRrs_8.11 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate // VRrsBo_8.11;1

____________________


svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // VRrs_8.12 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     bījaṃ nirvāpaṇaviśeṣeṇa ityādinā vakṣyamāṇalakṣaṇo dhātuviśeṣāṇāṃ vicitrasaṃskāraviśeṣaḥ // VRrsBo_8.12;1
*     uktaprakāreṇaiva kṛtasvarṇakṛṣṭīnirmitaṃ bījaṃ pāradaṃ rañjayet // VRrsBo_8.12;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha kṛṣṭīlakṣaṇamāha rūpyamiti // VRrsṬī_8.12;1
*     jātarūpyaṃ suvarṇam // VRrsṬī_8.12;2
*     ādiśabdena mākṣikahiṅgulādiparigrahaḥ // VRrsṬī_8.12;3
*     tairmāritaṃ punaḥ punaḥ pañcamitrasaṃskāreṇa prakṛtyavasthāpannaṃ kṛtam // VRrsṬī_8.12;4
*     evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate // VRrsṬī_8.12;5
*     rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ // VRrsṬī_8.12;6
*     tāṃ svarṇakṛṣṭīṃ drute hīnavarṇasvarṇe kṣipet // VRrsṬī_8.12;7
*     tena kṣepeṇa varṇo na hīyate tatsvarṇaṃ hīnavarṇaṃ na dṛśyate // VRrsṬī_8.12;8
*     pūrṇavarṇaṃ dṛśyata ityarthaḥ // VRrsṬī_8.12;9
*     evameva hīnavarṇatāre tārakṛṣṭyāḥ kṣepeṇāpi tāraṃ pūrṇavarṇaṃ bhavatītyartho'pi bodhyaḥ // VRrsṬī_8.12;10
*     kṛtaṃ kalpitaṃ saṃskṛtam ityarthaḥ // VRrsṬī_8.12;11
*     bījaṃ śuddhaṃ svarṇotpādakaṃ lohadhātvādipāradasya pītavarṇatvakaraṃ bhavet // VRrsṬī_8.12;12
*     rasahṛdaye'ṣṭamāvabodhe pāradasya kṛṣṭimapi pūjyapādā udājahruḥ // VRrsṬī_8.12;13

____________________


[varalohakam]
tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /
sagandhalakucadrāve nirgataṃ varalohakam // VRrs_8.13 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     varalohaprastutaprakāramāha tāmramiti // VRrsBo_8.13;1
*     tīkṣṇasamāyuktaṃ tīkṣṇalauhasaṃyuktam // VRrsBo_8.13;2
*     bhūriśaḥ saptavārān ityarthaḥ // VRrsBo_8.13;3
*     tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān // VRrsBo_8.13;4
*     drutamityatra mṛtam iti pāṭho mṛtaṃ bhasmībhūtam // VRrsBo_8.13;5
*     evaṃ prakriyayā tasmād utkṛṣṭalauhaṃ nirgamiṣyatīti // VRrsBo_8.13;6

____________________


[hemaraktī]
tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // VRrs_8.14 //
nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
tārasya rañjanī cāpi bījarāgavidhāyinī // VRrs_8.15 //

[tāraraktī]
evameva prakartavyā tāraraktī manoharā /
rañjanī khalu rūpyasya bījānāmapi rañjanī // VRrs_8.16 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha hemaraktītāraraktyor lakṣaṇaṃ phalaṃ cāha tāmramiti // VRrsṬī_8.16;1
*     tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet // VRrsṬī_8.16;2
*     tadvallohamiti khyātaṃ tārasya rañjanī drute tasminnikṣepeṇetyarthaḥ // VRrsṬī_8.16;3
*     tāraraktīkaraṇārthaṃ tu varalohena tāram eva dhamanenaikīkṛtya raktīkṛtaṃ kāryaṃ sāpi rūpyasya bījānāṃ ca rañjanī raktavarṇotpādikā // VRrsṬī_8.16;4

____________________

[dala]
mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /
sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // VRrs_8.17 //
māsakṛtabaddhena rasena saha yojitam /
sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // VRrs_8.18 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     saṃprati tāradalasya svarṇadalasya ca lakṣaṇamāha mṛteneti // VRrsṬī_8.18;1
*     mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet // VRrsṬī_8.18;2
*     tatkrameṇa candradalam analadalaṃ svarṇadalaṃ śāstre prasiddham // VRrsṬī_8.18;3
*     analaḥ svarṇam // VRrsṬī_8.18;4
*     kṛtrimarajataṃ kṛtrimasvarṇaṃ cetyarthaḥ // VRrsṬī_8.18;5
*     ravā iti nāmnā loke prasiddham // VRrsṬī_8.18;6

____________________


[śulbanāga]
mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // VRrs_8.19 //
nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate // VRrs_8.20 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     śulvanāgamāha mākṣikeṇeti // VRrsBo_8.20;1
*     svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti // VRrsBo_8.20;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     saṃprati śulbanāgalakṣaṇamāha mākṣikeṇeti // VRrsṬī_8.20;1
*     samabhāgamākṣikeṇa māritaṃ tāmraṃ pañcamitrasaṃskāreṇa samutthitaṃ kuryāt // VRrsṬī_8.20;2
*     evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt // VRrsṬī_8.20;3
*     evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam // VRrsṬī_8.20;4

____________________


sādhitastena sūtendro vadane vidhṛto nṛṇām /
nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ // VRrs_8.21 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     tadupayogamāha sādhita iti // VRrsṬī_8.21;1
*     taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet // VRrsṬī_8.21;2

____________________


pathyāśanasya varṣeṇa palitavalibhiḥ saha /
gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // VRrs_8.22 //

[piñjarī]
lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // VRrs_8.23 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     piñjarīlakṣaṇamāha lohamiti // VRrsṬī_8.23;1
*     yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati // VRrsṬī_8.23;2
*     sā oṣadhīpatrajā śabdavācyā // VRrsṬī_8.23;3
*     yasyā utpattau kāraṇaṃ bījasthāne patrameva bhavati // VRrsṬī_8.23;4
*     cīritapattrā hrasvakṣupaviśeṣarūpā ceyamupavana utpadyate // VRrsṬī_8.23;5

____________________


[candrārka]
bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
ekatrāvartitāstena candrārkamiti kathyate // VRrs_8.24 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     candrārkasaṃjñāmāha bhāgā iti // VRrsBo_8.24;1
*     bhāsvataḥ tāmrasya // VRrsBo_8.24;2
*     ekatrāvartitāḥ ekasminneva pātre yugapad dravīkṛtya āloḍitāḥ // VRrsBo_8.24;3
*     tena tathā āloḍanena // VRrsBo_8.24;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     candrārkaṃ lakṣayati bhāgā iti // VRrsṬī_8.24;1
*     āvartitā dhmānenaikībhūtarasarūpā ityarthaḥ // VRrsṬī_8.24;2
*     bhāsvatastāmrasya // VRrsṬī_8.24;3
*     candrārkasya khoṭabaddharasena vedhātkanakotpattiśca rasasāre'bhihitā // VRrsṬī_8.24;4

____________________


[nirvāpaṇam]
sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /
nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // VRrs_8.25 //
kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /
āvāhyaṃ vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // VRrs_8.26 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha nirvāhalakṣaṇamāha sādhyaloha iti // VRrsṬī_8.26;1
*     yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ // VRrsṬī_8.26;2
*     vaṅkanāletyuktyā bhastrādijadhmānavyāvṛttiḥ // VRrsṬī_8.26;3
*     nirvāhaṇam ekīkaraṇamiti yāvat // VRrsṬī_8.26;4
*     nirvāpaṇaṃ nirvāhaṇaṃ cetyanarthāntaram // VRrsṬī_8.26;5
*     ekīkaraṇārthakanirvāpaṇaśabdaprayogastu saṃprati nopalabhyate // VRrsṬī_8.26;6
*     kiṃtu sarvatra tadarthaṃ nirvāhaṇaśabda eva prayukto dṛśyate // VRrsṬī_8.26;7
*     etacca nirvāhaṇaṃ prāyo bījādisaṃskārārthaṃ kriyate // VRrsṬī_8.26;8
*     yathā pāradodare bījānāṃ garbhadrāvaṇayogyatāsaṃpādanārthaṃ nirvāhaṇasaṃskāraṃ vyājahāra rasahṛdaye /
*     mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulbaṃ mṛtaṃ tathā tīkṣṇam /
*     ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // VRrsṬī_8.26;9
*     iti // VRrsṬī_8.26;10
*     ekaguṇasvarṇe nāgādyanyatamaṃ śataguṇanirvāhitaṃ kāryam ityarthaḥ // VRrsṬī_8.26;11
*     evaṃ saṃskṛtaṃ svarṇaṃ varabījaṃ bhavati // VRrsṬī_8.26;12
*     atha nirvāpaṇadravyabhāgānuktisthāne taddravyasya kiyadbhāgaprakṣepaḥ kāryastadāha kṣipediti // VRrsṬī_8.26;13
*     kṣipennirvāhayedityarthaḥ // VRrsṬī_8.26;14
*     kṣepasāmānyād anuktāvāvāpadravyamānam apyāha āvāpyamiti // VRrsṬī_8.26;15
*     āvāpalakṣaṇam asminnevādhyāye vakṣyati // VRrsṬī_8.26;16
*     vāpanīye lohādye drute dravye // VRrsṬī_8.26;17
*     tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet // VRrsṬī_8.26;18

____________________


[vāritaram]
mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // VRrs_8.27 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     mṛtalohasya bodhakānāṃ vividhapāribhāṣikaśabdānāṃ lakṣaṇānyāha mṛtamiti // VRrsṬī_8.27;1
*     tallohaṃ vāritaram ucyate yanmṛtaṃ sattoye prakṣiptaṃ taratīti // VRrsṬī_8.27;2

____________________


[rekhapūrṇa]
aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /
mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // VRrs_8.28 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     rekhāpūrṇalauhalakṣaṇamāha aṅguṣṭheti // VRrsBo_8.28;1
*     tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ // VRrsBo_8.28;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     tallohaṃ rekhāpūrṇamucyate yanmṛtam aṅguṣṭhatarjanīmadhye saṃmarditaṃ tayoḥ sūkṣmarekhāntaraṃ praviśediti // VRrsṬī_8.28;1

____________________


[apunarbhava]
guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // VRrs_8.29 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     nirutthalauhalakṣaṇamāha guḍeti // VRrsBo_8.29;1
*     sukhasparśaḥ ṭaṅkaṇaṃ nirutthīkārakamitrapañcakavarge ṭaṅkaṇaśabdagrahaṇāt yaduktaṃ rasendrasāre /
*     madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /
*     mitrapañcakametattu gaṇitaṃ dhātumelane // VRrsBo_8.29;2
*     iti // VRrsBo_8.29;3
*     mitrapañcakoktagugguloḥ kāryamatra guḍena saṃpādanīyamiti // VRrsBo_8.29;4
*     prakṛtiṃ svarūpam // VRrsBo_8.29;5
*     apunarbhavam apunarutthānaṃ nirutthamiti yāvat // VRrsBo_8.29;6

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha pūrṇamṛtaṃ talloham apunarbhavam ucyate // VRrsṬī_8.29;1
*     yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi // VRrsṬī_8.29;2

____________________


[ūnama, uttama]
tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /
haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam // VRrs_8.30 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati // VRrsṬī_8.30;1
*     dhānyabhāraṃ sahata ityarthaḥ // VRrsṬī_8.30;2
*     tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam // VRrsṬī_8.30;3
*     atra bahuṣu pustakeṣu ūnamaṃ parikīrtitam ityapi pāṭhaḥ // VRrsṬī_8.30;4
*     tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ // VRrsṬī_8.30;5

____________________


[nirutthāpunarbhava]
raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget /
tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // VRrs_8.31 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     nirutthasya lakṣaṇāntaramāha raupyeṇeti // VRrsBo_8.31;1
*     raupyaṃ lauhaṃ ca ekatra saṃsthāpya bhastrayā dhmāpanena yadi parasparaṃ miśrībhavet tadāpi nirutthaṃ jñeyam // VRrsBo_8.31;2

$


*     COMM. Rasaratnasamuccayaṭīkā:
*     athāpunarbhavākhyamṛtalohasyaiva nirutthasaṃjñāprāpakaṃ lakṣaṇamāha raupyeṇeti // VRrsṬī_8.31;1
*     saṃyuktaṃ melāpakamadhvājyaṃ dattvā mūṣāyāṃ saṃyojitaṃ na laget na sajjetaikībhāvaṃ na prāpnuyād ityarthaḥ // VRrsṬī_8.31;2
*     ekībhāvaśca raupyamānavṛddhyā bodhyaḥ // VRrsṬī_8.31;3
*     spaṣṭīkṛtaṃ caitad rasasaṃketakalikāyām /
*     lohamadhvājyagaṃ tāraṃ svapramāṇaṃ bhavedyadā /
*     tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // VRrsṬī_8.31;4
*     iti // VRrsṬī_8.31;5
*     tāraṃ śuddhatāram // VRrsṬī_8.31;6

____________________


[bīja]
nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // VRrs_8.32 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     bījamāha nirvāpaṇeti // VRrsBo_8.32;1
*     pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam // VRrsBo_8.32;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha jāraṇāsaṃskāre prakṣepārhasya bījasya lakṣaṇamāha nirvāhaṇeti // VRrsṬī_8.32;1
*     nirvāhyate prakṣepeṇaikīkriyate 'neneti vyutpattyā nirvāhaṇaśabdena nirvāhakaṃ dravyaṃ grāhyam // VRrsṬī_8.32;2
*     prakṣepeṇa guṇaviśeṣotpādanapūrvakaikībhāvasāmānyācca tena śabdena vāpanadravyasyāpi saṃgrahaḥ kāryaḥ // VRrsṬī_8.32;3
*     etadabhiprāyeṇaiva nirvāpaṇaviśeṣeṇetyapi pāṭho dṛśyate // VRrsṬī_8.32;4
*     tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati // VRrsṬī_8.32;5
*     vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam // VRrsṬī_8.32;6
*     tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate // VRrsṬī_8.32;7
*     bījaṃ dvividhaṃ pītaṃ sitaṃ ceti bhedāt // VRrsṬī_8.32;8
*     tadapi pratyekaṃ dvividham // VRrsṬī_8.32;9
*     akṛtrimaṃ kṛtrimaṃ ca // VRrsṬī_8.32;10
*     yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ vā tad akṛtrimam // VRrsṬī_8.32;11
*     yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate // VRrsṬī_8.32;12
*     tadapi pratyekaṃ dvividham // VRrsṬī_8.32;13
*     śuddhaṃ miśraṃ ca // VRrsṬī_8.32;14
*     śuddhamekaikaṃ miśraṃ mithaḥ saṃkīrṇam // VRrsṬī_8.32;15
*     punarapi sarvam etattridhā bhavati // VRrsṬī_8.32;16
*     kalpitaṃ rañjitaṃ pakvaṃ ca // VRrsṬī_8.32;17
*     tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati // VRrsṬī_8.32;18
*     nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti // VRrsṬī_8.32;19
*     evaṃ cedamuktalakṣaṇaṃ sarvabījānāṃ saṃgrāhakaṃ bodhyam // VRrsṬī_8.32;20
*     atra rasoparasānāṃ śodhanaṃ tu sūryāvartādigaṇena kuryāt // VRrsṬī_8.32;21
*     śaśaraktabhāvanayā kāntaṃ śudhyati // VRrsṬī_8.32;22
*     sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati // VRrsṬī_8.32;23
*     nāgavaṅgaghoṣatāmrāṇi tu prataptāni nirguṇḍīrasasekais tanmūlarajaḥpravāpaiśca śudhyanti // VRrsṬī_8.32;24
*     sarvo'pi lohaḥ pratapto mākṣīkadaradavāpena bahuvāraṃ kṛtena śudhyati // VRrsṬī_8.32;25
*     rasoparasānāṃ sattvāni mūloktavidhinā pātayet // VRrsṬī_8.32;26
*     saṃprati bījanirvāhaṇavidhiṃ rasahṛdayoktaṃ vakṣyāmi // VRrsṬī_8.32;27
____________________


[uttaraṇa]
idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
saṃspṛṣṭalohayorekalohasya parināśanam // VRrs_8.33 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     uttaraṇamāha idamiti // VRrsBo_8.33;1
*     idaṃ saṃsṛṣṭalohayor ityādinā vakṣyamāṇarūpam ityarthaḥ // VRrsBo_8.33;2
*     uttaraṇamiti saṃjñāviśeṣaḥ // VRrsBo_8.33;3
*     saṃsṛṣṭeti miśritalauhayoḥ ekalohasya parināśanaṃ dhmāpanādikriyāviśeṣeṇa ekasmāt anyat pṛthakkṛtya bhasmīkaraṇam ekasmād anyasya bahirniṣkāśanaṃ vā // VRrsBo_8.33;4

____________________


[tāḍana]
pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // VRrs_8.34 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     tāḍanamāha pradhmātamiti // VRrsBo_8.34;1
*     tat uttaraṇakriyāniṣpannaṃ saṃsṛṣṭalauhayorekaloham // VRrsBo_8.34;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha tāḍanasaṃjñāmāha saṃsṛṣṭeti // VRrsṬī_8.34;1
*     parisādhanaṃ dhmānenāvaśeṣakārakaṃ yadvaṅkanālena pradhmātaṃ prakarṣeṇa dhmānaṃ kriyate tadrasaśāstre tāḍanaśabdena kathitam // VRrsṬī_8.34;2
*     yathā ghoṣādvaṅgaṃ vināśya tāmrasyāvaśeṣārthaṃ dhmānaṃ tacca gārākoṣṭhyāṃ kāryam // VRrsṬī_8.34;3

____________________


[dhānyābhra]
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // VRrs_8.35 //

[sattva]
kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /
yastato nirgataḥ sāraḥ sattvamityabhidhīyate // VRrs_8.36 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     sattvamāha kṣāreti // VRrsBo_8.36;1
*     kṣāraḥ ṭaṅkaṇaṃ lauhaśodhakatvāt amlaḥ kāñjikādikaṃ drāvakaḥ guñjāṭaṅkaṇamadhvājyaguḍāḥ drāvakapañcakāḥ ityuktasvarūpaḥ taiḥ // VRrsBo_8.36;2
*     ākarakoṣṭhike koṣṭhikāyantre // VRrsBo_8.36;3
*     sāraḥ sthirāṃśaḥ prasādabhāga iti yāvat // VRrsBo_8.36;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     sattvalakṣaṇamāha kṣārāmleti // VRrsṬī_8.36;1
*     kṣāro yavakṣārādiḥ // VRrsṬī_8.36;2
*     amlaṃ jambīrarasādi // VRrsṬī_8.36;3
*     drāvakaṃ guḍagugguluguñjādi // VRrsṬī_8.36;4
*     drāvako gaṇo vakṣyamāṇaḥ // VRrsṬī_8.36;5
*     pañcājaṃ pañcagavyādi // VRrsṬī_8.36;6
*     matsyādipiṇḍīdravyaṃ ca tadyuktaṃ tena piṇḍīkṛtaṃ rasoparasādi dravyam // VRrsṬī_8.36;7
*     ākarakoṣṭhaka ākaro vakṣyamāṇaḥ // VRrsṬī_8.36;8
*     koṣṭhikā varṇanasthānagranthaḥ // VRrsṬī_8.36;9
*     tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate // VRrsṬī_8.36;10

____________________


[(eka)kolīsaka]
koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /
ākaṇṭhamanuprāptair ekakolīsako mataḥ // VRrs_8.37 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     ekakolīsakamāha koṣṭhiketi // VRrsBo_8.37;1
*     koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ // VRrsBo_8.37;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha dhmānakriyāyā mānaviśeṣajñānārthaṃ kṛtāyāḥ kolīsakasaṃjñāyā lakṣaṇamāha koṣṭhikāśikhareti // VRrsṬī_8.37;1
*     śikharaparyantaṃ paripūrṇakokilānāṃ dhmānena mūṣākaṇṭhaparyantaṃ yadāpacayo bhavati tāvaddhmānasyaikakolīsaka iti saṃjñā // VRrsṬī_8.37;2
*     asyā eva nāliśaketi paryāyāntaram // VRrsṬī_8.37;3

____________________


[passendes Holz für Holzkohle]
drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /
durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // VRrs_8.38 //

[hiṅgulākṛṣṭa]
vidyādharākhyayantrasthād ārdrakadrāvamarditāt /
samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // VRrs_8.39 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha hiṅgulākṛṣṭarasamāha vidyādhareti // VRrsṬī_8.39;1
*     vidyādharayantraṃ dvividhaṃ nirjalaṃ sajalaṃ ca // VRrsṬī_8.39;2
*     tatra prathamaṃ kanakasundaraprabhṛtirasānām ūrdhvabhāge puṭanārtham upayujyate // VRrsṬī_8.39;3
*     tacca nyubjordhvapātreṇa saṃpuṭitam // VRrsṬī_8.39;4
*     yattu dvitīyam uttānapātraghaṭitaṃ tadatra vidyādharaśabdena grāhyam // VRrsṬī_8.39;5
*     ārdrakamarditād ityasyāgre hiṅgulāditi śeṣaḥ // VRrsṬī_8.39;6

____________________


[ghoṣākṛṣṭa]
svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // VRrs_8.40 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     ghoṣākṛṣṭasya lakṣaṇamāha svalpeti // VRrsṬī_8.40;1
*     tāḍitaṃ paridhmātam // VRrsṬī_8.40;2
*     atra tālaḥ svalpaśabdena kāṃsyasya caturthāṃśena grāhyaḥ // VRrsṬī_8.40;3
*     raṅgasya tāmrātpṛthagbhūtvā vināśārthaṃ tadupayogo bodhyaḥ // VRrsṬī_8.40;4

____________________


[varanāga]
tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /
kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // VRrs_8.41 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     varanāgalakṣaṇamāha tīkṣṇeti // VRrsBo_8.41;1
*     atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ // VRrsBo_8.41;2
*     tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam // VRrsBo_8.41;3
*     tīkṣṇamiti pṛthak pāṭhe nīlāñjanaṃ tīkṣṇalauhaṃ ca ityarthaḥ // VRrsBo_8.41;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     varanāgasya lakṣaṇamāha tīkṣṇamiti // VRrsṬī_8.41;1
*     samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate // VRrsṬī_8.41;2
*     arkāpāmārgakadalībhasmatoyena lolayet // VRrsṬī_8.41;3
*     tadvastragālitaṃ grāhyaṃ svacchatoyaṃ tadātape // VRrsṬī_8.41;4
*     mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ // VRrsṬī_8.41;5
*     nāgādvaraṃ śreṣṭham etad varanāgam iti // VRrsṬī_8.41;6
*     uttarapadasya pūrvanipātena siddho'yaṃ śabdaḥ // VRrsṬī_8.41;7
*     asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre // VRrsṬī_8.41;8
*     tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva // VRrsṬī_8.41;9
*     nāgaṃ nīlāñjanopetamiti pāṭhastu prāmādika eva // VRrsṬī_8.41;10
*     sattvānāṃ hi sthirīkaraṇe nāgasyānupayogāditi bodhyam // VRrsṬī_8.41;11

____________________


[utthāpana]
mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā // VRrs_8.42 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     utthāpanaśabdārthamāha mṛtasyeti // VRrsṬī_8.42;1
*     pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate // VRrsṬī_8.42;2

$


*     COMM. Rasaratnasamuccayabodhinī:
*     utthāpanāmāha mṛtasyeti // VRrsBo_8.42;1
*     punarudbhūtiḥ yantrādiyogena svarūpāpādanam ityarthaḥ // VRrsBo_8.42;2

____________________


[ḍhālana]
drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // VRrs_8.43 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     ḍhālanasaṃjñāṃ lakṣayati drutadravyasyeti // VRrsṬī_8.43;1
*     yathā varalohakavidhau satīkṣṇatāmrasya dhmānena drutasya lakucadrāve nikṣepo'trādhyāye prāguktaḥ sa ḍhālanaśabdena paribhāṣyate // VRrsṬī_8.43;2
*     atha capalo dvividhaḥ // VRrsṬī_8.43;3
*     pāṣāṇaviśeṣaḥ kṛtrimo dhāturūpaśca // VRrsṬī_8.43;4
*     tatra pāṣāṇaviśeṣo dvitīyādhyāya uktaḥ // VRrsṬī_8.43;5

____________________


[capala aus Blei]
triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /
vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // VRrs_8.44 //
na tatpuṭasahasreṇa kṣayamāyāti sarvathā /
capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ // VRrs_8.45 //

[capala aus Zinn]
itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // VRrs_8.46 //

[capala fṃr rasabandha]
tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // VRrs_8.47 //
sa raso dhātuvādeṣu śasyate na rasāyane /
ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // VRrs_8.48 //

[dhauta]
bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // VRrs_8.49 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     dhautamāha bhūbhujaṃgeti // VRrsBo_8.49;1
*     apahṛtam apacitaṃ niḥsāritamityarthaḥ // VRrsBo_8.49;2
*     rajaḥ puṭanādikāle tatsaṃlagnāṅgārādicūrṇam // VRrsBo_8.49;3
*     tat capalībhūtaṃ nāgaṃ vaṅgaṃ ca // VRrsBo_8.49;4
*     bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ // VRrsBo_8.49;5

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     dhautasya lakṣaṇamāha bhūbhujaṅgeti // VRrsṬī_8.49;1
*     bhūbhujaṅgā bhūnāgāḥ // VRrsṬī_8.49;2
*     teṣāṃ śakṛnmṛdviśeṣarūpameva tatsaṃnidhāvupalabhyate // VRrsṬī_8.49;3
*     etasyopayogastu kharasattvotpādanārthaṃ pañcamādhyāye prāgabhihita eva // VRrsṬī_8.49;4

____________________


[dvaṃdvāna]
dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // VRrs_8.50 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     dvandvānam āha dravyayor iti // VRrsBo_8.50;1
*     saṃsṛṣṭadravyadvayaṃ mardayitvā dhmāpanena dvandvānasaṃjñā jāyate // VRrsBo_8.50;2
*     dvandvānam ityatra bandhanam iti pāṭhāntaram // VRrsBo_8.50;3

____________________


[bhañjinī]
bhāgād dravyādhikakṣepam anu varṇasuvarṇake /
dravairvā vahnikāgrāso bhañjanī vādibhir matā // VRrs_8.51 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     bhañjanīmāha bhāgāditi // VRrsBo_8.51;1
*     varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā // VRrsBo_8.51;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     bhajanīlakṣaṇamāha bhāgādrūpyādhiketi // VRrsṬī_8.51;1
*     anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati // VRrsṬī_8.51;2
*     athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate // VRrsṬī_8.51;3
*     hemakṛṣṭerlakṣaṇaṃ tu // VRrsṬī_8.51;4
*     rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
*     samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // VRrsṬī_8.51;5
*     iti prāguktameva // VRrsṬī_8.51;6
*     atra vidhau hemakṛṣṭiḥ // VRrsṬī_8.51;7
*     rasadaradatāpyagandhakamanaḥśilārājavartakaṃ vimalam /
*     puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam // VRrsṬī_8.51;8
*     iti // VRrsṬī_8.51;9
*     rasadaradādīnāṃ puṭena mṛtaṃ yacchulbaṃ tattāre nirvāhitaṃ kuryāt // VRrsṬī_8.51;10
*     śatāṃśavidhiśca /
*     aṣṭānavatir bhāgāstārastveko'pi kanakabhāgaḥ syāt /
*     sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ // VRrsṬī_8.51;11
*     iti rasahṛdaye // VRrsṬī_8.51;12
*     tatra nirvyūḍhatārabhāgasyādhikakṣepeṇānu varṇasuvarṇe varṇanāśaḥ spaṣṭa eva // VRrsṬī_8.51;13

____________________


[cullakā]
pataṅgīkalkato jātā lohe tāre ca hematā /
dināni katicitsthitvā yātyasau cullakā matā // VRrs_8.52 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     cullakāmāha pataṅgīti // VRrsBo_8.52;1
*     pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā // VRrsBo_8.52;2
*     cullakā gilṭī iti loke // VRrsBo_8.52;3
*     yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam // VRrsBo_8.52;4
*     asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate // VRrsBo_8.52;5
*     hemno bhāvaḥ iti hematā svarṇasādṛśyam // VRrsBo_8.52;6
*     tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ // VRrsBo_8.52;7

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha cullikālakṣaṇamāha pataṅgīkalkata iti // VRrsṬī_8.52;1
*     pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā // VRrsṬī_8.52;2
*     uktaṃ ca rasahṛdaye /
*     yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya /
*     avyāpakaḥ pataṅgī na rase rasāyane yojyaḥ // VRrsṬī_8.52;3
*     iti // VRrsṬī_8.52;4
*     etai rasoparasaiḥ // VRrsṬī_8.52;5
*     karma jāraṇādikarma // VRrsṬī_8.52;6
*     pataṅgī pakṣivad ūrdhvagāmī // VRrsṬī_8.52;7
*     pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ // VRrsṬī_8.52;8
*     tathā coktaṃ taraṅgiṇyām /
*     pāradaṣṭaṅka ekasyā dvipalaṃ pītakharparam /
*     mardayetsudṛḍhaṃ tāvad raso yāvad vilīyate // VRrsṬī_8.52;9
*     punar jambīranīreṇa guḍena ca samanvitam /
*     śoṣayeccātape piṣṭvā ślakṣṇaṃ kṛtvā ca dhāryate // VRrsṬī_8.52;10
*     arkadugdhasya dātavyā bhāvanāstā yathā tathā /
*     asya kalkasya siddhasya bhāga ekaśca ṭaṅkaṇaḥ // VRrsṬī_8.52;11
*     tāmraṃ bhāgatrayaṃ dattvā dhāmyatām andhamūṣayā /
*     suvarṇaṃ divyatejaḥ syāt kuṅkumād atiricyate // VRrsṬī_8.52;12
*     iti // VRrsṬī_8.52;13
*     evaṃ nāgārjunādigranthe tāratvotpādakakalko'pi draṣṭavyaḥ // VRrsṬī_8.52;14

____________________


[pataṃgīrāga]
rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /
viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ // VRrs_8.53 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     saṃprati kriyāviśeṣasiddhasyāciravināśino lohasthasya rāgasya saṃjñāmāha rañjitāditi // VRrsṬī_8.53;1
*     atrāpi pataṅgikalkata ityanuvartanīyam // VRrsṬī_8.53;2
*     tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ // VRrsṬī_8.53;3

$

*     COMM. Rasaratnasamuccayabodhinī:
*     pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi // VRrsBo_8.53;1
*     cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ // VRrsBo_8.53;2

____________________


[āvāpa, pratīvāpa, ācchādana]
drute dravyāntarakṣepo lohādye kriyate hi yaḥ /
sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // VRrs_8.54 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     druta iti // VRrsṬī_8.54;1
*     etadudāharaṇaṃ yathā /
*     suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojalaṃ śuṣkam /
*     vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam // VRrsṬī_8.54;2
*     iti // VRrsṬī_8.54;3
*     tathā /
*     suragopakadeharajaḥ suradāliphalaiḥ samāṃśakair deyaḥ /
*     vāpo drute suvarṇe drutamāste tadrasaprakhyam // VRrsṬī_8.54;4
*     iti // VRrsṬī_8.54;5
*     rasaprakhyaṃ jalasadṛśam ityarthaḥ // VRrsṬī_8.54;6

____________________


[abhiṣeka]
drute vahnisthite lohe viramyāṣṭanimeṣakam /
salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // VRrs_8.55 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     abhiṣekamāha drute iti // VRrsBo_8.55;1
*     vahnisthite prajvalitacullyupari eva avasthite // VRrsBo_8.55;2
*     aṣṭanimeṣakam aṣṭavāram akṣṇor nimīlanonmīlanātmakaṃ kālaṃ viramya dravībhavanānantaram apekṣya // VRrsBo_8.55;3

____________________


[nirvāpa]
taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat // VRrs_8.56 //

[Zeitpunkt fṃr āvāpa usw.]
pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // VRrs_8.57 //

[śuddhāvarta]
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame // VRrs_8.58 //

[bījāvarta]
drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // VRrs_8.59 //

[svaṅgaśītala]
vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // VRrs_8.60 //

[bahiḥśīta]
agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // VRrs_8.61 //

[svedana]
kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // VRrs_8.62 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     svedanamāha kṣārāmlairiti // VRrsBo_8.62;1
*     auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ // VRrsBo_8.62;2
*     malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā // VRrsBo_8.62;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     idānīm aṣṭādaśasaṃskārāṇāṃ krameṇa lakṣaṇamāha kṣārāmlairiti // VRrsṬī_8.62;1
*     kṣārā yavakṣārasarjanaṭaṅkaṇāḥ // VRrsṬī_8.62;2
*     amlaṃ kāñjikādi // VRrsṬī_8.62;3
*     auṣadhaistryūṣaṇādibhiḥ sarpākṣyādibhiśca // VRrsṬī_8.62;4
*     tāstu rasaratnākare parigaṇitā eva svedanādyupayogikāñjikavidhau // VRrsṬī_8.62;5
*     tathā ca tadgranthaḥ /
*     nānādhānyair yathāprāptaistuṣavarjyair jalānvitaiḥ /
*     mṛdbhāṇḍe pūritaṃ rakṣa yāvad amlatvam āpnuyāt // VRrsṬī_8.62;6
*     tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
*     mīnākṣī caiva sarpākṣī sahadevī śatāvarī // VRrsṬī_8.62;7
*     triphalā girikarṇī ca haṃsapādī ca citrakam /
*     samūlaṃ kaṇḍayitvā tu yathālābhaṃ niveśayet // VRrsṬī_8.62;8
*     pūrvāmlabhāṇḍamadhye tu dhānyāmlakam idaṃ smṛtam /
*     svedanādiṣu sarvatra rasarājasya yojayet // VRrsṬī_8.62;9
*     iti // VRrsṬī_8.62;10
*     sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ // VRrsṬī_8.62;11
*     tryūṣaṇādikalko'pi rasaratnākare'bhihitaḥ /
*     tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalādravam /
*     mahābalā nāgabalā meghanādā punarnavā // VRrsṬī_8.62;12
*     meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /
*     etat samastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet // VRrsṬī_8.62;13
*     tatkalkena lipedvastraṃ yāvad aṅgulamātrakam /
*     tanmadhye nikṣipet sūtaṃ baddhvā pacyād dinatrayam // VRrsṬī_8.62;14
*     dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ /
*     prakṣālya kāñjikaiḥ soṣṇaistam ādāya vimardayet // VRrsṬī_8.62;15
*     iti // VRrsṬī_8.62;16
*     malaśaithilyakārakaṃ malāśca dvādaśa doṣāḥ // VRrsṬī_8.62;17
*     tacchaithilyajanakam // VRrsṬī_8.62;18
*     śithilānām eva hi teṣām mocayitum śakyatvāt // VRrsṬī_8.62;19
*     dvādaśa doṣāśca viṣaṃ vahnir malaśceti naisargikāstrayaḥ // VRrsṬī_8.62;20
*     nāgaja ekaḥ // VRrsṬī_8.62;21
*     vaṅgaja ekaḥ // VRrsṬī_8.62;22
*     tathā bhūmijo girijo vārjaḥ // VRrsṬī_8.62;23
*     nāgajau dvau // VRrsṬī_8.62;24
*     vaṅgajau ca dvau // VRrsṬī_8.62;25
*     iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti // VRrsṬī_8.62;26

____________________


[mardana]
uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // VRrs_8.63 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     mardanamāha uditairiti // VRrsBo_8.63;1
*     uditairauṣadhaiḥ tatra tatroktabheṣajadravyāṇāṃ svarasaiḥ kvāthairvā ityarthaḥ // VRrsBo_8.63;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     uditairiti // VRrsṬī_8.63;1
*     vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ // VRrsṬī_8.63;2
*     teṣāṃ rasenetyarthaḥ // VRrsṬī_8.63;3
*     tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati // VRrsṬī_8.63;4
*     bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti // VRrsṬī_8.63;5
*     kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati // VRrsṬī_8.63;6

____________________


[mūrchana]
mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /
tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // VRrs_8.64 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti // VRrsṬī_8.64;1
*     mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate // VRrsṬī_8.64;2
*     samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya vā gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam // VRrsṬī_8.64;3
*     tacca mardanapākābhyāṃ bhavatīti mardanottaraṃ yantrapuṭānyatareṇa pāko'pyaṅgatvena bodhya iti dvau yaugikau // VRrsṬī_8.64;4
*     bhūjaśabdena bhūjadoṣaprabhṛtītyartho bodhyaḥ // VRrsṬī_8.64;5
*     te ca kañcukā āvarakāḥ sapta doṣā vaṅgāhidoṣapramukhāḥ // VRrsṬī_8.64;6
*     te ca mardanāgnibhyāṃ naśyanti // VRrsṬī_8.64;7
*     vaṅgaśabdena vaṅgajadoṣo grāhyaḥ // VRrsṬī_8.64;8
*     ahiśabdena nāgajadoṣaśca // VRrsṬī_8.64;9
*     doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ // VRrsṬī_8.64;10
*     tanmūrchanaṃ hi vaṅgāhibhūjakañcukanāśanam iti pāṭhaṃ gṛhītveyaṃ vyākhyā // VRrsṬī_8.64;11
*     doṣatrayavināśanamiti pāṭhe tu naisargikadoṣanāśe sutarāṃ bahirdoṣanāśa ityabhiprāyaḥ // VRrsṬī_8.64;12
*     ata evāyaṃ pāṭho rasahṛdayaṭīkāyāṃ caturbhujamiśritair ādṛtaḥ // VRrsṬī_8.64;13
*     naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt // VRrsṬī_8.64;14
*     evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam // VRrsṬī_8.64;15

$

*     COMM. Rasaratnasamuccayabodhinī:
*     mūrchanamāha mardanāditi // VRrsBo_8.64;1
*     iṣṭabhaiṣajyaiḥ śodhakāditvena abhimatauṣadhaiḥ // VRrsBo_8.64;2
*     naṣṭapiṣṭatvakārakaṃ peṣaṇena svarūpanāśāt yanmūrtibaddhatvam // VRrsBo_8.64;3
*     vaṅgeti // VRrsBo_8.64;4
*     nāgavaṅgādidoṣanāśanam // VRrsBo_8.64;5
*     etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam // VRrsBo_8.64;6

____________________


[utthāpana]
svedātapādiyogena svarūpāpādanaṃ hi yat /
tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam // VRrs_8.65 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     utthāpanamāha svedeti // VRrsBo_8.65;1
*     svedaḥ ūrdhvapātanādinā svedanam ātapaḥ raudrasaṃtāpaḥ ādinā mardanādīnām grahaṇam // VRrsBo_8.65;2
*     svarūpāpādanaṃ prakṛtyavasthāpanam // VRrsBo_8.65;3
*     mūrchāvyāpattināśanaṃ mūrchanakriyājanitasvarūpadhvaṃsarūpavipattivāraṇam // VRrsBo_8.65;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     svedeti // VRrsṬī_8.65;1
*     svedaḥ kāñjikayā kṣārāmlalavaṇaiśca dolāyantre svedanam // VRrsṬī_8.65;2
*     ātapayogaḥ kāñjikādimarditarasasya kācapātre sūryatāpasthe dhāraṇam // VRrsṬī_8.65;3
*     ādiśabdena sāgnikacullīsthe kaṭāhe vā pāradasya tasya dhāraṇamityādi // VRrsṬī_8.65;4
*     tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate // VRrsṬī_8.65;5

____________________


[naṣṭapiṣṭi]
svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /
vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // VRrs_8.66 //

----------
*     COMM. Rasaratnasamuccayabodhinī:
*     bandhanamāha svarūpasyeti // VRrsBo_8.66;1
*     piṣṭam iṣṭabhaiṣajyaiḥ peṣaṇaṃ piṣṭamiti bhāvoktaḥ tasya bhāvaḥ // VRrsBo_8.66;2
*     tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ // VRrsBo_8.66;3
*     asyaiva naṣṭapiṣṭir iti saṃjñāntaramāha vidvadbhiriti // VRrsBo_8.66;4
*     nirjito bandhanena naṣṭasvarūpaḥ yadvā nirjito mṛtaḥ sa sūtaḥ vidvadbhir naṣṭapiṣṭir ucyate // VRrsBo_8.66;5

____________________


[pātana]
uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /
niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // VRrs_8.67 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     pātanātrayamāha uktauṣadhairiti // VRrsBo_8.67;1
*     niryātanaṃ śodhanādyarthaṃ yat kadarthanamityarthaḥ // VRrsBo_8.67;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha pātanasaṃskārasya lakṣaṇamāha uktauṣadhairiti // VRrsṬī_8.67;1
*     vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate // VRrsṬī_8.67;2
*     tena vaṅganāgajā yaugikadoṣā bhūjādisaptakañcukāśca sarvathā naśyanti // VRrsṬī_8.67;3

____________________


[rodhana]
jalasaindhavayuktasya rasasya divasatrayam /
sthitir āsthāpanī kumbhe yāsau rodhanamucyate // VRrs_8.68 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     rodhanamāha jaleti // VRrsBo_8.68;1
*     jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate // VRrsBo_8.68;2
*     idaṃ hi svedanādikriyājanitakadarthanena ṣaṇḍhabhāvaprāptasya rasasya taddoṣanāśapūrvakavīryaprakarṣādhānārthaṃ jñātavyam // VRrsBo_8.68;3
*     granthāntare 'sya bodhanam iti saṃjñā nirdiṣṭā // VRrsBo_8.68;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     rodhanaṃ lakṣayati jaleti // VRrsṬī_8.68;1
*     kumbhe vakṣyamāṇe ghaṭayantre // VRrsṬī_8.68;2
*     āpyāyanī puṣṭikarī // VRrsṬī_8.68;3
*     atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ // VRrsṬī_8.68;4

____________________


[niyamana]
rodhanāllabdhavīryasya capalatvanivṛttaye /
kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // VRrs_8.69 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     niyamanamāha rodhanāditi // VRrsBo_8.69;1
*     svedaḥ svedanam // VRrsBo_8.69;2
*     yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
*     sarpākṣīciñcikākanyābhṛṅgārakanakāmbubhiḥ /
*     dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet // VRrsBo_8.69;3
*     iti // VRrsBo_8.69;4
*     niyamanaṃ capalatvaparihārapūrvakasthiratvasaṃpādanam // VRrsBo_8.69;5

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     labdhavīryasya pāradasyeti śeṣaḥ // VRrsṬī_8.69;1
*     svedaḥ pāradagarbhitamūṣāṃ bhūmimadhye gūḍhāṃ kṛtvā bhūmyupari karīṣāgnir ityarthaḥ // VRrsṬī_8.69;2

____________________


[dīpana]
dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // VRrs_8.70 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     dīpanamāha dhātviti // VRrsBo_8.70;1
*     grāsārthaṃ ghanahemādīnām iti śeṣaḥ // VRrsBo_8.70;2
*     svedaḥ dolāyantre kāñjikādinā rasasya iti śeṣaḥ // VRrsBo_8.70;3
*     dīpanaṃ grāsaśaktisaṃjananakriyāviśeṣaḥ // VRrsBo_8.70;4
*     rasendracintāmaṇikāreṇa dīpanadravyāṇi anyavidhānyuktāni yathā /
*     kāsīsaṃ pañcalavaṇaṃ rājikā maricāni ca /
*     bhūśigrubījam ekatra ṭaṅgaṇena samanvitam // VRrsBo_8.70;5
*     āloḍya kāñjike dolāyantre pākād dinaistribhiḥ /
*     dīpanaṃ jāyate samyak sūtarājasya jāraṇe // VRrsBo_8.70;6
*     athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet // VRrsBo_8.70;7
*     iti // VRrsBo_8.70;8

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha dīpanasaṃskāraṃ lakṣayati dhātupāṣāṇeti // VRrsṬī_8.70;1
*     dhātavastāmrapatrādayaḥ // VRrsṬī_8.70;2
*     pāṣāṇāḥ sphaṭikā mayūratutthakāsīsādayaḥ // VRrsṬī_8.70;3
*     mūlāni sarpākṣyādimūlikāḥ // VRrsṬī_8.70;4
*     ādyaśabdena kṣāralavaṇodakādi grāhyam // VRrsṬī_8.70;5
*     ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam // VRrsṬī_8.70;6
*     atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ // VRrsṬī_8.70;7

____________________


[grāsamāna]
iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /
iyatītyucyate yāsau grāsamānaṃ samīritam // VRrs_8.71 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     grāsamānamāha iyanmānasyeti // VRrsBo_8.71;1
*     iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam // VRrsBo_8.71;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     ato grāsamānākhyasaṃskārasya lakṣaṇamāha iyanmānasyeti // VRrsṬī_8.71;1
*     iyacchabdo'tra saṃskāryapāradasya gṛhītamānaviśeṣapalādivācakaḥ // VRrsṬī_8.71;2
*     tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam // VRrsṬī_8.71;3

____________________


[jāraṇā]
grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /
iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // VRrs_8.72 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     jāraṇātrayamāha grāsasyeti // VRrsBo_8.72;1
*     grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ // VRrsBo_8.72;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti // VRrsṬī_8.72;1
*     śreṣṭhai rasavārttākuśalaiḥ sarvavidhā jāraṇā trirūpā triprakārā kathitā bhavati // VRrsṬī_8.72;2
*     tatra grāsasya cāraṇaṃ pāradakartṛkagrāsabhakṣaṇakaraṇam // VRrsṬī_8.72;3
*     garbhadrāvaṇaṃ grastabījādeḥ pāradodare drutikaraṇam // VRrsṬī_8.72;4
*     jāraṇaṃ ca pārada ekībhāvo 'nantadṛḍhasaṃbandhena // VRrsṬī_8.72;5
*     eṣāṃ lakṣaṇānyanupadaṃ vakṣyati // VRrsṬī_8.72;6

____________________


[jāraṇa:: subtypes:: grāsa, ...]
grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // VRrs_8.73 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     jāraṇāyā aparaṃ traividhyamāha grāsa iti // VRrsBo_8.73;1
*     grāsaḥ kavalīkaraṇarūpajāraṇā piṇḍaḥ kardamavat piṇḍībhavanarūpajāraṇā // VRrsBo_8.73;2
*     parīṇāmaḥ avasthāntaraprāpaṇarūpajāraṇā // VRrsBo_8.73;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     punarapi jāraṇāyā avasthākṛtanāmāntarāṇi trīṇyāha grāsaḥ piṣṭiḥ parīṇāmaśceti // VRrsṬī_8.73;1
*     tatra grāso grasanam // VRrsṬī_8.73;2
*     piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ // VRrsṬī_8.73;3
*     pariṇāmārthastu prāgukta eva // VRrsṬī_8.73;4
*     punar jāraṇā dvividhā bhavati // VRrsṬī_8.73;5
*     samukhā nirmukhā ceti bhedena // VRrsṬī_8.73;6

____________________


samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // VRrs_8.74 //

[nirmukhajāraṇā]
nirmukhā jāraṇā proktā bījādānena bhāgataḥ // VRrs_8.75 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     tatrādau nirmukhajāraṇāmāha nirmukheti // VRrsBo_8.75;1
*     niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī // VRrsBo_8.75;2
*     bījeti // VRrsBo_8.75;3
*     bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam // VRrsBo_8.75;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     tatrālpavaktavyatvāt prathamaṃ nirmukhāyā eva lakṣaṇamāha nirmukheti // VRrsṬī_8.75;1
*     catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate // VRrsṬī_8.75;2
*     rasoparasādimṛdudravyajāraṇe tasyā upayogaḥ kāryaḥ // VRrsṬī_8.75;3

____________________


[bīja (def.)]
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // VRrs_8.76 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     mukhakaraṇopayogibījaśabdārthamāha śuddhamiti // VRrsṬī_8.76;1
*     śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam // VRrsṬī_8.76;2
*     etena kṛtrimanirvyūḍhamahābījādivyāvṛttiḥ kṛtā // VRrsṬī_8.76;3

____________________


[samukhajāraṇā]
catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // VRrs_8.77 //

[samukharasa/-jāraṇā]
evaṃ kṛte raso grāsalolupo mukhavān bhavet /
kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /
iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // VRrs_8.78 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ // VRrsṬī_8.78;1
*     evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate // VRrsṬī_8.78;2
*     tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā // VRrsṬī_8.78;3
*     mṛgacāriṇā mṛgasahitaṃ vane carati saṃsāraṃ vihāya viriktena kenacidvaravārtikena // VRrsṬī_8.78;4

$

*     COMM. Rasaratnasamuccayabodhinī:
*     samukhajāraṇām āha evamiti // VRrsBo_8.78;1
*     evaṃ kṛte catuḥṣaṣṭyaṃśato bījaprakṣepe kṛte // VRrsBo_8.78;2
*     mukhavān samukhaḥ // VRrsBo_8.78;3
*     mṛgacāriṇā tadākhyena kenacid rasatantrakṛtā // VRrsBo_8.78;4

____________________


[rākṣasavaktravat]
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /
bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // VRrs_8.79 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     rākṣasamukharasam āha divyauṣadhīti // VRrsBo_8.79;1
*     divyauṣadhiḥ manaḥśilā // VRrsBo_8.79;2
*     prakaṭakoṣṭhiṣu vivṛtānanakoṣṭhikāyantreṣu // VRrsBo_8.79;3
*     bhuñjīta graset // VRrsBo_8.79;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha mahāmukhapāradasya lakṣaṇamāha divyauṣadhīti // VRrsṬī_8.79;1
*     somalatādikāścatuḥṣaṣṭidivyauṣadhyas tatsamāyogas tadrasena kṛtamardanādinā kṛtasaṃskāraḥ // VRrsṬī_8.79;2
*     tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate // VRrsṬī_8.79;3

____________________


[cāraṇā]
rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // VRrs_8.80 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     jāraṇābhedacāraṇālakṣaṇamāha rasasyeti // VRrsBo_8.80;1
*     jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ // VRrsBo_8.80;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     pūrvoktacāraṇādīnāṃ lakṣaṇamāha rasasyeti // VRrsṬī_8.80;1

____________________


[garbhadruti]
grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // VRrs_8.81 //

[bāhyadruti]
bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /
jāraṇāya rasendrasya sā bāhyadrutir ucyate // VRrs_8.82 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     garbhadrutiprasaṅgena bāhyadrutim āha bahir iti // VRrsBo_8.82;1
*     bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ // VRrsBo_8.82;2
*     ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam // VRrsBo_8.82;3

$


*     COMM. Rasaratnasamuccayaṭīkā:
*     bahireva drutīkṛtyeti // VRrsṬī_8.82;1
*     abhrakasattvadrutiḥ prāguktaiva dvitīyādhyāye // VRrsṬī_8.82;2
*     jāraṇāya taptakhalvamadhye dīyata iti vākyaśeṣaḥ // VRrsṬī_8.82;3

____________________


[druti (substance)]
nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /
asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // VRrs_8.83 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     druteḥ pañcadhābhedānāha nirlepatvamiti // VRrsBo_8.83;1
*     nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ // VRrsBo_8.83;2
*     drutatvaṃ viśeṣeṇa dravībhavanam // VRrsBo_8.83;3
*     tejastvaṃ svarūpāpekṣayā tejobhūyastvam // VRrsBo_8.83;4
*     laghutā svābhāvikagurutvamapekṣya lāghavam // VRrsBo_8.83;5
*     asaṃyogaśca sūtena pāradena saha pṛthaktayā avasthānam // VRrsBo_8.83;6

____________________


[druti (process)]
auṣadhādhmānayogena lohadhātvādikaṃ tathā /
saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // VRrs_8.84 //

[jāraṇā (saṃskāra)]
drutagrāsaparīṇāmo viḍayantrādiyogataḥ /
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // VRrs_8.85 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     jāraṇābhedajāraṇāmāha druteti // VRrsBo_8.85;1
*     viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam // VRrsBo_8.85;2
*     rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam // VRrsBo_8.85;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha jāraṇālakṣaṇam āha drutagrāseti // VRrsṬī_8.85;1
*     biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate // VRrsṬī_8.85;2
*     tasyāḥ prakārāḥ koṭiśo'tibahavaḥ santi // VRrsṬī_8.85;3
*     yantrādīnāṃ bahuvidhatvāt // VRrsṬī_8.85;4
*     te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ // VRrsṬī_8.85;5
*     dolāyantrasomānalayantracakrarājayantravālukāyantrajalakūrmayantrasthalakūrmayantramūṣāprabhṛtīni jāraṇayantrādīni vidyāt // VRrsṬī_8.85;6
*     taptakhalve mardanaṃ tu sarvatra prākkāryam eva // VRrsṬī_8.85;7
*     ādiśabdena ṣaḍbindukīṭasahitamardanasṛṣṭitrayādisaṃgrahāḥ // VRrsṬī_8.85;8

____________________


[viḍa]
kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /
rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // VRrs_8.86 //

[rañjana]
susiddhabījadhātvādijāraṇena rasasya hi /
pītādirāgajananaṃ rañjanaṃ parikīrtitam // VRrs_8.87 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     ato'bhrapattrajāraṇottaraṃ rāgasaṃskāraṃ lakṣayati susiddhabījeti // VRrsṬī_8.87;1
*     susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam // VRrsṬī_8.87;2
*     tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva // VRrsṬī_8.87;3
*     jāraṇāvidhistu triṃśattame'dhyāye sphuṭībhaviṣyati // VRrsṬī_8.87;4
*     ādiśabdo maṇirasoparasādiparigrahaḥ // VRrsṬī_8.87;5
*     rāgadravyodāharaṇaṃ vidhiśca rasahṛdaye // VRrsṬī_8.87;6
*     yathā /
*     jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /
*     kṛṣṇāṃ raktāṃ pītāṃ sītāṃ tathā saṃkarairmiśrām // VRrsṬī_8.87;7
*     tathā /
*     krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /
*     hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // VRrsṬī_8.87;8
*     tadapi ca daradena hataṃ hatvā vā mākṣikeṇa ravisahitam /
*     vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca /
*     vāsanayā vāsanauṣadhena vāsitaṃ bhāvitamityarthaḥ // VRrsṬī_8.87;9
*     tathā /
*     kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
*     ekatamaṃ sarvaṃ vā rasarañjane saṃkaro'pīṣṭaḥ // VRrsṬī_8.87;10
*     kāñcīṃ svarṇamākṣikam // VRrsṬī_8.87;11
*     ādiśabdena hīrakacapalādaya upadhātavaścaikatra militā apīṣṭāḥ // VRrsṬī_8.87;12
*     kuṭile balamadhikaṃ rāgastīkṣṇe tu pannage snehaḥ // VRrsṬī_8.87;13
*     rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // VRrsṬī_8.87;14

$

*     COMM. Rasaratnasamuccayabodhinī:
*     rañjanamāha susiddheti // VRrsBo_8.87;1
*     śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ // VRrsBo_8.87;2

____________________


[sāraṇā]
sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // VRrs_8.88 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     sāraṇālakṣaṇamāha sūta iti // VRrsṬī_8.88;1
*     sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā // VRrsṬī_8.88;2
*     pratisāraṇānusāraṇeti ca tadbhedau // VRrsṬī_8.88;3
*     uktaṃ caitad rasahṛdaye /
*     sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
*     dviguṇena pratīsāryaḥ sa cānusāryaśca triguṇena // VRrsṬī_8.88;4
*     iti // VRrsṬī_8.88;5
*     dviguṇamapi suvarṇameva // VRrsṬī_8.88;6
*     vedhādhikyaṃ vedho bhittvāntaḥpraveśaḥ so'dhiko bhavati // VRrsṬī_8.88;7
*     pāradasya tāmradalādau śarīrasthadhātvādiṣu ca sarvato vyāptiḥ // VRrsṬī_8.88;8
*     sāraṇātailaṃ pañcamādhyāyavyākhyāyāṃ prāguktameva // VRrsṬī_8.88;9
*     yantrādhyāye sāraṇāyantraṃ sāraṇāvidhiśca sphuṭībhaviṣyati // VRrsṬī_8.88;10

$

*     COMM. Rasaratnasamuccayabodhinī:
*     sāraṇāmāha sūte iti // VRrsBo_8.88;1
*     satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam // VRrsBo_8.88;2
*     uktaṃ ca rasendracintāmaṇau /
*     atha sāraṇocyate // VRrsBo_8.88;3
*     andhamūṣā tu kartavyā gostanākārasaṃnibhā // VRrsBo_8.88;4
*     saiva chidrānvitā madhye gambhīrā sāraṇocitā // VRrsBo_8.88;5
*     asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam // VRrsBo_8.88;6
*     etat tailāktakhaṇḍagranthibandhena aruṇāsitabījābhyām aśvanāsārakarmaṇā militaścet sāritaḥ samyak saṃyamitaḥ vijñātavyaḥ // VRrsBo_8.88;7
*     sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti // VRrsBo_8.88;8

____________________


[vedha]
vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // VRrs_8.89 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ // VRrsBo_8.89;1
*     vyavāyilakṣaṇaṃ śārṅgadhare yathā /
*     pūrvaṃ vyāpyākhilaṃ kāyaṃ tataḥ pākaṃ ca gacchati /
*     vyavāyi tadyathā bhaṅgā phenaṃ cāhisamudbhavam /
*     iti // VRrsBo_8.89;2
*     dravye svarṇādirūpeṇa pariṇinamayiṣau lohe // VRrsBo_8.89;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti // VRrsṬī_8.89;1
*     dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate // VRrsṬī_8.89;2
*     sa ca pāradaḥ kīdṛśaḥ // VRrsṬī_8.89;3
*     vyavāyibheṣajopetaḥ // VRrsṬī_8.89;4
*     yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam // VRrsṬī_8.89;5
*     tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti // VRrsṬī_8.89;6
*     na vā dhātuṣu kathaṃcit prāpto'pi bahiḥ saṃlagna eva tiṣṭhatīti // VRrsṬī_8.89;7
*     lohāntaḥ praviśed yena dravyayogena pāradaḥ /
*     sadyas tatkrāmaṇam iti kathitaṃ rasasiddhidam /
*     iti krāmaṇalakṣaṇapārthakyena bodhyam // VRrsṬī_8.89;8

____________________


[vedhabhedāḥ]
lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // VRrs_8.90 //

[lepavedha]
lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // VRrs_8.91 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     teṣu lepavedhalakṣaṇamāha lepanamiti // VRrsBo_8.91;1
*     lepanaṃ vedhasāmarthyāpādakakriyāviśeṣasiddharasenety āśayaḥ // VRrsBo_8.91;2
*     atra lepavedhe // VRrsBo_8.91;3
*     saurakaṃ puṭaṃ dadyāditi śeṣaḥ sūryapakvaṃ kuryādityarthaḥ // VRrsBo_8.91;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha vedhabhedānāha lepa iti // VRrsṬī_8.91;1
*     lepeneti // VRrsṬī_8.91;2
*     yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ // VRrsṬī_8.91;3
*     atra lepottaraṃ varṇotkarṣārthaṃ yat puṭaṃ deyaṃ bhavati tat puṭaṃ saukaraṃ varāhapuṭaṃ kāryam // VRrsṬī_8.91;4
*     asmin saṃskāre jīrṇacaturthāṃśārdhāṃśasamādibhāgair jīrṇabīja eva sārito rasa upayoktavyaḥ // VRrsṬī_8.91;5

____________________


[kṣepavedha]
prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // VRrs_8.92 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     kṣepavedhalakṣaṇamāha prakṣepaṇamiti // VRrsBo_8.92;1
*     galitasvarṇetaralauhe rasaprakṣepeṇa yat suvarṇīkaraṇaṃ sa kṣepākhyavedho jñeyaḥ // VRrsBo_8.92;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha kṣepavedham āha prakṣepaṇam iti // VRrsṬī_8.92;1
*     dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ // VRrsṬī_8.92;2
*     atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti // VRrsṬī_8.92;3

____________________


[kuntavedha]
saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /
suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // VRrs_8.93 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     kuntavedhamāha saṃdaṃśeti // VRrsBo_8.93;1
*     saṃdaṃśaḥ sāṃḍāśī iti khyātaḥ saṃdaṃśayantreṇa mūrtibaddhasūtaṃ dhṛtvā drutalauhe nimajjanena tatsamparkāt svarṇādirūpeṇa pariṇatasya lauhasya yadāharaṇaṃ sa kuntavedhasaṃjñako jñeyaḥ // VRrsBo_8.93;2

____________________


[dhūmavedha]
vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /
svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // VRrs_8.94 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     dhūmavedhamāha vahnāviti // VRrsBo_8.94;1
*     sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ // VRrsBo_8.94;2
$

*     COMM. Rasaratnasamuccayaṭīkā:
*     dhūmavedhalakṣaṇamāha vahnāviti // VRrsṬī_8.94;1
*     dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate // VRrsṬī_8.94;2

____________________


[śabdavedha]
mukhasthitarasenālpalohasya dhamanāt khalu /
svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // VRrs_8.95 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     śabdavedhamāha mukheti // VRrsBo_8.95;1
*     dhamanāt śabdoccāraṇādityarthaḥ phutkārādityartho vā // VRrsBo_8.95;2
*     dhama dhvāne ityasmāt lyuḥ // VRrsBo_8.95;3
*     mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇatam // VRrsBo_8.95;4
*     dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ // VRrsBo_8.95;5

____________________


[udghāṭana]
siddhadravyasya sūtena kāluṣyādinivāraṇam /
prakāśanaṃ ca varṇasya tadudghāṭanam īritam // VRrs_8.96 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     udghāṭanam āha siddhadravyasyeti // VRrsBo_8.96;1
*     siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam // VRrsBo_8.96;2
*     siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ // VRrsBo_8.96;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam // VRrsṬī_8.96;1
*     kāluṣyaṃ malasaṃkīrṇatvam // VRrsṬī_8.96;2
*     ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ // VRrsṬī_8.96;3

____________________


[svedana]
kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /
bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // VRrs_8.97 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     svedanamāha kṣārāmlairiti // VRrsBo_8.97;1
*     auṣadhaiḥ svedanīyauṣadhaiḥ // VRrsBo_8.97;2
*     bhāṇḍaṃ rasapūrṇabhāṇḍamityarthaḥ // VRrsBo_8.97;3
*     atra uṣṇavīryaiḥ kṣārāmlaiḥ saha bhūmyadhaḥsthāpanena taduṣmaṇā anagnisvedo bodhyaḥ // VRrsBo_8.97;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     sāraṇottaraṃ rasāyanaṃ kartuṃ kāmayamānena sādhakena pāradasya kartavyau svedasaṃnyāsākhyasaṃskārau lakṣayati kṣārāmlairiti // VRrsṬī_8.97;1
*     auṣadhair bhṛṅgarāṅmuṇḍī viṣṇukrāntā ityādibhiḥ svedalakṣaṇavarṇanāvasare prāguktaiḥ // VRrsṬī_8.97;2
*     taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam // VRrsṬī_8.97;3

____________________


[saṃnyāsa]
rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /
mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // VRrs_8.98 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     saṃnyāsam āha rasasyeti // VRrsBo_8.98;1
*     auṣadhayuktasya kṣārāmlauṣadhayuktasyetyarthaḥ // VRrsBo_8.98;2
*     mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ // VRrsBo_8.98;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate // VRrsṬī_8.98;1

____________________


[svedanasaṃnyāsaguṇāḥ]
dvāvetau svedasaṃnyāsau rasarājasya niścitam /
guṇaprabhāvajanakau śīghravyāptikarau tathā // VRrs_8.99 //
rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /
vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // VRrs_8.100 //
bhavetpaṭhitavāro'yamadhyāyo rasavādinām /
rasakarmāṇi kurvāṇo na sa muhyati kutracit // VRrs_8.101 //


________________________________________________________


VRrs, 9
atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /
samālocya samāsena somadevena sāmpratam // VRrs_9.1 //
svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /

[yantra:: nirukti]
yantryate pārado yasmāttasmādyantramiti smṛtam // VRrs_9.2 //

[dolāyantra]
dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /
mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // VRrs_9.3 //
tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /
baddhvā tu svedayedetaddolāyantramiti smṛtam // VRrs_9.4 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     dolāyantramāha dravadravyeṇeti // VRrsBo_9.4;1
*     dravadravyeṇa kāñjikādisvedanadravyeṇa // VRrsBo_9.4;2
*     mukhasyeti // VRrsBo_9.4;3
*     bhāṇḍakandharāyāḥ prāntadvaye chidradvayaṃ kṛtvetyarthaḥ // VRrsBo_9.4;4
*     tayoḥ chidrayoḥ // VRrsBo_9.4;5
*     tanmadhye daṇḍamadhye // VRrsBo_9.4;6
*     svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ // VRrsBo_9.4;7

____________________


[svedanīyantra]
sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /
pidhāya pacyate yatra svedanīyantramucyate // VRrs_9.5 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti // VRrsṬī_9.5;1
*     sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate // VRrsṬī_9.5;2
*     asyaiva yantrasya kandukasaṃjñāṃ vakṣyati // VRrsṬī_9.5;3

____________________


[pātanāyantra]
aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /
caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // VRrs_9.6 //
adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /
ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // VRrs_9.7 //
pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /
cullyām āropayed etat pātanāyantramucyate // VRrs_9.8 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     athordhvapātanāyantramāha aṣṭāṅguleti // VRrsṬī_9.8;1
*     atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ // VRrsṬī_9.8;2
*     katham // VRrsṬī_9.8;3
*     aṣṭāṅgulaparīṇāham aṣṭāṅgulagarbhavistāraṃ yathā syāttathā // VRrsṬī_9.8;4
*     tathānāhena bandhena saha daśāṅgulaṃ yathā syāttathā bandha ālavālaṃ tatpradeśaṃ saṃgṛhya daśāṅgulavistāram ityarthaḥ // VRrsṬī_9.8;5
*     evaṃ ca bandhasthaulyam aṅguladvayamitaṃ garbhavistāraścāṣṭāṅgulamitaḥ kārya ityavatiṣṭhate // VRrsṬī_9.8;6
*     na ha bandhane // VRrsṬī_9.8;7
*     caturaṅgulocchrāyaṃ yathā syāttathā toyādhāraḥ pṛṣṭhe kārya ityarthaḥ // VRrsṬī_9.8;8
*     tādṛśādhāraviśiṣṭasya ṣoḍaśāṅgulavistīrṇapṛṣṭhasyoparivartinastasya bhāṇḍasyāsye'dho bhāṇḍamukhaṃ praveśayet // VRrsṬī_9.8;9
*     tato mukhapārśvayormahiṣīkṣīrādibhiḥ saṃdhiṃ liptvā viśoṣayet // VRrsṬī_9.8;10
*     cūrṇaḥ sudhā śvetaṃ lepadravyamityarthaḥ // VRrsṬī_9.8;11
*     pātanāyantramīritam // VRrsṬī_9.8;12
*     ūrdhvapātanāyantramuktamityarthaḥ // VRrsṬī_9.8;13

$

*     COMM. Rasaratnasamuccayabodhinī:
*     pātanāyantrasya svarūpamāha aṣṭāṅguleti // VRrsBo_9.8;1
*     parīṇāhaḥ vistāraḥ paridhiriti yāvat // VRrsBo_9.8;2
*     ānāhaḥ aunnatyaṃ dairghyamiti yāvat // VRrsBo_9.8;3
*     utsedhaḥ upacitiḥ sthaulyamiti yāvat // VRrsBo_9.8;4

____________________


[adhaḥpātanayantra]
athordhvabhājane liptasthāpitasya jale sudhīḥ /
dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // VRrs_9.9 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     adhaḥpātanayantramāha asyordhveti // VRrsṬī_9.9;1
*     jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt // VRrsṬī_9.9;2
*     ityetad adhaḥpātanāyantram abhihitam // VRrsṬī_9.9;3

$

*     COMM. Rasaratnasamuccayabodhinī:
*     adhaḥpātanāyantre pātanakramamāha atheti /
*     atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ // VRrsBo_9.9;1

____________________


[kacchapayantra]
jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // VRrs_9.10 //
laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /
pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // VRrs_9.11 //
svedanato mardanataḥ kacchapayantrasthito raso jarati /
agnibalenaiva tato garbhe dravanti sarvasattvāni // VRrs_9.12 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     kacchapayantraṃ dvividhaṃ jalakacchapaṃ sthalakacchapaṃ ca // VRrsṬī_9.12;1
*     tatredānīṃ jalakacchapamāha jalapūrṇeti // VRrsṬī_9.12;2
*     ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt // VRrsṬī_9.12;3
*     koṣṭhyāṃ biḍaṃ tanmadhye pāradaṃ ca dattvā sa samyaksthāpyaḥ // VRrsṬī_9.12;4
*     tato laghulohakaṭorikayā nyubjayā taṃ pāradaṃ koṣṭhyāmācchādya mṛtkarpaṭādinā saṃdhiṃ ruddhvā tadghaṭakharparam aṅgāraiḥ karīṣādimiśraiḥ pūrṇaṃ kuryāt pūrṇaṃ tad ghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // VRrsṬī_9.12;5
*     garbhadravantīti sthāne garbhadrutiḥ sarvalohānāmiti pāṭhaḥ // VRrsṬī_9.12;6
*     evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati // VRrsṬī_9.12;7
*     evaṃ caitadyantraṃ garbhadrutipūrvakaṃ jāraṇopayogīti bhāvaḥ // VRrsṬī_9.12;8
*     atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit // VRrsṬī_9.12;9
*     kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti // VRrsṬī_9.12;10
*     sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi // VRrsṬī_9.12;11
*     tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet // VRrsṬī_9.12;12
*     pṛṣṭhe cāgniṃ saṃtataṃ dinatrayaṃ dadyāt // VRrsṬī_9.12;13
*     antarāntarā kandaparivartanaṃ kāryaṃ yathā kando na dahyeta // VRrsṬī_9.12;14
*     evaṃ sthalakūrmayantreṇa jāraṇam vidadhyāditi // VRrsṬī_9.12;15
*     kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet // VRrsṬī_9.12;16

____________________


[dīpikāyantra]
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // VRrs_9.13 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     dīpikāyantramāha kacchapeti // VRrsBo_9.13;1
*     vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam // VRrsBo_9.13;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha dīpikāyantramāha kacchapayantreti // VRrsṬī_9.13;1
*     jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīmakṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam // VRrsṬī_9.13;2
*     nāgajāraṇārthasya yantrasyopayogo bodhyaḥ // VRrsṬī_9.13;3
*     tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti // VRrsṬī_9.13;4
*     dīpikāsaṃstho dīpikopari samyaksthita ityarthaḥ // VRrsṬī_9.13;5

____________________


[ḍekīyantra]
bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /
kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // VRrs_9.14 //
nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /
yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // VRrs_9.15 //
agninā tāpito nālāttoye tasminpatatyadhaḥ /
yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /
jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // VRrs_9.16 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     ḍekīyantramāha bhāṇḍakaṇṭhāditi // VRrsBo_9.16;1
*     bhāṇḍasya kaṇṭhanimne chidramekaṃ vidhāya tatra vaṃśanirmitaṃ nalamekaṃ saṃyojya sthāpayet // VRrsBo_9.16;2
*     anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt // VRrsBo_9.16;3
*     tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati // VRrsBo_9.16;4
*     evaṃ yāvat sarvaṃ pātraṃ uṣṇaṃ bhavet tāvat kuryāt // VRrsBo_9.16;5
*     rasasaṃdhānaṃ rasanirgamanam ityarthaḥ // VRrsBo_9.16;6

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha ḍhekīyantramāha bhāṇḍakaṇṭhāditi // VRrsṬī_9.16;1
*     adhaśchidra upakaṇṭhaṃ kṛte chidre jalagarbhitaṃ svāduśītajalagarbhitam // VRrsṬī_9.16;2
*     yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ // VRrsṬī_9.16;3
*     bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ // VRrsṬī_9.16;4
*     rasasaṃdhānaṃ pāradasya samyagādhānaṃ sthāpanamityarthaḥ // VRrsṬī_9.16;5
*     etadyantrasamaṃ degayantraṃ rasasāre'bhihitam /
*     bṛhadbhāṇḍaṃ samādāya kukṣau ca chidrasaṃyutam /
*     bhāṇḍe kācaghaṭīṃ kṣiptvā mukhaṃ chidre niyojayet // VRrsṬī_9.16;6
*     tadāsye kācanālaṃ syāttacca nālamadhomukham /
*     ruddhvā tadā tayoḥ saṃdhimardhaṃ ca nālakaṃ dihet // VRrsṬī_9.16;7
*     bhāṇḍaṃ vālukayāpūrya tasya dvāraṃ nirudhya ca /
*     vahneḥ prajvālanaṃ tāvadyāvattannālakaṃ dravet // VRrsṬī_9.16;8
*     śītaṃ yantraṃ samuttārya ghaṭīṃ prakṣālayettataḥ /
*     drāvaṃ kṣiptvā punardadyātpunaḥ pāko vidhīyate // VRrsṬī_9.16;9
*     evaṃ raṅgadrutiḥ proktā degayantre'tiśobhanā /
*     tālo nāgaḥ śilācauraḥ śulvo haṃsaśca gandhakaḥ // VRrsṬī_9.16;10
*     ete raṅgaṃ vimuñcanti vidrumaṃ gairikaṃ tathā /
*     vālukādegayantreṇa picchakeśā dravanti ca // VRrsṬī_9.16;11
*     iti // VRrsṬī_9.16;12

____________________


[jāraṇāyantra]
lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // VRrs_9.17 //
mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /
toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // VRrs_9.18 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     jāraṇāyantramāha lohetyādi dvābhyām // VRrsBo_9.18;1
*     vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti // VRrsBo_9.18;2

____________________


[jāraṇāyantra (2)]
rasonakarasaṃ bhadre yatnato vastragālitam /
dāpayetpracuraṃ yatnādāplāvya rasagandhakau // VRrs_9.19 //
sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /
saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // VRrs_9.20 //
sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // VRrs_9.21 //
evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // VRrs_9.22 //
na tatra kṣīyate sūto na ca gacchati kutracit /
anena ca krameṇaiva kuryādgandhakajāraṇam // VRrs_9.23 //

[vidyādharayantra]
yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /
cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // VRrs_9.24 //
tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /
yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // VRrs_9.25 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vidyādharayantramāha yantramiti // VRrsBo_9.25;1
*     sthālīdvitayasampuṭāt haṇḍikādvayakṛtapuṭaviśeṣāt // VRrsBo_9.25;2
*     tadeva vivṛṇoti cullīmiti // VRrsBo_9.25;3
*     adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā // VRrsBo_9.25;4
*     koṣṭhīyantramiti saṃjñāntaramasya // VRrsBo_9.25;5
*     granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati // VRrsBo_9.25;6

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     vidyādharayantramāha // VRrsṬī_9.25;1
*     tatra prathamaṃ tatsvarūpaṃ samāsata uktvānantaraṃ savistaramāha yantramiti // VRrsṬī_9.25;2
*     sthālīdvitayasaṃpuṭāditi // VRrsṬī_9.25;3
*     samasthūlānāmeva saṃpuṭaṃ bhavati na tu mahadatyalpayoriti // VRrsṬī_9.25;4
*     iti vakṣyamāṇaḥ sthālīyantrādasyākṛtiviśeṣaḥ sphuṭīkṛtaḥ // VRrsṬī_9.25;5
*     atha vistareṇāha cullīṃ caturmukhīmiti // VRrsṬī_9.25;6
*     sarvatra sāmyenāgnipravṛttyarthaṃ caturmukhīm ityuktam // VRrsṬī_9.25;7
*     tatra yantrabhāṇḍaṃ niveśayet // VRrsṬī_9.25;8
*     nirundhyāt // VRrsṬī_9.25;9
*     nyubjamukhena pātrāntareṇa saṃpuṭet // VRrsṬī_9.25;10
*     etadyantram vidyādharanāmnā śāstre parikīrtitam // VRrsṬī_9.25;11
*     asyopayogastu saumyavīryadravyāṇāṃ mṛdvagninā pākārthaṃ bodhyaḥ // VRrsṬī_9.25;12
*     ata eva vakṣyati pañcadaśādhyāye kanakasundararase dattvā vidyādhare yantre puṭedāraṇyakopalairiti // VRrsṬī_9.25;13

____________________


[somānalayantra]
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
somānalam idaṃ proktaṃ jārayedgaganādikam // VRrs_9.26 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     somānalayantramāha ūrdhvamiti // VRrsBo_9.26;1
*     gaganādikam abhrādikam // VRrsBo_9.26;2
*     sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti // VRrsBo_9.26;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha somānalayantraṃ samāsata āha ūrdhvaṃ vahniriti // VRrsṬī_9.26;1
*     madhya iti // VRrsṬī_9.26;2
*     adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ // VRrsṬī_9.26;3
*     iti vidhinā gaganasattvādikaṃ jārayediti // VRrsṬī_9.26;4
*     etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam // VRrsṬī_9.26;5
*     tathā ca tatpāṭhaḥ /
*     somānalasya yantrasya nābhimadhye rasaṃ kṣipet /
*     dattvāṣṭāṃśaṃ biḍaṃ nābhiṃ kiṃcidamlena pūrayet // VRrsṬī_9.26;6
*     kṣārāmlaṃ tryūṣaṇaṃ mūtraṃ rājikā śigru citrakam /
*     nālaṃ prapūrayed ebhir nābheścopari sādhakaḥ // VRrsṬī_9.26;7
*     dadyādupari yantrasya sacchidraṃ samabudhnakam /
*     chidre ca dorakaṃ baddhvā amlaiḥ kharparapūraṇam // VRrsṬī_9.26;8
*     rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
*     yantrādhaḥ sthāpayedagnim ahorātratrayaṃ budhaḥ // VRrsṬī_9.26;9
*     tridinair jīryate grāsaṃ sūtako nātra saṃśayaḥ /
*     iti // VRrsṬī_9.26;10
*     sacchidraṃ samabudhnakamiti kharparasya viśeṣaṇam // VRrsṬī_9.26;11
*     nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ // VRrsṬī_9.26;12
*     etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
*     athādho'gniruparyāpo madhye deyo raseśvaraḥ /
*     agnīṣomākhyayantreṇa badhyate saptarātrataḥ // VRrsṬī_9.26;13
*     iti // VRrsṬī_9.26;14

____________________


[garbhayantra]
garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam /
caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām // VRrs_9.27 //
mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /
loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ // VRrs_9.28 //
suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // VRrs_9.29 //
karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // VRrs_9.30 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     garbhayantramāha garbhayantramiti // VRrsBo_9.30;1
*     piṣṭikā naṣṭapiṣṭīkṛtaḥ rasaḥ ityarthaḥ // VRrsBo_9.30;2
*     loṇasya lavaṇasya loṇasya ityatra lohasya iti pāṭhāntaraṃ na yuktaṃ lavaṇārdhamṛdambubhiḥ iti vakṣyamāṇavākyavirodhāt // VRrsBo_9.30;3
*     atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam // VRrsBo_9.30;4
*     lavaṇārdhamṛdambubhiriti sahārthe tṛtīyā tena lavaṇārdhamṛdambubhiḥ saha loṇaguggulū peṣayitvā iti tathā viṃśatibhāgalavaṇāpekṣayā mṛdo'rdhatvamiti ca bodhyam // VRrsBo_9.30;5
*     karṣet ātape śoṣayet // VRrsBo_9.30;6

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha garbhayantraṃ pratijānīte garbhayantramiti // VRrsṬī_9.30;1
*     yatra sarvaṃ yantraṃ bhūmyudara evāvasthitaṃ vidadhyāt tadgarbhayantraṃ nāma // VRrsṬī_9.30;2
*     tadeva spaṣṭīkaroti caturaṅguleti // VRrsṬī_9.30;3
*     caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet // VRrsṬī_9.30;4
*     samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet // VRrsṬī_9.30;5
*     evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti // VRrsṬī_9.30;6
*     atra govarapuṭaṃ bhūmāveva deyam // VRrsṬī_9.30;7
*     taduktaṃ rasarājasundare // VRrsṬī_9.30;8
*     cūrṇīkṛtakarīṣāgnau bhūmāveva tu yatpuṭam /
*     dīyate tattu kṛtibhirgovaraṃ samudāhṛtam // VRrsṬī_9.30;9
*     iti // VRrsṬī_9.30;10

____________________


[haṃsapāka]
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // VRrs_9.31 //
pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ /
haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // VRrs_9.32 //

[vālukāyantra]
sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /
śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // VRrs_9.33 //
bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā /
tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // VRrs_9.34 //
bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /
cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /
etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // VRrs_9.35 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vālukāyantramāha sarasāmiti // VRrsBo_9.35;1
*     sarasāṃ pāradagarbhām // VRrsBo_9.35;2
*     gūḍhavaktrāṃ saṃkīrṇamukhīm // VRrsBo_9.35;3
*     mṛditi // VRrsBo_9.35;4
*     mṛdvastreṇa mṛlliptavastreṇa aṅgulaghanaṃ aṅgulamānotsedhaṃ yathā tathā āvṛtām // VRrsBo_9.35;5
*     triṣu bhāgeṣu pūrayet pācyarasādinā kācakalasyāḥ bhāgatrayaṃ pūrayedityarthaḥ // VRrsBo_9.35;6
*     triṣu bhāgeṣviti avacchede saptamī // VRrsBo_9.35;7
*     bhāṇḍe ityatra kācakalasīṃ sthāpayediti śeṣaḥ // VRrsBo_9.35;8
*     vālukābhiḥ kiyān bhāgaḥ pūrayitavya ityapekṣāyāmāha tadbhāṇḍamiti // VRrsBo_9.35;9
*     tribhirityatra // VRrsBo_9.35;10
*     bhāgairiti śeṣaḥ // VRrsBo_9.35;11
*     tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ // VRrsBo_9.35;12
*     avaguṇṭhayedityasya maṇikayā ityanena sambandhaḥ maṇikayā śarāveṇa // VRrsBo_9.35;13
*     ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti // VRrsBo_9.35;14
*     tulyalakṣaṇatvāt vālukāyantraprasaṅge lavaṇayantram apyatidiśati taditi // VRrsBo_9.35;15
*     tad uktaprakāraṃ yantraṃ lavaṇāśrayam api bhavatīti śeṣaḥ lavaṇayantram api vālukāyantram bhavatītyarthaḥ // VRrsBo_9.35;16

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     vālukāyantraṃ dvividhamāha surasāmiti // VRrsṬī_9.35;1
*     surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ // VRrsṬī_9.35;2
*     gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet // VRrsṬī_9.35;3
*     tasyā garbhe bhāgatrayaṃ kajjalyādinā bheṣajena pūrayet // VRrsṬī_9.35;4
*     evaṃ sampūritāṃ tāṃ vitastigambhīre bhāṇḍe mṛnmaye viśālakharpare pūritavālukāmadhye sthāpitāṃ kuryāt // VRrsṬī_9.35;5
*     pūraṇīyavālukāyā mānamapyāha tadbhāṇḍaṃ pūrayediti // VRrsṬī_9.35;6
*     bhāṇḍodarasyāpi bhāgacatuṣṭayaṃ parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet // VRrsṬī_9.35;7
*     anyābhir avaśiṣṭaikabhāgamitābhir vālukābhiḥ kācakalaśīm abhitaḥ prakṣepeṇāvaguṇṭhayet // VRrsṬī_9.35;8
*     kaṇṭhaparyantam ācchāditāṃ kuryādityarthaḥ // VRrsṬī_9.35;9
*     bhāṇḍamukhaṃ ca maṇikayā viśālanyubjamṛtpātreṇācchādya saṃdhilepādi kṛtvā cullyāṃ pacet // VRrsṬī_9.35;10
*     tatpacanakālamānam āha tṛṇasyeti // VRrsṬī_9.35;11
*     maṇikāpṛṣṭhe prakṣiptatṛṇadāhaparyantaṃ pacet // VRrsṬī_9.35;12
*     tṛṇadāhetyupalakṣaṇam // VRrsṬī_9.35;13
*     sindūrarasādau raktavarṇotpattiparyantamapi pākasyāvaśyakatvāt // VRrsṬī_9.35;14
*     sa ca varṇo jñeyaḥ // VRrsṬī_9.35;15
*     kūpīmukhād udgataraktavarṇabāṣpadarśaneneti bodhyam // VRrsṬī_9.35;16

____________________


[vālukāyantra (2)]
pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /
pacyate rasagolādyaṃ vālukāyantram īritam // VRrs_9.36 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     anyavidhaṃ vālukāyantramāha pañceti // VRrsBo_9.36;1
*     catvāriṃśaccharāvamitavālukāpūrṇabhāṇḍe ityarthaḥ // VRrsBo_9.36;2
*     atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ // VRrsBo_9.36;3

____________________


[lavaṇayantra (1)]
evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam // VRrs_9.37 //

[lavaṇayantra (2)]
antaḥkṛtarasālepatāmrapātramukhasya ca /
liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // VRrs_9.38 //
tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /
evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate // VRrs_9.39 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     antaḥ kṛtarasālepa iti // VRrsṬī_9.39;1
*     ālepa ityupalakṣaṇam // VRrsṬī_9.39;2
*     mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet // VRrsṬī_9.39;3
*     evaṃvidhamapi yantraṃ lavaṇayantrākhyametad rasakarmaṇi pākamūrchanādikarmaṇi praśastaṃ syāt // VRrsṬī_9.39;4

$

*     COMM. Rasaratnasamuccayabodhinī:
*     lavaṇayantrasya prakārāntaramāha antariti // VRrsBo_9.39;1
*     antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya // VRrsBo_9.39;2
*     tadbhāṇḍam uparisthabhāṇḍam // VRrsBo_9.39;3
*     pūrvavat tṛṇasya cādāhād ityarthaḥ // VRrsBo_9.39;4
*     tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti // VRrsBo_9.39;5

____________________

[nālikāyantra]
lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /
niruddhaṃ vipacetprāgvan nālikāyantram īritam // VRrs_9.40 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     nālikāyantramāha loheti // VRrsBo_9.40;1
*     lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti // VRrsBo_9.40;2

____________________


[bhūdharayantra]
vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // VRrs_9.41 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha bhūdharayantramāha vāluketi // VRrsṬī_9.41;1
*     garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet // VRrsṬī_9.41;2
*     samantato vanyopalairācchādya jvālayedityarthaḥ // VRrsṬī_9.41;3
*     atra pāradasya yantraṇamātraṃ vālukāyāṃ bhūmāveva vahnistūparyeva garbhayantre sarvameva bhūgarbhe // VRrsṬī_9.41;4
*     bhūdharapuṭe tu na vālukāsaṃbandhaḥ // VRrsṬī_9.41;5
*     iti trayāṇāṃ yantrapuṭānāṃ viśeṣo bodhyaḥ // VRrsṬī_9.41;6

____________________


[puṭayantra]
śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /
paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // VRrs_9.42 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     puṭayantramāha śarāveti // VRrsBo_9.42;1
*     karīṣeṣu pacet athavā agnimānavid dviyāmaṃ cullyām aṅgāreṣu paced yojyam // VRrsBo_9.42;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha puṭayantramāha śarāveti // VRrsṬī_9.42;1
*     bhūmitale karīṣarāśiṃ kṛtvā tatra śarāvasaṃpuṭitaṃ pāradaṃ ca dhṛtvāgnimānavidvaidyo ghāṭikādvayaparyantaṃ pacet // VRrsṬī_9.42;2
*     atyantasaṃnihitāgnisaṃyogāt // VRrsṬī_9.42;3
*     athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet // VRrsṬī_9.42;4
*     dūratarāgnisaṃyogāt // VRrsṬī_9.42;5
*     evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ // VRrsṬī_9.42;6

____________________


[koṣṭhīyantra]
ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /
dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // VRrs_9.43 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     koṣṭhīyantramāha ṣoḍaśeti // VRrsBo_9.43;1
*     atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti // VRrsBo_9.43;2
*     atrisaṃhitāyām etacchlokānantaram asyaivāparāṃśaḥ paṭhitaḥ tadyathā // VRrsBo_9.43;3
*     paripūrṇaṃ dṛḍhāṅgārairadho vātena koṣṭhake /
*     mātrayā jvālamārgeṇa jvālayecca hutāśanam // VRrsBo_9.43;4
*     iti // VRrsBo_9.43;5

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha koṣṭhīyantramāha ṣoḍaśāṅguleti // VRrsṬī_9.43;1
*     dhātusattveti // VRrsṬī_9.43;2
*     viśiṣṭadhātūnāṃ tāpyagairikavimalādīnām anudgamaśālināṃ mṛdūnāṃ ca sattvasya nipātārtham etadyantraṃ vidyāt // VRrsṬī_9.43;3
*     asyāṃ koṣṭhyāṃ madhya ucitāṃ dhātugarbhitāṃ vṛntākādimūṣāṃ saṃsthāpya kokilair mūṣām uparyuparibhāvena pārśvataśca sampūrya yathocitaṃ dhamet // VRrsṬī_9.43;4
*     laghubhastrikādinetyarthaḥ // VRrsṬī_9.43;5
*     koṣṭhīyantre sattvanipātanārhā dhātava udāhṛtāśca rasasāre /
*     vaikrāntaṃ sasyakaṃ tāpyaṃ kāntābhre vimalaṃ giriḥ /
*     gairikā tutthakaṃ caiva rājāvarto viśeṣataḥ // VRrsṬī_9.43;6
*     eṣām uparasānāṃ ca koṣṭhe sattvanipātanam /
*     iti // VRrsṬī_9.43;7

____________________


[valabhīyantra]
yatra lohamaye pātre pārśvayorvalayadvayam /
tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam // VRrs_9.44 //
pūrvapātropari nyasya svalpapātre parikṣipet /
rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // VRrs_9.45 //
dviyāmaṃ svedayedeva rasotthāpanahetave /
etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // VRrs_9.46 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     valabhīyantramāha yatreti // VRrsBo_9.46;1
*     valayadvayaṃ valayaṃ kaḍā āṃṭā iti khyātaṃ // VRrsBo_9.46;2
*     tādṛk lohamayam // VRrsBo_9.46;3
*     valayeti // VRrsBo_9.46;4
*     valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam // VRrsBo_9.46;5
*     ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti // VRrsBo_9.46;6
*     rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ // VRrsBo_9.46;7

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha khalacarīyantramāha yatreti // VRrsṬī_9.46;1
*     yantrabhūte lohapātra ābhyantaropakaṇṭhe pārśvayor avasañjanārthaṃ valayadvayaṃ kāryaṃ // VRrsṬī_9.46;2
*     valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet // VRrsṬī_9.46;3
*     tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi // VRrsṬī_9.46;4
*     mūrchito rasa utthāya khale'ṅgaṇe carituṃ śaknotyaneneti vyutpattyā khalacarītyapi nāma // VRrsṬī_9.46;5
*     atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati // VRrsṬī_9.46;6
*     uktaṃ ca rasārṇave /
*     na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
*     kāntasūtasamāyogāt prayogo dehadhārakaḥ // VRrsṬī_9.46;7
*     iti // VRrsṬī_9.46;8

____________________


[tiryakpātanayantra]
kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // VRrs_9.47 //
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
adhastādrasakumbhasya jvālayettīvrapāvakam // VRrs_9.48 //
itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /
tiryakpātanam etaddhi vārttikair abhidhīyate // VRrs_9.49 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     tiryakpātanayantramāha kṣipediti // VRrsBo_9.49;1
*     dīrghanatādhonālasaṃyute dīrghākāraṃ nataṃ nimnābhimukhaṃ ca yat adhonālaṃ tena saṃyute // VRrsBo_9.49;2
*     ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti // VRrsBo_9.49;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha tiryakpātanayantramāha kṣipedrasamiti // VRrsṬī_9.49;1
*     natādhonāleti natopakaṇṭhacchidrasaṃlagnādhonālasaṃyute // VRrsṬī_9.49;2
*     anyaghaṭaḥ pārśve nimnadeśe sthitaḥ // VRrsṬī_9.49;3
*     tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet // VRrsṬī_9.49;4
*     ghaṭāntare tāpotpattiparyantaṃ pāradaśuddhyartham etadyantrasyopayogo bodhyaḥ // VRrsṬī_9.49;5

____________________


[pālikāyantra]
caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
etaddhi pālikāyantraṃ balijāraṇahetave // VRrs_9.50 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     pālikāyantramāha caṣakamiti // VRrsṬī_9.50;1
*     caṣakaṃ darvīsamānaṃ pātram // VRrsṬī_9.50;2
*     tattu na tiryagdaṇḍaṃ kiṃtu vinatāya ucchrito daṇḍo yasya tathoktam // VRrsṬī_9.50;3
*     etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate // VRrsṬī_9.50;4

$

*     COMM. Rasaratnasamuccayabodhinī:
*     pālikāyantramāha caṣakamiti // VRrsBo_9.50;1
*     vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ // VRrsBo_9.50;2
*     caṣakaśabdasya madyapānapātrārthakatve'pi pātramātrārthakatvaṃ prāgeva pradarśitam // VRrsBo_9.50;3
*     balijāraṇahetave gandhakajāraṇārtham // VRrsBo_9.50;4

____________________


[ghaṭayantra]
catuṣprasthajalādhāraś caturaṅgulikānanaḥ /
ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // VRrs_9.51 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     ghaṭayantramāha caturiti // VRrsBo_9.51;1
*     ṣoḍaśaśarāvamitajaladhāraṇasamarthaḥ caturaṅgulavistṛtamukhaviśiṣṭaśca ghaṭaḥ ghaṭayantramiti niṣkarṣaḥ // VRrsBo_9.51;2
*     āpyāyanakaṃ rasādīnāṃ tarpaṇaṃ ṣāḍguṇyasaṃpādanamiti yāvat // VRrsBo_9.51;3
*     āpyāyanakam ityatra utthāpanakam iti pāṭhe rasotthāpanasādhanamityarthaḥ // VRrsBo_9.51;4

____________________


[iṣṭikāyantra]
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /
vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // VRrs_9.52 //
gartasya paritaḥ kuryātpālikām aṅgulocchrayām /
garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // VRrs_9.53 //
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /
mallapālikayormadhye mṛdā samyaṅ nirudhya ca // VRrs_9.54 //
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
iṣṭikāyantram etat syād gandhakaṃ tena jārayet // VRrs_9.55 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     iṣṭakāyantramāha vidhāyeti // VRrsBo_9.55;1
*     mallaṃ śarāvapātram // VRrsBo_9.55;2
*     pālikām ālavālam // VRrsBo_9.55;3
*     golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ // VRrsBo_9.55;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atheṣṭikāyantraṃ lakṣayati nidhāya vartulāmiti // VRrsṬī_9.55;1
*     mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam // VRrsṬī_9.55;2
*     iṣṭikayā pāradasya yantraṇād etadyantram iṣṭikāyantranāmnā kathitam // VRrsṬī_9.55;3
*     tena nirdhūmagandhakajāraṇaṃ kuryāt // VRrsṬī_9.55;4
*     jīrṇe ca gandhake pārado raktavarṇo bhavet // VRrsṬī_9.55;5
*     atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ // VRrsṬī_9.55;6
*     yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ // VRrsṬī_9.55;7

____________________


[hiṅgulākṛṣṭividyādharayantra]
sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /
etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // VRrs_9.56 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     hiṅgulākṛṣṭividyādharayantramāha sthālikoparīti // VRrsBo_9.56;1
*     sthālīmityatra ūrdhvamukhīmiti śeṣo bodhyaḥ // VRrsBo_9.56;2
*     atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt // VRrsBo_9.56;3
*     granthāntare'sya ūrdhvapātanamiti nāmāntaram // VRrsBo_9.56;4
*     kṛcidetad anantaraṃ /
*     rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ /
*     dviyāmaṃ svedayedenaṃ rasotthāpanahetave // VRrsBo_9.56;5
*     ityadhikaḥ pāṭho vidyate // VRrsBo_9.56;6

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha hiṅgulākṛṣṭividyādharayantramāha sthālikopari vinyasyeti // VRrsṬī_9.56;1
*     antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt // VRrsṬī_9.56;2
*     adhaścullyāṃ vahniṃ jvālayetpraharatrayaparyantam // VRrsṬī_9.56;3
*     etadyantraṃ pāradasya hiṅgulād viyujyordhvapātratala ākṛṣṭikaraṃ syāt // VRrsṬī_9.56;4
*     etadākṛṣṭarasasya ṣoḍaśādhyāye caṇḍasaṃgrahagadaikakapāṭavidhāvanyatra copayogaṃ vakṣyati // VRrsṬī_9.56;5

____________________


[ḍamaruyantra]
yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /
yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // VRrs_9.57 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha ḍamaruyantramāha pāradauṣadhagarbhitayantrasthālyupari nyubjāmeva sthālīṃ nidhāya nirundhayet // VRrsṬī_9.57;1
*     mṛtkarpaṭādinā saṃdhirodhaṃ kuryāt // VRrsṬī_9.57;2
*     yantrasyādhastād agniḥ kāryaḥ // VRrsṬī_9.57;3
*     etad yantraṃ ḍamarukākhyam ūrdhvatalagapāradabhasmakarmaṇyupayujyate // VRrsṬī_9.57;4

____________________

[nābhiyantra]
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // VRrs_9.58 //
tataś cācchādayet samyag gostanākāramūṣayā /
samyak toyamṛdā ruddhvā samyagatrocyamānayā // VRrs_9.59 //

[(ins.) toyamṛd]
lehavat kṛtababbūlakvāthena parimarditam /
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu // VRrs_9.60 //

[(ins.) vahnimṛd]
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /
vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // VRrs_9.61 //
etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // VRrs_9.62 //
nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ /
vetti śrīsomadevaśca nāparaḥ pṛthivītale // VRrs_9.63 //

[Fortsetzung: nābhiyantra]
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /
anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // VRrs_9.64 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     nābhiyantramāha mallamadhye iti // VRrsBo_9.64;1
*     kuḍyaṃ bhittiḥ ālavālākāramiti yāvat // VRrsBo_9.64;2
*     atrocyamānayā atra yantre ucyamānayā kathyamānayā toyamṛdā lehavad ityādinā vakṣyamāṇayā paribhāṣikamṛdā ityarthaḥ // VRrsBo_9.64;3
*     atra prathamaṃ samyag ācchādayed dvitīyaṃ samyak ruddhvā tṛtīyaṃ samyag ucyamānayā sambadhyate // VRrsBo_9.64;4
*     toyamṛtprakāramāha lehavaditi // VRrsBo_9.64;5
*     lepārthamṛttikāprastutaprasaṅgakrameṇa vahnimṛtprakāramāha khaṭiketi // VRrsBo_9.64;6
*     ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti // VRrsBo_9.64;7

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha nābhiyantramāha mallamadhya iti // VRrsṬī_9.64;1
*     dṛḍhasthūlavistṛtamṛtpātramadhye gartaṃ kuryāt // VRrsṬī_9.64;2
*     tatra pāradaṃ gandhakaṃ ca nidadhyāt // VRrsṬī_9.64;3
*     tato gartasya samantato'ṅgulocchrāyaṃ kuḍyākāraṃ bandhaṃ kuryāt // VRrsṬī_9.64;4
*     tatastaṃ gartaṃ gostanākāramūṣayā nyubjayā pidadhyāt // VRrsṬī_9.64;5
*     atrocyamānayā toyamṛdākhyayā mṛdā saṃdhiṃ ruddhvā saṃśoṣyoparisthitasarvamallabhāgaṃ kaṇṭhaparyantaṃ jalena pūrayet // VRrsṬī_9.64;6
*     yantrasyādhastācca cullyāṃ vahniṃ prajvālayedityantimaślokena saṃbandho bodhyaḥ // VRrsṬī_9.64;7
*     atra jalamṛcchabdabodhārthaṃ jalamṛdaṃ tatprasaṅgācca vahnimṛdaṃ ca madhyasthitagranthenāha lehavaditi // VRrsṬī_9.64;8
*     ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā // VRrsṬī_9.64;9
*     atha khaṭikāśvetacūrṇadravyaṃ khaḍū cāsa iti vākhyātam // VRrsṬī_9.64;10
*     paṭu saindhavam // VRrsṬī_9.64;11
*     lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā // VRrsṬī_9.64;12
*     iyaṃ ca tīkṣṇaṃ vahnipātaṃ sahata ityanvarthākhyā // VRrsṬī_9.64;13
*     etayā ruddho rasastaruṇyā kṛtasnehena baddhaḥ puruṣaḥ ivānyatra gantuṃ na śaknoti // VRrsṬī_9.64;14
*     asya yantrasya jalayantramiti nāmāntaraṃ kecidvadanti // VRrsṬī_9.64;15
*     pāṣāṇabhedirasavidhāvasyopayogaṃ vakṣyati // VRrsṬī_9.64;16
*     rasasāre pāradabandhanārthamapyasya yantrasyopayogamudājahāra // VRrsṬī_9.64;17

____________________


[grastayantra]
mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /
cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ /
sūtendrarandhanārthaṃ hi rasavidbhir udīritam // VRrs_9.65 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     grastayantramāha mūṣāmiti // VRrsBo_9.65;1
*     sūtendrarandhanārthaṃ rasapākārtham // VRrsBo_9.65;2

$


*     COMM. Rasaratnasamuccayaṭīkā:
*     atha grastayantramāha mūṣāmiti // VRrsṬī_9.65;1
*     sthūlamūṣodare praveśayogyām ādyantamadhyabhāgeṣu tatsamavartulāṃ laghumūṣāṃ kuryāt // VRrsṬī_9.65;2
*     etadyantraṃ grastayantramiti khyātam // VRrsṬī_9.65;3
*     anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito vā bhavati // VRrsṬī_9.65;4
*     kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ // VRrsṬī_9.65;5
*     randhraṇaṃ bandhanam // VRrsṬī_9.65;6

____________________


[sthālīyantra]
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // VRrs_9.66 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha sthālīyantramāha sthālyāmiti // VRrsṬī_9.66;1
*     sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham // VRrsṬī_9.66;2

____________________


[dhūpayantra]
vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // VRrs_9.67 //
tiryaglohaśalākāśca tanvīstiryag vinikṣipet /
tanūni svarṇapattrāṇi tāsāmupari vinyaset // VRrs_9.68 //
pattrādho nikṣiped vakṣyamāṇam ihaiva hi /
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // VRrs_9.69 //
mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /
tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // VRrs_9.70 //
rasaścarati vegena drutaṃ garbhe dravanti ca /
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // VRrs_9.71 //
dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /
tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // VRrs_9.72 //
dhūpayecca yathāyogyairanyairuparasairapi /
dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // VRrs_9.73 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     dhūpayantramāha vidhāyeti // VRrsBo_9.73;1
*     galādhāre śalākāsthāpanārthaṃ galadeśasthapālikāvad ādhāraviśeṣe ityarthaḥ // VRrsBo_9.73;2
*     atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate // VRrsBo_9.73;3
*     tiryak vakrākārāḥ tanvīḥ sūkṣmāḥ lohaśalākāḥ tiryak vakrabhāvena vinikṣipet ityanvayaḥ // VRrsBo_9.73;4
*     tenetyādi // VRrsBo_9.73;5
*     uktavidhinā hatāni kṛtsnāni patrāṇi drutaṃ garbhe dravanti tataśca rasaḥ sa svarṇapatradravaḥ vegena carati svakāryaṃ sādhayatītyarthaḥ // VRrsBo_9.73;6
*     patrādho nikṣipeddhūmamityuktaṃ kiṃtaddhūmamityāha gandheti // VRrsBo_9.73;7
*     prathamaṃ śreṣṭham // VRrsBo_9.73;8
*     dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca // VRrsBo_9.73;9

$


*     COMM. Rasaratnasamuccayaṭīkā:
*     atha dhūpayantramāha vidhāyeti // VRrsṬī_9.73;1
*     atra yathoktamānaṃ lauhaṃ pātraṃ vidhāya tatkaṇṭhādho dvyaṅgule deśe jalādhāraṃ laghupātraviśeṣaṃ nihitaṃ kuryāt // VRrsṬī_9.73;2
*     jaḍadravyasya dhāraṇārtham āśrayabhūtaṃ pātraṃ jalādhāraśabdavācyam // VRrsṬī_9.73;3
*     tatra lohaśalākāstiryaṅnidhāya tatra svarṇapatrāṇi vinyaset sthāpayet // VRrsṬī_9.73;4
*     teṣāmadhobhāge vakṣyamāṇaṃ dhūmadravyaṃ nikṣipet // VRrsṬī_9.73;5
*     tato yantrapātram apareṇa nyubjapātreṇa chādayet // VRrsṬī_9.73;6
*     mṛdā saṃdhilepaṃ kṛtvā yantrasyādhastādvahniṃ kuryāt // VRrsṬī_9.73;7
*     uktavidhānena hatāni patrāṇi kṛṣṇāni bhavanti // VRrsṬī_9.73;8
*     tatastāni sarase taptakhalve yathāvidhi mardanena pārado bhakṣayati // VRrsṬī_9.73;9
*     bhakṣitāni ca tāni pāradodare śīghraṃ dravanti // VRrsṬī_9.73;10
*     atra dhūpadravyamāha // VRrsṬī_9.73;11
*     pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam // VRrsṬī_9.73;12
*     tārārthaṃ dhūpanaṃ tūcyata iti śeṣaḥ // VRrsṬī_9.73;13
*     tadāha tārapatrāṇyuktakajjalyā mṛtena vaṅgena dhūpayet // VRrsṬī_9.73;14
*     yathāyogyair māraṇayogyair uparasair hiṅgūlarasakamākṣikādibhir api dhūpayet // VRrsṬī_9.73;15
*     jāraṇādravasādhanaṃ patrāṇāṃ jāraṇopayogipāradagarbhadravasādhanam ityarthaḥ // VRrsṬī_9.73;16

____________________


[kandukayantra (1)]
sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // VRrs_9.74 //
adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /
svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // VRrs_9.75 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     spaṣṭam // VRrsBo_9.75;1
*     svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti // VRrsBo_9.75;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     prāguktaṃ svedanīyantrameva kandukayantranāmnāha sthūlasthālyāmiti // VRrsṬī_9.75;1
*     anye manīṣiṇo dhīrā vakṣyamāṇaprakāreṇa prāhuḥ yadveti // VRrsṬī_9.75;2
*     tatkandukayantramiti // VRrsṬī_9.75;3
*     evaṃ ca teṣāṃ mate svedanīyantram asmād bhinnam eveti bhāvaḥ // VRrsṬī_9.75;4
*     puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ // VRrsṬī_9.75;5

____________________


[kandukayantra (2)]
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /
svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /
adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // VRrs_9.76 //

[khalva:: grindstone]
khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /
ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // VRrs_9.77 //

[khalva:: pestle]
caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā /
viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /
khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // VRrs_9.78 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha khalvasaṃjñāyogyā sā śilā syāt // VRrsṬī_9.78;1
*     yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt // VRrsṬī_9.78;2
*     sā khalvayogyeti pūrvatra saṃbandhaḥ // VRrsṬī_9.78;3
*     gharṣaṇī tu dvādaśāṅguladīrghā syāt // VRrsṬī_9.78;4
*     punaḥ khalvaśilāmānavikalpamāha viṃśatyaṅguleti // VRrsṬī_9.78;5
*     athavā khalvaśilā viṃśatyaṅguladīrghā // VRrsṬī_9.78;6
*     utsedha ucchrāye ca daśāṅgulā kāryeti viśeṣaḥ // VRrsṬī_9.78;7
*     navāṅguleti vistāramānaṃ tu prāguktameva grāhyam // VRrsṬī_9.78;8

$

*     COMM. Rasaratnasamuccayabodhinī:
*     khallayantramāha khallayogyeti // VRrsBo_9.78;1
*     utsedhaḥ pārśvata unnataḥ // VRrsBo_9.78;2
*     dīrghaḥ āyāmena unnataḥ iti dīrghotsedhayor bhedaḥ // VRrsBo_9.78;3
*     gharṣaṇī kaṇḍanī putrikā iti yāvat noíā iti bhāṣā // VRrsBo_9.78;4

____________________


[khalva:: subtypes]
khallayantraṃ tridhā proktaṃ rasādisukhamardane // VRrs_9.79 //
nirudgārau sumasṛṇau kāryau putrikayā yutau // VRrs_9.80 //

[khalva:: ardhacandra]
utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     gharṣaḥ śilāputraḥ // VRrsBo_9.80;1

____________________


pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // VRrs_9.81 //
asminpañcapalaḥ sūto mardanīyo viśuddhaye /
tattadaucityayogena khalleṣvanyeṣu yojayet // VRrs_9.82 //

[khalva (2)]
dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /
caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // VRrs_9.83 //
mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /
ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ // VRrs_9.84 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     mardanārthaṃ dvitīyaṃ vartulakhallamāha dvādaśeti // VRrsBo_9.84;1
*     mardaka iti // VRrsBo_9.84;2
*     putrikā adhobhāge cipiṭavadvistīrṇā uparibhāge ca sukhena yathā dhāraṇīyā bhavati tathā kartavyā ityarthaḥ // VRrsBo_9.84;3

____________________


[taptakhalva]
lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ /
mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // VRrs_9.85 //
kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /
tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // VRrs_9.86 //
tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /
pradravatyativegena sveditā nātra saṃśayaḥ /
kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // VRrs_9.87 //


________________________________________________________


VRrs, 10
[crucible:: synonyms]
mūṣā hi krauñcikā proktā kumudī karahāṭikā /
pācanī vahnimitrā ca rasavādibhirīryate // VRrs_10.1 //

[crucible:: nirukti]
muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // VRrs_10.2 //

[crucible:: material]
upādānaṃ bhavettasyā mṛttikā lohameva ca // VRrs_10.3 //
mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /
durjanapraṇipātena dhiglakṣam api māninām // VRrs_10.4 //

[saṃdhilepa]
mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam /
andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // VRrs_10.5 //

[Ton/Lehm fṃr Tiegel]
mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
cirādhmānasahā sā hi mūṣārtham atiśasyate /
tadabhāve ca vālmīkī kaulālī vā samīryate // VRrs_10.6 //
yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /
lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // VRrs_10.7 //
śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /
laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // VRrs_10.8 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     mūṣārthaṃ praśastamṛttikāmāha mṛttiketi // VRrsBo_10.8;1
*     pāṇḍurasthūlā pāṇḍuvarṇā sthūlā ca // VRrsBo_10.8;2
*     athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā // VRrsBo_10.8;3
*     śarkarāmṛttikābhāve grāhyamṛttikāmāha taditi // VRrsBo_10.8;4
*     vālmīkī kṛmiśailodbhavā mṛd uimāṭī iti vaṅgabhāṣā // VRrsBo_10.8;5
*     kaulālī kumbhakāramṛdityarthaḥ // VRrsBo_10.8;6
*     hayaladdinā aśvapurīṣena // VRrsBo_10.8;7
*     upādānāntarāṇyāha śvetāśmāna iti // VRrsBo_10.8;8
*     śvetāśmānaḥ śvetaprastarāḥ // VRrsBo_10.8;9
*     kharparaḥ kapālakhaṇḍaḥ dagdhamṛttikā iti yāvat // VRrsBo_10.8;10
*     śaṇakharpare ityatra śaṇakarpaṭe iti pāṭhe karpaṭaṃ chinnavastram // VRrsBo_10.8;11
*     laddiḥ hayaladdiḥ // VRrsBo_10.8;12
*     kiṭṭaṃ maṇḍūram // VRrsBo_10.8;13
*     kṛṣṇamṛtsnā kṛṣṇavarṇamṛttikā // VRrsBo_10.8;14
*     mūṣikāmṛdā mūṣārthagrāhyamṛttikayā sahetyarthaḥ // VRrsBo_10.8;15

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     mūṣārthaṃ praśastamṛttikāyā lakṣaṇamāha mṛttiketi // VRrsṬī_10.8;1
*     pāṇḍurā sthūlakaṇā śoṇamiśrapāṇḍurakaṇā vā // VRrsṬī_10.8;2
*     kaulālī kulālabhāṇḍotpādanārtham upādānamṛttikā // VRrsṬī_10.8;3
*     atha sarvamūṣopayogisādhāraṇamṛttikām āha yā mṛttiketi // VRrsṬī_10.8;4
*     dagdhatuṣeti // VRrsṬī_10.8;5
*     caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā // VRrsṬī_10.8;6
*     mūṣikāmṛdi caturthāṃśena saṃyojyadravyāṇyāha śvetāśmāna iti // VRrsṬī_10.8;7
*     gāretyaparaparyāyāḥ // VRrsṬī_10.8;8
*     te ca dagdhā eva grāhyāḥ // VRrsṬī_10.8;9

____________________


[vajramūṣā]
mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // VRrs_10.9 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vajramūṣāmāha mṛda iti // VRrsBo_10.9;1
*     mṛdaḥ pūrvoktarūpamṛttikāyāḥ // VRrsBo_10.9;2
*     śaṇaladdibhāgau śaṇasya laddeśca pratyekaṃ bhāgadvayam // VRrsBo_10.9;3
*     parikhaṇḍya cūrṇayitvā // VRrsBo_10.9;4

____________________


[yogamūṣā]
dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /
tattadviḍasamāyuktā tattadviḍavilepitā // VRrs_10.10 //
tayā yā vihitā mūṣā yogamūṣeti kathyate /
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // VRrs_10.11 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     yogamūṣāmāha dagdheti // VRrsBo_10.11;1
*     dagdhaśabdo'tra aṅgāratuṣābhyāṃ pratyekaṃ sambadhyate // VRrsBo_10.11;2
*     mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ // VRrsBo_10.11;3
*     tattadviḍasamāyuktā sūtajāraṇārthaṃ prāṅnirūpitaviḍamiśritā // VRrsBo_10.11;4
*     tattadviḍavilepitā tenaiva viḍenāliptā // VRrsBo_10.11;5
*     dagdhāṅgārādiviḍāntaṃ sarvamekatra saṃnīya mūṣāṃ viracayya viḍena liptvā śuṣkīkṛtya gṛhṇīyāditi // VRrsBo_10.11;6

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha yogamūṣāmāha dagdhagāreti // VRrsṬī_10.11;1
*     dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate // VRrsṬī_10.11;2
*     iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā // VRrsṬī_10.11;3
*     atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati // VRrsṬī_10.11;4
*     evaṃ ceyaṃ yogavāhimūṣā yogamūṣetyanvarthanāmiketi bhāvaḥ // VRrsṬī_10.11;5

____________________


[vajradrāvaṇikamūṣā]
gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // VRrs_10.12 //
krauñcikā yantramātraṃ hi bahudhā parikīrtitā /
tayā viracitā mūṣā vajradrāvaṇikocitā // VRrs_10.13 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vajradrāvaṇopayogimūṣāmāha gāreti // VRrsBo_10.13;1
*     gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā // VRrsBo_10.13;2
*     bhūnāgaśabdenāpi tanmṛttikā grāhyā evaṃ ca gārabhūnāgadhautābhyāṃ dhautakoṣṭhāgārikākiñculūkamṛdbhyām // VRrsBo_10.13;3
*     mūṣāmṛt pūrvoktaśarkarāvālmīkikaulālyādīnām anyatamā // VRrsBo_10.13;4
*     gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā // VRrsBo_10.13;5
*     krauñciketi // VRrsBo_10.13;6
*     yantramātre hi krauñcikā saṃjñā vartate sā hi bahudhā vividhaprakārā ityanvayaḥ // VRrsBo_10.13;7

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti // VRrsṬī_10.13;1
*     gārāḥ śvetā vajrotpādakāḥ pāṣāṇāḥ // VRrsṬī_10.13;2
*     bhūnāgadhautaṃ paribhāṣādhyāyoktaṃ grāhyam // VRrsṬī_10.13;3
*     śaṇā dagdhatuṣāścaite mithaḥ samāḥ // VRrsṬī_10.13;4
*     taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā // VRrsṬī_10.13;5
*     taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt // VRrsṬī_10.13;6
*     bhūnāgopetatvena śīghradrāvaṇopayogitvācca // VRrsṬī_10.13;7
*     tayā saṃskṛtayā mṛdā vihitā mūṣā śāstre vajradrāvaṇaketi khyātā // VRrsṬī_10.13;8

____________________


[gāramūṣā]
dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /
yāmayugmaparidhmānān nāsau dravati vahninā // VRrs_10.14 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     gāramūṣāmāha dugdheti // VRrsBo_10.14;1
*     gārasya ṣaḍguṇatvaṃ kiṭṭāṅgāraśaṇānāṃ ca pratyekam aṣṭaguṇatvaṃ kṛṣṇamṛdapekṣayā bodhyam // VRrsBo_10.14;2
*     dugdhaṃ ca mardanayogyam // VRrsBo_10.14;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha gāramūṣāmāha dagdheti // VRrsṬī_10.14;1
*     dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ // VRrsṬī_10.14;2
*     tathā śaṇāḥ tāga iti khyātāḥ // VRrsṬī_10.14;3
*     te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā // VRrsṬī_10.14;4
*     teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ // VRrsṬī_10.14;5

____________________


[varamūṣā]
vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
gārā ca mṛttikātulyā sarvair etair vinirmitā /
varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // VRrs_10.15 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     varamūṣāmāha vajreti // VRrsBo_10.15;1
*     vajraṃ tadākhyalauhaṃ pūrvoktasaṃgatyā tatkiṭṭaṃ vā bodhyam // VRrsBo_10.15;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha varamūṣām āha vajreti // VRrsṬī_10.15;1
*     vajro hīrakaḥ // VRrsṬī_10.15;2
*     tadalābhe vaikrāntaṃ grāhyam // VRrsṬī_10.15;3
*     aṅgārā haṭhānmṛttikādhūliprakṣepeṇa niragnayaḥ kokilāḥ // VRrsṬī_10.15;4
*     tathā dagdhatuṣāḥ // VRrsṬī_10.15;5
*     sarve ca mithastulyabhāgāḥ // VRrsṬī_10.15;6
*     sarvebhyaścaturguṇā mṛttikā tattulyā gārāḥ śvetapāṣāṇāḥ // VRrsṬī_10.15;7
*     etannirmitā mūṣā varamūṣeti kathyate // VRrsṬī_10.15;8
*     varasya śreṣṭhasya mahāmūlyasya hīrakasyātra ghaṭakatvāt // VRrsṬī_10.15;9

____________________


[varṇamūṣā]
pāṣāṇarahitā raktā raktavargānusādhitā /
mṛttayā sādhitā mūṣā kṣitikhecaralepitā /
varṇamūṣeti sā proktā varṇotkarṣe niyujyate // VRrs_10.16 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     varṇamūṣāmāha pāṣāṇarahiteti // VRrsBo_10.16;1
*     raktā raktavarṇā // VRrsBo_10.16;2
*     raktavargānusādhitā vakṣyamāṇakusumbhādimākṣikāntavargakvāthena bhāvitā śṛtā vā // VRrsBo_10.16;3
*     kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ // VRrsBo_10.16;4
*     varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ // VRrsBo_10.16;5

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha varṇamūṣāmāha pāṣāṇeti // VRrsṬī_10.16;1
*     pāṣāṇā raktapāṣāṇāḥ // VRrsṬī_10.16;2
*     samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā // VRrsṬī_10.16;3
*     yasmādiyaṃ niyujyata upayujyate nirvāhaṇena dhātoḥ pāradasya vā raktavarṇotpādanārtham // VRrsṬī_10.16;4
*     uktaṃ ca rasahṛdaye // VRrsṬī_10.16;5
*     nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
*     tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // VRrsṬī_10.16;6
*     tāre tannirvyūḍhaṃ yāvat pītaṃ bhavedruciram /
*     hemnā samena militaṃ mātrātulyaṃ bhavet kanakam // VRrsṬī_10.16;7
*     iti // VRrsṬī_10.16;8
*     atra nirvāhaṇaṃ cāsyāṃ mūṣāyāṃ kāryam // VRrsṬī_10.16;9
*     raktavargaḥ śvetavargaścāsminnevādhyāye vakṣyamāṇaḥ // VRrsṬī_10.16;10

____________________


[rūpyamūṣā]
pāṣāṇarahitā śvetā śvetavargānusādhitā /
mṛt tayā sādhitā mūṣā kṣitikhecaralepitā /
raupyamūṣeti sā proktā varṇotkarṣe niyujyate // VRrs_10.17 //

[viḍamūṣā]
tattadbhedamṛdodbhūtā tattadviḍavilepitā /
dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // VRrs_10.18 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     viḍamūṣāmāha tattaditi // VRrsBo_10.18;1
*     tattadbhedamṛdodbhūtā śarkarādīnām anyatamamṛdā racitā ityarthaḥ // VRrsBo_10.18;2
*     tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā // VRrsBo_10.18;3
*     dehalohārthayogārthaṃ dehasya lauhavad dārḍhyasampādanārthā ye yogāḥ tadarthaṃ tatkarmasampādanārtham ityarthaḥ // VRrsBo_10.18;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha viḍamūṣāmāha tattadviḍamṛdudbhūteti // VRrsṬī_10.18;1
*     abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ // VRrsṬī_10.18;2
*     tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate // VRrsṬī_10.18;3
*     iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ // VRrsṬī_10.18;4
*     tathā lohamāraṇopayoginī // VRrsṬī_10.18;5
*     ata eva lohārthā // VRrsṬī_10.18;6
*     tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā // VRrsṬī_10.18;7
*     tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati // VRrsṬī_10.18;8

____________________


[vajradrāvaṇikamūṣā (2)]
gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca /
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā // VRrs_10.19 //
krauñcikā yantramātre hi bahudhā parikīrtitā /
tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // VRrs_10.20 //
bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā /
sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // VRrs_10.21 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti // VRrsBo_10.21;1
*     matkuṇaḥ chārapokā iti khyātaḥ krimiviśeṣaḥ tasya śoṇitaiḥ // VRrsBo_10.21;2
*     abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ // VRrsBo_10.21;3
*     draveṇa vyādhitā viddhā spṛṣṭā ityarthaḥ dravapūrṇā ityāśayaḥ // VRrsBo_10.21;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     athāvyabhicāreṇa vajramātradrāvaṇārthaṃ vajramūṣāmāha gāreti // VRrsṬī_10.21;1
*     vālābdeti // VRrsṬī_10.21;2
*     vālā narakeśāḥ // VRrsṬī_10.21;3
*     abdadhvanimūlaṃ tandulīyakamūlam // VRrsṬī_10.21;4
*     iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate // VRrsṬī_10.21;5

____________________


[mūṣāpyāyana]
drave dravībhāvamukhe mūṣāyā dhmānayogataḥ /
kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // VRrs_10.22 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     mūṣāpyāyanamāha drave iti // VRrsBo_10.22;1
*     dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ // VRrsBo_10.22;2

____________________


[vṛntākamūṣā]
vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /
dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // VRrs_10.23 //
aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // VRrs_10.24 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vṛntākamūṣāmāha vṛntāketi // VRrsBo_10.24;1
*     vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt // VRrsBo_10.24;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     vṛntākamūṣāmāha vṛntākākāreti // VRrsṬī_10.24;1
*     dvādaśakāṅgulam // VRrsṬī_10.24;2
*     dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati // VRrsṬī_10.24;3
*     tacca mukham aṣṭāṅgulavistṛtaṃ vartulasūtraveṣṭanenāṣṭāṅgulamitam ityarthaḥ // VRrsṬī_10.24;4

____________________


[gostanamūṣā]
mūṣā yā gostanākārā śikhāyuktapidhānakā /
sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // VRrs_10.25 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha gostanamūṣāmāha mūṣāyā iti // VRrsṬī_10.25;1
*     śikhāyukteti // VRrsṬī_10.25;2
*     śikharākārapidhānakasahiteyameva cāndhamūṣābhidhīyate // VRrsṬī_10.25;3
*     dvaṃdvitabījamelāpādividhāvasyā upayogo bodhyaḥ // VRrsṬī_10.25;4
*     yatra tu nyubjayā tayācchādanaṃ kriyate tatra pidhānarahitā grāhyā // VRrsṬī_10.25;5
*     yathā nābhiyantre prāguktam /
*     tataścācchādayet samyaggostanākāramūṣayā /
*     iti // VRrsṬī_10.25;6

____________________


[mallamūṣā]
nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // VRrs_10.26 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     mallamūṣāmāha nirdiṣṭeti // VRrsṬī_10.26;1
*     mallaṃ pidhānopayogi vistīrṇaṃ kiṃcid gabhīrodaraṃ mṛnmayaṃ pātraṃ śarāveti loke prasiddham // VRrsṬī_10.26;2
*     saptaviṃśatitame'dhyāye'syā upayogaṃ vakṣyati madanasaṃjīvanarasavidhau // VRrsṬī_10.26;3
*     anyatrāpi prabhūtasthale caiṣopayujyate // VRrsṬī_10.26;4
*     tadevocyate parpaṭyādīti // VRrsṬī_10.26;5

____________________


[pakvamūṣā]
kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
pakvamūṣeti sā proktā poṭṭalyādivipācane // VRrs_10.27 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     pakvamūṣāmāha kulāleti // VRrsBo_10.27;1
*     ghaṭakapālayoḥ pṛthak pṛthak nirmāṇārthaṃ yaḥ pratirūpaḥ saḥ kulālabhāṇḍaśabdenocyate tadrūpā ityarthaḥ // VRrsBo_10.27;2
*     poṭalyādivipācane ratnagarbhapoṭalyādipāke ityarthaḥ // VRrsBo_10.27;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     trayodaśādhyāyoktaparpaṭīprabhṛtirasānām alpasvedasādhyānāṃ pakvamūṣāmāha kulāleti // VRrsṬī_10.27;1
*     vastramayapoṭalīva bheṣajagarbhitaṃ bheṣajamayamūṣā kapardikāśaṅkhādi bhūmau gajapuṭādinā pācayitum yatra pātrāntare dhriyate pākottaram ācchādanasahitaṃ ca gṛhyate // VRrsṬī_10.27;2
*     yathā rājayakṣmacikitsāyāṃ mṛgāṅkapoṭalīvidhau sa rasaḥ poṭalītyucyate // VRrsṬī_10.27;3

____________________


[golamūṣā]
nirvaktragolakākārā puṭanadravyagarbhiṇī /
golamūṣeti sā proktā satvaradravarodhinī // VRrs_10.28 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     golamūṣāmāha nirvaktreti // VRrsBo_10.28;1
*     mukhavirahitagolākārā ityarthaḥ // VRrsBo_10.28;2
*     satvaradravarodhinī dravapadārthasrāvanivāriṇī ityarthaḥ // VRrsBo_10.28;3
*     madhyasthitapuṭanadravyā samyaṅniruddhānanā golākṛtimūṣā golamūṣā bodhyā // VRrsBo_10.28;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha golamūṣāmāha nirvaktreti // VRrsṬī_10.28;1
*     gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā // VRrsṬī_10.28;2
*     ata eva tadudāharaṇamatra nopayogi // VRrsṬī_10.28;3
*     mṛnmayodāharaṇaprayogo nopalabhyate // VRrsṬī_10.28;4

____________________


[mahāmūṣā]
tale yā kūrparākārā kramādupari vistṛtā /
sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /
sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // VRrs_10.29 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     mahāmūṣāmāha tale iti // VRrsBo_10.29;1
*     kūrparākārā kūrparaḥ kaphoṇiḥ bhujamadhyasandhir ityarthaḥ tadākārā // VRrsBo_10.29;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha mahāmūṣāmāha tala iti // VRrsṬī_10.29;1
*     ayo'bhraketi // VRrsṬī_10.29;2
*     atrāyaḥśabdena kāntaṃ grāhyam // VRrsṬī_10.29;3
*     tasyāntaḥpītarekhāviśiṣṭasya chāgaraktena bhāvanayā śuddhasya // VRrsṬī_10.29;4
*     piṇḍībaddhasya koṣṭhayantrodare mūṣāyāṃ laghubhastrayā dhamanādbhavati sattvanipātanam // VRrsṬī_10.29;5

____________________


[maṇḍūkamūṣā]
maṇḍūkākārā yā nimnatāyāmavistarā /
ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // VRrs_10.30 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     maṇḍūkamūṣāmāha maṇḍūketi // VRrsBo_10.30;1
*     maṇḍūkaḥ bhekaḥ tadākārā // VRrsBo_10.30;2
*     ṣaḍaṅgulapramāṇena nimnatāyāmavistarā ṣaḍaṅgulapramāṇagabhīratādairghyavistārayuktā // VRrsBo_10.30;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     maṇḍūkamūṣāmāha maṇḍūketi // VRrsṬī_10.30;1
*     tadākāramūṣāyā gāmbhīryadairghyapariṇāhāḥ ṣaḍaṅgulamitāḥ kāryāḥ // VRrsṬī_10.30;2
*     upari mṛttikayā tām caturaṅgulamitam ācchādya bhūmipṛṣṭhoparītyarthaḥ // VRrsṬī_10.30;3

____________________


[mūsala-/muśalamūṣā]
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
mūṣā sā mūsalākhyā syāccakribaddharase hitā // VRrs_10.31 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     muṣalamūṣāmāha mūṣeti // VRrsBo_10.31;1
*     vartulā mūlād ūrdhvamiti bodhyam // VRrsBo_10.31;2
*     cakribaddharase strīrogādhikārokta auṣadhaviśeṣaḥ // VRrsBo_10.31;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     muśalamūṣāmāha mūṣeti // VRrsṬī_10.31;1
*     cakribaddharaso dvāviṃśādhyāye vakṣyamāṇaḥ // VRrsṬī_10.31;2

____________________


[koṣṭhī (general definition)]
sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // VRrs_10.32 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     alpāgnisādhyasya dravyapākasya sādhanāya mūṣā nānāvidhā uktāḥ // VRrsṬī_10.32;1
*     saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti // VRrsṬī_10.32;2
*     mūṣāmṛdaiva koṣṭhīr vidadhyād ityabhiprāyeṇaivātra koṣṭhīnāṃ mṛdviśeṣo noktaḥ // VRrsṬī_10.32;3
*     rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam // VRrsṬī_10.32;4
*     tathā ca tadgranthaḥ /
*     gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
*     ajāśvānāṃ malaṃ dagdhaṃ yāvat tat kṛṣṇatāṃ gatam // VRrsṬī_10.32;5
*     pāṣāṇabhedapatrāṇi kṛṣṇā mṛcca samaṃ samam /
*     vajravallyā dravairmardyaṃ dinaṃ vā peṣayeddṛḍham // VRrsṬī_10.32;6
*     tena koṣṭhīr vaṅkanālā vajramūṣāśca kārayet /
*     mṛnmayakośasya koṣṭhīti nāma prasiddham // VRrsṬī_10.32;7
*     sā ca dvividhā // VRrsṬī_10.32;8
*     bhūmikoṣṭhī calatkoṣṭhī ca // VRrsṬī_10.32;9
*     yatkoṣṭhīyantraṃ prāguditaṃ sā calatkoṣṭhīti nigadyate // VRrsṬī_10.32;10
*     idānīm ucyamānāstu sarvā bhūmikoṣṭhyaḥ // VRrsṬī_10.32;11
*     tāśca dvividhāḥ // VRrsṬī_10.32;12
*     prakāśakoṣṭhī sapidhānakoṣṭhī ceti bhedena // VRrsṬī_10.32;13

____________________


[aṅgārakoṣṭhī]
rājahastasamutsedhā tadardhāyāmavistarā /
caturasrā ca kuḍyena veṣṭitā mṛnmayena ca // VRrs_10.33 //
ekabhittau careddvāraṃ vitastyābhogasaṃyutam /
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // VRrs_10.34 //
dehalyadho vidhātavyaṃ dhamanāya yathocitam /
prādeśapramitā bhittir uttaraṅgasya cordhvataḥ // VRrs_10.35 //
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /
tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // VRrs_10.36 //
śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /
śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // VRrs_10.37 //
sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // VRrs_10.38 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     aṅgārakoṣṭhikālakṣaṇamāha rājahasteti // VRrsBo_10.38;1
*     rājahastasamutsedhā hastadvayonnatā // VRrsBo_10.38;2
*     rājahastasya vistṛtavyākhyā gajapuṭavyākhyāyāṃ draṣṭavyā // VRrsBo_10.38;3
*     caturasrā catuṣkoṇā // VRrsBo_10.38;4
*     vitastyābhogasaṃyutaṃ dvādaśāṅgulavistṛtam // VRrsBo_10.38;5
*     dvāraṃ sārdhavitastyā ca ityasya dehalyadhaḥ ityanena saṃbandhaḥ // VRrsBo_10.38;6
*     dehalī dvāranimne piṇḍikā // VRrsBo_10.38;7
*     prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā // VRrsBo_10.38;8
*     uttaraṅgasya dvārordhvasthadāruṇaḥ // VRrsBo_10.38;9
*     hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt // VRrsBo_10.38;10
*     dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet // VRrsBo_10.38;11
*     bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet // VRrsBo_10.38;12
*     iyam aṅgārakoṣṭhī kharadravyāṇāṃ sattvapātane śubhā jñeyā // VRrsBo_10.38;13

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     prathamaṃ sapidhānakoṣṭhīmāha rājahasteti // VRrsṬī_10.38;1
*     sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā // VRrsṬī_10.38;2
*     tadardhamātrau dairghyavistārau yasyāstathoktā // VRrsṬī_10.38;3
*     tathā caturasrā catuṣkoṇā sarvato dārḍhyāya mṛnmayena kuḍyena bhittyā bahirveṣṭitā kāryā // VRrsṬī_10.38;4
*     tena catasṛṣu dikṣu catasro bhittayaḥ sambhavanti // VRrsṬī_10.38;5
*     ekabhittāviti sāmānyata uktamapi yogyatayā pūrvabhittau paścimabhittau veti viśeṣārthe paryavasyati // VRrsṬī_10.38;6
*     tasyāṃ diśi sthitāyāṃ bhittau dvāraṃ vitastyā saṃmitaṃ kāryam // VRrsṬī_10.38;7
*     yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ // VRrsṬī_10.38;8
*     antaḥsthitajvālāyāḥ sattvanirgamakālabodhikāyāḥ parīkṣārthaṃ caret kuryāt // VRrsṬī_10.38;9
*     tadarthaṃ prakāśa āvaśyakaḥ // VRrsṬī_10.38;10
*     sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā // VRrsṬī_10.38;11
*     taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā // VRrsṬī_10.38;12
*     tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam // VRrsṬī_10.38;13
*     atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati // VRrsṬī_10.38;14
*     ata uktaṃ sūtramitaṃ vartulaṃ ceti // VRrsṬī_10.38;15
*     kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti // VRrsṬī_10.38;16
*     tattu nocitam // VRrsṬī_10.38;17
*     tādṛśagartābhāgasya pātālakoṣṭhikāyāṃ vakṣyamāṇatvāt // VRrsṬī_10.38;18
*     ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā yā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā // VRrsṬī_10.38;19
*     śikhāsthāna ūrdhvaṃ dvāraṃ tu prādeśamitāyāmavistāram eva kāryam // VRrsṬī_10.38;20
*     tatastaddvāraṃ ceṣṭikayā ruddhvā prāguktavitastimitaṃ dvāraṃ ca kokilaiḥ samāpūrya dhamet // VRrsṬī_10.38;21
*     kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet // VRrsṬī_10.38;22
*     kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti // VRrsṬī_10.38;23
*     punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam // VRrsṬī_10.38;24
*     evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate // VRrsṬī_10.38;25
*     paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā // VRrsṬī_10.38;26
*     uktaṃ hi paribhāṣādhyāye /
*     yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
*     śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /
*     iti // VRrsṬī_10.38;27
*     tadā sphuṭipiṇḍīr bahir niṣkāsya kiṭṭaṃ pṛthakkṛtya gurumārgeṇa sattvamātraṃ grāhyam // VRrsṬī_10.38;28
*     atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam // VRrsṬī_10.38;29
*     atha mṛdudravyāṇāṃ sattvapātārtham alpadhmānāpekṣā // VRrsṬī_10.38;30

____________________


[pātālakoṣṭhī]
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // VRrs_10.39 //
caturaṅgulavistāranimnatvena samanvitam /
gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // VRrs_10.40 //
kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /
mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // VRrs_10.41 //
āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /
pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī /
dhmānasādhyapadārthānāṃ nandinā parikīrtitā // VRrs_10.42 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     pātālakoṣṭhikāmāha dṛḍhabhūmāviti // VRrsBo_10.42;1
*     kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt // VRrsBo_10.42;2
*     tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet // VRrsBo_10.42;3
*     mṛdudravyāṇāṃ sattvapātanārtham iyaṃ pātālakoṣṭhīti jñeyamiti niṣkarṣaḥ // VRrsBo_10.42;4

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atastadupayogikoṣṭhīviśeṣamāha dṛḍhabhūmāviti // VRrsṬī_10.42;1
*     tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet // VRrsṬī_10.42;2
*     taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet // VRrsṬī_10.42;3
*     eṣā pātālakoṣṭhiketyucyate // VRrsṬī_10.42;4

____________________


[gārakoṣṭhī]
dvādaśāṅgulanimnā yā prādeśapramitā tathā /
caturaṅgulataścordhvaṃ valayena samanvitā // VRrs_10.43 //
bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /
śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ /
gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī // VRrs_10.44 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     adhodhmānaviśiṣṭāṃ koṣṭhīmuktordhvadhamanaviśiṣṭāṃ koṣṭhīmāha dvādaśeti // VRrsṬī_10.44;1
*     prādeśāyāmavistārā koṣṭhī bhūtalopari kāryā // VRrsṬī_10.44;2
*     sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet // VRrsṬī_10.44;3
*     mṛttikāpekṣayā adhikagārabhāgamiśritamṛdupādāneyaṃ koṣṭhī gārakoṣṭhītyucyate // VRrsṬī_10.44;4
*     iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ // VRrsṬī_10.44;5

$

*     COMM. Rasaratnasamuccayabodhinī:
*     gārakoṣṭhīmāha dvādaśeti // VRrsBo_10.44;1
*     dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti // VRrsBo_10.44;2
*     mṛṣṭalohavināśinī śodhitalauhamāriṇī ityarthaḥ // VRrsBo_10.44;3

____________________


[vaṅkanāla]
mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /
vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // VRrs_10.45 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     gārakoṣṭhikāyāṃ vaṅkanālam ityuktaṃ kiṃ tat vaṅkanālam ityāśaṃsāyāmāha mūṣāmṛdbhiriti // VRrsBo_10.45;1
*     śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam // VRrsBo_10.45;2

____________________


[mūṣākoṣṭhī/tiryakpradhamanakoṣṭhī]
koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /
dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // VRrs_10.46 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti // VRrsṬī_10.46;1
*     asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet // VRrsṬī_10.46;2
*     mṛdudravyaṃ sattvādi // VRrsṬī_10.46;3
*     iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam // VRrsṬī_10.46;4
*     pūrvasyāstathāmānamukhasyoktatvāt // VRrsṬī_10.46;5

____________________


[puṭa]
rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // VRrs_10.47 //
lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /
anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet // VRrs_10.48 //
puṭād grāvṇo laghutvaṃ ca śīghravyāptiśca dīpanam /
jāritādapi sūtendrāllohānām adhiko guṇaḥ // VRrs_10.49 //
yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /
cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // VRrs_10.50 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     saṃprati mūṣākoṣṭhyapekṣyādhikatarāgnijanakapuṭān vaktuṃ teṣāṃ prayojanamāha raseti // VRrsṬī_10.50;1
*     rasalohaprabhṛtikaṭhoradravyāṇāṃ samyakpāko bheṣajārthamapekṣyate // VRrsṬī_10.50;2
*     sa ca pākaḥ kriyārūpastulayā parimāṇena vā paricchettuṃ na śakyate // VRrsṬī_10.50;3
*     supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati // VRrsṬī_10.50;4
*     etadgartāpūritopalāgninaikaḥ supāko'bhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā // VRrsṬī_10.50;5
*     yathoktaguṇalābhaparyantamiti bhāvaḥ // VRrsṬī_10.50;6
*     nyūnapākena gandhavarṇarasasparśaḥ samyaṅna jāyate // VRrsṬī_10.50;7
*     adhipākena tu dravyaṃ niḥsāraṃ dagdhaṃ bhavatyodanavat // VRrsṬī_10.50;8
*     atha puṭasya yogato guṇāṃllohasthān āha lohāderiti // VRrsṬī_10.50;9
*     apunarbhāvo na prākṛtasvarūpāpādanaṃ pañcamitrasaṃskāreṇāpi // VRrsṬī_10.50;10
*     guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ // VRrsṬī_10.50;11
*     tena cāgratā śreṣṭhatādhikamūlyatā // VRrsṬī_10.50;12
*     tathāpsu prakṣiptasya tasya na majjanam uparitaraṇam // VRrsṬī_10.50;13
*     aṅgulibhyāṃ pīḍitasya tasya sūkṣmāṅgulirekhāsu praviṣṭatvaṃ ca // VRrsṬī_10.50;14
*     abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti // VRrsṬī_10.50;15
*     kiṃ bahunā guṇavarṇanena // VRrsṬī_10.50;16
*     yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva // VRrsṬī_10.50;17
*     bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca // VRrsṬī_10.50;18
*     tadasaṃnidhau sarvaśarīre krāmaṇābhāvena na manmathaḥ // VRrsṬī_10.50;19
*     sāṃnidhye tu pramādena maithunam // VRrsṬī_10.50;20
*     tataśca māraṇam āpadyate // VRrsṬī_10.50;21
*     kiṃca rasasevino varṣaparyantaṃ parihāraviśeṣaḥ // VRrsṬī_10.50;22
*     ādau kṣetrīkaraṇaṃ cāvaśyakam // VRrsṬī_10.50;23
*     pāradasiddhāvanubhūtasarvakriyāsādhakaḥ prabhūtadravyādisaṃpaccāpekṣyate // VRrsṬī_10.50;24
*     ata eva nātinirapāyasya lohasya guṇānām ādhikyamupacaryate // VRrsṬī_10.50;25
*     nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti // VRrsṬī_10.50;26
*     antaragnipraveśena sarvaṃ sambhavatīti bhāvaḥ // VRrsṬī_10.50;27

____________________


[mahāpuṭa]
nimnavistarataḥ kuṇḍe dvihaste caturasrake /
vanotpalasahasreṇa pūrite puṭanauṣadham // VRrs_10.51 //
krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet /
vanotpalasahasrārdhaṃ krauñcikopari vinyaset /
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // VRrs_10.52 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet // VRrsṬī_10.52;1
*     tādṛśamūṣikoparyardhasahasraṃ chagaṇānāṃ pūrayet // VRrsṬī_10.52;2
*     tato dīpayet // VRrsṬī_10.52;3

____________________


[gajapuṭa]
rājahastapramāṇena caturasraṃ ca nimnakam /
pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // VRrs_10.53 //
vinyasetkumudīṃ tatra puṭanadravyapūritām /
pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet /
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // VRrs_10.54 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha gajapuṭamāha rājahasteti // VRrsṬī_10.54;1
*     rājahastastriṃśadaṅgulimitaḥ // VRrsṬī_10.54;2
*     tanmitaṃ nimnaṃ gambhīraṃ tanmitavistāraṃ ca gartaṃ bodhyaṃ // VRrsṬī_10.54;3
*     nimnamityatra vistāraśabdo luptanirdiṣṭaḥ // VRrsṬī_10.54;4
*     tadupalaśāṭhībhiḥ kaṇṭhaparyantaṃ pūrayet // VRrsṬī_10.54;5
*     upalāḥ kaṭhinā mahānto vanyacchagaṇāstato 'lpadehāḥ śāṭhyaḥ // VRrsṬī_10.54;6
*     tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato'rdhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam // VRrsṬī_10.54;7

____________________


[vārāhapuṭa]
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // VRrs_10.55 //

[kukkuṭapuṭa]
puṭaṃ bhūmitale tattadvitastidvitayocchrayam /
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // VRrs_10.56 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha kukkuṭapuṭamāha // VRrsṬī_10.56;1
*     bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati // VRrsṬī_10.56;2

$

*     COMM. Rasaratnasamuccayabodhinī:
*     kukkuṭapuṭamāha puṭamiti // VRrsBo_10.56;1
*     vitastidvitayocchrayaṃ hastapramāṇonnatam // VRrsBo_10.56;2
*     tāvacca talavistīrṇaṃ adhobhāge'pi hastapramāṇavistṛtam // VRrsBo_10.56;3
*     etattu bhūmerupari eva kāryaṃ na tu gartaṃ khanitvā // VRrsBo_10.56;4

____________________


[kapotapuṭa]
yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /
baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // VRrs_10.57 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate // VRrsṬī_10.57;1

$

*     COMM. Rasaratnasamuccayabodhinī:
*     baddhvā mūṣāyāṃ ruddhvetyarthaḥ // VRrsBo_10.57;1
*     sūtārkabhasmārthaṃ rasabhasmārthaṃ tāmrabhasmārthaṃ ca // VRrsBo_10.57;2

____________________


[govara]
goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // VRrs_10.58 //

[govarapuṭa]
govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // VRrs_10.59 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     gorvaraistuṣairvā yatra gajapuṭagartāyāṃ puṭaṃ dīyate bheṣajaṃ pakvaṃ kriyate tadgorvarapuṭamucyate // VRrsṬī_10.59;1

____________________


[bhāṇḍapuṭa]
sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
vahninā vihite pāke tadbhāṇḍapuṭamucyate // VRrs_10.60 //

[vālukāpuṭa]
adhastādupariṣṭācca krauñcikācchādyate khalu /
vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // VRrs_10.61 //

[bhūdharapuṭa]
vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ /
upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // VRrs_10.62 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     vahnimitrāḥ mūṣāḥ dīrghakālaṃ vahninā sahāvasthānāt asyā vahnimitratvaṃ jñātavyam // VRrsBo_10.62;1
*     spaṣṭamanyat // VRrsBo_10.62;2

$


*     COMM. Rasaratnasamuccayaṭīkā:
*     atha bhūdharapuṭamāha vahnimitrāmiti // VRrsṬī_10.62;1
*     vahnimitrā mūṣā śarāva iti yāvat // VRrsṬī_10.62;2
*     jayasundarādirasavidhāvasyā upayogo bodhyaḥ // VRrsṬī_10.62;3

____________________


[lāvakapuṭa]
ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /
yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // VRrs_10.63 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha lāvakapuṭamāha ūrdhvamiti // VRrsṬī_10.63;1
*     śarāvākāramūṣāṃ saṃpuṭitāṃ bhūmau nidhāya tadupari ṣoḍaśavanopalamitais tuṣair gorvarair vā yatpuṭaṃ dīyate pākaḥ kriyate tallāvakam iti khyātam // VRrsṬī_10.63;2
*     ṣoḍaśa eva ṣoḍaśikā // VRrsṬī_10.63;3
*     sā saṃkhyā cātra vanyopalānāmeva grāhyā // VRrsṬī_10.63;4
*     tanmātrais tadvanyacchagaṇatulitair ityarthaḥ // VRrsṬī_10.63;5

____________________


[puṭa:: default dimensions]
anuktapuṭamāne tu sādhyadravyabalābalāt /
puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // VRrs_10.64 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     puṭānāṃ hi prāyo vanyacchagaṇasādhyatvāttadupasthitiḥ // VRrsṬī_10.64;1
*     atha kumbhapuṭaṃ granthāntaroktaṃ vakṣyāmi /
*     mṛdghaṭe bahurandhrāṇi kṛtvāṅgulasamāni vai /
*     catvāriṃśattatastasmiñśītamulmukacūrṇakam // VRrsṬī_10.64;2
*     ardham āpūrayitvā ca mukhe dadyāccharāvakam /
*     karpaṭena mṛdā liptvā chāyāśuṣkaṃ ca kārayet // VRrsṬī_10.64;3
*     tasminnaṅgārakān kṣiptvā cullyāṃ vā ceṣṭikāsu ca /
*     nidhāya tridinācchītaṃ gṛhītvauṣadhimāharet // VRrsṬī_10.64;4
*     etat kumbhapuṭaṃ jñeyaṃ kathitaṃ śāstradarśibhiḥ /
*     iti // VRrsṬī_10.64;5

____________________


[synonyms for upala]
piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /
giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // VRrs_10.65 //

[(a-)kṛtrimalohāni]
suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam /
ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // VRrs_10.66 //

[ṣaḍlavaṇa]
lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam /
sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā // VRrs_10.67 //

[kṣāratraya]
kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // VRrs_10.68 //

[kṣārapañcaka]
palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā /
tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // VRrs_10.69 //

[madhuratraya]
ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // VRrs_10.70 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     tumbinī kaṭutumbī saralakāṣṭhaṃ vā // VRrsBo_10.70;1

____________________


[oil:: for saṃskāras]
kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam /
kaṭuvārttākasiddhārthasomarājīvibhītajam // VRrs_10.71 //
atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
apāmārgāddevadālīdantītumburuvigrahāt // VRrs_10.72 //
aṅkolonmattabhallātapalāśebhyas tathaiva ca /
etebhyastailamādāya rasakarmaṇi yojayet // VRrs_10.73 //

[vasāvarga]
jambūkamaṇḍūkavasā vasā kacchapasambhavā /
karkaṭīśiśumārī ca gośūkaranarodbhavā /
ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā // VRrs_10.74 //

[mūtravarga]
mūtrāṇi hastikarabhamahiṣīkharavājinām /
go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // VRrs_10.75 //

[pañcamāhiṣa]
māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /

[chāgalapañcaka]
tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam // VRrs_10.76 //

[amlavarga]
amlavetasajambīranimbukaṃ bījapūrakam /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     amlīkaṃ tintiḍīphalam // VRrsBo_10.77ab;1

____________________


cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam // VRrs_10.77 //
ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     rasapattrikā kapitthāmlam // VRrsBo_10.78ab;1

____________________


karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ // VRrs_10.78 //
caṇakāmlaśca sarveṣāmeka eva praśasyate /
amlavetasamekaṃ vā sarveṣāmuttamottamam /

[amlavarga:: use]
rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // VRrs_10.79 //

[amlapañcaka]
koladāḍimavṛkṣāmlacullikācukrikārasaḥ /
pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // VRrs_10.80 //

[pañcamṛttikā]
iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /
rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // VRrs_10.81 //

[viṣavarga]
śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam /
pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // VRrs_10.82 //
rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api /
ayuktyā sevitaścāyaṃ mārayatyeva niścitam // VRrs_10.83 //

[upaviṣa]
lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     nīlakaḥ bhallātakaḥ // VRrsBo_10.84ab;1

____________________


nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ // VRrs_10.84 //

[dugdhavarga]
hastyaśvavanitā dhenurgardabhī chāgikāvikā /
uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam // VRrs_10.85 //
dugdhikā snugguṇaś caiva tathaivottamakaṇṭikā /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     uttamakaṇṭikā eraṇḍaviśeṣaḥ vāgā bhereṇḍā jāmālagoṭā iti ca bhāṣā yadvā uttamakaṇṭikā // VRrsBo_10.86ab;1

____________________


eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu // VRrs_10.86 //

[viṣṭhāvarga]
pārāvatasya cāṣasya kapotasya kalāpinaḥ /
gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /

[viḍvarga:: use]
śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // VRrs_10.87 //

[raktavarga]
kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam /
akṣī ca bandhujīvaśca tathā karpūragandhinī /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     karpūragandhinī karpūragandhiharidrāviśeṣaḥ // VRrsBo_10.88a-d;1

____________________


mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // VRrs_10.88 //

[pītavarga]
kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
pītavargo 'yamādiṣṭo rasarājasya karmaṇi // VRrs_10.89 //

[śvetavarga]
tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /
sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // VRrs_10.90 //

[kṛṣṇavarga]
kadalī kāravellī ca triphalā nīlikā nalaḥ /
paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // VRrs_10.91 //

[rañjana with colouring vargas]
raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // VRrs_10.92 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā // VRrsBo_10.92;1
*     śiprā śuktiviśeṣaḥ ityarthaḥ // VRrsBo_10.92;2

____________________


[śodhanīyavarga]
kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ // VRrs_10.93 //
sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /
kāpālīkaṅguṇadhvaṃsī rasavādibhir ucyate // VRrs_10.94 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     śodhanīgaṇaṃ tadupayogaṃ cāha kācaṭaṅkaṇasauvīrairiti // VRrsṬī_10.94;1
*     sauvīraṃ añjanaviśeṣam // VRrsṬī_10.94;2
*     ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī // VRrsṬī_10.94;3
*     ata evāyaṃ rasavādibhir iṣyate // VRrsṬī_10.94;4

____________________


[varga:: removing hardness of metals]
mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk /
śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // VRrs_10.95 //

[varga:: melting of metals]
guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /
durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // VRrs_10.96 //
kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam /
māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // VRrs_10.97 //


________________________________________________________


VRrs, 11
[weight units]
ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /
ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // VRrs_11.1 //
ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /
ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // VRrs_11.2 //
ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /
ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /
māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // VRrs_11.3 //

[weight units]
truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /
tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // VRrs_11.4 //
ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /
ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // VRrs_11.5 //
syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /
dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // VRrs_11.6 //
niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /
syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // VRrs_11.7 //

[karṣa:: synonyms]
udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ /
akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // VRrs_11.8 //
śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /

[pala:: synonyms]
tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi // VRrs_11.9 //
paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /
kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // VRrs_11.10 //
prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
taiś caturbhir ghaṭonmānanalvanārmaṇaśūrpakāḥ // VRrs_11.11 //
droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā /
catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // VRrs_11.12 //
rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā /
rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // VRrs_11.13 //
adhunā rasarājasya saṃskārān sampracakṣmahe // VRrs_11.14 //

[18 saṃskāras]
syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /
saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // VRrs_11.15 //
bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /
saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // VRrs_11.16 //
na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // VRrs_11.17 //

[mercury:: properties during saṃskāras]
śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // VRrs_11.18 //
niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // VRrs_11.19 //

[tridoṣa]
viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /
rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // VRrs_11.20 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     viṣamiti // VRrsṬī_11.20;1
*     ete doṣā naisargikāḥ // VRrsṬī_11.20;2
*     tadviyogakaraṇaṃ doṣāntarāpekṣayātidurghaṭam iti svābhāvikā ityupacaryante // VRrsṬī_11.20;3
*     vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ // VRrsṬī_11.20;4

____________________


[yaugikadoṣāḥ]
yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // VRrs_11.21 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     yogikau doṣāvāha yaugikāviti // VRrsṬī_11.21;1
*     nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti to dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ // VRrsṬī_11.21;2

____________________


[aupādhikāḥ =kañcukāḥ]
aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ /
bhūmijā girijā vārjās te ca dve nāgavaṅgajau // VRrs_11.22 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ // VRrsṬī_11.22;1
*     te ca saptavidhāḥ // VRrsṬī_11.22;2
*     kañcukākhyayā śāstra uditāḥ // VRrsṬī_11.22;3
*     teṣāṃ madhye bhūmijā ekaprakārāḥ // VRrsṬī_11.22;4
*     teṣām avāntarabhedena śāstre 'nupayogānnāmato 'nādṛtena bahuvacanam // VRrsṬī_11.22;5
*     girijā ekavidhāḥ // VRrsṬī_11.22;6
*     vārjā jalajāścānyavidhāḥ // VRrsṬī_11.22;7
*     tathā nāgena vaṇijādibhir miśrīkṛtena jātau doṣau dvau // VRrsṬī_11.22;8
*     vaṅgajāvapi dvau // VRrsṬī_11.22;9
*     ityevaṃ sapta kañcukāḥ pūrvoktāśca pañca doṣāḥ // VRrsṬī_11.22;10
*     itthaṃ pārade dvādaśa doṣā rasajñaiḥ proktāḥ // VRrsṬī_11.22;11

____________________


dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // VRrs_11.23 //

[saptakañcukanāmāni]
parpaṭī pāṭanī bhedī drāvī malakarī tathā /
andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ // VRrs_11.24 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam // VRrsBo_11.24;1

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     uktasaptakañcukānāṃ krameṇa nāmāntarāṇyāha parpaṭīti // VRrsṬī_11.24;1
*     rasopari parpaṭī parpaṭākārā bhavati // VRrsṬī_11.24;2
*     sā parpaṭītyucyate // VRrsṬī_11.24;3
*     pāṭanī tvacovidāraṇakarī // VRrsṬī_11.24;4
*     bhedī tvaci randhrakarī // VRrsṬī_11.24;5
*     drāvī lohādidravakarī // VRrsṬī_11.24;6
*     malakarī vātādidoṣakarī // VRrsṬī_11.24;7
*     andhakārī kṛṣṇatvakarī // VRrsṬī_11.24;8
*     dhvāṅkṣī kālimā // VRrsṬī_11.24;9

____________________


[kañcukas:: medic. symptoms]
bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /
vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // VRrs_11.25 //
tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ /
sarvopaskaramādāya rasakarma samārabhet // VRrs_11.26 //

[saṃskāras:: default weights]
dve sahasre palānāṃ tu sahasraṃ śatameva vā /
aṣṭāviṃśat palānyeva daśa pañcaikameva vā // VRrs_11.27 //
palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /
sudine śubhanakṣatre rasaśodhanamārabhet // VRrs_11.28 //

[1. svedana]
tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam /
kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // VRrs_11.29 //

[2. mardana]
gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /
lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // VRrs_11.30 //
ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /
sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // VRrs_11.31 //
jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /
nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // VRrs_11.32 //
gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ /
mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // VRrs_11.33 //

[3. mūrchana]
gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /
citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // VRrs_11.34 //
miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /
itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // VRrs_11.35 //

[saṃskāra:: utthāpana]
asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /
uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // VRrs_11.36 //

[saṃskāra:: pātana]
tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /
vaṅganāgau parityajya śuddho bhavati sūtakaḥ // VRrs_11.37 //

[saṃskāra:: ūrdhva-, adhaḥpātana]
śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // VRrs_11.38 //

[saṃskāra:: adhaḥpātana]
triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /
naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /
tato dīptairadhaḥ pātamutpalaistatra kārayet // VRrs_11.39 //

[saṃskāra:: pātana]
haridrāṅkolaśampākakumārītriphalāgnibhiḥ /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     śampākaḥ āragvadhaḥ // VRrsBo_11.40ab;1

____________________


taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ // VRrs_11.40 //
piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /
pātayed athavā devi vraṇaghno yakṣalocanaiḥ // VRrs_11.41 //
itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /
tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // VRrs_11.42 //

[saṃskāra:: adhaḥpātana]
athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // VRrs_11.43 //

[saṃskāra:: tiryakpātana]
tiryakpātanavidhinā nipātitaḥ sūtarājastu /
ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // VRrs_11.44 //
khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /
kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // VRrs_11.45 //
saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /
tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // VRrs_11.46 //
mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // VRrs_11.47 //

[saṃskāra:: nirodhana]
sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /
svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // VRrs_11.48 //

[saṃskāra:: niyamana]
niyamyo'sau tataḥ samyak capalatvanivṛttaye /
karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ /
samaṃ kṛtvāranālena svedayecca dinatrayam // VRrs_11.49 //

[saṃskāra:: niyamana]
maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /
kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // VRrs_11.50 //

[saṃskāra:: dīpana]
trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /
nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // VRrs_11.51 //

[saṃskāra:: dīpana]
svedayedāsavāmlena vīryatejaḥpravṛddhaye /
yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // VRrs_11.52 //

[rasamūlikās]
sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā /
kākajaṅghā śikhiśikhā brahmadaṇḍyākhukarṇikā // VRrs_11.53 //
varṣābhūḥ kambukī dūrvā sairyakotpalaśimbikāḥ /
śatāvarī vajralatā vajrakandāgnikarṇikā // VRrs_11.54 //
śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ /
rambhā raktābhanirguṇḍī lajjāluḥ suradālikā // VRrs_11.55 //
maṇḍūkaparṇī pātālī citrakaṃ grīṣmasundarā /
kākamācī mahārāṣṭrī haridrā tilaparṇikā // VRrs_11.56 //
jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ /
kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā // VRrs_11.57 //
cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā /
vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ // VRrs_11.58 //
rasasya bhāvane svede mūṣālepe ca pūjitāḥ /
ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /
kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // VRrs_11.59 //

[mercury:: bandhana:: introd.]
pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe /
yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /
rasarājasya samprokto bandhanārtho hi vārttikaiḥ // VRrs_11.60 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ // VRrsṬī_11.60;1
*     mūrchanaṃ bandhanaṃ māraṇaṃ ca // VRrsṬī_11.60;2
*     tatra mūrchanaṃ tu mardanapūrvakaṃ puṭena prāguktameva // VRrsṬī_11.60;3
*     yantramūrchanaṃ tvasminnadhyāye dehopayogisarvabandhottaraṃ vakṣyāmi // VRrsṬī_11.60;4
*     dvitīyo viṣayo'tra bandharūpo varṇyate // VRrsṬī_11.60;5
*     pañcaviṃśatīti // VRrsṬī_11.60;6
*     nanu granthāntare pāṭakhoṭajalūkābhasmeti bandhaścaturvidha evākhyātaḥ // VRrsṬī_11.60;7
*     atra tu pañcaviṃśatisaṃkhyāka iti pratijānāti // VRrsṬī_11.60;8
*     etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti // VRrsṬī_11.60;9

____________________


[bandhana:: subtypes]
haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā /
kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ // VRrs_11.61 //
sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ /
śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ // VRrs_11.62 //
taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /
jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ /
mahābandhābhidhaśceti pañcaviṃśatir īritāḥ // VRrs_11.63 //
kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ /
sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate // VRrs_11.64 //

[bandhana:: haṭha]
haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /
sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // VRrs_11.65 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate // VRrsṬī_11.65;1
*     sa sevitaścen mṛtyuṃ kuryādvyādhiṃ vā // VRrsṬī_11.65;2

____________________


[bandhana:: āroṭa]
suśodhito rasaḥ samyagāroṭa iti kathyate /
sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // VRrs_11.66 //

----------
*     COMM. Rasaratnasamuccayaṭīkā:
*     āroṭalakṣaṇam āha suśodhita iti // VRrsṬī_11.66;1
*     trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate // VRrsṬī_11.66;2
*     taṃ ca mākṣīkaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ saṃyutaṃ kṛtvā kṣetrīkaraṇāya yuñjīteti rasahṛdaye // VRrsṬī_11.66;3
*     mākṣīkasahito naṣṭapiṣṭirūpaḥ pātanenāgnisthāyyapi pārado'pi āroṭa iti kathyate // VRrsṬī_11.66;4

____________________


[ābhāsabandha]
puṭito yo raso yāti yogaṃ muktvā svabhāvatām /
bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // VRrs_11.67 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     ābhāsabandhamāha puṭita iti // VRrsBo_11.67;1
*     dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ // VRrsBo_11.67;2

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati // VRrsṬī_11.67;1
*     alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ // VRrsṬī_11.67;2
*     guṇābhāsakaratvāt // VRrsṬī_11.67;3
*     vikṛtireva vaikṛtam // VRrsṬī_11.67;4

____________________


[kriyāhīna]
asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /
kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // VRrs_11.68 //

[piṣṭikābandha]
tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /
sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // VRrs_11.69 //

[kṣārabandha]
śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /
kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ // VRrs_11.70 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     śaṅkhaśuktīti // VRrsṬī_11.70;1
*     bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet // VRrsṬī_11.70;2

$

*     COMM. Rasaratnasamuccayabodhinī:
*     kṣārabandhamāha śaṅkheti // VRrsBo_11.70;1
*     saṃsādhitaḥ mardanapuṭanādibhiḥ susampāditaḥ // VRrsBo_11.70;2
*     spaṣṭam anyat // VRrsBo_11.70;3

____________________


[khoṭabandha]
bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /
khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // VRrs_11.71 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     khoṭabandhamāha bandha iti // VRrsBo_11.71;1
*     khoṭatāṃ vahnistho'pi anuḍḍayanasvabhāvatāṃ yaduktam /
*     agnimadhye yadā tiṣṭhet khoṭabaddhasya lakṣaṇam /
*     iti // VRrsBo_11.71;2
*     dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ // VRrsBo_11.71;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha khoṭabandhamāha bandha iti // VRrsṬī_11.71;1
*     khoṭakaraṇaprakārastu rasasāra uvāca /
*     bandhane yāśca vikhyātā aṣṭāveva mahauṣadhīḥ /
*     tābhiṣṭaṅkaṇayuktābhir bhāvayecca raseśvaram /
*     tābhir viliptamūṣāyāṃ dhamanāt khoṭatāṃ vrajet // VRrsṬī_11.71;2
*     iti // VRrsṬī_11.71;3
*     sa evātidhmānāt kṣayaṃ gacchati // VRrsṬī_11.71;4
*     sa ca khoṭabandho bodhyaḥ // VRrsṬī_11.71;5
*     atra pārado jīrṇaṣaḍguṇagandho grāhyaḥ // VRrsṬī_11.71;6
*     abhrakadānena piṣṭīkṛto vā grāhyaḥ // VRrsṬī_11.71;7
*     somavallīrase piṣṭvā dāpayecca puṭatrayam /
*     somavallīrasenaiva saptavārāṃśca bhāvayet // VRrsṬī_11.71;8
*     tadabhraṃ mṛdbhāṇḍe dadyād rasena saha saṃyutam /
*     mūlaṃ tu śarapuṅkhāyā gavyakṣīreṇa gharṣayet // VRrsṬī_11.71;9
*     kalkena melayet sūtaṃ gaganaṃ ca tadadhordhvagam /
*     sthāpayed ravitāpe tu nirmukho grasate kṣaṇāt /
*     jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // VRrsṬī_11.71;10
*     iti // VRrsṬī_11.71;11
*     piṣṭībandhastu khoṭaka iti varṇanād atra piṣṭikārūpam ucyate // VRrsṬī_11.71;12
*     khoṭalakṣaṇaṃ granthāntare tu /
*     dhmāto druto bhavet khoṭa āhataścūrṇatāṃ vrajet /
*     punar dhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam // VRrsṬī_11.71;13
*     ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ // VRrsṬī_11.71;14

____________________


[poṭabandha]
drutakajjalikā mocāpattrake cipiṭīkṛtā /
sa poṭaḥ parpaṭī saiva bālādyakhilaroganut // VRrs_11.72 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     pāṭabandhaṃ lakṣayati druteti // VRrsṬī_11.72;1
*     adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī // VRrsṬī_11.72;2

____________________


[kalkabandha]
svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /
kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // VRrs_11.73 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ // VRrsBo_11.73;1

____________________


[kajjalībandha]
kajjalī rasagandhotthā suślakṣṇā kajjalopamā /
tattadyogena saṃyuktā kajjalībandha ucyate // VRrs_11.74 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     kajjalībandhamāha kajjalīti // VRrsBo_11.74;1
*     suślakṣṇā cikkaṇā // VRrsBo_11.74;2
*     tattadyogena saṃyuktā rasagandhakaśodhakadravyasaṃyogena śuddhā ityarthaḥ // VRrsBo_11.74;3

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     kajjalībandhaṃ lakṣayati // VRrsṬī_11.74;1
*     tattadyogena rogavārakaviśiṣṭauṣadhīmiśraṇamardanayogena yuktā satī kajjalībandha ucyate // VRrsṬī_11.74;2
*     atra tattadyogena saṃyukteti na lakṣaṇaghaṭakam // VRrsṬī_11.74;3
*     tena vinā kajjalyāḥ siddhatvāt // VRrsṬī_11.74;4
*     kiṃtu yogavāhitveneyaṃ sarvaroganāśiketi bodhanāya taduktiḥ // VRrsṬī_11.74;5

____________________


[sajīva]
bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ /
saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // VRrs_11.75 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     sajīvabaddham āha bhasmīkṛteti // VRrsṬī_11.75;1
*     tāmbūlīdalarasamarditaḥ paścād vandhyākarkoṭakīkandamadhye prakṣipya saṃpuṭito bahir mṛdvastrābhyāṃ saṃpuṭito bhūmau gajapuṭena puṭito bhasmībhavati // VRrsṬī_11.75;2
*     evaṃ prakārāntareṇāpi bhasmīkṛtaḥ pārado'gnau pātre dhṛtaścedākāśe gacchati // VRrsṬī_11.75;3
*     pakṣacchedābhāvāt // VRrsṬī_11.75;4
*     bhasmakāryaṃ jarāmaraṇābhāvarūpaṃ sa tu na karoti // VRrsṬī_11.75;5
*     vyādhināśamapi na // VRrsṬī_11.75;6

____________________


[nirjīva]
jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /
nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // VRrs_11.76 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     nirjīvabandhamāha jīrṇābhraka iti // VRrsBo_11.76;1
*     jīrṇābhrakaḥ grāsīkṛtābhra ityarthaḥ // VRrsBo_11.76;2
*     parijīrṇagandhaḥ samyaggrāsitagandhaka ityarthaḥ // VRrsBo_11.76;3
*     akhileti // VRrsBo_11.76;4
*     akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ // VRrsBo_11.76;5
*     vahniyoge'pi nirgamanāsāmarthyāt asya nirjīvatvaṃ bodhyam // VRrsBo_11.76;6

____________________


[nirbīja]
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // VRrs_11.77 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     nirbījabandhaṃ lakṣayati rasastviti // VRrsṬī_11.77;1
*     atra suvarṇaṃ na tu bījīkṛtaṃ kiṃtu śuddhaṃ jāraṇāyantre saṃskṛtaṃ pattrarūpaṃ grāhyam // VRrsṬī_11.77;2
*     piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ // VRrsṬī_11.77;3
*     gandhair iti bahuvacanam atantram // VRrsṬī_11.77;4

____________________


[sabījabandhana]
piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /
hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // VRrs_11.78 //

[śṛṅkhalābandha]
vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /
śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ /
citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // VRrs_11.79 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     vajreṇa bhasmīkṛtena cūrṇīkṛtena vā nihato mārito yaḥ sūtastanmadhye māritam anyaṃ sūtakam api nikṣipet // VRrsṬī_11.79;1
*     so'pi raso baddhaḥ khoṭarūpaḥ śṛṅkhalābaddha ityucyate // VRrsṬī_11.79;2
*     etanmāraṇaprakārastu rasārṇave uktaḥ // VRrsṬī_11.79;3

$

*     COMM. Rasaratnasamuccayabodhinī:
*     śṛṅkhalābandhamāha vajrādīti // VRrsBo_11.79;1
*     vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ // VRrsBo_11.79;2
*     citraprabhāvām alaukikasāmarthyāṃ vegena vyāptiṃ śṛṅkhalābandhasūtasya dehe iti śeṣaḥ // VRrsBo_11.79;3

____________________


[drutibandha]
yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /
sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // VRrs_11.80 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     atha drutibaddham āha yukto'pīti // VRrsṬī_11.80;1
*     bījānāṃ jāraṇena yadi raso mahāprabhāvo bhavatīti tanna citram // VRrsṬī_11.80;2
*     rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti // VRrsṬī_11.80;3

$

*     COMM. Rasaratnasamuccayabodhinī:
*     drutibandhamāha yukta iti // VRrsBo_11.80;1
*     bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ // VRrsBo_11.80;2
*     saḥ drutibaddhasūtaḥ rājikā rāī iti khyātaḥ raktavarṇasarṣapaviśeṣaḥ tasyāḥ pādamitaḥ caturthabhāgaparimitaḥ // VRrsBo_11.80;3

____________________


[bālabandha]
samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /
rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // VRrs_11.81 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     bālākhyabaddhaṃ lakṣayati sameti // VRrsṬī_11.81;1
*     abhraṃ kṛṣṇavajrābhrasattvam // VRrsṬī_11.81;2
*     śivajaḥ pāradaḥ // VRrsṬī_11.81;3
*     samābhrajīrṇaścatuḥṣaṣṭidvātriṃśatṣoḍaśādibhāgakrameṇa // VRrsṬī_11.81;4
*     asyopayogaḥ pattralepe'pi bodhyaḥ // VRrsṬī_11.81;5

____________________

[kumārabandha]
harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /
triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // VRrs_11.82 //

[taruṇabandha]
caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /
sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā // VRrs_11.83 //

[vṛddhabandha]
yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // VRrs_11.84 //

[mūrtibandha]
yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /
vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // VRrs_11.85 //
ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // VRrs_11.86 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     mūrtibaddhaṃ lakṣayati ya iti // VRrsṬī_11.86;1
*     divyamūlikāścatuḥṣaṣṭimūlikāḥ prāguktāstābhistadrasena mardanasvedanādinā pakṣacchedāt // VRrsṬī_11.86;2
*     abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate // VRrsṬī_11.86;3
*     tathā vaikrāntavajrasaṃsparśāt // VRrsṬī_11.86;4
*     tena cūrṇīkṛtena saha mardanādapi raso baddho bhavatīti so'pi mūrtibaddha ityucyate // VRrsṬī_11.86;5
*     evaṃ ca mūrtibandho dvividhaḥ sambhavati // VRrsṬī_11.86;6

____________________


[jalabandha]
śilātoyamukhaistoyair baddho 'sau jalabandhavān /
sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // VRrs_11.87 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     jalabandhaṃ lakṣayati // VRrsṬī_11.87;1
*     śilātoyamukhaiḥ śilātoyacandratoyapramukhair jalaiḥ saha mardanādinā baddhaḥ pārado jalabaddha iti kīrtitaḥ // VRrsṬī_11.87;2
*     kalpokteti // VRrsṬī_11.87;3
*     pāradakalpoktaphaletyarthaḥ // VRrsṬī_11.87;4
*     etasya jalasya vistaro rasārṇave spaṣṭīkṛtaḥ // VRrsṬī_11.87;5
*     kṣiptaṃ jale bhavet kāṣṭhaṃ śilābhūtaṃ ca dṛśyate /
*     bahirantaśca deveśi vedhakaṃ tat prakīrtitam // VRrsṬī_11.87;6
*     hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā /
*     eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // VRrsṬī_11.87;7

____________________


[agnibandha]
kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ /
akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi // VRrs_11.88 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     agnibandhamāha kevala iti // VRrsBo_11.88;1
*     kevalaḥ dravyāntarāsaṃyukta ityarthaḥ // VRrsBo_11.88;2
*     yogayuktaḥ dravyāntarasaṃyuktaḥ // VRrsBo_11.88;3
*     dhmātaḥ agnau saṃtaptaḥ // VRrsBo_11.88;4
*     akṣīṇaḥ agnitāpe'pi yathāmātrāyāṃ sthitaḥ na tu kiṃcid apyūnaḥ // VRrsBo_11.88;5
*     khecaratvādikṛt mukhe dhṛtaḥ nabhogatisāmarthyapradaḥ ityarthaḥ // VRrsBo_11.88;6
*     uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye // VRrsBo_11.88;7
*     kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti // VRrsBo_11.88;8

$

*     COMM. Rasaratnasamuccayaṭīkā:
*     athāgnibaddhaṃ pāradamāha kevala iti // VRrsṬī_11.88;1
*     ādau ṣaḍguṇenābhrakajāraṇenāgnisahaḥ pārado maṇijīrṇaḥ pātanāyantreṇotthāpitaḥ sa druto bhavati // VRrsṬī_11.88;2
*     sa ca kevalastīkṣṇalohayukto vā dhmātaḥ san guṭikākṛtiścāgnāvakṣayaśca bhavati // VRrsṬī_11.88;3
*     ata evāyam agnibaddha ityucyate // VRrsṬī_11.88;4
*     ayaṃ mukhe dhṛtaścet puruṣasyākāśagāmitvaśastrāgnyabhedyatvasāyujyasārūpyādimuktikaro bhavet // VRrsṬī_11.88;5

____________________


[mūrchana]
viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ /
viśālānāginīkandavyāghrapādīkuruṇṭakaiḥ // VRrs_11.89 //
vṛścikālībhaśuṇḍībhyāṃ haṃsapādā sahāsuraiḥ /
aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet // VRrs_11.90 //
pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /
yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // VRrs_11.91 //

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     nibiḍaḥ nonnatānataḥ samānasarvāvayavaḥ ityarthaḥ // VRrsBo_11.91;1

____________________


[mahābandha]
hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /

----------

*     COMM. Rasaratnasamuccayabodhinī:
*     nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ // VRrsBo_11.92ab;1

____________________


cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // VRrs_11.92 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     mahābandhamāha hemnā veti // VRrsṬī_11.92;1
*     atra hema caturthāṃśam ardhāṃśaṃ vā grāhyam // VRrsṬī_11.92;2
*     rajatamapi tathaiva // VRrsṬī_11.92;3
*     bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate // VRrsṬī_11.92;4
*     tānyeva lakṣaṇāny āha dhmāto vrajatyekatām ityādinā // VRrsṬī_11.92;5
*     paṭuvat // VRrsṬī_11.92;6
*     saindhavatulyaṃ cūrṇatvaṃ yāti // VRrsṬī_11.92;7
*     nihataḥ saṃdravati // VRrsṬī_11.92;8
*     agniyogāditi śeṣaḥ // VRrsṬī_11.92;9

____________________


[jalūkābandha]
sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // VRrs_11.93 //

[jalūkābandha]
saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // VRrs_11.94 //
bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /
dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // VRrs_11.95 //
dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /
sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // VRrs_11.96 //
dvitīyātra mayā proktā jalaukā drāvaṇe hitā /
puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // VRrs_11.97 //

[jalūkābandha]
munipattrarasaṃ caiva śālmalīvṛntavāri ca /
jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // VRrs_11.98 //
śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /
kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // VRrs_11.99 //
jalūkā jāyate divyā rāmājanamanoharā /
sā yojyā kāmakāle tu kāmayetkāminī svayam // VRrs_11.100 //

[jalūkābandha]
triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /
nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // VRrs_11.101 //

[jalūkābandha]
bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /
aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // VRrs_11.102 //
śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām /
cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak // VRrs_11.103 //
niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /
bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /
nīrasānāmapi nṝṇāṃ yoṣā syātsaṃgamotsukā // VRrs_11.104 //

[jalūkabandha]
rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam /
surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // VRrs_11.105 //
tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /
liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // VRrs_11.106 //

[jalūkabandha]
karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // VRrs_11.107 //

[jalūkabandha]
ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ /
kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // VRrs_11.108 //

[madanavalaya]
agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /
munikanakanāgasarpair dantyātha siñcyācca tanmadhyam // VRrs_11.109 //
takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /
ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // VRrs_11.110 //

[madanavalaya]
vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /
kapikacchuvajravallīpippalikāmlikācūrṇam // VRrs_11.111 //
agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /
smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // VRrs_11.112 //

[mercury:: māraṇa]
palāśabījakaṃ raktajambīrāmlena sūtakam /
sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // VRrs_11.113 //

[mercury:: māraṇa]
kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /
kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // VRrs_11.114 //

[mercury:: māraṇa]
kākodumbarikāyā dugdhena subhāvito hiṅguḥ /
mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // VRrs_11.115 //

[mercury:: māraṇa]
devadālīṃ harikrāntāmāranālena peṣayet /
taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // VRrs_11.116 //
tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
cullyopari pacec cāhni bhasma syāllavaṇopamam // VRrs_11.117 //

[mercury:: māraṇa]
apāmārgasya bījāni tathairaṇḍasya cūrṇayet /
taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /
ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // VRrs_11.118 //

[mercury:: māraṇa]
kaṭutumbyudbhave kande garbhe nārīpayaḥplute /
saptadhā sveditaḥ sūto mriyate gomayāgninā // VRrs_11.119 //

[mercury:: māraṇa]
aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /
sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
puṭayedbhūdhare yantre dinānte sa mṛto bhavet // VRrs_11.120 //

[mercury:: māraṇa]
vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /
pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // VRrs_11.121 //

[rasa:: bhasma:: sevana]
athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /
sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // VRrs_11.122 //
arcayitvā yathāśakti devagobrāhmaṇānapi /
parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // VRrs_11.123 //
ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam /
taṇḍulīyakadhānyakapaṭolālambuṣādikam // VRrs_11.124 //
gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ // VRrs_11.125 //
bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /
māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam // VRrs_11.126 //
laṅghanodvartanasnānatāmrasurāsavān /
ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /
kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // VRrs_11.127 //

[kakārādigaṇa]
kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /
nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī /
kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam /
vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ // VRrs_11.128 //
devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /

[kakārādigaṇa]
śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // VRrs_11.129 //
kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā /
kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā /
karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // VRrs_11.130 //
yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ /
tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ // VRrs_11.131 //
udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /
abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // VRrs_11.132 //
aratau śītatoyena mastakopari secanam /
tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram // VRrs_11.133 //
drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet /
rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /
śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // VRrs_11.134 //
bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ // VRrs_11.135 //


________________________________________________________


VRrs, 12
jvarasya raktapittasya kāsasya śvāsahidhmayoḥ /
vaisvaryasya kṣayasyāpi tathārocaprasekayoḥ // VRrs_12.1 //
chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām /
udāvartātisārāṇāṃ grahaṇyartipravāhiṇoḥ // VRrs_12.2 //
visūcyā vahnimāndyasya mūtrakṛcchrāśmarujām /
mehasya somarogasya piṭikānāṃ ca vidradheḥ // VRrs_12.3 //
vṛddhigulmādirogāṇāṃ śūlānāmudarasya ca /
pāṇḍuśophavisarpāṇāṃ kuṣṭhaśvitranabhasvatām // VRrs_12.4 //
vātāsrasyāvṛtānāṃ ca vandhyānāṃ garbhiṇīrujām /
sūtikābālarogāṇām unmāde 'pasmṛtāv api // VRrs_12.5 //
netraroge karṇaroge nāsārogāsyarogayoḥ /
śiraḥsaṃjātarogeṣu vraṇe bhaṅge bhagaṃdare // VRrs_12.6 //
granthyādau kṣudrarogeṣu guhyaroge viṣeṣu ca /
jarāyāstvanapatyānāṃ bījapoṣaṇahetave // VRrs_12.7 //
paripāṭyānayā sarvaṃ rogāṇāṃ hi cikitsanam /
rasalohaviṣair atra yogairvakṣye yathāgamam // VRrs_12.8 //
romāñcakampau vadane madhutvamujjṛmbhaṇaṃ mastakatodadāhau /
vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva // VRrs_12.9 //
virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni /
etāni pittajvaralakṣaṇāni vamiḥ satṛṣṇāṅgavidāhitā ca // VRrs_12.10 //
kāsaśvāsau mukhe jāḍyaṃ mādhuryaṃ bahunidratā /
prasvedaḥ svalpadāhaśca śleṣmajajvaralakṣaṇam // VRrs_12.11 //
miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat // VRrs_12.12 //
vimarditābhyāṃ rasagandhakābhyāṃ nīreṇa kuryādiha golakaṃ tam /
bhāṇḍe navīne viniveśya paścāttadgolakasyopari tāmrapātram // VRrs_12.13 //
sārdhaṃ muhūrtaṃ vinirudhya dhīmān uddīpayed dīptakṛśānunāsya /
adhastataḥ sidhyati parpaṭīyaṃ navajvarāraṇyakṛśānumeghaḥ // VRrs_12.14 //
vilipya pūrvaṃ rasanāṃ ca tāludeśaṃ ca sindhūdbhavajīrakārdraiḥ /
vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena // VRrs_12.15 //
gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam /
kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim // VRrs_12.16 //
sūtārkagandhacapalājayapālatiktāpathyātrivṛcca viṣatindukajān samāṃśān /
saṃbhāvya vajripayasā madhunā trivallas trailokyaḍambararaso 'bhinavajvaraghnaḥ // VRrs_12.17 //
pādāṃśakaṃ sāraraviḥ samāṃśagandho vipakvaḥ svakaṣāyapiṣṭaḥ /
rasaḥ kramānmāṣamito 'nilādijvareṣu nāmnā kila meghanādaḥ // VRrs_12.18 //
daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
jvaragajaharisaṃjñaṃ śṛṅgaverodakena prathamajanitadāhī kṣīrabhaktena bhojyaḥ // VRrs_12.19 //
saṃtaptasīsabhāgaṃ ca pāradaṃ gandhakaṃ kaṇām /
samabhāgaṃ pṛthak tatra melayecca yathāvidhi // VRrs_12.20 //
jambīrasya rase sarvaṃ mardayecca dinatrayam /
meghanādakumāryośca rase cāpi dinatrayam // VRrs_12.21 //
dinadvayamajāmūtre gavāṃ mūtre dinatrayam /
bhāvayecca yathāyogyaṃ tasminnetāni dāpayet // VRrs_12.22 //
saindhavaṃ citrakaṃ bhāgaṃ sauvarcalalavaṇaṃ tathā /
tena sammelanaṃ kṛtvā bhāvayecca punaḥ punaḥ // VRrs_12.23 //
anena vidhinā samyak siddho bhavati tadrasaḥ /
śarkarāghṛtasaṃyuktaṃ dadyādvallatrayaṃ rasam // VRrs_12.24 //
godhūmasyaudanaṃ pathyaṃ māṣasūpaṃ ca vāstukam /
dhātrīphalasamāyuktaṃ sarvajvaravināśanam /
dīpikārasa ityeṣa tantrajñaiḥ parikīrtitaḥ // VRrs_12.25 //
pāradaṃ rasakaṃ tālaṃ tutthaṃ gandhakaṭaṅkaṇam /
sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam // VRrs_12.26 //
mardayettena kalkena tāmrapātrodaraṃ limpet /
aṅgulārdhārdhamānena taṃ pacetsikatāhvaye // VRrs_12.27 //
yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /
tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarād bhiṣak // VRrs_12.28 //
śītabhañjī raso nāma cūrṇayenmaricaiḥ samam /
māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /
tridinair viṣamaṃ tīvramekadvitricaturthakam // VRrs_12.29 //
sūtatālaśilāstulyā mardayetkarkaṭīrase /
tāmrapātre vinikṣipya tatkalkaṃ kajjalīkṛtam // VRrs_12.30 //
vipacedvālukāyantre yathoktavidhinā tataḥ /
dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ // VRrs_12.31 //
prapibeduṣṇatoyasya culukaṃ śītakajvare /
śītabhañjī rasaḥ so 'yaṃ śītajvaranivāraṇaḥ // VRrs_12.32 //
kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam /
sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye // VRrs_12.33 //
pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān // VRrs_12.34 //
vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam /
jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām // VRrs_12.35 //
athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam /
sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām // VRrs_12.36 //
rasahiṅgulajepālair vṛddhyā dantyambumarditaiḥ /
dinārdhena jvaraṃ hanyādguñjaikaṃ sitayā saha // VRrs_12.37 //
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtabījaṃ tribhiḥ samam /
caturbhiśca samaṃ vyoṣaṃ cūrṇīkṛtya nidhāpayet // VRrs_12.38 //
dantabhāṇḍe 'tha vā śārṅge kāṣṭhe naiva kadācana /
vātaśleṣmajvare deyaṃ dvaṃdvaje vā tridoṣaje // VRrs_12.39 //
rasena śṛṅgaverasya jambīrasyāthavā punaḥ /
guñjādvayaṃ ca jīrṇe'smindadhibhaktaṃ prayojayet // VRrs_12.40 //
ekadvitridinairhanyāj jvarān doṣakrameṇa tu /
mahājvarāṅkuśo nāma raso'yaṃ śambhunoditaḥ // VRrs_12.41 //
tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam /
dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ // VRrs_12.42 //
tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam /
bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt // VRrs_12.43 //
tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ // VRrs_12.44 //
vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /
dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ // VRrs_12.45 //
takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
rodhaṃ varāyāḥ salilena śūlaṃ jambīranīreṇa varājalena // VRrs_12.46 //
apasmṛtāv atra niyojanīyamabhyañjanaṃ bimbapayobhavābhyām /
ghṛtaudanaṃ syādiha bhojanāya jambīranīreṇa nihanti gulmam // VRrs_12.47 //
hiṅgvamlikānimburasena deyaṃ plīhodare syādiha takrabhaktaḥ /
stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai // VRrs_12.48 //
aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā /
viṣaṃ tasya na dātavyaṃ dattaṃ ced doṣakārakam // VRrs_12.49 //
meghapāradagandhāśmaviṣavyoṣapaṭūni ca /
jīrakadvayametāni samabhāgāni kārayet // VRrs_12.50 //
sinduvārarasenāpi laśunasya rasena ca /
apāmārgarasenāpi saptarātraṃ vimardayet // VRrs_12.51 //
tatpakvaṃ vālukāyantre guñjāmātraṃ prayojayet /
sanāgavallīmaricaṃ tataḥ śītāmbu pāyayet // VRrs_12.52 //
umāprasādano nāma rasaḥ śītajvarāpahaḥ /
cāturthikaṃ trirātraṃ vā nāśayet kimutāparān // VRrs_12.53 //
ṭaṅkaṇaṃ rasagandhau ca samabhāgānprakalpayet /
nepālaṃ dviguṇaṃ dattvā mardayet khallamadhyataḥ // VRrs_12.54 //
ślakṣṇatāṃ yāti tadyāvattāvattanmardayecchanaiḥ /
saindhavaṃ maricaṃ śaṅkhaṃ ciñcākṣāraṃ samākṣikam // VRrs_12.55 //
tattulyam etat kṛtvātha nimbūtoyena mardayet /
caṇapramāṇavaṭikām bhakṣayeddivasatrayam // VRrs_12.56 //
aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam /
sarvajvaravināśāya jvarāṅkuśa iti smṛtaḥ // VRrs_12.57 //
abhrakaṃ gandhakaṃ sūtaṃ tolakaikaṃ pṛthakpṛthak /
gṛhītvā viṣatolārdhaṃ tolārdhaṃ tintiḍīphalam // VRrs_12.58 //
etatsarvaṃ samaṃ kṛtvā mardayet khallamadhyataḥ /
ślakṣṇatāṃ yāti tadyāvat tāvat saṃmardayecchanaiḥ // VRrs_12.59 //
vistāre pariṇāhe ca gartāṃ kṛtvā ṣaḍaṅgulām /
phaṇivallīdalānyantargartāyāṃ prakṣipennaraḥ // VRrs_12.60 //
parṇeṣu sūtakalkaṃ taṃ gartāyāṃ sthāpayed dṛḍham /
kalkād upari tatparṇair gartāvaktraṃ prapūrayet // VRrs_12.61 //
gartāyāṃ tu tato deyaṃ puṭamāraṇyakotpalaiḥ /
svāṅgaśītalatāṃ jñātvā samākarṣettataḥ param // VRrs_12.62 //
sūtaliptadalaiḥ sārdhaṃ kalkaṃ khalle vimardayet /
tolārdhamamṛtaṃ kṣiptvā tolārdhaṃ tintiḍīphalam // VRrs_12.63 //
sthāpayetkhallitaṃ kalkaṃ yojayed guñjamātrayā /
śṛṅgaverāmbhasā yuktaṃ tīkṣṇacitrakasaindhavaiḥ // VRrs_12.64 //
saṃnipāte tathā vāte tridoṣe viṣamajvare /
agnimāndye grahiṇyāṃ ca tathā deyo'tisāriṇi // VRrs_12.65 //
bhojanaṃ dadhibhaktaṃ ca rase'smin saṃprayojayet /
vyādhyādikaṃ yathā kuryādudakaṃ ḍhālayet tataḥ // VRrs_12.66 //
eṣa yogavaraḥ śrīmānprāṇināṃ prāṇadāyakaḥ /
cintāmaṇiritikhyāto rasaḥ sarvāṅgasundaraḥ // VRrs_12.67 //
sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedya dhānyodake /
nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ // VRrs_12.68 //
sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet /
vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam // VRrs_12.69 //
vajravaikrāntayor bhasma pratyekaṃ niṣkasammitam /
śṛṅgīviṣaṃ dviniṣkaṃ ca triniṣkaṃ cūlikāpaṭu // VRrs_12.70 //
pañcaniṣko'gnijāraśca sarvamekatra melayet /
tāvadbhasma rasaṃ yāvanmardayed divasatrayam // VRrs_12.71 //
śārṅgaṣṭādikavargasya kṣāranīreṇa bhāvayet /
trayoviṃśativārāṇi vimardya ca viśoṣya ca // VRrs_12.72 //
tato vimardya divasaṃ kṣiped dantakaraṇḍake /
mṛtasaṃjīvanākhyo 'yaṃ sūcikābharaṇo rasaḥ // VRrs_12.73 //
saṃnipātena tīvreṇa mumurṣor bhūgatasya ca /
tāluni vṛścayitvātha rasamenaṃ vinikṣipet // VRrs_12.74 //
sūcyātisūkṣmayā toyabhinnayātiprayatnataḥ /
tatastailena taṃ liptvā nirvāte saṃniveśayet // VRrs_12.75 //
tato 'rdhapraharād ūrdhvaṃ muktamūtrapurīṣakam /
labdhasaṃjñaṃ pratāpāḍhyaṃ dolayantaṃ śiro muhuḥ // VRrs_12.76 //
āyuṣmantaṃ vijānīyādanyathā cānyathā khalu /
tataḥ śītāmbusampūrṇe kaṭāhe taṃ niveśayet // VRrs_12.77 //
tatra cotkvathitaṃ toyam apanīyāparaṃ kṣipet /
yācamānam amuṃ paścāt pāyayet sasitaṃ payaḥ // VRrs_12.78 //
dadhi vā sitayopetaṃ nārikelajalaṃ tathā /
rambhāphalāni dadyācca mriyate so 'nyathā khalu // VRrs_12.79 //
labdhasaṃjñaṃ prabhāṣantaṃ yācamānaṃ phalādikam /
tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca // VRrs_12.80 //
lepayedgandhakarpūrair ā pādatalamastakam /
ityādiśiśirair dravyaiḥ saptarātram upācaret // VRrs_12.81 //
karṇākṣināsikāvaktre kṣipet potāśrayaṃ muhuḥ /
aṣṭame 'hani samprāpte dardurīmūlajaṃ rasam // VRrs_12.82 //
sasitaṃ pāyayed vegam avatārayituṃ rasam /
rase'vatārite paścād yatheṣṭaṃ bhojanaṃ dadhi // VRrs_12.83 //
śvāsocchvāsayutaṃ cānyair muktajīvanalakṣaṇaiḥ /
kaṭāhe jalasampūrṇe nikṣiped bodhalabdhaye // VRrs_12.84 //
labdhabodhaṃ tamākṛṣya pūrvavat samupācaret /
jīvitvā yāvad āyuṣyaṃ mriyate tadanantaram // VRrs_12.85 //
saṃnipāte mahāghore majjantaṃ mṛtyusāgare /
uddharettasya dharmasya brahmāpyantaṃ na vindati // VRrs_12.86 //
saṃnipātamahāmṛtyubhayanirmuktamānavaḥ /
api sarvasvadānena prāṇācāryaṃ prapūjayet // VRrs_12.87 //
anyathā narake tāvad yāvat kalpavikalpanā /
ityājñā śāṃkarī jñeyā śambhunā parikīrtitā // VRrs_12.88 //
prakāśā naiva kartavyā rasottaraṇamūlikā /
śāstraṃ vinā prayacchante mandā vittābhikāṅkṣayā /
guruprasādam āsādya saṃnipāte prayujyatām // VRrs_12.89 //
śārṅgaṣṭā ca tathā vyāghrī karīras tilaparṇikā /
indravāruṇikā mustā haridrāṅkolamūlikā // VRrs_12.90 //
apāmārgaḥ kaṇā svarṇaṃ kaṭutumbī ca tintiḍī /
śārṅgaṣṭādikavargo 'yaṃ saṃnipātaharaḥ param // VRrs_12.91 //
sūtaṃ gandhakatālakaṃ maṇiśilāṃ tāpyaṃ lavaṃ tutthakaṃ jepālaṃ viṣaṭaṅkaṇaṃ madhuphalaṃ kṛtvā samāṃśaṃ dṛḍham /
kṛtvā kajjalikāṃ viṣolbaṇaphaṇeḥ pittaiśca saṃbhāvayet kṣiptvā sīsakakūpike rasavaraṃ sūcīmukhaṃ nāmataḥ // VRrs_12.92 //
brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime /
kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt // VRrs_12.93 //
rasagandhakatāmrābhraṃ lāṅgalīvahnirāmaṭham /
vandhyāpaṭolanirguṇḍīsugandhānimbapallavāḥ // VRrs_12.94 //
pāṭhākṣāratrayaṃ kṣveḍaboladhattūrataṇḍulaiḥ /
śṛṅgīmadhukasāraṃ ca jambīrāmlena mardayet // VRrs_12.95 //
kuryāddhi niṣkamānena vaṭikā sā niyacchati /
sasvedadāhābhinyāsaṃ saṃnipātagajāṃkuśaḥ // VRrs_12.96 //
sasārā vaiṣṇavī senā acalā kādi kaṅkaṇā /
rāgarudropamopetā prauḍhā mastakaśālinī // VRrs_12.97 //
tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam /
tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā // VRrs_12.98 //
kāravallīdalarasair mardayet tatpraharatrayam /
pācito vālukāyantre cāturthikaharo rasaḥ // VRrs_12.99 //
syād rasena samāyukto gandhakaḥ sumanoharaḥ /
hiyāvallitriguṇito nirguṇḍīrasamarditaḥ // VRrs_12.100 //
saptavārāṇi tad yojyam ārdrakasvarasena tu /
saṃtatādijvaraṃ hanyāccāturthikagajāṃkuśaḥ // VRrs_12.101 //
tāpyatālakajepālavatsanābhamanaḥśilāḥ /
tāmragandhakasūtaṃ ca musalīrasamarditaḥ /
mṛtyuṃjaya iti khyātaḥ kukkuṭīpuṭapācitaḥ // VRrs_12.102 //
valladvayaṃ prayuñjīta yatheṣṭaṃ dadhibhojanam /
navajvaraṃ saṃnipātaṃ hanyādeṣa mahārasaḥ // VRrs_12.103 //
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
mardayed dhūrtajadrāvair dinam ekaṃ tu śoṣayet // VRrs_12.104 //
pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
arkamūlakaṣāyaṃ ca satryūṣam anupāyayet /
dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet // VRrs_12.105 //
rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet /
unmattākhyo raso nāmnā nasye syātsaṃnipātajit // VRrs_12.106 //
nistvagjepālajaṃ bījaṃ daśaniṣkaṃ pracūrṇayet /
maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet // VRrs_12.107 //
bhāvyaṃ jambīrajairdrāvaiḥ saptāhaṃ tat prayatnataḥ /
saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ // VRrs_12.108 //
madanaphalaṃ viḍalavaṇaṃ sarṣapāḥ pratiniṣkadvayam /
cūrṇayitvā triphalākvāthena saṭaṅkaṇaṃ pibet // VRrs_12.109 //
kuṣṭhe jvare kāmalāyāṃ kaṇṭharoge hy ajīrṇake /
nasye ca girikarṇyutthabījaikaṃ śītavāriṇā // VRrs_12.110 //
pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam // VRrs_12.111 //
piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramādbhāvanāḥ // VRrs_12.112 //
pittairatho pañca vidhāya pañcabhiḥ karañjapattrāmṛtadhūpanaṃ tataḥ /
dattvārdrakasya svarasena taṇḍulākṛtiṃ vidadhyādguṭikāṃ bhiṣagvaraḥ // VRrs_12.113 //
deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
dātavyā jīrakeṇa dvipaturaganṛṇāṃ prāṇasaṃrakṣaṇāya kāyāmbhodhir etaṃ rasakasamarasaṃ vaidyanātho'bhyadhatta // VRrs_12.114 //
gandhakābhrasamaḥ sūto vārāhīrasamarditaḥ /
pācito vālukāyantre triphalāvyoṣacitrakaiḥ // VRrs_12.115 //
trikṣāraṃ pañcalavaṇahiṅgugugguludīpyakaiḥ /
sajīrakaiḥ sendrayavaiḥ pṛthagrasasamairyutaḥ // VRrs_12.116 //
māṣamātro'nupānena dvipalasyoṣṇavāriṇaḥ /
abhinyāsānalabhraṃśagrahaṇīpāṇḍugulminām // VRrs_12.117 //
kuryātprāṇaparitrāṇamataḥ prāṇeśvaraḥ smṛtaḥ /
vyādhivṛddhau prayogo'sya dvau vārau vaidyasaṃmataḥ // VRrs_12.118 //
rasāyovyoṣakaṅkuṣṭhaśilātālābhrahiṅgulān /
kumbhyagnibhṛṅgamārītaṇḍulīyakamākṣikān // VRrs_12.119 //
hastiśuṇḍīyutāṃs tulyāṃs tadardhaśivagandhakān /
tryaham ārdrāmbunā piṣṭvā kūpīsthaṃ vālukāgninā // VRrs_12.120 //
jayājambīranirguṇḍīcāṅgerīvāri nikṣipet /
paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet // VRrs_12.121 //
mṛtasaṃjīvanākhyo'yaṃ raso vallamito 'śitaḥ /
drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān // VRrs_12.122 //
rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
viṣatālakakaṅkuṣṭhaśilāhiṅgulalohakam // VRrs_12.123 //
vahnitrikaṭubhṛṅgāhvahemamākṣikamabhrakam /
hastiśuṇḍī viṣaṃ kumbhī taṇḍulīyakatāmrakau // VRrs_12.124 //
eṣāṃ pratyekamekaikaṃ bhāgamādāya cūrṇayet /
ārdrakasya draveṇaiva mardayecca dinatrayam // VRrs_12.125 //
jambīrasya raso grāhyaḥ palatrayaparīkṣitaḥ /
triphalāyāśca nirguṇḍyāḥ pratyekaṃ ca palatrayam // VRrs_12.126 //
rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam /
kācakūpyāṃ vinikṣipya yantre kṣiptvā prayatnavān // VRrs_12.127 //
uddhṛtyārdrakaniryāsair mardayitvā viśoṣayet /
mṛtasaṃjīvano nāma raso'yaṃvidito bhuvi /
guñjādvayaṃ dadītāsya saṃnipātāpanuttaye // VRrs_12.128 //
vaṅgaṃ nāgaṃ ca sūtaṃ ca nepālaṃ gandhakaṃ tathā /
śulbaṃ viṣaṃ samāṃśena rasenārdreṇa mardayet // VRrs_12.129 //
punar mardyeta nirguṇḍyāś cāṅgeryā rasamarditaḥ /
vallaprayogeṇa raso'yaṃ saṃnipātanut // VRrs_12.130 //
gandhakaṃ ca rasaṃ śuddhaṃ pratyekaṃ karṣasammitam /
ekatra kajjalīṃ kṛtvā tataḥ kurvīta golakam // VRrs_12.131 //
navabhāṇḍe vinikṣipya tāmrapātreṇa gopayet /
dṛḍhaṃ nirudhya tat pātramagnāvāropayet tataḥ // VRrs_12.132 //
vrīhisphuṭanamātreṇa svāṅgaśītaṃ samuddharet /
navajvare prayuñjīta rasaṃ parpaṭikāhvayam // VRrs_12.133 //
ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak /
jvaritaṃ chādayedgāḍhaṃ yāvatsvedaḥ samudbhavet // VRrs_12.134 //
takrabhaktaṃ bhavetpathyaṃ jvaramuktasya dehinaḥ /
navajvarārir ityeṣa rasaḥ paramadurlabhaḥ /
vātajvare viśeṣeṇa rasaḥ sādhāraṇo mataḥ // VRrs_12.135 //
ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam /
sarvaṃ jambīranīreṇa dināni trīṇi mardayet // VRrs_12.136 //
saṃśoṣya śarkarāyuktaṃ matsyapittena bhāvayet /
bhāvitaṃ tadrasaṃ siddhamārdrakasvarasaistryaham // VRrs_12.137 //
vallaṃ vāratrayaṃ deyaṃ pānārthaṃ vāri śītalam /
takrabhaktaṃ bhavetpathyaṃ vṛntākaphalasaṃyutam /
sarvān navajvarān hanti raso'yaṃ jalamañjarī // VRrs_12.138 //
kāntasya kaṇṭavedhyānāṃ pātrāṇāṃ bhasma kārayet /
tatsamaśca raso gandhaṣṭaṅkaṇo nimbavāriṇā /
tataḥ saṃpeṣya tatkalkaṃ mardayettridinaṃ punaḥ // VRrs_12.139 //
rasatulyena matsyasya pittena paribhāvayet /
siddhaḥ kāntaraso hy eṣa prayojyo 'bhinavajvare /
śṛṅgaverānupānena mātrayā bhiṣaguttamaiḥ // VRrs_12.140 //
rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ /
melayitvātha vaṅgena samaṃ sūtaṃ vimardayet // VRrs_12.141 //
tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā /
sāmānyaṃ puṭam ādadyāt saptadhā sādhitaṃ rasam // VRrs_12.142 //
kumāryā citrakeṇāpi bhāvayitvātha saptadhā /
guḍena jīrakeṇāpi jvare jīrṇe prayojayet // VRrs_12.143 //
kāse śvāse kumāryā ca triphalākvāthayogataḥ /
unmādaṃ ca dhanurvātam amṛtākvāthayogataḥ /
ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ // VRrs_12.144 //
nāgaṃ vaṅgaṃ rasaṃ tāmraṃ gandhakaṃ ṭaṅkaṇaṃ tathā /
viṣaṃ ca nepālaṃ haritālaṃ samaṃ tathā // VRrs_12.145 //
vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam /
taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā // VRrs_12.146 //
taṃ golaṃ śītalaṃ kṛtvā bhṛṅgarājena mardayet /
ārdrakasya rasenāpi mardayecca punaḥ punaḥ // VRrs_12.147 //
caṇapramāṇavaṭakān rasenārdrasya dāpayet /
guñjādvayapramāṇena jvaraṃ jīrṇaṃ haratyasau // VRrs_12.148 //
haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam /
mardyaṃ karkoṭikāyāśca rasena viniyojayet // VRrs_12.149 //
navajvaramurāriḥ syādvallaṃ śarkarayā saha /
taṇḍulīyarasenānupānaṃ śarkarayāpi vā /
guñjādvayapramāṇena jvarānhanti navānhaṭhāt // VRrs_12.150 //


________________________________________________________


VRrs, 13
kaṭvamlatīkṣṇalavaṇoṣṇavidāhirūkṣaiḥ pittaṃ praduṣṭam aśanair atisevitais taiḥ /
saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram // VRrs_13.1 //
pāradaṃ hiṅgulukaṃ ca ūrdhvayantreṇa melayet /
kukkuṭāṇḍarasaṃ bhāgaṃ ṭaṅkaṇakṣāram eva ca // VRrs_13.2 //
gandhakasya tathā bhāgaṃ ghṛtena parimardayet /
siddhaṃ rasaṃ samādāya jīratoyena dāpayet // VRrs_13.3 //
dināni trīṇi māṣaṃ ca grahaṇīraktadoṣajit /
jvaradāhavināśaṃ ca raktapittavināśanam // VRrs_13.4 //
pratyekaṃ tolamānena sūtakaṃ tāmrabhasmakam /
dināni trīṇi guṭikāṃ kṛtvā cāgnau vinikṣipet // VRrs_13.5 //
tataḥ śuṣkaṃ samādāya punareva ca mardayet /
samastaiḥ samagandhaiśca kṛtvā kajjalikāṃ ca taiḥ // VRrs_13.6 //
mustādāḍimadūrvābhiḥ ketakīstanavāribhiḥ /
sahadevyāḥ kumāryāśca parpaṭasyāpi vāriṇā // VRrs_13.7 //
rāmaśītalikātoyaiḥ śatāvaryā rasena ca /
bhāvayitvā prayatnena divase divase pṛthak // VRrs_13.8 //
tiktaṃ guḍūcikāsattvaṃ parpaṭīśīramāgadhīḥ /
śṛṅgāṭaṃ sārivā caiṣāṃ samānaṃ sūkṣmacūrṇakam // VRrs_13.9 //
drākṣādikakaṣāyeṇa saptadhā paribhāvayet /
tataḥ potāśrayaṃ kṣiptvā vaṭyaḥ kāryāścaṇopamāḥ // VRrs_13.10 //
ayaṃ candrakalānāmā rasendraḥ parikīrtitaḥ /
sarvapittagadadhvaṃsī vātapittagadāpahaḥ // VRrs_13.11 //
antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ /
grīṣmakāle śaratkāle viśeṣeṇa praśasyate // VRrs_13.12 //
kurute nāgnimāndyaṃ ca mahātāpajvaraṃ haret /
śramaṃ mūrchāṃ haratyāśu strīṇāṃ raktamahāsravam // VRrs_13.13 //
ūrdhvādho raktapittaṃ ca raktavāntiṃ viśeṣataḥ /
mūtrakṛcchrāṇi sarvāṇi nāśayennātra saṃśayaḥ // VRrs_13.14 //
paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam /
lohārivargasaṃghṛṣṭaṃ raktapittaharaṃ param // VRrs_13.15 //
vṛṣādalānāṃ svarasasya karṣaṃ rasendraguñjāmadhuśarkarāyutam /
lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam // VRrs_13.16 //
sapaṭolakahiṅgūlaḥ sakṣaudro raktapittanut // VRrs_13.17 //
navanītaṃ sitā lājā drākṣayā saha bhakṣayet // VRrs_13.18 //
mastake ca ghṛtaṃ dadyādraktapittaharaṃ param // VRrs_13.19 //
drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet // VRrs_13.20 //
vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān /
bhakṣayan raktapittārtas tṛṣṇādāhajvaraṃ jayet // VRrs_13.21 //
dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut // VRrs_13.22 //
doṣāḥ śoṣamano'bhitāpakupitāḥ kurvanti kāsaṃ tataḥ pītaṃ pūtikaphaṃ pratīpanayanaḥ pūyopamaṃ ṣṭhīvati /
śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā // VRrs_13.23 //
sārkatīkṣṇābhrako 'gastyakāsamardavarārasaiḥ /
mardito vetasāmlena piṇḍitaḥ kāsanāśanaḥ // VRrs_13.24 //
tāre piṣṭaśilāṃ kṣiptvā haritālāccaturguṇām /
vāsāgokṣurasārābhyāṃ mardayet praharadvayam // VRrs_13.25 //
prasvinno vālukāyantre guñjādvitayasaṃmitaḥ /
kāsaṃ trikaṭunirguṇḍīmūlacūrṇayuto haret // VRrs_13.26 //
bhūnāgābhrakayoḥ sattvaṃ kāntahemābhrarūpyakam /
muktāphalāni ratnāni tāpyaṃ vaikrāntameva ca // VRrs_13.27 //
bhasmīkṛtamidaṃ sarvaṃ pṛthaṅ māṣamitaṃ matam /
niṣkamātramitaṃ śuddhaṃ rājāvartarajastathā // VRrs_13.28 //
etatsarvaṃ samaṃ yojyaṃ mardayitvāmlavetasaiḥ /
ruddhvā mūṣodare koṣṭhyāṃ dhamedākāśadarśanam // VRrs_13.29 //
śatavāraṃ dhamedevaṃ mardayitvāmlavetasaiḥ /
tataḥ saṃcūrṇite cāsminmuktābhasma dviśāṇakam // VRrs_13.30 //
maricaṃ pañca śāṇeyaṃ kṣiptvā saṃmardya yatnataḥ /
ramye karaṇḍake kṣiptvā sthāpayet tadanantaram // VRrs_13.31 //
so 'yaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam /
śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān // VRrs_13.32 //
śuddhasūtasya bhāgaikaṃ bhāgaikaṃ śuddhagandhakam /
bhāgatrayaṃ mṛtaṃ tāmraṃ maricaṃ pañcabhāgikam // VRrs_13.33 //
mṛtābhrasya caturbhāgaṃ bhāgamekaṃ viṣaṃ kṣipet /
bhūtāṅkuśasya bhāgaikaṃ sarvaṃ cāmlena mardayet // VRrs_13.34 //
yāmaṃ bhūtāṅkuśo nāma māṣaikaṃ vātakāsajit /
anupānaṃ lihetkṣaudrairvibhītakaphalatvacaḥ /
pittakāsāruciśvāsakṣayakāsāṃśca nāśayet // VRrs_13.35 //
rasabhasma viṣaṃ tulyaṃ gandhakaṃ dviguṇaṃ matam /
bolatālakavāhlīkakarkoṭīmākṣikaṃ niśā // VRrs_13.36 //
kaṇṭakārī yavakṣāralāṅgalīkṣārasaindhavam /
madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ // VRrs_13.37 //
guṭikāṃ badarākārāṃ śleṣmakāsāpanuttaye /
bhakṣayed bolabaddho 'yaṃ rasaḥ saśvāsapāṇḍujit // VRrs_13.38 //
rasagandhakapippalyo harītakyakṣavāsakam /
ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam // VRrs_13.39 //
ekaviṃśativārāṇi śoṣayitvā vicūrṇayet /
bhakṣayenmadhunā hanti kāsam agniraso hy ayam // VRrs_13.40 //
trikaṭu triphalā cailā jātīphalalavaṃgakam /
eteṣāṃ samabhāgānāṃ samaḥ pūrvaraso bhavet // VRrs_13.41 //
sampūryāloḍayet kṣaudre bhakṣyo niṣkadvayaṃ dvayam /
svayam agniraso nāmnā kṣayakāsanikṛntanaḥ // VRrs_13.42 //
bhṛṅgarājasya pattrāṇi madhunā cūrṇitāni hi /
golakaṃ dhārayedvaktre kāsaviṣṭambhaśāntaye // VRrs_13.43 //
arkairaṇḍasya pattrāṇāṃ rasaṃ pītvā ca kāsajit // VRrs_13.44 //
dantīmūlasya dhūmaṃ vā nirguṇḍyā vā pibejjayet // VRrs_13.45 //
indravāruṇikāmūlaṃ bhṛṅgīkṛṣṇātilaiḥ saha /
bhakṣayet kṣayakāsārto niṣkamātraṃ praśāntaye // VRrs_13.46 //
śleṣmoparuddhamanaḥ pavano 'tiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ /
āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām // VRrs_13.47 //
indravāruṇikāmūlaṃ devadāru kaṭutrayam /
śarkarāsahitaṃ khāded ūrdhvaśvāsapraśāntaye // VRrs_13.48 //
sūtārdhaṃ gandhakaṃ mardyaṃ yāmaikaṃ kanyakādravaiḥ /
dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet // VRrs_13.49 //
dinaikaṃ haṇḍikāyantre pakvamādāya cūrṇayet /
sūryāvartaraso hy eṣa dviguñjaḥ śvāsajit bhavet // VRrs_13.50 //
sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ /
jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet // VRrs_13.51 //
sādhāraṇaṃ tu vaṭakaṃ vakṣyāmi śṛṇu tattvataḥ /
pāradaṃ gandhakaṃ caiva palamekaṃ pṛthak pṛthak // VRrs_13.52 //
palatrayaṃ trikaṭukaṃ vaṅgam ekapalaṃ kṣipet /
sarvam ekatra saṃyojya dināni trīṇi mardayet // VRrs_13.53 //
gomūtreṇa tathā trīṇi dināni parimardayet /
akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet // VRrs_13.54 //
nityamekaṃ tu vaṭakaṃ dināni triṃśadeva ca /
śvāsakāsajvaraharam agnimāndyārucipraṇut // VRrs_13.55 //
rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
tribhāgā pippalī grāhyā caturbhāgā harītakī // VRrs_13.56 //
vibhītaḥ pañcabhāgastu vāsā ṣaḍguṇitā bhavet /
bhārṅgīsaptaguṇā grāhyā sarvaṃ cūrṇaṃ prakalpayet // VRrs_13.57 //
babbulakvātham ādāya bhāvayed ekaviṃśatiḥ /
vibhītakapramāṇena madhunā guṭikāṃ caret // VRrs_13.58 //
ekaikāṃ bhakṣayetprātarvaṭī saptāmṛtābhidhā /
śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam // VRrs_13.59 //
sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam /
kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ // VRrs_13.60 //
tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
āṭarūṣasurasārdrasambhavair mardaya prakuru golakaṃ tataḥ // VRrs_13.61 //
mṛtsnayā ca pariveṣṭya golakaṃ yāmayugmam atha bhūdhare pacet /
gandhakena kuru tatsamaṃ tataś cāṭarūṣakaṭukair vibhāvayet // VRrs_13.62 //
śvāsakāsakarikesarīraso vallayasya parisevayed budhaḥ // VRrs_13.63 //
rasagandhakatāmrābhraṃ kaṇāśuṇṭhyūṣaṇaṃ samam /
bhūtam ekaṃ viṣaṃ caikaṃ sūryaḥ kāsādināśanaḥ // VRrs_13.64 //
gandhakaṃ maricaṃ sājyaṃ pibecchvāsakaphāpaham /
śilā hiṅgu viḍaṅgaṃ ca maricaṃ kuṣṭhasaindhavam /
madhvājyābhyāṃ lihet karṣaṃ śvāsakāśakaphāpaham // VRrs_13.65 //
vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ /
śītapānāśanasthānarajodhūmātapānilaiḥ /
vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ /
hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate /
rasagandhakadhānyābhratālatāpyopalaṃ kramāt /
bhāgavṛddhaṃ vacākuṣṭhaharidrākṣāracitrakaiḥ // VRrs_13.66 //
sapāṭhā lāṅgalī vyoṣasaindhavākṣaviṣaiḥ samam /
bhāvitaṃ bhṛṅganīreṇa hikkāvaisvaryakāsanut // VRrs_13.67 //
pakvatāmre rasaḥ piṣṭo balinā hidhmināṃ hitaḥ // VRrs_13.68 //
cūrṇaṃ pāṭhendravāruṇyorbhāṇḍe dattvātha kunaṭīm /
tatpṛṣṭhe śuddhasūtaṃ ca kunaṭyaṃśaṃ pradāpayet // VRrs_13.69 //
sūtārdhaṃ kunaṭīcūrṇaṃ tasyārdhaṃ pūrvamūlikā /
cūrṇaṃ dattvā paceccullyā yāmāṣṭa mṛduvahninā /
śilāpūto raso nāma hanti hikkāṃ triguñjakaḥ // VRrs_13.70 //
mṛtasūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /
saindhavaṃ gandhakaṃ tālaṃ kaṭukaṃ cūrṇayet samān // VRrs_13.71 //
devadālīpunarnavayor nirguṇḍīmeghanādayoḥ /
tiktakoṣātakīdrāvair dinaikaṃ mardayed dṛḍham // VRrs_13.72 //
māṣamātraṃ lihet kṣaudraiḥ rasaṃ manthānabhairavam /
kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // VRrs_13.73 //
viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
vidvatpuñjavatī kṛmipratibhaṭaṃ nirguṇḍikāvāriṇā tulyāṃśāś caṇakapramāṇavaṭikāḥ saśvāsakāsaghnikāḥ // VRrs_13.74 //
kvāthaṃ rāsnābṛhatyagnibalādugdhaiś ca pāyayet // VRrs_13.75 //
hikvinaṃ pāyayed dhūmaṃ pattraiḥ śikhiniśodbhavaiḥ // VRrs_13.76 //
karṣaikaṃ gandhakaṃ śuddhaṃ ghṛtaiś coṣṇodakaiḥ pibet /
kaphaṃ hantyatha vā kṣaudraiḥ pañcavaktrarasaḥ khalu // VRrs_13.77 //
atyuccabhāṣaṇaviṣādhyayanābhighātasaṃdūṣaṇaiḥ prakupitāḥ pavanādayas tu /
srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ // VRrs_13.78 //

[parpaṭī:: production]
rasaṃ dviguṇagandhena mardayitvā sabhṛṅgakam /
lohapātre ghṛtābhyakte drāvitaṃ badarāgninā // VRrs_13.79 //
ūrdhvādho gomayaṃ dattvā kadalyāḥ komale dale /
snigdhayā lohadarvyā ca parpaṭākāratāṃ nayet // VRrs_13.80 //
lohapātre vinikṣiptā lohaparpaṭikā bhavet /
tāmrapātre vinikṣiptā tāmraparpaṭikā bhavet // VRrs_13.81 //

----------

*     COMM. Rasaratnasamuccayaṭīkā:
*     parpaṭīrasamāha rasaṃ dviguṇeti // VRrsṬī_13.81;1
*     sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt // VRrsṬī_13.81;2
*     kadalīdalasthāne snigdhe lohapatre vinikṣiptā cellohaparpaṭikā bhavet // VRrsṬī_13.81;3
*     athavā tāmrapatre snigdhe vinikṣiptā tāmraparpaṭikā bhavet // VRrsṬī_13.81;4
*     rasopari tu kadalīdalādyeva deyam // VRrsṬī_13.81;5

____________________


viṣapādaṃ ca yuñjīta tatsādhyeṣvāmayeṣu ca /
surasāyā jayantyāś ca kanyakāṭarūṣakayoḥ // VRrs_13.82 //
triphalāyā muner bhārṅgyā muṇḍyās trikaṭucitrayoḥ /
bhṛṅgarājasya vahneśca pratyahaṃ dravabhāvitam // VRrs_13.83 //
ārdrakasya rasenāpi saptadhā bhāvayetpunaḥ /
aṅgāraiḥ svedayed īṣat parpaṭarasam uttamam // VRrs_13.84 //
guñjāṣṭakaṃ dadītāsya tāmbūlīpattrasaṃyutam /
pippalīdaśakaiḥ kvāthaṃ nirguṇḍyāś cānupāyayet /
svarabhaṅge kaphe śvāse prayojyaḥ sarvadā rasaḥ // VRrs_13.85 //
trikaṇṭakasya mūlāni śuṇṭhīṃ saṃkṣudya nikṣipet /
ajākṣīre sanīrārdhaṃ yāvatkṣīraṃ vipācayet // VRrs_13.86 //
tatkṣīraṃ pāyayedrātrau sakaṇaṃ bhojane 'pi ca /
kūṣmāṇḍaṃ varjayecciñcāṃ vṛntākaṃ karkaṭīm api // VRrs_13.87 //
āranālaṃ ca tailaṃ ca saṃsargaṃ ca vivarjayet /
māsatrayaṃ ca seveta kāsaśvāsanivṛttaye // VRrs_13.88 //
sajīrahiṅgukavyoṣaiḥ śamayed grahaṇīṃ rasaḥ /
daśamūlāmbhasā vātajvaraṃ trikaṭunā kapham // VRrs_13.89 //
jvaraṃ madhukasāreṇa pañcakolena sarvajam /
yakṣmāṇaṃ madhupippalyā gomūtreṇa gudāṅkurān // VRrs_13.90 //
śūlam eraṇḍatailena pāṇḍuśophaṃ sagugguluḥ /
kuṣṭhāni bhṛṅgabhallātavākucī pañcanimbakaiḥ // VRrs_13.91 //
dhattūrabījasaṃyogānmehonmādavināśinī /
apasmāraṃ nihantyāśu vyoṣanimbudalaiḥ saha // VRrs_13.92 //
stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ /
pathyākṣacūrṇādivaśād vyādhīṃś cānyān sudustarān // VRrs_13.93 //
sajātīphalaśītodaṃ yojayetparpaṭīrasam /
pittājīrṇe śiraś cāsya śītatoyena secayet // VRrs_13.94 //
nasyaṃ niṣṭhīvanaṃ dhūmaṃ tīkṣṇaṃ vamanarecanam /
annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam /
cirakālasthitaṃ madyaṃ yojayetkapharogiṇe // VRrs_13.95 //


________________________________________________________


VRrs, 14
agnimāndyaṃ jvaraḥ śaityaṃ vāntiḥ śoṇitapūyayoḥ /
sattvahāniśca daurbalyaṃ rājarogasya lakṣaṇam // VRrs_14.1 //
rasasya tulyabhāgena hemabhasma prakalpayet /
tālakaṃ gandhakaṃ tutthaṃ mākṣikaṃ rasakaṃ śilām // VRrs_14.2 //
rasasāmyena yuñjīta tutthaṃ bhasmīkṛtaṃ nyaset /
vahnau bhasmīkṛtaṃ cetthaṃ mayūrakasututthakam // VRrs_14.3 //
kiṃciṭ ṭaṅkaṇakaṃ dattvā mārjārasya viśā yutam /
prathamaṃ puṭayed dadhnā dvitīyaṃ madhunā saha // VRrs_14.4 //
tālakaṃ śodhayedagre kūṣmāṇḍakṣārapācanāt /
taile pacettataḥ samyak cūrṇe vā pariśodhayet // VRrs_14.5 //
gandhakaṃ śodhayeddugdhe rasakaṃ naravāriṇā /
mākṣikaṃ sindhusaṃyuktaṃ bījapūrarase pacet // VRrs_14.6 //
jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
ekīkṛtya tataḥ sarvam arkakṣīreṇa mardayet // VRrs_14.7 //
jayantībhṛṅgarājābhyāṃ vāsāpāṭhākṛśānubhiḥ /
agastilāṅgalībhyāṃ ca pratyekaṃ divasaṃ śanaiḥ // VRrs_14.8 //
tatastu golakaṃ baddhvā pacetpūrvavadāhṛtaḥ /
cūrṇayitvā tataḥ samyag bhāvayedārdrakāmbunā // VRrs_14.9 //
saptadhā vyoṣaniryāsai rasaḥ kanakasundaraḥ /
guñjādvayaṃ trayaṃ vāsya rājayakṣmāpanuttaye // VRrs_14.10 //
madhunā pippalībhiśca maricairvā ghṛtānvitaiḥ /
lehayedrogiṇaṃ vaidyo balāvasthāviśeṣavit // VRrs_14.11 //
jayapālarajobhirvā śuṇṭhyā gavyaghṛtāktayā /
dadīta śūline prājño gulmine ca viśeṣataḥ // VRrs_14.12 //
kādivarjyaṃ caretpathyaṃ hṛdyaṃ balyaṃ ca pūrvavat /
sannipāte dadītainamārdrakadravasaṃyutam /
guḍūcītriphalākvāthaiḥ saṃskṛto guggulurvaraḥ // VRrs_14.13 //

[rājamṛgāṅkarasaḥ]
rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /
mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // VRrs_14.14 //
pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /
varāṭānpūrayettena ajākṣīreṇa ṭaṅkaṇam // VRrs_14.15 //
piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet /
śuddhaṃ gajapuṭe pacyāccūrṇayetsvāṅgaśītalam // VRrs_14.16 //
raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ /
daśapippalikākṣaudrairmaricaikonaviṃśatiḥ /
saghṛtairdāpayedvaidyo rogarājapraśāntaye // VRrs_14.17 //

[śaṅkheśvararasaḥ]
śaṅkhasya valayānniṣkaṃ caturniṣkaṃ varāṭakam /
niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam // VRrs_14.18 //
gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
ṭaṅkaṇaṃ rasatulyaṃ syānmardyaṃ pācyaṃ mṛgāṅkavat /
rājayakṣmaharaḥ so'yaṃ nāmnā śaṅkheśvaro mataḥ // VRrs_14.19 //

[mṛgāṅkapoṭalīrasaḥ]
śaṅkhanābhiṃ gavāṃ kṣīraiḥ peṣayenniṣkaṣoḍaśa /
tena mūṣā prakartavyā tanmadhye bhasmasūtakam // VRrs_14.20 //
niṣkārdhaṃ gandhakāttrīṇi cūrṇīkṛtya vinikṣipet /
ruddhvā tadveṣṭayedvastre mṛttikāṃ lepayedbahiḥ // VRrs_14.21 //
śoṣyaṃ gajapuṭe pacyānmūṣayā saha cūrṇayet /
guñjaikamanupānena kṣayaṃ hanti mṛgāṅkavat // VRrs_14.22 //

[hemagarbhapaṭolīrasaḥ]
dviniṣkaṃ bhasma sūtasya niṣkaikaṃ svarṇabhasmakam /
śuddhagandhakaniṣkau dvau cūrṇayitvā citrakadravaiḥ // VRrs_14.23 //
dviyāmānte viśoṣyātha tena pūryā varāṭikāḥ /
varāṭānmṛṇmaye bhāṇḍe ruddhvā gajapuṭe pacet // VRrs_14.24 //
svāṅgaśītaṃ vicūrṇyātha poṭalīṃ hemagarbhitām /
mṛgāṅkavaccaturguñjaṃ bhakṣitaṃ rājayakṣmanut // VRrs_14.25 //
svayamagnirasaṃ khādettriniṣkaṃ rājayakṣmanut // VRrs_14.26 //

[pañcāmṛtarasaḥ]
bhasmasūtābhralohānāṃ śilājatuviṣaṃ samam /
guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā // VRrs_14.27 //
mṛtaṃ nepālatāmraṃ ca sūtasthāne niyojayet /
ekīkṛtya dviguñjaṃ tadbhakṣayedrājayakṣmanut // VRrs_14.28 //
pañcāmṛtaraso nāma hyanupānaṃ ca pūrvavat // VRrs_14.29 //
haretkṣīrājagandhābhyāṃ jayantī vā kṣayāpahā // VRrs_14.30 //

[kṣayaśāmakarasaḥ]
tulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam /
pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati // VRrs_14.31 //

[lokanātharasaḥ]
rasasya bhasmanā hema pādāṃśena prakalpayet /
gandhakaṃ dviguṇaṃ dattvā mardayeccitrakāmbunā // VRrs_14.32 //
carācarāsye sampūrya ṭaṅkaṇena nirudhya ca /
bhāṇḍe cūrṇapralipte'tha kṣiptvā rundhīta mṛtsnayā // VRrs_14.33 //
śoṣayitvā puṭedgarte'ratnimātre 'parāhṇake /
svāṅgaśītalam uddhṛtya cūrṇayitvātha vinyaset // VRrs_14.34 //
eṣa lokeśvaro nāma puṣṭivīryavivardhanaḥ /
guñjācatuṣṭayaṃ sājyaṃ maricaiśca samanvitam // VRrs_14.35 //
khādetparamayā bhaktyā lokeśe sarvadarśinī /
aṅgakārśye'gnimāndye ca raso'yaṃ kāsahikkayoḥ // VRrs_14.36 //
marīcairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
lavaṇaṃ varjayettatra sājyaṃ sadadhi bhojanam // VRrs_14.37 //
ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /
pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ // VRrs_14.38 //
vamane sampravṛtte tu guḍūcīdravamāharet /
madhunā pāyayetsārdhaṃ dagdhavṛntākamāśayet // VRrs_14.39 //
snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet /
jāte śleṣmavikāre tu kadalīphalamāharet // VRrs_14.40 //
bhṛṣṭvā tanmaricaiḥ sārdhaṃ bhojayecchleṣmanuttaye /
ārdrakaṃ madhumiśraṃ vā guḍārdrakamatho'pi vā // VRrs_14.41 //
bhṛṣṭvā kustumbarīmāṣānnistuṣāṃścūrṇayettataḥ /
śarkarāghṛtasammiśrāndadītāruciśāntaye // VRrs_14.42 //
bhṛṣṭvā kustumbarīṃ samyag ghṛte śarkarayā pibet /
elāṃ maricasaṃyuktāṃ yāvad vāntiḥ praśāmyati // VRrs_14.43 //
ajamodaṃ viḍaṅgaṃ ca piṣṭvā takreṇa pāyayet /
kṛmikopapraśāntyarthaṃ kvāthaṃ vātaghnamustayoḥ // VRrs_14.44 //
saṃskṛtya dugdhikāṃ vahnau vireke ca prayojayet /
īṣadbhṛṣṭvā jayācūrṇaṃ madhunā khādayenniśi // VRrs_14.45 //
aṅgatode ghṛtenāṅgaṃ mardayitvoṣṇavāriṇā /
snāpayedrogiṇaṃ vaidyo lokanāthaṃ rasaṃ smaran // VRrs_14.46 //

[vaidyanātharasaḥ]
śaṃkhasya valayaṃ niṣkaṃ caturniṣkaṃ varāṭikāḥ /
karṣāṃśaṃ nīlatutthaṃ ca tālaṃ gandhāśmaṭaṅkaṇam // VRrs_14.47 //
tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet /
varāṭacūrṇaṃ maṇḍūrakalpitālepane pacet // VRrs_14.48 //
asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
tatpatraliptaṃ madhunāvalihyāddhaiyaṅgavīnena ghṛtena vāpi // VRrs_14.49 //
nāḍīmārge nirgate cālpamalpaṃ pathyaṃ bhojyaṃ lokanāthopadiṣṭam /
yāme yāme caivam ā maṇḍalāntāt siddhaṃ sadyaḥ śoṣajidvaidyanāthaḥ // VRrs_14.50 //

[lokanātharasaḥ]
adhyardhaniṣkau rasatutthabhāgau pṛthakpṛthaggandhakaṭaṅkakarṣam /
śaṃkhasya karṣaṃ mṛtatāmrato dvau varāṭikānāṃ nava sampuṭasthān // VRrs_14.51 //
paktvā pacedarkadaladravārdrān bhūyo 'rdhabhāgena karīṣakāṇām /
asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt // VRrs_14.52 //
aśnīyātpūrvavatpathyaṃ vāsarāṇyekaviṃśatiḥ /
lokanātharaso nāmnā rogarājanikṛntanaḥ // VRrs_14.53 //

[prāṇanātharasaḥ]
ayorajo viṃśatiniṣkamānaṃ vibhāvitaṃ bhṛṅgarasāḍhakena /
dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu // VRrs_14.54 //
sūtaṃ ca niṣkaṃ samabhāgatutthaṃ gandhopalau dvau caturo varāṭān /
paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān // VRrs_14.55 //
cūrṇe'sminmaricāḥ sapta tutthaṭaṅkaṇayordaśa /
saṃsṛjet tat pṛthaṅniṣkān prāṇanāthāhvayoditaḥ // VRrs_14.56 //
ardhapādo rasādbhakṣyaḥ kevalādrājayakṣmibhiḥ /
śoṣodarārśograhaṇījvaragulmādyupadrutaiḥ // VRrs_14.57 //

[vajrarasaḥ]
karṣaṃ kharparasattvasya ṣaṇmāse hemni vidrute /
ṣaṇniṣkasūtaṃ gandhāśmanyaṣṭaniṣke praveśitam // VRrs_14.58 //
pravālamuktāphalayoścūrṇaṃ hemasamāṃśayoḥ /
kramāddvitricaturniṣkaṃ mṛtāyaḥ sīsabhāskaram // VRrs_14.59 //
cāṅgeryamlena yāmāṃstrīnmarditaṃ cūrṇitaṃ pṛthak /
dvau niṣkau nīlavaṭakavyomāyaskāntatālakāt // VRrs_14.60 //
aṅkollakaṅguṇībījatutthebhyaś caturaḥ pṛthak /
aṣṭau ca ṭaṃkaṇakṣārādvarāṭānāṃ ca viṃśatiḥ // VRrs_14.61 //
mahājambīranīrasya prasthadvandvena peṣayet /
etadaṣṭaśarāvasthaṃ śuddhaṃ khāryāstuṣasya ca // VRrs_14.62 //
karīṣabhāre ca pacedatha māṣadvayaṃ tataḥ /
etāvadgandhakātpādaṃ maricādbhāvitādapi // VRrs_14.63 //
madhunāloḍitaṃ lihyāttāmbūlīpatralepitam /
gate'sya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk // VRrs_14.64 //
no ceduddīpito vahniḥ kṣaṇāddhātūnpacatyataḥ /
dinamekaṃ niṣevyainaṃ tyājyānyāmaṇḍalaṃ tyajet // VRrs_14.65 //
tataḥ paraṃ yatheṣṭāśī dvādaśābdaṃ sukhī bhavet /
ekamekaṃ dinaṃ bhuktvā varṣe varṣe mahārasam // VRrs_14.66 //
varṣādau ca tyajettyājyaṃ dvādaśābdaṃ jarāṃ jayet /
eṣa vajraraso nāma kṣayaparvatabhedanaḥ // VRrs_14.67 //

[mahāvīrarasaḥ]
niṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt /
niṣkaṃ viṣasya dvau tīkṣṇātkarṣāṃśaṃ gandhamauktikāt // VRrs_14.68 //
agniparṇīharilatābhṛṅgārdrasurasārasaiḥ /
marditaṃ lāṅgalīkandapralipte sampuṭe pacet // VRrs_14.69 //
ardhapādaṃ ca poṭalyāḥ kākinyau dve viṣasya ca /
lihenmaricacūrṇaṃ ca madhunā poṭalīsamam // VRrs_14.70 //
kṣayagrahaṇyatīsāravahnidaurbalyakāsinām /
pāṇḍugulmavatāṃ śreṣṭho mahāvīro hito rasaḥ // VRrs_14.71 //
atisthūlasya pūyāsṛkkaphānudvamatākṣaye /
na yojayetkṣīrarasānviruddhakramatattvataḥ // VRrs_14.72 //

[sāṃānyopāyaḥ]
mātuluṅgasya mūlāni lājacūrṇaṃ sasaindhavam /
pippalīmadhunā yuktaṃ khādedvāntipraśāntaye // VRrs_14.73 //
rajanīśaṅkhapūgaṃ ca niṣkaikaṃ vāntināśanam /
niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet // VRrs_14.74 //
sugandhāṃ vā pibetkhādet sarvavāntipraśāntaye /
alaktakarasaṃ kṣaudrai raktavāntiharaṃ param // VRrs_14.75 //

[tṛṣṇāhararasaḥ]
yuktaṃ gandhakapiṣṭyāyastālakaṃ svarṇamākṣikam /
yuktyā tadbhasmatāṃ nītaṃ tṛṣṇāchardinivāraṇam // VRrs_14.76 //

[rājāvartarasaḥ]
rājāvarto rasaḥ śulbaṃ mākṣikaṃ ghṛtapācitam /
madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān // VRrs_14.77 //
rājāvartarasaḥ śulbaṃ sūtagarbhe niyojitam /
yaṣṭīmadhurasairghṛṣṭaṃ ghṛtamadhye vipācitam // VRrs_14.78 //
madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān // VRrs_14.79 //

[bhairavanāthī pañcāmṛtaparpaṭī]
suvarṇaṃ rajataṃ tāmraṃ sattvābhraṃ kāntalohakam /
kramavṛddhamidaṃ sarvaṃ śāṇeyau nāgavaṅgakau // VRrs_14.80 //
drāvayitvaikataḥ sarvaṃ retayitvā tataścaret /
pṛthakpalamitaṃ gandhaṃ śilālaṃ vinidhāya ca // VRrs_14.81 //
sarvaṃ khalle vinikṣipya mardayed amlavargataḥ /
tāpyaṃ nīlāñjanaṃ tālaṃ śilāgandhaṃ ca cūrṇitam // VRrs_14.82 //
dattvā dattvā puṭettāvadyāvadviṃśativārakam /
lohād dviguṇasūtena tato dviguṇagandhataḥ // VRrs_14.83 //
vidhāya kajjalīṃ ślakṣṇāṃ kṣiptvā tāṃ lohapātrake /
drāvayed badarāṅgārair mṛdubhiścātha nikṣipet // VRrs_14.84 //
hemādipañcalohānāṃ bhasma cātha viloḍayet /
atha tatkadalīpatre gomayasthe vinikṣipet // VRrs_14.85 //
patreṇānyena saṃchādya kuryādyatnena cippiṭīm /
tasyopari kṣipetsadyo gomayaṃ stokameva ca // VRrs_14.86 //
svataḥ śītaṃ samāhṛtya paṭacūrṇaṃ vidhāya ca /
nikṣipedūrdhvadaṇḍāyāṃ pālikāyāṃ tataḥ param // VRrs_14.87 //
pūrvavadbadarāṅgārair mṛdubhir drāvayecchanaiḥ /
tulyālakaśilāgandhaṃ palārdhaṃ viṣabhāvitam // VRrs_14.88 //
pūrvaparpaṭikātulyaṃ tasmādalpaṃ muhurmuhuḥ /
jārayetpalikāmadhye yathā dahyenna parpaṭī // VRrs_14.89 //
paliketi vinirdiṣṭā snehakṣepaṇayantrikā /
jīrṇe tālādike cūrṇe paṭacūrṇaṃ vidhīyatām // VRrs_14.90 //
pūtīkarañjaṣaṭkolavyāghrīsaubhāñjanāṅghribhiḥ /
etaiḥ pañcapalaiḥ kvāthaṃ ṣoḍaśāṃśāvaśeṣitam // VRrs_14.91 //
tena kvāthena saṃsvedya śoṣayetsaptadhā hi tām /
viṣatinduphalodbhūtai rasairnirguṇḍikārasaiḥ // VRrs_14.92 //
vibhāvya palikāmadhye kṣiptvā badaravahninā /
īṣatprasvedanaṃ kṛtvā sthāpayedatiyatnataḥ // VRrs_14.93 //
uktā bhairavanāthena syāt pañcāmṛtaparpaṭī /
vyoṣājyasahitā līḍhā guñjābījena saṃmitā // VRrs_14.94 //
sarvalakṣaṇasampūrṇaṃ vinihanti kṣayāmayam /
śvāsaṃ kāsaṃ viṣūcīṃ ca pramehamudarāmayam // VRrs_14.95 //
arocakaṃ ca duḥsādhyaṃ prasekaṃ chardihṛdbhavam /
sarvajaṃ gudarogaṃ ca śūlakuṣṭhānyaśeṣataḥ // VRrs_14.96 //
vātajvaraṃ ca viḍbandhaṃ grahaṇīṃ kaphajāngadān /
ekadvandvatridoṣotthān rogān anyān mahāgadān // VRrs_14.97 //
agnimāndyaṃ viśeṣeṇa hantīyaṃ parpaṭī dhruvam /
evaṃ samūhya dātavyā rogeṣu bhiṣaguttamaiḥ // VRrs_14.98 //
tattadrogaharair yogais tattadrogānupānataḥ /
kṣayādisarvarogaghnī syāt pañcāmṛtaparpaṭī // VRrs_14.99 //
tilasarṣapabilvāmlakāravellakusumbhakam /
tyajetpārāvataṃ māṃsaṃ vṛntākaṃ kukkuṭaṃ tathā // VRrs_14.100 //


________________________________________________________


VRrs, 15
[athārśaḥ]
gudasya bahirantarvā jāyante carmakīlakāḥ /
sarvarogakarāḥ puṃsāmarśāṃsīti hi viśrutāḥ // VRrs_15.1 //
rudhirasrāviṇasteṣāṃ pittajāḥ parikīrtitāḥ // VRrs_15.2 //
vātajā niḥsahotthānā udāvartaṃ prakurvate // VRrs_15.3 //
śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ // VRrs_15.4 //

[arśaḥkuṭhārarasaḥ]
śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // VRrs_15.5 //
tryūṣaṇaṃ lāṅgalī dantī pirukaṃ citrakaṃ tathā /
pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // VRrs_15.6 //
ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
dvātriṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // VRrs_15.7 //
mṛdvagninā pacetsthālyāṃ sarvaṃ yāvatsupiṇḍitam /
māṣadvayaṃ sadā khāded raso hyarśaḥkuṭhārakaḥ /
takreṇa dāḍimāmbhobhiḥ pakvakandena vātha tat // VRrs_15.8 //
mṛtasūtārkahemābhratīkṣṇamuṇḍaṃ sagandhakam /
maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam // VRrs_15.9 //
andhamūṣāgataṃ pācyaṃ tridinaṃ tuṣavahninā /
cūrṇitaṃ sitayā māṣaṃ khādetpittārśasāṃ jayet // VRrs_15.10 //

[sarvalokāśrayarasaḥ]
śuddhaṃ sūtaṃ palaṃ gandhaṃ gandhārdhaṃ tālatāpyakam /
amṛtaṃ rasakaṃ caiva tālakārdhavibhāgikam // VRrs_15.11 //
eteṣāṃ kajjalīṃ kuryād dṛḍhaṃ saṃmardya vāsaram /
tridinaṃ mardayeccātha dattvā nimbujalaṃ khalu // VRrs_15.12 //
vaṭīkṛtya viśoṣyātha kācakupyāṃ nidhāpayet /
niṣkatulyārkapatreṇa pidhāyāsyaṃ prayatnataḥ // VRrs_15.13 //
sārdhāṃgulamitotsedhaṃ mṛtsnayā tāṃ vilepya ca /
nato bhāṇḍatṛtīyāṃśe sikatāparipūrite // VRrs_15.14 //
nidhāya sikatāmūrdhni sikatābhiḥ prapūrayet /
ruddhvāsyaṃ tadadho vahniṃ jvālayetsārdhavāsaram // VRrs_15.15 //
svāṃgaśītalitaṃ kācaghaṭādākṛṣya taṃ rasam /
paṭacūrṇaṃ vidhāyātha tāmramabhraṃ paladvayam // VRrs_15.16 //
palārdhamamṛtaṃ caiva maricaṃ ca catuṣpalam /
ekīkṛtya kṣipetsarvaṃ nārikelakaraṇḍake // VRrs_15.17 //
sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena // VRrs_15.18 //

[arśoghnavaṭaka]
arśoghnaṃ vaṭakaṃ vakṣye putrakaṃ śṛṇu bhadraka /
pippalī pippalīmūlavanasūraṇacitrakam // VRrs_15.19 //
māricaṃ kaṇṭakārī ca raktapuṣpī samāṃśakā /
palamekaṃ pṛthak sarvaṃ ślakṣṇaṃ dṛṣadi peṣayet // VRrs_15.20 //
gajājapaśumūtreṣu śubhe bhāṇḍe vinikṣipet /
mṛdvagninā pacetsarvaṃ cūrṇaśeṣaṃ yathā bhavet // VRrs_15.21 //
loṇatrayaṃ ca tatraiva palamekaṃ tu nikṣipet /
akṣapramāṇavaṭakānkuryādevaṃ pṛthakpṛthak // VRrs_15.22 //
triṃśaddināni matimānarśoghnaṃ dīpanaṃ param /
ghṛtatakrasamāyuktaṃ bhojanaṃ saṃpradāpayet // VRrs_15.23 //

[arśoghnī vaṭikā]
gandhakaṃ tāratāmraṃ ca kṛtvā caikatra piṣṭikām /
tatsamaṃ cābhrakaṃ tīkṣṇaṃ gandhakātpañcamāṃśakam // VRrs_15.24 //
viṣaṃ ca ṣoḍaśāṃśena dvau bhāgau sūtakasya ca /
ekīkṛtya prayatnena jambīradravamarditam // VRrs_15.25 //
bhājane mṛṇmaye sthāpya varākvāthena bhāvayet /
daśamūlaśatāvaryoḥ kvāthe pācyaḥ krameṇa hi // VRrs_15.26 //
athottārya prayatnena vaṭikāṃ kārayed budhaḥ /
guñjātrayapramāṇena hanti śūlaṃ gudāṅkuram // VRrs_15.27 //

[mūlakuṭhārarasaḥ]
varanāgaṃ tathā vyomasattvaṃ śulbaṃ ca tīkṣṇakam /
sarvamekatra vidrāvya kṣiptvālaṃ cālpamalpakam // VRrs_15.28 //
cālayedaniśaṃ yāvattālakaṃ triguṇaṃ khalu /
tatastena vimardyātha piṣṭīṃ kuryādrasena tu // VRrs_15.29 //
tato bhallātakīvṛkṣamūlāntasthāṃ khanecca tām /
māsādākṛṣya tāṃ piṣṭīṃ gavyadugdhe vinikṣipet // VRrs_15.30 //
tato bhallātakītailaṃ hṛtaṃ pātālayantrataḥ /
āyase bhājane snigdhe piṣṭikāṃ tāṃ niveśya ca // VRrs_15.31 //
prasthamātraṃ hi tattailaṃ jārayed atiyatnataḥ /
tattailabhāvitairgandhaiḥ puṭitvā bhasmatāṃ vrajet // VRrs_15.32 //
tataḥ kārtikamāsotthakoraṃṭadalajai rasaiḥ /
rasaṃ saṃmardya saṃmardya gharme saṃsthāpya mārayet // VRrs_15.33 //
tadbhasma melayetpūrvabhasmanā samabhāgikam /
vanasūraṇanirguṇḍīmahārāṣṭrībhakaṇṭikā // VRrs_15.34 //
vajravallī śikhī caiṣāṃ rasaiḥ piṣṭvā viśoṣayet /
trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet /
cūrṇīkṛtya prayatnena kṣipetkācakaraṇḍake // VRrs_15.35 //
so'yaṃ mūlakuṭhārako rasavaro dīpyāgnivellottamāsaṃyuktaḥ saghṛtaśca vallatulitaḥ saṃsevito nāśayet /
arśāṃsyānananāsikākṣigudajānyatyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān // VRrs_15.36 //
rasagrastasamudgīrṇagandhakasya palatrayam /
mṛtasūtābhratāmrāyaḥ karṣaṃ karṣaṃ pṛthak pṛthak // VRrs_15.37 //
palaṃ hiṅgulacūrṇasya mākṣikasya palatrayam /
palaṃ kampillakasyāpi viṣasyārdhapalaṃ tathā // VRrs_15.38 //
saptāhaṃ mardayetsarvaṃ dattvā cūrṇodakaṃ muhuḥ /
tatastadgolakaṃ kṛtvā saptāhaṃ cātape kṣipet // VRrs_15.39 //
guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
tripalaṃ gandhakaṃ dattvā krauñcyām atha ca golakam // VRrs_15.40 //
golakasyopariṣṭācca kṣipettālapalatrayam /
saṃrudhyātiprayatnena dadyādgajapuṭaṃ khalu // VRrs_15.41 //
svāṅgaśītalamāhṛtya golakaṃ lepanaiḥ saha /
vicūrṇya saptavāraṃ hi viṣatinduphalodbhavaiḥ // VRrs_15.42 //
dravairathātape śuṣkaṃ kṣipedramye karaṇḍake /
triṃśadaṃśena vaikrāntabhasma tasminvinikṣipet // VRrs_15.43 //
ayaṃ hi nandīśvarasampradiṣṭo raso viśiṣṭaḥ khalu rogahantā /
niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā // VRrs_15.44 //
hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam // VRrs_15.45 //

[kanakasundararasaḥ]
syādrasaṃ dhautamākṣīkaṃ kāntābhraṃ nāgahāṭakam /
pṛthvībhaṭena saṃtulyaṃ sarvatulyaṃ ca gandhakam // VRrs_15.46 //
dattvā vidyādhare yantre puṭedāraṇyakotpalaiḥ /
svāṅgaśītalam uddhṛtya tryūṣaṇena vimiśrayet // VRrs_15.47 //
arśovyādhau kaṭīśūle cakṣuḥśūle ca dāruṇe /
sannipāte kṣaye kāse śvāse mandānale jvare // VRrs_15.48 //
karṇaśūle śiraḥśūle dantaśūle prayojayet /
pīnase plīhni hṛcchūle granthivāte ca dāruṇe // VRrs_15.49 //
ekāṅge vā dhanurvāte kampavāte ca mūrchite /
jvarāṃśca viṣamān sarvānhanti rogānanekadhā // VRrs_15.50 //
sevitaḥ pathyayogena rasaḥ kanakasundaraḥ /
guñjāmātraṃ dadītāsya yathāyuktānupānataḥ // VRrs_15.51 //
ghṛtena saṃyuto vāte madhunā paittike jvare /
pippalyā ślaiṣmike deyaḥ pittodbhūte sacandanaḥ // VRrs_15.52 //
takreṇa śleṣmavātotthe vātapitte ghṛtānvitaḥ /
śleṣmapitte cārdrakeṇa nirguṇḍyā sānnipātike // VRrs_15.53 //
phalatrayeṇa śūleṣu viṣameṣu jvareṣvapi /
ārdrakeṇātha vā dadyādvahnimāndye viśeṣataḥ // VRrs_15.54 //
abhiṣyande śiraḥśūle gāyatrībolasaṃyutam /
pakṣimāṃsasamāyuktaṃ kaphavāte ca mūrchite // VRrs_15.55 //
ekāṅge ca dhanurvāte kṣīrayuktaṃ ca pīnase /
pāṇḍuroge kṣaye kāse maricājyaiśca kāmale // VRrs_15.56 //
ajamodāviḍaṅgaiśca nābhiśūle'gnimāndyajit /
rūkṣajvare'rucau deyaḥ kadalīphalasaṃyutaḥ /
bolenārdhakaṭīśūle bhāṣitaṃ nāgabodhinā // VRrs_15.57 //

[arkeśaḥ]
nāgaṃ pāradagandhakaṃ trilavaṇaṃ vāyarkajaṃ melayed ekaikaṃ ca palaṃ palaṃ trayamataḥ pañca kramānmardayet /
sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ // VRrs_15.58 //
pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam // VRrs_15.59 //

[tīkṣṇamukharasaḥ]
rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
tāpyaṃ ca kanyārasamardito'yaṃ pakvaḥ puṭe tīkṣṇamukho'rśasāṃ syāt // VRrs_15.60 //

[arśaḥkuṭhārarasaḥ]
śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
lohasya trīṇi tāmrātkuḍavamatha rajaḥkṣārayoścāpi pañca kṣiptvā sthālyāṃ pacettu jvalati dahanataścūrṇam arśaḥkuṭhāraḥ // VRrs_15.61 //

[trailokyatilakarasaḥ]
vajrakṛṣṇābhrajaṃ sattvaṃ śodhitaṃ kācaṭaṅkaṇam /
retayitvā rajaḥkṛtvā bharjayitvā ghṛtena tat // VRrs_15.62 //
aṣṭāṃśasasyakopetaṃ puṭedvāratrayaṃ tataḥ /
trivāraṃ nṛpavartena luṅgasvarasayoginā // VRrs_15.63 //
caturvāraṃ ca varṣābhūvāsāmatsyākṣikārasaiḥ /
guggulutriphalākvāthaistriṃśadvārāṇi yatnataḥ // VRrs_15.64 //
tulyāṃśarasagandhotthakajjalyāṣṭāṃśabhāgayā /
puṭetpañcāśataṃ vārānmardayecca puṭe puṭe // VRrs_15.65 //
śodhitaṃ retitaṃ kāntasatvaṃ ca ghṛtamarditam /
puṭedaṣṭāṃśadaradaiḥ saṃyuktaṃ lakucāmbunā // VRrs_15.66 //
daśavāraṃ tathā samyak tāraṃ śuddhaṃ manohvayā /
tathā viṃśativārāṇi balinā mīnadṛgrasaiḥ // VRrs_15.67 //
daśavārāṇi tāpyena kṛṣṇagoghṛtayoginā /
ubhayaṃ samabhāgaṃ tat puṭennirguṃḍikārasaiḥ // VRrs_15.68 //
rasagandhotthakajjalyā daśavāraṃ puṭetpunaḥ /
tasminnaṣṭāṃśabhāgena kṣipedvaikrāntabhasmakam // VRrs_15.69 //
rājāvartakalāṃśena samabhāgena parpaṭī /
tatsarvaṃ parimardyātha bhāvayitvārdrakāmbunā // VRrs_15.70 //
guḍūcyāḥ svarasenāpi bhūkadambarasena vā /
bhṛṅgarājarasenāpi citramūlarasena ca // VRrs_15.71 //
vyoṣagañjākinīkandair bhūyo 'pyārdradraveṇa ca /
paṭacūrṇamataḥ kṛtvā kṣipecchuddhakaraṇḍake // VRrs_15.72 //
trailokyatilakaḥ so'yaṃ khyātaḥ sarvarasottamaḥ /
sarvavyādhiharaḥ śrīmāñchambhunā parikīrtitaḥ // VRrs_15.73 //
udāvartaṃ ca viḍbandhaṃ vyathāṃ ca jaṭharodbhavām /
lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām // VRrs_15.74 //
sūtirogān aśeṣāṃśca śūlaṃ nānāvidhaṃ tathā /
pariṇāmākhyaśūlaṃ ca tathā bhindyāt samutkaṭam // VRrs_15.75 //
raktagulmaṃ ca nārīṇāṃ rajaḥśūlaṃ ca duḥsaham /
anupānaṃ ca pathyaṃ ca tattadrogānurūpataḥ // VRrs_15.76 //

[sāmānyopacāraḥ]
vacāhiṅguviḍaṅgāni saindhavaṃ jīranāgaram /
maricaṃ pippalī kuṣṭhaṃ pathyā vahnyajamodakam // VRrs_15.77 //
kramottaraguṇaṃ cūrṇaṃ sarveṣāṃ dviguṇaṃ guḍam /
karṣaṃ coṣṇajalenānupibedvātārśasāṃ jaye // VRrs_15.78 //
mṛtaṃ lohaṃ cendrayavaṃ śuṇṭhībhallātacitrakam /
bilvamajjāviḍaṅgāni pathyā tulyaṃ vicūrṇayet // VRrs_15.79 //
sarvatulyaṃ guḍaṃ yojyaṃ karṣaṃ bhuktvārśasāṃ jayet /
śleṣmārśasāṃ praśāntyarthaṃ deyamānandabhairavam /
mṛtatāmreṇa santulyaṃ deyaṃ guñjātrayaṃ hi tat // VRrs_15.80 //
kusumbhamṛdupatrāṇi kāñjikenaiva pācayet /
śākavadbhakṣayennityamarśorogapraśāntaye // VRrs_15.81 //

[sāmānyalepaḥ]
devadālyāśca bījāni saindhavena sucūrṇitaḥ /
āranālena lepo'yaṃ mūlaroganikṛntanaḥ // VRrs_15.82 //
kāñcanīkusumaṃ cūrṇaṃ śaṅkhacūrṇaṃ manaḥśilām /
gajapippalikātoyairlepo hyarśaḥkuṭhārakaḥ // VRrs_15.83 //
devadālyāḥ kaṣāyeṇa hyarśoghnaṃ śaucamācaret /
gudaniḥsaraṇaṃ cāpi śāntimāyāti nānyathā // VRrs_15.84 //
āranālena sampiṣṭā sabījā kaṭutumbikā /
saguḍā hanti lepena durnāmāni samūlataḥ // VRrs_15.85 //
pīlutailena saṃliptā vartikā gudamadhyagā /
ghātayatyarśasāṃ śīghraṃ sakalāṃ vedanāṃ tathā // VRrs_15.86 //
arkakṣīraṃ snuhīkāṃḍaṃ kaṭulāvupatrakam /
karaṃjaṃ chāgamūtreṇa lepaḥ srāvyarśasāṃ hitaḥ // VRrs_15.87 //
śigrumūlārkajaiḥ patrairlepanaṃ hitamarśasām // VRrs_15.88 //


________________________________________________________


VRrs, 16
rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet // VRrs_16.1 //
kaṃkuṣṭhahiṃgusiṃdhūtthatrivṛddaṃtīvacābhayāḥ /
citrakasya tu mūlaṃ ca kalkīkṛtya paced ghṛtam // VRrs_16.2 //
caturguṇe gavāṃ kṣīre yuktaṃ snukkṣīramātrayā /
udāvartodarān hanti pānena sarvadā // VRrs_16.3 //

[atisāraḥ]
atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /
kruddho'nilo 'tisaraṇāya ca kalpate'gniṃ hatvā malaṃ śithilayannapi toyadhātūn // VRrs_16.4 //

[dardurarasaḥ]
suślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam /
kāṃcanārarasairghṛṣṭaṃ sarvātīsāranāśanam // VRrs_16.5 //
piṣṭaḥ samena tīkṣṇena kāñcanārāṃbumarditaḥ /
puṭapakvo'tisāraghnaḥ sūto'yaṃ dardurāhvayaḥ // VRrs_16.6 //
hiṃgulaṃ vatsanābhaṃ ca maricaṃ ṭaṃkaṇaṃ kaṇā /
mardayetsamabhāgaṃ ca raso hyānandabhairavaḥ // VRrs_16.7 //
guṃjaikāṃ vārdhaguñjāṃ vā balaṃ jñātvā pradāpayet /
madhunā lehayeccānu kuṭajasya phalaṃ tvacam // VRrs_16.8 //
cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit /
dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva vā /
pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // VRrs_16.9 //

[sudhāsārarasaḥ]
pṛthakpalikagaṃdhāśmasūtasaṃjātakajjalīm /
pradrāvya nikṣipedvyoma palaikaṃ gatacandrikam // VRrs_16.10 //
kāṣṭhenāloḍya tatsarvaṃ kṣipetkuṭajapatrake /
punaḥ saṃcūrṇya yatnena bhāvayet tadanantaram // VRrs_16.11 //
bālatinduphaladrāvaiḥ kṣīrairauduṃbarais tathā /
aralutvagrasaiścāpi dugdhinīsvarasaistathā // VRrs_16.12 //
puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ /
kṛṣṇakāmbojikāmūlarasaiḥ kuṭajavalkajaiḥ // VRrs_16.13 //
tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet /
mustāvatsakadīpyāgnimocasāraṃ sajīrakam // VRrs_16.14 //
vatsanābhaṃ ca karṣāṃśaṃ pratyekaṃ tatra nikṣipet /
vicūrṇya bhāvayedbhūyaḥ śuṇṭhīkvāthena saptadhā // VRrs_16.15 //
itthaṃ siddho rasaḥ piṣṭaḥ karaṇḍe viniveśayet /
sudhāsāra iti khyātaḥ sudhārasasamadyutiḥ // VRrs_16.16 //
dīpanaḥ pācano grāhī hṛdyo rucikarastathā /
doṣatrayātisāraṃ ca durjayaṃ bheṣajāntaraiḥ // VRrs_16.17 //
āmaṃ caivamāraktaṃ ca jvarātīsāram eva ca /
sātisārāṃ viṣūcīṃ ca pratibadhnāti tatkṣaṇāt /
mānyamānavyatikrāntiriva puṇyaphalodayam // VRrs_16.18 //

[rasottamaḥ]
piṣṭaviśvābdakalkena vidhāya khalu cakrikām /
nikṣipet svedanīyantre paktvārdhaghaṭikāvadhi // VRrs_16.19 //
ākṛṣya tajjalairevaṃ saṃpramardyāhared rasam /
sudhāsārarasaṃ tatra kṣiptvā dhānyakasaṃmitam // VRrs_16.20 //
pūrvoditeṣu rogeṣu pradadīta bhiṣagvaraḥ /
gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam // VRrs_16.21 //
bālarambhāphalaṃ gurvīphalaṃ bilvaphalaṃ tathā /
āmrapeśī ca madhukaṃ vṛntākaṃ ca praśasyate // VRrs_16.22 //
sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca /
nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo'yam // VRrs_16.23 //
sāṃbusthālīmukhābaddhe vastre pākyaṃ nidhāya ca /
pidhāya pacyate yatra svedanīyantram ucyate // VRrs_16.24 //

[lokeśvararasaḥ]
dvau bhāgau gaṃdhakasyāṣṭau śaṃkhacūrṇasya yojayet /
ekameva rasasyāṃśamarkakṣīreṇa mardayet // VRrs_16.25 //
citrakasya draveṇaivaṃ śoṣayitvā punaḥ punaḥ /
ekīkṛtya rasenātha kṣāraṃ dattvā tadardhakam // VRrs_16.26 //
arkakṣīreṇa kurvīta golakānatha śoṣayet /
nirudhya cūrṇalipte'tha bhāṇḍe dadyātpuṭaṃ tataḥ // VRrs_16.27 //
lokeśvararaso hyeṣa grahaṇīrogakṛntanaḥ /
guñjācatuṣṭayaṃ cāsya marīcājyasamanvitam /
dadīta dadhibhaktaṃ ca pathyaṃ lokeśvare tathā // VRrs_16.28 //

[lokanātharasaḥ]
mṛtapāradabhāgaikaṃ catvāraḥ śuddhagaṃdhakāt /
yāmaṃ ca mardayetkhalle tena pūrvā varāṭakāḥ // VRrs_16.29 //
ṭaṅkaṇaṃ tu gavāṃ kṣīraiḥ piṣṭvā tena mukhaṃ lipet /
varāṭānāṃ prayatnena ruddhvā bhāṇḍe puṭe pacet // VRrs_16.30 //
svāṅgaśītaṃ samuddhṛtya tataścūrṇya varāṭakāḥ /
lokanātharaso nāmnā kṣaudrairguñjācatuṣṭayam // VRrs_16.31 //
nāgarātiviṣāmustādevadāruvacānvitam /
kaṣāyamanupānaṃ syādvātātīsāranāśanaḥ // VRrs_16.32 //
nāgabhasmarasavyomagandhair ardhapalonmitaiḥ /
kurvīta kajjalīṃ ślakṣṇāṃ prakṣipettadanantaram // VRrs_16.33 //
dvipalonmitarālāyāṃ drutāyāṃ parimiśritām /
bhṛṣṭair yakṣākṣasiṃdhūtthavacāvyoṣadvijīrakaiḥ // VRrs_16.34 //
sapathyāvijayādīpyais tulyāṃśair avacūrṇitaiḥ /
melayetprāktanaṃ kalkaṃ bhāvayettadanantaram // VRrs_16.35 //
mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ /
rasair nāgabalāyāśca guḍūcyāśca tridhā tridhā /
tataśca guṭikāḥ kāryā badarāsthipramāṇataḥ // VRrs_16.36 //
hanyādeva hi nāgasundararaso vallonmitaḥ sevitaḥ /
nānātīsaraṇāmayaṃ gudaparibhraṃśaṃ tathā biṃbiśim // VRrs_16.37 //

[ṣaṇniṣkatailam]
ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
lavaṇaṃ pañcaguñjaṃ ca aṃgulyā mardayed dṛḍham /
āmavātārtasāraghnaṃ lihetpathyaṃ ca pūrvavat // VRrs_16.38 //
[saṃgrahaṇī]
malaṃ saṃgṛhya saṃgṛhya kadācid atirecayet /
aruciḥ śvayathur māndyaṃ grahaṇīrogalakṣaṇam // VRrs_16.39 //

[vajrakapāṭarasaḥ]
mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /
vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ // VRrs_16.40 //
sajaṃbīraistryahaṃ mardyaṃ śoṣayettaṃ ca golakam /
mandavahnau śanaiḥ svedyaṃ yāmārdhaṃ lauhapātrake // VRrs_16.41 //
rasasāmye pratiniśā deyā mocarasastathā /
bhāvayedvijayādrāvaiḥ śoṣyaṃ peṣyaṃca saptadhā /
raso vajrakapāṭo'yaṃ niṣkārdhaṃ madhunā lihet // VRrs_16.42 //

[agnikumārarasaḥ]
dagdhāṃ kapardikāṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /
gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ // VRrs_16.43 //
mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam // VRrs_16.44 //
hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam /
kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ // VRrs_16.45 //
mardayedyāmamātraṃ tu caṇamātraṃ vaṭīkṛtam /
bhakṣayed grahaṇīṃ hanti rasaḥ kanakasundaraḥ // VRrs_16.46 //
agnimāndyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet /
dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva vā // VRrs_16.47 //

[grahaṇīhararasaḥ]
rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
gadyāṇakārdhaṃ madhunā sametaṃ dadīta pathyaṃ dadhibhaktakaṃ ca // VRrs_16.48 //
hiṃgulasthitamaheśvarabījaṃ pātayantravidhinā haraṇīyam /
gaṃdhaṭaṃkaṇamṛtābhrakatulyaṃ kokilākṣam atha cāyasakhalle // VRrs_16.49 //
mardanīyam abhidhāraṇayukte dhūmahīnadahanopari saṃsthe /
yāvadeṣa jalaśoṣaṇadakṣo jīrakārdrakayutena sa vallaḥ // VRrs_16.50 //
saṃgrahajvaram atisrutigulmān arśasāṃ ca vinihanti samūham /
vāsudevakathito rasarājaś caṇḍasaṃgrahagadaikakapāṭaḥ // VRrs_16.51 //

[laghusiddhābhrakarasaḥ]
samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
lohakhalle vinikṣipya gavyājyena samanvitam // VRrs_16.52 //
droṇīcullyāṃ nyasetkhallaṃ sāṅgārāyāṃ prayatnataḥ /
mardakenāpi lauhena mardayeddivasadvayam // VRrs_16.53 //
iti siddho raseṃdro'yaṃ laghusiddhābhrako mataḥ /
vallatulyo raso jīravāriṇā sahitaḥ prage // VRrs_16.54 //
pīto harati vegena grahaṇīmatidurdharām /
atisāraṃ mahāghoraṃ sātisāraṃ jvaraṃ tathā // VRrs_16.55 //
pācano dīpano hṛdyo gātralāghavakārakaḥ /
nāgārjunena kathitaḥ sadyaḥ pratyayakārakaḥ // VRrs_16.56 //

[sarvarogarasaḥ]
rasaṃ palamitaṃ tulyaṃ śuddhanāgena saṃyutam /
drāvayitvāyase pātre sataile nikṣipetkṣitau // VRrs_16.57 //
tato drute vinikṣipya gaṃdhake tad viloḍya ca /
punarāyasapātre tatkṣiptvā pradrāvya nikṣipet // VRrs_16.58 //
tattulyaṃ jārayettālaṃ punaḥ saṃcūrṇya pūrvavat /
tattulyāṃ jārayetsamyakkunaṭīṃ pariśodhitām // VRrs_16.59 //
tattulyaṃ cūrṇite tasminkṣipennāgaṃ nirutthakam /
tāvadeva mṛtaṃ tāpyaṃ sarvamanyacca tatsamam // VRrs_16.60 //
tīkṣṇāyaḥ kharparaṃ vyoma hiṃgulaṃ ca śilājatu /
pṛthakkarṣāṃśamānena ṣaṭkolaṃ kaṭphalaṃ miśīm // VRrs_16.61 //
dīpyakaṃ ca caturjātaṃ reṇukośīravellakam /
tuṃbaruṃ bhārṅgikāṃ rāsnāṃ kaṅkolaṃ corapuṣkaram // VRrs_16.62 //
riṅgiṇīṃ ciratiktaṃ ca bījānyunmattakasya ca /
paladvayaṃ ca lāṃgalyāḥ sarveṣāṃ dvādaśāṃśakam // VRrs_16.63 //
vatsanābhaṃ sitaṃ bhūri vinikṣipya tataḥ param /
triphalānāṃ daśāṅghrīṇāṃ kaṣāyeṇa tataḥ param // VRrs_16.64 //
jayantyārdrakavāsānāṃ mārkavasya rasaistathā /
bhāvayitvā ca kartavyā vaṭakāścaṇakopamāḥ // VRrs_16.65 //
ekaikā vaṭikā sevyā kuryāttīvratarāṃ kṣudhām /
viṣūcīmaratiṃ hikkāṃ sevyaṃ svādu ca śītalam // VRrs_16.66 //
sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam /
hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi // VRrs_16.67 //

[grahaṇīgajakesarīrasaḥ]
rasagaṃdhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ /
drāvayitvāyase pātre rasatulyaṃ vinikṣipet // VRrs_16.68 //
carācarabhavaṃ bhasma tatra mākṣikasaṃbhavam /
gaṃdhapāṣāṇasahitaṃ pātre lohamaye kṣipet // VRrs_16.69 //
tatkāṣṭhena viloḍyātha nikṣipetkadalīdale /
tata ācchādya saṃcūrṇya nidhāyāyasabhājane // VRrs_16.70 //
akṣamātraṃ kṣipedbhasma tatra mākṣikasambhavam /
samyaṅniścandratāṃ nītaṃ vyomabhasma palonmitam // VRrs_16.71 //
viṣaṃ viṣāṃ ca gandhārīṃ mocasāraṃ sajīrakam /
sarvaṃ samāṃśikaṃ kṛtvā rase cārdhāṃśikaṃ kṣipet // VRrs_16.72 //
sarvametanmardayitvā bhāvayedatiyatnataḥ /
jayaṃtyā ca mahārāṣṭryā gañjākinyāśvagandhayā // VRrs_16.73 //
pañcakolakaṣāyaiśca kuryāccūrṇaṃ tataḥ param /
itthaṃ siddho rasaḥ so'yaṃ grahaṇīgajakesarī // VRrs_16.74 //
nāmato nandinā proktaḥ karmataśca sudhānidhiḥ /
vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā // VRrs_16.75 //
sevito grahaṇīṃ hanti satsaṅga iva vigraham /
pathyamatra pradātavyaṃ svalpājyaṃ dadhitakrayuk // VRrs_16.76 //
hitaṃ mitaṃ ca viśadaṃ laghu grāhi rucipradam /
pācano dīpano'tyarthamāmaghno rucikārakaḥ // VRrs_16.77 //
tattadauṣadhayogena sarvātīsāranāśanaḥ /
badhnannapi malaṃ śīghraṃ nādhmānaṃ kurute nṛṇām // VRrs_16.78 //

[śīghraprabhāvarasaḥ]
pāradaṃ gandhakaṃ vyoma tīkṣṇaṃ tālaṃ manaḥśilā /
sauvīramañjanaṃ śuddhaṃ vimalaṃ ca samāṃśakam // VRrs_16.79 //
ebhiḥ kajjalikāṃ kṛtvā svalpatailena bharjayet /
granthikaṃ jīrakaṃ citraṃ dīpyakaṃ mustakaṃ viṣam // VRrs_16.80 //
bālāmraṃ bālabilvaṃ ca mocasāraṃ samāṃśakam /
vicūrṇya pūrvavatkalkaṃ tadardhena vinikṣipet // VRrs_16.81 //
punarvimardayed yatnādekarūpaṃ bhavedyathā /
bhāvayetsaptavārāṇi pañcakolakaṣāyataḥ // VRrs_16.82 //
aralutvagrasenāpi daśavārāṇi bhāvayet /
proktena kramayogena raso niṣpadyate hyayam // VRrs_16.83 //
jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca // VRrs_16.84 //

[poṭalīrasaḥ]
kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe // VRrs_16.85 //
dadīta tāṃ poṭalikāṃ ca doṣatrayapradhānagrahaṇīnivṛttyai // VRrs_16.86 //

[vahnijvālāvaṭīrasaḥ]
naṣṭapiṣṭau caturmāṣamekaikaṃ rasagaṃdhakau /
abhrakaṃ māṣamānaṃ ca mātuluṃgāmlamarditam // VRrs_16.87 //
śodhitaṃ saptadhā caiva dvimāṣaṃ tryūṣaṇaṃ pṛthak /
triśūlī bhṛṃgacāṅgerī sātalā tīkṣṇaparṇikā // VRrs_16.88 //
śvetāparājitā kanyā matsyākṣī grīṣmasundarā /
kariṇī karṇamoṭī ca rudaṃtī citrakārdrakāt // VRrs_16.89 //
dhustūrakākamācībhyāṃ musalyāśca pṛthagrasaiḥ /
marditaṃ dvipalaiḥ kuryādvaṭikā māṣasaṃmitā // VRrs_16.90 //
grahaṇyāṃ parṇakhaṇḍena vyoṣayuktā niṣevitā /
aruciṃ rājayakṣmāṇaṃ mandāgniṃ sūtikāgadān /
śamayedvaṭikā nāmnā vahnijvāleti gīyate // VRrs_16.91 //

[vajradhararasaḥ]
rasagaṃdhakatāmrābhraṃ kṣārāṃstrīnvaruṇo vṛṣam /
apāmārgasya ca kṣāraṃ lavaṇaṃ dvidvimāṣakam // VRrs_16.92 //
cāṅgeryā hastiśuṃḍyāśca rasaiḥ piṣṭaṃ pacetpuṭe /
bhakṣayitvā tato guñjāṃ grahaṇyāṃ kāṃjikaṃ pibet // VRrs_16.93 //
paktiśūle ca kāse ca mandāgnāv ārdrakadravam /
amlapitte ca dhāroṣṇaṃ kṣīraṃ vajradharo hyayam // VRrs_16.94 //

[grahaṇīkapāṭarasaḥ]
raseṃdragandhātiviṣābhayābhraṃ kṣāradvayaṃ mocaraso vacā ca /
jayā ca jaṃbīrarasena piṣṭaṃ piṇḍīkṛtaṃ syādgrahaṇīkapāṭaḥ // VRrs_16.95 //
tasyārdhamāṣaṃ madhunā prabhāte śambukabhasmājyamadhūni lihyāt /
sakṣīriṇījīrakamāṇimanthatīkṣṇāni cādau dadhibhojanaṃ ca // VRrs_16.96 //

[sauvarcalādicūrṇam]
sauvarcalaṃ jīrakayugmadhānyajayāyavānī kaṇanāgaraṃ ca /
kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ // VRrs_16.97 //
gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
vātapradhāne ca kaphapradhāne rātrau kaṣāyaṃ kuṭajasya dadyāt // VRrs_16.98 //

[mustādicūrṇam]
mustāvatsakapāṭhāgnivyoṣaprativiṣāviṣam /
dhātakīmocaniryāsaścūtāsthigrahaṇīharam // VRrs_16.99 //
vahniśuṃṭhībiḍaṃ bilvaṃ lavaṇaṃ peṣayetsamam /
pibeduṣṇāṃbhasā cānu vātotthāṃ grahaṇīṃ jayet // VRrs_16.100 //
dagdhaśaṃbūkasiṃdhūtthaṃ tulyaṃ kṣaudreṇa lehayet /
niṣkaikaikaṃ nihantyāśu grahaṇīrogam utkaṭam // VRrs_16.101 //
kṛśānvajājīdvayamākṣikeṇa kaṭutrayeṇāpi yutaṃ tvanuṣṇam /
cāṅgerikājīrakayugmadhānyaṃ dugdhenduśākāya dadīta dadhnā // VRrs_16.102 //

[ajīrṇam]
vireko jaṭhare śūlaṃ vamanaṃ ca muhurmuhuḥ /
hastapādādisaṃkocaḥ sarvājīrṇasya lakṣaṇam // VRrs_16.103 //

[ajīrṇakaṇṭakarasaḥ]
śuddhasūtaṃ viṣaṃ gandhaṃ samaṃ sarvavicūrṇitam /
maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ // VRrs_16.104 //
mardayed bhāvayet sarvam ekaviṃśativārakam /
vaṭīṃ guñjātrayīṃ khādetsarvājīrṇapraśāntaye // VRrs_16.105 //
ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām /
vāriṇā tilaparṇyutthamūlaṃ piṣṭvā pibedanu // VRrs_16.106 //

[vidhvaṃsarasaḥ]
vimardya gandhopalaṭaṃkaṇena saṃbhāvya vārānatha saptajātyāḥ /
toyaiḥ phalānāmatha siddhasūto vidhvaṃsanāmā śamano viṣūcyāḥ // VRrs_16.107 //
amuṣya guñjā nava dāpanīyā hantuṃ viṣūcīṃ sitayā sametāḥ /
takraudanaṃ syādiha bhojanāya pathyaṃ ca śākaṃ kila vāstukasya // VRrs_16.108 //

[viṣūcīvijayarasaḥ]
rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām // VRrs_16.109 //

[agnikumārarasaḥ]
haṃsapādīrasaiḥ siddhaṃ rasagaṃdhakayoḥ palam /
kolaṃ ca viṣacūrṇasya vālukāyaṃtrapācitam // VRrs_16.110 //
śāṇaṃ viṣasyārdhapalaṃ maricasya vimiśrayet /
dīpano'gnikumāro'yaṃ grahaṇyāṃ ca viśeṣataḥ // VRrs_16.111 //
savātaśleṣmajānrogānkṣaṇād evāpakarṣati /
sannipātajvaraśvāsakṣayakāsāṃśca nāśayet // VRrs_16.112 //

[vaḍabāgnirasaḥ]
ṭaṃkaṇaṃ maricaṃ tutthaṃ pṛthak karṣatrayaṃ bhavet /
sundaraṃ dvādaśaṃ niṣkaṃ triṃśanniṣkam ayomalam // VRrs_16.113 //
cūrṇānyetāni saṃyojya sthāpayecchuddhabhājane /
śuddhadeho narastasya pānaṃ yadbhojanottaram // VRrs_16.114 //
adyātpathyaṃ tataḥ svalpaṃ tatastāṃbūlabhāgbhavet /
udarāgnirnarasyāsya vaḍavāgnisamo bhavet /
bahunātra kimuktena rasāyanamayaṃ nṛṇām // VRrs_16.115 //
kāntaṃ padmarase ghṛṣṭaṃ puṭapakvaṃ varārase /
mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam // VRrs_16.116 //
śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare /
siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā // VRrs_16.117 //
ekonaviṃśateścūrṇairmaricānāṃ ghṛtānvitaiḥ /
deyeyaṃ vallamānena vayobalam avekṣyatām // VRrs_16.118 //
giled galaviśuddhyarthaṃ dadhibhaktamanuttamam /
kavalatrayamānena durgandhodgāraśāntaye // VRrs_16.119 //
madhyaṃdine tato bhojyaṃ ghṛtatakropadaṃśayuk /
rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ // VRrs_16.120 //
vidāhi dvidalaṃ bhūrilavaṇaṃ tailapācitam /
bilvaṃ ca kāravellaṃ ca vṛṃtākaṃ kāṃjikaṃ tyajet // VRrs_16.121 //
iyaṃ hi poṭalī proktā siṅghaṇena mahībhṛtā /
maṃdāgniprabhavāśeṣarogasaṃghātaghātinī // VRrs_16.122 //
siṃghaṇasya vinirdiṣṭā bhairavānaṃdayoginā /
lokanāthoktapoṭalyā upacārā iha smṛtāḥ /
poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ // VRrs_16.123 //
pītavarṇā gurusnigdhā pṛṣṭhato granthilāmalā /
carācareti sā proktā varāṭī naṃdinā khalu // VRrs_16.124 //
sārdhaniṣkamitā śreṣṭhā madhyamā niṣkamānikā /
pādonaniṣkamānā ca kaniṣṭhātra varāṭikā // VRrs_16.125 //
niṣphalāśca tato nyūnāḥ puṃvarāṭāśca pittalāḥ /
dattvā dattvā guṇānbhūyo vikārānkurvate hi te // VRrs_16.126 //

[vaḍavāmukhī guṭī]
śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā // VRrs_16.127 //
kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī // VRrs_16.128 //

[kravyādarasaḥ]
dvipalaṃ gandhakaṃ śuddhaṃ drāvayitvā vinikṣipet /
pāradaṃ palamānena mṛtaśulvāyasaṃ punaḥ // VRrs_16.129 //
tolamānena saṃkṣipya pañcāṅguladale kṣipet /
tato vicūrṇya yatnena nikṣipyāyasabhājane // VRrs_16.130 //
cullyāṃ niveśya yatnena jvālayenmṛduvahninā /
pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet // VRrs_16.131 //
saṃcūrṇya pañcakolotthaiḥ kaṣāyaiḥ sāmlavetasaiḥ /
bhāvanāḥ khalu kartavyāḥ pañcāśatpramitāstataḥ // VRrs_16.132 //
bhṛṣṭaṭaṃkaṇacūrṇena tulyena saha melayet /
tadardhaṃ kṛṣṇalavaṇaṃ sarvatulyaṃ marīcakam // VRrs_16.133 //
saptadhā bhāvayetpaścāccaṇakakṣāravāriṇā /
tataḥ saṃśoṣya sampiṣya kūpikājaṭhare kṣipet // VRrs_16.134 //
atyarthaṃ gurumāṃsāni gurubhojyānyanekaśaḥ /
bhuktvā ca kaṃṭhaparyantaṃ caturvallamitaṃ rasam // VRrs_16.135 //
paṭvamlatakrasahitaṃ pibettadanupānataḥ /
kṣipraṃ tajjīryate bhuktaṃ jāyate dīpanaṃ punaḥ // VRrs_16.136 //
rasaḥ kravyādanāmāyaṃ prokto manthānabhairavaiḥ /
siṃghaṇakṣoṇipālasya bhūrimāṃsapriyasya ca /
diṣṭo grāmaṃ samāsādya bhairavānandayoginā // VRrs_16.137 //
kuryāddīpanamuddhataṃ ca pacanaṃ duṣṭāmasaṃśoṣaṇaṃ tundasthaulyanibarhaṇaṃ garaharaṃ mūlārtiśūlāpaham /
gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ // VRrs_16.138 //

[rājaśekharavaṭī]
bhāgo mṛtarasasyaiko vatsanābhāṃśakadvayam /
rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā // VRrs_16.139 //
vicūrṇyātiprayatnena bhāvayetsaptavāsaram /
tāmbūlapatratoyena svarṇadhustūrajadravaiḥ /
piṣṭvā caṇamitāḥ kuryācchāyāśuṣkāstu golikāḥ // VRrs_16.140 //
uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā /
pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī // VRrs_16.141 //

[agnikumārarasaḥ]
śuddhaṃ sūtaṃ viṣaṃ gaṃdhaṃ dvikṣāraṃ paṭupañcakam /
daśakaṃ tulyāṃśaṃ bharjitā vijayā navā // VRrs_16.142 //
daśānāṃ tulyabhāgā ca tasyārdhaṃ śigrumūlakam /
tatsarvaṃ vijayādrāvaiḥ śigrucitrakabhṛṃgajaiḥ // VRrs_16.143 //
drāvair dinatrayaṃ mardyaṃ ruddhvā bhāṇḍe pacellaghu /
dīpāgninā tu yāmaikaṃ śuṣkaṃ yāvatsamuddharet // VRrs_16.144 //
saptadhā cārdrakadrāvairbhāvayeccūrṇayedbhiṣak /
dīpako'gnikumāro'yaṃ niṣkaikaṃ madhunā lihet /
pratikarṣaṃ guḍaṃ śuṃṭhī hyanupānaṃ ca dīpanam // VRrs_16.145 //
[amṛtavaṭī]
kuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ /
mṛgāmbumarditair mudgamānāmṛtavaṭī śubhā /
ajīrṇaśleṣmavātaghnī dīpanī rucivardhinī // VRrs_16.146 //

[rākṣasanāmā rasaḥ]
tāmraṃ pāradagaṃdhakau trikaṭukaṃ tīkṣṇaṃ ca sauvarcalaṃ khalle mardya dṛḍhaṃ vidhāya sikatākumbhe'ṣṭayāmaṃ tataḥ /
svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ // VRrs_16.147 //
mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet // VRrs_16.148 //

[jīvanāmā rasaḥ]
rasagaṃdhau sindhukaṇāṭaṅkaṇam abhayāgnihiyāvalīkatakaphalam /
kramaśa uttaraṃ ca vicūrṇitayā bṛhatīrasasaṃyutabhāvanayā // VRrs_16.149 //
ārdrakahiṃgupunarnavapūticchinnarasaiḥ kramaśastu bhāvanayā /
tatra kalāṃśaviśaṃ ca vimiśraṃ tadrasamānaṃ mānavidhayā // VRrs_16.150 //
sarvamajīrṇaṃ kaphamārutapāṇḍuśophahalīmakakāmalāśūlam /
nāśayate hyudarāgnikaro'yaṃ dīpanajīvananāmarasendraḥ // VRrs_16.151 //

[vaḍavānalarasaḥ]
śulbaṃ tālakagandhakau jalanidheḥ pheno 'gnigarbhāśayaḥ kāntāyo lavaṇāni hemapavayo nīlāṃjanaṃ tutthakam /
bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet // VRrs_16.152 //

[agnijananī vaṭī]
kaṇanāgaragandhakapāradakaṃ garalaṃ maricaṃ samabhāgayutam /
lakucasya rasaiścaṇakapramitā guṭikā janayatyacirādanalam // VRrs_16.153 //

[sarvarogāntakā vaṭī]
śuddhasūtaṃ viṣaṃ gaṃdham ajamodaṃ phalatrayam /
sarjīkṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // VRrs_16.154 //
sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam /
viṣamuṣṭiḥ sarvatulyā jaṃbīrāmlena marditam // VRrs_16.155 //
maricābhāṃ vaṭīṃ khādedvahnimāṃdyapraśāṃtaye /
pathyā śuṇṭhī guḍaṃ cānu palārdhaṃ bhakṣayetsadā // VRrs_16.156 //
agnimāṃdye vaṭī khyātā sarvarogakulāntakā // VRrs_16.157 //

[sāmānyopāyaḥ]
mṛtaṃ tāmraṃ kaṇātulyaṃ cūrṇaṃ kṣaudravimiśritam /
niṣkārdhaṃ bhakṣayennityaṃ naṣṭavahnipradīptaye // VRrs_16.158 //
ārdrakasvarasaḥ kṣaudraṃ palamātraṃ pibedanu /
yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // VRrs_16.159 //


________________________________________________________


VRrs, 17
[atha mūtrakṛcchrāśmaryādicikitsanam]
kaṭau kukṣipradeśe ca śūlaṃ prathamato bhavet /
paścādrodho jvalanmūtram aśmarīrogalakṣaṇam // VRrs_17.1 //

[pāṣāṇabhedīrasaḥ]
rasaṃ dviguṇagaṃdhena mardayitvā prayatnataḥ /
vasuḥ punarnavā vāsā śvetā grāhyā prayatnataḥ // VRrs_17.2 //
taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
pakvaṃ mūṣāgataṃ śuṣkaṃ svedayejjalayantrataḥ // VRrs_17.3 //
pāṣāṇabhedī nāmāyaṃ niyuñjītāsya vallayuk /
gopālakarkaṭīdugdhaṃ bhūmyāmalakamūlikā /
kulatthakvāthatoyena piṣṭvā tadanupāyayet // VRrs_17.4 //

[dvitīyaḥ pāṣāṇabhedīrasaḥ]
rasena sitavarṣābhvā rasaṃ dviguṇagaṃdhakam /
ghṛṣṭaṃ pacecca mūṣāyāṃ dvau māṣau tasya bhakṣayet // VRrs_17.5 //
pātālakarkaṭīmūlaṃ kulatthodaiḥ pibedanu /
gokaṇṭakasadābhadrāmūlakvāthaṃ pibenniśi /
ayaṃ pāṣāṇabhinnāmnā rasaḥ pāṣāṇabhedakaḥ // VRrs_17.6 //
gokṣurabījasamutthaṃ cūrṇamavikṣīrasaṃyuktam /
rasavaramiśraṃ pibataścūrṇībhūtvāśmarī patati // VRrs_17.7 //

[trivikramarasaḥ]
mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave /
tattāmraṃ śuddhasūtaṃ ca gaṃdhakaṃ ca samaṃ samam // VRrs_17.8 //
nirguṇḍyutthadravairmardyaṃ dinaṃ tadgolam andhrayet /
yāmaikaṃ vālukāyaṃtre pācyaṃ yojyaṃ dviguñjakam // VRrs_17.9 //
bījapūrasya mūlaṃ tu sajalaṃ cānupāyayet /
rasastrivikramo nāmnā māsaikenāśmarīpraṇut // VRrs_17.10 //

[ānandabhairavīvaṭī]
tilāpāmārgakāṇḍaṃ ca kāravellyā yavasya ca /
palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe // VRrs_17.11 //
tanniṣkaikamajāmūtrairvaṭīṃ cānandabhairavīm /
pāyayedaśmarīṃ hanti saptāhānnātra saṃśayaḥ // VRrs_17.12 //

[sāmānyopāyaḥ]
pāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam // VRrs_17.13 //
madhunā ca yavakṣāraṃ līḍhaṃ syād aśmarīharam // VRrs_17.14 //
haridrāguḍakarṣaikaṃ cāranālena vā pibet // VRrs_17.15 //
vandhyākarkoṭakīkandaṃ bhakṣya kṣaudraṃ sitāyutam /
aśmarīṃ hanti no citraṃ karṣamātraṃ śivoditam // VRrs_17.16 //

[prameha]
śoṣastāpo'ṅgakārśyaṃ ca bahumūtratvam eva ca /
asvāsthyaṃ sarvagātreṣu mūtramehasya lakṣaṇam // VRrs_17.17 //

[guḍamārkaṇḍī]
mārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi // VRrs_17.18 //

[laghulokeśvararasaḥ]
mṛtasūtasya bhāgaikaṃ catvāraḥ śuddhagandhakāt /
piṣṭvā varāṭakaṃ tena rasapādaṃ ca ṭaṃkaṇam // VRrs_17.19 //
kṣīraiḥ piṣṭvā mukhaṃ ruddhvā varāṭāṃścāndhrayetpuṭet /
svāṃgaśītaṃ vicūrṇyātha laghulokeśvaro rasaḥ // VRrs_17.20 //
caturguṃjārasaścāyaṃ maricaikonaviṃśatiḥ /
jātimūlapalaikaṃ tu ajākṣīreṇa peṣayet /
śarkarābhāvitaṃ cānu pītvā kṛcchraharaṃ param // VRrs_17.21 //


________________________________________________________


VRrs, 18
bhedā vandhyābalānāṃ hi navadhā parikīrtitāḥ /
tatrādivandhyā prathamā pāpakarmavinirmitā // VRrs_18.1 //
raktena ca pṛthagdoṣaiḥ samastaiḥ pañcadhā bhavet /
bhūtadevābhicāraiśca tisro vandhyāḥ prakīrtitāḥ // VRrs_18.2 //
pumānapi bhavedvandhyo doṣairetaiśca śukrataḥ // VRrs_18.3 //
garbhasrāvī smṛtā pūrvaṃ mṛtavatsā dvitīyakā /
tṛtīyā strīprasūtiḥ syātkākavandhyā sakṛtprasūḥ // VRrs_18.4 //

[jayasundararasa]
suvarṇaṃ rajataṃ tāmraṃ tāpyasattvaṃ ca vaikṛtam /
ekaikaṃ niṣkamānena saṃśuddhaṃ parimāritam // VRrs_18.5 //
etaccaturguṇaṃ sūtaṃ sūtāddviguṇagandhakam /
mardayellakṣmaṇātoyairbandhujīvarasairapi // VRrs_18.6 //
kācakūpyāṃ tataḥ kṣiptvā tāmrapātraṃ mukhe nyaset /
vilimpedabhitaḥ kūpīmaṅgulotsedhayā mṛdā // VRrs_18.7 //
viśoṣya ca puṭaṃ dadyādbhūmau nikṣipya kūpikām /
gajākhyapuṭaparyāptiḥ śāṇakarṣamitotpalaiḥ // VRrs_18.8 //
svāṃgaśītaṃ vicūrṇyātha bhāvayellakṣmaṇādravaiḥ /
saptavāraṃ viśoṣyātha karaṇḍāntarvinikṣipet // VRrs_18.9 //
aśvagandhārajoyuktaratāmragokṣīrasaṃyutaḥ /
sevito guñjayā tulyaḥ sitayā ca rasottamaḥ // VRrs_18.10 //
māsatrayaprayogeṇa vandhyā bhavati putriṇī /
putriṇyai snānaśuddhāyai jaratkauśikacakṣuṣī // VRrs_18.11 //
gavyājyena ca saṃsādhya tattadānīṃ hi bhojayet /
ṛtāvṛtāvidaṃ deyaṃ yāvanmāsatrayaṃ bhavet // VRrs_18.12 //
rasendraḥ kathitaḥ so'yaṃ campakāraṇyavāsibhiḥ /
pūrṇāmṛtākhyayogīndrair nāmato jayasundaraḥ // VRrs_18.13 //
sevite'sminrase strīṇāṃ na bhavet sūtikāgadaḥ /
bhavetputraśca dīrghāyuḥ paṇḍito bhāgyamaṇḍitaḥ // VRrs_18.14 //

[ratnabhāgottararasa]
vajraṃ marakataṃ padmarāgaṃ puṣpaṃ ca nīlakam /
vaidūryaṃ cātha gomedaṃ mauktikaṃ vidrumaṃ tathā // VRrs_18.15 //
pañcaguñjāmitaṃ sarvaṃ ratnaṃ bhāgottaraṃ param /
tattantroktavidhānena bhasmīkuryātprayatnataḥ // VRrs_18.16 //
sarvasmād aṣṭaguṇitaṃ bhasma vaikrāntasambhavam /
tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca // VRrs_18.17 //
sarvatastriguṇāṃ tulyāṃ rasagandhakakajjalīm /
sarvamekatra saṃmardya chāgīdugdhena taddvyaham // VRrs_18.18 //
vidhāya parpaṭīṃ yatnātparicūrṇya prayatnataḥ /
vandhyākarkoṭakīparṇakvāthena parimardayet // VRrs_18.19 //
kānanotpalaviṃśatyā puṭetṣoḍaśavārakam /
evaṃ raso viniṣpanno ratnabhāgottarābhidhaḥ // VRrs_18.20 //
mahāvandhyādivandhyānāṃ sarvāsāṃ saṃtatipradaḥ /
devīśāstre vinirdiṣṭaḥ puṃsāṃ vandhyatvaroganut // VRrs_18.21 //
so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut // VRrs_18.22 //

[cakribandharasa]
gandhakaḥ palamātraśca pṛthagakṣau śilālakau /
tridinaṃ mardayitvātha vidadhyātkajjalīṃ śubhām // VRrs_18.23 //
viṣāṇākāramūṣāyāṃ kajjalīṃ nikṣipettataḥ /
dvipalasya ca tāmrasya tanmukhe cakrikāṃ nyaset // VRrs_18.24 //
saṃnirudhyātiyatnena saṃdhibandhe viśoṣite /
tataḥ karipuṭārdhena pākaṃ samyak prakalpayet // VRrs_18.25 //
svataḥśītaṃ samuddhṛtya cakrikāṃ paricūrṇayet /
sthagayetkūpikāmadhye vastreṇa parigālitam // VRrs_18.26 //
raso'yaṃ cakrikābandhas tattadrogaharauṣadhaiḥ /
dātavyaḥ śūlarogeṣu mūle gulme bhagandare // VRrs_18.27 //
grahaṇyāmagnimāṃdye ca vidradhau jaṭharāmaye /
nāgodare tathaivopaviṣṭake jalakūrmake // VRrs_18.28 //
skandenāmandakṛpayā trilokatrāṇahetave /



********(Other parts not available at present.)********