Vagbhata: Rasaratnasamuccaya, Adhyayas 1-18.29ab. With commentaries: 1) Rasaratnasamuccayabodhini, by Asubodhavidyabhusana and Nityabodhavidyaratna (= Asubodha & Nityabodha Senagupta, Calcutta based editors and publishers) 2) Rasaratnasamuccayatika. Based on the ed. Kalikata 1927 Input by Oliver Hellwig STRUCTURE OF REFERENCES: VRrs_nn.nn = VgbhaaRasaratnasamuccaya_adhyya.verse VRrsBo_nn.nn;nn = Rasaratnasamuccayabodhin (line) VRrs_nn.nn;nn = Rasaratnasamuccayak (line) The numbering of commentary lines includes a reference to the last verse/line of the preceding mula text. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Vgbhaa: Rasaratnasamuccaya, with 1) Rasaratnasamuccayabodhin, comm. by ubodhavidybhƫaa and Nityabodhavidyratna 2) Rasaratnasamuccayak ________________________________________________________ VRrs, 1 yasynandabhavena magalakalsabhvitena sphuradhmn siddharasmtena karuvksudhsindhun / bhaktn prabhavaprasahtijarrgdirog kacchnti ynti jagatpradhnabhiaje tasmai parasmai nama // VRrs_1.1 // dimacandrasenaca lakeaca virada / kapl mattamavyau bhskara rasenaka // VRrs_1.2 // ratnakoaca ambhuca sttviko naravhana / indrado gomukhacaiva kambalir vyìireva ca // VRrs_1.3 // ngrjuna surnando ngabodhir yaodhana / khaa kpliko brahm govindo lampako hari // VRrs_1.4 // saptaviatisakhyk rasasiddhipradyak / raskuo bhairavaca nand svacchandabhairava // VRrs_1.5 // manthnabhairavacaiva kkacavarastath / vsudeva i ӭga kriytantrasamuccay // VRrs_1.6 // rasendratilako yog bhluk maithilhvaya / mahdevo narendraca vsudevo harvara // VRrs_1.7 // ete kriyate 'nye tantrylokya sagraha / rasnmatha siddhn cikitsrthopayoginm // VRrs_1.8 // snun sihaguptasya rasaratnasamuccaya / rasoparasalohni yantrdikarani ca // VRrs_1.9 // uddhyarthamapi lohn tantrdikarani ca / uddhi sattva drutirbhasmakaraa ca pravakyate // VRrs_1.10 // asti nhranilayo mahnuttaradimukhe / uttugaӭgasaghtalaghitbhro mahdhara // VRrs_1.11 // virmya viyanmrgavilaghanaghanarama / avatra iva ko aradambumuc gaa // VRrs_1.12 // rirvidhaphaphalakarocim / bhittv bhuvamivottro yo vibhti bhonnata // VRrs_1.13 // jvaladauadhayo yasya nitambamaibhmaya / naktamuddmataitmanukurvanti vrmucm // VRrs_1.14 // kaake sacarantn yasya kinarayoitm / pdeu dhturgea lkktyamanuhitam // VRrs_1.15 // avatasitaturcchditadigambara / yo guhdhigato lokairgira iti gyate // VRrs_1.16 // nimlitado nitya munayo yasya snuu / pratyakayanti giriamavmanasagocaram // VRrs_1.17 // iltalapratihatairyasya nirjharakarai / ahanyapi nirkante yakstrkita nabha // VRrs_1.18 // nhrapavanodrekanisah yatra puru / nijastr nievante kucoma nirantaram // VRrs_1.19 // sacaran kaake yasya nidghe 'pi divkara / uddmahimaruddhom na torvibhidyate // VRrs_1.20 // guhgheu kastrmganbhisugandhiu / gyanti yatra kinaryo gaurpariayotsavam // VRrs_1.21 // caksti tatra jagatmdidevo mahevara / rastman jagattrtu jto yasmnmahrasa // VRrs_1.22 // atvamedhena ktena puya gokoibhi svarasahasradnt / n bhavetstakadaranena yatsarvatrtheu ktbhiekt // VRrs_1.23 // vidhya rasaliga yo bhaktiyukta samarcayet / jagattritayalign pjphalamavpnuyt // VRrs_1.24 // bhakaa sparana dna dhyna ca paripjanam / pacadh rasapjokt mahptakanin // VRrs_1.25 // hanti bhakaamtrea prvajanmghasambhavam / rogasaghamae nar ntra saaya // VRrs_1.26 // prvajanmakta ppa sadyo nayati dehinm / sugandhapiastena yadi ambhurvilepita // VRrs_1.27 // abhraka truimtra yo rasasya parijrayet / atakratuphala tasya bhavedityabravcchiva // VRrs_1.28 // yaca nindati stendra ambhosteja partparam / sa patennarake ghore yvatkalpavikalpan // VRrs_1.29 // rogibhyo yo rasa datte uddhipkasamanvitam / tuldnvamedhn phala prpnoti vatam // VRrs_1.30 // siddhe rase kariymi nirdridryagada jagat / rasadhynamida prokta brahmahatydippanut // VRrs_1.31 // abhragrso hi stasya naivedya parikrtitam / rasasyetyarcana ktv prpnuytkratuja phalam // VRrs_1.32 // udare sasthite ste yasyotkrmati jvitam / sa mukto duktdghortprayti parama padam // VRrs_1.33 // mrchitv harati ruja bandhanamanubhya muktido bhavati / amarkaroti hi mta ko 'nya karukara stt // VRrs_1.34 // suragurugodvijahisppakalpodbhava kilsdhyam / vitra tadapi ca amayati yastasmtka pavitratara stt // VRrs_1.35 // rasabandha eva dhanya prrambhe yasya satatamitikara / setsyati rase kariye mahmaha nirjarmaram // VRrs_1.36 // suktaphala tvadida sukule yajjanma dhca tatrpi / spi ca sakalamahtalatulanaphal bhtala ca suvidheyam // VRrs_1.37 // bhtalavidheyaty phalamarthste ca vividhabhogaphal / bhogca santi arre tadanityamato vth sakalam // VRrs_1.38 // iti dhanaarrabhognmatvnitynsadaiva yatanyam / muktau s ca jnt taccbhyst sa ca sthire dehe // VRrs_1.39 // tatsthairye na samartha rasyana kimapi mlalohdi / svayamasthirasvabhva dhya kledya ca oya ca // VRrs_1.40 // këhauadhyo nge ngo vage 'tha vagamapi ulbe / ulba tre tra kanake kanaka ca lyate ste // VRrs_1.41 // amtatva hi bhajante haramrtau yogino yath ln / tadvatkavalitagagane rasarje hemalohdy // VRrs_1.42 // paramtmanva satata bhavati layo yatra sarvasattvnm / eko 'sau rasarja arramajarmara kurute // VRrs_1.43 // sthiradehe 'bhysavat prpya jna guëakopetam / prpnoti brahmapada na punarbhavavsajanmadukhni // VRrs_1.44 // ekena jagadyugapadavaabhyvasthita para jyoti / pdaistribhistadamta sulabha na viraktimtrea // VRrs_1.45 // na hi dehena kathacidvydhijarmaraadukhavidhurea / kaabhagurea skma tadbrahmopsitu akyam // VRrs_1.46 // nmpi dehasiddhe ko ghydvin arrea / yadyogagamyamamala manaso 'pi na gocara tattvam // VRrs_1.47 // yajddnttapaso veddhyayanddamtsadcrt / atyantabhyas kila yogavadtmasavitti // VRrs_1.48 // bhryugamadhyagata yacchikhividyutsryavajjagadbhsi / kecitpuyadmunmlati cinmaya para jyoti // VRrs_1.49 // paramnandaikarasa parama jyotisvabhvamavikalpam / vigalitasakalaklea jeya nta svasavedyam // VRrs_1.50 // tasminndhya mana sphuradakhila cinmaya jagatpayan / utsannakarmabandho brahmatvamihaiva cpnoti // VRrs_1.51 // rgadveavimukt satycr mrahit / sarvatra nirvie bhavanti cidbrahmasaspart // VRrs_1.52 // tihantyaimdiyut vilasaddeh sadoditnand / brahmasvabhvamamta samprpt caiva ktakty // VRrs_1.53 // yatana vidyn mla dharmrthakmamokm / reya para kimanyaccharramajarmara vihyaikam // VRrs_1.54 // pratyakea pramena yo na jnti stakam / adavigraha deva katha jsyati cinmayam // VRrs_1.55 // yajjaray jarjarita ksavsdidukhavivaa ca / yogya tanna samdhau pratihatabuddhndriyaprasaram // VRrs_1.56 // bla oaavaro viayarassvdalampaa parata / ytaviveko vddho martya kathampnuynmuktim // VRrs_1.57 // asminn eva arre ye paramtmano na saveda / dehatygdrdhva te tadbrahma drataram // VRrs_1.58 // brahmdayo yatante tasmindivy tanu samritya / jvanmuktcnye kalpntasthyino munaya // VRrs_1.59 // tasmjjvanmukti samhamnena yogin prathamam / divy tanurvidhey haragaursisayogt // VRrs_1.60 // aile 'smi ivayo prty parasparajigūay / sampravtte ca sambhoge trilokkobhakrii // VRrs_1.61 // vinivrayitu vahni sambhoga preita surai / kkamais tayo putra traksuramrakam // VRrs_1.62 // kapotarpia prpta himavatkandare 'nalam / apakibhvasakubdha smarallvilokinam // VRrs_1.63 // ta dv lajjita ambhurvirata suratttad / pracyutacaramo dhturghta lapin // VRrs_1.64 // prakipto vadane vahnergagymapi so 'patat / bahi kiptastay so 'pi paridahyamnay // VRrs_1.65 // sajtstanmaldhnddhtava siddhihetava / yvadagnimukhdreto nyapatadbhrisrata // VRrs_1.66 // atayojananimnstnktv kpstu paca ca / tadprabhti kpastha tadreta pacadhbhavat // VRrs_1.67 // raso rasendra staca prado mirakastath / iti pacavidho jta ketrabhedena ambhuja // VRrs_1.68 // raso rakto vinirmukta sarvadoai rasyana / sajtstridastena nruj nirjarmar // VRrs_1.69 // rasendro doanirmukta yvo rko 'ticacala / rasyino 'bhavastena ng mtyujarojjhit // VRrs_1.70 // devairngai ca tau kpau pritau mdbhir amabhi / tadprabhti lokn tau jtv atidurlabhau // VRrs_1.71 // ūatptaca rkgo doayuktaca staka / daëasasktai siddho deha loha karoti sa // VRrs_1.72 // athnyakpaja ko 'pi sa cala vetavaravn / prado vividhairyogai sarvarogahara sa hi // VRrs_1.73 // mayracandrikchya sa raso mirako mata / so 'pyadaasaskrayuktactva siddhida // VRrs_1.74 // traya stdaya st sarvasiddhikar api / nijakarmavinirmai aktimanto 'timtray // VRrs_1.75 // et rasasamutpatti yo jnti sa dhrmika / yur rogyasatna rasasiddhi ca vindati // VRrs_1.76 // rasantsarvadhtn rasa ityabhidhyate / jarrumtyunya rasyate v raso mata // VRrs_1.77 // rasoparasarjatvdrasendra iti krtita / dehalohamay siddhi ste stastata smta // VRrs_1.78 // rogapakbdhimagnn pradnc ca prada / sarvadhtugata tejomirita yatra tihati // VRrs_1.79 // tasmtsa miraka prokto nnrpaphalaprada / evabhtasya stasya martyamtyugadacchida / prabhvn mnu jt devatulyabalyua // VRrs_1.80 // tn dvbhyarthito rudra akrea tadanantaram / doaica kacukbhica rasarjo niyojita // VRrs_1.81 // tadprabhti sto 'sau naiva sidhyatyasaskta / [5 gatis] jalago jalarpea tvarito hasago bhavet // VRrs_1.82 // malago malarpea sadhmo dhmago bhavet / any jvagatirdaiv jvo 'diva nikramet // VRrs_1.83 // sa t ca jvayejjvstena jvo rasa smta / ---------- * COMM. Rasaratnasamuccayabodhin: * rasasya pacavidhagatimha jalaga iti // VRrsBo_1.84ab;1 * jalarpea dravatvena jalaga jalena saha gamanala bhavet rasasya crapryo 'tiskma iti bhva tvarita cacala cäcalydityartha hasaga hasavad gamanala bhavet malarpea malavattvt malaga malena saha mirita doasalia bhavet sadhma vahnidatvt dhmaga dhmena saha gamanala uayanasvabhva bhavet any apar pacamtyartha daiv adyarp jvasya rasasya gati gamanam astti ea tay gaty at deharpakot jva tm iva nikramet rasa iti bhva kena path deht jvo nirgacchati tat yath na dyate tath pradasya pacam gatirapi na jtum akyate ityartha // VRrsBo_1.84ab;2 * prvaloke jvagatiabdena rasagatiriti pradarita jvaabdasya rasrthatve hetumha sa iti // VRrsBo_1.84ab;3 * sa rasa tn jvn jvayet jarmaradivinanadvr drghajvana pradpayet tena hetun rasa jva jvayatti vyutpatty jvanadyaka smta kathita // VRrsBo_1.84ab;4 ____________________ catasro gatayo dy ady pacam gati // VRrs_1.84 // mantradhyndin tasya rudhyate pacam gati // VRrs_1.85 // ---------- * COMM. Rasaratnasamuccayak: * saprati pacabhttmakasya tasya gatibhedena nmabhedamha jalaga iti // VRrs_1.85;1 * ya prado jalarpea jalasvabhvena gacchati sa jalago jalagativiia ityucyate // VRrs_1.85;2 * tanmaystu suvardiloh // VRrs_1.85;3 * sthirasattv rasdayo'pi tanmay // VRrs_1.85;4 * bhmimalakiayogenaiva te ghanatva sthiratva ca // VRrs_1.85;5 * ata eva drutirpeaiva te sthiti sambhavati // VRrs_1.85;6 * jalasvabhvo'dhogamanarpa // VRrs_1.85;7 * nirmaladrutirpalohnm apyadhogamana dyata eva // VRrs_1.85;8 * ya pradastvaritastvaray vegena yukto ntyucchritam ke gacchati kitu bhmisanihitke bhuvi ca sa hasaga ityucyate // VRrs_1.85;9 * hasa ivke gacchatti hasaga // VRrs_1.85;10 * sa tu mayragapaddiu vyavasthita // VRrs_1.85;11 * yastu malarpea kavarenena viio gacchati sa malaga ityucyate // VRrs_1.85;12 * yaca sadhmo dhmena dhmasamnavarordhvarekhsahitkagaty saha vartata iti sadhma sa dhmaga ityucyate // VRrs_1.85;13 * sa tu haritlahigulamanailrasakagaurpëdiu vyavasthita // VRrs_1.85;14 * te hi dhmarodht sphoa ktvodgacchanttyanubhyate // VRrs_1.85;15 * nbhiyantrabhdharalohamƫdiyantrdin nirdhmajraymapi mahat prayatnenpi te sthiratva mmsya bhavati bhavennanveti // VRrs_1.85;16 * any caturth gati pradasysti // VRrs_1.85;17 * s tu jvagatirityucyate // VRrs_1.85;18 * jvasyevdy gatirjvagati // VRrs_1.85;19 * ata eva s daivtyapyucyate // VRrs_1.85;20 * tasy devagaterivdyatvttay yukta sa prado'jjva ivdyagaty yukta svasthnnnikramennirgacchati // VRrs_1.85;21 * addehasya nirgamana dyate dehasahitasya jvasya tu bahirnirgamana na dyate // VRrs_1.85;22 * blasya clanavsocchvsdikriyay cnumyate tadvad asypti bhva // VRrs_1.85;23 * tay gaty yukta evya jvnprino jvayettena sa raso jvanmn smta // VRrs_1.85;24 * krayetta saskranipuavaidyahastena rj tatsamo vasumnvtmana prajn ca rakartham iti bhva // VRrs_1.85;25 ____________________ iti bhinnagatitvcca starjyasya durlabha / saskrastasya bhiaj nipuena tu rakayet // VRrs_1.86 // prathame rajasi snt hayrƬh svalaktm / vkam vadh dv jighku kpago rasa // VRrs_1.87 // udgacchati javtspi ta dv yti vegata / anugacchati t sta smna yojanonmitam // VRrs_1.88 // pratyyti tata kpa vegata ivasambhava / mrganirmitagarteu sthita ghanti pradam / patito darade dee gauravdvahnivaktrata // VRrs_1.89 // sa raso bhtale lnas tattaddeanivsina / t mda ptanayantre kiptv sta haranti ca // VRrs_1.90 // ________________________________________________________ VRrs, 2 [aamahras] abhravaikrntamkkavimaldrijasasyakam / capalo rasakaceti jtvëau sagrahed rasn // VRrs_2.1 // devy rajo bhavedgandho dhtu ukra tathbhrakam iti kepaka / [abhra:: medic. properties] gaurteja paramamamta vtapittakayaghnam prajbodhi praamitaruja vyamyuyamagryam / balya snigdha rucidam akapha dpana tavrya tattadyogai sakalagadahd vyoma stendrabandhi // VRrs_2.2 // [abhra:: production] rjahastd adhastd yatsamnta ghana khane / bhavettaduktaphalada nisattva niphala param // VRrs_2.3 // ---------- * COMM. Rasaratnasamuccayak: * tadevbhraka bhmimadhye rjahastt sapdahastd adhastd adhobhgastha yat khanija ghanam abhraka vajrkhya tad eva prvoktaguam // VRrs_2.3;1 * itara tu vyujalamtramalatpakmisabandhnnisra jeyam // VRrs_2.3;2 * idam upalakaa sarve khanijadravym // VRrs_2.3;3 * pryaste hi bhmigarbhasthnm eva prtmaguatvt // VRrs_2.3;4 * atra ghanaabdo 'bhrakamtravcako'pi vajrbhrake paryavasyati // VRrs_2.3;5 * tasyaiva yathoktaguatvt // VRrs_2.3;6 ____________________ [abhra:: subtypes] pinka ngamaka vajramityabhraka matam / [abhra:: subtypes:: colour] vetdivarabhedena pratyeka taccaturvidham // VRrs_2.4 // [pinka] pinka pvakottapta vimucati daloccayam / tatsevita mala baddhv mrayatyeva mnavam // VRrs_2.5 // [nga] ngbhra ngavatkuryddhvani pvakasasthitam / [nga:: medic. properties] tadbhukta kurute kuha maalkhya na saaya // VRrs_2.6 // [maka] utplutyotplutya maka dhmta patati cbhrakam / [maka:: medic. properties] tatkurydamarrogamasdhya astrato 'nyath // VRrs_2.7 // [vajra] vajrbhra vahnisatapta nirmukteavaiktam / dehalohakara tacca sarvarogahara param // VRrs_2.8 // veta rakta ca pta ca kameva caturvidham / veta vetakriyskta raktbha raktakarmai / ptbhamabhraka yattu reha tatptakarmai // VRrs_2.9 // caturvidha vara vyoma yadyapyukta rasyane / tathpi kavarbhra koikoigudhikam // VRrs_2.10 // [abhra:: park] snigdha pthudala varasayukta bhrato 'dhikam / sukhanirmocyapattra ca tadabhra astamritam // VRrs_2.11 // [grsyogybhra] sacandrika ca kibha vyoma na grsayedrasa / grasitaca niyojyo 'sau lohe caiva rasyane // VRrs_2.12 // ---------- * COMM. Rasaratnasamuccayak: * grsbhve hyupoita iva rasa kryakaro na bhavedityha sacandrikamiti // VRrs_2.12;1 * sacandrika ckacikyasahitam // VRrs_2.12;2 * kibha prabhtakiam // VRrs_2.12;3 * grasitaca grasitbhrasattva eva lohe svardyutpdane lohamrae rogavrartha lohaprayoge ca niyojya // VRrs_2.12;4 * tath rasyane jvarkudi tattadrase rasyane ca lakmvilsavajrapajardirpe vakyama ityartha // VRrs_2.12;5 * rasa yate prpyate'neneti vyutpattytra rasaabdena rasarasyanayo sagraht // VRrs_2.12;6 ____________________ [abhra:: nicandrika:: medic. properties] nicandrika mta vyoma sevya sarvagadeu ca / sevita candrasayukta meha mandnala caret // VRrs_2.13 // yair ukta yuktinirmuktai pattrbhrakarasyanam / tair da klakkhya via jvanahetave // VRrs_2.14 // sattvrtha sevanrtha ca yojayecchodhitbhrakam / anyath tv agua ktv vikarotyeva nicitam // VRrs_2.15 // [abhra:: odhana] pratapta saptavri nikipta käjike 'bhrakam / nirdoa jyate nna prakipta vpi gojale // VRrs_2.16 // triphalkvathite cpi gav dugdhe vieata / [abhra:: mraa] tato dhnybhraka ktv piv matsykikrasai // VRrs_2.17 // ---------- * COMM. Rasaratnasamuccayabodhin: * matsykik hilamocik gaadrv v // VRrsBo_2.17;1 ____________________ cakr ktv vioytha pued ardhebhake pue / ---------- * COMM. Rasaratnasamuccayak: * tatastadabhraka dhnybhraka ktv matsykikrasenaikadinaparyanta samardya cakr vartulasthlavaik vidhyvaoya arvasapuita ktvrdhe'bhrake pue pued ardhe'bhrake puam ardhagajapua tacca gajapuagatrdhabhga vanopalai prayitv bhavati // VRrs_2.18ab;1 * puet paced ityartha // VRrs_2.18ab;2 * pratipuam abhrakasya mardana tatacakr ktv vioya arvasapuita kryam // VRrs_2.18ab;3 ____________________ puedeva hi avra paunarnavarasai saha // VRrs_2.18 // kalaakaenpi samardya ktacakrikam / ardhebhkhyapuais tadvat saptavra puet khalu // VRrs_2.19 // eva vsrasenpi taulyarasena ca / prapuet saptavri prvaproktavidhnata / eva siddha ghana sarvayogeu viniyojayet // VRrs_2.20 // [dhnybhra] crbhra lisayukta vastrabaddha hi käjike / niryta mardandvastrddhnybhramiti kathyate // VRrs_2.21 // ---------- * COMM. Rasaratnasamuccayabodhin: * dhnybhravidhimha crbhramiti // VRrsBo_2.21;1 * crbhra abhracra lisayuktam adypyatra liparima nokta tathpi tantrntarnusarat pdamitalidhnyasahita boddhavya tath ca rasendrasrasagrahe / * pda lisayuktamabhraka kambalodare / * trirtra sthpayennre tat klinna mardayeddham / * kambaldgalita laka vlukrahita yat / * taddhnybhramiti proktamabhramraasiddhaye / * iti // VRrsBo_2.21;2 * niryta nirgatam // VRrsBo_2.21;3 * abhra crita ktv pdalidhnyena saha sthlavastre baddhv käjike tvanmardanya yvad vastracchidrt laka vlukrahita sat niryti taddhnybhra smtam // VRrsBo_2.21;4 ____________________ [dhnybhra:: mraa] dhnybhra ksamardasya rasena parimarditam / puita daavrea mriyate ntra saaya / tadvanmustrasenpi taulyarasena ca // VRrs_2.22 // [abhra:: mraa] ptmalakasaubhgyapia cakrktbhrakam / puita aivri sindrbha prajyate / kaydyakhilarogaghna bhavedrognupnata // VRrs_2.23 // [abhra:: mraa] vaamlatvaca kvthais tmblpattrasrata / vsmatsykikbhy v mnky sakahillay // VRrs_2.24 // payas vaavkasya mardita puita ghanam / bhavedviativrea sindrasadaprabham // VRrs_2.25 // [abhra:: sattvaptana] pdaakaopeta musalrasamarditam / rundhytkohy dha dhmta sattvarpa bhaved ghanam // VRrs_2.26 // [abhra:: sattvaptana] ksamardaghandhnyavsn ca punarbhuva / matsyky kavallyca hasapdy rasai pthak // VRrs_2.27 // piv piv prayatnena oayed gharmayogata / pala godhmacrasya kudramatsyca akaam // VRrs_2.28 // pratyekamaamena dattv dattv vimardayet / mardane mardane samyakoayedraviramibhi // VRrs_2.29 // pacja pacagavya v pacamhiameva ca / kiptv golnprakurvta kicittindukato 'dhikn // VRrs_2.30 // [pacja] payo dadhi ghta mtra savika cjam ucyate / adhaptanakohy hi dhmtv sattva niptayet // VRrs_2.31 // [abhra:: sattvaptana:: separation of sattva and kia] kohy kia samhtya vicrya ravakn haret / ---------- * COMM. Rasaratnasamuccayak: * kohym avaiasattva kcakiasalia kaarpa durgrhya tattu agnau nte sati samhtyaikktya bahir niksya sakuya vicrya tatsalia kaasattva haret // VRrs_2.32ab;1 * kit pthakktya ghyt // VRrs_2.32ab;2 ____________________ tatkia svalpaakena gomayena vimardya ca // VRrs_2.32 // golnvidhya saoya gharme bhyo 'pi prvavat / bhya kia samhtya mditv sattvamharet // VRrs_2.33 // [abhra:: sattva:: odhana] atha sattvakaststu kvthayitvmlakäjikai / odhanyagaopeta mƫmadhye nirudhya ca // VRrs_2.34 // samyagdruta samhtya dvivra pradhamed ghanam / iti uddha bhavetsattva yojya rasarasyane // VRrs_2.35 // [abhra:: sattva:: mdkaraa] madhutailavasjyeu drvita parivpitam / ---------- * COMM. Rasaratnasamuccayabodhin: * parivpita prakiptam // VRrsBo_2.36ab;1 ____________________ mdu syddaavrea sattva lohdika kharam // VRrs_2.36 // [abhra:: mraa] paacra vidhytha goghtena pariplutam / bharjayetsaptavri cullsasthitakharpare // VRrs_2.37 // agnivara bhavedyvadvra vra vicrayet / ta kiptv dahedyvattvadv bharjana caret // VRrs_2.38 // tata sagandhaka piv vaamlakayata / puedviativrea vrhea puena hi // VRrs_2.39 // punarviativri triphalotthakayata / triphalmuikbhgapatrapathykamlakai // VRrs_2.40 // bhvayitv prayoktavya sarvarogeu mtray / sattvbhrtkicidapara nirvikra gudhikam // VRrs_2.41 // eva cecchatavri puapkena sdhitam / guavajjyate 'tyartha para pcanadpanam // VRrs_2.42 // [abhra:: mraa:: nicandrika] gandharvapattratoyena guena saha bhvitam / adhordhva vaapatri nicandra tripuai khagam // VRrs_2.43 // kudha karoti ctyartha gujrdhamitisevay / tattadrogaharairyogai sarvarogahara param // VRrs_2.44 // [abhra:: sattva:: odhana] sattvasya golaka dhmta sasyasayuktakäjike / nirvpya tatkaenaiva kuayellohapray // VRrs_2.45 // ---------- * COMM. Rasaratnasamuccayabodhin: * lohapray lohamusalena // VRrsBo_2.45;1 ____________________ sampratpya ghanasthlakan kiptvtha käjike / tatkaena samhtya kuayitv rajacaret // VRrs_2.46 // goghtena ca taccra bharjayet prvavat tridh / dhtrphalarasaistadvaddhtrpatrarasena v // VRrs_2.47 // bharjane bharjane krya ilpaena peaam / tata punarnavvsrasai käjikamiritai // VRrs_2.48 // prapueddaavri daavri gandhakai / eva saodhita vyomasattva sarvaguottaram / yathea viniyoktavya jrae ca rasyane // VRrs_2.49 // [abhra:: druti] drutayo naiva nirdi stre d api dham / vin abho prasdena na sidhyanti kadcana // VRrs_2.50 // ---------- * COMM. Rasaratnasamuccayabodhin: * valla dviguj gujtrayam iti llvat srdhagujeti rjanighau // VRrsBo_2.50;1 ____________________ [abhra:: mta:: medic. properties, application] vellavyoasamanvita ghtayuta vallonmita sevita divybhra kayapuruggrahaiklmakuhmayam / jrti vsagada pramehamaruci ksmaya durdhara mandgni jaharavyath vijayate yogairaemayn // VRrs_2.51 // [vaikrnta:: park:: good quality] asra cëaphalaka akoo maso guru / uddhamiritavaraica yukto vaikrnta ucyate // VRrs_2.52 // [vaikrnta:: subtypes:: colour] veto raktaca ptaca nla prpatacchavi / ymala kavaraca karburacëadh hi sa // VRrs_2.53 // [vaikrnta:: medic. properties] yupradaca balavarakaro 'tivya prajprada sakaladoagadpahr / dptgnikt pavisamnaguastarasv vaikrntaka khalu vapurbalalohakr // VRrs_2.54 // rasyaneu sarveu prvagaya pratpavn / vajrasthne niyoktavyo vaikrnta sarvadoah // VRrs_2.55 // [vaikrnta:: myth. origin] daityendro mhia siddha sahadevasamudbhava / durg bhagavat dev ta lena vyamardayat // VRrs_2.56 // tasya rakta tu patita yatra yatra sthita bhuvi / tatra tatra tu vaikrnta vajrkra mahrasam // VRrs_2.57 // [vaikrnta:: local distribution] vindhyasya dakie vsti hy uttare vsti sarvata / [vaikrnta:: nirukti] vikntayati lohni tena vaikrntaka smta // VRrs_2.58 // [vaikrnta:: subtypes:: colour] veta ptastath rakto nla prvataprabha / mayrakahasadacnyo marakataprabha // VRrs_2.59 // dehasiddhikara ka pte pta site sitam / sarvrthasiddhida rakta tath marakataprabham / ee dve niphale varjye vaikrntamiti saptadh // VRrs_2.60 // yatra ketre sthita caiva vaikrnta tatra bhairavam / vinyaka ca sampjya ghycchuddhamnasa // VRrs_2.61 // [vaikrnta:: medic. properties] vaikrnto vajrasado dehalohakaro mata / viaghno rasarjaca jvarakuhakayapraut // VRrs_2.62 // [vaikrnta:: odhana] vaikrntak syustridina viuddh sasvedit krapani dattv / amleu mtreu kulattharambhnre 'thav kodravavripakv // VRrs_2.63 // [vaikrnta:: odhana] kulatthakvthasasvinno vaikrnta pariudhyati / [vaikrnta:: mraa] mriyate 'apuair gandhanimbukadravasayuta // VRrs_2.64 // [vaikrnta:: mraa] vaikrnteu ca tapteu hayamtra vinikipet / paunapunyena v kuryddrava dattv pua tvanu / bhasmbhta tu vaikrnta vajrasthne niyojayet // VRrs_2.65 // [vaikrnta:: sattvaptana] mocamoraaplakragomtrabhvitam / vajrakandanikalkaphalacrasamanvitam // VRrs_2.66 // tatkalka akaa lkcra vaikrntasabhavam / navasrasamyukta meaӭgdravnvita // VRrs_2.67 // piita mkamƫastha dhmpita ca hahgnin / tatraiva patate sattva vaikrntasya na saaya // VRrs_2.68 // [vaikrnta:: sattvaptana] sattvaptanayogena marditaca vakta / mƫstho ghaikdhmto vaikrnta sattvamutsjet // VRrs_2.69 // [vaikrnta:: formulations] bhasmatva samupgato viktako hemn mtennvita pdena kajyavellasahito gujmita sevita / yakma jaraa ca pugudaja vsa ca ksmaya du ca graham urakatamukhn rogäjayed dehakt // VRrs_2.70 // stabhasmrdhasayukta nlavaikrntabhasmaka / mtbhrasattvamubhayostulita parimarditam // VRrs_2.71 // kaudrjyasayuta prtargujmtra nievitam / nihanti sakalnrogndurjaynanyabheajai / trisaptadivasair n gagmbha iva ptakam // VRrs_2.72 // [mkika:: myth. origin] suvaraailaprabhavo viun käcano rasa / tpy kirtacneu yavaneu ca nirmita / [mkika:: time of origin] tpya sryusatapto mdhave msi dyate // VRrs_2.73 // [mkika:: medic. properties] madhura käcanbhsa smlo rajatasanibha / kicitkayamadhura ta pke kaurlaghu / tatsevanjjarvydhiviairna paribhyate // VRrs_2.74 // [mkika:: subtypes] mkiko dvividho hemamkikastramkika / [svaramkika] tatrdya mkika knyakubjottha svarasanibham // VRrs_2.75 // [tramkika] tapattrasambhta pacavarasuvaravat / pëabahala proktastrkhyo 'lpagutmaka // VRrs_2.76 // mkkadhtu sakalmayaghna pro rasendrasya para hi vya / durmelalohadvayamelana ca guottara sarvarasyangrya // VRrs_2.77 // [mkika:: odhana] eraatailalugmbusiddha udhyati mkikam / [mkika:: odhana] siddha v kadalkandatoyena ghaikdvayam / tapta kipta varkvthe uddhimyti mkikam // VRrs_2.78 // [mkika:: mraa] mtulugmbugandhbhy pia mƫodare sthitam / pacakroapuair dagdha mriyate mkika khalu // VRrs_2.79 // [mkika:: mraa] eraasnehagavyjair mtulugarasena v / kharparastha dha pakva jyate dhtusanibham / eva mta rase yojya rasyanavidhv api // VRrs_2.80 // [mkika:: sattvaptana] triangasayukta krair amlaica vartitam / dhmta prakaamƫy sattva mucati mkikam // VRrs_2.81 // [mkika:: sattva:: ngagrsa] saptavra paridrvya kipta nirguikrase / mkkasattvasamira nga nayati nicitam // VRrs_2.82 // [mkika:: sattvaptana] kaudragandharvatailbhy gomtrea ghtena ca / kadalkandasrea bhvita mkika muhu / mƫy mucati dhmta sattva ulbanibha mdu // VRrs_2.83 // [mkika:: sattva:: properties] gujbjasamacchya drutadrva ca talam / tpyasattva viuddha taddehalohakara param // VRrs_2.84 // [mkika:: sattva:: medicines] mkkasattvena rasendrapia ktv vilne ca bali nidhya / samirya samardya ca khalvamadhye nikipya sattva drutimabhrakasya // VRrs_2.85 // vidhya gola lavakhyayantre paceddinrdha mduvahnin ca / svata suta paricrya samyagvallonmita vyoaviagayuktam // VRrs_2.86 // sasevita kaudrayuta nihanti jar sarog tvapamtyumeva / dusdhyarognapi saptavsarairnaitena tulyo 'sti sudhraso 'pi // VRrs_2.87 // eraotthena tailena gujkaudra ca akaam / mardita tasya vpena sattva mkkaja dravet // VRrs_2.88 // [vimala:: subtypes] vimalastrividha prokto hemdyastraprvaka / ttya ksyavimalastattatknty sa lakyate // VRrs_2.89 // ---------- * COMM. Rasaratnasamuccayabodhin: * vimalasya bhedamha vimala iti // VRrsBo_2.89;1 * vimala mkikaviea // VRrsBo_2.89;2 * tattatknty hemdn prabhay // VRrsBo_2.89;3 * paryyamuktvalkt vimalaabdena raupyamkika ghtam // VRrsBo_2.89;4 ____________________ [vimala:: phys. properties] vartula koasayukta snigdhaca phalaknvita / [vimala:: medic. properties] marutpittaharo vyo vimalo 'tirasyana // VRrs_2.90 // [vimala:: subtypes:: use] prvo hemakriyskto dvityo rpyaknmata / ttyo bheaje teu prvaprvo guottara // VRrs_2.91 // [vimala:: odhana] arƫajale svinno vimalo vimalo bhavet / jambrasvarase svinno meaӭgrase 'thav / yti uddhi vimalo dhtavaca yath pare // VRrs_2.92 // [vimala:: mraa] gandhmalakucmlaica mriyate daabhi puai // VRrs_2.93 // [vimala:: sattvaptana] saakalakucadrvairmeaӭgyca bhasman / pio mƫodare lipta saoya ca nirudhya ca // VRrs_2.94 // aprasthakokilairdhmto vimala ssasanibha / sattva mucati tadyukto rasa sytsa rasyana // VRrs_2.95 // [vimala:: sattvaptana] vimala igrutoyena kkkssaakaam / ---------- * COMM. Rasaratnasamuccayabodhin: * kk saurëramttik // VRrsBo_2.96ab;1 ____________________ vajrakandasamyukta bhvita kadalrasai // VRrs_2.96 // mokakakrasayukta dhmpita mkamƫagam / sattva candrrkasaka patate ntra saaya // VRrs_2.97 // [vimala:: sattva:: medic. use] tatsattva stasayukta pia ktv sumarditam / vilne gandhake kiptv jrayettrigulaka // VRrs_2.98 // il pacagu cpi vlukyantrake khalu / trabhasmadaena tvadvaikrntaka mta // VRrs_2.99 // sarvamekatra sacrya paena pariglya ca / nikipya kpikmadhye pariprya prayatnata // VRrs_2.100 // lŬho vyoavarnvito vimalako yukto ghtai sevito hanyddurbhagakjjvarävayathuka pupramehruc / mlrti graha ca lamatula yakmmaya kmal sarvnpittamarudgadnkimaparairyogairaemayn // VRrs_2.101 // [iljatu:: subtypes] ildhtur dvidh prokto gomtrdyo rasyana / karpraprvakacnyastatrdyo dvividha puna / sasattvacaiva nisattvastayo prvo gudhika // VRrs_2.102 // [iljatu:: origin during summer] grūme tvrrkataptebhya pdebhyo himabhbhta / svararpyrkagarbhebhya ildhturvinisaret // VRrs_2.103 // [iljatu:: from gold] svaragarbhagirerjto jappupanibho guru / sasvalpatikta susvdu parama tadrasyanam // VRrs_2.104 // ---------- * COMM. Rasaratnasamuccayabodhin: * tatrdau svardibhya utpattibhedena trividhasya gomtragandhina tasya lakadikamha svareti // VRrsBo_2.104;1 * tantrntare tu utpattibhedena bhinnasya tasya cturvidhyamukta yath carake / * ntyuata dhtubhyacaturbhyastasya sabhava / * hemno'tha rajatttmrt vara klyasdapi // VRrsBo_2.104;2 * iti // VRrsBo_2.104;3 * atra tu yasa nokta tallakaamapi tatraiva draavya yath / * yattu guggulusaka tiktaka lavanvitam / * vipke kau ta ca sarvareha tadyasa // VRrsBo_2.104;4 * gomtragandhi sarve sarvakarmasu yaugikam / * rasyanaprayogeu pacima tu viiyate // VRrsBo_2.104;5 * iti // VRrsBo_2.104;6 * atra haimailjatuno paramarasyanatvenoktatvd yasasypi mukhyata rasyanaguatvena ekakryakatvd yasa pthanoktamiti mantavyam // VRrsBo_2.104;7 ____________________ [iljatu:: from silver] rpyagarbhagirerjta madhura pura guru / ilja pittarogaghna vietpurogaht // VRrs_2.105 // [iljatu:: from copper] tmragarbha girerjta nlavara ghana guru / ilja kaphavtaghna tiktoa kayarogaht // VRrs_2.106 // [iljatu:: park:: uddha] vahnau kipta bhavedyattalligkramadhmakam / salile 'tha vilna ca tacchuddha hi iljatu // VRrs_2.107 // [iljatu:: medic. properties] nna sajvarapuophaamana mehgnimndypaha medachedakara ca yakmaamana lmayonmlanam / gulmaplhavinana jaharahcchlaghnammpaha sarvatvaggadanana kimapara dehe ca lohe hitam // VRrs_2.108 // [iljatu:: possesses properties of its sources] rasoparasastendraratnaloheu ye gu / vasanti te ildhtau jarmtyujigūay // VRrs_2.109 // [iljatu:: odhana] krmlagojalair dhauta udhyatyeva iljatu // VRrs_2.110 // [iljatu:: odhana] ildhtu ca dugdhena triphalmrkavadravai / lohaptre vinikipya odhayedatiyatnata // VRrs_2.111 // [iljatu:: odhana] krmlaguggulopetai svedanyantramadhyagai / svedita ghaikmncchildhtu viudhyati // VRrs_2.112 // [iljatu:: mraa] ilay gandhatlbhy mtulugarasena ca / puita hi ildhtu mriyate 'agiriakai // VRrs_2.113 // [iljatu:: medic. application] bhasmbhtailodbhava samatula knta ca vaikrntaka yukta ca triphalkautrikaghtairvallena tulya bhajet / pau yakmagade tathgnisadane meheu mlmaye gulmaplhamahodare bahuvidhe le ca yonymaye // VRrs_2.114 // seveta yadi amsa rasyanavidhnata / valpalitanirmukto jvedvaraata sukh // VRrs_2.115 // [iljatu:: sattvaptana] pia drvaavargea smlena girisabhavam / kiptv mƫodare ruddhv gìhairdhmta hi kokilai / sattva mucecchildhtu vasanairlohasanibham // VRrs_2.116 // [karprailjatu:: phys. properties] pura sikatkra karprdya iljatu / [karprailjatu:: medic. properties] mtrakcchrmarmehakmalpunanam // VRrs_2.117 // [karprailjatu:: odhana] eltoyena sabhinna siddha uddhimupaiti tat / [karprailjatu:: mraa, sattvaptana] naitasya mraa sattvaptana vihita budhai // VRrs_2.118 // [sasyaka:: myth. origin] ptv hlhala vnta ptmtagarutmat / viemtayuktena girau marakathvaye / tadvnta hi ghanbhta sajta sasyaka khalu // VRrs_2.119 // [sasyaka:: park:: good quality] mayrakahasacchya bhrìhyamatiasyate // VRrs_2.120 // dravya viayuta yattaddravydhikagua bhavet / hlhala sudhyukta sudhdhikagua tath // VRrs_2.121 // [mayratuttha:: medic. properties] nieadoaviahdgadalamlakuhmlapaittikavibandhahara para ca / rasyana vamanarekakara garaghna vitrpaha gaditamatra mayratuttham // VRrs_2.122 // [sasyaka:: odhana] sasyaka uddhimpnoti raktavargea bhvitam // VRrs_2.123 // snehavargea sasikta saptavramadƫitam / dolyantrea susvinna sasyaka praharatrayam / gomahiyjamtreu udhyate pacakharparam // VRrs_2.124 // [tutthakharpara:: mraa] lakucadrvagandhmaakaena samanvitam / nirudhya mƫikmadhye mriyate kaukkuai puai // VRrs_2.125 // [kharpara:: sattvaptana] sasyakasya tu cra tu pdasaubhgyasayutam / karajatailamadhyastha dinameka nidhpayet // VRrs_2.126 // andhamƫsyamadhyastha dhmpayetkokilatrayam / indragopkti caiva sattva bhavati obhanam // VRrs_2.127 // [kharpara:: sattvaptana] nimbudravlpaakbhy mƫmadhye nirudhya ca / tmrarpa paridhmta sattva mucati sasyakam // VRrs_2.128 // [kharpara:: sattvaptana] uddha sasya ilkrnta prvabheajasayutam / nnvidhnayogena sattva mucati nicitam // VRrs_2.129 // sattvametatsamdya kharabhngasattvabhuk / tanmudrik ktaspar laghn tatkad bhavet // VRrs_2.130 // carcara via bhtakindggata jayet / mudrikeya vidhtavy dapratyayakrik // VRrs_2.131 // rmavat somasennr mudrite 'pi tathkaram / himlayottare prve avakaro mahdruma / tatra la samutpanna tatraiva vilaya gatam // VRrs_2.132 // mantrenena mudrmbho nipta saptamantritam / sadya lahara proktamiti bhlukibhëitam // VRrs_2.133 // anay mudray tapta tailamagnau sunicitam / lepita hanti vegena la yatra kvacidbhavet / sadya stikara nry sadyo netrarujpaham // VRrs_2.134 // ---------- * COMM. Rasaratnasamuccayabodhin: * capala yaada dasteti loke // VRrsBo_2.134;1 ____________________ [capala:: subtypes] gaura veto 'rua kacapalastu caturvidha / hembhacaiva trbho viedrasabandhana // VRrs_2.135 // eau tu madhyau lkvacchghradrvau tu niphalau / ---------- * COMM. Rasaratnasamuccayak: * athoddeakramnurodhena tutthavaranntara capala varayati gaura iti // VRrs_2.136ab;1 * aya padrtho vyvahrikanmnsmin dee loke na prasiddha // VRrs_2.136ab;2 * pëavieo'ya jasadakhanisanihitabhgarbha upalabhyata ityanumyate // VRrs_2.136ab;3 * glabhëy reiyam iti nmnopalabdha padrtho 'yam eveti kecit // VRrs_2.136ab;4 * ktrimastu paribhëdhyye vakyama // VRrs_2.136ab;5 ____________________ [capala:: nirukti] vagavaddravate vahnau capalastena krtita // VRrs_2.136 // [capala:: medic. properties] capalo lekhana snigdho dehalohakaro mata / rasarjasahya syttiktoamadhuro mata // VRrs_2.137 // [capala:: phys. properties] capala sphaikacchya aasr snigdhako guru / [capala:: medic. properties] tridoaghno 'tivyaca rasabandhavidhyaka // VRrs_2.138 // [capala:: element of mahrasa] mahraseu kaiciddhi capala parikrtita // VRrs_2.139 // [capala:: odhana] jambrakarkoakaӭgaverair vibhvanbhicapalasya uddhi // VRrs_2.140 // [capala:: sattvaptana] aila tu crayitv tu dhnymlopaviair viai / pia baddhv tu vidhivatptayeccapala tath // VRrs_2.141 // [rasaka:: subtypes] rasako dvividha prokto durdura kravellaka / sadalo durdura prokto nirdala kravellaka // VRrs_2.142 // ---------- * COMM. Rasaratnasamuccayabodhin: * rasakasya dvaividhya lakaa cha rasaka iti // VRrsBo_2.142;1 * rasaka kharpartutthakaviea yad ukta bhvaprake / * kharpartutthaka tutthd anyat tad rasaka smtam / * ye gustutthake proktste gu rasake smt // VRrsBo_2.142;2 * iti // VRrsBo_2.142;3 * sadala sapattra vaapattraharitlavad iti bhva // VRrsBo_2.142;4 $ * COMM. Rasaratnasamuccayak: * athoddeakramaprpta rasaka varayati rasaka iti // VRrs_2.142;1 * rasako jasadopdnakhanijamttik // VRrs_2.142;2 * tatsattva jasadatulyam evotpadyate // VRrs_2.142;3 ____________________ sattvapte ubha prvo dvityacauadhdiu / [rasaka:: medic. properties] rasaka sarvamehaghna kaphapittavinana / netrarogakayaghnaca lohapradarajana // VRrs_2.143 // ngrjunena sadiau rasaca rasakvubhau / rehau siddharasau khytau dehalohakarau param // VRrs_2.144 // rasaca rasakacobhau yengnisahanau ktau / dehalohamay siddhirds tasya na saaya // VRrs_2.145 // [rasaka:: odhana] kauklbunirysa loya rasaka pacet / uddha doavinirmukta ptavara tu jyate // VRrs_2.146 // [rasaka:: odhana] kharpara parisatapta saptavra nimajjita / bjaprarasasyntarnirmalatva samanute // VRrs_2.147 // [rasaka:: odhana] nmtre vvamtre v takre v käjike 'thav / pratpya majjita samyakkharpara pariudhyati // VRrs_2.148 // [rasaka:: odhana] naramtre sthito msa rasako rajayeddhruvam / uddhatmra rasa tra uddhasvaraprabha yath // VRrs_2.149 // [rasaka:: sattvaptana] haridrtriphalrlsindhudhmai saakaai / srukaraica pdai smlai samardya kharparam // VRrs_2.150 // lipta vntkamƫy oayitv nirudhya ca / mƫmukhopari nyasya kharpara pradhamettata // VRrs_2.151 // kharpare prahte jvl bhavennl sit yadi / tad sadaato mƫ dhtv ktv tvadhomukhm // VRrs_2.152 // anairsphlayedbhmau yath nla na bhajyate / vagbha patita sattva samdya niyojayet / eva tricaturairvrai sarva sattva vinisaret // VRrs_2.153 // [rasaka:: sattvaptana] sbhayjatubhnganidhmajaakaam / mkamƫgata dhmta uddha sattva vimucati // VRrs_2.154 // [rasaka:: sattvaptana] lkgusurpathyharidrsarjaakaai / samyaksacrya tatpakva godugdhena ghtena ca // VRrs_2.155 // vntkamƫikmadhye nirudhya guikktim / dhmtv dhmtv samkya hlayitv iltale / sattva vagkti grhya rasakasya manoharam // VRrs_2.156 // [rasaka:: sattvaptana] yadv jalayut sthl nikhanetkohikodare / sacchidra tanmukhe malla tanmukhe 'dhomukh kipet // VRrs_2.157 // mƫopari ikhitrca prakipya pradhameddham / patita sthliknre sattvamdya yojayet // VRrs_2.158 // [rasaka:: sattva:: mraa] tatsattva tlakopeta prakipya khalu kharpare / ---------- * COMM. Rasaratnasamuccayabodhin: * kharpare mtkahe ityartha // VRrsBo_2.159ab;1 ____________________ mardayellohadaena bhasmbhavati nicitam // VRrs_2.159 // [rasaka:: sattva:: mta:: medic. use] tadbhasma mtakntena samena saha yojayet / aagujmita cra triphalkvthasayutam // VRrs_2.160 // kntaptrasthita rtrau tilajaprativpakam / nievita nihantyu madhumehamapi dhruvam // VRrs_2.161 // pitta kaya ca pu ca vayathu gulmameva ca / raktagulma ca nr pradara somarogakam // VRrs_2.162 // yonirognaeca viamca jvarnapi / rajala ca nr ksa vsa ca hidhmikm // VRrs_2.163 // ________________________________________________________ VRrs, 3 gandhmagairikssakktlailäjanam / kakuha cetyuparascëau pradakarmai // VRrs_3.1 // prvatyuvca / gandhakasya tu mhtmya tadguhya vada me prabho // VRrs_3.2 // vara uvca / [sulfur:: myth. origin] vetadvpe pur devi sarvaratnavibhƫite / sarvakmamaye ramye tre krapayonidhe // VRrs_3.3 // vidydhardimukhybhiraganbhica yoginm / siddhganbhi rehbhistathaivpsaras gaai // VRrs_3.4 // devganbh ramybhi krŬitbhirmanoharai / gtairntyairvicitraica vdyairnnvidhaistath // VRrs_3.5 // eva sakrŬamny prbhavat prasta raja / tadrajo 'tva suroi sugandhi sumanoharam // VRrs_3.6 // rajasactibhulydvsaste raktat yayau / tatra tyaktv tu tadvastra susnt krasgare // VRrs_3.7 // vt devganbhistva kailsa punargat / rmibhistadrajovastra nta madhye payonidhe // VRrs_3.8 // eva te oita bhadre pravia krasgare / krbdhimathane caitadamtena sahotthitam // VRrs_3.9 // nijagandhena tnsarvnharayansarvadnavn / tato devagaairukta gandhakkhyo bhavatvayam // VRrs_3.10 // rasasya bandhanrthya jraya bhavatvayam / ye gu prade proktste caivtra bhavantviti // VRrs_3.11 // iti devagaai prtai pur prokta surevari / tenya gandhako nma vikhyta kitimaale // VRrs_3.12 // [gandhakabhed] sa cpi trividho devi ukacacunibho vara / madhyama ptavara sycchuklavaro 'dhama priye // VRrs_3.13 // [gandhakabhed (2)] caturdh gandhako jeyo varai vetdibhi khalu / veto 'tra khaikprokto lepane lohamrae // VRrs_3.14 // ---------- * COMM. Rasaratnasamuccayak: * khahik khau cs iti nmn loke prasiddh // VRrs_3.14;1 ____________________ tath cmalasra sydyo bhavetptavaravn / ukapiccha sa eva sycchreho rasarasyane // VRrs_3.15 // raktaca ukatukhyo dhtuvdavidhau vara / durlabha kavaraca sa jarmtyunana // VRrs_3.16 // [gandhakagu] gandhmtirasyana sumadhura pke kaƫo mata kakuhavisarpadadrudalano dptnala pcana / monmocanaoao viahara stendravryaprado gaurpupabhavastath kmihara satytmaka stajit // VRrs_3.17 // [sulfur:: origin from Bali] balin sevita prva prabhtabalahetave // VRrs_3.18 // vsuki karatastasya tanmukhajvlay drut / vas gandhakagandhìhy sarvato nist tano // VRrs_3.19 // gandhakatva ca samprpt gandho 'bhtsavia smta / tasmd balivasetyukto gandhako 'timanohara // VRrs_3.20 // [gandhakaodhana] payasvinno ghamtra vridhauto hi gandhaka / gavyjyavidruto vastrdglita uddhimcchati // VRrs_3.21 // eva saodhita so 'ya pën ambare tyajet / ghte via tukra svaya piatvameva ca // VRrs_3.22 // iti uddho hi gandhm npathyairvikti vrajet / apathydanyath hanytpta hlhala yath // VRrs_3.23 // [sulfur:: odhana] gandhako drvito bhgarase kipto viudhyati / tadrasai saptadh bhinno gandhaka pariudhyati // VRrs_3.24 // [gandhakaodhana (2)] sthly dugdha vinikipya mukhe vastra nibadhya ca / gandhaka tatra nikipya crita sikatkti // VRrs_3.25 // chdayetpthudrghea kharpareaiva gandhakam / jvlayetkharparasyordhva vanachais tathopalai // VRrs_3.26 // dugdhe nipatito gandho galita pariudhyati / atavra kta caiva nirgandho jyate dhruvam // VRrs_3.27 // ---------- * COMM. Rasaratnasamuccayabodhin: * matntaramha sthlymiti // VRrsBo_3.27;1 * jvlayedityatra vahnimiti ea // VRrsBo_3.27;2 * vanacchai vanopalai // VRrsBo_3.27;3 * upalai ghajtaukagomayapiai // VRrsBo_3.27;4 ____________________ [uddhagandhakaprayoga] ittha viuddhastriphaljyabhgamadhvanvita amito hi lŬha / gdhrkitulya kurute 'kiyugma karoti rogojjhitadrghamyu // VRrs_3.28 // [sulfur:: gandhataila] kalavyoasayukta gandhaka lakacritam / aratnimtre vastre tad viprakrya viveya tat // VRrs_3.29 // strea veayitvtha yma taile nimajjayet / dhtv sadaato vartimadhya prajvlayecca tam / druto nipatito gandho bindua kcabhjane // VRrs_3.30 // [sulfur:: gandhataila:: application] t druti prakipet pattre ngavallys tribindukm / vallena pramita svaccha stendra ca vimardayet // VRrs_3.31 // agulytha sapattr t druti sta ca bhakayet / karoti dpana tvra kaya pu ca nayet // VRrs_3.32 // ksa vsa ca lrtigraham atidurdharm / ma vinayatyu laghutva prakaroti ca // VRrs_3.33 // [sulfur:: gandhataila:: application] ghtkte lohaptre tu vidruta uddhagandhakam / ghtktadarvikkipta dvinikapramita bhajet / hanti kayamukhn rogn kuharoga vieata // VRrs_3.34 // krmlatailasauvravidhi dvidala tath / uddhagandhakasevy tyajedyogayutena hi // VRrs_3.35 // gandhakastulyamarica aguatriphalnvita / gha amykamlena ptackhilakuhah // VRrs_3.36 // tanmla salile pia lepayetpratyaham tanau / dapratyayayogo 'ya sarvatra prativryavn / rmat somadevena samyagatra prakrtita // VRrs_3.37 // dvinikapramita gandha piv tailena sayutam / athpmrgatoyena satailamaricena hi // VRrs_3.38 // vilipya sakala deha tihedgharme tata param / takrabhakta ca bhujta ttye prahare khalu // VRrs_3.39 // bhajedrtrau tath vahni samutthya tath prage / mahichagaam liptv snycchtena vri // VRrs_3.40 // tato 'bhyajya ghtairdeha snydioavri / amun kramayogena vinayatyativegata / durjay bahukln pm kau sunicitam // VRrs_3.41 // gandhakasya prayog ata tanna prakrtitam / granthavistrabhtena somadevena bhbhuj // VRrs_3.42 // [sulfur:: gandhataila] athavrkasnuhkrair vastra lepya tu saptadh / gandhaka navantena piv vastra lipedghanam // VRrs_3.43 // tadvarti jvalit dae dht kuryd adhomukhm / taila patedadhobhe grhya yogeu yojayet // VRrs_3.44 // [sulfur:: uddha:: medic. properties] uddhagandho haredrognkuhamtyujardikn / agnikr mahnuo vryavddhi karoti ca // VRrs_3.45 // [gairika:: subtypes] pëagairika caika dvitya svaragairikam // VRrs_3.46 // [pëagairika:: properties] pëagairika prokta kahinam tmravarakam / [svaragairika:: properties] atyantaoita snigdha masa svaragairikam // VRrs_3.47 // [svaragairika:: medic. properties] svdu snigdha hima netrya kaya raktapittanut / hidhmvamiviaghna ca raktaghna svaragairikam / [pëagairika:: medic. properties] pëagairika cnyatprvasmdalpaka guai // VRrs_3.48 // [gairika:: odhana] gairika tu gav dugdhairbhvita uddhim cchati // VRrs_3.49 // [gairika:: sattva] gairika sattvarpa hi nandin parikrtitam // VRrs_3.50 // kair apyukta patetsattva krmlaklinnagairikt / upatihati stendramekatva guavattaram // VRrs_3.51 // [kssa:: subtypes] kssa vlukdyeka pupaprvam athparam // VRrs_3.52 // [kssa:: medic. properties] krmlgarudhmbha soavrya vipaham / vlukpupakssa vitraghna kearajanam // VRrs_3.53 // [pupakssa:: medic. properties] pupdikssamatipraasta soa kaymlam atva netryam / vinilalemagadavraaghna vitrakayaghna kacarajana ca // VRrs_3.54 // [kssa:: odhana] sakdbhgmbun klinna kssa nirmala bhavet // VRrs_3.55 // [kssa:: sattvaptana] tuvarsattvavatsattvametasypi samharet // VRrs_3.56 // [kssa:: odhana] kssa uddhimpnoti pittaica rajas striy // VRrs_3.57 // balin hatakssa krnta kssamritam / ubhaya samabhga hi triphalvellasayutam // VRrs_3.58 // viamaghtakaudrapluta amita prage / sevita hanti vegena vitra pukaymayam // VRrs_3.59 // gulmaplhagada la mlaroga vieata / rasyanavidhnena sevita vatsarvadhi // VRrs_3.60 // masaoaa reha mandgniparidpanam / palita valibhi srdha vinayati nicitam // VRrs_3.61 // [tuvar] saurërmani sambht s tuvar mat / vastreu lipyate ysau majihrgabandhin // VRrs_3.62 // [tuvar:: subtypes] phaak phullik ceti dvity parikrtit // VRrs_3.63 // [phaak:: medic. properties] ūatpt guru snigdh ptik vianan / vraakuhahar sarvakuhaghn ca vieata // VRrs_3.64 // [phullik:: medic. properties] nirbhr ubhravar ca snigdh smlpar mat / s phullatuvar prokt lepttmra caredaya // VRrs_3.65 // ---------- * COMM. Rasaratnasamuccayak: * tadbhedvha sphaik ptiketi // VRrs_3.65;1 * sphaiklepcchatavra tmrapatra lohapatra prati v lipt sat tatpact caret pradena prayojyakartr crayed bhakit krayed ityartha // VRrs_3.65;2 * yato jraym asy viadravyatvenopayogt // VRrs_3.65;3 * antarbhvitayartho 'tra caradhtu // VRrs_3.65;4 $ * COMM. Rasaratnasamuccayabodhin: * lepd iti // VRrsBo_3.65;1 * phullatuvarlepena tmra lauham ujhati tmre ya lauha vidyate sa nirgacchattyartha tmra lauhavat khinya gacchattyartho v // VRrsBo_3.65;2 ____________________ kk kay kaukmlakahy key vraaghn vianan ca / vitrpah netrahit tridoantiprad pradajra ca // VRrs_3.66 // [tuvar:: odhana] tuvar käjike kiptv tridincchuddhimcchati // VRrs_3.67 // [tuvar:: sattvaptana] krmlair mardit dhmt sattva mucati nicitam // VRrs_3.68 // [tuvar:: sattvaptana] gopittena ata vrn saurër bhvayettata / dhamitv ptayetsattva krmaa ctiguhyakam // VRrs_3.69 // [haritla:: subtypes] haritla dvidh prokta pattrdya piasajakam // VRrs_3.70 // [pattratlaka] svaravara guru snigdha tanupattra ca bhsuram / tat pattratlaka prokta bahupattra rasyanam // VRrs_3.71 // [piatlaka] nipattra piasadam svalpasattva tathguru / strpupaharaa tattu gulpa piatlakam // VRrs_3.72 // [haritla:: medic. properties] lemaraktaviavtabhtanutkevala ca khalu pupahtstriya / snigdhamuakauka ca dpana kuhahri haritlamucyate // VRrs_3.73 // [haritla:: odhana] snigdha kƫmatoye v tilakrajale api v / toye v crasayukte dolyantrea udhyati // VRrs_3.74 // [haritla:: auddha:: medic. properties] auddha tlamyughna kaphamrutamehakt / tpasphogasakoca kurute tena odhayet // VRrs_3.75 // [haritla:: odhana] tlaka kaaa ktv daena ca akaam / jambrotthadravai klya käjikai klayettata // VRrs_3.76 // vastre caturgue baddhv dolyantre dina pacet / sacrenranlena dina kƫmaje rase / svedya v lmaltoyaistlaka uddhimpnuyt // VRrs_3.77 // [haritla:: odhana] madhutulye ghanbhte kaye brahmamlaje / trivra tlaka bhvya piv mtre 'tha mhie // VRrs_3.78 // upalairdaabhirdeya pua ruddhvtha peayet / eva dvdaadh pcya uddha yogeu yojayet // VRrs_3.79 // [haritla:: sattvaptana] kulitthakvthasaubhgyamahiyjyamadhuplutam / sthly kiptv vidadhycca tv amlena chidrayogin // VRrs_3.80 // samyanirudhya ikhina jvlayetkramavardhitam / ekapraharamtra hi randhramcchdya gomayai // VRrs_3.81 // ymnte chidramudghya de dhme ca pure / t sthl samuttrya sattvamutkya charet // VRrs_3.82 // sarvapëasattvn prakr santi koia / granthavistrabhtyto likhit na may khalu // VRrs_3.83 // [haritla:: sattvaptana] pallaka raverdugdhairdinameka vimardayet / kiptv oaiktaile mirayitv tata pacet // VRrs_3.84 // anvtapradee ca saptaymvadhi dhruvam / svgatamadhastha ca sattva veta samharet // VRrs_3.85 // [haritla:: sattvaptana] chgalasytha blasya balin ca samanvitam / tlaka divasadvadva mardayitvtiyatnata // VRrs_3.86 // yukta drvaavargea kcakupy vinikipet / tridh t ca md liptv parioya khartape // VRrs_3.87 // tata kharparakacchidre tmardh caiva kpikm / praveya jvlayedagni dvdaapraharvadhi / kpikahasthita ta uddha sattva samharet // VRrs_3.88 // [haritla:: sattvaptana] palrdhapramita tla baddhv vastre site dhe / balinlipya yatnena trivra parioya ca // VRrs_3.89 // drvite triphale tmre kipettlakapoalm / bhasman chdayecchghra tmreveita sitam / mdula sattvamdadytprokta rasarasyane // VRrs_3.90 // [manail:: subtypes] manail tridh prokt ymg kaavrak / khakhy ceti tadrpa vivicya parikathyate // VRrs_3.91 // [manail:: ymg] ym rakt sagaur ca bhrìhy ymik mat / [manail:: kaavraka] tejasvin ca nirgaur tmrbh kaavrak // VRrs_3.92 // [manail:: khaa] crbhttiraktg sabhr khaaprvik / uttaroktaguai reh bhrisattv prakrtit // VRrs_3.93 // [manailgu] manail sarvarasyangry tikt kaƫ kaphavtahantr / sattvtmik bhtavignimndyakatiksakayahri ca // VRrs_3.94 // [manail:: auddha:: medic. properties] amar mtrakcchra ca auddh kurute il / mandgni malabandha ca uddh sarvarujpah // VRrs_3.95 // [manailodhanam] agastyapattratoyena bhvit saptavrakam / ӭgaverarasair vpi viudhyati manail // VRrs_3.96 // [manail:: odhana] jayantbhgarjottharaktgastyarasai ilm / dolyantre pacedyma yma chgotthamtrakai / klayedranlena sarvarogeu yojayet // VRrs_3.97 // [manailsattvaptana (1)] aamena kiena guaguggulusarpi / kohy ruddhv dha dhmt sattva mucenmanail // VRrs_3.98 // [manailsattvaptana (2)] bhngadhautasaubhgyamadanaica vimarditai / kravalldalmbhobhirmƫ ktvtra nikipet // VRrs_3.99 // il krmlanipi pradhamettadanantaram / kokildvayamtra hi dhmntsattva tyajatyasau // VRrs_3.100 // [ajana:: subtypes] sauvramajana prokta rasäjanamata param / srotojana tadanyacca pupäjanakameva ca / nläjana ca te hi svarpamiha varyate // VRrs_3.101 // [sauvra] sauvramajana dhmra raktapittahara himam / viahidhmkirogaghna vraaodhanaropaam // VRrs_3.102 // ---------- * COMM. Rasaratnasamuccayak: * sauvra kavarasurm iti lokabhëym // VRrs_3.102;1 ____________________ [rasäjana] rasäjana ca ptbha viavaktragadpaham / vsahidhmpaha varya vtapittsrananam // VRrs_3.103 // ---------- * COMM. Rasaratnasamuccayak: * rasäjanamiti // VRrs_3.103;1 * etad rasod iti brijabhëym uttaradee prasiddham // VRrs_3.103;2 * etad rtikiajanya druharidrkayjadugdhapkajanya tu rasäjanam ityapi vadanti // VRrs_3.103;3 ____________________ [srotojana] srotojana hima snigdha kaya svdu lekhanam / netrya hidhmviachardikaphapittsraroganut // VRrs_3.104 // ---------- * COMM. Rasaratnasamuccayak: * srotojanamiti // VRrs_3.104;1 * vetavarasurm iti loke prasiddham // VRrs_3.104;2 ____________________ [pupäjana] pupäjana sita snigdha hima sarvkiroganut / atidurdharahidhmghna viajvaragadpaham // VRrs_3.105 // ---------- * COMM. Rasaratnasamuccayak: * pupäjanamiti // VRrs_3.105;1 * etad rtipupajanyam // VRrs_3.105;2 * jastaphl iti mahrërabhëy prasiddham // VRrs_3.105;3 ____________________ [nläjana] nläjana guru snigdha netrya doatraypaham / rasyana suvaraghna lohamrdavakrakam // VRrs_3.106 // ---------- * COMM. Rasaratnasamuccayak: * nläjanamiti // VRrs_3.106;1 * nlavarasurm iti loke prasiddha // VRrs_3.106;2 ____________________ [ajana:: odhana] ajanni viudhyanti bhgarjanijadravai // VRrs_3.107 // [ajana:: sattvaptana] manohvsattvavat sattvam ajann samharet // VRrs_3.108 // [srotojana:: phys. properties] valmkaikharkra bhage nlotpaladyuti / gha tu gairikacchya srotoja lakayedbudha // VRrs_3.109 // ---------- * COMM. Rasaratnasamuccayabodhin: * valmkaikharkra valmkavat unnatvanatabahuikharaviiam // VRrsBo_3.109;1 ____________________ [srotojana:: preparation for rasabandhana] goakdrasamtreu ghtakaudravassu ca / bhvita bahuastacca ghra badhnti stakam // VRrs_3.110 // [rasäjana:: odhana] sryvartdiyogena uddhimeti rasäjanam // VRrs_3.111 // [srotojana:: sattvaptana] rjvartakavatsattva grhya srotojandapi // VRrs_3.112 // [kakuha] himavatpdaikhare kakuhamupajyate / [kakuha:: subtypes] tatraika nlikkhya hi tadanyadreuka matam // VRrs_3.113 // [nlika] ptaprabha guru snigdha reha kakuhamdimam / [reuka] ymapta laghu tyaktasattva nea hi reukam // VRrs_3.114 // [kakuha:: origin from diff. animals] kecidvadanti kakuha sadyojtasya dantina / varcaca ymaptbha recana parikathyate // VRrs_3.115 // katicit tejivhn nla kakuhasajakam / ---------- * COMM. Rasaratnasamuccayak: * matntaramha katiciditi // VRrs_3.116ab;1 * katicidvadanti ki tejivhn prabalavegasmarthyaviivn nla sadyojtn te nbhinla kakuhamiti // VRrs_3.116ab;2 ____________________ vadanti vetaptbha tadatva virecanam // VRrs_3.116 // ---------- * COMM. Rasaratnasamuccayak: * atha kramaprpta kakuha varayati himavaditi // VRrs_3.116;1 * sa ca ptavara // VRrs_3.116;2 * laknekasackacikyaphalakaviia khanija kudrapëa prijaca // VRrs_3.116;3 * ubhayamapi dvividha nalik reukaceti khanijabhedau // VRrs_3.116;4 ____________________ rase rasyana reha nisattva bahuvaiktam // VRrs_3.117 // [kakuha:: medic. properties] kakuha tiktakauka vryoa ctirecanam / vraodvartalrtigulmaplhagudrtinut // VRrs_3.118 // [mahrasa, uparasa:: odhana, sattvaptana] sryvartakakadal vandhy kotak ca suradl / igruca vajrakando niraka kkamc ca // VRrs_3.119 // smekarasena tu lavaakrmlabhvita bahua / udhyanti rasoparas dhmt mucanti sattvni // VRrs_3.120 // [kakuha:: odhana] kakuha uddhimyti tridh uhyambubhvitam // VRrs_3.121 // [kakuha:: sattvaptana] sattvkaro 'sya na prokto yasmtsattvamaya hi tat // VRrs_3.122 // bhajedena virekrtha grhibhiryavamtray / nayedmaprti ca virecya kaamtrata // VRrs_3.123 // bhakita saha tmblairviricysnvinayet // VRrs_3.124 // barburmlikkvthajrasaubhgyaka samam / kakuha vianya bhyo bhya pibennara // VRrs_3.125 // ---------- * COMM. Rasaratnasamuccayabodhin: * gaurpëa uklapëa phulkhai iti loke // VRrsBo_3.125;1 $ * COMM. Rasaratnasamuccayak: * kampilla kudrapëaviea kapileti nmn loke prasiddho gaurpëo druaviarpo'ya pëaviea somala iti mahrërabhëy prasiddha // VRrs_3.125;1 ____________________ [sdhraaras] kampillacapalo gaurpëo navasraka / ---------- * COMM. Rasaratnasamuccayabodhin: * vahnijra svanmakhyta pacimasgarasambhta auadhiviea // VRrsBo_3.126ab;1 $ * COMM. Rasaratnasamuccayak: * agnijro bahir aravojjhito viianakrajaryu // VRrs_3.126ab;1 ____________________ kapardo vahnijraca girisindrahigulau // VRrs_3.126 // ---------- * COMM. Rasaratnasamuccayak: * girisindra parvatapëodare raktavara padrthaviea // VRrs_3.126;1 * higulacraprada svanmnaiva loke prasiddha // VRrs_3.126;2 $ * COMM. Rasaratnasamuccayabodhin: * mddraӭga ssakasamutpanna prvatyadhtuviea // VRrsBo_3.126;1 $ * COMM. Rasaratnasamuccayak: * moddraӭga murdáigeti loke prasiddham // VRrs_3.126;1 ____________________ modraӭgam ityaau sdhraaras smt / rasasiddhakar prokt ngrjunapurasarai // VRrs_3.127 // ---------- * COMM. Rasaratnasamuccayabodhin: * candrikìhya ckacakyaviia sacandrbhravad ujjvalakabahula ityartha // VRrsBo_3.127;1 ____________________ [kampillaka] iikcrasakacandrikìhyo 'tirecana / saurëradee cotpanna sa hi kampillaka smta // VRrs_3.128 // [kampilla:: medic. properties] pittavradhmnavibandhanighna lemodarrtikmigulmavair / mlmaophajvaralahr kampillako recyagadpahr // VRrs_3.129 // [gaurpëaka] gaurpëaka pto vikao hatacraka / sphaikbhaca akhbho haridrbhas traya smt // VRrs_3.130 // ---------- * COMM. Rasaratnasamuccayabodhin: * gaurpëasya paryyn varabhedena traividhya cha gaurti // VRrsBo_3.130;1 * ptavikaahatacrak iti ime traya paryy // VRrsBo_3.130;2 * prva iti // VRrsBo_3.130;3 * prva prva haridrbhagaurpët akhbha akhbhapët sphaikbha reha // VRrsBo_3.130;4 $ * COMM. Rasaratnasamuccayak: * trividhasya tasya svarpamha ya kicit ptavaro vikaakarla hata sacrarpo bhavati sa gaurpëa ityucyate // VRrs_3.130;1 * ayam eva sphaikasamnackacikyaviia // VRrs_3.130;2 * etad vieaa dvityabhedasypi sambhavati // VRrs_3.130;3 * dvitya akhbha so'pi ckacikyaviia // VRrs_3.130;4 * ttyabhedpanno ya sa tu haridrbho haridrsamna praptavara // VRrs_3.130;5 * trividhamadhya uttarottart prvaprva reha // VRrs_3.130;6 ____________________ [gaurpëa:: odhana] prva prva guai reha kravallphale kipet / svedayeddhaikmadhye uddho bhavati mƫaka // VRrs_3.131 // [gaurpëa:: sattvaptana] tlavadgrhayetsattva uddha ubhra prayojayet // VRrs_3.132 // [gaurpëa:: medic. properties] rasabandhakara snigdho doaghno rasavryakt // VRrs_3.133 // [navasra:: production] karraplukëheu pacyamneu codbhava / kro 'sau navasra syccliklavabhidha // VRrs_3.134 // iikdahane jta pura lavaa laghu / tadukta navasrkhya cliklavaa ca tat // VRrs_3.135 // [navasra:: alchem. properties] rasendrajraa lohadrvaa jahargnikt / [navasra:: medic. properties] gulmaplhsyaoaghna bhuktamsdijraam / vikhya ca tridoaghna cliklavaam matam // VRrs_3.136 // [varik] ptbh granthik phe drghavtt varik / rasavaidyairvinirdi s carcarasajik // VRrs_3.137 // [varika:: weight] srdhanikabhar reh nikabhr ca madhyam / pdonanikabhr ca kanih parikrtit // VRrs_3.138 // [varik:: medic. properties] parimdilaghn grahakayanin / kaƫ dpan vy netry vtakaphpah / [varik:: alchem. properties] rasendrajrae prokt viadravyeu asyate // VRrs_3.139 // [varik:: medic. properties of bad specimens] tadanye tu var syur gurava lemapittal // VRrs_3.140 // [varik:: odhana] var käjike svinn ymcchuddhimavpnuyu // VRrs_3.141 // [agnijra] samudregninakrasya jaryur bahirujjhita / sauko bhnutpena so 'gnijra iti smta // VRrs_3.142 // [agnijra:: medic. properties] agnijrastridoaghno dhanurvtdivtanut / vardhano rasavryasya dpano jraastath // VRrs_3.143 // [agnijra:: odhana] tad abdhikrasauddha tasmcchuddhirna hūyate // VRrs_3.144 // [girisindra] mahgiriu clpyapëntasthito rasa / ukaoa sa nirdio girisindrasajay // VRrs_3.145 // ---------- * COMM. Rasaratnasamuccayabodhin: * girisindrasya svarpalakaam ha maheti // VRrsBo_3.145;1 * himlaydibhatparvatntarvartikudrapëadvayamadhyanista raktavararasaviea ukbhta girisindra iti khyta // VRrsBo_3.145;2 $ * COMM. Rasaratnasamuccayak: * atha girisindram ha mahgiriviti // VRrs_3.145;1 * alpyo'tyalpa // VRrs_3.145;2 * aya loke pryo nopalabhyate // VRrs_3.145;3 * kecittu kmiy sindra iti nmn prasiddho'ya padrtho'tiraktavara iti vadanti // VRrs_3.145;4 * loke'tiprasiddhastu ngasabhava eva // VRrs_3.145;5 * sa eva ctra grhya iti rvaamatam // VRrs_3.145;6 * sindro ngasabhava iti tadvacanditi // VRrs_3.145;7 ____________________ [girisindra:: medic. properties] tridoaamanam bhedi rasabandhanamagrimam / dehalohakara netrya girisindramritam // VRrs_3.146 // [higula] higula ukatukhyo hasapkastathpara // VRrs_3.147 // [higula:: ukatua] prathamo 'lpaguastatra carmra sa nigadyate // VRrs_3.148 // [higula:: hasapka] vetarekha pravlbho hasapka sa rita // VRrs_3.149 // ---------- * COMM. Rasaratnasamuccayak: * athoddeakramaprpta higula varayati higula iti // VRrs_3.149;1 * aya rasa pradakhanijamdviea // VRrs_3.149;2 * ata eva prathamdhyya uktam / * t mda ptanyantre ptayanti rasa tata / * iti // VRrs_3.149;3 * ktrimo'pi loke dyate pradagandhakanavasgarapkajanya // VRrs_3.149;4 * khanijo'ya dvividha // VRrs_3.149;5 * tasya cottamasya lakaamha vetarea iti // VRrs_3.149;6 * sa ca hasapka iti nmn kathita pkena vyavasthita // VRrs_3.149;7 * vetaraktavaraviiatvt // VRrs_3.149;8 * aya uttama // VRrs_3.149;9 * prathamastu hnavetareo'lpagua // VRrs_3.149;10 * sa tu carmra iti nigadyate // VRrs_3.149;11 ____________________ [higula:: medic. properties] higula sarvadoaghno dpano 'tirasyana / sarvarogaharo vyo jraytiasyate // VRrs_3.150 // [higulka] etasmdhta sto jragandhasamo guai // VRrs_3.151 // [higulka:: odhana] saptaktvrdrakadrvairlakucasymbunpi v / oito bhvayitv ca nirdoo jyate khalu // VRrs_3.152 // [higula:: gold-production] kimatra citra darada subhvita krea mey bahuo 'mlavargai / eva suvara bahugharmatpita karoti skdvarakukumaprabham // VRrs_3.153 // [higula:: sattvaptana] darada ptanyantre ptitaca jalraye / tatsattva stasaka ptayenntra saaya // VRrs_3.154 // [mddraӭgaka] sadala ptavara ca bhavedgurjaramaale / arbudasya gire prve jta mddraӭgakam // VRrs_3.155 // ---------- * COMM. Rasaratnasamuccayabodhin: * mddraӭgasya lakaam utpattisthna cha sadalamiti // VRrsBo_3.155;1 * vaapattraharitlavat paalaviiam // VRrsBo_3.155;2 * mddraӭgasya paryydika nighavdau anyatra v kutrpi granthe na paridyate para tu asmaddee yanmudrakha iti nmn prasiddha pacimadee tat murdri iti nmn tatratyairabhidhyate ato manye mddraӭgaka mudrakha eva iti // VRrsBo_3.155;3 $ * COMM. Rasaratnasamuccayak: * gurjaramaale gurjaradee // VRrs_3.155;1 * arbudagire prve ngakhanisthnabhte ca jtam utpanna yad viia kudrapëtmaka dravya sadalaptavartmaka tanmddraӭganmn prathita bhavet // VRrs_3.155;2 * tadgunha ssasattvamiti // VRrs_3.155;3 * ssasattvasyopdna kraam // VRrs_3.155;4 ____________________ [mddraӭga:: medic. properties] ssasattva guru lemaamana pugadpaham / rasabandhanamutka kearajanamuttamam // VRrs_3.156 // [sdhraarasa:: odhana] sdhraaras sarve mtulugrdrakmbun / trirtra bhvit uk bhaveyurdoavarjit // VRrs_3.157 // yni kni ca sattvni tni udhyantyaeata / dhmtni uddhivargea milanti ca parasparam // VRrs_3.158 // iti karavlabhairava / [rjvarta] rjvarto 'lparaktorunlikmiritaprabha / gurutvamasa rehastadanyo madhyama smta // VRrs_3.159 // [rjvarta:: medic. properties] pramehakayadurnmapulemnilpaha / dpana pcano vyo rjvarto rasyana // VRrs_3.160 // [rjvarta:: odhana] nimbudravai sagomtrai sakrai svedit khalu / dvitrivrea udhyanti rjvartdidhtava // VRrs_3.161 // [rjvarta:: odhana] irūapuprdrarasai rjvarta viodhayet // VRrs_3.162 // [rjvarta:: mraa] lugmbugandhakopeto rjvarto vicrita / puantsaptavrea rjvarto mto bhavet // VRrs_3.163 // [rjvarta:: sattvaptana] rjvartasya cra tu kunaghtamiritam / vipacedyase ptre mahikrasayutam // VRrs_3.164 // saubhgyapacagavyena pibaddha tu jrayet / dhmpita khadirgrai sattva mucati obhanam // VRrs_3.165 // [gairika:: odhana] anena kramayogena gairika vimala bhavet / [gairika:: sattvaptana] kramt pta ca rakta ca sattva patati obhanam // VRrs_3.166 // ________________________________________________________ VRrs, 4 [maaya] maayo 'pi ca vijey stabandhasya krak // VRrs_4.1 // vaikrnta sryakntaca hraka mauktika mai // VRrs_4.2 // ---------- * COMM. Rasaratnasamuccayak: * rjvarto ru iti brijabhëym // VRrs_4.2;1 candrakntastath caiva rjvartaca saptama / ---------- * COMM. Rasaratnasamuccayak: * garuodgraka trkya marakata ityaparaparyyadvayam // VRrs_4.3ab;1 * pann iti loke prasiddham // VRrs_4.3ab;2 ____________________ garuodgrakacaiva jtavy maayastvam // VRrs_4.3 // ---------- * COMM. Rasaratnasamuccayak: * puparga pukhrj iti loke prasiddham // VRrs_4.4ab;1 $ * COMM. Rasaratnasamuccayak: * mahnlamindranlam // VRrs_4.4ab;1 $ * COMM. Rasaratnasamuccayak: * padmarga mikyam // VRrs_4.4ab;1 ____________________ puparga mahnla padmarga pravlakam / ---------- * COMM. Rasaratnasamuccayak: * vairya tad yadke sajalameghaabdd akuraviia bhavati // VRrs_4.4ab;1 * ata evsybhraloham iti paryyntaram // VRrs_4.4ab;2 * etat piroj iti loke prasiddham // VRrs_4.4ab;3 ____________________ vairya ca tath nlamete ca maayo mat / yatnata sagrahtavy rasabandhasya krat // VRrs_4.4 // [pacaratna (?)] padmargendranlkhyau tath marakatottama / puparga savajrkhya paca ratnavar smt // VRrs_4.5 // [jewels:: navagraha] mikyamuktphalavidrumi trkya ca pupa bhidura ca nlam / gomedaka ctha vidraka ca kramea ratnni navagrahm // VRrs_4.6 // grahnumaitry kuruvindapupapravlamuktphalatrkyavajram / nlkhyagomedavidraka ca kramea mudrdhtamiasiddhyai // VRrs_4.7 // rase rasyane dne dhrae devatrcane / surakyi sujtni ratnnyuktni siddhaye // VRrs_4.8 // [mikya] mikya padmargkhya dvitya nlagandhi ca // VRrs_4.9 // [mikya:: park] kueayadalacchya svaccha snigdha mahatsphuam / vttyata sama gtra mikya rehamucyate // VRrs_4.10 // [mikya:: nlagandhi] nla gagmbusambhta nlagarbhruacchavi / prvamikyavacchrehamikya nlagandhi tat // VRrs_4.11 // [mikya:: park] randhrakrkayamlinyaraukyvaiadyasayutam / cipia laghu vakra ca mikya duamaadh // VRrs_4.12 // [mikya:: medic. properties] mikya dpana vya kaphavtakayrtinut / bhtavetlappaghna karmajavydhinanam // VRrs_4.13 // [mauktika:: park] hldi veta laghu snigdha ramivannirmala mahat / khyta toyaprabha vtta mauktika navadh ubham // VRrs_4.14 // ---------- * COMM. Rasaratnasamuccayabodhin: * toyaprabha jalbha yatra tihati tatra drato jalabhramotpdakam ityartha yadv jalavat taralacchya lvayaviiam iti yvat // VRrsBo_4.14;1 ____________________ [mauktika:: medic. properties] muktphala laghu hima madhura ca kntidyagnipuikaraa viahri bhedi / vryaprada jalanidherjanit ca uktirdpt ca paktirujamu haredavayam // VRrs_4.15 // ---------- * COMM. Rasaratnasamuccayabodhin: * nirjala nirjaa alayor aikyt aiiramityartha uamiti yvad yadv vicchya dyate ca lvaye jalaabdopacra muktphalasya taralacchy eva lvayaabdabodhik yadukta / * muktphaleu chyystaralatvam ivntar / * pratibhti yadageu tallvayam ihocyate // VRrsBo_4.15;1 * iti // VRrsBo_4.15;2 * atra jalaabdena muktphalagatataralacchy bodhy // VRrsBo_4.15;3 ____________________ [mauktika:: park:: bad quality] rkga nirjala yva tmrbha lavaopamam / ---------- * COMM. Rasaratnasamuccayabodhin: * vikaa viamagtram // VRrsBo_4.16ab;1 ____________________ ardhaubhra ca vikaa granthila mauktika tyajet // VRrs_4.16 // [mauktika:: medic. properties] kaphapittakayadhvasi ksavsgnimndyanut / puida vyamyuya dhaghna mauktika matam // VRrs_4.17 // [pravla:: park:: good quality] pakvabimbaphalacchya vttyatamavakrakam / snigdhamavraaka sthla pravla saptadh ubham // VRrs_4.18 // ---------- * COMM. Rasaratnasamuccayabodhin: * pura vetaptamiravaram // VRrsBo_4.18;1 $ * COMM. Rasaratnasamuccayabodhin: * dhsara vetakamiravaram // VRrsBo_4.18;1 ____________________ [pravla:: park:: bad quality] pura dhsara skma savraa kaarnvitam / ---------- * COMM. Rasaratnasamuccayak: * kaarnvita sirvtam // VRrs_4.19ab;1 ____________________ nirbhra ulbavara ca pravla neyate 'adh // VRrs_4.19 // [pravla:: medic. properties] kayapittsraksaghna dpana pcana laghu / viabhtdiamana vidruma netraroganut // VRrs_4.20 // [trkya:: park:: good quality] haridvara guru snigdha sphuradramicaya ubham / masa bhsura trkya gtra saptagua matam // VRrs_4.21 // [trkya:: park:: bad quality] kapila karkaa nla pu ka ca lghavam / cipia vikaa ka rka trkya na asyate // VRrs_4.22 // [trkya:: medic. properties] jvaracchardiviavsasaniptgnimndyanut / durnmapuophaghna trkyamojovivardhanam // VRrs_4.23 // [puparga:: park] puparga guru svaccha snigdha sthla sama mdu / karikraprasnbha masa ubhamaadh // VRrs_4.24 // [puparga:: park:: bad quality] niprabha karkaa rka pta yma natonnatam / kapia kapila pu puparga parityajet // VRrs_4.25 // [puparga:: medic. properties] puparga viacchardikaphavtgnimndyanut / dhakuhsraamana dpana pcana laghu // VRrs_4.26 // [vajra:: subtypes] vajra ca trividha prokta naro nr napusakam / prva prvamiha reha rasavryavipkata // VRrs_4.27 // ---------- * COMM. Rasaratnasamuccayabodhin: * aaphalakam aadhram astrdnm agrabhgavat skmgram ityartha // VRrsBo_4.27;1 ____________________ [puvajra] asra vëaphalaka akoamatibhsuram / ambudendradhanurvritara puvajramucyate // VRrs_4.28 // [strvajra] tadeva cipikra strvajra vartulyatam / [napusaka] vartula kuhakogra kicidguru napusakam // VRrs_4.29 // strpunapusaka vajra yojya strpunapusake / vyatysnnaiva phalada puvajrea vin kvacit // VRrs_4.30 // [vajra:: subtypes:: color] vetdivarabhedena tadekaika caturvidham / brahmakatriyavidra svasvavaraphalapradam // VRrs_4.31 // uttamottamavara hi ncavaraphalapradam / nyyo 'ya bhairaveokta padrthevakhilevapi // VRrs_4.32 // [vajra:: medic. properties] yuprada jhaiti sadguada ca vya doatrayapraamanam sakalmayaghnam / stendrabandhavadhasadguaktpradpana mtyujaya tadamtopamameva vajram // VRrs_4.33 // [jewels:: 5 doas] gauratrsaca binduca rekh ca jalagarbhat / sarvaratnevam paca do sdhra mat / ---------- * COMM. Rasaratnasamuccayak: * atha sdhran sarvaratnadon ha grsastrsaceti // VRrs_4.34a-d;1 * grso grasitaikadeatvam // VRrs_4.34a-d;2 * trsa sabhybhyantaramalaviiatvam // VRrs_4.34a-d;3 * bindu prasiddha // VRrs_4.34a-d;4 * sa cnekavidha // VRrs_4.34a-d;5 * rekh prasiddh // VRrs_4.34a-d;6 * jalagarbhat // VRrs_4.34a-d;7 * yatrnta koara ivnta uiraviiajalbhso bhavati tdatvam // VRrs_4.34a-d;8 ____________________ ketratoyabhav do ratneu na laganti te // VRrs_4.34 // [vajra:: odhana] kulatthakvthake svinna kodravakvathitena v / ekaymvadhi svinna vajra udhyati nicitam // VRrs_4.35 // [vajra:: mraa] vajra matkuaraktena caturvra vibhvitam / sugandhimƫikmsairvartitairmardya veayet // VRrs_4.36 // puetpuairvarhkhyaistriadvra tata param / dhmtv dhmtv ata vrnkulatthakvthake kipet / anyairukta ata vrnkartavyo 'ya vidhikrama // VRrs_4.37 // [vajra:: mraa] kulatthakvthasayuktalakucadravapiay / ilay liptamƫy vajra kiptv nirudhya ca // VRrs_4.38 // aavra puetsamyagviukaica vanotpalai / atavra tato dhmtv nikipta uddhaprade / nicita mriyate vajra bhasma vritara bhavet // VRrs_4.39 // satyavk somasennr etadvajrasya mraam / dapratyayasayuktamuktavnrasakautuk // VRrs_4.40 // [vajra:: mraa] vilipta matkuasysre saptavra vioitam / ksamardaraspre lohaptre niveitam // VRrs_4.41 // saptavra paridhmta vajrabhasma bhavetkhalu / brahmajyotirmunndrea kramo 'ya parikrtita // VRrs_4.42 // [vajra:: mraa] nlajyotirlatkande gha gharme vioitam / vajra bhasmatvamyti karmavajjnavahnin // VRrs_4.43 // [vajra:: mraa] madanasya phalodbhtarasena koingakai / ktakalkena salipya puedviativrakam / vajracra bhavedvarya yojayecca rasdiu // VRrs_4.44 // [vajra:: mraa] tadvajra crayitvtha kici akaasayutam / kharabhngasattvena vienvartate dhruvam / tulyasvarena taddhmta yojanya rasdiu // VRrs_4.45 // triguena rasenaiva samardya guikktam / mukhe dhta karotyu caladdantavibandhanam // VRrs_4.46 // triadbhgamita hi vajrabhasita svara kalbhgika tra cëagua sitmtavara rudraka cbhrakam / pda khalu tpyaka vasugua vaikrntaka agua bhgo 'pyuktarasai raso 'yamudita ìguyasasiddhaye // VRrs_4.47 // [nla] jalanlendranla ca akranla tayorvaram // VRrs_4.48 // [jalanla:: phys. properties] vaityagarbhitanlbha laghu tajjalanlakam / [indranla:: phys. properties] kryagarbhitanlbha sabhra akranlakam // VRrs_4.49 // [nla:: park:: good] ekacchya guru snigdha svaccha piitavigraham / mdu madhye lasajjyoti saptadh nlamuttamam // VRrs_4.50 // [jalanla:: park] komala vihita rka nirbhra raktagandhi ca / cipibha saskma ca jalanla ca saptadh // VRrs_4.51 // [nla:: medic. properties] vsaksahara vya tridoaghna sudpanam / viamajvaradurnmappaghna nlamritam // VRrs_4.52 // [gomeda] gomedasamargatvdgomeda ratnamucyate // VRrs_4.53 // [gomeda:: park] susvacchagojalacchya svaccha snigdha sama guru / ---------- * COMM. Rasaratnasamuccayabodhin: * nirdala nipattram aubhagomedasya sapaalatvd atra ubhagomedasya nirdalatvvatraam // VRrsBo_4.54ab;1 ____________________ nirdala masa dpta gomeda ubhamaadh // VRrs_4.54 // [gomeda:: park:: bad quality] vicchya laghu rkga cipia paalnvitam / niprabha ptakcbha gomeda na ubhvaham // VRrs_4.55 // [gomeda:: medic. properties] gomeda kaphapittaghna kayapukayakaram / dpana pcana rucya tvacya buddhiprabodhanam // VRrs_4.56 // [vairya:: park:: good quality] vaidrya ymaubhrbha sama svaccha guru sphuam / bhramacchubhrottaryea garbhita ubhamritam // VRrs_4.57 // [vairya:: park:: bad quality] yma toyasamacchya cipia laghu karkaam / raktagarbhottarya ca vaidrya naiva asyate // VRrs_4.58 // [vairya:: medic. properties] vaidrya raktapittaghna prajyurbalavardhanam / pittapradhnarogaghna dpana malamocanam // VRrs_4.59 // [ratna:: odhana] udhyatyamlena mikya jayanty mauktika tath / vidruma kravargea trkya godugdhakaistath // VRrs_4.60 // puparga ca sadhnai kulatthakvthasapuai / taulyajalair vajra nla nlrasena ca / rocanbhica gomeda vaidrya triphaljalai // VRrs_4.61 // ---------- * COMM. Rasaratnasamuccayabodhin: * lakuca ahuka // VRrsBo_4.61;1 ____________________ [ratna:: mraa] lakucadrvasampiai ilgandhakatlakai / vajra vinnyaratnni mriyante 'apuai khalu // VRrs_4.62 // [ratna:: drvaa] rmaha pacalavaa kr tritaya tath / msadravo 'mlavetaca cliklavaa tath // VRrs_4.63 // sthla kumbhphala pakva tath jvlmukh ubh / dravant ca rudant ca payasy citramlakam // VRrs_4.64 // dugdha snuhystathrkasya sarva samardya yatnata / gola vidhya tanmadhye prakipettadanantaram // VRrs_4.65 // guavannavaratnni jtimanti ubhni ca / bhrje ta golaka ktv streveya yatnata // VRrs_4.66 // punarvastrea saveya dolyantre nidhya ca / sarvmlayuktasadhnaparipraghaodare // VRrs_4.67 // ahortratraya yvat svedayet tvravahnin / tasmdhtya saklya ratnaj drutimharet / ratnatulyaprabh laghv dehalohakar ubh // VRrs_4.68 // [pearl:: drvaa] muktcra tu saptha vetasmlena marditam / jambrodaramadhye tu dhnyarau vinikipet / sapthduddhta caiva pue dhtv drutirbhavet // VRrs_4.69 // [vajra:: drvaa] vajravallyantarastha ca ktv vajra nirodhayet / amlabhagata svedya sapthd dravatm vrajet // VRrs_4.70 // [vaikrnta:: drvaa] vetavara tu vaikrntamamlavetasabhvitam / sapthnntra sadeha kharagharme dravatyasau // VRrs_4.71 // [vaikrnta:: drvaa] ketaksvarasa grhya saindhava svarapupik / indragopakasayukta sarva bhe vinikipet / saptha svedayettasminvaikrnta dravat vrajet // VRrs_4.72 // [ratna:: drvaa] lohëake tath vajravpant svedand druti / jyate ntra sadeho yogasysya prabhvata // VRrs_4.73 // kurute yogarjo 'ya ratnn drvaa param // VRrs_4.74 // [drutn drghaklarakaopya] kusumbhatailamadhye tu sasthpy drutaya pthak / tihanti cirakla tu prpte krye niyojayet // VRrs_4.75 // [ratna:: good properties] srydigrahanigrahpaharaa drghyurrogyada / saubhgyodayabhgyavayavibhavotshaprada dhairyakt // VRrs_4.76 // duchycaladhlisagatibhavlakmhara sarvad / ratnn paridhraa nigadita bhtdinirnanam // VRrs_4.77 // ________________________________________________________ VRrs, 5 uddha loha kanakarajata bhnulohmasra ptloha dvitayamudita ngavagbhidhnam / mira loha tritayamudita pittala ksyavarta dhtur lohe luha iti mata so'pyanekrthavc // VRrs_5.1 // [gold:: subtypes] prkta sahaja vahnisambhta khanisabhavam / rasedravedhasajta svara pacavidha smtam // VRrs_5.2 // [gold:: medic. properties] yurlakmprabhdhsmtikaramakhilavydhividhvasi puya bhtveaprantismarabharasukhada saukhyapuipraki / ggeya ctha rpya gadaharamajarkri mehpahri kn puikri sphuamatikaraa vryavddhiprakri // VRrs_5.3 // [gold:: prkta] brahma savta yena rajoguabhuv khalu / tatprktamiti prokta devnmapi durlabham // VRrs_5.4 // [gold:: sahaja] brahm yenvto jta suvarena jaryu / tanmerurpat yta suvara sahaja hi tat // VRrs_5.5 // [gold:: vahnisabhava] visamagnin aiva teja pta sudusaham / abhtsarva samuddia suvara vahnisabhavam // VRrs_5.6 // etatsvaratraya divya varai oaabhiryutam / dhradeva tatkuryccharramajarmaram // VRrs_5.7 // [gold:: khanija] tatra tatra gir hi jta khaniu yadbhavet / taccaturdaavarìhya bhakita sarvarogaht // VRrs_5.8 // ---------- * COMM. Rasaratnasamuccayak: * tattrividha oaavarayuktam // VRrs_5.8;1 * te ca var granthntare viiadravyasmyam udhtya pthakpradarit // VRrs_5.8;2 * veta vetajappupe balaka kadalsume / * sydarjunastu kumude vidvadbhi parikrtita // VRrs_5.8;3 * puvaro bhavedreau ketakpupaje tath / * haria ptaabalaukladravye sunirdiet // VRrs_5.8;4 * dhsaro bakule pupe ka syd atassume / * haricchirūaje pattre rakto raktotpale smta // VRrs_5.8;5 * kamire lohite syd arua vetaraktake / * palo'tho markae tu kapia kalohite // VRrs_5.8;6 * bhaved dhmro rocanbha pigo'tho sytpiagaka / * padmadhlau karburaca smtacendradhanusama // VRrs_5.8;7 * iti // VRrs_5.8;8 ____________________ [gold:: vedhaja] rasedravedhasambhta tadvedhajamudhtam / rasyana mahreha pavitra vedhaja hi tat // VRrs_5.9 // ---------- * COMM. Rasaratnasamuccayak: * prasiddhasvara khanisabhavam ha tatra tatreti // VRrs_5.9;1 * girm // VRrs_5.9;2 * ete ca girayo himlayavindhyasahyakarakasthanlagiriprabhtaya svarakhanisthnatvena prasiddh santi // VRrs_5.9;3 * këh prptau ptaraktavarau pariprau vihya caturdaavarapra khanija bhavati // VRrs_5.9;4 * ratnaparkakaistemeva varnm utkaravibhjak yvacchata vikalpit kak loke prasiddh // VRrs_5.9;5 ____________________ [gold:: medic. properties] snigdha medhya viagadahara bhaa vyamagrya yakmonmdapraamanapara deharogapramthi / medhbuddhismtisukhakara sarvadomayaghna rucya dpi praamitaruja svdupka suvaram // VRrs_5.10 // [gold:: auddha:: medic. properties] saukhya vrya bala hanti rogavarga karoti ca / auddhamamta svara tasmcchuddha ca mrayet // VRrs_5.11 // [gold:: colouring (suvarasampdana)] karaprama tu suvarapatra arvaruddha paudhtuyuktam / agrasastha praharrdhamna dhmnena tatsynnanu pravaram // VRrs_5.12 // lohn mraa reha sarve rasabhasman / mlbhirmadhyama prhu kaniha gandhakdibhi / ---------- * COMM. Rasaratnasamuccayabodhin: * arilohena lohri haritleneti yvat // VRrsBo_5.13a-d;1 ____________________ arilohena lohasya mraa durguapradam // VRrs_5.13 // [gold:: mraa] ktv kaakavedhyni svarapatri lepayet / lugbubhasmastena mriyate daabhi puai // VRrs_5.14 // [gold:: mraa] drute vinikipetsvare lohamna mta rasam / vicrya lugatoyena daradena samanvitam / jyate kukumacchya svara dvdaabhi puai // VRrs_5.15 // [gold:: mraa] hemna pda mta sta piamamlena kenacit / patre liptv puai pacydaabhirmriyate dhruvam // VRrs_5.16 // [gold:: drvaa] maksthivasakahayallendragopakai / ---------- * COMM. Rasaratnasamuccayabodhin: * prativpa galitasya dhto dravyntarea avacranam // VRrsBo_5.17ab;1 ____________________ prativpena kanaka sucira tihati drutam // VRrs_5.17 // [gold:: drvaa] cra surendragopn devadlphaladravai / ---------- * COMM. Rasaratnasamuccayabodhin: * devadl hastighoaka // VRrsBo_5.18ab;1 ____________________ bhvita sada hema karoti jalavaddrutam // VRrs_5.18 // [gold:: bhasman:: medic. application] etadbhasma suvaraja kaughtopeta dvigujonmita lŬha hanti n kaygnisadana vsa ca ksrucim / ojodhtuvivardhana balakara pvmayadhvasana pathya sarvavipaha garahara duagrahaydinut // VRrs_5.19 // [gold:: amrita:: medic. properties] bala ca vrya harate nar rogavraja kopayatva kye / asaukhyakra ca sadaiva hempakva sadoa maraa karoti // VRrs_5.20 // [silver:: subtypes] sahaja khanisajta ktrima trividha matam / rajata prvaprva hi svaguairuttarottaram // VRrs_5.21 // [silver:: sahaja] kailsdyadrisambhta sahaja rajata bhavet / tatspa hi sakdvydhinana dehin bhavet // VRrs_5.22 // [silver:: khanija] himlaydikeu yadrpa jyate hi tat / khanija kathyate tajjai parama hi rasyanam // VRrs_5.23 // [silver:: pdarpya] rrmapduknyasta vaga yadrpyat gatam / tatpdarpyamityukta ktrima sarvaroganut // VRrs_5.24 // [silver:: park:: good quality] ghana svaccha guru snigdha dhe chede sita mdu / ---------- * COMM. Rasaratnasamuccayabodhin: * sphoarahita vraavat gaarahitam // VRrsBo_5.25ab;1 ____________________ akhbha masa sphoarahita rajata ubham // VRrs_5.25 // [silver:: park:: bad quality] dhe rakta ca pta ca ka rka sphua laghu / sthlga karkaga ca rajata tyjyamaadh // VRrs_5.26 // [silver:: medic. properties] rpya vipkamadhura tuvarmlasra ta sara paramalekhanaka ca rpyam / snigdha ca vtakaphajijjahargnidpi balya para sthiravayaskaraa ca medhyam // VRrs_5.27 // [silver:: medic. properties (2)] raupya ta kaymla snigdha vtahara guru / rasyanavidhnena sarvarogpahrakam // VRrs_5.28 // [silver:: odhana] taile takre gav mtre hyranle kulatthaje / kramnniecayettapta drve drve tu saptadh / svardilohapatr uddhire praasyate // VRrs_5.29 // [silver:: auddha:: medic. properties] yu ukra bala hanti tpavibandharogakt / auddha na mta tra uddha mryamato budhai // VRrs_5.30 // ---------- * COMM. Rasaratnasamuccayabodhin: * vpita kalkkta piamityartha // VRrsBo_5.30;1 ____________________ [silver:: odhana] ngena akaenaiva vpita uddhimcchati / tra trivra nikipta taile jyotimatbhave // VRrs_5.31 // [silver:: odhana] kharpare bhasmacrbhy parita plik caret / tatra rpya vinikipya samassasamanvitam // VRrs_5.32 // jtassakaya yvaddhamettvatpuna puna / ittha saodhita rpya yojanya rasdiu // VRrs_5.33 // ---------- * COMM. Rasaratnasamuccayabodhin: * matntaramha kharpare iti // VRrsBo_5.33;1 * bhasmacrbhy ssakabhasmaakaacrbhy plikm lavlam // VRrsBo_5.33;2 * atrya vidhi ngabhasmaakaacre jalena piv tatpiena mtkharpara parita lavla racayitv tanmadhye samassacrapiaraupya nikipya tvat bhastray dhamet yvat ssakayo na bhavediti // VRrsBo_5.33;3 ____________________ [silver:: mraa] lakucadravastbhy trapatra pralepayet / rdhvdho gandhaka dattv mƫmadhye nirudhya ca // VRrs_5.34 // svedayedvlukyantre dinameka dhgnin / svgat ca t pii smlatlena marditm / pueddvdaavri bhasmbhavati rpyakam // VRrs_5.35 // [silver:: mraa] mkkacralugmlamardita puita anai / triadvrea tattra bhasmasjjyatetarm // VRrs_5.36 // [silver:: nirutthkaraa] bhvya tpya snuhkraistrapatri lepayet / mrayetpuayogena niruttha jyate dhruvam // VRrs_5.37 // [silver:: mraa:: niruttha] trapatra caturbhga bhgaika uddhatlakam / mardya jambrajadrvaistrapatri lepayet // VRrs_5.38 // odhayed andhayantre ca triadutpalakai pacet / caturdaapuaireva niruttha jyate dhruvam // VRrs_5.39 // [silver, gold:: drvaa] saptadh naramtrea bhvayeddevadlikm / taccrvpamtrea druti sytsvaratrayo // VRrs_5.40 // [silver:: medic. application] bhasmbhta rajatamamala tatsamau vyomabhn sarvaistulya trikau savara sraghjyena yuktam / lŬha prta kapayatitar yakmapdarra vsa ksa nayanajaruja pittarognaen // VRrs_5.41 // [copper:: subtypes] mleccha neplaka ceti tayorneplaka varam / nepldanyakhanyuttha mlecchamityabhidhyate // VRrs_5.42 // ---------- * COMM. Rasaratnasamuccayak: * tmrasya khanidvaya vartate // VRrs_5.42;1 * tatraikakhanistha neplam iti khytam // VRrs_5.42;2 * nepl kuna // VRrs_5.42;3 * tatsamaraktavaratvt // VRrs_5.42;4 * khaner nepladeasanihitatvd v nepleti saj // VRrs_5.42;5 * athav rƬhasajeyam // VRrs_5.42;6 * tato'nyakhanistha tu mleccham ityabhidhyate // VRrs_5.42;7 * yath mlecchadhtur aspaaabde tath spaaabdaraktavaratvnmleccham iti saj // VRrs_5.42;8 ____________________ [copper:: mleccha:: properties] sitakruacchyam ativmi kahorakam / klita ca puna kam etanmlecchakatmrakam // VRrs_5.43 // [copper:: nepla:: park] susnigdha mdula oa ghanghtakama guru / nirvikra guareha tmra neplamucyate // VRrs_5.44 // [copper:: park:: bad quality] pura kaoa ca laghusphuanasayutam / ---------- * COMM. Rasaratnasamuccayabodhin: * sadala sapattra paalasayutam iti yvat dala jor iti loke iti bhvamira // VRrsBo_5.45ab;1 ____________________ rkga sadala tmra neyate rasakarmai // VRrs_5.45 // [copper:: medic. properties] tmra tiktakayaka ca madhura pke'tha vryoaka smla pittakaphpaha jahararukkuhmajantvantakt / rdhvdha pariodhana viayakt sthaulypaha kutkara durnmakayapurogaamana netrya para lekhanam // VRrs_5.46 // [copper:: auddha:: medic. properties] auddha tmramyurghna kntivryabalpaham / vntimrcchbhramotkleda kuha la karoti tat // VRrs_5.47 // utkledabhedabhramadhamohstmrasya do khalu durdharste / viodhanttadvigatasvadoa sudhsama syd rasavryapke // VRrs_5.48 // [copper:: odhana] tmra krmlasayukta drvita dattagairikam / nikipta mahitakre chagae saptavrakam / pacadoavinirmukta bhasmayogya hi jyate // VRrs_5.49 // [copper:: odhana] tmranirmalapatri liptv nimbvambusindhun / dhmtv sauvrakakepdviudhyatyaavrata // VRrs_5.50 // [copper:: odhana] nimbvambupauliptni tpitnyaavrakam / viudhyantyarkapatri nirguyrasamajjant // VRrs_5.51 // [copper:: odhana] gomtrea pacedyma tmrapatra dhgnin / udhyate ntra sadeho mraa cpyathocyate // VRrs_5.52 // [copper:: mraa] jambrarasasampiarasagandhakalepitam / ulbapatra arvastha tripuairyti pacatm // VRrs_5.53 // [copper:: mraa] athav mrita tmramamlenaikena marditam / tadgola sraasynt ruddhv sarvatra lepayet // VRrs_5.54 // uka gajapue pacytsarvadoahara bhavet / vnti bhrnti vireka ca na karoti kadcana // VRrs_5.55 // [copper:: mraa] tmrapatri skmi gomtre pacaymakam / kiptv rasena bhe taddvigua dehi gandhakam // VRrs_5.56 // ---------- * COMM. Rasaratnasamuccayabodhin: * amlapar cger // VRrsBo_5.56;1 ____________________ amlapar prapiytha hyabhito dehi tmrakam / samya nirudhya bhe tamagni jvlaya ymakam / bhasmbhavati tmra tadyathea viniyojayet // VRrs_5.57 // [copper:: medic. application] std dviguita tmrapatra kanyrasai plutam / piv tulyena balin bhamadhye vinikipet // VRrs_5.58 // channa arvakeaitattadrdhva lavaa tyajet / mukhe arvaka dattv vahni ymacatuayam // VRrs_5.59 // avacryaiva tacchulba vallamtra prayojayet / pippalmadhun srdha sarvarogeu yojayet // VRrs_5.60 // vsa ksa kaya pumagnimdyamarocakam / gulmaplhayaknmrcchlapaktyartham uttamam // VRrs_5.61 // doatrayasamudbhtnmayäjayati dhruvam / rognupnasahita jayeddhtugata jvaram / rase rasyane tmra yojayedyuktamtray // VRrs_5.62 // [somantha] ulbatulyena stena balin tatsamena ca / tadardhena tlena ilay ca tadardhay // VRrs_5.63 // vidhya kajjal lak bhinnakajjalasannibhm / yantrdhyyavinirdiagarbhayantrodarntare // VRrs_5.64 // kajjal tmrapatri paryyea vinikipet / prapacedymaparyanta svgata vicrayet // VRrs_5.65 // tattadrogaharnupnasahitatmra dvivallonmita salŬha parimalamudara la ca pujvaram / gulmaplhayaktkaygnisadana meha ca mlmaya du ca graha hared dhruvam ida rsomanthbhidham // VRrs_5.66 // [iron:: subtypes] mua tka ca kta ca triprakramaya smtam // VRrs_5.67 // [mua:: subtypes] mdu kuha kara ca trividha muamucyate // VRrs_5.68 // [mdu:: phys. properties] drutadrvamavisphoa cikkaa mdu tacchubham // VRrs_5.69 // [kuha:: phys. properties] hata yatprasared dukhttatkuha madhyama smtam // VRrs_5.70 // [kara:: phys. properties] yaddhata bhajyate bhage ka syttatkarakam // VRrs_5.71 // [mua:: medic. properties] mua para mdulaka kaphavtalamlmamehagadakmalapuhri / gulmmavtajaharrtihara pradpi ophpaha rudhiraktkhalu kohaodhi // VRrs_5.72 // [iron:: auddha:: medic. properties] auddhaloha na hita nievad yurbala kntivini nicitam / hdi prapŬ tanute hyapava ruja karotyeva viodhya mrayet // VRrs_5.73 // [tkaloha:: subtypes] khara sra ca hnnla trvaa ca vjiram / klalohbhidhna ca avidha tkamucyate // VRrs_5.74 // [kharaloha:: phys. properties] parua pogaronmukta bhage pradavacchavi / namane bhagura yattatkharalohamudhtam // VRrs_5.75 // ---------- * COMM. Rasaratnasamuccayabodhin: * pogara kucitlakavat taragyita tena unmukta tadrahitam ityartha // VRrsBo_5.75;1 $ * COMM. Rasaratnasamuccayak: * yat parua kahora pogaronmukta pogaram alakavat kuilarekhs tbhir mukta tadrahitam ityartha // VRrs_5.75;1 ____________________ [sra] vegabhaguradhra yatsraloha tadritam / pogarbhsaka pubhmija sramucyate // VRrs_5.76 // [hnnla] kapuvapucacubjatulyorupogaram / chedane ctiparua hnnlamiti kathyate // VRrs_5.77 // [pogara] agakay ca vaga ca pogarasybhidhtrayam / cikura bhagura loht pogara tatpara matam // VRrs_5.78 // ---------- * COMM. Rasaratnasamuccayabodhin: * kharalakae pogaronmuktam ityuktam ata pogarasya paryydikam ha agakayeti // VRrsBo_5.78;1 * tritva ctra pogaram apekya bodhya tena agakay vaga pogara ca ityekrtham // VRrsBo_5.78;2 * pogarasya svarpalakaamha cikuram iti // VRrsBo_5.78;3 * loht lauhagtre ityartha // VRrsBo_5.78;4 * atra saptamyarthe pacamti boddhavyam yat cikura bhagura kucitakuntalavadbhagviea ityartha // VRrsBo_5.78;5 $ * COMM. Rasaratnasamuccayak: * pogaraabdo'trgata // VRrs_5.78;1 * sa cpratisiddhrtha // VRrs_5.78;2 * ato bodhrtha tatparyyn ha agachy ca vaga cikura ca iti pogarasybhidhtraya nmatrayam asti // VRrs_5.78;3 * eva ca nmnyetni viikratejasa ityartha // VRrs_5.78;4 * vagasyeva rekhn vetacchytvd vagamiti saj // VRrs_5.78;5 * kntn cikurkratvt kekratvccikuram ityapi nma // VRrs_5.78;6 * yad uktam eva kharaloha tadyadi lohdbhagura lohamayaghanaghtena bhagura bhavati paratu pogara pogaraviia dyeta tarhi tat kharaloham api paramuttama matam // VRrs_5.78;7 ____________________ [vjira] pogarairvajrasakai skmarekhaica sndrakai / nicita ymalga ca vjra tatprakrtyate // VRrs_5.79 // [klyasa] nlakaprabha sndra masa guru bhsuram / lohghte 'pyabhagtmadhra klyasa matam // VRrs_5.80 // [tkaloha:: khara:: medic. properties] rka syt kharalohaka samadhura pke'tha vrye hima tiktoa kaphapittakuhajaharaplhmapvartinut / sadya layakdgadakayajarmehmavtpaha dpta ctirasyana balakara durnmadhpaham // VRrs_5.81 // kharalohtpara sarvamekaikasmcchatottaram // VRrs_5.82 // [knta:: subtypes] bhrmaka cumbaka caiva karaka drvaka tath / eva caturvidha knta romaknta ca pacamam // VRrs_5.83 // [knta:: subtypes:: mukha] ekadvitricatupacasarvatomukham eva tat / ---------- * COMM. Rasaratnasamuccayak: * tasya cokto vyasta samasto v bhedo'ya jray sakaladhtubhakartha pradasya mukharpo bhavattyha ekadvitrti // VRrs_5.84ab;1 * kevalabhrmakasattvasya prathama yathvidhijraenpi pradasya mukha bhavati // VRrs_5.84ab;2 * tata prada sarvllohdn grasati // VRrs_5.84ab;3 * ata ekabhedo'pi kacitpradamukha bhavati // VRrs_5.84ab;4 * yasya tad ekamukham // VRrs_5.84ab;5 * bhrmakacumbakayo sattvadvayasyaikktasya yathvidhijraena pradamukha kta cet sayuktabhedadvayaviia tat knta dvimukham ucyate // VRrs_5.84ab;6 * evam evrthastrimukhdau bodhya // VRrs_5.84ab;7 * vijtyadravyagrsntarasahitam apyetat prathama jrita cenmukha bhavattyata sarvatomukham ityuktam // VRrs_5.84ab;8 * sajtyavijtyavyastasamasta bhedaviiam etanmukha bhavattyartha // VRrs_5.84ab;9 ____________________ [knta:: subtypes:: colour] pta ka tath rakta trivara sytpthak pthak / kramea devatstatra brahmaviumahevar // VRrs_5.84 // ---------- * COMM. Rasaratnasamuccayabodhin: * sparavedhi sparamtreaiva vedhakraka rasendrasya vedhkhyasaskrasapdaka v ityartha // VRrsBo_5.84;1 ____________________ sparavedhi bhavetpta ka reha rasyane / raktavara tath cpi rasabandhe praasyate // VRrs_5.85 // bhrmaka tu kaniha syccumbaka madhyama tath / uttama karaka caiva drvaka cottamottamam // VRrs_5.86 // [bhrmaka] bhrmayellohajta yattatknta bhrmaka matam // VRrs_5.87 // cumbayeccumbaka knta karayetkaraka tath // VRrs_5.88 // [drvaka] skd yaddrvayelloha tatknta drvaka bhavet // VRrs_5.89 // [romaknta] tadromaknta sphuitd yato romodgamo bhavet // VRrs_5.90 // [knta:: subtypes:: mukha] kaniha sydekamukha madhya dvitrimukha bhavet / catupacamukha rehamuttama sarvatomukham // VRrs_5.91 // [knta:: subtypes:: medic. properties] bhrmaka cumbaka caiva vydhine praasyate / rase rasyane caiva karaka drvaka hitam // VRrs_5.92 // madonmattagaja sta kntam akuamucyate // VRrs_5.93 // [knta:: collecting] ketra jtv grahtavya tatprayatnena dhmat / mruttapavikipta varjayenntra saaya // VRrs_5.94 // [knta:: park (?)] ptre yasya prasarati jale tailabindurna lipto gandha higustyajati ca tath tiktat nimbakalka / pke dugdha bhavati ikharkraka naiti bhmau knta lauha tadidamudita lakaokta ca nnyat // VRrs_5.95 // [knta:: medic. properties] kntyo 'tirasyanottaratara svasthe ciryuprada snigdha mehahara tridoaamana lmamlpaham / gulmaplhayaktkaymayahara pdaravydhinut tiktoa himavryaka kimapara yogena sarvrtinut // VRrs_5.96 // samyagauadhakalpn lohakalpa praasyate / tasmtsarvaprayatnena uddha loha ca mrayet // VRrs_5.97 // nya pacetpacapald arvg rdhva trayodat // VRrs_5.98 // dau mantrastata karma kartavya mantra ucyate // VRrs_5.99 // o amtodbhavya svh anena mantrea lohamraam / lakottaragua sarva loha syduttarottaram / knta koigua tatra tadapyeva guottaram // VRrs_5.100 // [iron:: odhana] aakatajasalipta trivra paritpitam / mudisakala loha sarvadon vimucati // VRrs_5.101 // [iron:: odhana:: giridoa] kvthyamaague toye triphalëoaa palam / tatkvthe pdaee tu lohasya palapacakam // VRrs_5.102 // ktv patri taptni saptavra niecayet / eva pralyate doo girijo lohasambhava // VRrs_5.103 // [iron:: odhana:: giridoa] smudralavaopeta tapta nirvpita khalu / triphalkvathite nna giridoam ayastyajet // VRrs_5.104 // [iron:: odhana:: giridoa] cicphalajalakvthdayo doam udasyati // VRrs_5.105 // [iron:: mraa:: vritara] yadv phalatrayopeta gomtre kvathita kaam / ---------- * COMM. Rasaratnasamuccayabodhin: * recita srvitam // VRrsBo_5.105;1 ____________________ recita ghtasayukta kiptvya kharpare pacet // VRrs_5.106 // clayellohadaena yvatkipta ta dahet / piv piv pacedeva pacavramata param // VRrs_5.107 // dhtrphalarasair yadv triphalkvathitodakai / puelloha caturvra bhavedvritara khalu // VRrs_5.108 // [iron:: mraa] snehkta loharajo mtre svarase'pi rtridhtrm / pthageva saptaktvo bharjitamakhilmaye yojyam // VRrs_5.109 // [tkaloha:: mraa] tkalohasya patri nirdalni dhe'nale / dhmtv kipejjale sadya pëolkhalodare // VRrs_5.110 // kaayedgìhanirghtai sthlay lohapray / tanmadhytsthlakhani ruddhv malladvayntare // VRrs_5.111 // dhmtv kiptv jale samyak prvavatkaayetkhalu / taccra stagandhbhy puedviativrakam // VRrs_5.112 // pue pue vidhtavya peaa dhavattaram / eva bhasmkta loha tattadrogeu yojayet // VRrs_5.113 // [knta:: medic. properties] kntya kamanyakntijanana pvmayonmlanam / yakmavydhinibarhaa garahara doatrayonmlanam / nnkuhanibarhaa balakara vya vayastambhanam / sarvavydhihara rasyanavara bhaummta nparam // VRrs_5.114 // [iron (gen.):: mraa] higulasya palnpaca nrstanyena peayet / tena lohasya patri lepayetpalapacakam // VRrs_5.115 // ruddhv gajapue pacytkayaistraiphalai puna / jambrairranlairv viatyaena higulam // VRrs_5.116 // piv ruddhv pacelloha taddravai pcayetpuna / catvriatpuaireva knta tka ca muakam / mriyate ntra sadeho dattv dattvaiva higulam // VRrs_5.117 // [tkaloha:: mraa] atha prvodita tka vasubhallakavsayo / puita patratoyena triadvri yatnata / oita jyate bhasma ktasindravibhramam // VRrs_5.118 // [tkaloha:: mraa] yadv tkadalodbhta rajaca triphaljalai / piv dattvaudana kiciccakrik pravidhya ca // VRrs_5.119 // oayitvtiyatnena prapacetpacabhi puai / raktavara hi tadbhasma yojanya yathyatham // VRrs_5.120 // [iron (gen.):: mraa:: niruttha] matsykgandhabhlkairlakucadravapeitai / vilipya sakala loha matsykkalkalepitam // VRrs_5.121 // bhastrbhy sudha dhmtv trilnirgamvadhi / ---------- * COMM. Rasaratnasamuccayabodhin: * tril trilavaccaiktrayam ityartha // VRrsBo_5.122ab;1 ____________________ athoddhtya kipetkvthe triphalgojaltmake // VRrs_5.122 // tasmdhtya satìya mtamdya lohakam / punaca prvavad dhmtv mrayedakhilyasam // VRrs_5.123 // khaayitv tato gandhaguatriphalay saha / puettriativri niruttha bhasma jyate // VRrs_5.124 // [iron (gen.):: mraa] samagandham ayacra kumrvribhvitam / pukta kiyatklamavaya mriyate hyaya // VRrs_5.125 // [iron (gen.):: mraa] jambrarasasayukte darade taptamyasam / bahuvra vinikipta mriyate ntra saaya // VRrs_5.126 // [iron (gen.):: mraa] gomtraistriphal kvthy tatkayea bhvayet / trisaptha prayatnena dinaika mardayetpuna // VRrs_5.127 // ruddhv gajapue pacyddina kvthena mardayet / div mardya puedrtrvekaviaddinvadhi / ekaviatpuaireva mriyate trividha hyaya // VRrs_5.128 // [kntaloha:: odhana] yatptrdhyuite toye tailabindurna sarpati / trevartate yattatkntaloha tanktam // VRrs_5.129 // ayasmuttama sicettapta tapta varrase / eva uddhni lohni pinyamlena kenacit // VRrs_5.130 // mtastasya pdena praliptni punale / pacettulyena v tpyagandhmaharatejas // VRrs_5.131 // tapta krmlasalipta aarakte nidhpitam / kntaloha bhavedbhasma sarvadoavivarjitam // VRrs_5.132 // [iron:: mraa:: vritara] uddha sta dvidh gandha khallena ktakajjalam / dvayo sama lohacra mardayetkanyakdravai // VRrs_5.133 // ymadvaytsamuddhtya yadgola tmraptrake / cchdyairaapatraica ymrdhe'tyuat vrajet // VRrs_5.134 // dhnyarau nyasetpacttridinnte samuddharet / sapeya glayedvastre satya vritara bhavet / knta tka ca mua ca niruttha jyate mtam // VRrs_5.135 // [metals:: mraa] svardnmrayedeva cra ktv ca lohavat / siddhayogo hyaya khyta siddhn sumukhgata // VRrs_5.136 // anubhta may satya sarvarogajarpaham / triphalmadhusayukta sarvarogeu yojayet // VRrs_5.137 // etasmd apunarbhava hi bhasita lohasya divymta samyak siddharasyana trikaukvelljyamadhvanvitam / hanynnikamita jarmaraajavydhca satputrada die rgiriena klayavanodbhtyai pur tatpitu // VRrs_5.138 // [iron:: mta:: medic. properties] loha jantuvikrapupavanakatvapittmayasthaulyrograhajvarrtikaphajicchophapramehapraut / gulmaplhavipaha balakara kuhgnimndyapraut saukhylambirasyana mtihara kia ca kntdivat // VRrs_5.139 // mtni lohni rasbhavanti nighnanti yuktni mahmayca / abhysayogd dhadehasiddhi kurvanti rugjanmajarvinam // VRrs_5.140 // [knta:: optimal:: phys. properties] pakvajambphalacchya kntaloha taduttamam // VRrs_5.141 // [tka:: drvaa] trisaptaktvo gomtre jlinbhasmabhvitam / oayettasya vpena tka mƫgata dravet // VRrs_5.142 // [tka:: drvaa] suradlibhasma galita trisaptaktvo'tha gojale ukam / vpena salilasada karoti mƫgata tkam // VRrs_5.143 // [knta:: drvaa] suradlibhava bhasma naramtrea glitam / trisaptavra tatkravpt kntadrutir bhavet // VRrs_5.144 // [iron (gen.):: drvaa] gadhaka ktapëa crayitv sama samam / drute lohe pratvpo deyo lohëaka dravet // VRrs_5.145 // [iron (gen.):: drvaa] devadly dravairbhvya gadhaka dinasaptakam / tena pravpamtrea lauha tihati stavat // VRrs_5.146 // [iron:: auddha:: medic. properties] auddhaloha na hita nievad yurbala kntivini nicitam / hdi prapŬ tanute hyapava ruja karotyeva viodhya mrayet // VRrs_5.147 // kiddaagua mua muttka atonmitam / tkllakagua knta bhakatkurute gun / tasmt knta sad sevya jarmtyuhara nm // VRrs_5.148 // yupradt balavryakart rogaprahart madanasya kart / ayasamna na hi kicid anyadrasyana rehatama hi janto // VRrs_5.149 // [mara:: preparation] akgrairdhametkia lohaja tadgav jalai / secayedakaptrnta saptavra puna puna / maro'ya samkhytacra laka prayojayet // VRrs_5.150 // [mara:: preparation] gomtraistriphal kvthy tatkvthe secayecchanai / lohakia susatapta yvajjryati tatsvayam / taccra jyate peya maro'ya prayojayet // VRrs_5.151 // [mua:: mara:: medic. properties] ye gu mrite mue te gu muakiake / tasmtsarvatra mara rogantyai prayojayet // VRrs_5.152 // [tin:: subtypes] khuraka miraka ceti dvividha vagamucyate / khura tatra guai reha miraka na hita matam // VRrs_5.153 // ---------- * COMM. Rasaratnasamuccayak: * na hitam iti // VRrs_5.153;1 * tatra ngamiraenuddhatvt // VRrs_5.153;2 ____________________ [khura:: mta:: park] dhavala mta snigdha drutadrva sagauravam / ---------- * COMM. Rasaratnasamuccayabodhin: * niabda pattrbhtamapi abdarahita pattrbhta ragntara yath saabda bhavati tath na ityartha // VRrsBo_5.154ab;1 ____________________ [miraka:: phys. properties] niabda khuravaga syt miraka ymaubhrakam // VRrs_5.154 // [tin:: medic. properties] vaga tiktoaka rkamūad vtaprakopanam / mehalemmayaghna ca medoghna kminanam // VRrs_5.155 // [khura:: odhana] drvayitv niyukte kipta nirguikrase / viudhyati trivrea khuravaga na saaya // VRrs_5.156 // [miraka:: odhana] amlatakravinikipta varbhviatindubhi / kaphalbugata vaga dvitya pariudhyati // VRrs_5.157 // [metals:: odhana] udhyati ngo vago ghoo ravirtape'pi munisakhyai / nirgurasasekaistanmlarajapravpaica // VRrs_5.158 // [tin:: mraa] satlenrkadugdhena liptv vagadalni ca / bodhicictvaca krairdadyllaghupuni ca / mardayitv caredbhasma tadrasdiu asyate // VRrs_5.159 // [tin:: mraa] pradrvya kharpare vaga oaa rasa kipet / ---------- * COMM. Rasaratnasamuccayabodhin: * bhradvjasya vanakrpsy // VRrsBo_5.160ab;1 ____________________ svalpasvalplaka dattv bhradvjasya këhata / mardayitv caredbhasma tadrasdiu asyate // VRrs_5.160 // [tin:: mraa] paladravayuktena vagapatra pralepayet / tlena puita pacnmriyate ntra saaya // VRrs_5.161 // [tin:: mraa] bhalltatailasalipta vaga vastrea veitam / cicpippalaplakëhgnau yti pacatm // VRrs_5.162 // [tin:: formulations] vagabhasmasama knta vyomabhasma ca tatsamam / mardayetkanakmbhobhirnimbapatrarasairapi // VRrs_5.163 // dìimasya mayrasya rasena ca pthak pthak / bhplvartabhasmtha vinikipya samakam // VRrs_5.164 // gomlakaildhtujalai samyagvimardayet / tato guggulatoyena mardayitv dinëakam // VRrs_5.165 // vioya paricrytha samabhgena yojayet / gha bandhkanirysair nkulbjacrakai // VRrs_5.166 // ---------- * COMM. Rasaratnasamuccayabodhin: * nkulbja rsnbja lmalbja v // VRrsBo_5.166;1 ____________________ tata kipetkarantarvidhya paaglitam / gotakrapiarajansrea saha pyayet // VRrs_5.167 // caturbhir vallakaistulya ramya vagarasyanam / nicita tena nayanti meh viatibhedak // VRrs_5.168 // layo mudgaspa ca navanta tilodbhavam / paola tiktatura takra pathyya asyate // VRrs_5.169 // [lead:: uddha:: park] drutadrva mahbhra chede ka samujjvalam / ptigandha bahi ka uddha ssamato'nyath // VRrs_5.170 // [lead:: medic. properties] atyua ssaka snigdha tikta vtakaphpaham / pramehatoyadoaghna dpana cmavtanut // VRrs_5.171 // [lead:: odhana] sinduvrajakauntharidrcraka kipet / drute nge'tha nirguys trivra nikipedrase / nga uddho bhavedeva mrchsphodi ncaret // VRrs_5.172 // [lead:: mraa] tiryagkracully tu tiryagvaktra ghaa nyaset / ta ca vaktra vin sarva gopayedyatnato md // VRrs_5.173 // bhayantrbhidhe tasmin ptre ssa vinikipet / palaviatika uddhamadhastvrnala kipet // VRrs_5.174 // drute nge kipetsta uddha karamita ubham / gharayitv kipetkramekaika hi pala palam // VRrs_5.175 // arjunasykavkasya mahrjagirerapi / ---------- * COMM. Rasaratnasamuccayabodhin: * mahrjagiri kaviea rjakam itiyvat sa tu laghusthlabhedena dvividha atra ca sthlo grhya // VRrsBo_5.176ab;1 ____________________ dìimasya mayrasya kiptv kra pthak pthak // VRrs_5.176 // eva viatirtri pacettvrea vahnin / vighaayandha dorbhy lohadarvy prayatnata // VRrs_5.177 // rakta tajjyate bhasma kapotacchyameva v / nga doavinirmukta jyate'tirasyanam // VRrs_5.178 // ---------- * COMM. Rasaratnasamuccayabodhin: * atreda krya vakrkr cull ktv tadupari ghaameka vakramukha ktv sthpayet tato vaktramtra vihya ktsna ghavayava mllepencchdayet bhayantrkhye'smin yantre viatipalamna uddha ssaka dattv tvrottpena dravkuryt tata tasmin karaprama odhitaprada prakipya darvy ghaayet mirbhte ca tasmin pratyeka palamna arjundn kra pthak pthak dattv lauhadarvy dha ghaayan tvrgnin viatirtra pacet // VRrsBo_5.178;1 $ * COMM. Rasaratnasamuccayak: * tiryagkr tiracn y drgh cull ha iti mahrërabhsy prasiddh tasy ghaa tiryagvaktram etda ghaa nyased adhirayet // VRrs_5.178;1 * ta ghaa ca vaktra vin bhye sama tato'gulasthla md gopayellepayet // VRrs_5.178;2 * bhayantrkhye tasmin viatipalamita ssa vinikipet // VRrs_5.178;3 * tasmin drute sati ekakara uddhasta tatra kiptv tato darvy vighaya itastata saclyaikbhte satyarjundn pratyeka kra palamita kipet // VRrs_5.178;4 * tato dorbhy lohadarvy vighaayaclayan viatirtraparyanta tvrgnin pacet // VRrs_5.178;5 * tena vidhin ngabhasma raktavara kapotacchya kamiraraktavara v bhavet // VRrs_5.178;6 * tpasphodikaratvarpadoarahita bhasmbhta nga rasyana bhavati // VRrs_5.178;7 ____________________ [lead:: mraa] hatamutthpita ssa daavrea sidhyati / tanmta ssaka sarvadoamukta rasyanam // VRrs_5.179 // [lead:: mraa:: niruttha] avatthacictvagbhasma ngasya caturaata / kipennga pacetptre clayellohacun // VRrs_5.180 // ---------- * COMM. Rasaratnasamuccayabodhin: * lohacun lohadarvy // VRrsBo_5.180;1 ____________________ ymdbhasma taduddhtya bhasmatuly manail / jambrair ranlairv piv ruddhv pue pacet // VRrs_5.181 // svgata puna piv viatyaailyutam / amlenaiva tu ymaika prvavatpcayetpue / eva aipuai pakvo nga sytsunirutthita // VRrs_5.182 // [lead:: mraa:: niruttha] ilay ravidugdhena ngapatri lepayet / mrayetpuayogena niruttha jyate tath // VRrs_5.183 // [lead:: formulations] eva ngodbhava bhasma tpyabhasmrdhabhgikam / pda pda kipedbhasma ulbasya vimalasya ca // VRrs_5.184 // kntbhrasattvayo cpi sphaikasya pthak pthak / sarvamekatra sacrya puettriphalavri // VRrs_5.185 // triadvanagiriaica triadvra vicrya tat / vyoavellakacraica samai saha melayet // VRrs_5.186 // madhvjyasahita hanti pralŬha vallamtray / ativtajnrogndhanurvta vieata // VRrs_5.187 // kapharognaeca mtrarogca sarvaa / vsa ksa kaya pu vayathu takajvaram // VRrs_5.188 // grahammadoa ca vahnimndya sudurjaram / sarvnudakadoca tattadrognupnata // VRrs_5.189 // [brass:: subtypes] rtik kkatu ca dvividha pittala bhavet // VRrs_5.190 // ---------- * COMM. Rasaratnasamuccayak: * tat pittala dvividham // VRrs_5.190;1 * rtik kkatu ceti bhedt // VRrs_5.190;2 * tatra rtiky dvau bhedau // VRrs_5.190;3 * kicittmrbh svaravar ca // VRrs_5.190;4 ____________________ [rtik:: park] satpya kjike kipt tmrbh rtik mat // VRrs_5.191 // [kkatu:: park] eva y jyate k kkatuti s mat // VRrs_5.192 // [rtik:: medic. properties] rtistiktaras rk jantughn ssrapittanut / pukuhahar yogtsoavry ca tal // VRrs_5.193 // [kkatu:: medic. properties] kkatu gatasneh tikto kaphapittanut / yaktplhahar tavry ca parikrtit // VRrs_5.194 // [brass:: rti:: phys. properties] gurv mdv ca ptbh srg tìanakam / susnigdh masg ca rtiretd ubh // VRrs_5.195 // ---------- * COMM. Rasaratnasamuccayabodhin: * barbar adham ityartha // VRrsBo_5.195;1 ____________________ [rti:: park:: bad quality] pupt khar rk barbar tìankam / ptigandh tath laghv rtirne rasdiu // VRrs_5.196 // [rti:: odhana] taptv kiptv ca nirgurase ymrajo'nvite / ---------- * COMM. Rasaratnasamuccayabodhin: * ymrajo'nvite haridrcrasayute // VRrsBo_5.197ab;1 ____________________ pacavrea sauddhi rtiryti nicitam // VRrs_5.197 // [rti:: mraa] nimbrasailgandhaveit puitëadh / rtiryti bhasmatva tato yojy yathyatham // VRrs_5.198 // [rti:: mraa] tmravanmraa tasy ktv sarvatra yojayet // VRrs_5.199 // [brass:: pittalarasyana] mtrakaka knta vyomasattva ca mritam / traya samaka tulya vyoa jantughnasayutam // VRrs_5.200 // brahmabjjamodgnibhalltatilasayutam / ---------- * COMM. Rasaratnasamuccayabodhin: * ajamod yamn antaparimrjanakatvt // VRrsBo_5.201ab;1 ____________________ sevita nikamtra hi jantughna kuhananam / viecchvetakuhaghna dpana pcana hitam // VRrs_5.201 // [brass:: drvaa] suvarartikcra bhakita veita puna / chgena kavarena mattena taruena ca // VRrs_5.202 // tallipta kharpare dagdha druti mucati obhanm / caturdaalasadvarasuvarasadachavi / dehalohakar prokt yukt rasarasyane // VRrs_5.203 // [bronze:: production] aabhgena tmrea dvibhgakhurakea ca / vidrutena bhavetksya tatsaurërabhava ubham // VRrs_5.204 // [bronze:: park:: good quality] tkaabda mdu snigdhamūacchymalaubhrakam / nirmala dharakta ca oh ksya praasyate // VRrs_5.205 // [bronze:: park:: bad quality] tatpta dahane tmra khara rka ghansaham / mandanda gatajyoti saptadh ksyamutsjet // VRrs_5.206 // [bronze:: medic. properties] ksya laghu ca tiktoa lekhana dkprasdanam / kmikuhahara vtapittaghna dpana hitam // VRrs_5.207 // ghtameka vin cnyatsarva ksyagata nm / bhuktamrogyasukhada hita stmyakara tath // VRrs_5.208 // [bronze:: odhana] tapta ksya gav mtre vpita pariudhyati // VRrs_5.209 // [bronze:: mraa:: niruttha] mriyate gandhatlbhy niruttha pacabhi puai // VRrs_5.210 // [bronze:: mraa] trikra pacalavaa saptadhmlena bhvayet / ---------- * COMM. Rasaratnasamuccayabodhin: * raka pittalam // VRrsBo_5.210;1 ____________________ ksyrakapatri tena kalkena lepayet / ruddhv gajapue pakva uddhabhasmatvampnuyt // VRrs_5.211 // [vartaloha] ksyrkartilohhijta tadvartalohakam / tadeva pacalohkhya lohavidbhirudhtam // VRrs_5.212 // [vartaloha:: medic. properties] himmla kauka rka kaphapittavinanam / rucya tvacya kmighna ca netrya malaviodhanam // VRrs_5.213 // tadbhe sdhita sarvam annavyajanaspakam / amlena varjita ctidpana pcana hitam // VRrs_5.214 // [vartaloha:: odhana] drutamavajale kipta vartaloha viudhyati // VRrs_5.215 // [vartaloha:: mraa] mriyate gandhatlbhy puita vartalohakam / teu teviha yogeu yojanya yathvidhi // VRrs_5.216 // [mercury:: preparation with mahrasas etc.] jtimadbhirviuddhaica vidhin parisdhitai / rasoparasalohdyai sta sidhyati nnyath // VRrs_5.217 // ratnni lohni varauktipëajta khuraӭgaalyam / mahrasdyeu kahoradeha bhasmkta syt khalu stayogyam // VRrs_5.218 // [bhnga:: sattva] vajr drvarthya sattva bhngaja bruve / tadeva parama teja starjendravajrayo // VRrs_5.219 // dhautabhngasambhta mardayedbhgajadravai / nimbdravaica nirguy svarasaistridina pthak // VRrs_5.220 // taddrvaagaopeta samardya vaakktam / nirudhya dhamƫy dvidaa pradhamed dham // VRrs_5.221 // svatata samhtya paake viniveya tat / ravakn rjiktulyn ren atibharnvitn // VRrs_5.222 // dvdarkasayuktndhamitv ravaknharet / praklya ravaknu samdya prayatnata // VRrs_5.223 // vajrdidrvaa tena prakurvta yathepsitam / kharasattvam ida prokta rasyanamanuttamam / dvitrimƫsu caikasy sattva bhavati nicitam // VRrs_5.224 // [bhnga:: sattva] bhujagamnupdya catuprasthasamanvitn / suvararpyatmryasktasabhtibhmijn // VRrs_5.225 // praklya rajantoyai talaica jalairapi / upoita mayra v ra v carayudham // VRrs_5.226 // kramea crayitvtha tadvih samupharet / krmlai saha sapeya vioya ca khartape // VRrs_5.227 // tata kharparake kiptv bharjayitv ma caret / ma drvaavargea sayukt sapramarditm // VRrs_5.228 // nirudhya kohikmadhye pradhamed ghaikdvayam / ---------- * COMM. Rasaratnasamuccayabodhin: * khoa rasajraabandhanadravyaviea bhngasattvasya rasajrakatvt atra khoaabdena ravakareurpa bhngasattva bodhyam // VRrsBo_5.229ab;1 ____________________ talbhtamƫy khoamhtya peayet // VRrs_5.229 // praklya ravaknskmnsamdya prayatnata / suvaramnavad dhmtv rava ktv niyojayet // VRrs_5.230 // [bhnga:: mudrik (?)] bhngodbhavasattvamuttamamida rsomadevodita datta pdamita dviakanakenaika gatenormikm / taddhautmbuvilepita sthiracarodbhta via netraruk la mlagada ca karajarujo hanyt prastigraham // VRrs_5.231 // [tailaptana] mlnyuttaravruy jarjarktya kjike / kipedakollabjn peik jarjarktm / tattaila ghtavatstyna grhya tattu yathvidhi // VRrs_5.232 // ---------- * COMM. Rasaratnasamuccayabodhin: * peakr jyotimat // VRrsBo_5.232;1 ____________________ [tailaptana] sapeyottaravruy peakry dalnyatha / käjikena tatastena kalkena parimardayet // VRrs_5.233 // rajackollabjn tadbaddhv viralmbare / tadvilambytape tvre tasydhacaaka nyaset / tasminnipatita tailamdeya vitrananam // VRrs_5.234 // [taila:: ptana] akollabjasambhta cra samardya käjikai / ekartroita tattu piktya tata param // VRrs_5.235 // svedayetkanduke yantre ghaikdvitaya tata / t ca pi dhe vastre baddhv nipŬya këhata // VRrs_5.236 // adhaptrasthita taila samhtya niyojayet / eva kandukayantrea sarvatailnyupharet // VRrs_5.237 // ---------- * COMM. Rasaratnasamuccayabodhin: * kkatu vetaguj // VRrsBo_5.237;1 ____________________ akolasypi taila sytkkatuy samlay // VRrs_5.238 // ---------- * COMM. Rasaratnasamuccayabodhin: * vkuc somarj // VRrsBo_5.238;1 * devadl hastighoaka // VRrsBo_5.238;2 $ * COMM. Rasaratnasamuccayabodhin: * karko karkoaka kkola iti bhë // VRrsBo_5.238;1 ____________________ [taila:: ptana] vkucidevadlyoca karkomlato bhavet // VRrs_5.239 // [taila:: viamui] apmrgakayea taila sydviamuijam // VRrs_5.240 // [taila:: jaipla] mlakvthai kumryca taila jaiplaja haret // VRrs_5.241 // [taila:: vkuc] kvthai raktpmrgasya vkuctailamharet // VRrs_5.242 // [taila:: ptana] ky kkatuyca bjacrni krayet / kntapëacra ca ekktya nirodhayet / dhnyarigata pacduddhtya tailamharet // VRrs_5.243 // ________________________________________________________ VRrs, 6 rasastri sarvi samlocya yathkramam / sdhakn hitrthya prakakriyate 'dhun // VRrs_6.1 // na kramea vin stra na strea vin krama / stra kramayuta jtv ya karoti sa siddhibhk // VRrs_6.2 // cryo jnavndako rasastravirada / mantrasiddho mahvro nicalaivavatsala // VRrs_6.3 // devbhakta sad dhro devatygatatpara / sarvmnyavieaja kualo rasakarmai / eva lakaasayukto rasavidygurur bhavet // VRrs_6.4 // gurubhakt sadcr satyavanto dhavrat / nirlasy svadharmaj sadjpariplak // VRrs_6.5 // dambhamtsaryanirmukt kulcreu dkit / atyantasdhak nt mantrrdhanatatpar / ityeva lakaairyukt iy syu stasiddhaye // VRrs_6.6 // sahy sodyamstatra yath iystato'dhik / kuln svmibhaktca kartavy rasakarmai // VRrs_6.7 // nstik ye durcrcumbak guruto'part / vidy grahtumicchati cauryacchadmakhalotsavt // VRrs_6.8 // na te sidhyate kicin maimantrauadhdikam / kurvanti yadi mohena nayanti svaka dhanam / iha loke sukha nsti paraloke tathaiva ca // VRrs_6.9 // tasmd bhaktibaldeva satuyati yad guru / tad iyea s grhy rasavidytmasiddhaye / hastamastakayogena vara labdhv susdhayet // VRrs_6.10 // takarahite dee dharmarjye manorame / ummahevaropete samddhe nagare ubhe // VRrs_6.11 // kartavya sdhana tatra rasarjasya dhmat / atyantopavane ramye caturdvropaobhite // VRrs_6.12 // tatra l prakartavy suvistr manoram / samyagvtyanopet divyacitrair vicitrit // VRrs_6.13 // tatsampe same dpte kartavya rasamaapam / atigupta suvistra kaprgalaobhitam // VRrs_6.14 // dhvajachattravitnìhya pupamlvilambitam / bherkhalaghadiӭgndvanditam // VRrs_6.15 // bh sam tatra kartavy sudh darpaopam / tanmadhye vedik ramy kartavy lakanvit // VRrs_6.16 // nikatraya hemapattra rasendra navanikakam / amlena mardayed yma tena liga tu krayet // VRrs_6.17 // dolyantre sranle jambrastha dina pacet / talliga pjayettatra suubhairupacrakai // VRrs_6.18 // ligakoisahasrasya yatphala samyagarcant / tatphala koiguita rasaligrcandbhavet // VRrs_6.19 // brahmahatysahasri gohatycyutni hi / tatkadvilaya ynti rasaligasya darant // VRrs_6.20 // sparantprpyate muktiriti satya ivoditam / gneyy rghorea mantrarjena crcayet // VRrs_6.21 // adaabhuja ubhra pacavaktra trilocanam / pretrƬha nlakaha rasaliga vicintayet // VRrs_6.22 // tasyotsage mahdevmekavaktr caturbhujm / akamlkua dake vme pbhaya ubham / dadhat taptahembh ptavastr vibhvayet // VRrs_6.23 // vmay r kmarjaaktibja raskuyai namo dvdarai jey vidy rasku // VRrs_6.24 // anay pjayeddev gandhapupkatdibhi / nandbhgmahklakulrn prvadikkramt / pjayen nmamantrai ca praavdinamo'ntakai // VRrs_6.25 // eva nityrcana tatra kartavya rasasiddhaye // VRrs_6.26 // rasavidy ivenokt dtavy sdhakya vai / yathoktena vidhnena guru mudittman // VRrs_6.27 // sumuhrte sunakatre candratrbalnvite / kalaa toyasampra hemaratnaphalairyutam // VRrs_6.28 // sthpayed rasaliggre divyavastrea veitam / gandhapupkatair dhpair naivedyaica supjayet // VRrs_6.29 // pjnte havana kurydyonikue sulakae / tiljyai pyasai pupai atapupdikai pthak // VRrs_6.30 // aghorea raskuy homnte iyamhvayet / klinaktisayukta rasasiddhiparyaam // VRrs_6.31 // yasystu kucit ke ym y padmalocan / surp taru bhinn vistrajaghan ubh // VRrs_6.32 // sakrahday pnastanabhrea namrit / cumbanligasparakomal mdubhëi // VRrs_6.33 // avatthapattrasadayonideasuobhit / kapake pupavat s nr klin smt / rasabandhe prayoge ca uttam s rasyane // VRrs_6.34 // tadabhve surp tu y kcit tarugan / tasy deya trisaptha gandhaka ghtasayutam / karaikaika prabhte tu s bhavetklinsam // VRrs_6.35 // eva aktiyuto yo 'sau dkayet ta gurttama / susntam abhiiceta mantrea kalaodakai // VRrs_6.36 // aghormaku vidy dadhycchiyya sadguru / yathakty suiyea dtavy gurudaki // VRrs_6.37 // athjay gurormantra laka laka pthagjapet / o hr hr hr adyoratara prasphua 2 prakaa 2 kaha 2 amaya 2 jta 2 daha 2 ptaya 2 o hr hrai hrau hr aghorya pha imam aghoramantra tu au kmarjaaktibjaraskuyai jay vidy raskum / anay pjayeddev aktim akuavidyay // VRrs_6.38 // daa juhuytkue trikoe hastamtrake / jtipupa trimadhvakta prnte kanyakrcanam // VRrs_6.39 // ktvtha praviecchl uddh lipt savedikm / akoa maala tatra sindrea dvihastakam // VRrs_6.40 // vediky likhetsamyak tadbahi cëapattrakam / kamala caturasra ca caturdvrai suobhitam // VRrs_6.41 // kariky nyaset khalla lohaja svaralekhitam / tanmadhye rasarja tu paln atamtrakam / pacatpacaviad v pjayed rasaligavat // VRrs_6.42 // vajravaikrntavajrbhrakntapëaakaam / bhnga aktayacait akoe pjayet kramt // VRrs_6.43 // [uparasa] gandhatlakakssailkakuhabhƫaam / rjvarto gairika ca khyt uparas am / pjy aadalevete prvdnaga kramt // VRrs_6.44 // [mahrasa] rasaka vimal tpya capal tuttham ajanam / higula sasyaka caiva khyt ete mahras / prvdnaparyanta pattrgreu prapjayet // VRrs_6.45 // prvadvre svararaupye dakie tmrassake / pacime vagakntau ca uttare muatkake / sarvametad aghorea pjayed akunvitam // VRrs_6.46 // via käjikayantri kramllavani ca / koh mƫ vakanlatugravanopal // VRrs_6.47 // bhastrik daiknek il khalvnyulkhalam / svarakropakaraa samastatulanni ca // VRrs_6.48 // mtkëhatmralohotthaptri vividhni ca / divyauadhn vargca rajakasnehanni ca / etni dvrabhye tu mlamantrea pjayet // VRrs_6.49 // vmy hr tata ke ca kmaca packaro manu / anena mantrea bhairava tatra pjayet / sarve rasasiddhn nma sakrtayet tad // VRrs_6.50 // vylcrya candrasena subuddhirnaravhana / ngrjuno ratnaghoa surnando yaodhana // VRrs_6.51 // indraca mavyacarpa rasenaka / gamo ngabuddhi ca khaa kpliko mata // VRrs_6.52 // kmris tntrika ambhur laklampaaradau / bsuro munireho govinda kapilo bali // VRrs_6.53 // ete sarve tu stendr rasasiddh mahbal / caranti sarvalokeu nity bhogaparya // VRrs_6.54 // saptaviatisakhyk rasasiddhipradyak / vaidy pjy prayatnena tata kurydrasrcanam // VRrs_6.55 // harayandvijadevn tarpayediadevat / kumryoginyogvarnmelakasdhakn / tarpayet pjayed bhakty yathaktyanusrata // VRrs_6.56 // ityeva sarvasambhrayukta kurydrasotsavam / sarvavighnaprantyartha sarvepsitaphalapradam // VRrs_6.57 // anyath yo vimƬhtm mantradkkramdvin / kartumicchati stasya sdhana guruvarjita // VRrs_6.58 // nsau siddhimavpnoti yatnakoiatairapi / tasmtsarvaprayatnena strokt krayetkriym // VRrs_6.59 // samyaksdhanasodyam guruyut rjjaylakt nnkarmaparmukh rasapar cìhy janaicrthit / mtryantrasupkakarmakual sarvauadhe kovid te sidhyati nnyath vidhibalcchrprada prada // VRrs_6.60 // rasastra pradtavya vipr dharmahetave / rje vaiyya vddhyartha dsyrtham itarasya ca // VRrs_6.61 // gurau tue ivastuyecchive tue rasastath / rase tue kriy sarv sidhyantyeva na saaya // VRrs_6.62 // rasavidy dha gopy mturguhyamiva dhruvam / bhaved vryavat gupt nirvry ca prakant // VRrs_6.63 // na rogividita krya bahubhirvidita tath / rogi bahubhirjta bhavennirvryam auadham // VRrs_6.64 // ________________________________________________________ VRrs, 7 rasal prakurvta sarvabdhvivarjite / sarvauadhimaye dee ramye kpasamanvite // VRrs_7.1 // yakatryakasahasrkadigvibhge suobhane / nnopakaraopet prkrea suobhitm // VRrs_7.2 // ly prvadigbhge sthpayed rasabhairavam / vahnikarmi cgneye ymye pëakarma ca // VRrs_7.3 // nairtye astrakarmi vrue klandikam / oaa vyukoe ca vedhakarmottare tath / sthpana siddhavastn prakuryd akoake // VRrs_7.4 // padrthasagraha kryo rasasdhanahetuka / sattvaptanakoh ca jharatkoh suobhanm // VRrs_7.5 // bhmikoh calatkoh jaladroyo 'pyanekaa / bhastrikyugala tadvannalike vaalohayo // VRrs_7.6 // ---------- * COMM. Rasaratnasamuccayak: * svardimayya kuyo vartulaptri // VRrs_7.6;1 ____________________ svaryoghoaulvmakuya carmakt tath / karani vicitri dravyyapi samharet // VRrs_7.7 // kaa pea svalp drorpca vartul / yasstaptakhallca mardakca tathvidh // VRrs_7.8 // skmacchidrasahasrìhy dravyaglanahetave / ---------- * COMM. Rasaratnasamuccayak: * kaatri kayitacarmakhani // VRrs_7.9ab;1 ____________________ clan ca kaatri alk hi ca kual // VRrs_7.9 // [sieve] clan trividh prokt tatsvarpa ca kathyate / vaiavbhi alkbhirnirmit grathit guai / krtit s sad sthladravy glane hit // VRrs_7.10 // ---------- * COMM. Rasaratnasamuccayak: * iya catuko drghaclan // VRrs_7.10;1 * tatra drgh alkstiracnca vaamayya catukoakëhapaikchidreu bahirnirgatgr strabaddh kry // VRrs_7.10;2 ____________________ [sieve:: v.2] craclanahetoca clanyanypi vaaj // VRrs_7.11 // karikrasya lmaly harijtasya kambay / caturagulavistrayuktay nirmit ubh // VRrs_7.12 // [sieve:: kual] kualyaratnivistr chgacarmbhiveit / vjivlmbarnaddhatal clanik par / tay praclana kuryddhartu skmatara raja // VRrs_7.13 // ---------- * COMM. Rasaratnasamuccayak: * kual kualkr vartul tty clan vidadhyt // VRrs_7.13;1 * vjivl avapucchake // VRrs_7.13;2 * ambara vastram // VRrs_7.13;3 * tadanyatarenaddhatal baddhatal // VRrs_7.13;4 $ * COMM. Rasaratnasamuccayabodhin: * kual clany vean // VRrsBo_7.13;1 * aratnivistr prasritakanihgulibaddhamuihastapramyat caturagulavisttakarikrdivalkalanirmit aratnivistravean yukt chgacarmamait avapucchakeaskmavastraracitatalade skmataradravyaclanrtham aparavidh clantyartha // VRrsBo_7.13;2 ____________________ mƫmttuakrpsavanopalakapiakam / trividha bheaja dhtujvamlamaya tath / ---------- * COMM. Rasaratnasamuccayabodhin: * arkar vluk // VRrsBo_7.14a-d;1 $ * COMM. Rasaratnasamuccayak: * arkar atikudrapëaravak // VRrs_7.14a-d;1 * tadapekay sthl vet ka sitopal // VRrs_7.14a-d;2 * arkarabdena vlukpi grhy // VRrs_7.14a-d;3 ____________________ [ikhitra, arkar] ikhitr govara caiva arkar ca sitopal // VRrs_7.14 // ---------- * COMM. Rasaratnasamuccayabodhin: * sitopal kahin phulaka iti bhë // VRrsBo_7.14;1 ____________________ [charcoal] ikhitr pvakocchi agr kokil mat // VRrs_7.15 // ---------- * COMM. Rasaratnasamuccayak: * dagdhakëhakahinakhanmeva ikhitrasaj kokilasaj ca // VRrs_7.15;1 * saprati te smnyam avntarabheda cha ikhitr iti // VRrs_7.15;2 * pvakena vahnin bhuktv ucchi parityakt agr ikhitr kokilca mat // VRrs_7.15;3 * vieastvittham vahnin bhuktv svaya tyakt ikhitr haht pratiklavyudhlikepamttikdinipŬandin yatnena vahnito viyojit agr kokil mat iti ceti // VRrs_7.15;4 * te prajvalit jalena vin nirv kt vahnimukt kt // VRrs_7.15;5 ____________________ [charcoal:: kokila] kokil cetitgr nirv payas vin // VRrs_7.16 // ---------- * COMM. Rasaratnasamuccayabodhin: * ikhitralakae kokil ukt ata kokilabdasyrtham ha kokil iti // VRrsBo_7.16;1 * cetitgr taptgr payaso vin svaya nirv nt cet te agr kokil mat kokil kayl iti bhë // VRrsBo_7.16;2 ____________________ [dried cowdung] piaka chagaa cham upala cotpala tath / giriopalash ca saukacchagabhidh // VRrs_7.17 // ---------- * COMM. Rasaratnasamuccayabodhin: * caaka pnaptra v gls iti prasiddham // VRrsBo_7.17;1 ____________________ kcyomdvarn kpik caakni ca // VRrs_7.18 // [bottle] kpik kupik siddh gol caiva giriik // VRrs_7.19 // [caakaparyy] caaka ca kaor ca vik khrik tath / kacol grhik ceti nmnyekrthakni hi // VRrs_7.20 // ---------- * COMM. Rasaratnasamuccayabodhin: * kudraipr kudrkr uktaya // VRrsBo_7.20;1 ____________________ rpdiveuptri kudraiprca akhik / ---------- * COMM. Rasaratnasamuccayak: * akhik kudraakhamayaptri // VRrs_7.21ab;1 $ * COMM. Rasaratnasamuccayak: * kurak npitasya astravie // VRrs_7.21ab;1 $ * COMM. Rasaratnasamuccayak: * pkyo yavakra // VRrs_7.20;1 ____________________ kuraprca tath pkya yaccnyattatra yujyate / ---------- * COMM. Rasaratnasamuccayak: * plik darv // VRrs_7.21ab;1 $ * COMM. Rasaratnasamuccayak: * karik vilti mahrërabhëym // VRrs_7.21ab;1 * s ctra vartulkradantapaktiikhar grhy // VRrs_7.21ab;2 ____________________ plik karik caiva kacchedanaastrak // VRrs_7.21 // lsammrjandya hi rasapkntakarma yat / tatropayogi yaccnyattatsarva paravidyay // VRrs_7.22 // rraskuay sarva mantrayitv samarcayet / anyath tadgata teja parighanti bhairav // VRrs_7.23 // rasasacintak vaidy nighaujca vrttik / sarvadeajabhëj sagrhyste'pi sdhakai // VRrs_7.24 // rasapkvasna hi sadghora ca jpayet // VRrs_7.25 // sodyam ucaya r balih paricrak // VRrs_7.26 // dharmiha satyavgvidvn ivakeavapjaka / sadaya padmahastaca sayojyo rasavaidyake // VRrs_7.27 // patkkumbhapthojamatsyacpkapika / anmdhastharekhka sa sydamtahastavn // VRrs_7.28 // adeika kpmukto lubdho guruvivarjita / karekhkaro vaidyo dagdhahasta sa ucyate // VRrs_7.29 // nigrahamantrajste yojy nidhisdhane // VRrs_7.30 // balih satyavantaca raktk kavigrah / bhtatrsanavidyca te yojy balisdhane // VRrs_7.31 // nirlobh satyavaktro devabrhmaapjak / yamina pathyabhoktro yojany rasyane // VRrs_7.32 // dhanavanto vadnyca sarvopaskarasayut / guruvkyarat nitya dhtuvdeu te ubh // VRrs_7.33 // tattadauadhanmaj ucayo vacanojjhit / nnviayabhëjste mat bheajhtau // VRrs_7.34 // ucn satyavkynmstikn manasvinm / sadehojjhitacittn rasa sidhyati sarvad // VRrs_7.35 // daëakriyay siddho raso'sau sdhakottama / h raso naamityuktv sevetnyatra ta rasam // VRrs_7.36 // rasasiddho bhavenmartyo dt bhokt na ycaka / jarmukto jagatpjyo divyaknti sad sukh // VRrs_7.37 // ________________________________________________________ VRrs, 8 kathyate somadevena mugdhavaidyaprabuddhaye / paribhë rasendrasya strai siddhaica bhëit // VRrs_8.1 // [dhanvantaribhga] ardha siddharasasya tailaghtayorlehasya bhgo'ama sasiddhkhilalohacravaakdn tath saptama / yo dyeta bhiagvarya gadibhirnirdiya dhanvantarim sarvrogyasukhptaye nigadito bhga sa dhanvantare // VRrs_8.2 // [rudrabhga (Def.)] bhaiajyakritadravyabhgo 'py ekdao hi ya / vaigbhyo ghyate vaidyai rudrabhga sa ucyate // VRrs_8.3 // [vivsaghtaka (bad physician/alchemist)] praghydhikarudra yo 'samcnam auadham / dpayellubdhadhr vaidya sa syd vivsaghtaka // VRrs_8.4 // [kajjal] dhtubhir gandhakdyaica nirdravair mardito rasa / sulaka kajjalbho 'sau kajjaltyabhidhyate // VRrs_8.5 // ---------- * COMM. Rasaratnasamuccayak: * atha kajjallakaamha dhtubhiriti // VRrs_8.5;1 * dhtavaca / * svara rpya ca tmra ca raga jasadameva ca / * ssa loha ca saptaite dhtavo girisabhav / * iti // VRrs_8.5;2 * dyaabdena haritlamanaildisagraha // VRrs_8.5;3 * cakreopadhtusagraha // VRrs_8.5;4 * te bhgo rasasamo viamo v yathopadea grhya // VRrs_8.5;5 * saiva kajjal drava dattv mardit cedrasapakasaj labhate // VRrs_8.5;6 * kajjalyupayogaca rasasindrdividhnrtha bodhya // VRrs_8.5;7 * rasapakopayoga trailokyasundararasdividhnrtha vakyati // VRrs_8.5;8 ____________________ [rasapaka] sadrav mardit saiva rasapaka iti smt // VRrs_8.6 // [pi (1)] arkatulyd rasato 'tha gandhn nikrdhatulyt truio 'bhi khalle / arktape tvratare vimardyt pi bhavet s navantarp // VRrs_8.7 // ---------- * COMM. Rasaratnasamuccayak: * atha pilakaamha arketi // VRrs_8.7;1 * nikrdhatulynnikrdharpabhgamitd ityartha // VRrs_8.7;2 * gandhakd arkatulyd rasato'rkaabdo dvdaasakhybodhaka // VRrs_8.7;3 * tatsakhyk ye' bhg nikrdhtmak bhgstattulyd rast pradt // VRrs_8.7;4 * nikrdhetyupalakaa ghtakicinmnasya // VRrs_8.7;5 * tena gandhakasya yo bhgastato dvdaaguita pradabhgo'tra grhya ityartha // VRrs_8.7;6 * yathoktabhgam ubhaya pthagghtv tvre'rktape lohe khalve truia ūanmnena puna punardattv mardannnavantarp mdul navantkhy ca pi bhavati // VRrs_8.7;7 * atra navantkhyo gandhako bhakya pradaca bhakaka // VRrs_8.7;8 * sa tu nnrpapiūu samna eva // VRrs_8.7;9 * ato bhakyanmn bhedabodhakeneya navantkhyetyabhidhyate // VRrs_8.7;10 * asy nmntara gandhakapiti // VRrs_8.7;11 ____________________ [pi (2)] khalle vimardya gandhena dugdhena saha pradam / peat piat yti s piti mat parai // VRrs_8.8 // [ptanapi] caturthasuvarena rasena ghiaik / bhavet ptanapi s rasasyottamasiddhid // VRrs_8.9 // ---------- * COMM. Rasaratnasamuccayak: * atha ptanapilakaamha caturtheti // VRrs_8.9;1 * caturtha uddha svaracra pradamadhye prakipya taptalohakhalve 'mlarasena jambrdijena ymaparyanta dviymaparyanta v mardanena sajt crarp s hemapiikpi ptanopayogena siddhikaratvt ptanapiir ityabhidhyate // VRrs_8.9;2 * td pii ktv ptanyantre 'dhasthaptrntastala rdhvabhjane v liptv praharacatuayaparyantam agniyogenordhva prada ptayet // VRrs_8.9;3 * tadanantara pradt pthagbhtvdhobhgasthatatsvaracram rdhvalagnaprada ca yantrd bahirniksyaikktya punastaptalohakhalve'mlena rasena prvavanmardayitv prvavat ptayet // VRrs_8.9;4 * eva atadh ptanena ko gatirahito nirdoa prada sthiro'gnisaho bhavati // VRrs_8.9;5 * tataca bjdijraakramelpysenaiva dehalohakaratvarpottamasiddhipradaca bhavattyartha // VRrs_8.9;6 ____________________ [k] rpya v jtarpa v rasagandhdibhirhatam / samutthita ca bahua s k hematrayo // VRrs_8.10 // ---------- * COMM. Rasaratnasamuccayabodhin: * jtarpa suvaram // VRrsBo_8.10;1 * samutthitam iti antarbhtayarthaprayogas tena samutthpita oitamityartha rdhvaptanyantre sdhitamityartho v // VRrsBo_8.10;2 * s utthpanakriy // VRrsBo_8.10;3 * kti // VRrsBo_8.10;4 * svararaupyayo s kriy kti bodhyam // VRrsBo_8.10;5 * rasdibhi saha svara v raupya v kenacinmrakadravyea samardya bahua tape oayed athav rasagandhdibhirmrita svara raupya v bahuvram rdhvaptanayantrea samutthpayet s kriy k bodhy // VRrsBo_8.10;6 ____________________ pi kipet suvarntar na varo hyate tay // VRrs_8.11 // ---------- * COMM. Rasaratnasamuccayabodhin: * prvarty ktay suvararaupyayor anyataraky saha suvara samardya puanena svarasya varnyat na jyate // VRrsBo_8.11;1 ____________________ svaraky kta bja rasasya parirajanam // VRrs_8.12 // ---------- * COMM. Rasaratnasamuccayabodhin: * bja nirvpaavieea itydin vakyamalakao dhtuvie vicitrasaskraviea // VRrsBo_8.12;1 * uktaprakreaiva ktasvaraknirmita bja prada rajayet // VRrsBo_8.12;2 $ * COMM. Rasaratnasamuccayak: * atha klakaamha rpyamiti // VRrs_8.12;1 * jtarpya suvaram // VRrs_8.12;2 * diabdena mkikahiguldiparigraha // VRrs_8.12;3 * tairmrita puna puna pacamitrasaskrea praktyavasthpanna ktam // VRrs_8.12;4 * eva saptavra daavra votthpitasvaratra ca kramea hemak trak cbhidhyate // VRrs_8.12;5 * rasagandhdiyogena malavyapohand ujjvalam utka srpya svara tra cetyartha // VRrs_8.12;6 * t svarak drute hnavarasvare kipet // VRrs_8.12;7 * tena kepea varo na hyate tatsvara hnavara na dyate // VRrs_8.12;8 * pravara dyata ityartha // VRrs_8.12;9 * evameva hnavaratre traky kepepi tra pravara bhavattyartho'pi bodhya // VRrs_8.12;10 * kta kalpita sasktam ityartha // VRrs_8.12;11 * bja uddha svarotpdaka lohadhtvdipradasya ptavaratvakara bhavet // VRrs_8.12;12 * rasahdaye'amvabodhe pradasya kimapi pjyapd udjahru // VRrs_8.12;13 ____________________ [varalohakam] tmra tkasamyukta druta nikipya bhria / sagandhalakucadrve nirgata varalohakam // VRrs_8.13 // ---------- * COMM. Rasaratnasamuccayabodhin: * varalohaprastutaprakramha tmramiti // VRrsBo_8.13;1 * tkasamyukta tkalauhasayuktam // VRrsBo_8.13;2 * bhria saptavrn ityartha // VRrsBo_8.13;3 * tkalauha tmra ca agnisatpena dravktya gandhakacramiritalakucarase nikiped ghanbhta taddvayamuttolya puna drvayitv prvarase nikiped eva saptavrn // VRrsBo_8.13;4 * drutamityatra mtam iti pho mta bhasmbhtam // VRrsBo_8.13;5 * eva prakriyay tasmd utkalauha nirgamiyatti // VRrsBo_8.13;6 ____________________ [hemarakt] tena raktkta svara hemarakttyudhtam // VRrs_8.14 // nikipt s drute svare varotkaravidhyin / trasya rajan cpi bjargavidhyin // VRrs_8.15 // [trarakt] evameva prakartavy trarakt manohar / rajan khalu rpyasya bjnmapi rajan // VRrs_8.16 // ---------- * COMM. Rasaratnasamuccayak: * atha hemarakttraraktyor lakaa phala cha tmramiti // VRrs_8.16;1 * tkalohena samabhgena sayuktam ekkta tmra bahuvra druta ktv gandhakasahite lakucarase nirvpayet // VRrs_8.16;2 * tadvallohamiti khyta trasya rajan drute tasminnikepeetyartha // VRrs_8.16;3 * traraktkarartha tu varalohena tram eva dhamanenaikktya raktkta krya spi rpyasya bjn ca rajan raktavarotpdik // VRrs_8.16;4 ____________________ [dala] mtena v baddharasena vnyallohena v sdhitamanyaloham / sita ca ptatvamupgata taddala hi candrnalayo prasiddham // VRrs_8.17 // msaktabaddhena rasena saha yojitam / sdhita vnyalohena sita pta ca taddalam // VRrs_8.18 // ---------- * COMM. Rasaratnasamuccayak: * saprati tradalasya svaradalasya ca lakaamha mteneti // VRrs_8.18;1 * mtena bhasmbhtena pradena yena kenaciddravyea baddho ya pradastena baddhapradena mtena lohena v sdhita sasktam anyaloha vijtya loha sitatvam upgata prpta vetavaraviiam athav ptatvam upgata prpta ptavaraviia bhavet // VRrs_8.18;2 * tatkramea candradalam analadala svaradala stre prasiddham // VRrs_8.18;3 * anala svaram // VRrs_8.18;4 * ktrimarajata ktrimasvara cetyartha // VRrs_8.18;5 * rav iti nmn loke prasiddham // VRrs_8.18;6 ____________________ [ulbanga] mkikea hata tmra daavra samutthitam / tadvadviuddhanga hi dvitaya taccatupalam // VRrs_8.19 // nläjanahata bhya saptavra samutthitam / iti sasiddhametaddhi ulvanga prakrtyate // VRrs_8.20 // ---------- * COMM. Rasaratnasamuccayabodhin: * ulvangamha mkikeeti // VRrsBo_8.20;1 * svaramkikea saha mrita tmra tath ssaka ca pthak pthak daavra samutthpita ktv tayo pratyeka catupala dya ekkuryttata tadubhaya bhya nläjanena saha bhasmktya saptavra samutthpayed eva ca tayo ulvanga iti saj jyate iti // VRrsBo_8.20;2 $ * COMM. Rasaratnasamuccayak: * saprati ulbangalakaamha mkikeeti // VRrs_8.20;1 * samabhgamkikea mrita tmra pacamitrasaskrea samutthita kuryt // VRrs_8.20;2 * eva daavra ktv tadvattmravanmkikeaiva mrita viuddha nga tadubhaya mitha sama catupalamita ghtv punar nläjanena samabhgena mrita pacamitrasaskrea punarutthpita kuryt // VRrs_8.20;3 * eva saptavra mraaprvakotthpanena sauddham etaddravyadvadva rasastre ulbangamiti krtitam // VRrs_8.20;4 ____________________ sdhitastena stendro vadane vidhto nm / nihanti msamtrea mehavyha vieata // VRrs_8.21 // ---------- * COMM. Rasaratnasamuccayak: * tadupayogamha sdhita iti // VRrs_8.21;1 * taccra pradena samabhgena uddhena sahjamtrea samardya vajramƫy dhmnena jta khoa odhanagaena saha dhmncchuddha ktv ta khoabaddha prada mukhamadhye yo dhrayettasya mehasamhano bhavet // VRrs_8.21;2 ____________________ pathyanasya varea palitavalibhi saha / gdhradirlasatpui sarvrogyasamanvita // VRrs_8.22 // [pijar] loha lohntare kipta dhmta nirvpita drave / puptaprabha jta pijartyabhidhyate // VRrs_8.23 // ---------- * COMM. Rasaratnasamuccayak: * pijarlakaamha lohamiti // VRrs_8.23;1 * yath jasada mƫy tmre nikipya dhmnenaikbhta patrajdyauadhrase ptavargajarase v nikeptpittala bhavati tadvadanyadapi tdgvara sakraloha pijarvcya bhavati // VRrs_8.23;2 * s oadhpatraj abdavcy // VRrs_8.23;3 * yasy utpattau kraa bjasthne patrameva bhavati // VRrs_8.23;4 * critapattr hrasvakupaviearp ceyamupavana utpadyate // VRrs_8.23;5 ____________________ [candrrka] bhg oaa trasya tath dvdaa bhsvata / ekatrvartitstena candrrkamiti kathyate // VRrs_8.24 // ---------- * COMM. Rasaratnasamuccayabodhin: * candrrkasajmha bhg iti // VRrsBo_8.24;1 * bhsvata tmrasya // VRrsBo_8.24;2 * ekatrvartit ekasminneva ptre yugapad dravktya loit // VRrsBo_8.24;3 * tena tath loanena // VRrsBo_8.24;4 $ * COMM. Rasaratnasamuccayak: * candrrka lakayati bhg iti // VRrs_8.24;1 * vartit dhmnenaikbhtarasarp ityartha // VRrs_8.24;2 * bhsvatastmrasya // VRrs_8.24;3 * candrrkasya khoabaddharasena vedhtkanakotpattica rasasre'bhihit // VRrs_8.24;4 ____________________ [nirvpaam] sdhyalohe 'nyaloha cetprakipta vakanlata / nirvpaa tu tatprokta vaidyairnirvhaa khalu // VRrs_8.25 // kipennirvpaa dravya nirvhye samabhgikam / vhya vpanye ca bhge de ca davat // VRrs_8.26 // ---------- * COMM. Rasaratnasamuccayak: * atha nirvhalakaamha sdhyaloha iti // VRrs_8.26;1 * yasy kriyy sdhyalohe nirvhye lohe drute sati tasmistatrnyaloha vakanlata prakipta vakanlajadhmnenaiva druta ktv prakipta bhavattyartha // VRrs_8.26;2 * vakanletyukty bhastrdijadhmnavyvtti // VRrs_8.26;3 * nirvhaam ekkaraamiti yvat // VRrs_8.26;4 * nirvpaa nirvhaa cetyanarthntaram // VRrs_8.26;5 * ekkararthakanirvpaaabdaprayogastu saprati nopalabhyate // VRrs_8.26;6 * kitu sarvatra tadartha nirvhaaabda eva prayukto dyate // VRrs_8.26;7 * etacca nirvhaa pryo bjdisaskrrtha kriyate // VRrs_8.26;8 * yath pradodare bjn garbhadrvaayogyatsapdanrtha nirvhaasaskra vyjahra rasahdaye / * mtanga mtavaga mtavaraulba mta tath tkam / * ekaika hemavare atanirvyƬha dravati garbhe ca // VRrs_8.26;9 * iti // VRrs_8.26;10 * ekaguasvare ngdyanyatama ataguanirvhita kryam ityartha // VRrs_8.26;11 * eva saskta svara varabja bhavati // VRrs_8.26;12 * atha nirvpaadravyabhgnuktisthne taddravyasya kiyadbhgaprakepa kryastadha kipediti // VRrs_8.26;13 * kipennirvhayedityartha // VRrs_8.26;14 * kepasmnyd anuktvvpadravyamnam apyha vpyamiti // VRrs_8.26;15 * vpalakaam asminnevdhyye vakyati // VRrs_8.26;16 * vpanye lohdye drute dravye // VRrs_8.26;17 * tatra bhge da ukte tu davaduktabhgamitameva tannirvhaadravyam vpadravya ca kipet // VRrs_8.26;18 ____________________ [vritaram] mta tarati yattoye loha vritara hi tat // VRrs_8.27 // ---------- * COMM. Rasaratnasamuccayak: * mtalohasya bodhakn vividhapribhëikaabdn lakanyha mtamiti // VRrs_8.27;1 * talloha vritaram ucyate yanmta sattoye prakipta taratti // VRrs_8.27;2 ____________________ [rekhapra] aguhatarjangha yat tad rekhntare viet / mtaloha taduddia rekhprbhidhnata // VRrs_8.28 // ---------- * COMM. Rasaratnasamuccayabodhin: * rekhpralauhalakaamha aguheti // VRrsBo_8.28;1 * tadrekhntare tayo tarjanyaguhayo rekhntare rekhvake aguhatarjanbhy gharae kte yatra lauhe tayoragulyo rekhsamha akito bhavedityartha // VRrsBo_8.28;2 $ * COMM. Rasaratnasamuccayak: * talloha rekhpramucyate yanmtam aguhatarjanmadhye samardita tayo skmarekhntara praviediti // VRrs_8.28;1 ____________________ [apunarbhava] guagujsukhasparamadhvjyai saha yojitam / nyti prakti dhmnd apunarbhavam ucyate // VRrs_8.29 // ---------- * COMM. Rasaratnasamuccayabodhin: * nirutthalauhalakaamha gueti // VRrsBo_8.29;1 * sukhaspara akaa nirutthkrakamitrapacakavarge akaaabdagrahat yadukta rasendrasre / * madhusarpistath guj akaa guggulustath / * mitrapacakametattu gaita dhtumelane // VRrsBo_8.29;2 * iti // VRrsBo_8.29;3 * mitrapacakoktaguggulo kryamatra guena sapdanyamiti // VRrsBo_8.29;4 * prakti svarpam // VRrsBo_8.29;5 * apunarbhavam apunarutthna nirutthamiti yvat // VRrsBo_8.29;6 $ * COMM. Rasaratnasamuccayak: * atha pramta talloham apunarbhavam ucyate // VRrs_8.29;1 * yat pratyeka samabhgair gudibhi samastai saha mirita pikta mƫmadhye prakipya dhmnena prakti prvvasthm malohabhva na prpnuyditi // VRrs_8.29;2 ____________________ [nama, uttama] tasyopari guru dravya dhnya copanayeddhruvam / hasavat tryate vriyuttama parikrtitam // VRrs_8.30 // ---------- * COMM. Rasaratnasamuccayak: * athottamkhyamtalohalakaamha yadv pramta yalloha vritara svapha upanta dhnya dhrayati // VRrs_8.30;1 * dhnyabhra sahata ityartha // VRrs_8.30;2 * tatra lohe taddhnya katha tarati tadupamayha yath jale hasaviestaranti tadvat tath dhnyabhrasaha tanmtaloham uttamam iti nmn stre krtitam // VRrs_8.30;3 * atra bahuu pustakeu nama parikrtitam ityapi pha // VRrs_8.30;4 * tasya svayam nam nabhra laghvapi yalloha svpekay gurudravya gurudhnya v mti sahata iti vyutpatty klirthabodhaka sa pho ntipriya // VRrs_8.30;5 ____________________ [nirutthpunarbhava] raupyea saha sayukta dhmta raupyea cel laget / tad nirutthamityukta loha tad apunarbhavam // VRrs_8.31 // ---------- * COMM. Rasaratnasamuccayabodhin: * nirutthasya lakantaramha raupyeeti // VRrsBo_8.31;1 * raupya lauha ca ekatra sasthpya bhastray dhmpanena yadi paraspara mirbhavet tadpi niruttha jeyam // VRrsBo_8.31;2 $ * COMM. Rasaratnasamuccayak: * athpunarbhavkhyamtalohasyaiva nirutthasajprpaka lakaamha raupyeeti // VRrs_8.31;1 * sayukta melpakamadhvjya dattv mƫy sayojita na laget na sajjetaikbhva na prpnuyd ityartha // VRrs_8.31;2 * ekbhvaca raupyamnavddhy bodhya // VRrs_8.31;3 * spakta caitad rasasaketakalikym / * lohamadhvjyaga tra svaprama bhavedyad / * tad loha niruttha sydanyath sdhayetpuna // VRrs_8.31;4 * iti // VRrs_8.31;5 * tra uddhatram // VRrs_8.31;6 ____________________ [bja] nirvpaavieea tattadvara bhavedyad / mdula citrasaskra tadbjamiti kathyate // VRrs_8.32 // ---------- * COMM. Rasaratnasamuccayabodhin: * bjamha nirvpaeti // VRrsBo_8.32;1 * prvanirdiasdhyalohe tattallohamraknyalohanikeparpanirvhakhyasaskravieea yad sdhyaloha prakiptalauhavara bhavet tad mdula sukhaspara citrasaskram hitprvaguntara tat bjamiti jeyam // VRrsBo_8.32;2 $ * COMM. Rasaratnasamuccayak: * atha jrasaskre prakeprhasya bjasya lakaamha nirvhaeti // VRrs_8.32;1 * nirvhyate prakepeaikkriyate 'neneti vyutpatty nirvhaaabdena nirvhaka dravya grhyam // VRrs_8.32;2 * prakepea guavieotpdanaprvakaikbhvasmnycca tena abdena vpanadravyasypi sagraha krya // VRrs_8.32;3 * etadabhipryeaiva nirvpaavieeetyapi pho dyate // VRrs_8.32;4 * tena nirvhaena nirvyƬha yadbjopdnarasalohdi tattadvara nirvhaadravyasya samnavara stranirdiavara ca bhavati // VRrs_8.32;5 * vpanadravyea mdu ca bhavettath sattvabhasmotpdakavidhibhy ca prptamrdavam // VRrs_8.32;6 * tath kto vicitrasaskro garbhadrvako raktavargakaye niecanarpo melpakadravyasayogdica yasyetyevaguaviia rasastre siddhabjamityabhidhyate // VRrs_8.32;7 * bja dvividha pta sita ceti bhedt // VRrs_8.32;8 * tadapi pratyeka dvividham // VRrs_8.32;9 * aktrima ktrima ca // VRrs_8.32;10 * yaddhi khanisambhta uddha svara rajata v tad aktrimam // VRrs_8.32;11 * yattu dhturasoparasasayogakriyvieajanitasvararajatotpdanayogyatsapanna pta svarartydi veta vagdi tatktrimam itycakate // VRrs_8.32;12 * tadapi pratyeka dvividham // VRrs_8.32;13 * uddha mira ca // VRrs_8.32;14 * uddhamekaika mira mitha sakram // VRrs_8.32;15 * punarapi sarvam etattridh bhavati // VRrs_8.32;16 * kalpita rajita pakva ca // VRrs_8.32;17 * tatra tatkalpitaabdavcya yacchuddharasoparasauddhamrita mitha sayukta mira v lohdidvadvktam ekaika sattvakaraavidhin nirvhaena dvadvamelpakavidhin ca milita uddha jtamrdava tad evaikbhva vrajati ca raktdivargeu secanena prptavara rajitasajaka bhavati // VRrs_8.32;18 * nirvhaena hemaeakta traeakta v yadbja bhdharayantrdiu puita tatpakvabja vadanti // VRrs_8.32;19 * eva cedamuktalakaa sarvabjn sagrhaka bodhyam // VRrs_8.32;20 * atra rasoparasn odhana tu sryvartdigaena kuryt // VRrs_8.32;21 * aaraktabhvanay knta udhyati // VRrs_8.32;22 * sauvara rjata patra ca lavaakrmlaravisnuhkrair lipta dhmta pacnnirgurase bahuvra niecita sacchudhyati // VRrs_8.32;23 * ngavagaghoatmri tu prataptni nirgurasasekais tanmlarajapravpaica udhyanti // VRrs_8.32;24 * sarvo'pi loha pratapto mkkadaradavpena bahuvra ktena udhyati // VRrs_8.32;25 * rasoparasn sattvni mloktavidhin ptayet // VRrs_8.32;26 * saprati bjanirvhaavidhi rasahdayokta vakymi // VRrs_8.32;27 ____________________ [uttaraa] idameva vinirdia vaidyairuttaraa khalu / saspalohayorekalohasya parinanam // VRrs_8.33 // ---------- * COMM. Rasaratnasamuccayabodhin: * uttaraamha idamiti // VRrsBo_8.33;1 * ida sasalohayor itydin vakyamarpam ityartha // VRrsBo_8.33;2 * uttaraamiti sajviea // VRrsBo_8.33;3 * saseti miritalauhayo ekalohasya parinana dhmpandikriyvieea ekasmt anyat pthakktya bhasmkaraam ekasmd anyasya bahirnikana v // VRrsBo_8.33;4 ____________________ [tìana] pradhmta vakanlena tattìanamudhtam // VRrs_8.34 // ---------- * COMM. Rasaratnasamuccayabodhin: * tìanamha pradhmtamiti // VRrsBo_8.34;1 * tat uttaraakriynipanna sasalauhayorekaloham // VRrsBo_8.34;2 $ * COMM. Rasaratnasamuccayak: * atha tìanasajmha saseti // VRrs_8.34;1 * parisdhana dhmnenvaeakraka yadvakanlena pradhmta prakarea dhmna kriyate tadrasastre tìanaabdena kathitam // VRrs_8.34;2 * yath ghodvaga vinya tmrasyvaertha dhmna tacca grkohy kryam // VRrs_8.34;3 ____________________ [dhnybhra] crbhra lisayukta vastrabaddha hi käjike / niryta mardandvastrddhnybhramiti kathyate // VRrs_8.35 // [sattva] krmladrvakairyukta dhmtamkarakohake / yastato nirgata sra sattvamityabhidhyate // VRrs_8.36 // ---------- * COMM. Rasaratnasamuccayabodhin: * sattvamha kreti // VRrsBo_8.36;1 * kra akaa lauhaodhakatvt amla käjikdika drvaka gujakaamadhvjyagu drvakapacak ityuktasvarpa tai // VRrsBo_8.36;2 * karakohike kohikyantre // VRrsBo_8.36;3 * sra sthira prasdabhga iti yvat // VRrsBo_8.36;4 $ * COMM. Rasaratnasamuccayak: * sattvalakaamha krmleti // VRrs_8.36;1 * kro yavakrdi // VRrs_8.36;2 * amla jambrarasdi // VRrs_8.36;3 * drvaka guaguggulugujdi // VRrs_8.36;4 * drvako gao vakyama // VRrs_8.36;5 * pacja pacagavydi // VRrs_8.36;6 * matsydipidravya ca tadyukta tena pikta rasoparasdi dravyam // VRrs_8.36;7 * karakohaka karo vakyama // VRrs_8.36;8 * kohik varanasthnagrantha // VRrs_8.36;9 * tatrokte yogye kohe kohayantre 'grakohydau ca mƫy prakipya yad bhastrvakanldin dhmta syttad tato dravyd dravarpo ya sro nirgacchati pthagkrea nipatati tatsattvamucyate // VRrs_8.36;10 ____________________ [(eka)kolsaka] kohikikharprai kokilair dhmnayogata / kahamanuprptair ekakolsako mata // VRrs_8.37 // ---------- * COMM. Rasaratnasamuccayabodhin: * ekakolsakamha kohiketi // VRrsBo_8.37;1 * kohikyantrgrabhgaparyantam agrairprya dhmpanavat mrayadravyai mƫkahaparyantamgatai upalakito yat karma ekakolsakkhya kriyvieo mata // VRrsBo_8.37;2 $ * COMM. Rasaratnasamuccayak: * atha dhmnakriyy mnavieajnrtha kty kolsakasajy lakaamha kohikikhareti // VRrs_8.37;1 * ikharaparyanta pariprakokiln dhmnena mƫkahaparyanta yadpacayo bhavati tvaddhmnasyaikakolsaka iti saj // VRrs_8.37;2 * asy eva nliaketi paryyntaram // VRrs_8.37;3 ____________________ [passendes Holz fr Holzkohle] drvae sattvapte ca mdhuk khdir ubh / durdrve vaajste tu svedane bdar ubh // VRrs_8.38 // [higulka] vidydharkhyayantrasthd rdrakadrvamarditt / samko raso yo 'sau higulka ucyate // VRrs_8.39 // ---------- * COMM. Rasaratnasamuccayak: * atha higulkarasamha vidydhareti // VRrs_8.39;1 * vidydharayantra dvividha nirjala sajala ca // VRrs_8.39;2 * tatra prathama kanakasundaraprabhtirasnm rdhvabhge puanrtham upayujyate // VRrs_8.39;3 * tacca nyubjordhvaptrea sapuitam // VRrs_8.39;4 * yattu dvityam uttnaptraghaita tadatra vidydharaabdena grhyam // VRrs_8.39;5 * rdrakamarditd ityasygre higulditi ea // VRrs_8.39;6 ____________________ [ghoka] svalpatlayuta ksya vakanlena tìitam / muktaraga hi tattmra ghokam udhtam // VRrs_8.40 // ---------- * COMM. Rasaratnasamuccayak: * ghokasya lakaamha svalpeti // VRrs_8.40;1 * tìita paridhmtam // VRrs_8.40;2 * atra tla svalpaabdena ksyasya caturthena grhya // VRrs_8.40;3 * ragasya tmrtpthagbhtv vinrtha tadupayogo bodhya // VRrs_8.40;4 ____________________ [varanga] tkanläjanopeta dhmta hi bahuo dham / ka drutadrva varanga taducyate // VRrs_8.41 // ---------- * COMM. Rasaratnasamuccayabodhin: * varangalakaamha tketi // VRrsBo_8.41;1 * atra vieyapadollekhbhve 'pi varanga iti sajbaldeva tkanläjanopetamityatra ngamiti vieyapada ea bodhya // VRrsBo_8.41;2 * tkalauhanläjanasayukta yat ssaka bahuvra dham dhmta sat sukomala kavara drutadrva ca syt tat ssaka varanga bodhyam // VRrsBo_8.41;3 * tkamiti pthak phe nläjana tkalauha ca ityartha // VRrsBo_8.41;4 $ * COMM. Rasaratnasamuccayak: * varangasya lakaamha tkamiti // VRrs_8.41;1 * samabhganläjanasayuta tkaloha samabhgena akaa dattvndhamƫy dha dhmta sadyad ngpekaypyatimdu kavara ghradrva ca bhavettadaitad varangam ucyate // VRrs_8.41;2 * arkpmrgakadalbhasmatoyena lolayet // VRrs_8.41;3 * tadvastraglita grhya svacchatoya tadtape // VRrs_8.41;4 * mduka drutadrvamiti phe dhmtv mƫta ka bahirka ta sadapi sajtamrdavam agniyogena ghradrva ca bhavedityartha // VRrs_8.41;5 * ngdvara reham etad varangam iti // VRrs_8.41;6 * uttarapadasya prvaniptena siddho'ya abda // VRrs_8.41;7 * asyopayoga tvasthir kharpardisattvn sthirkarartha pjyapd udjahr rasasre // VRrs_8.41;8 * tatprakrastu dvitydhyye'tra rasakasattvavidhivykhyy prakita eva // VRrs_8.41;9 * nga nläjanopetamiti phastu prmdika eva // VRrs_8.41;10 * sattvn hi sthirkarae ngasynupayogditi bodhyam // VRrs_8.41;11 ____________________ [utthpana] mtasya punarudbhti samproktotthpankhyay // VRrs_8.42 // ---------- * COMM. Rasaratnasamuccayak: * utthpanaabdrthamha mtasyeti // VRrs_8.42;1 * pradarasoparasalohdnm atimrchitn prktaguakriysahitn v punarudbhti puna prvavat sthnpannatvam utthpanam ityabhidhyate // VRrs_8.42;2 $ * COMM. Rasaratnasamuccayabodhin: * utthpanmha mtasyeti // VRrsBo_8.42;1 * punarudbhti yantrdiyogena svarppdanam ityartha // VRrsBo_8.42;2 ____________________ [hlana] drutadravyasya nikepo drave tahlana matam // VRrs_8.43 // ---------- * COMM. Rasaratnasamuccayak: * hlanasaj lakayati drutadravyasyeti // VRrs_8.43;1 * yath varalohakavidhau satkatmrasya dhmnena drutasya lakucadrve nikepo'trdhyye prgukta sa hlanaabdena paribhëyate // VRrs_8.43;2 * atha capalo dvividha // VRrs_8.43;3 * pëaviea ktrimo dhturpaca // VRrs_8.43;4 * tatra pëavieo dvitydhyya ukta // VRrs_8.43;5 ____________________ [capala aus Blei] triatpalamita nga bhnudugdhena marditam / vimardya puayettvadyvatkarvaeitam // VRrs_8.44 // na tatpuasahasrea kayamyti sarvath / capalo'ya samdio vrttikair ngasambhava // VRrs_8.45 // [capala aus Zinn] ittha hi capala kryo vagasypi na saaya // VRrs_8.46 // [capala fr rasabandha] tatspahastasaspa kevalo badhyate rasa // VRrs_8.47 // sa raso dhtuvdeu asyate na rasyane / aya hi kharvakhyena lokanthena krtita // VRrs_8.48 // [dhauta] bhbhujagaakttoyai praklypahta raja / kavara hi tatprokta dhautkhya rasavdibhi // VRrs_8.49 // ---------- * COMM. Rasaratnasamuccayabodhin: * dhautamha bhbhujageti // VRrsBo_8.49;1 * apahtam apacita nisritamityartha // VRrsBo_8.49;2 * raja puandikle tatsalagngrdicram // VRrsBo_8.49;3 * tat capalbhta nga vaga ca // VRrsBo_8.49;4 * bhngamalarasai tanmalamirajalairv pariodhitamaldika kavara capalbhta nga vaga ca dhautanga dhautavaga ca proktam iti nikara // VRrsBo_8.49;5 $ * COMM. Rasaratnasamuccayak: * dhautasya lakaamha bhbhujageti // VRrs_8.49;1 * bhbhujag bhng // VRrs_8.49;2 * te aknmdviearpameva tatsanidhvupalabhyate // VRrs_8.49;3 * etasyopayogastu kharasattvotpdanrtha pacamdhyye prgabhihita eva // VRrs_8.49;4 ____________________ [dvadvna] dravyayor mardandhmnd dvadvna parikrtitam // VRrs_8.50 // ---------- * COMM. Rasaratnasamuccayabodhin: * dvandvnam ha dravyayor iti // VRrsBo_8.50;1 * sasadravyadvaya mardayitv dhmpanena dvandvnasaj jyate // VRrsBo_8.50;2 * dvandvnam ityatra bandhanam iti phntaram // VRrsBo_8.50;3 ____________________ [bhajin] bhgd dravydhikakepam anu varasuvarake / dravairv vahnikgrso bhajan vdibhir mat // VRrs_8.51 // ---------- * COMM. Rasaratnasamuccayabodhin: * bhajanmha bhgditi // VRrsBo_8.51;1 * varena suvara iva tasmin varasuvarake rjapittale bhgt mrarthanirdiaprakepyabhgam apekya dravydhikakepa dravy prakepyadravym adhikakepam adhikaprakepam anu pacd adhikaprakepnantaram ityartha ya vahnikgrsa mrayadravyagatavahninirvpaa vthav dravair jaldibhi ya vahnikgrsa sa bhajanti sajay vdibhi rasavdibhi mat kathit // VRrsBo_8.51;2 $ * COMM. Rasaratnasamuccayak: * bhajanlakaamha bhgdrpydhiketi // VRrs_8.51;1 * anuvarasuvarake hnavarasuvare hemaki dattv atavidhin raktaptavarotkarrtha yatamnena sdhakena pramdtkrantarea v yad rpyasya yo bhga stra uktasta vihya prampekaydhika kipyate tdakepa ktv yad varikhrse prgavasthitaptavarasypi hrsa kayo bhavati // VRrs_8.51;2 * athav dravyair vedhdvanupadiadravyair vaganläjandibhi samlanenpi yo varikhrsa s rasastre bhajanti kathyate // VRrs_8.51;3 * hemakerlakaa tu // VRrs_8.51;4 * rpya v jtarpa v rasagandhdibhirhatam / * samutthita ca bahua s k hematrayo // VRrs_8.51;5 * iti prguktameva // VRrs_8.51;6 * atra vidhau hemaki // VRrs_8.51;7 * rasadaradatpyagandhakamanailrjavartaka vimalam / * puamtaulba tre nirvyƬha hemakiriyam // VRrs_8.51;8 * iti // VRrs_8.51;9 * rasadaraddn puena mta yacchulba tattre nirvhita kuryt // VRrs_8.51;10 * atavidhica / * anavatir bhgstrastveko'pi kanakabhga syt / * stasyaiko bhga atavidhirea vikhyta // VRrs_8.51;11 * iti rasahdaye // VRrs_8.51;12 * tatra nirvyƬhatrabhgasydhikakepenu varasuvare varana spaa eva // VRrs_8.51;13 ____________________ [cullak] patagkalkato jt lohe tre ca hemat / dinni katicitsthitv ytyasau cullak mat // VRrs_8.52 // ---------- * COMM. Rasaratnasamuccayabodhin: * cullakmha patagti // VRrsBo_8.52;1 * patagkalkata patagkalkntar ityartha katiciddinni sthitv lauha tra ceti ea tatra lauhe vieata tre ca y hemat svarasdya jt asau hemat cullak yti cullak iti saj labhate ityartha iti mat // VRrsBo_8.52;2 * cullak gil iti loke // VRrsBo_8.52;3 * yadv lakaadvayamida tena patagtyrabhya hemat ityantena lokrdhena hematlakaam dinntydilokrdhena ca cullaklavaa jeyam // VRrsBo_8.52;4 * asmin pake vakyamapatagrgkhyarajakadravyavieasya kalkalepanena sarvalauhe vieata raupye hemat iti saj jyate // VRrsBo_8.52;5 * hemno bhva iti hemat svarasdyam // VRrsBo_8.52;6 * tath asau lauhatrayor hemat katiciddinni sthitv patagkalke ityaya cullak yti cullaketykhyay khyti yttyartha // VRrsBo_8.52;7 $ * COMM. Rasaratnasamuccayak: * atha culliklakaamha patagkalkata iti // VRrs_8.52;1 * patag auddharasoparasdiktabjajra pradastadghaito ya kalkastena jta yallohe tmrdau gauravatejasvitvdiguasahita tratva hemat v kicitklaparyanta sthitv nayati s kriy culliketi mat // VRrs_8.52;2 * ukta ca rasahdaye / * ya punaretai kurute karmuddhair bhaved rasastasya / * avypaka patag na rase rasyane yojya // VRrs_8.52;3 * iti // VRrs_8.52;4 * etai rasoparasai // VRrs_8.52;5 * karma jradikarma // VRrs_8.52;6 * patag pakivad rdhvagm // VRrs_8.52;7 * pradaghaitakalkastu yogataragiydigranthokto bodhya // VRrs_8.52;8 * tath cokta taragiym / * pradaaka ekasy dvipala ptakharparam / * mardayetsudha tvad raso yvad vilyate // VRrs_8.52;9 * punar jambranrea guena ca samanvitam / * oayecctape piv laka ktv ca dhryate // VRrs_8.52;10 * arkadugdhasya dtavy bhvanst yath tath / * asya kalkasya siddhasya bhga ekaca akaa // VRrs_8.52;11 * tmra bhgatraya dattv dhmyatm andhamƫay / * suvara divyateja syt kukumd atiricyate // VRrs_8.52;12 * iti // VRrs_8.52;13 * eva ngrjundigranthe tratvotpdakakalko'pi draavya // VRrs_8.52;14 ____________________ [patagrga] rajitddhi cirllohddhmndv ciraklata / vinirysa sa nirdia patagrgasajaka // VRrs_8.53 // ---------- * COMM. Rasaratnasamuccayak: * saprati kriyvieasiddhasyciravinino lohasthasya rgasya sajmha rajitditi // VRrs_8.53;1 * atrpi patagikalkata ityanuvartanyam // VRrs_8.53;2 * tdakalkena rajitllohddhmndiyatnena vin klntare dhmnena sadyo v yo rgo viniryti viyujya nirgacchati sa patagrgasajako rasastre khyta // VRrs_8.53;3 $ * COMM. Rasaratnasamuccayabodhin: * prvaloke patag ityuktam ata tmeva vivoti rajitditi // VRrsBo_8.53;1 * cirddrghakla vypya rajitd vakyamaraktdivargnyatamavargea rgapariprptd yasmt kasmdapi lauhd athav ciraklata sudrghakla dhmnddhmpitd yasmt kasmdapi rajitalauhd ya vinirysa nisrava sattvamiti yvat nirgacchatti ea sa patagrgasajaka nirdia // VRrsBo_8.53;2 ____________________ [vpa, pratvpa, cchdana] drute dravyntarakepo lohdye kriyate hi ya / sa vpa pratvpas tadevcchdana matam // VRrs_8.54 // ---------- * COMM. Rasaratnasamuccayak: * druta iti // VRrs_8.54;1 * etadudharaa yath / * suradlibhasma galita trisaptaktvo'tha gojala ukam / * vpena salilasada karoti mƫgata tkam // VRrs_8.54;2 * iti // VRrs_8.54;3 * tath / * suragopakadeharaja suradliphalai samakair deya / * vpo drute suvare drutamste tadrasaprakhyam // VRrs_8.54;4 * iti // VRrs_8.54;5 * rasaprakhya jalasadam ityartha // VRrs_8.54;6 ____________________ [abhieka] drute vahnisthite lohe viramyëanimeakam / salilasya parikepa so 'bhieka iti smta // VRrs_8.55 // ---------- * COMM. Rasaratnasamuccayabodhin: * abhiekamha drute iti // VRrsBo_8.55;1 * vahnisthite prajvalitacullyupari eva avasthite // VRrsBo_8.55;2 * aanimeakam aavram akor nimlanonmlantmaka kla viramya dravbhavannantaram apekya // VRrsBo_8.55;3 ____________________ [nirvpa] taptasypsu vinikepo nirvpa snapana ca tat // VRrs_8.56 // [Zeitpunkt fr vpa usw.] pratvpdika krya drute lohe sunirmale // VRrs_8.57 // [uddhvarta] yad huto dptrci uklotthnasamanvita / uddhvartas tad jeya sa kla sattvanirgame // VRrs_8.58 // [bjvarta] drvyadravyanibh jvl dyate dhamane yad / drvasyonmukhat seya bjvarta sa ucyate // VRrs_8.59 // [svagatala] vahnistham eva ta yattadukta svgatalam // VRrs_8.60 // [bahita] agnerkya ta yattad bahitamucyate // VRrs_8.61 // [svedana] krmlair auadhairvpi dolyantre sthitasya hi / pacana svedankhya synmalaaithilyakrakam // VRrs_8.62 // ---------- * COMM. Rasaratnasamuccayabodhin: * svedanamha krmlairiti // VRrsBo_8.62;1 * auadhai tattallauhaodhakadravy svarasdibhir ityartha // VRrsBo_8.62;2 * malaaithilyakraka svedanena mrdave jte antarmaln pthakkaraa vkaraa v // VRrsBo_8.62;3 $ * COMM. Rasaratnasamuccayak: * idnm adaasaskr kramea lakaamha krmlairiti // VRrs_8.62;1 * kr yavakrasarjanaaka // VRrs_8.62;2 * amla käjikdi // VRrs_8.62;3 * auadhaistryƫadibhi sarpkydibhica // VRrs_8.62;4 * tstu rasaratnkare parigait eva svedandyupayogikäjikavidhau // VRrs_8.62;5 * tath ca tadgrantha / * nndhnyair yathprptaistuavarjyair jalnvitai / * mdbhe prita raka yvad amlatvam pnuyt // VRrs_8.62;6 * tanmadhye bhgarmu viukrnt punarnav / * mnk caiva sarpk sahadev atvar // VRrs_8.62;7 * triphal girikar ca hasapd ca citrakam / * samla kaayitv tu yathlbha niveayet // VRrs_8.62;8 * prvmlabhamadhye tu dhnymlakam ida smtam / * svedandiu sarvatra rasarjasya yojayet // VRrs_8.62;9 * iti // VRrs_8.62;10 * sthitasya tryƫadikalkaliptavastrvtabhrjapatrapoalikmadhye sthitasya pradayetyartha // VRrs_8.62;11 * tryƫadikalko'pi rasaratnkare'bhihita / * tryƫaa lavaa rj rajan triphaldravam / * mahbal ngabal meghand punarnav // VRrs_8.62;12 * meaӭg citraka ca navasra sama samam / * etat samasta vyasta v prvmlenaiva peayet // VRrs_8.62;13 * tatkalkena lipedvastra yvad agulamtrakam / * tanmadhye nikipet sta baddhv pacyd dinatrayam // VRrs_8.62;14 * dolyantre 'mlasayukte svedito jyate rasa / * praklya käjikai soaistam dya vimardayet // VRrs_8.62;15 * iti // VRrs_8.62;16 * malaaithilyakraka malca dvdaa do // VRrs_8.62;17 * tacchaithilyajanakam // VRrs_8.62;18 * ithilnm eva hi tem mocayitum akyatvt // VRrs_8.62;19 * dvdaa doca via vahnir malaceti naisargikstraya // VRrs_8.62;20 * ngaja eka // VRrs_8.62;21 * vagaja eka // VRrs_8.62;22 * tath bhmijo girijo vrja // VRrs_8.62;23 * ngajau dvau // VRrs_8.62;24 * vagajau ca dvau // VRrs_8.62;25 * iti sapta kacukkhy ityeva dvdaa do devai prrthitamahevarea prade sayojit bhavanti // VRrs_8.62;26 ____________________ [mardana] uditairauadhai srdha sarvmlai käjikairapi / peaa mardankhya sydbahirmalavinanam // VRrs_8.63 // ---------- * COMM. Rasaratnasamuccayabodhin: * mardanamha uditairiti // VRrsBo_8.63;1 * uditairauadhai tatra tatroktabheajadravy svarasai kvthairv ityartha // VRrsBo_8.63;2 $ * COMM. Rasaratnasamuccayak: * uditairiti // VRrs_8.63;1 * vakyamamardanavidhyuktair ghadhmdyauadhai sarvmlairamlavetasapramukhair amlavargoktairdravyai // VRrs_8.63;2 * te rasenetyartha // VRrs_8.63;3 * tath käjikairapi pradasya yatpeaa tridinaparyanta kta tad bahirmalavinana bhavati // VRrs_8.63;4 * bahirmala svedenntarvilio bhtv pradadehdbahi salio rgato naisargikadoa vihya navavidho yo malastadvinako bhavatti // VRrs_8.63;5 * kevala svedamardanbhy na sarvath bhujakacukadoanana bhavati // VRrs_8.63;6 ____________________ [mrchana] mardandiabhaiajyair naapiatvakrakam / tanmrchana hi vaghibhujakacukananam // VRrs_8.64 // ---------- * COMM. Rasaratnasamuccayak: * ato mardanaprvakam agniyogena na ktv pradasya yat piatvotpdana tanmrchanasaskranmnha mardandieti // VRrs_8.64;1 * mardanrtha vakyamamrchanasaskravidhau kathitair ghakanydibhir naapiatvakraka yat karma mardanaprvakapcanarpa tanmrchanam ityabhidhyate // VRrs_8.64;2 * samsato lakaa tu dattagrsasya grsarahitasya v glanaptanavyaktirekea prvvasthpannatvam // VRrs_8.64;3 * tacca mardanapkbhy bhavatti mardanottara yantrapunyatarea pko'pyagatvena bodhya iti dvau yaugikau // VRrs_8.64;4 * bhjaabdena bhjadoaprabhttyartho bodhya // VRrs_8.64;5 * te ca kacuk varak sapta do vaghidoapramukh // VRrs_8.64;6 * te ca mardangnibhy nayanti // VRrs_8.64;7 * vagaabdena vagajadoo grhya // VRrs_8.64;8 * ahiabdena ngajadoaca // VRrs_8.64;9 * do nntvena vividhadhaithilasasargatratamyena tannrtha vividhopyapradaranam ucitam eveti na mardanasaskrea mrchanasya gatrthateti akyamiti bhva // VRrs_8.64;10 * tanmrchana hi vaghibhjakacukananam iti pha ghtveya vykhy // VRrs_8.64;11 * doatrayavinanamiti phe tu naisargikadoane sutar bahirdoana ityabhiprya // VRrs_8.64;12 * ata evya pho rasahdayaky caturbhujamiritair dta // VRrs_8.64;13 * naisargikadoetarado vraya prvoktamardanasaskro naisargikadoavrayyam iti vyavasthy sukaratvt // VRrs_8.64;14 * eva ca vaghibhjakacukananam iti pho na manorama iti bodhyam // VRrs_8.64;15 $ * COMM. Rasaratnasamuccayabodhin: * mrchanamha mardanditi // VRrsBo_8.64;1 * iabhaiajyai odhakditvena abhimatauadhai // VRrsBo_8.64;2 * naapiatvakraka peaena svarpant yanmrtibaddhatvam // VRrsBo_8.64;3 * vageti // VRrsBo_8.64;4 * ngavagdidoananam // VRrsBo_8.64;5 * etattu rasam uddiya ukta dhtvantarm api svasvadoananam iti dipadena bodhyam // VRrsBo_8.64;6 ____________________ [utthpana] svedtapdiyogena svarppdana hi yat / tadutthpanam ityukta mrchvypattinanam // VRrs_8.65 // ---------- * COMM. Rasaratnasamuccayabodhin: * utthpanamha svedeti // VRrsBo_8.65;1 * sveda rdhvaptandin svedanam tapa raudrasatpa din mardandnm grahaam // VRrsBo_8.65;2 * svarppdana praktyavasthpanam // VRrsBo_8.65;3 * mrchvypattinana mrchanakriyjanitasvarpadhvasarpavipattivraam // VRrsBo_8.65;4 $ * COMM. Rasaratnasamuccayak: * svedeti // VRrs_8.65;1 * sveda käjikay krmlalavaaica dolyantre svedanam // VRrs_8.65;2 * tapayoga käjikdimarditarasasya kcaptre sryatpasthe dhraam // VRrs_8.65;3 * diabdena sgnikacullsthe kahe v pradasya tasya dhraamitydi // VRrs_8.65;4 * tena pradasya mrchitasya yaccäcalyatejasvitvagauravaviiatvarpam tmarpa tatpratiprpaa tadutthpanam ityucyate // VRrs_8.65;5 ____________________ [naapii] svarpasya vinena piatvd bandhana hi tat / vidvadbhirnirjita sto naapii sa ucyate // VRrs_8.66 // ---------- * COMM. Rasaratnasamuccayabodhin: * bandhanamha svarpasyeti // VRrsBo_8.66;1 * piam iabhaiajyai peaa piamiti bhvokta tasya bhva // VRrsBo_8.66;2 * tattvt svarpasya vinena svakyaubhratvacapalatvdirppyena yad rppdanam iti eastad bandhana vahninnucchidyamnatva mrtibaddhatvam iti v jeyam iti ea // VRrsBo_8.66;3 * asyaiva naapiir iti sajntaramha vidvadbhiriti // VRrsBo_8.66;4 * nirjito bandhanena naasvarpa yadv nirjito mta sa sta vidvadbhir naapiir ucyate // VRrsBo_8.66;5 ____________________ [ptana] uktauadhairmarditapradasya yantrasthitasyordhvam adha ca tiryak / nirytana ptanasajam ukta vaghisamparkajakacukaghnam // VRrs_8.67 // ---------- * COMM. Rasaratnasamuccayabodhin: * ptantrayamha uktauadhairiti // VRrsBo_8.67;1 * nirytana odhandyartha yat kadarthanamityartha // VRrsBo_8.67;2 $ * COMM. Rasaratnasamuccayak: * atha ptanasaskrasya lakaamha uktauadhairiti // VRrs_8.67;1 * vakyamaptanavidhau nirdiatriphaldibheajai saha marditapradasya tata rdhvaptandiyantrasthitasya yannirypaam rdhvdhastiryakprpaa tat ptanam ucyate // VRrs_8.67;2 * tena vagangaj yaugikado bhjdisaptakacukca sarvath nayanti // VRrs_8.67;3 ____________________ [rodhana] jalasaindhavayuktasya rasasya divasatrayam / sthitir sthpan kumbhe ysau rodhanamucyate // VRrs_8.68 // ---------- * COMM. Rasaratnasamuccayabodhin: * rodhanamha jaleti // VRrsBo_8.68;1 * jalasaindhavbhy saha kumbhamadhye divasatraya rasasya y sthpan samyak sthpan ahadoananaprvaka svavrye sthpanakri kriyeti ea asau sthiti sthpana rodhanamityucyate // VRrsBo_8.68;2 * ida hi svedandikriyjanitakadarthanena ahabhvaprptasya rasasya taddoanaprvakavryaprakardhnrtha jtavyam // VRrsBo_8.68;3 * granthntare 'sya bodhanam iti saj nirdi // VRrsBo_8.68;4 $ * COMM. Rasaratnasamuccayak: * rodhana lakayati jaleti // VRrs_8.68;1 * kumbhe vakyame ghaayantre // VRrs_8.68;2 * pyyan puikar // VRrs_8.68;3 * atra saindhavamayamƫsapuita ktvaikaviatidinaparyanta bhdharapuana syambujai saha mardana ca ktv tata param iti vkyaeo bodhya // VRrs_8.68;4 ____________________ [niyamana] rodhanllabdhavryasya capalatvanivttaye / kriyate prade sveda prokta niyamana hi tat // VRrs_8.69 // ---------- * COMM. Rasaratnasamuccayabodhin: * niyamanamha rodhanditi // VRrsBo_8.69;1 * sveda svedanam // VRrsBo_8.69;2 * yadyapyatra svedanrtha dravyanirdeo na kta tathpi adhyet vijnrtha granthntarokta tannirdiyate tath ca rasendracintmaau / * sarpkcicikkanybhgrakanakmbubhi / * dina sasvedita sto niyamt sthirat vrajet // VRrsBo_8.69;3 * iti // VRrsBo_8.69;4 * niyamana capalatvaparihraprvakasthiratvasapdanam // VRrsBo_8.69;5 $ * COMM. Rasaratnasamuccayak: * labdhavryasya pradasyeti ea // VRrs_8.69;1 * sveda pradagarbhitamƫ bhmimadhye gƬh ktv bhmyupari karūgnir ityartha // VRrs_8.69;2 ____________________ [dpana] dhtupëamldyai sayukto ghaamadhyaga / grsrtha tridina svedo dpana tanmata budhai // VRrs_8.70 // ---------- * COMM. Rasaratnasamuccayabodhin: * dpanamha dhtviti // VRrsBo_8.70;1 * grsrtha ghanahemdnm iti ea // VRrsBo_8.70;2 * sveda dolyantre käjikdin rasasya iti ea // VRrsBo_8.70;3 * dpana grsaaktisajananakriyviea // VRrsBo_8.70;4 * rasendracintmaikrea dpanadravyi anyavidhnyuktni yath / * kssa pacalavaa rjik maricni ca / * bhigrubjam ekatra agaena samanvitam // VRrsBo_8.70;5 * loya käjike dolyantre pkd dinaistribhi / * dpana jyate samyak starjasya jrae // VRrsBo_8.70;6 * athav citrakadrvai käjike tridina pacet // VRrsBo_8.70;7 * iti // VRrsBo_8.70;8 $ * COMM. Rasaratnasamuccayak: * atha dpanasaskra lakayati dhtupëeti // VRrs_8.70;1 * dhtavastmrapatrdaya // VRrs_8.70;2 * pë sphaik mayratutthakssdaya // VRrs_8.70;3 * mlni sarpkydimlik // VRrs_8.70;4 * dyaabdena kralavaodakdi grhyam // VRrs_8.70;5 * ghaamadhyago ghaayantramadhyaga pradastridinaparyanta svedyo bhavati yasmin karmai tad dpanam iti khytam // VRrs_8.70;6 * atha jraym ayathbalam ayathkrama ca grsadnenjradot prade vikriy syd iti grsamnavicro'vaya krya // VRrs_8.70;7 ____________________ [grsamna] iyanmnasya stasya bhojyadravytmik miti / iyattyucyate ysau grsamna samritam // VRrs_8.71 // ---------- * COMM. Rasaratnasamuccayabodhin: * grsamnamha iyanmnasyeti // VRrsBo_8.71;1 * iyanmnasya etvatparimasya stasya sabandhavivakay ah iyanmite ste ityartha y iyat miti etvatparima bhojyadravym iti ea iti ucyate bhojyadravytmik grasanyasvardidravy mnanirdearp asau ukti grsamna samritam iyanmna sta iyanmna svardidravya grasitu samartha evarpamnanirdea grsamna jeyam // VRrsBo_8.71;2 $ * COMM. Rasaratnasamuccayak: * ato grsamnkhyasaskrasya lakaamha iyanmnasyeti // VRrs_8.71;1 * iyacchabdo'tra saskryapradasya ghtamnavieapaldivcaka // VRrs_8.71;2 * tdamnamitapradasyeyaccatuayadimitbhrakasattvabjdytmaka dravya bhakaya datta cet sukhena cra jra ca syditi nicit y bjder mitis tadgrsamna khytam // VRrs_8.71;3 ____________________ [jra] grsasya craa garbhe drvaa jraa tath / iti trirp nirdi jra varavrttikai // VRrs_8.72 // ---------- * COMM. Rasaratnasamuccayabodhin: * jratrayamha grsasyeti // VRrsBo_8.72;1 * grsasya grsayogyasya svarderityartha craa rasnta kepaa garbhe drvaa rasnta taralbhavana jraa viayantrdiyogena dravbhtagrsasya pka // VRrsBo_8.72;2 $ * COMM. Rasaratnasamuccayak: * atha jra lilakayiu prathama sdhrastadavasthbhedn salakan samsata ha grsasyeti // VRrs_8.72;1 * rehai rasavrttkualai sarvavidh jra trirp triprakr kathit bhavati // VRrs_8.72;2 * tatra grsasya craa pradakartkagrsabhakaakaraam // VRrs_8.72;3 * garbhadrvaa grastabjde pradodare drutikaraam // VRrs_8.72;4 * jraa ca prada ekbhvo 'nantadhasabandhena // VRrs_8.72;5 * e lakanyanupada vakyati // VRrs_8.72;6 ____________________ [jraa:: subtypes:: grsa, ...] grsa pia parimastisrackhy par puna // VRrs_8.73 // ---------- * COMM. Rasaratnasamuccayabodhin: * jray apara traividhyamha grsa iti // VRrsBo_8.73;1 * grsa kavalkaraarpajra pia kardamavat pibhavanarpajra // VRrsBo_8.73;2 * parma avasthntaraprpaarpajra // VRrsBo_8.73;3 $ * COMM. Rasaratnasamuccayak: * punarapi jray avasthktanmntari tryha grsa pii parmaceti // VRrs_8.73;1 * tatra grso grasanam // VRrs_8.73;2 * pii svedanamardangnydibhi pradodare drutagrsasya pradasahitasya ukacra // VRrs_8.73;3 * parimrthastu prgukta eva // VRrs_8.73;4 * punar jra dvividh bhavati // VRrs_8.73;5 * samukh nirmukh ceti bhedena // VRrs_8.73;6 ____________________ samukh nirmukh ceti jra dvividh puna // VRrs_8.74 // [nirmukhajra] nirmukh jra prokt bjdnena bhgata // VRrs_8.75 // ---------- * COMM. Rasaratnasamuccayabodhin: * tatrdau nirmukhajramha nirmukheti // VRrsBo_8.75;1 * ni nsti mukha vakyamacatuayaa bjaprakeparpamukhalakaa yatra jray td // VRrsBo_8.75;2 * bjeti // VRrsBo_8.75;3 * bhgata yathbhga tattaddravyajray nirdiabhgam anatikramya vakyamacatuaibhgt nynatay adhikatay v ityartha bjdnena uddhasvararaupytmakabjagrahaam // VRrsBo_8.75;4 $ * COMM. Rasaratnasamuccayak: * tatrlpavaktavyatvt prathama nirmukhy eva lakaamha nirmukheti // VRrs_8.75;1 * catuaibhgamita bja prathama yatra pradodare na dyate kitu kevala uddhadhtvdigrsa eva sitrayanrakavsanauadhimardandyupyair jryate s jra nirmukhetyucyate // VRrs_8.75;2 * rasoparasdimdudravyajrae tasy upayoga krya // VRrs_8.75;3 ____________________ [bja (def.)] uddha svara ca rpya ca bjam ityabhidhyate // VRrs_8.76 // ---------- * COMM. Rasaratnasamuccayak: * mukhakaraopayogibjaabdrthamha uddhamiti // VRrs_8.76;1 * uddham aktrimam uttama khanija svara rpya vaitacchstroktauddhy suuddha ktvtra grhyam // VRrs_8.76;2 * etena ktrimanirvyƬhamahbjdivyvtti kt // VRrs_8.76;3 ____________________ [samukhajra] catuayaato bjaprakepo mukhamucyate // VRrs_8.77 // [samukharasa/-jra] eva kte raso grsalolupo mukhavn bhavet / kahinnyapi lohni kamo bhavati bhakitum / iya hi samukh prokt jra mgacri // VRrs_8.78 // ---------- * COMM. Rasaratnasamuccayak: * uktabjasya yathkrama svarotpdrtha raupyajananrtha ca pradasya catuayaena pradodare jrarambhe prakepa krya // VRrs_8.78;1 * eva kte tasmin bje pradodare yathvidhi cre jre ca sati prada satvara grsabhakaa karotti stre sa raso mukhavnityucyate // VRrs_8.78;2 * tatkta yat kahinalohdibhakaa s jra samukhetyukt // VRrs_8.78;3 * mgacri mgasahita vane carati sasra vihya viriktena kenacidvaravrtikena // VRrs_8.78;4 $ * COMM. Rasaratnasamuccayabodhin: * samukhajram ha evamiti // VRrsBo_8.78;1 * eva kte catuayaato bjaprakepe kte // VRrsBo_8.78;2 * mukhavn samukha // VRrsBo_8.78;3 * mgacri tadkhyena kenacid rasatantrakt // VRrsBo_8.78;4 ____________________ [rkasavaktravat] divyauadhisamyogt sthita prakaakohiu / bhujtkhilalohdya yo 'sau rkasavaktravn // VRrs_8.79 // ---------- * COMM. Rasaratnasamuccayabodhin: * rkasamukharasam ha divyauadhti // VRrsBo_8.79;1 * divyauadhi manail // VRrsBo_8.79;2 * prakaakohiu vivtnanakohikyantreu // VRrsBo_8.79;3 * bhujta graset // VRrsBo_8.79;4 $ * COMM. Rasaratnasamuccayak: * atha mahmukhapradasya lakaamha divyauadhti // VRrs_8.79;1 * somalatdikcatuaidivyauadhyas tatsamyogas tadrasena ktamardandin ktasaskra // VRrs_8.79;2 * tena prakamƫsvapi sthito'gnisaha prado dhmnena kahina mdu sarva lohdi yad bhunakti asau mahmukhavn ityucyate // VRrs_8.79;3 ____________________ [cra] rasasya jahare grsakapaa cra mat // VRrs_8.80 // ---------- * COMM. Rasaratnasamuccayabodhin: * jrabhedacralakaamha rasasyeti // VRrsBo_8.80;1 * jahare madhye ityartha grsakapaa grsasya grsrhalauhde kapaa kayampdana rasena saha ekkaraamityartha // VRrsBo_8.80;2 $ * COMM. Rasaratnasamuccayak: * prvoktacradn lakaamha rasasyeti // VRrs_8.80;1 ____________________ [garbhadruti] grastasya drvaa garbhe garbhadrutir udht // VRrs_8.81 // [bhyadruti] bahireva druti ktv ghanasattvdika khalu / jraya rasendrasya s bhyadrutir ucyate // VRrs_8.82 // ---------- * COMM. Rasaratnasamuccayabodhin: * garbhadrutiprasagena bhyadrutim ha bahir iti // VRrsBo_8.82;1 * bahir eva cullyuparisthakahdau na tu rasagarbhe ityartha // VRrsBo_8.82;2 * ghanasattvdikam abhrasattvdikam atrdipadena svarasattvdn grahaa bodhyam // VRrsBo_8.82;3 $ * COMM. Rasaratnasamuccayak: * bahireva drutktyeti // VRrs_8.82;1 * abhrakasattvadruti prguktaiva dvitydhyye // VRrs_8.82;2 * jraya taptakhalvamadhye dyata iti vkyaea // VRrs_8.82;3 ____________________ [druti (substance)] nirlepatva drutatva ca tejastva laghut tath / asayogaca stena pacadh drutilakaam // VRrs_8.83 // ---------- * COMM. Rasaratnasamuccayabodhin: * drute pacadhbhednha nirlepatvamiti // VRrsBo_8.83;1 * nirlepatva ni nicayena nieea v lepatva liptatva drvntarea saha nieea ekbhavanamityartha yadv ni nirgata lepa liptapadrtha maldiryasmt tattva pthagbhtamaldikam ityartha // VRrsBo_8.83;2 * drutatva vieea dravbhavanam // VRrsBo_8.83;3 * tejastva svarppekay tejobhyastvam // VRrsBo_8.83;4 * laghut svbhvikagurutvamapekya lghavam // VRrsBo_8.83;5 * asayogaca stena pradena saha pthaktay avasthnam // VRrsBo_8.83;6 ____________________ [druti (process)] auadhdhmnayogena lohadhtvdika tath / satihate dravkra s druti parikrtit // VRrs_8.84 // [jra (saskra)] drutagrsaparmo viayantrdiyogata / jraetyucyate tasy prakr santi koia // VRrs_8.85 // ---------- * COMM. Rasaratnasamuccayabodhin: * jrabhedajramha druteti // VRrsBo_8.85;1 * via vakyamalakaalakita yantra kohikdika taddiyogata atrdipadena mƫpudn grahaa drutasya garbhe taralitasya grsasya svarde parma paripka svtmani abhedarpea pariamanam // VRrsBo_8.85;2 * rasendracintmaau tu jra hi ptanaglanavyatirekea ghanahemdigrsaprvaka prvvasthpannatvam ityanena yat prakrntara jralakaamukta tat crakhyajrabhipryea bodhyam // VRrsBo_8.85;3 $ * COMM. Rasaratnasamuccayak: * atha jralakaam ha drutagrseti // VRrs_8.85;1 * biayantrdiyogena pradodare dravbhtasya grsasya bjder ya parmo'vinidhatarasabandhena pradena sahaikbhva s jraetyucyate // VRrs_8.85;2 * tasy prakr koio'tibahava santi // VRrs_8.85;3 * yantrdn bahuvidhatvt // VRrs_8.85;4 * te ca prakr patrajrasattvajradrutijrabjajramahbjajrasiddhabjajrasadhmajranirdhmajrablajravddhajrabaddhajrabhcarjrakhecarjraprabhtayo rasravdau savistara bodhy // VRrs_8.85;5 * dolyantrasomnalayantracakrarjayantravlukyantrajalakrmayantrasthalakrmayantramƫprabhtni jraayantrdni vidyt // VRrs_8.85;6 * taptakhalve mardana tu sarvatra prkkryam eva // VRrs_8.85;7 * diabdena abindukasahitamardanasitraydisagrah // VRrs_8.85;8 ____________________ [via] krairamlaica gandhdyair mtraica paubhis tath / rasagrsasya jrrtha tadvia parikrtitam // VRrs_8.86 // [rajana] susiddhabjadhtvdijraena rasasya hi / ptdirgajanana rajana parikrtitam // VRrs_8.87 // ---------- * COMM. Rasaratnasamuccayak: * ato'bhrapattrajraottara rgasaskra lakayati susiddhabjeti // VRrs_8.87;1 * susiddha yathvidhi sdhita yad bjam abhrakasattvadhtvdicra tajjraena pradasya y bjadhtvdyanurp varotpattis tad rajanam // VRrs_8.87;2 * tatra bjasdhanavidhistu siddhabjalakaavykhyy prgukta eva // VRrs_8.87;3 * jravidhistu triattame'dhyye sphubhaviyati // VRrs_8.87;4 * diabdo mairasoparasdiparigraha // VRrs_8.87;5 * rgadravyodharaa vidhica rasahdaye // VRrs_8.87;6 * yath / * jrbhrako rasendro darayati ghannurpi chym / * k rakt pt st tath sakarairmirm // VRrs_8.87;7 * tath / * krmati tkena rasastkena ca jryate kadgrsa / * hemno yonistka rgn ghti tkena // VRrs_8.87;8 * tadapi ca daradena hata hatv v mkikea ravisahitam / * vsitamapi vsanay ghanavaccrya ca jrya ca / * vsanay vsanauadhena vsita bhvitamityartha // VRrs_8.87;9 * tath / * knta v tka v käc v vajrasasyakdnm / * ekatama sarva v rasarajane sakaro'pūa // VRrs_8.87;10 * käc svaramkikam // VRrs_8.87;11 * diabdena hrakacapaldaya upadhtavacaikatra milit apū // VRrs_8.87;12 * kuile balamadhika rgastke tu pannage sneha // VRrs_8.87;13 * rgasnehabalni tu kamale asanti dhtuvida // VRrs_8.87;14 $ * COMM. Rasaratnasamuccayabodhin: * rajanamha susiddheti // VRrsBo_8.87;1 * odhitasvararaupybhy tath jratmrdiyogena kriyvieam ritya rasasya yat ptdirgajananam ityanvaya // VRrsBo_8.87;2 ____________________ [sra] ste satailayantrasthe svardikepaa hi yat / vedhdhikyakara lohe sra s prakrtit // VRrs_8.88 // ---------- * COMM. Rasaratnasamuccayak: * sralakaamha sta iti // VRrs_8.88;1 * srakhyatailenrdha sabhta yat srayantra tatra sthite prade yat svardikepaa svardibjangavagn yat kepaa vedhdhikyasiddhyartha kriyate s sraeti rasastra ukt // VRrs_8.88;2 * pratisranusraeti ca tadbhedau // VRrs_8.88;3 * ukta caitad rasahdaye / * sritavartitasta samnabjena milati ya srya / * dviguena pratsrya sa cnusryaca triguena // VRrs_8.88;4 * iti // VRrs_8.88;5 * dviguamapi suvarameva // VRrs_8.88;6 * vedhdhikya vedho bhittvntapravea so'dhiko bhavati // VRrs_8.88;7 * pradasya tmradaldau arrasthadhtvdiu ca sarvato vypti // VRrs_8.88;8 * srataila pacamdhyyavykhyy prguktameva // VRrs_8.88;9 * yantrdhyye srayantra sravidhica sphubhaviyati // VRrs_8.88;10 $ * COMM. Rasaratnasamuccayabodhin: * sramha ste iti // VRrsBo_8.88;1 * satailayantrasthe tailaprndhamƫmadhyasthite ste rase yat svardikepaa svardiprakepa lohe tmrdau ityartha vedhdhikyakara vedhasya svardijananarpavedhaakte dhikyakaram tiayyajanakam // VRrsBo_8.88;2 * ukta ca rasendracintmaau / * atha sraocyate // VRrsBo_8.88;3 * andhamƫ tu kartavy gostankrasanibh // VRrsBo_8.88;4 * saiva chidrnvit madhye gambhr sraocit // VRrsBo_8.88;5 * asym eva mƫy tattailam apagatakalkavimalam pryam asminnadhikam adhastd drutabjaprakepasamaklam eva samvarjanya stavarastadanu sadyo mƫnanam cchdanyam // VRrsBo_8.88;6 * etat tailktakhaagranthibandhena arusitabjbhym avansrakarma militacet srita samyak sayamita vijtavya // VRrsBo_8.88;7 * srartha tailamapi tatraivnveavya vistarabhaynnoddhtam iti // VRrsBo_8.88;8 ____________________ [vedha] vyavyibheajopeto dravye kipto rasa khalu / vedha ityucyate tajjai sa cnekavidha smta // VRrs_8.89 // ---------- * COMM. Rasaratnasamuccayabodhin: * sralakae vedhdhikyakaram ityukta kastvat vedha ityapekymha vyavyti ngavallkumrikdhustrdivyavyiguavadbheajasayukta ityartha // VRrsBo_8.89;1 * vyavyilakaa rgadhare yath / * prva vypykhila kya tata pka ca gacchati / * vyavyi tadyath bhag phena chisamudbhavam / * iti // VRrsBo_8.89;2 * dravye svardirpea pariinamayiau lohe // VRrsBo_8.89;3 $ * COMM. Rasaratnasamuccayak: * atha krmaasya dravyasya sarvad vedhasahopayogitvena samsato vieaamukhena krmaalakaasahita vedhalakaam ekena lokenha vyavyti // VRrs_8.89;1 * dravye atavedhdau yathbhga ghte mƫy drute kte prataptamtre v tmrarajatdau sdhyadravye kipto rasa prado yasmin karmai sa vedha ityucyate // VRrs_8.89;2 * sa ca prada kda // VRrs_8.89;3 * vyavyibheajopeta // VRrs_8.89;4 * yat sevitamtra tatkaa eva arrntasthasarvadhtuu sahas sabhybhyantara vypnoti pact pka prpnoti tadvyavyi krmaetyaparaparyya ca bodhyam // VRrs_8.89;5 * tdabheajopeto yogavh prado'pi sevitacet sahas sarva deha sntara vypnoti na kevala koha eva sthiti karoti // VRrs_8.89;6 * na v dhtuu kathacit prpto'pi bahi salagna eva tihatti // VRrs_8.89;7 * lohnta pravied yena dravyayogena prada / * sadyas tatkrmaam iti kathita rasasiddhidam / * iti krmaalakaaprthakyena bodhyam // VRrs_8.89;8 ____________________ [vedhabhed] lepa kepaca kuntaca dhmkhya abdasajaka // VRrs_8.90 // [lepavedha] lepana kurute loha svara v rajata tath / lepavedha sa vijeya puamatra ca saurakam // VRrs_8.91 // ---------- * COMM. Rasaratnasamuccayabodhin: * teu lepavedhalakaamha lepanamiti // VRrsBo_8.91;1 * lepana vedhasmarthypdakakriyvieasiddharasenety aya // VRrsBo_8.91;2 * atra lepavedhe // VRrsBo_8.91;3 * sauraka pua dadyditi ea sryapakva kurydityartha // VRrsBo_8.91;4 $ * COMM. Rasaratnasamuccayak: * atha vedhabhednha lepa iti // VRrs_8.91;1 * lepeneti // VRrs_8.91;2 * yasminvedhe prado lepena loha pattrkta tkatmrdi svara karoti rajata v karoti sa lepavedha ityukta // VRrs_8.91;3 * atra lepottara varotkarrtha yat pua deya bhavati tat pua saukara varhapua kryam // VRrs_8.91;4 * asmin saskre jracaturthrdhasamdibhgair jrabja eva srito rasa upayoktavya // VRrs_8.91;5 ____________________ [kepavedha] prakepaa drute lohe vedha sytkepasajita // VRrs_8.92 // ---------- * COMM. Rasaratnasamuccayabodhin: * kepavedhalakaamha prakepaamiti // VRrsBo_8.92;1 * galitasvaretaralauhe rasaprakepea yat suvarkaraa sa kepkhyavedho jeya // VRrsBo_8.92;2 $ * COMM. Rasaratnasamuccayak: * atha kepavedham ha prakepaam iti // VRrs_8.92;1 * dhmnena mƫy lohe tmrdau drute sati krmaadravyakalkasahitasya pradasya yat prakepaa sa vedha kepa iti khyta // VRrs_8.92;2 * atra pakntaram apyukta rasasre krmaakalkasahitalohe dhmyamne kevala prada kipettatreti // VRrs_8.92;3 ____________________ [kuntavedha] sadaadhtastena drutadravyhtica y / suvaratvdikaraa kuntavedha sa ucyate // VRrs_8.93 // ---------- * COMM. Rasaratnasamuccayabodhin: * kuntavedhamha sadaeti // VRrsBo_8.93;1 * sadaa s iti khyta sadaayantrea mrtibaddhasta dhtv drutalauhe nimajjanena tatsamparkt svardirpea pariatasya lauhasya yadharaa sa kuntavedhasajako jeya // VRrsBo_8.93;2 ____________________ [dhmavedha] vahnau dhmyamne 'nta prakiptarasadhmata / svardypdana lohe dhmavedha sa ucyate // VRrs_8.94 // ---------- * COMM. Rasaratnasamuccayabodhin: * dhmavedhamha vahnviti // VRrsBo_8.94;1 * sadhmavahnimadhye vedhasamartharasanikepea yo dhma nirgacchati tatsamparkd yat kicillohasya svardirpea y pariati sa dhmavedha // VRrsBo_8.94;2 $ * COMM. Rasaratnasamuccayak: * dhmavedhalakaamha vahnviti // VRrs_8.94;1 * dhmyamne vahnvantarmƫntasthatadvahnimadhye prakipto yo rasa pradas tatsabandhidhmasyordhvasthpitatmrdipatre saparkd yat svararajatpdana sa dhmavedha ityabhidhyate // VRrs_8.94;2 ____________________ [abdavedha] mukhasthitarasenlpalohasya dhamant khalu / svararpyatvajanana abdavedha sa krtita // VRrs_8.95 // ---------- * COMM. Rasaratnasamuccayabodhin: * abdavedhamha mukheti // VRrsBo_8.95;1 * dhamant abdoccradityartha phutkrdityartho v // VRrsBo_8.95;2 * dhama dhvne ityasmt lyu // VRrsBo_8.95;3 * mukhamadhye vedhasamartharasaguik sasthpya puro lauhakhaam eka dhtv abdoccrae kte phutkre datte v tat lauhakhaa svardirpea pariatam // VRrsBo_8.95;4 * dhamant ityatra damant iti phe mukhamadhye vedhasamartharasaguik sasthpya kudralauhakhaa tannimne nidhya ca pŬane kte adhasthalauhakhaa yatra vedhe svardirpea pariamet sa abdavedha ityartha // VRrsBo_8.95;5 ____________________ [udghana] siddhadravyasya stena kluydinivraam / prakana ca varasya tadudghanam ritam // VRrs_8.96 // ---------- * COMM. Rasaratnasamuccayabodhin: * udghanam ha siddhadravyasyeti // VRrsBo_8.96;1 * siddhadravyasya mtalauhder ityartha stena kriyvieanipannastasayogena yat kluydinivraa mlinydiprochana varasya ca prakanam aujjvalyasapdana yadv stena stasayogena siddhadravyasya mritalohde kluydinivraa yay kriyay dravyntarasayogajanitamlinydinana sydityeva yojanyam // VRrsBo_8.96;2 * siddhadravyasya stena ityatra siddhadravyea stasya iti phe mtalauhdisayogadvr stasya yat kluydinivraam ityartha // VRrsBo_8.96;3 $ * COMM. Rasaratnasamuccayak: * stena sabhybhyantaravyptyaikbhtasya siddhadravyasya suvaratvdiprptasya tmrdilohtmakadravyasya tadekbhtastasya ca yathsambhava yat kluydi tannivraka daena yaccraprakepdi karma tad udghanam itritam // VRrs_8.96;1 * kluya malasakratvam // VRrs_8.96;2 * diabdena chattritvapatagitvadurdrvitvadurmelitvdidoa sagrhya // VRrs_8.96;3 ____________________ [svedana] krmlairauadhai srddha bha ruddhvtiyatnata / bhmau nikhanyate yatntsvedana saprakrtitam // VRrs_8.97 // ---------- * COMM. Rasaratnasamuccayabodhin: * svedanamha krmlairiti // VRrsBo_8.97;1 * auadhai svedanyauadhai // VRrsBo_8.97;2 * bha rasaprabhamityartha // VRrsBo_8.97;3 * atra uavryai krmlai saha bhmyadhasthpanena taduma anagnisvedo bodhya // VRrsBo_8.97;4 $ * COMM. Rasaratnasamuccayak: * sraottara rasyana kartu kmayamnena sdhakena pradasya kartavyau svedasanyskhyasaskrau lakayati krmlairiti // VRrs_8.97;1 * auadhair bhgarmu viukrnt itydibhi svedalakaavaranvasare prguktai // VRrs_8.97;2 * taica srdha saha prada bhamadhye pidhnasadhirodhandiyatnena ruddhv tadbha bhmimadhye nikhanyate yasmin karmai tat svedana saprakrtitam // VRrs_8.97;3 ____________________ [sanysa] rasasyauadhayuktasya bharuddhasya yatnata / mandgniyutacullyanta kepa sanysa ucyate // VRrs_8.98 // ---------- * COMM. Rasaratnasamuccayabodhin: * sanysam ha rasasyeti // VRrsBo_8.98;1 * auadhayuktasya krmlauadhayuktasyetyartha // VRrsBo_8.98;2 * mandgniyutacullyanta mdvagniviiacullmadhye na tu tvrgniyutacullym ityartha // VRrsBo_8.98;3 $ * COMM. Rasaratnasamuccayak: * athauadhayuktasya pradasya mnmayabhasapuitasya mandavahniyuktacullmadhye kiptv yat puana sa sanysa ityucyate // VRrs_8.98;1 ____________________ [svedanasanysagu] dvvetau svedasanysau rasarjasya nicitam / guaprabhvajanakau ghravyptikarau tath // VRrs_8.99 // rasanigamamahbdhe somadeva samantt sphuataraparibhënmaratnni htv / vyaracayadatiyatnttairim kahaml kalayatu bhiagagryo maanrtha sabhym // VRrs_8.100 // bhavetpahitavro'yamadhyyo rasavdinm / rasakarmi kurvo na sa muhyati kutracit // VRrs_8.101 // ________________________________________________________ VRrs, 9 atha yantri vakyante rasatantryaeata / samlocya samsena somadevena smpratam // VRrs_9.1 // sveddikarma nirmtu vrttikendrai prayatnata / [yantra:: nirukti] yantryate prado yasmttasmdyantramiti smtam // VRrs_9.2 // [dolyantra] dravadravyea bhasya pritrdhodakasya ca / mukhasyobhayato dvradvaya ktv prayatnata // VRrs_9.3 // tayostu nikiped daa tanmadhye rasapoalm / baddhv tu svedayedetaddolyantramiti smtam // VRrs_9.4 // ---------- * COMM. Rasaratnasamuccayabodhin: * dolyantramha dravadravyeeti // VRrsBo_9.4;1 * dravadravyea käjikdisvedanadravyea // VRrsBo_9.4;2 * mukhasyeti // VRrsBo_9.4;3 * bhakandhary prntadvaye chidradvaya ktvetyartha // VRrsBo_9.4;4 * tayo chidrayo // VRrsBo_9.4;5 * tanmadhye daamadhye // VRrsBo_9.4;6 * svedanrhea käjikdin kenacit dravea bhrdhamprya bhakandharprntadvaye chidradvaya ktv tanmadhye daameka nidhya tasmin rasapoal baddhv ca eva lambayet yath bhasthadrave s nimajjet para tu bham na spediti nikara // VRrsBo_9.4;7 ____________________ [svedanyantra] smbusthlmukhe baddhavastre pkya niveayet / pidhya pacyate yatra svedanyantramucyate // VRrs_9.5 // ---------- * COMM. Rasaratnasamuccayak: * atha patrapupdnmatimdudravy svalpasvedrtha yantrntaramha smbusthlti // VRrs_9.5;1 * sthl caturthajalena pritodar jalenrdhapritodar v ktv tasy mukham samantd vastrea baddha yath syttath mukhbaddhe vastre pkya svedyam atikomala dravya vinikipya nyubjaarvdin pidhycchdya yatra pacyate tat svedanyantramityucyate // VRrs_9.5;2 * asyaiva yantrasya kandukasaj vakyati // VRrs_9.5;3 ____________________ [ptanyantra] agulaparhamnhena dagulam / caturagulakotsedha toydhra galdadha // VRrs_9.6 // adhobhe mukha tasya bhasyopari vartina / oagulavistraphasysye praveayet // VRrs_9.7 // prvayor mahikracramaraphitai / liptv vioayetsadhi jaldhre jala kipet / cullym ropayed etat ptanyantramucyate // VRrs_9.8 // ---------- * COMM. Rasaratnasamuccayak: * athordhvaptanyantramha aguleti // VRrs_9.8;1 * atha nyubjasthpyasya vilaphasya mtptrasyguld adho 'gulamitaphabhgd adhobhge toydhra krya // VRrs_9.8;2 * katham // VRrs_9.8;3 * agulaparham agulagarbhavistra yath syttath // VRrs_9.8;4 * tathnhena bandhena saha dagula yath syttath bandha lavla tatpradea saghya dagulavistram ityartha // VRrs_9.8;5 * eva ca bandhasthaulyam aguladvayamita garbhavistracëgulamita krya ityavatihate // VRrs_9.8;6 * na ha bandhane // VRrs_9.8;7 * caturagulocchrya yath syttath toydhra phe krya ityartha // VRrs_9.8;8 * tddhraviiasya oagulavistraphasyoparivartinastasya bhasysye'dho bhamukha praveayet // VRrs_9.8;9 * tato mukhaprvayormahikrdibhi sadhi liptv vioayet // VRrs_9.8;10 * cra sudh veta lepadravyamityartha // VRrs_9.8;11 * ptanyantramritam // VRrs_9.8;12 * rdhvaptanyantramuktamityartha // VRrs_9.8;13 $ * COMM. Rasaratnasamuccayabodhin: * ptanyantrasya svarpamha aguleti // VRrsBo_9.8;1 * parha vistra paridhiriti yvat // VRrsBo_9.8;2 * nha aunnatya dairghyamiti yvat // VRrsBo_9.8;3 * utsedha upaciti sthaulyamiti yvat // VRrsBo_9.8;4 ____________________ [adhaptanayantra] athordhvabhjane liptasthpitasya jale sudh / dptair vanopalai kurydadha pta prayatnata // VRrs_9.9 // ---------- * COMM. Rasaratnasamuccayak: * adhaptanayantramha asyordhveti // VRrs_9.9;1 * jaldhravihnasya vaipartyena jale sthpitasysyoktayantrasya sabandhi yad rdhvabhjana tatra liptasthpitasya lepa ktv sthpitasya pradasya yantropari dptairvanopalairadhapta kuryt // VRrs_9.9;2 * ityetad adhaptanyantram abhihitam // VRrs_9.9;3 $ * COMM. Rasaratnasamuccayabodhin: * adhaptanyantre ptanakramamha atheti / * atha uktarty yantranirmnantaram rdhvabhjane uparisthdhomukhabhodare ityartha dau lipta pact sthpita tasya liptasthpitasya rasasyeti ea jale adhobhasthite iti ea dptai vanotpalai vanyakarūgnibhi // VRrsBo_9.9;1 ____________________ [kacchapayantra] jalapraptramadhye dattv ghaakharpara suvistram / tadupari viamadhyagata sthpya sta kta kohym // VRrs_9.10 // laghulohakaorikay ktaamtsadhilepaycchdya / prvoktaghaakharparamadhye 'grai khadirakolabhavai // VRrs_9.11 // svedanato mardanata kacchapayantrasthito raso jarati / agnibalenaiva tato garbhe dravanti sarvasattvni // VRrs_9.12 // ---------- * COMM. Rasaratnasamuccayak: * kacchapayantra dvividha jalakacchapa sthalakacchapa ca // VRrs_9.12;1 * tatredn jalakacchapamha jalapreti // VRrs_9.12;2 * ghaakharpara khaitamukha sacchidra ghaakhaamuttna dattv tadupari koh mƫ chidre kicitpraviabudhn nrviyoginmuttn sudha nicala sasthpya kohmabhita kuya vidadhyt // VRrs_9.12;3 * kohy bia tanmadhye prada ca dattv sa samyaksthpya // VRrs_9.12;4 * tato laghulohakaorikay nyubjay ta prada kohymcchdya mtkarpadin sadhi ruddhv tadghaakharparam agrai karūdimirai pra kuryt pra tad ghaakharparam agrai karūatuamirai // VRrs_9.12;5 * garbhadravantti sthne garbhadruti sarvalohnmiti pha // VRrs_9.12;6 * eva rty kacchapayantrastha prada svedanato vahnitpena mardanato bidin saha pkvasare tatraiva jtena mardanena druta grsa tridina jarati // VRrs_9.12;7 * eva caitadyantra garbhadrutiprvaka jraopayogti bhva // VRrs_9.12;8 * atra jalapraptra bhmveva nikhta ktv tanmukhe sacchidramuttna arva dattv tatra chidre nrviyogin mƫ kcavilepit dhtv tatra pradasydhastduparicca gandhaka dattv pidhyoparyupalgnin gandhaka jrayanti kecit // VRrs_9.12;9 * kicaitadghaakaarve chidrasasthit pakvamƫ ktv tasymaabivta prada dhtv lohaptry saruddha mudrita ca ktv taduparyagulamn vluk vinikipya hahttadupari dhmnena dhmta tadgarbhasambhta rasa myrapittalipta käcana grsayantti // VRrs_9.12;10 * sthalakrmayantra tu kicidgartyukte bhtale tathaiva ghaakharpara nyubja nidhya sadhilepdi ktv tadupari sarvata prvabhge ca pua dadyditi // VRrs_9.12;11 * tatra garty vanasradikandodare bia tanmadhye sagrsa prada dattv tatkandaakalenaivcchdya mtkarpadinveya saoya dhrayet // VRrs_9.12;12 * phe cgni satata dinatraya dadyt // VRrs_9.12;13 * antarntar kandaparivartana krya yath kando na dahyeta // VRrs_9.12;14 * eva sthalakrmayantrea jraam vidadhyditi // VRrs_9.12;15 * kande dagdhaprye sati anyatrnyatra kande prvavatta prada dhtv pcayet // VRrs_9.12;16 ____________________ [dpikyantra] kacchapayantrntargatamnmayaphasthadpiksastha / yasminnipatati sta prokta taddpikyantram // VRrs_9.13 // ---------- * COMM. Rasaratnasamuccayabodhin: * dpikyantramha kacchapeti // VRrsBo_9.13;1 * vakyamakacchapayantramadhyavartimnmayaghaakharpararpaphopari pradpamekam sasthpya tatra sta sthpayet kacchapayantrdha vahni ca dadyt eva pradpasthasta kacchapayantre patati tat dpikkhya yantra jeyam // VRrsBo_9.13;2 $ * COMM. Rasaratnasamuccayak: * atha dpikyantramha kacchapayantreti // VRrs_9.13;1 * jalapraptramadhye ghaakalaamuttna nidhya tatra kohmaktv tatsthne mnmayapha ktv tatra dpik nidhya dpa prajvlya ngasvarabjasahita gandhakamanailhartlasahita ca prada mardanena pikta poaliky baddhv kacchapkranyubjamtptrodare tailamagn t poal dpajvlopari yath syttathvalambit baddhv tannyubja ptra nyubja nidhya dpoma nga bhakayitv prado jalaptre'dha patati yasmin yantre taddpikyantramuktam // VRrs_9.13;2 * ngajrarthasya yantrasyopayogo bodhya // VRrs_9.13;3 * tato jranga prada bhasmamƫy dhmnena viyukta nga ktv tasminrase sdhakvarabja jrayantti // VRrs_9.13;4 * dpiksastho dpikopari samyaksthita ityartha // VRrs_9.13;5 ____________________ [ekyantra] bhakahdadha chidre veunla vinikipet / ksyaptradvaya ktv sampua jalagarbhitam // VRrs_9.14 // naliksya tatra yojya dha taccpi krayet / yuktadravyairvinikipta prva tatra ghae rasa // VRrs_9.15 // agnin tpito nlttoye tasminpatatyadha / yvadua bhavet sarva bhjana tvadeva hi / jyate rasasadhna ekyantramitritam // VRrs_9.16 // ---------- * COMM. Rasaratnasamuccayabodhin: * ekyantramha bhakahditi // VRrsBo_9.16;1 * bhasya kahanimne chidrameka vidhya tatra vaanirmita nalameka sayojya sthpayet // VRrsBo_9.16;2 * anyacca jalapraksyaptradvayena sapuameka ktv bhakahasthanalgra tatra praveya dha sandhirodha kuryt // VRrsBo_9.16;3 * tato bhamadhye nirdiadravyai saha rasa kiptv agnijvl dey tena nlacchidrnusr rasa ksyaptramadhyasthajale patati // VRrsBo_9.16;4 * eva yvat sarva ptra ua bhavet tvat kuryt // VRrsBo_9.16;5 * rasasadhna rasanirgamanam ityartha // VRrsBo_9.16;6 $ * COMM. Rasaratnasamuccayak: * atha hekyantramha bhakahditi // VRrs_9.16;1 * adhachidra upakaha kte chidre jalagarbhita svdutajalagarbhitam // VRrs_9.16;2 * yuktadravyai uddhiyogyai käjikdibhi ptanopayogidravaica saha sayukto raso ghae sacchidropakahe vahnisthite mnmayaghae prva vinikipta krya // VRrs_9.16;3 * bhjana sampuaghaakam adhobhjanam ua yvadbhaved ghae tvadagni krya ityartha // VRrs_9.16;4 * rasasadhna pradasya samyagdhna sthpanamityartha // VRrs_9.16;5 * etadyantrasama degayantra rasasre'bhihitam / * bhadbha samdya kukau ca chidrasayutam / * bhe kcagha kiptv mukha chidre niyojayet // VRrs_9.16;6 * tadsye kcanla syttacca nlamadhomukham / * ruddhv tad tayo sadhimardha ca nlaka dihet // VRrs_9.16;7 * bha vlukayprya tasya dvra nirudhya ca / * vahne prajvlana tvadyvattannlaka dravet // VRrs_9.16;8 * ta yantra samuttrya gha praklayettata / * drva kiptv punardadytpuna pko vidhyate // VRrs_9.16;9 * eva ragadruti prokt degayantre'tiobhan / * tlo nga ilcaura ulvo hasaca gandhaka // VRrs_9.16;10 * ete raga vimucanti vidruma gairika tath / * vlukdegayantrea picchake dravanti ca // VRrs_9.16;11 * iti // VRrs_9.16;12 ____________________ [jrayantra] lohamƫdvaya ktv dvdagulamnata / ūacchidrnvitmek tatra gandhakasayutm // VRrs_9.17 // mƫy rasayuktym anyasy t praveayet / toya sytstakasydha rdhvdho vahnidpanam // VRrs_9.18 // ---------- * COMM. Rasaratnasamuccayabodhin: * jrayantramha lohetydi dvbhym // VRrsBo_9.18;1 * vitastimna lauhamayamƫdvaya nirmya tayorūacchidrnvitym ekasy mƫy gandhaka sasthpayet tata rasagarbhymanyasy mƫy prvokt sagandhakamƫ praveya stagarbhamƫdho jala sthpayitv rdhvdhaca vahni prajvlayediti // VRrsBo_9.18;2 ____________________ [jrayantra (2)] rasonakarasa bhadre yatnato vastraglitam / dpayetpracura yatndplvya rasagandhakau // VRrs_9.19 // sthliky pidhyordhva sthlmany dh kuru / sadhi vilepayedyatnnmd vastrea caiva hi // VRrs_9.20 // sthlyantare kapotkhya pua kargnin sad / yantrasydha karūgni dadyttvrgnimeva v // VRrs_9.21 // eva tu tridina kuryttato yantra vimocayet / taptodake taptacully na kurycchtal kriym // VRrs_9.22 // na tatra kyate sto na ca gacchati kutracit / anena ca krameaiva kurydgandhakajraam // VRrs_9.23 // [vidydharayantra] yantra vidydhara jeya sthldvitayasamput / cull caturmukh ktv yantrabha niveayet // VRrs_9.24 // tatrauadha vinikipya nirundhydbhaknanam / yantra vidydhara nma tantrajai parikrtitam // VRrs_9.25 // ---------- * COMM. Rasaratnasamuccayabodhin: * vidydharayantramha yantramiti // VRrsBo_9.25;1 * sthldvitayasamput haikdvayaktapuaviet // VRrsBo_9.25;2 * tadeva vivoti cullmiti // VRrsBo_9.25;3 * adhobhe auadha nikipya bhntarea mukha pidhya cully caturmukhy sasthpya ca jvl dey // VRrsBo_9.25;4 * kohyantramiti sajntaramasya // VRrsBo_9.25;5 * granthntare tu vidydharayantralakaam anyavidha tattu agre svayameva vakyati // VRrsBo_9.25;6 $ * COMM. Rasaratnasamuccayak: * vidydharayantramha // VRrs_9.25;1 * tatra prathama tatsvarpa samsata uktvnantara savistaramha yantramiti // VRrs_9.25;2 * sthldvitayasapuditi // VRrs_9.25;3 * samasthlnmeva sapua bhavati na tu mahadatyalpayoriti // VRrs_9.25;4 * iti vakyama sthlyantrdasyktiviea sphukta // VRrs_9.25;5 * atha vistareha cull caturmukhmiti // VRrs_9.25;6 * sarvatra smyengnipravttyartha caturmukhm ityuktam // VRrs_9.25;7 * tatra yantrabha niveayet // VRrs_9.25;8 * nirundhyt // VRrs_9.25;9 * nyubjamukhena ptrntarea sapuet // VRrs_9.25;10 * etadyantram vidydharanmn stre parikrtitam // VRrs_9.25;11 * asyopayogastu saumyavryadravy mdvagnin pkrtha bodhya // VRrs_9.25;12 * ata eva vakyati pacadadhyye kanakasundararase dattv vidydhare yantre puedrayakopalairiti // VRrs_9.25;13 ____________________ [somnalayantra] rdhva vahniradhacpo madhye tu rasasagraha / somnalam ida prokta jrayedgagandikam // VRrs_9.26 // ---------- * COMM. Rasaratnasamuccayabodhin: * somnalayantramha rdhvamiti // VRrsBo_9.26;1 * gagandikam abhrdikam // VRrsBo_9.26;2 * sthlmadhye rasamƫ sasthpya arvea mukha pidhya mdvastrea sandhi liptv ca jalaprasthlyantaropari sthl t sthpayet arvopari karūgni ca dadyd iti // VRrsBo_9.26;3 $ * COMM. Rasaratnasamuccayak: * atha somnalayantra samsata ha rdhva vahniriti // VRrs_9.26;1 * madhya iti // VRrs_9.26;2 * adhaptre jala tadupari uttna arvdi dattv tatra laghumƫmuttn dhtv tanmadhye bia biamadhye sagrsa prada ca dattv dha pidhnena pidhya tadupari kharpara dattv tatrgnir deya // VRrs_9.26;3 * iti vidhin gaganasattvdika jrayediti // VRrs_9.26;4 * etadeva yantra sanbhinla ktvgnimadho dattv nbhimadhye prada sagrsa dattv jrayediti prakrntarea rasasre 'bhihitam // VRrs_9.26;5 * tath ca tatpha / * somnalasya yantrasya nbhimadhye rasa kipet / * dattvëa bia nbhi kicidamlena prayet // VRrs_9.26;6 * krmla tryƫaa mtra rjik igru citrakam / * nla praprayed ebhir nbhecopari sdhaka // VRrs_9.26;7 * dadydupari yantrasya sacchidra samabudhnakam / * chidre ca doraka baddhv amlai kharparapraam // VRrs_9.26;8 * rasopari patedbindu stoka stoka puna puna / * yantrdha sthpayedagnim ahortratraya budha // VRrs_9.26;9 * tridinair jryate grsa stako ntra saaya / * iti // VRrs_9.26;10 * sacchidra samabudhnakamiti kharparasya vieaam // VRrs_9.26;11 * nla tu krdiprita ktv kharparacchidrasamukham evocchrita kryamiti bhva // VRrs_9.26;12 * etadeva yantra nbhirahita ktv vaipartyengnijalasthpanena prptgnūomkhya pradabandhakara bhavattyapi tadgranthe evbhihitam / * athdho'gniruparypo madhye deyo rasevara / * agnūomkhyayantrea badhyate saptartrata // VRrs_9.26;13 * iti // VRrs_9.26;14 ____________________ [garbhayantra] garbhayantra pravakymi piikbhasmakrakam / caturaguladrgh ca tryagulonmitavistarm // VRrs_9.27 // mnmay sudh mƫ vartula krayenmukham / loasya viatirbhg bhga ekastu guggulo // VRrs_9.28 // sulaka peayitv tu vra vra puna puna / mƫlepa dha ktv lavardhamdambubhi // VRrs_9.29 // karet tugnin bhmau svedayenmdu mnavit / ahortra trirtra v rasendro bhasmat vrajet // VRrs_9.30 // ---------- * COMM. Rasaratnasamuccayabodhin: * garbhayantramha garbhayantramiti // VRrsBo_9.30;1 * piik naapikta rasa ityartha // VRrsBo_9.30;2 * loasya lavaasya loasya ityatra lohasya iti phntara na yukta lavardhamdambubhi iti vakyamavkyavirodht // VRrsBo_9.30;3 * atra vra vramiti pada peayitv tath puna punariti pada mƫlepamityanena yojanyam // VRrsBo_9.30;4 * lavardhamdambubhiriti sahrthe tty tena lavardhamdambubhi saha loaguggul peayitv iti tath viatibhgalavapekay mdo'rdhatvamiti ca bodhyam // VRrsBo_9.30;5 * karet tape oayet // VRrsBo_9.30;6 $ * COMM. Rasaratnasamuccayak: * atha garbhayantra pratijnte garbhayantramiti // VRrs_9.30;1 * yatra sarva yantra bhmyudara evvasthita vidadhyt tadgarbhayantra nma // VRrs_9.30;2 * tadeva spakaroti caturaguleti // VRrs_9.30;3 * caturaguladrghdilaka mƫ vidhya tanmukha vartula krayet // VRrs_9.30;4 * samyak pidhnasadhnrtha yathoktabhga lohakiaguggulayor ghtv bhgatraya mdo ghtvaikabhgtmaka lavaa ghtv sarvametajjalena samardya tena mƫ sntarbahirvilipya tatra dhtvdiktapiik sabhtya samyak pidhya bhmimadhyag gajapuaparypt gart karūamiratuairardhaprit ktv tatra mƫ dhtv tadupari garkahadaghna karūatuaireva sampryvaiagart mttikay sampryntarvyupravertha kicidagulsama chidra vidhygni dattv svedayet // VRrs_9.30;5 * eva nirvgnitudiyukty niksya punastudipradisarvamantarntar kurydahortraparyanta trirtraparyanta veti // VRrs_9.30;6 * atra govarapua bhmveva deyam // VRrs_9.30;7 * tadukta rasarjasundare // VRrs_9.30;8 * crktakarūgnau bhmveva tu yatpuam / * dyate tattu ktibhirgovara samudhtam // VRrs_9.30;9 * iti // VRrs_9.30;10 ____________________ [hasapka] kharpara sikatpra ktv tasyopari nyaset / apara kharpara tatra anair mdvagnin pacet // VRrs_9.31 // pacakraistath mtrair lavaa ca via tata / hasapka samkhyta yantra tad vrttikottamai // VRrs_9.32 // [vlukyantra] saras gƬhavaktr mdvastrgulaghanvtm / oit kcakala triu bhgeu prayet // VRrs_9.33 // bhe vitastigambhre vluksupratihit / tadbha prayettribhiranybhiravaguhayet // VRrs_9.34 // bhavaktra maikay sadhi limpen md pacet / cully tasya cdhn maikphavartina / etaddhi vlukyantra tadyantra lavarayam // VRrs_9.35 // ---------- * COMM. Rasaratnasamuccayabodhin: * vlukyantramha sarasmiti // VRrsBo_9.35;1 * saras pradagarbhm // VRrsBo_9.35;2 * gƬhavaktr sakramukhm // VRrsBo_9.35;3 * mditi // VRrsBo_9.35;4 * mdvastrea mlliptavastrea agulaghana agulamnotsedha yath tath vtm // VRrsBo_9.35;5 * triu bhgeu prayet pcyarasdin kcakalasy bhgatraya prayedityartha // VRrsBo_9.35;6 * triu bhgeviti avacchede saptam // VRrsBo_9.35;7 * bhe ityatra kcakalas sthpayediti ea // VRrsBo_9.35;8 * vlukbhi kiyn bhga prayitavya ityapekymha tadbhamiti // VRrsBo_9.35;9 * tribhirityatra // VRrsBo_9.35;10 * bhgairiti ea // VRrsBo_9.35;11 * tty ctra abhede bhasya bhgatrayamityartha prayet vlukayeti ea anybhi vlukbhirityartha avaia prayediti ea // VRrsBo_9.35;12 * avaguhayedityasya maikay ityanena sambandha maikay arvea // VRrsBo_9.35;13 * ayamartha sakramukh kcakpik mdvastregulotsedhamlipya oayitv ca tasy bhgatraya rasenprayet tato vitastipramagabhre vlukay tribhgapre bhamadhye t niveya rdhva vlukay cchdayet tataca arvea bhavaktra pidhya mttikay sadhi liptv ca tvat pacet yvat arvopari nyasta ta na dahediti // VRrsBo_9.35;14 * tulyalakaatvt vlukyantraprasage lavaayantram apyatidiati taditi // VRrsBo_9.35;15 * tad uktaprakra yantra lavarayam api bhavatti ea lavaayantram api vlukyantram bhavattyartha // VRrsBo_9.35;16 $ * COMM. Rasaratnasamuccayak: * vlukyantra dvividhamha surasmiti // VRrs_9.35;1 * suras granthikoararekhdyabhvena sulaka // VRrs_9.35;2 * gƬhavaktrm akarlamukhm adrimtkarpadin trivra saptavra v ktengulasthlena veitm tape saoit kcagham udarasya bhgacatuaya parikalpya triu bhgeu prayet // VRrs_9.35;3 * tasy garbhe bhgatraya kajjalydin bheajena prayet // VRrs_9.35;4 * eva samprit t vitastigambhre bhe mnmaye vilakharpare pritavlukmadhye sthpit kuryt // VRrs_9.35;5 * prayavluky mnamapyha tadbha prayediti // VRrs_9.35;6 * bhodarasypi bhgacatuaya parikalpya tadbha vlukay tribhirbhgairmitay tribhgapraaparyptay prayetsabharet // VRrs_9.35;7 * anybhir avaiaikabhgamitbhir vlukbhi kcakalam abhita prakepevaguhayet // VRrs_9.35;8 * kahaparyantam cchdit kurydityartha // VRrs_9.35;9 * bhamukha ca maikay vilanyubjamtptrecchdya sadhilepdi ktv cully pacet // VRrs_9.35;10 * tatpacanaklamnam ha tasyeti // VRrs_9.35;11 * maikphe prakiptatadhaparyanta pacet // VRrs_9.35;12 * tadhetyupalakaam // VRrs_9.35;13 * sindrarasdau raktavarotpattiparyantamapi pkasyvayakatvt // VRrs_9.35;14 * sa ca varo jeya // VRrs_9.35;15 * kpmukhd udgataraktavarabëpadaraneneti bodhyam // VRrs_9.35;16 ____________________ [vlukyantra (2)] pacìhavlukprabhe nikipya yatnata / pacyate rasagoldya vlukyantram ritam // VRrs_9.36 // ---------- * COMM. Rasaratnasamuccayabodhin: * anyavidha vlukyantramha paceti // VRrsBo_9.36;1 * catvriaccharvamitavlukprabhe ityartha // VRrsBo_9.36;2 * atra vlukmadhye eva rasagoldika sthpayet na tu kcakpymiti viea // VRrsBo_9.36;3 ____________________ [lavaayantra (1)] eva lavaanikeptprokta lavaayantrakam // VRrs_9.37 // [lavaayantra (2)] antaktaraslepatmraptramukhasya ca / liptv mllavaenaiva sadhi bhatalasya ca // VRrs_9.38 // tadbha paunprya krairv prvavatpacet / eva lavaayantra syd rasakarmai asyate // VRrs_9.39 // ---------- * COMM. Rasaratnasamuccayak: * anta ktaraslepa iti // VRrs_9.39;1 * lepa ityupalakaam // VRrs_9.39;2 * mdbhe kharparasamne vilamukhe'ntastale nyubja sthpanya yallaghu tmraptra tat praddigolakopari nyubja nidhya mllavadin bhatalatmraptramukhasadhi vilipya tayantrabha lavaakrdyanyatamenprya pidhnena pidhya praharaparyanta lisphuanaparyanta praharaparyanta v pacet // VRrs_9.39;3 * evavidhamapi yantra lavaayantrkhyametad rasakarmai pkamrchandikarmai praasta syt // VRrs_9.39;4 $ * COMM. Rasaratnasamuccayabodhin: * lavaayantrasya prakrntaramha antariti // VRrsBo_9.39;1 * antas tmraptramadhye ityartha kta rasena lepa yatra tathbhta yat tmraptra tasya mukha tasya rasaliptodaratmraptramukhasya tath bhatalasya tmraptramukhopari sthpitabhdhobhgasya // VRrsBo_9.39;2 * tadbham uparisthabham // VRrsBo_9.39;3 * prvavat tasya cdhd ityartha // VRrsBo_9.39;4 * tmraptrodare rasa nikipya tadupari lavaapra krapra v bhameka vinyaset tato mllavaena sandhi ruddhv pacet iti // VRrsBo_9.39;5 ____________________ [nlikyantra] lohanlagata sta bhe lavaaprite / niruddha vipacetprgvan nlikyantram ritam // VRrs_9.40 // ---------- * COMM. Rasaratnasamuccayabodhin: * nlikyantramha loheti // VRrsBo_9.40;1 * lauhamayanlamadhye pradam prya chidrarodha ktv ca lavaapritabhnta nla ta nirundhyttato maikay bhavaktram cchdya lipya ca sandhi tvat pacet yvat arvoparistha ta na dahet iti // VRrsBo_9.40;2 ____________________ [bhdharayantra] vlukgƬhasarvg garte mƫ rasnvitm / dptopalai savuyd yantra tad bhdharhvayam // VRrs_9.41 // ---------- * COMM. Rasaratnasamuccayak: * atha bhdharayantramha vluketi // VRrs_9.41;1 * garte rjahastamtragambhre garte hastamtrymavistre caturasre vartule v tde garte rasnvit pradagarbhit mallamƫ vlukgƬhasarvg nidhya gartakahaparyanta vlukay prapryopari kicitprve ca dptavanyopalai savuydcchdayet // VRrs_9.41;2 * samantato vanyopalaircchdya jvlayedityartha // VRrs_9.41;3 * atra pradasya yantraamtra vluky bhmveva vahnistparyeva garbhayantre sarvameva bhgarbhe // VRrs_9.41;4 * bhdharapue tu na vluksabandha // VRrs_9.41;5 * iti tray yantrapun vieo bodhya // VRrs_9.41;6 ____________________ [puayantra] arvasampuntastha karūev agnimnavit / paceccully dviyma v rasa tat puayantrakam // VRrs_9.42 // ---------- * COMM. Rasaratnasamuccayabodhin: * puayantramha arveti // VRrsBo_9.42;1 * karūeu pacet athav agnimnavid dviyma cullym agreu paced yojyam // VRrsBo_9.42;2 $ * COMM. Rasaratnasamuccayak: * atha puayantramha arveti // VRrs_9.42;1 * bhmitale karūari ktv tatra arvasapuita prada ca dhtvgnimnavidvaidyo ghikdvayaparyanta pacet // VRrs_9.42;2 * atyantasanihitgnisayogt // VRrs_9.42;3 * athav cully karūgni dattvdhiritakharpare arvasapuita rasa dhtv kharparamukhamcchdya ymaparyanta dviyma v pacet // VRrs_9.42;4 * dratargnisayogt // VRrs_9.42;5 * eva nyndhika pacanaklo rasayogidravydyudgamalitvvayavaaithilyakhinydyanurodhena svabuddhyaiva tarkya iti bhva // VRrs_9.42;6 ____________________ [kohyantra] oagulavistra hastamtryata samam / dhtusattvaniptrtha kohyantram iti smtam // VRrs_9.43 // ---------- * COMM. Rasaratnasamuccayabodhin: * kohyantramha oaeti // VRrsBo_9.43;1 * atra samamiti padena militabhadvayasya oagulatvdi bodhyam eva ca vitastipramadrghasya agulavistrasya ca adhobhasya mukhopari tvanmna bhntaram adhomukha sasthpya adho dhgrair bhastray dhamet tena dhtusattva nirgacchatti // VRrsBo_9.43;2 * atrisahitym etacchloknantaram asyaivpara pahita tadyath // VRrsBo_9.43;3 * paripra dhgrairadho vtena kohake / * mtray jvlamrgea jvlayecca hutanam // VRrsBo_9.43;4 * iti // VRrsBo_9.43;5 $ * COMM. Rasaratnasamuccayak: * atha kohyantramha oaguleti // VRrs_9.43;1 * dhtusattveti // VRrs_9.43;2 * viiadhtn tpyagairikavimaldnm anudgamalin mdn ca sattvasya niptrtham etadyantra vidyt // VRrs_9.43;3 * asy kohy madhya ucit dhtugarbhit vntkdimƫ sasthpya kokilair mƫm uparyuparibhvena prvataca samprya yathocita dhamet // VRrs_9.43;4 * laghubhastrikdinetyartha // VRrs_9.43;5 * kohyantre sattvaniptanrh dhtava udhtca rasasre / * vaikrnta sasyaka tpya kntbhre vimala giri / * gairik tutthaka caiva rjvarto vieata // VRrs_9.43;6 * em uparasn ca kohe sattvaniptanam / * iti // VRrs_9.43;7 ____________________ [valabhyantra] yatra lohamaye ptre prvayorvalayadvayam / tdk svalpatara ptra valayaprotakohakam // VRrs_9.44 // prvaptropari nyasya svalpaptre parikipet / rasa samrchita sthlaptram prya käjikai // VRrs_9.45 // dviyma svedayedeva rasotthpanahetave / etatsyd valabhyantra rase ìguyakrakam / skmakntamaye ptre rasa sydguavattara // VRrs_9.46 // ---------- * COMM. Rasaratnasamuccayabodhin: * valabhyantramha yatreti // VRrsBo_9.46;1 * valayadvaya valaya ka iti khyta // VRrsBo_9.46;2 * tdk lohamayam // VRrsBo_9.46;3 * valayeti // VRrsBo_9.46;4 * valaye bhatptrasthavalaye protam baddha koha madhyadeo yasya tdam // VRrsBo_9.46;5 * ayamartho bhadkra kntalauhamaya ptrameka nirmya tasyntargald adhaprvadvaye valayadvaya sayojanya kudrkram aparamapi tathvidha ptrameka ktv bhatptrasthe valaye aspatalabhga yath tath badhya tatra mrchitarasa parikipet käjikena sthlaptra ca prayediti // VRrsBo_9.46;6 * rase ìguyakraka ìguya vidy vitarko vijna smtistatparat kriy ityuktaaguapradaaktijanakam evavidharasopayokt uktaìguyasiddhi labhate ityartha // VRrsBo_9.46;7 $ * COMM. Rasaratnasamuccayak: * atha khalacaryantramha yatreti // VRrs_9.46;1 * yantrabhte lohaptra bhyantaropakahe prvayor avasajanrtha valayadvaya krya // VRrs_9.46;2 * valayamadhye tu praverhakohaka lauha svalpaptramanyadvidhya mrchitarasagarbhita tatsvalpaptra praveya valayayor avasajjita ktv sthlaptre käjika prabhta dattv cully mandgnin praharaparyanta svedayet // VRrs_9.46;3 * tena prada utthya käjikadrave praviya tihati ata evsya yantrasya jalhryayantram ityapi nmntara käjikajalena svalpaptrd rasasya hriyamatvditi // VRrs_9.46;4 * mrchito rasa utthya khale'gae caritu aknotyaneneti vyutpatty khalacartyapi nma // VRrs_9.46;5 * atra yatsvalpa ptra tatkntamaya ktv yantre tatptramadhye prado dhtaced atiayena guavnbhavati // VRrs_9.46;6 * ukta ca rasrave / * na stena vin knta na kntena vin rasa / * kntastasamyogt prayogo dehadhraka // VRrs_9.46;7 * iti // VRrs_9.46;8 ____________________ [tiryakptanayantra] kipedrasa ghae drghanatdhonlasayute / tannla nikipedanyaghaakukyantare khalu // VRrs_9.47 // tatra ruddhv md samyagvadane ghaayoratha / adhastdrasakumbhasya jvlayettvrapvakam // VRrs_9.48 // itarasminghae toya prakipetsvdu talam / tiryakptanam etaddhi vrttikair abhidhyate // VRrs_9.49 // ---------- * COMM. Rasaratnasamuccayabodhin: * tiryakptanayantramha kipediti // VRrsBo_9.49;1 * drghanatdhonlasayute drghkra nata nimnbhimukha ca yat adhonla tena sayute // VRrsBo_9.49;2 * aya vidhi ekasmin ghae rasa nidhya tasya udardho drgham adholambita nlameka sayojya dvityaghaodarasthacchidre nlgra praveya mdvastrea sandhimlipya ca ghaayormukham api tath limpet rasakumbhdhaca tvrgni prajvlayet dvityaghae svdutala jala ca prakipet iti // VRrsBo_9.49;3 $ * COMM. Rasaratnasamuccayak: * atha tiryakptanayantramha kipedrasamiti // VRrs_9.49;1 * natdhonleti natopakahacchidrasalagndhonlasayute // VRrs_9.49;2 * anyaghaa prve nimnadee sthita // VRrs_9.49;3 * tato ghaayorvadane ruddhv pidhnbhy pidhya sadhilepdi ktvdho ghaayor vadanayor adhasthitanalikyojitacchidrayor api sadhilepa ktv jvlayet // VRrs_9.49;4 * ghantare tpotpattiparyanta pradauddhyartham etadyantrasyopayogo bodhya // VRrs_9.49;5 ____________________ [plikyantra] caaka vartula lauha vinatgrordhvadaakam / etaddhi plikyantra balijraahetave // VRrs_9.50 // ---------- * COMM. Rasaratnasamuccayak: * plikyantramha caakamiti // VRrs_9.50;1 * caaka darvsamna ptram // VRrs_9.50;2 * tattu na tiryagdaa kitu vinatya ucchrito dao yasya tathoktam // VRrs_9.50;3 * etadyantra sadhmagandhakajraopayogi tath bhairavanthoktaparpaydividhau copayokyate // VRrs_9.50;4 $ * COMM. Rasaratnasamuccayabodhin: * plikyantramha caakamiti // VRrsBo_9.50;1 * vinatam agra yasya tat nyubjktgrabhgam rdhvam uccaikta daa yasya tad unnatadaa vinatgra ca tad rdhvadaa ceti vinatgrordhvadaaka lauha lohamaya vartula golkra caaka kaorik kryamiti ea // VRrsBo_9.50;2 * caakaabdasya madyapnaptrrthakatve'pi ptramtrrthakatva prgeva pradaritam // VRrsBo_9.50;3 * balijraahetave gandhakajrartham // VRrsBo_9.50;4 ____________________ [ghaayantra] catuprasthajaldhra caturaguliknana / ghaayantram ida prokta tadpyyanaka smtam // VRrs_9.51 // ---------- * COMM. Rasaratnasamuccayabodhin: * ghaayantramha caturiti // VRrsBo_9.51;1 * oaaarvamitajaladhraasamartha caturagulavisttamukhaviiaca ghaa ghaayantramiti nikara // VRrsBo_9.51;2 * pyyanaka rasdn tarpaa ìguyasapdanamiti yvat // VRrsBo_9.51;3 * pyyanakam ityatra utthpanakam iti phe rasotthpanasdhanamityartha // VRrsBo_9.51;4 ____________________ [iikyantra] vidhya vartula garta mallamatra nidhya ca / vinidhyeak tatra madhyagartavat ubhm // VRrs_9.52 // gartasya parita kurytplikm agulocchraym / garte sta vinikipya gartsye vasana kipet // VRrs_9.53 // nikipedgandhaka tatra mallensya nirudhya ca / mallaplikayormadhye md samya nirudhya ca // VRrs_9.54 // vanopalai pua deya kapotkhya na cdhikam / iikyantram etat syd gandhaka tena jrayet // VRrs_9.55 // ---------- * COMM. Rasaratnasamuccayabodhin: * iakyantramha vidhyeti // VRrsBo_9.55;1 * malla arvaptram // VRrsBo_9.55;2 * plikm lavlam // VRrsBo_9.55;3 * golkra gartamekam ktv tatra arva sasthpya tadupari madhyacchidrmiakm ek vinyaset iakgarta parita agulimitonnatam lavlam eka ca kuryt tata iakrandhre prada vinikipya randhramukhe vastra tadupari gandhaka ca vinyasya arvntarea ruddhv arvlavlayo sadhi md samyaglipya ca vanyakarūai kapotkhyapua dadyditi nikara // VRrsBo_9.55;4 $ * COMM. Rasaratnasamuccayak: * atheikyantra lakayati nidhya vartulmiti // VRrs_9.55;1 * malla gambhrodara kudra mnmaya ptra tadgartmadhye sasthpya tatraikm iik madhyagartavat ca nidhyeikghaakagartasya parita samantato'gulocchry plikm lavla vidhya tadgarte prada kiptv tadgartamukhe vastra prasrya tacca dha baddhv tadupari samabhga gandhaka dattv nyubjamallena gartamukha ruddhv mallaplimadhyabhga md samyagruddhvopari vanyopalai kapotapua puna punardeyam // VRrs_9.55;2 * iikay pradasya yantrad etadyantram iikyantranmn kathitam // VRrs_9.55;3 * tena nirdhmagandhakajraa kuryt // VRrs_9.55;4 * jre ca gandhake prado raktavaro bhavet // VRrs_9.55;5 * atra drutaprade gandhakajray gartsye vastrcchdana vastropari gandhaka ca dadyditi vidhikrama // VRrs_9.55;6 * yatra tu baddhasya rasasya gandhakajra kartavy syttad tu prada vastrea baddhv tasydhastd uparicca gandhaka dattv jrayedityanukto'pi vieo bodhya // VRrs_9.55;7 ____________________ [higulkividydharayantra] sthlikopari vinyasya sthl samya nirudhya ca / rdhvasthly jala kiptv vahni prajvlayed adha / etad vidydhara yantra higulkihetave // VRrs_9.56 // ---------- * COMM. Rasaratnasamuccayabodhin: * higulkividydharayantramha sthlikoparti // VRrsBo_9.56;1 * sthlmityatra rdhvamukhmiti eo bodhya // VRrsBo_9.56;2 * atra higulkiprakrasya anuktatvt granthntaroktastatprakra pradaryate tadyath jambrdirasaodhitahigulam adhasthly paropari sasthpya kahinghatalabhgm uttn sthlmapar tadupari dattv mdambardibhi sadhim lipya ca adho jvl dey rdhvasthly jala ca ue ca tasmin tat nikipya punardeyam eva triadvra kuryt // VRrsBo_9.56;3 * granthntare'sya rdhvaptanamiti nmntaram // VRrsBo_9.56;4 * kcidetad anantara / * rasa samrchita sthlaptram prya käjikai / * dviyma svedayedena rasotthpanahetave // VRrsBo_9.56;5 * ityadhika pho vidyate // VRrsBo_9.56;6 $ * COMM. Rasaratnasamuccayak: * atha higulkividydharayantramha sthlikopari vinyasyeti // VRrs_9.56;1 * antastale nihitaukahiguly vilamukhy sthliky uparyuttnmeva laghusthl vinyasya sthpayitv sadhilepdin ruddhvordhvasthly kicicchtalajala puna punardadyt // VRrs_9.56;2 * adhacully vahni jvlayetpraharatrayaparyantam // VRrs_9.56;3 * etadyantra pradasya higuld viyujyordhvaptratala kikara syt // VRrs_9.56;4 * etadkarasasya oadhyye caasagrahagadaikakapavidhvanyatra copayoga vakyati // VRrs_9.56;5 ____________________ [amaruyantra] yantrasthlyupari sthl nyubj dattv nirundhayet / yantra amarukkhya tadrasabhasmakte hitam // VRrs_9.57 // ---------- * COMM. Rasaratnasamuccayak: * atha amaruyantramha pradauadhagarbhitayantrasthlyupari nyubjmeva sthl nidhya nirundhayet // VRrs_9.57;1 * mtkarpadin sadhirodha kuryt // VRrs_9.57;2 * yantrasydhastd agni krya // VRrs_9.57;3 * etad yantra amarukkhyam rdhvatalagapradabhasmakarmayupayujyate // VRrs_9.57;4 ____________________ [nbhiyantra] mallamadhye caredgarta tatra sta sagandhakam / gartasya parita kuya prakurydagulocchritam // VRrs_9.58 // tata ccchdayet samyag gostankramƫay / samyak toyamd ruddhv samyagatrocyamnay // VRrs_9.59 // [(ins.) toyamd] lehavat ktababblakvthena parimarditam / jrakiaraja skma guacrasamanvitam / iya hi jalamt prokt durbhedy salilai khalu // VRrs_9.60 // [(ins.) vahnimd] khaikpaukiaica mahidugdhamarditai / vahnimtsn bhaved ghoravahnitpasah khalu // VRrs_9.61 // etay mtsnay ruddho na gantu kamate rasa / vidagdhavanitprauhaprem ruddha pumniva // VRrs_9.62 // nand ngrjunacaiva brahmajyotir munvara / vetti rsomadevaca npara pthivtale // VRrs_9.63 // [Fortsetzung: nbhiyantra] tato jala vinikipya vahni prajvlayedadha / nbhiyantramida prokta nandin sarvavedin / anena jryate sto nirdhma uddhagandhaka // VRrs_9.64 // ---------- * COMM. Rasaratnasamuccayabodhin: * nbhiyantramha mallamadhye iti // VRrsBo_9.64;1 * kuya bhitti lavlkramiti yvat // VRrsBo_9.64;2 * atrocyamnay atra yantre ucyamnay kathyamnay toyamd lehavad itydin vakyamay paribhëikamd ityartha // VRrsBo_9.64;3 * atra prathama samyag cchdayed dvitya samyak ruddhv ttya samyag ucyamnay sambadhyate // VRrsBo_9.64;4 * toyamtprakramha lehavaditi // VRrsBo_9.64;5 * leprthamttikprastutaprasagakramea vahnimtprakramha khaiketi // VRrsBo_9.64;6 * aya vidhi ptramadhye kicid garta ktv tatra rasagandhau niveya gartasya caturdiku agulocchryam lavla kuryt tato gostanktimƫay slavla sarasagandhaka gartam cchdya toyamd sandhi limpet tatastatra jala dattv yantrdho vahni dpayed iti // VRrsBo_9.64;7 $ * COMM. Rasaratnasamuccayak: * atha nbhiyantramha mallamadhya iti // VRrs_9.64;1 * dhasthlavisttamtptramadhye garta kuryt // VRrs_9.64;2 * tatra prada gandhaka ca nidadhyt // VRrs_9.64;3 * tato gartasya samantato'gulocchrya kuykra bandha kuryt // VRrs_9.64;4 * tatasta garta gostankramƫay nyubjay pidadhyt // VRrs_9.64;5 * atrocyamnay toyamdkhyay md sadhi ruddhv saoyoparisthitasarvamallabhga kahaparyanta jalena prayet // VRrs_9.64;6 * yantrasydhastcca cully vahni prajvlayedityantimalokena sabandho bodhya // VRrs_9.64;7 * atra jalamcchabdabodhrtha jalamda tatprasagcca vahnimda ca madhyasthitagranthenha lehavaditi // VRrs_9.64;8 * ghanena babblatvakkayea pura lohakiacra skma kaa yath syttath samardya tatra guacra sama dattv puna samardya kteya mjjalamditi khyt // VRrs_9.64;9 * atha khaikvetacradravya kha csa iti vkhytam // VRrs_9.64;10 * pau saindhavam // VRrs_9.64;11 * lohakia ca sarvametanmitha sama ghtv mahidugdhena samardya vihiteya mdvahnimdkhyt // VRrs_9.64;12 * iya ca tka vahnipta sahata ityanvarthkhy // VRrs_9.64;13 * etay ruddho rasastaruy ktasnehena baddha purua ivnyatra gantu na aknoti // VRrs_9.64;14 * asya yantrasya jalayantramiti nmntara kecidvadanti // VRrs_9.64;15 * pëabhedirasavidhvasyopayoga vakyati // VRrs_9.64;16 * rasasre pradabandhanrthamapyasya yantrasyopayogamudjahra // VRrs_9.64;17 ____________________ [grastayantra] mƫ mƫodarvim dyantasamavartulm / cipi ca tale prokta grastayantra manūibhi / stendrarandhanrtha hi rasavidbhir udritam // VRrs_9.65 // ---------- * COMM. Rasaratnasamuccayabodhin: * grastayantramha mƫmiti // VRrsBo_9.65;1 * stendrarandhanrtha rasapkrtham // VRrsBo_9.65;2 $ * COMM. Rasaratnasamuccayak: * atha grastayantramha mƫmiti // VRrs_9.65;1 * sthlamƫodare praveayogym dyantamadhyabhgeu tatsamavartul laghumƫ kuryt // VRrs_9.65;2 * etadyantra grastayantramiti khytam // VRrs_9.65;3 * anena hi svodare ruddhagati prado grasta pŬito mrakabheajena mrito v bhavati // VRrs_9.65;4 * kajjalkta bheajntarea samardita v prada sthlamƫntastale sabhtya tadrodhrtha kicillaghumƫ nyubj tadudare praveya dha yath syttath sadhirodha ktv gajapuena prada bhasmkurvanti bhiaja // VRrs_9.65;5 * randhraa bandhanam // VRrs_9.65;6 ____________________ [sthlyantra] sthly tmrdi nikipya mallensya nirudhya ca / pacyate sthlikdhastt sthlyantram ida smtam // VRrs_9.66 // ---------- * COMM. Rasaratnasamuccayak: * atha sthlyantramha sthlymiti // VRrs_9.66;1 * sthly mnmayaptry tmralohdi nikipya mallena niruddhamukha ktv tadbheaja sthlikdhasthavahnin pacyate ityetat sthlyantra prasiddham // VRrs_9.66;2 ____________________ [dhpayantra] vidhyëgula ptra lauhamagulocchrayam / kahdho hy agule dee galdhre hi tatra ca // VRrs_9.67 // tiryaglohaalkca tanvstiryag vinikipet / tanni svarapattri tsmupari vinyaset // VRrs_9.68 // pattrdho nikiped vakyamam ihaiva hi / tatptra nyubjaptrea chdayedaparea hi // VRrs_9.69 // md vilipya sadhi ca vahni prajvlayed adha / tena pattri ktsnni hatny uktavidhnata // VRrs_9.70 // rasacarati vegena druta garbhe dravanti ca / gandhlakailn hi kajjaly v mthin // VRrs_9.71 // dhpana svarapattr prathama parikrtitam / trrtha trapattri mtavagena dhpayet // VRrs_9.72 // dhpayecca yathyogyairanyairuparasairapi / dhpayantramida prokta jradravyasdhane // VRrs_9.73 // ---------- * COMM. Rasaratnasamuccayabodhin: * dhpayantramha vidhyeti // VRrsBo_9.73;1 * galdhre alksthpanrtha galadeasthaplikvad dhraviee ityartha // VRrsBo_9.73;2 * atra prathama tiryak lohaalk ityanena dvitya ca vinikipet ityanena sambadhyate // VRrsBo_9.73;3 * tiryak vakrkr tanv skm lohaalk tiryak vakrabhvena vinikipet ityanvaya // VRrsBo_9.73;4 * tenetydi // VRrsBo_9.73;5 * uktavidhin hatni ktsnni patri druta garbhe dravanti tataca rasa sa svarapatradrava vegena carati svakrya sdhayattyartha // VRrsBo_9.73;6 * patrdho nikipeddhmamityukta kitaddhmamityha gandheti // VRrsBo_9.73;7 * prathama reham // VRrsBo_9.73;8 * dairghyavistrato 'gulamna lohaptrameka krayitv tasya kahdha agulidvayaparimitasthne galdhre skmatiryaglohaalk tiryagbhvena vinyasya tadupari kaakavedhyasvarapatri sthpayet tatpatrdha ptrbhyantare gandhakaharitlamanailbhi ktakajjal mtanga v nikipya adhomukhaptrntarea tat ptra pidhya mddin sandhi ruddhv ca ptrdho vahni prajvlayettena sataptakajjalydito dhma nirgatya svarapatre lagiyati patri tni bhasmbhavanti garbhe dravanti ca // VRrsBo_9.73;9 $ * COMM. Rasaratnasamuccayak: * atha dhpayantramha vidhyeti // VRrs_9.73;1 * atra yathoktamna lauha ptra vidhya tatkahdho dvyagule dee jaldhra laghuptraviea nihita kuryt // VRrs_9.73;2 * jaadravyasya dhrartham rayabhta ptra jaldhraabdavcyam // VRrs_9.73;3 * tatra lohaalkstiryanidhya tatra svarapatri vinyaset sthpayet // VRrs_9.73;4 * temadhobhge vakyama dhmadravya nikipet // VRrs_9.73;5 * tato yantraptram aparea nyubjaptrea chdayet // VRrs_9.73;6 * md sadhilepa ktv yantrasydhastdvahni kuryt // VRrs_9.73;7 * uktavidhnena hatni patri kni bhavanti // VRrs_9.73;8 * tatastni sarase taptakhalve yathvidhi mardanena prado bhakayati // VRrs_9.73;9 * bhakitni ca tni pradodare ghra dravanti // VRrs_9.73;10 * atra dhpadravyamha // VRrs_9.73;11 * pradena ska gandhakaharitlamanailnm anyatamasya samastn v kty kajjaly dhpana tay kajjaly bhasmktangena dhpana v svarapatr dhpanasaskrrtha mukhya dhpanadravyam udhtam // VRrs_9.73;12 * trrtha dhpana tcyata iti ea // VRrs_9.73;13 * tadha trapatryuktakajjaly mtena vagena dhpayet // VRrs_9.73;14 * yathyogyair mraayogyair uparasair higlarasakamkikdibhir api dhpayet // VRrs_9.73;15 * jradravasdhana patr jraopayogipradagarbhadravasdhanam ityartha // VRrs_9.73;16 ____________________ [kandukayantra (1)] sthlasthly jala kiptv vso baddhv mukhe dham / tatra svedya vinikipya tanmukha prapidhya ca // VRrs_9.74 // adhastjjvlayedagni yantra tatkandukbhidham / svedanyantramityanye prhuceda manūia // VRrs_9.75 // ---------- * COMM. Rasaratnasamuccayabodhin: * spaam // VRrsBo_9.75;1 * svedanyantratay prguktamapi ida sajntarapradaranrtha punaruktam athav tatra sthly vieo nokta ata y kcit sthl eva grhy atra tu sthlasthl eva grhy ata svedanyantrt asya vaiiyam iti // VRrsBo_9.75;2 $ * COMM. Rasaratnasamuccayak: * prgukta svedanyantrameva kandukayantranmnha sthlasthlymiti // VRrs_9.75;1 * anye manūio dhr vakyamaprakrea prhu yadveti // VRrs_9.75;2 * tatkandukayantramiti // VRrs_9.75;3 * eva ca te mate svedanyantram asmd bhinnam eveti bhva // VRrs_9.75;4 * pupdnm atimdudravy kalkder v svedanrtham asya yantrasyopayogo bodhya // VRrs_9.75;5 ____________________ [kandukayantra (2)] yadv sthly jala kiptv ta kiptv mukhopari / svedyadravya parikipya pidhna pravidhya ca / adhastjjvlayedagni yantra tat kanduka smtam // VRrs_9.76 // [khalva:: grindstone] khallayogy il nl ym snigdh dh guru / oagulakotsedh navgulakavistar // VRrs_9.77 // [khalva:: pestle] caturvigul drgh ghara dvdagul / viatyaguladrgh v sydutsedhe dagul / khallaprama tajjeya reha sydrasakarmai // VRrs_9.78 // ---------- * COMM. Rasaratnasamuccayak: * atha khalvasajyogy s il syt // VRrs_9.78;1 * y nl ymavar v snigdhdiguavii oagulakocchry tath navgulakavistr caturvigulair samantddrgh ca syt // VRrs_9.78;2 * s khalvayogyeti prvatra sabandha // VRrs_9.78;3 * ghara tu dvdaguladrgh syt // VRrs_9.78;4 * puna khalvailmnavikalpamha viatyaguleti // VRrs_9.78;5 * athav khalvail viatyaguladrgh // VRrs_9.78;6 * utsedha ucchrye ca dagul kryeti viea // VRrs_9.78;7 * navguleti vistramna tu prguktameva grhyam // VRrs_9.78;8 $ * COMM. Rasaratnasamuccayabodhin: * khallayantramha khallayogyeti // VRrsBo_9.78;1 * utsedha prvata unnata // VRrsBo_9.78;2 * drgha ymena unnata iti drghotsedhayor bheda // VRrsBo_9.78;3 * ghara kaan putrik iti yvat no iti bhë // VRrsBo_9.78;4 ____________________ [khalva:: subtypes] khallayantra tridh prokta rasdisukhamardane // VRrs_9.79 // nirudgrau sumasau kryau putrikay yutau // VRrs_9.80 // [khalva:: ardhacandra] utsedhe sa dagula khalu kaltulygulymavn vistrea dagulo munimitairnimnas tayaivgulai / ---------- * COMM. Rasaratnasamuccayabodhin: * ghara ilputra // VRrsBo_9.80;1 ____________________ ply dvyagulivistaraca maso 'tvrdhacandropamo gharo dvdaakgulaca tadaya khallo mata siddhaye // VRrs_9.81 // asminpacapala sto mardanyo viuddhaye / tattadaucityayogena khallevanyeu yojayet // VRrs_9.82 // [khalva (2)] dvdagulavistra khallo 'timasopala / caturagulanimnaca madhye 'timaskta // VRrs_9.83 // mardaka cipio 'dhastt sugrhaca ikhopari / aya tu vartula khallo mardane'tisukhaprada // VRrs_9.84 // ---------- * COMM. Rasaratnasamuccayabodhin: * mardanrtha dvitya vartulakhallamha dvdaeti // VRrsBo_9.84;1 * mardaka iti // VRrsBo_9.84;2 * putrik adhobhge cipiavadvistr uparibhge ca sukhena yath dhray bhavati tath kartavy ityartha // VRrsBo_9.84;3 ____________________ [taptakhalva] lauho navgula khallo nimnatve ca aagula / mardako 'gulacaiva taptakhallbhidho 'pyayam // VRrs_9.85 // ktv khallkti cullm agrai paripritm / tasy niveya ta khalla prve bhastrikay dhamet // VRrs_9.86 // tadantarmardit pii krairamlaica sayut / pradravatyativegena svedit ntra saaya / kta kntyas so 'ya bhavet koiguo rasa // VRrs_9.87 // ________________________________________________________ VRrs, 10 [crucible:: synonyms] mƫ hi kraucik prokt kumud karahik / pcan vahnimitr ca rasavdibhirryate // VRrs_10.1 // [crucible:: nirukti] muti don mƫ y s mƫeti nigadyate // VRrs_10.2 // [crucible:: material] updna bhavettasy mttik lohameva ca // VRrs_10.3 // mƫmukhavinikrnt varamekpi kki / durjanapraiptena dhiglakam api mninm // VRrs_10.4 // [sadhilepa] mƫpidhnayorbandhe bandhana sadhilepanam / andhraa randhraa caiva salia sadhibandhanam // VRrs_10.5 // [Ton/Lehm fr Tiegel] mttik purasthl arkar oapur / cirdhmnasah s hi mƫrtham atiasyate / tadabhve ca vlmk kaull v samryate // VRrs_10.6 // y mttik dugdhatuai aena ikhitrakair v hayaladdin ca / lauhena daena ca kuit s sdhra syt khalu mƫikrthe // VRrs_10.7 // vetmnas tu dagdh ikhitr aakharpare / laddi kia kamtsn sayojy mƫikmdi // VRrs_10.8 // ---------- * COMM. Rasaratnasamuccayabodhin: * mƫrtha praastamttikmha mttiketi // VRrsBo_10.8;1 * purasthl puvar sthl ca // VRrsBo_10.8;2 * athav oapur raktapumiravar cirdhmnasah drghakla vypya agnisatpa prpypi avidraal evavidh y arkar mttik kakararp mttik // VRrsBo_10.8;3 * arkarmttikbhve grhyamttikmha taditi // VRrsBo_10.8;4 * vlmk kmiailodbhav md uim iti vagabhë // VRrsBo_10.8;5 * kaull kumbhakramdityartha // VRrsBo_10.8;6 * hayaladdin avapurūena // VRrsBo_10.8;7 * updnntaryha vetmna iti // VRrsBo_10.8;8 * vetmna vetaprastar // VRrsBo_10.8;9 * kharpara kaplakhaa dagdhamttik iti yvat // VRrsBo_10.8;10 * aakharpare ityatra aakarpae iti phe karpaa chinnavastram // VRrsBo_10.8;11 * laddi hayaladdi // VRrsBo_10.8;12 * kia maram // VRrsBo_10.8;13 * kamtsn kavaramttik // VRrsBo_10.8;14 * mƫikmd mƫrthagrhyamttikay sahetyartha // VRrsBo_10.8;15 $ * COMM. Rasaratnasamuccayak: * mƫrtha praastamttiky lakaamha mttiketi // VRrs_10.8;1 * pur sthlaka oamirapuraka v // VRrs_10.8;2 * kaull kullabhotpdanrtham updnamttik // VRrs_10.8;3 * atha sarvamƫopayogisdhraamttikm ha y mttiketi // VRrs_10.8;4 * dagdhatueti // VRrs_10.8;5 * caturthena dagdhatuayukt pratyeka tath bhgai ikhitrai kokilair hayaladdinvaakt ca yukt s praast // VRrs_10.8;6 * mƫikmdi caturthena sayojyadravyyha vetmna iti // VRrs_10.8;7 * gretyaparaparyy // VRrs_10.8;8 * te ca dagdh eva grhy // VRrs_10.8;9 ____________________ [vajramƫ] mdastribhg aaladdibhgau bhgaca nirdagdhatuopalde / kirdhabhga parikhaya vajramƫ vidadhytkhalu sattvapte // VRrs_10.9 // ---------- * COMM. Rasaratnasamuccayabodhin: * vajramƫmha mda iti // VRrsBo_10.9;1 * mda prvoktarpamttiky // VRrsBo_10.9;2 * aaladdibhgau aasya laddeca pratyeka bhgadvayam // VRrsBo_10.9;3 * parikhaya crayitv // VRrsBo_10.9;4 ____________________ [yogamƫ] dagdhgratuopet mtsn valmkamttik / tattadviasamyukt tattadviavilepit // VRrs_10.10 // tay y vihit mƫ yogamƫeti kathyate / anay sdhita sto jyate guavattara // VRrs_10.11 // ---------- * COMM. Rasaratnasamuccayabodhin: * yogamƫmha dagdheti // VRrsBo_10.11;1 * dagdhaabdo'tra agratubhy pratyeka sambadhyate // VRrsBo_10.11;2 * mtsn purasthldiguopet arkarmttiketyartha // VRrsBo_10.11;3 * tattadviasamyukt stajrartha prnirpitaviamirit // VRrsBo_10.11;4 * tattadviavilepit tenaiva vienlipt // VRrsBo_10.11;5 * dagdhgrdivinta sarvamekatra sanya mƫ viracayya viena liptv ukktya ghyditi // VRrsBo_10.11;6 $ * COMM. Rasaratnasamuccayak: * atha yogamƫmha dagdhagreti // VRrs_10.11;1 * dagdh gr vajraprasav vetapë dagdha litua ca pratyeka caturthena taistath tattadviacraica mirit y praast valmkamttik tay vihit ghait mƫ yogamƫeti krtyate // VRrs_10.11;2 * iya cbhrakasattvder jray viio yo yo viastena vilepit tenaiva kry // VRrs_10.11;3 * atha jray s pradagarbhit kohyantre bhastrikay dhmt cettay sdhito jritatmrasattvdi khodirpaca prado guavattaro bhavati // VRrs_10.11;4 * eva ceya yogavhimƫ yogamƫetyanvarthanmiketi bhva // VRrs_10.11;5 ____________________ [vajradrvaikamƫ] grabhngadhautbhy aairdagdhatuairapi / samai sam ca mƫmnmahidugdhamardit // VRrs_10.12 // kraucik yantramtra hi bahudh parikrtit / tay viracit mƫ vajradrvaikocit // VRrs_10.13 // ---------- * COMM. Rasaratnasamuccayabodhin: * vajradrvaopayogimƫmha greti // VRrsBo_10.13;1 * graabdo'tra kohgrikrthaka nmaikadeenpi nmaskalyagrahaam iti nyyt kohgrik mttikviea kumre pokra mo iti bhë // VRrsBo_10.13;2 * bhngaabdenpi tanmttik grhy eva ca grabhngadhautbhy dhautakohgrikkiculkamdbhym // VRrsBo_10.13;3 * mƫmt prvoktaarkarvlmkikaullydnm anyatam // VRrsBo_10.13;4 * grditunta sarva samam mttik ca sarvai samn grhy // VRrsBo_10.13;5 * krauciketi // VRrsBo_10.13;6 * yantramtre hi kraucik saj vartate s hi bahudh vividhaprakr ityanvaya // VRrsBo_10.13;7 $ * COMM. Rasaratnasamuccayak: * atha hnajtyantikahinavajrapramukhakahinapëasattvaratnn drvaakar mƫmha greti // VRrs_10.13;1 * gr vet vajrotpdak pë // VRrs_10.13;2 * bhngadhauta paribhëdhyyokta grhyam // VRrs_10.13;3 * a dagdhatucaite mitha sam // VRrs_10.13;4 * tai sam samabhg prguktalaka mƫopdnamd ekatra ktv mahidugdhena samardya saskt ceya mtkraucikpakamtra nnvidhamƫrpo yo bhgo yantratulyastannirmrtha praastatvena bahuu grantheu kathit // VRrs_10.13;5 * taddhitamƫy sattvharadikryevagnin ciraklaparyanta durbhedyatvt // VRrs_10.13;6 * bhngopetatvena ghradrvaopayogitvcca // VRrs_10.13;7 * tay sasktay md vihit mƫ stre vajradrvaaketi khyt // VRrs_10.13;8 ____________________ [gramƫ] dugdhaaguagrëakigraanvit / kamdbhi kt mƫ gramƫetyudht / ymayugmaparidhmnn nsau dravati vahnin // VRrs_10.14 // ---------- * COMM. Rasaratnasamuccayabodhin: * gramƫmha dugdheti // VRrsBo_10.14;1 * grasya aguatva kigraan ca pratyekam aaguatva kamdapekay bodhyam // VRrsBo_10.14;2 * dugdha ca mardanayogyam // VRrsBo_10.14;3 $ * COMM. Rasaratnasamuccayak: * atha gramƫmha dagdheti // VRrs_10.14;1 * dagdh ye mttikpekay agu grstadviistath lohaki agr nirvgnaya kokil // VRrs_10.14;2 * tath a tga iti khyt // VRrs_10.14;3 * te ca pratyeka caturthamitstairyukt y kavar mttatkt mƫ stre gramƫeti parikrtit // VRrs_10.14;4 * te pënmatra sdhakamadhye hyadhikabhgopetatvditi bhva // VRrs_10.14;5 ____________________ [varamƫ] vajrgratustulys taccaturguamttik / gr ca mttiktuly sarvair etair vinirmit / varamƫeti nirdi ymamagni saheta s // VRrs_10.15 // ---------- * COMM. Rasaratnasamuccayabodhin: * varamƫmha vajreti // VRrsBo_10.15;1 * vajra tadkhyalauha prvoktasagaty tatkia v bodhyam // VRrsBo_10.15;2 $ * COMM. Rasaratnasamuccayak: * atha varamƫm ha vajreti // VRrs_10.15;1 * vajro hraka // VRrs_10.15;2 * tadalbhe vaikrnta grhyam // VRrs_10.15;3 * agr hahnmttikdhliprakepea niragnaya kokil // VRrs_10.15;4 * tath dagdhatu // VRrs_10.15;5 * sarve ca mithastulyabhg // VRrs_10.15;6 * sarvebhyacaturgu mttik tattuly gr vetapë // VRrs_10.15;7 * etannirmit mƫ varamƫeti kathyate // VRrs_10.15;8 * varasya rehasya mahmlyasya hrakasytra ghaakatvt // VRrs_10.15;9 ____________________ [varamƫ] pëarahit rakt raktavargnusdhit / mttay sdhit mƫ kitikhecaralepit / varamƫeti s prokt varotkare niyujyate // VRrs_10.16 // ---------- * COMM. Rasaratnasamuccayabodhin: * varamƫmha pëarahiteti // VRrsBo_10.16;1 * rakt raktavar // VRrsBo_10.16;2 * raktavargnusdhit vakyamakusumbhdimkikntavargakvthena bhvit ӭt v // VRrsBo_10.16;3 * kitikhecaralepit kitica kha ca kitikhe tatra carata iti kitikhecarau bhngamt ka ca yadv kitistha khecara kamityartha // VRrsBo_10.16;4 * varotkare praastavaratpdane raktavarajanane ityaya // VRrsBo_10.16;5 $ * COMM. Rasaratnasamuccayak: * atha varamƫmha pëeti // VRrs_10.16;1 * pë raktapë // VRrs_10.16;2 * samabhgaica tai sahit y rakt raktavar mttik tay sdhit vihit mƫ varamƫeti prokt // VRrs_10.16;3 * yasmdiya niyujyata upayujyate nirvhaena dhto pradasya v raktavarotpdanrtham // VRrs_10.16;4 * ukta ca rasahdaye // VRrs_10.16;5 * nirgurasabhvitapuita ilay vartita lakam / * tvanmditapuita nirutthabhva vrajedyvat // VRrs_10.16;6 * tre tannirvyƬha yvat pta bhavedruciram / * hemn samena milita mtrtulya bhavet kanakam // VRrs_10.16;7 * iti // VRrs_10.16;8 * atra nirvhaa csy mƫy kryam // VRrs_10.16;9 * raktavarga vetavargacsminnevdhyye vakyama // VRrs_10.16;10 ____________________ [rpyamƫ] pëarahit vet vetavargnusdhit / mt tay sdhit mƫ kitikhecaralepit / raupyamƫeti s prokt varotkare niyujyate // VRrs_10.17 // [viamƫ] tattadbhedamdodbht tattadviavilepit / dehalohrthayogrtha viamƫetyudht // VRrs_10.18 // ---------- * COMM. Rasaratnasamuccayabodhin: * viamƫmha tattaditi // VRrsBo_10.18;1 * tattadbhedamdodbht arkardnm anyatamamd racit ityartha // VRrsBo_10.18;2 * tattadbhedamdodbht ityatra tattadviamdodbht iti phe prvoktaviena prvoktamd ca udbht nirmit // VRrsBo_10.18;3 * dehalohrthayogrtha dehasya lauhavad drhyasampdanrth ye yog tadartha tatkarmasampdanrtham ityartha // VRrsBo_10.18;4 $ * COMM. Rasaratnasamuccayak: * atha viamƫmha tattadviamdudbhteti // VRrs_10.18;1 * abhrasattvajraasvarajraopayogni yni vaavnaldivini yathoddiarasdibhvitni crni tath sarvalohdijraopayogivitmakacra paribhëdhyye viavaranvasare prgukta // VRrs_10.18;2 * tath prvokt nnvidh purdimttadudbht tatsiddh tath tattadviair grsajraasdhanair viiaicrairantarvilepit y mƫ s viamƫetyucyate // VRrs_10.18;3 * iya mƫ dhakyakararasyanavidhau sdhanatvena dehrth dehopayogintyartha // VRrs_10.18;4 * tath lohamraopayogin // VRrs_10.18;5 * ata eva lohrth // VRrs_10.18;6 * tath artho dhana tath suvardyutpdanavidhau dhtuvde sdhanatvenrthrth // VRrs_10.18;7 * tath ksaghnaratnakaraakarasronakasarvalokrayarasaprabhtinnvidharogaghnarasavidhau sdhanatvena yogrth cetya caturvidhakryopayogin bhavati // VRrs_10.18;8 ____________________ [vajradrvaikamƫ (2)] grabhngadhautbhy tuamaaena ca / samai sam ca mƫmnmahidugdhamardit // VRrs_10.19 // kraucik yantramtre hi bahudh parikrtit / tay viracit mƫ lipt matkuaoitai // VRrs_10.20 // blbdadhvanimlaica vajradrvaakraucik / sahate'gni caturyma dravea vydhit sat // VRrs_10.21 // ---------- * COMM. Rasaratnasamuccayabodhin: * prvoktavajradrvaopayogimƫy prakrntaramha greti // VRrsBo_10.21;1 * matkua chrapok iti khyta krimiviea tasya oitai // VRrsBo_10.21;2 * abdadhvani vanataulyaka knae iti bhë blbdadhvanimlai navotpannataulyamlai yadv vla avapucchakea tath abdadhvanimla tai lipt ityanennvaya // VRrsBo_10.21;3 * dravea vydhit viddh sp ityartha dravapr ityaya // VRrsBo_10.21;4 $ * COMM. Rasaratnasamuccayak: * athvyabhicrea vajramtradrvartha vajramƫmha greti // VRrs_10.21;1 * vlbdeti // VRrs_10.21;2 * vl narake // VRrs_10.21;3 * abdadhvanimla tandulyakamlam // VRrs_10.21;4 * iya mƫ dravadravea vyathit sat antasthataijasadravyayogasayogena bhygnisayogena ca satata pŬit satyapyagni sahate // VRrs_10.21;5 ____________________ [mƫpyyana] drave dravbhvamukhe mƫy dhmnayogata / kaamuddharaa yattanmƫpyyanam ucyate // VRrs_10.22 // ---------- * COMM. Rasaratnasamuccayabodhin: * mƫpyyanamha drave iti // VRrsBo_10.22;1 * dhmyate aneneti dhmnamagni tadyogata agnisayogd drave drvaopayogini dravye dravbhvamukhe dravbhavitum rabdhe mƫy yat kaam uddharaam agnita uttolanam avatraamityartha tad pyyana tarpaa sthyitvasampdanam ityartha // VRrsBo_10.22;2 ____________________ [vntkamƫ] vntkkramƫy nla dvdaakgulam / dhattrapupavac cordhva sudha liapupavat // VRrs_10.23 // agula ca sacchidra s syd vntkamƫik / anay kharpardn mdn sattvamharet // VRrs_10.24 // ---------- * COMM. Rasaratnasamuccayabodhin: * vntkamƫmha vntketi // VRrsBo_10.24;1 * vntka vrttku vrttkuphalasadkr mƫ ktv tatra dvdaguladrgha nla yojayet nlgrabhga ca dhustrapupavad uparyadho yugmarpvasthitam agula sacchidra ca kuryt // VRrsBo_10.24;2 $ * COMM. Rasaratnasamuccayak: * vntkamƫmha vntkkreti // VRrs_10.24;1 * dvdaakgulam // VRrs_10.24;2 * dvdagula drgham rdhvam uttnamƫy rdhvatanamukhabhgo dhattrapupavat kramea vistrastadvadeva ca saleea tricatukoayuto dhmnvasare pihite'pi mukhe sati tatkoamrgentasthadhmasya bahirnirgamanrtha koaghaanenaiva tanmukha sacchidra bhavati // VRrs_10.24;3 * tacca mukham agulavistta vartulastraveanenëgulamitam ityartha // VRrs_10.24;4 ____________________ [gostanamƫ] mƫ y gostankr ikhyuktapidhnak / sattvn drvae uddhau mƫ s gostan bhavet // VRrs_10.25 // ---------- * COMM. Rasaratnasamuccayak: * atha gostanamƫmha mƫy iti // VRrs_10.25;1 * ikhyukteti // VRrs_10.25;2 * ikharkrapidhnakasahiteyameva cndhamƫbhidhyate // VRrs_10.25;3 * dvadvitabjamelpdividhvasy upayogo bodhya // VRrs_10.25;4 * yatra tu nyubjay taycchdana kriyate tatra pidhnarahit grhy // VRrs_10.25;5 * yath nbhiyantre prguktam / * tataccchdayet samyaggostankramƫay / * iti // VRrs_10.25;6 ____________________ [mallamƫ] nirdi mallamƫ y malladvitayasamput / parpaydirasdn svedanya prakrtit // VRrs_10.26 // ---------- * COMM. Rasaratnasamuccayak: * mallamƫmha nirdieti // VRrs_10.26;1 * malla pidhnopayogi vistra kicid gabhrodara mnmaya ptra arveti loke prasiddham // VRrs_10.26;2 * saptaviatitame'dhyye'sy upayoga vakyati madanasajvanarasavidhau // VRrs_10.26;3 * anyatrpi prabhtasthale caiopayujyate // VRrs_10.26;4 * tadevocyate parpaydti // VRrs_10.26;5 ____________________ [pakvamƫ] kullabharp y dh ca paripcit / pakvamƫeti s prokt poalydivipcane // VRrs_10.27 // ---------- * COMM. Rasaratnasamuccayabodhin: * pakvamƫmha kulleti // VRrsBo_10.27;1 * ghaakaplayo pthak pthak nirmrtha ya pratirpa sa kullabhaabdenocyate tadrp ityartha // VRrsBo_10.27;2 * poalydivipcane ratnagarbhapoalydipke ityartha // VRrsBo_10.27;3 $ * COMM. Rasaratnasamuccayak: * trayodadhyyoktaparpaprabhtirasnm alpasvedasdhyn pakvamƫmha kulleti // VRrs_10.27;1 * vastramayapoalva bheajagarbhita bheajamayamƫ kapardikakhdi bhmau gajapudin pcayitum yatra ptrntare dhriyate pkottaram cchdanasahita ca ghyate // VRrs_10.27;2 * yath rjayakmacikitsy mgkapoalvidhau sa rasa poaltyucyate // VRrs_10.27;3 ____________________ [golamƫ] nirvaktragolakkr puanadravyagarbhi / golamƫeti s prokt satvaradravarodhin // VRrs_10.28 // ---------- * COMM. Rasaratnasamuccayabodhin: * golamƫmha nirvaktreti // VRrsBo_10.28;1 * mukhavirahitagolkr ityartha // VRrsBo_10.28;2 * satvaradravarodhin dravapadrthasrvanivri ityartha // VRrsBo_10.28;3 * madhyasthitapuanadravy samyaniruddhnan golktimƫ golamƫ bodhy // VRrsBo_10.28;4 $ * COMM. Rasaratnasamuccayak: * atha golamƫmha nirvaktreti // VRrs_10.28;1 * gatvaradravya pradarasakamanailharitlaprabhti madhye dattv kullena y nirmukhaiva vidhyate etatsam tmramƫ rasahdaye 'davabodhe 'bhihit // VRrs_10.28;2 * ata eva tadudharaamatra nopayogi // VRrs_10.28;3 * mnmayodharaaprayogo nopalabhyate // VRrs_10.28;4 ____________________ [mahmƫ] tale y krparkr kramdupari vistt / sthlavntkavat sthl mahmƫetyasau smt / s cyo'bhrakasattvde puya drvaya ca // VRrs_10.29 // ---------- * COMM. Rasaratnasamuccayabodhin: * mahmƫmha tale iti // VRrsBo_10.29;1 * krparkr krpara kaphoi bhujamadhyasandhir ityartha tadkr // VRrsBo_10.29;2 $ * COMM. Rasaratnasamuccayak: * atha mahmƫmha tala iti // VRrs_10.29;1 * ayo'bhraketi // VRrs_10.29;2 * atryaabdena knta grhyam // VRrs_10.29;3 * tasyntaptarekhviiasya chgaraktena bhvanay uddhasya // VRrs_10.29;4 * pibaddhasya kohayantrodare mƫy laghubhastray dhamandbhavati sattvaniptanam // VRrs_10.29;5 ____________________ [makamƫ] makkr y nimnatymavistar / aagulapramena mƫ makasajik / bhmau nikhanya t mƫ dadytpuamathopari // VRrs_10.30 // ---------- * COMM. Rasaratnasamuccayabodhin: * makamƫmha maketi // VRrsBo_10.30;1 * maka bheka tadkr // VRrsBo_10.30;2 * aagulapramena nimnatymavistar aagulapramagabhratdairghyavistrayukt // VRrsBo_10.30;3 $ * COMM. Rasaratnasamuccayak: * makamƫmha maketi // VRrs_10.30;1 * tadkramƫy gmbhryadairghyaparih aagulamit kry // VRrs_10.30;2 * upari mttikay tm caturagulamitam cchdya bhmiphopartyartha // VRrs_10.30;3 ____________________ [msala-/mualamƫ] mƫ y cipi mle vartulëgulocchray / mƫ s msalkhy syccakribaddharase hit // VRrs_10.31 // ---------- * COMM. Rasaratnasamuccayabodhin: * mualamƫmha mƫeti // VRrsBo_10.31;1 * vartul mld rdhvamiti bodhyam // VRrsBo_10.31;2 * cakribaddharase strrogdhikrokta auadhaviea // VRrsBo_10.31;3 $ * COMM. Rasaratnasamuccayak: * mualamƫmha mƫeti // VRrs_10.31;1 * cakribaddharaso dvvidhyye vakyama // VRrs_10.31;2 ____________________ [koh (general definition)] sattvn ptanrthya ptitn viuddhaye / kohik vividhkrsts lakaam ucyate // VRrs_10.32 // ---------- * COMM. Rasaratnasamuccayak: * alpgnisdhyasya dravyapkasya sdhanya mƫ nnvidh ukt // VRrs_10.32;1 * saprati prabhtgnisdhyasya dravyapkasya sdhanrtha vividh kohr vaktukma prathama ts prayojanamha sattvnmiti // VRrs_10.32;2 * mƫmdaiva kohr vidadhyd ityabhipryeaivtra kohn mdvieo nokta // VRrs_10.32;3 * rasaratnkare tu mttikdravy pramamapi spaa ktvbhihitam // VRrs_10.32;4 * tath ca tadgrantha / * gr dagdhstu dagdh valmkamttik / * ajvn mala dagdha yvat tat kat gatam // VRrs_10.32;5 * pëabhedapatri k mcca sama samam / * vajravally dravairmardya dina v peayeddham // VRrs_10.32;6 * tena kohr vakanl vajramƫca krayet / * mnmayakoasya kohti nma prasiddham // VRrs_10.32;7 * s ca dvividh // VRrs_10.32;8 * bhmikoh calatkoh ca // VRrs_10.32;9 * yatkohyantra prgudita s calatkohti nigadyate // VRrs_10.32;10 * idnm ucyamnstu sarv bhmikohya // VRrs_10.32;11 * tca dvividh // VRrs_10.32;12 * prakakoh sapidhnakoh ceti bhedena // VRrs_10.32;13 ____________________ [agrakoh] rjahastasamutsedh tadardhymavistar / caturasr ca kuyena veit mnmayena ca // VRrs_10.33 // ekabhittau careddvra vitastybhogasayutam / dvra srdhavitasty ca samita sudha ubham // VRrs_10.34 // dehalyadho vidhtavya dhamanya yathocitam / prdeapramit bhittir uttaragasya cordhvata // VRrs_10.35 // dvra copari kartavya prdeapramita khalu / tataceikay ruddhv dvrasadhi vilipya ca // VRrs_10.36 // ikhitraist samprya dhamedbhastrdvayena ca / ikhitrn dhamanadravyam rdhvadvrea nikipet // VRrs_10.37 // sattvaptanagolca paca paca puna puna / bhaved agrakohya khar sattvaptin // VRrs_10.38 // ---------- * COMM. Rasaratnasamuccayabodhin: * agrakohiklakaamha rjahasteti // VRrsBo_10.38;1 * rjahastasamutsedh hastadvayonnat // VRrsBo_10.38;2 * rjahastasya visttavykhy gajapuavykhyy draavy // VRrsBo_10.38;3 * caturasr catuko // VRrsBo_10.38;4 * vitastybhogasayuta dvdagulavisttam // VRrsBo_10.38;5 * dvra srdhavitasty ca ityasya dehalyadha ityanena sabandha // VRrsBo_10.38;6 * dehal dvranimne piik // VRrsBo_10.38;7 * prdeapramit aguhasya pradeiny vysa prdea ucyate ityuktalaka tarjansahitavisttguhapram // VRrsBo_10.38;8 * uttaragasya dvrordhvasthadrua // VRrsBo_10.38;9 * hastadvayotsedha hastamitymavistra catukoa samantt mnmayabhittiveita ca cullykrameka mrttika yantra ktv tasya ekabhittau vitastivistara dvra dvrapiikdha adagulamna dvrntara ca kuryt // VRrsBo_10.38;10 * dvrordhvabhge aguhatarjanyor madhyavat vistt bhitti sthpayitv tadupari tadvadvistta dvramanyat vidadhyt tata iakay dvrasandhi ruddhv lipya ca kohmagrai pariprya dvbhy bhastrbhy dhamet // VRrsBo_10.38;11 * bhasmbhte ca agre punarapi agra sattvaptanagoldika ca paca paca ktv rdhvadvrea puna puna nikipet // VRrsBo_10.38;12 * iyam agrakoh kharadravy sattvaptane ubh jey // VRrsBo_10.38;13 $ * COMM. Rasaratnasamuccayak: * prathama sapidhnakohmha rjahasteti // VRrs_10.38;1 * sapdahastastriadagultmakastanmita utsedha ucchrayo yasystathokt // VRrs_10.38;2 * tadardhamtrau dairghyavistrau yasystathokt // VRrs_10.38;3 * tath caturasr catuko sarvato drhyya mnmayena kuyena bhitty bahirveit kry // VRrs_10.38;4 * tena catasu diku catasro bhittaya sambhavanti // VRrs_10.38;5 * ekabhittviti smnyata uktamapi yogyatay prvabhittau pacimabhittau veti vierthe paryavasyati // VRrs_10.38;6 * tasy dii sthity bhittau dvra vitasty samita kryam // VRrs_10.38;7 * yadvitastimita drgha stra tadvartula nidhyntaravako yvn sambhavati tanmita vartula caturagulamitam ityartha // VRrs_10.38;8 * antasthitajvly sattvanirgamaklabodhiky parkrtha caret kuryt // VRrs_10.38;9 * tadartha praka vayaka // VRrs_10.38;10 * sa tu prcy pratcy vdhikyena labhyata iti prakayogyatvd vii digevtra ght // VRrs_10.38;11 * taddvrasydhobhgo dehal dvradehasarakik s dvitryagulamit kry // VRrs_10.38;12 * tdgdehaly adhobhge bhtala salagna prvavadeva srdhavitastimitastrea paricchinnam artht aagula vartula dvra bhastryojanya kryam // VRrs_10.38;13 * atra vitastidrgh tvad bhittireva srdhavitastidrgh ca dvradvayrtha parypt na bhavati // VRrs_10.38;14 * ata ukta stramita vartula ceti // VRrs_10.38;15 * kecittu kramanimnabhminikhtatiryaggartbhgo'pi srdhavitastimnrtha sagrhya iti noktastradairghyamnpek lohakr tathaiva sapradyo'pi saprati dhmnavidhau dyata iti vadanti // VRrs_10.38;16 * tattu nocitam // VRrs_10.38;17 * tdagartbhgasya ptlakohiky vakyamatvt // VRrs_10.38;18 * rdhvabhge kohiky uttargasyordhvgasya ca kartavy y bhitti s caturvidhpi prdeapramit dagulamitaivrthcchikhkravat sakucit kry // VRrs_10.38;19 * ikhsthna rdhva dvra tu prdeamitymavistram eva kryam // VRrs_10.38;20 * tatastaddvra ceikay ruddhv prguktavitastimita dvra ca kokilai samprya dhamet // VRrs_10.38;21 * ki ktv ruddhv dhamettadha prathama ikhitrn kokiln dhmnrham abhrakdidrava cordhvadvrea kramea nikipet // VRrs_10.38;22 * ki tad dhmnadravya pikta bhgaa sakdeva v nikiped itykkymha sattvaptanagoln iti // VRrs_10.38;23 * puna puna pratiprakepaklvasara satata dhmtv yadgr krya prpnuyu vetabhasmvtca bhaveyustad puna kokiln dattv punardhamana kryam // VRrs_10.38;24 * eva bhastrdvayena praharaparyanta satata dhmnena prya kahinadravy sattvanirgamanakla samupajyate // VRrs_10.38;25 * para tu nya kla sattvanirgamanajpaka svtantrea kitu ukl vahnijvlaiva jyamn // VRrs_10.38;26 * ukta hi paribhëdhyye / * yad huto dptrci uklotthnasamanvita / * uddhvartastad jeya sa kla sattvanirgame / * iti // VRrs_10.38;27 * tad sphuipir bahir niksya kia pthakktya gurumrgea sattvamtra grhyam // VRrs_10.38;28 * atha dvitya sattvapin prakepakla prpnotti bodhyam // VRrs_10.38;29 * atha mdudravy sattvaptrtham alpadhmnpek // VRrs_10.38;30 ____________________ [ptlakoh] dhabhmau caredgarta vitasty samita ubham / vartula ctha tanmadhye gartamanya prakalpayet // VRrs_10.39 // caturagulavistranimnatvena samanvitam / gartddharaiparyanta tiryanlasamanvitam // VRrs_10.40 // kicit samunnata bhyagartbhimukhanimnagam / mccakr pacarandhrìhy garbhagartodare kipet // VRrs_10.41 // prya kokilai koh pradhamed ekabhastray / ptlakohik hy e mdn sattvaptin / dhmnasdhyapadrthn nandin parikrtit // VRrs_10.42 // ---------- * COMM. Rasaratnasamuccayabodhin: * ptlakohikmha dhabhmviti // VRrsBo_10.42;1 * kahinamttiky vitastimna vartula gartam eka ktv tanmadhye caturagulavistra caturagulagabhra gartd bhphaparyantayyivakrktinlasayuktam ūaducchrita ca gartamanya kuryt // VRrsBo_10.42;2 * tata abhyantaragartamadhye pacarandhrasayukt mccakr sthpayitv agrai koh pariprya ca ekabhastray pradhamet // VRrsBo_10.42;3 * mdudravy sattvaptanrtham iya ptlakohti jeyamiti nikara // VRrsBo_10.42;4 $ * COMM. Rasaratnasamuccayak: * atastadupayogikohvieamha dhabhmviti // VRrs_10.42;1 * tatra dvdagula garta vidhya tattalamadhye caturagulagmbhryavistram anya vartula garta ktv garbhagartatalam rabhya phabhgaparyanta bhyagartbhimukha tatsallagna kicitsamunnata tiryanlasamanvita dvra vidhya garbhagartopari mccakr pacarandhravii vyor rdhvagamanrtha kipet // VRrs_10.42;2 * taduparyagrstadupari sattvaptanagolca nikipya sarv koh kokilai prayitvaikabhastray dhamet // VRrs_10.42;3 * e ptlakohiketyucyate // VRrs_10.42;4 ____________________ [grakoh] dvdagulanimn y prdeapramit tath / caturagulatacordhva valayena samanvit // VRrs_10.43 // bhricchidravat cakr valayopari nikipet / ikhitrstatra nikipya pradhamed vakanlata / grakohyam khyt malohavinin // VRrs_10.44 // ---------- * COMM. Rasaratnasamuccayak: * adhodhmnavii kohmuktordhvadhamanavii kohmha dvdaeti // VRrs_10.44;1 * prdeymavistr koh bhtalopari kry // VRrs_10.44;2 * s ca talabhgam rabhyopari caturagulabhga vihya tadupari valayena kaakena samanvit t ktv valayopari prabhtacchidrayukt cakr nikipya tatra kokilca dattv vakanlata pradhamet // VRrs_10.44;3 * mttikpekay adhikagrabhgamiritamdupdneya koh grakohtyucyate // VRrs_10.44;4 * iya ksyartipramukha yatsaloha tanmadhye sasargaghaakayor madhya ekasyvaeakar dvitya vinyetyartha // VRrs_10.44;5 $ * COMM. Rasaratnasamuccayabodhin: * grakohmha dvdaeti // VRrsBo_10.44;1 * dvdagulagabhr prdeapramavistravii koh ek kry tasy rdhva caturagule valaykram lavlam eka dattv tadupari bahucchidr cakr nidhya agra nikipya ca vakanlena pradhamet iti // VRrsBo_10.44;2 * malohavinin odhitalauhamri ityartha // VRrsBo_10.44;3 ____________________ [vakanla] mƫmdbhir vidhtavyam aratnipramita dham / adhomukha ca tadvaktre nla pacgula khalu / vakanlam ida prokta dhadhmnya krtitam // VRrs_10.45 // ---------- * COMM. Rasaratnasamuccayabodhin: * grakohiky vakanlam ityukta ki tat vakanlam ityasymha mƫmdbhiriti // VRrsBo_10.45;1 * arkardnm anyatambhi mƫopayogimdbhi aratnipramita dha nla ktv tanmukhe pacgulapramam adhomukha nlam eka yojayet dhadhmnya tad vakanla veditavyam // VRrsBo_10.45;2 ____________________ [mƫkoh/tiryakpradhamanakoh] koh siddharasdn vidhnya vidhyate / dvdagulakotsedh s budhne caturagul / tiryakpradhamansy ca mdudravyaviodhin // VRrs_10.46 // ---------- * COMM. Rasaratnasamuccayak: * atha siddharasn khoabaddhdnm abhrakdisattvn ca kcaakaasauvrdin odhayitu sdhanabht kohmha dvdaguleti // VRrs_10.46;1 * asy kohy sthpitamƫmadhye siddharasdi prakipya satatadhmnvasare 'ntarntar muhu kcacrdi dattv dhamet // VRrs_10.46;2 * mdudravya sattvdi // VRrs_10.46;3 * iya koh budhnabhgamrabhya mukhabhgaparyanta kramavistt prdeapramitavartulamukh kryetyanuktamapi bodhyam // VRrs_10.46;4 * prvasystathmnamukhasyoktatvt // VRrs_10.46;5 ____________________ [pua] rasdidravyapkn pramajpana puam / neo nyndhika pka supka hitam auadham // VRrs_10.47 // lohderapunarbhvo gudhikya tato 'grat / anapsu majjana rekhprat puato bhavet // VRrs_10.48 // pud grvo laghutva ca ghravyptica dpanam / jritdapi stendrllohnm adhiko gua // VRrs_10.49 // yathmani vied vahnir bahisthapuayogata / cratvddhi guvptistath loheu nicitam // VRrs_10.50 // ---------- * COMM. Rasaratnasamuccayak: * saprati mƫkohyapekydhikatargnijanakapun vaktu te prayojanamha raseti // VRrs_10.50;1 * rasalohaprabhtikahoradravy samyakpko bheajrthamapekyate // VRrs_10.50;2 * sa ca pka kriyrpastulay parimena v paricchettu na akyate // VRrs_10.50;3 * supkasya pramabodhaka puam evgnidpakopalatuagorvarasapryagartdiviea eva sambhavati // VRrs_10.50;4 * etadgartpritopalgninaika supko'bhavaditi tatpuavievtti kry // VRrs_10.50;5 * yathoktagualbhaparyantamiti bhva // VRrs_10.50;6 * nynapkena gandhavararasaspara samyana jyate // VRrs_10.50;7 * adhipkena tu dravya nisra dagdha bhavatyodanavat // VRrs_10.50;8 * atha puasya yogato gullohasthn ha lohderiti // VRrs_10.50;9 * apunarbhvo na prktasvarppdana pacamitrasaskrepi // VRrs_10.50;10 * gudhikyammvasthpanne tasmin bhakite jhargnyapkena rogavrak gustath puydayo mrdavdayacnudbhtstem udbhavendhikybhsa // VRrs_10.50;11 * tena cgrat rehatdhikamlyat // VRrs_10.50;12 * tathpsu prakiptasya tasya na majjanam uparitaraam // VRrs_10.50;13 * agulibhy pŬitasya tasya skmgulirekhsu praviatva ca // VRrs_10.50;14 * abhrakavajraharitldirpapëavieeu tu laghutvdayo gu putprdurbhavanti // VRrs_10.50;15 * ki bahun guavaranena // VRrs_10.50;16 * yatra gu sarve sambhyotka nivasanti tasmt praddapi jrarasoparasamailoht susiddhn lohn gu yathvidhisevino narasya arre'dhik eva // VRrs_10.50;17 * bhriphalayuto'pi siddharasasya hi krmartha kicitsphuitayauvan kmin sanihitpekyate bhëaacumbanliganrtha tatstanbhymagamardanrtha ca // VRrs_10.50;18 * tadasanidhau sarvaarre krmabhvena na manmatha // VRrs_10.50;19 * snidhye tu pramdena maithunam // VRrs_10.50;20 * tataca mraam padyate // VRrs_10.50;21 * kica rasasevino varaparyanta parihraviea // VRrs_10.50;22 * dau ketrkaraa cvayakam // VRrs_10.50;23 * pradasiddhvanubhtasarvakriysdhaka prabhtadravydisapaccpekyate // VRrs_10.50;24 * ata eva ntinirapyasya lohasya gunm dhikyamupacaryate // VRrs_10.50;25 * nanu pëato'pi kahin lohavie nvayavavilea iti katham uktalbha ityakya nidaranena punarlohagun dhkaroti yathmanti // VRrs_10.50;26 * antaragnipraveena sarva sambhavatti bhva // VRrs_10.50;27 ____________________ [mahpua] nimnavistarata kue dvihaste caturasrake / vanotpalasahasrea prite puanauadham // VRrs_10.51 // kraucy ruddha prayatnena piikopari nikipet / vanotpalasahasrrdha kraucikopari vinyaset / vahni prajvlayettatra mahpuamida smtam // VRrs_10.52 // ---------- * COMM. Rasaratnasamuccayak: * saprati gartviea mahpuamha bhmimadhya iikdibhi kte kuye kuyamaye garte gmbhryavistrbhy dvihaste tath catukoe tdggarte vanyacchagaai sahasrasakhykai prite sati arvasapuita bheaja piikopari pritacchagaopari sthpayet // VRrs_10.52;1 * tdamƫikoparyardhasahasra chagan prayet // VRrs_10.52;2 * tato dpayet // VRrs_10.52;3 ____________________ [gajapua] rjahastapramena caturasra ca nimnakam / pra copalashbhi kahvadhyatha vinyaset // VRrs_10.53 // vinyasetkumud tatra puanadravyapritm / pracchagaato 'rdhni girini vinikipet / etadgajapua prokta mahguavidhyakam // VRrs_10.54 // ---------- * COMM. Rasaratnasamuccayak: * atha gajapuamha rjahasteti // VRrs_10.54;1 * rjahastastriadagulimita // VRrs_10.54;2 * tanmita nimna gambhra tanmitavistra ca garta bodhya // VRrs_10.54;3 * nimnamityatra vistraabdo luptanirdia // VRrs_10.54;4 * tadupalahbhi kahaparyanta prayet // VRrs_10.54;5 * upal kahin mahnto vanyacchagastato 'lpadeh hya // VRrs_10.54;6 * tatra mƫ bheajagarbhit vinyasya prvavinyastacchagaato'rdhamnni girini vanyacchagani vinikipet ityetadgajapukhya matam // VRrs_10.54;7 ____________________ [vrhapua] ittha cratnike kue pua vrhamucyate // VRrs_10.55 // [kukkuapua] pua bhmitale tattadvitastidvitayocchrayam / tvacca talavistra tatsytkukkuaka puam // VRrs_10.56 // ---------- * COMM. Rasaratnasamuccayak: * atha kukkuapuamha // VRrs_10.56;1 * bhmiphabhge kuyena nirmita caturviatyagulocchrya tvanmnameva tale mukhe ca visttametda yadgarta bheaja paktumupaldibhi pryate tatkukkuapuasaja bhavati // VRrs_10.56;2 $ * COMM. Rasaratnasamuccayabodhin: * kukkuapuamha puamiti // VRrsBo_10.56;1 * vitastidvitayocchraya hastapramonnatam // VRrsBo_10.56;2 * tvacca talavistra adhobhge'pi hastapramavisttam // VRrsBo_10.56;3 * etattu bhmerupari eva krya na tu garta khanitv // VRrsBo_10.56;4 ____________________ [kapotapua] yatpua dyate bhmv aasakhyair vanopalai / baddhv strkabhasmrtha kapotapuamucyate // VRrs_10.57 // ---------- * COMM. Rasaratnasamuccayak: * yacca garta bhmitale mddibhi ktamaasakhyairvanopalairdyate jvlay prajvalita kriyate baddhapradasya bhasmakarartha tatkapotapuamucyate // VRrs_10.57;1 $ * COMM. Rasaratnasamuccayabodhin: * baddhv mƫy ruddhvetyartha // VRrsBo_10.57;1 * strkabhasmrtha rasabhasmrtha tmrabhasmrtha ca // VRrsBo_10.57;2 ____________________ [govara] gohntargokurakua uka critagomayam / govara tatsamdia variha rasasdhane // VRrs_10.58 // [govarapua] govarairv tuairvpi pua yatra pradyate / tadgovarapua prokta rasabhasmaprasiddhaye // VRrs_10.59 // ---------- * COMM. Rasaratnasamuccayak: * gorvaraistuairv yatra gajapuagarty pua dyate bheaja pakva kriyate tadgorvarapuamucyate // VRrs_10.59;1 ____________________ [bhapua] sthlabhe tupre madhye mƫsamanvite / vahnin vihite pke tadbhapuamucyate // VRrs_10.60 // [vlukpua] adhastduparicca kraucikcchdyate khalu / vlukbhi prataptbhiryatra tadvlukpuam // VRrs_10.61 // [bhdharapua] vahnimitr kitau samyanikhanyd dvyaguldadha / uparitpua yatra pua tad bhdharhvayam // VRrs_10.62 // ---------- * COMM. Rasaratnasamuccayabodhin: * vahnimitr mƫ drghakla vahnin sahvasthnt asy vahnimitratva jtavyam // VRrsBo_10.62;1 * spaamanyat // VRrsBo_10.62;2 $ * COMM. Rasaratnasamuccayak: * atha bhdharapuamha vahnimitrmiti // VRrs_10.62;1 * vahnimitr mƫ arva iti yvat // VRrs_10.62;2 * jayasundardirasavidhvasy upayogo bodhya // VRrs_10.62;3 ____________________ [lvakapua] rdhva oaikmtraistuairv govarai puam / yatra tallvakkhya syt sumdudravyasdhane // VRrs_10.63 // ---------- * COMM. Rasaratnasamuccayak: * atha lvakapuamha rdhvamiti // VRrs_10.63;1 * arvkramƫ sapuit bhmau nidhya tadupari oaavanopalamitais tuair gorvarair v yatpua dyate pka kriyate tallvakam iti khytam // VRrs_10.63;2 * oaa eva oaik // VRrs_10.63;3 * s sakhy ctra vanyopalnmeva grhy // VRrs_10.63;4 * tanmtrais tadvanyacchagaatulitair ityartha // VRrs_10.63;5 ____________________ [pua:: default dimensions] anuktapuamne tu sdhyadravyabalbalt / pua vijya dtavyam hpohavicakaai // VRrs_10.64 // ---------- * COMM. Rasaratnasamuccayak: * pun hi pryo vanyacchagaasdhyatvttadupasthiti // VRrs_10.64;1 * atha kumbhapua granthntarokta vakymi / * mdghae bahurandhri ktvgulasamni vai / * catvriattatastasmitamulmukacrakam // VRrs_10.64;2 * ardham prayitv ca mukhe dadyccharvakam / * karpaena md liptv chyuka ca krayet // VRrs_10.64;3 * tasminnagrakn kiptv cully v ceiksu ca / * nidhya tridincchta ghtvauadhimharet // VRrs_10.64;4 * etat kumbhapua jeya kathita stradaribhi / * iti // VRrs_10.64;5 ____________________ [synonyms for upala] piaka chagaa cham utpala copala tath / giriopalash ca var chagabhidh // VRrs_10.65 // [(a-)ktrimalohni] suvara rajata tmra trapu ssakam yasam / aetni ca lohni ktrimau ksyapittalau // VRrs_10.66 // [alavaa] lavani a ucyante smudra saindhava viam / sauvarcala romaka ca cliklavaa tath // VRrs_10.67 // [kratraya] kratraya samkhyta yavasarjikaakaam // VRrs_10.68 // [krapacaka] palamukakakrau yavakra suvarcik / tilanlodbhava kra sayukta krapacakam // VRrs_10.69 // [madhuratraya] ghta guo mkika ca vijeya madhuratrayam // VRrs_10.70 // ---------- * COMM. Rasaratnasamuccayabodhin: * tumbin kautumb saralakëha v // VRrsBo_10.70;1 ____________________ [oil:: for saskras] kagu tumbin gho karrarphalodbhavam / kauvrttkasiddhrthasomarjvibhtajam // VRrs_10.71 // atasja mahklnimbaja tilaja tath / apmrgddevadldanttumburuvigraht // VRrs_10.72 // akolonmattabhalltapalebhyas tathaiva ca / etebhyastailamdya rasakarmai yojayet // VRrs_10.73 // [vasvarga] jambkamakavas vas kacchapasambhav / karkaiumr ca gokaranarodbhav / ajorakharame mahiasya vas tath // VRrs_10.74 // [mtravarga] mtri hastikarabhamahikharavjinm / go'jvn striya pus pupa bja tu yojayet // VRrs_10.75 // [pacamhia] mhimbu dadhi kra sbhighra akdrasa / [chgalapacaka] tatpacamhia jeya tadvacchgalapacakam // VRrs_10.76 // [amlavarga] amlavetasajambranimbuka bjaprakam / ---------- * COMM. Rasaratnasamuccayabodhin: * amlka tintiphalam // VRrsBo_10.77ab;1 ____________________ cger caakmla ca amlka koladìimam // VRrs_10.77 // ambah tintika ca ngara rasapattrik / ---------- * COMM. Rasaratnasamuccayabodhin: * rasapattrik kapitthmlam // VRrsBo_10.78ab;1 ____________________ karavanda tath cnyadamlavarga prakrtita // VRrs_10.78 // caakmlaca sarvemeka eva praasyate / amlavetasameka v sarvemuttamottamam / [amlavarga:: use] rasdn viuddhyartha drvae jrae hitam // VRrs_10.79 // [amlapacaka] koladìimavkmlacullikcukrikrasa / pacmlaka samuddia taccokta cmlapacakam // VRrs_10.80 // [pacamttik] iik gairik loa bhasma valmkamttik / rasaprayogakualai krtit pacamttik // VRrs_10.81 // [viavarga] ӭgka klaka ca vatsanbha saktrimam / pitta ca viavargo 'ya sa vara parikrtita // VRrs_10.82 // rasakarmai asto'ya tadbhedanavidhv api / ayukty sevitacya mrayatyeva nicitam // VRrs_10.83 // [upavia] lgal viamuica karavra jay tath / ---------- * COMM. Rasaratnasamuccayabodhin: * nlaka bhalltaka // VRrsBo_10.84ab;1 ____________________ nlaka kanako'rkaca vargo hy upavitmaka // VRrs_10.84 // [dugdhavarga] hastyavavanit dhenurgardabh chgikvik / urikodumbarvatthabhnunyagrodhatilvakam // VRrs_10.85 // dugdhik snuggua caiva tathaivottamakaik / ---------- * COMM. Rasaratnasamuccayabodhin: * uttamakaik eraaviea vg bhere jmlago iti ca bhë yadv uttamakaik // VRrsBo_10.86ab;1 ____________________ e dugdhair vinirdio dugdhavargo rasdiu // VRrs_10.86 // [vihvarga] prvatasya cëasya kapotasya kalpina / gdhrasya kukkuasypi vinirdio hi vigaa / [vivarga:: use] odhana sarvalohn puanllepant khalu // VRrs_10.87 // [raktavarga] kusumbha khadiro lk majih raktacandanam / ak ca bandhujvaca tath karpragandhin / ---------- * COMM. Rasaratnasamuccayabodhin: * karpragandhin karpragandhiharidrviea // VRrsBo_10.88a-d;1 ____________________ mkika ceti vijeyo raktavargo 'tirajana // VRrs_10.88 // [ptavarga] kiuka karikraca haridrdvitaya tath / ptavargo 'yamdio rasarjasya karmai // VRrs_10.89 // [vetavarga] tagara kuaja kundo guj jvantik tath / sitmbhoruhakandaca vetavarga udhta // VRrs_10.90 // [kavarga] kadal kravell ca triphal nlik nala / paka kssablmra kavarga udhta // VRrs_10.91 // [rajana with colouring vargas] raktavargdivargaica dravya yajjratmakam / bhvanya prayatnena tdgrgptaye khalu // VRrs_10.92 // ---------- * COMM. Rasaratnasamuccayabodhin: * kca mttikviea sa ca krarasa uavrya ajanddikraka vikhyalavao v // VRrsBo_10.92;1 * ipr uktiviea ityartha // VRrsBo_10.92;2 ____________________ [odhanyavarga] kcaakaaiprbhi odhanyo gao mata // VRrs_10.93 // sattvn baddhastasya lohn malanana / kplkaguadhvas rasavdibhir ucyate // VRrs_10.94 // ---------- * COMM. Rasaratnasamuccayak: * odhangaa tadupayoga cha kcaakaasauvrairiti // VRrs_10.94;1 * sauvra ajanavieam // VRrs_10.94;2 * aya gaa stasya khoabaddhdirpasybhrakasattvdn ca yo guo vagakplik ngakplik klikdir dotmakastaddhvas // VRrs_10.94;3 * ata evya rasavdibhir iyate // VRrs_10.94;4 ____________________ [varga:: removing hardness of metals] mahi meaӭg ca kaligo dhavabjayuk / asthni ca yogo'ya lohakhinyanana // VRrs_10.95 // [varga:: melting of metals] guaguggulugujjyasraghai aganvitai / durdrvkhilalohder drvaya gao mata // VRrs_10.96 // kr sarve mala hanyur amla odhanajraam / mndya vii nighnanti snaigdhya sneh prakurvate // VRrs_10.97 // ________________________________________________________ VRrs, 11 [weight units] a truya caikalik syt a lik ykam ucyate / aykstu rajasaja kathita tava suvrate // VRrs_11.1 // araja sarapa sktsiddhrtha sa ca krtita / asiddhrthena devei yavastveka prakrtita // VRrs_11.2 // ayavair ekaguj syttrigujo valla ucyate / abhireva tu gujbhirmëa eka prakrtita / më dvdaa tola sydaau tol pala bhavet // VRrs_11.3 // [weight units] trui sydaubhi abhistairlik abhirrit / tbhi abhirbhaved yk ayks tad raja smtam // VRrs_11.4 // araja sarapa proktastai abhiryava rita / ek guj yavai abhirnipvastu dvigujaka // VRrs_11.5 // sydgujtritaya vallo dvau vallau mëa ucyate / dvau mëau dharaa te dve anikakal smt // VRrs_11.6 // nikadvaya tu vaaka sa ca kola itrita / sytkolatritaya tola karo nikacatuayam // VRrs_11.7 // [kara:: synonyms] udumbara pitala suvara kavalagraha / aka bilapadaka ukti pitaladvayam // VRrs_11.8 // uktidvaya pala kecidanye uktitraya vidu / [pala:: synonyms] tadeva kathita mui prakuco bilvamityapi // VRrs_11.9 // paladvaya tu prasta taddvaya kuavo'jali / kuavau mnik tau sytprastho dve mnike smta // VRrs_11.10 // prasthadvaya ubha tau dvau ptraka dvayamìhakam / tai caturbhir ghaonmnanalvanrmaarpak // VRrs_11.11 // droasya abd paryy paln ataka tul / catvriatpalaatatul bhra prakrtita // VRrs_11.12 // rasravdistri nirkya kathita may / rasopayogi yat kicid dimtra tatpradaritam // VRrs_11.13 // adhun rasarjasya saskrn sampracakmahe // VRrs_11.14 // [18 saskras] sytsvedana tadanu mardanamrchane ca utthpana patanarodhaniymanni / sadpana gaganabhakaamnamatra sacra tadanu garbhagat drutica // VRrs_11.15 // bhy druti stakajra syd grsastath sraakarma pact / sakrmaa vedhavidhi arre yogas tathëdaadhtra karma // VRrs_11.16 // na yojyo marmai chinne na ca krgnidagdhayo // VRrs_11.17 // [mercury:: properties during saskras] uddha sa mdvagnisaho mrchito vydhinana // VRrs_11.18 // nikampavegas tvrgnv yurrogyado mta // VRrs_11.19 // [tridoa] via vahnirmalaceti do naisargikstraya / rase maraasatpamrchn hetava kramt // VRrs_11.20 // ---------- * COMM. Rasaratnasamuccayak: * viamiti // VRrs_11.20;1 * ete do naisargik // VRrs_11.20;2 * tadviyogakaraa dontarpekaytidurghaam iti svbhvik ityupacaryante // VRrs_11.20;3 * vastutastu devaprrthitamahdevena te sabandha prade yojita iti bhva // VRrs_11.20;4 ____________________ [yaugikado] yogikau ngavagau dvau tau jìydhmnakuhadau // VRrs_11.21 // ---------- * COMM. Rasaratnasamuccayak: * yogikau dovha yaugikviti // VRrs_11.21;1 * nikaavartingavagakhaniyogena mirajjto ngkhya eko doo vagkhya ekaceti to dvau jìyamdhmna kuha ca kuruta // VRrs_11.21;2 ____________________ [aupdhik =kacuk] aupdhik punacnye krtit saptakacuk / bhmij girij vrjs te ca dve ngavagajau // VRrs_11.22 // ---------- * COMM. Rasaratnasamuccayak: * updhin sanihitavastusabandhamtrea vastuni bahireva vypya tihanti kicit klvasthyinaca ye doste aupdhik // VRrs_11.22;1 * te ca saptavidh // VRrs_11.22;2 * kacukkhyay stra udit // VRrs_11.22;3 * te madhye bhmij ekaprakr // VRrs_11.22;4 * tem avntarabhedena stre 'nupayognnmato 'ndtena bahuvacanam // VRrs_11.22;5 * girij ekavidh // VRrs_11.22;6 * vrj jalajcnyavidh // VRrs_11.22;7 * tath ngena vaijdibhir mirktena jtau doau dvau // VRrs_11.22;8 * vagajvapi dvau // VRrs_11.22;9 * ityeva sapta kacuk prvoktca paca do // VRrs_11.22;10 * ittha prade dvdaa do rasajai prokt // VRrs_11.22;11 ____________________ dvdaaite rase do prokt rasaviradai // VRrs_11.23 // [saptakacukanmni] parpa pan bhed drv malakar tath / andhakr tath dhvk vijey sapta kacuk // VRrs_11.24 // ---------- * COMM. Rasaratnasamuccayabodhin: * parpaydi sapta kacukn saj tatra parpasadaoakatvt parpa parpa yath oi grhi ca pradasya parpaykhyakacuko'pi naradehe tatkriyjanan vidrakatvt pan malabhedakatvd bhedin rradhtn dravatvasapdand drv doavardhakatvt malakar andhatvajanand andhakr dhvko yath karkaasvaro bhavati tath svarapruyajanand dhvkti jeyam // VRrsBo_11.24;1 $ * COMM. Rasaratnasamuccayak: * uktasaptakacukn kramea nmntaryha parpati // VRrs_11.24;1 * rasopari parpa parpakr bhavati // VRrs_11.24;2 * s parpatyucyate // VRrs_11.24;3 * pan tvacovidraakar // VRrs_11.24;4 * bhed tvaci randhrakar // VRrs_11.24;5 * drv lohdidravakar // VRrs_11.24;6 * malakar vtdidoakar // VRrs_11.24;7 * andhakr katvakar // VRrs_11.24;8 * dhvk klim // VRrs_11.24;9 ____________________ [kacukas:: medic. symptoms] bhmij kurvate kuha girij jìyameva ca / vrij vtasaghta doìhya ngavagayo // VRrs_11.25 // tasmt stavidhnrtha sahyairnipuairyuta / sarvopaskaramdya rasakarma samrabhet // VRrs_11.26 // [saskras:: default weights] dve sahasre paln tu sahasra atameva v / aviat palnyeva daa pacaikameva v // VRrs_11.27 // palrdhenaiva kartavya saskra stakasya ca / sudine ubhanakatre rasaodhanamrabhet // VRrs_11.28 // [1. svedana] tryƫaa lavasryau citrakrdrakamlakam / kiptv sto muhu svedya käjikena dinatrayam // VRrs_11.29 // [2. mardana] ghadhmeikcra tath dadhi gunvitam / lavasursayukta kiptv sta vimardayet // VRrs_11.30 // oaa tu tad dravya stamnn niyojayet / sta kiptv sama tena dinni tri mardayet // VRrs_11.31 // jrbhraka tath bja jrasta tathaiva ca / nairmalyrtha hi stasya khalle dhtv vimardayet // VRrs_11.32 // ghti nirmalo rgn grse grse vimardita / mardankhya hi yatkarma tatstaguakd bhavet // VRrs_11.33 // [3. mrchana] ghakany mala hanyttriphal vahninin / citramla via hanti tasmd ebhi prayatnata // VRrs_11.34 // mirita staka dravyai saptavri mrchayet / ittha samrchita sto doanya prajyate // VRrs_11.35 // [saskra:: utthpana] asmdvirekt sauddho rasa ptyastata param / uddhta käjikakvtht ptidoanivttaye // VRrs_11.36 // [saskra:: ptana] tmrea piik ktv ptayedrdhvabhjane / vagangau parityajya uddho bhavati staka // VRrs_11.37 // [saskra:: rdhva-, adhaptana] ulvena ptayet pi tridhordhva saptadh tv adha // VRrs_11.38 // [saskra:: adhaptana] triphaligruikhibhir lavasursayutai / naapia rasa ktv lepayeccordhvabhjane / tato dptairadha ptamutpalaistatra krayet // VRrs_11.39 // [saskra:: ptana] haridrkolaampkakumrtriphalgnibhi / ---------- * COMM. Rasaratnasamuccayabodhin: * ampka ragvadha // VRrsBo_11.40ab;1 ____________________ taulyakavarbhhigusaindhavamkikai // VRrs_11.40 // pia rasa salavaai sarpkydibhireva v / ptayed athav devi vraaghno yakalocanai // VRrs_11.41 // ittha hy adhardhvaptena ptito 'sau yad bhavet / tad rasyane yogyo bhaved dravyavieata // VRrs_11.42 // [saskra:: adhaptana] athav dpakayantre niptita sarvadoanirmukta // VRrs_11.43 // [saskra:: tiryakptana] tiryakptanavidhin niptita starjastu / lakktam abhradala rasendrayukta tathranlena // VRrs_11.44 // khalle dattv mdita yvat tan naapiatm eti / kuryt tiryakptanaptitasta kramea dhavahnim // VRrs_11.45 // sasvedya ptyo 'sau na patati yvad dha cgnau / tadsau udhyate sta karmakr bhaveddhruvam // VRrs_11.46 // mardanair mrchanai ptair manda nto bhaved rasa // VRrs_11.47 // [saskra:: nirodhana] syambujair nirodhena tato mukhakaro rasa / svedandivatsto vrya prpnotyanuttamam // VRrs_11.48 // [saskra:: niyamana] niyamyo'sau tata samyak capalatvanivttaye / karkophainetrbhy vcikmbujamrkavai / sama ktvranlena svedayecca dinatrayam // VRrs_11.49 // [saskra:: niyamana] maricair bhkhagayuktair lavasurigruakaopetai / käjikayuktaistridina grsrth jyate svedt // VRrs_11.50 // [saskra:: dpana] trikrasindhukhagabhikhiigrurjtkmlavetasamukhair lavaoamlai / neplatmradalaoitamranle smlsavmlapuita rasadpana tat // VRrs_11.51 // [saskra:: dpana] svedayedsavmlena vryatejapravddhaye / yathopayoga svedya syn mlikn raseu ca // VRrs_11.52 // [rasamliks] sarpk kri vandhy matsyk akhapupik / kkajagh ikhiikh brahmadaykhukarik // VRrs_11.53 // varbh kambuk drv sairyakotpalaimbik / atvar vajralat vajrakandgnikarik // VRrs_11.54 // vetrkaigrudhattramgadrvrasku / rambh raktbhanirgu lajjlu suradlik // VRrs_11.55 // makapar ptl citraka grūmasundar / kkamc mahrër haridr tilaparik // VRrs_11.56 // jt jayant rdev bhkadamba kusumbhaka / kotak nra ka lgal kautumbik // VRrs_11.57 // cakramardo 'mt kanda sryvarteu pukhik / vrh hastiu ca pryea rasamlik // VRrs_11.58 // rasasya bhvane svede mƫlepe ca pjit / ityaau stasaskr sam dravye rasyane / kryste prathama e nokt dravyopayogina // VRrs_11.59 // [mercury:: bandhana:: introd.] pacaviatisakhykn rasabandhn pracakmahe / yena yena hi cäcalya durgrahatva ca nayati / rasarjasya samprokto bandhanrtho hi vrttikai // VRrs_11.60 // ---------- * COMM. Rasaratnasamuccayak: * atha prathamdhyye mrchitv harati rujam itipadyokt viaystraya evtra granthe vaktavy // VRrs_11.60;1 * mrchana bandhana mraa ca // VRrs_11.60;2 * tatra mrchana tu mardanaprvaka puena prguktameva // VRrs_11.60;3 * yantramrchana tvasminnadhyye dehopayogisarvabandhottara vakymi // VRrs_11.60;4 * dvityo viayo'tra bandharpo varyate // VRrs_11.60;5 * pacaviatti // VRrs_11.60;6 * nanu granthntare pakhoajalkbhasmeti bandhacaturvidha evkhyta // VRrs_11.60;7 * atra tu pacaviatisakhyka iti pratijnti // VRrs_11.60;8 * etadviruddhamiva bhttyakya cäcalyadurgrahatvbhvarpasmnyasya sarvabandheu sattve'pi bandhajanakakraabhednurodhena bandhabhedo'pi vrtikairdta ityha yena yeneti // VRrs_11.60;9 ____________________ [bandhana:: subtypes] hahroau tathbhsa kriyhnaca piik / kra khoaca poaca kalkabandhaca kajjali // VRrs_11.61 // sajvacaiva nirjvo nirbjaca sabjaka / ӭkhaldrutibandhau ca blakaca kumraka // VRrs_11.62 // tarua ca tath vddho mrtibaddhas tathpara / jalabandho 'gnibandhaca susasktaktbhidha / mahbandhbhidhaceti pacaviatir rit // VRrs_11.63 // kecidvadanti avio jalkbandhasajaka / sa tvanneyate dehe str drve'tiasyate // VRrs_11.64 // [bandhana:: haha] haho rasa sa vijeya samyak uddhivivarjita / sa sevito n kuryn mtyu v vydhimuddhatam // VRrs_11.65 // ---------- * COMM. Rasaratnasamuccayak: * pradam pad nya nimbrasena samardya glayitv mayratutthdisamabhga caturtha v tatra dattv mardanena baddho rasa kriyate // VRrs_11.65;1 * sa sevitacen mtyu kurydvydhi v // VRrs_11.65;2 ____________________ [bandhana:: roa] suodhito rasa samyagroa iti kathyate / sa ketrkarae reha anairvydhivinana // VRrs_11.66 // ---------- * COMM. Rasaratnasamuccayak: * roalakaam ha suodhita iti // VRrs_11.66;1 * trividhaptanena uddha paccchuddha crktam abhrakadala samabhga dattv käjikena mardanaprvaka prada naapia ktvordhvdhastiryakptanensaktktengnisaha prada roa iti nigadyate // VRrs_11.66;2 * ta ca mkkailjatulohacrapathykaviagaghtamadhubhi sayuta ktv ketrkaraya yujteti rasahdaye // VRrs_11.66;3 * mkkasahito naapiirpa ptanengnisthyyapi prado'pi roa iti kathyate // VRrs_11.66;4 ____________________ [bhsabandha] puito yo raso yti yoga muktv svabhvatm / bhvito dhtumldyair bhso guavaikte // VRrs_11.67 // ---------- * COMM. Rasaratnasamuccayabodhin: * bhsabandhamha puita iti // VRrsBo_11.67;1 * dhtumldyai prguktasvardidhtubhistath sarpkydimlikbhi bhvita puitaca rasa guavaikte dravyntarasayogena svbhvikaguaviparyayt svabhvat svbhvikagudika muktv yoga yogavhit yti sa bhsa kathyate iti ea // VRrsBo_11.67;2 $ * COMM. Rasaratnasamuccayak: * bhsalakaamha ya prado dhtubhir manailgandhakdibhistath mlikdyai sarpkydimlikbhi patrapupdibhica saha bhvito drava dattv marditastato bhdharayantre puena puito bhasmkta svabhvata svabhva cäcalyadurgrahatvdi muktv dhtvdiyoga yti tattadroganakayogagua ca yti guaprado bhavati // VRrs_11.67;1 * alpaklaparyanta tata pathyasevino'pi narasya guavaikte sati guavikriyy saty sa baddhaprada bhsa iti krtita // VRrs_11.67;2 * gubhsakaratvt // VRrs_11.67;3 * viktireva vaiktam // VRrs_11.67;4 ____________________ [kriyhna] asaodhitalohdyai sdhito yo rasottama / kriyhna sa vijeyo vikriy ytyapathyata // VRrs_11.68 // [piikbandha] tvrtape gìhatarvamardtpi bhavets navantarp / sa rasa piikbandho dpana pcanastarm // VRrs_11.69 // [krabandha] akhauktivardyair yo 'sau sasdhito rasa / krabandha para dptipuikcchlanana // VRrs_11.70 // ---------- * COMM. Rasaratnasamuccayak: * akhauktti // VRrs_11.70;1 * bhasmktn akhauktydn vkakrdn ca mƫ ktv tatsapue prada prakipya sapuita prado laghupuadnena bhasmbhavatti krabandho 'svagnidptydikd bhavet // VRrs_11.70;2 $ * COMM. Rasaratnasamuccayabodhin: * krabandhamha akheti // VRrsBo_11.70;1 * sasdhita mardanapuandibhi susampdita // VRrsBo_11.70;2 * spaam anyat // VRrsBo_11.70;3 ____________________ [khoabandha] bandho ya khoat yti dhmto dhmta kaya vrajet / khoabandha sa vijeya ghra sarvagadpaha // VRrs_11.71 // ---------- * COMM. Rasaratnasamuccayabodhin: * khoabandhamha bandha iti // VRrsBo_11.71;1 * khoat vahnistho'pi anuayanasvabhvat yaduktam / * agnimadhye yad tihet khoabaddhasya lakaam / * iti // VRrsBo_11.71;2 * dhmto dhmta bhastray puna punar dhmpita ityartha kaya vrajet dravyntarea saha ekbhvt adaranat gacchedityartha // VRrsBo_11.71;3 $ * COMM. Rasaratnasamuccayak: * atha khoabandhamha bandha iti // VRrs_11.71;1 * khoakaraaprakrastu rasasra uvca / * bandhane yca vikhyt aveva mahauadh / * tbhiakaayuktbhir bhvayecca rasevaram / * tbhir viliptamƫy dhamant khoat vrajet // VRrs_11.71;2 * iti // VRrs_11.71;3 * sa evtidhmnt kaya gacchati // VRrs_11.71;4 * sa ca khoabandho bodhya // VRrs_11.71;5 * atra prado jraaguagandho grhya // VRrs_11.71;6 * abhrakadnena pikto v grhya // VRrs_11.71;7 * somavallrase piv dpayecca puatrayam / * somavallrasenaiva saptavrca bhvayet // VRrs_11.71;8 * tadabhra mdbhe dadyd rasena saha sayutam / * mla tu arapukhy gavyakrea gharayet // VRrs_11.71;9 * kalkena melayet sta gagana ca tadadhordhvagam / * sthpayed ravitpe tu nirmukho grasate kat / * jyate piik ghra ntra kry vicra // VRrs_11.71;10 * iti // VRrs_11.71;11 * pibandhastu khoaka iti varand atra piikrpam ucyate // VRrs_11.71;12 * khoalakaa granthntare tu / * dhmto druto bhavet khoa hatacrat vrajet / * punar dhmto druta khoa iti khoasya lakaam // VRrs_11.71;13 * ghanasattvapdajra kntapdajra samatkajracedvya ketrkarartham api praasta // VRrs_11.71;14 ____________________ [poabandha] drutakajjalik mocpattrake cipikt / sa poa parpa saiva bldyakhilaroganut // VRrs_11.72 // ---------- * COMM. Rasaratnasamuccayak: * pabandha lakayati druteti // VRrs_11.72;1 * adho'gnin kahe tpena drut jtadrav y kajjal s tatkae kadaldale prakipya taddalencchdya pŬanena cipikt pabandha parpaikbandhaceti khyt blavddhdnm anupnabhedena sarvarogaghn // VRrs_11.72;2 ____________________ [kalkabandha] sveddyai sdhita sta pakatva samupgata / kalkabaddha sa vijeyo yogoktaphaladyaka // VRrs_11.73 // ---------- * COMM. Rasaratnasamuccayabodhin: * yogoktaphaladyaka yasmin yoge sa prayojya tasya phalautkaryaprada ityartha athav svedanamardanrtha ghtakalkadravym upayoge yat phala tatphalaprada ityartha // VRrsBo_11.73;1 ____________________ [kajjalbandha] kajjal rasagandhotth sulak kajjalopam / tattadyogena sayukt kajjalbandha ucyate // VRrs_11.74 // ---------- * COMM. Rasaratnasamuccayabodhin: * kajjalbandhamha kajjalti // VRrsBo_11.74;1 * sulak cikka // VRrsBo_11.74;2 * tattadyogena sayukt rasagandhakaodhakadravyasayogena uddh ityartha // VRrsBo_11.74;3 $ * COMM. Rasaratnasamuccayak: * kajjalbandha lakayati // VRrs_11.74;1 * tattadyogena rogavrakaviiauadhmiraamardanayogena yukt sat kajjalbandha ucyate // VRrs_11.74;2 * atra tattadyogena sayukteti na lakaaghaakam // VRrs_11.74;3 * tena vin kajjaly siddhatvt // VRrs_11.74;4 * kitu yogavhitveneya sarvaroganiketi bodhanya tadukti // VRrs_11.74;5 ____________________ [sajva] bhasmkto gacchati vahniyogd rasa sajva sa khalu pradia / sasevito'sau na karoti bhasmakrya javd rogavinana ca // VRrs_11.75 // ---------- * COMM. Rasaratnasamuccayak: * sajvabaddham ha bhasmkteti // VRrs_11.75;1 * tmbldalarasamardita pacd vandhykarkoakkandamadhye prakipya sapuito bahir mdvastrbhy sapuito bhmau gajapuena puito bhasmbhavati // VRrs_11.75;2 * eva prakrntarepi bhasmkta prado'gnau ptre dhtacedke gacchati // VRrs_11.75;3 * pakacchedbhvt // VRrs_11.75;4 * bhasmakrya jarmarabhvarpa sa tu na karoti // VRrs_11.75;5 * vydhinamapi na // VRrs_11.75;6 ____________________ [nirjva] jrbhrako v parijragandho bhasmktackhilalohamauli / nirjvanm hi sa bhasmasto niearogn vinihanti sadya // VRrs_11.76 // ---------- * COMM. Rasaratnasamuccayabodhin: * nirjvabandhamha jrbhraka iti // VRrsBo_11.76;1 * jrbhraka grsktbhra ityartha // VRrsBo_11.76;2 * parijragandha samyaggrsitagandhaka ityartha // VRrsBo_11.76;3 * akhileti // VRrsBo_11.76;4 * akhiln sarve lohn svardnmityartha mauli irobhƫaasvarpa sarvalohopayoge ye gu bhavanti tebhyo'pyadhikaguaprada ityartha // VRrsBo_11.76;5 * vahniyoge'pi nirgamansmarthyt asya nirjvatva bodhyam // VRrsBo_11.76;6 ____________________ [nirbja] rasastu pdasuvarajra pikto gandhakayogataca / tulyagandhai puita kramea nirbjanm sakalmayaghna // VRrs_11.77 // ---------- * COMM. Rasaratnasamuccayak: * nirbjabandha lakayati rasastviti // VRrs_11.77;1 * atra suvara na tu bjkta kitu uddha jrayantre saskta pattrarpa grhyam // VRrs_11.77;2 * pikto dvdae prada eka gandhaka truio muhur dattvmlena samarditastatastulyagandhai kramea puita prathama gandhaka caturtha dattv bhdharayantre puitastato'rdha gandhaka dattv tath puitastata pdona gandhaka dattv puitastadrdhva samabhgamita dattv puita iti kramaabdrtha // VRrs_11.77;3 * gandhair iti bahuvacanam atantram // VRrs_11.77;4 ____________________ [sabjabandhana] piktair abhrakasattvahematrrkakntai parijrito ya / hatastata aguagandhakena sabjabaddho vipulaprabhva // VRrs_11.78 // [ӭkhalbandha] vajrdinihata sto hata sta samo'para / ӭkhalbaddhastastu dehalohavidhyaka / citraprabhv vegena vypti jnti akara // VRrs_11.79 // ---------- * COMM. Rasaratnasamuccayak: * vajrea bhasmktena crktena v nihato mrito ya stastanmadhye mritam anya stakam api nikipet // VRrs_11.79;1 * so'pi raso baddha khoarpa ӭkhalbaddha ityucyate // VRrs_11.79;2 * etanmraaprakrastu rasrave ukta // VRrs_11.79;3 $ * COMM. Rasaratnasamuccayabodhin: * ӭkhalbandhamha vajrdti // VRrsBo_11.79;1 * vajrdinihata hrakdisahayogena mrita sta tadv sama samaparimita aparaca hata prakrntarea mrita sta ӭkhalbaddhasta ubhayor mardand iti ea // VRrsBo_11.79;2 * citraprabhvm alaukikasmarthy vegena vypti ӭkhalbandhastasya dehe iti ea // VRrsBo_11.79;3 ____________________ [drutibandha] yukto'pi bhyadrutibhica sto bandhagato v bhasitasvarpa / sa rjikpdamito nihanti dusdhyarogn drutibaddhanm // VRrs_11.80 // ---------- * COMM. Rasaratnasamuccayak: * atha drutibaddham ha yukto'pti // VRrs_11.80;1 * bjn jraena yadi raso mahprabhvo bhavatti tanna citram // VRrs_11.80;2 * rasoparasadhtn y bahirdrutayas tbhir yukto'pi tbhir jrito'pi prado baddhamtro bandhottara bhasmkto v drutibaddhanm sarapacaturthamtray sevitaceddusdhyarogn nihanti // VRrs_11.80;3 $ * COMM. Rasaratnasamuccayabodhin: * drutibandhamha yukta iti // VRrsBo_11.80;1 * bhyadrutibhi rasasya dravatvasampdakakriyvieai yukta api bandha gata bandhanat prpta v athav bhasitasvarpa bhasmbhta sta drutibaddhanm jeya // VRrsBo_11.80;2 * sa drutibaddhasta rjik r iti khyta raktavarasarapaviea tasy pdamita caturthabhgaparimita // VRrsBo_11.80;3 ____________________ [blabandha] sambhrajra ivajastu bla sasevito yogayuto javena / rasyano bhvigadpahaca sopadravriagadnnihanti // VRrs_11.81 // ---------- * COMM. Rasaratnasamuccayak: * blkhyabaddha lakayati sameti // VRrs_11.81;1 * abhra kavajrbhrasattvam // VRrs_11.81;2 * ivaja prada // VRrs_11.81;3 * sambhrajracatuaidvtriatoadibhgakramea // VRrs_11.81;4 * asyopayoga pattralepe'pi bodhya // VRrs_11.81;5 ____________________ [kumrabandha] harodbhavo yo dvigubhrajra sa sytkumro mitataulo'sau / tri saptartrai khalu pparogasaghtaght ca rasyana ca // VRrs_11.82 // [taruabandha] caturguavyomaktano 'sau rasyangryas tarubhidhna / sa saptartrt sakalmayaghno rasyano vryabalapradt // VRrs_11.83 // [vddhabandha] yasybhraka aguito hi jra prptgnisakhya sa hi vddhanm / dehe ca lohe ca niyojanya ivdte ko 'sya gun pravakti // VRrs_11.84 // [mrtibandha] yo divyamlikbhica kto'tyagnisaho rasa / vinbhrajratsa synmrtibandho mahrasa // VRrs_11.85 // aya hi jryamastu ngnin kyate rasa / yojita sarvayogeu niraupamyaphalaprada // VRrs_11.86 // ---------- * COMM. Rasaratnasamuccayak: * mrtibaddha lakayati ya iti // VRrs_11.86;1 * divyamlikcatuaimlik prguktstbhistadrasena mardanasvedandin pakacchedt // VRrs_11.86;2 * abhrajrad vinpyatyagnisaho baddha kto dravyntarnabhivypty kevala dehenaiva baddho mrtibaddha ityucyate // VRrs_11.86;3 * tath vaikrntavajrasaspart // VRrs_11.86;4 * tena crktena saha mardandapi raso baddho bhavatti so'pi mrtibaddha ityucyate // VRrs_11.86;5 * eva ca mrtibandho dvividha sambhavati // VRrs_11.86;6 ____________________ [jalabandha] iltoyamukhaistoyair baddho 'sau jalabandhavn / sa jarrogamtyughna kalpoktaphaladyaka // VRrs_11.87 // ---------- * COMM. Rasaratnasamuccayak: * jalabandha lakayati // VRrs_11.87;1 * iltoyamukhai iltoyacandratoyapramukhair jalai saha mardandin baddha prado jalabaddha iti krtita // VRrs_11.87;2 * kalpokteti // VRrs_11.87;3 * pradakalpoktaphaletyartha // VRrs_11.87;4 * etasya jalasya vistaro rasrave spakta // VRrs_11.87;5 * kipta jale bhavet këha ilbhta ca dyate / * bahirantaca devei vedhaka tat prakrtitam // VRrs_11.87;6 * higula haritla ca gandhaka ca manail / * e gandhpahra yat kurute tacca vedhakam // VRrs_11.87;7 ____________________ [agnibandha] kevalo yogeu v dhmta sydguikkti / akacgnibaddho'sau khecaratvdikt sa hi // VRrs_11.88 // ---------- * COMM. Rasaratnasamuccayabodhin: * agnibandhamha kevala iti // VRrsBo_11.88;1 * kevala dravyntarsayukta ityartha // VRrsBo_11.88;2 * yogayukta dravyntarasayukta // VRrsBo_11.88;3 * dhmta agnau satapta // VRrsBo_11.88;4 * aka agnitpe'pi yathmtry sthita na tu kicid apyna // VRrsBo_11.88;5 * khecaratvdikt mukhe dhta nabhogatismarthyaprada ityartha // VRrsBo_11.88;6 * uddeagranthe jalabandho'gnibandhaca susasktaktbhidha ityanena agnibandhnantara mahbandhcca prk susasktaktkhyabandhntarasya samullekho vidyate vivaraagranthe tu tadullekhdarant bandha sa lipikarapramdt pramdntardv adaranat gata iti manye // VRrsBo_11.88;7 * kica susasktaktbhidha ityasya agnibandhasya vieaatvamapi na yujyate tathtve bandhasya caturviatisakhyatvt pacaviatisakhykn rasabandhn pracakmahe iti pratijhnypatteriti // VRrsBo_11.88;8 $ * COMM. Rasaratnasamuccayak: * athgnibaddha pradamha kevala iti // VRrs_11.88;1 * dau aguenbhrakajraengnisaha prado maijra ptanyantreotthpita sa druto bhavati // VRrs_11.88;2 * sa ca kevalastkalohayukto v dhmta san guikkticgnvakayaca bhavati // VRrs_11.88;3 * ata evyam agnibaddha ityucyate // VRrs_11.88;4 * aya mukhe dhtacet puruasykagmitvaastrgnyabhedyatvasyujyasrpydimuktikaro bhavet // VRrs_11.88;5 ____________________ [mrchana] viukrntailatkumbhkanakamlakai / vilnginkandavyghrapdkuruakai // VRrs_11.89 // vciklbhaubhy hasapd sahsurai / aprastagav mtrai pia v kulake pacet // VRrs_11.90 // pakvameva mtair lohairmardita vipaced rasam / yantreu mrch stnmea kalpa samsata // VRrs_11.91 // ---------- * COMM. Rasaratnasamuccayabodhin: * nibia nonnatnata samnasarvvayava ityartha // VRrsBo_11.91;1 ____________________ [mahbandha] hemn v rajatena v sahacaro dhmto vrajatyekatm ako nibio guruca guikkro 'tidrghojjvala / ---------- * COMM. Rasaratnasamuccayabodhin: * nirbandha yathyatham asapditabandhanakriya cet kat dravati agnau iti ea // VRrsBo_11.92ab;1 ____________________ cratva pauvat prayti nihato gho na mucenmala nirgandho dravati kat sa hi mahbandhbhidhno rasa // VRrs_11.92 // ---------- * COMM. Rasaratnasamuccayak: * mahbandhamha hemn veti // VRrs_11.92;1 * atra hema caturtham ardha v grhyam // VRrs_11.92;2 * rajatamapi tathaiva // VRrs_11.92;3 * bandhauadhiliptavajramƫmadhye tayor anyatarea yukto dhmto'gnibaddha eva prado vakyamalakaaviia susasktaktasaj mahbandhasaj ca labhate // VRrs_11.92;4 * tnyeva lakany ha dhmto vrajatyekatm itydin // VRrs_11.92;5 * pauvat // VRrs_11.92;6 * saindhavatulya cratva yti // VRrs_11.92;7 * nihata sadravati // VRrs_11.92;8 * agniyogditi ea // VRrs_11.92;9 ____________________ [jalkbandha] ste garbhaniyojitrdhakanake pdange'thav pacguhakalmalktamadlemtabjais tath / tadvat tejinkolakkhyaphalajai cra tila pattraka tapte khallatale nidhya mdite jt jalk var // VRrs_11.93 // [jalkbandha] sai sytkapikacchromapaale candrvattailake candre akaakmapippaljale svinn bhavet tejin / tapte khallatale vimardya vidhivadyatndva y kt s str madadarpananakar khyt jalk var // VRrs_11.94 // blye cëgul yojy yauvane ca dagul / dvdaaiva pragalbhn jalauk trividh mat // VRrs_11.95 // dhtv stamukhe ptra mekra pradpayet / sthpayedtape tvre vsaryekaviati // VRrs_11.96 // dvitytra may prokt jalauk drvae hit / puru sthit mrdhni drvayedbjam adbhutam // VRrs_11.97 // [jalkbandha] munipattrarasa caiva lmalvntavri ca / jtmlasya toya ca iaptoyasayutam // VRrs_11.98 // lemtakaphala caiva triphalcram eva ca / kokilkasya cra ca prada mardayed budha // VRrs_11.99 // jalk jyate divy rmjanamanohar / s yojy kmakle tu kmayetkmin svayam // VRrs_11.100 // [jalkbandha] triphalbhgamahauadhamadhusarpichgadugdhagomtre / nga saptaniikta samarasajrita jalk syt // VRrs_11.101 // [jalkbandha] bhnusvaradinasakhypramasta ghtadnram / akolarjavkakakanyrasataca odhana kuryt // VRrs_11.102 // airekhvaravarinsakokilkpmrgakanaknm / crai sahaikaviatidinni samardayet samyak // VRrs_11.103 // niy käjika yƫa dattv yonau praveayet / blamadhyamavddhsu yojy vijya tatkramt / nrasnmapi n yo sytsagamotsuk // VRrs_11.104 // [jalkabandha] rasabhga catuka ca vagabhga ca pacamam / surasrasama yukta akaena samanvitam // VRrs_11.105 // tridina mardayitv ca golaka ta rasodbhavam / liggre yoninikipta yvad yurvaakaram // VRrs_11.106 // [jalkabandha] karprasraasubhgasumeghandair nga niicya tu mitho valayed rasena / ligasthitena valayena nitambinn svm bhavatyanudina sa tu jvahetu // VRrs_11.107 // [jalkabandha] akaapippalikbhi sraakarpramtulugarasai / ktv svaligalepa yoni vidrvayet strm // VRrs_11.108 // [madanavalaya] agnyvartitange harabja nikipettato dviguam / munikanakangasarpair dantytha sicycca tanmadhyam // VRrs_11.109 // takrea mardayitv gaena madanavalaya kuryt / ratisamaye vanitn ratigarvavinana kurute // VRrs_11.110 // [madanavalaya] vyghrbhatphalarasasraakanda ca caakapattrmlam / kapikacchuvajravallpippalikmlikcram // VRrs_11.111 // agnyvartitanga navavra mardayeddhimairdravyai / smaravalaya ktvaitadvanitn drvaa kurute // VRrs_11.112 // [mercury:: mraa] palabjaka raktajambrmlena stakam / sajva mardita yantre pcita mriyate dhruvam // VRrs_11.113 // [mercury:: mraa] kharamajari bjnvitapukarabjai sucritai kalkam / ktv sta puayed dhamƫy bhavedbhasma // VRrs_11.114 // [mercury:: mraa] kkodumbariky dugdhena subhvito higu / mardanapuanavidhntsta bhasmkarotyeva // VRrs_11.115 // [mercury:: mraa] devadl harikrntmranlena peayet / taddravai saptadh sta kurynmarditamrchitam // VRrs_11.116 // tatsta kharpare dadyddattv dattv tu taddravam / cullyopari pacec chni bhasma syllavaopamam // VRrs_11.117 // [mercury:: mraa] apmrgasya bjni tathairaasya crayet / taccra prade deya mƫym adharottaram / ruddhv laghupuai pacyc caturbhir bhasmat nayet // VRrs_11.118 // [mercury:: mraa] kautumbyudbhave kande garbhe nrpayaplute / saptadh svedita sto mriyate gomaygnin // VRrs_11.119 // [mercury:: mraa] akolasya iphvripia khalle vimardayet / sta gandhakasayukta dinnte ta nirodhayet / puayedbhdhare yantre dinnte sa mto bhavet // VRrs_11.120 // [mercury:: mraa] vaakrea stbhrau mardayetpraharatrayam / pcayettena këhena bhasmbhavati tadrasa // VRrs_11.121 // [rasa:: bhasma:: sevana] athturo rascrya skddeva mahevaram / sdhita ca rasa ӭgadantavevdidhritam // VRrs_11.122 // arcayitv yathakti devagobrhmanapi / parakhae dhta sta jagdhv sydanupnata // VRrs_11.123 // ghtasaindhavadhnyakajrakrdrakasasktam / taulyakadhnyakapaollambudikam // VRrs_11.124 // gojralyanna gavya kra ghta dadhi / hasodaka mudgarasa pathyavarga samsata // VRrs_11.125 // bhat bilvakƫma vetrgra kravellakam / mëa masra nipva kulattha sarapa tilam // VRrs_11.126 // laghanodvartanasnnatmrasursavn / npamsa dhnymla bhojana kadaldale / ksye ca guruviambhi tkoa ca bha tyajet // VRrs_11.127 // [kakrdigaa] karphalakäjika ca kamahas taila tath rjikm / nimbka kataka kaligakaphala kƫmaka karka / kr kukkuakravellakaphala karkoiky phalam / vntka ca kapitthaka khalu gaa prokta kakrdika // VRrs_11.128 // devstrodita so 'ya kakrdigao mata / [kakrdigaa] strntaravinirdia kathyate'nyaprakrata // VRrs_11.129 // kagu kandukakolakukkuakalakro kulatthstath / kar kautailakagalaka krma kalya ka / karkruca kahillaka ca kataka karkoaka karka kl käjikameakdikagaa rkadevodita // VRrs_11.130 // yasminrase ca kahokty kakrdirniedhita / tatra tatra nieddhavya tadaucityamato'nyata // VRrs_11.131 // udgre sati dadhyanna kamna sajrakam / abhyagam anilakobhe tailair nryadibhi // VRrs_11.132 // aratau tatoyena mastakopari secanam / ty nrikelmbu mudga saarkaram // VRrs_11.133 // drkdìimakharjrakadaln phala bhajet / rasavryavivddhyartha dadhikrekuarkar / topacram anya ca rasatygavidhau puna // VRrs_11.134 // bhakayed bhat bilva saktsdhrao vidhi // VRrs_11.135 // ________________________________________________________ VRrs, 12 jvarasya raktapittasya ksasya vsahidhmayo / vaisvaryasya kayasypi tathrocaprasekayo // VRrs_12.1 // chardihdrogayo caiva tmadyodbhavrasm / udvarttisr grahayartipravhio // VRrs_12.2 // viscy vahnimndyasya mtrakcchrmarujm / mehasya somarogasya piikn ca vidradhe // VRrs_12.3 // vddhigulmdirog lnmudarasya ca / puophavisarp kuhavitranabhasvatm // VRrs_12.4 // vtsrasyvtn ca vandhyn garbhirujm / stikblarogm unmde 'pasmtv api // VRrs_12.5 // netraroge kararoge nsrogsyarogayo / irasajtarogeu vrae bhage bhagadare // VRrs_12.6 // granthydau kudrarogeu guhyaroge vieu ca / jarystvanapatyn bjapoaahetave // VRrs_12.7 // paripynay sarva rog hi cikitsanam / rasalohaviair atra yogairvakye yathgamam // VRrs_12.8 // romäcakampau vadane madhutvamujjmbhaa mastakatodadhau / vtajvarasyoktam ida hi lakma bhuktottara sydyadi avadeva // VRrs_12.9 // virekaosyakautvatvratpapralpabhramamrchanni / etni pittajvaralakani vami satgavidhit ca // VRrs_12.10 // ksavsau mukhe jìya mdhurya bahunidrat / prasveda svalpadhaca lemajajvaralakaam // VRrs_12.11 // mirita lakaa yattu dvayos triu bhavecca tat // VRrs_12.12 // vimarditbhy rasagandhakbhy nrea kurydiha golaka tam / bhe navne viniveya pacttadgolakasyopari tmraptram // VRrs_12.13 // srdha muhrta vinirudhya dhmn uddpayed dptaknunsya / adhastata sidhyati parpaya navajvarrayaknumegha // VRrs_12.14 // vilipya prva rasan ca tludea ca sindhdbhavajrakrdrai / vallonmit crdrakatoyamirm en niyojya sthagayet paena // VRrs_12.15 // gharmodgamo yvadata para ca takraudana pathyamiha prayojyam / kuryddinn tritaya yadttha jvarasya akpi tad bhavetkim // VRrs_12.16 // strkagandhacapaljayaplatiktpathytrivcca viatindukajn samn / sabhvya vajripayas madhun trivallas trailokyaambararaso 'bhinavajvaraghna // VRrs_12.17 // pdaka sraravi samagandho vipakva svakayapia / rasa kramnmëamito 'nildijvareu nmn kila meghanda // VRrs_12.18 // daradajaladayukta uddhasta ca gandha praharamatha supia vallayugma ca dadyt / jvaragajaharisaja ӭgaverodakena prathamajanitadh krabhaktena bhojya // VRrs_12.19 // sataptassabhga ca prada gandhaka kam / samabhga pthak tatra melayecca yathvidhi // VRrs_12.20 // jambrasya rase sarva mardayecca dinatrayam / meghandakumryoca rase cpi dinatrayam // VRrs_12.21 // dinadvayamajmtre gav mtre dinatrayam / bhvayecca yathyogya tasminnetni dpayet // VRrs_12.22 // saindhava citraka bhga sauvarcalalavaa tath / tena sammelana ktv bhvayecca puna puna // VRrs_12.23 // anena vidhin samyak siddho bhavati tadrasa / arkarghtasayukta dadydvallatraya rasam // VRrs_12.24 // godhmasyaudana pathya mëaspa ca vstukam / dhtrphalasamyukta sarvajvaravinanam / dpikrasa ityea tantrajai parikrtita // VRrs_12.25 // prada rasaka tla tuttha gandhakaakaam / sarvametatsama uddha kravally dravairdinam // VRrs_12.26 // mardayettena kalkena tmraptrodara limpet / agulrdhrdhamnena ta pacetsikathvaye // VRrs_12.27 // yantre yvatsphuantyeva vrhayastasya phata / tata sutala grhya tmraptrodard bhiak // VRrs_12.28 // tabhaj raso nma crayenmaricai samam / mëaika parakhaena bhakayennayejjvaram / tridinair viama tvramekadvitricaturthakam // VRrs_12.29 // statlailstuly mardayetkarkarase / tmraptre vinikipya tatkalka kajjalktam // VRrs_12.30 // vipacedvlukyantre yathoktavidhin tata / dadynmaricacrena mëamtra bhiagvara // VRrs_12.31 // prapibeduatoyasya culuka takajvare / tabhaj rasa so 'ya tajvaranivraa // VRrs_12.32 // kƫmacratilajai praviuddhatla gìha vimardya suavsalilena tulyam / stena higulabhuv sikatkhyayantre gola vidhya parivttakaplamadhye // VRrs_12.33 // pattrea ta dinapateca pidhya ruddhv sadhi tayorguasudhkhaikivbhi / vahnau pacenmduni ptrairasthalvaivaryamtram avadhi pravidhya dhmn // VRrs_12.34 // valla tata surasamiramamuya dadyt sarpi sitkaapayomadhu cnupeyam / jetu jvarn praviamn iha vntintyai maulau sutalajalasya dadta dhrm // VRrs_12.35 // athmaynta rasarjamaulibhƫmai ta mtajvankhyam / sudhraseneva rasena yena sajvana syt sahasturm // VRrs_12.36 // rasahigulajeplair vddhy dantyambumarditai / dinrdhena jvara hanydgujaika sitay saha // VRrs_12.37 // uddha sta via gandha dhrtabja tribhi samam / caturbhica sama vyoa crktya nidhpayet // VRrs_12.38 // dantabhe 'tha v rge këhe naiva kadcana / vtalemajvare deya dvadvaje v tridoaje // VRrs_12.39 // rasena ӭgaverasya jambrasythav puna / gujdvaya ca jre'smindadhibhakta prayojayet // VRrs_12.40 // ekadvitridinairhanyj jvarn doakramea tu / mahjvarkuo nma raso'ya ambhunodita // VRrs_12.41 // tla tmrarajo rasaca gagana gandhaca neplaka dnrapramita tadardhamudita aka ilmkikam / dnradvitaya viasya ikhina piv rasai pcito yacintmaivajjvaraughavijay nmn tu mtyujaya // VRrs_12.42 // tla tmram ayorajaca capal tutthbhraka kntaka nga sycca samaka sumdita mla ca paunarnavam / bhgksaharpunarnavmahmandrapattrodbhavai kalka vlukayantrapcitam ida sarvajvarasyntakt // VRrs_12.43 // tutthena tulya ivajaca gandho jambranrea vimardanya / dinatraya melaya tena tulya vyoa tata sidhyati candrasrya // VRrs_12.44 // vallo vijetu viamvalambi dalena deyo bhujagkhyavally / dugdha hita sydiha ӭgaverarasena aityeu nievaya // VRrs_12.45 // takra sagarbhjvaralayostu drkmbun pathyamanantaroktam / rodha vary salilena la jambranrea varjalena // VRrs_12.46 // apasmtv atra niyojanyamabhyajana bimbapayobhavbhym / ghtaudana sydiha bhojanya jambranrea nihanti gulmam // VRrs_12.47 // higvamliknimburasena deya plhodare sydiha takrabhakta / stambhrthamasminsasita paya syd guo niyojyo vamanaprantyai // VRrs_12.48 // atir yasya vari vasuvari yasya v / via tasya na dtavya datta ced doakrakam // VRrs_12.49 // meghapradagandhmaviavyoapani ca / jrakadvayametni samabhgni krayet // VRrs_12.50 // sinduvrarasenpi launasya rasena ca / apmrgarasenpi saptartra vimardayet // VRrs_12.51 // tatpakva vlukyantre gujmtra prayojayet / sangavallmarica tata tmbu pyayet // VRrs_12.52 // umprasdano nma rasa tajvarpaha / cturthika trirtra v nayet kimutparn // VRrs_12.53 // akaa rasagandhau ca samabhgnprakalpayet / nepla dvigua dattv mardayet khallamadhyata // VRrs_12.54 // lakat yti tadyvattvattanmardayecchanai / saindhava marica akha cickra samkikam // VRrs_12.55 // tattulyam etat ktvtha nimbtoyena mardayet / caapramavaikm bhakayeddivasatrayam // VRrs_12.56 // aikhika dvyhika ca tryhika ca caturthakam / sarvajvaravinya jvarkua iti smta // VRrs_12.57 // abhraka gandhaka sta tolakaika pthakpthak / ghtv viatolrdha tolrdha tintiphalam // VRrs_12.58 // etatsarva sama ktv mardayet khallamadhyata / lakat yti tadyvat tvat samardayecchanai // VRrs_12.59 // vistre parihe ca gart ktv aagulm / phaivalldalnyantargarty prakipennara // VRrs_12.60 // pareu stakalka ta garty sthpayed dham / kalkd upari tatparair gartvaktra praprayet // VRrs_12.61 // garty tu tato deya puamrayakotpalai / svgatalat jtv samkarettata param // VRrs_12.62 // staliptadalai srdha kalka khalle vimardayet / tolrdhamamta kiptv tolrdha tintiphalam // VRrs_12.63 // sthpayetkhallita kalka yojayed gujamtray / ӭgavermbhas yukta tkacitrakasaindhavai // VRrs_12.64 // sanipte tath vte tridoe viamajvare / agnimndye grahiy ca tath deyo'tisrii // VRrs_12.65 // bhojana dadhibhakta ca rase'smin saprayojayet / vydhydika yath kurydudaka hlayet tata // VRrs_12.66 // ea yogavara rmnprin pradyaka / cintmairitikhyto rasa sarvgasundara // VRrs_12.67 // stendra parimardya pacapaubhi krais tribhis ta tata pie higumahauadhsurmaye sasvedya dhnyodake / nirguyambuhutamanthatilaparyunmattabhgrdraka kmtgirikarikplavadalpacgulotthair jalai // VRrs_12.68 // stendrea samair vimardya sahajai pittaistato bhvayed daricchgalulyamatsyaikhin s saniptäjayet / vikhyt bhuvi lokanthaguik mrcamtr hit sydasy sahita dadhkuakala vrya bhavecchtalam // VRrs_12.69 // vajravaikrntayor bhasma pratyeka nikasammitam / ӭgvia dvinika ca trinika clikpau // VRrs_12.70 // pacaniko'gnijraca sarvamekatra melayet / tvadbhasma rasa yvanmardayed divasatrayam // VRrs_12.71 // rgadikavargasya kranrea bhvayet / trayoviativri vimardya ca vioya ca // VRrs_12.72 // tato vimardya divasa kiped dantakaraake / mtasajvankhyo 'ya scikbharao rasa // VRrs_12.73 // saniptena tvrea mumuror bhgatasya ca / tluni vcayitvtha rasamena vinikipet // VRrs_12.74 // scytiskmay toyabhinnaytiprayatnata / tatastailena ta liptv nirvte saniveayet // VRrs_12.75 // tato 'rdhaprahard rdhva muktamtrapurūakam / labdhasaja pratpìhya dolayanta iro muhu // VRrs_12.76 // yumanta vijnydanyath cnyath khalu / tata tmbusampre kahe ta niveayet // VRrs_12.77 // tatra cotkvathita toyam apanypara kipet / ycamnam amu pact pyayet sasita paya // VRrs_12.78 // dadhi v sitayopeta nrikelajala tath / rambhphalni dadycca mriyate so 'nyath khalu // VRrs_12.79 // labdhasaja prabhëanta ycamna phaldikam / tasmdkya tailkta taila pivpanya ca // VRrs_12.80 // lepayedgandhakarprair pdatalamastakam / itydiiirair dravyai saptartram upcaret // VRrs_12.81 // karkinsikvaktre kipet potraya muhu / aame 'hani samprpte dardurmlaja rasam // VRrs_12.82 // sasita pyayed vegam avatrayitu rasam / rase'vatrite pacd yathea bhojana dadhi // VRrs_12.83 // vsocchvsayuta cnyair muktajvanalakaai / kahe jalasampre nikiped bodhalabdhaye // VRrs_12.84 // labdhabodha tamkya prvavat samupcaret / jvitv yvad yuya mriyate tadanantaram // VRrs_12.85 // sanipte mahghore majjanta mtyusgare / uddharettasya dharmasya brahmpyanta na vindati // VRrs_12.86 // saniptamahmtyubhayanirmuktamnava / api sarvasvadnena prcrya prapjayet // VRrs_12.87 // anyath narake tvad yvat kalpavikalpan / ityj kar jey ambhun parikrtit // VRrs_12.88 // prak naiva kartavy rasottaraamlik / stra vin prayacchante mand vittbhikkay / guruprasdam sdya sanipte prayujyatm // VRrs_12.89 // rga ca tath vyghr karras tilaparik / indravruik must haridrkolamlik // VRrs_12.90 // apmrga ka svara kautumb ca tinti / rgadikavargo 'ya saniptahara param // VRrs_12.91 // sta gandhakatlaka maiil tpya lava tutthaka jepla viaakaa madhuphala ktv sama dham / ktv kajjalik violbaaphae pittaica sabhvayet kiptv ssakakpike rasavara scmukha nmata // VRrs_12.92 // brahmadvri vikralohitalave gujaikamtra daded dattv sampuabaddhatandrikadhanurvte sakhhime / ksa vsamarocaka pralapana kampa ca hikktura mkatva badhiratvam unmadam apasmra jayet tatkat // VRrs_12.93 // rasagandhakatmrbhra lgalvahnirmaham / vandhypaolanirgusugandhnimbapallav // VRrs_12.94 // phkratraya kveaboladhattrataulai / ӭgmadhukasra ca jambrmlena mardayet // VRrs_12.95 // kuryddhi nikamnena vaik s niyacchati / sasvedadhbhinysa saniptagajkua // VRrs_12.96 // sasr vaiav sen acal kdi kaka / rgarudropamopet prauh mastakalin // VRrs_12.97 // tribhga tlaka vidyd ekabhga tu pradam / tadardha gandhaka caiva tadardha tu manail // VRrs_12.98 // kravalldalarasair mardayet tatpraharatrayam / pcito vlukyantre cturthikaharo rasa // VRrs_12.99 // syd rasena samyukto gandhaka sumanohara / hiyvallitriguito nirgurasamardita // VRrs_12.100 // saptavri tad yojyam rdrakasvarasena tu / satatdijvara hanyccturthikagajkua // VRrs_12.101 // tpyatlakajeplavatsanbhamanail / tmragandhakasta ca musalrasamardita / mtyujaya iti khyta kukkupuapcita // VRrs_12.102 // valladvaya prayujta yathea dadhibhojanam / navajvara sanipta hanydea mahrasa // VRrs_12.103 // uddha sta via gandha marica akaa kam / mardayed dhrtajadrvair dinam eka tu oayet // VRrs_12.104 // pacavaktro raso nma dviguja saniptajit / arkamlakaya ca satryƫam anupyayet / dadhyodana hita tatra jalayoga ca krayet // VRrs_12.105 // rasagandhakatulya dhattraphalajadravai / mardayed dinameka tu tattulya trikau kipet / unmattkhyo raso nmn nasye sytsaniptajit // VRrs_12.106 // nistvagjeplaja bja daanika pracrayet / marica pippal sta pratinika vimirayet // VRrs_12.107 // bhvya jambrajairdrvai saptha tat prayatnata / sanipta nihantyu ajane ya iva smta // VRrs_12.108 // madanaphala vialavaa sarap pratinikadvayam / crayitv triphalkvthena saakaa pibet // VRrs_12.109 // kuhe jvare kmaly kaharoge hy ajrake / nasye ca girikaryutthabjaika tavri // VRrs_12.110 // pratyeka rasagandhayor dvipalayo ktv ma uddhayor ramy mlecchalulyalocanamanodhtrprakucatrayam / pathyy badaratrika trikau aa vac dharmi vellmbhodharapattrakadviradakijalkvagandhhvayam // VRrs_12.111 // pivaitat samasram akhila karonmita nyasya tat pronmardyrdhakarajakmtayuta sgastikatryƫaai / bhdhtrvijaysaritpatiphala jvlmukhmrkavai pratyeka vidadhta nicalamati sapta kramdbhvan // VRrs_12.112 // pittairatho paca vidhya pacabhi karajapattrmtadhpana tata / dattvrdrakasya svarasena taulkti vidadhydguik bhiagvara // VRrs_12.113 // deyaik sanipte pratihataviaye mohanetraprasuptyo sydgulme sjamod pavanaviktiu tryƫaena grahaym / dtavy jrakea dvipaturagan prasarakaya kymbhodhir eta rasakasamarasa vaidyantho'bhyadhatta // VRrs_12.114 // gandhakbhrasama sto vrhrasamardita / pcito vlukyantre triphalvyoacitrakai // VRrs_12.115 // trikra pacalavaahigugugguludpyakai / sajrakai sendrayavai pthagrasasamairyuta // VRrs_12.116 // mëamtro'nupnena dvipalasyoavria / abhinysnalabhraagrahapugulminm // VRrs_12.117 // kurytpraparitramata prevara smta / vydhivddhau prayogo'sya dvau vrau vaidyasamata // VRrs_12.118 // rasyovyoakakuhailtlbhrahiguln / kumbhyagnibhgamrtaulyakamkikn // VRrs_12.119 // hastiuyuts tulys tadardhaivagandhakn / tryaham rdrmbun piv kpstha vlukgnin // VRrs_12.120 // jayjambranirgucgervri nikipet / paktv caturdahni pivrdrkta vioayet // VRrs_12.121 // mtasajvankhyo'ya raso vallamito 'ita / drg jayedauadha saniptdn sakaln gadn // VRrs_12.122 // rasabhgo bhavedeko gandhako dviguo mata / viatlakakakuhailhigulalohakam // VRrs_12.123 // vahnitrikaubhghvahemamkikamabhrakam / hastiu via kumbh taulyakatmrakau // VRrs_12.124 // e pratyekamekaika bhgamdya crayet / rdrakasya draveaiva mardayecca dinatrayam // VRrs_12.125 // jambrasya raso grhya palatrayaparkita / triphalyca nirguy pratyeka ca palatrayam // VRrs_12.126 // rasasya palamtra tu cgery parikrtitam / kcakpy vinikipya yantre kiptv prayatnavn // VRrs_12.127 // uddhtyrdrakanirysair mardayitv vioayet / mtasajvano nma raso'yavidito bhuvi / gujdvaya dadtsya saniptpanuttaye // VRrs_12.128 // vaga nga ca sta ca nepla gandhaka tath / ulba via samena rasenrdrea mardayet // VRrs_12.129 // punar mardyeta nirguy cgery rasamardita / vallaprayogea raso'ya saniptanut // VRrs_12.130 // gandhaka ca rasa uddha pratyeka karasammitam / ekatra kajjal ktv tata kurvta golakam // VRrs_12.131 // navabhe vinikipya tmraptrea gopayet / dha nirudhya tat ptramagnvropayet tata // VRrs_12.132 // vrhisphuanamtrea svgata samuddharet / navajvare prayujta rasa parpaikhvayam // VRrs_12.133 // rdrakasya rasenaiva trivalla tridina bhiak / jvarita chdayedgìha yvatsveda samudbhavet // VRrs_12.134 // takrabhakta bhavetpathya jvaramuktasya dehina / navajvarrir ityea rasa paramadurlabha / vtajvare vieea rasa sdhrao mata // VRrs_12.135 // akaa rasagandhau ca maricni samakam / sarva jambranrea dinni tri mardayet // VRrs_12.136 // saoya arkaryukta matsyapittena bhvayet / bhvita tadrasa siddhamrdrakasvarasaistryaham // VRrs_12.137 // valla vratraya deya pnrtha vri talam / takrabhakta bhavetpathya vntkaphalasayutam / sarvn navajvarn hanti raso'ya jalamajar // VRrs_12.138 // kntasya kaavedhyn ptr bhasma krayet / tatsamaca raso gandhaakao nimbavri / tata sapeya tatkalka mardayettridina puna // VRrs_12.139 // rasatulyena matsyasya pittena paribhvayet / siddha kntaraso hy ea prayojyo 'bhinavajvare / ӭgavernupnena mtray bhiaguttamai // VRrs_12.140 // rasagandhau tath vagam abhraka samabhgata / melayitvtha vagena sama sta vimardayet // VRrs_12.141 // tatraikktya gandhbhre peya jambravri / smnya puam dadyt saptadh sdhita rasam // VRrs_12.142 // kumry citrakepi bhvayitvtha saptadh / guena jrakepi jvare jre prayojayet // VRrs_12.143 // kse vse kumry ca triphalkvthayogata / unmda ca dhanurvtam amtkvthayogata / ityeva rogatpaghno rasa candrodaybhidha // VRrs_12.144 // nga vaga rasa tmra gandhaka akaa tath / via ca nepla haritla sama tath // VRrs_12.145 // vaakrea samardya sarva kuryttu golakam / ta golaka bhamadhye pcayeddpavahnin // VRrs_12.146 // ta gola tala ktv bhgarjena mardayet / rdrakasya rasenpi mardayecca puna puna // VRrs_12.147 // caapramavaakn rasenrdrasya dpayet / gujdvayapramena jvara jra haratyasau // VRrs_12.148 // haraca gandhaka caiva kuna ca sama samam / mardya karkoikyca rasena viniyojayet // VRrs_12.149 // navajvaramurri sydvalla arkaray saha / taulyarasennupna arkaraypi v / gujdvayapramena jvarnhanti navnhaht // VRrs_12.150 // ________________________________________________________ VRrs, 13 kavamlatkalavaoavidhirkai pitta praduam aanair atisevitais tai / sadƫya raktam amunobhayamrgavarti nirytyasksthalayaktplihato 'timtram // VRrs_13.1 // prada higuluka ca rdhvayantrea melayet / kukkuarasa bhga akaakram eva ca // VRrs_13.2 // gandhakasya tath bhga ghtena parimardayet / siddha rasa samdya jratoyena dpayet // VRrs_13.3 // dinni tri mëa ca graharaktadoajit / jvaradhavina ca raktapittavinanam // VRrs_13.4 // pratyeka tolamnena staka tmrabhasmakam / dinni tri guik ktv cgnau vinikipet // VRrs_13.5 // tata uka samdya punareva ca mardayet / samastai samagandhaica ktv kajjalik ca tai // VRrs_13.6 // mustdìimadrvbhi ketakstanavribhi / sahadevy kumryca parpaasypi vri // VRrs_13.7 // rmataliktoyai atvary rasena ca / bhvayitv prayatnena divase divase pthak // VRrs_13.8 // tikta guciksattva parparamgadh / ӭga sriv cai samna skmacrakam // VRrs_13.9 // drkdikakayea saptadh paribhvayet / tata potraya kiptv vaya krycaopam // VRrs_13.10 // aya candrakalnm rasendra parikrtita / sarvapittagadadhvas vtapittagadpaha // VRrs_13.11 // antarbhyamahdhavidhvasanamahkama / grūmakle aratkle vieea praasyate // VRrs_13.12 // kurute ngnimndya ca mahtpajvara haret / rama mrch haratyu str raktamahsravam // VRrs_13.13 // rdhvdho raktapitta ca raktavnti vieata / mtrakcchri sarvi nayenntra saaya // VRrs_13.14 // paolamyasa cra stendra samacritam / lohrivargasagha raktapittahara param // VRrs_13.15 // vdaln svarasasya kara rasendragujmadhuarkaryutam / lihanprabhte manujo nihanyd dukhkara druaraktapittam // VRrs_13.16 // sapaolakahigla sakaudro raktapittanut // VRrs_13.17 // navanta sit lj drkay saha bhakayet // VRrs_13.18 // mastake ca ghta dadydraktapittahara param // VRrs_13.19 // drkvsyuta kvtha arkarbhvita pibet // VRrs_13.20 // vsrasa sitkaudrairljnv arkarsamn / bhakayan raktapittrtas tdhajvara jayet // VRrs_13.21 // dhtrcra sityukta bhakayedraktapittanut // VRrs_13.22 // do oamano'bhitpakupit kurvanti ksa tata pta ptikapha pratpanayana pyopama hvati / toecchur akraena bahubhuk snigdhaprasannnana prvrtyalpabalakayktir api prdurbhavatyanyath // VRrs_13.23 // srkatkbhrako 'gastyaksamardavarrasai / mardito vetasmlena piita ksanana // VRrs_13.24 // tre piail kiptv haritlccaturgum / vsgokurasrbhy mardayet praharadvayam // VRrs_13.25 // prasvinno vlukyantre gujdvitayasamita / ksa trikaunirgumlacrayuto haret // VRrs_13.26 // bhngbhrakayo sattva kntahembhrarpyakam / muktphalni ratnni tpya vaikrntameva ca // VRrs_13.27 // bhasmktamida sarva ptha mëamita matam / nikamtramita uddha rjvartarajastath // VRrs_13.28 // etatsarva sama yojya mardayitvmlavetasai / ruddhv mƫodare kohy dhamedkadaranam // VRrs_13.29 // atavra dhamedeva mardayitvmlavetasai / tata sacrite csminmuktbhasma dviakam // VRrs_13.30 // marica paca eya kiptv samardya yatnata / ramye karaake kiptv sthpayet tadanantaram // VRrs_13.31 // so 'ya ratnakaraako rasavaro madhvjyasakrmao hanycchvsagada jvara grahaik ksa ca hidhmmayam / la oamahodara bahuvidha kuha ca hanyd gadn balyo vyakara pradpanatama svasthocito vegavn // VRrs_13.32 // uddhastasya bhgaika bhgaika uddhagandhakam / bhgatraya mta tmra marica pacabhgikam // VRrs_13.33 // mtbhrasya caturbhga bhgameka via kipet / bhtkuasya bhgaika sarva cmlena mardayet // VRrs_13.34 // yma bhtkuo nma mëaika vtaksajit / anupna lihetkaudrairvibhtakaphalatvaca / pittaksrucivsakayaksca nayet // VRrs_13.35 // rasabhasma via tulya gandhaka dvigua matam / bolatlakavhlkakarkomkika ni // VRrs_13.36 // kaakr yavakralgalkrasaindhavam / madhkasra sacrya saptha crdrakadravai // VRrs_13.37 // guik badarkr lemakspanuttaye / bhakayed bolabaddho 'ya rasa savsapujit // VRrs_13.38 // rasagandhakapippalyo hartakyakavsakam / auttaragua cra babbulakvthabhvitam // VRrs_13.39 // ekaviativri oayitv vicrayet / bhakayenmadhun hanti ksam agniraso hy ayam // VRrs_13.40 // trikau triphal cail jtphalalavagakam / ete samabhgn sama prvaraso bhavet // VRrs_13.41 // sampryloayet kaudre bhakyo nikadvaya dvayam / svayam agniraso nmn kayaksanikntana // VRrs_13.42 // bhgarjasya pattri madhun critni hi / golaka dhrayedvaktre ksaviambhantaye // VRrs_13.43 // arkairaasya pattr rasa ptv ca ksajit // VRrs_13.44 // dantmlasya dhma v nirguy v pibejjayet // VRrs_13.45 // indravruikmla bhgktilai saha / bhakayet kayaksrto nikamtra prantaye // VRrs_13.46 // lemoparuddhamana pavano 'tidua sadƫayannanu jalnnavah ca nì / mayodbhavam ima vidadhty urastha vsa ca vakragamano hi arrabhjm // VRrs_13.47 // indravruikmla devadru kautrayam / arkarsahita khded rdhvavsaprantaye // VRrs_13.48 // strdha gandhaka mardya ymaika kanyakdravai / dvayo sama tmrapattra prvakalkena melayet // VRrs_13.49 // dinaika haikyantre pakvamdya crayet / sryvartaraso hy ea dviguja vsajit bhavet // VRrs_13.50 // sta oaa tatsamo dinakarastasyrdhabhgo bali sindhustasya sama suskmamdita a pippal crita / jambrasvarasena marditam ida tapta supakva bhavet ksavsasagulmalajahara pu lihannayet // VRrs_13.51 // sdhraa tu vaaka vakymi ӭu tattvata / prada gandhaka caiva palameka pthak pthak // VRrs_13.52 // palatraya trikauka vagam ekapala kipet / sarvam ekatra sayojya dinni tri mardayet // VRrs_13.53 // gomtrea tath tri dinni parimardayet / akapramavaaka chyuka tu krayet // VRrs_13.54 // nityameka tu vaaka dinni triadeva ca / vsaksajvaraharam agnimndyrucipraut // VRrs_13.55 // rasabhgo bhavedeko gandhako dviguo mata / tribhg pippal grhy caturbhg hartak // VRrs_13.56 // vibhta pacabhgastu vs aguit bhavet / bhrgsaptagu grhy sarva cra prakalpayet // VRrs_13.57 // babbulakvtham dya bhvayed ekaviati / vibhtakapramena madhun guik caret // VRrs_13.58 // ekaik bhakayetprtarva saptmtbhidh / vsaksdika vydhi tatkannayed iyam // VRrs_13.59 // sta ulba suloha balim amtayuta tritrika reukbda gara kesargni dviguaguayuta mardayitv samastam / kuryt kolsthimtrn suruciravaakn bhakayet prgdindau pathyssarvarogn harati ca nitar nlakahbhidhna // VRrs_13.60 // tratmrarasapiik il gandhatlasamabhgika rasai / arƫasurasrdrasambhavair mardaya prakuru golaka tata // VRrs_13.61 // mtsnay ca pariveya golaka ymayugmam atha bhdhare pacet / gandhakena kuru tatsama tata carƫakaukair vibhvayet // VRrs_13.62 // vsaksakarikesarraso vallayasya parisevayed budha // VRrs_13.63 // rasagandhakatmrbhra kauhyƫaa samam / bhtam eka via caika srya ksdinana // VRrs_13.64 // gandhaka marica sjya pibecchvsakaphpaham / il higu viaga ca marica kuhasaindhavam / madhvjybhy lihet kara vsakakaphpaham // VRrs_13.65 // vidhiguruviambhirkbhiyandibhojanai / tapnanasthnarajodhmtapnilai / vyymakarmabhrdhvavegghtpatarpaai / hikk vsaca ksaca n samupajyate / rasagandhakadhnybhratlatpyopala kramt / bhgavddha vackuhaharidrkracitrakai // VRrs_13.66 // saph lgal vyoasaindhavkaviai samam / bhvita bhganrea hikkvaisvaryaksanut // VRrs_13.67 // pakvatmre rasa pio balin hidhmin hita // VRrs_13.68 // cra phendravruyorbhe dattvtha kunam / tatphe uddhasta ca kunayaa pradpayet // VRrs_13.69 // strdha kunacra tasyrdha prvamlik / cra dattv paceccully ymëa mduvahnin / ilpto raso nma hanti hikk trigujaka // VRrs_13.70 // mtasta mta tmra higu pukaramlakam / saindhava gandhaka tla kauka crayet samn // VRrs_13.71 // devadlpunarnavayor nirgumeghandayo / tiktakotakdrvair dinaika mardayed dham // VRrs_13.72 // mëamtra lihet kaudrai rasa manthnabhairavam / kapharogaprantyartha nimbakvtha pibedanu // VRrs_13.73 // vivditrikanirgatadravani krapriyottha dala nlagrvagallaya surapates trtyanetrbhidham / vidvatpujavat kmipratibhaa nirguikvri tuly caakapramavaik savsaksaghnik // VRrs_13.74 // kvtha rsnbhatyagnibaldugdhai ca pyayet // VRrs_13.75 // hikvina pyayed dhma pattrai ikhiniodbhavai // VRrs_13.76 // karaika gandhaka uddha ghtai coodakai pibet / kapha hantyatha v kaudrai pacavaktrarasa khalu // VRrs_13.77 // atyuccabhëaavidhyayanbhightasadƫaai prakupit pavandayas tu / srotasu te svaravaheu gat pratih hanyu svara bhavati cpi hi avidha sa // VRrs_13.78 // [parpa:: production] rasa dviguagandhena mardayitv sabhgakam / lohaptre ghtbhyakte drvita badargnin // VRrs_13.79 // rdhvdho gomaya dattv kadaly komale dale / snigdhay lohadarvy ca parpakrat nayet // VRrs_13.80 // lohaptre vinikipt lohaparpaik bhavet / tmraptre vinikipt tmraparpaik bhavet // VRrs_13.81 // ---------- * COMM. Rasaratnasamuccayak: * parparasamha rasa dvigueti // VRrs_13.81;1 * sabhgaka bhgarjarasena mardayitv tapta drvita tadgomayoparisthe kadale snigdhay lohadarvy prakipya tadupari kadaldale nyubje gomaya dattv karataldin nipŬya parpakra kuryt // VRrs_13.81;2 * kadaldalasthne snigdhe lohapatre vinikipt cellohaparpaik bhavet // VRrs_13.81;3 * athav tmrapatre snigdhe vinikipt tmraparpaik bhavet // VRrs_13.81;4 * rasopari tu kadaldaldyeva deyam // VRrs_13.81;5 ____________________ viapda ca yujta tatsdhyevmayeu ca / surasy jayanty ca kanyakarƫakayo // VRrs_13.82 // triphaly muner bhrgy muys trikaucitrayo / bhgarjasya vahneca pratyaha dravabhvitam // VRrs_13.83 // rdrakasya rasenpi saptadh bhvayetpuna / agrai svedayed ūat parpaarasam uttamam // VRrs_13.84 // gujëaka dadtsya tmblpattrasayutam / pippaldaakai kvtha nirguy cnupyayet / svarabhage kaphe vse prayojya sarvad rasa // VRrs_13.85 // trikaakasya mlni uh sakudya nikipet / ajkre sanrrdha yvatkra vipcayet // VRrs_13.86 // tatkra pyayedrtrau sakaa bhojane 'pi ca / kƫma varjayeccic vntka karkam api // VRrs_13.87 // ranla ca taila ca sasarga ca vivarjayet / msatraya ca seveta ksavsanivttaye // VRrs_13.88 // sajrahigukavyoai amayed graha rasa / daamlmbhas vtajvara trikaun kapham // VRrs_13.89 // jvara madhukasrea pacakolena sarvajam / yakma madhupippaly gomtrea gudkurn // VRrs_13.90 // lam eraatailena puopha saguggulu / kuhni bhgabhalltavkuc pacanimbakai // VRrs_13.91 // dhattrabjasayognmehonmdavinin / apasmra nihantyu vyoanimbudalai saha // VRrs_13.92 // stanadhayain tu raso'ya nitar hita / pathykacrdivad vydh cnyn sudustarn // VRrs_13.93 // sajtphalatoda yojayetparparasam / pittjre ira csya tatoyena secayet // VRrs_13.94 // nasya nihvana dhma tka vamanarecanam / anna rklpatkoa kautiktakayakam / ciraklasthita madya yojayetkapharogie // VRrs_13.95 // ________________________________________________________ VRrs, 14 agnimndya jvara aitya vnti oitapyayo / sattvahnica daurbalya rjarogasya lakaam // VRrs_14.1 // rasasya tulyabhgena hemabhasma prakalpayet / tlaka gandhaka tuttha mkika rasaka ilm // VRrs_14.2 // rasasmyena yujta tuttha bhasmkta nyaset / vahnau bhasmkta cettha mayrakasututthakam // VRrs_14.3 // kici akaaka dattv mrjrasya vi yutam / prathama puayed dadhn dvitya madhun saha // VRrs_14.4 // tlaka odhayedagre kƫmakrapcant / taile pacettata samyak cre v pariodhayet // VRrs_14.5 // gandhaka odhayeddugdhe rasaka naravri / mkika sindhusayukta bjaprarase pacet // VRrs_14.6 // jayantdravasampi il tatraiva pcayet / ekktya tata sarvam arkakrea mardayet // VRrs_14.7 // jayantbhgarjbhy vsphknubhi / agastilgalbhy ca pratyeka divasa anai // VRrs_14.8 // tatastu golaka baddhv pacetprvavadhta / crayitv tata samyag bhvayedrdrakmbun // VRrs_14.9 // saptadh vyoanirysai rasa kanakasundara / gujdvaya traya vsya rjayakmpanuttaye // VRrs_14.10 // madhun pippalbhica maricairv ghtnvitai / lehayedrogia vaidyo balvasthvieavit // VRrs_14.11 // jayaplarajobhirv uhy gavyaghtktay / dadta line prjo gulmine ca vieata // VRrs_14.12 // kdivarjya caretpathya hdya balya ca prvavat / sannipte dadtainamrdrakadravasayutam / guctriphalkvthai saskto guggulurvara // VRrs_14.13 // [rjamgkarasa] rasabhasma trayo bhg bhgaika hemabhasmakam / mtatmrasya bhgaika ilgandhakatlakam // VRrs_14.14 // pratibhgadvaya uddhamekktya vicrayet / varnprayettena ajkrea akaam // VRrs_14.15 // piv tena mukha ruddhv mdbhe tannirodhayet / uddha gajapue pacyccrayetsvgatalam // VRrs_14.16 // raso rjamgko'ya caturguja kaypaha / daapippalikkaudrairmaricaikonaviati / saghtairdpayedvaidyo rogarjaprantaye // VRrs_14.17 // [akhevararasa] akhasya valaynnika caturnika varakam / nikrdha nlatutthasya sarvatulya tu gandhakam // VRrs_14.18 // gandhatulya mta nga ngatulya mta rasam / akaa rasatulya synmardya pcya mgkavat / rjayakmahara so'ya nmn akhevaro mata // VRrs_14.19 // [mgkapoalrasa] akhanbhi gav krai peayennikaoaa / tena mƫ prakartavy tanmadhye bhasmastakam // VRrs_14.20 // nikrdha gandhakttri crktya vinikipet / ruddhv tadveayedvastre mttik lepayedbahi // VRrs_14.21 // oya gajapue pacynmƫay saha crayet / gujaikamanupnena kaya hanti mgkavat // VRrs_14.22 // [hemagarbhapaolrasa] dvinika bhasma stasya nikaika svarabhasmakam / uddhagandhakanikau dvau crayitv citrakadravai // VRrs_14.23 // dviymnte vioytha tena pry varik / varnmmaye bhe ruddhv gajapue pacet // VRrs_14.24 // svgata vicrytha poal hemagarbhitm / mgkavaccaturguja bhakita rjayakmanut // VRrs_14.25 // svayamagnirasa khdettrinika rjayakmanut // VRrs_14.26 // [pacmtarasa] bhasmastbhralohn iljatuvia samam / guctriphalkvthai saskta guggulu tath // VRrs_14.27 // mta neplatmra ca stasthne niyojayet / ekktya dviguja tadbhakayedrjayakmanut // VRrs_14.28 // pacmtaraso nma hyanupna ca prvavat // VRrs_14.29 // haretkrjagandhbhy jayant v kaypah // VRrs_14.30 // [kayamakarasa] tulya pradagandhaka trikauka tbhy raja kambuja taistulya ca bhavetkapardabhasita sytpradakaam / pda sakalai samnamarica lihytkramtsjyaka yvannikamita bhavetpratidina mstkaya myati // VRrs_14.31 // [lokantharasa] rasasya bhasman hema pdena prakalpayet / gandhaka dvigua dattv mardayeccitrakmbun // VRrs_14.32 // carcarsye samprya akaena nirudhya ca / bhe crapralipte'tha kiptv rundhta mtsnay // VRrs_14.33 // oayitv puedgarte'ratnimtre 'parhake / svgatalam uddhtya crayitvtha vinyaset // VRrs_14.34 // ea lokevaro nma puivryavivardhana / gujcatuaya sjya maricaica samanvitam // VRrs_14.35 // khdetparamay bhakty lokee sarvadarin / agakrye'gnimndye ca raso'ya ksahikkayo // VRrs_14.36 // marcairghtasayuktai pradtavyo dinatrayam / lavaa varjayettatra sjya sadadhi bhojanam // VRrs_14.37 // ekaviaddina yvanmarica saghta pibet / pathya mgkavaddeya aytottnapdata // VRrs_14.38 // vamane sampravtte tu gucdravamharet / madhun pyayetsrdha dagdhavntkamayet // VRrs_14.39 // snna talatoyena mrdhni dhr vinikipet / jte lemavikre tu kadalphalamharet // VRrs_14.40 // bhv tanmaricai srdha bhojayecchlemanuttaye / rdraka madhumira v gurdrakamatho'pi v // VRrs_14.41 // bhv kustumbarmënnistucrayettata / arkarghtasammirndadtrucintaye // VRrs_14.42 // bhv kustumbar samyag ghte arkaray pibet / el maricasayukt yvad vnti pramyati // VRrs_14.43 // ajamoda viaga ca piv takrea pyayet / kmikopaprantyartha kvtha vtaghnamustayo // VRrs_14.44 // sasktya dugdhik vahnau vireke ca prayojayet / ūadbhv jaycra madhun khdayennii // VRrs_14.45 // agatode ghtenga mardayitvoavri / snpayedrogia vaidyo lokantha rasa smaran // VRrs_14.46 // [vaidyantharasa] akhasya valaya nika caturnika varik / kara nlatuttha ca tla gandhmaakaam // VRrs_14.47 // tuttha ngarasa crdha nika prvavatpuet / varacra marakalpitlepane pacet // VRrs_14.48 // asyrdhamëa maricrdhamëa tmblavallrasabhvita ca / tatpatralipta madhunvalihyddhaiyagavnena ghtena vpi // VRrs_14.49 // nìmrge nirgate clpamalpa pathya bhojya lokanthopadiam / yme yme caivam maalntt siddha sadya oajidvaidyantha // VRrs_14.50 // [lokantharasa] adhyardhanikau rasatutthabhgau pthakpthaggandhakaakakaram / akhasya kara mtatmrato dvau varikn nava sampuasthn // VRrs_14.51 // paktv pacedarkadaladravrdrn bhyo 'rdhabhgena karūakm / asyrdhapda maricrdhabhga gandhmanika ca ghtena lihyt // VRrs_14.52 // anytprvavatpathya vsaryekaviati / lokantharaso nmn rogarjanikntana // VRrs_14.53 // [prantharasa] ayorajo viatinikamna vibhvita bhgarasìhakena / dhattrabhrgitriphalrasrdra tulyatpya vipacetpueu // VRrs_14.54 // sta ca nika samabhgatuttha gandhopalau dvau caturo varn / paktv pugnau samalohacrnpacettath prvarasairvimirn // VRrs_14.55 // cre'sminmaric sapta tutthaakaayordaa / sasjet tat pthanikn pranthhvayodita // VRrs_14.56 // ardhapdo rasdbhakya kevaldrjayakmibhi / oodarrograhajvaragulmdyupadrutai // VRrs_14.57 // [vajrarasa] kara kharparasattvasya amse hemni vidrute / anikasta gandhmanyaanike praveitam // VRrs_14.58 // pravlamuktphalayocra hemasamayo / kramddvitricaturnika mtya ssabhskaram // VRrs_14.59 // cgeryamlena ymstrnmardita crita pthak / dvau nikau nlavaakavyomyaskntatlakt // VRrs_14.60 // akollakagubjatutthebhya catura pthak / aau ca akaakrdvarn ca viati // VRrs_14.61 // mahjambranrasya prasthadvandvena peayet / etadaaarvastha uddha khrystuasya ca // VRrs_14.62 // karūabhre ca pacedatha mëadvaya tata / etvadgandhaktpda maricdbhvitdapi // VRrs_14.63 // madhunloita lihyttmblpatralepitam / gate'sya ghaikmtre pratiyma ca pathyabhuk // VRrs_14.64 // no ceduddpito vahni kaddhtnpacatyata / dinameka nievyaina tyjynymaala tyajet // VRrs_14.65 // tata para yathe dvdabda sukh bhavet / ekameka dina bhuktv vare vare mahrasam // VRrs_14.66 // vardau ca tyajettyjya dvdabda jar jayet / ea vajraraso nma kayaparvatabhedana // VRrs_14.67 // [mahvrarasa] nikau dvau tutthabhgasya rasd eka susasktt / nika viasya dvau tktkara gandhamauktikt // VRrs_14.68 // agniparharilatbhgrdrasurasrasai / mardita lgalkandapralipte sampue pacet // VRrs_14.69 // ardhapda ca poaly kkinyau dve viasya ca / lihenmaricacra ca madhun poalsamam // VRrs_14.70 // kayagrahayatsravahnidaurbalyaksinm / pugulmavat reho mahvro hito rasa // VRrs_14.71 // atisthlasya pyskkaphnudvamatkaye / na yojayetkrarasnviruddhakramatattvata // VRrs_14.72 // [snyopya] mtulugasya mlni ljacra sasaindhavam / pippalmadhun yukta khdedvntiprantaye // VRrs_14.73 // rajanakhapga ca nikaika vntinanam / nikrdha akaa vtha kkamcdravai pibet // VRrs_14.74 // sugandh v pibetkhdet sarvavntiprantaye / alaktakarasa kaudrai raktavntihara param // VRrs_14.75 // [thararasa] yukta gandhakapiyyastlaka svaramkikam / yukty tadbhasmat nta tchardinivraam // VRrs_14.76 // [rjvartarasa] rjvarto rasa ulba mkika ghtapcitam / madhvjyaarkaryukta hanti sarvnmadtyayn // VRrs_14.77 // rjvartarasa ulba stagarbhe niyojitam / yamadhurasairgha ghtamadhye vipcitam // VRrs_14.78 // madhvjyaarkaryukta hanti sarvnmadtyayn // VRrs_14.79 // [bhairavanth pacmtaparpa] suvara rajata tmra sattvbhra kntalohakam / kramavddhamida sarva eyau ngavagakau // VRrs_14.80 // drvayitvaikata sarva retayitv tatacaret / pthakpalamita gandha illa vinidhya ca // VRrs_14.81 // sarva khalle vinikipya mardayed amlavargata / tpya nläjana tla ilgandha ca critam // VRrs_14.82 // dattv dattv puettvadyvadviativrakam / lohd dviguastena tato dviguagandhata // VRrs_14.83 // vidhya kajjal lak kiptv t lohaptrake / drvayed badargrair mdubhictha nikipet // VRrs_14.84 // hemdipacalohn bhasma ctha viloayet / atha tatkadalpatre gomayasthe vinikipet // VRrs_14.85 // patrenyena sachdya kurydyatnena cippim / tasyopari kipetsadyo gomaya stokameva ca // VRrs_14.86 // svata ta samhtya paacra vidhya ca / nikipedrdhvaday pliky tata param // VRrs_14.87 // prvavadbadargrair mdubhir drvayecchanai / tulylakailgandha palrdha viabhvitam // VRrs_14.88 // prvaparpaiktulya tasmdalpa muhurmuhu / jrayetpalikmadhye yath dahyenna parpa // VRrs_14.89 // paliketi vinirdi snehakepaayantrik / jre tldike cre paacra vidhyatm // VRrs_14.90 // ptkarajaakolavyghrsaubhäjanghribhi / etai pacapalai kvtha oavaeitam // VRrs_14.91 // tena kvthena sasvedya oayetsaptadh hi tm / viatinduphalodbhtai rasairnirguikrasai // VRrs_14.92 // vibhvya palikmadhye kiptv badaravahnin / ūatprasvedana ktv sthpayedatiyatnata // VRrs_14.93 // ukt bhairavanthena syt pacmtaparpa / vyojyasahit lŬh gujbjena samit // VRrs_14.94 // sarvalakaasampra vinihanti kaymayam / vsa ksa vic ca pramehamudarmayam // VRrs_14.95 // arocaka ca dusdhya praseka chardihdbhavam / sarvaja gudaroga ca lakuhnyaeata // VRrs_14.96 // vtajvara ca vibandha graha kaphajngadn / ekadvandvatridootthn rogn anyn mahgadn // VRrs_14.97 // agnimndya vieea hantya parpa dhruvam / eva samhya dtavy rogeu bhiaguttamai // VRrs_14.98 // tattadrogaharair yogais tattadrognupnata / kaydisarvarogaghn syt pacmtaparpa // VRrs_14.99 // tilasarapabilvmlakravellakusumbhakam / tyajetprvata msa vntka kukkua tath // VRrs_14.100 // ________________________________________________________ VRrs, 15 [athra] gudasya bahirantarv jyante carmaklak / sarvarogakar pusmarsti hi virut // VRrs_15.1 // rudhirasrviaste pittaj parikrtit // VRrs_15.2 // vtaj nisahotthn udvarta prakurvate // VRrs_15.3 // vayathu lemaj kuryu sarva kuryustridoaj // VRrs_15.4 // [arakuhrarasa] uddhasta palaika tu dvipala uddhagandhakam / mta tmra mta loha pratyeka tu palatrayam // VRrs_15.5 // tryƫaa lgal dant piruka citraka tath / pratyeka dvipala yojya yavakra ca akaam // VRrs_15.6 // ubhau pacapalau yojyau saindhava palapacakam / dvtriatpalagomtra snuhkra ca tatsamam // VRrs_15.7 // mdvagnin pacetsthly sarva yvatsupiitam / mëadvaya sad khded raso hyarakuhraka / takrea dìimmbhobhi pakvakandena vtha tat // VRrs_15.8 // mtastrkahembhratkamua sagandhakam / mara mkika tulya mardya kanydravairdinam // VRrs_15.9 // andhamƫgata pcya tridina tuavahnin / crita sitay mëa khdetpittras jayet // VRrs_15.10 // [sarvalokrayarasa] uddha sta pala gandha gandhrdha tlatpyakam / amta rasaka caiva tlakrdhavibhgikam // VRrs_15.11 // ete kajjal kuryd dha samardya vsaram / tridina mardayecctha dattv nimbujala khalu // VRrs_15.12 // vaktya vioytha kcakupy nidhpayet / nikatulyrkapatrea pidhysya prayatnata // VRrs_15.13 // srdhgulamitotsedha mtsnay t vilepya ca / nato bhattye sikatpariprite // VRrs_15.14 // nidhya sikatmrdhni sikatbhi praprayet / ruddhvsya tadadho vahni jvlayetsrdhavsaram // VRrs_15.15 // svgatalita kcaghadkya ta rasam / paacra vidhytha tmramabhra paladvayam // VRrs_15.16 // palrdhamamta caiva marica ca catupalam / ekktya kipetsarva nrikelakaraake // VRrs_15.17 // sjyo gujdvimno harati rasavara sarvalokrayo'ya vtalemottharogngudajanitagada oapvmaya ca / yakma vtala jvaramapi nikhila vahnimndya ca gulma tattadrogaghnayogai sakalagadacaya dpana tatkaena // VRrs_15.18 // [aroghnavaaka] aroghna vaaka vakye putraka ӭu bhadraka / pippal pippalmlavanasraacitrakam // VRrs_15.19 // mrica kaakr ca raktapup samak / palameka pthak sarva laka dadi peayet // VRrs_15.20 // gajjapaumtreu ubhe bhe vinikipet / mdvagnin pacetsarva craea yath bhavet // VRrs_15.21 // loatraya ca tatraiva palameka tu nikipet / akapramavaaknkurydeva pthakpthak // VRrs_15.22 // triaddinni matimnaroghna dpana param / ghtatakrasamyukta bhojana sapradpayet // VRrs_15.23 // [aroghn vaik] gandhaka tratmra ca ktv caikatra piikm / tatsama cbhraka tka gandhaktpacamakam // VRrs_15.24 // via ca oaena dvau bhgau stakasya ca / ekktya prayatnena jambradravamarditam // VRrs_15.25 // bhjane mmaye sthpya varkvthena bhvayet / daamlaatvaryo kvthe pcya kramea hi // VRrs_15.26 // athottrya prayatnena vaik krayed budha / gujtrayapramena hanti la gudkuram // VRrs_15.27 // [mlakuhrarasa] varanga tath vyomasattva ulba ca tkakam / sarvamekatra vidrvya kiptvla clpamalpakam // VRrs_15.28 // clayedania yvattlaka trigua khalu / tatastena vimardytha pi kurydrasena tu // VRrs_15.29 // tato bhalltakvkamlntasth khanecca tm / msdkya t pi gavyadugdhe vinikipet // VRrs_15.30 // tato bhalltaktaila hta ptlayantrata / yase bhjane snigdhe piik t niveya ca // VRrs_15.31 // prasthamtra hi tattaila jrayed atiyatnata / tattailabhvitairgandhai puitv bhasmat vrajet // VRrs_15.32 // tata krtikamsotthakoraadalajai rasai / rasa samardya samardya gharme sasthpya mrayet // VRrs_15.33 // tadbhasma melayetprvabhasman samabhgikam / vanasraanirgumahrërbhakaik // VRrs_15.34 // vajravall ikh cai rasai piv vioayet / trivra mrkavadrvairdrvayitv vioayet / crktya prayatnena kipetkcakaraake // VRrs_15.35 // so'ya mlakuhrako rasavaro dpygnivellottamsayukta saghtaca vallatulita sasevito nayet / arsynanansikkigudajnyatyugrapŬni ca plhna graha ca gulmayaktau mndya ca kuhmayn // VRrs_15.36 // rasagrastasamudgragandhakasya palatrayam / mtastbhratmrya kara kara pthak pthak // VRrs_15.37 // pala higulacrasya mkikasya palatrayam / pala kampillakasypi viasyrdhapala tath // VRrs_15.38 // saptha mardayetsarva dattv crodaka muhu / tatastadgolaka ktv saptha ctape kipet // VRrs_15.39 // guacra ilcra limpedagulikghanam / tripala gandhaka dattv kraucym atha ca golakam // VRrs_15.40 // golakasyoparicca kipettlapalatrayam / sarudhytiprayatnena dadydgajapua khalu // VRrs_15.41 // svgatalamhtya golaka lepanai saha / vicrya saptavra hi viatinduphalodbhavai // VRrs_15.42 // dravairathtape uka kipedramye karaake / triadaena vaikrntabhasma tasminvinikipet // VRrs_15.43 // aya hi nandvarasampradio raso viia khalu rogahant / niearogevahatapratpo mahodayapratyayasranm // VRrs_15.44 // hanytsarvagudmaynkayagada kuha ca mandgnit ldhmnagada kapha vasanatm unmdakpasmt / sarv vtarujo mahjvaragadn nnprakrstath vtalemabhava mahmayacaya duagrahaymayam // VRrs_15.45 // [kanakasundararasa] sydrasa dhautamkka kntbhra ngahakam / pthvbhaena satulya sarvatulya ca gandhakam // VRrs_15.46 // dattv vidydhare yantre puedrayakotpalai / svgatalam uddhtya tryƫaena vimirayet // VRrs_15.47 // arovydhau kale cakule ca drue / sannipte kaye kse vse mandnale jvare // VRrs_15.48 // karale irale dantale prayojayet / pnase plhni hcchle granthivte ca drue // VRrs_15.49 // ekge v dhanurvte kampavte ca mrchite / jvarca viamn sarvnhanti rognanekadh // VRrs_15.50 // sevita pathyayogena rasa kanakasundara / gujmtra dadtsya yathyuktnupnata // VRrs_15.51 // ghtena sayuto vte madhun paittike jvare / pippaly laimike deya pittodbhte sacandana // VRrs_15.52 // takrea lemavtotthe vtapitte ghtnvita / lemapitte crdrakea nirguy snniptike // VRrs_15.53 // phalatrayea leu viameu jvarevapi / rdraketha v dadydvahnimndye vieata // VRrs_15.54 // abhiyande irale gyatrbolasayutam / pakimsasamyukta kaphavte ca mrchite // VRrs_15.55 // ekge ca dhanurvte krayukta ca pnase / puroge kaye kse maricjyaica kmale // VRrs_15.56 // ajamodviagaica nbhile'gnimndyajit / rkajvare'rucau deya kadalphalasayuta / bolenrdhakale bhëita ngabodhin // VRrs_15.57 // [arkea] nga pradagandhaka trilavaa vyarkaja melayed ekaika ca pala pala trayamata paca kramnmardayet / sarva taddivasatraya tadanu taddattv pua bhvan kurytsatriphalgnivetasarasai pacdhik viati // VRrs_15.58 // pacaitat kramaastato guabhavair datto'sya vallo jalair hantyarsyakhilni sraaghtaistasynnam asminhitam / arkea parivarjyatmiti muni rvsudevo'vadat kƫmphalamëapyasam ativyymam arktapam // VRrs_15.59 // [tkamukharasa] rasendrahemrkabilagolasuryasalohamalbhragandh / tpya ca kanyrasamardito'ya pakva pue tkamukho'ras syt // VRrs_15.60 // [arakuhrarasa] reh dantyagniyugmatrikaukahalinplukumbha vipakva prasthe mtrasya sasnukpayasi rasapala dve pale gandhakasya / lohasya tri tmrtkuavamatha rajakrayocpi paca kiptv sthly pacettu jvalati dahanatacram arakuhra // VRrs_15.61 // [trailokyatilakarasa] vajrakbhraja sattva odhita kcaakaam / retayitv rajaktv bharjayitv ghtena tat // VRrs_15.62 // aasasyakopeta puedvratraya tata / trivra npavartena lugasvarasayogin // VRrs_15.63 // caturvra ca varbhvsmatsykikrasai / guggulutriphalkvthaistriadvri yatnata // VRrs_15.64 // tulyarasagandhotthakajjalyëabhgay / puetpacata vrnmardayecca pue pue // VRrs_15.65 // odhita retita kntasatva ca ghtamarditam / puedaadaradai sayukta lakucmbun // VRrs_15.66 // daavra tath samyak tra uddha manohvay / tath viativri balin mnadgrasai // VRrs_15.67 // daavri tpyena kagoghtayogin / ubhaya samabhga tat puennirguikrasai // VRrs_15.68 // rasagandhotthakajjaly daavra puetpuna / tasminnaabhgena kipedvaikrntabhasmakam // VRrs_15.69 // rjvartakalena samabhgena parpa / tatsarva parimardytha bhvayitvrdrakmbun // VRrs_15.70 // gucy svarasenpi bhkadambarasena v / bhgarjarasenpi citramlarasena ca // VRrs_15.71 // vyoagajkinkandair bhyo 'pyrdradravea ca / paacramata ktv kipecchuddhakaraake // VRrs_15.72 // trailokyatilaka so'ya khyta sarvarasottama / sarvavydhihara rmächambhun parikrtita // VRrs_15.73 // udvarta ca vibandha vyath ca jaharodbhavm / lohala mandabuddhitva litvamapi vandhyatm // VRrs_15.74 // stirogn aeca la nnvidha tath / parimkhyala ca tath bhindyt samutkaam // VRrs_15.75 // raktagulma ca nr rajala ca dusaham / anupna ca pathya ca tattadrognurpata // VRrs_15.76 // [smnyopacra] vachiguviagni saindhava jrangaram / marica pippal kuha pathy vahnyajamodakam // VRrs_15.77 // kramottaragua cra sarve dvigua guam / kara coajalennupibedvtras jaye // VRrs_15.78 // mta loha cendrayava uhbhalltacitrakam / bilvamajjviagni pathy tulya vicrayet // VRrs_15.79 // sarvatulya gua yojya kara bhuktvras jayet / lemras prantyartha deyamnandabhairavam / mtatmrea santulya deya gujtraya hi tat // VRrs_15.80 // kusumbhamdupatri käjikenaiva pcayet / kavadbhakayennityamarorogaprantaye // VRrs_15.81 // [smnyalepa] devadlyca bjni saindhavena sucrita / ranlena lepo'ya mlaroganikntana // VRrs_15.82 // käcankusuma cra akhacra manailm / gajapippaliktoyairlepo hyarakuhraka // VRrs_15.83 // devadly kayea hyaroghna aucamcaret / gudanisaraa cpi ntimyti nnyath // VRrs_15.84 // ranlena sampi sabj kautumbik / sagu hanti lepena durnmni samlata // VRrs_15.85 // plutailena salipt vartik gudamadhyag / ghtayatyaras ghra sakal vedan tath // VRrs_15.86 // arkakra snuhka kaulvupatrakam / karaja chgamtrea lepa srvyaras hita // VRrs_15.87 // igrumlrkajai patrairlepana hitamarasm // VRrs_15.88 // ________________________________________________________ VRrs, 16 rkai kodravajramudgacaakai kruddho'nilo'dho vahan ruddhv vartma mala vioya kurute vimtrasaga tata / htphodaravastimastakaruja savsaksa jvara gacchannrdhvamasau hi nnam ania kopdudvartayet // VRrs_16.1 // kakuhahigusidhtthatrivddatvacbhay / citrakasya tu mla ca kalkktya paced ghtam // VRrs_16.2 // caturgue gav kre yukta snukkramtray / udvartodarn hanti pnena sarvad // VRrs_16.3 // [atisra] atyambupnatilapiavirƬharkaukmidhyaanabaddhamalagrahdyai / kruddho'nilo 'tisaraya ca kalpate'gni hatv mala ithilayannapi toyadhtn // VRrs_16.4 // [dardurarasa] sulakatkacra tu rasendrasamabhgikam / kcanrarasairgha sarvtsrananam // VRrs_16.5 // pia samena tkena käcanrbumardita / puapakvo'tisraghna sto'ya dardurhvaya // VRrs_16.6 // higula vatsanbha ca marica akaa ka / mardayetsamabhga ca raso hynandabhairava // VRrs_16.7 // gujaik vrdhaguj v bala jtv pradpayet / madhun lehayeccnu kuajasya phala tvacam // VRrs_16.8 // crita karamtra tu tridootthtisrajit / dadhyanna dpayetpathya gavjya takrameva v / pipsy jala ta vijay ca hit nii // VRrs_16.9 // [sudhsrarasa] pthakpalikagadhmastasajtakajjalm / pradrvya nikipedvyoma palaika gatacandrikam // VRrs_16.10 // këhenloya tatsarva kipetkuajapatrake / puna sacrya yatnena bhvayet tadanantaram // VRrs_16.11 // blatinduphaladrvai krairaudubarais tath / aralutvagrasaicpi dugdhinsvarasaistath // VRrs_16.12 // puapakvasya blasya dìimasya rasai ubhai / kakmbojikmlarasai kuajavalkajai // VRrs_16.13 // tulyavivagdhrcra dvipalika kipet / mustvatsakadpygnimocasra sajrakam // VRrs_16.14 // vatsanbha ca kara pratyeka tatra nikipet / vicrya bhvayedbhya uhkvthena saptadh // VRrs_16.15 // ittha siddho rasa pia karae viniveayet / sudhsra iti khyta sudhrasasamadyuti // VRrs_16.16 // dpana pcano grh hdyo rucikarastath / doatraytisra ca durjaya bheajntarai // VRrs_16.17 // ma caivamrakta ca jvartsram eva ca / stisr vic ca pratibadhnti tatkat / mnyamnavyatikrntiriva puyaphalodayam // VRrs_16.18 // [rasottama] piavivbdakalkena vidhya khalu cakrikm / nikipet svedanyantre paktvrdhaghaikvadhi // VRrs_16.19 // kya tajjalaireva sapramardyhared rasam / sudhsrarasa tatra kiptv dhnyakasamitam // VRrs_16.20 // prvoditeu rogeu pradadta bhiagvara / gotakretha dadhn v pathya deya hita mitam // VRrs_16.21 // blarambhphala gurvphala bilvaphala tath / mrape ca madhuka vntka ca praasyate // VRrs_16.22 // sarvtisra graha ca hikk mandgnim nhamarocaka ca / nihanti sadyo vihitmapke dvitriprayogea rasottamo'yam // VRrs_16.23 // sbusthlmukhbaddhe vastre pkya nidhya ca / pidhya pacyate yatra svedanyantram ucyate // VRrs_16.24 // [lokevararasa] dvau bhgau gadhakasyëau akhacrasya yojayet / ekameva rasasyamarkakrea mardayet // VRrs_16.25 // citrakasya draveaiva oayitv puna puna / ekktya rasentha kra dattv tadardhakam // VRrs_16.26 // arkakrea kurvta golaknatha oayet / nirudhya cralipte'tha bhe dadytpua tata // VRrs_16.27 // lokevararaso hyea graharogakntana / gujcatuaya csya marcjyasamanvitam / dadta dadhibhakta ca pathya lokevare tath // VRrs_16.28 // [lokantharasa] mtapradabhgaika catvra uddhagadhakt / yma ca mardayetkhalle tena prv varak // VRrs_16.29 // akaa tu gav krai piv tena mukha lipet / varn prayatnena ruddhv bhe pue pacet // VRrs_16.30 // svgata samuddhtya tatacrya varak / lokantharaso nmn kaudrairgujcatuayam // VRrs_16.31 // ngartivimustdevadruvacnvitam / kayamanupna sydvttsranana // VRrs_16.32 // ngabhasmarasavyomagandhair ardhapalonmitai / kurvta kajjal lak prakipettadanantaram // VRrs_16.33 // dvipalonmitarly druty parimiritm / bhair yakkasidhtthavacvyoadvijrakai // VRrs_16.34 // sapathyvijaydpyais tulyair avacritai / melayetprktana kalka bhvayettadanantaram // VRrs_16.35 // mahnibatvacsrai kbojmlajadravai / rasair ngabalyca gucyca tridh tridh / tataca guik kry badarsthipramata // VRrs_16.36 // hanydeva hi ngasundararaso vallonmita sevita / nntsaramaya gudaparibhraa tath bibiim // VRrs_16.37 // [anikatailam] anika tilatailasya nika jambraja rasam / lavaa pacaguja ca aguly mardayed dham / mavtrtasraghna lihetpathya ca prvavat // VRrs_16.38 // [sagraha] mala saghya saghya kadcid atirecayet / aruci vayathur mndya graharogalakaam // VRrs_16.39 // [vajrakaparasa] mtastbhraka gandha yavakra saakaam / vac jay sama sarva jayant bhgajadravai // VRrs_16.40 // sajabraistryaha mardya oayetta ca golakam / mandavahnau anai svedya ymrdha lauhaptrake // VRrs_16.41 // rasasmye pratini dey mocarasastath / bhvayedvijaydrvai oya peyaca saptadh / raso vajrakapo'ya nikrdha madhun lihet // VRrs_16.42 // [agnikumrarasa] dagdh kapardik piv tryƫaa akaa viam / gandhaka uddhasta ca tulya jambrajair dravai // VRrs_16.43 // mardayedbhakayenmëa maricjya lihedanu / nihanti graharoga pathya takraudana hitam // VRrs_16.44 // higula marica gandha pippal akaa viam / kanakasya ca bjni sama vijaydravai // VRrs_16.45 // mardayedymamtra tu caamtra vaktam / bhakayed graha hanti rasa kanakasundara // VRrs_16.46 // agnimndya jvara tvramatisra ca nayet / dadhyanna dpayetpathya gavyja takrameva v // VRrs_16.47 // [grahahararasa] rasbhragandh kramavddhabhg jayrasena tridina vimardy / gadyakrdha madhun sameta dadta pathya dadhibhaktaka ca // VRrs_16.48 // higulasthitamahevarabja ptayantravidhin harayam / gadhaakaamtbhrakatulya kokilkam atha cyasakhalle // VRrs_16.49 // mardanyam abhidhraayukte dhmahnadahanopari sasthe / yvadea jalaoaadako jrakrdrakayutena sa valla // VRrs_16.50 // sagrahajvaram atisrutigulmn aras ca vinihanti samham / vsudevakathito rasarja caasagrahagadaikakapa // VRrs_16.51 // [laghusiddhbhrakarasa] sama rasagadhbhradarada ca viodhitam / lohakhalle vinikipya gavyjyena samanvitam // VRrs_16.52 // drocully nyasetkhalla sgry prayatnata / mardakenpi lauhena mardayeddivasadvayam // VRrs_16.53 // iti siddho rasedro'ya laghusiddhbhrako mata / vallatulyo raso jravri sahita prage // VRrs_16.54 // pto harati vegena grahamatidurdharm / atisra mahghora stisra jvara tath // VRrs_16.55 // pcano dpano hdyo gtralghavakraka / ngrjunena kathita sadya pratyayakraka // VRrs_16.56 // [sarvarogarasa] rasa palamita tulya uddhangena sayutam / drvayitvyase ptre sataile nikipetkitau // VRrs_16.57 // tato drute vinikipya gadhake tad viloya ca / punaryasaptre tatkiptv pradrvya nikipet // VRrs_16.58 // tattulya jrayettla puna sacrya prvavat / tattuly jrayetsamyakkuna pariodhitm // VRrs_16.59 // tattulya crite tasminkipennga nirutthakam / tvadeva mta tpya sarvamanyacca tatsamam // VRrs_16.60 // tkya kharpara vyoma higula ca iljatu / pthakkaramnena akola kaphala mim // VRrs_16.61 // dpyaka ca caturjta reukoravellakam / tubaru bhrgik rsn kakola corapukaram // VRrs_16.62 // rigi ciratikta ca bjnyunmattakasya ca / paladvaya ca lgaly sarve dvdaakam // VRrs_16.63 // vatsanbha sita bhri vinikipya tata param / triphaln daghr kayea tata param // VRrs_16.64 // jayantyrdrakavsn mrkavasya rasaistath / bhvayitv ca kartavy vaakcaakopam // VRrs_16.65 // ekaik vaik sevy kuryttvratar kudhm / vicmarati hikk sevya svdu ca talam // VRrs_16.66 // sm ca graha sadgatudana ootkaa putm rti vtakaphatridoajanit la ca gulmmayam / hikkdhmnavicik ca kasana vsras vidradhi sarvropyava kadvijayate rogstathnynapi // VRrs_16.67 // [grahagajakesarrasa] rasagadhakayo ktv kajjal tulyabhgayo / drvayitvyase ptre rasatulya vinikipet // VRrs_16.68 // carcarabhava bhasma tatra mkikasabhavam / gadhapëasahita ptre lohamaye kipet // VRrs_16.69 // tatkëhena viloytha nikipetkadaldale / tata cchdya sacrya nidhyyasabhjane // VRrs_16.70 // akamtra kipedbhasma tatra mkikasambhavam / samyanicandrat nta vyomabhasma palonmitam // VRrs_16.71 // via vi ca gandhr mocasra sajrakam / sarva samika ktv rase crdhika kipet // VRrs_16.72 // sarvametanmardayitv bhvayedatiyatnata / jayaty ca mahrëry gajkinyvagandhay // VRrs_16.73 // pacakolakayaica kuryccra tata param / ittha siddho rasa so'ya grahagajakesar // VRrs_16.74 // nmato nandin prokta karmataca sudhnidhi / vallena pramitacya rasa uhy ghtktay // VRrs_16.75 // sevito graha hanti satsaga iva vigraham / pathyamatra pradtavya svalpjya dadhitakrayuk // VRrs_16.76 // hita mita ca viada laghu grhi rucipradam / pcano dpano'tyarthammaghno rucikraka // VRrs_16.77 // tattadauadhayogena sarvtsranana / badhnannapi mala ghra ndhmna kurute nm // VRrs_16.78 // [ghraprabhvarasa] prada gandhaka vyoma tka tla manail / sauvramajana uddha vimala ca samakam // VRrs_16.79 // ebhi kajjalik ktv svalpatailena bharjayet / granthika jraka citra dpyaka mustaka viam // VRrs_16.80 // blmra blabilva ca mocasra samakam / vicrya prvavatkalka tadardhena vinikipet // VRrs_16.81 // punarvimardayed yatndekarpa bhavedyath / bhvayetsaptavri pacakolakayata // VRrs_16.82 // aralutvagrasenpi daavri bhvayet / proktena kramayogena raso nipadyate hyayam // VRrs_16.83 // jagdho vivaghanmbun sa hi rasa ghraprabhvbhidho nikrdhapramito mahgrahaikroge'tisrmaye / dhmne grahabhave rucihate vte ca mandnale mukte cpi male punacalamalaksu hikksu ca // VRrs_16.84 // [poalrasa] kapardatulya rasagandhakalka loha mta akaaka ca tulyam / jayrasenaikadina vimardya crena sampiya puettu bhe // VRrs_16.85 // dadta t poalik ca doatrayapradhnagrahanivttyai // VRrs_16.86 // [vahnijvlvarasa] naapiau caturmëamekaika rasagadhakau / abhraka mëamna ca mtulugmlamarditam // VRrs_16.87 // odhita saptadh caiva dvimëa tryƫaa pthak / tril bhgacger stal tkaparik // VRrs_16.88 // vetparjit kany matsyk grūmasundar / kari karamo ca rudat citrakrdrakt // VRrs_16.89 // dhustrakkamcbhy musalyca pthagrasai / mardita dvipalai kurydvaik mëasamit // VRrs_16.90 // grahay parakhaena vyoayukt nievit / aruci rjayakma mandgni stikgadn / amayedvaik nmn vahnijvleti gyate // VRrs_16.91 // [vajradhararasa] rasagadhakatmrbhra krstrnvaruo vam / apmrgasya ca kra lavaa dvidvimëakam // VRrs_16.92 // cgery hastiuyca rasai pia pacetpue / bhakayitv tato guj grahay kjika pibet // VRrs_16.93 // paktile ca kse ca mandgnv rdrakadravam / amlapitte ca dhroa kra vajradharo hyayam // VRrs_16.94 // [grahakaparasa] rasedragandhtivibhaybhra kradvaya mocaraso vac ca / jay ca jabrarasena pia pikta sydgrahakapa // VRrs_16.95 // tasyrdhamëa madhun prabhte ambukabhasmjyamadhni lihyt / sakrijrakamimanthatkni cdau dadhibhojana ca // VRrs_16.96 // [sauvarcaldicram] sauvarcala jrakayugmadhnyajayyavn kaangara ca / kapitthasrea sama praghya dadta cra nii tvrapittai // VRrs_16.97 // gadyamtra madhukhaayukta takrea yukta tvaruciprantyai / vtapradhne ca kaphapradhne rtrau kaya kuajasya dadyt // VRrs_16.98 // [mustdicram] mustvatsakaphgnivyoaprativiviam / dhtakmocanirysactsthigrahaharam // VRrs_16.99 // vahniuhbia bilva lavaa peayetsamam / pibedubhas cnu vtotth graha jayet // VRrs_16.100 // dagdhaabkasidhttha tulya kaudrea lehayet / nikaikaika nihantyu graharogam utkaam // VRrs_16.101 // knvajjdvayamkikea kautrayepi yuta tvanuam / cgerikjrakayugmadhnya dugdhendukya dadta dadhn // VRrs_16.102 // [ajram] vireko jahare la vamana ca muhurmuhu / hastapddisakoca sarvjrasya lakaam // VRrs_16.103 // [ajrakaakarasa] uddhasta via gandha sama sarvavicritam / marica sarvatulya kaakry phaladravai // VRrs_16.104 // mardayed bhvayet sarvam ekaviativrakam / va gujtray khdetsarvjraprantaye // VRrs_16.105 // ajrakaaka so'ya raso hanti vicikm / vri tilaparyutthamla piv pibedanu // VRrs_16.106 // [vidhvasarasa] vimardya gandhopalaakaena sabhvya vrnatha saptajty / toyai phalnmatha siddhasto vidhvasanm amano vicy // VRrs_16.107 // amuya guj nava dpany hantu vic sitay samet / takraudana sydiha bhojanya pathya ca ka kila vstukasya // VRrs_16.108 // [vicvijayarasa] rasagadhaakabhasita samaka parimardya jtiphalasaptabhvitam / sitayopayujya navaraktikonmita mathitnnabhugvijayate vicikm // VRrs_16.109 // [agnikumrarasa] hasapdrasai siddha rasagadhakayo palam / kola ca viacrasya vlukyatrapcitam // VRrs_16.110 // a viasyrdhapala maricasya vimirayet / dpano'gnikumro'ya grahay ca vieata // VRrs_16.111 // savtalemajnrognkad evpakarati / sanniptajvaravsakayaksca nayet // VRrs_16.112 // [vaabgnirasa] akaa marica tuttha pthak karatraya bhavet / sundara dvdaa nika triannikam ayomalam // VRrs_16.113 // crnyetni sayojya sthpayecchuddhabhjane / uddhadeho narastasya pna yadbhojanottaram // VRrs_16.114 // adytpathya tata svalpa tatastblabhgbhavet / udargnirnarasysya vaavgnisamo bhavet / bahuntra kimuktena rasyanamaya nm // VRrs_16.115 // knta padmarase gha puapakva varrase / mrkavasvarase gha saptaktvas tvayomalam // VRrs_16.116 // uddhau stabal carcararaja karata kajjalm ktv gopayas vimardya divasa ruddhv ca mƫodare / siddha kumbhapue svataca iir pi karae sthit syd vaivnarapoalti kathit tvrgnidptiprad // VRrs_16.117 // ekonaviatecrairmaricn ghtnvitai / deyeya vallamnena vayobalam avekyatm // VRrs_16.118 // giled galaviuddhyartha dadhibhaktamanuttamam / kavalatrayamnena durgandhodgrantaye // VRrs_16.119 // madhyadine tato bhojya ghtatakropadaayuk / rtrau ca payas srdha yadv rognusrata // VRrs_16.120 // vidhi dvidala bhrilavaa tailapcitam / bilva ca kravella ca vtka kjika tyajet // VRrs_16.121 // iya hi poal prokt sighaena mahbht / madgniprabhavearogasaghtaghtin // VRrs_16.122 // sighaasya vinirdi bhairavnadayogin / lokanthoktapoaly upacr iha smt / poalyo dpan snigdh madgnau nitar hit // VRrs_16.123 // ptavar gurusnigdh phato granthilmal / carcareti s prokt var nadin khalu // VRrs_16.124 // srdhanikamit reh madhyam nikamnik / pdonanikamn ca kanihtra varik // VRrs_16.125 // niphalca tato nyn puvarca pittal / dattv dattv gunbhyo vikrnkurvate hi te // VRrs_16.126 // [vaavmukh gu] ulbyoghanabhasmavellahalinvyombunimbacchadai sayuktaica haridray samalavai srdha saubhrmtai / bhgmbhoviatindukrdrakarasai sampiya gujmit sauk vaavmukhti guik nmnodit tray // VRrs_16.127 // kipra kutparibodhin khalu mat sarvmayadhvasin lemavydhividhnan kasanahcchvspah lanut kudvaiamyahar ca gulmaaman mlrtimlaka ophavydhihartra ki bahugir sarvmayotsdin // VRrs_16.128 // [kravydarasa] dvipala gandhaka uddha drvayitv vinikipet / prada palamnena mtaulvyasa puna // VRrs_16.129 // tolamnena sakipya pacguladale kipet / tato vicrya yatnena nikipyyasabhjane // VRrs_16.130 // cully niveya yatnena jvlayenmduvahnin / ptramtra hi jabrarasa samyagvijrayet // VRrs_16.131 // sacrya pacakolotthai kayai smlavetasai / bhvan khalu kartavy pacatpramitstata // VRrs_16.132 // bhaakaacrena tulyena saha melayet / tadardha kalavaa sarvatulya marcakam // VRrs_16.133 // saptadh bhvayetpacccaakakravri / tata saoya sampiya kpikjahare kipet // VRrs_16.134 // atyartha gurumsni gurubhojynyanekaa / bhuktv ca kahaparyanta caturvallamita rasam // VRrs_16.135 // pavamlatakrasahita pibettadanupnata / kipra tajjryate bhukta jyate dpana puna // VRrs_16.136 // rasa kravydanmya prokto manthnabhairavai / sighaakoiplasya bhrimsapriyasya ca / dio grma samsdya bhairavnandayogin // VRrs_16.137 // kuryddpanamuddhata ca pacana dumasaoaa tundasthaulyanibarhaa garahara mlrtilpaham / gulmaplhavinana grahaikvidhvasana srasana vtagranthimahodarpaharaa kravydanm rasa // VRrs_16.138 // [rjaekharava] bhgo mtarasasyaiko vatsanbhakadvayam / rasatulya ivcra gandhaka tryƫaa tath // VRrs_16.139 // vicrytiprayatnena bhvayetsaptavsaram / tmblapatratoyena svaradhustrajadravai / piv caamit kurycchyukstu golik // VRrs_16.140 // ubhoyutarjaekharava mandgninirin nnkramahjvarrtiaman nieamlpah / puvydhimahodarrtiaman lntakt pcin ophaghn pavanrtinanapau lemmayadhvasin // VRrs_16.141 // [agnikumrarasa] uddha sta via gadha dvikra paupacakam / daaka tulya bharjit vijay nav // VRrs_16.142 // dan tulyabhg ca tasyrdha igrumlakam / tatsarva vijaydrvai igrucitrakabhgajai // VRrs_16.143 // drvair dinatraya mardya ruddhv bhe pacellaghu / dpgnin tu ymaika uka yvatsamuddharet // VRrs_16.144 // saptadh crdrakadrvairbhvayeccrayedbhiak / dpako'gnikumro'ya nikaika madhun lihet / pratikara gua uh hyanupna ca dpanam // VRrs_16.145 // [amtava] kuhagadhaviavyomatriphalpradai samai / mgmbumarditair mudgamnmtava ubh / ajralemavtaghn dpan rucivardhin // VRrs_16.146 // [rkasanm rasa] tmra pradagadhakau trikauka tka ca sauvarcala khalle mardya dha vidhya sikatkumbhe'ayma tata / svinna tasya ca raktakinibhava kra sama melayet sarva bhvitamtulugajarasairnmn raso rkasa // VRrs_16.147 // mandgnau satata dadta munaye prta pur akara sakhya asmai cyavanya madahutabhugvaryya naaujase / tendya samastalokagurave sryya tasmai namo martynmapi csya dnasamaye gujëaka varjayet // VRrs_16.148 // [jvanm rasa] rasagadhau sindhukaakaam abhaygnihiyvalkatakaphalam / kramaa uttara ca vicritay bhatrasasayutabhvanay // VRrs_16.149 // rdrakahigupunarnavapticchinnarasai kramaastu bhvanay / tatra kalavia ca vimira tadrasamna mnavidhay // VRrs_16.150 // sarvamajra kaphamrutapuophahalmakakmallam / nayate hyudargnikaro'ya dpanajvananmarasendra // VRrs_16.151 // [vaavnalarasa] ulba tlakagandhakau jalanidhe pheno 'gnigarbhaya kntyo lavani hemapavayo nljana tutthakam / bhgo dvdaako rasasya tu dina vallyabugha anai siddho'ya vaavnalo gajapue rognaeäjayet // VRrs_16.152 // [agnijanan va] kaangaragandhakapradaka garala marica samabhgayutam / lakucasya rasaicaakapramit guik janayatyacirdanalam // VRrs_16.153 // [sarvarogntak va] uddhasta via gadham ajamoda phalatrayam / sarjkra yavakra vahnisaindhavajrakam // VRrs_16.154 // sauvarcala viagni smudra tryƫaa samam / viamui sarvatuly jabrmlena marditam // VRrs_16.155 // maricbh va khdedvahnimdyaprataye / pathy uh gua cnu palrdha bhakayetsad // VRrs_16.156 // agnimdye va khyt sarvarogakulntak // VRrs_16.157 // [smnyopya] mta tmra katulya cra kaudravimiritam / nikrdha bhakayennitya naavahnipradptaye // VRrs_16.158 // rdrakasvarasa kaudra palamtra pibedanu / yathea ghtams akto bhavati pvaka // VRrs_16.159 // ________________________________________________________ VRrs, 17 [atha mtrakcchrmarydicikitsanam] kaau kukipradee ca la prathamato bhavet / pacdrodho jvalanmtram amarrogalakaam // VRrs_17.1 // [pëabhedrasa] rasa dviguagadhena mardayitv prayatnata / vasu punarnav vs vet grhy prayatnata // VRrs_17.2 // taddravairbhvayedena pratyeka tu dinatrayam / pakva mƫgata uka svedayejjalayantrata // VRrs_17.3 // pëabhed nmya niyujtsya vallayuk / goplakarkadugdha bhmymalakamlik / kulatthakvthatoyena piv tadanupyayet // VRrs_17.4 // [dvitya pëabhedrasa] rasena sitavarbhv rasa dviguagadhakam / gha pacecca mƫy dvau mëau tasya bhakayet // VRrs_17.5 // ptlakarkamla kulatthodai pibedanu / gokaakasadbhadrmlakvtha pibennii / aya pëabhinnmn rasa pëabhedaka // VRrs_17.6 // gokurabjasamuttha cramavikrasayuktam / rasavaramira pibatacrbhtvmar patati // VRrs_17.7 // [trivikramarasa] mtatmramajkrai pcya tulya gate drave / tattmra uddhasta ca gadhaka ca sama samam // VRrs_17.8 // nirguyutthadravairmardya dina tadgolam andhrayet / ymaika vlukyatre pcya yojya dvigujakam // VRrs_17.9 // bjaprasya mla tu sajala cnupyayet / rasastrivikramo nmn msaikenmarpraut // VRrs_17.10 // [nandabhairavva] tilpmrgaka ca kravelly yavasya ca / palakëhasayukta sarva tulya dahetpue // VRrs_17.11 // tannikaikamajmtrairva cnandabhairavm / pyayedamar hanti sapthnntra saaya // VRrs_17.12 // [smnyopya] pura phalikmla jalenaivmarharam // VRrs_17.13 // madhun ca yavakra lŬha syd amarharam // VRrs_17.14 // haridrguakaraika cranlena v pibet // VRrs_17.15 // vandhykarkoakkanda bhakya kaudra sityutam / amar hanti no citra karamtra ivoditam // VRrs_17.16 // [prameha] oastpo'gakrya ca bahumtratvam eva ca / asvsthya sarvagtreu mtramehasya lakaam // VRrs_17.17 // [guamrka] mrkacramdya sagua khdayennii // VRrs_17.18 // [laghulokevararasa] mtastasya bhgaika catvra uddhagandhakt / piv varaka tena rasapda ca akaam // VRrs_17.19 // krai piv mukha ruddhv varcndhrayetpuet / svgata vicrytha laghulokevaro rasa // VRrs_17.20 // caturgujrasacya maricaikonaviati / jtimlapalaika tu ajkrea peayet / arkarbhvita cnu ptv kcchrahara param // VRrs_17.21 // ________________________________________________________ VRrs, 18 bhed vandhybaln hi navadh parikrtit / tatrdivandhy pratham ppakarmavinirmit // VRrs_18.1 // raktena ca pthagdoai samastai pacadh bhavet / bhtadevbhicraica tisro vandhy prakrtit // VRrs_18.2 // pumnapi bhavedvandhyo doairetaica ukrata // VRrs_18.3 // garbhasrv smt prva mtavats dvityak / tty strprasti sytkkavandhy saktpras // VRrs_18.4 // [jayasundararasa] suvara rajata tmra tpyasattva ca vaiktam / ekaika nikamnena sauddha parimritam // VRrs_18.5 // etaccaturgua sta stddviguagandhakam / mardayellakmatoyairbandhujvarasairapi // VRrs_18.6 // kcakpy tata kiptv tmraptra mukhe nyaset / vilimpedabhita kpmagulotsedhay md // VRrs_18.7 // vioya ca pua dadydbhmau nikipya kpikm / gajkhyapuaparypti akaramitotpalai // VRrs_18.8 // svgata vicrytha bhvayellakmadravai / saptavra vioytha karantarvinikipet // VRrs_18.9 // avagandhrajoyuktaratmragokrasayuta / sevito gujay tulya sitay ca rasottama // VRrs_18.10 // msatrayaprayogea vandhy bhavati putri / putriyai snnauddhyai jaratkauikacaku // VRrs_18.11 // gavyjyena ca sasdhya tattadn hi bhojayet / tvtvida deya yvanmsatraya bhavet // VRrs_18.12 // rasendra kathita so'ya campakrayavsibhi / prmtkhyayogndrair nmato jayasundara // VRrs_18.13 // sevite'sminrase str na bhavet stikgada / bhavetputraca drghyu paito bhgyamaita // VRrs_18.14 // [ratnabhgottararasa] vajra marakata padmarga pupa ca nlakam / vaidrya ctha gomeda mauktika vidruma tath // VRrs_18.15 // pacagujmita sarva ratna bhgottara param / tattantroktavidhnena bhasmkurytprayatnata // VRrs_18.16 // sarvasmd aaguita bhasma vaikrntasambhavam / tattulya tpyaja bhasma tadvadvimalabhasma ca // VRrs_18.17 // sarvatastrigu tuly rasagandhakakajjalm / sarvamekatra samardya chgdugdhena taddvyaham // VRrs_18.18 // vidhya parpa yatntparicrya prayatnata / vandhykarkoakparakvthena parimardayet // VRrs_18.19 // knanotpalaviaty puetoaavrakam / eva raso vinipanno ratnabhgottarbhidha // VRrs_18.20 // mahvandhydivandhyn sarvs satatiprada / devstre vinirdia pus vandhyatvaroganut // VRrs_18.21 // so'ya pcanadpano rucikaro vyastath garbhisarvavydhivinano ratikara pupracartinut / dhanyo buddhikaraca putrajanana saubhgyakdyoit nirdoa smaramandirmayaharo yogdaertinut // VRrs_18.22 // [cakribandharasa] gandhaka palamtraca pthagakau illakau / tridina mardayitvtha vidadhytkajjal ubhm // VRrs_18.23 // vikramƫy kajjal nikipettata / dvipalasya ca tmrasya tanmukhe cakrik nyaset // VRrs_18.24 // sanirudhytiyatnena sadhibandhe vioite / tata karipurdhena pka samyak prakalpayet // VRrs_18.25 // svatata samuddhtya cakrik paricrayet / sthagayetkpikmadhye vastrea pariglitam // VRrs_18.26 // raso'ya cakrikbandhas tattadrogaharauadhai / dtavya larogeu mle gulme bhagandare // VRrs_18.27 // grahaymagnimdye ca vidradhau jaharmaye / ngodare tathaivopaviake jalakrmake // VRrs_18.28 // skandenmandakpay trilokatrahetave / ********(Other parts not available at present.)********