Vagbhata:
Rasaratnasamuccaya.
Based on the ed. by Krsnaravasarman Vinayaka Bapata, Poona 1890.
(Anandasrama Sanskrit Series edition, vol. 19)

Input of adhyayas 1-5:
Wieslaw Mical, Som Dev Vasudeva and Anne Glazier

Input of adhyayas 6-12:
Oliver Hellwig



[Numbering of verses occasionally at variance with printed editon.
Word boundaries not always indicated by blanks!]




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








śrīḥ

oṃ tatsadbrahmaṇe namaḥ |

atha rasaratnasamuccayaḥ |


rasotpattirnāma prathamo 'dhyāyaḥ |

yasyānandabhavena maṅgalakalāsaṃbhāvitena sphura- dhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇā- cchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ // VRrs_1.1 //

ādimaścandrasenaś ca laṅkeśaś caviśāradaḥ /
kapālī mattamāṇḍavyau bhāskaraḥ śūrasenakaḥ // VRrs_1.2 //

ratnakośaś ca śaṃbhuś ca sāttviko naravāhanaḥ /
indrado gomukhaścaiva kambalirvyāḍireva ca // VRrs_1.3 //

nāgārjunaḥ surānando nāgabodhiryaśodhanaḥ /
khaṇḍaḥ kāpāliko brahmā govindo lampako hariḥ // VRrs_1.4 //

saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
rasāṅkuśo bhairavaś ca nandī svacchandabhairavaḥ // VRrs_1.5 //

manthānabhairavaścaiva kākacaṇḍīśvarastathā /
vāsudeva ṛṣiḥ śṛṅgaḥ kriyātantrasamuccayī // VRrs_1.6 //

rasendratilako yogī bhālukī maithilāhvayaḥ /
mahādevo narendraś ca vāsudevo harīśvaraḥ // VRrs_1.7 //

eteṣāṃ kriyate 'nyeṣāṃ tantrāṇyālokya saṃgrahaḥ /
rasānāmatha siddhānāṃ cikitsārthopayoginām // VRrs_1.8 //

sūnunā siṃhaguptasya rasaratnasamuccayaḥ /
rasoparasalohāni yantrādikaraṇāni ca // VRrs_1.9 //

śuddhyarthamapi lohānāṃ tantrādikaraṇāni ca /
śuddhiḥ sattvaṃ drutirbhasma- karaṇaṃ ca pravakṣyate // VRrs_1.10 //

asti nīhāranilayo mahānuttaradiṅmukhe /
uttuṅgaśṛṅgasaṃghāta- laṅghitābhro mahīdharaḥ // VRrs_1.11 //

viśrāmāya viyanmārga- vilaṅghanaghanaśramaḥ /
avatīrṇa iva kṣoṇīṃ śaradambumucāṃ gaṇaḥ // VRrs_1.12 //

rāśirāśīviṣādhīśa- phaṇāphalakarociṣām /
bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ // VRrs_1.13 //

jvaladauṣadhayo yasya nitambamaṇibhūmayaḥ /
naktamuddāmataḍitām anukurvanti vārmucām // VRrs_1.14 //

kaṭake saṃcarantīnāṃ yasya kinnarayoṣitām /
pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam // VRrs_1.15 //

avataṃsitaśītāṃśur ācchāditadigambaraḥ /
yo guhādhigato lokair girīśa iti gīyate // VRrs_1.16 //

nimīlitadṛśo nityaṃ munayo yasya sānuṣu /
pratyakṣayanti giriśam avāṅmanasagocaram // VRrs_1.17 //

śilātalapratihatair yasya nirjharaśīkaraiḥ /
ahanyapi nirīkṣante yakṣāstārāṅkitaṃ nabhaḥ // VRrs_1.18 //

nīhārapavanodreka- niḥsahā yatra puruṣāḥ /
nijastrīṇāṃ niṣevante kucoṣmāṇaṃ nirantaram // VRrs_1.19 //

saṃcaran kaṭake yasya nidāghe 'pi divākaraḥ /
uddāmahimaruddhoṣmā na śītāṃśorvibhidyate // VRrs_1.20 //

guhāgṛheṣu kastūrī- mṛganābhisugandhiṣu /
gāyanti yatra kinnaryo gaurīpariṇayotsavam // VRrs_1.21 //

cakāsti tatra jagatām ādidevo maheśvaraḥ /
rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ // VRrs_1.22 //

śatāśvamedhena kṛtena puṇyaṃ gokoṭibhiḥ svarṇasahasradānāt /
nṛṇāṃ bhavet sūtakadarśanena yat sarvatīrtheṣu kṛtābhiṣekāt // VRrs_1.23 //

vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet /
jagattritayaliṅgānāṃ pūjāphalamavāpnuyāt // VRrs_1.24 //

bhakṣaṇaṃ sparśanaṃ dānaṃ dhyānaṃ ca paripūjanam /
pañcadhā rasapūjoktā mahāpātakanāśinī // VRrs_1.25 //

hanti bhakṣaṇamātreṇa pūrvajanmāghasaṃbhavam /
rogasaṃghamaśeṣāṇāṃ narāṇāṃ nātra saṃśayaḥ // VRrs_1.26 //

pūrvajanmakṛtaṃ pāpaṃ sadyo naśyati dehinām /
sugandhapiṣṭasūtena yadi śaṃbhurvilepitaḥ // VRrs_1.27 //

abhrakaṃ truṭimātraṃ yo rasasya parijārayet /
śatakratuphalaṃ tasya bhavedityabravīcchivaḥ // VRrs_1.28 //

yaś ca nindati sūtendraṃ śaṃbhostejaḥ parātparam /
sa patennarake ghore yāvatkalpavikalpanā // VRrs_1.29 //

rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
tulādānāśvamedhānāṃ phalaṃ prāpnoti śāśvatam // VRrs_1.30 //

siddhe rase kariṣyāmi nirdāridryagadaṃ jagat /
rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut // VRrs_1.31 //

abhragrāso hi sūtasya naivedyaṃ parikīrtitam /
rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam // VRrs_1.32 //

udare saṃsthite sūte yasyotkrāmati jīvitam /
sa mukto duṣkṛtādghorāt prayāti paramaṃ padam // VRrs_1.33 //

mūrchitvā harati rujaṃ bandhanam anubhūya muktido bhavati /
amarīkaroti hi mṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt // VRrs_1.34 //

suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
śvitraṃ tad api ca śamayati yas tasmāt kaḥ pavitrataraḥ sūtāt // VRrs_1.35 //

rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā /
setsyati rase kariṣye mahīmahaṃ nirjarāmaraṇām // VRrs_1.36 //

sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīś ca tatrāpi /
sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam // VRrs_1.37 //

bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
bhogāś ca santi śarīre tadanityamato vṛthā sakalaṃ // VRrs_1.38 //

iti dhanaśarīrabhogānmatvānityānsadaiva yatanīyam /
muktau sāca jñanāttaccābhyāsātsa ca sthire dehe // VRrs_1.39 //

tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca // VRrs_1.40 //

kāṣṭhauṣadhyo nāge nāgo vaṅge 'tha vaṅgamapi śulbe /
śulbaṃ tāre tāraṃ kanake kanakaṃ ca līyate sūte // VRrs_1.41 //

amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
tadvatkavalitagagane rasarāje hemalohādyāḥ // VRrs_1.42 //

paramātmanīva satataṃ bhavati layo yatra sarvasattvānām /
eko 'sau rasarājaḥ śarīramajarāmaraṃ kurute // VRrs_1.43 //

sthiradehe 'bhyāsavaśātprāpya jñānaṃ guṇāṣṭakopetam /
prāpnoti brahmapadaṃ na punarbhavavāsajanmaduḥkhāni // VRrs_1.44 //

ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa // VRrs_1.45 //

na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa /
kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam // VRrs_1.46 //

nāmāpi dehasiddhe ko gṛṇhīyādvinā śarīreṇa /
yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvaṃ // VRrs_1.47 //

yajñāddānāttapaso vedādhyayanāddamātsadācārāt /
atyantabhūyasī kila yogavaśādātmasaṃvittiḥ // VRrs_1.48 //

bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ // VRrs_1.49 //

paramānandaikarasaṃ paramaṃ jyotiḥsvabhāvamavikalpam /
vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam // VRrs_1.50 //


tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
utsannakarmabandho brahmatvamihaiva cāpnoti // VRrs_1.51 //

rāgadveṣavimuktāḥ satyācārā mṛṣārahitāḥ /
sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt // VRrs_1.52 //

tiṣṭhantyaṇimādiyutā vilasaddehāḥ sadoditānandāḥ /
brahmasvabhāvamamṛtaṃ saṃprāptāścaiva kṛtakṛtyāḥ // VRrs_1.53 //

āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam // VRrs_1.54 //

pratyakṣeṇa pramāṇena yo na jānāti sūtakam /
adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam // VRrs_1.55 //

yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca /
yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram // VRrs_1.56 //

bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
yātaviveko vṛddho martyaḥ kathamāpnuyānmuktim // VRrs_1.57 //

asminneva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram // VRrs_1.58 //

brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya /
jīvanmuktāścānye kalpāntasthāyino munayaḥ // VRrs_1.59 //

tasmājjīvanmuktiṃ samīhamānena yoginā prathamam /
divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt // VRrs_1.60 //

śaile 'smiñśivayoḥ prītyā parasparajigīṣayā /
saṃpravṛtte ca saṃbhoge trilokīkṣobhakāriṇi 61 //

vinivārayituṃ vahniḥ saṃbhogaṃ preṣitaḥ suraiḥ /
kāṅkṣamāṇaistayoḥ putraṃ tārakāsuramārakam // VRrs_1.62 //

kapotarūpiṇaṃ prāptaṃ himavatkandare 'nalam /
apakṣibhāvasaṃkṣubdhaṃ smaralīlāvilokinam // VRrs_1.63 //

taṃ dṛṣṭvā lajjitaḥ śaṃbhurvirataḥ suratāttadā /
pracyutaścaramo dhāturgṛhītaḥ śūlapāṇinā // VRrs_1.64 //

prakṣipto vadane vahnergaṅgāyāmapi so 'patat /
bahiḥ kṣiptastayā so 'pi paridandahyamānayā // VRrs_1.65 //

saṃjātāstanmalādhānāddhātavaḥ siddhihetavaḥ /
yāvadagnimukhādreto nyapatadbhūrisārataḥ // VRrs_1.66 //

śatayojananimnāṃstānkṛtvā kūpāṃstu pañca ca /
tadāprabhṛti kūpasthaṃ tadretaḥ pañcadhābhavat // VRrs_1.67 //

raso rasendraḥ sūtaś ca pārado miśrakastathā /
iti pañcavidho jātaḥ kṣetrabhedena śaṃbhujaḥ // VRrs_1.68 //

raso rakto vinirmuktaḥ sarvadoṣai rasāyanaḥ /
saṃjātāstridaśāstena nīrujā nirjarāmarāḥ // VRrs_1.69 //

rasendro doṣanirmuktaḥ śyāvo rūkṣo 'ticañcalaḥ /
rasāyino 'bhavaṃstena nāgā mṛtyujarojjhitāḥ // VRrs_1.70 //

devairnāgaiś ca tau kūpau pūritau mṛdbhiraśmabhiḥ /
tadāprabhṛti lokānāṃ tau jātāvatidurlabhau // VRrs_1.71 //

īṣatpītaś ca rūkṣāṅgo doṣayuktaś ca sūtakaḥ /
daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ // VRrs_1.72 //

athānykūpajaḥ ko 'pi sa calaḥ śvetavarṇavān /
pārado vividhairyogaiḥ sarvarogaharaḥ sa hi // VRrs_1.73 //

mayūracandrikāchāyaḥ sa raso miśrako mataḥ /
so 'pyaṣṭādaśasaṃskārayuktaścātīva siddhidaḥ // VRrs_1.74 //

trayaḥ sūtādayaḥ sūtāḥ sarvasiddhikarā api /
nijakarmavinirmāṇaiḥ śaktimanto 'timātrayā // VRrs_1.75 //

etāṃ rasasamutpattiṃ yo jānāti sa dhārmikaḥ /
āyurārogyasaṃtānaṃ rasasiddhiṃ ca vindati // VRrs_1.76 //

rasanātsarvadhātūnāṃ rasa ityabhidhīyate /
jarāruṅmṛtyunāśāya rasyate vā raso mataḥ // VRrs_1.77 //

rasoparasarājatvādrasendra iti kīrtitaḥ /
dehalohamayīṃ siddhiṃ sūte sūtastataḥ smṛtaḥ // VRrs_1.78 //

rogapaṅkābdhimagnānāṃ pāradānācca pāradaḥ /
sarvadhātugataṃ tejomiśritaṃ yatra tiṣṭhati // VRrs_1.79 //

tasmāt sa miśrakaḥ prokto nānārūpaphalapradaḥ /
evaṃbhūtasya sūtasya martyamṛtyugadacchidaḥ /
prabhāvānmānuṣā jātā devatulyabalāyuṣaḥ // VRrs_1.80 //

tān dṛṣṭvābhyarthito rudraḥ śakreṇa tadanantaram /
doṣaiś ca kañcukābhiś ca rasarājo niyojitaḥ // VRrs_1.81 //

tadāprabhṛti sūto 'sau naiva sidhyatyasaṃskṛtaḥ /
jalago jalarūpeṇa tvarito haṃsago bhavet // VRrs_1.82 //

malago malarūpeṇa sadhūmo dhūmago bhavet /
anyā jīvagatirdaivī jīvo 'ṇḍādiva niṣkramet // VRrs_1.83 //

sa tāṃś ca jīvayejjīvāṃstena jīvo rasaḥ smṛtaḥ /
catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // VRrs_1.84 //

mantradhyānādinā tasya rudhyate pañcamī gatiḥ // VRrs_1.85 //

iti bhinnagatitvācca sūtarājyasya durlabhaḥ /
saṃskārastasya bhiṣajā nipuṇena tu rakṣayet // VRrs_1.86 //

prathame rajasi snātāṃ hayārūḍhāṃ svalaṃkṛtāṃ /
vīkṣamāṇāṃ vadhūṃ dṛṣṭvā jighṛkṣuḥ kūpago rasaḥ // VRrs_1.87 //

udgacchati javātsāpi taṃ dṛṣṭvā yāti vegataḥ /
anugacchati tāṃ sūtaḥ sīmānaṃ yojanonmitam // VRrs_1.88 //

pratyāyāti tataḥ kūpaṃ vegataḥ śivasaṃbhavaḥ /
mārganirmitagarteṣu sthitaṃ gṛhṇanti pāradam /
patito darade deśe gauravādvahnivaktrataḥ // VRrs_1.89 //

sa raso bhūtale līnastattaddeśanivāsinaḥ /
tāṃ mṛdaṃ pātanāyantre kṣiptvā sūtaṃ haranti ca // VRrs_1.90 //

iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryasya |
kṛtau rasaratnasamuccaye rasotpattirnāma |
prathamo 'dhyāyaḥ || VRrs_1 ||



atha dvitīyo 'dhyāyaḥ

[mahārasāḥ]

abhravaikrāntamākṣīkavimalādrijasasyakam /
capalo rasakaśceti jñātvāṣṭau saṃgrahedrasān // VRrs_2.1 //

[devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ] // VRrs_2.2 //

gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnaṃ prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /
balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi // VRrs_2.3 //

rājahastādadhastādyatsamānītaṃ ghanaṃ khaneḥ /
bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // VRrs_2.4 //

pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /
śvetādivarṇabhedena pratyekaṃ taccaturvidham // VRrs_2.5 //

pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // VRrs_2.6 //

nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /
tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // VRrs_2.7 //

utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /
tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā // VRrs_2.8 //

vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
dehalohakaraṃ tacca sarvarogaharaṃ param // VRrs_2.9 //

śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /
pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // VRrs_2.10 //

caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // VRrs_2.11 //

snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /
sukhanirmocyapatraṃ ca tadabhraṃ śastamīritam // VRrs_2.12 //

sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /
grasitaś ca niyojyo 'sau lohe caiva rasāyane // VRrs_2.13 //

niścandrikaṃ mṛtaṃ vyoma sevyaṃ sargadeṣu ca /
sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // VRrs_2.14 //

yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /
tairdṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // VRrs_2.15 //

sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam // VRrs_2.16 //

prataptaṃ saptavārāṇi nikṣiptaṃ kāñjake 'bhrakam /
nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // VRrs_2.17 //

triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /
tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // VRrs_2.18 //

cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /
puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // VRrs_2.19 //

kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
ardhebhākhyapuṭaistadvatsaptavāraṃ puṭetkhalu // VRrs_2.20 //

evaṃ vāsārasenāpi taṇḍulīyarasena ca /
prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ // VRrs_2.21 //

evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // VRrs_2.22 //

cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // VRrs_2.23 //

dhānyābhraṃ kāsamardasya rasena parimarditam /
puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ // VRrs_2.24 //

tadvanmustārasenāpi tandulīyarasena ca /
pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // VRrs_2.25 //

puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // VRrs_2.26 //

vaṭamūlatvacaḥ kvāthaistāmbūlīpatrasārataḥ /
vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭillayā // VRrs_2.27 //

payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /
bhavedviṃśativāreṇa sindūrasadṛśaprabham // VRrs_2.28 //

pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /
rundhyātkoṣṭyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved dhanam // VRrs_2.29 //

kāsamardaghanadhvānavāsānāṃ ca punarbhuvaḥ /
matsyākṣyāḥ kāṇḍavallyāś ca haṃsapādyā rasaiḥ pṛthak // VRrs_2.30 //

piṣṭvā piṣṭvā prayatnena śoṣayeddharmayogataḥ /
palaṃ godhūmacūrṇasya kṣudramatsyāś ca ṭaṅkaṇam // VRrs_2.31 //

pratyekamaṣṭamāṃśena datvā datvā vimardayet /
mardane mardane samyakśoṣayedraviraśmibhiḥ // VRrs_2.32 //

pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca /
kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // VRrs_2.33 //

payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājamucyate /
adhaḥpātanakoṣṭyāṃ hi dhmātvā sattvaṃ nipātayet // VRrs_2.34 //

koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakānharet /
tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // VRrs_2.35 //

golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /
bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // VRrs_2.36 //

atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /
śodhanīyagaṇopettaṃ mūṣāmadhye nirudhya ca // VRrs_2.37 //

samyagdrutaṃ samāhṛtya dvivāraṃ pradhameddhanam /
iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane // VRrs_2.38 //

madhutailavasājyeṣu drāvitaṃ parivāpitam /
mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // VRrs_2.39 //

paṭṭacurṇaṃ vidhāyātha goghṛtena pariplutam /
bharjayetsaptavārāṇi cullīsaṃsthitakharpare // VRrs_2.40 //

agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /
tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // VRrs_2.41 //

tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /
puṭedviṃśativāreṇa vārāheṇa puṭena hi // VRrs_2.42 //

punarviṃśativārāṇi triphalotthakaṣāyataḥ /
triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // VRrs_2.43 //

bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /
sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // VRrs_2.44 //

evaṃ cecchatavārāṇi puṭapākena sādhitam /
guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // VRrs_2.45 //

gandharvapatratoyena guḍena saha bhāvitam /
adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam // VRrs_2.46 //

kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /
tattadrogaharairyogaiḥ sarvarogaharaṃ param // VRrs_2.47 //

sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike /
nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // VRrs_2.48 //

saṃpratāpya ghanasthūlakaṇānkṣiptvātha kāñjike /
tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // VRrs_2.49 //

goghṛtena ca taccūrṇaṃ bharjayetpūrvavastridhā /
dhātrīphalarasaistadvaddhātrīpatrarasena vā // VRrs_2.50 //

bharjena bharjena kāryaṃ śilāpaṭṭena paṣeṇam /
tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ // VRrs_2.51 //

prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ /
evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram // VRrs_2.52 //

yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane /
drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /
vinā śaṃbhoḥ prasādena na sidhyanti kadācana // VRrs_2.53 //

vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // VRrs_2.54 //

atha vaikrāntaḥ -
aṣṭāsraścāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
śuddhamiśritavarṇaiś ca yukto vaikrānta ucyate // VRrs_2.55 //

śveto raktaś ca pītaś ca nīlaḥ pārāpatacchaviḥ /
śyāmalaḥ kṛṣṇavarṇaś ca karburaścāṣṭadhā hi saḥ // VRrs_2.56 //

āyuḥpradaś ca balavarṇakaro 'tivṛṣyaḥ /
prajñāpradaḥ sakaladoṣagadāpahārī /
dīptāgnikṛtpavisamānaguṇastarasvī /
vaikrāntakaḥ khalu vapurbalalohakārī // VRrs_2.57 //

rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // VRrs_2.58 //

[granthāntare daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ] /
durgā bhagavatī devī taṃ śūlena vyamardayat // VRrs_2.59 //

tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // VRrs_2.60 //

vindhyasya dakṣiṇe vāsti hyuttare vāsti sarvataḥ /
vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // VRrs_2.61 //

śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // VRrs_2.62 //

dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /
sarvārthasiddhidaṃ raktaṃ tathā marakataprabham // VRrs_2.63 //

śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // VRrs_2.64 //

athāharaṇavidhiḥ -
yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /
vināyakaṃ ca saṃpūjya gṛhṇīyācchuddhamānasaḥ // VRrs_2.65 //

vaikrānto vajrasadṛśo dehalohakaro mataḥ /
viṣaghno rasarājaś ca jvarakuṣṭhakṣyapraṇut // VRrs_2.66 //

vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni datvā /
amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ // VRrs_2.67 //

kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
mriyate 'ṣṭapuṭairgandhanimbukadravasaṃyutaḥ // VRrs_2.68 //

vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /
paunaḥpunyena vā kuryāddravaṃ datvā puṭaṃ tvanu // VRrs_2.69 //

bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet /
mokṣamoraṭapālāśakṣāragomūtrabhāvitam // VRrs_2.70 //

vajrakandaniśākalkaphalacūrṇasamanvitam /
tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam // VRrs_2.71 //

navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ /
piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā // VRrs_2.72 //

tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ /
sattvapātanayogena marditaś ca vaṭīkṛtaḥ /
mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // VRrs_2.73 //

bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīmuraḥkṣatamukhānrogāñjayyeddehakṛt // VRrs_2.74 //

sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ /
mṛtābhrasattvamubhayostulitaṃ parimarditam // VRrs_2.75 //

kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /
nihanti sakalānrogāndurjayānanyabheṣajaiḥ /
triḥsaptadivasairn.Rṇāṃ gaṅgāmbha iva pātakam // VRrs_2.76 //

atha mākṣikam -
suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /
tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ // VRrs_2.77 //

tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate /
madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ // VRrs_2.78 //

kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ /
tatsevanājjarāvyādhiviṣairna paribhūyate // VRrs_2.79 //

mākṣiko dvividho hemamākṣikastāramākṣikaḥ /
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibhaṃ // VRrs_2.80 //

tapatītīrasaṃbhūtaṃ pañcavarṇasuvarṇavat /
pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // VRrs_2.81 //

mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // VRrs_2.82 //

eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikaṃ /
siddhaṃ vā kadalīkandatoyena ghaṭikādvayam // VRrs_2.83 //

taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /
mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // VRrs_2.84 //

pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu /
eraṇḍasnehagavyājairmātuluṅgarasena vā // VRrs_2.85 //

kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /
evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // VRrs_2.86 //

triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiś ca vartitam /
dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // VRrs_2.87 //

saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam // VRrs_2.88 //

kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ // VRrs_2.89 //

mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu // VRrs_2.90 //

guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /
tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // VRrs_2.91 //

mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /
saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // VRrs_2.92 //

vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam // VRrs_2.93 //

saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /
duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // VRrs_2.94 //

eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkakaṇam /
marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet // VRrs_2.95 //

atha vimalaḥ -
vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // VRrs_2.96 //

vartulaḥ koṇasaṃyuktaḥ snigdhaś ca phalakānvitaḥ /
marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // VRrs_2.97 //

pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // VRrs_2.98 //

āṭarūṣajale svinno vimalo vimalo bhavet /
jambīrasvarase svinno meṣaśṛṅgīrase 'thavā // VRrs_2.99 //

āyāti śuddhiṃ vimalo dhātavaś ca yathā pare /
gandhāśmalakucāmlaiś ca mriyate daśabhiḥ puṭaiḥ // VRrs_2.100 //

saṭaṅkalakucadrāvairmeṣaśṛṅgyāś ca bhasmanā /
piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // VRrs_2.101 //

ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhah /
sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // VRrs_2.102 //

vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /
vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // VRrs_2.103 //

mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam /
sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // VRrs_2.104 //

tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /
vilīne gandhake kṣiptvā jārayettriguṇālakaṃ // VRrs_2.105 //

śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu /
tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ // VRrs_2.105 //

sarvamekatra saṃcūrṇya paṭena parigālya ca /
nikṣipya kūpikāmadhye paripūrya prayatnataḥ // VRrs_2.107 //

līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // VRrs_2.108 //

iti vimalaḥ //

atha śilādhātuḥ -
śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /
karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // VRrs_2.109 //

sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // VRrs_2.110 //

svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret /
svarṇagarbhagirerjāto japāpuṣpanibho guruḥ // VRrs_2.111 //

sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam /
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // VRrs_2.112 //

śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt /
tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru // VRrs_2.113 //

śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt /
vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /
salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // VRrs_2.114 //

nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // VRrs_2.115 //

rasoparasasūtendraratnaloheṣu ye guṇāḥ /
vasanti te śilādhātau jarāmṛtyujigīṣayā // VRrs_2.116 //

kṣārāmlagojalairdhautaṃ śudhyatyeva śilājatu /
śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ // VRrs_2.117 //

lohapātre vinikṣipya śodhayedatiyatnataḥ /
kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ // VRrs_2.118 //

sveditaṃ ghaṭikāmānācchilādhātu viśudhyati /
śilayā gandhatālābhyāṃ mātuluṅgarasena ca // VRrs_2.119 //

puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ // VRrs_2.120 //

bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // VRrs_2.121 //

seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /
valīpalitanirmukto jīvedvarṣaśataṃ sukhī // VRrs_2.122 //

piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam /
kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // VRrs_2.123 //

sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham /
pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // VRrs_2.124 //

mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam /
elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /
naitasya māraṇaṃ sattvapātanaṃ vihitaṃ buddhaiḥ // VRrs_2.125 //

atha sasyakaḥ -
pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /
viṣeṇāmṛtayuktena girau marakatāhvaye // VRrs_2.126 //

tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu /
mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // VRrs_2.127 //

dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // VRrs_2.128 //

niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /
rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // VRrs_2.129 //

sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam /
snehavargeṇa saṃsiktaṃ saptavāramadūṣitam // VRrs_2.130 //

dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
gomahiṣyājamūtreṣu śuddhyate pañcakharparam // VRrs_2.131 //

lakucadrāvagandhāśmaṭaṅkaṇena samanvitam /
nirudhya mūṣikāmadhye mriyate kaukvuṭaiḥ puṭaiḥ // VRrs_2.132 //

sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // VRrs_2.133 //

andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam /
indragopākṛti caiva sattvaṃ bhavati śobhanam // VRrs_2.134 //

nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // VRrs_2.135 //

śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /
nānāvidhānayogena sattvaṃ muñcati niścitam // VRrs_2.136 //

sattvametatsamādāya kharabhūnāgasattvabhuk /
tanmudrikā kṛtasparśā śūlaghnī tatkṣanādbhavet // VRrs_2.137 //

carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet /
mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā // VRrs_2.138 //

rāmavatsomasenānīmudrite 'pi tathākṣaram /
himālayottare pārśve aśvakarṇo mahādrumaḥ // VRrs_2.139 //

tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam /
mantreṇānena mudrāmbho nipītaṃ saptamantritam // VRrs_2.140 //

sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam /
anayā mudrayā taptaṃ tailamagnau suniścitam // VRrs_2.141 //

lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /
sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // VRrs_2.142 //

atha capalaḥ -
gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /
hemābhaścaiva tārābho viśeṣādrasabandhanaḥ // VRrs_2.143 //

śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /
vaṇgavaddravate vahnau capalastena kīrtitaḥ // VRrs_2.144 //

capalo lekhanaḥ snigdho dehalohakaro mataḥ /
rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ // VRrs_2.145 //

capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /
tridoṣaghno 'tivṛṣyaś ca rasabandhavidhāyakaḥ /
mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // VRrs_2.146 //

jambīrakarkoṭakaśṛṅgaverairvibhāvanābhiścapalasya śuddhiḥ // VRrs_2.147 //

śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣairviṣaiḥ /
piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // VRrs_2.148 //

atha rasakaḥ -
rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /
sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ // VRrs_2.149 //

sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /
rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ // VRrs_2.150 //

netrarogakṣayaghnaś ca lohapāradarañjanaḥ /
nāgārjunena saṃdiṣṭau rasaś ca rasakāvubhau // VRrs_2.151 //

śreṣṭhau siddharasau khyātau dehalohakarau param /
rasaś ca rasakaś cobhau yenāgnisahanau kṛtau // VRrs_2.152 //

dehalohamayī siddhirdāsī tasya na saṃśayaḥ /
kaṭukālābuniryāsa āloḍya rasakaṃ pacet // VRrs_2.153 //

śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate /
kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ // VRrs_2.154 //

bījapūrarasasyāntarnirmalatvaṃ samaśnute /
nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā // VRrs_2.155 //

pratāpya majjitaṃ samyakkharparaṃ pariśuddhyati /
naramūtre sthito māsaṃ rasako rañjayeddhruvam // VRrs_2.156 //

śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā /
haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ // VRrs_2.157 //

sāruṣkaraiś ca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam /
liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca // VRrs_2.158 //

mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ /
kharpare prahṛte jvālā bhavennīlā sitā yadi // VRrs_2.159 //

tadā saṃdaṃśato mūṣāṃ ghṛtvā kṛtvā tvadhomukhīm /
śanairāsphālayedbhūmau yathā nālaṃ na bhajyate // VRrs_2.160 //

vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /
evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret // VRrs_2.161 //

sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam /
mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati // VRrs_2.162 //

lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /
samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca // VRrs_2.163 //

vṛntākamūṣikāmadhye nirudhya guṭikākṛtim /
dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale // VRrs_2.164 //

mattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam /
yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare // VRrs_2.165 //

sacchidraṃ tanmukhe mallaṃ tanmukhe 'ghomukhīṃ kṣipet /
mūṣopari śikhitrāṃś ca prakṣipya pradhameddṛḍham // VRrs_2.166 //

patitaṃ sthālikānīre sattvamādāya yojayet /
tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare // VRrs_2.167 //

mardayellohadaṇḍena bhasmībhavati niścitam /
tadbhasma mṛtakāntena samena saha yojayet // VRrs_2.168 //

aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /
kāntapātrasthitaṃ rātrau tilajaprativāpakam // VRrs_2.169 //

niṣevitaṃ nihantyāśu madhumehamapi dhuvam // VRrs_2.170 //

pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /
raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // VRrs_2.171 //

yonirogānaśeṣāṃś ca viṣamāṃś ca jvarānapi /
rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // VRrs_2.172 //

iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryasya kṛtau rasaratnasamuccaye |
sahārasāṣṭakaśuddhyādinirūpaṇaṃ nāma dvitīyo 'dhāyaḥ || VRrs_2 ||




atha tṛtīyo 'dhyāyaḥ

[athoparasāḥ sādhāraṇarasāśca]

atha gandhakaḥ -
gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /
kaṅkuṣṭaṃ cetyuparasāścāṣṭau pāradakarmaṇi // VRrs_3.1 //

pārvatyuvāca -
gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho /
īśvara uvāca -
śvetadvīpe purā devi sarvaratnavibhūṣite /
sarvakāmamaye ramye tīre kṣīrapayonidheḥ // VRrs_3.2 //

vidyādharādimukhyābhiraṅganābhiś ca yoginām /
siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // VRrs_3.3 //

devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ /
gītairnṛtyairvicitraiś ca vādyairnānāvidhaistathā // VRrs_3.4 //

evaṃ saṃkrīḍamānāyāḥ prābhavatprasṛtaṃ rajaḥ /
tadrajo 'tīva suśroṇi sugandhi sumanoharam // VRrs_3.5 //

rajasaścātibāhulyādvāsaste raktatāṃ yayau /
tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare // VRrs_3.6 //

vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /
ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // VRrs_3.7 //

evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /
kṣīrābdhimathane caitadamṛtena sahotthitam // VRrs_3.8 //

nijagandhena tānsarvānharṣayansarvadānavān /
tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // VRrs_3.9 //

rasasya bandhanārthāya jāraṇāya bhavatvayam /
ye guṇāḥ pārade proktāste caivātra bhavantviti // VRrs_3.10 //

iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // VRrs_3.11 //

sa cāpi trividho devi śukacañcunibho varaḥ /
madhamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye // VRrs_3.12 //

granthāntare caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
śveto 'tra khaṭikāprokto lepane lohamāraṇe // VRrs_3.13 //

tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /
śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // VRrs_3.14 //

raktaś ca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
durlabhaḥ kṛṣṇavarṇaś ca sa jarāmṛtyunāśanaḥ // VRrs_3.15 //

gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // VRrs_3.16 //

balinā sevitaḥ pūrvaṃ prabhūtabalahetave // VRrs_3.17 //

vāsukiṃ karṣatastasya tanmukhajvālayā drutā /
vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ // VRrs_3.18 //

gandhakatvaṃ ca saṃprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /
tasmādbalivasetyukto gandhako 'timanoharaḥ // VRrs_3.19 //

payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati // VRrs_3.20 //

evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇānaṃbarā tyajet /
ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // VRrs_3.21 //

iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /
apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā // VRrs_3.22 //

gandhako drāvito bhṛṅgarase kṣipto viśudhyati /
tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati // VRrs_3.23 //

sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /
gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // VRrs_3.24 //

chādayetpṛthudīrgheṇa kharpareṇaiva gandhakaṃ /
jvālayetkharparasyordhvaṃ vanacchāṇaistathopalaiḥ /
dugdhe nipatito gandho galitaḥ pariśudhyati // VRrs_3.25 //

itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
gṛghrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // VRrs_3.26 //

kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
aratnimātre vastre tadviprakīrya viveṣṭya tat // VRrs_3.27 //

sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
ghṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam // VRrs_3.28 //

druto nipatito gandho binduśaḥ kācabhājane /
tāṃ drutiṃ prakṣipetpatre nāgavallayāstribindukām // VRrs_3.29 //

vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet /
aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // VRrs_3.30 //

karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /
kāsaṃ śvāsaṃ ca śūlārti grahaṇīmatidurdharām // VRrs_3.31 //

āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /
ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // VRrs_3.32 //

ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // VRrs_3.33 //

kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /
śuddhagandhakasevāyāṃ tyajedyogayutena hi // VRrs_3.34 //

gandhakastulyamaricaḥ ṣaḍguṇatriphalānvitaḥ /
ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā // VRrs_3.35 //

tanmūlasalile piṣṭhaṃ lepayetpratyaham tanau /
dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān // VRrs_3.36 //

śrīmatā somadevena samyagatra prakīrtitaḥ /
dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam // VRrs_3.37 //

athāpāmārgatoyena satailamaricena hi /
vilipya sakalaṃ dehaṃ tiṣṭheddharme tataḥ param // VRrs_3.38 //

takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu /
bhajedrātrau tathā vahniṃ samutthāya tathā prage // VRrs_3.39 //
mahiṣīchagaṇ.am liptvā snāyācchītena vāriṇā /
tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā // VRrs_3.40 //

amunā kramayogena vinaśyatyativegataḥ /
durjayā bahukālīnā pāmā kaṇḍuḥ suniścitaṃ // VRrs_3.41 //

gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam /
granthavistārabhītena somadevena bhūbhujā // VRrs_3.42 //

athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
gandhakaṃ navanītena piṣṭvā vastraṃ lipeddhanam // VRrs_3.43 //

tadvartiṃ jvalitāṃ daṃśe ghṛtāṃ kuryādadhomukhīm /
tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // VRrs_3.44 //


śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /
agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca // VRrs_3.45 //

atha gaurikam -
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /
pāṣāṇagairikaṃ proktaṃ kaṭhiṇ.am tāmravarṇakam // VRrs_3.46 //

atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam /
svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // VRrs_3.47 //

hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /
pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // VRrs_3.48 //

gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /
gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // VRrs_3.49 //

kairapyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /
upatiṣṭhati sūtendramekatvaṃ guṇavattaram // VRrs_3.50 //

atha kāsīsam -
kāsīsaṃ vālukādyekaṃ puṣpapurvamathāparam /
kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham // VRrs_3.51 //

bālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam // VRrs_3.52 //

puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāamlamatīva netryam /
viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // VRrs_3.53 //

sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /
tuvarīsattvavatsattvametasyāpi samāharet /
kāsīsaṃ śuddhimāpnoti pittaiś ca rajasā striyaḥ // VRrs_3.54 //

balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /
ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // VRrs_3.55 //

viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /
sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // VRrs_3.56 //

gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ /
rasāyanavidhānena sevitaṃ vatsarāvadhi // VRrs_3.57 //

āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // VRrs_3.58 //

atha tuvarī -
saurāṣṭrya saṃbhūtā sā tuvarī matā /
vastreṣu lipyate yāsau mañjiṣṭā rāgabandhinī // VRrs_3.59 //

phaṭakī phullikā ceti dvitīyā parikīrtitā /
īṣatpītā guruḥ snigdhā pītikā viṣanāśanī // VRrs_3.60 //

vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ // VRrs_3.61 //

nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /
sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // VRrs_3.62 //

kāṅkṣī kaṣāyā kaṭukāmlakaṇthyā keśyā vraṇaghnī viṣanāśanī ca /
śvitrāpahā netrahitā tridoṣa- śāntipradā pāradajāraṇī ca // VRrs_3.63 //

tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati /
kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // VRrs_3.64 //

gopittena śataṃ varānsaurāṣṭrāṃ bhāvayettataḥ /
dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam // VRrs_3.65 //

atha tālakaḥ -
haritālaṃ dvidhā proktaṃ pratyādyaṃ piṇḍasaṃjñakam /
svarṇavarṇa guru snigdhaṃ tanupatraṃ ca bhāsuram // VRrs_3.66 //

tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /
niṣpatraṃ piṇḍasadṛśam svalpasattvaṃ tathā guru /
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // VRrs_3.67 //

śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // VRrs_3.68 //

snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale 'pi vā /
toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // VRrs_3.69 //

aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /
tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // VRrs_3.70 //

tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /
jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ // VRrs_3.71 //

vastre caturguṇe baddhvā dolāyantre dinaṃ pacet // VRrs_3.72 //

sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // VRrs_3.73 //

madhutulye ghanībhūte kaṣāye brahmamūlaje /
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe // VRrs_3.74 //

upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // VRrs_3.75 //

kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /
sthālyāṃ kṣiptvā vidadhyācca tvamlena cchidrayoginā // VRrs_3.76 //

samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /
ekapraharamātraṃ hi randhramācchādya gomayaiḥ // VRrs_3.77 //

yāmānte chidramuddhāṭya dṛṣṭe dhūme ca pāṇḍure /
śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // VRrs_3.78 //

sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
granthavistārabhītyāto likhitā na mayā khalu // VRrs_3.79 //

palālakaṃ raverdugdhairdinamekaṃ vimardayet /
kṣiptvā ṣoḍaśikātelai miśrayitvā tataḥ pacet // VRrs_3.80 //

anāvṛtapradeśe ca saptayāmāvadhi dhuvam /
svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet // VRrs_3.81 //

chāgalasyāthabālasya balinā ca samanvitam /
tālakaṃ duvasadvaṃdvaṃ mardayitvātiyatnataḥ // VRrs_3.82 //

yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /
tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // VRrs_3.83 //

tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
praveśya jvālayedagniṃ dvādaśapraharāvadhi // VRrs_3.84 //

kupikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet /
palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // VRrs_3.85 //

balinālipya yatnena trivāraṃ pariśoṣya ca /
drāvite triphale tāmre kṣipettālakapoṭalīm // VRrs_3.86 //

bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // VRrs_3.87 //

atha manaḥśilā -
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā /
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // VRrs_3.88 //

śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā // VRrs_3.89 //

cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /
uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // VRrs_3.90 //

manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // VRrs_3.91 //

aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /
mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // VRrs_3.92 //

agastyapatratoyena bhāvitā saptavārakam /
śṛṅgaverarasairvāpi viśuddhyati manaḥśilā // VRrs_3.93 //

jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /
dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /
kṣālayedāranālena sarvarogeṣu yojayet // VRrs_3.94 //

aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // VRrs_3.95 //

bhūnāgadhautasaubhāgyamadanaiś ca vimarditaiḥ /
kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // VRrs_3.96 //

śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /
kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // VRrs_3.97 //

athāñjanāni -
sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /
srotoñjanaṃ tadanyacca puṣpāñjanakameva ca // VRrs_3.98 //

nīlāñjanaṃ ca teṣāṃ hi svarūpamiha varṇyate /
sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam // VRrs_3.99 //

viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam /
rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham // VRrs_3.100 //

śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanaṃ /
srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam // VRrs_3.101 //

netryaṃ hidhmāviṣacchardikaphapittāsraroganut // VRrs_3.102 //

puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
atidurdharahidhmāghnaṃ viṣajvaragadāpahaṃ // VRrs_3.103 //

nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /
rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakaṃ // VRrs_3.104 //

añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ /
manohvāsattvavatsattvamañjanānāṃ samāharet // VRrs_3.105 //

valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
ghṛṣṭaṃ tu gaurikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // VRrs_3.106 //

gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam // VRrs_3.107 //

sūryāvartādiyogena śuddhimeti rasāñjanam /
rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // VRrs_3.108 //

atha kaṅkuṣṭham -
himavatpādaśikhare kaṅkuṣṭhamupajāyate /
tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // VRrs_3.109 //

pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // VRrs_3.110 //

kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ /
varcaś ca śyāmapītābhaṃ recanaṃ parikathyate // VRrs_3.111 //

katicittejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /
vadanti śvetapītābhaṃ tadatīva virecanam // VRrs_3.112 //

rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /
vraṇodāvartaśūlārtigulmaplīhagudārtinut // VRrs_3.113 //

sūryāvartakakadalī vandhyā kośātakī ca suradālī /
śigruś ca vajrakando niraṅkaṇā kākamācī ca // VRrs_3.114 //

āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /
śuddhyanti rasoparasā dhmātā muñcanti sattvāni // VRrs_3.117 //

kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam /
sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat // VRrs_3.116 //

bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /
nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // VRrs_3.117 //

bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet // VRrs_3.118 //

barburīmūlikākvāthajīrasaubhāgyakaṃ samam /
kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // VRrs_3.119 //

ityuparasāḥ

atha sādhāraṇarasāḥ -
kampillaścapalo gaurīpāṣāṇo navasārakaḥ /
kapardo vahnijāraś ca girisindūrahiṅgulau // VRrs_3.120 //

modāraśṛṅgamityaṣṭau sādhāraṇarasāḥ smṛtāḥ /
rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ // VRrs_3.121 //

atha kampillaḥ -
iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ /
saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ // VRrs_3.122 //

pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /
mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī // VRrs_3.123 //

atha gaurīpāṣāṇaḥ -
gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /
sphaṭikābhaś ca śuṅkhābho haridrābhastrayaḥ smṛtāḥ // VRrs_3.124 //

pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /
svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ // VRrs_3.125 //

tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet /
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // VRrs_3.126 //

atha navasāraḥ -
karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /
kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // VRrs_3.127 //

iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /
taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat /
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // VRrs_3.128 //

gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam // VRrs_3.129 //

atha varāṭakāḥ -
pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /
rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // VRrs_3.130 //

sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // VRrs_3.131 //

pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // VRrs_3.132 //

rasendrajāraṇe proktā biḍadravyeṣu śasyate // VRrs_3.133 //

tadanye tu varāṭāḥ syurguravaḥ śleṣmapittalāḥ /
varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // VRrs_3.134 //

athāgnijāraḥ -
samudreṇāgninakrasya jarāyurbahirujjhitaḥ /
saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // VRrs_3.135 //

agnijārastridoṣaghno dhanurvātādivātanut /
vardhano rasavīryasya dīpano jāraṇastathā /
tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // VRrs_3.136 //

atha girisindūram -
mahāgiriṣu cālpīyaḥ pāṣāṇāntaḥsthito rasaḥ /
śuṣkaśoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // VRrs_3.137 //

tridoṣaśamanam bhedi rasabandhanamagrimam /
dehalohakaraṃ netryaṃ girisindūramīritam // VRrs_3.138 //

atha hiṅgulaḥ -hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /
prathamo 'lpaguṇastatra carmāraḥ sa nigadyate // VRrs_3.139 //

śvetareṣaḥ pravālābho haṃsapākaḥ sa īritaḥ /
hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ // VRrs_3.140 //

sarvarogaharo vṛṣyo jāraṇāyātiśasyate /
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // VRrs_3.141 //

saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // VRrs_3.142 //

kimatracitraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // VRrs_3.143 //

daradaḥ pātanāyantre pātitaś ca jalāśraye /
tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // VRrs_3.144 //

atha mṛddāraśṛṅgakam -sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // VRrs_3.145 //

sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /
rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // VRrs_3.146 //

sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā /
trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣa varjitāḥ // VRrs_3.147 //

yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
dhmātāni śuddhivargeṇa milanti ca parasparam // VRrs_3.148 //
iti karavālabhairavaḥ /

atha rājāvartaḥ -
rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /
gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // VRrs_3.149 //

pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /
dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ // VRrs_3.150 //

nimbudravaiḥ sagomūtraiḥ sakṣaraiḥ sveditāḥ khaḷu /
dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // VRrs_3.151 //

śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // VRrs_3.152 //

luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /
puṭanātsaptavāreṇa rājāvarto mṛto bhavet // VRrs_3.153 //

rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /
vipacedāyase pātre mahiṣīkṣirasaṃyutaṃ // VRrs_3.154 //

saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet /
dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanaṃ // VRrs_3.155 //

anena kramayogena gairikaṃ vimalaṃ bhavet /
kramātpītaṃ ca raktaṃ ca sattvaṃ patati śobhanam // VRrs_3.156 [418] //

iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryasya kṛtau rasaratnasamuccaye |
uparasasādhāraṇarasānāṃ śuddhyādinirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ || VRrs_3 ||



atha caturtho 'dhyāyaḥ /

[atha ratnāni]

atha maṇayaḥ -
maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ /
vaikrāntaḥ sūryakāntaś ca hīrakaṃ mauktikaṃ maṇiḥ // VRrs_4.1 //

candrakāntastathā caiva rājāvartaś ca saptamaḥ /
garuḍodgārakaścaiva jñātavyā maṇayastvamī // VRrs_4.2 //

puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam /
vaidūryaṃ ca tathā nīlamete ca maṇayo matāḥ /
yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt // VRrs_4.3 //

padmarāgendranīlākhyau tathā marakatottamaḥ /
puṣparāgaḥ savajrākhyaḥ pañcaratnavarāḥ smṛtāḥ // VRrs_4.4 //

māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /
gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // VRrs_4.5 //

grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // VRrs_4.6 //

rase rasāyane dāne dhāraṇe devatārcane /
surakṣyāṇi sujātīni ratnānyuktāni siddhaye // VRrs_4.7 //

māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam // VRrs_4.8 //

vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // VRrs_4.9 //

nīlaṃ gaṅgāmbusaṃbhūtaṃ nīlagarbhāruṇacchavi /
pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // VRrs_4.10 //

randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam /
cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā // VRrs_4.11 //

māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /
bhūtavetālapāpaghnaṃ karmajavyādhināśanam // VRrs_4.12 //

atha mauktikam -
hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // VRrs_4.13 //

muktāphalaṃ laghu himaṃ madhuraṃ ca kānti- dṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /
vīryapradaṃ jalanidherjanitā ca śuktir dīptā ca paktirujamāśu haredavaśyam // VRrs_4.14 //

rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /
ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // VRrs_4.15 //

kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // VRrs_4.16 //

atha pravālam -
pakvabimbīphalacchāyaṃ vṛttāyatamavakrakam /
snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadā śubham // VRrs_4.17 //

pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /
nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā // VRrs_4.18 //

kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /
viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // VRrs_4.19 //

atha tārkṣyam -
haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śuśam /
masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // VRrs_4.20 //

kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /
cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // VRrs_4.21 //

jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /
durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // VRrs_4.22 //

atha puṣparāgaḥ -
puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // VRrs_4.23 //

niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet // VRrs_4.24 //

puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /
dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // VRrs_4.25 //

atha vajram -
vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // VRrs_4.26 //

aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram /
ambudendradhanurvāritaraṃ puṃvajramucyate // VRrs_4.27 //

tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /
vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // VRrs_4.28 //

strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // VRrs_4.29 //

śvetādivarṇabhedena tadekaikaṃ caturvidham /
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // VRrs_4.30 //

uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // VRrs_4.31 //

āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // VRrs_4.32 //

gauratrāsaś ca binduś ca rekhā ca jalagarbhatā /
sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // VRrs_4.33 //

kṣetratoyabhavā doṣā ratneṣu na laganti te /
kulatthakvāthake svinnaṃ kodravakvathitena vā // VRrs_4.34 //

ekayāmāvadhi svinnaṃ vajraṃ śuddhyati niścitam /
vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam // VRrs_4.35 //

sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet /
puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param // VRrs_4.36 //

dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet /
anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // VRrs_4.37 //

kulatthakvātthasaṃyuktalakucadravapiṣṭayā /
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // VRrs_4.38 //

aṣṭavāraṃ puṭetsamyagviśuṣkaiś ca vanotpalaiḥ /
śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // VRrs_4.39 //

satyavāksomasenānīretadvajrasya māraṇam /
dṛṣṭapratyayasaṃyuktamuktavānrasakautukī // VRrs_4.40 //

viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam // VRrs_4.41 //

kāsamardarasāpūrṇe lohapātre niveśitam /
saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu // VRrs_4.42 //

brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ /
nīlajyotirlatākande dhṛṣṭaṃ gharme viśoṣitam // VRrs_4.43 //

vajraṃ bhasmatvamāyāti karmavajjñānavahninā /
madanasya phalodbhūtarasena kṣoṇināgakaiḥ // VRrs_4.44 //

kṛtakalkena saṃlipya puṭedviṃśativārakam /
vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // VRrs_4.45 //

tadvajraṃ cūrṇayitvātha kiṃciṭṭaṅkaṇasaṃyutam /
kharabhūnāgasattvena viṃśenāvartate dhruvam /
tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // VRrs_4.46 //

triguṇena rasenaiva saṃmardya guṭikīkṛtam /
mukhe ghṛtaṃ karotyāśu caladdantavibandhanam // VRrs_4.47 //

triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
pādāṃṣaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣāḍguṇaṃ bhogo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // VRrs_4.48 //

atha nīlam -
jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram /
śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam // VRrs_4.49 //

kāṛṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // VRrs_4.50 //

ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // VRrs_4.51 //

komalaṃ vihitaṃ rūksaṃ nirbhāraṃ raktagandhi ca /
cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā // VRrs_4.52 //

śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // VRrs_4.53 //

atha gomedaḥ -
gomedaḥ samarāgatvād gomedaṃ ratnam ucyate /
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // VRrs_4.54 //

vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /
niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // VRrs_4.55 //

gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /
dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // VRrs_4.56 //

atha vaidūryam -
vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // VRrs_4.57 //

śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate // VRrs_4.58 //

vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
pittapradhānarogaghnaṃ dīpanaṃ malamocanam // VRrs_4.59 //

atha ratnaśuddhiḥ -
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // VRrs_4.60 //

puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃputaiḥ /
tandulīyajalairvajraṃ nīlaṃ nīlīrasena ca // VRrs_4.61 //

rocanābhiś ca gomedaṃ vaidūryaṃ triphalājalaiḥ // VRrs_4.62 //

atha ratnabhasmakramaḥ -
lakucadrāvasaṃpiṣṭaiḥ śilāgandhakatālakaiḥ /
vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // VRrs_4.63 //

rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /
māṃsadravo 'mlavetaś ca cūlikālavaṇaṃ tathā // VRrs_4.64 //

sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /
dravantī ca rudantī ca payasyā citramūlakam // VRrs_4.65 //

dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /
golaṃ vidhāya tanmadhye prakṣipettadanantaram // VRrs_4.66 //

guṇavannavaratnāni jātimanti śubhāni ca /
bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // VRrs_4.67 //

punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /
sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // VRrs_4.68 //

ahorātratrayaṃ pāvatsvedayettīvravahninā /
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // VRrs_4.69 //

ratnatulyaprabhā laghvī dehalohakarī śubhā /
muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam // VRrs_4.70 //

jambīrodaramadhye tu dhānyarāśau vinikṣipet /
saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // VRrs_4.71 //

vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /
amlabhāṇḍagataṃ svedyaṃ saptāhāddravatām vrajet // VRrs_4.72 //

atha vaikrāntam -
śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
saptāhānnātra saṃdehaḥ kharagharme dravatyasau // VRrs_4.73 //

ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /
indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet // VRrs_4.74 //

saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet /
lohāṣṭake tathā vajravāpanātsvedanāddrutiḥ // VRrs_4.75 //

jāyate nātra saṃdeho yogasyāsya prabhāvataḥ /
kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // VRrs_4.76 //

kusumbhatailamadhyetu saṃsthāpyā drutayaḥ pṛthak /
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // VRrs_4.77 //

sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // VRrs_4.78 [496] //

iti śrīvaidyapatisiṃhaguptasya sūnorvāgbhaṭācāryasya kṛtau rasaratnasamuccaye |
ratnānāṃ śuddhyāadinirūpaṇaṃ nāma caturtho 'dhyāyaḥ || VRrs_4 ||


atha pañcamo 'dhyāyaḥ /

[atha lohāni]

atha hemaguṇāḥ -
śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /
miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhāturlohe luha iti mataḥ so 'pi karṣārthavācī // VRrs_5.1 //

prākṛtaṃ sahajaṃ vahnisaṃbhūtaṃ svanisaṃbhavam /
rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // VRrs_5.2 //

āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // VRrs_5.3 //

brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
tatprākṛtamiti proktaṃ devānāmapi durlabham // VRrs_5.4 //

brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat // VRrs_5.5 //

visṛṣṭamagninā śaiv.am tejaḥ pītaṃ suduḥsaham /
abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // VRrs_5.6 //

etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
dhāraṇādeva tatkuryāccharīramajarāmaram // VRrs_5.7 //

tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // VRrs_5.8 //

rasendravedhasaṃbhūtaṃ tadvedhajamudāhrtam /
rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // VRrs_5.9 //

snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhanaṃ vṛṣyamagryam /
yakṣonmādapraśamanaparaṃ deharogapramāthi /
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ /
rucyaṃ dīpi praśāmitarujaṃ khādupākaṃ suvarṇam // VRrs_5.10 //

saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /
aśuddhaṃ na sṛtam svarṇaṃ tasmācchuddaṃ samācaret // VRrs_5.11 //

karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
aṅgārasaṃ sthaṃ praharārdhamānaṃ dhmānena tatsyānnanu varṇapurṇam // VRrs_5.12 //

lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ // VRrs_5.13 //

arilohena lohasya māraṇaṃ durguṇapradam /
kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /
luṅgābubhasmasūtena mriyate daśabhiḥ puṭaiḥ // VRrs_5.14 //

drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /
vicūrṇya luṅgatoyena daradena samanvitam // VRrs_5.15 //

jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // VRrs_5.16 //

hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /
patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam // VRrs_5.17 //

maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ /
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // VRrs_5.18 //

cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ /
bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // VRrs_5.19 //

etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ
līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ
pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // VRrs_5.20 //

[kṣepakaḥ] balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /
asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // VRrs_5.21 //

atha rajatam -
sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /
rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // VRrs_5.22 //

kailāsādyadrisaṃbhūtaṃ sahajaṃ rajataṃ bhavet /
tatspṛṣṭhaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet // VRrs_5.23 //



rasaśāstrāṇi sarvāṇi samālocya yathākramam /
sādhakānāṃ hitārthāya prakaṭīkriyate 'dhunā // VRrs_6.1 //

na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ /
śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk // VRrs_6.2 //

ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ /
mantrasiddho mahāvīro niścalaśivavatsalaḥ // VRrs_6.3 //

devībhaktaḥ sadā dhīro devatāyāgatatparaḥ /
sarvāmnāyaviśeṣajñaḥ kuśalo rasakarmaṇi /
evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // VRrs_6.4 //

gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
nirālasyāḥ svadharmajñāḥ sadājñāparipālakāḥ // VRrs_6.5 //

dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
atyantasādhakāḥ śāntā mantrārādhanatatparāḥ /
ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye // VRrs_6.6 //

sahāyāḥ sodyamāstatra yathā śiṣyāstato 'dhikāḥ /
kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi // VRrs_6.7 //

nāstikā ye durācārāścumbakā guruto 'parāt /
vidyāṃ grahītumicchati cauryacchadmakhalotsavāt // VRrs_6.8 //

na teṣāṃ sidhyate kiṃcin maṇimantrauṣadhādikam /
kurvanti yadi mohena nāśayanti svakaṃ dhanam /
iha loke sukhaṃ nāsti paraloke tathaiva ca // VRrs_6.9 //

tasmād bhaktibalādeva saṃtuṣyati yadā guruḥ /
tadā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye /
hastamastakayogena varaṃ labdhvā susādhayet // VRrs_6.10 //

ātaṅkarahite deśe dharmarājye manorame /
umāmaheśvaropete samṛddhe nagare śubhe // VRrs_6.11 //

kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā /
atyantopavane ramye caturdvāropaśobhite // VRrs_6.12 //

tatra śālā prakartavyā suvistīrṇā manoramā /
samyagvātāyanopetā divyacitrair vicitritā // VRrs_6.13 //

tatsamīpe same dīpte kartavyaṃ rasamaṇḍapam /
atiguptaṃ suvistīrṇaṃ kapāṭārgalaśobhitam // VRrs_6.14 //

dhvajachattravitānāḍhyaṃ puṣpamālāvilambitam /
bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam // VRrs_6.15 //

bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā /
tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā // VRrs_6.16 //

niṣkatrayaṃ hemapattraṃ rasendraṃ navaniṣkakam /
amlena mardayed yāmaṃ tena liṅgaṃ tu kārayet // VRrs_6.17 //

dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet /
talliṅgaṃ pūjayettatra suśubhairupacārakaiḥ // VRrs_6.18 //

liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt /
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // VRrs_6.19 //

brahmahatyāsahasrāṇi gohatyāścāyutāni hi /
tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt // VRrs_6.20 //

sparśanātprāpyate muktiriti satyaṃ śivoditam /
āgneyyāṃ śrīghoreṇa mantrarājena cārcayet // VRrs_6.21 //

aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam /
pretārūḍhaṃ nīlakaṇṭhaṃ rasaliṅgaṃ vicintayet // VRrs_6.22 //

tasyotsaṅge mahādevīmekavaktrāṃ caturbhujām /
akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham /
dadhatīṃ taptahemābhāṃ pītavastrāṃ vibhāvayet // VRrs_6.23 //

vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśā /
yaiḥ samā dvādaśāḥ śaivajñeyā vidyā rasāṅkuśā // VRrs_6.24 //

anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
nandībhṛṅgīmahākālakulīrān pūrvadikkramāt /
pūjayen nāmamantraiś ca praṇavādinamo 'ntakaiḥ // VRrs_6.25 //

eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye // VRrs_6.26 //

rasavidyā śivenoktā dātavyā sādhakāya vai /
yathoktena vidhānena guruṇā muditātmanā // VRrs_6.27 //

sumuhūrte sunakṣatre candratārābalānvite /
kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // VRrs_6.28 //

sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet // VRrs_6.29 //

pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
tilājyaiḥ pāyasaiḥ puṣpaiḥ śatapuṣpādikaiḥ pṛthak // VRrs_6.30 //

aghoreṇa rasāṅkuśyā homānte śiṣyamāhvayet /
kālinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // VRrs_6.31 //

yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā /
surūpā taruṇī bhinnā vistīrṇajaghanā śubhā // VRrs_6.32 //

saṃkīrṇahṛdayā pīnastanabhāreṇa namritā /
cumbanāliṅgasparśakomalā mṛdubhāṣiṇī // VRrs_6.33 //

aśvatthapattrasadṛśayonideśasuśobhitā /
kṛṣṇapakṣe puṣpavatī sā nārī kālinī smṛtā /
rasabandhe prayoge ca uttamā sā rasāyane // VRrs_6.34 //

tadabhāve surūpā tu yā kācit taruṇāṅganā /
tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā // VRrs_6.35 //

evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ /
susnātam abhiṣiñceta mantreṇa kalaśodakaiḥ // VRrs_6.36 //

aghorāmaṅkuśīṃ vidyāṃ dadhyācchiṣyāya sadguruḥ /
yathāśaktyā suśiṣyeṇa dātavyā gurudakṣiṇā /
athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet // VRrs_6.37 //

oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām |

anayā pūjayed devīṃ śaktim aṅkuśavidyayā // VRrs_6.38 //

daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
jātipuṣpaṃ trimadhvaktaṃ pūrṇānte kanyakārcanam // VRrs_6.39 //

kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām /
ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam // VRrs_6.40 //

vedikāyāṃ likhetsamyak tadbahiś cāṣṭapattrakam /
kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam // VRrs_6.41 //

karṇikāyāṃ nyaset khallaṃ lohajaṃ svarṇalekhitam /
tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
pañcāśatpañcaviṃśad vā pūjayed rasaliṅgavat // VRrs_6.42 //

vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /
bhūnāgaḥ śaktayaścaitāḥ ṣaṭkoṇe pūjayet kramāt // VRrs_6.43 //

gandhatālakakāsīsaśilākaṅkuṣṭhabhūṣaṇam /
rājāvarto gairikaṃ ca khyātā uparasā amī /
pūjyā aṣṭadaleṣvete pūrvādīśānagaṃ kramāt // VRrs_6.44 //

rasakaṃ vimalā tāpyaṃ capalā tuttham añjanam /
hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /
pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet // VRrs_6.45 //

pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /
paścime vaṅgakāntau ca uttare muṇḍatīkṣṇake /
sarvametad aghoreṇa pūjayed aṅkuśānvitam // VRrs_6.46 //

viḍaṃ kāñjikayantrāṇi kṣāramṛllavaṇāni ca /
koṣṭhī mūṣā vaṅkanālatuṣāṅgāravanopalāḥ // VRrs_6.47 //

bhastrikā daṇḍikānekā śilā khalvānyulūkhalam /
svarṇakāropakaraṇaṃ samastatulanāni ca // VRrs_6.48 //

mṛtkāṣṭhatāmralohotthapātrāṇi vividhāni ca /
divyauṣadhīnāṃ vargāśca rañjakasnehanāni ca /
etāni dvārabāhye tu mūlamantreṇa pūjayet // VRrs_6.49 //

vāṅmāyā hrīṃ tataḥ kṣeṃ ca kṣmaśca pañcākṣaro manuḥ /
anena mantreṇa bhairavaṃ tatra pūjayet /
sarveṣāṃ rasasiddhānāṃ nāma saṃkīrtayet tadā // VRrs_6.50 //

vyālācāryaś candrasenaḥ subuddhirnaravāhanaḥ /
nāgārjuno ratnaghoṣaḥ surānando yaśodhanaḥ // VRrs_6.51 //

indraśca māṇḍavyaścarpaṭī śūrasenakaḥ /
āgamo nāgabuddhiś ca khaṇḍaḥ kāpāliko mataḥ // VRrs_6.52 //

kāmāris tāntrikaḥ śambhur laṅkālampaṭaśāradau /
bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ // VRrs_6.53 //

ete sarve tu sūtendrā rasasiddhā mahābalāḥ /
caranti sarvalokeṣu nityā bhogaparāyaṇāḥ // VRrs_6.54 //

saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ /
vaidyāḥ pūjyāḥ prayatnena tataḥ kuryādrasārcanam // VRrs_6.55 //

harṣayandvijadevānāṃ tarpayediṣṭadevatāḥ /
kumārīyoginīyogīśvarānmelakasādhakān /
tarpayet pūjayed bhaktyā yathāśaktyanusārataḥ // VRrs_6.56 //

ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam // VRrs_6.57 //

anyathā yo vimūḍhātmā mantradīkṣākramādvinā /
kartumicchati sūtasya sādhanaṃ guruvarjitaḥ // VRrs_6.58 //

nāsau siddhimavāpnoti yatnakoṭiśatairapi /
tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām // VRrs_6.59 //

samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ // VRrs_6.60 //

rasaśāstraṃ pradātavyaṃ viprāṇāṃ dharmahetave /
rājñe vaiśyāya vṛddhyarthaṃ dāsyārtham itarasya ca // VRrs_6.61 //

gurau tuṣṭe śivastuṣyecchive tuṣṭe rasastathā /
rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ // VRrs_6.62 //

rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam /
bhaved vīryavatī guptā nirvīryā ca prakāśanāt // VRrs_6.63 //

na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā /
rogiṇāṃ bahubhirjñātaṃ bhavennirvīryam auṣadham // VRrs_6.64 //



rasaśālāṃ prakurvīta sarvabādhāvivarjite /
sarvauṣadhimaye deśe ramye kūpasamanvite // VRrs_7.1 //

yakṣatryakṣasahasrākṣadigvibhāge suśobhane /
nānopakaraṇopetāṃ prākāreṇa suśobhitām // VRrs_7.2 //

śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam /
vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // VRrs_7.3 //

nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /
śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /
sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // VRrs_7.4 //

padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /
sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // VRrs_7.5 //

bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ /
bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // VRrs_7.6 //

svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā /
karaṇāni vicitrāṇi dravyāṇyapi samāharet // VRrs_7.7 //

kaṇḍaṇīpeṣaṇīsvalpādroṇīrūpāśca vartulāḥ /
āyasāstaptakhallāśca mardakāśca tathāvidhāḥ // VRrs_7.8 //

sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /
cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī // VRrs_7.9 //

cālanī trividhā proktā tatsvarūpaṃ ca kathyate /
vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /
kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // VRrs_7.10 //

cūrṇacālanahetośca cālanyanyāpi vaṃśajā // VRrs_7.11 //

karṇikārasya śālmalyā harijātasya kambayā /
caturaṅgulavistārayuktayā nirmitā śubhā // VRrs_7.12 //

kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā /
vājivālāmbarānaddhatalā cālanikā parā /
tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // VRrs_7.13 //

mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam /
trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /
śikhitrā govaraṃ caiva śarkarā ca sitopalā // VRrs_7.14 //

śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ // VRrs_7.15 //

kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā // VRrs_7.16 //

piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /
giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ // VRrs_7.17 //

kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // VRrs_7.18 //

kūpikā kupikā siddhā golā caiva giriṇḍikā // VRrs_7.19 //

caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā /
kañcolī grāhikā ceti nāmānyekārthakāni hi // VRrs_7.20 //

śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /
kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /
pālikā karṇikā caiva śākacchedanaśastrakāḥ // VRrs_7.21 //

śālāsammārjanādyaṃ hi rasapākāntakarma yat /
tatropayogi yaccānyattatsarvaṃ paravidyayā // VRrs_7.22 //

śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet /
anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // VRrs_7.23 //

rasasaṃcintakā vaidyā nighaṇṭujñāśca vārttikāḥ /
sarvadeśajabhāṣājñāḥ saṃgrāhyāste 'pi sādhakaiḥ // VRrs_7.24 //

rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet // VRrs_7.25 //

sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ // VRrs_7.26 //

dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ /
sadayaḥ padmahastaśca saṃyojyo rasavaidyake // VRrs_7.27 //

patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /
anāmādhastharekhāṅkaḥ sa syādamṛtahastavān // VRrs_7.28 //

adeśikaḥ kṛpāmukto lubdho guruvivarjitaḥ /
kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate // VRrs_7.29 //

nigrahamantrajñāste yojyā nidhisādhane // VRrs_7.30 //

baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /
bhūtatrāsanavidyāśca te yojyā balisādhane // VRrs_7.31 //

nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ /
yaminaḥ pathyabhoktāro yojanīyā rasāyane // VRrs_7.32 //

dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /
guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ // VRrs_7.33 //

tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /
nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // VRrs_7.34 //

śucīnāṃ satyavākyānāmāstikānāṃ manasvinām /
saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // VRrs_7.35 //

daśāṣṭakriyayā siddho raso 'sau sādhakottamaḥ /
hā raso naṣṭamityuktvā sevetānyatra taṃ rasam // VRrs_7.36 //

rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // VRrs_7.37 //



kathyate somadevena mugdhavaidyaprabuddhaye /
paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // VRrs_8.1 //

ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo 'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // VRrs_8.2 //

bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /
vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // VRrs_8.3 //

pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /
dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // VRrs_8.4 //

dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /
suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // VRrs_8.5 //

sadravā marditā saiva rasapaṅka iti smṛtā // VRrs_8.6 //

arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhikhalle /
arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // VRrs_8.7 //

khalle vimardya gandhena dugdhena saha pāradam /
peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // VRrs_8.8 //

caturthāṃśasuvarṇena rasena ghṛṣṭiṣaṣṭikā /
bhavet pātanapiṣṭī sā rasasyottamasiddhidā // VRrs_8.9 //

rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ // VRrs_8.10 //

piṣṭīṃ kṣipet suvarṇātarna varṇo hīyate tayā // VRrs_8.11 //

svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // VRrs_8.12 //

tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /
sagandhalakucadrāve nirgataṃ varalohakam // VRrs_8.13 //

tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam // VRrs_8.14 //

nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
tārasya rañjanī cāpi bījarāgavidhāyinī // VRrs_8.15 //

evameva prakartavyā tāraraktī manoharā /
rañjanī khalu rūpyasya bījānāmapi rañjanī // VRrs_8.16 //

mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /
sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // VRrs_8.17 //

māsakṛtabaddhena rasena saha yojitam /
sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // VRrs_8.18 //

mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // VRrs_8.19 //

nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate // VRrs_8.20 //

sādhitastena sūtendro vadane vidhṛto nṛṇām /
nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ // VRrs_8.21 //

pathyāśanasya varṣeṇa palitavalibhiḥ saha /
gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // VRrs_8.22 //

lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // VRrs_8.23 //

bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
ekatrāvartitāstena candrārkamiti kathyate // VRrs_8.24 //

sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /
nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // VRrs_8.25 //

kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /
āvāhya vāpanīye ca bhāge dṛṣṭe ca dṛṣṭavat // VRrs_8.26 //

mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // VRrs_8.27 //

aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /
mṛtalohaṃ taduddiṣṭaṃ rekhāpūrvābhidhānataḥ // VRrs_8.28 //

guḍaguñjāsukhasparśaṃ madhvājyaiḥ saha yojitam /
nāyāti prakṛtiṃ dhmātād apunarbhavam ucyate // VRrs_8.29 //

tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /
haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam // VRrs_8.30 //

raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget /
tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam // VRrs_8.31 //

nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // VRrs_8.32 //

idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
saṃspṛṣṭalohayorekalohasya parināśanam // VRrs_8.33 //

pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // VRrs_8.34 //

cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // VRrs_8.35 //

kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /
yastato nirgataḥ sāraḥ sattvamityabhidhīyate // VRrs_8.36 //

koṣṭhikā śikharāpūrṇaiḥ kokilair dhmānayogataḥ /
ākaṇṭhamanuprāpyair ekakolīsako mataḥ // VRrs_8.37 //

drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /
durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // VRrs_8.38 //

vidyādharākhyayantrasthād ārdrakadrāvamarditāt /
samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // VRrs_8.39 //

svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // VRrs_8.40 //

tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /
kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate // VRrs_8.41 //

mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā // VRrs_8.42 //

drutadravasya nikṣepo drave tad ḍhālanaṃ matam // VRrs_8.43 //

triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /
vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // VRrs_8.44 //

na tatpuṭasahasreṇa kṣayamāyāti sarvathā /
capalo 'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ // VRrs_8.45 //

itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // VRrs_8.46 //

tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ // VRrs_8.47 //

sa raso dhātuvādeṣu śasyate na rasāyane /
ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ // VRrs_8.48 //

bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // VRrs_8.49 //

dravyayormardanādhmānād dvaṃdvānaṃ parikīrtitam // VRrs_8.50 //

bhāgādyādhike kṣepam anuvarṇasuvarṇake /
dravairvā vahnikāgrāso bhañjanī vādibhirmatā // VRrs_8.51 //

pataṅgīkalkato jātā lohe tāre ca hematā /
dināni katicitsthitvā yātyasau cullakā matā // VRrs_8.52 //

rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /
viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ // VRrs_8.53 //

dravyāntarakṣepo lohādye kriyate hi yaḥ /
sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam // VRrs_8.54 //

vahnisthite lohe viramyāṣṭanimeṣakam /
salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // VRrs_8.55 //

taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat // VRrs_8.56 //

pratīvāpādikaṃ kāryaṃ drute lohe sunirmale // VRrs_8.57 //

yadā hutāśo dīptārciḥ śulkotthānasamanvitaḥ /
śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame // VRrs_8.58 //

drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // VRrs_8.59 //

vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // VRrs_8.60 //

agnerākṛṣya śītaṃ yattadbahiḥ śītamucyate // VRrs_8.61 //

kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // VRrs_8.62 //

uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // VRrs_8.63 //

mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /
tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // VRrs_8.64 //

svedātapādiyogena svarūpāpādanaṃ hi yat /
tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam // VRrs_8.65 //

svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /
vidvadbhirnirjitaḥ sūto naṣṭapiṣṭiḥ sa ucyate // VRrs_8.66 //

uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /
niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam // VRrs_8.67 //

jalasaindhavayuktasya rasasya divasatrayam /
sthitir āsthāpanī kumbhe yāsau rodhanamucyate // VRrs_8.68 //

rodhanāllabdhavīryasya capalatvanivṛttaye /
kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // VRrs_8.69 //

dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // VRrs_8.70 //

iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /
iyatītyucyate yāsau grāsamānaṃ samīritam // VRrs_8.71 //

grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /
iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // VRrs_8.72 //

grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // VRrs_8.73 //

samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // VRrs_8.74 //

nirmukhā jāraṇā proktā bījādānena bhāgataḥ // VRrs_8.75 //

śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // VRrs_8.76 //

catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // VRrs_8.77 //

evaṃ kṛte raso grāsalolupo mukhavān bhavet /
kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /
iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // VRrs_8.78 //

divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhīṣu /
bhuṃjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // VRrs_8.79 //

rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // VRrs_8.80 //

grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // VRrs_8.81 //

bahirevaṃ drutiṃ kṛtvā ghanasattvādikaṃ khalu /
jāraṇāya rasendrasya sā bāhyadrutir ucyate // VRrs_8.82 //

nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /
asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // VRrs_8.83 //

auṣadhādhmānayogena lohadhātvādikaṃ tathā /
saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // VRrs_8.84 //

drutagrāsaparīṇāmo viḍayantrādiyogataḥ /
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // VRrs_8.85 //

kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /
rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // VRrs_8.86 //

susiddhabījadhātvādi jāraṇena rasasya hi /
pītādirāgajananaṃ rañjanaṃ parikīrtitam // VRrs_8.87 //

sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
vedhādhikyakaraṃ lohe sāraṇā sā prakīrttitā // VRrs_8.88 //

vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // VRrs_8.89 //

lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // VRrs_8.90 //

lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // VRrs_8.91 //

prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // VRrs_8.92 //

saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /
suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate // VRrs_8.93 //

vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /
svarṇādyāpādanaṃ lohe vedhaḥ sa ucyate // VRrs_8.94 //

mukhasthitarasenālpalohasya dhamanātkhalu /
svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ // VRrs_8.95 //

siddhadravyasya sūtena kāluṣyādinivāraṇam /
prakāśanaṃ ca varṇasya tadudghāṭanam īritam // VRrs_8.96 //

kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvā'tiyatnataḥ /
bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // VRrs_8.97 //

rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /
mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // VRrs_8.98 //

dvāvetau svedasaṃnyāsau rasarājasya niścitam /
guṇaprabhāvajanakau śīghravyāptikarau tathā // VRrs_8.99 //

rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /
vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // VRrs_8.100 //

bhavetpaṭhitavāro 'yamadhyāyo rasavādinām /
rasakarmāṇi kurvāṇo na sa muhyati kutracit // VRrs_8.101 //



atha yantrāṇi vacyante rasatantrāṇyaśeṣataḥ /
samālocya samāsena somadevena sāmpratam // VRrs_9.1 //

svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /
yantryate pārado yasmāttasmādyantramiti smṛtam // VRrs_9.2 //

dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /
mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // VRrs_9.3 //

tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /
baddhvā tu svedayedetaddolāyantramiti smṛtam // VRrs_9.4 //

sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /
pidhāya pacyate yatra svedanīyantramucyate // VRrs_9.5 //

aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam /
caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // VRrs_9.6 //

adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /
ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // VRrs_9.7 //

pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /
cullyām āropayed etat pātanāyantramucyate // VRrs_9.8 //

athordhvabhājane liptasthāpitasya jale sudhīḥ /
dīptair vanopalaḥ kuryādadhaḥ pātaṃ prayatnataḥ // VRrs_9.9 //

jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // VRrs_9.10 //

laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /
pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // VRrs_9.11 //

svedanato mardanataḥ kacchapayantrasthito raso jarati /
agnibalenaiva tato garbhe dravanti sarvasattvāni // VRrs_9.12 //

kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // VRrs_9.13 //

bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /
kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // VRrs_9.14 //

nalikāsya tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /
yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // VRrs_9.15 //

agninā tāpito nālāttoye tasminpatatyadhaḥ /
yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /
jāyate rasasaṃdhānaṃ ḍekīyantramitīritam // VRrs_9.16 //

lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām // VRrs_9.17 //

mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /
toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // VRrs_9.18 //

rasonakarasaṃ bhadre yatnato vastragālitam /
dāpayetpracuraṃ yatnādāplāvya rasagandhakau // VRrs_9.19 //

sthālīkāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /
saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // VRrs_9.20 //

sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // VRrs_9.21 //

evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // VRrs_9.22 //

na tatra kṣīyate sūto na ca gacchati kutracit /
anena ca krameṇaiva kuryādgandhakajāraṇam // VRrs_9.23 //

yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /
cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // VRrs_9.24 //

tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /
yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam // VRrs_9.25 //

ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
somānalam idaṃ proktaṃ jārayedgaganādikam // VRrs_9.26 //

garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam /
caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām // VRrs_9.27 //

mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /
loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ // VRrs_9.28 //

suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // VRrs_9.29 //

karṣettuṣāgninā bhūmau svedayenmṛdu mānavit /
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // VRrs_9.30 //

kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // VRrs_9.31 //

pañcakṣāraistathā mūtrairlavaṇaṃ ca viḍaṃ tataḥ /
haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // VRrs_9.32 //

sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /
śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // VRrs_9.33 //

bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā /
tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // VRrs_9.34 //

bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /
cullyāṃ tṛṣṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /
etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // VRrs_9.35 //

pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /
pacyate rasagolādyaṃ vālukāyantram īritam // VRrs_9.36 //

evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam // VRrs_9.37 //

antaḥkṛtarasālepatāmrapātramukhasya ca /
liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // VRrs_9.38 //

tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /
eva lavaṇayantraṃ syād rasakarmaṇi śasyate // VRrs_9.39 //

lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /
niruddhaṃ vipacetprāgvan nālikāyantram īritam // VRrs_9.40 //

vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // VRrs_9.41 //

śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /
paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // VRrs_9.42 //

ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /
dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam // VRrs_9.43 //

yatra lohamaye pātre pārśvayorvalayadvayam /
tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam // VRrs_9.44 //

pūrvapātropari nyasya svalpapātre parikṣipet /
rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ // VRrs_9.45 //

dviyāmaṃ svedayedeva rasotthāpanahetave /
etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // VRrs_9.46 //

kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // VRrs_9.47 //

tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
adhastādrasakumbhasya jvālayettīvrapāvakam // VRrs_9.48 //

itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /
tiryakpātanam etaddhi vārttikair abhidhīyate // VRrs_9.49 //

caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
etaddhi pālikāyantraṃ balijāraṇahetave // VRrs_9.50 //

catuṣprasthajalādhāraś caturaṅgulikānanaḥ /
ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // VRrs_9.51 //

vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /
vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // VRrs_9.52 //

gartasya paritaḥ kuryātpālikām aṅgulocchrayām /
garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // VRrs_9.53 //

nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /
mallapālikayormadhye mṛdā samyaṅ nirudhya ca // VRrs_9.54 //

vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
iṣṭikāyantram etat syād gandhakaṃ tena jārayet // VRrs_9.55 //

sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /
etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // VRrs_9.56 //

yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /
yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // VRrs_9.57 //

mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam // VRrs_9.58 //

tataś cācchādayet samyag gostanākāramūṣayā /
samyak toyamṛdā ruddhvā samyagatrocyamānayā // VRrs_9.59 //

lehavat kṛtababbūlakvāthena parimarditam /
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu // VRrs_9.60 //

khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamaditaiḥ /
vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // VRrs_9.61 //

etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // VRrs_9.62 //

nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ /
vetti śrīsomadevaśca nāparaḥ pṛthivītale // VRrs_9.63 //

tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /
anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // VRrs_9.64 //

mūṣāṃ mūṣodarāviṣṭhāmādyantaḥsamavartulām /
cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ /
sūtendrarandhanārthaṃ hi rasavidbhir udīritam // VRrs_9.65 //

sthālyāṃ tāmrādi nikṣipya mallenāsya nirudhya ca /
pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam // VRrs_9.66 //

vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca // VRrs_9.67 //

tiryaglohaśalākāśca tanvīstiryag vinikṣipet /
tanūni svarṇapattrāṇi tāsāmupari vinyaset // VRrs_9.68 //

pattrādho nikṣiped vakṣyamāṇam ihaiva hi /
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // VRrs_9.69 //

mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /
tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // VRrs_9.70 //

rasaścarati vegena drutaṃ garbhe dravanti ca /
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // VRrs_9.71 //

dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /
tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // VRrs_9.72 //

dhūpayecca yathāyogyairanyairuparasairapi /
dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // VRrs_9.73 //

sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā muke dṛḍham /
tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca // VRrs_9.74 //

adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /
svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // VRrs_9.75 //

yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /
svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /
adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // VRrs_9.76 //

khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /
ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // VRrs_9.77 //

caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā /
viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /
khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // VRrs_9.78 //

khallayantraṃ tridhā proktaṃ rasādisukhamardane // VRrs_9.79 //

nirudgārau sumasṛṇau kāryau putrikayā yutau // VRrs_9.80 //

utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /
pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // VRrs_9.81 //

asminpañcapalaḥ sūto mardanīyo viśuddhaye /
tattadaucityayogena khalleṣvanyeṣu yojayet // VRrs_9.82 //

dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /
caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // VRrs_9.83 //

mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /
ayaṃ tu vartulaḥ khallo mardane 'tisukhapradaḥ // VRrs_9.84 //

lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ /
mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam // VRrs_9.85 //

kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /
tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // VRrs_9.86 //

tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /
pradravatyativegena sveditā nātra saṃśayaḥ /
kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ // VRrs_9.87 //



mūṣā hi krauñcikā proktā kumudī karahāṭikā /
pācanī vahnimitrā ca rasavādibhirīryate // VRrs_10.1 //

muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate // VRrs_10.2 //

upādānaṃ bhavettasyā mṛttikā lohameva ca // VRrs_10.3 //

mūṣā mukhaviniṣkrāntā varamekāpi kākiṇī /
durjanapraṇipātena dhiglakṣam api māninām // VRrs_10.4 //

mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam /
andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // VRrs_10.5 //

mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
cirādhmānasahā sā hi mūṣārtham atiśasyate /
tadabhāve ca vālmīkī kaulālī vā samīryate // VRrs_10.6 //

yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /
lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // VRrs_10.7 //

śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /
laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // VRrs_10.8 //

mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // VRrs_10.9 //

dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /
tattadviḍasamāyuktā tattadviḍavilepitā // VRrs_10.10 //

tayā yā vihitā mūṣā yogamūṣeti kathyate /
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // VRrs_10.11 //

gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // VRrs_10.12 //

krauñcikā yantramātraṃ hi bahudhā parikīrtitā /
tayā viracitā mūṣā vajradrāvaṇikocitā // VRrs_10.13 //

dugdhaṣaḍguṇāgārāṣṭakiṭṭāṅgāraśaṇānvitā /
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /
yāmayugmaparidhmānān nāsau dravati vahninā // VRrs_10.14 //

vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /
gārā ca mṛttikātulyā sarvair etair vinirmitā /
varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // VRrs_10.15 //

pāṣāṇarahitā raktā raktavargānusādhitā /
mṛttayā sādhitā mūṣā kṣitikhecaralepitā /
varṇamūṣeti sā proktā varṇotkarṣe niyujyate // VRrs_10.16 //

pāṣāṇarahitā śvetā śvetavargānusādhitā /
mṛttayā sādhitā mūṣā kṣitikhecaralepitā /
raupyamūṣeti sā proktā varṇotkarṣe niyujyate // VRrs_10.17 //

tattadbhedamṛdodbhūtā tattadviḍavilepitā /
dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // VRrs_10.18 //

gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca /
samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // VRrs_10.19 //

krauñcikā yantramātre hi bahudhā parikīrtitā /
tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // VRrs_10.20 //

bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā /
sahate 'gniṃ caturyāmaṃ draveṇa vyādhitā satī // VRrs_10.21 //

drave dravībhāvamukhe mūṣāyā dhmānayogataḥ /
kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // VRrs_10.22 //

vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /
dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // VRrs_10.23 //

aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // VRrs_10.24 //

mūṣā yā gostanākārā śikhāyuktapidhānakā /
sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // VRrs_10.25 //

nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // VRrs_10.26 //

kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
pakvamūṣeti sā proktā poṭalyādivipācane // VRrs_10.27 //

nirvakragolakākārā puṭanadravyagarbhiṇī /
golamūṣeti sā proktā satvaradravarodhinī // VRrs_10.28 //

tale yā kūrparākārā kramādupari vistṛtā /
sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /
sā cāyo 'bhrakasattvādeḥ puṭāya drāvaṇāya ca // VRrs_10.29 //

maṇḍūkākārā yā nimnatāyāmavistarā /
ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // VRrs_10.30 //

mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
mūṣā sā mūsalākhyā syāccakribaddharase hitā // VRrs_10.31 //

sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // VRrs_10.32 //

rājahastasamutsedhā tadardhāyāmavistarā /
caturasrā ca kuḍyena veṣṭitā mṛnmayena ca // VRrs_10.33 //

ekabhittau careddvāraṃ vitastyābhogasaṃyutam /
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // VRrs_10.34 //

dehalyadho vidhātavyaṃ dhamanāya yathocitam /
prādeśapramitā bhittir uttaraṅgasya cordhvataḥ // VRrs_10.35 //

dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /
tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // VRrs_10.36 //
śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /
śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // VRrs_10.37 //

sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // VRrs_10.38 //

dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // VRrs_10.39 //

caturaṅgulavistāranimnatvena samanvitam /
gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // VRrs_10.40 //

kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /
mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // VRrs_10.41 //

āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /
pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī /
dhmānasādhyapadārthānāṃ nandinā parikīrtitā // VRrs_10.42 //

dvādaśāṅgulanimnā yā prādeśapramitā tathā /
caturaṅgulataścordhvaṃ valayena samanvitā // VRrs_10.43 //

bhūricchidravatī cakrīṃ valayopari nikṣipet /
śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ /
gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī // VRrs_10.44 //

mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /
vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // VRrs_10.45 //

koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /
dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // VRrs_10.46 //

rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // VRrs_10.47 //

lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /
anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet // VRrs_10.48 //

puṭād grāvṇo laghutvaṃ ca śīghravyāptiśca dīpanam /
jāritādapi sūtendrāllohānām adhiko guṇaḥ // VRrs_10.49 //

yathāśmani viśed vahnir bahisthapuṭayogataḥ /
cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam // VRrs_10.50 //

nimnavistarataḥ kuṇḍe dvihaste caturasrake /
vanotpalasahasreṇa pūrite puṭanauṣadham // VRrs_10.51 //

krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet /
vanotpalasahasrārdhaṃ krauñcikopari vinyaset /
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // VRrs_10.52 //

rājahastapramāṇena caturasraṃ ca nimnakam /
pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // VRrs_10.53 //

vinyasetkumudīṃ tatra puṭanadravyapūritām /
pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet /
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // VRrs_10.54 //

itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // VRrs_10.55 //

puṭaṃ bhūmitale tattadvitastidvitayocchreyam /
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // VRrs_10.56 //

yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyair vanopalaiḥ /
baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // VRrs_10.57 //

goṣṭhāntargokṣuraṇaṃ śuṣkaṃ cūrṇitagomayam /
govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // VRrs_10.58 //

govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // VRrs_10.59 //

sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
vahninā vihite pāke tadbhāṇḍapuṭamucyate // VRrs_10.60 //

adhastādupariṣṭācca krauñcikācchādyate khalu /
vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // VRrs_10.61 //

vahnimitrāḥ kṣitau samyaṅnikhanyāddvayaṃgulādadhaḥ /
upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // VRrs_10.62 //

ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /
yatra tallāvakākhyaṃ syātsumṛdudravyasādhane // VRrs_10.63 //

anuktapuṭamāne tu sādhyadravyabalābalāt /
puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // VRrs_10.64 //

piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /
giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ // VRrs_10.65 //

suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam /
ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // VRrs_10.66 //

lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam /
sauvarcalaṃ romakaṃ ca cūllikālavaṇaṃ tathā // VRrs_10.67 //

kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // VRrs_10.68 //

palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā /
tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // VRrs_10.69 //

ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // VRrs_10.70 //

kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam /
kaṭuvārttākasiddhārthasomarājīvibhītajam // VRrs_10.71 //

atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā /
apāmārgāddevadālīdantītumburuvigrahāt // VRrs_10.72 //

aṅkolonmattabhallātapalāśebhyas tathaiva ca /
etebhyastailamādāya rasakarmaṇi yojayet // VRrs_10.73 //

jambūkamaṇḍūkavasā vasā kacchapasambhavā /
karkaṭīśiśumārī ca gośūkaranarodbhavā /
ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā // VRrs_10.74 //

mūtrāṇi hastikarabhamahiṣīkharavājinām /
go 'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // VRrs_10.75 //

māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /
tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam // VRrs_10.76 //

amlavetasajambīranimbukaṃ bījapūrakam /
cāṅgerī caṇakāmlaṃ ca amlīkaṃ koladāḍimam // VRrs_10.77 //

ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā /
karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ // VRrs_10.78 //

caṇakāmlaśca sarveṣāmeka eva praśasyate /
amlavetasamekaṃ vā sarveṣāmuttamottamam /
rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // VRrs_10.79 //

koladāḍimavṛkṣāmlacullikācukrikārasaḥ /
pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam // VRrs_10.80 //

iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā /
rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ // VRrs_10.81 //

śṛṅgīkaṃ kālakuṭaṃ ca vatsanābhaṃ sakṛtrimam /
pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // VRrs_10.82 //

rasakarmaṇi śasto 'yaṃ tadbhedanavidhāv api /
ayuktyā sevitaścāyaṃ mārayatyeva niścitam // VRrs_10.83 //

lāṅgalī viṣamuṣṭiśca karavīraṃ jayā tathā /
nīlakaḥ kanako 'rkaśca vargo hy upaviṣātmakaḥ // VRrs_10.84 //

hastyaśvavanitā dhenurgardabhī chāgikāvikā /
uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam // VRrs_10.85 //

dugdhikā snugguṇaś caiva tathaivottamakaṇṭikā /
eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu // VRrs_10.86 //

pārāvatasya cāṣasya kapotasya kalāpinaḥ /
gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viṃgaṇaḥ /
śodhanaṃ sarvalohānāṃ puṭanāllepanāt khalu // VRrs_10.87 //

kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam /
akṣī ca bandhujīvaśca tathā karpūragandhinī /
mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // VRrs_10.88 //

kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
pītavargo 'yamādiṣṭo rasarājasya karmaṇi // VRrs_10.89 //

tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /
sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // VRrs_10.90 //

kadalī kāravellī ca triphalā nīlikā nalaḥ /
paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // VRrs_10.91 //

raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // VRrs_10.92 //

kācaṭaṅkaṇakṣiprābhiḥ śodhanīyo gaṇo mataḥ // VRrs_10.93 //

sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /
kāpālīkaṅguṇadhvaṃsī rasavādibhirucyate // VRrs_10.94 //

mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk /
śaśāsthīni ca yogo 'yaṃ lohakāṭhinyanāśanaḥ // VRrs_10.95 //

guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /
durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // VRrs_10.96 //

kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /
māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // VRrs_10.97 //




ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate /
ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // VRrs_11.1 //

ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /
ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // VRrs_11.2 //

ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /
ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /
māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet // VRrs_11.3 //

truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /
tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // VRrs_11.4 //

ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /
ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // VRrs_11.5 //

syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /
dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // VRrs_11.6 //

niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /
syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // VRrs_11.7 //

udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ /
akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // VRrs_11.8 //

śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /
tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi // VRrs_11.9 //

paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo 'ñjaliḥ /
kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // VRrs_11.10 //

prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
taiś caturbhir ghaṭonmānanalvanārmaṇaśūrpakāḥ // VRrs_11.11 //

droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā /
catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // VRrs_11.12 //

rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā /
rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // VRrs_11.13 //

adhunā rasarājasya saṃskārān sampracakṣmahe // VRrs_11.14 //

syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /
saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // VRrs_11.15 //

bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /
saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma // VRrs_11.16 //

na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ // VRrs_11.17 //

śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // VRrs_11.18 //

niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ /
viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ // VRrs_11.19 //

rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // VRrs_11.20 //

yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // VRrs_11.21 //

aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ /
bhūmijā girijā vārjās te ca dve nāgavaṅgajau // VRrs_11.22 //

dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ // VRrs_11.23 //

bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /
vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // VRrs_11.24 //

parpaṭī pāṭinī bhedī drāvī malakarī tathā /
andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ // VRrs_11.25 //

tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ /
sarvopaskaramādāya rasakarma samārabhet // VRrs_11.26 //

dve sahasre palānāṃ tu sahasraṃ śatameva vā /
aṣṭāviṃśat palānyeva daśa pañcaikameva vā // VRrs_11.27 //

palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /
sudine śubhanakṣatre rasaśodhanamārabhet // VRrs_11.28 //

tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam /
kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam // VRrs_11.29 //

gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /
lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // VRrs_11.30 //

ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /
sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet // VRrs_11.31 //

jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /
nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // VRrs_11.32 //

gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ /
mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // VRrs_11.33 //

gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /
citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // VRrs_11.34 //

miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /
itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // VRrs_11.35 //

asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /
uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // VRrs_11.36 //

tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /
vaṅganāgau parityajya śuddho bhavati sūtakaḥ // VRrs_11.37 //

śullena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // VRrs_11.38 //

triphalāśigruśikhibhir lavaṇāsurīsaṃyutaiḥ /
naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /
tato dīptairadhaḥ pātamutpalaistatra kārayet // VRrs_11.39 //

haridrāṅkolaśampākakumārītriphalāgnibhiḥ /
taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ // VRrs_11.40 //

piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /
pātayed athavā devi vraṇaghno yakṣalocanaiḥ // VRrs_11.41 //

itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /
tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // VRrs_11.42 //

athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ // VRrs_11.43 //

tiryakpātanavidhinā nipātitaḥ sūtarājastu /
ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // VRrs_11.44 //

khale dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /
kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // VRrs_11.45 //

saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /
tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // VRrs_11.46 //

mardanair mūrchanaiḥ pātairmandaḥ śānto bhaved rasaḥ // VRrs_11.47 //

sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /
svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // VRrs_11.48 //

niyamyo 'sau tataḥ samyak capalatvanivṛttaye /
karkoṭī phaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ /
samaṃ kṛtvāranālena svedayecca dinatrayam // VRrs_11.49 //

maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /
kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // VRrs_11.50 //

trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /
nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // VRrs_11.51 //

svedayedāsavāmlena vīryatejaḥpravṛddhaye /
yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca // VRrs_11.52 //

sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā /
kākajaṅghā śikhiśikhā brahmadaṇḍyākhukarṇikā // VRrs_11.53 //

varṣābhūḥ kambukī dūrvā sairyakotpalaśimbikāḥ /
śatāvarī vajralatā vajrakandāgnikarṇikā // VRrs_11.54 //

śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ /
rambhā raktābhanirguṇḍī lajjāluḥ suradālikā // VRrs_11.55 //

maṇḍūkaparṇī pātālī citrakaṃ grīṣmasundarā /
kākamācī mahārāṣṭrī haridrā tilaparṇikā // VRrs_11.56 //

jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ /
kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā // VRrs_11.57 //

cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā /
vārāhī hastiśuṇḍī ca prāyeṇa rasamūlikāḥ // VRrs_11.58 //

rasasya bhāvane svede mṛṣālepe ca pūjitāḥ /
ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /
kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ // VRrs_11.59 //

pañcaviṃśatisaṃkhyākānrasabandhān pracakṣmahe /
yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /
rasarājasya samprokto bandhanārtho hi vārttikaiḥ // VRrs_11.60 //

haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā /
kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ // VRrs_11.61 //

sajīvaścaiva nirjīvo nirbījaśca sabījakaḥ /
śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ // VRrs_11.62 //

taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /
jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ /
mahābandhābhidhaśceti pañcaviṃśatirīritāḥ // VRrs_11.63 //

kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ /
sa tāvanneṣyate dehe strīṇāṃ drāve 'tiśasyate // VRrs_11.64 //

haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /
sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // VRrs_11.65 //

suśodhito rasaḥ samyagāroṭa iti kathyate /
sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // VRrs_11.66 //

puṭito yo raso yāti yogaṃ muktvā svabhāvatām /
bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ // VRrs_11.67 //

asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /
kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // VRrs_11.68 //

tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /
sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // VRrs_11.69 //

śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /
kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ // VRrs_11.70 //

bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /
khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // VRrs_11.71 //

drutakajjalikā mocāpattrake cipiṭīkṛtā /
sa poṭaḥ parpaṭī saiva bālādyakhilaroganut // VRrs_11.72 //

svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /
kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // VRrs_11.73 //

kajjalī rasagandhotthā suślakṣṇā kajjalopamā /
tattadyogena saṃyuktā kajjalībandha ucyate // VRrs_11.74 //

bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ /
saṃsevito 'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // VRrs_11.75 //

jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /
nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ // VRrs_11.76 //

rasastu pādāṃśavarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ // VRrs_11.77 //

piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /
hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ // VRrs_11.78 //

vajrādinihataḥ sūto hataḥ sūtaḥ samo 'paraḥ /
śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ /
citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // VRrs_11.79 //

yukto 'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasva paḥ /
sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā // VRrs_11.80 //

samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /
rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti // VRrs_11.81 //

harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo 'sau /
triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca // VRrs_11.82 //

caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /
sa saptarātrātsakalāmayaghno rasāyano vīryabalapradātā // VRrs_11.83 //

yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti // VRrs_11.84 //

yo divyamūlikābhiśca kṛto 'tyagnisaho rasaḥ /
vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // VRrs_11.85 //

ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ // VRrs_11.86 //

śilātoyamukhaistoyair baddho 'sau jalabandhavān /
sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // VRrs_11.87 //

kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ /
akṣīṇaścāgnibaddho 'sau khecaratvādikṛt sa hi // VRrs_11.88 //

viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ /
viśālānāginīkandavyāghrapādīkuruṇṭakaiḥ // VRrs_11.89 //

vṛścikālībhaśuṇḍībhyāṃ haṃsapādā sahāsuraiḥ /
aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet // VRrs_11.90 //

pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /
yantreṣu mūrchā sūtānāmeṣa kalpaḥ samāsataḥ // VRrs_11.91 //

hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /
cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mahābandhābhidhāno rasaḥ // VRrs_11.92 //

sūte garbhaniyojitārdhakanake pādāṃśanāge 'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // VRrs_11.93 //

saiṣā syātkapikacchūromapaṭale candrāvatī tailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // VRrs_11.94 //

bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /
dvādaśaiva pragalbhānāṃ jalaukā trividhā matā // VRrs_11.95 //

dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /
sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // VRrs_11.96 //

dvitīyātra mayā proktā jalaukā drāvaṇe hitā /
puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // VRrs_11.97 //

munipattrarasaṃ caiva śālmalīvṛntavāri ca /
jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam // VRrs_11.98 //

śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /
kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ // VRrs_11.99 //

jalūkā jāyate divyā rāmājanamanoharā /
sā yojyā kāmakāle tu kāmayetkāminī svayam // VRrs_11.100 //

triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /
nāgaṃ saptaniṣiktaṃ samarasajāritaṃ jalūkā syāt // VRrs_11.101 //

bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhī tadīnāram /
aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // VRrs_11.102 //

śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām /
cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak // VRrs_11.103 //

niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /
bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /
nīrasānāmapi nṝṇāṃ yoṣā syātsaṃgamotsukā // VRrs_11.104 //

rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam /
surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // VRrs_11.105 //

tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /
liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // VRrs_11.106 //

karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // VRrs_11.107 //

ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ /
kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām // VRrs_11.108 //

agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /
munikanakanāgasarpair dantyātha siñyāc ca tanmadhyam // VRrs_11.109 //

takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /
ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // VRrs_11.110 //

vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /
kapikacchuvajravallīpippalikāmlikācūrṇam // VRrs_11.111 //

agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /
smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute // VRrs_11.112 //

palāśabījakaṃ raktajambīrāmlena sūtakam /
sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // VRrs_11.113 //

kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /
kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // VRrs_11.114 //

kākodumbarikāyā dugdhena subhāvito hiṅguḥ /
mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // VRrs_11.115 //

devadālīṃ harikrāntāmāranālena peṣayet /
taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam // VRrs_11.116 //

tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
cullyopari pacec cāhni bhasma syāllavaṇopamam // VRrs_11.117 //

apāmārgasya bījāni tathairaṇḍasya cūrṇayet /
taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /
ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // VRrs_11.118 //

kaṭutumbyudbhave kande garbhe nārīpayaḥplute /
saptadhā sveditaḥ sūto mriyate gomayāgninā // VRrs_11.119 //

aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /
sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
puṭayedbhūdhare yantre dinānte sa mṛto bhavet // VRrs_11.120 //

vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /
pācayettena kāṣṭhena bhasmībhavati tadrasaḥ // VRrs_11.121 //

athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /
sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // VRrs_11.122 //

arcayitvā yathāśakti devagobrāhmaṇānapi /
parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // VRrs_11.123 //

ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam /
taṇḍulīyakadhānyakapaṭolālambuṣādikam // VRrs_11.124 //

gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ // VRrs_11.125 //

bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /
māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam // VRrs_11.126 //

laṅghanodvartanasnānatāmrasurāsavān /
ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /
kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // VRrs_11.127 //

kaṇṭārīphalakāñjikaṃ ca kamaṭhastailaṃ tathā rājikām nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī /
kārī kukkuṭakāravellakaphalaṃ karkoṭikāyāḥ phalam vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ // VRrs_11.128 //

devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /
śāstrāntaravinirdiṣṭaḥ kathyate 'nyaprakārataḥ // VRrs_11.129 //

kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā /
karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // VRrs_11.130 //

yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ /
tatra tatra niṣeddhavyaṃ tadaucityamato 'nyataḥ // VRrs_11.131 //

udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /
abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // VRrs_11.132 //

aratau śītatoyena mastakopari secanam /
tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram // VRrs_11.133 //

drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet /
rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /
śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // VRrs_11.134 //

bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ // VRrs_11.135 //



jvarasya raktapittasya kāsasya śvāsahidhmayoḥ /
vaisvaryasya kṣayasyāpi tathārocaprasekayoḥ // VRrs_12.1 //

chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām /
udāvartātisārāṇāṃ grahaṇyartipravāhiṇoḥ // VRrs_12.2 //

visūcyā vahnimāndyasya mūtrakṛcchrāśmarujām /
mehasya somarogasya piṭikānāṃ ca vidradheḥ // VRrs_12.3 //

vṛddhigulmādirogāṇāṃ śūlānāmudarasya ca /
pāṇḍuśophavisarpāṇāṃ kuṣṭhaśvitranabhasvatām // VRrs_12.4 //

vātāsrasyāvṛtānāṃ ca vandhyānāṃ garbhiṇīrujām /
sūtikābālarogāṇām unmāde 'pasmṛtāv api // VRrs_12.5 //

netraroge karṇaroge nāsārogāsyarogayoḥ /
śiraḥsaṃjātarogeṣu vraṇe bhaṅge bhagaṃdare // VRrs_12.6 //

granthyādau kṣudrarogeṣu guhyaroge viṣeṣu ca /
jarāyāstvanapatyānāṃ bījapoṣaṇahetave // VRrs_12.7 //

paripāṭyānayā sarvaṃ rogāṇāṃ hi cikitsanam /
rasalohaviṣair atra yogairvakṣye yathāgamam // VRrs_12.8 //

romāñcakampau vadane madhutvamujjṛmbhaṇaṃ mastakatodadāhau /
vātajvarasyoktam idaṃ hi lakṣma bhuktottaraṃ syādyadi śaśvadeva // VRrs_12.9 //

virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni /
etāni pittajvaralakṣaṇāni vamiḥ satṛṣṇāṅgavidāhitā ca // VRrs_12.10 //

kāsaśvāsau mukhe jāḍyaṃ mādhuryaṃ bahunidratā /
prasvedaḥ svalpadāhaśca śleṣmajajvaralakṣaṇam // VRrs_12.11 //

miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat // VRrs_12.12 //

vimarditābhyāṃ rasagandhakābhyāṃ nīreṇa kuryādiha golakaṃ tam /
bhāṇḍe navīne viniveśya paścāttadgolakasyopari tāmrapātram // VRrs_12.13 //

sārdhaṃ muhūrtaṃ vinirudhya dhīmān uddīpayed dīptakṛśānunāsya /
adhastataḥ sidhyati parpaṭīyaṃ navajvarāraṇyakṛśānumeghaḥ // VRrs_12.14 //

vilipya pūrvaṃ rasanāṃ ca tāludeśaṃ ca sindhūdbhavajīrakārdraiḥ /
vallonmitāṃ cārdrakatoyamiśrām enāṃ niyojya sthagayet paṭena // VRrs_12.15 //

gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam /
kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim // VRrs_12.16 //

sūtārkagandhacapalājayapālatiktāpathyātrivṛcca viṣatindukajān samāṃśān /
saṃbhāvya vajripayasā madhunā trivallas trailokyaḍambararaso 'bhinavajvaraghnaḥ // VRrs_12.17 //

pādāṃśakaṃ sāraraviḥ samāṃśagandho vipakvaḥ svakaṣāyapiṣṭaḥ /
rasaḥ kramānmāṣamito 'nilādijvareṣu nāmnā kila meghanādaḥ // VRrs_12.18 //

daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
jvaragajaharisaṃjñaṃ śṛṅgaverodakena prathamajanitadāhī kṣīrabhaktena bhojyaḥ // VRrs_12.19 //

saṃtaptasīsabhāgaṃ ca pāradaṃ gandhakaṃ kaṇām /
samabhāgaṃ pṛthak tatra melayecca yathāvidhi // VRrs_12.20 //

jambīrasya rase sarvaṃ mardayecca dinatrayam /
meghanādakumāryośca rase cāpi dinatrayam // VRrs_12.21 //

dinadvayamajāmūtre gavāṃ mūtre dinatrayam /
bhāvayecca yathāyogyaṃ tasminnetāni dāpayet // VRrs_12.22 //

saindhavaṃ citrakaṃ bhāgaṃ sauvarcalalavaṇaṃ tathā /
tena sammelanaṃ kṛtvā bhāvayecca punaḥ punaḥ // VRrs_12.23 //

anena vidhinā samyak siddho bhavati tadrasaḥ /
śarkarāghṛtasaṃyuktaṃ dadyādvallatrayaṃ rasam // VRrs_12.24 //

godhūmasyaudanaṃ pathyaṃ māṣasūpaṃ ca vāstukam /
dhātrīphalasamāyuktaṃ sarvajvaravināśanam /
dīpikārasa ityeṣa tantrajñaiḥ parikīrtitaḥ // VRrs_12.25 //

pāradaṃ rasakaṃ tālaṃ tutthaṃ gandhakaṭaṅkaṇam /
sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam // VRrs_12.26 //

mardayettena kalkena tāmrapātrodaraṃ limpet /
aṅgulārdhārdhamānena taṃ pacetsikatāhvaye // VRrs_12.27 //

yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /
tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarād bhiṣak // VRrs_12.28 //

śītabhañjī raso nāma cūrṇayenmaricaiḥ samam /
māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /
tridinair viṣamaṃ tīvramekadvitricaturthakam // VRrs_12.29 //

sūtatālaśilāstulyā mardayetkarkaṭīrase /
tāmrapātre vinikṣipya tatkalkaṃ kajjalīkṛtam // VRrs_12.30 //

vipacedvālukāyantre yathoktavidhinā tataḥ /
dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ // VRrs_12.31 //

prapibeduṣṇatoyasya culukaṃ śītakajvare /
śītabhañjī rasaḥ so 'yaṃ śītajvaranivāraṇaḥ // VRrs_12.32 //

kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam /
sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye // VRrs_12.33 //

pattreṇa taṃ dinapateśca pidhāya ruddhvā saṃdhiṃ tayorguḍasudhākhaṭikāśivābhiḥ /
vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān // VRrs_12.34 //

vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam /
jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām // VRrs_12.35 //

athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam /
sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām // VRrs_12.36 //

rasahiṅgulajepālair vṛddhyā dantyambumarditaiḥ /
dinārdhena jvaraṃ hanyādguñjaikaṃ sitayā saha // VRrs_12.37 //

śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtabījaṃ tribhiḥ samam /
caturbhiśca samaṃ vyoṣaṃ cūrṇīkṛtya nidhāpayet // VRrs_12.38 //

dantabhāṇḍe 'tha vā śārṅge kāṣṭhe naiva kadācana /
vātaśleṣmajvare deyaṃ dvaṃdvaje vā tridoṣaje // VRrs_12.39 //

rasena śṛṅgaverasya jambīrasyāthavā punaḥ /
guñjādvayaṃ ca jīrṇe 'smindadhibhaktaṃ prayojayet // VRrs_12.40 //

ekadvitridinairhanyāj jvarān doṣakrameṇa tu /
mahājvarāṅkuśo nāma raso 'yaṃ śambhunoditaḥ // VRrs_12.41 //

tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam /
dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ // VRrs_12.42 //

tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam /
bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt // VRrs_12.43 //

tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
dinatrayaṃ melaya tena tulyaṃ vyoṣaṃ tataḥ sidhyati candrasūryaḥ // VRrs_12.44 //

vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /
dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ // VRrs_12.45 //

takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
rodhaṃ varāyāḥ salilena śūlaṃ jambīranīreṇa varājalena // VRrs_12.46 //

apasmṛtāv atra niyojanīyamabhyañjanaṃ bimbapayobhavābhyām /
ghṛtaudanaṃ syādiha bhojanāya jambīranīreṇa nihanti gulmam // VRrs_12.47 //

hiṅgvamlikānimburasena deyaṃ plīhodare syādiha takrabhaktaḥ /
stambhārthamasminsasitaṃ payaḥ syād guḍo niyojyo vamanapraśāntyai // VRrs_12.48 //

aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā /
viṣaṃ tasya na dātavyaṃ dattaṃ ced doṣakārakam // VRrs_12.49 //

meghapāradagandhāśmaviṣavyoṣapaṭūni ca /
jīrakadvayametāni samabhāgāni kārayet // VRrs_12.50 //

sinduvārarasenāpi laśunasya rasena ca /
apāmārgarasenāpi saptarātraṃ vimardayet // VRrs_12.51 //

tatpakvaṃ vālukāyantre guñjāmātraṃ prayojayet /
sanāgavallīmaricaṃ tataḥ śītāmbu pāyayet // VRrs_12.52 //

umāprasādano nāma rasaḥ śītajvarāpahaḥ /
cāturthikaṃ trirātraṃ vā nāśayet kimutāparān // VRrs_12.53 //

ṭaṅkaṇaṃ rasagandhau ca samabhāgānprakalpayet /
nepālaṃ dviguṇaṃ dattvā mardayet khallamadhyataḥ // VRrs_12.54 //

ślakṣṇatāṃ yāti tadyāvattāvattanmardayecchanaiḥ /
saindhavaṃ maricaṃ śaṅkhaṃ ciñcākṣāraṃ samākṣikam // VRrs_12.55 //

tattulyam etat kṛtvātha nimbūtoyena mardayet /
caṇapramāṇavaṭikām bhakṣayeddivasatrayam // VRrs_12.56 //

aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam /
sarvajvaravināśāya jvarāṅkuśa iti smṛtaḥ // VRrs_12.57 //

abhrakaṃ gandhakaṃ sūtaṃ tolakaikaṃ pṛthakpṛthak /
gṛhītvā viṣatolārdhaṃ tolārdhaṃ tintiḍīphalam // VRrs_12.58 //

etatsarvaṃ samaṃ kṛtvā mardayet khallamadhyataḥ /
ślakṣṇatāṃ yāti tadyāvat tāvat saṃmardayecchanaiḥ // VRrs_12.59 //

vistāre pariṇāhe ca gartāṃ kṛtvā ṣaḍaṅgulām /
phaṇivallīdalānyantargartāyāṃ prakṣipennaraḥ // VRrs_12.60 //

parṇeṣu sūtakalkaṃ taṃ gartāyāṃ sthāpayed dṛḍham /
kalkād upari tatparṇair gartāvaktraṃ prapūrayet // VRrs_12.61 //

gartāyāṃ tu tato deyaṃ puṭamāraṇyakotpalaiḥ /
svāṅgaśītalatāṃ jñātvā samākarṣettataḥ param // VRrs_12.62 //

sūtaliptadalaiḥ sārdhaṃ kalkaṃ khalle vimardayet /
tolārdhamamṛtaṃ kṣiptvā tolārdhaṃ tintiḍīphalam // VRrs_12.63 //

sthāpayetkhallitaṃ kalkaṃ yojayed guñjamātrayā /
śṛṅgaverāmbhasā yuktaṃ tīkṣṇacitrakasaindhavaiḥ // VRrs_12.64 //

saṃnipāte tathā vāte tridoṣe viṣamajvare /
agnimāndye grahiṇyāṃ ca tathā deyo 'tisāriṇi // VRrs_12.65 //

bhojanaṃ dadhibhaktaṃ ca rase 'smin saṃprayojayet /
vyādhyādikaṃ yathā kuryādudakaṃ ḍhālayet tataḥ // VRrs_12.66 //

eṣa yogavaraḥ śrīmānprāṇināṃ prāṇadāyakaḥ /
cintāmaṇiritikhyāto rasaḥ sarvāṅgasundaraḥ // VRrs_12.67 //

sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedya dhānyodake /
nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ // VRrs_12.68 //

sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet /
vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam // VRrs_12.69 //

vajravaikrāntayor bhasma pratyekaṃ niṣkasammitam /
śṛṅgīviṣaṃ dviniṣkaṃ ca triniṣkaṃ cūlikāpaṭu // VRrs_12.70 //

pañcaniṣko 'gnijāraśca sarvamekatra melayet /
tāvadbhasma rasaṃ yāvanmardayed divasatrayam // VRrs_12.71 //

śārṅgaṣṭādikavargasya kṣāranīreṇa bhāvayet /
trayoviṃśativārāṇi vimardya ca viśoṣya ca // VRrs_12.72 //

tato vimardya divasaṃ kṣiped dantakaraṇḍake /
mṛtasaṃjīvanākhyo 'yaṃ sūcikābharaṇo rasaḥ // VRrs_12.73 //

saṃnipātena tīvreṇa mumurṣor bhūgatasya ca /
tāluni vṛścayitvātha rasamenaṃ vinikṣipet // VRrs_12.74 //

sūcyātisūkṣmayā toyabhinnayātiprayatnataḥ /
tatastailena taṃ liptvā nirvāte saṃniveśayet // VRrs_12.75 //

tato 'rdhapraharād ūrdhvaṃ muktamūtrapurīṣakam /
labdhasaṃjñaṃ pratāpāḍhyaṃ dolayantaṃ śiro muhuḥ // VRrs_12.76 //

āyuṣmantaṃ vijānīyādanyathā cānyathā khalu /
tataḥ śītāmbusampūrṇe kaṭāhe taṃ niveśayet // VRrs_12.77 //

tatra cotkvathitaṃ toyam apanīyāparaṃ kṣipet /
yācamānam amuṃ paścāt pāyayet sasitaṃ payaḥ // VRrs_12.78 //

dadhi vā sitayopetaṃ nārikelajalaṃ tathā /
rambhāphalāni dadyācca mriyate so 'nyathā khalu // VRrs_12.79 //

labdhasaṃjñaṃ prabhāṣantaṃ yācamānaṃ phalādikam /
tasmādākṛṣya tailāktaṃ tailaṃ piṣṭvāpanīya ca // VRrs_12.80 //

lepayedgandhakarpūrair ā pādatalamastakam /
ityādiśiśirair dravyaiḥ saptarātram upācaret // VRrs_12.81 //

karṇākṣināsikāvaktre kṣipet potāśrayaṃ muhuḥ /
aṣṭame 'hani samprāpte dardurīmūlajaṃ rasam // VRrs_12.82 //

sasitaṃ pāyayed vegam avatārayituṃ rasam /
rase 'vatārite paścād yatheṣṭaṃ bhojanaṃ dadhi // VRrs_12.83 //

śvāsocchvāsayutaṃ cānyair muktajīvanalakṣaṇaiḥ /
kaṭāhe jalasampūrṇe nikṣiped bodhalabdhaye // VRrs_12.84 //

labdhabodhaṃ tamākṛṣya pūrvavat samupācaret /
jīvitvā yāvad āyuṣyaṃ mriyate tadanantaram // VRrs_12.85 //

saṃnipāte mahāghore majjantaṃ mṛtyusāgare /
uddharettasya dharmasya brahmāpyantaṃ na vindati // VRrs_12.86 //

saṃnipātamahāmṛtyubhayanirmuktamānavaḥ /
api sarvasvadānena prāṇācāryaṃ prapūjayet // VRrs_12.87 //

anyathā narake tāvad yāvat kalpavikalpanā /
ityājñā śāṃkarī jñeyā śambhunā parikīrtitā // VRrs_12.88 //

prakāśā naiva kartavyā rasottaraṇamūlikā /
śāstraṃ vinā prayacchante mandā vittābhikāṅkṣayā /
guruprasādam āsādya saṃnipāte prayujyatām // VRrs_12.89 //

śārṅgaṣṭā ca tathā vyāghrī karīras tilaparṇikā /
indravāruṇikā mustā haridrāṅkolamūlikā // VRrs_12.90 //

apāmārgaḥ kaṇā svarṇaṃ kaṭutumbī ca tintiḍī /
śārṅgaṣṭādikavargo 'yaṃ saṃnipātaharaḥ param // VRrs_12.91 //

sūtaṃ gandhakatālakaṃ maṇiśilāṃ tāpyaṃ lavaṃ tutthakaṃ jepālaṃ viṣaṭaṅkaṇaṃ madhuphalaṃ kṛtvā samāṃśaṃ dṛḍham /
kṛtvā kajjalikāṃ viṣolbaṇaphaṇeḥ pittaiśca saṃbhāvayet kṣiptvā sīsakakūpike rasavaraṃ sūcīmukhaṃ nāmataḥ // VRrs_12.92 //

brahmadvāri vikīrṇalohitalave guñjaikamātraṃ daded dattvā sampuṭabaddhatandrikadhanurvāte saśākhāhime /
kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt // VRrs_12.93 //

rasagandhakatāmrābhraṃ lāṅgalīvahnirāmaṭham /
vandhyāpaṭolanirguṇḍīsugandhānimbapallavāḥ // VRrs_12.94 //

pāṭhākṣāratrayaṃ kṣveḍaboladhattūrataṇḍulaiḥ /
śṛṅgīmadhukasāraṃ ca jambīrāmlena mardayet // VRrs_12.95 //

kuryāddhi niṣkamānena vaṭikā sā niyacchati /
sasvedadāhābhinyāsaṃ saṃnipātagajāṃkuśaḥ // VRrs_12.96 //

sasārā vaiṣṇavī senā acalā kādi kaṅkaṇā /
rāgarudropamopetā prauḍhā mastakaśālinī // VRrs_12.97 //

tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam /
tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā // VRrs_12.98 //

kāravallīdalarasair mardayet tatpraharatrayam /
pācito vālukāyantre cāturthikaharo rasaḥ // VRrs_12.99 //

syād rasena samāyukto gandhakaḥ sumanoharaḥ /
hiyāvallitriguṇito nirguṇḍīrasamarditaḥ // VRrs_12.100 //

saptavārāṇi tad yojyam ārdrakasvarasena tu /
saṃtatādijvaraṃ hanyāccāturthikagajāṃkuśaḥ // VRrs_12.101 //

tāpyatālakajepālavatsanābhamanaḥśilāḥ /
tāmragandhakasūtaṃ ca musalīrasamarditaḥ /
mṛtyuṃjaya iti khyātaḥ kukkuṭīpuṭapācitaḥ // VRrs_12.102 //

valladvayaṃ prayuñjīta yatheṣṭaṃ dadhibhojanam /
navajvaraṃ saṃnipātaṃ hanyādeṣa mahārasaḥ // VRrs_12.103 //

śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
mardayed dhūrtajadrāvair dinam ekaṃ tu śoṣayet // VRrs_12.104 //

pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
arkamūlakaṣāyaṃ ca satryūṣam anupāyayet /
dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet // VRrs_12.105 //

rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet /
unmattākhyo raso nāmnā nasye syātsaṃnipātajit // VRrs_12.106 //

nistvagjepālajaṃ bījaṃ daśaniṣkaṃ pracūrṇayet /
maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet // VRrs_12.107 //

bhāvyaṃ jambīrajairdrāvaiḥ saptāhaṃ tat prayatnataḥ /
saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ // VRrs_12.108 //

madanaphalaṃ viḍalavaṇaṃ sarṣapāḥ pratiniṣkadvayam /
cūrṇayitvā triphalākvāthena saṭaṅkaṇaṃ pibet // VRrs_12.109 //

kuṣṭhe jvare kāmalāyāṃ kaṇṭharoge hy ajīrṇake /
nasye ca girikarṇyutthabījaikaṃ śītavāriṇā // VRrs_12.110 //

pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam // VRrs_12.111 //

piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramādbhāvanāḥ // VRrs_12.112 //

pittairatho pañca vidhāya pañcabhiḥ karañjapattrāmṛtadhūpanaṃ tataḥ /
dattvārdrakasya svarasena taṇḍulākṛtiṃ vidadhyādguṭikāṃ bhiṣagvaraḥ // VRrs_12.113 //

deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
dātavyā jīrakeṇa dvipaturaganṛṇāṃ prāṇasaṃrakṣaṇāya kāyāmbhodhir etaṃ rasakasamarasaṃ vaidyanātho 'bhyadhatta // VRrs_12.114 //

gandhakābhrasamaḥ sūto vārāhīrasamarditaḥ /
pācito vālukāyantre triphalāvyoṣacitrakaiḥ // VRrs_12.115 //

trikṣāraṃ pañcalavaṇahiṅgugugguludīpyakaiḥ /
sajīrakaiḥ sendrayavaiḥ pṛthagrasasamairyutaḥ // VRrs_12.116 //

māṣamātro 'nupānena dvipalasyoṣṇavāriṇaḥ /
abhinyāsānalabhraṃśagrahaṇīpāṇḍugulminām // VRrs_12.117 //

kuryātprāṇaparitrāṇamataḥ prāṇeśvaraḥ smṛtaḥ /
vyādhivṛddhau prayogo 'sya dvau vārau vaidyasaṃmataḥ // VRrs_12.118 //

rasāyovyoṣakaṅkuṣṭhaśilātālābhrahiṅgulān /
kumbhyagnibhṛṅgamārītaṇḍulīyakamākṣikān // VRrs_12.119 //

hastiśuṇḍīyutāṃs tulyāṃs tadardhaśivagandhakān /
tryaham ārdrāmbunā piṣṭvā kūpīsthaṃ vālukāgninā // VRrs_12.120 //

jayājambīranirguṇḍīcāṅgerīvāri nikṣipet /
paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet // VRrs_12.121 //
mṛtasaṃjīvanākhyo 'yaṃ raso vallamito 'śitaḥ /
drāg jayedauṣadhaṃ saṃnipātādīn sakalān gadān // VRrs_12.122 //

rasabhāgo bhavedeko gandhako dviguṇo mataḥ /
viṣatālakakaṅkuṣṭhaśilāhiṅgulalohakam // VRrs_12.123 //

vahnitrikaṭubhṛṅgāhvahemamākṣikamabhrakam /
hastiśuṇḍī viṣaṃ kumbhī taṇḍulīyakatāmrakau // VRrs_12.124 //

eṣāṃ pratyekamekaikaṃ bhāgamādāya cūrṇayet /
ārdrakasya draveṇaiva mardayecca dinatrayam // VRrs_12.125 //

jambīrasya raso grāhyaḥ palatrayaparīkṣitaḥ /
triphalāyāśca nirguṇḍyāḥ pratyekaṃ ca palatrayam // VRrs_12.126 //

rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam /
kācakūpyāṃ vinikṣipya yantre kṣiptvā prayatnavān // VRrs_12.127 //

uddhṛtyārdrakaniryāsair mardayitvā viśoṣayet /
mṛtasaṃjīvano nāma raso 'yaṃvidito bhuvi /
guñjādvayaṃ dadītāsya saṃnipātāpanuttaye // VRrs_12.128 //

vaṅgaṃ nāgaṃ ca sūtaṃ ca nepālaṃ gandhakaṃ tathā /
śulbaṃ viṣaṃ samāṃśena rasenārdreṇa mardayet // VRrs_12.129 //

punar mardyeta nirguṇḍyāś cāṅgeryā rasamarditaḥ /
vallaprayogeṇa raso 'yaṃ saṃnipātanut // VRrs_12.130 //

gandhakaṃ ca rasaṃ śuddhaṃ pratyekaṃ karṣasammitam /
ekatra kajjalīṃ kṛtvā tataḥ kurvīta golakam // VRrs_12.131 //

navabhāṇḍe vinikṣipya tāmrapātreṇa gopayet /
dṛḍhaṃ nirudhya tat pātramagnāvāropayet tataḥ // VRrs_12.132 //

vrīhisphuṭanamātreṇa svāṅgaśītaṃ samuddharet /
navajvare prayuñjīta rasaṃ parpaṭikāhvayam // VRrs_12.133 //

ārdrakasya rasenaiva trivallaṃ tridinaṃ bhiṣak /
jvaritaṃ chādayedgāḍhaṃ yāvatsvedaḥ samudbhavet // VRrs_12.134 //

takrabhaktaṃ bhavetpathyaṃ jvaramuktasya dehinaḥ /
navajvarārir ityeṣa rasaḥ paramadurlabhaḥ /
vātajvare viśeṣeṇa rasaḥ sādhāraṇo mataḥ // VRrs_12.135 //

ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam /
sarvaṃ jambīranīreṇa dināni trīṇi mardayet // VRrs_12.136 //

saṃśoṣya śarkarāyuktaṃ matsyapittena bhāvayet /
bhāvitaṃ tadrasaṃ siddhamārdrakasvarasaistryaham // VRrs_12.137 //

vallaṃ vāratrayaṃ deyaṃ pānārthaṃ vāri śītalam /
takrabhaktaṃ bhavetpathyaṃ vṛntākaphalasaṃyutam /
sarvān navajvarān hanti raso 'yaṃ jalamañjarī // VRrs_12.138 //

kāntasya kaṇṭavedhyānāṃ pātrāṇāṃ bhasma kārayet /
tatsamaśca raso gandhaṣṭaṅkaṇo nimbavāriṇā /
tataḥ saṃpeṣya tatkalkaṃ mardayettridinaṃ punaḥ // VRrs_12.139 //

rasatulyena matsyasya pittena paribhāvayet /
siddhaḥ kāntaraso hy eṣa prayojyo 'bhinavajvare /
śṛṅgaverānupānena mātrayā bhiṣaguttamaiḥ // VRrs_12.140 //

rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ /
melayitvātha vaṅgena samaṃ sūtaṃ vimardayet // VRrs_12.141 //

tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā /
sāmānyaṃ puṭam ādadyāt saptadhā sādhitaṃ rasam // VRrs_12.142 //

kumāryā citrakeṇāpi bhāvayitvātha saptadhā /
guḍena jīrakeṇāpi jvare jīrṇe prayojayet // VRrs_12.143 //

kāse śvāse kumāryā ca triphalākvāthayogataḥ /
unmādaṃ ca dhanurvātam amṛtākvāthayogataḥ /
ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ // VRrs_12.144 //

nāgaṃ vaṅgaṃ rasaṃ tāmraṃ gandhakaṃ ṭaṅkaṇaṃ tathā /
viṣaṃ ca nepālaṃ haritālaṃ samaṃ tathā // VRrs_12.145 //

vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam /
taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā // VRrs_12.146 //

taṃ golaṃ śītalaṃ kṛtvā bhṛṅgarājena mardayet /
ārdrakasya rasenāpi mardayecca punaḥ punaḥ // VRrs_12.147 //

caṇapramāṇavaṭakān rasenārdrasya dāpayet /
guñjādvayapramāṇena jvaraṃ jīrṇaṃ haratyasau // VRrs_12.148 //

haraśca gandhakaṃ caiva kunaṭī ca samaṃ samam /
mardyaṃ karkoṭikāyāśca rasena viniyojayet // VRrs_12.149 //

navajvaramurāriḥ syādvallaṃ śarkarayā saha /
taṇḍulīyarasenānupānaṃ śarkarayāpi vā /
guñjādvayapramāṇena jvarānhanti navānhaṭhāt // VRrs_12.150 //