Vahata:
Astanganighantu
Based on the edition by Priya Vat Sharma,
Madras: The Kuppuswamy Sastri Research Institute, 1973


Input by Oliver Hellwig


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Vāhaṭa: Aṣṭāṅganighaṇṭu

akṛṣṭapacyo nīvāraḥ VAnigh_334a
akṣaḥ kaliḥ karṣaphalo VAnigh_51a
akṣāhvaṃ kṛṣṇasaṃjñakam VAnigh_293b
akṣoḍaḥ parvatīyaś ca VAnigh_249c
agadaṃ ca bhiṣagjitam VAnigh_343b
agadaṃ ca bhiṣagjitam VAnigh_405b
agastiko munināmā VAnigh_250c
aṅkolo girikolaś ca VAnigh_243c
aṅgārakaḥ kujo bhaumo VAnigh_388a
ajaṭā bahupattrā ca VAnigh_208c
ajamodā kharāhvā ca VAnigh_40c
ajākṣī lomaparṇī ca VAnigh_234a
ajākṣī vraṇanāśinī VAnigh_214a
ajājī jīrakaṃ mātā VAnigh_33c
ajo harir vāsudevo VAnigh_397c
añjanaṃ phalinī māṃsī VAnigh_56a
añjanaṃ yāmunaṃ tathā VAnigh_57b
aṭṭahāsaḥ śaṅkhaśuklā VAnigh_321c
adhicchattrā kumbhayoniḥ VAnigh_251a
adhicchattrā gautamasthā VAnigh_252a
adhomukhā tv avākpuṣpī VAnigh_226c
adhyaṇḍekṣurakaḥ sthūla- VAnigh_238a
anantā dīrghamūlā ca VAnigh_159c
anilo māruto vāyuḥ VAnigh_377a
annasāro raso rakta- VAnigh_373a
anyat karparikā tutthaṃ VAnigh_291c
anyā tu sumahākandā VAnigh_205c
anyeṣāṃ tu tathā brāhmī VAnigh_196c
apāmārgaḥ śaikharikaḥ VAnigh_125c
abjo jaivātṛkaḥ somo VAnigh_387a
abhrakaṃ pārvatībījaṃ VAnigh_290c
ambaṣṭhādau smṛtāmbaṣṭhā VAnigh_164a
ambaṣṭhā madhukaṃ namaskarī VAnigh_155a
ambaṣṭhā sthāpanī vīrā VAnigh_35c
ayam arkādiko vargaḥ VAnigh_122a
ayorajo loharajas VAnigh_309c
aravindaṃ kuśeśayam VAnigh_59b
arkādau tu sadāpuṣpā VAnigh_123a
arkālakau nāgadantī viśalyā VAnigh_121a
arśoghnaś cākhukandaś ca VAnigh_280a
alaktā mālyaśephālī VAnigh_318a
avanī bhūtadhātrī ca VAnigh_382a
avantisomo dhānyāmlam VAnigh_331a
aśoko vigataśokaḥ VAnigh_119a
aśmantako 'mlayoniś ca VAnigh_215a
aśmabhedī śilābhedī VAnigh_107a
aśmarīśarkarāmūtra- VAnigh_104c
aśvatthaḥ pippalo bodhiś VAnigh_171c
aṣṭāṅgasaṃgrahoktānāṃ VAnigh_1c
asanatiniśabhūrjaśvetavāhaprakīryā VAnigh_79a
asanādir vijayate VAnigh_80a
asanādau pītasāraḥ VAnigh_81a
asthisārastathā majjā VAnigh_375c
ahimāro 'rimedas tu VAnigh_230c
aṃśumālī trayītanuḥ VAnigh_385b
ākhūndurur mūṣakaś ca VAnigh_364a
āghoṭako brahmaphalo VAnigh_233c
āḍhakī tuvarī proktā VAnigh_340a
āḍhyavātaṃ śiraḥśūlaṃ VAnigh_91c
āmaṇḍo vātanāśanaḥ VAnigh_6d
āmaṃ śalāṭusaṃjñaṃ tu VAnigh_404a
āmātīsāranāśanau VAnigh_150b
āmraś cūtaś cāvatalaḥ VAnigh_174a
āmlāyano rājasairyaḥ VAnigh_319a
āyur vedī gadāntakaḥ VAnigh_406d
āragvadhādir jayati VAnigh_69a
āragvadhendrayavapāṭalikākatiktā- VAnigh_68a
āragvadho rājavṛkṣaḥ VAnigh_70a
āranālaṃ ca kāñjikam VAnigh_331b
ārāmaśītalo devo VAnigh_227a
ārevato vyādhighātaḥ VAnigh_70c
āvartakī carmaraṅgā VAnigh_247c
āśīviṣo viṣadharaś VAnigh_360c
āśvineyau ca tāv ubhau VAnigh_408b
āsurī sarṣapo rājī VAnigh_37c
ikṣvālikā tu kākekṣuḥ VAnigh_237a
iṅgudas tiktamañjā ca VAnigh_128c
indindiraś cañcarīkaḥ VAnigh_368c
indirā lokamātā mā VAnigh_400c
indīvaraṃ kuvalayaṃ VAnigh_60c
indravāruṇikā caindrī VAnigh_197c
īśvaraḥ śarvaḥ īśānaḥ VAnigh_392a
īśvarī nāgadamanī VAnigh_226a
ukṣān aḍvān balīvardaḥ VAnigh_372a
ugrakāṇḍaḥ kāravallī VAnigh_276a
ugraḥ kapardī śrīkaṇṭhaḥ VAnigh_393c
uccaṭā caṭakā jñeyā VAnigh_238c
uḍu nakṣatramṛkṣaṃ bhaṃ VAnigh_390a
utkaṭā sūkṣmapatrā ca VAnigh_107c
udakīryo naktamālaḥ VAnigh_75a
udaṅghā kapijaṅghā tu VAnigh_366c
udīcyaṃ bālakaṃ jalam VAnigh_183b
udumbaracchadā hasti- VAnigh_193c
udumbaraḥ kṛmiphalaḥ VAnigh_172a
uddālakastu jūrṇāhvo VAnigh_336c
udvegajananas tīkṣṇaḥ VAnigh_135a
unmattako mātulako VAnigh_239a
upakulyā kaulanāmā VAnigh_31c
upendra indrāvarajaś VAnigh_399c
upodakam upodī ca VAnigh_261a
ubhātasī rudrapattrī VAnigh_245c
umā kātyāyanī gaurī VAnigh_396c
uruvūkas tathairaṇḍa VAnigh_6c
urvāruḥ karkaṭī proktā VAnigh_256c
ulūko vāyasāristu VAnigh_353c
ūṣakas tutthakaṃ hiṅgu VAnigh_98a
ūṣakādau tu vṛṣako VAnigh_99a
ūṣo niḥsārakaḥ siṃho VAnigh_99c
ṛṣir damanako dānto VAnigh_322a
ekadṛṣṭiś cātmaghoṣaḥ VAnigh_355a
ebhir viṃśatibhiḥ kaphāmayaharaḥ kṛṣṇādiko 'yaṃ gaṇaḥ VAnigh_30d
elavālukam aileyaṃ VAnigh_119c
elā tu drāviḍī tutthā VAnigh_41a
elā tu drāviḍī proktā VAnigh_62a
elādike pūrvam uktā VAnigh_181a
elādiko vātakaphau VAnigh_180a
elā pāṭhā jājī kaṭvaṅgaphalājamodasiddhārthavacāḥ VAnigh_143/b
elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ VAnigh_179a
eṣa rodhrādiko nāma VAnigh_114a
airāvatamukhapriyau VAnigh_272d
ojastu dhātusāraḥ syāt VAnigh_376c
otur biḍālo mārjāro VAnigh_366a
oṣadhīśo niśāpatiḥ VAnigh_386d
auṣadhaṃ bheṣajaṃ pathyam VAnigh_343a
auṣadhaṃ bheṣajaṃ pathyam VAnigh_405a
kakudmān gopatir vṛṣaḥ VAnigh_371d
kakubhaḥ phālgunāhvayaḥ VAnigh_82d
kakubhāṇḍā phalottamā VAnigh_257d
kakkolakaṃ kośaphalaṃ VAnigh_300c
kaṅkuṣṭhas tīkṣṇadugdhikā VAnigh_197b
kaṅguḥ saṃdhyanthisaṃbandhī VAnigh_335c
kacchurā paṇihārī ca VAnigh_165c
kaṭaṃbharā mahāśvetā VAnigh_127c
kaṭukaṃ kaṭukīphalam VAnigh_301b
kaṭukā kṣatriyātmajā VAnigh_259b
kaṭukālāmbunī tumbā- VAnigh_241c
kaṭukā śakulādanī VAnigh_38d
kaṭukośātakī kṣveḍā VAnigh_241a
kaṭutrayam ihocyate VAnigh_342b
kaṭphalaṃ katakāt phalāt VAnigh_48b
kaṭvaṅgaṃ kamalodbhavaṃ rajaḥ VAnigh_155d
kaṭvaṅgo 'ralutiktakaḥ VAnigh_147b
kaṭhinaṃ tutthakaṃ dvedhā VAnigh_100a
kaṇṭakaḥ kokilākṣakaḥ VAnigh_238b
kaṇṭakāḍhyaś ca kubjakaḥ VAnigh_321b
kaṇṭhīravaś ca vijñeyaḥ VAnigh_347a
kaṇḍūkarī jīvanāhvasvasaṃjñe VAnigh_2c
kaṇḍūkṛt kapikacchurā VAnigh_13b
katakasya phalaṃ kātyaṃ VAnigh_53c
kattṛṇaḥ kāṇḍatiktakaḥ VAnigh_73b
kadaraḥ khadiraḥ sāraḥ VAnigh_83c
kanyā gopī kṛṣṇavallī VAnigh_21a
kanyā sthūladalā ca sā VAnigh_278b
kapicūtaḥ kapītanaḥ VAnigh_173b
kapitthapattrī jharasī VAnigh_135c
kapittho 'tha dadhitthaś ca VAnigh_267c
kapilā reṇukā kauntī VAnigh_36c
kapilā śiṃśapā kṛṣṇa- VAnigh_84c
kapiḥ plavaṃgaplavaga- VAnigh_350a
kapotacaraṇā naṭī VAnigh_274d
kapotavaṅkā varadā VAnigh_112c
kaphamedoviṣāpahaḥ VAnigh_122b
kaphaṃ kaṇḍūṃ pramehaṃ ca VAnigh_69c
kaphaḥ śleṣmā ca picchilaḥ VAnigh_378b
kamalā śrīr haripriyā VAnigh_400b
kampillako rañjanako VAnigh_200a
karañjas tīravṛkṣakaḥ VAnigh_216d
karañjo lājapuṣpakaḥ VAnigh_75b
karaṇḍaphalakaś ca saḥ VAnigh_268d
karabhī rucirā smṛtā VAnigh_228b
karabho dīrghagaś coṣṭraḥ VAnigh_345c
karamardī kṣīraphalā VAnigh_270c
karambhaḥ karkaśo yugma- VAnigh_112a
karavīro 'śvamārastu VAnigh_317c
karāmlāḥ karamardakaḥ VAnigh_271b
karīraḥ kīcako mṛtyu- VAnigh_216a
karī śārdulavigrahā VAnigh_13d
kareṇur hastinī smṛtā VAnigh_344b
karkandhūḥ kāṣṭhakṛt kolī VAnigh_176c
karkandhūḥ hrasvabadarī VAnigh_221c
kardamaḥ paṅkajambālau VAnigh_378c
karparaṃ barhikaṇṭakam VAnigh_100b
karpūraṃ himanāmakam VAnigh_299b
karmasākṣī jagaccakṣur VAnigh_385a
karśanīyā sitā tathā VAnigh_336b
kalabho vāraṇo dantī VAnigh_343c
kalambī vallyupodakaḥ VAnigh_261d
kalaśīkuṭajodbhavāḥ VAnigh_149d
kalāpī meghanādinī VAnigh_353b
kalikā jālakaś caiva VAnigh_403a
kaliṅgakas tv indrayavo VAnigh_71a
kalyāṇalocano jñeyo VAnigh_210c
kaśerukaḥ sugandhiś ca VAnigh_316c
kaṣāyaṃ madhur āhvayam VAnigh_88d
kaṣāhvāvartakī smṛtā VAnigh_196b
kastūrī darpasaṃjñakaḥ VAnigh_298b
kākajaṅghā dhvāṅkṣajaṅghā VAnigh_283c
kākajambvalpasasyakā VAnigh_172d
kākamācī gucchaphalā VAnigh_32a
kākamācī gūḍhaphalā VAnigh_137a
kākamudgā kṣudrarasā VAnigh_12a
kākastu karaṭo 'riṣṭaḥ VAnigh_354a
kākākhyaṃ hrasvamutpalam VAnigh_315d
kākādanī pītatailā VAnigh_126a
kākāhis toyasarpakaḥ VAnigh_359d
kākāhvā mācikāpi ca VAnigh_137b
kākotpalaṃ tu kākotthaṃ VAnigh_315c
kākodumbarikā phalguḥ VAnigh_217c
kākolī kavarī vīrā VAnigh_15a
kākolī cavikā cavyaṃ VAnigh_32c
kāṇḍekṣur vāyasekṣukaḥ VAnigh_237b
kāṇḍo bāṇaḥ śaṇaḥ smṛtaḥ VAnigh_219b
kādambarī ghanā surā VAnigh_329a
kāntaṃ bhrāmaracumbakam VAnigh_310d
kāntaḥ piṇḍaphalas tathā VAnigh_174b
kāmukā raktamañjarī VAnigh_136b
kāyasthā tulasī tathā VAnigh_131d
kāyasthā rohiṇī smṛtā VAnigh_50d
kālakarṇī bhūtavallī VAnigh_220c
kālakūṭo mahāmusto VAnigh_311c
kālamuṣkaḥ kṣāravṛkṣaḥ VAnigh_141c
kālavṛntā kuberākṣī VAnigh_275c
kālaśeyamudāhṛtam VAnigh_325b
kālaskandho nīlasāro VAnigh_177c
kālāntradārī kanthārī VAnigh_218a
kālikodgāraśodhanī VAnigh_34b
kālindī kaṭabhī sitā VAnigh_127d
kālindī kālikā smṛtā VAnigh_192d
kālī haimavatīśvarī VAnigh_396d
kāleyakaṃ pītasāraṃ VAnigh_85c
kāleyī dhūmrapattroṣṭrā VAnigh_8a
kāleyo bahupannagaḥ VAnigh_362d
kāśmaryabhīruḥ śrīparṇī VAnigh_25c
kāśmaryaṃ kaṭphalaṃ tathā VAnigh_25d
kāśmīraṃ kuṅkumaṃ raktaṃ VAnigh_188c
kāsaghnaṃ kāsamardakaḥ VAnigh_134d
kāsaghno vraṇaśodhanaḥ VAnigh_130d
kāsīsadvayasaindhavam VAnigh_98b
kāsīsaṃ pāṃśudhāvākhyaṃ VAnigh_101a
kāṃsyaṃ kāśaṃ ca ghoṣakam VAnigh_308b
kiṅkirātaḥ karṇikāro VAnigh_211c
kiṇihī madhureṇukā VAnigh_127b
kirātatikto bhūnimbaḥ VAnigh_73a
kirīṭaṃ śvetataṇḍulam VAnigh_133b
kīṭāriḥ sarpagandhikā VAnigh_226b
kīreṣṭaḥ karparālaś ca VAnigh_250a
kukkuṭaś caraṇāyudhaḥ VAnigh_352b
kucandanaṃ tāmravarṇaṃ VAnigh_28c
kuñcitāṅgo haripriyaḥ VAnigh_118b
kuñjaraḥ śatapattraś ca VAnigh_321a
kuñjarā harisārā ca VAnigh_163c
kuṭajo girimallikā VAnigh_145b
kuṭannaṭaṃ plavaṃgaṃ ca VAnigh_120a
kuṇapokaḥ susādanī VAnigh_225b
kuṇḍalī gūḍapāc cakṣuḥ VAnigh_361a
kutālī tilapuṣpikā VAnigh_281d
kutsitāmbakadalīgataśokāḥ VAnigh_113c
kuddālakaḥ kovidāras VAnigh_220a
kundurur medakaḥ kundro VAnigh_190c
kubjapuṣpā kṛṣṇavallī VAnigh_286a
kumārī vyāghracaraṇā VAnigh_278a
kumāryākhyā mahāśvetā VAnigh_128a
kumudaṃ kokanandanam VAnigh_315b
kumbhayoniś ca sa smṛtaḥ VAnigh_250d
kumbhastrī bhaṭṭinī sūtrā VAnigh_194c
kumbhālāmbur ghaṭābhidhā VAnigh_258b
kumbhikā jalakumbhikā VAnigh_313b
kuruvindo vṛṣākaraḥ VAnigh_339b
kulakaṃ ca paṭolakam VAnigh_64b
kulatthaḥ kālavṛttaś ca VAnigh_338c
kulahalaviṣamuṣṭī bhūstṛṇo bhūtaveśī VAnigh_129d
kuliṅgaś caṭakāpi ca VAnigh_355d
kuliṅgākṣī ca yakṣadṛk VAnigh_275d
kulīraḥ karkaṭaḥ smṛtaḥ VAnigh_358b
kuśikaś cāśvakarṇakaḥ VAnigh_89d
kuṣṭhaghnī phalguvāṭikā VAnigh_214b
kuṣṭhaghno bālapattrakaḥ VAnigh_83b
kuṣṭhaṃ kuṭī haimavatī ca yoni- VAnigh_166c
kusumaṃ śekharaṃ lavam VAnigh_301d
kūrcaparṇī viṣāṇikā VAnigh_93d
kūṣmāṇḍakī puṣpalatā VAnigh_257c
kṛkalāso mayūrādī VAnigh_362c
kṛkavākus tāmracūḍaḥ VAnigh_352a
kṛcchrāghātarujāharaḥ VAnigh_104d
kṛtaṃ tārkṣyo rasāñjanam VAnigh_61d
kṛtrimācavikāphalā VAnigh_37b
kṛmikuṣṭhapraśamano VAnigh_122c
kṛśānuretāḥ sarvajño VAnigh_394c
kṛṣṇajīreti kākolī VAnigh_34a
kṛṣṇanīlaḥ kālaśākhaḥ VAnigh_279a
kṛṣṇapākaphalāvigna- VAnigh_271a
kṛṣṇapuṣpī ca mohinī VAnigh_239d
kṛṣṇalohamayaḥ sāra- VAnigh_309a
kṛṣṇasarjakaḥ kālamālaḥ VAnigh_132c
kṛṣṇasāraś citramṛgaḥ VAnigh_348c
kṛṣṇasūkṣmaphalā yukta- VAnigh_111c
kṛṣṇāgranthikakākamācicavikāviśvauṣadhājājibhiḥ VAnigh_30a
ketustu dhvajanāmakaḥ VAnigh_389d
keśarañjanako jñeyo VAnigh_235a
keśavo mādhavaḥ svabhūḥ VAnigh_398d
kesaraṃ nāgakesaram VAnigh_62d
kesaraṃ padmasaṃbhavam VAnigh_158b
kesaro madhuśigrukaḥ VAnigh_95d
kaiḍaryaḥ surabhicchadaḥ VAnigh_279b
kokilaḥ susvaraḥ pikaḥ VAnigh_357d
koṭarī śyāmasārakaḥ VAnigh_83d
korakakṣārakuḍmalāḥ VAnigh_403b
koraṅgako mṛduphalo VAnigh_51c
koraṇḍo nakharañjanaḥ VAnigh_319b
koradūṣastu kodravaḥ VAnigh_335b
kolakaṃ bahubījakam VAnigh_300d
kolīkadambaviralāmadhukaṃ madhūkam VAnigh_169d
kośīram amṛṇālakam VAnigh_24d
kauṇḍinyaś ca mahādroṇaḥ VAnigh_251c
kauśiko gugguluḥ puraḥ VAnigh_189d
kauśiko rajanīcaraḥ VAnigh_353d
kratudhvaṃsī vṛṣadhvajaḥ VAnigh_395d
kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ VAnigh_79d
kramukaṃ kaivukaṃ pūgaṃ VAnigh_88c
krimijā lohitā jatu VAnigh_297b
krimivṛkṣaḥ kuśāmrakaḥ VAnigh_282d
kriyā cikitsitaṃ śastraṃ VAnigh_405c
kroḍaḥ kolastathā kiriḥ VAnigh_349d
krodhanā piśunā caṇḍā VAnigh_189a
kṣaṇadā yāminī rātris VAnigh_390c
kṣamī vesarako balī VAnigh_345d
kṣayāhvā keśamuṣṭikā VAnigh_138b
kṣavakasarasibhārṅgīkārmukāḥ kākamācī VAnigh_129c
kṣavakaḥ kṣudvibodhakaḥ VAnigh_135b
kṣīṇavāriphalaḥ smṛtaḥ VAnigh_141d
kṣīraśuklā payasvinī VAnigh_5b
kṣīraṃ svādu payo dugdhaṃ VAnigh_324a
kṣīrābdhitanayā ramā VAnigh_400d
kṣīriṇī cārkapuṣpikā VAnigh_227d
kṣīrekṣuvallīgandhānyā VAnigh_5a
kṣīrodhijaś cābjayoniḥ VAnigh_407c
kṣudrakaṇṭarikā tathā VAnigh_223d
kṣudrakā podakī tathā VAnigh_261b
kṣudravārī dugdhayutā VAnigh_233a
kṣoṇī jyā kāśyapī kṣitiḥ VAnigh_380d
khañjakākhyaḥ kalāyakaḥ VAnigh_339d
khaṭvā paryaṅkapādikā VAnigh_255d
khaṇḍaṃ phullamiti smṛtam VAnigh_326b
khaṇḍena khaṇḍavāsaḥ syāt VAnigh_330c
khadirakadarabhaṇḍīśiṃśapāmeṣaśṛṅgyaḥ VAnigh_79b
khadyoto dyumaṇistathā VAnigh_383b
kharacchadaḥ pāṇḍuphalo VAnigh_64c
kharabandhā niśāhvayā VAnigh_10d
kharabusavṛṣakarṇī kaṭphalaṃ kāsamardaḥ VAnigh_129b
kharāśvā vṛddhadārukaḥ VAnigh_223b
kharjūrī svādumastakā VAnigh_281b
khūrjarikas tu kāliṅgaḥ VAnigh_257a
gaṅgādharo 'ndhakaripuḥ VAnigh_395c
gajo hastī karībhaś ca VAnigh_344a
gaṇe vīratarādike VAnigh_105b
gaṇeṣu yāni dravyāṇi VAnigh_202a
gaṇau priyaṅgvambaṣṭhādī VAnigh_156a
gaṇḍūpadā bhūmilatā VAnigh_367a
gandhayuktā sāravastrā VAnigh_178c
gandhaveṇī mukhapriyā VAnigh_298d
gandhāḍhyaḥ kurumardakaḥ VAnigh_227b
gandhāhvā somasambhavā VAnigh_232b
gandho bahalapallavaḥ VAnigh_94d
garaṃ kṛtrimasaṃjñakam VAnigh_312d
gardabhāṇḍaḥ kapītanaḥ VAnigh_173d
galā jñeyārkapuṣpikā VAnigh_16b
gavākṣī gajacirbhiṭī VAnigh_197d
gavedhukā ca gojihvā VAnigh_336a
gāṅgeyī kuruvindā ca VAnigh_151c
gāṅgerukī nāgabalā VAnigh_10c
gāyatrī khadiro gītā VAnigh_83a
gālo rāṭho 'tha madanaḥ VAnigh_77c
girikarṇy aśvakṣurakaḥ VAnigh_198c
girijaṃ ca śilāhvayam VAnigh_102d
girimṛd gairikaḥ smṛtaḥ VAnigh_287b
girīśo giriśo mṛḍaḥ VAnigh_392d
guḍamūlo 'sipattrakaḥ VAnigh_201b
guḍastvikṣuvikāraḥ syāt VAnigh_326a
guḍūcī kuṇḍalī chinna- VAnigh_45c
guḍūcīpadmakāriṣṭa- VAnigh_66a
guḍena gauḍaṃ sitayā VAnigh_330a
guṇṭho vṛttatṛṇaḥ śuṇṭhaḥ VAnigh_110a
gundrā syād gucchapuṣpikā VAnigh_108d
gurur bṛhaspatir mantrī VAnigh_388c
gulmamedaḥkaphāpaham VAnigh_98d
gulmamehāśmarīpāṇḍu- VAnigh_140c
gulmaṃ cāntaḥ savidradhim VAnigh_91d
gūḍhapākī śilāphalā VAnigh_282b
gūḍhapāt kacchapaḥ kūrmaḥ VAnigh_358a
gehapakṣī kapotakaḥ VAnigh_351d
gokaṇṭako gokṣurakaḥ VAnigh_20c
gokaṇṭakotkaṭasahācarabāṇakāśāḥ VAnigh_103b
gojihvā karkaśacchadā VAnigh_213d
gojī kroṣṭukamūlakaḥ VAnigh_243b
gotrā kuḥ pṛthivī kṣamā VAnigh_381d
godantaṃ naṭabhūṣaṇam VAnigh_289b
godhāpadī godhavallī VAnigh_222c
godhūmo mlecchabhojanaḥ VAnigh_334d
godhūlikā ca gojihvā VAnigh_243a
gopikā bāṇakaḥ smṛtaḥ VAnigh_245d
gomalaṃ gomayaṃ smṛtam VAnigh_332d
gomāyur mṛgadhūrtakaḥ VAnigh_351b
gorakṣatumbī gorakṣī VAnigh_258a
gorocanā badarikā VAnigh_296c
gośīrṣaṃ śvetacandanam VAnigh_28b
gostanī cauttarāpathā VAnigh_52d
gaudherakākṛtir godhā VAnigh_365c
gauraḥ kanakapuṣpakaḥ VAnigh_211d
gaurī ca gṛhagodhikā VAnigh_365b
gaurī śyāmā ca nirviṣā VAnigh_152b
gaur bhūmir medinī mahī VAnigh_380b
granthilā kolavallikā VAnigh_32d
granthilā snug guḍā snuhī VAnigh_142b
glaur mṛgāṅkaḥ kalānidhiḥ VAnigh_387b
ghaṭikā chatrapattrakā VAnigh_233b
ghanatvak cākṣibheṣajaḥ VAnigh_115d
ghanabhūrirasas tv ikṣuḥ VAnigh_201a
ghanasāro himarājaḥ VAnigh_299a
ghasro bhāskaravallabhaḥ VAnigh_391b
ghṛtamājyaṃ haviḥ sarpiḥ VAnigh_325c
ghoṇṭo muṇṭhagopaghoṇṭau VAnigh_78c
ghoṣaṃ daṇḍāhataṃ takraṃ VAnigh_325a
cakrapāṇiś caturbhujaḥ VAnigh_399d
cakrāṅgī jalaśoṣakaḥ VAnigh_252d
cakrī vyālaḥ sarīsṛpaḥ VAnigh_360d
cakṣuṣyā cāraṭī jñeyā VAnigh_230a
cakṣuṣyā bahulāṅgikā VAnigh_85b
caṭakaḥ kalaviṅkaś ca VAnigh_355c
caṇakastu kalāyaḥ syād VAnigh_334c
caṇakāḥ kṛṣṇakañcukāḥ VAnigh_338b
caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam VAnigh_179d
candrarekhā tv avalgujaḥ VAnigh_229d
camasī cātibījā syāt VAnigh_335a
calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ VAnigh_144/b
cānyā brāhmī vanauṣadhiḥ VAnigh_246d
cāraṭī padmacāriṇī VAnigh_157d
cāraṭī śukabarhākhyaṃ VAnigh_186a
cāro drākṣārasapriyaḥ VAnigh_176b
cāsrapittaharā sarā VAnigh_12b
citrako dvīpisaṃjñas tu VAnigh_76a
citrā mukūlako dantī VAnigh_193a
citro gandharvahastakaḥ VAnigh_6b
cipiṭaṃ cippaṭaṃ ciṭṭaṃ VAnigh_310a
cirajīvī ca vāyasaḥ VAnigh_354d
cirbhiṭikā citraphalā VAnigh_258c
cillī tu lomaśā smṛtā VAnigh_262b
cīnāraṃ cirbhaṭaṃ smṛtam VAnigh_258d
cukrikā cāmlikā ciñcā VAnigh_260a
cukrikā tv amlacāṅgerī VAnigh_260c
caityadruś calapattrakaḥ VAnigh_171d
cocaṃ ciṣu nārikelaḥ VAnigh_269a
cocaṃ tvak ca varāṅgakam VAnigh_184d
coco dīrghaphalaḥ smṛtaḥ VAnigh_274b
corako granthiparṇī syāt VAnigh_184a
cośanā bhārgavaḥ kaviḥ VAnigh_388d
caurī śaṅkhinikā matā VAnigh_189b
chade hrasvas tailapuṣpas VAnigh_27c
chardanas tagaraḥ phalam VAnigh_78b
chardikuṣṭhaviṣajvarān VAnigh_69b
chuchundarī rājaputrī VAnigh_364c
jaṭilā bhūtakeśinī VAnigh_58d
jatuvṛkṣo ghanaskandhaḥ VAnigh_282c
jatvaśmajaṃ dhātujaṃ ca VAnigh_296a
jantughnaṃ jaraṇaṃ hiṅgu VAnigh_36a
jantughnaṃ jaraṇaṃ hiṅgu VAnigh_100c
jambīro jambhalo jambhaḥ VAnigh_272a
jambudvayārjunakapītanasomavalkāḥ VAnigh_169b
jambūlo bhūkadambakaḥ VAnigh_137d
jambo dantaśaṭhaḥ smṛtaḥ VAnigh_272b
jayavṛkṣendravṛkṣakau VAnigh_165b
jayāgnimantho 'raṇikā VAnigh_94a
jalakandas trikoṇakaḥ VAnigh_317b
jalajāmbhoruhāṇi ca VAnigh_60b
jalajāmbhoruhāṇi ca VAnigh_314d
jalajo dīrghaniḥsvanaḥ VAnigh_304b
jalaukā jalaśāyanaḥ VAnigh_359b
jātarūpaṃ tathā hema VAnigh_305c
jātikā jātipattrakaḥ VAnigh_300b
jātīphalaṃ majjasāraṃ VAnigh_40a
jātīphalaṃ majjasāraṃ VAnigh_300a
jātī madanaśauṇḍikau VAnigh_40b
jātīraso raso bolaṃ VAnigh_186c
jātuṣaś carmasāhvayaḥ VAnigh_356b
jāmbūnadaṃ hiraṇyaṃ ca VAnigh_306a
jālavṛkṣo duṣpradharṣaḥ VAnigh_97c
jālārir mehaśatruś ca VAnigh_244a
jālinī kṛtavedhanaḥ VAnigh_241b
jiṅgiṇī jhiṅgiṇī jñeyā VAnigh_116a
jiṅgiṇīsaralakaṭphalayuktāḥ VAnigh_113b
jihmagaḥ pavanāśanaḥ VAnigh_361d
jihvā lāṅgalikā smṛtā VAnigh_124d
jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti VAnigh_144/a
jīraṇā kārabhī yoni- VAnigh_34c
jīvakaḥ kūrcanibhas tu VAnigh_16c
jīvanaṃ bhuvanaṃ vanam VAnigh_323d
jīvantiko raktaśākaḥ VAnigh_261c
jīvantī jīvanī jīvā VAnigh_15c
jīvantī tintiḍī smṛtā VAnigh_260b
jīvavṛkṣas tu pāśikaḥ VAnigh_204b
juṣṭo 'sau dhanasaṃyutaḥ VAnigh_407b
joṅgakaḥ śītaśamano VAnigh_87a
jñeyaṃ vāriprasādanam VAnigh_53d
jñeyaḥ kaṇṭakīkiṃśukaḥ VAnigh_212b
jñeyaḥ kukkuṭapādikaḥ VAnigh_242d
jñeyā karkaṭaśṛṅgikā VAnigh_45b
jñeyā pāṣāṇabhedikā VAnigh_107b
jñeyā badarikāparṇī VAnigh_229a
jñeyo nāgahanus tathā VAnigh_187b
jñeyo madhūlasaṃjño 'pi VAnigh_27a
jñeyo meṣavilocanaḥ VAnigh_234b
jñeyo yamalapattrakaḥ VAnigh_215b
jyotiṣmatī kaṅguṇikā VAnigh_225c
jyotiṣmatī pītatailā VAnigh_126c
jhillikā ghargharasvanā VAnigh_370b
ḍolāphalas tīkṣṇasāro VAnigh_26a
takkārī vaijayantikā VAnigh_94b
tagaraṃ rūpyaśatrukaḥ VAnigh_307d
taṇḍulīyo meghanādaḥ VAnigh_262a
tat kiṭṭaṃ syād ayomalam VAnigh_309d
tathā gandhotkaṭo muniḥ VAnigh_322d
tathā cāśvagavedhukā VAnigh_11b
tathā puṣpāvarodhikā VAnigh_161d
tathā bhūmipariśrayā VAnigh_134b
tathāraṇyakulatthikā VAnigh_230b
tathekṣukusumaś ca saḥ VAnigh_237d
tathaivāñjalikārikā VAnigh_161b
tapanīyaṃ ca kāñcanam VAnigh_306b
tamastu rāhuḥ svarbhānuḥ VAnigh_389c
tamālaṃ romaśīphalam VAnigh_185b
taruṇī puṣpavaty api VAnigh_235d
talāṭā sthūladantikā VAnigh_363d
tavakṣīrī tuṣā śubhrā VAnigh_44c
tāḍapattrī musaly api VAnigh_236d
tāḍas tālo dīrghatarus VAnigh_86a
tāny uktāny abhidhīyante VAnigh_202c
tāpīsamudbhavaṃ tāpyaṃ VAnigh_295c
tāmrapuṣpo yugacchadaḥ VAnigh_220b
tāmramaudumbaraṃ śulbaṃ VAnigh_306c
tāmravarṇo 'nilāpahā VAnigh_338d
tāmrābho hariṇaḥ kṛṣṇas VAnigh_348a
tāmrā yojanavally api VAnigh_159b
tālamāmalakīdalam VAnigh_285b
tālīśapattraṃ tālīśaṃ VAnigh_285a
tiktā ca kaṭukā jñeyā VAnigh_167c
tintiḍīkas tu vṛkṣāmlo VAnigh_221a
tindukī viralā smṛtā VAnigh_177b
tirīṭaḥ paṭṭikāhvayaḥ VAnigh_115b
tilakaḥ pūrṇakaḥ śrīmān VAnigh_319c
tilajaṃ tilasambhavam VAnigh_328b
tilaparṇī ca sā smṛtā VAnigh_264d
tilaḥ snehaphalaḥ sneha- VAnigh_340c
tilā kaṭvī matsyapittā VAnigh_38c
tilākhyā phalanābhikā VAnigh_256b
tilvakaḥ śikharī śveta- VAnigh_199c
tīkṣṇagandhaḥ sugandhikaḥ VAnigh_132b
tīkṣṇapattraḥ kutumburuḥ VAnigh_249b
tīkṣṇapattrā marudbhavā VAnigh_165d
tīkṣṇavṛkṣaḥ śaṇaḥ pīluḥ VAnigh_201c
tīkṣṇākhyaṃ sūkṣmalohakam VAnigh_311b
tuṅgadruḥ kūrcaśekharaḥ VAnigh_269b
tuṅgākhyo raktakesaraḥ VAnigh_162b
tumbikā tiktabījakā VAnigh_259d
tumburus tīkṣṇavalkaś ca VAnigh_249a
turyatuṇḍī śilācchedī VAnigh_277a
tulyas tu rasavīryataḥ VAnigh_27d
tuṣodaṃ tu tuṣodakam VAnigh_331d
tṛṇarājas tribījakaḥ VAnigh_86b
tṛṇmūtrāmayavātajit VAnigh_48d
tṛtīyaṃ varṇakṛddhimam VAnigh_85d
tṛtīyā kṛṣṇakāmbhojī VAnigh_225a
tṛtīyo madhuraḥ siṃśa- VAnigh_95c
tṛṣṇāghnaḥ sūkṣmapattrakaḥ VAnigh_209b
teṣāṃ phalaṃ tu kumbhīkaṃ VAnigh_316a
tailapātraṃ kutūḥ smṛtā VAnigh_379b
tailam abhyañjanavaraṃ VAnigh_328a
toyakṣobhakaraḥ kumbhī VAnigh_268a
toyacchadā vāriparṇī VAnigh_313a
toyavallī sukāṇḍakā VAnigh_276b
toyaṃ codakavāriṇī VAnigh_323b
trapusaṃ trapusaṃjñaṃ ca VAnigh_307c
trāyantī trāyamāṇā ca VAnigh_209c
trikaṭu tryūṣaṇaṃ vyoṣaṃ VAnigh_342a
triparṇy atiguhā saumyā VAnigh_18c
tripādī kīṭamārikā VAnigh_22b
tripuṣpaḥ kṛṣṇadhuttūraḥ VAnigh_239c
triyāmā coravallabhā VAnigh_390d
trilohaṃ pañcalohakam VAnigh_308d
trisugandhi trijātakam VAnigh_342d
trihimatalapalāśāḥ joṅgakaḥ śākaśālau VAnigh_79c
tryambakastripurāntakaḥ VAnigh_395b
tvak carma valkalaṃ proktaṃ VAnigh_401c
tvak tirīṭo bṛhacchadaḥ VAnigh_199d
tviṣāṃpatir aharpatiḥ VAnigh_385d
tv eṇas tvakkomalaḥ smṛtaḥ VAnigh_348b
dadrughnaś cakramardakaḥ VAnigh_253b
dadhināmā ca kīrtitaḥ VAnigh_188b
dadhipuṣpī tu khaṭvāṅgī VAnigh_255c
dadhi māṅgalyakaṃ caiva VAnigh_324c
dantī syād upacitrakā VAnigh_193d
damanaḥ pāṇḍurāgaḥ syāt VAnigh_322c
darbhaḥ kuśo lavaḥ sthūlaḥ VAnigh_96c
darvīkaro dīrghapṛṣṭho VAnigh_361c
dalottho dalajo rasaḥ VAnigh_404d
daśamūlaṃ daśāṅghrikam VAnigh_341d
daśānāṃ jīvanīyānāṃ VAnigh_47c
dahanamoraṭabilvaviṣāṇikāḥ VAnigh_90b
daṃśastu vanamakṣikā VAnigh_369d
daṃṣṭrī ghoṇī ca romaśaḥ VAnigh_349b
dāmodaro hṛṣīkeśaḥ VAnigh_398c
dārvī kaṭaṃkaṭerī ca VAnigh_153c
dāvāgnidamanī mātā VAnigh_223c
dāsī kāntā pracībalā VAnigh_283d
dāhatṛṣṇāghnam agnikṛt VAnigh_66d
dāhapittāsratṛḍjvarān VAnigh_23d
dināhanī vāsaraś ca VAnigh_391a
dīpyakaṃ tv ajamodas tu VAnigh_147c
dīrghamūlaṃ jalāvāsaṃ VAnigh_313c
dīrghalohitayaṣṭikā VAnigh_107d
dīrghavṛnto mahānimbaḥ VAnigh_147a
durārohā kharaskandhā VAnigh_281a
durālabhā dhanvayāso VAnigh_210a
durdharṣā kuṇḍalī smṛtā VAnigh_178d
durmadaḥ surabhicchadaḥ VAnigh_267d
duṣṭavraṇaviśodhanaḥ VAnigh_69d
devagandhā balāhvayā VAnigh_10b
devadālī ca karkoṭī VAnigh_240a
devaparyāyavācakaḥ VAnigh_117b
devāhvā bhadramustakam VAnigh_151d
dehasaṃdhānadhāraṇam VAnigh_375b
daityāriḥ puruṣottamaḥ VAnigh_397d
doṣā naktaṃ niśā kṣapā VAnigh_390b
dravanty undurukarṇikā VAnigh_194b
dravāhvam amṛtāsaṅga- VAnigh_61c
dravyāṇāṃ gūḍhavācinām VAnigh_1b
drākṣā mṛduphalā tathā VAnigh_52b
drāvaṇī kaṇṭakārikā VAnigh_19b
droṇakākastu kṛṣṭalaḥ VAnigh_355b
droṇapuṣpī kutumbikā VAnigh_251b
dvādaśātmā divākaraḥ VAnigh_384b
dvijayaṣṭiḥ sugandhikā VAnigh_125b
dvijarājaḥ śaśadharo VAnigh_387c
dvijihvaś ca bileśayaḥ VAnigh_362b
dvitīyam amladāḍimam VAnigh_55b
dvitīyaṃ puṣpasaṃjñakam VAnigh_101b
dvitīyaḥ kākatindukaḥ VAnigh_177d
dvitīyaḥ śābaraḥ śveto VAnigh_115c
dvitīyā tu prativiṣā VAnigh_146c
dvipaṃ ca mūlaṃ daśakaṃ VAnigh_341c
dvipuṣpī puṣpaṭī tathā VAnigh_320d
dvibṛhatīdvikarañjajayādvayaṃ VAnigh_90c
dvirephaḥ puṣpaliḍ bhṛṅgaḥ VAnigh_368a
dve pañcake gopasutā tripādī VAnigh_2d
dveṣī kāsarasairibhau VAnigh_371b
dhanikā dhānyakaṃ tathā VAnigh_67d
dharā dharitrī dharaṇī VAnigh_380c
dhavo dṛḍhatarur gauraḥ VAnigh_88a
dhātakī madayantikā VAnigh_163b
dhātrī cāmalakī śivā VAnigh_51d
dhānakāraktacandanam VAnigh_66b
dhānyakaṃ raktaśūkaraḥ VAnigh_333b
dhānyā kustumburuḥ dhānyaṃ VAnigh_67c
dhāmārgavaḥ kośaphalo VAnigh_240c
dhāvanī kalaśī guhā VAnigh_17b
dhīraśauryakaghośvarāḥ VAnigh_74b
dhuttūro hemanāmakaḥ VAnigh_239b
dhūrjaṭir nīlalohitaḥ VAnigh_394d
dhūsaro gardabhaḥ kharaḥ VAnigh_345b
dhṛtarāṣṭrapadī caiva VAnigh_22c
dhyāmakaṃ śabalaṃ gandhaṃ VAnigh_183c
dhvāṅkṣolī kṣīraśuklikā VAnigh_15b
nakulaḥ sarpabhakṣakaḥ VAnigh_363b
nakrāhidaṃṣṭrikā kolī VAnigh_7c
nakṣatreśaḥ kṣapākaraḥ VAnigh_387d
nataṃ kālānusāri ca VAnigh_185d
nadīstho nalako nalaḥ VAnigh_109d
nandīvṛkṣapalāśakacchurā VAnigh_155b
nandīvṛkṣaḥ prarohī ca VAnigh_165a
'napāyī jalanūpuraḥ VAnigh_211b
namaskārī raktamūlā VAnigh_161c
namerur devapuṃnāgaḥ VAnigh_162c
nalikā suṣirā śūnyā VAnigh_274c
nalinaṃ puṣkaraṃ padmam VAnigh_59a
navanītaṃ ghṛtālayaḥ VAnigh_325d
navanītā prakīrtitā VAnigh_228d
nākulī nakulapriyā VAnigh_205d
nāgajihvā śvetaphalā VAnigh_227c
nāgadantī śvetaghaṇṭā VAnigh_124a
nāgaraṃ viśvabheṣajam VAnigh_33b
nāgarātiviṣāmayāḥ VAnigh_149b
nāginī pūrvapuṣpikā VAnigh_124b
nāginī śūlinī nāga- VAnigh_254a
nādeyaṃ lavaṇottamam VAnigh_101d
nādeyo jalajambukaḥ VAnigh_210d
nādeyo vañjulaḥ prokto VAnigh_175c
nāmnā sā śaṅkhayūthikā VAnigh_321d
nāraṅgas tvaksugandhākhya VAnigh_272c
nālinī nālahūlīkā VAnigh_363c
nāsatyāv aśvinau dasrāv VAnigh_408a
nāsāsaṃvedanaḥ kaṭuḥ VAnigh_37d
nikumbhaḥ śambaras tathā VAnigh_193b
nighaṇṭur abhidhīyate VAnigh_1d
nimbacchadendravallī ca VAnigh_228a
nimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ VAnigh_68b
nimbo 'riṣṭo guḍūcyādau VAnigh_67a
nirguṇḍī tinduvārakaḥ VAnigh_139b
nirjharā jharapattrikā VAnigh_135d
niryāso yas tu śālmalyāḥ VAnigh_160c
niśā kṣapā ca rātriś ca VAnigh_152c
niśāhvā rajanī tathā VAnigh_153b
niṣpattraṃ ca mahāpuṣpaṃ VAnigh_302a
niṣpāvā śimbikā smṛtā VAnigh_340b
nihanti kaphapittakuṣṭhajvarān VAnigh_63c
nīrapūrṇaphalaḥ śṛṅgī VAnigh_269c
nīlakaṇṭho bhujaṃgabhuk VAnigh_352d
nīlapattrī kālanīlī VAnigh_283a
nīlasyandā nīlapuṣpī VAnigh_199a
nīlaṃ nīlotpalaṃ tathā VAnigh_60d
nīlākhyā girikarṇikā VAnigh_199b
nīlinī cāraṭī jñeyā VAnigh_242a
nīlinī nīlapuṣpikā VAnigh_242b
nīlinī nīlapuṣpikā VAnigh_283b
netraṃ pādaḥ śiphā cāṅghriḥ VAnigh_401a
nyagrodhādir gaṇo vraṇyaḥ VAnigh_170a
nyagrodhādau yakṣavāso VAnigh_171a
nyagrodhāhvā sutatreṇī VAnigh_194a
nyagrodho bahupād vaṭaḥ VAnigh_171b
nyāgrodhapappalasadāphalarodhrayugmaṃ VAnigh_169a
pakvaṃ phalamudāhṛtam VAnigh_404b
pakvātīsāranāśanau VAnigh_156b
paṅkajaṃ puṇḍarīkaṃ ca VAnigh_314a
paṅkeruhaṃ tāmarasaṃ VAnigh_59c
pañcakolaṃ pañcakaṭu VAnigh_342c
pañcāṅgulī liṅgabījā VAnigh_276c
pañcāṅgulo vardhamānaś VAnigh_6a
pañcāsyo mṛgarāṭ siṃho VAnigh_346c
paṭolakaṭurohiṇīcandanaṃ VAnigh_63a
paṭolādis tu rājīmat VAnigh_64a
paṭvamlādityanāmikā VAnigh_222d
pataṃgaḥ śalabho jñeyaḥ VAnigh_370c
pataṃgikā puttikā syāt VAnigh_369c
pataṃgo 'rko divākaraḥ VAnigh_382d
pattūraḥ priyasaty api VAnigh_263b
pattrabhaṅgo mahāśyāmā VAnigh_223a
pattraṃ dalaṃ chadaḥ parṇaṃ VAnigh_402a
patraś ca yugmakaṇṭakaḥ VAnigh_142d
pathyāmṛtā haimavatī VAnigh_50c
padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ VAnigh_42/a
padmakādigaṇaṃ vakṣye VAnigh_43a
padmakī markaṭāhvayā VAnigh_78d
padmādrajo yojanavallyanantā VAnigh_154b
padmā brāhmaṇayaṣṭikā VAnigh_41d
padmāsitāravindā ca VAnigh_157c
[padmottaras] tālakumbho VAnigh_297c
padmotpalarasāñjanam VAnigh_56b
panasaḥ kaṇṭakiphalaḥ VAnigh_274a
payasyā payasī poṭa- VAnigh_16a
payaḥ kīlālamamṛtaṃ VAnigh_323c
parabhūr balibhug dhvāṅkṣaś VAnigh_354c
parā dīpanivāraṇī VAnigh_369b
parisvinnā ca sā smṛtā VAnigh_328d
paruṣakaṃ varā drākṣā VAnigh_48a
paruṣako mṛduphalo VAnigh_29c
paruṣādigaṇaṃ vakṣye VAnigh_49a
parjanyā ca pacampacā VAnigh_153d
parṇakaḥ pūtikarṇakaḥ VAnigh_229b
parṇī mārjāragandhikā VAnigh_11d
parvaṇī vaṃśapatrikā VAnigh_106d
parvamañjarikā kīṭa- VAnigh_277c
palaṃkaṣā mūlakaṃ ca VAnigh_255a
palaṃ māṃsaṃ śoṇitotthaṃ VAnigh_374a
palāṇḍur mukhadūṣaṇaḥ VAnigh_265d
palāśadhavaśiṃśapāḥ VAnigh_140b
palāśaś chadanaṃ tathā VAnigh_402b
palāśaḥ kiṃśuko vāta- VAnigh_86c
-palāśmānaḥ śilā dṛṣat VAnigh_379d
pallavastu pravālaḥ syāt VAnigh_402c
pavanaś ca sadāgatiḥ VAnigh_377d
pavitrapattrā maṅgalyā VAnigh_203a
pavitraḥ putrasiddhikṛt VAnigh_247b
pākalaṃ vāri bhāvyaṃ ca VAnigh_168c
pāṭalī dīrghavṛttā ca VAnigh_71c
pāṭhārāmaṭhareṇukāgajakaṇāsiddhārthacitroṣaṇaiḥ VAnigh_30b
pāṇḍurogaṃ pramehaṃ ca VAnigh_80c
pānīyam ambu salilaṃ VAnigh_323a
pānīyavallī suṣavī VAnigh_77a
pānīyo bījavṛkṣas tu VAnigh_204a
pāyād dhanvantaristathā VAnigh_407d
pārado rasadhātuś ca VAnigh_289c
pārāvatapadī ca sā VAnigh_225d
pārāvataṃ raivatakaṃ VAnigh_273c
pārāvataḥ kalaravo VAnigh_351c
pārijātaś ca rohītaḥ VAnigh_212c
pārtho 'rjunaḥ śvetavāhaḥ VAnigh_82c
pārvako vṛkadhūmakaḥ VAnigh_278d
pārvataṃ śailaniryāsaḥ VAnigh_102c
pārvatī caṇḍikāmbikā VAnigh_397b
pālinī bhayanāśinī VAnigh_209d
pāṣāṇaprastaragrāvo- VAnigh_379c
piṅgadṛṣṭir mṛgādanaḥ VAnigh_347b
picukaḥ śitivārakaḥ VAnigh_111b
picumāndaḥ śukapriyaḥ VAnigh_67b
picchā māṃsodbhavaṃ medo VAnigh_374c
piṭikākoṭhanāśanaḥ VAnigh_180d
piṇḍītaḥ karahāṭakaḥ VAnigh_77d
piṇḍī turuṣkajaṃ tailaṃ VAnigh_182c
pittaśleṣmajvaracchardi- VAnigh_66c
pinākī pramathādhipaḥ VAnigh_393b
pippalī māgadhī kṛṣṇā VAnigh_31a
pirāyākaṃ kṛtrimaṃ kapiḥ VAnigh_182d
piśācī naladaṃ māṃsī VAnigh_58c
piśācī siṃhavinnā ca VAnigh_12c
piśitaṃ kravyam āmiṣam VAnigh_374b
piśunā ca latā satī VAnigh_39d
pītadārur haridrumaḥ VAnigh_230d
pītalohaṃ ca saiṃhalam VAnigh_307b
pītasāro nikocakaḥ VAnigh_243d
pītāmbaro 'cyutaḥ śārṅgī VAnigh_399a
pīlukas tāpasadrumaḥ VAnigh_128d
pīluparṇī madhurasā VAnigh_65a
pīvarīndīvarī varī VAnigh_14b
puṇḍrāhvaṃ mūlasādhanam VAnigh_43d
putradātrī vṛttapattrā VAnigh_284c
putrāñjaliḥ bhūtakeśī VAnigh_138c
punarnavā varṣaketuḥ VAnigh_8c
punnāgaśītaṃ madanīyahetuḥ VAnigh_154d
purāṇī raktapuṣpikā VAnigh_160b
purā proktaṃ paruṣakam VAnigh_49b
purā proktā tu sārivā VAnigh_24b
purohitā kuḍyamatsyā VAnigh_365a
puṣpaketuś ca rītijam VAnigh_303b
puṣpako dohakāhvayaḥ VAnigh_244d
puṣpaṃ ca kusumaṃ smṛtam VAnigh_403d
puṣpāñjanaṃ rītipuṣpaṃ VAnigh_303a
puṣpā mastakamañjarī VAnigh_111d
puṣpo madhuraśigrukaḥ VAnigh_95b
puṃnāgaḥ puruṣāhvaś ca VAnigh_162a
pūtikarañjaḥ kaiḍaryaḥ VAnigh_74c
pūtikā nityapuṣpikā VAnigh_277b
pūtikāṣṭhaṃ devavṛkṣaḥ VAnigh_116c
pūtivāto mahāphalaḥ VAnigh_92d
pūtiḥ pūtyaṇḍajaḥ smṛtaḥ VAnigh_299d
pūrṇaś ca kṛṣṇatailakaḥ VAnigh_340d
pūrvam eva prakīrtitā VAnigh_167b
pṛthvīkā vāripattrā tu VAnigh_267a
pṛthvī vasuṃdharākhyā ca VAnigh_380a
pṛthvīsambhavam audbhidam VAnigh_293d
pṛśniparṇī pṛthakparṇī VAnigh_17a
paiṣṭakaṃ piṣṭasambhavam VAnigh_330d
prakīryaś cirabilvakaḥ VAnigh_74d
pragrahaḥ kṛtamālakaḥ VAnigh_70d
pratiśyāyāruciśvāsa- VAnigh_130c
pratyakpuṣpī pītatailodakīryā VAnigh_121c
pratyakpuṣpī mayūrakaḥ VAnigh_125d
pradyotano dinamaṇiḥ VAnigh_383a
prapunnāṭas tv eḍagajo VAnigh_253a
prapauṇḍarīkaṃ śrīpuṣpaṃ VAnigh_43c
pravālaṃ vallijaṃ raktaṃ VAnigh_304c
prasannā vāruṇī jñeyā VAnigh_328c
prasāraṇī suprasarā VAnigh_248a
prasūnaṃ sumanaḥ sūnaṃ VAnigh_403c
prāgbāhur yugmajihvakaḥ VAnigh_365d
prācīnā bodhakī kāntā VAnigh_136a
prācīnā vṛttaparṇikā VAnigh_35b
prāṇadā pūtanāmoghā VAnigh_50a
prāyaś cittaṃ samāhitam VAnigh_405d
priyako bījako 'sanaḥ VAnigh_81b
priyaṅgupuṣpāñjanayugmapadmāḥ VAnigh_154a
priyaṅguḥ pītataṇḍulaḥ VAnigh_335d
priyaṅguḥ samudāhṛtā VAnigh_157b
priyaṅgvādigaṇe pūrvaṃ VAnigh_157a
priyālas tu kharaskandhaś VAnigh_176a
prokto 'nyaḥ sthāṇukas tathā VAnigh_201d
plakṣaḥ kupippalaḥ plāvo VAnigh_173c
plakṣaḥ syād guḍabījakaḥ VAnigh_275b
plakṣāmravañjulapiyālapalāśanandī- VAnigh_169c
plīhaghno raktapuṣpakaḥ VAnigh_212d
phaṇijihvāparṇy abhīruḥ VAnigh_14a
phaṇijjako mañjarīkas VAnigh_132a
phaṇī khadiravally api VAnigh_218b
phalatrayaṃ tu triphalā VAnigh_341a
phalaśreṇī varaḥ proktaḥ VAnigh_173a
phalasneho guḍāśrayaḥ VAnigh_249d
phalaṃ dvīpamarīcaṃ ca VAnigh_301a
phalāṅkura iti smṛtaḥ VAnigh_216b
phalā cottamakanyakā VAnigh_112b
phalinī kolagirikā VAnigh_58a
phenaṃ vāridhijaṃ malam VAnigh_303d
phenilo hastikarkoṭaḥ VAnigh_219a
bakulaṃ madyakesaram VAnigh_317d
bakulī talapoṭakaḥ VAnigh_244b
badarī kolasaṃjñakaḥ VAnigh_221b
badarīpattrakaṃ caiva VAnigh_187a
badarī yugmakaṇṭakaḥ VAnigh_176d
bandhūko bandhujīvaś ca VAnigh_278c
barhiśikhāhvayā guñjā VAnigh_224a
balipuṣṭaḥ sakṛtprajaḥ VAnigh_354b
balyā gandhāśvagandhikā VAnigh_220d
baṣkayaṇy ekahāyanī VAnigh_372d
bastakarṇo 'jakarṇakaḥ VAnigh_89b
bastamodā ca markaṭī VAnigh_40d
bastāntrī meṣaśṛṅgī ca VAnigh_85a
bastāntrī vṛṣagandhākhyā VAnigh_200c
bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni VAnigh_191c
bahalapallavadarbharujākarāḥ VAnigh_90d
bahiṣṭhaṃ tagaraṃ vakraṃ VAnigh_185c
bahumūlaṃ raṇapriyā VAnigh_25b
bahulā truṭisaṃjñakā VAnigh_62b
bahuskandhā mṛtyuphalā VAnigh_282a
bāṇaḥ smṛto nīlapuṣpaḥ VAnigh_74a
bālagranthiḥ prakīrtitā VAnigh_252b
bāleyaṃ harivālukam VAnigh_119d
bāleyo rāsabho jñeyo VAnigh_345a
bāṣpikā kavarī smṛtā VAnigh_248d
bāṣpikā ca sthalodbhavā VAnigh_267b
bimbī go hā tuṇḍikerī VAnigh_256a
bisaprasūnarājīva- VAnigh_60a
bisaprasūnarājīva- VAnigh_314c
bukaś ceśvaramallikā VAnigh_105d
bṛhacchadas tathā śāko VAnigh_55c
bṛhatī bahuputrikā VAnigh_19d
bṛhatphalā rājajambūḥ VAnigh_172c
bṛhadvally utpalacchadā VAnigh_77b
bṛṃhaṇo vātapittahā VAnigh_3b
bodhakī ca kucelikā VAnigh_35d
bradhnaḥ prabhākaro bhāsvān VAnigh_384a
brahmanāmā tu kīrtitā VAnigh_196d
brahmāmbu gombu gomūtraṃ VAnigh_332c
bhaṅgurātiviṣā mādrī VAnigh_146a
bhaṇḍī śukadruḥ plavaṃgaḥ VAnigh_84a
bhadravṛkṣaś ca kīrtitaḥ VAnigh_53b
bhadraśriyaṃ malayajaṃ VAnigh_28a
bhadrailā bṛhadelā tu VAnigh_181c
bhadrodumbaravāyasī VAnigh_217d
bharadvājo dvijo brāhmo VAnigh_356c
bhallātakam aruṣkaram VAnigh_168b
bhallātapāṭhātriphalīviṣākhyāḥ VAnigh_166b
bhallūkamoraṭakuraṇṭakarambhapārthāḥ VAnigh_103d
bhallūko bhūtavṛkṣaś ca VAnigh_110c
bhavaṃ romaphalaṃ matam VAnigh_273b
bhavyaṃ bhaviṣyaṃ cāmlaṃ ca VAnigh_273a
bhāṇṭākī duṣpradharṣiṇī VAnigh_20b
bhāradvājī suparṇikā VAnigh_207d
bhārṅgī gardabhaśākaṃ ca VAnigh_41c
bhārṅgī phañjī ca pālindī VAnigh_125a
bhārṅgī rāsnā vṛścikālī prakīryā VAnigh_121b
bhikṣuḥ śravaṇaśīrṣakā VAnigh_264b
bhiṣag vaidyaś cikitsakaḥ VAnigh_406b
bhujaṃgo 'hir bhujaṃgamaḥ VAnigh_360b
bhūtaghnaṃ vastihiṃsakaḥ VAnigh_36b
bhūtāveśī bhūtakeśī VAnigh_139a
bhūteśaḥ khaṇḍaparaśur VAnigh_392c
bhūdhātrī tāmalaky api VAnigh_208d
bhūnāgo varṣajālakaḥ VAnigh_367b
bhūnimbasairyakapaṭolakarañjayugma- VAnigh_68c
bhūrjo bhurjo bahupuṭo VAnigh_82a
bhūśāko bhūmikandakaḥ VAnigh_265b
bhūṣaṇaṃ nāgasambhavam VAnigh_292d
bhūstṛṇo guhyabījakaḥ VAnigh_138d
bhṛṅgarāḍ bhṛṅgareṇukaḥ VAnigh_235b
bhṛṅgārī cīrukā cīrī VAnigh_370a
bhṛṅgāhvo mārkavaḥ smṛtaḥ VAnigh_234d
bhṛṅgeṣṭā kokilapriyā VAnigh_174d
makarandaḥ puṣparasaḥ VAnigh_404c
makuṣṭho vanamudgaś ca VAnigh_337c
mañjiṣṭhā vijayā raktā VAnigh_158c
mañjukā raktayaṣṭī ca VAnigh_159a
maṇikā cekṣupuṅkhikā VAnigh_284b
maṇḍalī tantrikā smṛtā VAnigh_46b
maṇḍūkaparṇī vikrāntā VAnigh_246c
maṇḍūko darduro bhekaḥ VAnigh_359c
matsyākṣikas tu matsīraḥ VAnigh_263a
madavīryā madapriyā VAnigh_163d
madahetuḥ sindhupuṣpī VAnigh_163a
madhukaṃ klītakāhvayam VAnigh_29b
madhuparṇī kekiśikhā VAnigh_164c
madhuparṇī vayaḥsthā ca VAnigh_46a
madhu puṣparasodbhavam VAnigh_327b
madhupuṣpo lodhrapuṣpo VAnigh_26c
madhuyuto madhukaro VAnigh_367c
madhuliṭ madhupastathā VAnigh_367d
madhusravaguḍūcīpāṭhānvitam VAnigh_63b
madhusravā pīlupattrā VAnigh_65c
madhūkaśiśiradvayam VAnigh_23b
madhūko guḍapuṣpakaḥ VAnigh_26b
madhūko vārisaṃsthitaḥ VAnigh_27b
madhūcchiṣṭaṃ ca madanaṃ VAnigh_327c
manaḥśilā manoguptā VAnigh_288c
manohvā kunaṭī śilā VAnigh_288d
mandarotthaṃ śilājatu VAnigh_102b
mandāgnitvaṃ niyacchati VAnigh_91b
mandāraḥ pāribhadrāhvo VAnigh_212a
mandāraḥ śvetakusumo VAnigh_123c
mayūragrīvikaṃ tu syāt VAnigh_291a
mayūrāhvā śikhī tathā VAnigh_164d
mayūro barhiṇo barhī VAnigh_352c
maricaṃ tīkṣṇam ūṣaṇam VAnigh_39b
marutprāṇaḥ prabhañjanaḥ VAnigh_377b
maruvaḥ kharapattrakaḥ VAnigh_133d
markaṭī cātmaguptā ca VAnigh_13a
markaṭo vānaraḥ kīśaḥ VAnigh_350c
malayūḥ vākucī caiva VAnigh_229c
mallikoktā vicakilā VAnigh_320c
masūravidalā śyāmā VAnigh_192a
masūraḥ pittabheṣajam VAnigh_337d
mahākadambo niculo VAnigh_211a
mahākālyajaśṛṅgī ca VAnigh_93c
mahākṣī tanvikā matā VAnigh_18d
mahāṅgaḥ kālamūlakaḥ VAnigh_76d
mahājālī vibhāṇḍikā VAnigh_247d
mahānīlā pratānikā VAnigh_286b
mahāpuruṣadantikā VAnigh_47b
mahāphalekṣurā caiva VAnigh_259c
mahābalā varṣapuṣpī VAnigh_207a
mahāmedā vṛkṣaruhā VAnigh_47a
mahārambhā gajapriyā VAnigh_120d
mahāvṛkṣo mahānīlo VAnigh_234c
mahāvṛddhiḥ parocyate VAnigh_44b
mahāśākaś ca vāstukī VAnigh_263d
mahiṣākṣo niśācārī VAnigh_189c
mākṣikaṃ sāraghaṃ kṣaudraṃ VAnigh_327a
mākṣikaṃ haimamākṣikam VAnigh_295d
mātaṃgo dvirado dvipaḥ VAnigh_343d
mātuluṅgo bījapūro VAnigh_271c
mādhavaś ca surāṣṭrajaḥ VAnigh_337b
mādhavī syād amuktaś ca VAnigh_136c
mādhvīkaṃ madhunā kṛtam VAnigh_329d
mānadrumo mocarasaḥ samaṅgā VAnigh_154c
māyasaṃ ca śilodbhavam VAnigh_309b
māyuḥ pittaṃ vahnikāntaṃ VAnigh_378a
mārtaṇḍaś ca vikartanaḥ VAnigh_384d
mārdvīkaṃ madhu vijñeyaṃ VAnigh_329c
mālatīrasasambhavaḥ VAnigh_295b
mālatī sumanā jātī VAnigh_320a
mālavī triśirā pāṭhā VAnigh_35a
mālūraḥ śrīphalaḥ śaivaḥ VAnigh_93a
māṣaparṇī mahāsahā VAnigh_12d
māṣastu picchilarasaḥ VAnigh_339a
miśiḥ ghoṣā śatāhvayā VAnigh_266b
miśreyā śālinī śīta- VAnigh_266c
mihiraṃ harināmakam VAnigh_306d
mīno matsyo 'ṇḍajaś caiva VAnigh_359a
mukulaṃ korakaṃ smṛtam VAnigh_402d
mudgaparṇī sahā sūpya- VAnigh_11c
muraṅgī śigruko rakta- VAnigh_95a
muṣkakasnugvarādvīpi- VAnigh_140a
muṣkakādau tu śikharī VAnigh_141a
muṣkako mokṣakas tathā VAnigh_141b
mustā tu jaladāhvayā VAnigh_151b
mustādike gaṇe mustā VAnigh_167a
mustāvacāgnidviniśādvitiktā- VAnigh_166a
mūtralaṃ trapusaṃ smṛtam VAnigh_257b
mūtravṛddhikaraḥ smṛtaḥ VAnigh_99d
mūrvā cātirasā smṛtā VAnigh_65b
mūlaṃ śālūkakandakam VAnigh_316b
mūlaṃ śālūkakandakau VAnigh_401b
mūṣikāriś citraphalaḥ VAnigh_268c
mṛganābhir mṛgamadaḥ VAnigh_298a
mṛgasvedo mṛgajalaṃ VAnigh_299c
mṛge kuraṅgavātāyu- VAnigh_347c
mṛtamandātiparṇikā VAnigh_22d
mṛtyuṃjayaḥ kṛttivāsāḥ VAnigh_393a
mṛtsā mṛtsnā ca mṛttikā VAnigh_378d
mṛdukāntiḥ mahāśvetā VAnigh_286c
mṛdutvak cāsthiracchadaḥ VAnigh_82b
mṛdupuṣpo 'tha suṣiro VAnigh_109c
mṛdulohaṃ tīkṣṇalohaṃ VAnigh_311a
mṛdvīkā tūttamaphalā VAnigh_52c
meghavṛttistu cātakaḥ VAnigh_357b
medaḥkaphaharo gaṇaḥ VAnigh_114b
medaḥkaphāḍhyapavana- VAnigh_150c
medaḥkṛminiṣūdanaḥ VAnigh_130b
medaḥpittāsratṛḍdāha- VAnigh_170c
medaḥsambhavam asthi syād VAnigh_375a
medā medaḥsamudbhavā VAnigh_46d
medodoṣanibarhaṇaḥ VAnigh_80d
medo 'rśaḥkaphaśukrajit VAnigh_140d
medhyaṃ syād auttarāpatham VAnigh_33d
meṣāntrī vṛṣapattrikā VAnigh_200d
maireyo hy āsavo madaḥ VAnigh_329b
mocakī guḍamañjarī VAnigh_116b
mocaṃ tu kadalīphalam VAnigh_269d
moraṭī kṣīramoraṭam VAnigh_65d
mohinī vaṭapattrikā VAnigh_218d
-mlāyanī vanamālikā (?) VAnigh_318d
yavatiktā kiśorikā VAnigh_195b
yavaś ca sthūlamadhyaś ca VAnigh_333c
yavānī jaraṇāhvayā VAnigh_147d
yavotthaṃ taṇḍulodaṃ ca VAnigh_332a
yaṣṭī paruṣakaṃ hanti VAnigh_23c
yaṣṭī madhukayaṣṭyāhvā VAnigh_29a
yāvako 'laktakaḥ smṛtaḥ VAnigh_297d
yāvanālaḥ śukapriyaḥ VAnigh_336d
yāvaśūko yavakṣāraḥ VAnigh_294c
yāso duḥsparśakas tathā VAnigh_210b
yuktāhvā gandhanākulī VAnigh_117d
yūthikā gandhanāmikā VAnigh_320b
yonidoṣaharaḥ stambhī VAnigh_114c
yoniroganibarhaṇaḥ VAnigh_170d
yoniḥ syād dṛḍhadhātukaḥ VAnigh_373b
raktacitras tathānyas tu VAnigh_76c
raktapādī śamīpattrā VAnigh_280c
raktapāṣāṇako dhātuḥ VAnigh_287a
raktapuṣpī jayā rudrā- VAnigh_318c
raktabinducchadā tathā VAnigh_253d
raktabindus tilacchadaḥ VAnigh_233d
raktabījaphalāhvayam VAnigh_54d
raktaṃ śoṇaṃ māṃsakaraṃ VAnigh_373c
raktikā kākaṇantikā VAnigh_224b
raktairaṇḍo dvitīyas tu VAnigh_7a
raktotpalasugandhike VAnigh_61b
rakṣatāṃ devabhiṣajau VAnigh_408c
rakṣoghnaḥ śvetasarṣapaḥ VAnigh_38b
rajaḥ parāgaṃ kiñjalkaṃ VAnigh_158a
rathadruḥ sarvasādhakaḥ VAnigh_81d
rambhā tu kadalī mocā VAnigh_118c
rambhā tu kadalī mocā VAnigh_270a
ravibhaktā suvarcalā VAnigh_112d
rasabhūḥ carmarañjanam VAnigh_292b
rasāmlaṃ śuktakāñjikam VAnigh_332b
rasāladruḥ sahakāraḥ VAnigh_175a
rasendraś capalaḥ sūto VAnigh_290a
raso niryāsarālakau VAnigh_87d
rasono laśuno jñeyaḥ VAnigh_265c
rājakośātakī smṛtā VAnigh_240d
rājakṣavaḥ pītapuṣpaḥ VAnigh_134c
rājaputrī hareṇukā VAnigh_36d
rājamānyo 'mṛtāphalaḥ VAnigh_64d
rājamāṣo 'lasāndraḥ syāt VAnigh_339c
rājādanaṃ kṣīraśuklaṃ VAnigh_54a
rājāhvaṃ dāḍimaṃ śākaṃ VAnigh_48c
rājāhvaṃ vānarapriyam VAnigh_54b
rājikā piṇḍavatphalā VAnigh_276d
rāmaṭhaṃ bhūtanāśanam VAnigh_100d
rāmānyācchādanaphalā VAnigh_208a
rāmāhvārkalatārāmā VAnigh_235c
rālas tu devadhūpaḥ syāt VAnigh_190a
rītikā pittalaṃ pūti VAnigh_307a
rugyogyo vyāghraparṇyapi VAnigh_285d
rujākaras tv ārtagalo VAnigh_97a
rudraretā mahārasaḥ VAnigh_289d
ruhā kāṇḍodbhavāmṛtā VAnigh_45d
rūpikā tāmrapuṣpikā VAnigh_318b
rūpyakaṃ rajataṃ tāraṃ VAnigh_305a
rūpyo haritatumbilī VAnigh_279d
recano raktacūrṇakaḥ VAnigh_200b
reṇukā kāntanāmikā VAnigh_182b
reto vīryāntyadhātuke VAnigh_376b
rogajño jīvano vidvān VAnigh_406c
rogahāro 'gadaṃkāro VAnigh_406a
rodho brahmataruḥ paṭuḥ VAnigh_86d
rodhraśābarakarodhrapalāśāḥ VAnigh_113a
rodhraṃ dhātakibilvapeśike VAnigh_155c
romaśaṃ chadanaṃ pattraṃ VAnigh_185a
romaśā camarī smṛtā VAnigh_348d
roṣajo dhanvanacchadaḥ VAnigh_29d
rohiṇī kaṭurohiṇī VAnigh_167d
rohiṇī khaṭvalā proktā VAnigh_52a
rauhiṇeyo budho dvijaḥ VAnigh_388b
lakṣmaṇā putrajananī VAnigh_253c
lakṣmī padmālayā padmā VAnigh_400a
lajjā lohitayaṣṭikā VAnigh_280d
latākastūrikā rālī VAnigh_298c
lambaromā makṣikā ca VAnigh_369a
lambā piṇḍaphalekṣvākuḥ VAnigh_259a
'larko vikaraṇaḥ smṛtaḥ VAnigh_123d
lavaṇaṃ paṭunāmakam VAnigh_294b
lavaṃgaṃ devakusumaṃ VAnigh_301c
lākṣā dīptir drumavyādhiḥ VAnigh_297a
lāmbur ikṣvākusaṃjñikā VAnigh_241d
likuco lakuco ḍahuḥ VAnigh_273d
likhikā bhaktikā bhūrī VAnigh_228c
luṅgaś ca phalapūrakaḥ VAnigh_271d
lulāyo mahiṣo vāha- VAnigh_371a
lelihas tālapattrakaḥ VAnigh_312b
lelihāno dandaśūko VAnigh_362a
lodhrādau tilvako lodhras VAnigh_115a
lomaśā ca prakīrtitā VAnigh_256d
lohakāntamayaskāntaṃ VAnigh_310c
lohanāmāgaruḥ smṛtaḥ VAnigh_87b
lohitaṃ raktacandanam VAnigh_28d
lohitāṅgaḥ pipīlakaḥ VAnigh_366d
vakraśalyā kṛṣṇaphalā VAnigh_178a
vacājaladadevāhva- VAnigh_149a
vacādau prāg vacā proktā VAnigh_151a
vacāharidrādigaṇāv VAnigh_150a
vacogragandhā jaṭilā VAnigh_148a
vajravallī tu śṛṅkhalā VAnigh_254d
vaṭhiñjarakuṭherakau VAnigh_132d
vatsakamūrvābhārṅgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram VAnigh_143/a
vatsakaḥ kuṭajas tathā VAnigh_145d
vatsakaḥ kauṭajaṃ phalam VAnigh_71b
vatsadantī mahāśṛṅgī VAnigh_312a
vatsanābho halāhalaḥ VAnigh_311d
vatsādanī sudaśākhyā VAnigh_252c
vanatikto vatsakādau VAnigh_145a
vanapriyaḥ parabhṛtaḥ VAnigh_357c
vanaukāḥ phalabhakṣakaḥ VAnigh_350d
vandākaḥ kāmavṛkṣakaḥ VAnigh_109b
vandhyā karkoṭakī tathā VAnigh_128b
vanyakandaś ca śūraṇaḥ VAnigh_280b
vanyastu gavayo jñeyaḥ VAnigh_371c
varadāruḥ kharacchadaḥ VAnigh_55d
varāṅgaṃ carmanāmā ca VAnigh_184c
varāmlas tv amlavetasaḥ VAnigh_222b
varā lomaśamūlikā VAnigh_152d
varā śreṣṭhā tathottamā VAnigh_341b
varāhaḥ śūkaraḥ kīṭī VAnigh_349a
varuṇasairyakayugmaśatāvarī- VAnigh_90a
varuṇādiḥ kaphaṃ medo VAnigh_91a
varuṇādau śvetapuṣpo VAnigh_92a
varuṇo munibhikṣitaḥ VAnigh_333d
varuṇo varaṇaḥ smṛtaḥ VAnigh_92b
varottamā ca triphalā VAnigh_49c
vargo vīratarādyo 'yaṃ VAnigh_104a
varṇaprasādanaḥ kaṇḍū- VAnigh_180c
varṇyo viṣavināśanaḥ VAnigh_114d
varṣābhūḥ dīrghapattrā ca VAnigh_9a
vallījaṃ yavaneṣṭaṃ syān VAnigh_39a
vallīpalāśikā kṣīra- VAnigh_5c
vallī matsyārjakaḥ smṛtaḥ VAnigh_254b
vasantadūtī mākandā VAnigh_174c
vasā medaḥsamudbhavā VAnigh_374d
vasukaḥ sthūlapuṣpaś ca VAnigh_105c
vasudhorvyacalā smṛtā VAnigh_381b
vasuvṛkṣas tu dhanvanaḥ VAnigh_221d
vahniparyāyavācakaḥ VAnigh_76b
vaṃśākhyā vaṃśarocanā VAnigh_44d
vaṃśo veṇur yavaphalaḥ VAnigh_215c
vāṭyā kārpāsasaṃjñakā VAnigh_208b
vāṭyā bhadraudanī balā VAnigh_206d
vāṭyāyanī tv atibalā VAnigh_207c
vāṭyālakaḥ pītapuṣpo VAnigh_206c
vātāriḥ śvetapuṣpikā VAnigh_284d
vānaprastho madhudrumaḥ VAnigh_26d
vāpyaṃ kuṣṭhaṃ gadāhvayam VAnigh_168d
vāpyāhvaṃ pauṣkaraṃ śūla- VAnigh_231c
vāmadevo mahādevo VAnigh_394a
vāmanaṃ tutthameva tu VAnigh_291d
vāraṇas taralī kumbhi- VAnigh_216c
vārāhī vanamālikā VAnigh_226d
vāruṇo vṛkṣadhūmakaḥ VAnigh_268b
vārttākī hiṅgulī siṃhī VAnigh_20a
vārttālohaṃ vartalohaṃ VAnigh_308c
vālukā sikatā smṛtā VAnigh_310b
vāsantaḥ kṛṣṇamudgastu VAnigh_337a
vāhlīkaṃ ghusṛṇaṃ varam VAnigh_188d
vikasas tu kaṭhillakaḥ VAnigh_9b
vijñeyaś carmapathikaḥ VAnigh_356a
vijñeyaḥ khapuras tathā VAnigh_190d
vijñeyā gandhamūṣikā VAnigh_364d
vijñeyo vyāghranāmakaḥ VAnigh_187d
viṭapaḥ śikharaṃ śiraḥ VAnigh_401d
viḍaṅgaṃ kṛmijid balyaṃ VAnigh_133a
viḍaṃ tu kṛtrimaṃ proktaṃ VAnigh_293c
vitunnaṃ paripelavam VAnigh_120b
vidārigandhāṃśumatī VAnigh_18a
vidārī gajavājīṣṭā VAnigh_4a
vidārīpañcāṅgulavṛścikālī- VAnigh_2a
vidārī śreṣṭhakandakaḥ VAnigh_5d
vidāryādir ayaṃ hṛdyo VAnigh_3a
vidulo vetaso 'paraḥ VAnigh_175d
vidrumaṃ ca prakīrtitam VAnigh_304d
vidhuḥ sudhāṃśuḥ śubhrāṃśur VAnigh_386c
vinītaḥ kulapattrakaḥ VAnigh_322b
vindhyajāto vibhītakaḥ VAnigh_51b
vipulā sāgarāmbarā VAnigh_382b
viprakīrṇāny ataḥ param VAnigh_202d
vibudhas tīkṣṇasārakaḥ VAnigh_231b
vibhāvasur grahapatis VAnigh_385c
viralā gṛdhranakhy api VAnigh_178b
virūpākṣastrilocanaḥ VAnigh_394b
viśalyā sarpadaṃṣṭrikā VAnigh_8b
viśalyā halinī vahmi- VAnigh_124c
viśākho maṇḍalacchadaḥ VAnigh_9d
viśālā ca viśalyā ca VAnigh_198a
viśikhā nāhikā smṛtā VAnigh_195d
viśeṣād vraṇaśodhanaḥ VAnigh_122d
viśvadevā jhaṣā kālā VAnigh_11a
viśvambharā rasānantā VAnigh_381c
viśvarūpā rūpyagaṇḍā VAnigh_279c
viṣamuṣṭiś ca karkoṭī VAnigh_138a
viṣaṃ ca mūlakaṃ śṛṅgī VAnigh_312c
viṣaṃ vamim arocakaṃ kāmalām VAnigh_63d
viṣaṃ viniyacchati VAnigh_180b
viṣāntardāhapittanut VAnigh_56d
viṣṇukrāntā nīlapuṣpī VAnigh_206a
viṣṇur nārāyaṇaḥ kṛṣṇo VAnigh_398a
viṣvakseno janārdanaḥ VAnigh_399b
visphūrjanī vikaraṇī VAnigh_177a
vīraṇyābhayalāmajja- VAnigh_24c
vīraṃ vīraṇamūlaṃ ca VAnigh_25a
vūṣako rucakāhvayaḥ VAnigh_99b
vṛkaś ca dūṣakaḥ smṛtaḥ VAnigh_364b
vṛkṣakaḥ śakravṛkṣaś ca VAnigh_145c
vṛkṣādanī tu śikharo VAnigh_109a
vṛkṣādanīnalakuśādvayaguṇṭhagundrā- VAnigh_103c
vṛttatuṇḍā kākatiktā VAnigh_72a
vṛttapuṣpāṃśumatphalā VAnigh_118d
vṛttapuṣpāṃśumatphalā VAnigh_270b
vṛddhis tu śrāvaṇī puṣṭiḥ VAnigh_44a
vṛścikāly uṣṭradhūmakaḥ VAnigh_7d
vṛścīvadevāhvayaśūrpaparṇyaḥ VAnigh_2b
vṛścīvaḥ śvetamūlakaḥ VAnigh_8d
vṛṣakarṇyākhukarṇī ca VAnigh_134a
vṛṣakaś cāṭarūṣakaḥ VAnigh_106b
vṛṣagandhekṣugandhikā VAnigh_4b
vṛṣadaṃśaka ākhubhuk VAnigh_366b
vṛṣāṇī vṛṣabho vṛṣaḥ VAnigh_16d
vṛṣo vāsāṭarūṣakaḥ VAnigh_214d
vṛṣyabījā galekaṇḍū- VAnigh_13c
vegā kaṅguṇikā smṛtā VAnigh_126d
vegā kākāṇḍakī tathā VAnigh_126b
veṇī jīmūtakaḥ smṛtaḥ VAnigh_240b
veṇupatrī vṛṣā pārvī VAnigh_106c
vellantarāraṇikabūkavṛṣāśmabheda- VAnigh_103a
vellantaro vīratarur VAnigh_105a
vaikuṇṭho viṣṭaraśravāḥ VAnigh_398b
vaigandho gandhako baliḥ VAnigh_288b
vaidehī capalā kaṇā VAnigh_31b
vaidyaputrān svarociṣā VAnigh_408d
volo vṛddhaḥ kulahalo VAnigh_137c
vyāghrapādaḥ sruvataruḥ VAnigh_72c
vyāghraḥ syāt puṇḍarīkaḥ (?) VAnigh_346b
vyāghrāṭaḥ khañjarīṭakaḥ VAnigh_356d
vyāghrī nidigdhikā kṣudrā VAnigh_19a
vyāghro vyāghratalopamaḥ VAnigh_7b
vyomakeśo bhavo bhīmaḥ VAnigh_396a
vraṇānām api ropaṇau VAnigh_156d
śakaṭākṣo marūdbhavaḥ VAnigh_88b
śakuntamunibhojanam VAnigh_334b
śaṅkhako mātṛgehakaḥ VAnigh_358d
śaṅkhāvartā śaṅkhapuṣpī VAnigh_195c
śaṅkhinī tiktalā vakrī VAnigh_195a
śaṅkho vāribhavaḥ kambuḥ VAnigh_304a
śaṭālavṛkṣo bilvo 'strī VAnigh_92c
śaṭī somasamudbhavā VAnigh_184b
śaṇapuṣpī bṛhatpuṣpī VAnigh_245a
śaṇaḥ ghaṇṭaśaṇaḥ smṛtaḥ VAnigh_245b
śatapattraṃ kuśeśayam VAnigh_314b
śatapāt saraṭā cakrī VAnigh_363a
śatapuṣpā śatacchattrā VAnigh_266a
śatamūlī śatāvarī VAnigh_14d
śaniḥ paṅguḥ sūryaputraḥ VAnigh_389a
śamī lakṣmī ca keśanut VAnigh_203b
śambūko vṛttaśaṅkhaś ca VAnigh_358c
śambhur īśaḥ paśupatiḥ VAnigh_391c
śamyākaś caturaṅgulaḥ VAnigh_70b
śarapuṅkhā bāṇapuṅkhā VAnigh_284a
śarī tu suvratā jñeyā VAnigh_232a
śarekṣukusumau bāṇaḥ VAnigh_108a
śalyakaiḍaryavṛkṣaḥ syāc VAnigh_78a
śalyaparṇī maṇicchidrā VAnigh_46c
śaśipriyaṃ ca gandhāḍhyaṃ VAnigh_315a
śaśī candro niśākaraḥ VAnigh_386b
śasyasaṃvaraṇaḥ śūraḥ VAnigh_89c
śaṃkaraś candraśekharaḥ VAnigh_392b
śākarājo bhūtavāso VAnigh_213c
śākaśreṣṭhā sumaṅgalā VAnigh_15d
śākhāmṛgavalīmukhāḥ VAnigh_350b
śāṇḍilyaḥ śrīnivāsakaḥ VAnigh_93b
śātakumbhaṃ ca hāṭakam VAnigh_305d
śārkaraṃ saindham aikṣavam VAnigh_330b
śārṅgeṣṭāṅgāravallikā VAnigh_72b
śārdūlaś citrakāyastu VAnigh_346a
śālaparṇī sthirā dhruvā VAnigh_18b
śālaḥ sarjarasāhvayaḥ VAnigh_190b
śālir vrīhir varaś caiva VAnigh_333a
śikhaṇḍy āsphotakaḥ smṛtaḥ VAnigh_238d
śikhāvalaḥ śikhī kekī VAnigh_353a
śikhikaṇṭhaṃ ca tutthakam VAnigh_291b
śigruḥ śobhāñjanas tīkṣṇa- VAnigh_94c
śitikaṇṭhaḥ kapālabhṛt VAnigh_393d
śitivāraḥ sūcipattraḥ VAnigh_262c
śirīṣo mṛdupuṣpakaḥ VAnigh_84b
śilākarpūrasaṃjñakam VAnigh_296b
śilājaṃ dhātujaṃ jñeyaṃ VAnigh_102a
śilājaṃ sthaviraṃ tathā VAnigh_302d
śilāpuṣpaṃ tu śaileyaṃ VAnigh_302c
śivaḥ śūlī maheśvaraḥ VAnigh_391d
śivāparṇā bhavānī ca VAnigh_397a
śivāraṇyā miśiḥ smṛtā VAnigh_266d
śīghraśākhā śākhinī ca VAnigh_263c
śītapākī subījakaḥ VAnigh_207b
śītavīryaḥ parpaṭakaḥ VAnigh_209a
śītāṃśur induś candramāḥ VAnigh_386a
śītāṃśvamṛtalakṣmībhir VAnigh_407a
śukaghrāṇo 'lpanālikā VAnigh_213b
śukanāsā tu nalikā VAnigh_213a
śukeṣṭaṃ dāḍimaṃ caiva VAnigh_54c
śuktaṃ sauvīrakaṃ ceti VAnigh_331c
śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ VAnigh_179c
śuktiḥ kararuho nakhaḥ VAnigh_186d
śuklakandā ghuṇapriyā VAnigh_146b
śuklakandā palāśikā VAnigh_4d
śuklapuṣpā bhūmilagnā VAnigh_204c
śuklaṃ tejo bījapuṃstve VAnigh_376a
śuklā yā sā svādukandā VAnigh_148c
śuṇṭhī mahauṣadhaṃ viśvaṃ VAnigh_33a
śūkātmakaḥ kharabusau VAnigh_133c
śūlaghnī copakuñcikā VAnigh_34d
śṛgālaghaṇṭā vajrākṣī VAnigh_254c
śṛgālavinnā lāṅgūlī VAnigh_17c
śṛgālikā puṣpavallī VAnigh_4c
śṛgālo jambukaḥ kroṣṭā VAnigh_351a
śṛṅgaverābhamūlakaḥ VAnigh_110b
śṛṅgāṭako jalaphalaṃ VAnigh_317a
śṛṅgī smṛtā mahāghoṣā VAnigh_45a
śephālikā śvetapuṣpā VAnigh_139c
śailūṣaḥ kāntavṛkṣakaḥ VAnigh_219d
śailodbhūtaṃ tathāmbaram VAnigh_290d
śaivālaṃ jalasambhavam VAnigh_313d
śoṇitaṃ kṣatajam asṛk VAnigh_373d
śoṣagulmāṅgamardordhva- VAnigh_3c
śauṇḍī syāt tīkṣṇataṇḍulā VAnigh_31d
śyāmā kāntā priyaṅgukā VAnigh_58b
śyāmā kuṭaraṇā trivṛt VAnigh_194d
śyāmādantīdravantīkramukakuṭaraṇāśaṃkhinī carmasāhvā VAnigh_191a
śyāmādo kālameṣikā VAnigh_192b
śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram VAnigh_191d
śyonākaś caiva ṭuṇṭukaḥ VAnigh_110d
śravāḥ kākodaraḥ phaṇī VAnigh_361b
śrāvaṇī syāt muṇḍitikā VAnigh_264a
śrīveṣṭako vāyasako VAnigh_188a
śrīhastinī kuraṭakā VAnigh_111a
śreyasī syād gajakaṇā- VAnigh_37a
śreṣṭhā cāpi phalatrayam VAnigh_49d
śleṣmāntako bahuphalaḥ VAnigh_219c
śvadaṃṣṭrā ca trikaṇṭakaḥ VAnigh_20d
śvāsakāsaharo gaṇaḥ VAnigh_3d
śvāsadrumaḥ kākataruḥ VAnigh_285c
śvitrakuṣṭhakaphakrimīn VAnigh_80b
śvetakāmbhojikā dhvāṅkṣī VAnigh_224c
śvetaghnaḥ śītaśamanaḥ VAnigh_89a
śvetacāmarakaḥ kāśas VAnigh_237c
śvetacāmarakaḥ kāśo VAnigh_108c
śvetatvak tīkṣṇasāraś ca VAnigh_231a
śvetanirguṇḍikā smṛtā VAnigh_139d
śvetapākī śikhaṇḍikā VAnigh_224d
śvetapuṣpaphaleti ca VAnigh_270d
śvetapuṣpāvarohitaḥ VAnigh_217b
śvetaraktaviṣā matā VAnigh_146d
śvetāṅgaṃ maricāhvayam VAnigh_96b
śvetā tu khaṭikā smṛtā VAnigh_286d
śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ VAnigh_121d
śvetā sunābhiḥ kaṭabhī VAnigh_127a
ṣaṭpadabhramarāvaliḥ VAnigh_368b
ṣaḍgranthā haimavatyapi VAnigh_148b
sa kāṇḍekṣunibhāṅghrikaḥ VAnigh_108b
sakṛtprasūtā gṛṣṭiḥ syāt VAnigh_372c
sajahviḥ śrīkaraḥ śālo VAnigh_87c
satīnā chardikā tathā VAnigh_206b
sandhānīyau hitau pitte VAnigh_156c
saptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ VAnigh_68d
saptacchado 'yugmapattraḥ VAnigh_75c
saptāhvo gucchapuṣpakaḥ VAnigh_75d
saptir vāhas tu bāḍavaḥ VAnigh_344d
samaṅgā vikasāruṇā VAnigh_158d
samaṅgā śatapattrā ca VAnigh_161a
samantadugdhā śvajihva- VAnigh_142c
samīraṇo mātariśvā VAnigh_377c
samudrajaṃ ca sāmudraṃ VAnigh_294a
samudrajo vyāghranakho VAnigh_187c
samudraphenaṃ śuṣkaṃ ca VAnigh_303c
samudrānto yavāsakaḥ VAnigh_159d
sa mocarasasaṃjñakaḥ VAnigh_160d
saraghā madhumakṣikā VAnigh_368d
saralo devadārukaḥ VAnigh_116d
sarpaś citras tu nīlābho VAnigh_265a
sarpaḥ pṛdākurbhujago VAnigh_360a
sarpākṣī raktapuṣpikā VAnigh_205b
saryako mṛdupuṣpakaḥ VAnigh_73d
sarvajñāya namaskṛtya VAnigh_1a
sarvaṃsahā vasumatī VAnigh_381a
savitā ca sahasrāṃśur VAnigh_384c
saśilājatu kṛcchrāśma- VAnigh_98c
sahadevā mahāgandhā VAnigh_10a
sahasravīryas tīkṣṇāmlo VAnigh_222a
sahasravīryā golomī VAnigh_232c
sahasrī bahumūlakaḥ VAnigh_164b
saṃgrahe vālpasaṃgrahe VAnigh_202b
saṃgrāhī bhagnasādhanaḥ VAnigh_170b
saṃjñā tu parikīrtitā VAnigh_47d
saṃtānaṃ stanikā smṛtā VAnigh_324d
sātalā saptalā carma- VAnigh_196a
sāraṅgaḥ khañjanaś caiva VAnigh_357a
sāraṇī supratānikā VAnigh_248b
sāradruḥ śālmalī mocā VAnigh_160a
sārasaṃ sarasīruham VAnigh_59d
sārivādigaṇaṃ vakṣye VAnigh_24a
sārivā phāṇijihvikā VAnigh_21b
sārivośīrakāśmarya- VAnigh_23a
sāro maṇḍalapattrakaḥ VAnigh_84d
sikthakaṃ makṣikāmalam VAnigh_327d
sitaṃ tīkṣṇaṃ śigrubījaṃ VAnigh_96a
sitā kumārikā mallī VAnigh_218c
sitā dūrvā ca śādvalaḥ VAnigh_232d
sitā matsyaṇḍikā smṛtā VAnigh_326d
sitopalā śarkarā ca VAnigh_326c
siddhārthako bhūtanāśo VAnigh_38a
sindūraṃ raktareṇu śrī- VAnigh_292c
sindhuraḥ sindhuvāraś ca VAnigh_217a
siṃhā ca kṣudravārttākī VAnigh_19c
siṃhāsyaḥ karkaṭaś caiva VAnigh_106a
siṃhāsyaḥ karkaṭaś caiva VAnigh_214c
sīsakaṃ nāgamuragaṃ VAnigh_308a
sukando mustakandakaḥ VAnigh_316d
sugandhā gopavally api VAnigh_21d
sugandhā suvahā rāsnā VAnigh_117c
sugandhimūlā bhadrā ca VAnigh_21c
sutajīvaḥ putrajīvaḥ VAnigh_247a
sudyutiḥ śuklapuṣpakaḥ VAnigh_319d
sudhā vajrī mahāvṛkṣo VAnigh_142a
sunāḍiko raktapuṣpo VAnigh_9c
suniṣaṇṇadalā tathā VAnigh_260d
suparvā ca tṛṇadhvajaḥ VAnigh_215d
supratiṣṭhaḥ sadāphalaḥ VAnigh_172b
subhagas tāmrapallavaḥ VAnigh_119b
surakāṣṭhaṃ bhadradāruḥ VAnigh_117a
surabhir gopakaḥ smṛtaḥ VAnigh_372b
surabhiś ca kadambaś ca VAnigh_118a
surabhiḥ sallakī mocā VAnigh_120c
surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ VAnigh_129a
surasādir gaṇaḥ śleṣma- VAnigh_130a
surasādau gaṇe dvedhā VAnigh_131a
surā kṛṣṇagarur ataḥ VAnigh_131b
suvarṇaṃ kanakaṃ smṛtam VAnigh_305b
suvasanto 'timuktakaḥ VAnigh_136d
suvāsā himasaṃbhavā VAnigh_148d
suṣeṇikā śaśāhvā ca VAnigh_192c
suhelā ca suṣeṇī ca VAnigh_182a
sūkṣmapattrā dvīpiśatruḥ VAnigh_14c
sūkṣmapattrā sarpagandhā VAnigh_205a
sūkṣmapādas tāmracūḍo VAnigh_242c
sūkṣmamūlāparājitā VAnigh_203d
sūkṣmailānyā tu kathyate VAnigh_181b
sūkṣmailā bahulā truṭiḥ VAnigh_41b
sūkṣmo vedapavitrakaḥ VAnigh_96d
sūro haṃso ravir bhānuḥ VAnigh_382c
sūryabhaktā sukhodbhāvā VAnigh_236a
sūryāvartā ravipriyā VAnigh_236b
sūryāhvārkas tu rūpikā VAnigh_123b
saindhavaṃ māṇimanthaṃ ca VAnigh_101c
sairyakas tu sahacaraḥ VAnigh_73c
sailavāluparipelavamocāḥ VAnigh_113d
sailāmadhukanāgāhvaṃ VAnigh_56c
saiva proktā gavādanī VAnigh_198b
saiṃhikeyo vidhuṃtudaḥ VAnigh_389b
somā brahmasuvarcalā VAnigh_246b
sohalā rudatī tanvī VAnigh_203c
saugandhikaṃ tu kalhāraṃ VAnigh_61a
saugandhiko gandhakastu VAnigh_288a
saudhaḥ pāṣāṇako lavaḥ VAnigh_287d
saubhāgyaṃ ṭaṅkaṇaṃ kṣāraḥ VAnigh_295a
saumyagandhā barbarikā VAnigh_264c
saumyā suvarcalā brāhmī VAnigh_246a
saumyo hṛdayadīpanaḥ VAnigh_376d
saurabhaḥ kokilapriyaḥ VAnigh_175b
saurāṣṭrī rocanā śivā VAnigh_296d
sauvarcalaṃ tu rucakam VAnigh_293a
sauvīraṃ netrabhūṣaṇam VAnigh_57d
skandhapuṣpaḥ surāhvayaḥ VAnigh_162d
stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ VAnigh_42/b
stanyadoṣanibarhaṇau VAnigh_150d
stanyaṃ vāri stanodbhavam VAnigh_324b
stanyākhyo dugdhapāṣāṇaḥ VAnigh_287c
stanyāmayaghnā malapācanāś ca VAnigh_166d
stabdharomā pṛthuskandhaḥ VAnigh_349c
sthalyāmoghāmbuvāsinī VAnigh_71d
sthāṇukarṇī gavādanī VAnigh_198d
sthāṇū rudra umāpatiḥ VAnigh_396b
sthirā kroṣṭukapucchikā VAnigh_17d
sthūlailā tripuṭodbhavā VAnigh_181d
sthauṇeyaṃ tailapītakam VAnigh_186b
snigdhavṛkṣastu sakṣīraḥ VAnigh_275a
snehasāro 'sthisambhavaḥ VAnigh_375d
spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ VAnigh_179b
spṛkkā jātyajamodahiṅgutruṭibhiḥ bhārṅgīvilaṅgānvitaiḥ VAnigh_30c
spṛkkā devī latā satī VAnigh_183d
spṛkkā spṛk brāhmaṇī devī VAnigh_39c
sphoṭaśophakṣatakaraṃ VAnigh_168a
smṛtaṃ srotoñjanaṃ vīram VAnigh_57a
smṛto devakutumbakaḥ VAnigh_251d
syandanaḥ stimito nemiḥ VAnigh_81c
srotoghnastu suvarcikaḥ VAnigh_294d
srotodbhavam atho nādyaṃ VAnigh_57c
svadyoto jyotiriṅgaṇaḥ VAnigh_370d
svargapuṣpaṃ varālakam VAnigh_302b
svarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ VAnigh_191b
svarṇakṣīrī haimavatī VAnigh_197a
svarṇavarṇākaraḥ pīta- VAnigh_244c
svarṇavarṇā haridrā tu VAnigh_153a
svaryā maricikā phalā VAnigh_32b
svastikaḥ suniṣaṇṇakaḥ VAnigh_262d
svādukaṇṭo vikaṅkataḥ VAnigh_72d
svādugandhicchadā caiva VAnigh_131c
svādutiktaphalaḥ smṛtaḥ VAnigh_97d
svādumañjā pṛthucchadaḥ VAnigh_250b
svādvamlaṃ rocanaṃ caiva VAnigh_55a
hanti vātakṛtān gadān VAnigh_104b
hantrī vṛścikahāriṇī VAnigh_277d
hayo 'śvas turago vājī VAnigh_344c
harayonī rasottamaḥ VAnigh_290b
haraṃ bījāhvayaṃ matam VAnigh_231d
haraḥ smaraharo bhargas VAnigh_395a
hariṇājinayonayaḥ VAnigh_347d
haritālamālaṃ tālaṃ VAnigh_289a
haridrādigaṇaṃ vakṣye VAnigh_152a
haridrādvayayaṣṭyāhva- VAnigh_149c
harimanthāḥ sugandhāś ca VAnigh_338a
harītaky abhayā jayā VAnigh_50b
haryakṣaḥ kesarī hariḥ VAnigh_346d
hasantikāṅgāradhānī VAnigh_379a
haṃsapādī raktapādī VAnigh_22a
hiṅgupattrī tu pṛthvīkā VAnigh_248c
hiṅgulaṃ daradaṃ mlecchaṃ VAnigh_292a
hintālī tu mahātālī VAnigh_281c
hiraṇyapuṣpī kharjūrī VAnigh_236c
hiṃgunā puṣkaracchadaḥ VAnigh_255b
huṃkāro bhīṣaṇāhvayaḥ VAnigh_97b
hemapadmaṃ tu padmakam VAnigh_43b
hemapuṣpaṃ tu nāgāhvaṃ VAnigh_62c
hemavalko mahāvalko VAnigh_53a
hrasvāṅgā śaṅkhapuṣpikā VAnigh_204d
hrīveraṃ vāri keśāhvam VAnigh_183a