A machine-readable transcription of the A«ÂÃÇgah­daya by VÃgbhaÂa *** Copyright 1997 R.P. Das and R.E. Emmerick *** ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ सूत्रस्थान रागादि-रोगान् सततानुषक्तान् a-शेष-काय-प्रसृतान् a-शेषान् । औत्सुक्य-मोहा-रति-dä जघान यो '-पूर्व-वैद्याय नमो ऽस्तु तस्मै ॥ 1 ॥ आयुः-कामयमानेन धर्मार्थ-सुख-साधनम् । आयुर्-वेदोपदेशेषु विधेयः परम् आदरः ॥ 2 ॥ ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिम् अजिग्रहत् । सो ऽश्विनौ तौ सहस्राक्षं सो ऽत्रि-पुत्रादिकान् मुनीन् ॥ 3 ॥ ते ऽग्निवेशादिकांस् ते तु पृथक् तन्त्राणि तेनिरे । तेभ्यो ऽति-विप्रकीर्णेभ्यः प्रायः सार-तरोच्चयः ॥ 4 ॥ क्रियते ऽष्टाङ्ग-हृदयं नाति-संक्षेप-विस्तरम् । काय-बाल-ग्रहोर्ध्वाङ्ग-शल्य-दंष्ट्रा-जरा-वृषान् ॥ 5 ॥ 1.5ब्व् नाति-संक्षिप्त-विस्तृतम् अष्टाव् अङ्गानि तस्याहुश् चिकित्सा येषु संश्रिता । वायुः पित्तं कफश् चेति त्रयो दोषाः समासतः ॥ 6 ॥ विकृता-विकृता देहं घ्नन्ति ते वर्तयन्ति च । ते व्यापिनो ऽपि हृन्-नाभ्योर् अधो-मध्योर्ध्व-संश्रयाः ॥ 7 ॥ 1.7ब्व् घ्नन्ति ते वर्धयन्ति च वयो-'हो-रात्रि-भुक्तानां ते ऽन्त-मध्यादि-गाः क्रमात् । तैर् भवेद् विषमस् तीक्ष्णो मन्दश् चाग्निः समैः समः ॥ 8 ॥ कोष्ठः क्रूरो मृदुर् मध्यो मध्यः स्यात् तैः समैर् अपि । शुक्रार्तव-स्थैर् जन्मादौ विषेणेव विष-क्रिमेः ॥ 9 ॥ तैश् च तिस्रः प्रकृतयो हीन-मध्योत्तमाः पृथक् । सम-धातुः समस्तासु श्रेष्ठा निन्द्या द्वि-दोष-जाः ॥ 10 ॥ 1.10च्व् सम-धातुः समैस् तासु तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश् चलो ऽनिलः । पित्तं स-स्नेह-तीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ॥ 11 ॥ स्निग्धः शीतो गुरुर् मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः । संसर्गः संनिपातश् च तद्-द्वि-त्रि-क्षय-कोपतः ॥ 12 ॥ रसासृङ्-मांस-मेदो-'स्थि-मज्ज-शुक्राणि धातवः । सप्त दूष्या मला मूत्र-शकृत्-स्वेदादयो ऽपि च ॥ 13 ॥ वृद्धिः समानैः सर्वेषां विपरीतैर् विपर्ययः । रसाः स्वाद्व्-अम्ल-लवण-तिक्तोषण-कषायकाः ॥ 14 ॥ षड् द्रव्यम् आश्रितास् ते च यथा-पूर्वं बलावहाः । तत्राद्या मारुतं घ्नन्ति त्रयस् तिक्तादयः कफम् ॥ 15 ॥ कषाय-तिक्त-मधुराः पित्तम् अन्ये तु कुर्वते । शमनं कोपनं स्वस्थ-हितं द्रव्यम् इति त्रि-धा ॥ 16 ॥ उष्ण-शीत-गुणोत्कर्षात् तत्र वीर्यं द्वि-धा स्मृतम् । त्रि-धा विपाको द्रव्यस्य स्वाद्व्-अम्ल-कटुकात्मकः ॥ 17 ॥ गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः । गुणाः स-सूक्ष्म-विशदा विंशतिः स-विपर्ययाः ॥ 18 ॥ कालार्थ-कर्मणां योगो हीन-मिथ्याति-मात्रकः । सम्यग्-योगश् च विज्ञेयो रोगारोग्यैक-कारणम् ॥ 19 ॥ रोगस् तु दोष-वैषम्यं दोष-साम्यम् a-रोग-ता । निजागन्तु-विभागेन तत्र रोगा द्वि-धा स्मृताः ॥ 20 ॥ तेषां काय-मनो-भेदाद् अधिष्ठानम् अपि द्वि-धा । रजस् तमश् च मनसो द्वौ च दोषाव् उदाहृतौ ॥ 21 ॥ 1.21द्व् 'त्र द्वौ दोषाव् उदाहृतौ दर्शन-स्पर्शन-प्रश्नैः परीक्षेत च रोगिणम् । रोगं निदान-प्राग्-रूप-लक्षणोपशयाप्तिभिः ॥ 22 ॥ 1.22ब्व् संपरीक्षेत रोगिणम् 1.22ब्व् परीक्षेताथ रोगिणम् भूमि-देह-प्रभेदेन देशम् आहुर् इह द्वि-धा । जाङ्गलं वात-भूयिष्ठम् अनूपं तु कफोल्बणम् ॥ 23 ॥ साधारणं सम-मलं त्रि-धा भू-देशम् आदिशेत् । क्षणादिर् व्याध्य्-अवस्था च कालो भेषज-योग-कृत् ॥ 24 ॥ शोधनं शमनं चेति समासाद् औषधं द्वि-धा । शरीर-जानां दोषाणां क्रमेण परमौषधम् ॥ 25 ॥ वस्तिर् विरेको वमनं तथा तैलं घृतं मधु । धी-धैर्यात्मादि-विज्ञानं मनो-दोषौषधं परम् ॥ 26 ॥ भिषग् द्रव्याण्य् उपस्थाता रोगी पाद-चतुष्टयम् । चिकित्सितस्य निर्दिष्टं प्रत्य्-एकं तच् चतुर्-गुणम् ॥ 27 ॥ दक्षस् तीर्थात्त-शास्त्रार्थो दृष्ट-कर्मा शुचिर् भिषक् । बहु-कल्पं बहु-गुणं संपन्नं योग्यम् औषधम् ॥ 28 ॥ अनुरक्तः शुचिर् दक्षो बुद्धि-मान् परिचारकः । ìhyo रोगी भिषग्-वश्यो ज्ञापकः सत्-त्व-वान् अपि ॥ 29 ॥ साध्यो '-साध्य इति व्याधिर् द्वि-धा तौ तु पुनर् द्वि-धा । सु-साध्यः कृच्छ्र-साध्यश् च याप्यो यश् चान्-उपक्रमः ॥ 29+(1) ॥ सर्वौषध-क्षमे देहे यूनः पुंसो जितात्मनः । a-मर्म-गो ऽल्प-हेत्व्-अग्र-रूप-रूपो ऽन्-उपद्रवः ॥ 30 ॥ a-तुल्य-दूष्य-देशर्तु-प्रकृतिः पाद-संपदि । ग्रहेष्व् अनु-गुणेष्व् एक-दोष-मार्गो नवः सुखः ॥ 31 ॥ शस्त्रादि-साधनः कृच्छ्रः संकरे च ततो गदः । शेष-त्वाद् आयुषो याप्यः पथ्याभ्यासाद् विपर्यये ॥ 32 ॥ अन्-उपक्रम एव स्यात् स्थितो ऽत्य्-अन्त-विपर्यये । औत्सुक्य-मोहा-रति-कृद् दृष्ट-रिष्टो ऽक्ष-नाशनः ॥ 33 ॥ त्यजेद् आर्तं भिषग्-भूपैर् द्विष्टं तेषां द्विषं द्विषम् । हीनोपकरणं व्यग्रम् a-विधेयं गतायुषम् ॥ 34 ॥ चण्डं शोकातुरं भीरुं कृत-घ्नं वैद्य-मानिनम् । तन्त्रस्यास्य परं चातो वक्ष्यते ऽध्याय-संग्रहः ॥ 35 ॥ आयुष्-काम-दिनर्त्व्-ईहा-रोगान्-उत्पादन-द्रवाः । अन्न-ज्ञानान्न-संरक्षा-मात्रा-द्रव्य-रसाश्रयाः ॥ 36 ॥ दोषादि-ज्ञान-तद्-भेद-तच्-चिकित्सा-द्व्य्-उपक्रमाः । शुद्ध्य्-आदि-स्नेहन-स्वेद-रेकास्थापन-नावनम् ॥ 37 ॥ धूम-गण्डूष-दृक्-सेक-तृप्ति-यन्त्रक-शस्त्रकम् । सिरा-विधिः शल्य-विधिः शस्त्र-क्षाराग्नि-कर्मिकौ ॥ 38 ॥ 1.38च्व् सिरा-व्यधः शल्य-विधिः सूत्र-स्थानम् इमे ऽध्यायास् त्रिंशच् छारीरम् उच्यते । गर्भावक्रान्ति-तद्-व्यापद्-अङ्ग-मर्म-विभागिकम् ॥ 39 ॥ विकृतिर् दूत-जं षष्ठं निदानं सार्वरोगिकम् । ज्वरासृक्-श्वास-यक्ष्मादि-मदाद्य्-अर्शो-'तिसारिणाम् ॥ 40 ॥ मूत्राघात-प्रमेहाणां विद्रध्य्-आद्य्-उदरस्य च । पाण्डु-कुष्ठानिलार्तानां वातास्रस्य च षो-डश ॥ 41 ॥ चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि । वमौ मदात्यये ऽर्शःसु विषि द्वौ द्वौ च मूत्रिते ॥ 42 ॥ विद्रधौ गुल्म-जठर-पाण्डु-शोफ-विसर्पिषु । कुष्ठ-श्वित्रानिल-व्याधि-वातास्रेषु चिकित्सितम् ॥ 43 ॥ द्वा-विंशतिर् इमे ऽध्यायाः कल्प-सिद्धिर् अतः परम् । कल्पो वमेर् विरेकस्य तत्-सिद्धिर् वस्ति-कल्पना ॥ 44 ॥ सिद्धिर् वस्त्य्-आपदां षष्ठो द्रव्य-कल्पो ऽत उत्तरम् । बालोपचारे तद्-व्याधौ तद्-ग्रहे द्वौ च भूत-गे ॥ 45 ॥ उन्मादे ऽथ स्मृति-भ्रंशे द्वौ द्वौ वर्त्मसु संधिषु । दृक्-तमो-लिङ्ग-नाशेषु त्रयो द्वौ द्वौ च सर्व-गे ॥ 46 ॥ कर्ण-नासा-मुख-शिरो-व्रणे भङ्गे भगन्दरे । ग्रन्थ्य्-आदौ क्षुद्र-रोगेषु गुह्य-रोगे पृथग् द्वयम् ॥ 47 ॥ विषे भुजङ्गे कीटेषु मूषकेषु रसायने । चत्वारिंशो ऽन्-अपत्यानाम् अध्यायो बीज-पोषणः ॥ 48 ॥ 1.48द्व् अध्यायो बीज-पोषणे इत्य् अध्याय-शतं विंशं षड्भिः स्थानैर् उदीरितम् ॥ 48ª ॥ सूत्रस्थान ब्राह्मे मुहूर्त उत्तिष्ठेत् स्वस्थो रक्षार्थम् आयुषः । शरीर-चिन्तां निर्वर्त्य कृत-शौच-विधिस् ततः ॥ 1 ॥ अर्क-न्यग्रोध-खदिर-करञ्ज-ककुभादि-जम् । प्रातर् भुक्त्वा च मृद्व्-अग्रं कषाय-कटु-तिक्तकम् ॥ 2 ॥ कनीन्य्-अग्र-सम-स्थौल्यं प्रगुणं द्वा-दशाङ्गुलम् । भक्षयेद् दन्त-पवनं दन्त-मांसान्य् a-बाधयन् ॥ 3 ॥ 2.3च्व् भक्षयेद् दन्त-धवनं नाद्याद् a-जीर्ण-वमथु-श्वास-कास-ज्वरार्दिती । तृष्णास्य-पाक-हृन्-नेत्र-शिरः-कर्णामयी च तत् ॥ 4 ॥ सौवीरम् अञ्जनं नित्यं हितम् अक्ष्णोस् ततो भजेत् । चक्षुस् तेजो-मयं तस्य विशेषाच् छ्लेष्मतो भयम् ॥ 5 ॥ 2.5द्व् विशेषाच् छ्लेष्मणो भयम् भुक्त-वांश् च शिरः-स्नातः श्रान्तः छर्दन-नावनैः । रात्रौ जागरितश् चापि näjyÃj ज्वरित एव च ॥ 5.1+1 ॥ योजयेत् सप्त-रात्रे ऽस्मात् स्रावणार्थं rasäjanam । ततो नावन-गण्डूष-धूम-ताम्बूल-भाग् भवेत् ॥ 6 ॥ 2.6ब्व् स्रावणार्थे rasäjanam ताम्बूलं क्षत-पित्तास्र-रूक्षोत्कुपित-चक्षुषाम् । विष-मूर्छा-मदार्तानाम् a-पथ्यं शोषिणाम् अपि ॥ 7 ॥ अभ्यङ्गम् आचरेन् नित्यं स जरा-श्रम-वात-हा । दृष्टि-प्रसाद-पुष्ट्य्-आयुः-स्वप्न-सु-त्वक्-त्व-दार्ढ्य-कृत् ॥ 8 ॥ शिरः-श्रवण-पादेषु तं विशेषेण शीलयेत् । वर्ज्यो ऽभ्यङ्गः कफ-ग्रस्त-कृत-संशुद्ध्य्-a-जीर्णिभिः ॥ 9 ॥ लाघवं कर्म-सामर्थ्यं दीप्तो ऽग्निर् मेदसः क्षयः । विभक्त-घन-गात्र-त्वं व्यायामाद् उपजायते ॥ 10 ॥ वात-पित्तामयी बालो वृद्धो '-जीर्णो च तं त्यजेत् । अर्ध-शक्त्या निषेव्यस् तु बलिभिः स्निग्ध-भोजिभिः ॥ 11 ॥ शीत-काले वसन्ते च मन्दम् एव ततो ऽन्य-दा । तं कृत्वानु-सुखं देहं मर्दयेच् च समन्ततः ॥ 12 ॥ तृष्णा क्षयः प्रतमको रक्त-पित्तं श्रमः क्लमः । अति-व्यायामतः कासो ज्वरश् छर्दिश् च जायते ॥ 13 ॥ व्यायाम-जागराध्व-स्त्री-हास्य-bhëyÃdi-साहसम् । गजं सिंह इवाकर्षन् भजन्न् अति विनश्यति ॥ 14 ॥ 2.14द्व् भजन् यतो ऽति नश्यति उद्वर्तनं कफ-हरं मेदसः प्रविलायनम् । स्थिरी-करणम् अङ्गानां त्वक्-प्रसाद-करं परम् ॥ 15 ॥ दीपनं वृष्यम् आयुष्यं स्नानम् ऊर्जा-बल-प्रदम् । कण्डू-मल-श्रम-स्वेद-तन्द्रा-तृड्-दाह-पाप्म-जित् ॥ 16 ॥ 2.16ब्व् स्नानम् ओजो-बल-प्रदम् उष्णाम्बुनाधः-कायस्य परिषेको बलावहः । तेनैव तूत्तमाङ्गस्य बल-हृत्-केश-चक्षुषाम् ॥ 17 ॥ 2.17च्व् तेनैव चोत्तमाङ्गस्य 2.17च्व् स एव चोत्तमाङ्गस्य 2.17च्व् स एव तूत्तमाङ्गस्य स्नानम् अर्दित-नेत्रास्य-कर्ण-रोगातिसारिषु । आध्मान-पीनसा-जीर्ण-भुक्त-वत्सु च गर्हितम् ॥ 18 ॥ जीर्णे हितं मितं चाद्यान् न वेगान् ईरयेद् बलात् । न वेगितो ऽन्य-कार्यः स्यान् ना-जित्वा साध्यम् आमयम् ॥ 19 ॥ सुखार्थाः सर्व-भूतानां मताः सर्वाः प्रवृत्तयः । सुखं च न विना धर्मात् तस्माद् धर्म-परो भवेत् ॥ 20 ॥ भक्त्या कल्याण-मित्राणि सेवेतेतर-दूर-गः । हिंसा-स्तेयान् यथा-कामं पैशुन्यं परुषान्-ऋते ॥ 21 ॥ संभिन्नालापं व्यापादम् अभिध्यां दृग्-विपर्ययम् । पापं कर्मेति दश-धा काय-वाङ्-मानसैस् त्यजेत् ॥ 22 ॥ a-वृत्ति-व्याधि-शोकार्तान् अनुवर्तेत शक्तितः । आत्म-वत् सततं पश्येद् अपि कीट-पिपीलिकम् ॥ 23 ॥ अर्चयेद् देव-गो-विप्र-वृद्ध-वैद्य-नृपातिथीन् । वि-मुखान् नार्थिनः कुर्यान् नावमन्येत नाक्षिपेत् ॥ 24 ॥ उपकार-प्रधानः स्याद् अपकार-परे ऽप्य् अरौ । संपद्-विपत्स्व् एक-मना हेताव् ईर्ष्येत् फले न तु ॥ 25 ॥ काले हितं मितं ब्रूयाद् a-विसंवादि पेशलम् । pÆrvÃbhibhëŠsu-मुखः सु-शीलः करुणा-मृदुः ॥ 26 ॥ नैकः सुखी न सर्व-त्र विश्रब्धो न च शङ्कितः । न कञ्-चिद् आत्मनः शत्रुं नात्मानं कस्य-चिद् रिपुम् ॥ 27 ॥ प्रकाशयेन् नापमानं न च निः-स्नेह-तां प्रभोः । जनस्याशयम् आलक्ष्य यो यथा परितुष्यति ॥ 28 ॥ 2.28अव् प्रकाशयेन् नावमानं तं तथैवानुवर्तेत पराराधन-पण्डितः । न pŬayed इन्द्रियाणि न चैतान्य् अति लालयेत् ॥ 29 ॥ त्रि-वर्ग-शून्यं नारम्भं भजेत् तं चा-विरोधयन् । अनुयायात् प्रति-पदं सर्व-धर्मेषु मध्यमाम् ॥ 30 ॥ नीच-रोम-नख-श्मश्रुर् निर्-मलाङ्घ्रि-मलायनः । स्नान-शीलः सु-सुरभिः सु-वेषो ऽन्-उल्बणोज्ज्वलः ॥ 31 ॥ 2.31च्व् स्नान-शीलः स-सुरभिः धारयेत् सततं रत्न-सिद्ध-मन्त्र-महौषधीः । सातप-त्र-पद-त्राणो विचरेद् युग-मात्र-दृक् ॥ 32 ॥ निशि चात्ययिके कार्ये दण्डी मौली सहाय-वान् । चैत्य-पूज्य-ध्वजा-शस्त-च्छाया-भस्म-तुषा-शुचीन् ॥ 33 ॥ नाक्रामेच् छर्करा-लोष्ट-बलि-स्नान-भुवो न च । नदीं तरेन् न बाहुभ्यां नाग्नि-स्कन्धम् अभिव्रजेत् ॥ 34 ॥ संदिग्ध-नावं वृक्षं च नारोहेद् दुष्ट-यान-वत् । ना-संवृत-मुखः कुर्यात् क्षुति-हास्य-विजृम्भणम् ॥ 35 ॥ 2.35द्व् क्षुतिं हास्यं विजृम्भणम् 2.35द्व् क्षुत्-हास्यं च विजृम्भणम् नासिकां न विकुष्णीयान् ना-कस्माद् विलिखेद् भुवम् । नाङ्गैश् चेष्टेत वि-गुणं नासीतोत्कटकश् चिरम् ॥ 36 ॥ 2.36ब्व् ना-कस्माद् विलिखेन् महीम् 2.36द्व् नासीतोत्कटक-स्थितः देह-वाक्-चेतसां चेष्टाः प्राक् श्रमाद् विनिवर्तयेत् । नोर्ध्व-जानुश् चिरं तिष्ठेन् नक्तं सेवेत न द्रुमम् ॥ 37 ॥ तथा चत्वर-चैत्यान्तश्-चतुष्-पथ-सुरालयान् । सूनाटवी-शून्य-गृह-श्मशानानि दिवापि न ॥ 38 ॥ a-संमार्जितम् आदर्शम् अन्-उपस्कृत-कामिनीम् । रजस्वलां च नेक्षेत सदा प्रातर् a-मङ्गलम् ॥ 38+1 ॥ सर्व-थेक्षेत नादित्यं न भारं शिरसा वहेत् । नेक्षेत प्रततं सूक्ष्मं दीप्ता-मेध्या-प्रियाणि च ॥ 39 ॥ मद्य-विक्रय-संधान-दानादानानि नाचरेत् । पुरो-वातातप-रजस्-तुषार-परुषानिलान् ॥ 40 ॥ अन्-ऋजुः क्षवथूद्गार-कास-स्वप्नान्न-मैथुनम् । कूल-च्छायां नृप-द्विष्टं व्याल-दंष्ट्रि-विषाणिनः ॥ 41 ॥ हीनान्-आर्याति-निपुण-सेवां विग्रहम् उत्तमैः । संध्यास्व् अभ्यवहार-स्त्री-स्वप्नाध्ययन-चिन्तनम् ॥ 42 ॥ शत्रु-सत्त्र-गणाकीर्ण-गणिका-पणिकाशनम् । गात्र-वक्त्र-नखैर् वाद्यं हस्त-केशावधूननम् ॥ 43 ॥ तोयाग्नि-पूज्य-मध्येन यानं धूमं शवाश्रयम् । मद्याति-सक्तिं विश्रम्भ-स्वातन्त्र्ये स्त्रीषु च त्यजेत् ॥ 44 ॥ आचार्यः सर्व-चेष्टासु लोक एव हि धी-मतः । अनुकुर्यात् तम् एवातो लौकिके ऽर्थे परीक्षकः ॥ 45 ॥ आर्द्र-संतान-ता त्यागः काय-वाक्-चेतसां दमः । स्वार्थ-बुद्धिः परार्थेषु पर्याप्तम् इति सद्-व्रतम् ॥ 46 ॥ नक्तन्-दिनानि मे यान्ति कथम्-भूतस्य संप्रति । दुःख-भाङ् न भवत्य् एवं नित्यं संनिहित-स्मृतिः ॥ 47 ॥ एवं कृत्स्न-दिनं नीत्वा रात्रौ यामे गृहे गते । देवान् ऋषीन् गुरून् स्मृत्वा ततः शयनम् आचरेत् ॥ 47+1 ॥ 2.47+1ब्व् रात्रेर् यामे गते सति इत्य् आचारः समासेन यं प्राप्नोति समाचरन् । आयुर् आरोग्यम् ऐश्वर्यं यशो लोकांश् च शाश्वतान् ॥ 48 ॥ सूत्रस्थान मासैर् द्वि-संख्यैर् माघाद्यैः क्रमात् षड् ऋतवः स्मृताः । शिशिरो ऽथ वसन्तश् च ग्रीष्मो वर्षा-शरद्-धिमाः ॥ 1 ॥ शिशिराद्यास् त्रिभिस् तैस् तु विद्याद् अयनम् उत्तरम् । आदानं च तद् आदत्ते नृणां प्रति-दिनं बलम् ॥ 2 ॥ तस्मिन् ह्य् अत्य्-अर्थ-तीक्ष्णोष्ण-रूक्षा मार्ग-स्व-भावतः । आदित्य-पवनाः सौम्यान् क्षपयन्ति गुणान् भुवः ॥ 3 ॥ तिक्तः कषायः कटुको बलिनो ऽत्र रसाः क्रमात् । तस्माद् आदानम् आग्नेयम् ऋतवो दक्षिणायनम् ॥ 4 ॥ वर्षादयो विसर्गश् च यद् बलं विसृजत्य् अयम् । सौम्य-त्वाद् अत्र सोमो हि बल-वान् हीयते रविः ॥ 5 ॥ मेघ-वृष्ट्य्-अनिलैः शीतैः शान्त-तापे मही-तले । स्निग्धाश् चेहाम्ल-लवण-मधुरा बलिनो रसाः ॥ 6 ॥ शीते ऽग्र्यं वृष्टि-घर्मे ऽल्पं बलं मध्यं तु शेषयोः । बलिनः शीत-संरोधाद् धेमन्ते प्रबलो ऽनलः ॥ 7 ॥ भवत्य् अल्पेन्धनो धातून् स पचेद् वायुनेरितः । अतो हिमे ऽस्मिन् सेवेत स्वाद्व्-अम्ल-लवणान् रसान् ॥ 8 ॥ दैर्घ्यान् निशानाम् एतर्हि प्रातर् एव बुभुक्षितः । अवश्य-कार्यं संभाव्य यथोक्तं शीलयेद् अनु ॥ 9 ॥ वात-घ्न-तैलैर् अभ्यङ्गं मूर्ध्नि तैलं विमर्दनम् । नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः ॥ 10 ॥ 3.10ब्व् मूर्ध-तैलं विमर्दनम् कषायापहृत-स्नेहस् ततः स्नातो यथा-विधि । कुङ्कुमेन स-दर्पेण प्रदिग्धो ऽगुरु-धूपितः ॥ 11 ॥ रसान् स्निग्धान् पलं पुष्टं गौडम् अच्छ-सुरां सुराम् । गोधूम-पिष्ट-mëek«u-क्षीरोत्थ-विकृतीः शुभाः ॥ 12 ॥ नवम् अन्नं वसां तैलं शौच-कार्ये सुखोदकम् । प्रावाराजिन-कौशेय-प्रवेणी-कौचवास्तृतम् ॥ 13 ॥ 3.13द्व् -प्रवेणी-कुथकास्तृतम् उष्ण-स्व-भावैर् लघुभिः प्रावृतः शयनं भजेत् । युक्त्यार्क-किरणान् स्वेदं पाद-त्राणं च सर्व-दा ॥ 14 ॥ पीवरोरु-स्तन-श्रोण्यः स-मदाः प्रमदाः प्रियाः । हरन्ति शीतम् उष्णाङ्ग्यो धूप-कुङ्कुम-यौवनैः ॥ 15 ॥ अङ्गार-ताप-संतप्त-गर्भ-भू-वेश्म-चारिणः । शीत-पारुष्य-जनितो न दोषो जातु जायते ॥ 16 ॥ अयम् एव विधिः कार्यः शिशिरे ऽपि विशेषतः । तदा हि शीतम् अधिकं रौक्ष्यं चादान-काल-जम् ॥ 17 ॥ कफश् चितो हि शिशिरे वसन्ते ऽर्कांशु-तापितः । हत्वाग्निं कुरुते रोगान् अतस् तं त्वरया त्यजेत् ॥ 18 ॥ तीक्ष्णैर् वमन-नस्याद्यैर् लघु-रूक्षैश् च भोजनैः । व्यायामोद्वर्तनाघातैर् जित्वा श्लेष्माणम् उल्बणम् ॥ 19 ॥ स्नातो ऽनुलिप्तः कर्पूर-चन्दनागुरु-कुङ्कुमैः । पुराण-यव-गोधूम-क्षौद्र-जाङ्गल-शूल्य-भुक् ॥ 20 ॥ सहकार-रसोन्मिश्रान् आस्वाद्य प्रिययार्पितान् । प्रियास्य-सङ्ग-सुरभीन् प्रिया-नेत्रोत्पलाङ्कितान् ॥ 21 ॥ सौमनस्य-कृतो हृद्यान् वयस्यैः सहितः पिबेत् । निर्गदान् आसवारिष्ट-सीधु-मार्द्वीक-माधवान् ॥ 22 ॥ शृङ्गवेराम्बु साराम्बु मध्व्-अम्बु जलदाम्बु च । दक्षिणानिल-शीतेषु परितो जल-वाहिषु ॥ 23 ॥ 3.23ब्व् मध्व्-अम्बु जलदाम्बु वा a-दृष्ट-नष्ट-सूर्येषु मणि-कुट्टिम-कान्तिषु । परपुष्ट-विघुष्टेषु काम-कर्मान्त-भूमिषु ॥ 24 ॥ 3.24अव् a-दृष्टा-नष्ट-सूर्येषु विचित्र-पुष्प-वृक्षेषु काननेषु सु-गन्धिषु । गोष्ठी-कथाभिश् चित्राभिर् मध्याह्नं गमयेत् सुखी ॥ 25 ॥ गुरु-शीत-दिवा-स्वप्न-स्निग्धाम्ल-मधुरांस् त्यजेत् । तीक्ष्णांशुर् अति-तीक्ष्णांशुर् ग्रीष्मे संक्षिपतीव यत् ॥ 26 ॥ 3.26च्व् स्नेहम् अर्को ऽति-तीक्ष्णांशुर् प्रत्य्-अहं क्षीयते श्लेष्मा तेन वायुश् च वर्धते । अतो ऽस्मिन् पटु-कट्व्-अम्ल-व्यायामार्क-करांस् त्यजेत् ॥ 27 ॥ भजेन् मधुरम् एवान्नं लघु स्निग्धं हिमं द्रवम् । सु-शीत-तोय-सिक्ताङ्गो लिह्यात् सक्तून् स-शर्करान् ॥ 28 ॥ मद्यं न पेयं पेयं वा स्व्-अल्पं सु-बहु-वारि वा । अन्य-था शोष-शैथिल्य-दाह-मोहान् करोति तत् ॥ 29 ॥ 3.29च्व् अन्य-था शोफ-शैथिल्य- कुन्देन्दु-धवलं शालिम् अश्नीयाज् जाङ्गलैः पलैः । पिबेद् रसं नाति-घनं रसालां राग-खाण्डवौ ॥ 30 ॥ 3.30अव् कुन्देन्दु-dhavalä छालीन् 3.30द्व् रसालां राग-khìavau 3.30द्व् रसालां राग-षाडवौ पानकं पञ्च-सारं वा नव-मृद्-भाजने स्थितम् । मोच-चोच-दलैर् युक्तं साम्लं मृन्-मय-शुक्तिभिः ॥ 31 ॥ 3.31ब्व् नव-मृद्-भाजन-स्थितम् पाटला-वासितं चाम्भः स-कर्पूरं सु-शीतलम् । शशाङ्क-किरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत् ॥ 32 ॥ स-सितं माहिषं क्षीरं चन्द्र-नक्षत्र-शीतलम् । अभ्रङ्-कष-महा-शाल-ताल-रुद्धोष्ण-रश्मिषु ॥ 33 ॥ वनेषु माधवी-श्लिष्ट-द्राक्षा-स्तबक-शालिषु । सु-गन्धि-हिम-पानीय-सिच्यमान-पटालिके ॥ 34 ॥ कायमाने चिते चूत-प्रवाल-फल-लुम्बिभिः । कदली-दल-कल्हार-मृणाल-कमलोत्पलैः ॥ 35 ॥ कोमलैः कल्पिते तल्पे हसत्-कुसुम-पल्लवे । मध्यन्-दिने ऽर्क-तापार्तः स्वप्याद् धारा-गृहे ऽथ-वा ॥ 36 ॥ पुस्त-स्त्री-स्तन-हस्तास्य-प्रवृत्तोशीर-वारिणि । निशा-कर-कराकीर्णे सौध-पृष्ठे निशासु च ॥ 37 ॥ आसना स्वस्थ-चित्तस्य चन्दनार्द्रस्य मालिनः । निवृत्त-काम-तन्त्रस्य सु-सूक्ष्म-तनु-वाससः ॥ 38 ॥ जलार्द्रास् ताल-वृन्तानि विस्तृताः पद्मिनी-पुटाः । उत्क्षेपाश् च मृदूत्क्षेपा जल-वर्षि-हिमानिलाः ॥ 39 ॥ कर्पूर-मल्लिका-माला हाराः स-हरि-चन्दनाः । मनो-हर-कलालापाः शिशवः सारिकाः शुकाः ॥ 40 ॥ मृणाल-वलयाः कान्ताः प्रोत्फुल्ल-कमलोज्ज्वलाः । जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥ 41 ॥ आदान-ग्लान-वपुषाम् अग्निः सन्नो ऽपि सीदति । वर्षासु दोषैर् दुष्यन्ति ते ऽम्बु-लम्बाम्बु-दे ऽम्बरे ॥ 42 ॥ 3.42अव् आदान-म्लान-वपुषाम् स-तुषारेण मरुता सहसा शीतलेन च । भू-bëpeïÃmla-पाकेन मलिनेन च वारिणा ॥ 43 ॥ वह्निनैव च मन्देन तेष्व् इत्य् अन्यो-'न्य-दूषिषु । भजेत् साधारणं सर्वम् ऊष्मणस् तेजनं च यत् ॥ 44 ॥ आस्थापनं शुद्ध-तनुर् जीर्णं धान्यं रसान् कृतान् । जाङ्गलं पिशितं यूषान् मध्व्-अरिष्टं चिरन्-तनम् ॥ 45 ॥ मस्तु sauvarcalìhyaæ वा पञ्च-कोलावचूर्णितम् । दिव्यं कौपं शृतं चाम्भो भोजनं त्व् अति-दुर्-दिने ॥ 46 ॥ 3.46अव् मस्तु sauvarcalìhyaæ च व्यक्ताम्ल-लवण-स्नेहं संशुष्कं क्षौद्र-वल् लघु । a-पाद-चारी सुरभिः सततं धूपिताम्बरः ॥ 47 ॥ हर्म्य-पृष्ठे वसेद् bëpa-शीत-सीकर-वर्जिते । नदी-जलोद-मन्थाहः-स्वप्नायासातपांश् त्यजेत् ॥ 48 ॥ वर्षा-शीतोचिताङ्गानां सहसैवार्क-रश्मिभिः । तप्तानां संचितं वृष्टौ पित्तं शरदि कुप्यति ॥ 49 ॥ तज्-जयाय घृतं तिक्तं विरेको रक्त-मोक्षणम् । तिक्तं स्वादु कषायं च क्षुधितो ऽन्नं भजेल् लघु ॥ 50 ॥ शालि-मुद्ग-सिता-धात्री-पटोल-मधु-जाङ्गलम् । तप्तं तप्तांशु-किरणैः शीतं शीतांशु-रश्मिभिः ॥ 51 ॥ समन्ताद् अप्य् अहो-रात्रम् अगस्त्योदय-निर्-विषम् । शुचि हंसोदकं नाम निर्-मलं मल-जिज् जलम् ॥ 52 ॥ नाभिष्यन्दि न वा रूक्षं पानादिष्व् अमृतोपमम् । चन्दनोशीर-कर्पूर-मुक्ता-स्रग्-वसनोज्ज्वलः ॥ 53 ॥ सौधेषु सौध-धवलां चन्द्रिकां रजनी-मुखे । तुषार-क्षार-सौहित्य-दधि-तैल-वसातपान् ॥ 54 ॥ तीक्ष्ण-मद्य-दिवा-स्वप्न-पुरो-वातान् परित्यजेत् । शीते वर्षासु चाद्यांस् त्रीन् वसन्ते ऽन्त्यान् रसान् भजेत् ॥ 55 ॥ स्वादुं निदाघे शरदि स्वादु-तिक्त-कषायकान् । शरद्-वसन्तयो रूक्षं शीतं घर्म-घनान्तयोः ॥ 56 ॥ अन्न-पानं समासेन विपरीतम् अतो ऽन्य-दा । नित्यं सर्व-रसाभ्यासः स्व-स्वाधिक्यम् ऋताव् ऋतौ ॥ 57 ॥ ऋत्वोर् अन्त्यादि-सप्ताहाव् ऋतु-संधिर् इति स्मृतः । तत्र पूर्वो विधिस् त्याज्यः सेवनीयो ऽपरः क्रमात् ॥ 58 ॥ 3.58अव् ऋत्वोर् अन्त्यादि-सप्ताहाद् a-सात्म्य-जा हि रोगाः स्युः सहसा त्याग-शीलनात् ॥ 58ª ॥ सूत्रस्थान वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् । निद्रा-कास-श्रम-श्वास-जृम्भाश्रु-च्छर्दि-रेतसाम् ॥ 1 ॥ अधो-वातस्य रोधेन गुल्मोदावर्त-रुक्-क्लमाः । वात-मूत्र-शकृत्-सङ्ग-दृष्ट्य्-अग्नि-वध-हृद्-गदाः ॥ 2 ॥ स्नेह-स्वेद-विधिस् तत्र वर्तयो भोजनानि च । पानानि वस्तयश् चैव शस्तं वातानुलोमनम् ॥ 2+1 ॥ शकृतः पिण्डिकोद्वेष्ट-प्रतिश्याय-शिरो-रुजः । ऊर्ध्व-वायुः परीकर्तो हृदयस्योपरोधनम् ॥ 3 ॥ 4.3च्व् ऊर्ध्वं वायुः परीकर्तो मुखेन विट्-प्रवृत्तिश् च पूर्वोक्ताश् चामयाः स्मृताः । अङ्ग-भङ्गाश्मरी-वस्ति-मेढ्र-वङ्क्षण-वेदनाः ॥ 4 ॥ मूत्रस्य रोधात् पूर्वे च प्रायो रोगास् तद्-औषधम् । वर्त्य्-अभ्यङ्गावगाहाश् च स्वेदनं वस्ति-कर्म च ॥ 5 ॥ अन्न-पानं च विड्-भेदि विड्-रोधोत्थेषु यक्ष्मसु । मूत्र-जेषु तु पाने च प्राग्-भक्तं शस्यते घृतम् ॥ 6 ॥ 4.6च्व् मूत्र-जेषु च पानं तु 4.6च्व् मूत्र-जेषु प्रयुञ्जीत 4.6द्व् सर्पिषश् cÃvapŬakam जीर्णान्तिकं चोत्तमया मात्रया योजना-द्वयम् । avapŬakam एतच् च संज्ञितं धारणात् पुनः ॥ 7 ॥ उद्गारस्या-रुचिः कम्पो विबन्धो हृदयोरसोः । आध्मान-कास-हिध्माश् च हिध्मा-वत् तत्र भेषजम् ॥ 8 ॥ शिरो-'र्तीन्द्रिय-दौर्बल्य-मन्या-स्तम्भार्दितं क्षुतेः । तीक्ष्ण-dhÆmäjanÃghrÃïa-नावनार्क-विलोकनैः ॥ 9 ॥ प्रवर्तयेत् क्षुतिं सक्तां स्नेह-स्वेदौ च शीलयेत् । शोषाङ्ग-साद-बाधिर्य-संमोह-भ्रम-हृद्-गदाः ॥ 10 ॥ तृष्णाया निग्रहात् तत्र शीतः सर्वो विधिर् हितः । अङ्ग-भङ्गा-रुचि-ग्लानि-कार्श्य-शूल-भ्रमाः क्षुधः ॥ 11 ॥ 4.11द्व् -कार्श्य-शूल-श्रम-भ्रमाः तत्र योज्यं लघु स्निग्धम् उष्णम् अल्पं च भोजनम् । निद्राया मोह-मूर्धाक्षि-गौरवालस्य-जृम्भिकाः ॥ 12 ॥ 4.12अव् वैवर्ण्यं च क्षुधस् तत्र 4.12ब्व् स्निग्धोष्णं लघु भोजनम् अङ्ग-मर्दश् च तत्रेष्टः स्वप्नः संवाहनानि च । कासस्य रोधात् तद्-वृद्धिः श्वासा-रुचि-हृद्-आमयाः ॥ 13 ॥ शोषो हिध्मा च कार्यो ऽत्र कास-हा सु-तरां विधिः । गुल्म-हृद्-रोग-संमोहाः श्रम-श्वासाद् विधारितात् ॥ 14 ॥ 4.14द्व् श्रम-श्वासा-विधारणात् हितं विश्रमणं तत्र वात-घ्नश् च क्रिया-क्रमः । जृम्भायाः क्षव-वद् रोगाः सर्वश् चानिल-जिद् विधिः ॥ 15 ॥ 4.15cc जृम्भायाः क्षुति-वद् रोगाः पीनसाक्षि-शिरो-हृद्-रुङ्-मन्या-स्तम्भा-रुचि-भ्रमाः । स-गुल्मा bëpatas तत्र स्वप्नो मद्यं प्रियाः कथाः ॥ 16 ॥ विसर्प-कोठ-कुष्ठाक्षि-कण्डू-पाण्ड्व्-आमय-ज्वराः । स-कास-श्वास-हृल्-लास-व्यङ्ग-श्वयथवो वमेः ॥ 17 ॥ गण्डूष-धूमान्-आहारा रूक्षं भुक्त्वा तद्-उद्वमः । व्यायामः स्रुतिर् अस्रस्य शस्तं चात्र विरेचनम् ॥ 18 ॥ 4.18अव् गण्डूष-धूमान्-आहारं 4.18अव् गण्डूष-धूमान्-आहारान् 4.18ब्व् रूक्षं भुक्त्वा तद् उद्वमेत् 4.18ब्व् रूक्षान् भुक्त्वा तद् उद्वमेत् स-क्षार-लवणं तैलम् अभ्यङ्गार्थं च शस्यते । शुक्रात् तत्-स्रवणं गुह्य-वेदना-श्वयथु-ज्वराः ॥ 19 ॥ 4.19ब्व् अभ्यङ्गार्थे च शस्यते हृद्-व्यथा-मूत्र-सङ्गाङ्ग-भङ्ग-वृद्ध्य्-अश्म-षण्ढ-ताः । ताम्र-cƬa-सुरा-शालि-वस्त्य्-अभ्यङ्गावगाहनम् ॥ 20 ॥ वस्ति-शुद्धि-करैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः । तृट्-शूलार्तं त्यजेत् क्षीणं विड्-वमं वेग-रोधिनम् ॥ 21 ॥ रोगाः सर्वे ऽपि जायन्ते वेगोदीरण-धारणैः । निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥ 22 ॥ ततश् चानेक-धा प्रायः पवनो यत् प्रकुप्यति । अन्न-पानौषधं तस्य युञ्जीतातो ऽनुलोमनम् ॥ 23 ॥ धारयेत् तु सदा वेगान् हितैषी प्रेत्य चेह च । लोभेर्ष्या-द्वेष-मात्सर्य-रागादीनां जितेन्द्रियः ॥ 24 ॥ यतेत च यथा-कालं मलानां शोधनं प्रति । अत्य्-अर्थ-संचितास् ते हि क्रुद्धाः स्युर् जीवित-च्छिदः ॥ 25 ॥ दोषाः कदा-चित् कुप्यन्ति जिता लङ्घन-पाचनैः । ये तु संशोधनैः शुद्धा न तेषां पुनर्-उद्भवः ॥ 26 ॥ 4.26च्व् ये तु संशोधनैः शुद्धास् 4.26द्व् तेषां न पुनर्-उद्भवःच यथा-क्रमं यथा-योगम् अत ऊर्ध्वं प्रयोजयेत् । रसायनानि सिद्धानि वृष्य-योगांश् च काल-वित् ॥ 27 ॥ 4.27अव् यथा-क्रमं यथा-योग्यम् भेषज-क्षपिते पथ्यम् आहारैर् बृंहणं क्रमात् । शालि-षष्टिक-गोधूम-मुद्ग-मांस-घृतादिभिः ॥ 28 ॥ 4.28द्व् -मुद्ग-मांस-रसादिभिः हृद्य-दीपन-भैषज्य-संयोगाद् रुचि-पक्ति-दैः । साभ्यङ्गोद्वर्तन-स्नान-निरूह-स्नेह-वस्तिभिः ॥ 29 ॥ तथा स लभते शर्म सर्व-पावक-पाटवम् । धी-वर्णेन्द्रिय-वैमल्यं वृष-तां दैर्घ्यम् आयुषः ॥ 30 ॥ ये भूत-विष-वाय्व्-अग्नि-क्षत-भङ्गादि-संभवाः । राग-द्वेष-भयाद्याश् च ते स्युर् आगन्तवो गदाः ॥ 31 ॥ 4.31च्व् काम-क्रोध-भायाद्याश् त्यागः प्रज्ञापराधानाम् इन्द्रियोपशमः स्मृतिः । देश-कालात्म-विज्ञानं सद्-वृत्तस्यानुवर्तनम् ॥ 32 ॥ अथर्व-विहिता शान्तिः प्रतिकूल-ग्रहार्चनम् । भूताद्य-स्पर्शनोपायो निर्दिष्टश् च पृथक् पृथक् ॥ 33 ॥ अन्-उत्पत्त्यै समासेन विधिर् एष प्रदर्शितः । निजागन्तु-विकाराणाम् उत्पन्नानां च शान्तये ॥ 34 ॥ 4.34अव् अन्-उत्पत्तौ समासेन शीतोद्भवं दोष-चयं वसन्ते विशोधयन् ग्रीष्म-जम् अभ्र-काले । घनात्यये वार्षिकम् आशु सम्यक् प्राप्नोति रोगान् ऋतु-जान् न जातु ॥ 35 ॥ नित्यं हिताहार-विहार-सेवी समीक्ष्य-कारी विषयेष्व् a-सक्तः । दाता समः सत्य-परः क्षमा-वान् आप्तोपसेवी च भवत्य् a-रोगः ॥ 36 ॥ सूत्रस्थान जीवनं तर्पणं हृद्यं ह्लादि बुद्धि-प्रबोधनम् । तन्व् a-व्यक्त-रसं मृष्टं शीतं लघ्व् अमृतोपमम् ॥ 1 ॥ गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्व् अर्केन्दु-मारुतैः । हिता-हित-त्वे तद् भूयो देश-कालाव् अपेक्षते ॥ 2 ॥ येनाभिवृष्टम् a-मलं शाल्य्-अन्नं राजते स्थितम् । a-क्लिन्नम् a-वि-वर्णं च तत् पेयं गाङ्गम् अन्य-था ॥ 3 ॥ 5.3ब्व् शाल्य्-अन्नं राजत-स्थितम् 5.3च्व् a-क्लिन्नम् a-वि-वर्णं स्यात् 5.3च्व् a-क्लिन्नम् a-विवर्णं वा 5.3द्व् तत् तोयं गाङ्गम् अन्य-था सामुद्रं तन् न पातव्यं मासाद् आश्वयुजाद् विना । ऐन्द्रम् अम्बु सु-पात्र-स्थम् a-विपन्नं सदा पिबेत् ॥ 4 ॥ तद्-a-भावे च भूमि-ष्ठम् आन्तरिक्षानुकारि यत् । शुचि-पृथ्व्-असित-श्वेते देशे ऽर्क-पवनाहतम् ॥ 5 ॥ 5.5अव् तद्-a-भावे च भूयिष्ठम् 5.5अव् तद्-a-भावे पिबेद् भौमम् न पिबेत् पङ्क-शैवाल-तृण-पर्णाविलास्तृतम् । सूर्येन्दु-पवना-दृष्टम् अभिवृष्टं घनं गुरु ॥ 6 ॥ फेनिलं जन्तु-मत् तप्तं दन्त-ग्राह्य् अति-शैत्यतः । अन्-आर्तवं च यद् दिव्यम् आर्तवं प्रथमं च यत् ॥ 7 ॥ लूतादि-तन्तु-विण्-मूत्र-विष-संश्लेष-दूषितम् । पश्चिमोद-धि-गाः शीघ्र-वहा याश् चा-मलोदकाः ॥ 8 ॥ पथ्याः समासात् ता नद्यो विपरीतास् त्व् अतो ऽन्य-था । उपलास्फालनाक्षेप-विच्छेदैः खेदितोदकाः ॥ 9 ॥ 5.9अव् पथ्याः समासतो नद्यो हिमवन्-मलयोद्भूताः पथ्यास् ता एव च स्थिराः । कृमि-श्लीपद-हृत्-कण्थ-शिरो-रोगान् प्रकुर्वते ॥ 10 ॥ प्राच्यावन्त्य्-अपरान्तोत्था दुर्-नामानि महेन्द्र-जाः । उदर-श्लीपदातङ्कान् सह्य-विन्ध्योद्भवाः पुनः ॥ 11 ॥ 5.11ब्व् सह्य-विन्ध्य-भवाः पुनः कुष्ठ-पाण्डु-शिरो-रोगान् दोष-घ्न्यः पारियात्र-जाः । बल-पौरुष-कारिण्यः सागराम्भस् त्रि-दोष-कृत् ॥ 12 ॥ 5.12द्व् सागराम्बु त्रि-दोष-कृत् आविलं स-मलं नीलं घनं पीतम् अथापि च । स-क्षारं पिच्छिलं चैव सामुद्रं तन् निगद्यते ॥ 12+1 ॥ विद्यात् कूप-तडागादीन् जाङ्गलानूप-शैलतः । नाम्बु पेयम् a-शक्त्या वा स्व्-अल्पम् अल्पाग्नि-गुल्मिभिः ॥ 13 ॥ पाण्डूदरातिसारार्शो-ग्रहणी-शोष-शोथिभिः । ऋते शरन्-निदाघाभ्यां पिबेत् स्वस्थो ऽपि चाल्प-शः ॥ 14 ॥ 5.14ब्व् -ग्रहणी-दोष-शोथिभिः सम-स्थूल-कृशा भुक्त-मध्यान्त-प्रथमाम्बु-पाः । शीतं मदात्यय-ग्लानि-मूर्छा-छर्दि-श्रम-भ्रमान् ॥ 15 ॥ 5.15अव् सम-स्थूल-कृशा भक्त- तृष्णोष्ण-दाह-पित्तास्र-विषाण्य् अम्बु नियच्छति । दीपनं पाचनं कण्ठ्यं लघूष्णं वस्ति-शोधनम् ॥ 16 ॥ 5.16अव् तृष्णोष्म-दाह-पित्तास्र- हिध्माध्मानानिल-श्लेष्म-सद्यः-शुद्धि-नव-ज्वरे । कासाम-पीनस-श्वास-पार्श्व-रुक्षु च शस्यते ॥ 17 ॥ 5.17ब्व् -सद्यः-शुद्धे नव-ज्वरे अन्-अभिष्यन्दि लघु च तोयं क्वथित-शीतलम् । पित्त-युक्ते हितं दोषे व्युषितं तत् त्रि-दोष-कृत् ॥ 18 ॥ 5.18अव् रूक्षम् अन्-अभिष्यन्दि 5.18ब्व् लघु क्वथित-शीतलम् 5.18च्व् 'ध्युषितं तत् त्रि-दोष-कृत् नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु । तृष्णा-पित्तानिल-हरं दीपनं वस्ति-शोधनम् ॥ 19 ॥ वर्षासु दिव्य-नादेये परं तोये वरावरे । स्वादु-पाक-रसं स्निग्धम् ओजस्यं धातु-वर्धनम् ॥ 20 ॥ वात-पित्त-हरं वृष्यं श्लेष्मलं गुरु शीतलम् । प्रायः पयो ऽत्र गव्यं तु जीवनीयं रसायनम् ॥ 21 ॥ क्षत-क्षीण-हितं मेध्यं बल्यं स्तन्य-करं सरम् । श्रम-भ्रम-मदा-लक्ष्मी-श्वास-कासाति-तृट्-क्षुधः ॥ 22 ॥ 5.22द्व् -श्वास-कासार्ति-तृट्-क्षुधः 5 .22द्व् -श्वास-कासाधि-तृट्-क्षुधः जीर्ण-ज्वरं मूत्र-कृच्छ्रं रक्त-पित्तं च नाशयेत् । हितम् अत्य्-अग्न्य्-a-निद्रेभ्यो गरीयो माहिषं हिमम् ॥ 23 ॥ अल्पाम्बु-पान-व्यायाम-कटु-तिक्ताशनैर् लघु । आजं शोष-ज्वर-श्वास-रक्त-पित्तातिसार-जित् ॥ 24 ॥ ईषद्-रूक्षोष्ण-लवणम् औष्ट्राकम् दीपनं लघु । शस्तं वात-कफानाह-कृमि-शोफोदरार्शसाम् ॥ 25 ॥ मानुषं वात-पित्तासृग्-अभिघाताक्षि-रोग-जित् । तर्पणाश्च्योतनैर् नस्यैर् a-हृद्यं तूष्णम् आविकम् ॥ 26 ॥ वात-व्याधि-हरं हिध्मा-श्वास-पित्त-कफ-प्रदम् । हस्तिन्याः स्थैर्य-कृद् bìham उष्णं त्व् ऐकशफं लघु ॥ 27 ॥ शाखा-वात-हरं साम्ल-लवणं जड-ता-करम् । पयो ऽभिष्यन्दि गुर्व् आमं युक्त्या ӭतम् अतो ऽन्य-था ॥ 28 ॥ विना तु वनिता-स्तन्यम् आमम् एव हितं हि तत् ॥ 28+1ab ॥ भवेद् गरीयो ऽति-शृतं धारोष्णम् अमृतोपमम् । अम्ल-पाक-रसं ग्राहि गुरूष्णं दधि वात-जित् ॥ 29 ॥ मेदः-शुक्र-बल-श्लेष्म-पित्त-रक्ताग्नि-शोफ-कृत् । रोचिष्णु शस्तम् a-रुचौ शीतके विषम-ज्वरे ॥ 30 ॥ पीनसे मूत्र-कृच्छ्रे च रूक्षं तु ग्रहणी-गदे । नैवाद्यान् निशि नैवोष्णं वसन्तोष्ण-शरत्सु न ॥ 31 ॥ 5.31च्व् शरद्-ग्रीष्म-वसन्तेषु 5.31द्व् नाद्यान् नोष्णं न रात्रिषु ना-मुद्ग-सूपं ना-क्षौद्रं तन् ना-घृत-सितोपलम् । न चान्-आमलकं नापि नित्यं नो मन्दम् अन्य-था ॥ 32 ॥ ज्वरासृक्-पित्त-वीसर्प-कुष्ठ-पाण्डु-भ्रम-प्रदम् । तक्रं लघु कषायाम्लं दीपनं कफ-वात-जित् ॥ 33 ॥ शोफोदरार्शो-ग्रहणी-दोष-मूत्र-ग्रहा-रुचीः । प्लीह-गुल्म-घृत-व्यापद्-गर-पाण्ड्व्-Ãmayä जयेत् ॥ 34 ॥ तद्-वन् मस्तु सरं स्रोतः-शोधि विष्टम्भ-जिल् लघु । नव-नीतं नवं वृष्यं शीतं वर्ण-बलाग्नि-कृत् ॥ 35 ॥ संग्राहि वात-पित्तासृक्-क्षयार्शो-'र्दित-कास-जित् । क्षीरोद्भवं तु संग्राहि रक्त-पित्ताक्षि-रोग-जित् ॥ 36 ॥ शस्तं धी-स्मृति-मेधाग्नि-बलायुः-शुक्र-चक्षुषाम् । बाल-वृद्ध-प्रजा-कान्ति-सौकुमार्य-स्वरार्थिनाम् ॥ 37 ॥ क्षत-क्षीण-परीसर्प-शस्त्राग्नि-ग्लपितात्मनाम् । वात-पित्त-विषोन्माद-शोषा-लक्ष्मी-ज्वरापहम् ॥ 38 ॥ स्नेहानाम् उत्तमं शीतं वयसः स्थापनं परम् । सहस्र-वीर्यं विधिभिर् घृतं कर्म-सहस्र-कृत् ॥ 39 ॥ 5.39च्व् सहस्र-वीर्यं विधि-वद् मदापस्मार-मूर्छाय-शिरः-कर्णाक्षि-योनि-जान् । पुराणं जयति व्याधीन् व्रण-शोधन-रोपणम् ॥ 40 ॥ बल्याः किलाट-पीयूष-कूर्चिका-मोरणादयः । शुक्र-निद्रा-कफ-करा विष्टम्भि-गुरु-दोषलाः ॥ 41 ॥ 5.41ब्व् -कूचिका-मोरणादयः गव्ये क्षीर-घृते श्रेष्ठे निन्दिते चावि-संभवे । इक्षोः सरो गुरुः स्निग्धो बृंहणः कफ-मूत्र-कृत् ॥ 42 ॥ वृष्यः शीतो ऽस्र-पित्त-घ्नः स्वादु-पाक-रसो रसः । सो ऽग्रे स-लवणो दन्त-pŬita÷ शर्करा-समः ॥ 43 ॥ मूलाग्र-जन्तु-जग्धादि-pŬanÃn मल-संकरात् । किञ्-चित्-कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥ 44 ॥ 5.44च्व् किञ्-चित्-काल-विधृत्या च विदाही गुरु-विष्टम्भी तेनासौ तत्र पौण्ड्रकः । शैत्य-प्रसाद-माधुर्यैर् वरस् तम् अनु वांशिकः ॥ 45 ॥ 5.45अव् गुरुर् विदाही विष्टम्भी शतपर्वक-कान्तार-नैपालाद्यास् ततः क्रमात् । स-क्षाराः स-कषायाश् च सोष्णाः किञ्-चिद्-विदाहिनः ॥ 46 ॥ 5.46अव् शातपर्वक-कान्तार- 5.46ब्व् -नेपालाद्यास् ततः क्रमात् फाणितं गुर्व् अभिष्यन्दि चय-कृन् मूत्र-शोधनम् । नाति-श्लेष्म-करो धौतः सृष्ट-मूत्र-शकृद् गुडः ॥ 47 ॥ प्रभूत-कृमि-मज्जासृङ्-मेदो-मांस-कफो ऽपरः । हृद्यः पुराणः पथ्यश् च नवः श्लेष्माग्नि-साद-कृत् ॥ 48 ॥ वृष्याः क्षीण-क्षत-हिता रक्त-पित्तानिलापहाः । मत्स्यण्डिका-खण्ड-सिताः क्रमेण गुण-वत्-तमाः ॥ 49 ॥ तद्-गुणा तिक्त-मधुरा कषाया यास-शर्करा । दाह-तृट्-छर्दि-मूर्छासृक्-पित्त-घ्न्यः सर्व-शर्कराः ॥ 50 ॥ शर्करेक्षु-विकाराणां फाणितं च वरावरे । चक्षुष्यं छेदि तृट्-श्लेष्म-विष-हिध्मास्र-पित्त-नुत् ॥ 51 ॥ मेह-कुष्ठ-कृमि-च्छर्दि-श्वास-कासातिसार-जित् । व्रण-शोधन-संधान-रोपणं वातलं मधु ॥ 52 ॥ रूक्षं कषाय-मधुरं तत्-तुल्या मधु-शर्करा । उष्णम् उष्णार्तम् उष्णे च युक्तं चोष्णैर् निहन्ति तत् ॥ 53 ॥ यक्ष्मार्शो-'र्दित-पित्तासृङ्-नाशनं ग्राहि दीपनम् ॥ 53.1+1 ॥ प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते । a-लब्ध-पाकम् आश्व् एव तयोर् यस्मान् निवर्तते ॥ 54 ॥ 5.54च्व् a-लब्ध-पाकम् एवाशु तैलं स्व-योनि-वत् तत्र मुख्यं तीक्ष्णं व्यवायि च । त्वग्-दोष-कृद् a-चक्षुष्यं सूक्ष्मोष्णं कफ-कृन् न च ॥ 55 ॥ कृशानां बृंहणायालं स्थूलानां कर्शनाय च । बद्ध-विट्कं कृमि-घ्नं च संस्कारात् सर्व-रोग-जित् ॥ 56 ॥ 5.56द्व् संस्कारात् सर्व-दोष-जित् स-तिक्तोषणम् ऐरण्डं तैलं स्वादु सरं गुरु । वर्ध्म-गुल्मानिल-कफान् उदरं विषम-ज्वरम् ॥ 57 ॥ रुक्-शोफौ च कटी-गुह्य-कोष्ठ-पृष्ठाश्रयौ जयेत् । तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्व् अति ॥ 58 ॥ कटूष्णं सार्षपं तीक्ष्णं कफ-शुक्रानिलापहम् । लघु पित्तास्र-कृत् कोठ-कुष्ठार्शो-व्रण-जन्तु-जित् ॥ 59 ॥ आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् । नात्य्-उष्णं निम्ब-जं तिक्तं कृमि-कुष्ठ-कफ-प्रणुत् ॥ 60 ॥ उमा-कुसुम्भ-जं चोष्णं त्वग्-दोष-कफ-पित्त-कृत् । वसा मज्जा च वात-घ्नौ बल-पित्त-कफ-प्रदौ ॥ 61 ॥ कषाय-तिक्त-कटुकं कारञ्जं व्रण-शोधनम् ॥ 61.1+1 ॥ मांसानुग-स्व-रूपौ च विद्यान् मेदो ऽपि ताव् इव । दीपनं रोचनं मध्यं तीक्ष्णोष्णं तुष्टि-पुष्टि-दम् ॥ 62 ॥ स-स्वादु-तिक्त-कटुकम् अम्ल-पाक-रसं सरम् । स-कषायं स्वरारोग्य-प्रतिभा-वर्ण-कृल् लघु ॥ 63 ॥ नष्ट-निद्राति-निद्रेभ्यो हितं पित्तास्र-दूषणम् । कृश-स्थूल-हितं रूक्षं सूक्ष्मं स्रोतो-विशोधनम् ॥ 64 ॥ वात-श्लेष्म-हरं युक्त्या पीतं विष-वद् अन्य-था । गुरु तद्-दोष-जननं नवं जीर्णम् अतो ऽन्य-था ॥ 65 ॥ द्राक्षेक्षवः स-खर्जूराः शालि-पिष्टम् यवस्य च । पञ्च मद्याकाराः श्रेष्ठा द्राक्षा तेषां विशिष्यते ॥ 65.1+1 ॥ 5.65.1+1ब्व् शालेः पिष्टम् यवस्य च पेयं नोष्णोपचारेण न विरिक्त-क्षुधातुरैः । नात्य्-अर्थ-तीक्ष्ण-मृद्व्-अल्प-संभारं कलुषं न च ॥ 66 ॥ गुल्मोदरार्शो-ग्रहणी-शोष-हृत् स्नेहनी गुरुः । सुरानिल-घ्नी मेदो-'सृक्-स्तन्य-मूत्र-कफावहा ॥ 67 ॥ तद्-गुणा वारुणी हृद्या लघुस् तीक्ष्णा निहन्ति च । शूल-कास-वमि-श्वास-विबन्धाध्मान-पीनसान् ॥ 68 ॥ नाति-तीव्र-मदा लघ्वी पथ्या वैभीतकी सुरा । व्रणे पाण्ड्व्-आमये कुष्ठे न चात्य्-अर्थं विरुध्यते ॥ 69 ॥ विष्टम्भिनी यव-सुरा गुर्वी रूक्षा त्रि-दोषला । यथा-द्रव्य-गुणो ऽरिष्टः सर्व-मद्य-गुणाधिकः ॥ 70 ॥ ग्रहणी-पाण्डु-कुष्ठार्शः-शोफ-शोषोदर-ज्वरान् । हन्ति गुल्म-कृमि-प्लीह्नः कषाय-कटु-वातलः ॥ 71 ॥ 5.71द्व् कषायः कटु-वातलः मार्द्वीकं लेखनं हृद्यं नात्य्-उष्णं मधुरं सरम् । अल्प-पित्तानिलं पाण्डु-मेहार्शः-कृमि-नाशनम् ॥ 72 ॥ अस्माद् अल्पान्तर-गुणं खार्जूरं वातलं गुरु । शार्करः सुरभिः स्वादु-हृद्यो नाति-मदो लघुः ॥ 73 ॥ 5.73च्व् शार्करं सुरभि स्वादु 5.73द्व् हृद्यं नाति-मदं लघु सृष्ट-मूत्र-शकृद्-वातो गौडस् तर्पण-दीपनः । वात-पित्त-करः सीधुः स्नेह-श्लेष्म-विकार-हा ॥ 74 ॥ मेदः-शोफोदरार्शो-घ्नस् तत्र पक्व-रसो वरः । छेदी मध्व्-आसवस् तीक्ष्णो मेह-पीनस-कास-जित् ॥ 75 ॥ रक्त-पित्त-कफोत्क्लेदि शुक्तं वातानुलोमनम् । भृशोष्ण-तीक्ष्ण-रूक्षाम्लं हृद्यं रुचि-करं सरम् ॥ 76 ॥ 5.76द्व् हृद्यं रुचि-करं परम् दीपनं शिशिर-स्पर्शं पाण्डु-दृक्-कृमि-नाशनम् । गुडेक्षु-मद्य-मार्द्वीक-शुक्तं लघु यथोत्तरम् ॥ 77 ॥ 5.77ब्व् पाण्डु-हृत् कृमि-नाशनम् 5.77च्व् गुडेक्षु-मद्य-माध्वीक- कन्द-मूल-फलाद्यं च तद्-वद् विद्यात् तद्-आसुतम् । शाण्डाकी चासुतं चान्यत् कालाम्लं रोचनं लघु ॥ 78 ॥ धान्याम्लं भेदि तीक्ष्णोष्णं पित्त-कृत् स्पर्श-शीतलम् । श्रम-क्लम-हरं रुच्यं दीपनं वस्ति-शूल-नुत् ॥ 79 ॥ शस्तम् आस्थापने हृद्यं लघु वात-कफापहम् । एभिर् एव गुणैर् युक्ते सौवीरक-तुषोदके ॥ 80 ॥ गण्डूष-धारणाद् वक्त्र-मल-दौर्गन्ध्य-शोष-जित् ॥ 80.1+1 ॥ कृमि-हृद्-रोग-गुल्मार्शः-पाण्डु-रोग-निबर्हणे । ते क्रमाद् वि-तुषैर् विद्यात् स-तुषैश् च यवैः कृते ॥ 81 ॥ 5.81अव् कृमि-हृद्-रोग-गुल्मार्शो- 5.81ब्व् -ग्रहणी-पाण्डु-नाशने मूत्रं गो-'जावि-महिषी-गजाश्वोष्ट्र-खरोद्भवम् । पित्तलं रूक्ष-तीक्ष्णोष्णं लवणानु-रसं कटु ॥ 82 ॥ कृमि-शोफोदरानाह-शूल-पाण्डु-कफानिलान् । गुल्मा-रुचि-विष-श्वित्र-कुष्ठार्शांसि जयेल् लघु ॥ 83 ॥ 5.83ब्व् -शूल-पाण्डु-कफामयान् तोय-क्षीरेक्षु-तैलानां वर्गैर् मद्यस्य च क्रमात् । इति द्रवैक-देशो ऽयं यथा-स्थूलम् उदाहृतः ॥ 84 ॥ सूत्रस्थान रक्तो महान् स-कलमस् तूर्णकः शकुनाहृतः । सारा-मुखो दीर्घशूको लोध्रशूकः सुगन्धिकः ॥ 1 ॥ पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौर-शारिवौ । käcano महिषः शूकः दूषकः कुसुमाण्डकः ॥ 2 ॥ 6.2अव् पाण्डुकः पुण्डरीकश् च 6.2अव् पौण्ड्रकः पुण्डरीकश् च 6.2ब्व् प्रमोदो गौर-शालिकः लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः । पतङ्गास् तपनीयाश् च ये चान्ये शालयः शुभाः ॥ 3 ॥ 6.3अव् जाङ्गला लोहवालाख्याः 6.3अव् लाङ्गला लोहवालाश् च 6.3अव् लाङ्गलो लोहवालाख्यः 6.3ब्व् कर्दमः शीतभीरुकः स्वादु-पाक-रसाः स्निग्धा वृष्या बद्धाल्प-वर्चसः । कषायानु-रसाः पथ्या लघवो मूत्रला हिमाः ॥ 4 ॥ शूक-जेषु वरस् तत्र रक्तस् तृष्णा-त्रि-दोष-हा । महांस् तम् अनु कलमस् तं चाप्य् अनु ततः परे ॥ 5 ॥ 6.5च्व् महांस् तस्यानु कलमस् यवका हायनाः पांसु-bëpa-नैषधकादयः । स्वादूष्णा गुरवः स्निग्धाः पाके ऽम्लाः श्लेष्म-पित्तलाः ॥ 6 ॥ 6.6ब्व् -वाप्य-नैषधकादयः सृष्ट-मूत्र-पुरीषाश् च पूर्वं पूर्वं च निन्दिताः । स्निग्धो ग्राही लघुः स्वादुस् त्रि-दोष-घ्नः स्थिरो हिमः ॥ 7 ॥ षष्टिको व्रीहिषु श्रेष्ठो गौरश् चासित-गौरतः । ततः क्रमान् महा-व्रीहि-कृष्ण-व्रीहि-जतूमुखाः ॥ 8 ॥ कुक्कुटाण्डक-लावाख्य-पारावतक-शूकराः । वरकोद्दालकोज्ज्वाल-चीन-शारद-दर्दुराः ॥ 9 ॥ 6.9अव् कुक्कुटाण्डक-पालाक्ष- 6.9अव् कुक्कुटाण्डक-पालाख्य- 6.9अव् कुक्कुटाण्डक-लावाक्ष- 6.9द्व् -चीन-शारद-दुर्दराः गन्धनाः कुरुविन्दाश् च गुणैर् अल्पान्तराः स्मृताः । स्वादुर् अम्ल-विपाको ऽन्यो व्रीहिः पित्त-करो गुरुः ॥ 10 ॥ बहु-मूत्र-पुरीषोष्मा त्रि-दोषस् त्व् एव पाटलः । कङ्गु-कोद्रव-नीवार-श्यामाकादि हिमं लघु ॥ 11 ॥ तृण-धान्यं पवन-कृल् लेखनं कफ-पित्त-हृत् । भग्न-संधान-कृत् तत्र प्रियङ्गुर् बृंहणी गुरुः ॥ 12 ॥ कोरदूषः परं ग्राही स्पर्शो शीतो विषापहः । रूक्षः शीतो गुरुः स्वादुः सरो विड्-वात-कृद् यवः ॥ 13 ॥ 6.13ब्व् स्पर्शो शीतो गरापहः 6.13ब्व् स्पर्श-शीतो विषापहः वृष्यः स्थैर्य-करो मूत्र-मेदः-पित्त-kaphä जयेत् । पीनस-श्वास-कासोरु-स्तम्भ-कण्ठ-त्वग्-आमयान् ॥ 14 ॥ न्यूनो यवाद् अनु-यवो रूक्षोष्णो वंश-जो यवः । वृष्यः शीतो गुरुः स्निग्धो जीवनो वात-पित्त-हा ॥ 15 ॥ 6.15अव् न्यूनो यावद् अन्य-यवो संधान-कारी मधुरो गोधूमः स्थैर्य-कृत् सरः । पथ्या नन्दीमुखी शीता कषाय-मधुरा लघुः ॥ 16 ॥ निः-सारा वातला रूक्षा जूर्णाध्मान-करा सरा ॥ 16+1 ॥ mudgìhakÅ-मसूरादि शिम्बी-धान्यं विबन्ध-कृत् । कषायं स्वादु संग्राहि कटु-पाकं हिमं लघु ॥ 17 ॥ मेदः-श्लेष्मास्र-पित्तेषु हितं लेपोपसेकयोः । वरो ऽत्र मुद्गो ऽल्प-चलः कलायस् त्व् अति-वातलः ॥ 18 ॥ असृक्-पित्त-हरो रूक्षो वातलश् चणकः स्मृतः ॥ 18.1+1 ॥ राज-mëo ऽनिल-करो रूक्षो बहु-शकृद् गुरुः । उष्णाः कुलत्थाः पाके ऽम्लाः शुक्राश्म-श्वास-पीनसान् ॥ 19 ॥ कासार्शः-कफ-वातांश् च घ्नन्ति पित्तास्र-दाः परम् । निष्पावो वात-पित्तास्र-स्तन्य-मूत्र-करो गुरुः ॥ 20 ॥ 6.20च्व् निष्पावो वात-पित्तासृक्- सरो विदाही दृक्-शुक्र-कफ-शोफ-विषापहः । mëa÷ स्निग्धो बल-श्लेष्म-मल-पित्त-करः सरः ॥ 21 ॥ गुरूष्णो ऽनिल-हा स्वादुः शुक्र-वृद्धि-विरेक-कृत् । फलानि mëa-वद् विद्यात् काकाण्डोलात्मगुप्तयोः ॥ 22 ॥ उष्णस् त्वच्यो हिमः स्पर्शे केश्यो बल्यस् तिलो गुरुः । अल्प-मूत्रः कटुः पाके मेधाग्नि-कफ-पित्त-कृत् ॥ 23 ॥ 6.23अव् उष्णस् त्वच्यो हिम-स्पर्शः स्निग्धोमा स्वादु-तिक्तोष्णा कफ-पित्त-करी गुरुः । दृक्-शुक्र-हृत् कटुः पाके तद्-वद् बीजं कुसुम्भ-जम् ॥ 24 ॥ mëo ऽत्र सर्वेष्व् अवरो यवकः शूक-जेषु च । नवं धान्यम् अभिष्यन्दि लघु संवत्सरोषितम् ॥ 25 ॥ 6.25ब्व् यवकः शूक-जेष्व् अपि 6.25द्व् लघु वर्षोषितं च यत् शीघ्र-जन्म तथा सूप्यं निस्-तुषं युक्ति-भर्जितम् । मण्ड-पेया-विलेपीनाम् ओदनस्य च लाघवम् ॥ 26 ॥ यव-गोधूम-mëÃÓ च तिलाश् चाभिनवा हिताः । पुराणा वि-रसाः सूक्ष्मा न तथार्थ-करा मताः ॥ 26.1+1 ॥ यथा-पूर्वं शिवस् तत्र मण्डो वातानुलोमनः । तृड्-ग्लानि-दोष-शेष-घ्नः पाचनो धातु-साम्य-कृत् ॥ 27 ॥ स्रोतो-मार्दव-कृत् स्वेदी संधुक्षयति चानलम् । क्षुत्-तृष्णा-ग्लानि-दौर्बल्य-कुक्षि-रोग-ज्वरापहा ॥ 28 ॥ मलानुलोमनी पथ्या पेया दीपन-पाचनी । विलेपी ग्राहिणी हृद्या तृष्णा-घ्नी दीपनी हिता ॥ 29 ॥ व्रणाक्षि-रोग-संशुद्ध-दुर्-बल-स्नेह-पायिनाम् । सु-धौतः प्रस्रुतः स्विन्नो '-त्यक्तोष्मा चौदनो लघुः ॥ 30 ॥ यश् चाग्नेयौषध-क्वाथ-साधितो भृष्ट-तण्डुलः । विपरीतो गुरुः क्षीर-मांसाद्यैर् यश् च साधितः ॥ 31 ॥ 6.31अव् यश् चाग्नेयौषध-क्वाथे 6.31ब्व् साधितो भृष्ट-तण्डुलैः इति द्रव्य-क्रिया-योग-मानाद्यैः सर्वम् आदिशेत् । बृंहणः प्रीणनो वृष्यश् चक्षुष्यो व्रण-हा रसः ॥ 32 ॥ मौद्गस् तु पथ्यः संशुद्ध-व्रण-कण्ठाक्षि-रोगिणाम् । वातानुलोमी कौलत्थो गुल्म-तूणी-प्रतूणि-जित् ॥ 33 ॥ a-कृतं कृत-यूषं च तनु संस्कारितं रसम् । सूपम् अम्लम् अन्-अम्लं च गुरु विद्याद् यथोत्तरम् ॥ 33+1 ॥ तिल-पिण्याक-विकृतिः शुष्क-शाकं virƬhakam । शाण्डाकी-वटकं दृङ्-घ्नं दोषलं ग्लपनं गुरु ॥ 34 ॥ रसाला बृंहणी वृष्या स्निग्धा बल्या रुचि-प्रदा । श्रम-क्षुत्-तृट्-क्लम-हरं पानकं प्रीणनं गुरु ॥ 35 ॥ विष्टम्भि मूत्रलं हृद्यं यथा-द्रव्य-गुणं च तत् । लाजास् तृट्-छर्द्य्-अतीसार-मेह-मेदः-कफ-च्छिदः ॥ 36 ॥ कास-पित्तोपशमना दीपना लघवो हिमाः । पृथुका गुरवो बल्याः कफ-विष्टम्भ-कारिणः ॥ 37 ॥ धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः । सक्तवो लघवः क्षुत्-तृट्-श्रम-नेत्रामय-व्रणान् ॥ 38 ॥ 6.38द्व् -श्रम-नेत्र-गलामयान् घ्नन्ति संतर्पणाः पानात् सद्य एव बल-प्रदाः । नोदकान्तरितान् न द्विर् न निशायां न केवलान् ॥ 39 ॥ न भुक्त्वा न द्वि-जैश् छित्त्वा सक्तून् अद्यान् न वा बहून् । पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टि-दूषणः ॥ 40 ॥ रौक्ष्याद् विष्टम्भते कोष्ठे विष्टम्भि-त्वाद् विदह्यते । विदाहात् कुरुते ग्लानिं पिण्याको निशि सेवितः ॥ 40+1 ॥ वेसवारो गुरुः स्निग्धो बलोपचय-वर्धनः । मुद्गादि-जास् तु गुरवो यथा-द्रव्य-गुणानुगाः ॥ 41 ॥ कुकूल-कर्पर-bhrëÂra-कन्द्व्-अङ्गार-विपाचितान् । एक-yonÅÀ लघून् विद्याद् अपूपान् उत्तरोत्तरम् ॥ 42 ॥ 6.42अव् कुकूल-खर्पर-bhrëÂra- 6.42ब्व् -कट्व्-अङ्गार-विपाचितान् 6.42द्व् अपूपांस् तु यथोत्तरम् हरिणइण-कुरङ्गर्क्ष-गोकर्ण-मृगमातृकाः । शश-शम्बर-चारुष्क-शरभाद्या मृगाः स्मृताः ॥ 43 ॥ लाव-वार्तीक-वर्तीर-रक्तवर्त्मक-कुक्कुभाः । कपिञ्जलोपचक्राख्य-चकोर-कुरुबाहवः ॥ 44 ॥ 6.44ब्व् -रक्तवर्त्मक-कुर्कुभाः वर्तको वर्तिका चैव तित्तिरिः क्रकरः शिखी । ताम्र-cƬÃkhya-बकर-गोनर्द-गिरि-वर्तिकाः ॥ 45 ॥ 6.45च्व् कुक्कुटो बकरः कङ्क- 6.45च्व् ताम्र-cƬÃkhya-वरक- तथा शारपदेन्द्राभ-वरटाद्याश् च विष्किराः । जीवञ्जीवक-दात्यूह-भृङ्गाह्व-शुक-सारिकाः ॥ 46 ॥ 6.46ब्व् -वारटाद्याश् च विष्किराः 6.46bv -vÃraÂÃÓ ceti vi«kirÃ÷ 6.46bv -varaÂÃÓ ceti विष्किराः लट्वा-कोकिल-हारीत-कपोत-चटकादयः । प्रतुदा भेक-गोधाहि-श्वाविद्-आद्या बिले-शयाः ॥ 47 ॥ गो-खराश्वतरोष्ट्राश्व-द्वीपि-सिंहर्क्ष-वानराः । मार्जार-मूषक-व्याघ्र-वृक-बभ्रु-तरक्षवः ॥ 48 ॥ लोपाक-जम्बुक-श्येन-cëa-वान्ताद-वायसाः । शशघ्नी-भास-कुरर-गृध्रोलूक-कुलिङ्गकाः ॥ 49 ॥ 6.49च्व् शशारि-भास-कुरर- धूमिका मधुहा चेति प्रसहा मृग-पक्षिणः । वराह-महिष-न्यङ्कु-रुरु-रोहित-वारणाः ॥ 50 ॥ सृमरश् चमरः खड्गो गवयश् च महा-मृगाः । हंस-सारस-कादम्ब-बक-कारण्डव-प्लवाः ॥ 51 ॥ बलाकोत्क्रोश-चक्राह्व-मद्गु-क्रौञ्चादयो ऽप्-चराः । मत्स्या रोहित-पाठीन-कूर्म-कुम्भीर-कर्कटाः ॥ 52 ॥ शुक्ति-शङ्खोद्र-शम्बूक-शफरी-वर्मि-चन्द्रिकाः । चुलूकी-नक्र-मकर-शिशुमार-तिमिङ्गिलाः ॥ 53 ॥ 6.53अव् शुक्ति-शङ्खोद्रु-शम्बूक- 6.53च्व् चुल्लकी-नक्र-मकर- राजी-चिलिचिमाद्याश् च मांसम् इत्य् आहुर् अष्ट-धा । योनिष्व् अजावी व्यामिश्र-गो-चर-त्वाद् a-निश्चिते ॥ 54 ॥ मृग्यं वैष्किरिकं किं च प्रातुदं च बिले-शयम् । प्रासहं च महा-मृग्यम् अप्-चरं मात्स्यम् अष्ट-धा ॥ 54.1+1 ॥ आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ । तत्र बद्ध-मलाः शीता लघवो जाङ्गला हिताः ॥ 55 ॥ पित्तोत्तरे वात-मध्ये संनिपाते कफानुगे । दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः ॥ 56 ॥ ईषद्-उष्ण-गुरु-स्निग्धा बृंहणा वर्तकादयः । तित्तिरिस् तेष्व् अपि वरो मेधाग्नि-बल-शुक्र-कृत् ॥ 57 ॥ ग्राही वर्ण्यो ऽनिलोद्रिक्त-संनिपात-हरः परम् । नाति-पथ्यः शिखी पथ्यः श्रोत्र-स्वर-वयो-दृशाम् ॥ 58 ॥ तद्-वच् च कुक्कुटो वृष्यो ग्राम्यस् तु श्लेष्मलो गुरुः । मेधानल-करा हृद्याः क्रकराः सोपचक्रकाः ॥ 59 ॥ गुरुः स-लवणः काण-कपोतः सर्व-दोष-कृत् । चटकाः श्लेष्मलाः स्निग्धा वात-घ्नाः शुक्रलाः परम् ॥ 60 ॥ 6.60द्व् वात-घ्नाः शुक्रलाः भृशम् गुरूष्ण-स्निग्ध-मधुरा वर्गाश् चातो यथोत्तरम् । मूत्र-शुक्र-कृतो बल्या वात-घ्नाः कफ-पित्तलाः ॥ 61 ॥ शीता महा-मृगास् तेषु क्रव्याद-प्रसहाः पुनः । लवणानु-रसाः पाके कटुका मांस-वर्धनाः ॥ 62 ॥ 6.62ब्व् क्रव्यादाः प्रसहाः पुनः जीर्णार्शो-ग्रहणी-दोष-शोषार्तानां परं हिताः । नाति-शीत-गुरु-स्निग्धं मांसम् आजम् a-दोषलम् ॥ 63 ॥ 6.63च्व् नाति-शीतं गुरु स्निग्धं शरीर-धातु-सामान्याद् अन्-अभिष्यन्दि बृंहणम् । विपरीतम् अतो ज्ञेयम् आविकं बृंहणं तु तत् ॥ 64 ॥ शुष्क-कास-श्रमात्य्-अग्नि-विषम-ज्वर-पीनसान् । कार्श्यं केवल-वातांश् च गो-मांसं संनियच्छति ॥ 65 ॥ उष्णो गरीयान् महिषः स्वप्न-दार्ढ्य-बृहत्-त्व-कृत् । तद्-वद् वराहः श्रम-हा रुचि-शुक्र-बल-प्रदः ॥ 66 ॥ मत्स्याः परं कफ-कराश् चिलिचीमस् त्रि-दोष-कृत् । लाव-रोहित-गोधइणाः स्वे स्वे वर्गे वराः परम् ॥ 67 ॥ मत्स्यादि-पक्षिणां चैव गुरूण्य् अण्डानि चादिशेत् । तानि स्निग्धानि वृष्याणि स्वादु-पाक-रसानि च ॥ 67.1+1 ॥ 6.67.1+1ब्व् गुरूण्य् अण्डान्य् अतो दिशेत् 6.67.1+1ब्व् गुरूण्य् अण्डानि चान्यतो मांसं सद्यो-हतं शुद्धं वयः-स्थं च भजेत् त्यजेत् । मृतं कृशं भृशं मेद्यं व्याधि-वारि-विषैर् हतम् ॥ 68 ॥ पुं-स्त्रियोः पूर्व-पश्चार्धे गुरुणी गर्भिणी गुरुः । लघुर् योषिच् चतुष्-पात्सु विहङ्गेषु पुनः पुमान् ॥ 69 ॥ शिरः-स्कन्धोरु-पृष्ठस्य कट्याः सक्थ्नोश् च गौरवम् । तथाम-पक्वाशययोर् यथा-पूर्वं विनिर्दिशेत् ॥ 70 ॥ शोणित-प्रभृतीनां च धातूनाम् उत्तरोत्तरम् । मांसाद् गरीयो वृषण-मेढ्र-वृक्क-यकृद्-गुदम् ॥ 71 ॥ शाकं पाठा-शठी-सूषा-सुनिषण्ण-सतीन-जम् । त्रि-दोष-घ्नं लघु ग्राहि स-राज-क्षव-वास्तुकम् ॥ 72 ॥ 6.72अव् शाकं पाठा-शठी-शूषा- सुनिषण्णो ऽग्नि-कृद् वृष्यस् तेषु राज-क्षवः परम् । ग्रहण्य्-अर्शो-विकार-घ्नो वर्चो-भेदि तु वास्तुकम् ॥ 73 ॥ हन्ति दोष-त्रयं कुष्ठं वृष्या सोष्णा रसायनी । काकमाची सरा स्वर्या चाङ्गेर्य् अम्लाग्नि-दीपनी ॥ 74 ॥ 6.74ब्व् वृष्या सोष्णा रसायनम् ग्रहण्य्-अर्शो-'निल-श्लेष्मन्-हितोष्णा ग्राहिणी लघुः । पटोल-सप्तलारिष्ट-शार्ङ्गष्टावल्गुजामृताः ॥ 75 ॥ 6.75च्व् पटोलं सप्तलारिष्ट- वेत्राग्र-बृहती-वासा-कुतिली-तिलपर्णिकाः । मण्डूकपर्णी-कर्कोट-कारवेल्लक-पर्पटाः ॥ 76 ॥ 6.76अव् वेत्राग्रं बृहती-वासा- 6.76ब्व् -कुन्तिली-तिलपर्णिकाः 6.76ब्व् -कुन्तली-तिलपर्णिकाः nìÅ-कलाय-गोजिह्वा-वार्ताकं वनतिक्तकम् । करीरं कुलकं नन्दी कुचैला शकुलादनी ॥ 77 ॥ कठिल्लं केम्बुकं शीतं स-कोशातक-कर्कशम् । तिक्तं पाके कटु ग्राहि वातलं कफ-पित्त-जित् ॥ 78 ॥ 6.78अव् कठिल्ल-केम्बुकं शीतं हृद्यं पटोलं कृमि-नुत् स्वादु-पाकं रुचि-प्रदम् । पित्तलं दीपनं भेदि वात-घ्नं बृहती-द्वयम् ॥ 79 ॥ वृषं तु वमि-कास-घ्नं रक्त-पित्त-हरं परम् । कारवेल्लं स-कटुकं दीपनं कफ-जित् परम् ॥ 80 ॥ वार्ताकं कटु-तिक्तोष्णं मधुरं कफ-वात-जित् । स-क्षारम् अग्नि-जननं हृद्यं रुच्यम् a-पित्तलम् ॥ 81 ॥ करीरम् आध्मान-करं कषायं स्वादु तिक्तकम् । कोशातकावल्गुजकौ भेदिनाव् अग्नि-दीपनौ ॥ 82 ॥ 6.82द्व् भेदनाव् अग्नि-दीपनौ तण्डुलीयो हिमो रूक्षः स्वादु-पाक-रसो लघुः । मद-पित्त-विषास्र-घ्नो मुञ्जातं वात-पित्त-जित् ॥ 83 ॥ स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्र-कृत् परम् । गुर्वी सरा तु पालङ्क्या मद-घ्नी चाप्य् उपोदका ॥ 84 ॥ पालङ्क्या-वत् स्मृतश् चञ्चुः स तु संग्रहणात्मकः । विदारी वात-पित्त-घ्नी मूत्रला स्वादु-शीतला ॥ 85 ॥ 6.85अव् पालङ्क्या-वत् स्मृतश् चुच्चुः 6.85अव् पालङ्क्या-वत् स्मृतश् चुञ्चुः जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम् । चक्षुष्या सर्व-दोष-घ्नी जीवन्ती मधुरा हिमा ॥ 86 ॥ कूष्माण्ड-तुम्ब-कालिङ्ग-कर्कार्व्-एर्वारु-तिण्डिशम् । तथा त्रपुस-चीनाक-चिर्भटं कफ-वात-कृत् ॥ 87 ॥ भेदि विष्टम्भ्य् अभिष्यन्दि स्वादु-पाक-रसं गुरु । वल्ली-फलानां प्रवरं कूष्माण्डं वात-पित्त-जित् ॥ 88 ॥ वस्ति-शुद्धि-करं वृष्यं त्रपुसं त्व् अति-मूत्रलम् । तुम्बं रूक्ष-तरं ग्राहि कालिङ्गैर्वारु-चिर्भटम् ॥ 89 ॥ बालं पित्त-हरं शीतं विद्यात् पक्वम् अतो ऽन्य-था । शीर्णवृन्तं तु स-क्षारं पित्तलं कफ-वात-जित् ॥ 90 ॥ रोचनं दीपनं हृद्यम् अष्ठीलानाह-नुल् लघु । मृणाल-बिस-शालूक-कुमुदोत्पल-कन्दकम् ॥ 91 ॥ नन्दी-mëaka-केलूट-शृङ्गाटक-कसेरुकम् । क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु ॥ 92 ॥ कदम्ब-नालिका-मार्ष-कुटिञ्जर-कुतुम्बकम् । चिल्ली-लट्वाक-लोणीका-कुरूटक-गवेधुकम् ॥ 93 ॥ 6.93अव् कलम्बु-नालिका-मार्ष- 6.93ब्व् -कुटिञ्जर-कुरुम्बकम् 6.93ब्व् -कुलिञ्जर-कुरुम्बकम् 6.93द्व् -kurƬhaka-गवेधुकाः 6.93द्व् -कुरण्टक-गवेधुकाः 6.93द्व् -कुरण्टक-गवेधुकम् जीवन्त-झुञ्झ्व्-एडगज-यव-शाक-सुवर्चलाः । आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम् ॥ 94 ॥ 6.94ब्व् -यव-शाक-सुवर्चलम् 6.94द्व् तथा सूप्यानि लाक्ष्मणम् 6.94द्व् तथा सूप्यानि लक्ष्मणा स्वादु रूक्षं स-लवणं वात-श्लेष्म-करं गुरु । शीतलं सृष्ट-विण्-मूत्रं प्रायो विष्टभ्य जीर्यति ॥ 95 ॥ स्विन्नं ni«pŬita-रसं snehìhyaæ नाति-दोषलम् । लघु-पत्त्रा तु या चिल्ली सा वास्तुक-समा मता ॥ 96 ॥ तर्कारी-वरुणं स्वादु स-तिक्तं कफ-वात-जित् । वर्षाभ्वौ काल-शाकं च स-क्षारं कटु-तिक्तकम् ॥ 97 ॥ 6.97अव् तर्कारी-वरणं स्वादु दीपनं भेदनं हन्ति गर-शोफ-कफानिलान् । दीपनाः कफ-वात-घ्नाश् चिरिबिल्वाङ्कुराः सराः ॥ 98 ॥ संग्राहि शाल्मली-पुष्पं पित्तास्र-घ्नं विशेषतः ॥ 98.1+1 ॥ शतावर्य्-अङ्कुरास् तिक्ता वृष्या दोष-त्रयापहाः । रूक्षो वंश-करीरस् तु विदाही वात-पित्तलः ॥ 99 ॥ पत्तूरो दीपनस् तिक्तः प्लीहार्शः-कफ-वात-जित् । कृमि-कास-कफोत्क्लेदान् कासमर्दो जयेत् सरः ॥ 100 ॥ रूक्षोष्णम् अम्लं कौसुम्भं गुरु पित्त-करं सरम् । गुरूष्णं सार्षपं बद्ध-विण्-मूत्रं सर्व-दोष-कृत् ॥ 101 ॥ यद् बालम् a-व्यक्त-रसं किञ्-चित्-क्षारं स-तिक्तकम् । तन् मूलकं दोष-हरं लघु सोष्णं नियच्छति ॥ 102 ॥ गुल्म-कास-क्षय-श्वास-व्रण-नेत्र-गलामयान् । स्वराग्नि-सादोदावर्त-पीनसांश् च महत् पुनः ॥ 103 ॥ रसे पाके च कटुकम् उष्ण-वीर्यं त्रि-दोष-कृत् । गुर्व् अभिष्यन्दि च स्निग्ध-सिद्धं तद् अपि वात-जित् ॥ 104 ॥ 6.104द्व् -स्विन्नं तद् अपि वात-जित् वात-श्लेष्म-हरं शुष्कं सर्वम् आमं तु दोषलम् । कटूष्णो वात-कफ-हा पिण्डालुः पित्त-वर्धनः ॥ 105 ॥ कुठेर-शिग्रु-सुरस-सुमुखासुरि-भूस्तृणम् । फणिज्जार्जक-जम्बीर-प्रभृति ग्राहि शालनम् ॥ 106 ॥ विदाहि कटु रूक्षोष्णं हृद्यं दीपन-रोचनम् । दृक्-शुक्र-कृमि-हृत् तीक्ष्णं दोषोत्क्लेश-करं लघु ॥ 107 ॥ हिध्मा-कास-विष-श्वास-पार्श्व-रुक्-पूति-गन्ध-हा । सुरसः सुमुखो नाति-विदाही गर-शोफ-हा ॥ 108 ॥ 6.108अव् हिध्मा-कास-वमि-श्वास- 6.108अव् हिध्मा-कास-श्रम-श्वास- आर्द्रिका तिक्त-मधुरा मूत्रला न च पित्त-कृत् । लशुनो भृश-तीक्ष्णोष्णः कटु-पाक-रसः सरः ॥ 109 ॥ हृद्यः केश्यो गुरुर् वृष्यः स्निग्धो रोचन-दीपनः । भग्न-संधान-कृद् बल्यो रक्त-पित्त-प्रदूषणः ॥ 110 ॥ 6.110ब्व् स्निग्धो दीपन-पाचनः किलास-कुष्ठ-गुल्मार्शो-मेह-कृमि-कफानिलान् । स-हिध्मा-पीनस-श्वास-कासान् हन्ति रसायनम् ॥ 111 ॥ 6.111द्व् -कासान् हन्त्य् अस्र-पित्त-कृत् पलाण्डुस् तद्-गुण-न्यूनः श्लेष्मलो नाति-पित्तलः । कफ-वातार्शसां पथ्यः स्वेदे ऽभ्यवहृतौ तथा ॥ 112 ॥ तीक्ष्णो गृञ्जनको ग्राही पित्तिनां हित-कृन् न सः । दीपनः सूरणो रुच्यः कफ-घ्नो विशदो लघुः ॥ 113 ॥ विशेषाद् अर्शसां पथ्यो भू-कन्दस् त्व् अति-दोषलः । पत्त्रे पुष्पे फले नाले कन्दे च गुरु-ता क्रमात् ॥ 114 ॥ 6.114च्व् पुष्पे पत्त्रे फले नाले वरा शाकेषु जीवन्ती सार्षपं त्व् अवरं परम् । द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्ट-मूत्र-वि ॥ 115 ॥ 6.115ब्व् सार्षपस् त्व् अवरः परम् 6.115ब्व् सर्षपास् त्व् अवराः परम् स्वादु-पाक-रसा स्निग्धा स-कषाया हिमा गुरुः । निहन्त्य् अनिल-पित्तास्र-तिक्तास्य-त्व-मदात्ययान् ॥ 116 ॥ 6.116च्व् निहन्त्य् अनिल-पित्तासृक्- तृष्णा-कास-श्रम-श्वास-स्वर-भेद-क्षत-क्षयान् । उद्रिक्त-pittä जयति त्रीन् दोषान् स्वादु dìimam ॥ 117 ॥ पित्ता-विरोधि नात्य्-उष्णम् अम्लं वात-कफापहम् । सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचन-दीपनम् ॥ 118 ॥ मोच-खर्जूर-पनस-नारिकेल-परूषकम् । आम्रात-ताल-काश्मर्य-राजादन-मधूक-जम् ॥ 119 ॥ सौवीर-बदराङ्कोल्ल-फल्गु-श्लेष्मातकोद्भवम् । वातामाभिषुकाक्षोट-मुकूलक-निकोचकम् ॥ 120 ॥ उरुमाणं प्रियालं च बृंहणं गुरु शीतलम् । दाह-क्षत-क्षय-हरं रक्त-पित्त-प्रसादनम् ॥ 121 ॥ स्वादु-पाक-रसं स्निग्धं विष्टम्भि कफ-शुक्र-कृत् । फलं तु पित्तलं तालं सरं काश्मर्य-जं हिमम् ॥ 122 ॥ 6.122ब्व् श्लेष्मलं वात-पित्त-जित् शकृन्-मूत्र-विबन्ध-घ्नं केश्यं मेध्यं रसायनम् । वातामाद्य् उष्ण-वीर्यं तु कफ-पित्त-करं सरम् ॥ 123 ॥ परं वात-हरं स्निग्धम् अन्-उष्णं तु प्रियाल-जम् । प्रियाल-मज्जा मधुरो वृष्यः पित्तानिलापहः ॥ 124 ॥ कोल-मज्जा गुणैस् तद्-वत् तृट्-छर्दिः-कास-जिच् च सः । पक्वं सु-दुर्-जरं बिल्वं दोषलं पूति-मारुतम् ॥ 125 ॥ दीपनं कफ-वात-घ्नं बालं ग्राह्य् उभयं च तत् । कपित्थम् आमं कण्ठ-घ्नं दोषलं दोष-घाति तु ॥ 126 ॥ 6.126ब्व् बालं ग्राह्य् उभयं तु तत् पक्वं हिध्मा-वमथु-जित् सर्वं ग्राहि विषापहम् । जाम्बवं गुरु विष्टम्भि शीतलं भृश-वातलम् ॥ 127 ॥ संग्राहि मूत्र-शकृतोर् a-कण्ठ्यं कफ-पित्त-जित् । वात-पित्तास्र-कृद् बालं बद्धास्थि कफ-पित्त-कृत् ॥ 128 ॥ 6.128ब्व् a-कण्ठ्यं कफ-पित्त-नुत् गुर्व् आम्रं वात-जित् पक्वं स्वाद्व् अम्लं कफ-शुक्र-कृत् । वृक्षाम्लं ग्राहि रूक्षोष्णं वात-श्लेष्म-हरं लघु ॥ 129 ॥ तृष्णा-घ्नम् उष्णम् अम्लायाः फलं पित्त-करं सरम् ॥ 129.1+1 ॥ शम्या गुरूष्णं केश-घ्नं रूक्षं पीलु तु पित्तलम् । कफ-वात-हरं भेदि प्लीहार्शः-कृमि-गुल्म-नुत् ॥ 130 ॥ स-तिक्तं स्वादु यत् पीलु नात्य्-उष्णं तत् त्रि-दोष-जित् । त्वक् तिक्त-कटुका स्निग्धा मातुलुङ्गस्य वात-जित् ॥ 131 ॥ बृंहणं मधुरं मांसं वात-पित्त-हरं गुरु । लघु तत्-केसरं कास-श्वास-हिध्मा-मदात्ययान् ॥ 132 ॥ आस्य-शोषानिल-श्लेष्म-विबन्ध-च्छर्द्य्-a-रोचकान् । गुल्मोदरार्शः-शूलानि मन्दाग्नि-त्वं च नाशयेत् ॥ 133 ॥ मधुरं किञ्-चिद् अम्लं च हृद्यं भक्त-प्ररोचकम् । गुरु वात-प्रशमनं विद्यान् नारङ्ग-जं फलम् ॥ 133+1 ॥ भल्लातकस्य त्वङ्-मांसं बृंहणं स्वादु शीतलम् । तद्-अस्थ्य्-अग्नि-समं मेध्यं कफ-वात-हरं परम् ॥ 134 ॥ स्वाद्व् अम्लं शीतम् उष्णं च द्वि-धा पालेवतं गुरु । रुच्यम् अत्य्-अग्नि-शमनं रुच्यं मधुरम् आरुकम् ॥ 135 ॥ 6.135द्व् हृद्यं मधुरम् आरुकम् पक्वम् आशु जरां याति नात्य्-उष्ण-गुरु-दोषलम् । द्राक्षा-परूषकं चार्द्रम् अम्लं पित्त-कफ-प्रदम् ॥ 136 ॥ 6.136ब्व् नात्य्-उष्णं गुरु दोषलम् गुरूष्ण-वीर्यं वात-घ्नं सरं स-करमर्दकम् । तथाम्लं कोल-कर्कन्धु-लिकुचाम्रातकारुकम् ॥ 137 ॥ 6.137च्व् तद्-वच् च कोल-कर्कन्धु- 6.137द्व् -लिकुचाम्रातम् आरुकम् ऐरावतं दन्तशठं स-तूदं मृगलिण्डिकम् । नाति-पित्त-करं पक्वं शुष्कं च करमर्दकम् ॥ 138 ॥ दीपनं भेदनं शुष्कम् अम्लीका-कोलयोः फलम् । तृष्णा-श्रम-क्लम-च्छेदि लघ्व् इष्टं कफ-वातयोः ॥ 139 ॥ स्वाद्व् अम्लं लघु कोलं तु शुष्कं जीर्णं च दीपनम् ॥ 139.1+1 ॥ फलानाम् अवरं तत्र लिकुचं सर्व-दोष-कृत् । हिमानलोष्ण-दुर्-वात-व्याल-लालादि-दूषितम् ॥ 140 ॥ 6.140च्व् हिमानिलोष्ण-दुर्-वात- वात-घ्नं दुर्-जरं प्रोक्तं नारङ्गं कफ-कृद् गुरु । तृष्णा-शूल-कफोत्क्लेद-च्छर्दि-श्वास-निवारणम् ॥ 140.1+1 ॥ नारिकेलं गुरु स्निग्धं पित्त-घ्नं स्वादु शीतलम् । बल-मांस-करं हृद्यं बृंहणं वस्ति-शोधनम् ॥ 140.1+2 ॥ जन्तु-जुष्टं जले मग्नम् a-भूमि-जम् अन्-आर्तवम् । अन्य-धान्य-युतं हीन-वीर्यं जीर्ण-तयाति च ॥ 141 ॥ 6.141द्व् -वीर्यं जीर्ण-तयापि च धान्यं त्यजेत् तथा शाकं रूक्ष-सिद्धम् a-कोमलम् । a-संजात-रसं तद्-वच् छुष्कं चान्य-त्र मूलकात् ॥ 142 ॥ प्रायेण फलम् अप्य् एवं तथामं बिल्व-वर्जितम् । विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्ट-मलं विदुः ॥ 143 ॥ 6.143द्व् सूक्ष्मं सृष्ट-मलं मृदु वात-घ्नं पाकि तीक्ष्णोष्णं रोचनं कफ-पित्त-कृत् । सैन्धवं तत्र स-स्वादु वृष्यं हृद्यं त्रि-दोष-नुत् ॥ 144 ॥ लघ्व् अन्-उष्णं दृशः पथ्यम् a-विदाह्य् अग्नि-दीपनम् । लघु सौवर्चलं हृद्यं सु-गन्ध्य् उद्गार-शोधनम् ॥ 145 ॥ कटु-पाकं विबन्ध-घ्नं दीपनीयं रुचि-प्रदम् । ऊर्ध्वाधः-कफ-वातानुलोमनं दीपनं विडम् ॥ 146 ॥ 6.146अव् कटु पाके विबन्ध-घ्नं विबन्धानाह-विष्टम्भ-शूल-गौरव-नाशनम् । विपाके स्वादु सामुद्रं गुरु श्लेष्म-विवर्धनम् ॥ 147 ॥ स-तिक्त-कटुक-क्षारं तीक्ष्णम् उत्क्लेदि चउद्भिदम् । कृष्णे सौवर्चल-गुणा लवणे गन्ध-वर्जिताः ॥ 148 ॥ रोमकं लघु पांसूत्थं स-क्षारं श्लेष्मलं गुरु । लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत् ॥ 149 ॥ 6.149द्व् सैन्धवादीन् प्रयोजयेत् गुल्म-हृद्-ग्रहणी-पाण्डु-प्लीहानाह-गलामयान् । श्वासार्शः-कफ-कासांश् च शमयेद् यव-शूक-जः ॥ 150 ॥ 6.150च्व् श्वासार्शः-कफ-वातांश् च 6.150द्व् शमयेद् याव-शूक-जः क्षारः सर्वश् च परमं तीक्ष्णोष्णः कृमि-जिल् लघुः । पित्तासृग्-दूषणः पाकी छेद्य् a-हृद्यो विदारणः ॥ 151 ॥ a-पथ्यः कटु-लावण्याच् छुक्रौजः-केश-चक्षुषाम् । हिङ्गु वात-कफानाह-शूल-घ्नं पित्त-कोपनम् ॥ 152 ॥ कटु-पाक-रसं रुच्यं दीपनं पाचनं लघु । कषाया मधुरा पाके रूक्षा वि-लवणा लघुः ॥ 153 ॥ दीपनी पाचनी मेध्या वयसः स्थापनी परम् । उष्ण-वीर्या सरायुष्या बुद्धीन्द्रिय-बल-प्रदा ॥ 154 ॥ कुष्ठ-वैवर्ण्य-वैस्वर्य-पुराण-विषम-ज्वरान् । शिरो-'क्षि-पाण्डु-हृद्-रोग-कामला-ग्रहणी-गदान् ॥ 155 ॥ स-शोष-शोफातीसार-मेद-मोह-वमि-कृमीन् । श्वास-कास-प्रसेकार्शः-प्लीहानाह-गरोदरम् ॥ 156 ॥ 6.156ब्व् -मेह-मोह-वमि-कृमीन् विबन्धं स्रोतसां गुल्मम् ऊरु-स्तम्भम् a-रोचकम् । हरीतकी जयेद् व्याधींस् तांस् तांश् च कफ-वात-जान् ॥ 157 ॥ तद्-वद् आमलकं शीतम् अम्लं पित्त-कफापहम् । कटु पाके हिमं केश्यम् अक्षम् ईषच् च तद्-गुणम् ॥ 158 ॥ 6.158च्व् कटु पाके '-हिमं केश्यम् इयं रसायन-वरा त्रि-फलाक्ष्य्-आमयापहा । रोपणी त्वग् गद-क्लेद-मेदो-मेह-कफास्र-जित् ॥ 159 ॥ स-केसरं चतुर्-जातं त्वक्-पत्त्रैलं त्रि-जातकम् । पित्त-प्रकोपि तीक्ष्णोष्णं रूक्षं रोचन-दीपनम् ॥ 160 ॥ सु-गन्धि सर्व-पेयानां व्यञ्जनानां च वासनम् । लेहानां खाद्य-पाकानां चूर्णानां च प्रयोजयेत् ॥ 160.1+1 ॥ रसे पाके च कटुकं कफ-घ्नं मरिचं लघु । श्लेष्मला स्वादु-शीतार्द्रा गुर्वी स्निग्धा च पिप्पली ॥ 161 ॥ सा शुष्का विपरीतातः स्निग्धा वृष्या रसे कटुः । स्वादु-पाकानिल-श्लेष्म-श्वास-कासापहा सरा ॥ 162 ॥ न ताम् अत्य् उपयुञ्जीत रसायन-विधिं विना । नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्ध-नुत् ॥ 163 ॥ रुच्यं लघु स्वादु-पाकं स्निग्धोष्णं कफ-वात-जित् । तद्-वद् आर्द्रकम् एतच् च त्रयं त्रि-कटुकं जयेत् ॥ 164 ॥ स्थौल्याग्नि-सदन-श्वास-कास-श्लीपद-पीनसान् । चविका-पिप्पली-मूलं मरिचाल्पान्तरं गुणैः ॥ 165 ॥ चित्रको ऽग्नि-समः पाके शोफार्शः-कृमि-कुष्ठ-हा । पञ्च-कोलकम् एतच् च मरिचेन विना स्मृतम् ॥ 166 ॥ 6.166च्व् पञ्च-कोलकम् एतत् तु गुल्म-प्लीहोदरानाह-शूल-घ्नं दीपनं परम् । बिल्व-काश्मर्य-तर्कारी-पाटला-टुण्टुकैर् महत् ॥ 167 ॥ 6.167ब्व् -शूल-घ्नं दीपनं लघु जयेत् कषाय-तिक्तोष्णं पञ्च-मूलं कफानिलौ । ह्रस्वं बृहत्य्-अंशुमती-द्वय-गोक्षुरकैः स्मृतम् ॥ 168 ॥ 6.168अव् जयेत् कषाय-तीक्ष्णोष्णं स्वादु-पाक-रसं नाति-शीतोष्णं सर्व-दोष-जित् । बला-पुनर्नवैरण्ड-शूर्पपर्णी-द्वयेन तु ॥ 169 ॥ 6.169च्व् बला-पुनर्नवैरण्डैः 6.169द्व् -शूर्पपर्णी-द्वयेन च 6.169द्व् शूर्पपर्णी-द्वयेन च 6.169द्व् शूर्पपर्णी-द्वयेन तु मध्यमं कफ-वात-घ्नं नाति-पित्त-करं सरम् । अभीरु-वीरा-जीवन्ती-जीवकर्षभकैः स्मृतम् ॥ 170 ॥ जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम् । तृणाख्यं पित्त-जिद् दर्भ-काशेक्षु-शर-शालिभिः ॥ 171 ॥ 6.171अव् जीवनाख्यं च चक्षुष्यं शूक-शिम्बी-ज-पक्वान्न-मांस-शाक-फलौषधैः । वर्गितैर् अन्न-लेशो ऽयम् उक्तो नित्योपयोगिकः ॥ 172 ॥ 6.172द्व् उक्तो नित्यौपयोगिकः सूत्रस्थान राजा राज-गृहासन्ने प्राणाचार्यं निवेशयेत् । सर्व-दा स भवत्य् एवं सर्व-त्र प्रतिजागृविः ॥ 1 ॥ अन्न-पानं विषाद् रक्षेद् विशेषेण मही-पतेः । योग-क्षेमौ तद्-आयत्तौ धर्माद्या यन्-निबन्धनाः ॥ 2 ॥ 7.2द्व् धर्माद्यास् तन्-निबन्धनाः ओदनो विष-वान् सान्द्रो यात्य् a-विस्राव्य-ताम् इव । चिरेण पच्यते पक्वो भवेत् पर्युषितोपमः ॥ 3 ॥ मयूर-कण्ठ-तुल्योष्मा मोह-मूर्छा-प्रसेक-कृत् । हीयते वर्ण-गन्धाद्यैः क्लिद्यते चन्द्रिका-चितः ॥ 4 ॥ 7.4द्व् क्लिद्यते चन्द्रिकान्वितः 7.4द्व् क्लिद्यते चन्द्रकाचितः 7.4द्व् क्लिद्यते चन्द्रकान्वितः व्यञ्जनान्य् आशु शुष्यन्ति ध्याम-क्वाथानि तत्र च । हीनातिरिक्ता विकृता छाया दृश्येत नैव वा ॥ 5 ॥ 7.5द्व् छाया दृश्येत वा न वा फेनोर्ध्व-राजि-सीमन्त-तन्तु-बुद्बुद-संभवः । विच्छिन्न-वि-रसाः रागाः खाण्डवाः शाकम् आमिषम् ॥ 6 ॥ 7.6च्व् विच्छिन्न-वि-रसा राग- 7.6च्व् विच्छिन्ना वि-रसा रागाः 7.6द्व् -खाण्डवाः शाकम् आमिषम् नीला राजी रसे ताम्रा क्षीरे दधनि दृश्यते । श्यावा-पीतासिता तक्रे घृते पानीय-संनिभा ॥ 7 ॥ 7.7ब्व् क्षीरे दध्नि च दृश्यते मस्तुनि स्यात् कपोताभा राजी कृष्णा तुषोदके । काली मद्याम्भसोः क्षौद्रे हरित् तैले ऽरुणोपमा ॥ 8 ॥ पाकः फलानाम् आमानां पक्वानां परिकोथनम् । द्रव्याणाम् आर्द्र-शुष्काणां स्यातां म्लानि-विवर्ण-ते ॥ 9 ॥ मृदूनां कठिनानां च भवेत् स्पर्श-विपर्ययः । माल्यस्य स्फुटिताग्र-त्वं म्लानिर् गन्धान्तरोद्भवः ॥ 10 ॥ 7.10च्व् माल्यानां स्फुटिताग्र-त्वं 7.10द्व् ग्लानिर् गन्धान्तरोद्भवः 7.10द्व् म्लानि-गन्धान्तरोद्भवः ध्याम-मण्डल-ता वस्त्रे शदनं तन्तु-पक्ष्मणाम् । धातु-मौक्तिक-këÂhÃÓma-रत्नादिषु मलाक्त-ता ॥ 11 ॥ 7.11ब्व् शातनं तन्तु-पक्ष्मणाम् स्नेह-स्पर्श-प्रभा-हानिः स-प्रभ-त्वं तु मृन्-मये । विष-दः श्याव-शुष्कास्यो वि-लक्षो वीक्षते दिशः ॥ 12 ॥ स्वेद-वेपथु-मांस् त्रस्तो भीतः स्खलति जृम्भते । प्राप्यान्नं स-विषं त्व् अग्निर् एकावर्तः स्फुटत्य् अति ॥ 13 ॥ 7.13द्व् एकावर्तः स्फुटत्य् अपि शिखि-कण्ठाभ-धूमार्चिर् an-arcir vogra-gandha-वान् । म्रियन्ते मक्षिकाः प्राश्य काकः क्षाम-स्वरो भवेत् ॥ 14 ॥ उत्क्रोशन्ति च दृष्ट्वैतच् छुक-दात्यूह-सारिकाः । हंसः प्रस्खलति ग्लानिर् जीवञ्जीवस्य जायते ॥ 15 ॥ चकोरस्याक्षि-वैराग्यं क्रौञ्चस्य स्यान् मदोदयः । कपोत-परभृद्-दक्ष-चक्रवाका जहत्य् असून् ॥ 16 ॥ उद्वेगं याति मार्जारः शकृन् मुञ्चति वानरः । हृष्येन् मयूरस् तद्-दृष्ट्या मन्द-तेजो भवेद् विषम् ॥ 17 ॥ 7.17अव् उद्वेजयति मार्जारः 7.17च्व् हृष्येन् मयूरस् तद् दृष्ट्वा इत्य् अन्नं विष-वज् ज्ञात्वा त्यजेद् एवं प्रयत्नतः । यथा तेन विपद्येरन्न् अपि न क्षुद्र-जन्तवः ॥ 18 ॥ 7.18अव् इत्य् अन्नं स-विषं ज्ञात्वा 7.18ब्व् त्यजेद् एव प्रयत्नतः स्पृष्टे तु कण्डू-दाहोषा-ज्वरार्ति-स्फोट-सुप्तयः । नख-रोम-च्युतिः शोफः सेकाद्या विष-नाशनाः ॥ 19 ॥ शस्तास् तत्र प्रलेपाश् च सेव्य-चन्दन-पद्मकैः । स-सोमवल्क-तालीश-पत्त्र-कुष्ठामृता-नतैः ॥ 20 ॥ लाला जिह्वौष्ठयोर् jìyam ऊषा चिमिचिमायनम् । दन्त-हर्षो रसा-ज्ञ-त्वं हनु-स्तम्भश् च वक्त्र-गे ॥ 21 ॥ 7.21अव् लाला जिह्वौष्ठयोर् jìyaæ 7.21ब्व् मुखे चिमिचिमायनम् सेव्याद्यैस् तत्र गण्डूषाः सर्वं च विष-जिद् धितम् । आमाशय-गते स्वेद-मूर्छाध्मान-मद-भ्रमाः ॥ 22 ॥ रोम-हर्षो वमिर् दाहश् चक्षुर्-हृदय-रोधनम् । बिन्दुभिश् चाचयो ऽङ्गानां पक्वाशय-गते पुनः ॥ 23 ॥ अनेक-वर्णं वमति मूत्रयत्य् अतिसार्यते । तन्द्रा कृश-त्वं पाण्डु-त्वम् उदरं बल-संक्षयः ॥ 24 ॥ तयोर् वान्त-विरिक्तस्य हरिद्रे कटभीं गुडम् । सिन्धुवारित-निष्पाव-bëpikÃ-शतपर्विकाः ॥ 25 ॥ तण्डुलीयक-मूलानि कुक्कुटाण्डम् अवल्गुजम् । nÃvanäjana-पानेषु योजयेद् विष-शान्तये ॥ 26 ॥ विष-भुक्ताय दद्याच् च शुद्धायोर्ध्वम् अधस् तथा । सूक्ष्मं ताम्र-रजः काले स-क्षौद्रं हृद्-विशोधनम् ॥ 27 ॥ शुद्धे हृदि ततः शाणं हेम-चूर्णस्य दापयेत् । न सज्जते हेम-पाङ्गे पद्म-पत्त्रे ऽम्बु-वद् विषम् ॥ 28 ॥ जायते विपुलं चायुर् गरे ऽप्य् एष विधिः स्मृतः । विरुद्धम् अपि चाहारं विद्याद् विष-गरोपमम् ॥ 29 ॥ 7.29द्व् विद्याद् गर-विषोपमम् आनूपम् आमिषं mëa-क्षौद्र-क्षीर-virƬhakai÷ | विरुध्यते सह बिसैर् मूलकेन गुडेन वा ॥ 30 ॥ विशेषात् पयसा मत्स्या मत्स्येष्व् अपि चिलीचिमः । विरुद्धम् अम्लं पयसा सह सर्वं फलं तथा ॥ 31 ॥ तद्-वत् कुलत्थ-चणक-कङ्गु-वल्ल-मकुष्टकाः । भक्षयित्वा हरितकं मूलकादि पयस् त्यजेत् ॥ 32 ॥ 7.32अव् तद्-वत् कुलत्थ-वरक- 7.32च्व् भक्षयित्वा हरित्-कन्द- 7.32द्व् -मूलकादि पयस् त्यजेत् वाराहं श्वाविधा नाद्याद् दध्ना पृषत-कुक्कुटौ । आम-मांसानि पित्तेन mëa-सूपेन मूलकम् ॥ 33 ॥ 7.33अव् वराहं श्वाविधा नाद्याद् अविं कुसुम्भ-शाकेन बिसैः सह virƬhakam । mëa-सूप-गुड-क्षीर-दध्य्-आज्यैर् लाकुचं फलम् ॥ 34 ॥ फलं कदल्यास् तक्रेण दध्ना ताल-फलेन वा । कणोषणाभ्यां मधुना काकमाचीं गुडेन वा ॥ 35 ॥ सिद्धां वा मत्स्य-पचने पचने नागरस्य वा । सिद्धाम् अन्य-त्र वा पात्रे कामात् ताम् उषितां निशाम् ॥ 36 ॥ 7.36ब्व् पचने नागरस्य च 7.36द्व् कामात् ताम् उषितां निशि 7.36द्व् कपोताम् उषितां निशाम् 7.36द्व् नाद्यात् ताम् उषितां निशाम् 7.36द्व् कामाताम् उषितां निशाम् 7.36द्व् कामाचीम् उषितां निशाम् मत्स्य-निस्तलन-स्नेहे साधिताः पिप्पलीस् त्यजेत् । कांस्ये दशाहम् उषितं सर्पिर् उष्णं त्व् अरुष्करे ॥ 37 ॥ 7.37अव् मत्स्य-निस्तलन-स्नेह- 7.37ब्व् -साधिताः पिप्पलीस् त्यजेत् 7.37द्व् सर्पिर् उष्णं त्व् अरुष्करैः भासो विरुध्यते शूल्यः कम्पिल्लस् तक्र-साधितः । ऐकध्यं पायस-सुरा-कृशराः परिवर्जयेत् ॥ 38 ॥ मधु-सर्पिर्-वसा-तैल-पानीयानि द्वि-शश् त्रि-शः । एक-त्र वा समांशानि विरुध्यन्ते परस्-परम् ॥ 39 ॥ भिन्नांशे अपि मध्व्-आज्ये दिव्य-वार्य् अनु-पानतः । मधु-पुष्कर-बीजं च मधु-मैरेय-शार्करम् ॥ 40 ॥ मन्थानु-पानः क्षैरेयो हारिद्रः कटु-तैल-वान् । उपोदकातिसाराय तिल-कल्केन साधिता ॥ 41 ॥ बलाका वारुणी-युक्ता kulmëaiÓ च विरुध्यते । भृष्टा वराह-वसया सैव सद्यो निहन्त्य् असून् ॥ 42 ॥ तद्-वत् तित्तिरि-pattrìhya-गोधा-लाव-कपिञ्जलाः । ऐरण्डेनाग्निना सिद्धास् तत्-तैलेन विमूर्छिताः ॥ 43 ॥ हारीत-मांसं हारिद्र-शूलक-प्रोत-पाचितम् । हरिद्रा-वह्निना सद्यो व्यापादयति जीवितम् ॥ 44 ॥ 7.44च्व् हारिद्र-वह्निना सद्यो भस्म-पांसु-परिध्वस्तं तद् एव च स-माक्षिकम् । यत् किञ्-चिद् दोषम् उत्क्लेश्य न हरेत् तत् समासतः ॥ 45 ॥ विरुद्धं शुद्धिर् अत्रेष्टा शमो वा तद्-विरोधिभिः । द्रव्यैस् तैर् एव वा पूर्वं शरीरस्याभिसंस्कृतिः ॥ 46 ॥ व्यायाम-स्निग्ध-दीप्ताग्नि-वयः-स्थ-बल-शालिनाम् । विरोध्य् अपि न pŬÃyai सात्म्यम् अल्पं च भोजनम् ॥ 47 ॥ 7.47अव् व्यायामि-स्निग्ध-दीप्ताग्नि- पादेना-पथ्यम् अभ्यस्तं पाद-पादेन वा त्यजेत् । निषेवेत हितं तद्-वद् एक-द्वि-त्र्य्-अन्तरी-कृतम् ॥ 48 ॥ a-पथ्यम् अपि हि त्यक्तं शीलितं पथ्यम् एव वा । सात्म्या-सात्म्य-विकाराय जायते सहसान्य-था ॥ 49 ॥ 7.49च्व् सात्म्या-सात्म्यं विकाराय क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः । सन्तो यान्त्य् a-पुनर्-भावम् a-प्रकम्प्या भवन्ति च ॥ 50 ॥ 7.50च्व् नाप्नुवन्ति पुनर्-भावम् अत्य्-अन्त-संनिधानानां दोषाणां दूषणात्मनाम् । a-हितैर् दूषणं भूयो न विद्वान् कर्तुम् अर्हति ॥ 51 ॥ आहार-शयना-ब्रह्म-चर्यैर् युक्त्या प्रयोजितैः । शरीरं धार्यते नित्यम् आगारम् इव धारणैः ॥ 52 ॥ 7.52ब्व् -चर्यैर् युक्त्या निषेवितैः आहारो वर्णितस् तत्र तत्र तत्र च वक्ष्यते । निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बला-बलम् ॥ 53 ॥ 7.53ब्व् तत्र तत्र च लक्ष्यते वृष-ता क्लीब-ता ज्ञानम् a-ज्ञानं जीवितं न च । a-काले ऽति-प्रसङ्गाच् च न च निद्रा निषेविता ॥ 54 ॥ सुखायुषी पराकुर्यात् काल-रात्रिर् इवापरा । रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ॥ 55 ॥ a-रूक्षम् अन्-अभिष्यन्दि त्व् आसीन-प्रचलायितम् । ग्रीष्मे वायु-चयादान-रौक्ष्य-रात्र्य्-अल्प-भावतः ॥ 56 ॥ 7.56च्व् ग्रीष्मे वात-चयादान- दिवा-स्वप्नो हितो ऽन्यस्मिन् कफ-पित्त-करो हि सः । मुक्त्वा तु bhëya-यानाध्व-मद्य-स्त्री-भार-कर्मभिः ॥ 57 ॥ क्रोध-शोक-भयैः क्लान्तान् श्वास-हिध्मातिसारिणः । वृद्ध-बाला-बल-क्षीण-क्षत-तृट्-शूल-pŬitÃn ॥ 58 ॥ 7.58द्व् -क्षुत्-तृट्-शूल-nipŬitÃn a-जीर्ण्य्-अभिहतोन्मत्तान् दिवा-स्वप्नोचितान् अपि । धातु-साम्यं तथा ह्य् एषां श्लेष्मा चाङ्गानि पुष्यति ॥ 59 ॥ 7.59अव् a-जीर्णाभिहतोन्मत्तान् बहु-मेदः-कफाः स्वप्युः स्नेह-नित्याश् च नाहनि । विषार्तः कण्ठ-रोगी च नैव जातु निशास्व् अपि ॥ 60 ॥ a-काल-शयनान् मोह-ज्वर-स्तैमित्य-पीनसाः । शिरो-रुक्-शोफ-हृल्-लास-स्रोतो-रोधाग्नि-मन्द-ताः ॥ 61 ॥ तत्रोपवास-वमन-स्वेद-नावनम् औषधम् । योजयेद् अति-निद्रायां तीक्ष्णं pracchardanäjanam || 62 || नावनं लङ्घनं चिन्तां व्यवायं शोक-भी-क्रुधः । एभिर् एव च निद्राया नाशः श्लेष्माति-संक्षयात् ॥ 63 ॥ निद्रा-नाशाद् अङ्ग-मर्द-शिरो-गौरव-जृम्भिकाः । jìya-ग्लानि-भ्रमा-पक्ति-तन्द्रा रोगाश् च वात-जाः ॥ 64 ॥ 7.64च्व् jìyaæ ग्लानि-भ्रमा-पक्ति- कफो ऽल्पो वायुनोद्धूतो धमनीः संनिरुध्य तु । कुर्यात् संज्ञापहां तन्द्रां दारुणां मोह-कारिणीम् ॥ 64+1 ॥ उन्मीलित-विनिर्भुग्ने परिवर्तित-तारके । भवतस् तत्र नयने स्रुते लुलित-पक्ष्मणी ॥ 64+2 ॥ अर्ध-त्रि-रात्रात् सा साध्या न सा साध्या ततः परम् ॥ 64+3ab ॥ यथा-कालम् अतो निद्रां रात्रौ सेवेत सात्म्यतः । a-सात्म्याज् जागराद् अर्धं प्रातः स्वप्याद् a-भुक्त-वान् ॥ 65 ॥ 7.65च्व् a-सात्म्य-जागराद् अर्धं शीलयेन् मन्द-निद्रस् तु क्षीर-मद्य-रसान् दधि । अभ्यङ्गोद्वर्तन-स्नान-मूर्ध-कर्णाक्षि-तर्पणम् ॥ 66 ॥ कान्ता-बाहु-लताश्लेषो निर्वृतिः कृत-कृत्य-ता । मनो-'नुकूला विषयाः कामं निद्रा-सुख-प्रदाः ॥ 67 ॥ ब्रह्म-चर्य-रतेर् ग्राम्य-सुख-निः-स्पृह-चेतसः । निद्रा संतोष-तृप्तस्य स्वं कालं नातिवर्तते ॥ 68 ॥ ग्राम्य-धर्मे त्यजेन् नारीम् अन्-उत्तानां रजस्वलाम् । a-प्रियाम् a-प्रियाचारां दुष्ट-संकीर्ण-मेहनाम् ॥ 69 ॥ अति-स्थूल-कृशाम् सूतां गर्भिणीम् अन्य-योषितम् । वर्णिनीम् अन्य-योनिं च गुरु-देव-नृपालयम् ॥ 70 ॥ 7.70ब्व् गर्भिणीम् अन्य-योषिताम् चैत्य-श्मशानायतन-चत्वराम्बु-चतुष्-पथम् । पर्वाण्य् अन्-अङ्गं दिवसं शिरो-हृदय-tìanam ॥ 71 ॥ अत्य्-आशितो '-धृतिः क्षुद्-वान् दुः-स्थिताङ्गः पिपासितः । बालो वृद्धो ऽन्य-वेगार्तस् त्यजेद् रोगी च मैथुनम् ॥ 72 ॥ सेवेत कामतः कामं तृप्तो वाजी-कृताम् hime । try-अहाद् वसन्त-शरदोः पक्षाद् वर्षा-निदाघयोः ॥ 73 ॥ 7.73ब्व् तृप्तो वाजी-करैर् हिमे 7.73ब्व् तृप्तो वाजी-कृतैर् हिमे 7.73च्व् द्व्य्-अहाद् वसन्त-शरदोः 7.73द्व् पक्षाद् वृष्टि-निदाघयोः भ्रम-क्लमोरु-दौर्बल्य-बल-धात्व्-इन्द्रिय-क्षयाः । a-पर्व-मरणं च स्याद् अन्य-था गच्छतः स्त्रियम् ॥ 74 ॥ 7.74अव् भ्रम-क्लमोरु-दौर्बल्यं 7.74ब्व् बल-धात्व्-इन्द्रिय-क्षयः स्मृति-मेधायुर्-आरोग्य-पुष्टीन्द्रिय-यशो-बलैः । अधिका मन्द-जरसो भवन्ति स्त्रीषु संयताः ॥ 75 ॥ 7.75द्व् भवन्ति स्त्रीषु संयुताः स्नानानुलेपन-हिमानिल-खण्ड-खाद्य-शीताम्बु-दुग्ध-रस-यूष-सुरा-प्रसन्नाः । सेवेत चानु शयनं विरतौ रतस्य तस्यैवम् आशु वपुषः पुनर् एति धाम ॥ 76 ॥ श्रुत-चरित-समृद्धे कर्म-दक्षे दयालौ भिषजि निर्-अनुबन्धं देह-रक्षां निवेश्य । भवति विपुल-तेजः-स्वास्थ्य-कीर्ति-प्रभावः स्व-कुशल-फल-भोगी भूमि-पालश् चिरायुः ॥ 77 ॥ सूत्रस्थान मात्राशी सर्व-कालं स्यान् मात्रा ह्य् अग्नेः प्रवर्तिका । मात्रां द्रव्याण्य् अपेक्षन्ते गुरूण्य् अपि लघून्य् अपि ॥ 1 ॥ गुरूणाम् अर्ध-सौहित्यं लघूनां नाति-तृप्त-ता । मात्रा-प्रमाणं निर्दिष्टं सुखं यावद् विजीर्यति ॥ 2 ॥ 8.2द्व् सुखं यावद् धि जीर्यते भोजनं हीन-मात्रं तु न बलोपचयौजसे । सर्वेषां वात-रोगाणां हेतु-तां च प्रपद्यते ॥ 3 ॥ अति-मात्रं पुनः सर्वान् आशु दोषान् प्रकोपयेत् । pŬyamÃnà हि वाताद्या युग-पत् तेन कोपिताः ॥ 4 ॥ 8.4च्व् saæpŬyamÃnà वाताद्या आमेनान्नेन दुष्टेन तद् एवाविश्य कुर्वते । विष्टम्भयन्तो ऽलसकं च्यावयन्तो विषूचिकाम् ॥ 5 ॥ अधरोत्तर-मार्गाभ्यां सहसैवा-जितात्मनः । प्रयाति नोर्ध्वं नाधस्-ताद् आहारो न च पच्यते ॥ 6 ॥ आमाशये ऽलसी-भूतस् तेन सो ऽलसकः स्मृतः । विविधैर् वेदनोद्भेदैर् वाय्व्-आदि-भृश-कोपतः ॥ 7 ॥ सूचीभिर् इव गात्राणि विध्यतीति विषूचिका । तत्र शूल-भ्रमानाह-कम्प-स्तम्भादयो ऽनिलात् ॥ 8 ॥ पित्ताज् ज्वरातिसारान्तर्-दाह-तृट्-प्रलयादयः । कफाच् छर्द्य्-अङ्ग-गुरु-ता-वाक्-सङ्ग-ष्ठीवनादयः ॥ 9 ॥ विशेषाद् दुर्-बलस्याल्प-वह्नेर् वेग-विधारिणः । pŬitaæ मारुतेनान्नं श्लेष्मणा रुद्धम् अन्तरा ॥ 10 ॥ अलसं क्षोभितं दोषैः शल्य-त्वेनैव संस्थितम् । शूलादीन् कुरुते तीव्रांश् छर्द्य्-अतीसार-वर्जितान् ॥ 11 ॥ 8.11ब्व् शल्य-त्वेनेव संस्थितम् सो ऽलसो ऽत्य्-अर्थ-दुष्टास् तु दोषा दुष्टाम-बद्ध-खाः । यान्तस् तिर्यक् तनुं सर्वां दण्ड-वत् स्तम्भयन्ति चेत् ॥ 12 ॥ दण्डकालसकं नाम तं त्यजेद् आशु-कारिणम् । विरुद्धाध्यशना-जीर्ण-शीलिनो विष-लक्षणम् ॥ 13 ॥ आम-दोषं महा-घोरं वर्जयेद् विष-संज्ञकम् । विष-रूपाशु-कारि-त्वाद् विरुद्धोपक्रम-त्वतः ॥ 14 ॥ अथामम् अलसी-भूतं साध्यं त्वरितम् उल्लिखेत् । पीत्वा सोग्रा-पटु-फलं वार्य् उष्णं योजयेत् ततः ॥ 15 ॥ स्वेदनं फल-वर्तिं च मल-वातानुलोमनीम् । नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत् ॥ 16 ॥ 8.16ब्व् मल-दोषानुलोमनीम् मदनं पिप्पली कुष्ठं वचा गौराश् च सर्षपाः । गुड-क्षार-समायुक्ता फल-वर्तिः प्रशस्यते ॥ 16.1+1 ॥ विषूच्याम् अति-वृद्धायां पार्ष्ण्योर् दाहः प्रशस्यते । तद्-अहश् चोपवास्यैनं विरिक्त-वद् उपाचरेत् ॥ 17 ॥ तीव्रार्तिर् अपि ना-जीर्णी पिबेच् छूल-घ्नम् औषधम् । आम-सन्नो ऽनलो नालं पक्तुं दोषौषधाशनम् ॥ 18 ॥ निहन्याद् अपि चैतेषां विभ्रमः सहसातुरम् । जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्ध-गुरूदरे ॥ 19 ॥ 8.19ब्व् व्यापत्तिः सहसातुरम् दोष-शेषस्य पाकार्थम् अग्नेः संधुक्षणाय च । शान्तिर् आम-विकाराणां भवति त्व् अपतर्पणात् ॥ 20 ॥ त्रि-विधं त्रि-विधे दोषे तत् समीक्ष्य प्रयोजयेत् । तत्राल्पे लङ्घनं पथ्यं मध्ये लङ्घन-पाचनम् ॥ 21 ॥ 8.21ब्व् तत् समीक्ष्य प्रकल्पयेत् प्रभूते शोधनं तद् धि मूलाद् उन्मूलयेन् मलान् । एवम् अन्यान् अपि व्याधीन् स्व-निदान-विपर्ययात् ॥ 22 ॥ चिकित्सेद् अनुबन्धे तु सति हेतु-विपर्ययम् । त्यक्त्वा यथा-यथं वैद्यो युञ्ज्याद् व्याधि-विपर्ययम् ॥ 23 ॥ तद्-अर्थ-कारि वा पक्वे दोषे त्व् इद्धे च पावके । हितम् अभ्यञ्जन-स्नेह-पान-वस्त्य्-आदि युक्तितः ॥ 24 ॥ 8.24ब्व् दोषे वृद्धे च पावके 8.24ब्व् दोषे त्व् ऋद्धे तु पावके a-जीर्णं च कफाद् आमं तत्र शोफो ऽक्षि-गण्डयोः । सद्यो-भुक्त इवोद्गारः प्रसेकोत्क्लेश-गौरवम् ॥ 25 ॥ विष्टब्धम् अनिलाच् छूल-विबन्धाध्मान-साद-कृत् । पित्ताद् विदग्धं तृण्-मोह-भ्रमाम्लोद्गार-दाह-वत् ॥ 26 ॥ 8.26द्व् -भ्रमाम्लोद्गार-दाह-कृत् लङ्घनं कार्यम् आमे तु विष्टब्धे स्वेदनं भृशम् । विदग्धे वमनं यद् वा यथावस्थं हितं भवेत् ॥ 27 ॥ 8.27द्व् यथावस्थं हितं भजेत् गरीयसो भवेल् लीनाद् आमाद् एव विलम्बिका । कफ-वातानुबद्धाम-लिङ्गा तत्-सम-साधना ॥ 28 ॥ 8.28च्व् कफ-वातानुविद्धाम- a-श्रद्धा हृद्-व्यथा शुद्धे ऽप्य् उद्गारे रस-शेषतः । शयीत किञ्-चिद् एवात्र सर्वश् चान्-आशितो दिवा ॥ 29 ॥ 8.29द्व् सर्वश् चान्-अशितो दिवा स्वप्याद् a-जीर्णी संजात-बुभुक्षो ऽद्यान् मितं लघु । विबन्धो ऽति-प्रवृत्तिर् वा ग्लानिर् मारुत-mƬha-ता ॥ 30 ॥ 8.30द्व् ग्लानिर् मारुत-शूल-ता a-जीर्ण-लिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः । न चाति-मात्रम् एवान्नम् आम-दोषाय केवलम् ॥ 31 ॥ द्विष्ट-विष्टम्भि-दग्धाम-गुरु-रूक्ष-हिमा-शुचि । विदाहि शुष्कम् अत्य्-अम्बु-प्लुतं चान्नं न जीर्यति ॥ 32 ॥ उपतप्तेन भुक्तं च शोक-क्रोध-क्षुद्-आदिभिः । मिश्रं पथ्यम् a-पथ्यं च भुक्तं समशनं मतम् ॥ 33 ॥ 8.33ब्व् शोक-क्रोध-क्षुधादिभिः 8.33ब्व् क्रोध-शोक-भयादिभिः विद्याद् अध्यशनं भूयो भुक्तस्योपरि भोजनम् । a-काले बहु चाल्पं वा भुक्तं तु विषमाशनम् ॥ 34 ॥ त्रीण्य् अप्य् एतानि मृत्युं वा घोरान् व्याधीन् सृजन्ति वा । काले सात्म्यं शुचि हितं स्निग्धोष्णं लघु तन्-मनाः ॥ 35 ॥ षड्-रसं मधुर-प्रायं नाति-द्रुत-विलम्बितम् । स्नातः क्षुद्-वान् विविक्त-स्थो धौत-पाद-कराननः ॥ 36 ॥ तर्पयित्वा पितॄन् देवान् अतिथीन् बालकान् गुरून् । प्रत्यवेक्ष्य तिरश्चो ऽपि प्रतिपन्न-परिग्रहान् ॥ 37 ॥ समीक्ष्य सम्यग् आत्मानम् a-निन्दन्न् a-ब्रुवन् द्रवम् । इष्टम् इष्टैः सहाश्नीयाच् छुचि-भक्त-जनाहृतम् ॥ 38 ॥ भोजनं तृण-केशादि-जुष्टम् उष्णी-कृतं पुनः । शाकावरान्न-भूयिष्ठम् अत्य्-उष्ण-लवणं त्यजेत् ॥ 39 ॥ किलाट-दधि-कूचीका-क्षार-शुक्ताम-मूलकम् । कृश-शुष्क-वराहावि-गो-मत्स्य-महिषामिषम् ॥ 40 ॥ 8.40ब्व् -क्षार-शुक्ताम्ल-मूलकम् mëa-निष्पाव-शालूक-बिस-पिष्ट-virƬhakam । शुष्क-शाकानि यवकान् फाणितं च न शीलयेत् ॥ 41 ॥ 8.41ब्व् -तिल-पिष्ट-virƬhakam शीलयेच् छालि-गोधूम-यव-षष्टिक-जाङ्गलम् । सुनिषण्णक-जीवन्ती-बाल-मूलक-वास्तुकम् ॥ 42 ॥ पथ्यामलक-मृद्वीका-पटोली-मुद्ग-शर्कराः । घृत-दिव्योदक-क्षीर-क्षौद्र-dìima-सैन्धवम् ॥ 43 ॥ त्रि-फलां मधु-सर्पिर्भ्यां निशि नेत्र-बलाय च । स्वास्थ्यानुवृत्ति-कृद् यच् च रोगोच्छेद-करं च यत् ॥ 44 ॥ बिसेक्षु-मोच-चोचाम्र-मोदकोत्कारिकादिकम् । अद्याद् द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः ॥ 45 ॥ विपरीतम् अतश् चान्ते मध्ये ऽम्ल-लवणोत्कटम् । अन्नेन कुक्षेर् द्वाव् अंशौ पानेनैकं प्रपूरयेत् ॥ 46 ॥ आश्रयं पवनादीनां चतुर्थम् अवशेषयेत् । अनु-पानं हिमं वारि यव-गोधूमयोर् हितम् ॥ 47 ॥ दध्नि मद्ये विषे क्षौद्रे कोष्णं पिष्ट-मयेषु तु । शाक-मुद्गादि-विकृतौ मस्तु-तक्राम्ल-käjikam ॥ 48 ॥ 8.48ब्व् कोष्णं पिष्ट-मयेषु च सुरा कृशानां पुष्ट्य्-अर्थं स्थूलानां तु मधूदकम् । शोषे मांस-रसो मद्यं मांसे स्व्-अल्पे च पावके ॥ 49 ॥ 8.49ब्व् स्थूलानां च मधूदकम् 8.49द्व् मांसेष्व् अल्पे च पावके व्याध्य्-औषधाध्व-bhëya-स्त्री-लङ्घनातप-कर्मभिः । क्षीणे वृद्धे च बाले च पयः पथ्यं यथामृतम् ॥ 50 ॥ 8.50अव् व्याध्य्-औषधाध्व-भार-स्त्री- विपरीतं यद् अन्नस्य गुणैः स्याद् a-विरोधि च । अनु-पानं समासेन सर्व-दा तत् प्रशस्यते ॥ 51 ॥ अनु-पानं करोत्य् ऊर्जां तृप्तिं व्याप्तिं दृढाङ्ग-ताम् । अन्न-संघात-शैथिल्य-विक्लित्ति-जरणानि च ॥ 52 ॥ नोर्ध्व-जत्रु-गद-श्वास-कासोरः-क्षत-पीनसे । गीत-bhëya-प्रसङ्गे च स्वर-भेदे च तद् धितम् ॥ 53 ॥ प्रक्लिन्न-देह-मेहाक्षि-गल-रोग-व्रणातुराः । पानं त्यजेयुः सर्वश् च bhëyÃdhva-शयनं त्यजेत् ॥ 54 ॥ पीत्वा भुक्त्वातपं वह्निं यानं प्लवन-वाहनम् ॥ 55ab ॥ प्रसृष्टे विण्-मूत्रे हृदि सु-वि-मले दोषे स्व-पथ-गे ॥ 55c ॥ विशुद्धे चोद्गारे क्षुद्-उपगमने वाते ऽनुसरति ॥ 55d ॥ तथाग्नाव् उद्रिक्ते विशद-करणे देहे च सु-लघौ ॥ 55e ॥ प्रयुञ्जीताहारं विधि-नियमितं कालः स हि मतः ॥ 55f ॥ 8.55fv प्रयुञ्जीताहारं विधि-नियमितः कालः स हि मतः सूत्रस्थान द्रव्यम् एव रसादीनां श्रेष्ठं ते हि तद्-आश्रयाः । पञ्च-भूतात्मकं तत् तु क्ष्माम् अधिष्ठाय जायते ॥ 1 ॥ अम्बु-योन्य्-अग्नि-पवन-नभसाम् समवायतः । तन्-निर्वृत्तिर् विशेषश् च व्यपदेशस् तु भूयसा ॥ 2 ॥ 9.2द्व् व्यपदेशश् च भूयसा तस्मान् नैक-रसं द्रव्यं भूत-संघात-संभवात् । नैक-दोषास् ततो रोगास् तत्र व्यक्तो रसः स्मृतः ॥ 3 ॥ 9.3अव् तन् नैक-भूत-जं द्रव्यं a-व्यक्तो ऽनु-रसः किञ्-चिद् अन्ते व्यक्तो ऽपि चेष्यते । गुर्व्-आदयो गुणा द्रव्ये पृथिव्य्-आदौ रसाश्रये ॥ 4 ॥ रसेषु व्यपदिश्यन्ते साहचर्योपचारतः । तत्र द्रव्यं गुरु-स्थूल-स्थिर-गन्ध-गुणोल्बणम् ॥ 5 ॥ पार्थिवं गौरव-स्थैर्य-संघातोपचयावहम् । द्रव-शीत-गुरु-स्निग्ध-मन्द-सान्द्र-रसोल्बणम् ॥ 6 ॥ 9.6द्व् -मन्द-सान्द्र-गुणोल्बणम् आप्यं स्नेहन-विष्यन्द-क्लेद-प्रह्लाद-बन्ध-कृत् । रूक्ष-तीक्ष्णोष्ण-विशद-सूक्ष्म-रूप-गुणोल्बणम् ॥ 7 ॥ आग्नेयं दाह-भा-वर्ण-प्रकाश-पवनात्मकम् । वायव्यं रूक्ष-विशद-लघु-स्पर्श-गुणोल्बणम् ॥ 8 ॥ रौक्ष्य-लाघव-वैशद्य-विचार-ग्लानि-कारकम् । नाभसं सूक्ष्म-विशद-लघु-शब्द-गुणोल्बणम् ॥ 9 ॥ 9.9ब्व् -विचार-ग्लपनात्मकम् सौषिर्य-लाघव-करं जगत्य् एवम् अन्-औषधम् । न किञ्-चिद् विद्यते द्रव्यं वशान् नानार्थ-योगयोः ॥ 10 ॥ द्रव्यम् ऊर्ध्व-गमं तत्र प्रायो ऽग्नि-पवनोत्कटम् । अधो-गामि च भूयिष्ठं भूमि-तोय-गुणाधिकम् ॥ 11 ॥ इति द्रव्यं रसान् भेदैर् उत्तर-त्रोपदेक्ष्यते । वीर्यं पुनर् वदन्त्य् एके गुरु स्निग्धं हिमं मृदु ॥ 12 ॥ 9.12अव् इति द्रव्यं रसो भेदैर् लघु रूक्षोष्ण-तीक्ष्णं च तद् एवं मतम् अष्ट-धा । चरकस् त्व् आह वीर्यं तत् क्रियते येन या क्रिया ॥ 13 ॥ 9.13च्व् चरकस् त्व् आह वीर्यं तु 9.13द्व् येन या क्रियते क्रिया ना-वीर्यं कुरुते किञ्-चित् सर्वा वीर्य-कृता हि सा । गुर्व्-आदिष्व् एव वीर्याख्या तेनान्व्-अर्थेति वर्ण्यते ॥ 14 ॥ समग्र-गुण-सारेषु शक्त्य्-उत्कर्ष-विवर्तिषु । व्यवहाराय मुख्य-त्वाद् बह्व्-अग्र-ग्रहणाद् अपि ॥ 15 ॥ 9.15अव् समग्र-गुण-सार-त्वाच् 9.15ब्व् छक्त्य्-उत्कर्ष-विवर्तनात् अतश् च विपरीत-त्वात् संभवत्य् अपि नैव सा । विवक्ष्यते रसाद्येषु वीर्यं गुर्व्-आदयो ह्य् अतः ॥ 16 ॥ उष्णं शीतं द्वि-धैवान्ये वीर्यम् आचक्षते ऽपि च । नानात्मकम् अपि द्रव्यम् अग्नी-षोमौ महा-बलौ ॥ 17 ॥ व्यक्ता-व्यक्तं जगद् इव नातिक्रामति जातु चित् । तत्रोष्णं भ्रम-तृड्-ग्लानि-स्वेद-दाहाशु-पाकि-ताः ॥ 18 ॥ 9.18अव् व्यक्ता-व्यक्तं जगद् इदं 9.18अव् व्यक्ताव्यक्तं यथा विश्वं शमं च वात-कफयोः करोति शिशिरं पुनः । ह्लादनं जीवनं स्तम्भं प्रसादं रक्त-पित्तयोः ॥ 19 ॥ जाठरेणाग्निना योगाद् यद् उदेति रसान्तरम् । रसानां परिणामान्ते स विपाक इति स्मृतः ॥ 20 ॥ स्वादुः पटुश् च मधुरम् अम्लो ऽम्लं पच्यते रसः । तिक्तोषण-कषायाणां विपाकः प्राय-शः कटुः ॥ 21 ॥ रसैर् असौ तुल्य-फलस् तत्र द्रव्यं शुभा-शुभम् । किञ्-चिद् रसेन कुरुते कर्म पाकेन चापरम् ॥ 22 ॥ गुणान्तरेण वीर्येण प्रभावेणैव किञ्-च-न । यद् यद् द्रव्ये रसादीनां बल-वत्-त्वेन वर्तते ॥ 23 ॥ अभिभूयेतरांस् तत् तत् कारण-त्वं प्रपद्यते । विरुद्ध-गुण-संयोगे भूयसाल्पं हि जीयते ॥ 24 ॥ रसं विपाकस् तौ वीर्यं प्रभावस् तान्य् अपोहति । बल-साम्ये रसादीनाम् इति नैसर्गिकं बलम् ॥ 25 ॥ 9.25ब्व् प्रभावस् तान् व्यपोहति रसादि-साम्ये यत् कर्म विशिष्टं तत् प्रभाव-जम् । दन्ती रसाद्यैस् तुल्यापि चित्रकस्य विरेचनी ॥ 26 ॥ मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम् । इति सामान्यतः कर्म द्रव्यादीनां पुनश् च तत् ॥ 27 ॥ विचित्र-प्रत्ययारब्ध-द्रव्य-भेदेन भिद्यते । स्वादुर् गुरुश् च गोधूमो वात-जिद् वात-कृद् यवः ॥ 28 ॥ उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः ॥ 28ª ॥ सूत्रस्थान क्ष्माम्भो-'ग्नि-क्ष्माम्बु-तेजः-ख-वाय्व्-अग्न्य्-अनिल-गो-'निलैः । द्वयोल्बणैः क्रमाद् भूतैर् मधुरादि-रसोद्भवः ॥ 1 ॥ तेषां विद्याद् रसं स्वादुं यो वक्त्रम् अनुलिम्पति । आस्वाद्यमानो देहस्य ह्लादनो ऽक्ष-प्रसादनः ॥ 2 ॥ 10.2ब्व् यो वक्त्रम् उपलिम्पति प्रियः पिपीलिकादीनाम् अम्लः क्षालयते मुखम् । हर्षणो रोम-दन्तानाम् अक्षि-भ्रुव-निकोचनः ॥ 3 ॥ 10.3ब्व् अम्लः स्रावयते मुखम् लवणः स्यन्दयत्य् आस्यं कपोल-गल-दाह-कृत् । तिक्तो विशदयत्य् आस्यं रसनं प्रतिहन्ति च ॥ 4 ॥ 10.4द्व् रसनां प्रतिहन्ति च उद्वेजयति जिह्वाग्रं कुर्वंश् चिमिचिमां कटुः । स्रावयत्य् अक्षि-नासास्यं कपोलं दहतीव च ॥ 5 ॥ कषायो जडयेज् जिह्वां कण्ठ-स्रोतो-विबन्ध-कृत् । रसानाम् इति रूपाणि कर्माणि मधुरो रसः ॥ 6 ॥ Ã-जन्म-सात्म्यात् कुरुते धातूनां प्रबलं बलम् । बाल-वृद्ध-क्षत-क्षीण-वर्ण-केशेन्द्रियौजसाम् ॥ 7 ॥ प्रशस्तो बृंहणः कण्ठ्यः स्तन्य-संधान-कृद् गुरुः । आयुष्यो जीवनः स्निग्धः पित्तानिल-विषापहः ॥ 8 ॥ कुरुते ऽत्य्-उपयोगेन स मेदः-श्लेष्म-जान् गदान् । स्थौल्याग्नि-साद-संन्यास-मेह-गण्डार्बुदादिकान् ॥ 9 ॥ 10.9ब्व् स मेदः-कफ-जान् गदान् अम्लो ऽग्नि-दीप्ति-कृत् स्निग्धो हृद्यः पाचन-रोचनः । उष्ण-वीर्यो हिम-स्पर्शः प्रीणनः क्लेदनो लघुः ॥ 10 ॥ 10.10च्व् उष्ण-वीर्यो हिमः स्पर्शे 10.10द्व् प्रीणनो भेदनो लघुः करोति कफ-पित्तास्रं mƬha-वातानुलोमनः । सो ऽत्य्-अभ्यस्तस् तनोः कुर्याच् छैथिल्यं तिमिरं भ्रमम् ॥ 11 ॥ 10.11ब्व् mƬha-वातानुलोमनम् कण्डू-पाण्डु-त्व-वीसर्प-शोफ-विस्फोट-तृड्-ज्वरान् । लवणः स्तम्भ-संघात-बन्ध-विध्मापनो ऽग्नि-कृत् ॥ 12 ॥ स्नेहनः स्वेदनस् तीक्ष्णो रोचनश् छेद-भेद-कृत् । सो ऽति-युक्तो ऽस्र-पवनं खलतिं पलितं वलीम् ॥ 13 ॥ तृट्-कुष्ठ-विष-वीसर्पान् जनयेत् क्षपयेद् बलम् । तिक्तः स्वयम् a-रोचिष्णुर् a-रुचिं कृमि-तृड्-विषम् ॥ 14 ॥ कुष्ठ-मूर्छा-ज्वरोत्क्लेश-दाह-पित्त-kaphä जयेत् । क्लेद-मेदो-वसा-मज्ज-शकृन्-मूत्रोपशोषणः ॥ 15 ॥ लघुर् मेध्यो हिमो रूक्षः स्तन्य-कण्ठ-विशोधनः । धातु-क्षयानिल-व्याधीन् अति-योगात् करोति सः ॥ 16 ॥ 10.16च्व् धातु-क्षयं चल-व्याधीन् कटुर् गलामयोदर्द-कुष्ठालसक-शोफ-जित् । व्रणावसादनः स्नेह-मेदः-क्लेदोपशोषणः ॥ 17 ॥ दीपनः पाचनो रुच्यः शोधनो ऽन्नस्य शोषणः । छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः ॥ 18 ॥ 10.18ब्व् शोधनो ऽन्नस्य hëaïa÷ कुरुते सो ऽति-योगेन तृष्णां शुक्र-बल-क्षयम् । मूर्छाम् आकुञ्चनं कम्पं कटी-पृष्ठादिषु व्यथाम् ॥ 19 ॥ 10.19अव् कुरुते सो ऽति-वेगेन कषायः पित्त-कफ-हा गुरुर् अस्र-विशोधनः । pŬano रोपणः शीतः क्लेद-मेदो-विशोषणः ॥ 20 ॥ आम-संस्तम्भनो ग्राही रूक्षो ऽति त्वक्-प्रसादनः । करोति शीलितः सो ऽति विष्टम्भाध्मान-हृद्-रुजः ॥ 21 ॥ तृट्-कार्श्य-पौरुष-भ्रंश-स्रोतो-रोध-मल-ग्रहान् । घृत-हेम-गुडाक्षोट-मोच-चोच-परूषकम् ॥ 22 ॥ 10.22ब्व् -स्रोतो-रोध-गल-ग्रहान् 10.22ब्व् -स्रोतो-बन्ध-मल-ग्रहान् अभीरु-वीरा-पनस-राजादन-बला-त्रयम् । मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ ॥ 23 ॥ मधूकं मधुकं बिम्बी विदारी श्रावणी-युगम् । क्षीरशुक्ला तुकाक्षीरी क्षीरिण्यौ काश्मरी सहे ॥ 24 ॥ 10.24च्व् क्षीरशुक्ला तवक्षीरी क्षीरेक्षु-गोक्षुर-क्षौद्र-द्राक्षादिर् मधुरो गणः । अम्लो धात्री-फलाम्लीका-मातुलुङ्गाम्ल-वेतसम् ॥ 25 ॥ dìimaæ रजतं तक्रं चुक्रं पालेवतं दधि । आम्रम् आम्रातकं भव्यं कपित्थं करमर्दकम् ॥ 26 ॥ वृक्षाम्ल-कोल-लिकुच-कोशाम्लातक-धन्वनम् । मस्तु-धान्याम्ल-मद्यानि जम्बीरं तिल-कण्टकम् ॥ 26+1 ॥ वरं सौवर्चलं कृष्णं विडं सामुद्रम् औद्भिदम् । रोमकं पांसु-जं सीसं क्षारश् च लवणो गणः ॥ 27 ॥ 10.27द्व् क्षाराश् च लवणो गणः तिक्तः पटोली त्रायन्ती वालकोशीर-चन्दनम् । भूनिम्ब-निम्ब-कटुका-तगरागुरु-वत्सकम् ॥ 28 ॥ नक्तमाल-द्वि-रजनी-मुस्त-मूर्वाटरूषकम् । पाठापामार्ग-कांस्यायो-गुडूची-धन्वयासकम् ॥ 29 ॥ पञ्च-मूलं महद् व्याघ्र्यौ विशालातिविषा वचा । कटुको हिङ्गु-मरिच-कृमिजित्-पञ्च-कोलकम् ॥ 30 ॥ 10.30च्व् कटुको हिङ्गु-मरिचं 10.30द्व् कृमिजित्-पञ्च-कोलकम् कुठेराद्या हरितकाः पित्तं मूत्रम् अरुष्करम् । वर्गः कषायः पथ्याक्षं शिरीषः खदिरो मधु ॥ 31 ॥ 10.31ब्व् पित्तं मूत्रम् अरुष्करः 10.31च्व् वर्गः कषायः पथ्याक्षः कदम्बोदुम्बरं मुक्ता-pravÃläjana-गैरिकम् । बालं कपित्थं खर्जूरं बिस-पद्मोत्पलादि च ॥ 32 ॥ 10.32द्व् बिस-पद्मोत्पलानि च मधुरं श्लेष्मलं प्रायो जीर्णाच् छालि-यवाद् ऋते । मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गलामिषात् ॥ 33 ॥ प्रायो ऽम्लं पित्त-जननं dìimÃmalakÃd ऋते । a-पथ्यं लवणं प्रायश् चक्षुषो ऽन्य-त्र सैन्धवात् ॥ 34 ॥ तिक्तं कटु च भूयिष्ठम् a-वृष्यं वात-कोपनम् । ऋते ऽमृता-पटोलीभ्यां शुण्ठी-कृष्णा-रसोनतः ॥ 35 ॥ कषायं प्राय-शः शीतं स्तम्भनं चाभयां विना । रसाः कट्व्-अम्ल-लवणा वीर्येणोष्णा यथोत्तरम् ॥ 36 ॥ 10.36ब्व् स्तम्भनं चाभयामृते तिक्तः कषायो मधुरस् तद्-वद् एव च शीतलाः । तिक्तः कटुः कषायश् च रूक्षा बद्ध-मलास् तथा ॥ 37 ॥ पट्व्-अम्ल-मधुराः स्निग्धाः सृष्ट-विण्-मूत्र-मारुताः । पटोः कषायस् तस्माच् च मधुरः परमं गुरुः ॥ 38 ॥ लघुर् अम्लः कटुस् तस्मात् तस्माद् अपि च तिक्तकः । संयोगाः सप्त-पञ्चाशत् कल्पना तु त्रि-षष्टि-धा ॥ 39 ॥ लवणाद् अम्ल-मधुरौ कार्यौ स्यातां यथा-क्रमम् । वायोर् निर्-अनुबन्धस्य पाक-शान्ति-प्रवृत्तये ॥ 39.1+1 ॥ 10.39.1+1द्व् पाक-शान्ति-प्रसक्तये प्राक् तिक्तो मधुरः पश्चात् कषायो ऽन्ते विधीयते । तैः पित्तं शमम् अभ्येति पक्वाच्छी-कृत-पिण्डितम् ॥ 39.1+2 ॥ कटुः प्राक् तिक्तकः पश्चात् कषायो ऽन्ते विधीयते । तैः श्लेष्मा शमम् अभ्येति पक्वाच्छी-कृत-पिण्डितः ॥ 39.1+3 ॥ 10.39.1+3अव् कटुकः प्राक् ततस् तिक्तः 10.39.1+3द्व् पक्वो ऽच्छी-कृत-पिण्डितः रसानां यौगिक-त्वेन यथा-स्थूलं विभज्यते । एकैक-हीनास् तान् पञ्च-दश यान्ति रसा द्विके ॥ 40 ॥ 10.40च्व् एकैक-हीनास् ते पञ्च- 10.40द्व् -पञ्च यान्ति रसा द्विके स्वादुर् द्विकेषु पञ्चाम्लश् चतुरो लवणस् त्रयम् । द्वौ तिक्तः कटुकश् चैकं याति पञ्च-दशेति तु ॥ 40+1 ॥ त्रिके स्वादुर् दशाम्लः ष त्रीन् पटुस् तिक्त एककम् । चतुष्केषु दश स्वादुश् चतुरो ऽम्लः पटुः सकृत् ॥ 41 ॥ 10.41च्व् चतुष्के तु दश स्वादुश् पञ्चकेष्व् एकम् एवाम्लो मधुरः पञ्च सेवते । द्रव्यम् एकं षड्-आस्वादम् a-संयुक्ताश् च षड् रसाः ॥ 42 ॥ ष पञ्चका ष च पृथग् रसाः स्युश् चतुर्-द्विकौ पञ्च-दश-प्रकारौ । भेदास् त्रिका विंशतिर् एकम् एव द्रव्यं षड्-आस्वादम् इति त्रि-षष्टिः ॥ 43 ॥ ते रसानु-रसतो रस-भेदास् तारतम्य-परिकल्पनया च । संभवन्ति गणनां समतीता दोष-भेषज-वशाद् उपयोज्याः ॥ 44 ॥ सूत्रस्थान दोष-धातु-मला मूलं सदा देहस्य तं चलः । उत्साहोच्छ्वास-निश्वास-चेष्टा-वेग-प्रवर्तनैः ॥ 1 ॥ सम्यग्-गत्या च धातूनाम् अक्षाणां पाटवेन च । अनुगृह्णात्य् a-विकृतः पित्तं पक्त्य्-ऊष्म-दर्शनैः ॥ 2 ॥ क्षुत्-तृड्-रुचि-प्रभा-मेधा-धी-शौर्य-तनु-मार्दवैः । श्लेष्मा स्थिर-त्व-स्निग्ध-त्व-संधि-बन्ध-क्षमादिभिः ॥ 3 ॥ प्रीणनं जीवनं लेपः स्नेहो धारण-पूरणे । गर्भोत्पादश् च धातूनां श्रेष्ठं कर्म क्रमात् स्मृतम् ॥ 4 ॥ अवष्टम्भः पुरीषस्य मूत्रस्य क्लेद-वाहनम् । स्वेदस्य क्लेद-विधृतिर् वृद्धस् तु कुरुते ऽनिलः ॥ 5 ॥ 11.5च्व् स्वेदस्य केश-विधृतिर् 11.5द्व् वृद्धश् च कुरुते ऽनिलः कार्श्य-कार्ष्ण्योष्ण-काम-त्व-कम्पानाह-शकृद्-ग्रहान् । बल-निद्रेन्द्रिय-भ्रंश-प्रलाप-भ्रम-दीन-ताः ॥ 6 ॥ 11.6अव् कार्श्य-कार्ष्ण्योष्ण-कामि-त्व- पीत-विण्-मूत्र-नेत्र-त्वक्-क्षुत्-तृड्-दाहाल्प-निद्र-ताः । पित्तं श्लेष्माग्नि-सदन-प्रसेकालस्य-गौरवम् ॥ 7 ॥ श्वैत्य-शैत्य-श्लथाङ्ग-त्वं श्वास-कासाति-निद्र-ताः । रसो ऽपि श्लेष्म-वद् रक्तं विसर्प-प्लीह-विद्रधीन् ॥ 8 ॥ कुष्ठ-वातास्र-पित्तास्र-गुल्मोप-कुश-कामलाः । व्यङ्गाग्नि-नाश-संमोह-रक्त-त्वङ्-नेत्र-मूत्र-ताः ॥ 9 ॥ 11.9च्व् व्यङ्गाग्नि-साद-संमोह मांसं गण्डार्बुद-ग्रन्थि-गण्डोरूदर-वृद्धि-ताः । कण्ठादिष्व् अधि-मांसं ca tad-van medas तथा श्रमम् ॥ 10 ॥ 11.10ब्व् -गण्डोरूदर-वृद्ध-ताः अल्पे ऽपि चेष्टिते श्वासं स्फिक्-स्तनोदर-लम्बनम् । अस्थ्य् अध्य्-अस्थ्य् अधि-दन्तांश् च मज्जा नेत्राङ्ग-गौरवम् ॥ 11 ॥ 11.13च्व् मूत्रं तु वस्तेर् निस्तोदं पर्वसु स्थूल-मूलानि कुर्यात् कृच्छ्राण्य् अरूंषि च । अति-स्त्री-काम-तां वृद्धं शुक्तं शुक्राश्मरीम् अपि ॥ 12 ॥ कुक्षाव् आध्मानम् आटोपं गौरवं वेदनां शकृत् । मूत्रं तु वस्ति-निस्तोदं कृते ऽप्य् a-कृत-संज्ञ-ताम् ॥ 13 ॥ स्वेदो ऽति-स्वेद-दौर्गन्ध्य-कण्डूर् एवं च लक्षयेत् । दूषिकादीन् अपि मलान् बाहुल्य-गुरु-तादिभिः ॥ 14 ॥ लिङ्गं क्षीणे ऽनिले ऽङ्गस्य सादो ऽल्पं bhëitehitam । संज्ञा-मोहस् तथा श्लेष्म-वृद्ध्य्-उक्तामय-संभवः ॥ 15 ॥ पित्ते मन्दो ऽनलः शीतं प्रभा-हानिः कफे भ्रमः । श्लेष्माशयानां शून्य-त्वं हृद्-द्रवः श्लथ-संधि-ता ॥ 16 ॥ 11.16द्व् हृद्-गदः श्लथ-संधि-ता रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दा-सहिष्णु-ता । रक्ते ऽम्ल-शिशिर-प्रीति-सिरा-शैथिल्य-रूक्ष-ताः ॥ 17 ॥ मांसे ऽक्ष-ग्लानि-गण्ड-स्फिक्-शुष्क-ता-संधि-वेदनाः । मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्ग-ता ॥ 18 ॥ अस्थ्न्य् अस्थि-तोदः शदनं दन्त-केश-नखादिषु । अस्थ्नां मज्जनि सौषिर्यं भ्रमस् तिमिर-दर्शनम् ॥ 19 ॥ 11.19अव् अस्थ्न्य् अस्थि-तोदः सदनं शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितम् एव वा । तोदो ऽत्य्-अर्थं वृषणयोर् मेढ्रं धूमायतीव च ॥ 20 ॥ पुरीषे वायुर् अन्त्राणि स-शब्दो वेष्टयन्न् इव । कुक्षौ भ्रमति यात्य् ऊर्ध्वं हृत्-पार्श्वे pŬayan भृशम् ॥ 21 ॥ 11.21च्व् कुक्षिं भ्रमति यात्य् ऊर्ध्वं मूत्रे ऽल्पं मूत्रयेत् कृच्छ्राद् वि-वर्णं सास्रम् एव वा । स्वेदे रोम-च्युतिः स्तब्ध-रोम-ता स्फुटनं त्वचः ॥ 22 ॥ मलानाम् अति-सूक्ष्माणां दुर्-लक्ष्यं लक्षयेत् क्षयम् । स्व-मलायन-संशोष-तोद-शून्य-त्व-लाघवैः ॥ 23 ॥ दोषादीनां यथा-स्वं च विद्याद् वृद्धि-क्षयौ भिषक् । क्षयेण विपरीतानां गुणानां वर्धनेन च ॥ 24 ॥ वृद्धिं मलानां सङ्गाच् च क्षयं चाति-विसर्गतः । मलोचित-त्वाद् देहस्य क्षयो वृद्धेस् तु pŬana÷ ॥ 25 ॥ तत्रास्थनि स्थितो वायुः पित्तं तु स्वेद-रक्तयोः । श्लेष्मा शेषेषु तेनैषाम् आश्रयाश्रयिणां मिथः ॥ 26 ॥ यद् एकस्य तद् अन्यस्य वर्धन-क्षपणौषधम् । अस्थि-मारुतयोर् नैवं प्रायो वृद्धिर् हि तर्पणात् ॥ 27 ॥ श्लेष्मणानुगता तस्मात् संक्षयस् तद्-विपर्ययात् । वायुनानुगतो ऽस्माच् च वृद्धि-क्षय-समुद्भवान् ॥ 28 ॥ विकारान् साधयेच् छीघ्रं क्रमाल् लङ्घन-बृंहणैः । वायोर् अन्य-त्र तज्-जांस् तु तैर् एवोत्क्रम-योजितैः ॥ 29 ॥ विशेषाद् रक्त-वृद्ध्य्-उत्थान् रक्त-स्रुति-विरेचनैः । मांस-वृद्धि-भवान् रोगान् शस्त्र-क्षाराग्नि-कर्मभिः ॥ 30 ॥ स्थौल्य-कार्श्योपचारेण मेदो-जान् अस्थि-संक्षयात् । जातान् क्षीर-घृतैस् तिक्त-संयुतैर् वस्तिभिस् तथा ॥ 31 ॥ 11.31द्व् -संयुक्तैर् वस्तिभिस् तथा मज्ज-शुक्रोद्भवान् रोगान् भोजनैः स्वादु-तिक्तकैः । वृद्धं शुक्रं व्यवायाद्यैर् यच् चान्यच् छुक्र-शोषिकम् ॥ 31+1 ॥ 11.31+1अव् प्रत्य्-अनीकौषधं मज्ज- 11.31+1ब्व् -शुक्र-वृद्धि-क्षये हितम् विड्-वृद्धि-जान् अतीसार-क्रियया विट्-क्षयोद्भवान् । मेषाज-मध्य-kulmëa-यव-mëa-द्वयादिभिः ॥ 32 ॥ मूत्र-वृद्धि-क्षयोत्थांश् च मेह-कृच्छ्र-चिकित्सया । व्यायामाभ्यञ्जन-स्वेद-मद्यैः स्वेद-क्षयोद्भवान् ॥ 33 ॥ 11.33अव् मूत्र-वृद्धि-क्षयोत्थांस् तु स्व-स्थान-स्थस्य कायाग्नेर् अंशा धातुषु संश्रिताः । तेषां सादाति-दीप्तिभ्यां धातु-वृद्धि-क्षयोद्भवः ॥ 34 ॥ पूर्वो धातुः परं कुर्याद् वृद्धः क्षीणश् च तद्-विधम् । दोषा दुष्टा रसैर् धातून् दूषयन्त्य् उभये मलान् ॥ 35 ॥ अधो द्वे सप्त शिरसि खानि स्वेद-वहानि च । मला मलायनानि स्युर् यथा-स्वं तेष्व् अतो गदाः ॥ 36 ॥ ओजस् तु तेजो धातूनां शुक्रान्तानां परं स्मृतम् । हृदय-स्थम् अपि व्यापि देह-स्थिति-निबन्धनम् ॥ 37 ॥ स्निग्धं सोमात्मकं शुद्धम् ईषल्-लोहित-पीतकम् । यन्-नाशे नियतं नाशो यस्मिंस् तिष्ठति तिष्ठति ॥ 38 ॥ निष्पद्यन्ते यतो भावा विविधा देह-संश्रयाः । ओजः क्षीयेत कोप-क्षुद्-ध्यान-शोक-श्रमादिभिः ॥ 39 ॥ बिभेति दुर्-बलो ऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः । दुश्-छायो दुर्-मना रूक्षो भवेत् क्षामश् च तत्-क्षये ॥ 40 ॥ 11.40च्व् वि-च्छायो दुर्-मना रूक्षो 11.40द्व् भवेत् क्षामश् च तत्-क्षयात् जीवनीयौषध-क्षीर-रसाद्यास् तत्र भेषजम् । ओजो-वृद्धौ हि देहस्य तुष्टि-पुष्टि-बलोदयः ॥ 41 ॥ 11.41च्व् ओजो-वृद्धौ च देहस्य 11.41च्व् ओजो-वृद्धौ तु देहस्य 11.41द्व् तुष्टि-पुष्टि-बलोदयाः यद् अन्नं द्वेष्टि यद् अपि प्रार्थयेता-विरोधि तु । तत् तत् त्यजन् समश्नंश् च तौ तौ वृद्धि-क्षयौ जयेत् ॥ 42 ॥ 11.42च्व् तत् तत् त्यजन् समश्नन् वा कुर्वते हि रुचिं दोषा विपरीत-समानयोः । वृद्धाः क्षीणाश् च भूयिष्ठं लक्षयन्त्य् a-बुधास् तु न ॥ 43 ॥ 11.43अव् कुर्वन्ति हि रुचिं दोषा यथा-बलं यथा-स्वं च दोषा वृद्धा वितन्वते । रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते ॥ 44 ॥ य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय । यस्माद् अतस् ते हित-चर्ययैव क्षयाद् विवृद्धेर् इव रक्षणीयाः ॥ 45 ॥ 11.45द्व् क्षयाद् विवृद्धेर् अपि रक्षणीयाः सूत्रस्थान पक्वाशय-कटी-सक्थि-श्रोत्रास्थि-स्पर्शनेन्द्रियम् । स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः ॥ 1 ॥ नाभिर् आमाशयः स्वेदो लसीका रुधिरं रसः । दृक् स्पर्शनं च पित्तस्य नाभिर् अत्र विशेषतः ॥ 2 ॥ उरः-कण्ठ-शिरः-क्लोम-पर्वाण्य् आमाशयो रसः । मेदो घ्राणं च जिह्वा च कफस्य सु-तराम् उरः ॥ 3 ॥ प्राणादि-भेदात् पञ्चात्मा वायुः प्राणो ऽत्र मूर्ध-गः । उरः-कण्ठ-चरो बुद्धि-हृदयेन्द्रिय-चित्त-धृक् ॥ 4 ॥ ष्ठीवन-क्षवथूद्गार-निःश्वासान्न-प्रवेश-कृत् । उरः स्थानम् उदानस्य नासा-नाभि-गलांश् चरेत् ॥ 5 ॥ 12.5द्व् नासा-नाभि-गलांश् चरन् वाक्-प्रवृत्ति-प्रयत्नोर्जा-बल-वर्ण-स्मृति-क्रियः । व्यानो हृदि स्थितः कृत्स्न-देह-चारी महा-जवः ॥ 6 ॥ गत्य्-अपक्षेपणोत्क्षेप-निमेषोन्मेषणादिकाः । प्रायः सर्वाः क्रियास् तस्मिन् प्रतिबद्धाः शरीरिणाम् ॥ 7 ॥ समानो ऽग्नि-समीप-स्थः कोष्ठे चरति सर्वतः । अन्नं गृह्णाति पचति विवेचयति मुञ्चति ॥ 8 ॥ अपानो ऽपान-गः श्रोणि-वस्ति-मेढ्रोरु-गो-चरः । शुक्रार्तव-शकृन्-मूत्र-गर्भ-निष्क्रमण-क्रियः ॥ 9 ॥ पित्तं पञ्चात्मकं तत्र पक्वामाशय-मध्य-गम् । पञ्च-भूतात्मक-त्वे ऽपि यत् तैजस-गुणोदयात् ॥ 10 ॥ त्यक्त-द्रव्य-त्वं पाकादि-कर्मणानल-शब्दितम् । पचत्य् अन्नं विभजते सार-किट्टौ पृथक् तथा ॥ 11 ॥ 12.11द्व् सार-किट्टे पृथक् तथा तत्र-स्थम् एव पित्तानां शेषाणाम् अप्य् अनुग्रहम् । करोति बल-दानेन पाचकं नाम तत् स्मृतम् ॥ 12 ॥ आमाशयाश्रयं पित्तं रञ्जकं रस-रञ्जनात् । बुद्धि-मेधाभिमानाद्यैर् अभिप्रेतार्थ-साधनात् ॥ 13 ॥ साधकं हृद्-गतं पित्तं रूपालोचनतः स्मृतम् । दृक्-स्थम् आलोचकं त्वक्-स्थं भ्राजकं भ्राजनात् त्वचः ॥ 14 ॥ श्लेष्मा तु पञ्च-धोरः-स्थः स त्रिकस्य स्व-वीर्यतः । हृदयस्यान्न-वीर्याच् च तत्-स्थ एवाम्बु-कर्मणा ॥ 15 ॥ 12.15अव् श्लेष्मापि पञ्च-धोरः-स्थः कफ-धाम्नां च शेषाणां यत् करोत्य् अवलम्बनम् । अतो ऽवलम्बकः श्लेष्मा यस् त्व् आमाशय-संस्थितः ॥ 16 ॥ 12.16द्व् यस् त्व् आमाशय-संश्रितः क्लेदकः सो ऽन्न-संघात-क्लेदनाद् रस-बोधनात् । बोधको रसना-स्थायी शिरः-संस्थो ऽक्ष-तर्पणात् ॥ 17 ॥ तर्पकः संधि-संश्लेषाच् छ्लेषकः संधिषु स्थितः । इति प्रायेण दोषाणां स्थानान्य् a-विकृतात्मनाम् ॥ 18 ॥ 12.18ब्व् छ्लेषकः संधि-संस्थितः व्यापिनाम् अपि जानीयात् कर्माणि च पृथक् पृथक् । उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति संचयम् ॥ 19 ॥ शीतेन कोपम् उष्णेन शमं स्निग्धादयो गुणाः । शीतेन युक्तास् तीक्ष्णाद्याश् चयं पित्तस्य कुर्वते ॥ 20 ॥ उष्णेन कोपं मन्दाद्याः शमं शीतोपसंहिताः । शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश् चयम् ॥ 21 ॥ उष्णेन कोपं तेनैव गुणा रूक्षादयः शमम् । चयो वृद्धिः स्व-धाम्न्य् एव प्रद्वेषो वृद्धि-हेतुषु ॥ 22 ॥ विपरीत-गुणेच्छा च कोपस् तून्-मार्ग-गमि-ता । लिङ्गानां दर्शनं स्वेषाम् a-स्वास्थ्यं रोग-संभवः ॥ 23 ॥ स्व-स्थान-स्थस्य सम-ता विकारा-संभवः शमः । चय-प्रकोप-प्रशमा वायोर् ग्रीष्मादिषु त्रिषु ॥ 24 ॥ वर्षादिषु तु पित्तस्य श्लेष्मणः शिशिरादिषु । चीयते लघु-रूक्षाभिर् ओषधिभिः समीरणः ॥ 25 ॥ 12.25अव् वर्षादिषु च पित्तस्य तद्-विधस् तद्-विधे देहे कालस्यौष्ण्यान् न कुप्यति । अद्भिर् अम्ल-विपाकाभिर् ओषधिभिश् च तादृशम् ॥ 26 ॥ पित्तं याति चयं कोपं न तु कालस्य शैत्यतः । चीयते स्निग्ध-शीताभिर् उदकौषधिभिः कफः ॥ 27 ॥ तुल्ये ऽपि काले देहे च स्कन्न-त्वान् न प्रकुप्यति । इति काल-स्व-भावो ऽयम् आहारादि-वशात् पुनः ॥ 28 ॥ 12.28ब्व् स्कन्न-त्वान् न विकुप्यति चयादीन् यान्ति सद्यो ऽपि दोषाः काले ऽपि वा न तु । व्याप्नोति सहसा देहम् Ã-पाद-तल-मस्तकम् ॥ 29 ॥ निवर्तते तु कुपितो मलो ऽल्पाल्पं जलौघ-वत् । नाना-रूपैर् a-संख्येयैर् विकारैः कुपिता मलाः ॥ 30 ॥ तापयन्ति तनुं तस्मात् तद्-धेत्व्-आकृति-साधनम् । शक्यं नैकैक-शो वक्तुम् अतः सामान्यम् उच्यते ॥ 31 ॥ दोषा एव हि सर्वेषां रोगाणाम् एक-कारणम् । यथा पक्षी परिपतन् सर्वतः सर्वम् अप्य् अहः ॥ 32 ॥ छायाम् अत्येति नात्मीयां यथा वा कृत्स्नम् अप्य् अदः । विकार-जातं विविधं त्रीन् गुणान् नातिवर्तते ॥ 33 ॥ तथा स्व-धातु-वैषम्य-निमित्तम् अपि सर्व-दा । विकार-जातं त्रीन् दोषान् तेषां कोपे तु कारणम् ॥ 34 ॥ अर्थैर् a-सात्म्यैः संयोगः कालः कर्म च दुष्-कृतम् । हीनाति-मिथ्या-योगेन भिद्यते तत् पुनस् त्रि-धा ॥ 35 ॥ हीनो ऽर्थेनेन्द्रियस्याल्पः संयोगः स्वेन नैव वा । अति-योगो ऽति-संसर्गः सूक्ष्म-भासुर-भैरवम् ॥ 36 ॥ अत्य्-आसन्नाति-दूर-स्थं वि-प्रियं विकृतादि च । यद् अक्ष्णा वीक्ष्यते रूपं मिथ्या-योगः स दारुणः ॥ 37 ॥ 12.37द्व् मिथ्या-योगः सु-दारुणः एवम् अत्य्-उच्च-पूत्य्-आदीन् इन्द्रियार्थान् यथा-यथम् । विद्यात् कालस् तु शीतोष्ण-वर्षा-भेदात् त्रि-धा मतः ॥ 38 ॥ 12.38द्व् -वर्ष-भेदात् त्रि-धा मतः स हीनो हीन-शीतादिर् अति-योगो ऽति-लक्षणः । मिथ्या-योगस् तु निर्दिष्टो विपरीत-स्व-लक्षणः ॥ 39 ॥ काय-वाक्-चित्त-भेदेन कर्मापि विभजेत् त्रि-धा । कायादि-कर्मणो हीना प्रवृत्तिर् हीन-संज्ञकः ॥ 40 ॥ 12.40च्व् कायादि-कर्मणां हीना 12.40द्व् प्रवृत्तिर् हीन-संज्ञिका अति-योगो ऽति-वृत्तिस् तु वेगोदीरण-धारणम् । विषमाङ्ग-क्रियारम्भ-पतन-स्खलनादिकम् ॥ 41 ॥ 12.41अव् अति-योगो ऽति-वृत्तिश् च bhëaïaæ सामि-भुक्तस्य राग-द्वेष-भयादि च । कर्म प्राणातिपातादि दश-धा यच् च निन्दितम् ॥ 42 ॥ मिथ्या-योगः समस्तो ऽसाव् इह वामु-त्र वा कृतम् । निदानम् एतद् दोषाणां कुपितास् तेन नैक-धा ॥ 43 ॥ 12.43ब्व् इह चामु-त्र वा कृतम् कुर्वन्ति विविधान् व्याधीन् शाखा-कोष्ठास्थि-संधिषु । शाखा रक्तादयस् त्वक् च बाह्य-रोगायनं हि तत् ॥ 44 ॥ 12.44द्व् बाह्य-रोगायनं हि सा तद्-आश्रया मष-व्यङ्ग-गण्डालज्य्-अर्बुदादयः । बहिर्-भागाश् च दुर्-नाम-गुल्म-शोफादयो गदाः ॥ 45 ॥ अन्तः कोष्ठो महा-स्रोत आम-पक्वाशयाश्रयः । तत्-स्थानाः छर्द्य्-अतीसार-कास-श्वासोदर-ज्वराः ॥ 46 ॥ अन्तर्-भागं च शोफार्शो-गुल्म-विसर्प-विद्रधि । शिरो-हृदय-वस्त्य्-आदि-मर्माण्य् अस्थ्नां च संधयः ॥ 47 ॥ 12.47द्व् -मर्माण्य् अस्थ्नां तु संधयः तन्-निबद्धाः सिरा-स्नायु-कण्डराद्याश् च मध्यमः । रोग-मार्गः स्थितास् तत्र यक्ष्म-पक्ष-वधार्दिताः ॥ 48 ॥ मूर्धादि-रोगाः संध्य्-अस्थि-त्रिक-शूल-ग्रहादयः । स्रंस-व्यास-व्यध-स्वाप् a-साद-रुक्-तोद-भेदनम् ॥ 49 ॥ सङ्गाङ्ग-भङ्ग-संकोच-वर्त-हर्षण-तर्पणम् । कम्प-पारुष्य-सौषिर्य-शोष-स्पन्दन-वेष्टनम् ॥ 50 ॥ स्तम्भः कषाय-रस-ता वर्णः श्यावो ऽरुणो ऽपि वा । कर्माणि वायोः पित्तस्य दाह-रागोष्म-पाकि-ताः ॥ 51 ॥ स्वेदः क्लेदः स्रुतिः कोथः सदनं मूर्छनं मदः । कटुकाम्लौ रसौ वर्णः पाण्डुरारुण-वर्जितः ॥ 52 ॥ श्लेष्मणः स्नेह-काठिन्य-कण्डू-शीत-त्व-गौरवम् । बन्धोपलेप-स्तैमित्य-शोफा-पक्त्य्-अति-निद्र-ताः ॥ 53 ॥ वर्णः श्वेतो रसौ स्वादु-लवणौ चिर-कारि-ता । इत्य् a-शेषामय-व्यापि यद् उक्तं दोष-लक्षणम् ॥ 54 ॥ दर्शनाद्यैर् अवहितस् तत् सम्यग् उपलक्षयेत् । व्याध्य्-अवस्था-विभाग-ज्ञः पश्यन्न् आर्तान् प्रति-क्षणम् ॥ 55 ॥ अभ्यासात् प्राप्यते दृष्टिः कर्म-सिद्धि-प्रकाशिनी । रत्नादि-सद्-a-सज्-ज्ञानं न शास्त्राद् एव जायते ॥ 56 ॥ 12.56अव् अभ्यासाज् जायते दृष्टिः 12.56अव् अभ्यासात् केवलं दृष्टिः दृष्टापचार-जः कश्-चित् कश्-चित् पूर्वापराध-जः । तत्-संकराद् भवत्य् अन्यो व्याधिर् एवं त्रि-धा स्मृतः ॥ 57 ॥ 12.57ब्व् कश्-चित् पूर्वापचार-जः 12.57द्व् व्याधिर् एवं त्रि-धा मतः यथा-निदानं दोषोत्थः कर्म-जो हेतुभिर् विना । महारम्भो ऽल्पके हेताव् आतङ्को दोष-कर्म-जः ॥ 58 ॥ विपक्ष-शीलनात् पूर्वः कर्म-जः कर्म-संक्षयात् । गच्छत्य् उभय-जन्मा तु दोष-कर्म-क्षयात् क्षयम् ॥ 59 ॥ द्वि-धा स्व-पर-तन्त्र-त्वाद् व्याधयो ऽन्त्याः पुनर् द्वि-धा । पूर्व-जाः पूर्व-रूपाख्या जाताः पश्चाद् उपद्रवाः ॥ 60 ॥ यथा-स्व-जन्मोपशयाः स्व-तन्त्राः स्पष्ट-लक्षणाः । विपरीतास् ततो ऽन्ये तु विद्याद् एवं मलान् अपि ॥ 61 ॥ tÃÀ लक्षयेद् अवहितो विकुर्वाणान् प्रति-ज्वरम् । तेषां प्रधान-प्रशमे प्रशमो '-शाम्यतस् तथा ॥ 62 ॥ पश्चाच् चिकित्सेत् तूर्णं वा बल-वन्तम् उपद्रवम् । व्याधि-क्लिष्ट-शरीरस्य pŬÃ-कर-तरो हि सः ॥ 63 ॥ 12.63अव् पश्चाच् चिकित्सेत् पूर्वं वा विकार-नामा-कुशलो न जिह्रीयात् कदा-च-न । न हि सर्व-विकाराणां नामतो ऽस्ति ध्रुवा स्थितिः ॥ 64 ॥ स एव कुपितो दोषः समुत्थान-विशेषतः । स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून् ॥ 65 ॥ तस्माद् विकार-प्रकृतीर् अधिष्ठानान्तराणि च । बुद्ध्वा हेतु-विशेषांश् च शीघ्रं कुर्याद् उपक्रमम् ॥ 66 ॥ दूष्यं देशं बलं कालम् अनलं प्रकृतिं वयः । सत्-त्वं सात्म्यं तथाहारम् अवस्थाश् च पृथग्-विधाः ॥ 67 ॥ सूक्ष्म-सूक्ष्माः समीक्ष्यैषां दोषौषध-निरूपणे । यो वर्तते चिकित्सायां न स स्खलति जातु चित् ॥ 68 ॥ गुर्व्-अल्प-व्याधि-संस्थानं सत्-त्व-देह-बला-बलात् । दृश्यते ऽप्य् अन्य-था-कारं तस्मिन्न् अवहितो भवेत् ॥ 69 ॥ गुरुं लघुम् इति व्याधिं कल्पयंस् तु भिषग्-ब्रुवः । अल्प-दोषाकलनया पथ्ये विप्रतिपद्यते ॥ 70 ॥ 12.70ब्व् कलयंस् तु भिषग्-ब्रुवः 12.70ब्व् कल्पयंस् तु भिषग् ध्रुवम् ततो ऽल्पम् अल्प-वीर्यं वा गुरु-व्याधौ प्रयोजितम् । उदीरयेत्-तरां रोगान् संशोधनम् a-योगतः ॥ 71 ॥ शोधनं त्व् अति-योगेन विपरीतं विपर्यये । क्षिणुयान् न मलान् एव केवलं वपुर् अस्यति ॥ 72 ॥ 12.72द्व् केवलं वपुर् अप्य् अति अतो ऽभियुक्तः सततं सर्वम् आलोच्य सर्व-था । तथा युञ्जीत भैषज्यम् आरोग्याय यथा ध्रुवम् ॥ 73 ॥ 12.73द्व् आरोग्याय यथा भवेत् वक्ष्यन्ते ऽतः परं दोषा वृद्धि-क्षय-विभेदतः । पृथक् त्रीन् विद्धि संसर्गस् त्रि-धा तत्र तु तान् नव ॥ 74 ॥ 12.74च्व् पृथक् त्रीन् विद्धि संसर्गं त्रीन् एव समया वृद्ध्या षड् एकस्यातिशायने । त्रयो-दश समस्तेषु षड् द्व्य्-एकातिशयेन तु ॥ 75 ॥ 12.75द्व् षड् द्व्य्-एकातिशयेन च एकं तुल्याधिकैः ष च तारतम्य-विकल्पनात् । पञ्च-विंशतिम् इत्य् एवं वृद्धैः क्षीणैश् च तावतः ॥ 76 ॥ 12.76च्व् पञ्च-विंशतिर् इत्य् एवं एकैक-वृद्धि-सम-ता-क्षयैः ष ते पुनश् च ष | एक-क्षय-द्वन्द्व-वृद्ध्या स-विपर्यययापि ते ॥ 77 ॥ भेदा द्वि-षष्टिर् निर्दिष्टास् त्रि-षष्टिः स्वास्थ्य-कारणम् ॥ 78ab ॥ संसर्गाद् रस-रुधिरादिभिस् तथैषां ॥ 78c ॥ 12.78च्व् संसर्गाद् रस-रुधिरादिभिस् तथैतान् दोषांस् तु क्षय-सम-ता-विवृद्धि-भेदैः ॥ 78d ॥ 12.78द्व् दोषाणां क्षय-सम-ता-विवृद्धि-भेदैः आनन्त्यं तर-तम-योगतश् च यातान् ॥ 78e ॥ जानीयाद् अवहित-मानसो यथा-स्वम् ॥ 78f ॥ सूत्रस्थान वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु । स्वाद्व्-अम्ल-लवणोष्णानि भोज्यान्य् अभ्यङ्ग-मर्दनम् ॥ 1 ॥ वेष्टनं त्रासनं सेको मद्यं पैष्टिक-गौडिकम् । स्निग्धोष्णा वस्तयो वस्ति-नियमः सुख-शील-ता ॥ 2 ॥ दीपनैः पाचनैः स्निग्धाः स्नेहाश् चानेक-योनयः । विशेषान् मेद्य-पिशित-रस-तैलानुवासनम् ॥ 3 ॥ पित्तस्य सर्पिषः पानं स्वादु-शीतैर् विरेचनम् । स्वादु-तिक्त-कषायाणि भोजनान्य् औषधानि च ॥ 4 ॥ सु-गन्धि-शीत-हृद्यानां गन्धानाम् उपसेवनम् । कण्ठे-गुणानां हाराणां मणीनाम् उरसा धृतिः ॥ 5 ॥ कर्पूर-चन्दनोशीरैर् अनुलेपः क्षणे क्षणे । प्रदोषश् चन्द्रमाः सौधं हारि गीतं हिमो ऽनिलः ॥ 6 ॥ a-यन्त्रण-सुखं मित्रं पुत्रः संदिग्ध-मुग्ध-वाक् । छन्दानुवर्तिनो दाराः प्रियाः शील-विभूषिताः ॥ 7 ॥ 13.7अव् a-यन्त्रण-मुखं मित्रं शीताम्बु-धारा-गर्भाणि गृहाण्य् उद्यान-दीर्घिकाः । सु-तीर्थ-विपुल-स्वच्छ-सलिलाशय-सैकते ॥ 8 ॥ साम्भो-ज-जल-तीरान्ते कायमाने द्रुमाकुले । सौम्या भावाः पयः सर्पिर् विरेकश् च विशेषतः ॥ 9 ॥ 13.9ब्व् कायमानं द्रुमाकुले श्लेष्मणो विधिना युक्तं तीक्ष्णं वमन-रेचनम् । अन्नं रूक्षाल्प-तीक्ष्णोष्णं कटु-तिक्त-कषायकम् ॥ 10 ॥ दीर्घ-काल-स्थितं मद्यं रति-प्रीतिः प्रजागरः । अनेक-रूपो व्यायामश् चिन्ता रूक्षं विमर्दनम् ॥ 11 ॥ विशेषाद् वमनं यूषः क्षौद्रं मेदो-घ्नम् औषधम् । धूमोपवास-गण्डूषा निः-सुख-त्वं सुखाय च ॥ 12 ॥ उपक्रमः पृथग् दोषान् यो ऽयम् उद्दिश्य कीर्तितः । संसर्ग-संनिपातेषु तं यथा-स्वं विकल्पयेत् ॥ 13 ॥ 13.13द्व् तं यथा-स्वं प्रकल्पयेत् ग्रैष्मः प्रायो मरुत्-पित्ते वासन्तः कफ-मारुते । मरुतो योग-वाहि-त्वात् कफ-पित्ते तु शारदः ॥ 14 ॥ चय एव जयेद् दोषं कुपितं त्व् a-विरोधयन् । सर्व-कोपे बलीयांसं शेष-दोषा-विरोधतः ॥ 15 ॥ प्रयोगः शमयेद् व्याधिम् एकं यो ऽन्यम् उदीरयेत् । नासौ विशुद्धः शुद्धस् तु शमयेद् यो न कोपयेत् ॥ 16 ॥ 13.16अव् प्रयोगः शमयेद् व्याधिं 13.16ब्व् यो ऽन्यम् अन्यम् उदीरयेत् व्यायामाद् ऊष्मणस् तैक्ष्ण्याद् a-हिताचरणाद् अपि । कोष्ठाच् छाखास्थि-मर्माणि द्रुत-त्वान् मारुतस्य च ॥ 17 ॥ दोषा यान्ति तथा तेभ्यः स्रोतो-मुख-विशोधनात् । वृद्ध्याभिष्यन्दनात् पाकात् कोष्ठं वायोश् च निग्रहात् ॥ 18 ॥ तत्र-स्थाश् च विलम्बेरन् भूयो हेतु-प्रतीक्षिणः । ते कालादि-बलं लब्ध्वा कुप्यन्त्य् अन्याश्रयेष्व् अपि ॥ 19 ॥ तत्रान्य-स्थान-संस्थेषु तदीयाम् a-बलेषु तु । कुर्याच् चिकित्सां स्वाम् एव बलेनान्याभिभाविषु ॥ 20 ॥ आगन्तुं शमयेद् दोषं स्थानिनं प्रतिकृत्य वा । प्रायस् तिर्यग्-गता दोषाः क्लेशयन्त्य् आतुरांश् चिरम् ॥ 21 ॥ साधारणं वा कुर्वीत क्रियाम् उभय-योगिनीम् ॥ 21.1+1 ॥ कुर्यान् न तेषु त्वरया देहाग्नि-बल-वित् क्रियाम् । शमयेत् तान् प्रयोगेण सुखं वा कोष्ठम् आनयेत् ॥ 22 ॥ ज्ञात्वा कोष्ठ-प्रपन्नांश् च यथासन्नं विनिर्हरेत् । स्रोतो-रोध-बल-भ्रंश-गौरवानिल-mƬha-ताः ॥ 23 ॥ 13.23द्व् -गौरवानिल-mƬha-ता आलस्या-पक्ति-निष्ठीव-मल-सङ्गा-रुचि-क्लमाः । लिङ्गं मलानां सामानां निर्-आमाणां विपर्ययः ॥ 24 ॥ विण्-मूत्र-नख-दन्त-त्वक्-चक्षुषां पीत-ता भवेत् । रक्त-त्वम् अथ कृष्ण-त्वं पृष्ठास्थि-कटि-संधि-रुक् ॥ 24.1+1 ॥ 13.24.1+1द्व् पृष्ठास्थि-कटि-संधिषु शिरो-रुक् जायते तीव्रा निद्रा वि-रस-ता मुखे । क्व-चिच् च श्वयथुर् गात्रे ज्वरातीसार-हर्षणम् ॥ 24.1+2 ॥ ऊष्मणो ऽल्प-बल-त्वेन धातुम् आद्यम् a-पाचितम् । दुष्टम् आमाशय-गतं रसम् आमं प्रचक्षते ॥ 25 ॥ अन्ये दोषेभ्य एवाति-दुष्टेभ्यो ऽन्यो-'न्य-मूर्छनात् । कोद्रवेभ्यो विषस्येव वदन्त्य् आमस्य संभवम् ॥ 26 ॥ आमेन तेन संपृक्ता दोषा दूष्याश् च दूषिताः । सामा इत्य् उपदिश्यन्ते ये च रोगास् तद्-उद्भवाः ॥ 27 ॥ वायुः सामो विबन्धाग्नि-साद-स्तम्भान्त्र-कूजनैः । वेदना-शोफ-निस्तोदैः क्रम-शो ऽङ्गानि pŬayan ॥ 27+1 || विचरेद् युग-पच् चापि गृह्णाति कुपितो भृशम् । स्नेहाद्यैर् वृद्धिम् आयाति सूर्य-मेघोदये निशि ॥ 27+2 ॥ निर्-आमो विशदो रूक्षो निर्-विबन्धो ऽल्प-वेदनः । विपरीत-गुणैः शान्तिं स्निग्धैर् याति विशेषतः ॥ 27+3 ॥ दुर्-गन्धि हरितं श्यावं पित्तम् अम्लं घनं गुरु । अम्लीका-कण्ठ-हृद्-दाह-करं सामं विनिर्दिशेत् ॥ 27+4 ॥ Ã-ताम्र-पीतम् अत्य्-उष्णं रसे कटुकम् a-स्थिरम् । पक्वं वि-गन्धि विज्ञेयं रुचि-पक्ति-बल-प्रदम् ॥ 27+5 ॥ 13.27+5द्व् रुचि-वह्नि-बल-प्रदम् आविलस् तन्तुलः स्त्यानः कण्ठ-देशे ऽवतिष्ठते । सामो बलासो दुर्-गन्धिः क्षुद्-उद्गार-विघात-कृत् ॥ 27+6 ॥ फेन-वान् पिण्डितः पाण्दुर् निः-सारो '-गन्ध एव च । पक्वः स एव विज्ञेयश् छेद-वान् वक्त्र-शुद्धि-दः ॥ 27+7 ॥ सर्व-देह-प्रविसृतान् सामान् दोषान् न निर्हरेत् । लीनान् धातुष्व् अन्-उत्क्लिष्टान् फलाद् आमाद् रसान् इव ॥ 28 ॥ आश्रयस्य हि नाशाय ते स्युर् दुर्-निर्हर-त्वतः । पाचनैर् दीपनैः स्नेहैस् तान् स्वेदैश् च परिष्कृतान् ॥ 29 ॥ शोधयेच् छोधनैः काले यथासन्नं यथा-बलम् । हन्त्य् आशु युक्तं वक्त्रेण द्रव्यम् आमाशयान् मलान् ॥ 30 ॥ घ्राणेन चोर्ध्व-जत्रूत्थान् पक्वाधानाद् गुदेन च । उत्क्लिष्टान् अध ऊर्ध्वं वा न चामान् वहतः स्वयम् ॥ 31 ॥ धारयेद् औषधैर् दोषान् विधृतास् ते हि रोग-दाः । प्रवृत्तान् प्राग् अतो दोषान् उपेक्षेत हिताशिनः ॥ 32 ॥ विबद्धान् पाचनैस् तैस् तैः पाचयेन् निर्हरेत वा । श्रावणे कार्त्तिके चैत्रे मासि साधारणे क्रमात् ॥ 33 ॥ 13.33ब्व् पाचयेन् निर्हरेत् तथा प्रावृट्-शरद्-वसन्तेषु मासेष्व् एतेषु शोधयेत् । साधारणेषु विधिना त्रि-मासान्तरितान् मलान् ॥ 33+1 ॥ ग्रीष्म-वर्षा-हिम-चितान् वाय्व्-आदीन् आशु निर्हरेत् । अत्य्-उष्ण-वर्ष-शीता हि ग्रीष्म-वर्षा-हिमागमाः ॥ 34 ॥ संधौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत् । स्वस्थ-वृत्तम् अभिप्रेत्य व्याधौ व्याधि-वशेन तु ॥ 35 ॥ त्रयः साधारणास् तेषाम् अन्तरे प्रावृषादयः । प्रावृट् शुचि-नभौ तेषु शरद् ऊर्ज-सहौ स्मृतौ ॥ 35.1+1 ॥ तपस्यो मधु-मासश् च वसन्तः शोधनं प्रति । एतान् ऋतून् विकल्प्यैवं दद्यात् संशोधनं भिषक् ॥ 35.1+2 ॥ कृत्वा शीतोष्ण-वृष्टीनां प्रतीकारं यथा-यथम् । प्रयोजयेत् क्रियां प्राप्तां क्रिया-कालं न हापयेत् ॥ 36 ॥ युञ्ज्याद् अन्-अन्नम् अन्नादौ मध्ये ऽन्ते कवडान्तरे । ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि चौषधम् ॥ 37 ॥ कफोद्रेके गदे ऽन्-अन्नं बलिनो रोग-रोगिणोः । अन्नादौ वि-गुणे ऽपाने समाने मध्य इष्यते ॥ 38 ॥ व्याने ऽन्ते प्रातर्-आशस्य सायम्-आशस्य तूत्तरे । ग्रास-ग्रासान्तयोः प्राणे प्रदुष्टे मातरिश्वनि ॥ 39 ॥ मुहुर् मुहुर् विष-च्छर्दि-हिध्मा-तृट्-श्वास-कासिषु । योज्यं स-भोज्यं भैषज्यं भोज्यैश् चित्रैर् a-रोचके ॥ 40 ॥ कम्पाक्षेपक-हिध्मासु सामुद्गं लघु-भोजिनाम् । ऊर्ध्व-जत्रु-विकारेषु स्वप्न-काले प्रशस्यते ॥ 41 ॥ सूत्रस्थान उपक्रम्यस्य हि द्वि-त्वाद् द्वि-धैवोपक्रमो मतः । एकः संतर्पणस् तत्र द्वितीयश् चापतर्पणः ॥ 1 ॥ बृंहणो लङ्घनश् चेति तत्-पर्यायाव् उदाहृतौ । बृंहणं यद् बृहत्-त्वाय लङ्घनं लाघवाय यत् ॥ 2 ॥ देहस्य भवतः प्रायो भौमापम् इतरच् च ते । स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत् ॥ 3 ॥ भूतानां तद् अपि द्वैध्याद् द्वितयं नातिवर्तते । शोधनं शमनं चेति द्वि-धा तत्रापि लङ्घनम् ॥ 4 ॥ यद् ईरयेद् बहिर् दोषान् पञ्च-धा शोधनं च तत् । निरूहो वमनं काय-शिरो-रेको ऽस्र-विस्रुतिः ॥ 5 ॥ न शोधयति यद् दोषान् समान् नोदीरयत्य् अपि । समी-करोति विषमान् शमनं तच् च सप्त-धा ॥ 6 ॥ पाचनं दीपनं क्षुत्-तृड्-व्यायामातप-मारुताः । बृंहणं शमनं त्व् एव वायोः पित्तानिलस्य च ॥ 7 ॥ बृंहयेद् व्याधि-भैषज्य-मद्य-स्त्री-शोक-कर्शितान् । भाराध्वोरः-क्षत-क्षीण-रूक्ष-दुर्-बल-वातलान् ॥ 8 ॥ गर्भिणी-सूतिका-बाल-वृद्धान् ग्रीष्मे ऽपरान् अपि । मांस-क्षीर-सिता-सर्पिर्-मधुर-स्निग्ध-वस्तिभिः ॥ 9 ॥ स्वप्न-शय्या-सुखाभ्यङ्ग-स्नान-निर्वृति-हर्षणैः । मेहाम-दोषाति-स्निग्ध-ज्वरोरु-स्तम्भ-कुष्ठिनः ॥ 10 ॥ विसर्प-विद्रधि-प्लीह-शिरः-कण्ठाक्षि-रोगिणः । स्थूलांश् च लङ्घयेन् नित्यं शिशिरे त्व् अपरान् अपि ॥ 11 ॥ तत्र संशोधनैः स्थौल्य-बल-पित्त-कफाधिकान् । आम-दोष-ज्वर-च्छर्दिर्-अतीसार-हृद्-आमयैः ॥ 12 ॥ विबन्ध-गौरवोद्गार-हृल्-लासादिभिर् आतुरान् । मध्य-स्थौल्यादिकान् प्रायः पूर्वं पाचन-दीपनैः ॥ 13 ॥ एभिर् एवामयैर् आर्तान् हीन-स्थौल्य-बलाधिकान् । क्षुत्-तृष्णा-निग्रहैर् दोषैस् त्व् आर्तान् मध्य-बलैर् दृढान् ॥ 14 ॥ 14.14च्व् क्षुत्-तृष्णा-निग्रहैर् दोषैर् 14.14च्व् क्षुत्-तृष्णा-निग्रहैर् दोषैश् 14.14द्व् चार्तान् मध्य-बलैर् दृढान् समीरणातपायासैः किम् उताल्प-बलैर् नरान् । न बृंहयेल् लङ्घनीयान् बृंह्यांस् तु मृदु लङ्घयेत् ॥ 15 ॥ युक्त्या वा देश-कालादि-बलतस् तान् उपाचरेत् । बृंहिते स्याद् बलं पुष्टिस् तत्-साध्यामय-संक्षयः ॥ 16 ॥ वि-मलेन्द्रिय-ता सर्गो मलानां लाघवं रुचिः । क्षुत्-तृट्-सहोदयः शुद्ध-हृदयोद्गार-कण्ठ-ता ॥ 17 ॥ व्याधि-मार्दवम् उत्साहस् तन्द्रा-नाशश् च लङ्घिते । अन्-अपेक्षित-मात्रादि-सेविते कुरुतस् तु ते ॥ 18 ॥ अति-स्थौल्याति-कार्श्यादीन् वक्ष्यन्ते ते च सौषधाः । रूपं तैर् एव च ज्ञेयम् अति-बृंहित-लङ्घिते ॥ 19 ॥ 14.19च्व् रूपं तैर् एव विज्ञेयम् अति-स्थौल्यापची-मेह-ज्वरोदर-भगन्दरान् । कास-संन्यास-कृच्छ्राम-कुष्ठादीन् अति-दारुणान् ॥ 20 ॥ तत्र मेदो-'निल-श्लेष्म-नाशनं सर्वम् इष्यते । कुलत्थ-जूर्ण-श्यामाक-यव-मुद्ग-मधूदकम् ॥ 21 ॥ मस्तु-दण्डाहतारिष्ट-चिन्ता-शोधन-जागरम् । मधुना त्रि-फलां लिह्याद् गुडूचीम् अभयां घनम् ॥ 22 ॥ rasäjanasya महतः पञ्च-मूलस्य गुग्गुलोः । शिला-जतु-प्रयोगश् च साग्निमन्थ-रसो हितः ॥ 23 ॥ 14.23च्व् शिलाह्वस्य प्रयोगश् च विडङ्गं नागरं क्षारः काल-लोह-रजो मधु । यवामलक-चूर्णं च योगो ऽति-स्थौल्य-दोष-जित् ॥ 24 ॥ व्योष-कट्वी-वरा-शिग्रु-विडङ्गातिविषा-स्थिराः । हिङ्गु-सौवर्चलाजाजी-यवानी-धान्य-चित्रकाः ॥ 25 ॥ निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात् । एषां चूर्णं मधु घृतं तैलं च सदृशांशकम् ॥ 26 ॥ 14.26द्व् तैलं च सदृशांशिकम् सक्तुभिः षो-डश-गुणैर् युक्तं पीतं निहन्ति तत् । अति-स्थौल्यादिकान् सर्वान् रोगान् अन्यांश् च तद्-विधान् ॥ 27 ॥ हृद्-रोग-कामला-श्वित्र-श्वास-कास-गल-ग्रहान् । बुद्धि-मेधा-स्मृति-करं संनस्याग्नेश् च दीपनम् ॥ 28 ॥ अति-कार्श्यं भ्रमः कासस् तृष्णाधिक्यम् a-रोचकः । स्नेहाग्नि-निद्रा-दृक्-श्रोत्र-शुक्रौजः-क्षुत्-स्वर-क्षयः ॥ 29 ॥ 14.29अव् अति-कार्श्यं भ्रमः श्वास- 14.29ब्व् -तृष्णाधिक्यम् a-रोचकः वस्ति-हृन्-मूर्ध-जङ्घोरु-त्रिक-पार्श्व-रुजा ज्वरः । प्रलापोर्ध्वानिल-ग्लानि-च्छर्दि-पर्वास्थि-भेदनम् ॥ 30 ॥ 14.30द्व् -च्छर्दिः-पर्वास्थि-भेदनम् वर्चो-मूत्र-ग्रहाद्याश् च जायन्ते ऽति-विलङ्घनात् । कार्श्यम् एव वरं स्थौल्यान् न हि स्थूलस्य भेषजम् ॥ 31 ॥ 14.31अव् विण्-मूत्रादि-ग्रहाद्याश् च 14.31द्व् न हि स्थौल्यस्य भेषजम् बृंहणं लङ्घनं वालम् अति-मेदो-'ग्नि-वात-जित् । मधुर-स्निग्ध-सौहित्यैर् यत् सौख्येन च नश्यति ॥ 32 ॥ 14.32अव् बृंहणं लङ्घनं नालम् 14.32च्व् मधुर-स्नेह-सौहित्यैर् 14.32द्व् यत् सौख्येन विनश्यति क्रशिमा स्थविमात्य्-अन्त-विपरीत-निषेवणैः । योजयेद् बृंहणं तत्र सर्वं पानान्न-भेषजम् ॥ 33 ॥ a-चिन्तया हर्षणेन ध्रुवं संतर्पणेन च । स्वप्न-प्रसङ्गाच् च कृशो वराह इव पुष्यति ॥ 34 ॥ 14.34अव् a-चिन्तया प्रहर्षेण 14.34च्व् स्वप्न-प्रसङ्गाच् च नरो न हि मांस-समं किञ्-चिद् अन्यद् देह-बृहत्-त्व-कृत् । मांसाद-मांसं मांसेन संभृत-त्वाद् विशेषतः ॥ 35 ॥ 14.35द्व् संभृत-त्वाद् विशिष्यते 14.35द्व् संभृत-त्वाद् बृहत्-त्व-कृत् गुरु चा-तर्पणं स्थूले विपरीतं हितं कृशे । यव-गोधूमम् उभयोस् तद्-योग्याहित-कल्पनम् ॥ 36 ॥ 14.36द्व् तद्-योग्य-हित-कल्पनम् 14.36द्व् ततो ग्राहित-कल्पनम् दोष-गत्यातिरिच्यन्ते ग्राहि-भेद्य्-आदि-भेदतः । उपक्रमा न ते द्वि-त्वाद् भिन्ना अपि गदा इव ॥ 37 ॥ 14.37च्व् उपक्रमा न तु द्वि-त्वाद् सूत्रस्थान मदन-मधुक-लम्बा-निम्ब-बिम्बी-विशाला-त्रपुस-कुटज-मूर्वा-देवदाली-कृमिघ्नम् । विदुल-दहन-चित्राः कोशवत्यौ करञ्जः कण-लवण-वचैला-सर्षपाश् छर्दनानि ॥ 1 ॥ निकुम्भ-कुम्भ-त्रि-फला-गवाक्षी-स्नुक्-शङ्खिनी-नीलिनि-तिल्वकानि । शम्याक-कम्पिल्लक-हेमदुग्धा दुग्धं च मूत्रं च विरेचनानि ॥ 2 ॥ मदन-कुटज-कुष्ठ-देवदाली-मधुक-वचा-दश-मूल-दारु-रास्नाः । यव-मिशि-कृतवेधनं कुलत्था मधु लवणं त्रिवृता निरूहणानि ॥ 3 ॥ 15.3च्व् यव-मिशि-कृतवेधनं कुलत्थो वेल्लापामार्ग-व्योष-दार्वी-सुराला बीजं शैरीषं बार्हतं शैग्रवं च । सारो माधूकः सैन्धवं तार्क्ष्य-शैलं त्रुट्यौ पृथ्वीका शोधयन्त्य् उत्तमाङ्गम् ॥ 4 ॥ भद्रदारु नतं कुष्ठं दश-मूलं बला-द्वयम् । वायुं वीरतरादिश् च विदार्य्-आदिश् च नाशयेत् ॥ 5 ॥ 15.5ब्व् दश-मूलं बला-त्रयम् 15.5द्व् विदार्य्-आदिश् च शोधयेत् दूर्वानन्ता निम्ब-वासात्मगुप्ता गुन्द्राभीरुः शीतपाकी प्रियङ्गुः । न्यग्रोधादिः पद्मकादिः स्थिरे द्वे पद्मं वन्यं शारिवादिश् च पित्तम् ॥ 6 ॥ आरग्वधादिर् अर्कादिर् मुष्ककाद्यो ऽसनादिकः । सुरसादिः स-मुस्तादिर् वत्सकादिर् बलास-जित् ॥ 7 ॥ जीवन्ती-काकोल्यौ मेदे द्वे मुद्ग-mëaparïyau च । ऋषभक-जीवक-मधुकं चेति गणो जीवनीयाख्यः ॥ 8 ॥ विदारि-पञ्चाङ्गुल-वृश्चिकाली-वृश्चीव-देवाह्वय-शूर्पपर्ण्यः । कण्डूकरी जीवन-ह्रस्व-संज्ञे द्वे पञ्चके गोपसुता त्रिपादी ॥ 9 ॥ 15.9ब्व् -वृश्चीव-देवा-द्वय-शूर्पपर्ण्यः 15.9द्व् कण्डूकरी गोपसुता त्रिपादी विदार्य्-आदिर् अयं हृद्यो बृंहणो वात-पित्त-हा । शोष-गुल्माङ्ग-मर्दोर्ध्व-श्वास-कास-हरो गणः ॥ 10 ॥ 15.10च्व् शोष-गुल्माङ्ग-सादोर्ध्व- शारिवोशीर-काश्मर्य-मधूक-शिशिर-द्वयम् । यष्टी परूषकं हन्ति दाह-पित्तास्र-तृड्-ज्वरान् ॥ 11 ॥ पद्मक-पुण्ड्रौ वृद्धि-तुगर्द्ध्यः शृङ्ग्य् अमृता दश जीवन-संज्ञाः । स्तन्य-करा घ्नन्तीरण-पित्तं प्रीणन-जीवन-बृंहण-वृष्याः ॥ 12 ॥ परूषकं वरा द्राक्षा कट्फलं कतकात् फलम् । राजाह्वं dìimaæ शाकं तृण्-मूत्रामय-वात-जित् ॥ 13 ॥ अञ्जनं फलिनी मांसी पद्मोत्पल-rasäjanam । सैला-मधुक-नागाह्वं विषान्तर्-दाह-पित्त-नुत् ॥ 14 ॥ 15.14द्व् विषान्तर्-दाह-पित्त-जित् 15.14द्व् विषान्तर्-दाह-पित्त-हृत् पटोल-कटु-रोहिणी-चन्दनं मधुस्रव-गुडूचि-पाठान्वितम् । निहन्ति कफ-पित्त-कुष्ठ-ज्वरान् विषं वमिम् a-रोचकं कामलाम् ॥ 15 ॥ गुडूची-पद्मकारिष्ट-धानका-रक्त-चन्दनम् । पित्त-श्लेष्म-ज्वर-च्छर्दि-दाह-तृष्णा-घ्नम् अग्नि-कृत् ॥ 16 ॥ 15.16ब्व् -धान्यका-रक्त-चन्दनम् 15.16ब्व् -धान्यकं रक्त-चन्दनम् 15.16ब्व् -धनिका-रक्त-चन्दनम् आरग्वधेन्द्रयव-पाटलि-काकतिक्ता-निम्बामृता-मधुरसा-स्रुव-वृक्ष-पाठाः । भूनिम्ब-सैर्यक-पटोल-करञ्ज-युग्म-सप्तच्छदाग्नि-सुषवी-फल-बाण-घोण्टाः ॥ 17 ॥ आरग्वधादिर् जयति च्छर्दि-कुष्ठ-विष-ज्वरान् । कफं कण्डूं प्रमेहं च दुष्ट-व्रण-विशोधनः ॥ 18 ॥ 15.18द्व् मेदोदर-विशोधनः असन-तिनिश-भूर्ज-श्वेतवाह-प्रकीर्याः खदिर-कदर-भण्डी-शिंशिपा-मेषशृङ्ग्यः । त्रि-हिम-तल-पलाशा जोङ्गकः शाक-शालौ क्रमुक-धव-कलिङ्ग-च्छागकर्णाश्वकर्णाः ॥ 19 ॥ असनादिर् विजयते श्वित्र-कुष्ठ-कफ-क्रिमीन् । पाण्डु-रोगं प्रमेहं च मेदो-दोष-निबर्हणः ॥ 20 ॥ 15.20ब्व् श्वित्र-कुष्ठ-वमि-क्रिमीन् वरुण-सैर्यक-युग्म-शतावरी-दहन-मोरट-बिल्व-विषाणिकाः । द्वि-बृहती-द्वि-करञ्ज-जया-द्वयं बहलपल्लव-दर्भ-रुजाकराः ॥ 21 ॥ 15.21अव् वरण-सैर्यक-युग्म-शतावरी- वरुणादिः कफं मेदो मन्दाग्नि-त्वं नियच्छति । ìhya-वातं शिरः-शूलं गुल्मं चान्तः स-विद्रधिम् ॥ 22 ॥ 15.22अव् वरणादिः कफं मेदो 15.22च्व् अधो-वातं शिरः-शूलं ऊषकस् तुत्थकं हिङ्गु कासीस-द्वय-सैन्धवम् । स-शिला-जतु कृच्छ्राश्म-गुल्म-मेदः-कफापहम् ॥ 23 ॥ 15.23द्व् -गुल्म-मेह-कफापहम् वेल्लन्तरारणिक-बूक-वृषाश्मभेद-गोकण्टकेत्कट-सहाचर-बाण-काशाः । वृक्षादनी-नल-कुश-द्वय-गुण्ठ-गुन्द्रा-भल्लूक-मोरट-कुरण्ट-करम्भ-पार्थाः ॥ 24 ॥ 15.24ब्व् -गोकण्टकोत्कट-सहाचर-बाण-काशाः 15.24च्व् वृक्षादनी-नल-कुश-द्वय-गुन्थ-गुन्द्रा- 15.24च्व् वृक्षादनी-नल-कुश-द्वय-गुञ्छ-गुन्द्रा- 15.24च्व् वृक्षादनी-नल-कुश-द्वय-गुच्छ-गुन्द्रा- वर्गो वीरतराद्यो ऽयं हन्ति वात-कृतान् गदान् । अश्मरी-शर्करा-मूत्र-कृच्छ्राघात-रुजा-हरः ॥ 25 ॥ 15.25द्व् -कृच्छ्राघात-रुजापहः लोध्र-शाबरक-लोध्र-पलाशा जिङ्गिनी-सरल-कट्फल-युक्ताः । कुत्सिताम्ब-कदली-गतशोकाः सैलवालु-परिपेलव-मोचाः ॥ 26 ॥ 15.26अव् लोध्र-शाबर-कदम्ब-पलाशा 15.26ब्व् झिञ्झिणी-सरल-कट्फल-युक्ताः एष लोध्रादिको नाम मेदः-कफ-हरो गणः । योनि-दोष-हरः स्तम्भी वर्ण्यो विष-विनाशनः ॥ 27 ॥ अर्कालर्कौ नागदन्ती विशल्या भार्गी रास्ना वृश्चिकाली प्रकीर्या । प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेता-युग्मं तापसानां च वृक्षः ॥ 28 ॥ अयम् अर्कादिको वर्गः कफ-मेदो-विषापहः । कृमि-कुष्ठ-प्रशमनो विशेषाद् व्रण-शोधनः ॥ 29 ॥ 15.29अव् अयम् अर्कादिको नाम सुरस-युग-फणिज्जं कालमाला विडङ्गं खरबुस-वृषकर्णी-कट्फलं कासमर्दः । क्षवक-सरसि-भार्गी-कार्मुकाः काकमाची कुलहल-विषमुष्टी भूस्तृणो भूतकेशी ॥ 30 ॥ 15.30ब्व् खरबुक-वृषकर्णी-कट्फलाः कासमर्दः 15.30ब्व् खरबुस-वृषकर्णी-कट्फलाः कासमर्दः 15.30bc खरमुख-वृषकर्णी-कट्फलं कासमर्दः 15.30च्व् क्षवक-सुरसि-भार्गी-कार्मुकाः काकमाची 15.30च्व् क्षवक-सुरसि-भार्गी-कामुकाः काकमाची 15.30च्व् क्षवक-सरसि-भार्गी-कामुकाः काकमाची 15.30च्व् क्षवक-स्वरसि-भार्गी-कार्मुकाः काकमाची सुरसादिर् गणः श्लेष्म-मेदः-कृमि-निषूदनः । प्रतिश्याया-रुचि-श्वास-कास-घ्नो व्रण-शोधनः ॥ 31 ॥ मुष्कक-स्नुग्-वरा-द्वीपि-पलाश-धव-शिंशिपाः । गुल्म-मेहाश्मरी-पाण्डु-मेदो-'र्शः-कफ-शुक्र-जित् ॥ 32 ॥ 15.32ब्व् -पलाश-धव-शिंशिपम् वत्सक-मूर्वा-भार्गी-कटुका मरीचं घुणप्रिया च गण्डीरम् । एला पाठाजाजी कट्वङ्ग-फलाजमोद-सिद्धार्थ-वचाः ॥ 33 ॥ जीरक-हिङ्गु-विडङ्गं पशुगन्धा पञ्च-कोलकं हन्ति । चल-कफ-मेदः-पीनस-गुल्म-ज्वर-शूल-दुर्-नाम्नः ॥ 34 ॥ 15.34द्व् पशुगन्धा पञ्च-कोलकं घ्नन्ति वचा-जलद-देवाह्व-नागरातिविषाभयाः । हरिद्रा-द्वय-यष्ट्य्-आह्व-कलशी-कुटजोद्भवाः ॥ 35 ॥ वचा-हरिद्रादि-गणाव् आमातीसार-नाशनौ । मेदः-kaphìhya-पवन-स्तन्य-दोष-निबर्हणौ ॥ 36 ॥ 15.36ब्व् आमातीसार-पाचनौ प्रियङ्गु-pu«päjana-युग्म-पद्माः पद्माद् रजो योजनवल्ल्य् अनन्ता । मानद्रुमो मोच-रसः समङ्गा पुन्नाग-शीतं मदनीय-हेतुः ॥ 37 ॥ 15.37च्व् सारद्रुमो मोच-रसः समङ्गा 15.37द्व् पुन्नाम-शीतं मदनीय-हेतुः अम्बष्ठा मधुकं नमस्करी नन्दीवृक्ष-पलाश-कच्छुराः । लोध्रं धातकि-बिल्व-पेशिके कट्वङ्गः कमलोद्भवं रजः ॥ 38 ॥ गणौ प्रियङ्ग्व्-अम्बष्ठादी पक्वातीसार-नाशनौ । संधानीयौ हितौ पित्ते व्रणानाम् अपि रोपणौ ॥ 39 ॥ मुस्ता-वचाग्नि-द्वि-निशा-द्वि-तिक्ता-भल्लात-पाठा-त्रि-फला-विषाख्याः । कुष्ठं त्रुटी हैमवती च योनि-स्तन्यामय-घ्ना मल-पाचनाश् च ॥ 40 ॥ न्यग्रोध-पिप्पल-सदाफल-लोध्र-युग्मं जम्बू-द्वयार्जुन-कपीतन-सोमवल्काः । प्लक्षाम्र-वञ्जुल-पियाल-पलाश-नन्दी-कोली-कदम्ब-विरला-मधुकं मधूकम् ॥ 41 ॥ 15.41अव् न्यग्रोध-पिप्पल-सदाफल-लोध्र-युग्म- 15.41ब्व् -जम्बू-द्वयार्जुन-कपीतन-सोमवल्काः न्यग्रोधादिर् गणो व्रण्यः संग्राही भग्न-साधनः । मेदः-पित्तास्र-तृड्-दाह-योनि-रोग-निबर्हणः ॥ 42 ॥ 15.42अव् न्यग्रोधादिर् गणो वर्ण्यः 15.42द्व् -योनि-दोष-निबर्हणः एला-युग्म-तुरुष्क-कुष्ठ-फलिनी-मांसी-जल-ध्यामकं ॥ 43a ॥ स्पृक्का-चोरक-चोच-पत्त्र-तगर-स्थौणेय-जाती-रसाः ॥ 43b ॥ 15.43ब्व् -स्पृक्का-चोरक-चोच-पत्त्र-तगर-स्थौणेय-जाती-रसाः शुक्तिर् व्याघ्रनखो ऽमराह्वम् अगुरुः श्रीवासकः कुङ्कुमं ॥ 43c ॥ 15.43च्व् शुक्तिर् व्याघ्रनखो ऽमराह्वम् अगुरुः श्रीवासकं कुङ्कुमं 15.43च्व् शुक्ति-व्याघ्रनखौ सुराह्वम् अगुरुः श्रीवेष्टकः कुङ्कुमं चण्डा-गुग्गुलु-देव-धूप-खपुराः पुन्नाग-नागाह्वयम् ॥ 43d ॥ एलादिको वात-कफौ विषं च विनियच्छति । वर्ण-प्रसादनः कण्डू-पिटिका-कोठ-नाशनः ॥ 44 ॥ 15.44च्व् वर्ण्यः प्रसादनः कण्डू- श्यामा-दन्ती-द्रवन्ती-क्रमुक-कुटरणा-शङ्खिनी-चर्म-साह्वा- ॥ 45a ॥ 15.45अव् श्यामा-दन्ती-द्रवन्ती-क्रमुक-कुटरणी-शङ्खिनी-चर्म-साह्वा- -स्वर्णक्षीरी-गवाक्षी-शिखरि-रजनक-च्छिन्नरोहा-करञ्जाः ॥ 45b ॥ बस्तान्त्री व्याधिघातो बहल-बहु-रसस् तीक्ष्णवृक्षात् फलानि ॥ 45c ॥ 15.45च्व् बस्तान्त्री व्याधिघातो बहुल-बहु-रसस् तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषम-रुचि-कफौ हृद्-रुजं मूत्र-कृच्छ्रम् ॥ 45d ॥ त्रयस्-त्रिंशद् इति प्रोक्ता वर्गास् तेषु त्व् a-लाभतः । युञ्ज्यात् तद्-विधम् अन्यच् च द्रव्यं जह्याद् a-यौगिकम् ॥ 46 ॥ एते वर्गा दोष-दूष्याद्य् अपेक्ष्य कल्क-क्वाथ-स्नेह-लेहादि-युक्ताः । पाने नस्ये ऽन्वासने ऽन्तर् बहिर् वा लेपाभ्यङ्गैर् घ्नन्ति रोगान् सु-कृच्छ्रान् ॥ 47 ॥ 15.47अव् एते वर्गा दोष-दूष्याद्य् अवेक्ष्य 15.47द्व् सेकालेपैर् घ्नन्ति रोगान् सु-कृच्छ्रान् 15.47द्व् स्वेदाभ्यङ्गैर् घ्नन्ति रोगान् सु-कृच्छ्रान् सूत्रस्थान गुरु-शीत-सर-स्निग्ध-मन्द-सूक्ष्म-मृदु-द्रवम् । औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम् ॥ 1 ॥ सर्पिर् मज्जा वसा तैलं स्नेहेषु प्रवरं मतम् । तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥ 2 ॥ माधुर्याद् a-विदाहि-त्वाज् जन्माद्य् एव च शीलनात् । पित्त-घ्नास् ते यथा-पूर्वम् इतर-घ्ना यथोत्तरम् ॥ 3 ॥ घृतात् तैलं गुरु वसा तैलान् मज्जा ततो ऽपि च । द्वाभ्यां त्रिभिश् चतुर्भिस् तैर् यमकस् त्रि-वृतो महान् ॥ 4 ॥ स्वेद्य-संशोध्य-मद्य-स्त्री-व्यायामासक्त-चिन्तकाः । वृद्ध-बाला-बल-कृशा रूक्षाः क्षीणास्र-रेतसः ॥ 5 ॥ वातार्त-स्यन्द-तिमिर-दारुण-प्रतिबोधिनः । स्नेह्या न त्व् अति-मन्दाग्नि-तीक्ष्णाग्नि-स्थूल-दुर्-बलाः ॥ 6 ॥ ऊरु-स्तम्भातिसाराम-गल-रोग-गरोदरैः । मूर्छा-छर्द्य्-a-रुचि-श्लेष्म-तृष्णा-मद्यैश् च pŬitÃ÷ ॥ 7 ॥ अपप्रसूता युक्ते च नस्ये वस्तौ विरेचने । तत्र धी-स्मृति-मेधादि-काङ्क्षिणां शस्यते घृतम् ॥ 8 ॥ 16.8च्व् तत्र धी-स्मृति-मेधाग्नि- ग्रन्थि-nìÅ-कृमि-श्लेष्म-मेदो-मारुत-रोगिषु । तैलं लाघव-दार्ढ्यार्थि-क्रूर-कोष्ठेषु देहिषु ॥ 9 ॥ वातातपाध्व-भार-स्त्री-व्यायाम-क्षीण-धातुषु । रूक्ष-क्लेश-क्षमात्य्-अग्नि-वातावृत-पथेषु च ॥ 10 ॥ शेषौ वसा तु संध्य्-अस्थि-मर्म-कोष्ठ-रुजासु च । तथा दग्धाहत-भ्रष्ट-योनि-कर्ण-शिरो-रुजि ॥ 11 ॥ तैलं प्रावृषि वर्षान्ते सर्पिर् अन्यौ तु माधवे । ऋतौ साधारणे स्नेहः शस्तो ऽह्नि वि-मले रवौ ॥ 12 ॥ तैलं त्वरायां शीते ऽपि घर्मे ऽपि च घृतं निशि । निश्य् एव पित्ते पवने संसर्गे पित्त-वत्य् अपि ॥ 13 ॥ निश्य् अन्य-था वात-कफाद् रोगाः स्युः पित्ततो दिवा । युक्त्यावचारयेत् स्नेहं भक्ष्याद्य्-अन्नेन वस्तिभिः ॥ 14 ॥ नस्याभ्यञ्जन-गण्डूष-मूर्ध-कर्णाक्षि-तर्पणैः । रस-भेदैकक-त्वाभ्यां चतुः-षष्टिर् विचारणाः ॥ 15 ॥ स्नेहस्यान्याभिभूत-त्वाद् अल्प-त्वाच् च क्रमात् स्मृताः । यथोक्त-हेत्व्-a-भावाच् च नाच्छ-पेयो विचारणा ॥ 16 ॥ 16.16अव् स्नेहस्यान्नाभिभूत-त्वाद् 16.16द्व् नाच्छः पेयो विचारणा स्नेहस्य कल्पः स श्रेष्ठः स्नेह-कर्माशु-साधनात् । द्वाभ्यां चतुर्भिर् अष्टाभिर् यामैर् जीर्यन्ति याः क्रमात् ॥ 17 ॥ ह्रस्व-मध्योत्तमा मात्रास् तास् ताभ्यश् च ह्रसीयसीम् । कल्पयेद् वीक्ष्य दोषादीन् प्राग् एव तु ह्रसीयसीम् ॥ 18 ॥ ह्यस्तने जीर्ण एवान्ने स्नेहो ऽच्छः शुद्धये बहुः । शमनः क्षुद्-वतो ऽन्-अन्नो मध्य-मात्रश् च शस्यते ॥ 19 ॥ बृंहणो रस-मद्याद्यैः स-भक्तो ऽल्पो हितः स च । बाल-वृद्ध-पिपासार्त-स्नेह-द्विण्-मद्य-शीलिषु ॥ 20 ॥ 16.20ब्व् स-भक्तो ऽल्पो हितश् च सः स्त्री-स्नेह-नित्य-मन्दाग्नि-सुखित-क्लेश-भीरुषु । मृदु-कोष्ठाल्प-दोषेषु काले चोष्णे कृशेषु च ॥ 21 ॥ प्राङ्-मध्योत्तर-भक्तो ऽसाव् अधो-मध्योर्ध्व-देह-जान् । vyÃdhŤ जयेद् बलं कुर्याद् अङ्गानां च यथा-क्रमम् ॥ 22 ॥ वार्य् उष्णम् अच्छे ऽनुपिबेत् स्नेहे तत् सुख-पक्तये । आस्योपलेप-शुद्ध्यै च तौबरारुष्करे न तु ॥ 23 ॥ मूर्छा दाहो '-रतिस् तृष्णा जृम्भा मोह-भ्रम-क्लमाः । भवन्ति जीर्यति स्नेहे जीर्णः स्यात् तैः शमं गतैः ॥ 23+1 ॥ जीर्णा-जीर्ण-विशङ्कायां पुनर् उष्णोदकं पिबेत् । तेनोद्गार-विशुद्धिः स्यात् ततश् च लघु-ता रुचिः ॥ 24 ॥ भोज्यो ऽन्नं मात्रया पास्यन् श्वः पिबन् पीत-वान् अपि । द्रवोष्णम् अन्-अभिष्यन्दि नाति-स्निग्धम् a-संकरम् ॥ 25 ॥ उष्णोदकोपचारी स्याद् ब्रह्म-चारी क्षपाशयः । न वेग-रोधी व्यायाम-क्रोध-शोक-हिमातपान् ॥ 26 ॥ प्रवात-यान-यानाध्व-bhëyÃty-आसन-संस्थितीः । नीचात्य्-उच्चोपधानाहः-स्वप्न-धूम-रजांसि च ॥ 27 ॥ 16.27ब्व् -bhëyÃbhyÃsana-संस्थितीः 16.27ब्व् -bhëyÃty-अशन-संस्थितीः 16.27ब्व् -bhëyÃty-आशन-संस्थितीः यान्य् अहानि पिबेत् तानि तावन्त्य् अन्यान्य् अपि त्यजेत् । सर्व-कर्मस्व् अयं प्रायो व्याधि-क्षीणेषु च क्रमः ॥ 28 ॥ उपचारस् तु शमने कार्यः snehe virikta-vat | try-aham अच्छं मृदौ कोष्ठे क्रूरे सप्त-दिनं पिबेत् ॥ 29 ॥ सम्यक्-स्निग्धो ऽथ-वा यावद् अतः सात्म्यी-भवेत् परम् । वातानुलोम्यं दीप्तो ऽग्निर् वर्चः स्निग्धम् a-संहतम् ॥ 30 ॥ स्नेहोद्वेगः क्लमः सम्यक्-स्निग्धे रूक्षे विपर्ययः । अति-स्निग्धे तु पाण्डु-त्वं घ्राण-वक्त्र-गुद-स्रवाः ॥ 31 ॥ 16.31अव् मृदु-स्निग्धाङ्ग-ता ग्लानिः 16.31ब्व् स्नेहोद्वेगो ऽथ लाघवम् 16.31ब्व् स्नेहोद्वेगो ऽङ्ग-लाघवम् 16.31च्व् अति-स्निग्धे तु पाण्डु-त्व- 16.31च्व् वि-मलेन्द्रिय-ता सम्यक्- 16.31द्व् -घ्राण-वक्त्र-गुद-स्रवाः 16.31द्व् -स्निग्धे रूक्षे विपर्ययः a-मात्रया-हितो '-काले मिथ्याहार-विहारतः । स्नेहः करोति शोफार्शस्-तन्द्रा-स्तम्भ-वि-संज्ञ-ताः ॥ 32 ॥ कण्डू-कुष्ठ-ज्वरोत्क्लेश-शूलानाह-भ्रमादिकान् । क्षुत्-तृष्णोल्लेखन-स्वेद-रूक्ष-पानान्न-भेषजम् ॥ 33 ॥ 16.33ब्व् -शूलानाह-बल-क्षयान् 16.33च्व् क्षुत्-तृष्णोल्लेखनं स्वेदो 16.33द्व् रूक्षं पानान्न-भेषजम् तक्रारिष्ट-खलोद्दाल-यव-श्यामाक-कोद्रवाः । पिप्पली-त्रि-फला-क्षौद्र-पथ्या-गो-मूत्र-गुग्गुलु ॥ 34 ॥ 16.34अव् तक्रारिष्टं खलोद्दाल- 16.34ब्व् -यव-श्यामाक-कोद्रवम् यथा-स्वं प्रति-रोगं च स्नेह-व्यापदि साधनम् । विरूक्षणे लङ्घन-वत् कृताति-कृत-लक्षणम् ॥ 35 ॥ स्निग्ध-द्रवोष्ण-धन्वोत्थ-रस-भुक् स्वेदम् आचरेत् । स्निग्धस् त्र्य्-अहं स्थितः कुर्याद् विरेकं वमनं पुनः ॥ 36 ॥ 16.36ब्व् -रस-भुक् स्वेदम् आचरन् एकाहं दिनम् अन्यच् च कफम् उत्क्लेश्य तत्-करैः । मांसला मेदुरा भूरि-श्लेष्माणो विषमाग्नयः ॥ 37 ॥ स्नेहोचिताश् च ये स्नेह्यास् तान् पूर्वं रूक्षयेत् ततः । संस्नेह्य शोधयेद् एवं स्नेह-व्यापन् न जायते ॥ 38 ॥ अलं मलान् ईरयितुं स्नेहश् चा-सात्म्य-तां गतः । बाल-वृद्धादिषु स्नेह-परिहारा-सहिष्णुषु ॥ 39 ॥ योगान् इमान् अन्-उद्वेगान् सद्यः-स्नेहान् प्रयोजयेत् । प्राज्य-मांस-रसास् तेषु पेया वा स्नेह-भर्जिता ॥ 40 ॥ 16.40द्व् पेया वा स्नेह-भर्जिताः तिल-चूर्णश् च स-स्नेह-फाणितः कृशरा तथा । क्षीर-पेया gh­tìhyo«ïà दध्नो वा स-गुडः सरः ॥ 41 ॥ 16.41अव् तिल-चूर्णं च स-स्नेह- 16.41ब्व् -फाणितं कृशरा तथा पेया च पञ्च-प्रसृता स्नेहैस् तण्डुल-पञ्चमैः । सप्तैते स्नेहनाः सद्यः स्नेहाश् च लवणोल्बणाः ॥ 42 ॥ 16.42द्व् स्नेहश् च लवणोल्बणः तद् ध्य् अभिष्यन्द्य् a-रूक्षं च सूक्ष्मम् उष्णं व्यवायि च । गुडानूपामिष-क्षीर-तिल-mëa-सुरा-दधि ॥ 43 ॥ 16.43अव् तद् धि विष्यन्द्य् a-रूक्षं च कुष्ठ-शोफ-प्रमेहेषु स्नेहार्थं न प्रकल्पयेत् । त्रि-फला-पिप्पली-पथ्या-गुग्गुल्व्-आदि-विपाचितान् ॥ 44 ॥ स्नेहान् यथा-स्वम् एतेषां योजयेद् a-विकारिणः । क्षीणानां त्व् आमयैर् अग्नि-देह-संधुक्षण-क्षमान् ॥ 45 ॥ 16.45अव् क्षीणानाम् आमयैर् अग्नि- दीप्तान्तराग्निः परिशुद्ध-कोष्ठः प्रत्यग्र-धातुर् बल-वर्ण-युक्तः । दृढेन्द्रियो मन्द-जरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः ॥ 46 ॥ सूत्रस्थान स्वेदस् तापोपनाहोष्म-द्रव-भेदाच् चतुर्-विधः । तापो ऽग्नि-तप्त-वसन-फाल-हस्त-तलादिभिः ॥ 1 ॥ उपनाहो वचा-किण्व-शताह्वा-देवदारुभिः । धान्यैः समस्तैर् गन्धैश् च रास्नैरण्ड-जटामिषैः ॥ 2 ॥ उद्रिक्त-लवणैः स्नेह-चुक्र-तक्र-पयः-प्लुतैः । केवले पवने श्लेष्म-संसृष्टे सुरसादिभिः ॥ 3 ॥ पित्तेन पद्मकाद्यैस् तु शाल्वणाख्यैः पुनः पुनः । स्निग्धोष्ण-वीर्यैर् मृदुभिश् चर्म-पट्टैर् a-पूतिभिः ॥ 4 ॥ 17.4अव् पित्तेन पद्मकाद्यैश् च 17.4ब्व् शाल्वलाख्यैः पुनः पुनः a-लाभे वात-जित् पत्त्र-कौशेयाविक-शाटकैः । बद्धं रात्रौ दिवा मुञ्चेन् मुञ्चेद् रात्रौ दिवा-कृतम् ॥ 5 ॥ ऊष्मा तूत्कारिका-लोष्ट-कपालोपल-पांसुभिः । पत्त्र-भङ्गेन धान्येन करीष-सिकता-तुषैः ॥ 6 ॥ अनेकोपाय-संतप्तैः प्रयोज्यो देश-कालतः । शिग्रु-वारणकैरण्ड-करञ्ज-सुरसार्जकात् ॥ 7 ॥ शिरीष-वासा-वंशार्क-मालती-दीर्घवृन्ततः । पत्त्र-भङ्गैर् वचाद्यैश् च मांसैश् चानूप-वारि-जैः ॥ 8 ॥ दश-मूलेन च पृथक् सहितैर् वा यथा-मलम् । स्नेह-वद्भिः सुरा-शुक्त-वारि-क्षीरादि-साधितैः ॥ 9 ॥ कुम्भीर् गलन्तीर् nìÅr वा पूरयित्वा रुजार्दितम् । वाससाच्छादितं गात्रं स्निग्धं सिञ्चेद् यथा-सुखम् ॥ 10 ॥ 17.10च्व् वस्त्रावच्छादितं गात्रं तैर् एव वा द्रवैः पूर्णं कुण्डं सर्वाङ्ग-गे ऽनिले । अवगाह्यातुरस् तिष्ठेद् अर्शः-कृच्छ्रादि-रुक्षु च ॥ 11 ॥ निवाते ऽन्तर्-बहिः-स्निग्धो जीर्णान्नः स्वेदम् आचरेत् । व्याधि-व्याधित-देशर्तु-वशान् मध्य-वरावरम् ॥ 12 ॥ 17.12अव् निर्-वाते ऽन्तर्-बहिः-स्निग्धो कफार्तो रूक्षणं रूक्षो रूक्षः स्निग्धं कफानिले । आमाशय-गते वायौ कफे पक्वाशयाश्रिते ॥ 13 ॥ 17.13अव् कफे तं रूक्षणइ रूक्षो रूक्ष-पूर्वं तथा स्नेह-पूर्वं स्थानानुरोधतः । अल्पं वङ्क्षणयोः स्व्-अल्पं दृङ्-मुष्क-हृदये न वा ॥ 14 ॥ 17.14च्व् अल्पं वङ्क्षणयोः स्वेदं शीत-शूल-क्षये स्विन्नो जाते ऽङ्गानां च मार्दवे । स्याच् छनैर् मृदितः स्नातस् ततः स्नेह-विधिं भजेत् ॥ 15 ॥ पित्तास्र-कोप-तृण्-मूर्छा-स्वराङ्ग-सदन-भ्रमाः । संधि-pŬà ज्वरः श्याव-रक्त-मण्डल-दर्शनम् ॥ 16 ॥ स्वेदाति-योगाच् छर्दिश् च तत्र स्तम्भनम् औषधम् । विष-क्षाराग्न्य्-अतीसार-च्छर्दि-मोहातुरेषु च ॥ 17 ॥ स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनम् अन्य-था । द्रव-स्थिर-सर-स्निग्ध-रूक्ष-सूक्ष्मं च भेषजम् ॥ 18 ॥ स्वेदनं स्तम्भनं श्लक्ष्णं रूक्ष-सूक्ष्म-सर-द्रवम् । प्रायस् तिक्तं कषायं च मधुरं च समासतः ॥ 19 ॥ स्तम्भितः स्याद् बले लब्धे यथोक्तामय-संक्षयात् । स्तम्भ-त्वक्-स्नायु-संकोच-कम्प-हृद्-वाग्-घनु-ग्रहैः ॥ 20 ॥ पादौष्ठ-त्वक्-करैः श्यावैर् अति-स्तम्भितम् आदिशेत् । न स्वेदयेद् अति-स्थूल-रूक्ष-दुर्-बल-मूर्छितान् ॥ 21 ॥ स्तम्भनीय-क्षत-क्षीण-क्षाम-मद्य-विकारिणः । तिमिरोदर-वीसर्प-कुष्ठ-शोषाढ्य-रोगिणः ॥ 22 ॥ 17.22द्व् -कुष्ठ-Óophìhya-रोगिणः पीत-दुग्ध-दधि-स्नेह-मधून् कृत-विरेचनान् । भ्रष्ट-दग्ध-गुद-ग्लानि-क्रोध-शोक-भयार्दितान् ॥ 23 ॥ 17.23द्व् -क्रोध-शोक-भयान्वितान् 17.23द्व् -क्रोध-रक्त-क्षयान्वितान् क्षुत्-तृष्णा-कामला-पाण्डु-मेहिनः पित्त-pŬitÃn । गर्भिणीं पुष्पितां सूतां मृदु चात्ययिके गदे ॥ 24 ॥ 17.24द्व् मृदु त्व् आत्ययिके गदे श्वास-कास-प्रतिश्याय-हिध्माध्मान-विबन्धिषु । स्वर-भेदानिल-व्याधि-श्लेष्माम-स्तम्भ-गौरवे ॥ 25 ॥ अङ्ग-मर्द-कटी-पार्श्व-पृष्ठ-कुक्षि-हनु-ग्रहे । महत्-त्वे मुष्कयोः खल्याम् आयामे वात-कण्टके ॥ 26 ॥ मूत्र-कृच्छ्रार्बुद-ग्रन्थि-ÓukrÃghÃtìhya-मारुते । स्वेदं यथा-यथं कुर्यात् तद्-औषध-विभागतः ॥ 27 ॥ स्वेदो हितस् त्व् अन्-आग्नेयो वाते मेदः-कफावृते । निवातं गृहम् आयासो गुरु-प्रावरणं भयम् ॥ 28 ॥ उपनाहाहव-क्रोधा भूरि-पानं क्षुधातपः ॥ 28ª ॥ 17.28ªav उपनाहाहव-क्रोध- 17.28ªbv -भूरि-पानं क्षुधातपः 17.28ªbv भूरि-पान-क्षुद्-आतपः स्वेदयन्ति दशैतानि नरम् अग्नि-गुणाद् ऋते ॥ 28ª+1 ॥ स्नेह-क्लिन्नाः कोष्ठ-गा धातु-गा वा स्रोतो-लीना ये च शाखास्थि-संस्थाः । दोषाः स्वेदैस् ते द्रवी-कृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर् निर्ह्रियन्ते ॥ 29 ॥ सूत्रस्थान कफे विदध्याद् वमनं संयोगे वा कफोल्बणे । तद्-वद् विरेचनं पित्ते विशेषेण तु वामयेत् ॥ 1 ॥ नव-ज्वरातिसाराधः-पित्तासृग्-राज-यक्ष्मिणः । कुष्ठ-मेहापची-ग्रन्थि-श्लीपदोन्माद-कासिनः ॥ 2 ॥ श्वास-हृल्-लास-वीसर्प-स्तन्य-दोषोर्ध्व-रोगिणः । a-वाम्या गर्भिणी रूक्षः क्षुधितो नित्य-दुःखितः ॥ 3 ॥ 18.3ब्व् -स्तन्य-रोगोर्ध्व-रोगिणः 18.3च्व् a-वाम्या गर्भिणी-रूक्ष- 18.3द्व् -क्षुधिता नित्य-दुःखिताः बाल-वृद्ध-कृश-स्थूल-हृद्-रोगि-क्षत-दुर्-बलाः । प्रसक्त-वमथु-प्लीह-तिमिर-कृमि-कोष्ठिनः ॥ 4 ॥ ऊर्ध्व-प्रवृत्त-वाय्व्-अस्र-दत्त-वस्ति-हत-स्वराः । मूत्राघात्य् उदरी गुल्मी दुर्-वमो ऽत्य्-अग्निर् अर्शसः ॥ 5 ॥ 18.5अव् ऊर्ध्व-प्रवृत्त-वातास्र- उदावर्त-bhramëÂhÅlÃ-पार्श्व-रुग्-वात-रोगिणः । ऋते विष-गरा-जीर्ण-विरुद्धाभ्यवहारतः ॥ 6 ॥ 18.6अव् उदावर्त-ÓramëÂhÅlÃ- प्रसक्त-वमथोः पूर्वे प्रायेणाम-ज्वरो ऽपि च । धूमान्तैः कर्मभिर् वर्ज्याः सर्वैर् एव त्व् a-जीर्णिनः ॥ 7 ॥ विरेक-साध्या गुल्मार्शो-विस्फोट-व्यङ्ग-कामलाः । जीर्ण-ज्वरोदर-गर-च्छर्दि-प्लीह-हलीमकाः ॥ 8 ॥ 18.8च्व् जीर्ण-ज्वरोदर-च्छर्दि- 18.8द्व् -प्लीहानाह-हलीमकाः 18.8द्व् -प्लीह-पाण्डु-हलीमकाः विद्रधिस् तिमिरं काचः स्यन्दः पक्वाशय-व्यथा । योनि-शुक्राश्रया रोगाः कोष्ठ-गाः कृमयो व्रणाः ॥ 9 ॥ 18.9च्व् योनि-शुक्र-गता रोगाः 18.9च्व् योनि-शुक्राशया रोगाः वातास्रम् ऊर्ध्व-गं रक्तं मूत्राघातः शकृद्-ग्रहः । वाम्यश् च कुष्ठ-मेहाद्या न तु रेच्या नव-ज्वरी ॥ 10 ॥ 18.10अव् वातासृग् ऊर्ध्व-गं रक्तं 18.10द्व् न तु रेच्यो नव-ज्वरी अल्पाग्न्य्-अधो-ग-पित्तास्र-क्षत-पाय्व्-अतिसारिणः । स-शल्यास्थापित-क्रूर-कोष्ठाति-स्निग्ध-शोषिणः ॥ 11 ॥ 18.11च्व् स-शल्याभिहत-क्रूर- अथ साधारणे काले स्निग्ध-स्विन्नं यथा-विधि । श्वो-वम्यम् उत्क्लिष्ट-कफं मत्स्य-mëa-तिलादिभिः ॥ 12 ॥ 18.12द्व् मत्स्य-मांस-तिलादिभिः 18.12द्व् मांस-mëa-तिलादिभिः निशां सुप्तं सु-जीर्णान्नं पूर्वाह्णे कृत-मङ्गलम् । निर्-अन्नम् ईषत्-स्निग्धं वा पेयया पीत-सर्पिषम् ॥ 13 ॥ 18.13अव् निशां सुप्तं च जीर्णान्नं वृद्ध-बाला-बल-क्लीब-भीरून् रोगानुरोधतः । Ã-कण्ठं पायितान् मद्यं क्षीरम् इक्षु-रसं रसम् ॥ 14 ॥ 18.14च्व् Ã-कण्ठं पाययेन् मद्यं यथा-विकार-विहितां मधु-सैन्धव-संयुताम् । कोष्ठं विभज्य भैषज्य-मात्रां मन्त्राभिमन्त्रिताम् ॥ 15 ॥ ब्रह्म-दक्षाश्वि-रुद्रेन्द्र-भू-चन्द्रार्कानिलानलाः । ऋषयः सौषधि-ग्रामा भूत-संघाश् च पान्तु वः ॥ 16 ॥ रसायनम् इवर्षीणाम् a-मराणाम् इवामृतम् । सुधेवोत्तम-नागानां भैषज्यम् इदम् अस्तु ते ॥ 17 ॥ 18.17अव् रसायनम् इवर्षीणां 18.17ब्व् देवानाम् अमृतं यथा नमो भग-वते भैषज्य-गुरवे वैडूर्य-प्रभ-राजाय ॥ 17+1 ॥ तथा-गतायार्हते सम्यक्-संबुद्धाय ॥ 17+2 ॥ तद् यथा ॥ 17+3 ॥ भैषज्ये भैषज्ये महा-भैषज्ये समुद्गते स्वाहा ॥ 17+4 ॥ 18.17+4v भैषज्ये भैषज्ये महा-भैषज्ये भैषज्य-समुद्गते स्वाहा 18.17+4v भैषज्ये महा-भैषज्ये समुद्गते स्वाहा प्राङ्-मुखं पाययेत् पीतो मुहूर्तम् अनुपालयेत् । तन्-मना जात-हृल्-लास-प्रसेकश् छर्दयेत् ततः ॥ 18 ॥ 18.18अव् प्राङ्-मुखं पाययेत् पीतं 18.18अव् प्राङ्-मुखं पाययेत् पीते 18.18द्व् -प्रसेकं छर्दयेत् ततः अङ्गुलीभ्याम् अन्-आयस्तो नालेन मृदुनाथ-वा । गल-ताल्व् a-रुजन् वेगान् a-प्रवृत्तान् प्रवर्तयन् ॥ 19 ॥ 18.19द्व् ना-प्रवृत्तान् प्रवर्तयन् 18.19द्व् ना-प्रवृत्तान् प्रवर्तयेत् 18.19द्व् a-प्रवृत्तान् प्रवर्तयेत् प्रवर्तयन् प्रवृत्तांश् च जानु-तुल्यासने स्थितः । उभे पार्श्वे ललाटं च वमतश् चास्य धारयेत् ॥ 20 ॥ prapŬayet तथा नाभिं पृष्ठं च प्रतिलोमतः । कफे तीक्ष्णोष्ण-कटुकैः पित्ते स्वादु-हिमैर् इति ॥ 21 ॥ वमेत् स्निग्धाम्ल-लवणैः संसृष्टे मरुता कफे । पित्तस्य दर्शनं यावच् छेदो वा श्लेष्मणो भवेत् ॥ 22 ॥ हीन-वेगः कणा-धात्री-सिद्धार्थ-लवणोदकैः । वमेत् पुनः पुनस् तत्र वेगानाम् a-प्रवर्तनम् ॥ 23 ॥ प्रवृत्तिः स-विबन्धा वा केवलस्यौषधस्य वा । a-योगस् तेन निष्ठीव-कण्डू-कोठ-ज्वरादयः ॥ 24 ॥ निर्-विबन्धं प्रवर्तन्ते कफ-पित्तानिलाः क्रमात् । सम्यग्-योगे ऽति-योगे तु फेन-चन्द्रक-रक्त-वत् ॥ 25 ॥ 18.25द्व् फेन-चन्द्रिक-रक्त-वत् मनः-प्रसादः स्वास्थ्यं चावस्थानं च स्वयं भवेत् । वैपरीत्यम् a-योगानां न चाति-महती व्यथा ॥ 25.1+(1) ॥ 18.25.1+(1)अव् मनः-प्रसादः स्वास्थ्यं च 18.25.1+(1)ब्व् अवस्थानं स्वयं भवेत् वमितं क्षाम-ता दाहः कण्ठ-शोषस् तमो भ्रमः । घोरा वाय्व्-आमया मृत्युर् जीव-शोणित-निर्गमात् ॥ 26 ॥ सम्यग्-योगेन वमितं क्षणम् आश्वास्य पाययेत् । धूम-त्रयस्यान्य-तमं स्नेहाचारम् अथादिशेत् ॥ 27 ॥ ततः सायं प्रभाते वा क्षुद्-वान् स्नातः सुखाम्बुना । भुञ्जानो रक्त-शाल्य्-अन्नं भजेत् पेयादिकं क्रमम् ॥ 28 ॥ 18.28च्व् पुराण-रक्त-शालीनाम् 18.28च्व् भुञ्जानो ऽन्नम् अपेक्षेत 18.28द्व् a-स्नेह-लवणोषणम् 18.28द्व् पेयादिकम् इमं क्रमम् 18.28द्व् पेयादिकम् इमं क्रमात् 18.28द्व् पेयादिकम् अमुं क्रमम् पेयां विलेपीम् a-कृतं कृतं च यूषं रसं त्रीन् उभयं तथैकम् । क्रमेण सेवेत नरो ऽन्न-कालान् प्रधान-मध्यावर-शुद्धि-शुद्धः ॥ 29 ॥ यथाणुर् अग्निस् तृण-गो-मयाद्यैः संधुक्ष्यमाणो भवति क्रमेण । महान् स्थिरः सर्व-पचस् तथैव शुद्धस्य पेयादिभिर् अन्तराग्निः ॥ 30 ॥ 18.30द्व् शुद्धस्य पेयादिभिर् अन्तर्-अग्निः जघन्य-मध्य-प्रवरे तु वेगाश् चत्वार इष्टा वमने षड् अष्टौ । दशैव ते द्वि-त्रि-गुणा विरेके प्रस्थस् तथा स्याद् द्वि-चतुर्-गुणश् च ॥ 31 ॥ पित्तावसानं वमनं विरेकाद् अर्धं कफान्तं च विरेकम् आहुः । द्वि-त्रान् स-विट्कान् अपनीय वेगान् मेयं विरेके वमने तु पीतम् ॥ 32 ॥ अथैनं वामितं भूयः स्नेह-स्वेदोपपादितम् । श्लेष्म-काले गते ज्ञात्वा कोष्ठं सम्यग् विरेचयेत् ॥ 33 ॥ बहु-पित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते । प्रभूत-मारुतः क्रूरः कृच्छ्राच् छ्यामादिकैर् अपि ॥ 34 ॥ कषाय-मधुरैः पित्ते विरेकः कटुकैः कफे । स्निग्धोष्ण-लवणैर् वायाव् a-प्रवृत्तौ तु पाययेत् ॥ 35 ॥ उष्णाम्बु स्वेदयेद् अस्य पाणि-तापेन चोदरम् । उत्थाने ऽल्पे दिने तस्मिन् भुक्त्वान्ये-द्युः पुनः पिबेत् ॥ 36 ॥ a-दृढ-स्नेह-कोष्ठस् तु पिबेद् ऊर्ध्वं दशाहतः । भूयो ऽप्य् उपस्कृत-तनुः स्नेह-स्वेदैर् विरेचनम् ॥ 37 ॥ यौगिकं सम्यग् आलोच्य स्मरन् पूर्वम् अतिक्रमम् । हृत्-कुक्ष्य्-a-शुद्धिर् a-रुचिर् उत्क्लेशः श्लेष्म-पित्तयोः ॥ 38 ॥ 18.38ब्व् स्मरन् पूर्वम् अनुक्रमम् कण्डू-विदाहः पिटिकाः पीनसो वात-विड्-ग्रहः । a-योग-लक्षणं योगो वैपरीत्ये यथोदितात् ॥ 39 ॥ 18.39अव् कण्डू-विदाहः पिटिका विट्-पित्त-कफ-वातेषु निःसृतेषु क्रमात् स्रवेत् । निः-श्लेष्म-पित्तम् उदकं श्वेतं कृष्णं स-लोहितम् ॥ 40 ॥ मांस-धावन-तुल्यं वा मेदः-खण्डाभम् एव वा । गुद-निःसरणं तृष्णा भ्रमो नेत्र-प्रवेशनम् ॥ 41 ॥ 18.41द्व् श्रमो नेत्र-प्रवेशनम् भवन्त्य् अति-विरिक्तस्य तथाति-वमनामयाः । सम्यग्-विरिक्तम् एनं च वमनोक्तेन योजयेत् ॥ 42 ॥ धूम-वर्ज्येन विधिना ततो वमित-वान् इव । क्रमेणान्नानि भुञ्जानो भजेत् प्रकृति-भोजनम् ॥ 43 ॥ मन्द-वह्निम् a-संशुद्धम् a-क्षामं दोष-दुर्-बलम् । a-दृष्ट-जीर्ण-लिङ्गं च लङ्घयेत् पीत-भेषजम् ॥ 44 ॥ स्नेह-स्वेदौषधोत्क्लेश-सङ्गैर् इति न बाध्यते । संशोधनास्र-विस्राव-स्नेह-योजन-लङ्घनैः ॥ 45 ॥ यात्य् अग्निर् मन्द-तां तस्मात् क्रमं पेयादिम् आचरेत् । स्रुताल्प-पित्त-श्लेष्माणं मद्य-पं वात-पैत्तिकम् ॥ 46 ॥ पेयां न पाययेत् तेषां तर्पणादि-क्रमो हितः । a-पक्वं वमनं दोशान् पच्यमानं विरेचनम् ॥ 47 ॥ 18.47ब्व् तर्पणादिः क्रमो हितः 18.47ब्व् तर्पणादिः क्रमो मतः 18.47ब्व् तर्पणादि-क्रमो मतः निर्हरेद् वमनस्यातः पाकं न प्रतिपालयेत् । दुर्-बलो बहु-दोषश् च दोष-पाकेन यः स्वयम् ॥ 48 ॥ विरिच्यते भेदनीयैर् भोज्यैस् तम् उपपादयेत् । दुर्-बलः शोधितः पूर्वम् अल्प-दोषः कृशो नरः ॥ 49 ॥ 18.49ब्व् भोज्यैस् तं समुपाचरेत् a-परिज्ञात-कोष्ठश् च पिबेन् मृद्व् अल्पम् औषधम् । वरं तद् a-सकृत्-पीतम् अन्य-था संशयावहम् ॥ 50 ॥ 18.50अव् वरं तद् a-सकृत्-पीतं 18.50ब्व् नान्य-था संशयावहम् हरेद् बहूंश् चलान् दोषान् अल्पान् अल्पान् पुनः पुनः । दुर्-बलस्य मृदु-द्रव्यैर् अल्पान् संशमयेत् तु तान् ॥ 51 ॥ क्लेशयन्ति चिरं ते हि हन्युर् वैनम् a-निर्हृताः । मन्दाग्निं क्रूर-कोष्ठं च स-क्षार-लवणैर् घृतैः ॥ 52 ॥ 18.52ब्व् हन्युश् चैनम् a-निर्हृताः संधुक्षिताग्निं विजित-कफ-वातं च शोधयेत् । रूक्ष-बह्व्-अनिल-क्रूर-कोष्ठ-व्यायाम-शीलिनाम् ॥ 53 ॥ दीप्ताग्नीनां च भैषज्यम् a-विरेच्यैव जीर्यति । तेभ्यो वस्तिं पुरा दद्यात् ततः स्निग्धं विरेचनम् ॥ 54 ॥ 18.54च्व् तेभ्यो वस्तिं पुरो दद्यात् शकृन् निर्हृत्य वा किञ्-चित् तीक्ष्णाभिः फल-वर्तिभिः । प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत् सुखम् ॥ 55 ॥ विषाभिघात-पिटिका-कुष्ठ-शोफ-विसर्पिणः । कामला-पाण्डु-मेहार्तान् नाति-स्निग्धान् विशोधयेत् ॥ 56 ॥ 18.56द्व् नाति-स्निग्धान् विरेचयेत् सर्वान् स्नेह-विरेकैश् च रूक्षैस् तु स्नेह-भावितान् । कर्मणां वमनादीनां पुनर् अप्य् अन्तरे ऽन्तरे ॥ 57 ॥ 18.57ब्व् रूक्षैश् च स्नेह-भावितान् स्नेह-स्वेदौ प्रयुञ्जीत स्नेहम् अन्ते बलाय च । मलो हि देहाद् उत्क्लेश्य ह्रियते वाससो यथा ॥ 58 ॥ स्नेह-स्वेदैस् तथोत्क्लिष्टः शोध्यते शोधनैर् मलः । स्नेह-स्वेदाव् अन्-अभ्यस्य कुर्यात् संशोधनं तु यः ॥ 59 ॥ 18.59अव् स्नेह-स्वेदैस् तथोत्क्लेश्य 18.59ब्व् ह्रियते शोधनैर् मलः दारु शुष्कम् इवान्-आमे शरीरं तस्य दीर्यते ॥ 59ªab ॥ बुद्धि-प्रसादं बलम् इन्द्रियाणां धातु-स्थिर-त्वं ज्वलनस्य दीप्तिम् । चिराच् च पाकं वयसः करोति संशोधनं सम्यग्-उपास्यमानम् ॥ 60ª ॥ 18.60ªav बुद्धेः प्रसादं बलम् इन्द्रियाणां 18.60ªbv धातोः स्थिर-त्वं ज्वलनस्य दीप्तिम् सूत्रस्थान वातोल्बणेषु दोषेषु वाते वा वस्तिर् इष्यते । उपक्रमाणां सर्वेषां सो ऽग्रणीस् त्रि-विधस् तु सः ॥ 1 ॥ 19.1द्व् सो ऽग्रणीस् त्रि-विधश् च सः निरूहो ऽन्वासनं वस्तिर् उत्तरस् तेन साधयेत् । गुल्मानाह-खुड-प्लीह-शुद्धातीसार-शूलिनः ॥ 2 ॥ जीर्ण-ज्वर-प्रतिश्याय-शुक्रानिल-मल-ग्रहान् । वर्ध्माश्मरी-रजो-नाशान् दारुणांश् चानिलामयान् ॥ 3 ॥ अन्-आस्थाप्यास् त्व् अति-स्निग्धः क्षतोरस्को भृशं कृशः । आमातीसारी वमि-मान् संशुद्धो दत्त-नावनः ॥ 4 ॥ श्वास-कास-प्रसेकार्शो-हिध्माध्मानाल्प-वह्नयः । शून-पायुः कृताहारो बद्ध-च्छिद्रोदकोदरी ॥ 5 ॥ 19.5द्व् बद्ध-च्छिद्र-दकोदरी कुष्ठी च मधु-मेही च मासान् सप्त च गर्भिणी । आस्थाप्या एव चान्वास्या विशेषाद् अति-वह्नयः ॥ 6 ॥ रूक्षाः केवल-वातार्ता नानुवास्यास् त एव च । ये ऽन्-आस्थाप्यास् तथा पाण्डु-कामला-मेह-पीनसाः ॥ 7 ॥ निर्-अन्न-प्लीह-विड्-भेदि-गुरु-कोष्ठ-कफोदराः । अभिष्यन्दि-भृश-स्थूल-कृमि-ko«Âhìhya-मारुताः ॥ 8 ॥ 19.8ब्व् -गुरु-कोष्ठः कफोदरी 19.8च्व् अभिष्यन्दि-कृश-स्थूल- पीते विषे गरे ऽपच्यां श्लीपदी गल-गण्ड-वान् । तयोस् तु नेत्रं हेमादि-धातु-दार्व्-अस्थि-वेणु-जम् ॥ 9 ॥ गो-पुच्छाकारम् a-च्छिद्रं श्लक्ष्णर्जु गुटिका-मुखम् । ऊने ऽब्दे पञ्च पूर्णे ऽस्मिन्न् Ã-सप्तभ्यो ऽङ्गुलानि ष ॥ 10 ॥ सप्तमे सप्त तान्य् अष्टौ द्वा-दशे षो-डशे नव । द्वा-दशैव परं विंशाद् वीक्ष्य वर्षान्तरेषु च ॥ 11 ॥ वयो-बल-शरीराणि प्रमाणम् अभिवर्धयेत् । स्वाङ्गुष्ठेन समं मूले स्थौल्येनाग्रे कनिष्ठया ॥ 12 ॥ पूर्णे ऽब्दे ऽङ्गुलम् आदाय तद्-अर्धार्ध-प्रवर्धितम् । त्र्य्-अङ्गुलं परमं छिद्रं मूले ऽग्रे वहते तु यत् ॥ 13 ॥ मुद्गं mëaæ कलायं च क्लिन्नं कर्कन्धुकं क्रमात् । मूल-च्छिद्र-प्रमाणेन प्रान्ते घटित-कर्णिकम् ॥ 14 ॥ वर्त्याग्रे पिहितं मूले यथा-स्वं द्व्य्-अङ्गुलान्तरम् । कर्णिका-द्वितयं नेत्रे कुर्यात् तत्र च योजयेत् ॥ 15 ॥ 19.15ब्व् यथा-स्वं द्व्य्-अङ्गुलान्तरे 19.15द्व् कुर्यात् तत्र प्रयोजयेत् 19.15द्व् कुर्यात् तत्र तु योजयेत् अजावि-महिषादीनां वस्तिं सु-मृदितं दृढम् । कषाय-रक्तं निश्-छिद्र-ग्रन्थि-गन्ध-सिरं तनुम् ॥ 16 ॥ 19.16अव् गो-'जावि-महिषादीनां ग्रथितं साधु सूत्रेण सुख-संस्थाप्य-भेषजम् । वस्त्य्-a-भावे ऽङ्क-पादं वा न्यसेद् वासो ऽथ-वा घनम् ॥ 17 ॥ 19.17अव् ग्रन्थितं साधु सूत्रेण निरूह-मात्रा प्रथमे प्रकुञ्चो वत्सरे परम् । प्रकुञ्च-वृद्धिः प्रत्य्-अब्दं यावत् ष प्रसृतास् ततः ॥ 18 ॥ 19.18ब्व् प्रकुञ्चो वत्सरात् परम् प्रसृतं वर्धयेद् ऊर्ध्वं द्वा-daÓëÂÃ-दशस्य तु । Ã-सप्ततेर् इदं मानं दशैव प्रसृताः परम् ॥ 19 ॥ 19.19ब्व् द्वा-daÓëÂÃ-दशस्य च यथा-यथं निरूहस्य पादो मात्रानुवासने । आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्ध-बलं पुनः ॥ 20 ॥ अन्वासनार्हं विज्ञाय पूर्वम् एवानुवासयेत् । शीते वसन्ते च दिवा रात्रौ के-चित् ततो ऽन्य-दा ॥ 21 ॥ 19.21द्व् रात्रौ के-चित् ततो ऽन्य-था अभ्यक्त-स्नातम् उचितात् पाद-हीनं हितं लघु । a-स्निग्ध-रूक्षम् अशितं सानु-पानं द्रवादि च ॥ 22 ॥ 19.22द्व् सानु-पानं द्रवादि वा कृत-चङ्क्रमणं मुक्त-विण्-मूत्रं शयने सुखे । नात्य्-उच्छ्रिते न चोच्-छीर्षे संविष्टं वाम-पार्श्वतः ॥ 23 ॥ संकोच्य दक्षिणं सक्थि प्रसार्य च ततो ऽपरम् । अथास्य नेत्रं प्रणयेत् स्निग्धे स्निग्ध-मुखं गुदे ॥ 24 ॥ 19.24द्व् स्निग्धं स्निग्ध-मुखे गुदे उच्छ्वास्य वस्तेर् वदने बद्धे हस्तम् a-कम्पयन् । पृष्ठ-वंशं प्रति ततो नाति-द्रुत-विलम्बितम् ॥ 25 ॥ नाति-वेगं न वा मन्दं सकृद् एव prapŬayet । सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति ॥ 26 ॥ 19.26च्व् सावशेषं प्रकुर्वीत दत्ते तूत्तान-देहस्य पाणिना tìayet स्फिजौ । तत्-पार्ष्णिभ्यां तथा शय्यां पादतश् च त्रिर् उत्क्षिपेत् ॥ 27 ॥ ततः प्रसारिताङ्गस्य सोपधानस्य पार्ष्णिके । आहन्यान् मुष्टिनाङ्गं च स्नेहेनाभ्यज्य मर्दयेत् ॥ 28 ॥ वेदनार्तम् इति स्नेहो न हि शीघ्रं निवर्तते । योज्यः शीघ्रं निवृत्ते ऽन्यः स्नेहो '-तिष्ठन्न् a-कार्य-कृत् ॥ 29 ॥ दीप्ताग्निं त्व् आगत-स्नेहं सायाह्ने भोजयेल् लघु । निवृत्ति-कालः परमस् त्रयो यामस् ततः परम् ॥ 30 ॥ अहो-रात्रम् उपेक्षेत परतः फल-वर्तिभिः । तीक्ष्णैर् वा वस्तिभिः कुर्याद् यत्नं स्नेह-निवृत्तये ॥ 31 ॥ अति-रौक्ष्याद् अन्-आगच्छन् न चेज् jìyÃdi-दोष-कृत् । उपेक्षेतैव हि ततो ऽध्युषितश् च निशां पिबेत् ॥ 32 ॥ प्रातर् नागर-धान्याम्भः कोष्णं केवलम् एव वा । अन्वासयेत् तृतीये ऽह्नि पञ्चमे वा पुनश् च तम् ॥ 33 ॥ यथा वा स्नेह-पक्तिः स्याद् अतो ऽत्य्-उल्बण-मारुतान् । व्यायाम-नित्यान् दीप्ताग्नीन् रूक्षांश् च प्रति-वासरम् ॥ 34 ॥ आध्मान-संकोच-पुरीष-बन्ध-क्षीणेन्द्रिय-त्वा-रुचि-भङ्ग-शूलाः । पाङ्गुल्य-शाखाश्रित-वात-भग्न-बन्धाश् च साध्या ह्य् अनुवासनेन ॥ 34+1 ॥ 19.34+1द्व् -वाताश् च साध्या ह्य् अनुवासनेन इति स्नेहैस् त्रि-चतुरैः स्निग्धे स्रोतो-विशुद्धये । निरूहं शोधनं युञ्ज्याद् a-स्निग्धे स्नेहनं तनोः ॥ 35 ॥ पञ्चमे ऽथ तृतीये वा दिवसे साधके शुभे । मध्याह्ने किञ्-चिद्-आवृत्ते प्रयुक्ते बलि-मङ्गले ॥ 36 ॥ अभ्यक्त-स्वेदितोत्सृष्ट-मलं नाति-बुभुक्षितम् । अवेक्ष्य पुरुषं दोष-भेषजादीनि चादरात् ॥ 37 ॥ 19.37च्व् अवेत्य पुरुषं दोष- वस्तिं प्रकल्पयेद् वैद्यस् तद्-विद्यैर् बहुभिः सह । क्वाथयेद् विंशति-पलं dravyasyëÂau फलानि च ॥ 38 ॥ 19.38ब्व् तद्-वेद्यैर् बहुभिः सह 19.38ब्व् तद्-विधैर् बहुभिः सह ततः क्वाथाच् चतुर्थांशं स्नेहं वाते प्रकल्पयेत् । पित्ते स्वस्थे च षष्ठांशम् अष्टमांशं कफे ऽधिके ॥ 39 ॥ 19.39ब्व् स्नेहं वाते ऽनु कल्पयेत् 19.39ब्व् स्नेहं वाते तु कल्पयेत् सर्व-त्र cëÂamaæ भागं कल्काद् भवति वा यथा । नात्य्-अच्छ-सान्द्र-ता वस्तेः पल-मात्रं गुडस्य च ॥ 40 ॥ मधु-पट्व्-आदि-शेषं च युक्त्या सर्वं तद् एकतः । उष्णाम्बु-कुम्भी-bëpeïa तप्तं खज-समाहतम् ॥ 41 ॥ प्रक्षिप्य वस्तौ प्रणयेत् पायौ नात्य्-उष्ण-शीतलम् । नाति-स्निग्धं न वा रूक्षं नाति-तीक्ष्णं न वा मृदु ॥ 42 ॥ नात्य्-अच्छ-सान्द्रं नोनाति-मात्रं ना-पटु नाति च । लवणं तद्-वद् अम्लं च पठन्त्य् अन्ये तु तद्-विदः ॥ 43 ॥ 19.43द्व् वदन्त्य् अन्ये तु तद्-विदः मात्रां त्रि-पलिकां कुर्यात् स्नेह-माक्षिकयोः पृथक् । कर्षार्धं माणिमन्थस्य स्वस्थे कल्क-पल-द्वयम् ॥ 44 ॥ सर्व-द्रवाणां शेषाणां पलानि दश कल्पयेत् । माक्षिकं लवणं स्नेहं कल्कं क्वाथम् इति क्रमात् ॥ 45 ॥ आवपेत निरूहाणाम् एष संयोजने विधिः । उत्तानो दत्त-मात्रे तु निरूहे तन्-मना भवेत् ॥ 46 ॥ कृतोपधानः सञ्जात-वेगश् चोत्कटकः सृजेत् । आगतौ परमः कालो मुहूर्तो मृत्यवे परम् ॥ 47 ॥ 19.47ब्व् -वेगश् चोत्कटुकः सृजेत् 19.47ब्व् -वेगश् चोत्कुटकः सृजेत् 19.47द्व् मुहूर्तो मृत्यवे परः तत्रानुलोमिकं स्नेह-क्षार-मूत्राम्ल-कल्पितम् । त्वरितं स्निग्ध-तीक्ष्णोष्णं वस्तिम् अन्यं prapŬayet ॥ 48 || 19.48अव् तत्रानुलोमिक-स्नेह- विदद्यात् फल-वर्तिं वा स्वेदनोत्त्रासनादि च । स्वयम् एव निवृत्ते तु द्वितीयो वस्तिर् इष्यते ॥ 49 ॥ 19.49ब्व् स्वेदनोत्रासनादि वा तृतीयो ऽपि चतुर्थो ऽपि यावद् वा सु-nirƬha-ता । विरिक्त-वच् च योगादीन् विद्याद् योगे तु भोजयेत् ॥ 50 ॥ 19.50ब्व् यावद् वा सु-निरूह-ता 19.50द्व् विद्याद् योगे तु योजयेत् कोष्णेन वारिणा स्नातं तनु-धन्व-रसौदनम् । विकारा ये nirƬhasya भवन्ति प्रचलैर् मलैः ॥ 51 ॥ 19.51अव् कोष्णेन वारिणा स्नानं 19.51च्व् विकारा ये निरूहस्य ते सुखोष्णाम्बु-सिक्तस्य यान्ति भुक्त-वतः शमम् । अथ वातार्दितं भूयः सद्य एवानुवासयेत् ॥ 52 ॥ सम्यग्-धीनाति-योगाश् च तस्य स्युः स्नेह-पीत-वत् । किञ्-चित्-कालं स्थितो यश् च स-पुरीषो निवर्तते ॥ 53 ॥ 19.53च्व् किञ्-चित्-कालं स्थितो यस्य सानुलोमानिलः स्नेहस् तत् सिद्धम् अनुवासनम् । एकं त्रीन् वा बलासे तु स्नेह-वस्तीन् प्रकल्पयेत् ॥ 54 ॥ 19.54द्व् स्नेह-वस्तीन् प्रयोजयेत् पञ्च वा सप्त वा पित्ते नवैका-दश वानिले । पुनस् ततो ऽप्य् a-युग्मांस् तु पुनर् आस्थापनं ततः ॥ 55 ॥ कफ-पित्तानिलेष्व् अन्नं यूष-क्षीर-रसैः क्रमात् । वात-घ्नौषध-निःक्वाथ-त्रिवृता-सैन्धवैर् युतः ॥ 56 ॥ वस्तिर् एको ऽनिले स्निग्धः स्वाद्व्-अम्लोष्णो रसान्वितः । न्यग्रोधादि-गण-क्वाथ-पद्मकादि-सिता-युतौ ॥ 57 ॥ 19.57ब्व् स्वाद्व्-अम्लोष्ण-रसान्वितः पित्ते स्वादु-हिमौ साज्य-क्षीरेक्षु-रस-माक्षिकौ । आरग्वधादि-निःक्वाथ-वत्सकादि-युतास् त्रयः ॥ 58 ॥ रूक्षाः स-क्षौद्र-गो-मूत्रास् तीक्ष्णोष्ण-कटुकाः कफे । त्रयस् ते संनिपाते ऽपि दोषान् घ्नन्ति यतः क्रमात् ॥ 59 ॥ 19.59च्व् त्रयश् च संनिपाते ऽपि त्रिभ्यः परं वस्तिम् अतो नेच्छन्त्य् अन्ये चिकित्सकाः । न हि दोषश् चतुर्थो ऽस्ति पुनर् दीयेत यं प्रति ॥ 60 ॥ 19.60अव् नाचार्य-चरकस्यातो 19.60ब्व् वस्तिस् त्रिभ्यः परं मतः उत्क्लेशनं शुद्धि-करं दोषाणां शमनं क्रमात् । त्रि-धैव कल्पयेद् वस्तिम् इत्य् अन्ये ऽपि प्रचक्षते ॥ 61 ॥ 19.61च्व् त्रि-धैवं कल्पयेद् वस्तिम् दोषौषधादि-बलतः सर्वम् एतत् प्रमाणयेत् । सम्यङ्-nirƬha-लिङ्गं तु ना-संभाव्य निवर्तयेत् ॥ 62 ॥ प्राक् स्नेह एकः पञ्चान्ते द्वा-दशास्थापनानि च । सान्वासनानि कर्मैवं वस्तयस् त्रिंशद् ईरिताः ॥ 63 ॥ कालः पञ्च-दशैको ऽत्र प्राक् स्नेहो ऽन्ते त्रयस् तथा । ष पञ्च-वस्त्य्-अन्तरिता योगो ऽष्टौ वस्तयो ऽत्र तु ॥ 64 ॥ त्रयो निरूहाः स्नेहाश् च स्नेहाव् आद्य्-अन्तयोर् उभौ । स्नेह-वस्तिं निरूहं वा नैकम् एवातिशीलयेत् ॥ 65 ॥ उत्क्लेशाग्नि-वधौ स्नेहान् निरूहान् मरुतो भयम् । तस्मान् nirƬha÷ स्नेह्यः स्यान् निरूह्यश् चानुवासितः ॥ 66 ॥ स्नेह-शोधन-युक्त्यैवं वस्ति-कर्म त्रि-दोष-जित् । ह्रस्वया स्नेह-पानस्य मात्रया योजितः समः ॥ 67 ॥ मात्रा-वस्तिः स्मृतः स्नेहः शीलनीयः सदा च सः । बाल-वृद्धाध्व-भार-स्त्री-व्यायामासक्त-चिन्तकैः ॥ 68 ॥ 19.68च्व् बाल-वृद्धाध्व-bhëya-स्त्री- वात-भग्ना-बलाल्पाग्नि-नृपेश्वर-सुखात्मभिः । दोष-घ्नो निष्-परीहारो बल्यः सृष्ट-मलः सुखः ॥ 69 ॥ 19.69ब्व् -नृपैश्वर्य-सुखात्मभिः वस्तौ रोगेषु नारीणां योनि-गर्भाशयेषु च । द्वि-त्रास्थापन-शुद्धेभ्यो विदध्याद् वस्तिम् उत्तरम् ॥ 70 ॥ आतुराङ्गुल-मानेन तन्-नेत्रं द्वा-दशाङ्गुलम् । वृत्तं गो-पुच्छ-वन् मूल-मद्ययोः कृत-कर्णिकम् ॥ 71 ॥ सिद्धार्थक-प्रवेशाग्रं श्लक्ष्णं हेमादि-संभवम् । कुन्दाश्वमार-सुमनः-पुष्प-वृन्तोपमं दृढम् ॥ 72 ॥ तस्य वस्तिर् मृदु-लघुर् मात्रा शुक्तिर् विकल्प्य वा । अथ स्नाताशीतस्यास्य स्नेह-वस्ति-विधानतः ॥ 73 ॥ 19.73ब्व् मात्रा शुक्तिर् विकल्प्य च 19.73ब्व् मात्रा शुक्तिः प्रकल्प्य वा ऋजोः सुखोपविष्टस्य पीठे जानु-समे मृदौ । हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतो-विशुद्धये ॥ 74 ॥ सूक्ष्मां शलाकां प्रणयेत् तया शुद्धे अनु-सेवनि । Ã-मेहनान्तं नेत्रं च निष्-कम्पं गुद-वत् ततः ॥ 75 ॥ 19.75ब्व् तया शुद्धे अनु-सेवनीम् pŬite ऽन्तर्-गते स्नेहे स्नेह-वस्ति-क्रमो हितः । वस्तीन् अनेन विधिना दद्यात् त्रींश् चतुरो ऽपि वा ॥ 76 ॥ 19.76अव् pŬite ऽनुगते स्नेहे अनुवासन-वच् छेषं सर्वम् एवास्य चिन्तयेत् । स्त्रीणाम् आर्तव-काले तु योनिर् गृह्णात्य् अपावृतेः ॥ 77 ॥ विदधीत तदा तस्माद् अन्-ऋताव् अपि चात्यये । योनि-विभ्रंश-शूलेषु योनि-व्यापद्य् असृग्-दरे ॥ 78 ॥ नेत्रं दशाङ्गुलं मुद्ग-प्रवेशं चतुर्-अङ्गुलम् । अपत्य-मार्गे योज्यं स्याद् द्व्य्-अङ्गुलं मूत्र-वर्त्मनि ॥ 79 ॥ मूत्र-कृच्छ्र-विकारेषु बालानां त्व् एकम् अङ्गुलम् । प्रकुञ्चो मध्यमा मात्रा बालानां शुक्तिर् एव तु ॥ 80 ॥ उत्तानायाः शयानायाः सम्यक् संकोच्य सक्थिनी । ऊर्ध्व-जान्वास् त्रि-चतुरान् अहो-रात्रेण योजयेत् ॥ 81 ॥ वस्तींस् त्रि-रात्रम् एवं च स्नेह-मात्रां विवर्धयन् । त्र्य्-अहम् एव च विश्रम्य प्रणिदध्यात् punas try-aham || 82 || 19.82bv sneha-मात्रां विवर्धयेत् पक्षाद् विरेको वमिते ततः पक्षान् निरूहणम् । सद्यो nirƬhaÓ चान्वास्यः सप्त-रात्राद् विरेचितः ॥ 83 ॥ यथा कुसुम्भादि-युतात् तोयाद् रागं हरेत् पटः । तथा द्रवी-कृताद् देहाद् वस्तिर् निर्हरते मलान् ॥ 84 ॥ शाखा-गताः कोष्ठ-गताश् च रोगा मर्मोर्ध्व-सर्वावयवाङ्ग-जाश् च । ये सन्ति तेषां न तु कश्-चिद् अन्यो वायोः परं जन्मनि हेतुर् अस्ति ॥ 85 ॥ 19.85च्व् ये सन्ति तेषां न हि कश्-चिद् अन्यो विट्-श्लेष्म-पित्तादि-मलोच्चयानां विक्षेप-संहार-करः स यस्मात् । तस्याति-वृद्धस्य शमाय नान्यद् वस्तेर् विना भेषजम् अस्ति किञ्-चित् ॥ 86 ॥ 19.86अव् विट्-श्लेष्म-पित्तादि-मलाचयानां 19.86अव् विट्-श्लेष्म-पित्तादि-मलाशयानां 19.86अव् विण्-मूत्र-पित्तादि-मलाशयानां 19.86ब्व् विक्षेप-संहार-करो हि वायुः 19.86द्व् वस्तेः समं भेषजम् अस्ति यस्मात् तस्माच् चिकित्सार्ध इति प्रदिष्टः कृत्स्ना चिकित्सापि च वस्तिर् एकैः । तथा निजागन्तु-विकार-कारि-रक्तौषध-त्वेन सिरा-व्यधो ऽपि ॥ 87 ॥ 19.87अव् तस्माच् चिकित्सार्धम् इति प्रदिष्टः 19.87ब्व् कृत्स्ना चिकित्सापि च वस्तिर् एके सूत्रस्थान ऊर्ध्व-जत्रु-विकारेषु विशेषान् नस्यम् इष्यते । नासा हि शिरसो द्वारं तेन तद् व्याप्य हन्ति तान् ॥ 1 ॥ विरेचनं बृंहणं च शमनं च त्रि-धापि तत् । विरेचनं शिरः-शूल-jìya-स्यन्द-गलामये ॥ 2 ॥ 20.2ब्व् शमनं च त्रि-धा भवेत् मर्श-dhmÃnÃvapŬÃkhyais तत् पुनः षड्-विधं स्मृतम् ॥ 2.1+1 ॥ 20.2.1+1अव् मर्श-dhmÃnÃvapŬÃkhyÃt शोफ-गण्ड-कृमि-ग्रन्थि-कुष्ठापस्मार-पीनसे । बृंहणं वात-जे शूले सूर्यावर्ते स्वर-क्षये ॥ 3 ॥ स्नेहेन तीक्ष्णैः सिद्धेन कल्क-क्वाथादिभिश् च तत् ॥ 3.1+1 ॥ नासास्य-शोषे वाक्-सङ्गे कृच्छ्र-बोधे ऽव-बाहुके । शमनं नीलिका-व्यङ्ग-केश-दोषाक्षि-राजिषु ॥ 4 ॥ 20.4द्व् -केश-दोषाक्षि-रोगिषु 20.4द्व् -केश-दोषाक्षि-रोग-जित् यथा-स्वं यौगिकैः स्नेहैर् यथा-स्वं च प्रसाधितैः । कल्क-क्वाथादिभिश् चाद्यं मधु-पट्व्-आसवैर् अपि ॥ 5 ॥ बृंहणं धन्व-मांसोत्थ-रसासृक्-खपुरैर् अपि । शमनं योजयेत् पूर्वैः क्षीरेण सलिलेन वा ॥ 6 ॥ 20.6द्व् क्षीरेण सलिलेन च 20.6द्व् क्षीरेण च जलेन च मर्शश् च प्रतिमर्शश् च द्वि-धा स्नेहो ऽत्र मात्रया । कल्काद्यैर् avapŬas तु स तीक्ष्णैर् मूर्ध-रेचनः ॥ 7 ॥ 20.7द्व् तीक्ष्णैर् मूर्ध-विरेचनः ध्मानं विरेचनश् चूर्णो युञ्ज्यात् तं मुख-वायुना । षड्-अङ्गुल-द्वि-मुखया nìyà भेषज-गर्भया ॥ 8 ॥ 20.8अव् ध्मानं विरेचनैश् चूर्णैर् 20.8द्व् nìyà भैषज्य-गर्भया स हि भूरि-तरं दोषं चूर्ण-त्वाद् अपकर्षति । प्रदेशिन्य्-अङ्गुली-पर्व-द्वयान् मग्न-समुद्धृतात् ॥ 9 ॥ यावत् पतत्य् असौ बिन्दुर् daÓëÂau ष क्रमेण ते । मर्शस्योत्कृष्ट-मध्योना मात्रास् ता एव च क्रमात् ॥ 10 ॥ बिन्दु-द्वयोनाः कल्कादेर् योजयेन् न तु नावनम् । तोय-मद्य-गर-स्नेह-पीतानां पातुम् इच्छताम् ॥ 11 ॥ भुक्त-भक्त-शिरः-स्नात-स्नातु-काम-स्रुतासृजाम् । नव-पीनस-वेगार्त-सूतिका-श्वास-कासिनाम् ॥ 12 ॥ 20.12अव् भुक्ताभ्यक्त-शिरः-स्नात- शुद्धानां दत्त-वस्तीनां तथान्-आर्तव-दुर्-दिने । अन्य-त्रात्ययिकाद् व्याधेर् अथ नस्यं प्रयोजयेत् ॥ 13 ॥ प्रातः श्लेष्मणि मध्याह्ने पित्ते सायन्-निशोश् चले । स्वस्थ-वृत्ते तु पूर्वाह्णे शरत्-काल-वसन्तयोः ॥ 14 ॥ शीते मध्यन्-दिने ग्रीष्मे सायं वर्षासु सातपे । वाताभिभूते शिरसि हिध्मायाम् अपतानके ॥ 15 ॥ मन्या-स्तम्भे स्वर-भ्रंशे सायं प्रातर् दिने दिने । एकाहान्तरम् अन्य-त्र सप्ताहं च तद् आचरेत् ॥ 16 ॥ स्निग्ध-स्विन्नोत्तमाङ्गस्य प्राक्-कृतावश्यकस्य च । निवात-शयन-स्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः ॥ 17 ॥ अथोत्तानर्जु-देहस्य पाणि-पादे प्रसारिते । किञ्-चिद्-उन्नत-पादस्य किञ्-चिन् मूर्धनि नामिते ॥ 18 ॥ नासा-पुटं पिधायैकं पर्यायेण निषेचयेत् । उष्णाम्बु-तप्तं भैषज्यं praïìyà पिचुनाथ-वा ॥ 19 ॥ 20.19द्व् प्रणाल्या पिचुनाथ-वा दत्ते पाद-तल-स्कन्ध-हस्त-कर्णादि मर्दयेत् । शनैर् उच्छिद्य निष्ठीवेत् पार्श्वयोर् उभयोस् ततः ॥ 20 ॥ 20.20च्व् शनैर् उच्छिन्द्य निष्ठीवेत् Ã-भेषज-क्षयाद् एवं द्विस् त्रिर् वा नस्यम् आचरेत् । मूर्छायां शीत-तोयेन सिञ्चेत् परिहरन् शिरः ॥ 21 ॥ स्नेहं विरेचनस्यान्ते दद्याद् दोषाद्य्-अपेक्षया । नस्यान्ते वाक्-शतं तिष्ठेद् उत्तानो धारयेत् ततः ॥ 22 ॥ 20.22अव् स्नेहं रेचन-नस्यान्ते धूमं पीत्वा कवोष्णाम्बु-कवडान् कण्ठ-शुद्धये । सम्यक्-स्निग्धे सुखोच्छ्वास-स्वप्न-बोधाक्ष-पाटवम् ॥ 23 ॥ रूक्षे ऽक्षि-स्तब्ध-ता शोषो नासास्ये मूर्ध-शून्य-ता । स्निग्धे ऽति कण्डू-गुरु-ता-प्रसेका-रुचि-पीनसाः ॥ 24 ॥ 20.24च्व् स्निग्धे ऽति कण्डूर् गुरु-ता 20.24द्व् प्रसेका-रुचि-पीनसाः सु-विरिक्ते ऽक्षि-लघु-ता-वक्त्र-स्वर-विशुद्धयः । दुर्-विरिक्ते गदोद्रेकः क्षाम-ताति-विरेचिते ॥ 25 ॥ प्रतिमर्शः क्षत-क्षाम-बाल-वृद्ध-सुखात्मसु । प्रयोज्यो '-काल-वर्षे ऽपि न त्व् इष्टो दुष्ट-पीनसे ॥ 26 ॥ मद्य-पीते '-बल-श्रोत्रे कृमि-दूषित-मूर्धनि । उत्कृष्टोत्क्लिष्ट-दोषे च हीन-मात्र-तया हि सः ॥ 27 ॥ 20.27द्व् हीन-मान-तया हि सः निशाहर्-भुक्त-वान्ताहः-स्वप्नाध्व-श्रम-रेतसाम् । शिरो-'भ्यञ्जन-गण्डूष-prasrÃväjana-वर्चसाम् ॥ 28 ॥ दन्त-këÂhasya हासस्य योज्यो ऽन्ते ऽसौ द्वि-बिन्दुकः । पञ्चसु स्रोतसां शुद्धिः क्लम-नाशस् त्रिषु क्रमात् ॥ 29 ॥ दृग्-बलं पञ्चसु ततो दन्त-दार्ढ्यं मरुच्-छमः । न नस्यम् ऊन-सप्ताब्दे नातीताशीति-वत्सरे ॥ 30 ॥ न conëÂÃ-दशे धूमः कवडो नोन-पञ्चमे । न शुद्धिर् ऊन-दशमे न चातिक्रान्त-सप्ततौ ॥ 31 ॥ 20.31ब्व् कवडो न्यून-पञ्चमे Ã-जन्म-मरणं शस्तः प्रतिमर्शस् तु वस्ति-वत् । मर्श-वच् च गुणान् कुर्यात् स हि नित्योपसेवनात् ॥ 32 ॥ न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्श-वद् भयम् । तैलम् एव च नस्यार्थे नित्याभ्यासेन शस्यते ॥ 33 ॥ 20.33च्व् तैलम् एव च नस्यार्थं शिरसः श्लेष्म-धाम-त्वात् स्नेहाः स्वस्थस्य नेतरे । आशु-कृच्-चिर-कारि-त्वं गुणोत्कर्षापकृष्ट-ता ॥ 34 ॥ 20.34द्व् गुणोत्कृष्टापकृष्ट-ता 20.34द्व् गुणोत्कृष्टापकर्ष-ता 20.34द्व् गुणोत्कर्षापकर्ष-ता मर्शे च प्रतिमर्शे च विशेषो न भवेद् यदि । को मर्शं स-परीहारं सापदं च भजेत् ततः ॥ 35 ॥ 20.35द्व् सापदं च वदेत् ततः अच्छ-पान-विचाराख्यौ कुटी-वातातप-स्थिती । अन्वास-मात्रा-वस्ती च तद्-वद् एव विनिर्दिशेत् ॥ 36 ॥ 20.36द्व् तद्-वद् एव च निर्दिशेत् पटोल-मुद्ग-वार्ताक-ह्रस्वमूलक-जाङ्गलैः । रसैः शालि-यवान् अद्यान् नस्य-कर्मणि षड्-विधे ॥ 36+1 ॥ उच्चैर्-bhëaïam आयासम् a-जीर्णा-सात्म्य-भोजनम् । दत्त-नस्यो नरः क्रोधं यानादींश् च विवर्जयेत् ॥ 36+2 ॥ जीवन्ती-जल-देवदारु-जलद-त्वक्-सेव्य-गोपी-हिमं ॥ 37a ॥ दार्वी-त्वङ्-मधुक-प्लवागुरु-वरी-पुण्ड्राह्व-बिल्वोत्पलम् ॥ 37b ॥ धावन्यौ सुरभिं स्थिरे कृमिहरं पत्त्रं त्रुटीं रेणुकां ॥ 37c ॥ किञ्जल्कं कमलाद् बलां शत-गुणे दिव्ये ऽम्भसि क्वाथयेत् ॥ 37d ॥ तैलाद् रसं दश-गुणं परिशेष्य तेन तैलं पचेत सलिलेन दशैव वारान् । पाके क्षिपेच् च दशमे समम् आज-दुग्धं नस्यं महा-गुणम् उशन्त्य् अणु-तैलम् एतत् ॥ 38 ॥ 20.38ब्व् तैलं पचेच् च सलिलेन दशैव वारान् घनोन्नत-प्रसन्न-त्वक्-स्कन्ध-ग्रीवास्य-वक्षसः । दृढेन्द्रियास्त-पलिता भवेयुर् नस्य-शीलिनः ॥ 39 ॥ 20.39च्व् दृढेन्द्रियास् त्व् a-पलिता सूत्रस्थान जत्रूर्ध्व-कफ-वातोत्थ-विकाराणाम् a-जन्मने । उच्छेदाय च जातानां पिबेद् धूमं सदात्म-वान् ॥ 1 ॥ 21.1अव् जत्रूर्ध्वं कफ-वातोत्थ- स्निग्धो मध्यः स तीक्ष्णश् च वाते वात-कफे कफे । योज्यो न रक्त-पित्तार्ति-विरिक्तोदर-मेहिषु ॥ 2 ॥ 21.2च्व् योज्यो न पित्त-रक्तार्त- 21.2च्व् योज्यो न पित्त-रक्तार्ति- तिमिरोर्ध्वानिलाध्मान-रोहिणी-दत्त-वस्तिषु । मत्स्य-मद्य-दधि-क्षीर-क्षौद्र-स्नेह-विषाशिषु ॥ 3 ॥ शिरस्य् अभिहते पाण्डु-रोगे जागरिते निशि । रक्त-पित्तान्ध्य-बाधिर्य-तृण्-मूर्छा-मद-मोह-कृत् ॥ 4 ॥ धूमो '-काले ऽति-पीतो वा तत्र शीतो विधिर् हितः । क्षुत-जृम्भित-विण्-मूत्र-स्त्री-सेवा-शस्त्र-कर्मणाम् ॥ 5 ॥ 21.5द्व् -स्त्री-सेवा-शस्त्र-कर्मिणाम् हासस्य दन्त-këÂhasya धूमम् अन्ते पिबेन् मृदुम् । कालेष्व् एषु निशाहार-नावनान्ते च मध्यमम् ॥ 6 ॥ 21.6अव् हास्यस्य दन्त-këÂhasya निद्रा-nasyäjana-स्नान-च्छर्दितान्ते विरेचनम् । वस्ति-नेत्र-सम-द्रव्यं त्रि-कोशं कारयेद् ऋजु ॥ 7 ॥ मूलाग्रे ऽङ्गुष्ठ-कोलास्थि-प्रवेशं धूम-नेत्रकम् । तीक्ष्ण-स्नेहन-मध्येषु त्रीणि चत्वारि पञ्च च ॥ 8 ॥ 21.8अव् मूले ऽग्रे ऽङ्गुष्ठ-कोलास्थि- अङ्गुलानां क्रमात् पातुः pramÃïenëÂakÃni तत् । ऋजूपविष्टस् तच्-चेता विवृतास्यस् त्रि-पर्ययम् ॥ 9 ॥ 21.9च्व् ऋजूपविष्टस् तच्-चित्तो पिधाय च्छिद्रम् एकैकं धूमं नासिकया पिबेत् । प्राक् पिबेन् नासयोत्क्लिष्टे दोषे घ्राण-शिरो-गते ॥ 10 ॥ 21.10द्व् दोषे नासा-शिरो-गते उत्क्लेशनार्थं वक्त्रेण विपरीतं तु कण्ठ-गे । मुखेनैवोद्वमेद् धूमं नासया दृग्-विघात-कृत् ॥ 11 ॥ आक्षेप-मोक्षैः पातव्यो धूमस् tu tris tribhis त्रिभिः । अह्नः पिबेत् सकृत् स्निग्धं द्विर् मध्यं शोधनं परम् ॥ 12 ॥ 21.12ब्व् धूमस् त्रींस् त्रींस् त्रिभिस् त्रिभिः त्रिश् चतुर् वा मृदौ तत्र द्रव्याण्य् अगुरु गुग्गुलु । मुस्त-स्थौणेय-शैलेय-नलदोशीर-वालकम् ॥ 13 ॥ 21.13अव् त्रिश् चतुर् वा मृदोस् तत्र वराङ्ग-कौन्ती-मधुक-बिल्व-मज्जइलवालुकम् । श्रीवेष्टकं सर्ज-रसो ध्यामकं मदनं प्लवम् ॥ 14 ॥ शल्लकी कुङ्कुमं mëà यवाः कुन्दुरुकस् तिलाः । स्नेहः फलानां साराणां मेदो मज्जा वसा घृतम् ॥ 15 ॥ शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम् । न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-लोध्र-त्वचः सिता ॥ 16 ॥ यष्टीमधु सुवर्णत्वक् पद्मकं रक्तयष्टिका । गन्धाश् चा-कुष्ठ-तगरास् तीक्ष्णे ज्योतिष्मती निशा ॥ 17 ॥ दश-मूल-मनोह्वालं लाक्षा श्वेता फल-त्रयम् । गन्ध-द्रव्याणि तीक्ष्णानि गणो मूर्ध-विरेचनः ॥ 18 ॥ 21.18अव् दश-मूल-मनोह्वाल- 21.18ब्व् -लाक्षा श्वेता फल-त्रयम् जले स्थिताम् अहो-रात्रम् इषीकां द्वा-दशाङ्गुलाम् । पिष्टैर् धूमौषधैर् एवं पञ्च-कृत्वः प्रलेपयेत् ॥ 19 ॥ 21.19च्व् पिष्टैर् धूमौषधैर् एव वर्तिर् अङ्गुष्ठक-स्थूला यव-मध्या यथा भवेत् । छाया-शुष्कां वि-गर्भां तां स्नेहाभ्यक्तां यथा-यथम् ॥ 20 ॥ 21.20अव् वर्तिर् अङ्गुष्ठ-वत् स्थूला धूम-नेत्रार्पितां पातुम् अग्नि-प्लुष्टां प्रयोजयेत् । शराव-संपुट-च्छिद्रे nìÅæ न्यस्य दशाङ्गुलाम् ॥ 21 ॥ अष्टाङ्गुलां वा वक्त्रेण कास-वान् धूमम् आपिबेत् ॥ 21ªab ॥ कासः श्वासः पीनसो वि-स्वर-त्वं पूतिर् गन्धः पाण्डु-ता केश-दोषः । कर्णास्याक्षि-स्राव-कण्ड्व्-अर्ति-jìyaæ तन्द्रा हिध्मा धूम-पं न स्पृशन्ति ॥ 22ª ॥ हृत्-कण्ठेन्द्रिय-संशुद्धिर् लाघवं शिरसः शमः । यथेरितानां दोषाणां सम्यक्-पीतस्य लक्षणम् ॥ 22ª+1 ॥ सूत्रस्थान चतुः-प्रकारो गण्डूषः स्निग्धः शमन-शोधनौ । रोपणश् च त्रयस् तत्र त्रिषु योज्याश् चलादिषु ॥ 1 ॥ अन्त्यो व्रण-घ्नः स्निग्धो ऽत्र स्वाद्व्-अम्ल-पटु-साधितैः । स्नेहैः संशमनस् तिक्त-कषाय-मधुरौषधैः ॥ 2 ॥ शोधनस् तिक्त-कट्व्-अम्ल-पटूष्णइ रोपणः पुनः । कषाय-तिक्तकैस् तत्र स्नेहः क्षीरं मधूदकम् ॥ 3 ॥ शुक्तं मद्यं रसो मूत्रं धान्याम्लं च यथा-यथम् । कल्कैर् युक्तं विपक्वं वा यथा-स्पर्शं प्रयोजयेत् ॥ 4 ॥ दन्त-हर्षे दन्त-चाले मुख-रोगे च वातिके । सुखोष्णम् अथ-वा शीतं तिल-कल्कोदकं हितम् ॥ 5 ॥ गण्डूष-धारणे नित्यं तैलं मांस-रसो ऽथ-वा । ऊषा-दाहान्विते पाके क्षते चागन्तु-संभवे ॥ 6 ॥ 22.6द्व् क्षते वागन्तु-संभवे विषे क्षाराग्नि-दग्धे च सर्पिर् धार्यं पयो ऽथ-वा । वैशद्यं जनयत्य् आशु संदधाति मुखे व्रणान् ॥ 7 ॥ 22.7अव् विष-क्षाराग्नि-दग्धे च 22.7च्व् वैशद्यं जनयत्य् Ãsye 22.7द्व् संदधाति मुख-व्रणान् दाह-तृष्णा-प्रशमनं मधु-गण्डूष-धारणम् । धान्याम्लम् आस्य-वैरस्य-मल-दौर्गन्ध्य-नाशनम् ॥ 8 ॥ तद् एवा-लवणं शीतं मुख-शोष-हरं परम् । आशु क्षाराम्बु-गण्डूषो भिनत्ति श्लेष्मणश् चयम् ॥ 9 ॥ सुखोष्णोदक-गण्डूषैर् जायते वक्त्र-लाघवम् । निवाते सातपे स्विन्न-मृदित-स्कन्ध-कन्धरः ॥ 10 ॥ गण्डूषम् a-पिबन् किञ्-चिद्-उन्नतास्यो विधारयेत् । कफ-पूर्णास्य-ता यावत् स्रवद्-घ्राणाक्ष-ताथ-वा ॥ 11 ॥ a-संचार्यो मुखे पूर्णे गण्डूषः कवडो ऽन्य-था ॥ 11ªab ॥ 22.11ªav a-संचार्यो मुखे '-पूर्णे मन्या-शिरः-कर्ण-मुखाक्षि-रोगाः प्रसेक-कण्ठामय-वक्त्र-शोषाः । हृल्-लास-तन्द्रा-रुचि-पीनसाश् च साध्या विशेषात् कवड-ग्रहेण ॥ 12 ॥ कल्को रस-क्रिया चूर्णस् त्रि-विधं प्रतिसारणम् ॥ 13ab ॥ 22.13अव् कल्को रस-क्रिया चूर्णं युञ्ज्यात् तत् कफ-रोगेषु गण्डूष-विहितौषधैः । मुखालेपस् त्रि-धा दोष-विष-हा वर्ण-कृच् च सः ॥ 14 ॥ 22.14च्व् मुख-लेपस् त्रि-धा दोष- व्याधेर् अपचयः पुष्टिर् वैशद्यं वक्त्र-लाघवम् । इन्द्रियाणां प्रसादश् च कवडे शुद्धि-लक्षणम् ॥ 14.1+1 ॥ हीनाज् jìya-कफोत्क्लेशाव् a-रस-ज्ञानम् एव च । अति-योगान् मुखे पाकः शोष-तृष्णा-रुचि-क्लमः ॥ 14.1+2 ॥ 22.14.1+2अव् हीनाद् ध्मान-कफोत्लेशाव् उष्णो वात-कफे शस्तः शेषेष्व् अत्य्-अर्थ-शीतलः । त्रि-प्रमाणश् चतुर्-भाग-त्रि-भागार्धाङ्गुलोन्नतिः ॥ 15 ॥ a-शुष्कस्य स्थितिस् तस्य शुष्को दूषयति च्छविम् । तम् आर्द्रयित्वापनयेत् तद्-अन्ते ऽभ्यङ्गम् आचरेत् ॥ 16 ॥ विवर्जयेद् दिवा-स्वप्न-bhëyÃgny-आतप-शुक्-क्रुधः । न योज्यः पीनसे '-जीर्णे दत्त-नस्ये हनु-ग्रहे ॥ 17 ॥ 22.17द्व् दत्ते नस्ये हनु-ग्रहे a-रोचके जागरिते स तु हन्ति सु-योजितः । a-काल-पलित-व्यङ्ग-वली-तिमिर-नीलिकाः ॥ 18 ॥ 22.18ब्व् स च हन्ति सु-योजितः कोल-मज्जा वृषान् मूलं शाबरं गौर-सर्षपाः । सिंही-मूलं तिलाः कृष्णा दार्वी-त्वङ् निस्-तुषा यवाः ॥ 19 ॥ दर्भ-मूल-हिमोशीर-शिरीष-मिशि-तण्डुलाः । कुमुदोत्पल-कल्हार-दूर्वा-मधुक-चन्दनम् ॥ 20 ॥ कालीयक-तिलोशीर-मांसी-तगर-पद्मकम् । तालीश-गुन्द्रा-पुण्ड्राह्व-यष्टी-काश-नतागुरु ॥ 21 ॥ इत्य् अर्धार्धोदिता लेपा हेमन्तादिषु ष स्मृताः । -मुखालेपन-शीलानां दृढं भवति दर्शनम् ॥ 22 ॥ वदनं चा-परिम्लानं श्लक्ष्णं तामरसोपमम् । अभ्यङ्ग-सेक-पिचवो वस्तिश् चेति चतुर्-विधम् ॥ 23 ॥ मूर्ध-तैलं बहु-गुणं तद् विद्याद् उत्तरोत्तरम् । तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्य-कण्डू-मलादिषु ॥ 24 ॥ 22.24द्व् रूक्ष-कण्डू-मलादिषु अरूंषिका-शिरस्-तोद-दाह-पाक-व्रणेषु तु । परिषेकः पिचुः केश-शात-स्फुटन-धूपने ॥ 25 ॥ 22.25ब्व् -दाह-पाक-व्रणेषु च नेत्र-स्तम्भे च वस्तिस् तु प्रसुप्त्य्-अर्दित-जागरे । नासास्य-शोषे तिमिरे शिरो-रोगे च दारुणे ॥ 26 ॥ विधिस् तस्य निषण्णस्य पीठे जानु-समे मृदौ । शुद्धाक्त-स्विन्न-देहस्य दिनान्ते गव्य-माहिषम् ॥ 27 ॥ द्वा-दशाङ्गुल-विस्तीर्णं चर्म-पट्टं शिरः-समम् । Ã-कर्ण-बन्धन-स्थानं ललाटे वस्त्र-वेष्टिते ॥ 28 ॥ चैल-वेणिकया बद्ध्वा mëa-कल्केन लेपयेत् । ततो यथा-व्याधि शृतं स्नेहं कोष्णं निषेचयेत् ॥ 29 ॥ ऊर्ध्वं केश-भुवो यावद् अङ्गुलं धारयेच् च तम् । Ã-वक्त्र-नासिकोत्क्लेदाद् daÓëÂau ष चलादिषु ॥ 30 ॥ 22.30च्व् Ã-वक्त्र-नासिका-क्लेदाद् मात्रा-सहस्राण्य् a-रुजे त्व् एकं स्कन्धादि मर्दयेत् । मुक्त-स्नेहस्य परमं सप्ताहं तस्य सेवनम् ॥ 31 ॥ 22.31द्व् सप्ताहं तस्य सेचनम् धारयेत् पूरणं कर्णे कर्ण-मूलं विमर्दयन् । रुजः स्यान् मार्दवं यावन् मात्रा-शतम् a-वेदने ॥ 32 ॥ 22.32ब्व् कर्ण-मूलं विमर्दयेत् यावत् पर्येति हस्ताग्रं दक्षिणं जानु-मण्डलम् । निमेषोन्मेष-कालेन समं मात्रा तु सा स्मृता ॥ 33 ॥ 22.33च्व् निमेषोन्मेष-मात्रेण कच-सदन-सित-त्व-पिञ्जर-त्वं परिफुटनं शिरसः समीर-रोगान् । जयति जनयतीन्द्रिय-प्रसादं स्वर-हनु-मूर्ध-बलं च मूर्ध-तैलम् ॥ 34 ॥ 22.34अव् कच-शदन-सित-त्व-पिञ्जर-त्वं 22.34अव् कच-शदन-सित-त्व-पिञ्जर-त्व- 22.34अव् कच-सदन-सित-त्व-पिञ्जर-त्व- सूत्रस्थान सर्वेषाम् अक्षि-रोगाणाम् आदाव् आश्च्योतनं हितम् । रुक्-तोद-कण्डु-घर्षाश्रु-दाह-राग-निबर्हणम् ॥ 1 ॥ 23.1द्व् -दाह-रोग-निबर्हणम् उष्णं वाते कफे कोष्णं तच् छीतं रक्त-पित्तयोः । निवात-स्थस्य वामेन पाणिनोन्मील्य लोचनम् ॥ 2 ॥ शुक्तौ प्रलम्बयान्येन पिचु-वर्त्या कनीनिके । दश द्वा-दश वा बिन्दून् द्व्य्-अङ्गुलाद् अवसेचयेत् ॥ 3 ॥ ततः प्रमृज्य मृदुना चैलेन कफ-वातयोः । अन्येन कोष्ण-पानीय-प्लुतेन स्वेदयेन् मृदु ॥ 4 ॥ अत्य्-उष्ण-तीक्ष्णं रुग्-राग-दृङ्-नाशायाक्षि-सेचनम् । अति-शीतं तु कुरुते निस्तोद-स्तम्भ-वेदनाः ॥ 5 ॥ कषाय-वर्त्म-तां घर्षं कृच्छ्राद् उन्मेषणं बहु । विकार-वृद्धिम् अत्य्-अल्पं संरम्भम् a-परिस्रुतम् ॥ 6 ॥ गत्वा संधि-शिरो-घ्राण-मुख-स्रोतांसि भेषजम् । ऊर्ध्व-गान् नयने न्यस्तम् अपवर्तयते मलान् ॥ 7 ॥ 23.7अव् गत्वा संधि-सिरा-घ्राण- athäjanaæ शुद्ध-तनोर् नेत्र-मात्राश्रये मले । पक्व-लिङ्गे ऽल्प-शोफाति-कण्डू-पैच्छिल्य-लक्षिते ॥ 8 ॥ 23.8च्व् पक्व-लिङ्गे ऽल्प-शोफार्ति- मन्द-घर्षाश्रु-रागे ऽक्ष्णि प्रयोज्यं घन-दूषिके । आर्ते पित्त-कफासृग्भिर् मारुतेन विशेषतः ॥ 9 ॥ लेखनं रोपणं दृष्टि-प्रसादनम् इति त्रि-धा । अञ्जनं लेखनं तत्र कषायाम्ल-पटूषणैः ॥ 10 ॥ रोपणं तिक्तकैर् द्रव्यैः स्वादु-शीतैः प्रसादनम् । tÅk«ïäjanÃbhisaætapte नयने तत् प्रसादनम् ॥ 11 ॥ प्रयुज्यमानं लभते प्रत्यञ्जन-समाह्वयम् । दशाङ्गुला तनुर् मध्ये शलाका मुकुलानना ॥ 12 ॥ प्रशस्ता लेखने ताम्री रोपणे काल-लोह-जा । अङ्गुली च सुवर्णोत्था रूप्य-जा च प्रसादने ॥ 13 ॥ पिण्डो रस-क्रिया चूर्णस् त्रि-dhaiväjana-कल्पना । गुरौ मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत् ॥ 14 ॥ 23.14च्व् गुरु-मध्य-लघौ दोषे 23.14द्व् ताः क्रमेण प्रयोजयेत् पिण्डस्य तीक्ष्ण-द्रव्यस्य मृदु-द्रव्य-कृतस्य च । हरेणु-मात्रं द्वि-गुणं प्रमाणं कथयन्त्य् अपि ॥ 14+1 ॥ रस-क्रियायाम् अप्य् एवं विडङ्ग-फल-मात्रकम् । शलाकां द्वि-गुणां तीक्ष्णे चूर्णे च त्रि-गुणां मृदौ ॥ 14+2 ॥ हरेणु-मात्रा पिण्डस्य वेल्ल-मात्रा रस-क्रिया । तीक्ष्णस्य द्वि-गुणं तस्य मृदुनश् चूर्णितस्य च ॥ 15 ॥ 23.15अव् पिण्डो हरेणु-मात्रस् तु 23.15अव् हरेणु-मात्रं पिण्डस्य 23.15अव् हरेणु-मात्रः पिण्डस् तु 23.15ब्व् वल्ल-मात्रा रस-क्रिया 23.15द्व् मृदोश् cÆrïäjanasya च द्वे शलाके तु तीक्ष्णस्य तिस्रस् तद्-इतरस्य च । निशि स्वप्ने न मध्याह्ने म्लाने नोष्ण-गभस्तिभिः ॥ 16 ॥ 23.16ब्व् तिस्रः स्युर् इतरस्य च 23.16च्व् निशि स्वप्नेन मध्याह्ने 23.16द्व् पानान्नोष्ण-गभस्तिभिः अक्षि-रोगाय दोषाः स्युर् vardhitotpŬita-द्रुताः । प्रातः सायं च तच्-छान्त्यै व्य्-अभ्रे ऽर्के ऽतो ऽञ्जयेत् सदा ॥ 17 ॥ वदन्त्य् अन्ये तु न दिवा प्रयोज्यं तीक्ष्णम् अञ्जनम् । विरेक-दुर्-बलं चक्षुर् आदित्यं प्राप्य सीदति ॥ 18 ॥ स्वप्नेन रात्रौ कालस्य सौम्य-त्वेन च तर्पिता । शीत-सात्म्या दृग् आग्नेयी स्थिर-तां लभते पुनः ॥ 19 ॥ अत्य्-उद्रिक्ते बलासे तु लेखनीये ऽथ-वा गदे । कामम् अह्न्य् अपि नात्य्-उष्णे तीक्ष्णम् अक्ष्णि प्रयोजयेत् ॥ 20 ॥ अश्मनो जन्म लोहस्य तत एव च तीक्ष्ण-ता । उपघातो ऽपि तेनैव तथा नेत्रस्य तेजसः ॥ 21 ॥ न रात्राव् अपि शीते ऽति नेत्रे tÅk«ïäjanaæ हितम् । दोषम् a-स्रावयेत् स्तब्धं कण्डू-jìyÃdi-कारि तत् ॥ 22 ॥ 23.22च्व् दोषम् a-स्रावयत् स्तब्धं 23.22च्व् दोषम् a-स्रावयत् स्तम्भ- 23.22च्व् दोषं न स्रावयेत् स्तम्भ- 23.22द्व् -कण्डू-jìyÃdi-कारि तत् näjayed भीत-वमित-विरिक्ताशित-वेगिते । क्रुद्ध-ज्वरित-तान्ताक्षि-शिरो-रुक्-शोक-जागरे ॥ 23 ॥ a-दृष्टे ऽर्के शिरः-स्नाते पीतयोर् धूम-मद्ययोः । a-जीर्णे ऽग्न्य्-अर्क-संतप्ते दिवा-सुप्ते पिपासिते ॥ 24 ॥ 23.24द्व् दिवा-स्वप्ने पिपासिते अति-तीक्ष्ण-मृदु-स्तोक-बह्व्-अच्छ-घन-कर्कशम् । अत्य्-अर्थ-शीतलं तप्तम् अञ्जनं नावचारयेत् ॥ 25 ॥ 23.25च्व् अत्य्-अर्थं शीतलं तप्तम् अथानुमीलयन् दृष्टिम् अन्तः संचारयेच् छनैः । अञ्जिते वर्त्मनी किञ्-चिच् चालयेच् चैवम् अञ्जनम् ॥ 26 ॥ तीक्ष्णं व्याप्नोति सहसा न चोन्मेष-निमेषणम् । ni«pŬanaæ च वर्त्मभ्यां क्षालनं वा समाचरेत् ॥ 27 ॥ अपेतौषध-संरम्भं निर्वृतं नयनं यदा । व्याधि-दोषर्तु-योग्याभिर् अद्भिः प्रक्षालयेत् तदा ॥ 28 ॥ दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं स-वाससा । ऊर्ध्व-वर्त्मनि संगृह्य शोध्यं वामेन चेतरत् ॥ 29 ॥ वर्त्म-प्राप्तो ऽञ्जनाद् दोषो रोगान् कुर्याद् अतो ऽन्य-था । कण्डू-jìye ऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः ॥ 30 ॥ 23.30अव् वर्त्म-prÃptäjanÃd दोषो 23.30ब्व् रोगान् कुर्यात् ततो ऽन्य-था tÅk«ïäjanÃbhitapte तु चूर्णं प्रत्यञ्जनं हिमम् ॥ 30ªab ॥ 23.30ªav tÅk«ïäjanÃti-तप्ते तु 23.30ªav tÅk«ïäjanÃti-योगे तु 23.30ªbv चूर्णं प्रत्यञ्जनं हितम् सूत्रस्थान नयने ताम्यति स्तब्धे शुष्के रूक्षे ऽभिघातिते । वात-पित्तातुरे जिह्मे शीर्ण-पक्ष्माविलेक्षणे ॥ 1 ॥ कृच्छ्रोन्मील-सिरा-हर्ष-सिरोत्पात-तमो-'र्जुनैः । स्यन्द-मन्थान्यतो-वात-वात-पर्याय-शुक्रकैः ॥ 2 ॥ आतुरे शान्त-रागाश्रु-शूल-संरम्भ-दूषिके । निवाते तर्पणं योज्यं शुद्धयोर् मूर्ध-काययोः ॥ 3 ॥ काले साधारणे प्रातः सायं वोत्तान-शायिनः । यव-mëa-मयीं पालीं नेत्र-कोशाद् बहिः समाम् ॥ 4 ॥ 24.4ब्व् सायं चोत्तान-शायिनः द्व्य्-अङ्गुलोच्चां दृढां कृत्वा यथा-स्वं सिद्धम् आवपेत् । सर्पिर् निमीलिते नेत्रे तप्ताम्बु-प्रविलायितम् ॥ 5 ॥ 24.5द्व् तप्ताम्बु-प्रविलापितम् नक्तान्ध्य-वात-तिमिर-कृच्छ्र-बोधादिके वसाम् । Ã-पक्ष्माग्राद् अथोन्मेषं शनकैस् तस्य कुर्वतः ॥ 6 ॥ मात्रा विगणयेत् तत्र वर्त्म-संधि-सितासिते । दृष्टौ च क्रम-शो व्याधौ शतं त्रीणि च पञ्च च ॥ 7 ॥ 24.7अव् मात्रां विगणयेत् तत्र शतानि सप्त cëÂau च दश मन्थे दशानिले । पित्ते ष स्वस्थ-वृत्ते च बलासे पञ्च धारयेत् ॥ 8 ॥ 24.8ब्व् दश मन्थे ऽनिले दश कृत्वापाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत् । पिबेच् च धूमं नेक्षेत व्योम रूपं च भास्वरम् ॥ 9 ॥ 24.9द्व् व्योम रूपं च भास्-करम् इत्थं प्रति-दिनं वायौ पित्ते त्व् एकान्तरं कफे । स्वस्थे तु द्व्य्-अन्तरं दद्याद् Ã-तृप्तेर् इति योजयेत् ॥ 10 ॥ प्रकाश-क्षम-ता स्वास्थ्यं विशदं लघु लोचनम् । तृप्ते विपर्ययो '-तृप्ते ऽति-तृप्ते श्लेष्म-जा रुजः ॥ 11 ॥ 24.11द्व् तृप्ते ऽति श्लेष्म-जा रुजः स्नेह-पीता तनुर् इव क्लान्ता दृष्टिर् हि सीदति । तर्पणान्-अन्तरं तस्माद् दृग्-बलाधान-कारिणम् ॥ 12 ॥ पुट-पाकं प्रयुञ्जीत पूर्वोक्तेष्व् एव यक्ष्मसु । स वाते स्नेहनः श्लेष्म-सहिते लेखनो हितः ॥ 13 ॥ 24.13ब्व् पूर्वोक्तेष्व् एषु यक्ष्मसु 24.13ब्व् पूर्वोक्तेषु च यक्ष्मसु दृग्-दौर्बल्ये ऽनिले पित्ते रक्ते स्वस्थे प्रसादनः । भू-शय-प्रसहानूप-मेदो-मज्ज-वसामिषैः ॥ 14 ॥ स्नेहनं पयसा पिष्टैर् जीवनीयैश् च कल्पयेत् । मृग-पक्षि-यकृन्-मांस-मुक्तायस्-ताम्र-सैन्धवैः ॥ 15 ॥ स्रोतो-ज-शङ्ख-फेनालैर् लेखनं मस्तु-कल्कितैः । मृग-पक्षि-यकृन्-मज्ज-वसान्त्र-हृदयामिषैः ॥ 16 ॥ मधुरैः स-घृतैः स्तन्य-क्षीर-पिष्टैः प्रसादनम् । बिल्व-मात्रं पृथक् पिण्डं मांस-भेषज-कल्कयोः ॥ 17 ॥ उरुबूक-वटाम्भो-ज-पत्त्रैः स्नेहादिषु क्रमात् । वेष्टयित्वा मृदा लिप्तं धव-धन्वन-गो-मयैः ॥ 18 ॥ 24.18ब्व् -पत्त्रैः स्निग्धादिषु क्रमात् पचेत् प्रदीप्तैर् अग्न्य्-आभं पक्वं ni«pŬya तद्-रसम् । नेत्रे तर्पण-वद् युञ्ज्यात् शतं द्वे त्रीणि धारयेत् ॥ 19 ॥ लेखन-स्नेहनान्त्येषु कोष्णौ पूर्वौ हिमो ऽपरः । धूम-पो ऽन्ते तयोर् एव योगास् तत्र च तृप्ति-वत् ॥ 20 ॥ तर्पणं पुट-पाकं च नस्यान्-अर्हे न योजयेत् । यावन्त्य् अहानि युञ्जीत द्विस् ततो हित-भाग् भवेत् ॥ 21 ॥ मालती-मल्लिका-पुष्पैर् बद्धाक्षो निवसेन् निशाम् ॥ 21ªab ॥ 24.21ªbv बद्धाक्षो निवसेन् निशि सर्वात्मना नेत्र-बलाय यत्नं कुर्वीत nasyäjana-तर्पणाद्यैः । दृष्टिश् च नष्टा विविधं जगच् च तमो-मयं जायत एक-रूपम् ॥ 22ª ॥ सूत्रस्थान नाना-विधानां शल्यानां नाना-देश-प्रबोधिनाम् । आहर्तुम् अभ्युपायो यस् तद् यन्त्रं यच् च दर्शने ॥ 1 ॥ 25.1ब्व् नाना-देश-विबाधिनाम् अर्शो-भगन्दरादीनां शस्त्र-क्षाराग्नि-योजने । शेषाङ्ग-परिरक्षायां तथा वस्त्य्-आदि-कर्मणि ॥ 2 ॥ घटिकालाबु-शृङ्गं च जाम्बवौष्ठादिकानि च । अनेक-रूप-कार्याणि यन्त्राणि विविधान्य् अतः ॥ 3 ॥ विकल्प्य कल्पयेत् बुद्ध्या यथा-स्थूलं तु वक्ष्यते । तुल्यानि कङ्क-सिंहर्क्ष-काकादि-मृग-पक्षिणाम् ॥ 4 ॥ मुखैर् मुखानि यन्त्राणां कुर्यात् तत्-संज्ञकानि च । अष्टा-दशाङ्गुलायामान्य् आयसानि च भूरि-शः ॥ 5 ॥ मसूराकार-पर्य्-अन्तैः कण्ठे बद्धानि कीलकैः । विद्यात् स्वस्तिक-यन्त्राणि मूले ऽङ्कुश-नतानि च ॥ 6 ॥ 25.6द्व् मूले ऽङ्कुश-निभानि च तैर् दृढैर् अस्थि-संलग्न-शल्याहरणम् इष्यते । कील-बद्ध-विमुक्ताग्रौ संदंशौ षो-डशाङ्गुलौ ॥ 7 ॥ त्वक्-सिरा-स्नायु-पिशित-लग्न-शल्यापकर्षणौ । षड्-अङ्गुलो ऽन्यो हरणे सूक्ष्म-शल्योप-पक्ष्मणाम् ॥ 8 ॥ मुचुण्डी सूक्ष्म-दन्तर्जुर् मूले रुचक-भूषणा । गम्भीर-व्रण-मांसानाम् अर्मणः शेषितस्य च ॥ 9 ॥ 25.9अव् मुचुटी सूक्ष्म-दन्तर्जुर् द्वे द्वा-दशाङ्गुले मत्स्य-ताल-वत् द्व्य्-एक-तालके । ताल-यन्त्रे स्मृते कर्ण-nìÅ-शल्यापहारिणी ॥ 10 ॥ 25.10ब्व् -तालु-वत् द्व्य्-एक-तालुके 25.10च्व् तालु-यन्त्रे स्मृते कर्ण- 25.10द्व् -nìÅ-शल्यापहारणे 25.10द्व् -nìÅ-शल्यापकर्षणी nìÅ-यन्त्राणि सुषिराण्य् एकानेक-मुखानि च । स्रोतो-गतानां शल्यानाम् आमयानां च दर्शने ॥ 11 ॥ 25.11ब्व् एकानेक-मुखानि तु क्रियाणां सु-कर-त्वाय कुर्याद् आचूषणाय च । तद्-विस्तार-परीणाह-दैर्घ्यं स्रोतो-'नुरोधतः ॥ 12 ॥ दशाङ्गुलार्ध-नाहान्तः-कण्ठ-शल्यावलोकिनी । nìŠpa¤ca-मुख-च्छिद्रा चतुष्-कर्णस्य संग्रहे ॥ 13 ॥ 25.13ब्व् -कण्ठ-शल्यावलोकने वारङ्गस्य द्वि-कर्णस्य त्रि-च्छिद्रा तत्-प्रमाणतः । वारङ्ग-कर्ण-संस्थानानाह-दैर्घ्यानुरोधतः ॥ 14 ॥ nìÅr एवं-विधाश् चान्या द्रष्टुं शल्यानि कारयेत् । पद्म-कर्णिकया मूर्ध्नि सदृशी द्वा-दशाङ्गुला ॥ 15 ॥ चतुर्थ-सुषिरा nìŠÓalya-निर्घातिनी मता । अर्शसां गो-स्तनाकारं यन्त्रकं चतुर्-अङ्गुलम् ॥ 16 ॥ नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षड्-अङ्गुलम् । द्वि-च्छिद्रं दर्शने व्याधेर् एक-च्छिद्रं तु कर्मणि ॥ 17 ॥ मध्ये ऽस्य त्र्य्-अङ्गुलं छिद्रम् अङ्गुष्ठोदर-विस्तृतम् । अर्धाङ्गुलोच्छ्रितोद्वृत्त-कर्णिकं च तद्-ऊर्ध्वतः ॥ 18 ॥ 25.18द्व् -कर्णिकं तु तद्-ऊर्ध्वतः शम्य्-आख्यं तादृग् a-च्छिद्रं यन्त्रम् अर्शः-prapŬanam । सर्व-थापनयेद् ओष्ठं छिद्राद् ऊर्ध्वं भगन्दरे ॥ 19 ॥ घ्राणार्बुदार्शसाम् एक-च्छिद्रा nìy-अङ्गुल-द्वया । प्रदेशिनी-परीणाहा स्याद् भगन्दर-यन्त्र-वत् ॥ 20 ॥ अङ्गुली-त्राणकं दान्तं वार्क्षं वा चतुर्-अङ्गुलम् । द्वि-च्छिद्रं गो-स्तनाकारं तद्-वक्त्र-विवृतौ सुखम् ॥ 21 ॥ योनि-व्रणेक्षणं मध्ये सुषिरं षो-डशाङ्गुलम् । मुद्रा-बद्धं चतुर्-भित्तम् अम्भो-ज-मुकुलाननम् ॥ 22 ॥ 25.22च्व् मुद्रा-बद्धं चतुर्-भिन्नम् 25.22च्व् मुद्रा-बद्धं चतुष्-कोणम् चतुः-शलाकम् आक्रान्तं मूले तद् विकसेन् मुखे । यन्त्रे nìÅ-व्रणाभ्यङ्ग-क्षालनाय षड्-अङ्गुले ॥ 23 ॥ वस्ति-यन्त्राकृती मूले मुखे ऽङ्गुष्ठ-कलाय-खे । अग्रतो '-कर्णिके मूले निबद्ध-मृदु-चर्मणी ॥ 24 ॥ द्वि-द्वारा नलिका पिच्छ-नलिका वोदकोदरे । धूम-वस्त्य्-आदि-यन्त्राणि निर्दिष्टानि यथा-यथम् ॥ 25 ॥ त्र्य्-अङ्गुलास्यं भवेच् छृङ्गं चूषणे ऽष्टा-दशाङ्गुलम् । अग्रे सिद्धार्थक-च्छिद्रं सु-नद्धं चूचुकाकृति ॥ 26 ॥ स्याद् द्वा-दशाङ्गुलो ऽलाबुर् नाहे त्व् अष्टा-दशाङ्गुलः । catus-try-अङ्गुल-वृत्तास्यो दीप्तो ऽन्तः श्लेष्म-रक्त-हृत् ॥ 27 ॥ तद्-वद् घटी हिता गुल्म-विलयोन्नमने च सा । शलाकाख्यानि यन्त्राणि नाना-कर्माकृतीनि च ॥ 28 ॥ 25.28द्व् नाना-कर्माकृतीनि तु यथा-योग-प्रमाणानि तेषाम् एषण-कर्मणी । उभे गण्डू-पद-मुखे स्रोतोभ्यः शल्य-हारिणी ॥ 29 ॥ 25.29ब्व् तेषाम् एषण-कर्मणि मसूर-दल-वक्त्रे द्वे स्याताम् अष्ट-नवाङ्गुले । शङ्कवः षड् उभौ तेषां षो-डश-द्वा-दशाङ्गुलौ ॥ 30 ॥ व्यूहने ऽहि-फणा-वक्त्रौ द्वौ दश-द्वा-दशाङ्गुलौ । चालने शर-पुङ्खास्याव् आहार्ये बडिशाकृती ॥ 31 ॥ नतो ऽग्रे शङ्कुना तुल्यो गर्भ-शङ्कुर् इति स्मृतः । अष्टाङ्गुलायतस् तेन mƬha-गर्भं हरेत् स्त्रियाः ॥ 32 ॥ अश्मर्य्-आहरणं सर्प-फणा-वद् वक्रम् अग्रतः । शर-पुङ्ख-मुखं दन्त-पातनं चतुर्-अङ्गुलम् ॥ 33 ॥ 25.33अव् अश्मर्य्-आहरणे सर्प- 25.33ब्व् -फणा-वद् वक्त्रम् अग्रतः कार्पास-विहितोष्णीषाः शलाकाः ष प्रमार्जने । पायाव् आसन्न-दूरार्थे द्वे दश-द्वा-दशाङ्गुले ॥ 34 ॥ द्वे षट्-सप्ताङ्गुले घ्राणे द्वे कर्णे ऽष्ट-नवाङ्गुले । कर्ण-शोधनम् अश्वत्थ-पत्त्र-प्रान्तं स्रुवाननम् ॥ 35 ॥ शलाका-जाम्बवौष्ठानां क्षारे ऽग्नौ च पृथक् त्रयम् । युञ्ज्यात् स्थूलाणु-दीर्घाणां शलाकाम् अन्त्र-वर्ध्मनि ॥ 36 ॥ मध्योर्ध्व-वृत्त-दण्डां च मूले चार्धेन्दु-संनिभाम् । कोलास्थि-दल-तुल्यास्या नासार्शो-'र्बुद-दाह-कृत् ॥ 37 ॥ अष्टाङ्गुला निम्न-मुखास् तिस्रः क्षारौषध-क्रमे । कनीनी-मध्यमानामी-नख-मान-समैर् मुखैः ॥ 38 ॥ 25.38च्व् कनिष्ठा-मध्यमानामी- स्वं स्वम् उक्तानि यन्त्राणि मेढ्र-शुद्ध्य्-अञ्जनादिषु । अनु-यन्त्राण्य् अयस्-कान्त-रज्जू-वस्त्राश्म-मुद्गराः ॥ 39 ॥ 25.39च्व् अणु-यन्त्राण्य् अयस्-कान्त- वध्रान्त्र-जिह्वा-वालाश् च शाखा-नख-मुख-द्वि-जाः । कालः पाकः करः पादो भयं हर्षश् च तत्-क्रियाः ॥ 40 ॥ 25.40अव् वध्र्य्-अन्त्र-जिह्वा-वालाश् च 25.40अव् वर्ध्रान्त्र-जिह्वा-वालाश् च 25.40ब्व् -शाखा-नख-मुख-द्वि-जाः उपाय-वित् प्रविभजेद् आलोच्य निपुणं धिया ॥ 40ªab ॥ निर्घातनोन्मथन-पूरण-मार्ग-शुद्धि-संव्यूहनाहरण-बन्धन-pŬanÃni । आचूषणोन्नमन-नामन-चाल-भङ्ग-व्यावर्तनर्जु-करणानि च यन्त्र-कर्म ॥ 41ª ॥ विवर्तते साध्व् अवगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात् । यन्त्रेष्व् अतः कङ्क-मुखं प्रधानं स्थानेषु सर्वेष्व् अधिकारि यच् च ॥ 42ª ॥ 25.42ªav निवर्तते साध्व् अवगाहते च 25.42ªdv स्थानेषु सर्वेष्व् a-विकारि यच् च सूत्रस्थान षड्-विंशतिः सु-कर्मारैर् घटितानि यथा-विधि । शस्त्राणि रोम-वाहीनि बाहुल्येनाङ्गुलानि ष ॥ 1 ॥ सु-रूपाणि सु-धाराणि सु-ग्रहाणि च कारयेत् । a-करालानि सु-ध्मात-सु-तीक्ष्णाव् अर्तिते ऽयसि ॥ 2 ॥ समाहित-मुखाग्राणि नीलाम्भो-ज-च्छवीनि च । नामानुगत-रूपाणि सदा संनिहितानि च ॥ 3 ॥ स्वोन्मानार्ध-चतुर्थांश-फलान्य् एकैक-शो ऽपि च । प्रायो द्वि-त्राणि युञ्जीत तानि स्थान-विशेषतः ॥ 4 ॥ 26.4अव् स्व-मानार्ध-चतुर्थांश- मण्डलाग्रं वृद्धि-पत्त्रम् उत्पलाध्य्-अर्ध-धारके । सर्पैषण्यौ वेतसाख्यं शरार्य्-आस्य-त्रि-कूर्चके ॥ 4+(1) ॥ कुशास्यं साट-वदनम् अन्तर्-वक्त्रार्ध-चन्द्रके । व्रीहि-मुखं कुठारी च शलाकाङ्गुलि-शस्त्रके ॥ 4+(2) ॥ 26.4+(2)अव् कुशास्या साट-वदना 26.4+(2)ब्व् अन्तर्-वक्त्रार्ध-चन्द्रकम् 26.4+(2)ब्व् छन्न-वक्त्रार्ध-चन्द्रके 26.4+(2)ब्व् छन्न-वक्त्रार्ध-चन्द्रकम् बडिशं कर-पत्त्राख्यं कर्तरी नख-शस्त्रकम् । दन्त-लेखनकं सूच्यः कूर्चो नाम खजाह्वयम् ॥ 4+(3) ॥ आरा चतुर्-विधाकारा तथा स्यात् कर्ण-वेधनी ॥ 4+(4)अब् ॥ 26.4+(4)ब्व् तथा स्यात् कर्ण-वेधनम् मण्डलाग्रं फले तेषां तर्जन्य्-अन्तर्-नखाकृति । लेखने छेदने योज्यं पोथकी-शुण्डिकादिषु ॥ 5 ॥ 26.5अव् मण्डलाग्रं फलं तेषां वृद्धि-पत्त्रं क्षुराकारं छेद-भेदन-पाटने । ऋज्व्-अग्रम् उन्नते शोफे गम्भीरे च तद् अन्य-था ॥ 6 ॥ 26.6द्व् गम्भीरे तु ततो ऽन्य-था नताग्रं पृष्ठतो दीर्घ-ह्रस्व-वक्त्रं यथाश्रयम् । उत्पलाध्य्-अर्ध-धाराख्ये भेदने छेदने तथा ॥ 7 ॥ 26.7ब्व् -ह्रस्व-वक्त्रं यथाशयम् 26.7ब्व् -ह्रस्व-वक्त्रं यथा-क्रमम् 26.7ब्व् -ह्रस्व-वक्त्रं यथा-यथम् 26.7ब्व् -ह्रस्व-वक्त्रे यथा-यथम् सर्पास्यं घ्राण-कर्णार्शश्-छेदने ऽर्धाङ्गुलं फले । गतेर् अन्वेषणे श्लक्ष्णा गण्डू-पद-मुखैषणी ॥ 8 ॥ भेदनार्थे ऽपरा सूची-मुखा मूल-निविष्ट-खा । वेतसं व्यधने स्राव्ये शरार्य्-आस्य-त्रि-कूर्चके ॥ 9 ॥ कुशाटा-वदने स्राव्ये द्व्य्-अङ्गुलं स्यात् तयोः फलम् । तद्-वद् अन्तर्-मुखं तस्य फलम् अध्य्-अर्धम् अङ्गुलम् ॥ 10 ॥ 26.10ac कुशाटा वदने स्राव्ये अर्ध-चन्द्राननं चैतत् तथाध्य्-अर्धाङ्गुलं फले । व्रीहि-वक्त्रं प्रयोज्य च तत् सिरोदरयोर् व्यधे ॥ 11 ॥ पृथुः कुठारी गो-दन्त-सदृशार्धाङ्गुलानना । तयोर्ध्व-दण्डया विध्येद् उपर्य् अस्थ्नां स्थितां सिराम् ॥ 12 ॥ ताम्री शलाका द्वि-मुखी मुखे कुरुबकाकृतिः । लिङ्ग-नाशं तया विध्येत् कुर्याद् अङ्गुलि-शस्त्रकम् ॥ 13 ॥ 26.13अव् ताम्री शलाका द्वि-मुखा मुद्रिका-निर्गत-मुखं फले त्व् अर्धाङ्गुलायतम् । योगतो वृद्धि-पत्त्रेण मण्डलाग्रेण वा समम् ॥ 14 ॥ तत् प्रदेशिन्य्-अग्र-पर्व-प्रमाणार्पण-मुद्रिकम् । सूत्र-बद्धं गल-स्रोतो-रोग-च्छेदन-भेदने ॥ 15 ॥ 26.15ब्व् -प्रमाणार्पित-मुद्रिकम् ग्रहणे शुण्डिकार्मादेर् बडिशं सु-नताननम् । छेदे ऽस्थ्नां करपत्त्रं तु खर-धारं दशाङ्गुलम् ॥ 16 ॥ 26.16ब्व् बडिशः सु-नताननः विस्तारे द्व्य्-अङ्गुलं सूक्ष्म-दन्तं सु-त्सरु-बन्धनम् । स्नायु-सूत्र-कच-च्छेदे कर्तरी कर्तरी-निभा ॥ 17 ॥ वक्रर्जु-धारं द्वि-मुखं नख-शस्त्रं नवाङ्गुलम् । सूक्ष्म-शल्योद्धृति-च्छेद-भेद-प्रच्छान-लेखने ॥ 18 ॥ 26.18द्व् -भेद-प्रच्छन्न-लेखने एक-धारं चतुष्-कोणं प्रबद्धाकृति चैकतः । दन्त-लेखनकं तेन शोधयेद् दन्त-शर्कराम् ॥ 19 ॥ 26.19ब्व् प्रवृद्धाकृति चैकतः वृत्ता gƬha-दृढाः पाशे तिस्रः सूच्यो ऽत्र सीवने । मांसलानां प्रदेशानां try-aÓrà try-अङ्गुलम् आयता ॥ 20 ॥ अल्प-मांसास्थि-संधि-स्थ-व्रणानां द्व्य्-अङ्गुलायता । व्रीहि-वक्त्रा धनुर्-वक्रा पक्वामाशय-मर्मसु ॥ 21 ॥ सा सार्ध-द्व्य्-अङ्गुला सर्व-वृत्तास् ताश् चतुर्-अङ्गुलाः । कूर्चो वृत्तैक-पीठ-स्थाः saptëÂau वा सु-बन्धनाः ॥ 22 ॥ 26.22अव् सा सार्ध-द्व्य्-अङ्गुला सर्वा 26.22ब्व् वृत्तास् ताश् चतुर्-अङ्गुलाः स योज्यो नीलिका-व्यङ्ग-केश-शातेषु कुट्टने । अर्धाङ्गुल-मुखैर् वृत्तैर् अष्टाभिः कण्टकैः खजः ॥ 23 ॥ 26.23ब्व् -केश-शातन-कुट्टने पाणिभ्यां मथ्यमानेन घ्राणात् तेन हरेद् असृक् । व्यधनं कर्ण-पालीनां यूथिका-मुकुलाननम् ॥ 24 ॥ 26.24च्व् व्यधने कर्ण-पालीनां 26.24द्व् यूथिका-मुकुलानना आरार्धाङ्गुल-वृत्तास्या तत्-प्रवेशा तथोर्ध्वतः । चतुर्-अश्रा तया विध्येच् छोफं पक्वाम-संशये ॥ 25 ॥ कर्ण-पालीं च बहलां बहलायाश् च शस्यते । सूची त्रि-भाग-सुषिरा त्र्य्-अङ्गुला कर्ण-वेधनी ॥ 26 ॥ 26.26ब्व् तस्या एव च शस्यते जलौकः-क्षार-दहन-काचोपल-नखादयः । a-लौहान्य् अनु-शस्त्राणि तान्य् एवं च विकल्पयेत् ॥ 27 ॥ अपराण्य् अपि यन्त्रादीन्य् उपयोगं च यौगिकम् । उत्पाट्य-पाट्य-सीव्यैष्य-लेख्य-प्रच्छान-कुट्टनम् ॥ 28 ॥ 26.28च्व् उत्पाट्य-पाट्य-सेव्यैष्य- 26.28द्व् -लेख्य-प्रच्छन्न-कुट्टनम् छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश् च तत्-क्रियाः । कुण्ठ-खण्ड-तनु-स्थूल-ह्रस्व-दीर्घ-त्व-वक्र-ताः ॥ 29 ॥ शस्त्राणां खर-धार-त्वम् अष्टौ दोषाः प्रकीर्तिताः । छेद-भेदन-लेख्यार्थं शस्त्रं वृन्त-फलान्तरे ॥ 30 ॥ तर्जनी-मध्यमाङ्गुष्ठैर् गृह्णीयात् सु-समाहितः । विस्रावणानि वृन्ताग्रे तर्जन्य्-अङ्गुष्ठकेन च ॥ 31 ॥ तल-प्रच्छन्न-वृन्ताग्रं ग्राह्यं व्रीहि-मुखं मुखे । मूलेष्व् आहरणार्थानि क्रिया-सौकर्यतो ऽपरम् ॥ 32 ॥ 26.32च्व् मूलेष्व् आहरणार्थे तु 26.32च्व् मूलेष्व् आहरणार्थेषु स्यान् नवाङ्गुल-विस्तारः सु-घनो द्वा-दशाङ्गुलः । क्षौम-पत्त्रोर्ण-कौशेय-दुकूल-मृदु-चर्म-जः ॥ 33 ॥ विन्यस्त-पाशः सु-स्यूतः सान्तरोर्णा-स्थ-शस्त्रकः । शलाका-पिहितास्यश् च शस्त्र-कोशः सु-संचयः ॥ 34 ॥ जलौकसस् तु सुखिनां रक्त-स्रावाय योजयेत् । दुष्टाम्बु-मत्स्य-भेकाहि-शव-कोथ-मलोद्भवाः ॥ 35 ॥ 26.35च्व् दुष्टाम्बु-मत्स्य-भेकादि- रक्ताः श्वेता भृशं कृष्णाश् चपलाः स्थूल-पिच्छिलाः । इन्द्रायुध-विचित्रोर्ध्व-राजयो रोमशाश् च ताः ॥ 36 ॥ स-विषा वर्जयेत् ताभिः कण्डू-पाक-ज्वर-भ्रमाः । विष-पित्तास्र-नुत् कार्यं तत्र शुद्धाम्बु-जाः पुनः ॥ 37 ॥ 26.37च्व् विष-पित्तास्र-जित् कार्यं 26.37द्व् तत्र शुद्धाम्बु-संभवाः निर्-विषाः शैवल-श्यावा वृत्ता नीलोर्ध्व-राजयः । कषाय-पृष्ठास् तन्व्-अङ्ग्यः किञ्-चित्-पीतोदराश् च याः ॥ 38 ॥ ता अप्य् a-सम्यग्-वमनात् प्रततं च निपातनात् । सीदन्तिः सलिलं प्राप्य रक्त-मत्ता इति त्यजेत् ॥ 39 ॥ 26.39च्व् सीदन्ति सलिलं प्राप्य अथेतरा निशा-कल्क-युक्ते ऽम्भसि परिप्लुताः । अवन्ति-सोमे तक्रे वा पुनश् चाश्वासिता जले ॥ 40 ॥ 26.40च्व् käjike कालशेये वा लागयेद् घृत-मृत्-स्तन्य-रक्त-शस्त्र-निपातनैः । पिबन्तीर् उन्नत-स्कन्धाश् छादयेन् मृदु-वाससा ॥ 41 ॥ 26.41अव् लागयेत् पल-मृत्-स्तन्य- संपृक्ताद् दुष्ट-शुद्धास्राज् जलौका दुष्ट-शोणितम् । आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकाद् इव ॥ 42 ॥ 26.42अव् संसृष्टाद् दुष्ट-शुद्धास्राज् गुल्मार्शो-विद्रधीन् कुष्ठ-वात-रक्त-गलामयान् । नेत्र-रुग्-विष-वीसर्पान् शमयन्ति जलौकसः ॥ 42+(1) ॥ दंशस्य तोदे कण्ड्वां वा मोक्षयेद् वामयेच् च ताम् । पटु-तैलाक्त-वदनां श्लक्ष्ण-कण्डन-रूषिताम् ॥ 43 ॥ 26.43ब्व् मोक्षयेद् वामयेच् च ताः 26.43च्व् पटु-तैलाक्त-वदनाः 26.43द्व् श्लक्ष्ण-कण्डन-रूक्षिताम् 26.43द्व् श्लक्ष्ण-कण्डन-रूषिताः 26.43द्व् श्लक्ष्ण-कण्डन-रूक्षिताः रक्षन् रक्त-मदाद् भूयः सप्ताहं ता न पातयेत् । पूर्व-वत् पटु-ता दार्ढ्यं सम्यग्-वान्ते जलौकसाम् ॥ 44 ॥ क्लमो ऽति-योगान् मृत्युर् वा दुर्-वान्ते स्तब्ध-ता मदः । अन्य-त्रान्य-त्र ताः स्थाप्या घटे मृत्स्नाम्बु-गर्भिणि ॥ 45 ॥ लालादि-कोथ-नाशार्थं स-विषाः स्युस् तद्-अन्वयात् । a-शुद्धौ स्रावयेद् दंशान् हरिद्रा-गुड-माक्षिकैः ॥ 46 ॥ शत-धौताज्य-पिचवस् ततो लेपाश् च शीतलाः । दुष्ट-रक्तापगमनात् सद्यो राग-रुजां शमः ॥ 47 ॥ a-शुद्धं चलितं स्थानात् स्थितं रक्तं व्रणाशये । व्य्-अम्ली-भवेत् पर्युषितं तस्मात् तत् स्रावयेत् पुनः ॥ 48 ॥ 26.48च्व् अम्ली-भवेत् पर्युषितं युञ्ज्यान् नालाबु-घटिका रक्ते पित्तेन दूषिते । तासाम् अनल-संयोगाद् युञ्ज्यात् तु कफ-वायुना ॥ 49 ॥ 26.49द्व् युञ्ज्याच् च कफ-वायुना कफेन दुष्टं रुधिरं न शृङ्गेण विनिर्हरेत् । स्कन्न-त्वाद् वात-पित्ताभ्यां दुष्टं शृङ्गेण निर्हरेत् ॥ 50 ॥ 26.50ब्व् न शृङ्गेणाति निर्हरेत् 26.50ब्व् न शृङ्गेणाभिनिर्हरेत् गात्रं बद्ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम् । स्नायु-संध्य्-अस्थि-मर्माणि त्यजन् प्रच्छानम् आचरेत् ॥ 51 ॥ अधो-देश प्रविसृतैः पदैर् उपरि-गामिभिः । न gìha-घन-तिर्यग्भिर् न पदे पदम् आचरन् ॥ 52 ॥ 26.52द्व् न पदे पदम् आचरेत् प्रच्छानेनैक-देश-स्थं ग्रथितं जल-जन्मभिः । हरेच् छृङ्गादिभिः सुप्तम् असृग् व्यापि सिरा-व्यधैः ॥ 53 ॥ 26.53ब्व् ग्रन्थितं जल-जन्मभिः प्रच्छानं पिण्डिते वा स्याद् avagìhe जलौकसः । त्वक्-स्थे ऽलाबु-घटी-शृङ्गं सिरैव व्यापके ऽसृजि ॥ 54 ॥ वातादि-धाम वा ӭङ्ग-जलौको-'लाबुभिः क्रमात् । स्रुतासृजः प्रदेहाद्यैः शीतैः स्याद् वायु-कोपतः ॥ 55 ॥ स-तोद-कण्डुः शोफस् तं सर्पिषोष्णेन सेचयेत् ॥ 55ªab ॥ 26.55ªav स-तोद-कण्डू-शोफस् तं सूत्रस्थान मधुरं लवणं किञ्-चिद् a-शीतोष्णम् a-संहतम् । पद्मेन्द्रगोप-हेमावि-शश-लोहित-लोहितम् ॥ 1 ॥ लोहितं प्रभवः शुद्धं तनोस् तेनैव च स्थितः । तत् पित्त-श्लेष्मलैः प्रायो दूष्यते कुरुते ततः ॥ 2 ॥ 27.2अव् लोहितं प्रवदेच् छुद्धं विसर्प-विद्रधि-प्लीह-गुल्माग्नि-सदन-ज्वरान् । मुख-नेत्र-शिरो-रोग-मद-तृड्-लवणास्य-ताः ॥ 3 ॥ कुष्ठ-वातास्र-पित्तास्र-कट्व्-अम्लोद्गिरण-भ्रमान् । शीतोष्ण-स्निग्ध-रूक्षाद्यैर् उपक्रान्ताश् च ये गदाः ॥ 4 ॥ सम्यक् साध्या न सिध्यन्ति ते च रक्त-प्रकोप-जाः । तेषु स्रावयितुं रक्तम् उद्रिक्तं व्यधयेत् सिराम् ॥ 5 ॥ न तून-षो-डशातीत-सप्तत्य्-अब्द-स्रुतासृजाम् । a-स्निग्धा-स्वेदितात्य्-अर्थ-स्वेदितानिल-रोगिणाम् ॥ 6 ॥ 27.6अव् न न्यून-षो-डशातीत- गर्भिणी-सूतिका-जीर्ण-पित्तास्र-श्वास-कासिनाम् । अतीसारोदर-च्छर्दि-पाण्डु-सर्वाङ्ग-शोफिनाम् ॥ 7 ॥ स्नेह-पीते प्रयुक्तेषु तथा पञ्चसु कर्मसु । ना-यन्त्रितां सिरां विध्येन् न तिर्यङ् नाप्य् अन्-उत्थिताम् ॥ 8 ॥ 27.8द्व् न तिर्यङ् नाप्य् अन्-उच्छ्रिताम् नाति-शीतोष्ण-वाताभ्रेष्व् अन्य-त्रात्ययिकाद् गदात् । शिरो-नेत्र-विकारेषु ललाट्यां मोक्षयेत् सिराम् ॥ 9 ॥ 27.9द्व् लालाट्यां मोक्षयेत् सिराम् 27.9द्व् लालाट्या मोक्षयेत् सिराः 27.9द्व् ललाट्या मोक्षयेत् सिराः अपाङ्ग्याम् उपनास्यां वा कर्ण-रोगेषु कर्ण-जाम् । नासा-रोगेषु नासाग्रे स्थितां नासा-ललाटयोः ॥ 10 ॥ 27.10अव् अपाङ्ग्या उपनास्या वा पीनसे मुख-रोगेषु जिह्वौष्ठ-हनु-तालु-गाः । जत्रूर्ध्व-ग्रन्थिषु ग्रीवा-कर्ण-शङ्ख-शिरः-श्रिताः ॥ 11 ॥ 27.11च्व् जत्रूर्ध्वं ग्रन्थिषु ग्रीवा- उरो-'पाङ्ग-ललाट-स्था उन्मादे ऽपस्मृतौ पुनः । हनु-संधौ समस्ते वा सिरां भ्रू-मध्य-गामिनीम् ॥ 12 ॥ 27.12अव् उरो-'पाङ्ग-ललाट-स्थाम् 27.12द्व् सिरा भ्रू-मध्य-गामिनीः विद्रधौ पार्श्व-शूले च पार्श्व-कक्षा-स्तनान्तरे । तृतीयके ऽंसयोर् मध्ये स्कन्धस्याधश् चतुर्थके ॥ 13 ॥ प्रवाहिकायां शूलिन्यां श्रोणितो द्व्य्-अङ्गुले स्थिताम् । शुक्र-मेढ्रामये मेढ्र ऊरु-गां गल-गण्डयोः ॥ 14 ॥ गृध्रस्यां जानुनो ऽधस्-ताद् ऊर्ध्वं वा चतुर्-अङ्गुले । इन्द्र-वस्तेर् अधो ऽपच्यां द्व्य्-अङ्गुले चतुर्-अङ्गुले ॥ 15 ॥ ऊर्ध्वं गुल्फस्य सक्थ्य्-अर्तौ तथा क्रोष्टुक-शीर्षके । पाद-दाहे खुडे हर्षे विपाद्यां वात-कण्टके ॥ 16 ॥ 27.16अव् ऊर्ध्वं गुल्फस्य संध्य्-अर्तौ चिप्ये च द्व्य्-अङ्गुले विध्येद् उपरि क्षिप्र-मर्मणः । गृध्रस्याम् इव विश्वाच्यां यथोक्तानाम् a-दर्शने ॥ 17 ॥ मर्म-हीने यथासन्ने देशे ऽन्यां व्यधयेत् सिराम् । अथ स्निग्ध-तनुः सज्ज-सर्वोपकरणो बली ॥ 18 ॥ कृत-स्वस्त्य्-अयनः स्निग्ध-रसान्न-प्रतिभोजितः । अग्नि-तापातप-स्विन्नो जानूच्चासन-संस्थितः ॥ 19 ॥ मृदु-पट्टात्त-केशान्तो जानु-स्थापित-कूर्परः । मुष्टिभ्यां वस्त्र-गर्भाभ्यां मन्ये gìhaæ nipŬayet || 20 || 27.20द्व् मन्ये gìhaæ prapŬayet दन्त-prapŬanotkÃsa-गण्डाध्मानानि चाचरेत् । पृष्ठतो यन्त्रयेच् चैनं वस्त्रम् आवेष्टयन् नरः ॥ 21 ॥ 27.21द्व् वस्त्रम् आवेष्टयेन् नरः कन्धरायां परिक्षिप्य न्यस्यान्तर् वाम-तर्जनीम् । एषो ऽन्तर्-मुख-वर्ज्यानां सिराणां यन्त्रणे विधिः ॥ 22 ॥ 27.22ब्व् तस्यान्तर् वाम-तर्जनीम् 27.22च्व् एषो ऽन्तर्-मुख-वर्जानां ततो मध्यमयाङ्गुल्या वैद्यो ऽङ्गुष्ठ-विमुक्तया । tìayed उत्थितां ज्ञात्वा स्पर्शाद् वाङ्गुष्ठ-pŬanai÷ ॥ 23 ॥ 27.23द्व् स्पर्शाङ्गुष्ठ-prapŬanai÷ कुठार्या लक्षयेन् मध्ये वाम-हस्त-गृहीतया । फलोद्देशे सु-निष्-कम्पं सिरां तद्-वच् च मोक्षयेत् ॥ 24 ॥ tìayan pŬayaæÓ चैनां विध्येद् व्रीहि-मुखेन तु । अङ्गुष्ठेनोन्नमय्याग्रे नासिकाम् उप-नासिकाम् ॥ 25 ॥ 27.25अव् tìayan pŬayan वैनां 27.25अव् tìayan pŬayec चैनां अभ्युन्नत-विदष्टाग्र-जिह्वस्याधस् तद्-आश्रयाम् । यन्त्रयेत् स्तनयोर् ऊर्ध्वं ग्रीवाश्रित-सिरा-व्यधे ॥ 26 ॥ pëÃïa-गर्भ-हस्तस्य जानु-स्थे प्रसृते भुजे । कुक्षेर् आरभ्य मृदिते विध्येद् बद्धोर्ध्व-पट्टके ॥ 27 ॥ विध्येद् धस्त-सिरां बाहाव् अन्-आकुञ्चित-कूर्परे । बद्ध्वा सुखोपविष्टस्य मुष्टिम् अङ्गुष्ठ-गर्भिणम् ॥ 28 ॥ 27.28द्व् मुष्टिम् अङ्गुष्ठ-गर्भिणीम् ऊर्ध्वं वेध्य-प्रदेशाच् च पट्टिकां चतुर्-अङ्गुले । विध्येद् आलम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम् ॥ 29 ॥ प्रहृष्टे मेहने जङ्घा-सिरां जानुन्य् a-कुञ्चिते । पादे तु सु-स्थिते ऽधस्-ताज् जानु-संधेर् nipŬite ॥ 30 ॥ 27.30च्व् पादे तु भू-स्थिते ऽधस्-ताज् gìhaæ कराभ्याम् Ã-गुल्फं चरणे तस्य चोपरि । द्वितीये कुञ्चिते किञ्-चिद्-ÃrƬhe हस्त-वत् ततः ॥ 31 ॥ बद्ध्वा विध्येत् सिराम् इत्थम् अन्-उक्तेष्व् अपि कल्पयेत् । तेषु तेषु प्रदेशेषु तत् तद् यन्त्रम् उपाय-वित् ॥ 32 ॥ मांसले निक्षिपेद् देशे व्रीह्य्-आस्यं व्रीहि-मात्रकम् । यवार्धम् अस्थ्नाम् उपरि सिरां विध्यन् कुठारिकाम् ॥ 33 ॥ 27.33द्व् सिरां विध्यन् कुठारया 27.33द्व् सिरां विध्येत् कुठारया 27.33द्व् सिरां विध्येत् कुठारिकाम् सम्यग्-विद्धा स्रवेद् धारां यन्त्रे मुक्ते तु न स्रवेत् । अल्प-कालं वहत्य् अल्पं दुर्-विद्धा तैल-चूर्णनैः ॥ 34 ॥ 27.34अव् सम्यग्-विद्धे स्रवेद् धारा 27.34ब्व् यन्त्रे मुक्ते च न स्रवेत् 27.34द्व् दुर्-विद्धा तैल-चूर्णितैः स-शब्दम् अति-विद्धा तु स्रवेद् दुःखेन धार्यते । भी-मूर्छा-यन्त्र-शैथिल्य-कुण्ठ-शस्त्राति-तृप्तयः ॥ 35 ॥ क्षाम-त्व-वेगि-ता-स्वेदा रक्तस्या-स्रुति-हेतवः । a-सम्यग् अस्रे स्रवति वेल्ल-व्योष-निशा-नतैः ॥ 36 ॥ सागार-धूम-लवण-तैलैर् दिह्यात् सिरा-मुखम् । सम्यक्-प्रवृत्ते कोष्णेन तैलेन लवणेन च ॥ 37 ॥ 27.37द्व् तैलेन लवणेन वा अग्रे स्रवति दुष्टास्रं कुसुम्भाद् इव पीतिका । सम्यक् स्रुत्वा स्वयं तिष्ठेच् छुद्धं तद् इति नाहरेत् ॥ 38 ॥ यन्त्रं विमुच्य मूर्छायां वीजिते व्यजनैः पुनः । स्रावयेन् मूर्छति punas tv apare-dyus try-ahe 'pi và || 39 || वाताच् छ्यावारुणं रूक्षं वेग-स्राव्य् अच्छ-फेनिलं । पित्तात् पीतासितं विस्रम् a-स्कन्द्य् औष्ण्यात् स-चन्द्रिकम् ॥ 40 ॥ 27.40द्व् a-स्कन्द्य् औष्ण्यात् स-चन्द्रकम् वातिकं शोणितं शीघ्रं भूमिः पिबति चावृतम् । मक्षिकाणाम् a-कान्तं च रक्तं भवति पैत्तिकम् ॥ 40+1 ॥ श्लैष्मिकं मक्षिकाक्रान्तं शुष्यत्य् अपि न चेणयत् ॥ 40+2ab ॥ कफात् स्निग्धम् असृक् पाण्डु तन्तु-मत् पिच्छिलं घनम् । संसृष्ट-लिङ्गं संसर्गात् त्रि-दोषं मलिनाविलम् ॥ 41 ॥ a-शुद्धौ बलिनो ऽप्य् अस्रं न प्रस्थात् स्रावयेत् परम् । अति-स्रुतौ हि मृत्युः स्याद् दारुणा वा चलामयाः ॥ 42 ॥ 27.42अव् a-शुद्धं बलिनो ऽप्य् अस्रं तत्राभ्यङ्ग-रस-क्षीर-रक्त-पानानि भेषजम् । स्रुते रक्ते शनैर् यन्त्रम् अपनीय हिमाम्बुना ॥ 43 ॥ प्रक्षाल्य तैल-प्लोताक्तं बन्धनीयं सिरा-मुखम् । a-शुद्धं स्रावयेद् भूयः सायम् अह्न्य् अपरे ऽपि वा ॥ 44 ॥ 27.44च्व् a-शुद्धौ स्रावयेद् भूयः स्नेहोपस्कृत-देहस्य पक्षाद् वा भृश-दूषितम् । किञ्-चिद् धि शेषे दुष्टास्रे नैव रोगो ऽतिवर्तते ॥ 45 ॥ स-शेषम् अप्य् अतो धार्यं न चाति-स्रुतिम् आचरेत् । हरेच् छृङ्गादिभिः शेषं प्रसादम् अथ-वा नयेत् ॥ 46 ॥ शीतोपचार-पित्तास्र-क्रिया-शुद्धि-विशोषणैः । दुष्टं रक्तम् अन्-उद्रिक्तम् एवम् एव प्रसादयेत् ॥ 47 ॥ रक्ते त्व् a-तिष्ठति क्षिप्रं स्तम्भनीम् आचरेत् क्रियाम् । लोध्र-प्रियङ्गु-पत्तङ्ग-mëa-यष्ट्य्-आह्व-गैरिकैः ॥ 48 ॥ मृत्-kapÃläjana-क्षौम-मषी-क्षीरि-त्वग्-अङ्कुरैः । विचूर्णयेद् व्रण-मुखं पद्मकादि-हिमं पिबेत् ॥ 49 ॥ ताम् एव वा सिरां विध्येद् व्यधात् तस्माद् अन्-अन्तरम् । सिरा-मुखं वा त्वरितं दहेत् तप्त-शलाकया ॥ 50 ॥ 27.50च्व् सिरा-मुखं च त्वरितं उन्-मार्ग-गा यन्त्र-nipŬanena स्व-स्थानम् आयान्ति पुनर् न यावत् । दोषाः प्रदुष्टा रुधिरं प्रपन्नास् तावद् धिताहार-विहार-भाक् स्यात् ॥ 51 ॥ नात्य्-उष्ण-शीतं लघु दीपनीयं रक्ते ऽपनीते हितम् अन्न-पानम् । तदा शरीरं ह्य् अन्-अवस्थितासृग् अग्निर् विशेषाद् इति रक्षितव्यः ॥ 52 ॥ 27.52च्व् तदा शरीरं ह्य् अन्-अवस्थितास्रम् 27.52द्व् अग्निर् विशेषाद् इति रक्षणीयः 27.52द्व् अग्निर् विशेषेण च रक्षितव्यः प्रसन्न-वर्णेन्द्रियम् इन्द्रियार्थान् इच्छन्तम् a-व्याहत-पक्तृ-वेगम् । सुखान्वितं पुष्टि-बलोपपन्नं विशुद्ध-रक्तं पुरुषं वदन्ति ॥ 53 ॥ रक्त-जा व्यङ्ग-कुष्ठाद्याः कण्ठास्याक्षि-शिरो-गदाः । पलितारूंषिकाबाधाः शाम्यन्त्य् एते सिरा-व्यधात् ॥ 53+1 ॥ निर्-व्याधि-नीलोत्पल-पत्त्र-नेत्रं सु-व्यक्त-मूलासित-बद्ध-केशम् । चन्द्रोपमं पद्म-सु-गन्धि वक्त्रं भवेल् ललाटे तु सिरा-व्यधेन ॥ 53+2 ॥ सूत्रस्थान वक्रर्जु-तिर्यग्-ऊर्ध्वाधः शल्यानां पञ्च-धा गतिः । ध्यामं शोफ-रुजा-वन्तं स्रवन्तं शोणितं मुहुः ॥ 1 ॥ अभ्युद्गतं बुद्बुद-वत् पिटिकोपचितं व्रणम् । मृदु-मांसं च जानीयाद् अन्तः-शल्यं समासतः ॥ 2 ॥ 28.2अव् अभ्युन्नतं बुद्बुद-वत् 28.2च्व् मृदु-मांसं विजानीयाद् विशेषात् त्वग्-गते शल्ये वि-वर्णः कठिनायतः । शोफो भवति मांस-स्थे चोषः शोफो विवर्धते ॥ 3 ॥ pŬanÃ-क्षम-ता पाकः शल्य-मार्गो न रोहति । पेश्य्-अन्तर-गते मांस-प्राप्त-वच् छ्वयथुं विना ॥ 4 ॥ 28.4अव् pŬane '-क्षम-ता पाकः 28.4द्व् -प्राप्त-वच् छ्वयथोर् विना आक्षेपः स्नायु-जालस्य संरम्भ-स्तम्भ-वेदनाः । स्नायु-गे दुर्-हरं चैतत् सिराध्मानं सिराश्रिते ॥ 5 ॥ 28.5च्व् स्नाव-गे दुर्-हरं चैतत् स्व-कर्म-गुण-हानिः स्यात् स्रोतसां स्रोतसि स्थिते । धमनी-स्थे ऽनिले रक्तं फेन-युक्तम् उदीरयेत् ॥ 6 ॥ 28.6द्व् फेन-युक्तम् उदीरयन् निर्याति शब्द-वान् स्याच् च हृल्-लासः साङ्ग-वेदनः । संघर्षो बल-वान् अस्थि-संधि-प्राप्ते ऽस्थि-पूर्ण-ता ॥ 7 ॥ 28.7च्व् संहर्षो बल-वान् अस्थि- नैक-रूपा रुजो ऽस्थि-स्थे शोफस् तद्-वच् च संधि-गे । चेष्टा-निवृत्तिश् च भवेद् आटोपः कोष्ठ-संश्रिते ॥ 8 ॥ आनाहो ऽन्न-शकृन्-मूत्र-दर्शनं च व्रणानने । विद्यान् मर्म-गतं शल्यं मर्म-विद्धोपलक्षणैः ॥ 9 ॥ यथा-स्वं च परिस्रावैस् त्वग्-आदिषु विभावयेत् । रुह्यते शुद्ध-देहानाम् अनुलोम-स्थितं तु तत् ॥ 10 ॥ 28.10अव् यथा-यथं परिस्रावैस् दोष-कोपाभिघातादि-क्षोभाद् भूयो ऽपि बाधते । त्वङ्-नष्टे यत्र तत्र स्युर् अभ्यङ्ग-स्वेद-मर्दनैः ॥ 11 ॥ राग-रुग्-दाह-संरम्भा यत्र चाज्यं विलीयते । आशु शुष्यति लेपो वा तत्-स्थानं शल्य-वद् वदेत् ॥ 12 ॥ 28.12ब्व् यत्र वाज्यं विलीयते 28.12च्व् आशुष्यति प्रलेपो वा मांस-प्रणष्टं संशुद्ध्या कर्शनाच् छ्लथ-तां गतम् । क्षोभाद् रागादिभिः शल्यं लक्षयेत् तद्-वद् एव च ॥ 13 ॥ 28.13ब्व् कर्षणाच् छ्लथ-तां गतम् पेश्य्-अस्थि-संधि-कोष्ठेषु नष्टम् अस्थिषु लक्षयेत् । अस्थ्नाम् अभ्यञ्जन-स्वेद-बन्ध-pŬana-मर्दनैः ॥ 14 ॥ प्रसारणाकुञ्चनतः संधि-नष्टं तथास्थि-वत् । नष्टे स्नायु-सिरा-स्रोतो-धमनीष्व् a-समे पथि ॥ 15 ॥ अश्व-युक्तं रथं खण्ड-चक्रम् आरोप्य रोगिणम् । शीघ्रं नयेत् ततस् तस्य संरम्भाच् छल्यम् आदिशेत् ॥ 16 ॥ मर्म-नष्टं पृथङ् नोक्तं तेषां मांसादि-संश्रयात् । सामान्येन स-शल्यं तु क्षोभिण्या क्रियया स-रुक् ॥ 17 ॥ वृत्तं पृथु चतुष्-कोणं त्रि-पुटं च समासतः । a-दृश्य-शल्य-संस्थानं व्रणाकृत्या विभावयेत् ॥ 18 ॥ तेषाम् आहरणोपायौ प्रतिलोमानुलोमकौ । अर्वाचीन-पराचीने निर्हरेत् तद्-विपर्ययात् ॥ 19 ॥ 28.19च्व् अवाचीन-पराचीने सुखाहार्यं यतश् छित्त्वा ततस् तिर्यग्-गतं हरेत् । शल्यं न निर्घात्यम् उरः-कक्षा-वङ्क्षण-पार्श्व-गम् ॥ 20 ॥ प्रतिलोमम् अन्-उत्तुण्डं छेद्यं पृथु-मुखं च यत् । नैवाहरेद् वि-शल्य-घ्नं नष्टं वा निर्-उपद्रवम् ॥ 21 ॥ अथाहरेत् कर-प्राप्यं करेणैवेतरत् पुनः । दृश्यं सिंहाहि-मकर-वर्मि-कर्कटकाननैः ॥ 22 ॥ a-दृश्यं व्रण-संस्थानाद् ग्रहीतुं शक्यते यतः । कङ्क-भृङ्गाह्व-कुरर-शरारि-वायसाननैः ॥ 23 ॥ संदंशाभ्यां त्वग्-आदि-स्थं तालाभ्यां सुषिरं हरेत् । सुषिर-स्थं तु नलकैः शेषं शेषैर् यथा-यथम् ॥ 24 ॥ शस्त्रेण वा विशस्यादौ ततो निर्-लोहितं व्रणम् । कृत्वा घृतेन संस्वेद्य बद्धाचारिकम् आदिशेत् ॥ 25 ॥ 28.25द्व् बद्धाचारिकम् आचरेत् सिरा-स्नायु-विलग्नं तु चालयित्वा शलाकया । हृदये संस्थितं शल्यं त्रासितस्य हिमाम्बुना ॥ 26 ॥ 28.26अव् सिरा-स्नायु-विलग्नं च 28.26अव् सिरा-स्नाव-विलग्नं तु ततः स्थानान्तरं प्राप्तं आहरेत् तद् यथा-यथम् । यथा-मार्गं दुर्-आकर्षम् अन्यतो ऽप्य् एवम् आहरेत् ॥ 27 ॥ अस्थि-दष्टे नरं पद्भ्यां pŬayitvà विनिर्हरेत् । इत्य् a-शक्ये सु-बलिभिः सु-गृहीतस्य किङ्करैः ॥ 28 ॥ 28.28अव् अस्थि-दृष्टे नरं पद्भ्यां 28.28अव् अस्थि-नष्टे नरं पद्भ्यां 28.28अव् अस्थि-लग्नं नरं पद्भ्यां 28.28अव् अस्थि-स्थं न परं पद्भ्यां तथाप्य् a-शक्ये वारङ्गं वक्री-कृत्य धनुर्-ज्यया । सु-बद्धं वक्त्र-कटके बध्नीयात् सु-समाहितः ॥ 29 ॥ सु-संयतस्य पञ्चाङ्ग्या वाजिनः कशयाथ तम् । tìayed इति मूर्धानं वेगेनोन्नमयन् यथा ॥ 30 ॥ 28.30द्व् वेगेनोन्नमयेद् यथा उद्धरेच् छल्यम् एवं वा शाखायां कल्पयेत् तरोः । बद्ध्वा दुर्-बल-वारङ्गं कुशाभिः शल्यम् आहरेत् ॥ 31 ॥ श्वयथु-ग्रस्त-वारङ्गं शोफम् utpŬya युक्तितः । मुद्गराहतया nìyà निर्घात्योत्तुण्डितं हरेत् ॥ 32 ॥ तैर् एव चानयेन् मार्गम् a-मार्गोत्तुण्डितं तु यत् । मृदित्वा कर्णिनां कर्णं nìy-आस्येन निगृह्य वा ॥ 33 ॥ 28.33अव् तेनैव वा नयेन् मार्गम् 28.33ब्व् a-मार्गोत्तुण्डितं च यत् अयस्-कान्तेन निष्-कर्णं विवृतास्यम् ऋजु-स्थितम् । पक्वाशय-गतं शल्यं विरेकेण विनिर्हरेत् ॥ 34 ॥ दुष्ट-वात-विष-स्तन्य-रक्त-तोयादि चूषणैः । कण्ठ-स्रोतो-गते शल्ये सूत्रं कण्ठे प्रवेशयेत् ॥ 35 ॥ बिसेनात्ते ततः शल्ये बिसं सूत्रं समं हरेत् । nìyÃgni-तापितां क्षिप्त्वा शलाकाम् अप्-स्थिरी-कृताम् ॥ 36 ॥ 28.36ब्व् जतु-दिग्धम् a-जातुषम् आनयेज् जातुषं कण्ठाज् जतु-दिग्धाम् a-जातुषम् । केशोन्दुकेन पीतेन द्रवैः कण्टकम् आक्षिपेत् ॥ 37 ॥ 28.37ब्व् जतु-दिग्धम् a-जातुषम् 28.37च्व् केशाण्डकेन पीतेन 28.37च्व् केशाण्डुकेन पीतेन 28.37च्व् केशोण्डुकेन पीतेन सहसा सूत्र-बद्धेन वमतस् तेन चेतरत् । a-शक्यं मुख-नासाभ्याम् आहर्तुं परतो नुदेत् ॥ 38 ॥ अप्-पान-स्कन्ध-घाताभ्यां ग्रास-शल्यं प्रवेशयेत् । सूक्ष्माक्षि-व्रण-शल्यानि क्षौम-वाल-जलैर् हरेत् ॥ 39 ॥ अपां पूर्णं विधुनुयाद् अवाक्-शिरसम् आयतम् । वामयेच् चा-मुखं भस्म-राशौ वा निखनेन् नरम् ॥ 40 ॥ 28.40च्व् वामयेद् Ã-मुखं भस्म- 28.40च्व् वामयेद् वा-मुखं भस्म- 28.40च्व् वामयेद् वा सुखं भस्म- कर्णे ऽम्बु-पूर्णे हस्तेन मथित्वा तैल-वारिणी । क्षिपेद् अधो-मुखं कर्णं हन्याद् वाचूषयेत वा ॥ 41 ॥ 28.41द्व् हन्याद् वाचूषयेत् तदा 28.41द्व् हन्याद् वाचूषयेत च कीटे स्रोतो-गते कर्णं पूरयेद् लवणाम्बुना । शुक्तेन वा सुखोष्णेन मृते क्लेद-हरो विधिः ॥ 42 ॥ जातुषं हेम-रूप्यादि-धातु-जं च चिर-स्थितम् । ऊष्मणा प्राय-शः शल्यं देह-जेन विलीयते ॥ 43 ॥ मृद्-वेणु-दारु-शृङ्गास्थि-दन्त-वालोपलानि न । विषाण-वेण्व्-अयस्-ताल-दारु-शल्यं चिराद् अपि ॥ 44 ॥ 28.44ब्व् -दन्त-वालोपलादि न प्रायो निर्भुज्यते तद् धि पचत्य् आशु पलासृजी । शल्ये mÃæsÃvagìhe चेत् स देशो न विदह्यते ॥ 45 ॥ 28.45च्व् शल्ये mÃæsÃvagìhe च ततस् तं मर्दन-स्वेद-शुद्धि-कर्षण-बृंहणैः । तीक्ष्णोपनाह-पानान्न-घन-शस्त्र-पदाङ्कनैः ॥ 46 ॥ 28.46ब्व् -शुद्धि-कर्शन-बृंहणैः पाचयित्वा हरेच् छल्यं पाटनैषण-भेदनैः । शल्य-प्रदेश-यन्त्राणाम् अवेक्ष्य बहु-रूप-ताम् ॥ 47 ॥ तैस् तैर् उपायैर् मति-मान् शल्यं विद्यात् तथाहरेत् ॥ 47ªab ॥ 28.47ªbv शल्यं विद्यात् ततो हरेत् सूत्रस्थान व्रणः संजायते प्रायः पाकाच् छ्वयथु-पूर्वकात् । तम् एवोपचरेत् तस्माद् रक्षन् पाकं प्रयत्नतः ॥ 1 ॥ सु-शीत-लेप-सेकास्र-मोक्ष-संशोधनादिभिः । शोफो ऽल्पो ऽल्पोष्म-रुक् सामः स-वर्णः कठिनः स्थिरः ॥ 2 ॥ 29.2अव् सु-शीत-लेप-सेकासृङ्- 29.2च्व् शोफो ऽल्पो ऽल्पोष्म-रुक् चामः पच्यमानो वि-वर्णस् तु रागी वस्तिर् इवाततः । स्फुटतीव स-निस्तोदः साङ्ग-मर्द-विजृम्भिकः ॥ 3 ॥ संरम्भा-रुचि-दाहोषा-तृड्-ज्वरा-निद्र-तान्वितः । स्त्यानं विष्यन्दयत्य् आज्यं व्रण-वत् स्पर्शना-सहः ॥ 4 ॥ पक्वे ऽल्प-वेग-ता म्लानिः पाण्डु-ता वलि-संभवः । नामो ऽन्तेषून्नतिर् मध्ये कण्डू-शोफादि-मार्दवम् ॥ 5 ॥ 29.5अव् पक्वे ऽल्प-वेग-ता ग्लानिः 29.5अव् पक्वे ऽल्प-वेदना ग्लानिः 29.5अव् पक्वे ऽल्प-वेदना म्लानिः 29.5अव् पक्वे ऽल्पा वेदना म्लानिः स्पृष्टे पूयस्य संचारो भवेद् वस्ताव् इवाम्भसः । शूलं नर्ते ऽनिलाद् दाहः पित्ताच् छोफः कफोदयात् ॥ 6 ॥ रागो रक्ताच् च पाकः स्याद् अतो दोषैः स-शोणितैः । पाके ऽतिवृत्ते सुषिरस् तनु-त्वग्-दोष-भक्षितः ॥ 7 ॥ वलीभिर् आचितः श्यावः शीर्यमाण-तनू-रुहः । कफ-जेषु तु शोफेषु गम्भीरं पाकम् एत्य् असृक् ॥ 8 ॥ 29.8अव् वलीभिर् आचितः श्यामः पक्व-लिङ्गं ततो '-स्पष्टं यत्र स्याच् छीत-शोफ-ता । त्वक्-सावर्ण्यं रुजो ऽल्प-त्वं घन-स्पर्श-त्वम् अश्म-वत् ॥ 9 ॥ रक्त-पाकम् इति ब्रूयात् तं प्राज्ञो मुक्त-संशयः । अल्प-सत्-त्वे '-बले बाले पाकाद् वात्य्-अर्थम् उद्धते ॥ 10 ॥ 29.10द्व् पाकाद् अत्य्-अर्थम् उद्धते 29.10द्व् पाके वात्य्-अर्थम् उद्धते दारणं मर्म-संध्य्-आदि-स्थिते चान्य-त्र पाटनम् । आम-च्छेदे सिरा-स्नायु-व्यापदो ऽसृग्-अति-स्रुतिः ॥ 11 ॥ रुजो ऽति-वृद्धिर् दरणं विसर्पो वा क्षतोद्भवः । तिष्ठन्न् अन्तः पुनः पूयः सिरा-स्नाय्व्-असृग्-आमिषम् ॥ 12 ॥ विवृद्धो दहति क्षिप्रं तृणोलपम् इवानलः । यश् छिनत्त्य् आमम् a-ज्ञानाद् यश् च पक्वम् उपेक्षते ॥ 13 ॥ 29.13ब्व् तृणोलुपम् इवानलः 29.13ब्व् तृणोपलम् इवानलः 29.13ब्व् तृणोच्चयम् इवानलः श्व-पचाव् इव विज्ञेयौ ताव् a-निश्चित-कारिणौ । प्राक् शस्त्र-कर्मणश् चेष्टं भोजयेद् अन्नम् आतुरम् ॥ 14 ॥ 29.14अव् श्व-पचाव् इव जानीयात् 29.14ब्व् द्वाव् a-निश्चित-कारिणौ 29.14च्व् प्राक् शस्त्र-कर्मणः श्रेष्ठं पान-पं पाययेन् मद्यं तीक्ष्णं यो वेदना-क्षमः । न मूर्छत्य् अन्न-संयोगान् मत्तः शस्त्रं न बुध्यते ॥ 15 ॥ अन्य-त्र mƬha-गर्भाश्म-मुख-रोगोदरातुरात् । अथाहृतोपकरणं वैद्यः प्राङ्-मुखम् आतुरम् ॥ 16 ॥ 29.16च्व् अथाहृतोपकरणो संमुखो यन्त्रयित्वाशु न्यस्येन् मर्मादि वर्जयन् । अनुलोमं सु-निशितं शस्त्रम् Ã-पूय-दर्शनात् ॥ 17 ॥ 29.17अव् संमुखं यन्त्रयित्वाशु सकृद् एवाहरेच् तच् च पाके तु सु-महत्य् अपि । पाटयेद् द्व्य्-अङ्गुलं सम्यग् द्व्य्-अङ्गुल-त्र्य्-अङ्गुलान्तरम् ॥ 18 ॥ एषित्वा सम्यग् एषिण्या परितः सु-निरूपितम् । अङ्गुली-नाल-वालैर् वा यथा-देशं यथाशयम् ॥ 19 ॥ यतो गतां गतिं विद्याद् उत्सङ्गो यत्र यत्र च । तत्र तत्र व्रणं कुर्यात् सु-विभक्तं निर्-आशयम् ॥ 20 ॥ 29.20ब्व् उत्सङ्गं यत्र यत्र च आयतं च विशालं च यथा दोषो न तिष्ठति । शौर्यम् आशु-क्रिया तीक्ष्णं शस्त्रम् a-स्वेद-वेपथू ॥ 21 ॥ 29.21च्व् शौर्यम् आशु-क्रिया तीक्ष्ण- 29.21द्व् -शस्त्रम् a-स्वेद-वेपथू a-संमोहश् च वैद्यस्य शस्त्र-कर्मणि शस्यते । तिर्यक् छिन्द्याल् ललाट-भ्रू-दन्त-वेष्टक-जत्रुणि ॥ 22 ॥ कुक्षि-कक्षाक्षि-कूटौष्ठ-कपोल-गल-वङ्क्षणे । अन्य-त्र च्छेदनात् तिर्यक् सिरा-स्नायु-विपाटनम् ॥ 23 ॥ शस्त्रे ऽवचारिते वाग्भिः शीताम्भोभिश् च रोगिणम् । आश्वास्य परितो ऽङ्गुल्या paripŬya व्रणं ततः ॥ 24 ॥ क्षालयित्वा कषायेण प्लोतेनाम्भो ऽपनीय च । गुग्गुल्व्-अगुरु-सिद्धार्थ-हिङ्गु-सर्ज-रसान्वितैः ॥ 25 ॥ धूपयेच् पटु-षड्ग्रन्था-निम्ब-पत्त्रैर् घृत-प्लुतैः । तिल-कल्काज्य-मधुभिर् यथा-स्वं भेषजेन च ॥ 26 ॥ दिग्धां वर्तिं ततो दद्यात् तैर् एवाच्छादयेच् च ताम् । घृताक्तैः सक्तुभिश् चोर्ध्वं घनां कवलिकां ततः ॥ 27 ॥ 29.27ब्व् तैर् एवाच्छादयेच् च तम् निधाय युक्त्या बध्नीयात् पट्टेन सु-समाहितम् । पार्श्वे सव्ये ऽप-सव्ये वा नाधस्-तान् नैव चोपरि ॥ 28 ॥ 29.28ब्व् पट्टेन सु-समाहितः शुचि-सूक्ष्म-दृढाः पट्टाः कवल्यः स-विकेशिकाः । धूपिता मृदवः श्लक्ष्णा निर्-वलीका व्रणे हिताः ॥ 29 ॥ 29.29ब्व् कवल्यः सु-विकेशिकाः कुर्वीतान्-अन्तरं तस्य रक्षां रक्षो-निषिद्धये । बलिं चोपहरेत् तेभ्यः सदा मूर्ध्ना च धारयेत् ॥ 30 ॥ 29.30अव् कुर्वीतान्-अन्तरं सम्यग्- 29.30ब्व् रक्षां रक्षो-निवृत्तये 29.30ब्व् -रक्षां रक्षो-निषिद्धये 29.30द्व् सदा मूर्ध्नावधारयेत् लक्ष्मीं गुहाम् अतिगुहां जटिलां ब्रह्मचारिणीम् । वचां छत्त्राम् अतिच्छत्त्रां दूर्वां सिद्धार्थकान् अपि ॥ 31 ॥ ततः स्नेह-दिनेहोक्तं तस्याचारं समादिशेत् । दिवा-स्वप्नो व्रणे कण्डू-राग-रुक्-शोफ-पूय-कृत् ॥ 32 ॥ 29.32अव् ततः स्नेह-विधानोक्तं स्त्रीणां तु स्मृति-संस्पर्श-दर्शनैश् चलित-स्रुते । शुक्रे व्यवाय-जान् दोषान् a-संसर्गे ऽप्य् अवाप्नुयात् ॥ 33 ॥ व्रणे श्वयथुर् आयासात् स च रागश् च जागरात् । तौ च रुक् च दिवा-स्वापात् ताश् च मृत्युश् च मैथुनात् ॥ 33+(1) ॥ भोजनं च यथा-सात्म्यं यव-गोधूम-षष्टिकाः । मसूर-मुद्ग-तुबरी-जीवन्ती-सुनिषण्णकाः ॥ 34 ॥ 29.34अव् भोजनं तु यथा-सात्म्यं बाल-मूलक-वार्ताक-तण्डुलीयक-वास्तुकम् । कारवेल्लक-कर्कोट-पटोल-कटुका-फलम् ॥ 35 ॥ सैन्धवं dìimaæ धात्री घृतं तप्त-हिमं जलम् । जीर्ण-शाल्य्-ओदनं स्निग्धम् अल्पम् उष्णोदकोत्तरम् ॥ 36 ॥ 29.36द्व् अल्पम् उष्णं द्रवोत्तरम् भुञ्जानो जाङ्गलैर् मांसैः शीघ्रं व्रणम् अपोहति । अशितं मात्रया काले पथ्यं याति जरां सुखम् ॥ 37 ॥ a-जीर्णात् त्व् अनिलादीनां विभ्रमो बल-वान् भवेत् । ततः शोफ-रुजा-पाक-दाहानाहान् अवाप्नुयात् ॥ 38 ॥ 29.38अव् a-जीर्णे त्व् अनिलादीनां नवं धान्यं तिलान् mëÃn मद्यं मांसम् a-जाङ्गलम् । क्षीरेक्षु-विकृतीर् अम्लं लवणं कटुकं त्यजेत् ॥ 39 ॥ 29.39ब्व् मद्यं मांसं त्व् a-जाङ्गलम् यच् चान्यद् अपि विष्टम्भि विदाहि गुरु शीतलम् । वर्गो ऽयं नव-धान्यादिर् व्रणिनः सर्व-दोष-कृत् ॥ 40 ॥ 29.40द्व् व्रणिनां सर्व-दोष-कृत् मद्यं तीक्ष्णोष्ण-रूक्षाम्लम् आशु व्यापादयेद् व्रणम् । वालोशीरैश् च वीज्येत न चैनं परिघट्टयेत् ॥ 41 ॥ 29.41च्व् बालोशीरैश् च वीज्येत न तुदेन् न च कण्डूयेच् चेष्टमानश् च पालयेत् । स्निग्ध-वृद्ध-द्वि-जातीनां कथाः शृण्वन् मनः-प्रियाः ॥ 42 ॥ 29.42ब्व् छयानः परिपालयेत् 29.42च्व् सिद्ध-वृद्ध-द्वि-जातीनां आशा-वान् व्याधि-मोक्षाय क्षिप्रं व्रणम् अपोहति । तृतीये ऽह्नि पुनः कुर्याद् व्रण-कर्म च पूर्व-वत् ॥ 43 ॥ प्रक्षालनादि दिवसे द्वितीये नाचरेत् तथा । तीव्र-व्यथो विग्रथितश् चिरात् संरोहति व्रणः ॥ 44 ॥ स्निग्धां रूक्षां श्लथां gìhÃæ दुर्-न्यस्तां च विकेशिकाम् । व्रणे न दद्यात् कल्कं वा स्नेहात् क्लेदो विवर्धते ॥ 45 ॥ मांस-च्छेदो ऽति-रुग्-रौक्ष्याद् दरणं शोणितागमः । श्लथाति-gìha-दुर्-न्यासैर् व्रण-वर्त्मावघर्षणम् ॥ 46 ॥ 29.46च्व् श्लथाति-gìha-दुर्-न्यस्तैर् स-पूति-मांसं सोत्सङ्गं स-गतिं पूय-गर्भिणम् । व्रणं विशोधयेच् छीघ्रं स्थिता ह्य् अन्तर् विकेशिका ॥ 47 ॥ व्य्-अम्लं तु पाटितं शोफं पाचनैः समुपाचरेत् । भोजनैर् उपनाहैश् च नाति-व्रण-विरोधिभिः ॥ 48 ॥ 29.48द्व् नाति-व्रण-विशोधिभिः सद्यः सद्यो-व्रणान् सीव्येद् विवृतान् अभिघात-जान् । मेदो-jÃÀ लिखितान् ग्रन्थीन् ह्रस्वाः पालीश् च कर्णयोः ॥ 49 ॥ शिरो-'क्षि-कूट-नासौष्ठ-गण्ड-कर्णोरु-बाहुषु । ग्रीवा-ललाट-मुष्क-स्फिङ्-मेढ्र-पायूदरादिषु ॥ 50 ॥ गम्भीरेषु प्रदेशेषु मांसलेष्व् a-चलेषु च । न तु वङ्क्षण-कक्षादाव् अल्प-मांसे चले व्रणान् ॥ 51 ॥ 29.51द्व् अल्प-मांस-चले व्रणान् 29.51द्व् अल्प-मांस-चलान् व्रणान् वायु-निर्वाहिणः शल्य-गर्भान् क्षार-विषाग्नि-जान् । सीव्येच् चलास्थि-शुष्कास्र-तृण-रोमापनीय तु ॥ 52 ॥ 29.52द्व् -तृण-रोमापनीय च प्रलम्बि मांसं विच्छिन्नं निवेश्य स्व-निवेशने । संध्य्-अस्थि च स्थिते रक्ते स्नाय्वा सूत्रेण वल्कलैः ॥ 53 ॥ 29.53च्व् संध्य्-अस्थ्य् अवस्थिते रक्ते 29.53द्व् स्नाव्ना सूत्रेण वल्कलैः सीव्येन् न दूरे नासन्ने गृह्णन् नाल्पं न वा बहु । सान्त्वयित्वा ततश् चार्तं व्रणे मधु-घृत-द्रुतैः ॥ 54 ॥ 29.54द्व् व्रणे मधु-घृत-प्लुतैः अञ्जन-क्षौम-ज-मषी-फलिनी-शल्लकी-फलैः । 29.54ब्व् गृह्णन् स्व्-अल्पं न वा बहु 29.54च्व् शान्तयित्वा ततश् चार्तं 29.54च्व् सान्तयित्वा ततश् चार्तं स-लोध्र-मधुकैर् दिग्धे युञ्ज्याद् बन्धादि पूर्व-वत् ॥ 55 ॥ व्रणो निः-शोणितौष्ठो यः किञ्-चिद् एवावलिख्य तम् । संजात-रुधिरं सीव्येत् संधानं ह्य् अस्य शोणितम् ॥ 56 ॥ बन्धनानि तु देशादीन् वीक्ष्य युञ्जीत तेषु च । 29.56ब्व् किञ्-चिद् एव विलिख्य तम् आविकाजिन-कौशेयम् उष्णं क्षौमं तु शीतलम् ॥ 57 ॥ शीतोष्णं तुला-संतान-कार्पास-स्नायु-वल्क-जम् । ताम्रायस्-त्रपु-सीसानि व्रणे मेदः-कफाधिके ॥ 58 ॥ 29.58ब्व् -कार्पास-स्नाव-वल्क-जम् भङ्गे च युञ्ज्यात् फलकं चर्म-वल्क-कुशादि च । स्व-नामानुगताकारा बन्धास् तु दश पञ्च च ॥ 59 ॥ कोश-स्वस्तिक-मुत्तोली-चीन-दामानुवेल्लितम् । खट्वा-विबन्ध-स्थगिका-वितानोत्सङ्ग-गोष्-फणाः ॥ 60 ॥ 29.60द्व् -वितानोत्सङ्ग-गो-फणाः यमकं मण्डलाख्यं च पञ्चाङ्गी चेति योजयेत् । यो यत्र सु-निविष्टः स्यात् तं तेषां तत्र बुद्धि-मान् ॥ 61 ॥ 29.61च्व् यो यत्र संनिविष्टः स्यात् विदध्यात् तेषु तेष्व् एव कोशम् अङ्गुलि-पर्वसु । स्वस्तिकं कर्ण-कक्षादि-स्तनेषूक्तं च संधिषु ॥ 61.1+(1) ॥ मुत्तोलीं मेढ्र-ग्रीवादौ युञ्ज्याच् चीनम् अपाङ्गयोः । संबाधे ऽङ्गे तथा दाम शाखास्व् एवानुवेल्लितम् ॥ 61.1+(2) ॥ खट्वां गण्डे हनौ शङ्खे विबन्धं पृष्ठकोदरे । अङ्गुष्ठाङ्गुलिमेढ्राग्रे स्थगिकाम् अन्त्र-वृद्धिषु ॥ 61.1+(3) ॥ वितानं पृथुलाङ्गादौ तथा शिरसि चेरयेत् । विलम्बिनि तथोत्सङ्गं नासौष्ठ-चिबुकादिषु ॥ 61.1+(4) ॥ गोष्-फणं संधिषु तथा यमकं यमिके व्रणे । वृत्ते ऽङ्गे मण्डलाख्यं च पञ्चाङ्गीं चोर्ध्व-जत्रुषु ॥ 61.1+(5) ॥ बध्नीयाद् gìham ऊरु-स्फिक्-कक्षा-वङ्क्षण-मूर्धसु । शाखा-वदन-कर्णोरः-पृष्ठ-पार्श्व-गलोदरे ॥ 62 ॥ समं मेहन-मुष्के च नेत्रे संधिषु च श्लथम् । बध्नीयाच् छिथिल-स्थाने वात-श्लेष्मोद्भवे समम् ॥ 63 ॥ gìham एव सम-स्थाने भृशं gìhaæ तद्-आशये । शीते वसन्ते ऽपि च तौ मोक्षणीयौ try-ahÃt try-अहात् ॥ 64 ॥ 29.64ब्व् भृशं gìhaæ तद्-आश्रये 29.64च्व् शीते वसन्ते च तथा 29.64द्व् मोक्षयेत् tau try-ahÃt try-ahÃt 29.64dv mok«aïÅyas try-ahÃt try-अहात् पित्त-रक्तोत्थयोर् बन्धो gìha-स्थाने समो मतः । सम-स्थाने श्लथो नैव शिथिलस्याशये तथा ॥ 65 ॥ सायं प्रातस् तयोर् मोक्षो ग्रीष्मे शरदि चेष्यते । a-बद्धो दंश-मशक-शीत-वातादि-pŬita÷ ॥ 66 ॥ दुष्टी-भवेच् चिरं चात्र न तिष्ठेत् स्नेह-भेषजम् । कृच्छ्रेण शुद्धिं rƬhiæ वा याति rƬho वि-वर्ण-ताम् ॥ 67 ॥ बद्धस् तु चूर्णितो भग्नो विश्लिष्टः पाटितो ऽपि वा । छिन्न-स्नायु-सिरो ऽप्य् आशु सुखं संरोहति व्रणः ॥ 68 ॥ उत्थान-शयनाद्यासु सर्वेहासु न pŬyate । उद्वृत्तौष्ठः समुत्सन्नो विषमः कठिनो ऽति-रुक् ॥ 69 ॥ 29.69ब्व् सर्वेहासु न pŬayet 29.69च्व् उद्धृतौष्ठः समुत्सन्नो समो मृदुर् a-रुक् शीघ्रं व्रणः शुध्यति रोहति । स्थिराणाम् अल्प-मांसानां रौक्ष्याद् अन्-उपरोहताम् ॥ 70 ॥ प्रच्छाद्यम् औषधं पत्त्रैर् यथा-दोषं यथर्तु च । a-जीर्ण-तरुणाच् छिद्रैः समन्तात् सु-निवेशितैः ॥ 71 ॥ 29.71च्व् a-जीर्णा-तरुणाच् छिद्रैः धौतैर् a-कर्कशैः क्षीरि-भूर्जार्जुन-कदम्ब-जैः । कुष्ठिनाम् अग्नि-दग्धानां पिटिका मधु-मेहिनाम् ॥ 72 ॥ कर्णिकाश् चोन्दुरु-विषे क्षार-दग्धा विषान्विताः । बन्धनीया न मांस्-पाके गुद-पाके च दारुणे ॥ 73 ॥ 29.73च्व् न मांस्-पाके च बध्नीयाद् 29.73च्व् मांस-पाके न बध्नीयाद् शीर्यमाणाः स-रुग्-दाहाः शोफावस्था-विसर्पिणः । a-रक्षया व्रणे यस्मिन् मक्षिका निक्षिपेत् कृमीन् ॥ 74 ॥ ते भक्षयन्तः कुर्वन्ति रुजा-शोफास्र-संस्रवान् । सुरसादिं प्रयुञ्जीत तत्र धावन-पूरणे ॥ 75 ॥ 29.75ब्व् रुजा-शोफास्र-विस्रुतीः सप्तपर्ण-करञ्जार्क-निम्ब-राजादन-त्वचः । गो-मूत्र-कल्कितो लेपः सेकः क्षाराम्बुना हितः ॥ 76 ॥ 29.76च्व् गो-मूत्र-कल्कितालेपः प्रच्छाद्य मांस-पेश्या वा व्रणं तान् आशु निर्हरेत् । न चैनं त्वरमाणो ऽन्तः स-दोषम् उपरोहयेत् ॥ 77 ॥ सो ऽल्पेनाप्य् अपचारेण भूयो विकुरुते यतः । rƬhe ऽप्य् a-जीर्ण-व्यायाम-व्यवायादीन् विवर्जयेत् ॥ 78 ॥ हर्षं क्रोधं भयं चापि यावद् Ã-स्थैर्य-संभवात् । आदरेणानुवर्त्यो ऽयं मासान् ष सप्त वा विधिः ॥ 79 ॥ 29.79अव् हर्षं क्रोधं भयं वापि उत्पद्यमानासु च तासु तासु वार्तासु दोषादि-बलानुसारी । तैस् तैर् उपायैः प्रयतश् चिकित्सेद् आलोचयन् विस्तरम् उत्तरोक्तम् ॥ 80 ॥ सूत्रस्थान सर्व-शस्त्रानु-शस्त्राणां क्षारः श्रेष्ठो बहूनि यत् । छेद्य-भेद्यादि-कर्माणि कुरुते विषमेष्व् अपि ॥ 1 ॥ दुःखावचार्य-शास्त्रेषु तेन सिद्धिम् a-यात्सु च । अति-कृच्छ्रेषु रोगेषु यच् च पाने ऽपि युज्यते ॥ 2 ॥ 30.2ब्व् तेन सिद्धिं न यात्सु च स पेयो ऽर्शो-'ग्नि-सादाश्म-गुल्मोदर-गरादिषु । योज्यः साक्षान् मष-श्वित्र-बाह्यार्शः-कुष्ठ-सुप्तिषु ॥ 3 ॥ भगन्दरार्बुद-ग्रन्थि-दुष्ट-nìÅ-व्रणादिषु । न तूभयो ऽपि योक्तव्यः पित्ते रक्ते चले '-बले ॥ 4 ॥ 30.4अव् भगन्दरापची-ग्रन्थि- 30.4द्व् पित्ते रक्ते बले '-बले ज्वरे ऽतीसारे हृन्-मूर्ध-रोगे पाण्ड्व्-आमये '-रुचौ । तिमिरे कृत-संशुद्धौ श्वयथौ सर्व-गात्र-गे ॥ 5 ॥ 30.5द्व् श्वयथौ सर्व-गात्र-जे भीरु-गर्भिण्य्-ऋतु-मती-प्रोद्वृत्त-फल-योनिषु । a-जीर्णे ऽन्ने शिशौ वृद्धे धमनी-संधि-मर्मसु ॥ 6 ॥ तरुणास्थि-सिरा-स्नायु-सेवनी-गल-नाभिषु । देशे ऽल्प-मांसे वृषण-मेढ्र-स्रोतो-नखान्तरे ॥ 7 ॥ 30.7च्व् देशे ऽल्प-मांसे वृषणे 30.7द्व् मेढ्रे स्रोतो-नखान्तरे वर्त्म-रोगाद् ऋते ऽक्ष्णोश् च शीत-वर्षोष्ण-दुर्-दिने । काल-मुष्कक-शम्याक-कदली-पारिभद्रकान् ॥ 8 ॥ अश्वकर्ण-महावृक्ष-पलाशास्फोत-वृक्षकान् । इन्द्रवृक्षार्क-पूतीक-नक्तमालाश्वमारकान् ॥ 9 ॥ काकजङ्घाम् अपामार्गम् अग्निमन्थाग्नि-तिल्वकान् । सार्द्रान् स-मूल-शाखादीन् खण्ड-शः परिकल्पितान् ॥ 10 ॥ कोशातकीस् चतस्रश् च शूकं नालं यवस्य च । निवाते निचयी-कृत्य पृथक् तानि शिला-तले ॥ 11 ॥ 30.11ब्व् शूक-नालं यवस्य च प्रक्षिप्य मुष्कक-चये सुधाश्मानि च दीपयेत् । ततस् तिलानां कुतलैर् दग्ध्वाग्नौ विगते पृथक् ॥ 12 ॥ 30.12च्व् ततस् तिलानां कुतिलैर् 30.12च्व् ततस् तिलानां कुन्तालैर् कृत्वा सुधाश्मनां भस्म द्रोणं त्व् इतर-भस्मनः । मुष्ककोत्तरम् आदाय प्रत्य्-एकं जल-मूत्रयोः ॥ 13 ॥ 30.13ब्व् द्रोणं चेतर-भस्मनः गालयेद् अर्ध-भारेण महता वाससा च तत् । यावत् पिच्छिल-रक्ताच्छस् तीक्ष्णो जातस् तदा च तम् ॥ 14 ॥ गृहीत्वा क्षार-निष्यन्दं पचेल् लौह्यां विघट्टयन् । पच्यमाने ततस् तस्मिंस् ताः सुधा-भस्म-शर्कराः ॥ 15 ॥ शुक्तीः क्षीर-पकं शङ्ख-नाभीश् चायस-भाजने । कृत्वाग्नि-वर्णान् बहु-शः क्षारोत्थे कुडवोन्मिते ॥ 16 ॥ 30.16bv ænÃbhÅæÓ चायस-भाजने 30.16च्व् क्षाराच्छे कुडवोन्मिते निर्वाप्य पिष्ट्वा तेनैव प्रतीवापं विनिक्षिपेत् । श्लक्ष्णं शकृद् दक्ष-शिखि-गृध्र-कङ्क-कपोत-जम् ॥ 17 ॥ चतुष्-पात्-पक्षि-पित्ताल-मनोह्वा-लवणानि च । परितः सु-तरां चातो दर्व्या तम् अवघट्तयेत् ॥ 18 ॥ स-bëpaiÓ च यदोत्तिष्ठेद् बुद्बुदैर् लेह-वद् घनः । अवतार्य तदा शीतो यव-राशाव् अयो-मये ॥ 19 ॥ 30.19अव् स-bëpaiÓ च यदा तिष्ठेद् 30.19च्व् अवतार्य ततः ÓÅte 30.19च्व् अवतार्य ततः ÓÅto 30.19च्व् अवतार्य तदा शीते स्थाप्यो ऽयं मध्यमः क्षारो न तु पिष्ट्वा क्षिपेन् मृदौ । निर्वाप्यापनयेत् तीक्ष्णे पूर्व-वत् प्रतिवापनम् ॥ 20 ॥ तथा लाङ्गलिका-दन्ती-चित्रकातिविषा-वचाः । स्वर्जिका-कनकक्षीरी-हिङ्गु-पूतिक-पल्लवाः ॥ 21 ॥ तालपत्त्री विडं चेति सप्त-रात्रात् परं तु सः । योज्यस् तीक्ष्णो ऽनिल-श्लेष्म-मेदो-जेष्व् अर्बुदादिषु ॥ 22 ॥ 30.22अव् तालपत्त्री विडङ्गं च मध्येष्व् एष्व् एव मध्यो ऽन्यः पित्तास्र-गुद-जन्मसु । बलार्थं क्षीण-पानीये क्षाराम्बु पुनर् आवपेत् ॥ 23 ॥ 30.23अव् मध्येष्व् एव च मध्यो ऽन्यः 30.23अव् मध्येष्व् एषु च मध्यो ऽन्यः 30.23ब्व् पित्तासृग्-गुद-जन्मसु नाति-तीक्ष्ण-मृदुः श्लक्ष्णः पिच्छिलः शीघ्र-गः सितः । शिखरी सुख-निर्वाप्यो न विष्यन्दी न चाति-रुक् ॥ 24 ॥ 30.24अव् नाति-तीक्ष्णो मृदुः श्लक्ष्णः क्षारो दश-गुणः शस्त्र-तेजसोर् अपि कर्म-कृत् । आचूषन्न् इव संरम्भाद् गात्रम् ÃpŬayann इव ॥ 25 ॥ सर्वतो ऽनुसरन् दोषान् उन्मूलयति मूलतः । कर्म कृत्वा गत-रुजः स्वयं एवोपशाम्यति ॥ 26 ॥ क्षार-साध्ये गदे छिन्ने लिखिते स्राविते ऽथ-वा । क्षारं शलाकया दत्त्वा प्लोत-प्रावृत-देहया ॥ 27 ॥ 30.27द्व् प्लोत-प्लावित-देहया मात्रा-शतम् उपेक्षेत तत्रार्शःस्व् आवृताननम् । हस्तेन यन्त्रं कुर्वीत वर्त्म-रोगेषु वर्त्मनी ॥ 28 ॥ निर्भुज्य पिचुनाच्छाद्य कृष्ण-भागं विनिक्षिपेत् । पद्म-पत्त्र-तनुः क्षार-लेपो घ्राणार्बुदेषु च ॥ 29 ॥ 30.29द्व् -लेपो घ्राणार्बुदेषु तु प्रत्य्-आदित्यं निषण्णस्य समुन्नम्याग्र-नासिकाम् । मात्रा विधार्यः पञ्चाशत् तद्-वद् अर्शसि कर्ण-जे ॥ 30 ॥ 30.30ब्व् समुन्नस्याग्र-नासिकाम् 30.30च्व् मात्रा विधार्य पञ्चाशत् 30.30च्व् मात्रा विधार्याः पञ्चाशत् क्षारं प्रमार्जनेनानु परिमृज्यावगम्य च । सु-दग्धं घृत-मध्व्-अक्तं तत् पयो-मस्तु-käjikai÷ ॥ 31 || 30.31अव् क्षारं प्रमार्जनेनाशु निर्वापयेत् ततः साज्यैः स्वादु-शीतैः प्रदेहयेत् । अभिष्यन्दीनि भोज्यानि भोज्यानि क्लेदनाय च ॥ 32 ॥ यदि च स्थिर-मूल-त्वात् क्षार-दग्धं न शीर्यते । धान्याम्ल-बीज-यष्ट्य्-आह्व-तिलैर् आलेपयेत् ततः ॥ 33 ॥ तिल-कल्कः स-मधुको घृताक्तो व्रण-रोपणः । पक्व-जम्ब्व्-असितं सन्नं सम्यग्-दग्धं विपर्यये ॥ 34 ॥ 30.34च्व् पक्व-जम्बू-निभं सन्नं ताम्र-ता-तोद-कण्ड्व्-आद्यैर् दुर्-दग्धं तं पुनर् दहेत् । अति-दग्धे स्रवेद् रक्तं मूर्छा-दाह-ज्वरादयः ॥ 35 ॥ 30.35ब्व् दुर्-दग्धं तत् पुनर् दहेत् गुदे विशेषाद् विण्-मूत्र-संरोधो ऽति-प्रवर्तनम् । पुंस्-त्वोपघातो मृत्युर् वा गुदस्य शातनाद् ध्रुवम् ॥ 36 ॥ 30.36द्व् गुदस्य शातनं ध्रुवम् 30.36द्व् गुदस्य सदनाद् ध्रुवम् 30.36द्व् गुदस्य सदनं ध्रुवम् नासायां नासिका-वंश-दरणाकुञ्चनोद्भवः । भवेच् च विषया-ज्ञानं तद्-वच् छ्रोत्रादिकेष्व् अपि ॥ 37 ॥ विशेषाद् अत्र सेको ऽम्लैर् लेपो मधु घृतं तिलाः । वात-पित्त-हरा चेष्टा सर्वैव शिशिरा क्रिया ॥ 38 ॥ अम्लो हि शीतः स्पर्शेन क्षारस् तेनोपसंहितः । यात्य् आशु स्वादु-तां तस्माद् अम्लैर् निर्वापयेत्-तराम् ॥ 39 ॥ विषाग्नि-शस्त्राशनि-मृत्यु-तुल्यः क्षारो भवेद् अल्पम् अति-प्रयुक्तः । रोगान् निहन्याद् a-चिरेण घोरान् स धी-मता सम्यग्-अनुप्रयुक्तो ॥ 39+(1) ॥ अग्निः क्षाराद् अपि श्रेष्ठस् तद्-दग्धानाम् a-संभवात् । भेषज-क्षार-शस्त्रैश् च न सिद्धानां प्रसाधनात् ॥ 40 ॥ त्वचि मांसे सिरा-स्नायु-संध्य्-अस्थिषु स युज्यते । मषाङ्ग-ग्लानि-मूर्धार्ति-मन्थ-कील-तिलादिषु ॥ 41 ॥ 30.41ब्व् -संध्य्-अस्थिषु स योज्यते त्वग्-दाहो वर्ति-गो-दन्त-सूर्य-कान्त-शरादिभिः । अर्शो-भगन्दर-ग्रन्थि-nìÅ-दुष्ट-व्रणादिषु ॥ 42 ॥ मांस-दाहो मधु-स्नेह-जाम्बवौष्ठ-गुडादिभिः । श्लिष्ट-वर्त्मन्य् असृक्-स्राव-नील्य्-a-सम्यग्-व्यधादिषु ॥ 43 ॥ 30.43च्व् श्लिष्ट-वर्त्मन्य् असृक्-स्रावे 30.43द्व् नील्य्-a-सम्यग्-व्यधादिषु सिरादि-दाहस् तैर् एव न दहेत् क्षार-वारितान् । अन्तः-शल्यासृजो भिन्न-कोष्ठान् भूरि-व्रणातुरान् ॥ 44 ॥ 30.44ब्व् न दहेत् क्षार-वर्जितान् सु-दग्धं घृत-मध्व्-अक्तं स्निग्ध-शीतैः प्रदेहयेत् । तस्य लिङ्गं स्थिते रक्ते शब्द-वल् लसिकान्वितम् ॥ 45 ॥ पक्व-ताल-कपोताभं सु-रोहं नाति-वेदनम् । प्रमाद-दग्ध-वत् सर्वं दुर्-दग्धात्य्-अर्थ-दग्धयोः ॥ 46 ॥ चतुर्-धा तत् तु तुच्छेन सह तुच्छस्य लक्षणम् । त्वग् वि-वर्णोष्यते ऽत्य्-अर्थं न च स्फोट-समुद्भवः ॥ 47 ॥ 30.47अव् चतुर्-धा तच् च तुच्छेन 30.47अव् चतुर्-धा तत् तु तुत्थेन 30.47अव् चतुर्-धा तत्र तुच्छेन 30.47ब्व् सह तुत्थस्य लक्षणम् स-स्फोट-दाह-तीव्रोषं दुर्-दग्धम् अति-दाहतः । मांस-लम्बन-संकोच-दाह-धूपन-वेदनाः ॥ 48 ॥ सिरादि-नाशस् तृण्-मूर्छा-व्रण-गाम्भीर्य-मृत्यवः । तुच्छस्याग्नि-प्रतपनं कार्यम् उष्णं च भेषजम् ॥ 49 ॥ 30.49अव् सिरादि-नाश-तृण्-मूर्छा- 30.49च्व् तुत्थस्याग्नि-प्रतपनं स्त्याने ऽस्रे वेदनात्य्-अर्थं विलीने मन्द-ता रुजः । दुर्-दग्धे शीतम् उष्णं च युञ्ज्याद् आदौ ततो हिमम् ॥ 50 ॥ सम्यग्-दग्धे तवक्षीरी-प्लक्ष-चन्दन-गैरिकैः । लिम्पेत् साज्यामृतैर् ऊर्ध्वं पित्त-विद्रधि-वत् क्रिया ॥ 51 ॥ 30.51अव् सम्यग्-दग्धे तुकाक्षीरी- 30.51द्व् पित्त-विद्रधि-वत् क्रियाम् 30.51द्व् पित्त-विद्रधि-वत् क्रियाः अति-दग्धे द्रुतं कुर्यात् सर्वं पित्त-विसर्प-वत् । स्नेह-दग्धे भृश-तरं रूक्षं तत्र तु योजयेत् ॥ 52 ॥ शस्त्र-क्षाराग्नयो यस्मान् मृत्योः परमम् आयुधम् । a-प्रमत्तो भिषक् तस्मात् तान् सम्यग् अवचारयेत् ॥ 52+(1) ॥ 30.52+(1)द्व् तत् सम्यग् अवचारयेत् समाप्यते स्थानम् इदं हृदयस्य रहस्य-वत् । अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः ॥ 53 ॥ 30.53च्व् अत्रार्थाः सूचिताः सूक्ष्माः ûÃrÅrasthÃna शुद्धे शुक्रार्तवे सत्-त्वः स्व-कर्म-क्लेश-चोदितः । गर्भः संपद्यते युक्ति-वशाद् अग्निर् इवारणौ ॥ 1 ॥ 1.1ब्व् स्व-कर्म-फल-नोदितः बीजात्मकैर् महा-भूतैः सूक्ष्मैः सत्-त्वानुगैश् च सः । मातुश् चाहार-रस-जैः क्रमात् कुक्षौ विवर्धते ॥ 2 ॥ तेजो यथार्क-रश्मीनां स्फटिकेन तिरस्-कृतम् । नेन्धनं दृश्यते गच्छत् सत्-त्वो गर्भाशयं तथा ॥ 3 ॥ कारणानुविधायि-त्वात् कार्याणां तत्-स्व-भाव-ता । नाना-योन्य्-आकृतीः सत्-त्वो धत्ते ऽतो द्रुत-लोह-वत् ॥ 4 ॥ अत एव च शुक्रस्य बाहुल्याज् जायते पुमान् । रक्तस्य स्त्री तयोः साम्ये क्लीबः शुक्रार्तवे पुनः ॥ 5 ॥ वायुना बहु-शो भिन्ने यथा-स्वं बह्व्-अपत्य-ता । वि-योनि-विकृताकारा जायन्ते विकृतैर् मलैः ॥ 6 ॥ मासि मासि रजः स्त्रीणां रस-जं स्रवति त्र्य्-अहम् । वत्सराद् द्वा-दशाद् ऊर्ध्वं याति पञ्चाशतः क्षयम् ॥ 7 ॥ पूर्ण-षो-डश-वर्षा स्त्री पूर्ण-विंशेन संगता । शुद्धे गर्भाशये मार्गे रक्ते शुक्रे ऽनिले हृदि ॥ 8 ॥ वीर्य-वन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः । रोग्य् अल्पायुर् a-धन्यो वा गर्भो भवति नैव वा ॥ 9 ॥ वातादि-कुणप-ग्रन्थि-पूय-क्षीण-मलाह्वयम् । बीजा-समर्थं रेतो-'स्रं स्व-लिङ्गैर् दोष-जं वदेत् ॥ 10 ॥ 1.10च्व् प्रजा-समर्थं रेतो-'स्रं रक्तेन कुणपं श्लेष्म-वाताभ्यां ग्रन्थि-संनिभम् । पूयाभं रक्त-पित्ताभ्यां क्षीणं मारुत-पित्ततः ॥ 11 ॥ कृच्छ्राण्य् एतान्य् a-साध्यं तु त्रि-दोषं मूत्र-विट्-प्रभम् । कुर्याद् वातादिभिर् दुष्टे स्वौषधं कुणपे पुनः ॥ 12 ॥ धातकी-पुष्प-खदिर-dìimÃrjuna-साधितम् । पाययेत् सर्पिर् अथ-वा विपक्वम् असनादिभिः ॥ 13 ॥ पलाश-भस्माश्मभिदा ग्रन्थ्य्-आभे पूय-रेतसि । परूषक-वटादिभ्यां क्षीणे शुक्र-करी क्रिया ॥ 14 ॥ स्निग्धं वान्तं विरिक्तं च nirƬham अनुवासितम् । योजयेच् छुक्र-दोषार्तं सम्यग् उत्तर-वस्तिभिः ॥ 14+1 ॥ संशुद्धो विट्-प्रभे सर्पिर् हिङ्गु-सेव्यादि-साधितम् । पिबेद् ग्रन्थ्य्-आर्तवे पाठा-व्योष-वृक्षक-जं जलम् ॥ 15 ॥ 1.15ब्व् हिङ्गु-सेव्याग्नि-साधितम् पेयं कुणप-पूयास्रे चन्दनं वक्ष्यते तु यत् । गुह्य-रोगे च तत् सर्वं कार्यं सोत्तर-वस्तिकम् ॥ 16 ॥ शुक्रं शुक्लं गुरु स्निग्धं मधुरं बहलं बहु । घृत-माक्षिक-तैलाभं सद्-गर्भायार्तवं पुनः ॥ 17 ॥ 1.17अव् शुद्धं शुक्रं गुरु स्निग्धं लाक्षा-रस-शशास्राभं धौतं यच् च विरज्यते । शुद्ध-शुक्रार्तवं स्वस्थं संरक्तं मिथुनं मिथः ॥ 18 ॥ स्नेहैः पुं-सवनैः स्निग्धं शुद्धं शीलित-वस्तिकम् । नरं विशेषात् क्षीराज्यैर् मधुरौषध-संस्कृतैः ॥ 19 ॥ 1.19द्व् मधुरौषध-साधितैः नारीं तैलेन mëaiÓ च पित्तलैः समुपाचरेत् । क्षाम-प्रसन्न-वदनां स्फुरच्-छ्रोणि-पयो-धराम् ॥ 20 ॥ 1.20च्व् क्षामां प्रसन्न-वदनां स्रस्ताक्षि-कुक्षिं पुंस्-कामां विद्याद् ऋतु-मतीं स्त्रियम् । पद्मं संकोचम् आयाति दिने ऽतीते यथा तथा ॥ 21 ॥ ऋताव् अतीते योनिः सा शुक्रं नातः प्रतीच्छति । मासेनोपचितं रक्तं धमनीभ्याम् ऋतौ पुनः ॥ 22 ॥ 1.22ब्व् शुक्रं नान्तः प्रतीच्छति ईषत्-कृष्णं वि-गन्धं च वायुर् योनि-मुखान् नुदेत् । ततः पुष्पेक्षणाद् एव कल्याण-ध्यायिनी त्र्य्-अहम् ॥ 23 ॥ मृजालङ्कार-रहिता दर्भ-संस्तर-शायिनी । क्षैरेयं यावकं स्तोकं कोष्ठ-शोधन-कर्षणम् ॥ 24 ॥ 1.24द्व् कोष्ठ-शोधन-कर्शनम् पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्म-चारिणी । चतुर्थे ऽह्नि ततः स्नाता शुक्ल-माल्याम्बरा शुचिः ॥ 25 ॥ इच्छन्ती भर्तृ-सदृशं पुत्रं पश्येत् पुरः पतिम् । ऋतुस् तु द्वा-दश निशाः पूर्वास् तिस्रो ऽत्र निन्दिताः ॥ 26 ॥ 1.26द्व् पूर्वास् तिस्रश् च निन्दिताः एका-दशी च युग्मासु स्यात् पुत्रो ऽन्यासु कन्यका । उपाध्यायो ऽथ पुत्रीयं कुर्वीत विधि-वद् विधिम् ॥ 27 ॥ 1.27ब्व् स्यात् पुत्रो ऽन्य-त्र कन्यका नमस्-कार-परायास् तु शूद्राया मन्त्र-वर्जितम् । a-वन्ध्य एवं संयोगः स्याद् अपत्यं च कामतः ॥ 28 ॥ सन्तो ह्य् आहुर् अपत्यार्थं दम्-पत्योः संगतिं रहः । दुर्-अपत्यं कुलाङ्गारो गोत्रे जातं महत्य् अपि ॥ 29 ॥ 1.29ब्व् दम्-पत्योः संगतं रहः 1.29च्व् दुर्-अपत्यं कुलाङ्गारं इच्छेतां यादृशं पुत्रं तद्-रूप-चरितांश् च तौ । चिन्तयेतां जन-पदांस् तद्-आचार-परिच्छदौ ॥ 30 ॥ कर्मान्ते च पुमान् सर्पिः-क्षीर-शाल्य्-ओदनाशितः । प्राग् दक्षिणेन पादेन शय्यां मौहूर्तिकाज्ञया ॥ 31 ॥ आरोहेत् स्त्री तु वामेन तस्य दक्षिण-पार्श्वतः । तैल-mëottarÃhÃrà तत्र मन्त्र् अं प्रयोजयेत् ॥ 32 ॥ 1.32अव् आरोहेत् स्त्री च वामेन आहिर् अस्य् आयुर् असि सर्वतः प्रतिष्ठासि ॥ 32+1a ॥ 1.32+1अव् अहिर् असि सर्वतः प्रतिष्ठासि धाता त्वां दधातु विधाता त्वां दधातु ॥ 32+1b ॥ ब्रह्म-वर्चसा भवेति ॥ 32+1c ॥ 1.32+1च्व् ब्रह्म-वर्चसा भवेद् इति ब्रह्मा बृहस्पतिर् विष्णुः सोमः सूर्यस् तथाश्विनौ । भगो ऽथ मित्रा-वरुणौ वीरं ददतु मे सुतम् ॥ 33 ॥ सान्त्वयित्वा ततो ऽन्य-न्यं संविशेतां मुदान्वितौ । उत्ताना तन्-मना योषित् तिष्ठेद् अङ्गैः सु-संस्थितैः ॥ 34 ॥ 1.34अव् सान्तयित्वा ततो ऽन्यो-'न्यं 1.34ब्व् संवसेतां मुदान्वितौ तथा हि बीजं गृह्णाति दोषैः स्व-स्थानम् आस्थितैः । लिङ्गं तु सद्यो-गर्भाया योन्या बीजस्य संग्रहः ॥ 35 ॥ 1.35ब्व् दोषैः स्व-स्थानम् आश्रितैः 1.35द्व् योन्यां बीजस्य संग्रहः तृप्तिर् गुरु-त्वं स्फुरणं शुक्रास्रान्-अनु बन्धनम् । हृदय-स्पन्दनं तन्द्रा तृड् ग्लानी रोम-हर्षणम् ॥ 36 ॥ a-व्यक्तः प्रथमे मासि सप्ताहात् कलली-भवेत् । गर्भः पुं-सवनान्य् अत्र पूर्वं व्यक्तेः प्रयोजयेत् ॥ 37 ॥ बली पुरुष-कारो हि दैवम् अप्य् अतिवर्तते । पुष्ये पुरुषकं हैमं राजतं वाथ-वायसम् ॥ 38 ॥ कृत्वाग्नि-वर्णं निर्वाप्य क्षीरे tasyäjaliæ पिबेत् । गौरदण्डम् अपामार्गं जीवकर्षभ-सैर्यकान् ॥ 39 ॥ पिबेत् पुष्ये जले पिष्टान् एक-द्वि-त्रि-समस्त-शः । क्षीरेण श्वेत-बृहती-मूलं नासा-पुटे स्वयम् ॥ 40 ॥ पुत्रार्थं दक्षिणे सिञ्चेद् वामे दुहितृ-vächayà । पयसा लक्ष्मणा-मूलं पुत्रोत्पाद-स्थिति-प्रदम् ॥ 41 ॥ नासयास्येन वा पीतं वट-ÓuÇgëÂakaæ तथा । ओषधीर् जीवनीयाश् च बाह्यान्तर् उपयोजयेत् ॥ 42 ॥ 1.42ब्व् वट-Ó­ÇgëÂakaæ तथा उपचारः प्रिय-हितैर् भर्त्रा भृत्यैश् च गर्भ-धृक् । नव-नीत-घृत-क्षीरैः सदा चैनाम् उपाचरेत् ॥ 43 ॥ अति-व्यवायम् आयासं भारं प्रावरणं गुरु । a-काल-जागर-स्वप्नं कठिनोत्कटकासनम् ॥ 44 ॥ 1.44अव् अति-व्यवायं व्यायामं 1.44च्व् a-काल-जागर-स्वप्न- 1.44द्व् -कठिनोत्कटकासनम् 1.44द्व् कठिनोत्कटुकासनम् 1.44द्व् -कठिनोत्कुटकासनम् शोक-क्रोध-भयोद्वेग-वेग-श्रद्धा-विधारणम् । उपवासाध्व-तीक्ष्णोष्ण-गुरु-विष्टम्भि-भोजनम् ॥ 45 ॥ 1.45च्व् उपवासादि-तीक्ष्णोष्ण- रक्तं निवसनं श्वभ्र-कूपेक्षां मद्यम् आमिषम् । उत्तान-शयनं यच् च स्त्रियो नेच्छन्ति तत् त्यजेत् ॥ 46 ॥ 1.46अव् रक्तं वि-वसनं श्वभ्र- तथा रक्त-स्रुतिं शुद्धिं वस्तिम् Ã-मासतो ऽष्टमात् । एभिर् गर्भः स्रवेद् आमः कुक्षौ शुष्येन् म्रियेत वा ॥ 47 ॥ 1.47च्व् एवं गर्भः स्रवेद् आमः वातलैश् च भवेद् गर्भः कुब्जान्ध-जड-वामनः । पित्तलैः खलतिः पिङ्गः श्वित्री पाण्डुः कफात्मभिः ॥ 48 ॥ व्याधींश् चास्या मृदु-सुखैर् a-तीक्ष्णैर् औषधैर् जयेत् । द्वितीये मासि कललाद् घनः पेश्य् अथ-वार्बुदम् ॥ 49 ॥ पुं-स्त्री-क्लीबाः क्रमात् तेभ्यस् तत्र व्यक्तस्य लक्षणम् । क्षाम-ता गरिमा कुक्षेर् मूर्छा छर्दिर् a-रोचकः ॥ 50 ॥ 1.50च्व् क्षाम-ता गरिमा कुक्षौ जृम्भा प्रसेकः सदनं रोम-राज्याः प्रकाशनम् । अम्लेष्ट-ता स्तनौ पीनौ स-स्तन्यौ कृष्ण-चूचुकौ ॥ 51 ॥ पाद-शोफो विदाहो ऽन्ये श्रद्धाश् च विविधात्मिकाः । मातृ-जं ह्य् अस्य हृदयं मातुश् च हृदयेन तत् ॥ 52 ॥ 1.52अव् पाद-शोफो विदाहो ऽन्ने संबद्धं तेन गर्भिण्या नेष्टं श्रद्धा-विमाननम् । देयम् अप्य् a-हितं तस्यै हितोपहितम् अल्पकम् ॥ 53 ॥ 1.53ब्व् नेष्टं श्रद्धा-विधारणम् 1.53ब्व् नेष्टं श्रद्धावमाननम् श्रद्धा-विघाताद् गर्भस्य विकृतिश् च्युतिर् एव वा । व्यक्ती-भवति मासे ऽस्य तृतीये गात्र-पञ्चकम् ॥ 54 ॥ 1.54अव् श्रद्धाभिघाताद् गर्भस्य मूर्धा द्वे सक्थिनी बाहू सर्व-सूक्ष्माङ्ग-जन्म च । समम् एव हि मूर्धाद्यैर् ज्ञानं च सुख-दुःखयोः ॥ 55 ॥ 1.55ब्व् सर्व-सूक्ष्माङ्ग-जन्म तु 1.55द्व् विज्ञानं सुख-दुःखयोः गर्भस्य नाभौ मातुश् च हृदि nìŠnibadhyate । यया स पुष्टिम् आप्नोति केदार इव कुल्यया ॥ 56 ॥ 1.56च्व् यया पुष्टिम् अवाप्नोति चतुर्थे व्यक्त-ताङ्गानां चेतनायाश् च पञ्चमे । षष्ठे स्नायु-सिरा-रोम-बल-वर्ण-नख-त्वचाम् ॥ 57 ॥ सर्वैः सर्वाङ्ग-संपूर्णो भावैः पुष्यति सप्तमे ॥ 58ab ॥ garbheïotpŬità दोषास् तस्मिन् हृदयम् आश्रिताः ॥ 58cd ॥ कण्डूं विदाहं कुर्वन्ति गर्भिण्याः किक्किसानि च ॥ 58ef ॥ नव-नीतं हितं तत्र कोलाम्बु-मधुरौषधैः । सिद्धम् अल्प-पटु-स्नेहं लघु स्वादु च भोजनम् ॥ 59 ॥ चन्दनोशीर-kalkena limped ऊरु-स्तनोदरम् । श्रेष्ठया वैण-हरिण-शश-शोणित-युक्तया ॥ 60 ॥ अश्वघ्न-पत्त्र-सिद्धेन तैलेनाभ्यज्य मर्दयेत् । पटोल-निम्ब-मञ्जिष्ठा-सुरसैः सेचयेत् पुनः ॥ 61 ॥ दार्वी-मधुक-तोयेन मृजां च परिशीलयेत् । ओजो ऽष्टमे संचरति माता-पुत्रौ मुहुः क्रमात् ॥ 62 ॥ तेन तौ म्लान-मुदितौ तत्र जातो न जीवति । शिशुर् ओजो-'n-अवस्थानान् नारी संशयिता भवेत् ॥ 63 ॥ 1.63ब्व् स्याताम् अत्र न जीवति 1.63ब्व् स्यातां जातो न जीवति क्षीर-पेया च पेयात्र स-घृतान्वासनं घृतम् । मधुरैः साधितं शुद्ध्यै पुराण-शकृतस् तथा ॥ 64 ॥ 1.64ब्व् स-घृतान्वासनं हितम् शुष्क-मूलक-कोलाम्ल-कषायेण प्रशस्यते । शताह्वा-कल्कितो वस्तिः स-तैल-घृत-सैन्धवः ॥ 65 ॥ तस्मिंस् त्व् एकाह-याते ऽपि कालः सूतेर् अतः परम् । वर्षाद् विकार-कारी स्यात् कुक्षौ वातेन धारितः ॥ 66 ॥ 1.66अव् तस्मिन्न् एकाह-याते ऽपि शस्तश् च नवमे मासि स्निग्धो मांस-रसौदनः । बहु-स्नेहा यवागूर् वा पूर्वोक्तं चानुवासनम् ॥ 67 ॥ 1.67ब्व् स्निग्ध-मांस-रसौदनः तत एव पिचुं चास्या योनौ नित्यं निधापयेत् । वात-घ्न-पत्त्र-भङ्गाम्भः शीतं स्नाने ऽन्व्-अहं हितम् ॥ 68 ॥ निः-स्नेहाङ्गी न नवमान् मासात् प्रभृति वासयेत् । प्राग् दक्षिण-स्तन-स्तन्या पूर्वं तत्-पार्श्व-चेष्टिनी ॥ 69 ॥ पुं-नाम-दौर्हृद-प्रश्न-रता पुं-स्वप्न-दर्शिनी । उन्नते दक्षिणे कुक्षौ गर्भे च परिमण्डले ॥ 70 ॥ पुत्रं सूते ऽन्य-था कन्यां या चेच्छति नृ-संगतिम् । नृत्य-वादित्र-गान्धर्व-गन्ध-माल्य-प्रिया च या ॥ 71 ॥ क्लीबं तत्-संकरे तत्र मध्यं कुक्षेः समुन्नतम् । यमौ पार्श्व-द्वयोन्नामात् कुक्षौ द्रोण्याम् इव स्थिते ॥ 72 ॥ प्राक् चैव नवमान् मासात् सा सूति-गृहम् आश्रयेत् । देशे प्रशस्ते संभारैः संपन्नं साधके ऽहनि ॥ 73 ॥ 1.73ब्व् सूतिका-गृहम् आश्रयेत् तत्रोदीक्षेत सा सूतिं सूतिका-परिवारिता । अद्य-श्वः-प्रसवे ग्लानिः कुक्ष्य्-अक्षि-श्लथ-ता क्लमः ॥ 74 ॥ 1.74च्व् आसन्न-प्रसवे ग्लानिः अधो-गुरु-त्वम् a-रुचिः प्रसेको बहु-मूत्र-ता । वेदनोरूदर-कटी-पृष्ठ-हृद्-वस्ति-वङ्क्षणे ॥ 75 ॥ योनि-भेद-रुजा-तोद-स्फुरण-स्रवणानि च । आवीनाम् अनु जन्मातस् ततो गर्भोदक-स्रुतिः ॥ 76 ॥ अथोपस्थित-गर्भां तां कृत-कौतुक-मगलाम् । हस्त-स्थ-पुं-नाम-फलां स्व्-अभ्यक्तोष्णाम्बु-सेचिताम् ॥ 77 ॥ 1.77द्व् स्व्-अक्ताम् उष्णाम्बु-सेचिताम् पाययेत् स-घृतां पेयां तनौ भू-शयने स्थिताम् । आभुग्न-सक्थिम् उत्तानाम् अभ्यक्ताङ्गीं पुनः पुनः ॥ 78 ॥ अधो नाभेर् विमृद्नीयात् कारयेज् जृम्भ-चङ्क्रमम् । गर्भः प्रयात्य् अवाग् एवं तल्-लिङ्गं हृद्-विमोक्षतः ॥ 79 ॥ आविश्य जठरं गर्भो वस्तेर् उपरि तिष्ठति । आव्यो ऽभित्वरयन्त्य् एनां खट्वाम् आरोपयेत् ततः ॥ 80 ॥ 1.80च्व् आव्यो हि त्वरयन्त्य् एनां अथ saæpŬite गर्भे योनिम् अस्याः प्रसारयेत् । मृदु पूर्वं प्रवाहेत bìham Ã-प्रसवाच् च सा ॥ 81 ॥ 1.81ब्व् योनिम् अस्याः प्रसाधयेत् हर्षयेत् तां मुहुः पुत्र-जन्म-शब्द-जलानिलैः । प्रत्यायान्ति तथा प्राणाः सूति-क्लेशावसादिताः ॥ 82 ॥ धूपयेद् गर्भ-सङ्गे तु योनिं कृष्णाहि-कञ्चुकैः । हिरण्यपुष्पी-मूलं च पाणि-पादेन धारयेत् ॥ 83 ॥ सुवर्चलां विशल्यां वा जराय्व्-a-पतने ऽपि च । कार्यम् एतत् तथोत्क्षिप्य बाह्वोर् एनां विकम्पयेत् ॥ 84 ॥ 1.84च्व् कार्यम् एतत् तथोत्कृष्य 1.84द्व् बाह्वोर् एतां विकम्पयेत् कटीम् आकोटयेत् पार्ष्ण्या स्फिजौ gìhaæ nipŬayet । तालु-कण्ठं स्पृशेद् वेण्या मूर्ध्नि दद्यात् स्नुही-पयः ॥ 85 ॥ भूर्ज-लाङ्गलिकी-तुम्बी-सर्प-त्वक्-कुष्ठ-सर्षपैः । पृथग् द्वाभ्यां समस्तैर् वा योनि-लेपन-धूपनम् ॥ 86 ॥ 1.86द्व् योनि-धूपं च लेपनम् कुष्ठ-तालीश-कल्कं वा सुरा-मण्डेन पाययेत् । यूषेण वा कुलत्थानां बाल्बजेनासवेन वा ॥ 87 ॥ 1.87द्व् बिल्व-जेनासवेन वा शताह्वा-सर्षपाजाजी-शिग्रु-तीक्ष्णक-चित्रकैः । स-हिङ्गु-कुष्ठ-मदनैर् मूत्रे क्षीरे च सार्षपम् ॥ 88 ॥ तैलं सिद्धं हितं पायौ योन्यां वाप्य् अनुवासनम् । शतपुष्पा-वचा-कुष्ठ-कणा-सर्षप-कल्कितः ॥ 89 ॥ 1.89ब्व् योन्यां वा ह्य् अनुवासनम् निरूहः पातयत्य् आशु स-स्नेह-लवणो ऽपराम् । तत्-सङ्गे ह्य् अनिलो हेतुः सा निर्यात्य् आशु तज्-जयात् ॥ 90 ॥ कुशला पाणिनाक्तेन हरेत् कॢप्त-नखेन वा । मुक्त-गर्भापरां योनिं तैलेनाङ्गं च मर्दयेत् ॥ 91 ॥ मक्कल्लाख्ये शिरो-वस्ति-कोष्ठ-शूले तु पाययेत् । सु-चूर्णितं यव-क्षारं घृतेनोष्ण-जलेन वा ॥ 92 ॥ धान्याम्बु वा गुड-व्योष-त्रि-जातक-रजो-'न्वितम् । अथ बालोपचारेण बालं योषिद् उपाचरेद् ॥ 93 ॥ सूतिका क्षुद्-वती तैलाद् घृताद् वा महतीं पिबेत् । पञ्च-कोलकिनीं मात्राम् अनु चोष्णं गुडोदकम् ॥ 94 ॥ वात-घ्नौषध-तोयं वा तथा वायुर् न कुप्यति । विशुध्यति च दुष्टास्रं द्वि-त्रि-रात्रम् अयं क्रमः ॥ 95 ॥ 1.95ब्व् यथा वायुर् न कुप्यति स्नेहा-योग्या तु निः-स्नेहम् अमुम् एव विधिं भजेत् । पीत-वत्याश् च जठरं यमकाक्तं विवेष्टयेत् ॥ 96 ॥ जीर्णे स्नाता पिबेत् पेयां पूर्वोक्तौषध-साधिताम् । त्र्य्-अहाद् ऊर्ध्वं विदार्य्-आदि-वर्ग-क्वाथेन साधिता ॥ 97 ॥ हिता यवागूः snehìhyà सात्म्यतः पयसाथ-वा । सप्त-रात्रात् परं चास्यै क्रम-शो बृंहणं हितम् ॥ 98 ॥ 1.98च्व् सप्त-रात्रात् परं चास्याः 1.98च्व् सप्त-रात्रात् परं वास्याः द्वा-दशाहे ऽन्-अतिक्रान्ते पिशितं नोपयोजयेत् । यत्नेनोपचरेत् सूतां दुः-साध्यो हि तद्-आमयः ॥ 99 ॥ 1.99ब्व् पिशितं नैव योजयेत् गर्भ-वृद्धि-प्रसव-रुक्-क्लेदास्र-स्रुति-pŬanai÷ | एवं च मासाद् अध्य्-अर्धान् मुक्ताहारादि-यन्त्रणा ॥ 100 ॥ गत-सूताभिधाना स्यात् पुनर् आर्तव-दर्शनात् ॥ 100ªab ॥ ûÃrÅrasthÃna गर्भिण्याः परिहार्याणां सेवया रोगतो ऽथ-वा । पुष्पे दृष्टे ऽथ-वा शूले बाह्यान्तः स्निग्ध-शीतलम् ॥ 1 ॥ 2.1ब्व् सेवया रोगतो ऽपि वा सेव्याम्भो-ज-हिम-क्षीरि-वल्क-कल्काज्य-लेपितान् । धारयेद् योनि-वस्तिभ्याम् आर्द्रार्द्रान् पिचु-नक्तकान् ॥ 2 ॥ 2.2च्व् धारयेद् वस्ति-योनिभ्याम् शत-धौत-घृताक्तां स्त्रीं तद्-अम्भस्य् अवगाहयेत् । स-सिता-क्षौद्र-कुमुद-कमलोत्पल-केसरम् ॥ 3 ॥ लिह्यात् क्षीर-घृतं खादेच् छृङ्गाटक-कसेरुकम् । पिबेत् कान्ताब्-ज-शालूक-बालोदुम्बर-वत् पयः ॥ 4 ॥ शृतेन शालि-काकोली-द्वि-बला-मधुकेक्षुभिः । पयसा रक्त-शाल्य्-अन्नम् अद्यात् स-मधु-शर्करम् ॥ 5 ॥ रसैर् वा जाङ्गलैः शुद्धि-वर्जं चास्रोक्तम् आचरेत् । a-संपूर्ण-त्रि-मासायाः प्रत्याख्याय प्रसाधयेत् ॥ 6 ॥ 2.6ब्व् -वर्जं वास्रोक्तम् आचरेत् आमान्वये च तत्रेष्टं शीतं रूक्षोपसंहितम् । उपवासो घनोशीर-गुडूच्य्-अरलु-धान्यकाः ॥ 7 ॥ दुरालभा-पर्पटक-चन्दनातिविषा-बलाः । क्वथिताः सलिले पानं तृण-धान्यानि भोजनम् ॥ 8 ॥ 2.8द्व् तृण-धान्यादि भोजनम् मुद्गादि-यूषैर् आमे तु जिते स्निग्धादि पूर्व-वत् । गर्भे निपतिते तीक्ष्णं मद्यं सामर्थ्यतः पिबेत् ॥ 9 ॥ गर्भ-कोष्ठ-विशुद्ध्य्-अर्थम् अर्ति-विस्मरणाय च । लघुना पञ्च-मूलेन रूक्षां पेयां ततः पिबेत् ॥ 10 ॥ पेयाम् a-मद्य-पा कल्के साधितां päcakaulike । बिल्वादि-पञ्चक-क्वाथे तिलोद्दालक-तण्डुलैः ॥ 11 ॥ मास-तुल्य-दिनान्य् एवं पेयादिः पतिते क्रमः । लघुर् a-स्नेह-लवणो दीपनीय-युतो हितः ॥ 12 ॥ 2.12द्व् दीपनीय-युतो हि सः दोष-धातु-परिक्लेद-शोषार्थं विधिर् इत्य् अयम् । स्नेहान्न-वस्तयश् चोर्ध्वं बल्य-दीपन-जीवनाः ॥ 13 ॥ संजात-सारे महति गर्भे योनि-परिस्रवात् । वृद्धिम् a-प्राप्नुवन् गर्भः कोष्ठे तिष्ठति स-स्फुरः ॥ 14 ॥ उपविष्टकम् आहुस् तं वर्धते तेन नोदरम् । शोकोपवास-रूक्षाद्यैर् अथ-वा योन्य्-अति-स्रवात् ॥ 15 ॥ वाते क्रुद्धे कृशः शुष्येद् गर्भो नागोदरं तु तम् । उदरं वृद्धम् अप्य् अत्र हीयते स्फुरणं चिरात् ॥ 16 ॥ 2.16ब्व् गर्भो नागोदरं तु तत् तयोर् बृंहण-वात-घ्न-मधुर-द्रव्य-संस्कृतैः । घृत-क्षीर-रसैस् तृप्तिर् आम-गर्भांश् च खादयेत् ॥ 17 ॥ तैर् एव च सु-भिक्षायाः क्षोभणं यान-वाहनैः । लीनाख्ये निस्फुरे श्येन-गो-मत्स्योत्क्रोश-बर्हि-जाः ॥ 18 ॥ 2.18अव् तैर् एव च सु-तृप्तायाः रसा बहु-घृता देया mëa-मूलक-जा अपि । बाल-बिल्वं तिलान् mëÃn सक्तूंश् च पयसा पिबेत् ॥ 19 ॥ स-मेद्य-मांसं मधु वा कट्य्-अभ्यङ्गं च शीलयेत् । हर्षयेत् सततं चैनाम् एवं गर्भः प्रवर्धते ॥ 20 ॥ पुष्टो ऽन्य-था वर्ष-गणैः कृच्छ्राज् जायेत नैव वा । उदावर्तं तु गर्भिण्याः स्नेहैर् आशु-तरां जयेत् ॥ 21 ॥ योग्यैश् च वस्तिभिर् हन्यात् स-गर्भां स हि गर्भिणीम् । गर्भे ऽति-दोषोपचयाद् a-पथ्यैर् दैवतो ऽपि वा ॥ 22 ॥ मृते ऽन्तर् उदरं शीतं स्तब्धं ध्मातं भृश-व्यथम् । गर्भा-स्पन्दो भ्रम-तृष्णा कृच्छ्राद् उच्छ्वसनं क्लमः ॥ 23 ॥ 2.23अव् मृते ऽन्तर् जठरं ÓÅtaæ 2.23ब्व् स्तब्धाध्मातं भृश-व्यथम् a-रतिः स्रस्त-नेत्र-त्वम् आवीनाम् a-समुद्भवः । तस्याः कोष्णाम्बु-सिक्तायाः पिष्ट्वा योनिं प्रलेपयेत् ॥ 24 ॥ गुडं किण्वं स-लवणं तथान्तः पूरयेन् मुहुः । घृतेन कल्की-कृतया शाल्मल्य्-अतसि-पिच्छया ॥ 25 ॥ मन्त्रैर् योगैर् जरायूक्तैर् mƬha-गर्भो न चेत् पतेत् । अथापृच्छ्येश्वरं वैद्यो यत्नेनाशु तम् आहरेत् ॥ 26 ॥ 2.26च्व् अथ पृष्ट्वेश्वरं वैद्यो 2.26च्व् अथापृष्ट्वेश्वरं वैद्यो हस्तम् अभ्यज्य योनिं च साज्य-शाल्मलि-पिच्छया । हस्तेन शक्यं तेनैव गात्रं च विषमं स्थितम् ॥ 27 ॥ 2.27द्व् गात्रं च विषम-स्थितम् ächanotpŬa-saæpŬa-विक्षेपोत्क्षेपणादिभिः । आनुलोम्य समाकर्षेद् योनिं प्रत्य् आर्जवागतम् ॥ 28 ॥ 2.28च्व् आनुलोम्ये समाकर्षेद् हस्त-पाद-शिरोभिर् यो योनिं भुग्नः प्रपद्यते । पादेन योनिम् एकेन भुग्नो ऽन्येन गुदं च यः ॥ 29 ॥ विष्कम्भौ नाम तौ mƬhau शस्त्र-दारणम् अर्हतः । मण्डलाङ्गुलि-शस्त्राभ्यां तत्र कर्म प्रशस्यते ॥ 30 ॥ वृद्धि-पत्त्रं हि तीक्ष्णाग्रं न योनाव् अवचारयेत् । पूर्वं शिरः-कपालानि दारयित्वा विशोधयेत् ॥ 31 ॥ कक्षोरस्-तालु-चिबुक-प्रदेशे ऽन्य-तमे ततः । समालम्ब्य दृढं कर्षेत् कुशलो गर्भ-शङ्कुना ॥ 32 ॥ 2.32अव् कक्षोरस्-तालु-चिबुके 2.32ब्व् प्रदेशे ऽन्य-तमे ततः a-भिन्न-शिरसं त्व् अक्षि-कूटयोर् गण्डयोर् अपि । बाहुं छित्त्वांस-सक्तस्य वाताध्मातोदरस्य तु ॥ 33 ॥ विदार्य कोष्ठम् अन्त्राणि बहिर् वा संनिरस्य च । कटी-सक्तस्य तद्-वच् च तत्-कपालानि दारयेत् ॥ 34 ॥ यद् यद् वायु-वशाद् अङ्गं सज्जेद् गर्भस्य खण्ड-शः । तत् तच् छित्त्वाहरेत् सम्यग् रक्षेन् नारीं च यत्नतः ॥ 35 ॥ 2.35च्व् तत् तच् छित्त्वाहरन् सम्यग् गर्भस्य हि गतिं चित्रां करोति वि-गुणो ऽनिलः । तत्रान्-अल्प-मतिस् तस्माद् अवस्थापेक्षम् आचरेत् ॥ 36 ॥ छिन्द्याद् गर्भं न जीवन्तं मातरं स हि मारयेत् । सहात्मना न चोपेक्ष्यः क्षणम् अप्य् अस्त-जीवितः ॥ 37 ॥ योनि-संवरण-भ्रंश-मक्कल्ल-श्वास-pŬitÃm । पूत्य्-उद्गारां हिमाङ्गीं च mƬha-गर्भां परित्यजेत् ॥ 38 ॥ अथा-पतन्तीम् अपरां पातयेत् पूर्व-वद् भिषक् । एवं निर्हृत-शल्यां तु सिञ्चेद् उष्णेन वारिणा ॥ 39 ॥ दद्याद् अभ्यक्त-देहायै योनौ स्नेह-पिचुं ततः । योनिर् मृदुर् भवेत् तेन शूलं चास्याः प्रशाम्यति ॥ 40 ॥ दीप्यकातिविषा-रास्ना-हिङ्ग्व्-एला-पञ्च-कोलकात् । चूर्णं स्नेहेन कल्कं वा क्वाथं वा पाययेत् ततः ॥ 41 ॥ 2.41द्व् क्वाथं तां पाययेत् ततः कटुकातिविषा-पाठा-शाक-त्वग्-घिङ्गु-तेजिनीः । तद्-वच् च दोष-स्यन्दार्थं वेदनोपशमाय च ॥ 42 ॥ 2.42ब्व् -शाक-त्वग्-घिङ्गु-तेजनीः त्रि-रात्रम् एवं सप्ताहं स्नेहम् एव ततः पिबेत् । सायं पिबेद् अरिष्टं च तथा सु-कृतम् आसवम् ॥ 43 ॥ शिरीष-ककुभ-क्वाथ-पिचून् योनौ विनिक्षिपेत् । उपद्रवाश् च ये ऽन्ये स्युस् तान् यथा-स्वम् उपाचरेत् ॥ 44 ॥ पयो वात-हरैः सिद्धं दशाहं भोजने हितम् । रसो दशाहं च परं लघु-पथ्याल्प-भोजना ॥ 45 ॥ स्वेदाभ्यङ्ग-परा स्नेहान् बला-तैलादिकान् भजेत् । ऊर्ध्वं चतुर्भ्यो मासेभ्यः सा क्रमेण सुखानि च ॥ 46 ॥ बला-मूल-कषायस्य भागाः ष पयसस् तथा । यव-कोल-कुलत्थानां दश-मूलस्य चैकतः ॥ 47 ॥ निःक्वाथ-भागो भागश् च तैलस्य तु चतुर्-दशः । द्वि-मेदा-दारु-मञ्जिष्ठा-काकोली-द्वय-चन्दनैः ॥ 48 ॥ 2.48ब्व् तैलस्य च चतुर्-दशः शारिवा-कुष्ठ-तगर-जीवकर्षभ-सैन्धवैः । कालानुसार्या-शैलेय-वचागुरु-पुनर्नवैः ॥ 49 ॥ 2.49च्व् कालानुसारी-शैलेय- 2.49च्व् कालानुसार्य-शैलेय- अश्वगन्धा-वरी-क्षीरशुक्ला-यष्टी-वरा-रसैः । शताह्वा-शूर्पपर्ण्य्-एला-त्वक्-पत्त्रैः श्लक्ष्ण-कल्कितैः ॥ 50 ॥ पक्वं मृद्व्-अग्निना तैलं सर्व-वात-विकार-जित् । सूतिका-बाल-मर्मास्थि-हत-क्षीणेषु पूजितम् ॥ 51 ॥ 2.51द्व् -क्षत-क्षीणेषु पूजितम् ज्वर-गुल्म-ग्रहोन्माद-मूत्राघातान्त्र-वृद्धि-जित् । धन्वन्तरेर् अभिमतं योनि-रोग-क्षयापहम् ॥ 52 ॥ वस्ति-द्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि । जन्म-काले ततः शीघ्रं पाटयित्वोद्धरेच् छिशुम् ॥ 53 ॥ मधुकं शाक-बीजं च पयस्या सुरदारु च । अश्मन्तकः कृष्ण-तिलास् ताम्रवल्ली शतावरी ॥ 54 ॥ 2.54ब्व् पयस्यामरदारु च वृक्षादनी पयस्या च लता सोत्पल-शारिवा । अनन्ता शारिवा रास्ना पद्मा च मधुयष्टिका ॥ 55 ॥ 2.55ब्व् लता चोत्पल-शारिवा 2.55द्व् पद्माथ मधुयष्टिका 2.55द्व् पद्माह्व-मधुयष्टिका 2.55द्व् पद्मकं मधुयष्टिका बृहती-द्वय-काश्मर्य-क्षीरि-शुङ्ग-त्वचा घृतम् । पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका ॥ 56 ॥ 2.56अव् बृहती-द्वय-काश्मर्यः 2.56ब्व् -क्षीरि-शृङ्ग-त्वचा घृतम् 2.56ब्व् क्षीरि-शुङ्ग-त्वचा घृतम् शृङ्गाटकं बिसं द्राक्षा कसेरु मधुकं सिता । सप्तैतान् पयसा योगान् अर्ध-श्लोक-समापनान् ॥ 57 ॥ क्रमात् सप्तसु मासेषु गर्भे स्रवति योजयेत् । कपित्थ-बिल्व-बृहती-पटोलेक्षु-निदिग्धिकात् ॥ 58 ॥ 2.58द्व् -पटोलेक्षु-निदिग्धि-जैः मूलैः शृतं प्रयुञ्जीत क्षीरं मासे tathëÂame । नवमे शारिवानन्ता-पयस्या-मधुयष्टिभिः ॥ 59 ॥ योजयेद् दशमे मासि सिद्धं क्षीरं पयस्यया । अथ-वा यष्टिमधुक-नागरामरदारुभिः ॥ 60 ॥ अवस्थितं लोहितम् अङ्गनाया वातेन गर्भं ब्रुवते ऽन्-अभिज्ञाः । गर्भाकृति-त्वात् कटुकोष्ण-तीक्ष्णैः स्रुते पुनः केवल एव रक्ते ॥ 61 ॥ गर्भं जडा भूत-हृतं वदन्ति मूर्तेर् न दृष्टं हरणं यतस् तैः । ओजो-'शन-त्वाद् अथ-वा-व्यवस्थैर् भूतैर् उपेक्ष्येत न गर्भ-माता ॥ 62 ॥ ûÃrÅrasthÃna शिरो ऽन्तर्-आधिर् द्वौ बाहू सक्थिनीति समासतः । षड्-अङ्गम् अङ्गं प्रत्यङ्गं तस्याक्षि-हृदयादिकम् ॥ 1 ॥ 3.1ब्व् सक्थिनी च समासतः शब्दः स्पर्शश् च रूपं च रसो गन्धः क्रमाद् गुणाः । खानिलाग्न्य्-अब्-भुवाम् एक-गुण-वृद्ध्य्-अन्वयः परे ॥ 2 ॥ 3.2च्व् खानिलाग्न्य्-अम्बु-भूष्व् एक- 3.2द्व् -गुण-वृद्ध्यान्वयः परे तत्र खात् खानि देहे ऽस्मिन् श्रोत्रं शब्दो विविक्त-ता । वातात् स्पर्श-त्वग्-उच्छ्वासा वह्नेर् दृग्-रूप-पक्तयः ॥ 3 ॥ आप्या जिह्वा-रस-क्लेदा घ्राण-गन्धास्थि पार्थिवम् । मृद्व् अत्र मातृ-जं रक्त-मांस-मज्ज-गुदादिकम् ॥ 4 ॥ पैतृकं तु स्थिरं शुक्र-धमन्य्-अस्थि-कचादिकम् । चैतनं चित्तम् अक्षाणि नाना-योनिषु जन्म च ॥ 5 ॥ 3.5च्व् आत्म-जं चित्तं अक्षाणि सात्म्य-जं त्व् आयुर् आरोग्यम् अन्-आलस्यं प्रभा बलम् । रस-जं वपुषो जन्म वृत्तिर् वृद्धिर् a-लोल-ता ॥ 6 ॥ 3.6अव् सात्म्य-जं चायुर् आरोग्यम् सात्त्विकं शौचम् आस्तिक्यं शुक्ल-धर्म-रुचिर् मतिः । राजसं बहु-bhëi-त्वं मान-क्रुद्-दम्भ-मत्सरम् ॥ 7 ॥ 3.7द्व् मान-क्रुद्-दम्भ-मत्सराः तामसं भयम् a-ज्ञानं निद्रालस्यं विषादि-ता । इति भूत-मयो देहस् तत्र सप्त त्वचो ऽसृजः ॥ 8 ॥ पच्यमानात् प्रजायन्ते क्षीरात् संतानिका इव । धात्व्-आशयान्तर-क्लेदो विपक्वः स्वं स्वम् ऊष्मणा ॥ 9 ॥ श्लेष्म-स्नाय्व्-अपराच्छन्नः कलाख्यः këÂha-सार-वत् । ताः सप्त सप्त चाधारा रक्तस्याद्यः क्रमात् परे ॥ 10 ॥ 3.10ac श्लेष्म-स्नाय्व्-अपरा-छन्नः 3.10द्व् रक्तस्याधः क्रमात् परे कफाम-पित्त-पक्वानां वायोर् मूत्रस्य च स्मृताः । गर्भाशयो ऽष्टमः स्त्रीणां पित्त-पक्वाशयान्तरे ॥ 11 ॥ कोष्ठाङ्गानि स्थितान्य् एषु हृदयं क्लोम फुप्फुसम् । यकृत्-प्लीहोण्डुकं वृक्कौ नाभि-डिम्बान्त्र-वस्तयः ॥ 12 ॥ 3.12ब्व् हृदयं क्लोम फुप्फुसः 3.12ब्व् हृदयं क्लोम-फुप्फुसे दश जीवित-धामानि शिरो-रसन-बन्धनम् । कण्ठो ऽस्रं हृदयं नाभिर् वस्तिः शुक्रौजसी गुदम् ॥ 13 ॥ 3.13द्व् वस्तिः शुक्रौजसी गुदः जालानि कण्डराश् चाङ्गे पृथक् षो-डश निर्दिशेत् । ष कूर्चाः सप्त सीवन्यो मेढ्र-जिह्वा-शिरो-गताः ॥ 14 ॥ 3.14च्व् ष कूर्चाः सप्त सेवन्यो 3.14च्व् ष कूर्चाः सप्त सेविन्यो शस्त्रेण ताः परिहरेच् चतस्रो मांस-रज्जवः । चतुर्-दशास्थि-संघाताः सीमन्ता द्वि-गुणा नव ॥ 15 ॥ 3.15अव् शस्त्रेणैताः परिहरेच् अस्थ्नां शतानि षष्टिश् च त्रीणि दन्त-नखैः सह । धन्वन्तरिस् तु त्रीण्य् आह संधीनां च शत-द्वयम् ॥ 16 ॥ 3.16अव् अस्थ्नां शतानि षष्ठीनि दशोत्तरं सहस्रे द्वे निजगादात्रि-नन्दनः । स्नाव्नां नव-शती पञ्च पुंसां पेशी-शतानि तु ॥ 17 ॥ 3.17च्व् स्नायोर् नव-शती पञ्च 3.17द्व् पुंसां पेशी-शतानि च अधिका विंशतिः स्त्रीणां योनि-स्तन-समाश्रिताः । दश मूल-सिरा हृत्-स्थास् ताः सर्वं सर्वतो वपुः ॥ 18 ॥ 3.18ब्व् योनि-स्तन-समाश्रयाः रसात्मकं वहन्त्य् ओजस् तन्-निबद्धं हि चेष्टितम् । स्थूल-मूलाः सु-सूक्ष्माग्राः पत्त्र-रेखा-प्रतान-वत् ॥ 19 ॥ भिद्यन्ते तास् ततः सप्त-शतान्य् आसां भवन्ति तु । तत्रैकैकं च शाखायां शतं तस्मिन् न वेधयेत् ॥ 20 ॥ 3.20च्व् तत्रैकैक-त्र शाखायां सिरां जालन्-धरां नाम तिस्रश् चाभ्यन्तराश्रिताः । षो-डश-द्वि-गुणाः श्रोण्यां तासां द्वे द्वे तु वङ्क्षणे ॥ 21 ॥ द्वे द्वे कटीक-तरुणे ÓastreïëÂau स्पृशेन् न ताः । पार्श्वयोः षो-डशैकैकाम् ऊर्ध्व-गां वर्जयेत् तयोः ॥ 22 ॥ 3.22द्व् ऊर्ध्व-गां वर्जयेत् सिराम् द्वा-दश-द्वि-गुणाः पृष्ठे पृष्ठ-वंशस्य पार्श्वयोः । द्वे द्वे तत्रोर्ध्व-गामिन्यौ न शस्त्रेण परामृशेत् ॥ 23 ॥ 3.23ब्व् पृष्ठ-वंशस्य पार्श्व-गे पृष्ठ-वज् जठरे तासां मेहनस्योपरि स्थिते । रोम-राजीम् उभयतो द्वे द्वे शस्त्रेण न स्पृशेत् ॥ 24 ॥ चत्वारिंशद् उरस्य् आसां चतुर्-दश न वेधयेत् । स्तन-रोहित-तन्-मूल-हृदये तु पृथग् द्वयम् ॥ 25 ॥ अपस्तम्भाख्ययोर् एकां तथापालापयोर् अपि । ग्रीवायां पृष्ठ-वत् तासां नीले मन्ये कृकाटिके ॥ 26 ॥ विधुरे मातृकाश् cëÂau षो-डशेति परित्यजेत् । हन्वोः षो-डश तासां द्वे संधि-बन्धन-कर्मणी ॥ 27 ॥ 3.27ब्व् षो-डशैताः परित्यजेत् जिह्वायां हनु-वत् तासाम् अधो द्वे रस-बोधने । द्वे च वाचः-प्रवर्तिन्यौ नासायां चतुर्-उत्तरा ॥ 28 ॥ विंशतिर् गन्ध-वेदिन्यौ तासाम् एकां च तालु-गाम् । षट्-पञ्चाशन् नयनयोर् निमेषोन्मेष-कर्मणी ॥ 29 ॥ द्वे द्वे अपाङ्गयोर् द्वे च तासां षड् इति वर्जयेत् । नासा-नेत्राश्रिताः षष्टिर् ललाटे स्थपनी-श्रिताम् ॥ 30 ॥ तत्रैकां द्वे तथावर्तौ चतस्रश् च कचान्त-गाः । सप्तैवं वर्जयेत् तासां कर्णयोः षो-डशात्र तु ॥ 31 ॥ द्वे शब्द-बोधने शङ्खौ सिरास् ता एव चाश्रिताः । द्वे शङ्ख-संधि-गे तासां मूर्ध्नि द्वा-दश तत्र तु ॥ 32 ॥ एकैकां पृथग् उत्क्षेप-सीमन्ताधिपति-स्थिताम् । इत्य् a-वेध्य-विभागार्थं प्रत्यङ्गं वर्णिताः सिराः ॥ 33 ॥ a-वेध्यास् तत्र कार्त्स्न्येन देहे ऽष्टा-नवतिस् तथा । संकीर्णा ग्रथिताः क्षुद्रा वक्राः संधिषु चाश्रिताः ॥ 34 ॥ तासां शतानां सप्तानां पादो ऽस्रं वहते पृथक् । वात-पित्त-कफैर् जुष्टं शुद्धं चैवं स्थिता मलाः ॥ 35 ॥ शरीरम् अनुगृह्णन्ति pŬayanty अन्य-था पुनः । तत्र श्यावारुणाः सूक्ष्माः पूर्ण-रिक्ताः क्षणात् सिराः ॥ 36 ॥ प्रस्पन्दिन्यश् च वातास्रं वहन्ते पित्त-शोणितम् । स्पर्शोष्णाः शीघ्र-वाहिन्यो नील-पीताः कफं पुनः ॥ 37 ॥ गौर्यः स्निग्धाः स्थिराः शीताः संसृष्टं लिङ्ग-संकरे । gƬhÃ÷ सम-स्थिताः स्निग्धा रोहिण्यः शुद्ध-शोणितम् ॥ 38 ॥ धमन्यो नाभि-संबद्धा विंशतिश् चतुर्-उत्तरा । ताभिः परिवृता नाभिश् चक्र-नाभिर् इवारकैः ॥ 39 ॥ 3.39च्व् ताभिः परिवृतो नाभिश् ताभिश् चोर्ध्वम् अधस् तिर्यग् देहो ऽयम् अनुगृह्यते । स्रोतांसि नासिके कर्णौ नेत्रे पाय्व्-आस्य-मेहनम् ॥ 40 ॥ स्तनौ रक्त-पथश् चेति नारीणाम् अधिकं त्रयम् । जीवितायतनान्य् अन्तः स्रोतांस्य् आहुस् त्रयो-दश ॥ 41 ॥ प्राण-धातु-मलाम्भो-'न्न-वाहीन्य् a-हित-सेवनात् । तानि दुष्टानि रोगाय विशुद्धानि सुखाय च ॥ 42 ॥ स्व-धातु-सम-वर्णानि वृत्त-स्थूलान्य् अणूनि च । स्रोतांसि दीर्घाण्य् आकृत्या प्रतान-सदृशानि च ॥ 43 ॥ आहारश् च विहारश् च यः स्याद् दोष-गुणैः समः । धातुभिर् वि-गुणो यश् च स्रोतसां स प्रदूषकः ॥ 44 ॥ अति-प्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयो ऽपि वा । वि-मार्गतो वा गमनं स्रोतसां दुष्टि-लक्षणम् ॥ 45 ॥ 3.45द्व् स्रोतसां दुष्ट-लक्षणम् बिसानाम् इव सूक्ष्माणि दूरं प्रविसृतानि च । द्वाराणि स्रोतसां देहे रसो यैर् उपचीयते ॥ 46 ॥ व्यधे तु स्रोतसां मोह-कम्पाध्मान-वमि-ज्वराः । प्रलाप-शूल-विण्-मूत्र-रोधा मरणम् एव वा ॥ 47 ॥ स्रोतो-विद्धम् अतो वैद्यः प्रत्याख्याय प्रसाधयेत् । उद्धृत्य शल्यं यत्नेन सद्यः-क्षत-विधानतः ॥ 48 ॥ अन्नस्य पक्ता पित्तं तु पाचकाख्यं पुरेरितम् । दोष-धातु-मलादीनाम् ऊष्मेत्य् आत्रेय-शासनम् ॥ 49 ॥ वाम-पार्श्वाश्रितं नाभेः किञ्-चित् सूर्यस्य मण्डलम् । तन्-मध्ये मण्डलं सौम्यं तन्-मध्ये ऽग्निर् व्यवस्थितः ॥ 49+1 ॥ जरायु-मात्र-प्रच्छन्नः काच-कोश-स्थ-दीप-वत् ॥ 49+2ab ॥ तद्-अधिष्ठानम् अन्नस्य ग्रहणाद् ग्रहणी मता । सैव धन्वन्तरि-मते कला पित्त-धराह्वया ॥ 50 ॥ आयुर्-आरोग्य-वीर्यौजो-भूत-धात्व्-अग्नि-पुष्टये । स्थिता पक्वाशय-द्वारि भुक्त-मार्गार्गलेव सा ॥ 51 ॥ 3.51द्व् भुक्त-मार्गार्गलेव या भुक्तम् आमाशये रुद्ध्वा सा विपाच्य नयत्य् अधः । बल-वत्य् a-बला त्व् अन्नम् आमम् एव विमुञ्चति ॥ 52 ॥ ग्रहण्या बलम् अग्निर् हि स चापि ग्रहणी-बलः । दूषिते ऽग्नाव् अतो दुष्टा ग्रहणी रोग-कारिणी ॥ 53 ॥ यद् अन्नं देह-धात्व्-ओजो-बल-वर्णादि-पोषणम् । तत्राग्निर् हेतुर् आहारान् न ह्य् a-पक्वाद् रसादयः ॥ 54 ॥ अन्नं काले ऽभ्यवहृतं कोष्ठं प्राणानिलाहृतम् । द्रवैर् विभिन्न-संघातं नीतं स्नेहेन मार्दवम् ॥ 55 ॥ 3.55ब्व् कोष्ठे प्राणानिलाहृतम् संधुक्षितः समानेन पचत्य् आमाशय-स्थितम् । औदर्यो ऽग्निर् यथा बाह्यः स्थाली-स्थं तोय-तण्डुलम् ॥ 56 ॥ आदौ षड्-रसम् अप्य् अन्नं मधुरी-भूतम् ईरयेत् । फेनी-भूतं कफं यातं विदाहाद् अम्ल-तां ततः ॥ 57 ॥ 3.57च्व् फेन-भूतं कफं यातं पित्तम् आमाशयात् कुर्याच् च्यवमानं च्युतं पुनः । अग्निना शोषितं पक्वं पिण्डितं कटु मारुतम् ॥ 58 ॥ भौमाप्याग्नेय-वायव्याः पञ्चोष्माणः स-नाभसाः । पञ्चाहार-गुणान् स्वान् स्वान् पार्थिवादीन् पचन्त्य् अनु ॥ 59 ॥ यथा-स्वं ते च पुष्णन्ति पक्वा भूत-गुणान् पृथक् । पार्थिवाः पार्थिवान् एव शेषाः शेषांश् च देह-गान् ॥ 60 ॥ 3.60अव् यथा-स्वं ते च पुष्यन्ति किट्टं सारश् च तत् पक्वम् अन्नं संभवति द्वि-धा । तत्राच्छं किट्टम् अन्नस्य मूत्रं विद्याद् घनम् शकृत् ॥ 61 ॥ 3.61अव् किट्टं सारस् तथा पक्वम् सारस् तु सप्तभिर् भूयो यथा-स्वं पच्यते ऽग्निभिः । रसाद् रक्तं ततो मांसं मांसान् मेदस् ततो ऽस्थि च ॥ 62 ॥ 3.62द्व् मांसान् मेदो ऽस्थि मेदसः अस्थ्नो मज्जा ततः शुक्रं शुक्राद् गर्भः प्रजायते । कफः पित्तं मलाः खेषु प्रस्वेदो नख-रोम च ॥ 63 ॥ 3.63च्व् कफः पित्तं मलः खेषु स्नेहो ऽक्षि-त्वग्-विषाम् ओजो धातूनां क्रम-शो मलाः । प्रसाद-किट्टौ धातूनां पाकाद् एवं द्वि-धर्च्छतः ॥ 64 ॥ परस्-परोपसंस्तम्भाद् धातु-स्नेह-परम्-परा । के-चिद् आहुर् अहो-रात्रात् षड्-अहाद् अपरे परे ॥ 65 ॥ मासेन याति शुक्र-त्वम् अन्नं पाक-क्रमादिभिः । संतता भोज्य-धातूनां परिवृत्तिस् तु चक्र-वत् ॥ 66 ॥ वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते । प्रायः करोत्य् अहो-रात्रात् कर्मान्यद् अपि भेषजम् ॥ 67 ॥ 3.67ब्व् सद्यः शुक्रं प्रकुर्वते व्यानेन रस-धातुर् हि विक्षेपोचित-कर्मणा । युग-पत् सर्वतो ऽजस्रं देहे विक्षिप्यते सदा ॥ 68 ॥ क्षिप्यमाणः ख-वैगुण्याद् रसः सज्जति यत्र सः । तस्मिन् विकारं कुरुते खे वर्षम् इव तोय-दः ॥ 69 ॥ दोषाणाम् अपि चैवं स्याद् एक-देश-प्रकोपणम् । अन्न-भौतिक-धात्व्-अग्नि-कर्मेति paribhëitam ॥ 70 || अन्नस्य पक्ता सर्वेषां पक्तॄणाम् अधिको मतः । तन्-मूलास् ते हि तद्-वृद्धि-क्षय-वृद्धि-क्षयात्मकाः ॥ 71 ॥ तस्मात् तं विधि-वद् युक्तैर् अन्न-पानेन्धनैर् हितैः । पालयेत् प्रयतस् तस्य स्थितौ ह्य् आयुर्-बल-स्थितिः ॥ 72 ॥ समः समाने स्थान-स्थे विषमो ऽग्निर् वि-मार्ग-गे । पित्ताभिमूर्छिते तीक्ष्णो मन्दो ऽस्मिन् कफ-pŬite ॥ 73 ॥ समो ऽग्निर् विषमस् तीक्ष्णो मन्दश् चैवं चतुर्-विधः । यः पचेत् सम्यग् एवान्नं भुक्तं सम्यक् समस् त्व् असौ ॥ 74 ॥ 3.74द्व् भुक्तं सम्यक् समस् तु सः विषमो '-सम्यग् अप्य् आशु सम्यग् वापि चिरात् पचेत् । तीक्ष्णो वह्निः पचेच् छीघ्रम् a-सम्यग् अपि भोजनम् ॥ 75 ॥ 3.75अव् विषमो '-सम्यग् एवाशु 3.75ब्व् सम्यग् एव चिरात् पचेत् मन्दस् तु सम्यग् अप्य् अन्नम् उपयुक्तं चिरात् पचेत् । कृत्वास्य-शोषाटोपान्त्र-कूजनाध्मान-गौरवम् ॥ 76 ॥ 3.76ब्व् उपभुक्तं चिरात् पचेत् शान्ते ऽग्नौ म्रियते युक्ते चिरं जीवत्य् अन्-आमयः । रोगी स्याद् विकृते मूलम् अग्नि-स्तम्भान् निरुच्यते ॥ 76+1 ॥ 3.76+1द्व् अग्नि-स्तम्भान् निरूप्यते सह-जं काल-जं युक्ति-कृतं देह-बलं त्रि-धा । तत्र सत्-त्व-शरीरोत्थं प्राकृतं सह-जं बलम् ॥ 77 ॥ वयः-कृतम् ऋतूत्थं च काल-जं युक्ति-जं पुनः । विहाराहार-जनितं तथोर्जस्-कर-योग-जम् ॥ 78 ॥ देशो ऽल्प-वारि-द्रु-नगो जाङ्गलः स्व्-अल्प-रोग-दः । आनूपो विपरीतो ऽस्मात् समः साधारणः स्मृतः ॥ 79 ॥ मज्ज-मेदो-वसा-मूत्र-पित्त-श्लेष्म-शकृन्त्य् असृक् । रसो जलं च देहे ऽस्मिन्न् ekaikäjali-वर्धितम् ॥ 80 ॥ पृथक् स्व-प्रसृतं प्रोक्तम् ओजो-मस्तिष्क-रेतसाम् । द्वाव् अञ्जली तु स्तन्यस्य चत्वारो रजसः स्त्रियाः ॥ 81 ॥ सम-धातोर् इदं मानं विद्याद् वृद्धि-क्षयाव् अतः ॥ 82ab ॥ शुक्रासृग्-गर्भिणी-भोज्य-चेष्टा-गर्भाशयर्तुषु । यः स्याद् दोषो ऽधिकस् तेन प्रकृतिः सप्त-धोदिता ॥ 83 ॥ 3.83द्व् प्रकृतिः सप्त-धा स्मृता विभु-त्वाद् आशु-कारि-त्वाद् बलि-त्वाद् अन्य-कोपनात् । स्वातन्त्र्याद् बहु-रोग-त्वाद् दोषाणां प्रबलो ऽनिलः ॥ 84 ॥ प्रायो ऽत एव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटित-धूसर-केश-गात्राः । शीत-द्विषश् चल-धृति-स्मृति-बुद्धि-चेष्टा-सौहार्द-दृष्टि-गतयो ऽति-बहु-प्रलापाः ॥ 85 ॥ अल्प-वित्त-बल-जीवित-निद्राः सन्न-सक्त-चल-जर्जर-वाचः । नास्तिका बहु-भुजः स-विलासा गीत-हास-मृगया-कलि-लोलाः ॥ 86 ॥ 3.86अव् अल्प-पित्त-कफ-जीवित-निद्राः 3.86अव् अल्प-वित्त-कफ-जीवित-निद्राः 3.86अव् अल्प-पित्त-बल-जीवित-निद्राः मधुराम्ल-पटूष्ण-सात्म्य-काङ्क्षाः कृश-दीर्घाकृतयः स-शब्द-याताः । न दृढा न जितेन्द्रिया न चार्या न च कान्ता-दयिता बहु-प्रजा वा ॥ 87 ॥ 3.87ब्व् कृश-दीर्घाकृतयः स-शब्द-यानाः नेत्राणि चैषां खर-धूसराणि वृत्तान्य् a-चारूणि मृतोपमानि । उन्मीलितानीव भवन्ति सुप्ते शैल-द्रुमांस् ते गगनं च यान्ति ॥ 88 ॥ 3.88अव् नेत्राणि वैषां खर-धूसराणि a-धन्या मत्सराध्माताः स्तेनाः प्रोद्बद्ध-पिण्डिकाः । श्व-शृगालोष्ट्र-गृध्राखु-काकानूकाश् च वातिकाः ॥ 89 ॥ 3.89ब्व् स्तेनाः प्रोद्वृत्त-पिण्डिकाः पित्तं वह्निर् वह्नि-जं वा यद् अस्मात् पित्तोद्रिक्तस् तीक्ष्ण-तृष्णा-बुभुक्षः । गौरोष्णाङ्गस् ताम्र-हस्ताङ्घ्रि-वक्त्रः शूरो मानी पिङ्ग-केशो ऽल्प-रोमा ॥ 90 ॥ 3.90ब्व् पित्तोद्रिक्तस् तीव्र-तृष्णा-बुभुक्षः दयित-माल्य-विलेपन-मण्डनः सु-चरितः शुचिर् आश्रित-वत्सलः । विभव-साहस-बुद्धि-बलान्वितो भवति भीषु गतिर् द्विषताम् अपि ॥ 91 ॥ मेधावी प्र-शिथिल-संधि-बन्ध-मांसो नारीणाम् अन्-अभिमतो ऽल्प-शुक्र-कामः । आवासः पलित-तरङ्ग-नीलिकानां भुङ्क्ते ऽन्नं मधुर-कषाय-तिक्त-शीतम् ॥ 92 ॥ घर्म-द्वेषी स्वेदनः पूति-गन्धिर् भूर्य्-उच्चार-क्रोध-पानाशनेर्ष्यः । सुप्तः पश्येत् कर्णिकारान् पलाशान् दिग्-दाहोल्का-विद्युद्-अर्कानलांश् च ॥ 93 ॥ तनूनि पिङ्गानि चलानि चैषां तन्व्-अल्प-पक्ष्माणि हिम-प्रियाणि । क्रोधेन मद्येन रवेश् च भासा रागं व्रजन्त्य् आशु विलोचनानि ॥ 94 ॥ 3.94अव् तनूनि पिङ्गानि चलानि वैषां मध्यायुषो मध्य-बलाः पिण्डिताः क्लेश-भीरवः । व्याघ्रर्क्ष-कपि-मार्जार-यक्षानूकाश् च पैत्तिकाः ॥ 95 ॥ 3.95द्व् -वृकानूकाश् च पैत्तिकाः श्लेष्मा सोमः श्लेष्मलस् तेन सौम्यो gƬha-स्निग्ध-श्लिष्ट-संध्य्-अस्थि-मांसः । क्षुत्-तृड्-दुःख-क्लेश-घर्मैर् a-तप्तो बुद्ध्या युक्तः सात्त्विकः सत्य-संधः ॥ 96 ॥ प्रियङ्गु-दूर्वा-शर-काण्ड-शस्त्र- गो-रोचना-पद्म-सुवर्ण-वर्णः । प्रलम्ब-बाहुः पृथु-पीन-वक्षा महा-ललाटो घन-नील-केशः ॥ 97 ॥ मृद्व्-अङ्गः सम-सु-विभक्त-चारु-देहो बह्व्-ओजो-रति-रस-शुक्र-पुत्र-भृत्यः । धर्मात्मा वदति न निष्ठुरं च जातु प्रच्छन्नं वहति दृढं चिरं च वैरम् ॥ 98 ॥ 3.98अव् मृद्व्-अङ्गः सम-सु-विभक्त-चारु-वर्ष्मा स-मद-द्वि-रदेन्द्र-तुल्य-यातो जल-दाम्भो-धि-मृदङ्ग-सिंह-घोषः । स्मृति-मान् अभियोग-वान् विनीतो न च बाल्ये ऽप्य् अति-रोदनो न लोलः ॥ 99 ॥ 3.99ब्व् जल-दाम्भो-धि-मृदङ्ग-शङ्ख-घोषः तिक्तं कषायं कटुकोष्ण-रूक्षम् अल्पं स भुङ्क्ते बल-वांस् तथापि । रक्तान्त-सु-स्निग्ध-विशाल-दीर्घ- सु-व्यक्त-शुक्लासित-पक्ष्मलाक्षः ॥ 100 ॥ अल्प-व्याहार-क्रोध-पानाशनेहः प्राज्यायुर्-वित्तो दीर्घ-दर्शी वदान्यः । श्राद्धो गम्भीरः स्थूल-लक्षः क्षमा-वान् आर्यो निद्रालुर् दीर्घ-सूत्रः कृत-ज्ञः ॥ 101 ॥ 3.101अव् अल्प-व्याहार-क्रोध-पानाशनेर्ष्यः 3.101ब्व् प्राज्यायुर्-वृत्तो दीर्घ-दर्शी वदान्यः 3.101च्व् श्राद्धो गम्भीरः स्थूल-लक्ष्यः क्षमा-वान् 3.101द्व् आर्यो निद्रालुर् दीर्घ-सूत्री कृत-ज्ञः ऋजुर् विपश्चित् सु-भगः सु-लज्जो भक्तो गुरूणां स्थिर-सौहृदश् च । स्वप्ने स-पद्मान् स-विहङ्ग-मालांस् तोयाशयान् पश्यति तोय-दांश् च ॥ 102 ॥ 3.102अव् ऋजुर् विपश्चित् सु-भगः स-लज्जो ब्रह्म-रुद्रेन्द्र-वरुण-तार्क्ष्य-हंस-गजाधिपैः । श्लेष्म-प्रकृतयस् तुल्यास् तथा सिंहाश्व-गो-वृषैः ॥ 103 ॥ प्रकृतीर् द्वय-सर्वोत्था द्वन्द्व-सर्व-गुणोदये । शौचास्तिक्यादिभिश् चैवं गुणैर् गुण-मयीर् वदेत् ॥ 104 ॥ वयस् त्व् Ã-षो-डशाद् बालं तत्र धात्व्-इन्द्रियौजसाम् । वृद्धिर् Ã-सप्ततेर् मध्यं तत्रा-वृद्धिः परं क्षयः ॥ 105 ॥ स्वं स्वं हस्त-त्रयं सार्धं वपुः पात्रं सुखायुषोः । न च यद् युक्तम् उद्रिक्तैर् अष्टाभिर् निन्दितैर् निजैः ॥ 106 ॥ a-रोमशासित-स्थूल-दीर्घ-त्वैः स-विपर्ययैः । सु-स्निग्धा मृदवः सूक्ष्मा नैक-मूलाः स्थिराः कचाः ॥ 107 ॥ ललाटम् उन्नतं श्लिष्ट-शङ्खम् अर्धेन्दु-संनिभम् । कर्णौ नीचोन्नतौ पश्चान् महान्तौ श्लिष्ट-मांसलौ ॥ 108 ॥ नेत्रे व्यक्तासित-सिते सु-बद्ध-घन-पक्ष्मणी । उन्नताग्रा महोच्छ्वासा पीनर्जुर् नासिका समा ॥ 109 ॥ 3.109ब्व् सु-बद्धे घन-पक्ष्मणी ओष्ठौ रक्ताव् अन्-उद्वृत्तौ महत्यौ नोल्बणे हनू । महद् आस्यं घना दन्ताः स्निग्धाः श्लक्ष्णाः सिताः समाः ॥ 110 ॥ जिह्वा रक्तायता तन्वी मांसलं चिबुकं महत् । ग्रीवा ह्रस्वा घना वृत्ता स्कन्धाव् उन्नत-पीवरौ ॥ 111 ॥ उदरं दक्षिणावर्त-gƬha-नाभि समुन्नतम् । तनु-रक्तोन्नत-नखं स्निग्धं Ã-ताम्र-मांसलम् ॥ 112 ॥ दीर्घा-च्छिद्राङ्गुलि महत् पाणि-पादं प्रतिष्ठितम् । gƬha-वंशं बृहत् पृष्ठं nigƬhÃ÷ संधयो दृढाः ॥ 113 ॥ 3.113च्व् gƬha-वंशं महत् पृष्ठं धीरः स्वरो ऽनुनादी च वर्णः स्निग्धः स्थिर-प्रभः । स्व-भाव-जं स्थिरं सत्-त्वम् a-विकारि विपत्स्व् अपि ॥ 114 ॥ उत्तरोत्तर-सु-क्षेत्रं वपुर् गर्भादि-नी-रुजम् । आयाम-ज्ञान-विज्ञानैर् वर्धमानं शनैः शुभम् ॥ 115 ॥ इति सर्व-गुणोपेते शरीरे शरदां शतम् । आयुर् ऐश्वर्यम् इष्टाश् च सर्वे भावाः प्रतिष्ठिताः ॥ 116 ॥ त्वग्-रक्तादीनि सत्-त्वान्तान्य् अग्र्याण्य् अष्टौ यथोत्तरम् । बल-प्रमाण-ज्ञानार्थं साराण्य् उक्तानि देहिनाम् ॥ 117 ॥ 3.117ब्व् अग्राण्य् अष्टौ यथोत्तरम् सारैर् उपेतः सर्वैः स्यात् परं गौरव-संयुतः । सर्वारम्भेषु चाशा-वान् सहिष्णुः सन्-मतिः स्थिरः ॥ 118 ॥ 3.118द्व् सहिष्णुः सु-मतिः स्थिरः अन्-उत्सेकं a-दैन्यं च सुखं दुःखं च सेवते । सत्-त्व-वांस् तप्यमानस् तु राजसो नैव तामसः ॥ 119 ॥ 3.119च्व् सत्-त्व-वान् स्तभ्यमानस् तु दान-शील-दया-सत्य-ब्रह्म-चर्य-कृत-ज्ञ-ताः । रसायनानि मैत्री च पुण्यायुर्-वृद्धि-कृद् गणः ॥ 120 ॥ ûÃrÅrasthÃna सप्तोत्तरं मर्म-शतं तेषाम् एका-दशादिशेत् । पृथक् सक्थ्नोस् तथा बाह्वोस् त्रीणि कोष्ठे नवोरसि ॥ 1 ॥ पृष्ठे चतुर्-दशोर्ध्वं तु जत्रोस् त्रिंशच् च सप्त च । मध्ये पाद-तलस्याहुर् अभितो मध्यमाङ्गुलीम् ॥ 2 ॥ तल-हृन् नाम रुजया तत्र विद्धस्य पञ्च-ता । अङ्गुष्ठाङ्गुलि-मध्य-स्थं क्षिप्रं आक्षेप-मारणम् ॥ 3 ॥ तस्योर्ध्वं द्व्य्-अङ्गुले कूर्चः पाद-भ्रमण-कम्प-कृत् । गुल्फ-संधेर् अधः कूर्च-शिरः शोफ-रुजा-करम् ॥ 4 ॥ जङ्घा-चरणयोः संधौ गुल्फो रुक्-स्तम्भ-मान्द्य-कृत् । जङ्घान्तरे त्व् इन्द्र-वस्तिर् मारयत्य् असृजः क्षयात् ॥ 5 ॥ 4.5bv gulpho ruk-stambha-«Ãï¬hya-k­t 4.5bv gulpho ruk-stambha-khäjya-कृत् 4.5ब्व् गुल्फो रुक्-स्तम्भ-jìya-कृत् जङ्घोर्वोः संगमे जानु खञ्ज-ता तत्र जीवतः । जानुनस् त्र्य्-अङ्गुलाद् ऊर्ध्वम् आण्य्-ऊरु-स्तम्भ-शोफ-कृत् ॥ 6 ॥ उर्व्य् ऊरु-मध्ये तद्-वेधात् सक्थि-शोषो ऽस्र-संक्षयात् । ऊरु-मूले लोहिताक्षं हन्ति पक्षम् असृक्-क्षयात् ॥ 7 ॥ 4.7च्व् ऊरु-मूले लोहिताख्यं मुष्क-वङ्क्षणयोर् मध्ये विटपं षण्ढ-ता-करम् । इति सक्थ्नोस् तथा बाह्वोर् मणि-बन्धो ऽत्र गुल्फ-वत् ॥ 8 ॥ 4.8ब्व् विटिपं षण्ढ-ता-करम् कूर्परं जानु-वत् कौण्यं तयोर् विटप-वत् पुनः । कक्षाक्ष-मध्ये कक्षा-धृक् कुणि-त्वं तत्र जायते ॥ 9 ॥ स्थूलान्त्र-बद्धः सद्यो-घ्नो विड्-वात-वमनो गुदः । मूत्राशयो धनुर्-वक्रो वस्तिर् अल्पास्र-मांस-गः ॥ 10 ॥ एकाधो-वदनो मध्ये कट्याः सद्यो निहन्त्य् असून् । ऋते ऽश्मरी-व्रणाद् विद्धस् तत्राप्य् उभयतश् च सः ॥ 11 ॥ 4.11द्व् तत्राप्य् उभयतश् च यः मूत्र-स्राव्य् एकतो भिन्ने व्रणो रोहेच् च यत्नतः । देहाम-पक्व-स्थानानां मध्ये सर्व-सिराश्रयः ॥ 12 ॥ नाभिः सो ऽपि हि सद्यो-घ्नो द्वारम् आमाशयस्य च । सत्-त्वादि-धाम हृदयं स्तनोरः-कोष्ठ-मध्य-गम् ॥ 13 ॥ स्तन-रोहित-मूलाख्ये द्व्य्-अङ्गुले स्तनयोर् वदेत् । ऊर्ध्वाधो ऽस्र-कफापूर्ण-कोष्ठो नश्येत् तयोः क्रमात् ॥ 14 ॥ 4.14च्व् ऊर्ध्वाधो ऽसृक्-कफापूर्ण- अपस्तम्भाव् उरः-पार्श्वे nìyÃv अनिल-वाहिनी । रक्तेन पूर्ण-कोष्ठो ऽत्र श्वासात् कासाच् च नश्यति ॥ 15 ॥ 4.15च्व् रक्तस्य पूर्ण-कोष्ठो ऽत्र पृष्ठ-वंशोरसोर् मध्ये तयोर् एव च पार्श्वयोः । अधो ऽंस-कूटयोर् विद्याद् अपालापाख्य-मर्मणी ॥ 16 ॥ तयोः कोष्ठे ऽसृजा पूर्णे नश्येद् यातेन पूय-ताम् । पार्श्वयोः पृष्ठ-वंशस्य श्रोणि-कर्णौ प्रति स्थिते ॥ 17 ॥ 4.17द्व् श्रोणि-कर्ण-प्रतिष्ठिते 4.17द्व् श्रोणि-कर्णौ प्रतिष्ठितौ वंशाश्रिते स्फिजोर् ऊर्ध्वं कटीक-तरुणे स्मृते । तत्र रक्त-क्षयात् पाण्दुर् हीन-रूपो विनश्यति ॥ 18 ॥ पृष्ठ-वंशं ह्य् उभयतो यौ संधी कटि-पार्श्वयोः । जघनस्य बहिर्-भागे मर्मणी तौ कुकुन्दरौ ॥ 19 ॥ 4.19अव् पृष्ठ-वंशस्योभयतो चेष्टा-हानिर् अधः-काये स्पर्शा-ज्ञानं च तद्-व्यधात् । पार्श्वान्तर-निबद्धौ याव् उपरि श्रोणि-कर्णयोः ॥ 20 ॥ आशय-च्छादनौ तौ तु नितम्बौ तरुणास्थि-गौ । अधः-शरीरे शोफो ऽत्र दौर्बल्यं मरणं ततः ॥ 21 ॥ 4.21अव् आशयाच्छादनौ तौ तु पार्श्वान्तर-निबद्धौ च मध्ये जघन-पार्श्वयोः । तिर्यग् ऊर्ध्वं च निर्दिष्टौ पार्श्व-संधी तयोर् व्यधात् ॥ 22 ॥ 4.22ब्व् मध्यौ जघन-पार्श्वयोः 4.22च्व् निर्दिष्टौ पार्श्व-संधी तौ 4.22द्व् तिर्यग् ऊर्ध्वं तयोर् व्यधात् रक्त-पूरित-कोष्ठस्य शरीरान्तर-संभवः । स्तन-मूलार्जवे भागे पृष्ठ-वंशाश्रये सिरे ॥ 23 ॥ बृहत्यौ तत्र विद्धस्य मरणं रक्त-संक्षयात् । बाहु-मूलाभिसंबद्धे पृष्ठ-वंशस्य पार्श्वयोः ॥ 24 ॥ अंसयोः फलके बाहु-स्वाप-शोषौ तयोर् व्यधात् । ग्रीवाम् उभयतः स्नाव्नी ग्रीवा-बाहु-शिरो-'न्तरे ॥ 25 ॥ 4.25ब्व् -स्वाप-शोषौ तयोर् व्यधे 4.25ब्व् -स्वाप-शोफौ तयोर् व्यधे 4.25ब्व् -स्वाप-शोफौ तयोर् व्यधात् स्कन्धांस-पीठ-संबन्धाव् अंसौ बाहु-क्रिया-हरौ । कण्ठ-नालीम् उभयतः सिरा हनु-समाश्रिताः ॥ 26 ॥ 4.26अव् स्कन्धांस-पीठ-बद्धार्थाव् 4.26अव् स्कन्धांस-पीठ-बन्धार्थाव् 4.26अव् स्कन्धांस-पीठ-संबद्धाव् चतस्रस् तासु नीले द्वे मन्ये द्वे मर्मणी स्मृते । स्वर-प्रणाश-वैकृत्यं रसा-ज्ञानं च तद्-व्यधे ॥ 27 ॥ 4.27च्व् स्वर-प्रणाश-वैकृत्य- 4.27च्व् स्वर-प्रणाशो वैकृत्यं 4.27द्व् -रसा-ज्ञानं च तद्-व्यधे कण्ठ-नालीम् उभयतो जिह्वा-नासा-गताः सिराः । पृथक् चतस्रस् ताः सद्यो घ्नन्त्य् असून् मातृकाह्वयाः ॥ 28 ॥ कृकाटिके शिरो-ग्रीवा-संधौ तत्र चलं शिरः । अधस्-तात् कर्णयोर् निम्ने विधुरे श्रुति-हारिणी ॥ 29 ॥ 4.29ब्व् -संधी तत्र चलं शिरः फणाव् उभयतो घ्राण-मार्गं श्रोत्र-पथानुगौ । अन्तर्-गल-स्थितौ वेधाद् गन्ध-विज्ञान-हारिणौ ॥ 30 ॥ नेत्रयोर् बाह्यतो ऽपाङ्गौ भ्रुवोः पुच्छान्तयोर् अधः । तथोपरि भ्रुवोर् निम्नाव् आवर्ताव् आन्ध्यम् एषु तु ॥ 31 ॥ अनु-कर्णं ललाटान्ते शङ्खौ सद्यो-विनाशनौ । केशान्ते शङ्खयोर् ऊर्ध्वम् उत्क्षेपौ स्थपनि पुनः ॥ 32 ॥ भ्रुवोर् मध्ये त्रये ऽप्य् अत्र शल्ये जीवेद् अन्-उद्धृते । स्वयं वा पतिते पाकात् सद्यो नश्यति तूद्धृते ॥ 33 ॥ जिह्वाक्षि-नासिका-श्रोत्र-ख-चतुष्टय-संगमे । तालून्य् आस्यानि चत्वारि स्रोतसां तेषु मर्मसु ॥ 34 ॥ विद्धः शृङ्गाटकाख्येषु सद्यस् त्यजति जीवितम् । कपाले संधयः पञ्च सीमन्तास् तिर्यग्-ऊर्ध्व-गाः ॥ 35 ॥ 4.35च्व् कपाल-संधयः पञ्च भ्रमोन्माद-मनो-नाशैस् तेषु विद्धेषु नश्यति । आन्तरो मस्तकस्योर्ध्वं सिरा-संधि-समागमः ॥ 36 ॥ 4.36च्व् अन्तरे मस्तकस्योर्ध्वं रोमावर्तो ऽधिपो नाम मर्म सद्यो हरत्य् असून् । विषमं स्पन्दनं यत्र pŬite रुक् च मर्म तत् ॥ 37 ॥ मांसास्थि-स्नायु-धमनी-सिरा-संधि-समागमः । स्यान् मर्मेति च तेनात्र सु-तरां जीवितं स्थितम् ॥ 38 ॥ बाहुल्येन तु निर्देशः षो-ढैवं मर्म-कल्पना । प्राणायतन-सामान्याद् ऐक्यं वा मर्मणां मतम् ॥ 39 ॥ 4.39द्व् ऐक्यं वा मर्मणां स्मृतम् मांस-जानि दशेन्द्राख्य-तल-हृत्-स्तन-रोहिताः । शङ्खौ कटीक-तरुणे नितम्बाव् अंसयोः फले ॥ 40 ॥ अस्थ्न्य् अष्टौ स्नाव-मर्माणि त्रयो-विंशतिर् आणयः । कूर्च-कूर्च-शिरो-'पाङ्ग-क्षिप्रोत्क्षेपांस-वस्तयः ॥ 41 ॥ 4.41अव् अस्थ्न्य् अष्टौ स्नायु-मर्माणि गुदापस्तम्भ-विधुर-शृङ्गाटानि नवादिशेत् । मर्माणि धमनी-स्थानि सप्त-त्रिंशत् सिराश्रयाः ॥ 42 ॥ 4.42अव् गुदो ऽपस्तम्भ-विधुर- बृहत्यौ मातृका नीले मन्ये कक्षा-धरौ फणौ । विटपे हृदयं नाभिः पार्श्व-संधी स्तनाधरे ॥ 43 ॥ 4.43द्व् पार्श्व-संधी स्तनान्तरे अपालापौ स्थपन्य् उर्व्यश् चतस्रो लोहितानि च । संधौ विंशतिर् आवर्तौ मणि-बन्धौ कुकुन्दरौ ॥ 44 ॥ सीमन्ताः कूर्परौ गुल्फौ कृकाट्यौ जानुनी पतिः । मांस-मर्म गुदो ऽन्येषां स्नाव्नि कक्षा-धरौ तथा ॥ 45 ॥ 4.45द्व् स्नाव्नी कक्षा-धरौ तथा विटपौ विधुराख्ये च शृङ्गाटानि सिरासु तु । अपस्तम्भाव् अपाङ्गौ च धमनी-स्थं न तैः स्मृतम् ॥ 46 ॥ विद्धे ऽजस्रम् असृक्-स्रावो मांस-धावन-वत् तनुः । पाण्डु-त्वम् इन्द्रिया-ज्ञानं मरणम् चाशु मांस-जे ॥ 47 ॥ 4.47द्व् मरणम् वाशु मांस-जे मज्जान्वितो ऽच्छो विच्छिन्नः स्रावो रुक् चास्थि-मर्मणि । आयामाक्षेपक-स्तम्भाः स्नाव-जे ऽभ्यधिकं रुजा ॥ 48 ॥ 4.48द्व् स्नाव-जे ऽभ्यधिकं रुजः 4.48द्व् स्नाव-जे ऽभ्यधिका रुजः 4.48द्व् स्नायु-गे ऽभ्यधिकं रुजा यान-स्थानासना-शक्तिर् वैकल्यम् अथ वान्तकः । रक्तं स-शब्द-फेनोष्णं धमनी-स्थे वि-चेतसः ॥ 49 ॥ सिरा-मर्म-व्यधे सान्द्रम् अजस्रं बह्व् असृक् स्रवेत् । तत्-क्षयात् तृड्-भ्रम-श्वास-मोह-हिध्माभिर् अन्तकः ॥ 50 ॥ वस्तु शूकैर् इवाकीर्णं rƬhe च कुणि-खञ्ज-ता । बल-चेष्टा-क्षयः शोषः पर्व-शोफश् च संधि-जे ॥ 51 ॥ नाभि-शङ्खाधिपापान-हृच्-छृङ्गाटक-वस्तयः । अष्टौ च मातृकाः सद्यो निघ्नन्त्य् एकान्-न-विंशतिः ॥ 52 ॥ 4.52द्व् निघ्नन्त्य् एकोन-विंशतिः सप्ताहः परमस् तेषां कालः कालस्य कर्षणे । त्रयस्-त्रिंशद्-अपस्तम्भ-तल-हृत्-पार्श्व-संधयः ॥ 53 ॥ 4.53अव् सप्ताहः परमं तेषां कटी-तरुण-सीमन्त-स्तन-मूलेन्द्र-वस्तयः । क्षिप्रापालाप-बृहती-नितम्ब-स्तन-रोहिताः ॥ 54 ॥ कालान्तर-प्राण-हरा मास-मासार्ध-जीविताः । उत्क्षेपौ स्थपनी त्रीणि वि-शल्य-घ्नानि तत्र हि ॥ 55 ॥ 4.55द्व् वि-शल्य-घ्नानि तत्र तु वायुर् मांस-वसा-मज्ज-मस्तुलुङ्गानि शोषयेत् । शल्यापाये विनिर्गच्छन् श्वासात् कासाच् च हन्त्य् असून् ॥ 56 ॥ फणाव् अपाङ्गौ विधुरे नीले मन्ये कृकाटिके । अंसांस-फलकावर्त-विटपोर्वी-कुकुन्दराः ॥ 57 ॥ 4.57अव् फणाव् अपाङ्गौ विधुरौ स-जानु-लोहिताक्षाणि-कक्षा-धृक्-कूर्च-कूर्पराः । वैकल्यम् इति चत्वारि चत्वारिंशच् च कुर्वते ॥ 58 ॥ 4.58अव् स-जानु-लोहिताख्यानि- हरन्ति तान्य् अपि प्राणान् कदा-चिद् अभिघाततः । अष्टौ कूर्च-शिरो-गुल्फ-मणि-बन्धा रुजा-कराः ॥ 59 ॥ तेषां विटप-कक्षा-धृग्-उर्व्यः कूर्च-शिरांसि च । द्वा-दशाङ्गुल-मानानि द्व्य्-अङ्गुले मणि-बन्धने ॥ 60 ॥ 4.60ब्व् -उर्वी-कूर्च-शिरांसि च गुल्फौ च स्तन-मूले च त्र्य्-अङ्गुलं जानु-कूर्परम् । अपान-वस्ति-हृन्-नाभि-नीलाः सीमन्त-मातृकाः ॥ 61 ॥ 4.61bv try-अङ्गुलौ जानु-कूर्परौ 4.61द्व् -नीला-सीमन्त-मातृकाः कूर्च-शृङ्गाट-मन्याश् च त्रिंशद् एकेन वर्जिताः । आत्म-पाणि-तलोन्मानाः शेषाण्य् अर्धाङ्गुलं वदेत् ॥ 62 ॥ पञ्चाशत् ष च मर्माणि तिल-व्रीहि-समान्य् अपि । इष्टानि मर्माण्य् अन्येषां चतुर्-धोक्ताः सिरास् तु याः ॥ 63 ॥ तर्पयन्ति वपुः कृत्स्नं ता मर्माण्य् आश्रितास् ततः । तत्-क्षतात् क्षत-जात्य्-अर्थ-प्रवृत्तेर् धातु-संक्षये ॥ 64 ॥ 4.64च्व् तत्-क्षतात् क्षत-जात्य्-अर्थं 4.64द्व् प्रवृत्तिर् धातु-संक्षये वृद्धश् चलो रुजस् तीव्राः प्रतनोति समीरयन् । तेजस् तद् उद्धृतं धत्ते तृष्णा-शोष-मद-भ्रमान् ॥ 65 ॥ स्विन्न-स्रस्त-श्लथ-तनुं हरत्य् एनं ततो ऽन्तकः । वर्धयेत् संधितो गात्रं मर्मण्य् अभिहते द्रुतम् ॥ 66 ॥ छेदनात् संधि-देशस्य संकुचन्ति सिरा ह्य् अतः । जीवितं प्राणिनां तत्र रक्ते तिष्ठति तिष्ठति ॥ 67 ॥ सु-विक्षतो ऽप्य् अतो जीवेद् a-मर्मणि न मर्मणि । प्राण-घातिनि जीवेत् तु कश्-चिद् वैद्य-गुणेन चेत् ॥ 68 ॥ a-समग्राभिघाताच् च सो ऽपि वैकल्यम् अश्नुते । तस्मात् क्षार-विषाग्न्य्-आदीन् यत्नान् मर्मसु वर्जयेत् ॥ 69 ॥ मर्माभिघातः स्व्-अल्पो ऽपि प्राय-शो बाधते-तराम् । रोगा मर्माश्रयास् तद्-वत् प्रक्रान्ता यत्नतो ऽपि च ॥ 70 ॥ 4.70च्व् रोगा मर्माश्रितास् तद्-वत् ûÃrÅrasthÃna पुष्पं फलस्य धूमो ऽग्नेर् वर्षस्य जल-दोदयः । यथा भविष्यतो लिङ्गं रिष्टं मृत्योस् तथा ध्रुवम् ॥ 1 ॥ आयुष्-मति क्रियाः सर्वाः स-फलाः संप्रयोजिताः । भवन्ति भिषजां भूत्यै कृत-ज्ञ इव भू-भुजि ॥ 1+(1) ॥ क्षीणायुषि कृतं कर्म व्यर्थं कृतम् इवाधमे । a-यशो देह-संदेहं स्वार्थ-हानिं च यच्छति ॥ 1+(2) ॥ 5.1+(2)च्व् आयासाद् देह-संदेहं तर्हीदानीं गतासूनां लक्षणं संप्रचक्षते । विकृतिः प्रकृतेः प्राज्ञैः प्रदिष्टा रिष्ट-संज्ञया ॥ 1+(3) ॥ 5.1+(3)अव् तद् इदानीं गतासूनां अरिष्टं नास्ति मरणं दृष्ट-रिष्टं च जीवितम् । अरिष्टे रिष्ट-विज्ञानं न च रिष्टे ऽप्य् a-नैपुणात् ॥ 2 ॥ के-चित् तु तद् द्वि-धेत्य् आहुः स्थाय्य्-a-स्थायि-विभेदतः । दोषाणाम् अपि बाहुल्याद् रिष्टाभासः समुद्भवेत् ॥ 3 ॥ स दोषाणां शमे शाम्येत् स्थाय्य् अवश्यं तु मृत्यवे । रूपेन्द्रिय-स्वर-च्छाया-प्रतिच्छाया-क्रियादिषु ॥ 4 ॥ 5.4अव् तद् दोषाणां शमे शाम्येत् अन्येष्व् अपि च भावेषु प्राकृतेष्व् a-निमित्ततः । विकृतिर् या समासेन रिष्टं तद् इति लक्षयेत् ॥ 5 ॥ केश-रोम-निर्-अभ्यङ्गं यस्याभ्यक्तम् इवेक्ष्यते । यस्यात्य्-अर्थं चले नेत्रे स्तब्धान्तर्-गत-निर्गते ॥ 6 ॥ जिह्मे विस्तृत-संक्षिप्ते संक्षिप्त-विनत-भ्रुणी । उद्भ्रान्त-दर्शने हीन-दर्शने नकुलोपमे ॥ 7 ॥ कपोताभे अलाताभे स्रुते लुलित-पक्ष्मणी । नासिकात्य्-अर्थ-विवृता संवृता पिटिकाचिता ॥ 8 ॥ उच्छूना स्फुटिता म्लाना यस्यौष्ठो यात्य् अधो ऽधरः । ऊर्ध्वं द्वितीयः स्यातां वा पक्व-जम्बू-निभाव् उभौ ॥ 9 ॥ दन्ताः स-शर्कराः श्यावास् ताम्राः पुष्पित-पङ्किताः । सहसैव पतेयुर् वा जिह्वा जिह्मा विसर्पिणी ॥ 10 ॥ शूना शुष्का गुरुः श्यावा लिप्ता सुप्ता स-कण्टका । शिरः शिरो-धरा वोढुं पृष्ठं वा भारम् आत्मनः ॥ 11 ॥ हनू वा पिण्डम् आस्य-स्थं शक्नुवन्ति न यस्य च । यस्या-निमित्तम् अङ्गानि गुरूण्य् अति-लघूनि वा ॥ 12 ॥ विष-दोषाद् विना यस्य खेभ्यो रक्तं प्रवर्तते । उत्सिक्तं मेहनं यस्य वृषणाव् अति-निःसृतौ ॥ 13 ॥ अतो ऽन्य-था वा यस्य स्यात् सर्वे ते काल-चोदिताः । यस्या-पूर्वाः सिरा-लेखा बालेन्द्व्-आकृतयो ऽपि वा ॥ 14 ॥ 5.14ब्व् सर्वे ते काल-नोदिताः ललाटे वस्ति-शीर्षे वा षण् मासान् न स जीवति । पद्मिनी-पत्त्र-वत् तोयं शरीरे यस्य देहिनः ॥ 15 ॥ प्लवते प्लवमानस्य षण् मासास् तस्य जीवितम् । हरिताभाः सिरा यस्य रोम-कूपाश् च संवृताः ॥ 16 ॥ 5.16ब्व् षण्-मासं तस्य जीवितम् 5.16ब्व् षण्-मासात् तस्य जीवितम् 5.16ब्व् षण् मासांस् तस्य जीवितम् सो 'mlÃbhilëŠpuru«a÷ पित्तान् मरणम् अश्नुते । यस्य गो-मय-चूर्णाभं चूर्णं मूर्ध्नि मुखे ऽपि वा ॥ 17 ॥ स-स्नेहं मूर्ध्नि धूमो वा मासान्तं तस्य जीवितम् । मूर्ध्नि भ्रुवोर् वा कुर्वन्ति सीमन्तावर्तका नवाः ॥ 18 ॥ 5.18च्व् मूर्ध्नि भ्रुवोर् वा यस्य स्युः मृत्युं स्वस्थस्य षड्-रात्रात् त्रि-रात्राद् आतुरस्य तु । जिह्वा श्यावा मुखं पूति सव्यम् अक्षि निमज्जति ॥ 19 ॥ 5.19ब्व् त्रि-रात्राद् आतुरस्य च खगा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत् । यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्य् उरो भृशम् ॥ 20 ॥ आर्द्रेषु सर्व-गात्रेषु सो ऽर्ध-मासं न जीवति । a-कस्माद् युग-पद् गात्रे वर्णौ प्राकृत-वैकृतौ ॥ 21 ॥ तथैवोपचय-ग्लानि-रौक्ष्य-स्नेहादि मृत्यवे । यस्य स्फुटेयुर् अङ्गुल्यो नाकृष्टा न स जीवति ॥ 22 ॥ क्षव-कासादिषु तथा यस्या-पूर्वो ध्वनिर् भवेत् । ह्रस्वो दीर्घो ऽति वोच्छ्वासः पूतिः सुरभिर् एव वा ॥ 23 ॥ आप्लुतान्-आप्लुते काये यस्य गन्धो ऽति-मानुषः । मल-वस्त्र-व्रणादौ वा वर्षान्तं तस्य जीवितम् ॥ 24 ॥ 5.24च्व् मल-वस्त्र-व्रणाद्ये वा भजन्ते ऽत्य्-अङ्ग-सौरस्याद् यं यूका-मक्षिकादयः । त्यजन्ति वाति-वैरस्यात् सो ऽपि वर्षं न जीवति ॥ 25 ॥ सततोष्मसु गात्रेषु शैत्यं यस्योपलक्ष्यते । शीतेषु भृशम् औष्ण्यं वा स्वेदः स्तम्भो ऽप्य् a-हेतुकः ॥ 26 ॥ 5.26द्व् स्वेदः स्तम्भो ऽत्य् a-हेतुकः यो जात-शीत-पिटिकः शीताङ्गो वा विदह्यते । उष्ण-द्वेषी च शितार्तः स प्रेताधिप-गो-चरः ॥ 27 ॥ 5.27ब्व् शीताङ्गो वातिदह्यते 5.27ब्व् शीताङ्गो वापि दह्यते उरस्य् ऊष्मा भवेद् यस्य जठरे चाति-शीत-ता । भिन्नं पुरीषं तृष्णा च यथा प्रेतस् तथैव सः ॥ 28 ॥ 5.28ब्व् जठरे वाति-शीत-ता मूत्रं पुरीषं निष्ठ्यूतं शुक्रं वाप्सु निमज्जति । निष्ठ्यूतं बहु-वर्णं वा यस्य मासात् स नश्यति ॥ 29 ॥ घनी-भूतम् इवाकाशम् आकाशम् इव यो घनम् । a-मूर्तम् इव मूर्तं च मूर्तं चा-मूर्त-वत् स्थितम् ॥ 30 ॥ तेजस्व्य् a-तेजस् तद्-वच् च शुक्लं कृष्णम् a-सच् च सत् । a-नेत्र-रोगश् चन्द्रं च बहु-रूपम् a-lächanam ॥ 31 || 5.31अव् तेजस्य् a-तेजस् तद्-वच् च 5.31च्व् a-नेत्र-रोगी चन्द्रं च जाग्रद् रक्षांसि गन्धर्वान् प्रेतान् अन्यांश् च तद्-विधान् । रूपं व्य्-आकृति तत् तच् च यः पश्यति स नश्यति ॥ 32 ॥ 5.32च्व् रूपं व्य्-आकृति तद्-वच् च सप्तर्षीणां समीप-स्थां यो न पश्यत्य् अरुन्धतीम् । ध्रुवम् आकाश-गङ्गां वा स न पश्यति तां समाम् ॥ 33 ॥ मेघ-तोयौघ-निर्घोष-वीणा-पणव-वेणु-जान् । शृणोत्य् अन्यांश् च यः शब्दान् a-सतो न सतो ऽपि वा ॥ 34 ॥ ni«pŬya कर्णौ शृणुयान् न यो धुकधुका-स्वनम् । तद्-वद् गन्ध-रस-स्पर्शान् मन्यते यो विपर्ययात् ॥ 35 ॥ 5.35ब्व् न यो धुकधुक-स्वनम् सर्व-शो वा न यो यश् च दीप-गन्धं न जिघ्रति । विधिना यस्य दोषाय स्वास्थ्याया-विधिना रसाः ॥ 36 ॥ यः पांसुनेव कीर्णाङ्गो यो ऽङ्गे घातं न वेत्ति वा । अन्तरेण तपस् तीव्रं योगं वा विधि-पूर्वकम् ॥ 37 ॥ 5.37अव् यो भस्मनेव कीर्णाङ्गो जानात्य् अतीन्द्रियं यश् च तेषां मरणम् आदिशेत् । हीनो दीनः स्वरो '-व्यक्तो यस्य स्याद् गद्गदो ऽपि वा ॥ 38 ॥ सहसा यो विमुह्येद् वा विवक्षुर् न स जीवति । स्वरस्य दुर्-बली-भावं हानिं च बल-वर्णयोः ॥ 39 ॥ रोग-वृद्धिम् a-युक्त्या च दृष्ट्वा मरणम् आदिशेत् । अप-स्वरं bhëamÃïaæ प्राप्तं मरणम् आत्मनः ॥ 40 ॥ श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत् । संस्थानेन प्रमाणेन वर्णेन प्रभयापि वा ॥ 41 ॥ 5.41अव् श्रोतारं तस्य शब्दस्य 5.41अव् श्रोतारं वास्य शब्दस्य छाया विवर्तते यस्य स्वप्ने ऽपि प्रेत एव सः । आतपादर्श-तोयादौ या संस्थान-प्रमाणतः ॥ 42 ॥ छायाङ्गात् संभवत्य् उक्ता प्रतिच्छायेति सा पुनः । वर्ण-प्रभाश्रया या तु सा छायैव शरीर-गा ॥ 43 ॥ भवेद् यस्य प्रतिच्छाया छिन्ना भिन्नाधिकाकुला । वि-शिरा द्वि-शिरा जिह्मा विकृता यदि वान्य-था ॥ 44 ॥ तं समाप्तायुषं विद्यान् न चेल् लक्ष्य-निमित्त-जा । प्रतिच्छाया-मयी यस्य न चाक्ष्णीक्ष्येत कन्यका ॥ 45 ॥ खादीनां पञ्च पञ्चानां छाया विविध-लक्षणाः । नाभसी निर्-मला-नीला स-स्नेहा स-प्रभेव च ॥ 46 ॥ वाताद् रजो-'रुणा श्यावा भस्म-रूक्षा हत-प्रभा । विशुद्ध-रक्ता त्व् आग्नेयी दीप्ताभा दर्शन-प्रिया ॥ 47 ॥ शुद्ध-वैडूर्य-वि-मला सु-स्निग्धा तोय-जा सुखा । स्थिरा स्निग्धा घना शुद्धा श्यामा श्वेता च पार्थिवी ॥ 48 ॥ 5.48ब्व् सु-स्निग्धा तोय-जा हि सा वायवी रोग-मरण-क्लेशायान्याः सुखोदयाः । प्रभोक्ता तैजसी सर्वा सा तु सप्त-विधा स्मृता ॥ 49 ॥ 5.49अव् वायव्या रोग-मरण- रक्ता पीता सिता श्यावा हरिता पाण्डुरासिता । तासां याः स्युर् विकासिन्यः स्निग्धाश् च वि-मलाश् च याः ॥ 50 ॥ 5.50अव् रक्ता पीता सिता श्यामा ताः शुभा मलिना रूक्षाः संक्षिप्ताश् चा-शुभोदयाः । वर्णम् आक्रामति च्छाया प्रभा वर्ण-प्रकाशिनी ॥ 51 ॥ 5.51ब्व् संक्षिप्ताश् चा-सुखोदयाः 5.51द्व् प्रभा वर्ण-विकाशिनी आसन्ने लक्ष्यते छाया विकृष्टे भा प्रकाशते । ना-च्छायो ना-प्रभः कश्-चिद् विशेषाश् चिह्नयन्ति तु ॥ 52 ॥ नृणां शुभा-शुभोत्पत्तिं काले छाया-समाश्रयाः । निकषन्न् इव यः पादौ च्युतांसः परिसर्पति ॥ 53 ॥ 5.53ब्व् काले छाया-समाश्रिताः हीयते बलतः शश्वद् यो ऽन्नम् अश्नन् हितं बहु । यो ऽल्पाशी बहु-विण्-मूत्रो बह्व्-आशी चाल्प-मूत्र-वि ॥ 54 ॥ 5.54द्व् बह्व्-आशी वाल्प-मूत्र-वि यो वाल्पाशी कफेनार्तो दीर्घं श्वसिति चेष्टते । दीर्घम् उच्छ्वस्य यो ह्रस्वं निःश्वस्य परिताम्यति ॥ 55 ॥ ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम् । शिरो विक्षिपते कृच्छ्राद् यो ऽञ्चयित्वा प्रपाणिकौ ॥ 56 ॥ यो ललाटात् स्रुत-स्वेदः श्लथ-संधान-बन्धनः । उत्थाप्यमानः संमुह्येद् यो बली दुर्-बलो ऽपि वा ॥ 57 ॥ उत्तान एव स्वपिति यः पादौ विकरोति च । शयनासन-कुड्यादेर् यो '-सद् एव जिघृक्षति ॥ 58 ॥ 5.58च्व् शयनासन-कुड्यादौ 5.58द्व् यः सदैव जिघृक्षति a-हास्य-हासी संमुह्यन् यो लेढि दशन-च्छदौ । उत्तरौष्ठं परिलिहन् फूत्-कारांश् च करोति यः ॥ 59 ॥ 5.59द्व् नोत्कारांश् च करोति यः यम् अभिद्रवति च्छाया कृष्णा पीतारुणापि वा । भिषग्-भेषज-पानान्न-गुरु-मित्र-द्विषश् च ये ॥ 60 ॥ 5.60ब्व् कृष्णा पीतारुणापि च वश-गाः सर्व एवैते विज्ञेयाः सम-वर्तिनः । ग्रीवा-ललाट-हृदयं यस्य स्विद्यति शीतलम् ॥ 61 ॥ उष्णो ऽपरः प्रदेशश् च शरणं तस्य देवताः । यो ऽणु-ज्योतिर् अनेकाग्रो दुश्-छायो दुर्-मनाः सदा ॥ 62 ॥ पूर्व-रूपाणि सर्वाणि ज्वरादिष्व् अति-मात्रया । यं विशन्ति विशत्य् एनं मृत्युर् ज्वर-पुरः-सरः ॥ 62.1+(1) ॥ बलिं बलि-भृतो यस्य प्रणीतं नोपभुञ्जते । निर्-निमित्तं च यो मेधां शोभाम् उपचयं श्रियम् ॥ 63 ॥ 5.63अव् बलिं बलि-भुजो यस्य प्राप्नोत्य् अतो वा विभ्रंशं स प्राप्नोति यम-क्षयम् । गुण-दोष-मयी यस्य स्वस्थस्य व्याधितस्य वा ॥ 64 ॥ 5.64च्व् गुणा-गुण-मयी यस्य यात्य् अन्य-था-त्वं प्रकृतिः षण् मासान् न स जीवति । भक्तिः शीलं स्मृतिस् त्यागो बुद्धिर् बलम् a-हेतुकम् ॥ 65 ॥ षड् एतानि निवर्तन्ते षड्भिर् मासैर् मरिष्यतः । मत्त-वद्-गति-वाक्-कम्प-मोहा मासान् मरिष्यतः ॥ 66 ॥ नश्यत्य् a-जानन् षड्-अहात् केश-लुञ्चन-वेदनाम् । न याति यस्य चाहारः कण्ठं कण्ठामयाद् ऋते ॥ 67 ॥ प्रेष्याः प्रतीप-तां यान्ति प्रेताकृतिर् उदीर्यते । यस्य निद्रा भवेन् नित्या नैव वा न स जीवति ॥ 68 ॥ 5.68च्व् यस्य निद्रा भवेन् नित्यं वक्त्रम् आपूर्यते ऽश्रूणां स्विद्यतश् चरणौ भृशम् । चक्षुश् चाकुल-तां याति यम-राज्यं गमिष्यतः ॥ 69 ॥ 5.69द्व् यम-rëÂraæ गमिष्यतः यैः पुरा रमते भावैर् a-रतिस् तैर् न जीवति । सहसा जायते यस्य विकारः सर्व-लक्षणः ॥ 70 ॥ निवर्तते वा सहसा सहसा स विनश्यति । ज्वरो निहन्ति बल-वान् गम्भीरो दैर्घरात्रिकः ॥ 71 ॥ स-प्रलाप-भ्रम-श्वासः क्षीणं शूनं हतानलम् । a-क्षामं सक्त-वचनं रक्ताक्षं हृदि शूलिनम् ॥ 72 ॥ स-शुष्क-कासः पूर्वाह्णे यो ऽपराह्णे ऽपि वा भवेत् । बल-मांस-विहीनस्य श्लेष्म-कास-समन्वितः ॥ 73 ॥ 5.73अव् संशुष्क-कासः पूर्वाह्णे रक्त-पित्तं भृशं रक्तं कृष्णम् इन्द्र-धनुष्-प्रभम् । ताम्र-हारिद्र-हरितं रूपं रक्तं प्रदर्शयेत् ॥ 74 ॥ रोम-कूप-प्रविसृतं कण्ठास्य-हृदये सजत् । वाससो '-रञ्जनं पूति वेग-वच् चाति भूरि च ॥ 75 ॥ 5.75च्व् वाससो रञ्जनं पूति वृद्धं पाण्डु-ज्वर-च्छर्दि-कास-शोफातिसारिणम् । कास-श्वासौ ज्वर-च्छर्दि-तृष्णातीसार-शोफिनम् ॥ 76 ॥ यक्ष्मा पार्श्व-रुजानाह-रक्त-च्छर्द्य्-अंस-तापिनम् । छर्दिर् वेग-वती मूत्र-शकृद्-गन्धिः स-चन्द्रिका ॥ 77 ॥ 5.77ब्व् -रक्त-च्छर्द्य्-अङ्ग-तापिनम् सास्र-विट्-पूय-रुक्-कास-श्वास-वत्य् अनुषङ्गिणी । तृष्णान्य-रोग-क्षपितं बहिर्-जिह्वं वि-चेतनम् ॥ 78 ॥ 5.78द्व् बहिर्-जिह्वम् a-चेतनम् 5.78द्व् बहिर्-जिह्वं वि-चेतसम् मदात्ययो ऽति-शीतार्तं क्षीणं तैल-प्रभाननम् । अर्शांसि पाणि-पन्-नाभि-गुद-मुष्कास्य-शोफिनम् ॥ 79 ॥ 5.79द्व् -गुद-मुष्कादि-शोफिनम् हृत्-पार्श्वाङ्ग-रुजा-छर्दि-पायु-पाक-ज्वरातुरम् । अतीसारो यकृत्-पिण्ड-मांस-धावन-मेचकैः ॥ 80 ॥ तुल्यस् तैल-घृत-क्षीर-दधि-मज्ज-वसासवैः । मस्तुलुङ्ग-मषी-पूय-वेसवाराम्बु-माक्षिकैः ॥ 81 ॥ अति-रक्तासित-स्निग्ध-पूत्य्-अच्छ-घन-वेदनः । कर्बुरः प्रस्रवन् धातून् निष्-पुरीषो ऽथ-वाति-वि ॥ 82 ॥ तन्तु-मान् मक्षिकाक्रान्तो राजी-मांश् चन्द्रकैर् युतः । शीर्ण-पायु-वलिं मुक्त-नालं पर्वास्थि-शूलिनम् ॥ 83 ॥ 5.83द्व् -तालं पर्वास्थि-शूलिनम् 5.83द्व् -tìaæ पर्वास्थि-शूलिनम् स्रस्त-पायुं बल-क्षीणम् अन्नम् एवोपवेशयन् । स-तृट्-श्वास-ज्वर-च्छर्दि-दाहानाह-प्रवाहिकः ॥ 84 ॥ 5.84ब्व् अन्नम् एवोपवेशयेत् अश्मरी शून-वृषणं बद्ध-मूत्रं रुजार्दितम् । मेहस् तृड्-दाह-पिटिका-मांस-कोथातिसारिणम् ॥ 85 ॥ पिटिका मर्म-हृत्-पृष्ठ-स्तनांस-गुद-मूर्ध-गाः । पर्व-पाद-कर-स्था वा मन्दोत्साहं प्रमेहिणम् ॥ 86 ॥ 5.86ब्व् -स्तनांस-गुद-मूर्ध-जाः 5.86च्व् पर्व-पाद-कर-स्थाश् च सर्वं च मांस-संकोथ-दाह-तृष्णा-मद-ज्वरैः । विसर्प-मर्म-संरोध-हिध्मा-श्वास-भ्रम-क्लमैः ॥ 87 ॥ 5.87अव् सर्वं च मांस-संकोच- गुल्मः पृथु-परीणाहो घनः कूर्म इवोन्नतः । सिरा-नद्धो ज्वर-च्छर्दि-हिध्माध्मान-रुजान्वितः ॥ 88 ॥ कास-पीनस-हृल्-लास-श्वासातीसार-शोफ-वान् । विण्-मूत्र-संग्रह-श्वास-शोफ-हिध्मा-ज्वर-भ्रमैः ॥ 89 ॥ मूर्छा-छर्द्य्-अतिसारैश् च जठरं हन्ति दुर्-बलम् । शूनाक्षं कुटिलोपस्थम् उपक्लिन्न-तनु-त्वचम् ॥ 90 ॥ विरेचन-हृतानाहम् आनह्यन्तं पुनः पुनः । पाण्डु-रोगः श्वयथु-मान् पीताक्षि-नख-दर्शनम् ॥ 91 ॥ 5.91अव् विरेचन-हतानाहम् तन्द्रा-दाहा-रुचि-च्छर्दि-मूर्छाध्मानातिसार-वान् । अनेकोपद्रव-युतः पादाभ्यां प्रसृतो नरम् ॥ 92 ॥ नारीं शोफो मुखाद् धन्ति कुक्षि-गुह्याद् उभाव् अपि । राजी-चितः स्रवंश् छर्दि-ज्वर-श्वासातिसारिणम् ॥ 93 ॥ ज्वरातीसारौ शोफान्ते श्वयथुर् वा तयोः क्षये । दुर्-बलस्य विशेषेण जायन्ते ऽन्ताय देहिनः ॥ 94 ॥ श्वयथुर् यस्य पाद-स्थः परिस्रस्ते च पिण्डिके । सीदतः सक्थिनी चैव तं भिषक् परिवर्जयेत् ॥ 95 ॥ आननं हस्त-पादं च विशेषाद् यस्य शुष्यतः । शूयेते वा विना देहात् स मासाद् याति पञ्च-ताम् ॥ 96 ॥ 5.96ब्व् विशेषाद् यस्य शुष्यति विसर्पः कास-वैवर्ण्य-ज्वर-मूर्छाङ्ग-भङ्ग-वान् । भ्रमास्य-शोफ-हृल्-लास-देह-सादातिसार-वान् ॥ 97 ॥ 5.97च्व् भ्रमास्य-शोष-हृल्-लास- कुष्ठं विशीर्यमाणाङ्गं रक्त-नेत्रं हत-स्वरम् । मन्दाग्निं जन्तुभिर् जुष्टं हन्ति तृष्णातिसारिणम् ॥ 98 ॥ वायुः सुप्त-त्वचं भुग्नं कम्प-शोफ-रुजातुरम् । वातास्रं मोह-मूर्छाय-मदा-स्वप्न-ज्वरान्वितम् ॥ 99 ॥ 5.99अव् वायुः सुप्त-त्वचं भग्नं शिरो-ग्रहा-रुचि-श्वास-संकोच-स्फोट-कोथ-वत् । शिरो-रोगा-रुचि-श्वास-मोह-विड्-भेद-तृड्-भ्रमैः ॥ 100 ॥ घ्नन्ति सर्वामयाः क्षीण-स्वर-धातु-बलानलम् । वात-व्याधिर् अपस्मारी कुष्ठी रक्त्य् उदरी क्षयी ॥ 101 ॥ गुल्मी मेही च तान् क्षीणान् विकारे ऽल्पे ऽपि वर्जयेत् । बल-मांस-क्षयस् तीव्रो रोग-वृद्धिर् a-रोचकः ॥ 102 ॥ यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान् न स जीवति । vÃtëÂhÅlÃti-संवृद्धा तिष्ठन्ति दारुणा हृदि ॥ 103 ॥ तृष्णयानुपरीतस्य सद्यो मुष्णाति जीवितम् । शैथिल्यं पिण्डिके वायुर् नीत्वा नासां च जिह्म-ताम् ॥ 104 ॥ 5.104अव् तृष्णया तु परीतस्य क्षीणस्यायम्य मन्ये वा सद्यो मुष्णाति जीवितम् । नाभि-गुदान्तरं गत्वा वङ्क्षणौ वा समाश्रयन् ॥ 105 ॥ 5.105अव् क्षीणस्यायस्य मन्ये वा गृहीत्वा पायु-हृदये क्षीण-देहस्य वा बली । मलान् वस्ति-शिरो नाभिं विबध्य जनयन् रुजम् ॥ 106 ॥ कुर्वन् वङ्क्षणयोः शूलं तृष्णां भिन्न-पुरीष-ताम् । श्वासं वा जनयन् वायुर् गृहीत्वा गुद-वङ्क्षणम् ॥ 107 ॥ 5.107द्व् गृहीत्वा गुद-वङ्क्षणौ वितत्य पर्शुकाग्राणि गृहीत्वोरश् च मारुतः । स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम् ॥ 108 ॥ 5.108अव् वितत्य पार्श्वकाग्राणि सहसा ज्वर-संतापस् तृष्णा मूर्छा बल-क्षयः । विश्लेषणं च संधीनां मुमूर्षोर् उपजायते ॥ 109 ॥ गो-सर्गे वदनाद् यस्य स्वेदः प्रच्यवते भृशम् । लेप-ज्वरोपतप्तस्य दुर्-लभं तस्य जीवितम् ॥ 110 ॥ प्रवाल-गुटिकाभासा यस्य गात्रे मसूरिकाः । उत्पद्याशु विनश्यन्ति न चिरात् स विनश्यति ॥ 111 ॥ मसूर-विदल-प्रख्यास् तथा विद्रुम-संनिभाः । अन्तर्-वक्त्राः किणाभाश् च विस्फोटा देह-नाशनाः ॥ 112 ॥ कामलाक्ष्णोर् मुखं पूर्णं शङ्खयोर् मुक्त-मांस-ता । संत्रासश् चोष्ण-ताङ्गे च यस्य तं परिवर्जयेत् ॥ 113 ॥ a-कस्माद् अनुधावच् च विघृष्टं त्वक्-समाश्रयम् । यो वात-जो न शूलाय स्यान् न दाहाय पित्त-जः ॥ 114 ॥ चन्दनोशीर-मदिरा-कुणप-ध्वाङ्क्ष-गन्धयः । शैवाल-कुक्कुट-शिखा-कुङ्कुमाल-मषी-प्रभाः ॥ 114.1+(1) ॥ 5.114.1+(1)द्व् -नक्तमाल-मषी-प्रभाः 5.114.1+(1)द्व् -कुन्द-शालि-मय-प्रभाः अन्तर्-दाहा निर्-ऊष्मणः प्राण-नाश-करा व्रणाः ॥ 114.1+(2)अब् ॥ कफ-जो न च पूयाय मर्म-जश् च रुजे न यः । a-चूर्णश् चूर्ण-कीर्णाभो यत्राकस्माच् च दृश्यते ॥ 115 ॥ रूपं शक्ति-ध्वजादीनां सर्वांस् तान् वर्जयेद् व्रणान् । विण्-मूत्र-मारुत-वहं कृमिणं च भगन्दरम् ॥ 116 ॥ घट्टयञ् जानुना जानु पादाव् उद्यम्य पातयन् । यो ऽपास्यति मुहुर् वक्त्रम् आतुरो न स जीवति ॥ 117 ॥ दन्तैश् छिन्दन् नखाग्राणि तैश् च केशांस् तृणानि च । भूमिं këÂhena विलिखन् लोष्टं लोष्टेन tìayan ॥ 118 ॥ 5.118ब्व् तैश् च केशांस् तृणानि वा हृष्ट-रोमा सान्द्र-मूत्रः शुष्क-कासी ज्वरी च यः । मुहुर् हसन् मुहुः क्ष्वेडन् शय्यां पादेन हन्ति यः ॥ 119 ॥ 5.119द्व् शय्यां पादेन हन्ति च मुहुश् छिद्राणि विमृशन्न् आतुरो न स जीवति । मृत्यवे सहसार्तस्य तिलक-व्यङ्ग-विप्लवः ॥ 120 ॥ मुखे दन्त-नखे पुष्पं जठरे विविधाः सिराः । ऊर्ध्व-श्वासं गतोष्माणं शूलोपहत-वङ्क्षणम् ॥ 121 ॥ शर्म चान्-अधिगच्छन्तं बुद्धि-मान् परिवर्जयेत् । विकारा यस्य वर्धन्ते प्रकृतिः परिहीयते ॥ 122 ॥ 5.122अव् शर्म वान्-अधिगच्छन्तं सहसा सहसा तस्य मृत्युर् हरति जीवितम् । यम् उद्दिश्यातुरं वैद्यः संपादयितुम् औषधम् ॥ 123 ॥ यतमानो न शक्नोति दुर्-लभं तस्य जीवितम् । विज्ञातं बहु-शः सिद्धं विधि-वच् चावचारितम् ॥ 124 ॥ न सिध्यत्य् औषधं यस्य नास्ति तस्य चिकित्सितम् । भवेद् यस्यौषधे ऽन्ने वा कल्प्यमाने विपर्ययः ॥ 125 ॥ a-कस्माद् वर्ण-गन्धादेः स्वस्थो ऽपि न स जीवति । निवाते सेन्धनं यस्य ज्योतिश् चाप्य् उपशाम्यति ॥ 126 ॥ आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा । अति-मात्रम् अमत्राणि दुर्-लभं तस्य जीवितम् ॥ 127 ॥ यं नरं सहसा रोगो दुर्-बलं परिमुञ्चति । संशय-प्राप्तम् आत्रेयो जीवितं तस्य मन्यते ॥ 128 ॥ 5.128च्व् संशयं प्राप्तम् आत्रेयो कथयेन् न च पृष्टो ऽपि दुः-श्रवं मरणं भिषक् । गतासोर् बन्धु-मित्राणां न चेच्छेत् तं चिकित्सितुम् ॥ 129 ॥ 5.129अव् कथयेन् नैव पृष्टो ऽपि यम-दूत-पिशाचाद्यैर् यत् परासुर् उपास्यते । घ्नद्भिर् औषध-वीर्याणि तस्मात् तं परिवर्जयेत् ॥ 130 ॥ आयुर्-वेद-फलं कृत्स्नं यद् आयुर्-ज्ञे प्रतिष्ठितम् । रिष्ट-ज्ञानादृतस् तस्मात् सर्व-दैव भवेद् भिषक् ॥ 131 ॥ मरणं प्राणिनां दृष्टम् आयुः-पुण्योभय-क्षयात् । तयोर् अप्य् a-क्षयाद् दृष्टं विषमा-परिहारिणाम् ॥ 132 ॥ ûÃrÅrasthÃna pëaï¬ÃÓrama-वर्णानां स-वर्णाः कर्म-सिद्धये । त एव विपरीताः स्युर् दूताः कर्म-विपत्तये ॥ 1 ॥ दीनं भीतं द्रुतं त्रस्तं रूक्षा-मङ्गल-वादिनम् । शस्त्रिणं दण्डिनं षण्ढं मुण्ड-श्मश्रु-जटा-धरम् ॥ 2 ॥ 6.2च्व् शस्त्रिणं दण्डिनं खण्डं 6.2द्व् मुण्ड-श्मश्रुं जटा-धरम् 6.2द्व् मुण्डं श्मश्रु-जटा-धरम् a-मङ्गलाह्वयं क्रूर-कर्माणं मलिनं स्त्रियम् । अनेकं व्याधितं व्यङ्गं रक्त-माल्यानुलेपनम् ॥ 3 ॥ तैल-पङ्काङ्कितं जीर्ण-वि-वर्णार्द्रैक-वाससम् । खरोष्ट्र-mahi«ÃrƬhaæ këÂha-लोष्टादि-मर्दिनम् ॥ 4 ॥ 6.4द्व् këÂha-लोहादि-मर्दिनम् नानुगच्छेद् भिषग् दूतम् आह्वयन्तं च दूरतः । a-शस्त-चिन्ता-वचने नग्ने छिन्दति भिन्दति ॥ 5 ॥ जुह्वाने पावकं पिण्डान् पितृभ्यो निर्वपत्य् अपि । सुप्ते मुक्त-कचे ऽभ्यक्ते रुदत्य् a-प्रयते तथा ॥ 6 ॥ 6.6द्व् रुदत्य् a-प्रयते ऽथ-वा वैद्ये दूता मनुष्याणाम् आगच्छन्ति मुमूर्षताम् । विकार-सामान्य-गुणे देशे काले ऽथ-वा भिषक् ॥ 7 ॥ दूतम् अभ्यागतं दृष्ट्वा नातुरं तम् उपाचरेत् । स्पृशन्तो नाभि-नासास्य-केश-रोम-नख-द्वि-जान् ॥ 8 ॥ 6.8च्व् स्पृशन्तो नाभि-नासाक्षि- गुह्य-पृष्ठ-स्तन-ग्रीवा-जठरानामिकाङ्गुलीः । कार्पास-बुस-सीसास्थि-कपाल-मुसलोपलम् ॥ 9 ॥ 6.9ब्व् -जठरानामिकाङ्गुलि मार्जनी-शूर्प-चैलान्त-भस्माङ्गार-दशा-तुषान् । रज्जूपानत्-तुला-पाशम् अन्यद् वा भग्न-विच्युतम् ॥ 10 ॥ 6.10द्व् अन्यद् वा भग्न-विद्युतम् तत्-पूर्व-दर्शने दूता व्याहरन्ति मरिष्यताम् । तथार्ध-रात्रे मध्याह्ने संध्ययोः पर्व-वासरे ॥ 11 ॥ षष्ठी-चतुर्थी-नवमी-राहु-केतूदयादिषु । भरणी-कृत्तिकाश्लेषा-पूर्वार्द्रा-पैत्र्य-नैरृते ॥ 12 ॥ यस्मिंश् च दूते ब्रुवति वाक्यम् आतुर-संश्रयम् । पश्येन् निमित्तम् a-शुभं तं च नानुव्रजेद् भिषक् ॥ 13 ॥ तद् यथा विकलः प्रेतः प्रेतालङ्कार एव वा । छिन्नं दग्धं विनष्टं वा तद्-वादीनि वचांसि वा ॥ 14 ॥ 6.14ब्व् प्रेतालङ्कार एव च रसो वा कटुकस् तीव्रो गन्धो वा कौणपो महान् । स्पर्शो वा विपुलः क्रूरो यद् वान्यद् अपि तादृशम् ॥ 15 ॥ 6.15च्व् स्पर्शो वा विपुल-क्रूरो तत् सर्वम् अभितो वाक्यं वाक्य-काले ऽथ-वा पुनः । दूतम् अभ्यागतं दृष्ट्वा नातुरं तम् उपाचरेत् ॥ 16 ॥ हाहा-क्रन्दितम् उत्क्रुष्टम् आक्रुष्टं स्खलनं क्षुतम् । वस्त्रातप-त्र-पाद-त्र-व्यसनं व्यसनीक्षणम् ॥ 17 ॥ चैत्य-ध्वजानां पात्राणां पूर्णानां च निमज्जनम् । हतान्-इष्ट-प्रवादाश् च दूषणं भस्म-पांसुभिः ॥ 18 ॥ पथश् छेदो ऽहि-मार्जार-गोधा-सरट-वानरैः । दीप्तां प्रति दिशं वाचः क्रूराणां मृग-पक्षिणाम् ॥ 19 ॥ कृष्ण-धान्य-गुडोदश्विल्-लवणासव-चर्मणाम् । सर्षपाणां वसा-तैल-तृण-पङ्केन्धनस्य च ॥ 20 ॥ क्लीब-क्रूर-श्व-पाकानां जाल-वागुरयोर् अपि । छर्दितस्य पुरीषस्य पूति-दुर्-दर्शनस्य च ॥ 21 ॥ निः-सारस्य व्यवायस्य कार्पासादेर् अरेर् अपि । शयनासन-यानानाम् उत्तानानां तु दर्शनम् ॥ 22 ॥ 6.22द्व् उत्तानानां च दर्शनम् न्युब्जानाम् इतरेषां च पात्रादीनाम् a-शोभनम् । पुं-संज्ञाः पक्षिणो वामाः स्त्री-संज्ञा दक्षिणाः शुभाः ॥ 23 ॥ प्रदक्षिणं खग-मृगा यान्तो नैवं श्व-जम्बुकाः । a-युग्माश् च मृगाः शस्ताः शस्ता नित्यं च दर्शने ॥ 24 ॥ cëa-भास-भरद्वाज-नकुल-च्छाग-बर्हिणः । a-शुभं सर्व-थोलूक-बिडाल-सरटेक्षणम् ॥ 25 ॥ प्रशस्ताः कीर्तने कोल-गोधाहि-शश-जाहकाः । न दर्शने न विरुते वानरर्क्षाव् अतो ऽन्य-था ॥ 26 ॥ धनुर् ऐन्द्रं च लालाटम् a-शुभं शुभम् अन्यतः । अग्नि-पूर्णानि पात्राणि भिन्नानि वि-शिखानि च ॥ 27 ॥ दध्य्-a-क्षतादि निर्गच्छद् वक्ष्यमाणं च मङ्गलम् । वैद्यो मरिष्यतां वेश्म प्रविशन्न् एव पश्यति ॥ 28 ॥ दूताद्य् a-साधु दृष्ट्वैवं त्यजेद् आर्तम् अतो ऽन्य-था । करुणा-शुद्ध-संतानो यत्नतस् तम् उपाचरेत् ॥ 29 ॥ 6.29द्व् यत्नतः समुपाचरेत् दध्य्-a-क्षतेक्षु-निष्पाव-प्रियङ्गु-मधु-सर्पिषाम् । yÃvakäjana-भृङ्गार-घण्टा-दीप-सरो-रुहाम् ॥ 30 ॥ दूर्वार्द्र-मत्स्य-मांसानां लाजानां फल-भक्षयोः । रत्नेभ-पूर्ण-कुम्भानां कन्यायाः स्यन्दनस्य च ॥ 31 ॥ नरस्य वर्धमानस्य देवतानां नृपस्य च । शुक्लानां सु-मनो-वाल-चामराम्बर-वाजिनाम् ॥ 32 ॥ शङ्ख-साधु-द्वि-जोष्णीष-तोरण-स्वस्तिकस्य च । भूमेः समुद्धतायाश् च वह्नेः प्रज्वलितस्य च ॥ 33 ॥ मनो-ज्ञस्यान्न-पानस्य पूर्णस्य शकटस्य च । नृभिर् धेन्वाः स-वत्साया वडबायाः स्त्रिया अपि ॥ 34 ॥ जीवञ्जीवक-सारङ्ग-सारस-प्रियवादिनाम् । हंसानां शतपत्त्राणां बद्धस्यैक-पशोस् तथा ॥ 35 ॥ रुचकादर्श-सिद्धार्थ-रोचनानां च दर्शनम् । गन्धः सु-सुरभिर् वर्णः सु-शुक्लो मधुरो रसः ॥ 36 ॥ गो-पतेर् अनुकूलस्य स्वनस् तद्-वद् गवाम् अपि । मृग-पक्षि-नराणां च शोभिनां शोभना गिरः ॥ 37 ॥ 6.37अव् गो-पतेर् अनुलोमस्य छत्त्र-ध्वज-पताकानाम् उत्क्षेपणम् अभिष्टुतिः । भेरी-मृदङ्ग-शङ्खानां शब्दाः पुण्याह-निःस्वनाः ॥ 38 ॥ वेदाध्ययन-शब्दाश् च सुखो वायुः प्रदक्षिणः । पथि वेश्म-प्रवेशे च विद्याद् आरोग्य-लक्षणम् ॥ 39 ॥ इत्य् उक्तं दूत-शकुनं स्वप्नान् ऊर्ध्वं प्रचक्षते । स्वप्ने मद्यं सह प्रेतैर् यः पिबन् कृष्यते शुना ॥ 40 ॥ 6.40ब्व् स्वप्नान् ऊर्ध्वं प्रचक्ष्यते 6.40ब्व् स्वप्नान् ऊर्ध्वं प्रवक्ष्यते स मर्त्यो मृत्युना शीघ्रं ज्वर-रूपेण नीयते । रक्त-माल्य-वपुर्-वस्त्रो यो हसन् ह्रियते स्त्रिया ॥ 41 ॥ 6.41अव् स मर्त्यो मृत्युना तूर्णं सो ऽस्र-पित्तेन महिष-श्व-वराहोष्ट्र-गर्दभैः । यः प्रयाति दिशं याम्यां मरणं तस्य यक्ष्मणा ॥ 42 ॥ लता कण्टकिनी वंशस् तालो वा हृदि जायते । यस्य तस्याशु गुल्मेन यस्य वह्निम् अन्-अर्चिषम् ॥ 43 ॥ जुह्वतो घृत-सिक्तस्य नग्नस्योरसि जायते । पद्मं स नश्येत् कुष्ठेन चण्डालैः सह यः पिबेत् ॥ 44 ॥ स्नेहं बहु-विधं स्वप्ने स प्रमेहेण नश्यति । उन्मादेन जले मज्जेद् यो नृत्यन् राक्षसैः सह ॥ 45 ॥ अपस्मारेण यो मर्त्यो नृत्यन् प्रेतेन नीयते । यानं खरोष्ट्र-मार्जार-कपि-शार्दूल-शूकरैः ॥ 46 ॥ यस्य प्रेतैः शृगालैर् वा स मृत्योर् वर्तते मुखे । अपूप-शष्कुलीर् जग्ध्वा विबुद्धस् तद्-विधं वमन् ॥ 47 ॥ न जीवत्य् अक्षि-रोगाय सूर्येन्दु-ग्रहणेक्षणम् । सूर्या-चन्द्रमसोः पात-दर्शनं दृग्-विनाशनम् ॥ 48 ॥ मूर्ध्नि वंश-लतादीनां संभवो वयसां तथा । निलयो मुण्ड-ता काक-गृध्राद्यैः परिवारणम् ॥ 49 ॥ तथा प्रेत-पिशाच-स्त्री-द्रविडान्ध्र-गवाशनैः । सङ्गो वेत्र-लता-वंश-तृण-कण्टक-संकटे ॥ 50 ॥ श्वभ्र-श्मशान-शयनं पतनं पांसु-भस्मनोः । मज्जनं जल-पङ्कादौ शीघ्रेण स्रोतसा हृतिः ॥ 51 ॥ नृत्य-वादित्र-गीतानि रक्त-स्रग्-वस्त्र-धारणम् । वयो-'ङ्ग-वृद्धिर् अभ्यङ्गो विवाहः श्मश्रु-कर्म च ॥ 52 ॥ पक्वान्न-स्नेह-मद्याशः प्रच्छर्दन-विरेचने । हिरण्य-लोहयोर् लाभः कलिर् बन्ध-पराजयौ ॥ 53 ॥ 6.53ब्व् प्रच्छर्दन-विरेचनम् उपानद्-युग-नाशश् च प्रपातः पाद-चर्मणोः । हर्षो भृशं प्रकुपितैः पितृभिश् चावभर्त्सनम् ॥ 54 ॥ प्रदीप-ग्रह-नक्षत्र-दन्त-दैवत-चक्षुषाम् । पतनं वा विनाशो वा भेदनं पर्वतस्य च ॥ 55 ॥ 6.55द्व् भेदनं पर्वतस्य वा कानने रक्त-कुसुमे पाप-कर्म-निवेशने । चितान्ध-कार-संबाधे जनन्यां च प्रवेशनम् ॥ 56 ॥ 6.56cc चिन्तान्ध-कार-संबाधे पातः प्रासाद-शैलादेर् मत्स्येन ग्रसनं तथा । këÃyiïÃm a-सौम्यानां नग्नानां दण्ड-धारिणाम् ॥ 57 ॥ रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते । कृष्णा पापाननाचारा दीर्घ-केश-नख-स्तनी ॥ 58 ॥ वि-राग-माल्य-वसना स्वप्ने काल-निशा मता । मनो-वहानां पूर्ण-त्वात् स्रोतसां प्रबलैर् मलैः ॥ 59 ॥ दृश्यन्ते दारुणाः स्वप्ना रोगी यैर् याति पञ्च-ताम् । a-रोगः संशयं प्राप्य कश्-चिद् एव विमुच्यते ॥ 60 ॥ दृष्टः श्रुतो ऽनुभूतश् च प्रार्थितः कल्पितस् तथा । भाविको दोष-जश् चेति स्वप्नः सप्त-विधो मतः ॥ 61 ॥ 6.61द्व् स्वप्नः सप्त-विधः स्मृतः तेष्व् आद्या निष्-फलाः पञ्च यथा-स्व-प्रकृतिर् दिवा । विस्मृतो दीर्घ-ह्रस्वो ऽति पूर्व-रात्रे चिरात् फलम् ॥ 62 ॥ 6.62ब्व् यथा-स्वं प्रकृतिर् दिवा 6.62च्व् विस्मृतो दीर्घ-ह्रस्वो ऽपि 6.62च्व् विस्मृतो दीर्घ-ह्रस्वो वा दृष्टः करोति तुच्छं च गो-सर्गे तद्-अहर् महत् । निद्रया वान्-उपहतः प्रतीपैर् वचनैस् तथा ॥ 63 ॥ 6.63अव् दृष्टः करोति तुच्छं वा 6.63च्व् निद्रया चान्-उपहतः याति पापो ऽल्प-फल-तां दान-होम-जपादिभिः । a-कल्याणम् अपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः ॥ 64 ॥ 6.64अव् याति पापो ऽप्य् a-फल-तां पश्येत् सौम्यं शुभं तस्य शुभम् एव फलं भवेत् । देवान् द्वि-जान् गो-वृषभान् जीवतः सुहृदो नृपान् ॥ 65 ॥ साधून् यशस्विनो वह्निम् इद्धं स्वच्छान् जलाशयान् । कन्याः कुमारकान् गौरान् शुक्ल-वस्त्रान् सु-तेजसः ॥ 66 ॥ 6.66च्व् कन्यां कुमारकान् गौरान् नराशनं दीप्त-तनुं समन्ताद् रुधिरोक्षितम् । यः पश्येल् लभते यो वा छत्त्रादर्श-विषामिषम् ॥ 67 ॥ 6.67अव् नराशनं दीप्त-तनुः 6.67ब्व् समन्ताद् रुधिरोक्षितः शुक्लाः सु-मनसो वस्त्रम् a-मेध्यालेपनं फलम् । शैल-प्रासाद-स-फल-वृक्ष-सिंह-नर-द्वि-पान् ॥ 68 ॥ आरोहेद् गो-'श्व-यानं च तरेन् नद-ह्रदोद-धीन् । पूर्वोत्तरेण गमनम् a-गम्यागमनं मृतम् ॥ 69 ॥ 6.69ब्व् तरेन् नद-महोद-धीन् संबाधान् निःसृतिर् देवैः पितृभिश् चाभिनन्दनम् । रोदनं पतितोत्थानं द्विषतां चावमर्दनम् ॥ 70 ॥ 6.70अव् संकटान् निःसृतिर् देवैः 6.70द्व् द्विषतां चापमर्दनम् यस्य स्याद् आयुर् आरोग्यं वित्तं बहु च सो ऽश्नुते । मङ्गलाचार-संपन्नः परिवारस् तथातुरः ॥ 71 ॥ 6.71ब्व् वित्तं स बहु-शो ऽश्नुते श्रद्-दधानो ऽनुकूलश् च प्रभूत-द्रव्य-संग्रहः । सत्-त्व-लक्षण-संयोगो भक्तिर् वैद्य-द्वि-जातिषु ॥ 72 ॥ चिकित्सायाम् a-निर्वेदस् तद् आरोग्यस्य लक्षणम् । इत्य् अत्र जन्म-मरणं यतः सम्यग् उदाहृतम् ॥ 73 ॥ शरीरस्य ततः स्थानं शारीरम् इदम् उच्यते ॥ 73ªab ॥ निदानस्थान रोगः पाप्मा ज्वरो व्याधिर् विकारो दुःखम् आमयः । यक्ष्मातङ्क-गदाबाधाः शब्दाः पर्याय-वाचिनः ॥ 1 ॥ निदानं पूर्व-रूपाणि रूपाण्य् उपशयस् तथा । संप्राप्तिश् चेति विज्ञानं रोगाणां पञ्च-धा स्मृतम् ॥ 2 ॥ निमित्त-हेत्व्-आयतन-प्रत्ययोत्थान-कारणैः । निदानम् आहुः पर्यायैः प्राग्-रूपं येन लक्ष्यते ॥ 3 ॥ उत्पित्सुर् आमयो दोष-विशेषेणान्-अधिष्ठितः । लिङ्गम् a-व्यक्तम् अल्प-त्वाद् व्याधीनां तद् यथा-यथम् ॥ 4 ॥ तद् एव व्यक्त-तां यातं रूपम् इत्य् अभिधीयते । संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नम् आकृतिः ॥ 5 ॥ हेतु-व्याधि-विपर्यस्त-विपर्यस्तार्थ-कारिणाम् । औषधान्न-विहाराणाम् उपयोगं सुखावहम् ॥ 6 ॥ विद्याद् उपशयं व्याधेः स हि सात्म्यम् इति स्मृतः । विपरीतो ऽन्-उपशयो व्याध्य्-a-सात्म्याभिसंज्ञितः ॥ 7 ॥ यथा-दुष्टेन दोषेण यथा चानुविसर्पता । निर्वृत्तिर् आमयस्यासौ संप्राप्तिर् जातिर् आगतिः ॥ 8 ॥ संख्या-विकल्प-प्राधान्य-बल-काल-विशेषतः । सा भिद्यते यथात्रैव वक्ष्यन्ते ऽष्टौ ज्वरा इति ॥ 9 ॥ दोषाणां समवेतानां विकल्पो ऽंशांश-कल्पना । स्वातन्त्र्य-पारतन्त्र्याभ्यां व्याधेः प्राधान्यम् आदिशेत् ॥ 10 ॥ हेत्व्-आदि-कार्त्स्न्यावयवैर् बला-बल-विशेषणम् । नक्तन्-दिनर्तु-भुक्तांशैर् व्याधि-कालो यथा-मलम् ॥ 11 ॥ इति प्रोक्तो निदानार्थस् तं व्यासेनोपदेक्ष्यति । सर्वेषाम् एव रोगाणां निदानं कुपिता मलाः ॥ 12 ॥ 1.12अव् इति प्रोक्तो निदानार्थः 1.12ब्व् तं व्यासेनोपदेक्ष्यते 1.12ब्व् तं व्यासेनोपदिश्यते 1.12ब्व् स व्यासेनोपदेक्ष्यति 1.12ब्व् स व्यासेनोपदेक्ष्यते 1.12ब्व् स व्यासेनोपदिश्यते तत्-प्रकोपस्य तु प्रोक्तं विविधा-हित-सेवनम् । a-हितं त्रि-विधो योगस् त्रयाणां प्राग् उदाहृतः ॥ 13 ॥ 1.13च्व् a-हितस् त्रि-विधो योगस् तिक्तोषण-कषायाल्प-रूक्ष-प्रमित-भोजनैः । धारणोदीरण-निशा-जागरात्य्-उच्च-bhëaïai÷ ॥ 14 || क्रियाति-योग-भी-शोक-चिन्ता-व्यायाम-मैथुनैः । ग्रीष्माहो-रात्रि-भुक्तान्ते प्रकुप्यति समीरणः ॥ 15 ॥ पित्तं कट्व्-अम्ल-तीक्ष्णोष्ण-पटु-क्रोध-विदाहिभिः । शरन्-मध्याह्न-रात्र्य्-अर्ध-विदाह-समयेषु च ॥ 16 ॥ 1.16द्व् -निदाघ-समयेषु च स्वाद्व्-अम्ल-लवण-स्निग्ध-गुर्व्-अभिष्यन्दि-शीतलैः । आस्या-स्वप्न-सुखा-जीर्ण-दिवा-स्वप्नाति-बृंहणैः ॥ 17 ॥ 1.17च्व् अति-स्वप्न-सुखा-जीर्ण- प्रच्छर्दनाद्य-योगेन भुक्त-मात्र-वसन्तयोः । पूर्वाह्णे पूर्व-रात्रे च श्लेष्मा द्वन्द्वं तु संकरात् ॥ 18 ॥ मिश्री-भावात् समस्तानां संनिपातस् तथा पुनः । संकीर्णा-जीर्ण-विषम-विरुद्धाध्यशनादिभिः ॥ 19 ॥ व्यापन्न-मद्य-पानीय-शुष्क-शाकाम-मूलकैः । पिण्याक-मृद्-यव-सुरा-पूति-शुष्क-कृशामिषैः ॥ 20 ॥ दोष-traya-karais tais tais तथान्न-परिवर्तनात् । ऋतोर् दुष्टात् पुरो-वाताद् ग्रहावेशाद् विषाद् गरात् ॥ 21 ॥ 1.21ब्व् तथान्न-परिवर्ततः 1.21ब्व् तथान्न-परिवृत्तितः दुष्टान्नात् पर्वताश्लेषाद् ग्रहैर् जन्मर्क्ष-pŬanÃt । मिथ्या-योगाच् च विविधात् पापानां च निषेवणात् ॥ 22 ॥ 1.22अव् दुष्टामात् पर्वताश्लेषाद् स्त्रीणां प्रसव-वैषम्यात् तथा मिथ्योपचारतः । प्रति-रोगम् इति क्रुद्धा रोगाधिष्ठान-गामिनीः ॥ 23 ॥ रसायनीः प्रपद्याशु दोषा देहे विकुर्वते ॥ 23ªab ॥ निदानस्थान ज्वरो रोग-पतिः पाप्मा मृत्युर् ओजो-'शनो ऽन्तकः । क्रोधो दक्षाध्वर-ध्वंसी रुद्रोर्ध्व-नयनोद्भवः ॥ 1 ॥ 2.1ब्व् मृत्युस् तेजो-'शनो ऽन्तकः जन्मान्तयोर् मोह-मयः संतापात्मापचार-जः । विविधैर् नामभिः क्रूरो नाना-योनिषु वर्तते ॥ 2 ॥ स जायते ऽष्ट-धा दोषैः पृथङ् मिश्रैः समागतैः । आगन्तुश् च मलास् तत्र स्वैः स्वैर् दुष्टाः प्रदूषणैः ॥ 3 ॥ आमाशयं प्रविश्यामम् अनुगम्य पिधाय च । स्रोतांसि पक्ति-स्थानाच् च निरस्य ज्वलनं बहिः ॥ 4 ॥ सह तेनाभिसर्पन्तस् तपन्तः सकलं वपुः । कुर्वन्तो गात्रम् अत्य्-उष्णं ज्वरं निर्वर्तयन्ति ते ॥ 5 ॥ 2.5च्व् कुर्वन्तो गात्रम् Ã-शुष्कं स्रोतो-विबन्धात् प्रायेण ततः स्वेदो न जायते । तस्य प्राग्-रूपम् आलस्यम् a-रतिर् गात्र-गौरवम् ॥ 6 ॥ आस्य-वैरस्यम् a-रुचि-जृम्भा सास्राकुलाक्षि-ता । अङ्ग-मर्दो '-विपाको ऽल्प-प्राण-ता बहु-निद्र-ता ॥ 7 ॥ 2.7ब्व् -जृम्भा सास्राकुलाक्ष-ता रोम-हर्षो विनमनं पिण्डिकोद्वेष्टनं क्लमः । हितोपदेशेष्व् a-क्षान्तिः प्रीतिर् अम्ल-पटूषणे ॥ 8 ॥ द्वेषः स्वादुषु भक्ष्येषु तथा बालेषु तृड् भृशम् । शब्दाग्नि-शीत-वाताम्बु-च्छायोष्णेष्व् a-निमित्ततः ॥ 9 ॥ इच्छा द्वेषश् च तद् अनु ज्वरस्य व्यक्त-ता भवेत् । आगमापगम-क्षोभ-मृदु-ता-वेदनोष्मणाम् ॥ 10 ॥ वैषम्यं तत्र तत्राङ्गे तास् ताः स्युर् वेदनाश् चलाः । पादयोः सुप्त-ता स्तम्भः पिण्डिकोद्वेष्टनं शमः ॥ 11 ॥ 2.11द्व् पिण्डिकोद्वेष्टनं क्लमः विश्लेष इव संधीनां साद ऊर्वोः कटी-ग्रहः । पृष्ठं क्षोदम् इवाप्नोति ni«pŬyata इवोदरम् ॥ 12 ॥ छिद्यन्त इव चास्थीनि पार्श्व-गानि विशेषतः । हृदयस्य ग्रहस् तोदः प्राजनेनेव वक्षसः ॥ 13 ॥ स्कन्धयोर् मथनं बाह्वोर् भेदः pŬanam अंसयोः । a-शक्तिर् भक्षणे हन्वोर् जृम्भणं कर्णयोः स्वनः ॥ 14 ॥ निस्तोदः शङ्खयोर् मूर्ध्नि वेदना वि-रसास्य-ता । कषायास्य-त्वम् अथ-वा मलानाम् a-प्रवर्तनम् ॥ 15 ॥ रूक्षारुण-त्वग्-आस्याक्षि-नख-मूत्र-पुरीष-ता । प्रसेका-रोचका-श्रद्धा-विपाका-स्वेद-जागराः ॥ 16 ॥ कण्ठौष्ठ-शोषस् तृट् शुष्कौ छर्दि-कासौ विषादि-ता । हर्षो रोमाङ्ग-दन्तेषु वेपथुः क्षवथोर् ग्रहः ॥ 17 ॥ 2.17द्व् श्वयथुः क्षवथोर् ग्रहः भ्रमः प्रलापो घर्मेच्छा विनामश् चानिल-ज्वरे । युग-पद् व्याप्तिर् अङ्गानां प्रलापः कटु-वक्त्र-ता ॥ 18 ॥ नासास्य-पाकः शीतेच्छा भ्रमो मूर्छा मदो '-रतिः । विट्-स्रंसः पित्त-वमनं रक्त-ष्ठीवनम् अम्लकः ॥ 19 ॥ रक्त-कोठोद्गमः पीत-हरित-त्वं त्वग्-आदिषु । स्वेदो निःश्वास-वैगन्ध्यम् अति-तृष्णा च पित्त-जे ॥ 20 ॥ विशेषाद् a-रुचिर् jìyaæ स्रोतो-रोधो ऽल्प-वेग-ता । प्रसेको मुख-माधुर्यं हृल्-लेप-श्वास-पीनसाः ॥ 21 ॥ हृल्-लासश् छर्दनं कासः स्तम्भः श्वैत्यं त्वग्-आदिषु । अङ्गेषु शीत-पिटिकास् तन्द्रोदर्दः कफोद्भवे ॥ 22 ॥ काले यथा-स्वं सर्वेषां प्रवृत्तिर् वृद्धिर् एव वा ॥ 23ab ॥ निदानोक्तान्-उपशयो विपरीतोपशायि-ता ॥ 23cd ॥ यथा-स्वं लिङ्ग-संसर्गे ज्वरः संसर्ग-जो ऽपि च ॥ 23ef ॥ शिरो-'र्ति-मूर्छा-वमि-दाह-मोह-कण्ठास्य-शोषा-रति-पर्व-भेदाः । उन्निद्र-ता-तृड्-भ्रम-रोम-हर्षा जृम्भाति-वाक्-त्वं च चलात् स-पित्तात् ॥ 24 ॥ ताप-हान्य्-a-रुचि-पर्व-शिरो-रुक्-पीनस-श्वसन-कास-विबन्धाः । शीत-jìya-तिमिर-भ्रम-तन्द्राः श्लेष्म-वात-जनित-ज्वर-लिङ्गम् ॥ 25 ॥ शीत-स्तम्भ-स्वेद-दाहा-व्यवस्था तृष्णा-कास-श्लेष्म-पित्त-प्रवृत्तिः । मोहस् तन्द्रा लिप्त-तिक्तास्य-ता च ज्ञेयं रूपं श्लेष्म-पित्त-ज्वरस्य ॥ 26 ॥ 2.26ब्व् तृष्णा कासः श्लेष्म-पित्त-प्रवृत्तिः सर्व-जो लक्षणैः सर्वैर् दाहो ऽत्र च मुहुर् मुहुः । तद्-वच् छीतं महा-निद्रा दिवा जागरणं निशि ॥ 27 ॥ सदा वा नैव वा निद्रा महा-स्वेदो ऽति नैव वा । गीत-नर्तन-हास्यादि-विकृतेहा-प्रवर्तनम् ॥ 28 ॥ 2.28ब्व् महान् स्वेदो ऽति नैव वा साश्रुणी कलुषे रक्ते भुग्ने लुलित-पक्ष्मणी । अक्षिणी पिण्डिका-पार्श्व-मूर्ध-पर्वास्थि-रुग्-भ्रमः ॥ 29 ॥ स-स्वनौ स-रुजौ कर्णौ कण्ठः शूकैर् इवाचितः । परिदग्धा खरा जिह्वा गुरु-स्रस्ताङ्ग-संधि-ता ॥ 30 ॥ 2.30द्व् गुरुः स्रस्ताङ्ग-संधि-ता रक्त-पित्त-कफ-ष्ठीवो लोलनं शिरसो ऽति-रुक् । कोठानां श्याव-रक्तानां मण्डलानां च दर्शनम् ॥ 31 ॥ 2.31ब्व् लोलनं शिरसो ऽति-तृट् हृद्-व्यथा मल-संसङ्गः प्रवृत्तिर् वाल्प-शो ऽति वा । स्निग्धास्य-ता बल-भ्रंशः स्वर-सादः प्रलापि-ता ॥ 32 ॥ 2.32अव् हृद्-व्यथा मल-संसर्गः दोष-पाकश् चिरात् तन्द्रा प्रततं कण्ठ-कूजनम् । संनिपातम् अभिन्यासं तं ब्रूयाच् च हृतौजसम् ॥ 33 ॥ 2.33द्व् तं ब्रूयाच् च हतौजसम् वायुना कफ-रुद्धेन पित्तम् अन्तः prapŬitam । व्यवायि-त्वाच् च सूक्ष्म-त्वाद् बहिर्-मार्गं प्रवर्तते ॥ 33+1 ॥ तेन हारिद्र-नेत्र-त्वं संनिपातोद्भवे ज्वरे ॥ 33+2ab ॥ दोषे विबद्धे नष्टे ऽग्नौ सर्व-संपूर्ण-लक्षणः । a-साध्यः सो ऽन्य-था कृच्छ्रो भवेद् वैकल्य-दो ऽपि वा ॥ 34 ॥ अन्यच् च संनिपातोत्थो यत्र पित्तं पृथक् स्थितम् । त्वचि कोष्ठे ऽथ-वा दाहं विदधाति पुरो ऽनु वा ॥ 35 ॥ 2.35अव् अन्यश् च संनिपातोत्थो तद्-वद् वात-कफौ शीतं दाहादिर् दुस्-तरस् तयोः । शीतादौ तत्र पित्तेन कफे स्यन्दित-शोषिते ॥ 36 ॥ शीते शान्ते ऽम्लको मूर्छा मदस् तृष्णा च जायते । दाहादौ पुनर् अन्ते स्युस् तन्द्रा-ष्ठीव-वमि-क्लमाः ॥ 37 ॥ आगन्तुर् अभिघाताभिषङ्ग-शापाभिचारतः । चतुर्-धात्र क्षत-च्छेद-दाहाद्यैर् अभिघात-जः ॥ 38 ॥ श्रमाच् च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन् । स-व्यथा-शोफ-वैवर्ण्यं स-रुजं कुरुते ज्वरम् ॥ 39 ॥ ग्रहावेशौषधि-विष-क्रोध-भी-शोक-काम-जः । अभिषङ्गाद् ग्रहेणास्मिन्न् a-कस्माद् धास-रोदने ॥ 40 ॥ ओषधि-गन्ध-जे मूर्छा शिरो-रुग् वमथुः क्षवः । विषान् मूर्छातिसारास्य-श्याव-ता-दाह-हृद्-गदाः ॥ 41 ॥ 2.41ब्व् शिरो-रुक् श्वयथुः क्षवः 2.41ब्व् शिरो-रुग् वेपथुः क्षवः 2.41द्व् -श्याव-ता-दाह-हृद्-ग्रहाः क्रोधात् कम्पः शिरो-रुक् च प्रलापो भय-शोक-जे । कामाद् भ्रमो '-रुचिर् दाहो ह्री-निद्रा-धी-धृति-क्षयः ॥ 42 ॥ 2.42द्व् भी-निद्रा-धी-धृति-क्षयः ग्रहादौ संनिपातस्य भयादौ मरुतस् त्रये । कोपः कोपे ऽपि पित्तस्य यौ तु शापाभिचार-जौ ॥ 43 ॥ 2.43च्व् कोपः कोपे तु पित्तस्य 2.43च्व् कोपः क्रोधे तु पित्तस्य संनिपात-ज्वरौ घोरौ ताव् a-सह्य-तमौ मतौ । तत्राभिचारिकैर् मन्त्रैर् हूयमानस्य तप्यते ॥ 44 ॥ 2.44ब्व् ताव् a-साध्य-तमौ मतौ पूर्वं चेतस् ततो देहस् ततो विस्फोट-तृड्-भ्रमैः । स-दाह-मूर्छैर् ग्रस्तस्य प्रत्य्-अहं वर्धते ज्वरः ॥ 45 ॥ इति ज्वरो ऽष्ट-धा दृष्टः समासाद् विविधस् तु सः । शारीरो मानसः सौम्यस् तीक्ष्णो ऽन्तर्-बहिर्-आश्रयः ॥ 46 ॥ प्राकृतो वैकृतः साध्यो '-साध्यः सामो निर्-आमकः । पूर्वं शरीरे शारीरे तापो मनसि मानसे ॥ 47 ॥ पवने योग-वाहि-त्वाच् छीतं श्लेष्म-युते भवेत् । दाहः पित्त-युते मिश्रं मिश्रे ऽन्तः-संश्रये पुनः ॥ 48 ॥ ज्वरे ऽधिकं विकाराः स्युर् अन्तः क्षोभो मल-ग्रहः । बहिर् एव बहिर्-वेगे तापो ऽपि च सु-साध्य-ता ॥ 49 ॥ वर्षा-शरद्-वसन्तेषु वाताद्यैः प्राकृतः क्रमात् । वैकृतो ऽन्यः स दुः-साध्यः प्रायश् च प्राकृतो ऽनिलात् ॥ 50 ॥ वर्षासु मारुतो दुष्टः पित्त-श्लेष्मान्वितो ज्वरम् । कुर्यात् पित्तं च शरदि तस्य चानु-बलं कफः ॥ 51 ॥ 2.51द्व् तस्य चानु-बलः कफः तत्-प्रकृत्या विसर्गाच् च तत्र नान्-अशनाद् भयम् । कफो वसन्ते तम् अपि वात-पित्तं भवेद् अनु ॥ 52 ॥ 2.52अव् तत्-प्रकृत्या विसर्गस्य बल-वत्स्व् अल्प-दोषेषु ज्वरः साध्यो ऽन्-उपद्रवः । सर्व-था विकृति-ज्ञाने प्राग् a-साध्य उदाहृतः ॥ 53 ॥ ज्वरोपद्रव-तीक्ष्ण-त्वम् a-ग्लानिर् बहु-मूत्र-ता । न प्रवृत्तिर् न विड् जीर्णा न क्षुत् साम-ज्वराकृतिः ॥ 54 ॥ ज्वर-वेगो ऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः । मल-प्रवृत्तिर् उत्क्लेशः पच्यमानस्य लक्षणम् ॥ 55 ॥ 2.55अव् ज्वर-वेगो ऽधिकस् तृष्णा जीर्ण-ताम-विपर्यासात् सप्त-रात्रं च लङ्घनात् । ज्वरः पञ्च-विधः प्रोक्तो मल-काल-बला-बलात् ॥ 56 ॥ प्राय-शः संनिपातेन भूयसा तूपदिश्यते । संततः सततो ऽन्ये-द्युस् तृतीयक-चतुर्थकौ ॥ 57 ॥ 2.57अव् प्रायः स संनिपातेन धातु-मूत्र-शकृद्-वाहि-स्रोतसां व्यापिनो मलाः । तापयन्तस् तनुं सर्वां तुल्य-दूष्यादि-वर्धिताः ॥ 58 ॥ बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः । संततं निष्-प्रति-द्वन्द्वा ज्वरं कुर्युः सु-दुः-सहम् ॥ 59 ॥ मलं ज्वरोष्मा धातून् वा स शीघ्रं क्षपयेत् ततः । सर्वाकारं रसादीनां शुद्ध्या-शुद्ध्यापि वा क्रमात् ॥ 60 ॥ 2.60अव् malä ज्वरोष्मा धातून् वा वात-पित्त-कफैः सप्त दश द्वा-दश वासरान् । प्रायो ऽनुयाति मर्यादां मोक्षाय च वधाय च ॥ 61 ॥ 2.61द्व् विमोक्षाय वधाय वा इत्य् अग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः । द्वि-गुणा सप्तमी यावन् नवम्य् एका-दशी तथा ॥ 62 ॥ एषा त्रि-दोष-मर्यादा मोक्षाय च वधाय च । शुद्ध्य्-a-शुद्धौ ज्वरः कालं दीर्घम् अप्य् अनुवर्तते ॥ 63 ॥ 2.63च्व् शुद्ध्य्-a-शुद्ध्योर् ज्वरः कालं कृशानां व्याधि-मुक्तानां मिथ्याहारादि-सेविनाम् । अल्पो ऽपि दोषो दूष्यादेर् लब्ध्वान्य-तमतो बलम् ॥ 64 ॥ स-विपक्षो ज्वरं कुर्याद् विषमं क्षय-वृद्धि-भाक् । दोषः प्रवर्तते तेषां स्वे काले ज्वरयन् बली ॥ 65 ॥ 2.65द्व् स्व-काले ज्वरयन् बली निवर्तते पुनश् चैष प्रत्य्-अनीक-बला-बलः । क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्व् एव लीयते ॥ 66 ॥ लीन-त्वात् कार्श्य-वैवर्ण्य-jìyÃdÅn आदधाति सः । आसन्न-विवृतास्य-त्वात् स्रोतसां रस-वाहिनाम् ॥ 67 ॥ आशु सर्वस्य वपुषो व्याप्तिर् दोषेण जायते । संततः सततस् तेन विपरीतो विपर्ययात् ॥ 68 ॥ विषमो विषमारम्भ-क्रिया-कालो ऽनुषङ्ग-वान् । दोषो रक्ताश्रयः प्रायः करोति सततं ज्वरम् ॥ 69 ॥ अहो-रात्रस्य स द्विः स्यात् सकृद् अन्ये-द्युर् आश्रितः । तस्मिन् मांस-वहा nìÅr मेदो-nìÅs तृतीयके ॥ 70 ॥ 2.70च्व् अस्मिन् मांस-वहा nìÅr ग्राही पित्तानिलान् मूर्ध्नस् त्रिकस्य कफ-पित्ततः । स-पृष्ठस्यानिल-कफात् स चैकाहान्तरः स्मृतः ॥ 71 ॥ 2.71द्व् स वैकाहान्तरः स्मृतः चतुर्थको मले मेदो-मज्जास्थ्य्-अन्य-तम-स्थिते । मज्ज-स्थ एवेत्य् अपरे प्रभावं स तु दर्शयेत् ॥ 72 ॥ द्वि-धा कफेन जङ्घाभ्यां स पूर्वं शिरसो ऽनिलात् । अस्थि-मज्जोभय-गते चतुर्थक-विपर्ययः ॥ 73 ॥ 2.73द्व् चातुर्थिक-विपर्ययः त्रि-धा द्व्य्-अहं ज्वरयति दिनम् एकं तु मुञ्चति । बला-बलेन दोषाणाम् अन्न-चेष्टादि-जन्मना ॥ 74 ॥ 2.74av try-अहाद् द्व्य्-अहं ज्वरयति 2.74ब्व् दिनम् एकं विमुञ्चति ज्वरः स्यान् मनसस् तद्-वत् कर्मणश् च तदा तदा । दोष-दूष्यर्त्व्-अहो-रात्र-प्रभृतीनां बलाज् ज्वरः ॥ 75 ॥ मनसो विषयाणां च कालं तं तं प्रपद्यते । धातून् प्रक्षोभयन् दोषो मोक्ष-काले विलीयते ॥ 76 ॥ ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते । वेपते प्रलपत्य् उष्णैः शीतैश् चाङ्गैर् हत-प्रभः ॥ 77 ॥ वि-संज्ञो ज्वर-वेगार्तः स-क्रोध इव वीक्षते । स-दोष-शब्दं च शकृद् द्रवं सृजति वेग-वत् ॥ 78 ॥ देहो लघुर् व्यपगत-क्लम-मोह-तापः पाको मुखे करण-सौष्ठवम् a-व्यथ-त्वम् । स्वेदः क्षवः प्रकृति-योगि मनो ऽन्न-लिप्सा कण्डूश् च मूर्ध्नि विगत-ज्वर-लक्षणानि ॥ 79 ॥ निदानस्थान भृशोष्ण-तीक्ष्ण-कट्व्-अम्ल-लवणादि-विदाहिभिः । कोद्रवोद्दालकैश् चान्नैस् तद्-युक्तैर् अति-सेवितैः ॥ 1 ॥ कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्छिते । ते मिथस् तुल्य-रूप-त्वम् आगम्य व्याप्नुतस् तनुम् ॥ 2 ॥ पित्तं रक्तस्य विकृतेः संसर्गाद् दूषणाद् अपि । गन्ध-वर्णानुवृत्तेश् च रक्तेन व्यपदिश्यते ॥ 3 ॥ 3.3अव् पित्तं रक्तस्य विकृतिः प्रभवत्य् असृजः स्थानात् प्लीहतो यकृतश् च तत् । शिरो-गुरु-त्वम् a-रुचिः शीतेच्छा धूमको ऽम्लकः ॥ 4 ॥ छर्दिश् छर्दित-बैभत्स्यं कासः श्वासो भ्रमः क्लमः । लोह-लोहित-मत्स्याम-गन्धास्य-त्वं स्वर-क्षयः ॥ 5 ॥ रक्त-हारिद्र-हरित-वर्ण-ता नयनादिषु । नील-लोहित-पीतानां वर्णानाम् a-विवेचनम् ॥ 6 ॥ स्वप्ने तद्-वर्ण-दर्शि-त्वं भवत्य् अस्मिन् भविष्यति । ऊर्ध्वं नासाक्षि-कर्णास्यैर् मेढ्र-योनि-गुदैर् अधः ॥ 7 ॥ कुपितं रोम-कूपैश् च समस्तैस् तत् प्रवर्तते । ऊर्ध्वं साध्यं कफाद् यस्मात् तद् विरेचन-साधनम् ॥ 8 ॥ बह्व्-औषधं च पित्तस्य विरेको हि वरौषधम् । अनुबन्धी कफो यश् च तत्र तस्यापि शुद्धि-कृत् ॥ 9 ॥ कषायाः स्वादवो ऽप्य् अस्य विशुद्ध-श्लेष्मणो हिताः । किम् उ तिक्ताः कषाया वा ये निसर्गात् कफापहाः ॥ 10 ॥ अधो याप्यं चलाद् यस्मात् तत् प्रच्छर्दन-साधनम् । अल्पौषधं च पित्तस्य वमनं न वरौषधम् ॥ 11 ॥ अनुबन्धी चलो यश् च शान्तये ऽपि न तस्य तत् । कषायाश् च हितास् तस्य मधुरा एव केवलम् ॥ 12 ॥ कफ-मारुत-संसृष्टम् a-साध्यम् उभयायनम् । a-शक्य-प्रातिलोम्य-त्वाद् a-भावाद् औषधस्य च ॥ 13 ॥ न हि संशोधनं किञ्-चिद् अस्त्य् अस्य प्रतिलोम-गम् । शोधनं प्रतिलोमं च रक्त-पित्ते भिषग्-जितम् ॥ 14 ॥ 3.14ब्व् अस्त्य् अस्य प्रतिलोमनम् 3.14ब्व् अस्त्य् अस्य प्रतिलोमकम् एवम् एवोपशमनं सर्व-शो नास्य विद्यते । संसृष्टेषु हि दोषेषु सर्व-जिच् छमनं हितम् ॥ 15 ॥ तत्र दोषानुगमनं सिरास्र इव लक्षयेत् । उपद्रवांश् च विकृति-ज्ञानतस् तेषु चाधिकम् ॥ 16 ॥ आशु-कारी यतः कासस् तम् एवातः प्रवक्ष्यति । पञ्च कासाः स्मृता वात-पित्त-श्लेष्म-क्षत-क्षयैः ॥ 17 ॥ 3.17ब्व् तम् एवातः प्रचक्ष्यते 3.17ब्व् तम् एवातः प्रचक्षते क्षयायोपेक्षिताः सर्वे बलिनश् चोत्तरोत्तरम् । तेषां भविष्यतां रूपं कण्ठे कण्डूर् a-रोचकः ॥ 18 ॥ 3.18ब्व् बलिनश् च यथोत्तरम् शूक-पूर्णाभ-कण्ठ-त्वं तत्राधो विहतो ऽनिलः । ऊर्ध्वं प्रवृत्तः प्राप्योरस् तस्मिन् कण्ठे च संसजन् ॥ 19 ॥ शिरः-स्रोतांसि संपूर्य ततो ऽङ्गान्य् उत्क्षिपन्न् इव । क्षिपन्न् इवाक्षिणी पृष्ठम् उरः पार्श्वे च pŬayan ॥ 20 ॥ प्रवर्तते स वक्त्रेण भिन्न-कांस्योपम-ध्वनिः । हेतु-भेदात् प्रतीघात-भेदो वायोः स-रंहसः ॥ 21 ॥ यद् रुजा-शब्द-वैषम्यं कासानां जायते ततः । कुपितो वातलैर् वातः शुष्कोरः-कण्ठ-वक्त्र-ताम् ॥ 22 ॥ 3.22च्व् कुपितो वातलैर् वायुः हृत्-पार्श्वोरः-शिरः-शूलं मोह-क्षोभ-स्वर-क्षयान् । करोति शुष्कं कासं च महा-वेग-रुजा-स्वनम् ॥ 23 ॥ 3.23च्व् करोति शुष्क-कासं च सो ऽङ्ग-हर्षी कफं शुष्कं कृच्छ्रान् मुक्त्वाल्प-तां व्रजेत् । पित्तात् पीताक्षि-कफ-ता तिक्तास्य-त्वं ज्वरो भ्रमः ॥ 24 ॥ पित्तासृग्-वमनं तृष्णा वैस्वर्यं धूमको ऽम्लकः । प्रततं कास-वेगेन ज्योतिषाम् इव दर्शनम् ॥ 25 ॥ 3.25ब्व् वैस्वर्यं धूमको मदः कफाद् उरो ऽल्प-रुङ् मूर्ध-हृदयं स्तिमितं गुरु । कण्ठोपलेपः सदनं पीनस-च्छर्द्य्-a-रोचकाः ॥ 26 ॥ 3.26च्व् कण्ठास्य-लेपः सदनं रोम-हर्षो घन-स्निग्ध-श्वेत-श्लेष्म-प्रवर्तनम् । युद्धाद्यैः साहसैस् तैस् तैः सेवितैर् a-यथा-बलम् ॥ 27 ॥ उरस्य् अन्तः-क्षते वायुः पित्तेनानुगतो बली । कुपितः कुरुते कासं कफं तेन स-शोणितम् ॥ 28 ॥ पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु । ष्ठीवेत् कण्ठेन रुजता विभिन्नेनेव चोरसा ॥ 29 ॥ 3.29अव् पीतं श्यामं च शुष्कं च सूचीभिर् इव तीक्ष्णाभिस् तुद्यमानेन शूलिना । पर्व-भेद-ज्वर-श्वास-तृष्णा-वैस्वर्य-कम्प-वान् ॥ 30 ॥ पारावत इवाकूजन् पार्श्व-शूली ततो ऽस्य च । क्रमाद् वीर्यं रुचिः पक्ता बलं वर्णश् च हीयते ॥ 31 ॥ क्षीणस्य सासृङ्-मूत्र-त्वं स्याच् च पृष्ठ-कटी-ग्रहः । वायु-प्रधानाः कुपिता धातवो राज-यक्ष्मिणः ॥ 32 ॥ कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः । पूति-पूयोपमं पीतं विस्रं हरित-लोहितम् ॥ 33 ॥ लुच्येते इव पार्श्वे च हृदयं पततीव च । a-कस्माद् उष्ण-शीतेच्छा बह्व्-आशि-त्वं बल-क्षयः ॥ 34 ॥ 3.34अव् लुप्येते इव पार्श्वे च स्निग्ध-प्रसन्न-वक्त्र-त्वं श्री-मद्-दर्शन-नेत्र-ता । ततो ऽस्य क्षय-रूपाणि सर्वाण्य् आविर्-भवन्ति च ॥ 35 ॥ 3.35ब्व् श्री-मद्-दशन-नेत्र-ता इत्य् एष क्षय-जः कासः क्षीणानां देह-नाशनः । याप्यो वा बलिनां तद्-वत् क्षत-जो ऽभिनवौ तु तौ ॥ 36 ॥ सिध्येताम् अपि सानाथ्यात् साध्या दोषैः पृथक् त्रयः । मिश्रा याप्या द्वयात् सर्वे जरसा स्थविरस्य च ॥ 37 ॥ 3.37अव् सिध्येताम् अपि सामर्थ्यात् कासाच् छ्वास-क्षय-च्छर्दि-स्वर-सादादयो गदाः । भवन्त्य् उपेक्षया यस्मात् तस्मात् तं त्वरया जयेत् ॥ 38 ॥ निदानस्थान कास-वृद्ध्या भवेच् छ्वासः पूर्वैर् वा दोष-कोपनैः । आमातीसार-वमथु-विष-पाण्डु-ज्वरैर् अपि ॥ 1 ॥ रजो-धूमानिलैर् मर्म-घाताद् अति-हिमाम्बुना । क्षुद्रकस् तमकश् छिन्नो महान् ऊर्ध्वश् च पञ्चमः ॥ 2 ॥ कफोपरुद्ध-गमनः पवनो विष्वग्-आस्थितः । प्राणोदकान्न-वाहीनि दुष्टः स्रोतांसि दूषयन् ॥ 3 ॥ उरः-स्थः कुरुते श्वासम् आमाशय-समुद्भवम् । प्राग्-रूपं तस्य हृत्-पार्श्व-शूलं प्राण-विलोम-ता ॥ 4 ॥ आनाहः शङ्ख-भेदश् च तत्रायासाति-भोजनैः । प्रेरितः प्रेरयेत् क्षुद्रं स्वयं संशमनं मरुत् ॥ 5 ॥ प्रतिलोमं सिरा गच्छन्न् उदीर्य पवनः कफम् । परिगृह्य शिरो-ग्रीवम् उरः पार्श्वे च pŬayan ॥ 6 ॥ कासं घुर्घुरकं मोहम् a-रुचिम् पीनसं तृषम् । करोति तीव्र-वेगं च श्वासं प्राणोपतापिनम् ॥ 7 ॥ प्रताम्येत् तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी । कृच्छ्राच् छयानः श्वसिति निषण्णः स्वास्थ्यम् ऋच्छति ॥ 8 ॥ उच्छ्रिताक्षो ललाटेन स्विद्यता भृशम् अर्ति-मान् । विशुष्कास्यो मुहुः-श्वासी काङ्क्षत्य् उष्णं स-वेपथुः ॥ 9 ॥ मेघाम्बु-शीत-प्राग्-वातैः श्लेष्मलैश् च विवर्धते । स याप्यस् तमको साध्यो नवो वा बलिनो भवेत् ॥ 10 ॥ ज्वर-मूर्छा-युतः शीतैः शाम्येत् प्रतमकस् तु सः । छिन्नाच् छ्वसिति विच्छिन्नं मर्म-च्छेद-रुजार्दितः ॥ 11 ॥ स-स्वेद-मूर्छः सानाहो वस्ति-दाह-निरोध-वान् । अधो-दृग् विप्लुताक्षश् च मुह्यन् रक्तैक-लोचनः ॥ 12 ॥ शुष्कास्यः प्रलपन् दीनो नष्ट-च्छायो वि-चेतनः । महता महता दीनो नादेन श्वसिति क्रथन् ॥ 13 ॥ 4.13च्व् महतो महता दीनो उद्धूयमानः संरब्धो मत्तर्षभ इवा-निशम् । प्रणष्ट-ज्ञान-विज्ञानो विभ्रान्त-नयनाननः ॥ 14 ॥ वक्षः समाक्षिपन् बद्ध-मूत्र-वर्चा विशीर्ण-वाक् । शुष्क-कण्ठो मुहुर् मुह्यन् कर्ण-शङ्ख-शिरो-'ति-रुक् ॥ 15 ॥ दीर्घम् ऊर्ध्वं श्वसित्य् ऊर्ध्वान् न च प्रत्याहरत्य् अधः । श्लेष्मावृत-मुख-स्रोताः क्रुद्ध-गन्ध-वहार्दितः ॥ 16 ॥ ऊर्ध्व-दृग् वीक्षते भ्रान्तम् अक्षिणी परितः क्षिपन् । मर्मसु च्छिद्यमानेषु परिदेवी निरुद्ध-वाक् ॥ 17 ॥ एते सिध्येयुर् a-व्यक्ता व्यक्ताः प्राण-हरा ध्रुवम् । श्वासैक-हेतु-प्राग्-रूप-संख्या-प्रकृति-संश्रयाः ॥ 18 ॥ 4.18द्व् -संख्या-प्रकृति-संश्रया हिध्मा भक्तोद्भवा क्षुद्रा यमला महतीति च । गम्भीरा च मरुत् तत्र त्वरया-युक्ति-सेवितैः ॥ 19 ॥ रूक्ष-तीक्ष्ण-खरा-सात्म्यैर् अन्न-पानैः prapŬita÷ | करोति हिध्माम् a-रुजां मन्द-शब्दां क्षवानुगाम् ॥ 20 ॥ शमं सात्म्यान्न-पानेन या प्रयाति च सान्न-जा । आयासात् पवनः क्षुद्रः क्षुद्रां हिध्मां प्रवर्तयेत् ॥ 21 ॥ 4.21च्व् आयासात् पवनः क्रुद्धः जत्रु-मूल-प्रविसृताम् अल्प-वेगां मृदुं च सा । वृद्धिम् आयास्यतो याति भुक्त-मात्रे च मार्दवम् ॥ 22 ॥ चिरेण यमलैर् वेगैर् आहारे या प्रवर्तते । परिणामोन्-मुखे वृद्धिं परिणामे च गच्छति ॥ 23 ॥ कम्पयन्ती शिरो-ग्रीवम् आध्मातस्याति-तृष्यतः । प्रलाप-च्छर्द्य्-अतीसार-नेत्र-विप्लुति-जृम्भिणः ॥ 24 ॥ 4.24अव् कम्पयन्ती शिरो-ग्रीवाम् यमला वेगिनी हिध्मा परिणाम-वती च सा । स्तब्ध-भ्रू-शङ्ख-युग्मस्य सास्र-विप्लुत-चक्षुषः ॥ 25 ॥ 4.25च्व् ध्वस्त-भ्रू-शङ्ख-युग्मस्य 4.25द्व् साश्रु-विप्लुत-चक्षुषः स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुष्णती । रुन्धती मार्गम् अन्नस्य कुर्वती मर्म-घट्टनम् ॥ 26 ॥ पृष्ठतो नमनं शोषं महा-हिध्मा प्रवर्तते । महा-मूला महा-शब्दा महा-वेगा महा-बला ॥ 27 ॥ पक्वाशयाद् वा नाभेर् वा पूर्व-वद् या प्रवर्तते । तद्-रूपा सा मुहुः कुर्याज् जृम्भाम् अङ्ग-प्रसारणम् ॥ 28 ॥ गम्भीरेणानुनादेन गम्भीरा तासु साधयेत् । आद्ये द्वे वर्जयेद् अन्त्ये सर्व-लिङ्गां च वेगिनीम् ॥ 29 ॥ सर्वाश् च संचितामस्य स्थविरस्य व्यवायिनः । व्याधिभिः क्षीण-देहस्य भक्त-च्छेद-क्षतस्य वा ॥ 30 ॥ सर्वे ऽपि रोगा नाशाय न त्व् एवं शीघ्र-कारिणः । हिध्मा-श्वासौ यथा तौ हि मृत्यु-काले कृतालयौ ॥ 31 ॥ निदानस्थान अनेक-रोगानुगतो बहु-रोग-पुरो-गमः । राज-यक्ष्मा क्षयः शोषो रोग-rì इति च स्मृतः ॥ 1 ॥ नक्षत्राणां द्वि-जानां च राज्ञो ऽभूद् यद् अयं पुरा । यच् च राजा च यक्ष्मा च राज-यक्ष्मा ततो मतः ॥ 2 ॥ देहौषध-क्षय-कृतेः क्षयस् तत्-संभवाच् च सः । रसादि-शोषणाच् छोषो रोग-रातेषु राजनात् ॥ 3 ॥ 5.3द्व् रोग-रारोग-राजनात् साहसं वेग-संरोधः शुक्रौजः-स्नेह-संक्षयः । अन्न-पान-विधि-त्यागश् चत्वारस् तस्य हेतवः ॥ 4 ॥ तैर् उदीर्णो ऽनिलः पित्तं कफं चोदीर्य सर्वतः । शरीर-संधीन् आविश्य तान् सिराश् च prapŬayan ॥ 5 || मुखानि स्रोतसां रुद्ध्वा तथैवातिविवृत्य वा । सर्पन्न् ऊर्ध्वम् अधस् तिर्यग् यथा-स्वं जनयेद् गदान् ॥ 6 ॥ रूपं भविष्यतस् तस्य प्रतिश्यायो भृशं क्षवः । प्रसेको मुख-माधुर्यं सदनं वह्नि-देहयोः ॥ 7 ॥ स्थाल्य्-अमत्रान्न-पानादौ शुचाव् अप्य् a-शुचीक्षणम् । मक्षिका-तृण-केशादि-पातः प्रायो ऽन्न-पानयोः ॥ 8 ॥ हृल्-लासश् छर्दिर् a-रुचिर् अश्नतो ऽपि बल-क्षयः । पाण्योर् अवेक्षा पादास्य-शोफो ऽक्ष्णोर् अति-शुक्ल-ता ॥ 9 ॥ बाह्वोः प्रमाण-जिज्ञासा काये बैभत्स्य-दर्शनम् । स्त्री-मद्य-मांस-प्रिय-ता घृणि-त्वं मूर्ध-गुण्ठनम् ॥ 10 ॥ नख-केशाति-वृद्धिश् च स्वप्ने चाभिभवो भवेत् । पतङ्ग-कृकलासाहि-कपि-श्वापद-पक्षिभिः ॥ 11 ॥ 5.11द्व् -कपि-श्वापद-पत्त्रिभिः केशास्थि-तुष-भस्मादि-राशौ समधिरोहणम् । शून्यानां ग्राम-देशानां दर्शनं शुष्यतो ऽम्भसो ॥ 12 ॥ ज्योतिर् गिरीणां पततां ज्वलतां च मही-रुहाम् । पीनस-श्वास-कासांस-मूर्ध-स्वर-रुजो '-रुचिः ॥ 13 ॥ ऊर्ध्वं विड्-भ्रंश-संशोषाव् अधश् छर्दिश् च कोष्ठ-गे । तिर्यक्-स्थे पार्श्व-रुग्-दोषे संधि-गे भवति ज्वरः ॥ 14 ॥ 5.14अव् ऊर्ध्वं विट्-स्रंस-संशोषाव् 5.14ब्व् अधश् छर्दिस् तु कोष्ठ-गे रूपाण्य् एका-दशैतानि जायन्ते राज-यक्ष्मिणः । तेषाम् उपद्रवान् विद्यात् कण्ठोद्ध्वंसम् उरो-रुजम् ॥ 15 ॥ जृम्भाङ्ग-मर्द-निष्ठीव-वह्नि-सादास्य-पूति-ताः । तत्र वाताच् छिरः-पार्श्व-शूलम् अंसाङ्ग-मर्दनम् ॥ 16 ॥ कण्ठोद्ध्वंसः स्वर-भ्रंशः पित्तात् पादांस-पाणिषु । दाहो ऽतीसारो ऽसृक्-छर्दिर् मुख-गन्धो ज्वरो मदः ॥ 17 ॥ कफाद् a-रोचकश् छर्दिः कासो मूर्धाङ्ग-गौरवम् । प्रसेकः पीनसः श्वासः स्वर-सादो ऽल्प-वह्नि-ता ॥ 18 ॥ 5.18द्व् स्वर-भेदो ऽल्प-वह्नि-ता दोषैर् मन्दानल-त्वेन सोपलेपैः कफोल्बणैः । स्रोतो-मुखेषु रुद्धेषु धातूष्मस्व् अल्पकेषु च ॥ 19 ॥ विदह्यमानः स्व-स्थाने रसस् तांस् तान् उपद्रवान् । कुर्याद् a-गच्छन् मांसादीन् असृक् चोर्ध्वं प्रधावति ॥ 20 ॥ पच्यते कोष्ठ एवान्नम् अन्न-पक्त्रैव चास्य यत् । प्रायो ऽस्मान् मल-तां यातं नैवालं धातु-पुष्टये ॥ 21 ॥ रसो ऽप्य् अस्य न रक्ताय मांसाय कुत एव तु । उपस्तब्धः स शकृता केवलं वर्तते क्षयी ॥ 22 ॥ 5.22च्व् उपष्टब्धः स शकृता लिङ्गेष्व् अल्पेष्व् अपि क्षीणं व्याध्य्-औषध-बला-क्षमम् । वर्जयेत् साधयेद् एव सर्वेष्व् अपि ततो ऽन्य-था ॥ 23 ॥ 5.23च्व् वर्जयेत् साधयेद् एवं क्षीण-मांस-बलं जह्यात् पूर्व-लिङ्गैर् उपद्रुतम् । प्रत्याख्याय नरं चाशु द्रव्य-वन्तम् उपाचरेत् ॥ 23+1 ॥ दोषैर् व्यस्तैः समस्तैश् च क्षयात् षष्ठश् च मेदसा । स्वर-भेदो भवेत् तत्र क्षामो रूक्षश् चलः स्वरः ॥ 24 ॥ 5.24ब्व् क्षयात् षष्ठश् च मेदसः शूक-पूर्णाभ-कण्ठ-त्वं स्निग्धोष्णोपशयो ऽनिलात् । पित्तात् तालु-गले दाहः शोष उक्तावसूयनम् ॥ 25 ॥ लिम्पन्न् इव कफात् कण्ठं मन्दः खुरखुरायते । स्वरो विबद्धः सर्वैस् तु सर्व-लिङ्गः क्षयात् कषेत् ॥ 26 ॥ धूमायतीव चात्य्-अर्थं मेदसा श्लेष्म-लक्षणः । कृच्छ्र-लक्ष्याक्षरश् चात्र सर्वैर् अन्त्यं च वर्जयेत् ॥ 27 ॥ a-रोचको भवेद् दोषैर् जिह्वा-हृदय-संश्रयैः । संनिपातेन मनसः संतापेन च पञ्चमः ॥ 28 ॥ 5.28ब्व् जिह्वा-हृदय-संश्रितैः कषाय-तिक्त-मधुरं वातादिषु मुखं क्रमात् । सर्वोत्थे वि-रसं शोक-क्रोधादिषु यथा-मलम् ॥ 29 ॥ छर्दिर् दोषैः पृथक् सर्वैर् द्विष्टैर् अर्थैश् च पञ्चमी । उदानो विकृतो दोषान् सर्वास्व् अप्य् ऊर्ध्वम् अस्यति ॥ 30 ॥ तासूत्क्लेशास्य-लावण्य-प्रसेका-रुचयो ऽग्र-गाः । नाभि-पृष्ठं रुजन् वायुः पार्श्वे चाहारम् उत्क्षिपेत् ॥ 31 ॥ ततो विच्छिन्नम् अल्पाल्पं कषायं फेनिलं वमेत् । शब्दोद्गार-युतं कृष्णम् अच्छं कृच्छ्रेण वेग-वत् ॥ 32 ॥ कासास्य-शोष-हृन्-मूर्ध-स्वर-pŬÃ-क्लमान्वितः । पित्तात् क्षारोदक-निभं धूम्रं हरित-पीतकम् ॥ 33 ॥ सासृग् अम्लं कटूष्णं च तृण्-मूर्छा-ताप-दाह-वत् । कफात् स्निग्धं घनं शीतं श्लेष्म-तन्तु-गवाक्षितम् ॥ 34 ॥ 5.34ब्व् तृण्-मूर्छा-ताप-दाह-वान् मधुरं लवणं भूरि प्रसक्तं रोम-हर्षणम् । मुख-श्वयथु-माधुर्य-तन्द्रा-हृल्-लास-कास-वान् ॥ 35 ॥ सर्व-लिङ्गा मलैः सर्वै रिष्टोक्ता या च तां त्यजेत् । पूत्य्-a-मेध्या-शुचि-द्विष्ट-दर्शन-श्रवणादिभिः ॥ 36 ॥ तप्ते चित्ते हृदि क्लिष्टे छर्दिर् द्विष्टार्थ-योग-जा । वातादीन् एव विमृशेत् कृमि-तृणाम-दौर्हृदे ॥ 37 ॥ शूल-वेपथु-हृल्-लासैर् विशेषात् कृमि-जां वदेत् । कृमि-हृद्-रोग-लिङ्गैश् च स्मृताः पञ्च तु हृद्-गदाः ॥ 38 ॥ तेषां गुल्म-निदानोक्तैः समुत्थानैश् च संभवः । वातेन शूल्यते ऽत्य्-अर्थं तुद्यते स्फुटतीव च ॥ 39 ॥ 5.39ब्व् समुत्थानैः समुद्भवः भिद्यते शुष्यति स्तब्धं हृदयं शून्य-ता द्रवः । a-कस्माद् दीन-ता शोको भयं शब्दा-सहिष्णु-ता ॥ 40 ॥ 5.40ब्व् हृदयं शून्य-ता-द्रवम् वेपथुर् वेष्टनं मोहः श्वास-रोधो ऽल्प-निद्र-ता । पित्तात् तृष्णा भ्रमो मूर्छा दाहः स्वेदो ऽम्लकः क्लमः ॥ 41 ॥ छर्दनं चाम्ल-पित्तस्य धूमकः पीत-ता ज्वरः । श्लेष्मणा हृदयं स्तब्धं भारिकं साश्म-गर्भ-वत् ॥ 42 ॥ 5.42ब्व् तमकः पीत-ता ज्वरः कासाग्नि-साद-निष्ठीव-निद्रालस्या-रुचि-ज्वराः । सर्व-लिङ्गस् त्रिभिर् दोषैः कृमिभिः श्याव-नेत्र-ता ॥ 43 ॥ 5.43च्व् सर्व-लिङ्गं त्रिभिर् दोषैः तमः-प्रवेशो हृल्-लासः शोषः कण्डूः कफ-स्रुतिः । हृदयं प्रततं चात्र क्रकचेनेव दार्यते ॥ 44 ॥ चिकित्सेद् आमयं घोरं तं शीघ्रं शीघ्र-कारिणम् । वातात् पित्तात् कफात् तृष्णा संनिपाताद् रस-क्षयात् ॥ 45 ॥ षष्ठी स्याद् उपसर्गाच् च वात-पित्ते तु कारणम् । सर्वासु तत्-प्रकोपो हि सौम्य-धातु-प्रशोषणात् ॥ 46 ॥ सर्व-देह-भ्रमोत्कम्प-ताप-तृड्-दाह-मोह-कृत् । जिह्वा-मूल-गल-क्लोम-तालु-तोय-वहाः सिराः ॥ 47 ॥ संशोष्य तृष्णा जायन्ते तासां सामान्य-लक्षणम् । मुख-शोषो जला-तृप्तिर् अन्न-द्वेषः स्वर-क्षयः ॥ 48 ॥ कण्ठौष्ठ-जिह्वा-कार्कश्यं जिह्वा-निष्क्रमणं क्लमः । प्रलापश् चित्त-विभ्रंशस् तृड्-ग्रहोक्तास् तथामयाः ॥ 49 ॥ मारुतात् क्षाम-ता दैन्यं शङ्ख-तोदः शिरो-भ्रमः । गन्धा-ज्ञानास्य-वैरस्य-श्रुति-निद्रा-बल-क्षयाः ॥ 50 ॥ 5.50च्व् गन्धा-ज्ञानास्य-वैरस्यं 5.50द्व् -श्रुति-निद्रा-बल-क्षयः 5.50द्व् श्रुति-निद्रा-बल-क्षयः शीताम्बु-पानाद् वृद्धिश् च पित्तान् मूर्छास्य-तिक्त-ता । रक्तेक्षण-त्वं प्रततं शोषो दाहो ऽति-धूमकः ॥ 51 ॥ कफो रुणद्धि कुपितस् तोय-वाहिषु मारुतम् । स्रोतःसु स कफस् तेन पङ्क-वच् छोष्यते ततः ॥ 52 ॥ शूकैर् इवाचितः कण्ठो निद्रा मधुर-वक्त्र-ता । आध्मानं शिरसो jìyaæ स्तैमित्य-च्छर्द्य्-a-रोचकाः ॥ 53 ॥ आलस्यम् a-विपाकश् च सर्वैः स्यात् सर्व-लक्षणा । आमोद्भवा च भक्तस्य संरोधाद् वात-पित्त-जा ॥ 54 ॥ उष्ण-क्लान्तस्य सहसा शीताम्भो भजतस् तृषम् । ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात् पित्त-जैव सा ॥ 55 ॥ या च पानाति-पानोत्था तीक्ष्णाग्नेः स्नेह-जा च या । स्निग्ध-गुर्व्-अम्ल-लवण-भोजनेन कफोद्भवा ॥ 56 ॥ 5.56ब्व् तीक्ष्णाग्नि-स्नेह-जा च या तृष्णा रस-क्षयोक्तेन लक्षणेन क्षयात्मिका । शोष-मेह-ज्वराद्य्-अन्य-दीर्घ-रोगोपसर्गतः ॥ 57 ॥ 5.57च्व् शोष-मोह-ज्वराद्य्-अन्य- या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥ 57ªab ॥ निदानस्थान तीक्ष्णोष्ण-रूक्ष-सूक्ष्माम्लं व्यवाय्य् आशु-करं लघु । vikëi विशदं मद्यम् ओजसो ऽस्माद् विपर्ययः ॥ 1 ॥ 6.1अव् तीक्ष्णोष्ण-रूक्ष-सूक्ष्माम्ल- 6.1ब्व् -व्यवाय्य् आशु-करं लघु 6.1च्व् विकाशि विशदं मद्यम् तीक्ष्णादयो विषे ऽप्य् उक्ताश् चित्तोपप्लाविनो गुणाः । जीवितान्ताय जायन्ते विषे तूत्कर्ष-वृत्तितः ॥ 2 ॥ तीक्ष्णादिभिर् गुणैर् मद्यं मन्दादीन् ओजसो गुणान् । दशभिर् दश संक्षोभ्य चेतो नयति वि-क्रियाम् ॥ 3 ॥ आद्ये मदे द्वितीये तु प्रमादायतने स्थितः । दुर्-विकल्प-हतो mƬha÷ सुखम् इत्य् अधिमुच्यते ॥ 4 ॥ 6.4अव् आद्ये मदे द्वितीये च 6.4अव् आद्ये मदे द्वितीये स 6.4द्व् सुखम् इत्य् अभिमुच्यते 6.4द्व् सुखम् इत्य् अभिमन्यते 6.4द्व् सुखम् इत्य् अवमन्यते मध्यमोत्तमयोः संधिं प्राप्य राजस-तामसः । निर्-अङ्कुश इव व्यालो न किञ्-चिन् नाचरेज् जडः ॥ 5 ॥ 6.5द्व् न किं किं वाचरेज् जडः इयं भूमिर् a-वद्यानां दौःशील्यस्येदम् आस्पदम् । एको ऽयं बहु-मार्गाय dur-gater देशिकः परम् ॥ 6 ॥ 6.6अव् इयं भूमिर् a-विद्यानां निश्-चेष्टः शव-वच् छेते तृतीये तु मदे स्थितः । मरणाद् अपि पापात्मा गतः पाप-तरां दशाम् ॥ 7 ॥ धर्मा-धर्मं सुखं दुःखम् अर्थान्-अर्थं हिता-हितम् । यद् आसक्तो न जानाति कथं तच् छीलयेद् बुधः ॥ 8 ॥ मद्ये मोहो भयं शोकः क्रोधो मृत्युश् च संश्रिताः । सोन्माद-मद-मूर्छायाः सापस्मारापतानकाः ॥ 9 ॥ यत्रैकः स्मृति-विभ्रंशस् तत्र सर्वम् a-साधु यत् । a-युक्ति-युक्तम् अन्नं हि व्याधये मरणाय वा ॥ 10 ॥ मद्यं त्रि-वर्ग-धी-धैर्य-लज्जादेर् अपि नाशनम् । नातिमाद्यन्ति बलिनः कृताहारा महाशनाः ॥ 11 ॥ स्निग्धाः सत्-त्व-वयो-युक्ता मद्य-नित्यास् तद्-अन्वयाः । मेदः-कफाधिका मन्द-वात-पित्ता दृढाग्नयः ॥ 12 ॥ विपर्यये ऽतिमाद्यन्ति विश्रब्धाः कुपिताश् च ये । मद्येन चाम्ल-रूक्षेण सा-जीर्णे बहुनाति च ॥ 13 ॥ 6.13द्व् सा-जीर्णे बहुनापि च वातात् पित्तात् कफात् सर्वैश् चत्वारः स्युर् मदात्ययाः । सर्वे ऽपि सर्वैर् जायन्ते व्यपदेशस् तु भूयसा ॥ 14 ॥ सामान्यं लक्षणं तेषां प्रमोहो हृदय-व्यथा । विड्-भेदः प्रततं तृष्णा सौम्याग्नेयो ज्वरो '-रुचिः ॥ 15 ॥ 6.15ब्व् प्रमोहो हृदये व्यथा शिरः-पार्श्वास्थि-रुक्-कम्पो मर्म-भेदस् त्रिक-ग्रहः । उरो-विबन्धस् तिमिरं कासः श्वासः प्रजागरः ॥ 16 ॥ 6.16अव् शिरः-पार्श्वास्थि-रुक्-स्तम्भो स्वेदो ऽति-मात्रं विष्टम्भः श्वयथुश् चित्त-विभ्रमः । प्रलापश् छर्दिर् उत्क्लेशो भ्रमो दुः-स्वप्न-दर्शनम् ॥ 17 ॥ विशेषाज् जागर-श्वास-कम्प-मूर्ध-रुजो ऽनिलात् । स्वप्ने भ्रमत्य् उत्पतति प्रेतैश् च सह bhëate ॥ 18 ॥ पित्ताद् दाह-ज्वर-स्वेद-मोहातीसार-तृड्-भ्रमाः । देहो हरित-हारिद्रो रक्त-नेत्र-कपोल-ता ॥ 19 ॥ श्लेष्मणा छर्दि-हृल्-लास-निद्रोदर्दाङ्ग-गौरवम् । सर्व-जे सर्व-लिङ्ग-त्वं मुक्त्वा मद्यं पिबेत् तु यः ॥ 20 ॥ 6.20अव् श्लेष्मणश् छर्दि-हृल्-लास- सहसान्-उचितं वान्यत् तस्य ध्वंसक-विक्षयौ । भवेतां मारुतात् कष्टौ दुर्-बलस्य विशेषतः ॥ 21 ॥ 6.21अव् सहसान्-उचितं चान्यत् 6.21ब्व् तस्य ध्वंसक-विट्-क्षयौ ध्वंसके श्लेष्म-निष्ठीवः कण्ठ-शोषो ऽति-निद्र-ता । शब्दा-सह-त्वं तन्द्रा च विक्षये ऽङ्ग-शिरो-'ति-रुक् ॥ 22 ॥ 6.22द्व् विट्-क्षये ऽङ्ग-शिरो-'ति-रुक् हृत्-कण्ठ-रोगः संमोहः कासस् तृष्णा वमिर् ज्वरः । निवृत्तो यस् तु मद्येभ्यो जितात्मा बुद्धि-पूर्व-कृत् ॥ 23 ॥ 6.23अव् हृत्-कण्ठ-रोधः संमोहः विकारैः स्पृश्यते जातु न स शारीर-मानसैः । रजो-मोहा-हिताहार-परस्य स्युस् त्रयो गदाः ॥ 24 ॥ रसासृक्-चेतना-वाहि-स्रोतो-रोध-समुद्भवाः । मद-मूर्छाय-संन्यासा यथोत्तर-बलोत्तराः ॥ 25 ॥ मदो ऽत्र दोषैः सर्वैश् च रक्त-मद्य-विषैर् अपि । सक्तान्-अल्प-drutÃbhëaÓ चलः स्खलित-चेष्टितः ॥ 26 ॥ रूक्ष-श्यावारुण-तनुर् मदे वातोद्भवे भवेत् । पित्तेन क्रोधनो रक्त-पीताभः कलह-प्रियः ॥ 27 ॥ 6.27ब्व् मदे वात-कृते भवेत् स्व्-अल्प-संबद्ध-वाक् पाण्डुः कफाद् ध्यान-परो ऽलसः । सर्वात्मा संनिपातेन रक्तात् स्तब्धाङ्ग-दृष्टि-ता ॥ 28 ॥ 6.28अव् स्व्-अल्पा-संबद्ध-वाक् पाण्डुः पित्त-लिङ्गं च मद्येन विकृतेह-स्वराङ्ग-ता । विषे कम्पो ऽति-निद्रा च सर्वेभ्यो ऽभ्यधिकस् तु सः ॥ 29 ॥ 6.29च्व् विषात् कम्पो ऽति-निद्रा च 6.29द्व् सर्वेभ्यो ऽभ्यधिकश् च सः लक्षयेल् लक्षणोत्कर्षाद् वातादीन् शोणितादिषु । अरुणं कृष्ण-नीलं वा खं पश्यन् प्रविशेत् तमः ॥ 30 ॥ शीघ्रं च प्रतिबुध्येत हृत्-pŬà वेपथुर् भ्रमः । कार्श्यं श्यावारुणा छाया मूर्छाये मारुतात्मके ॥ 31 ॥ 6.31च्व् कार्श्यं श्यावारुण-च्छाये पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत् तमः । विबुध्येत च स-स्वेदो दाह-तृट्-ताप-pŬita÷ ॥ 32 ॥ भिन्न-विण् नील-पीताभो रक्त-पीताकुलेक्षणः । कफेन मेघ-संकाशं पश्यन्न् आकाशम् आविशेत् ॥ 33 ॥ तमश् चिराच् च बुध्येत स-हृल्-लासः प्रसेक-वान् । गुरुभिः स्तिमितैर् अङ्गैर् आर्द्र-चर्मावनद्ध-वत् ॥ 34 ॥ सर्वाकृतिस् त्रिभिर् दोषैर् अपस्मार इवापरः । पातयत्य् आशु निश्-चेष्टं विना बीभत्स-चेष्टितैः ॥ 35 ॥ 6.35द्व् विना बैभत्स्य-चेष्टितैः दोषेषु मद-मूर्छायाः कृत-वेगेषु देहिनाम् । स्वयम् एवोपशाम्यन्ति संन्यासो नौषधैर् विना ॥ 36 ॥ वाग्-देह-मनसां चेष्टाम् आक्षिप्याति-बला मलाः । संन्यासं संनिपतिताः प्राणायतन-संश्रयाः ॥ 37 ॥ कुर्वन्ति तेन पुरुषः këÂhÅ-भूतो मृतोपमः । म्रियेत शीघ्रं शीघ्रं चेच् चिकित्सा न प्रयुज्यते ॥ 38 ॥ 6.38ब्व् këÂha-भूतो मृतोपमः a-गाधे ग्राह-बहुले सलिलौघ इवाटते । संन्यासे विनिमज्जन्तं नरम् आशु निवर्तयेत् ॥ 39 ॥ 6.39च्व् अभिन्यासे च मज्जन्तं मद-मान-रोष-तोष-प्रभृतिभिर् अरिभिर् निजैः परिष्वङ्गः । युक्ता-युक्तं च समं युक्ति-वियुक्तेन मद्येन ॥ 40 ॥ बल-काल-देश-सात्म्य-प्रकृति-सहायामय-वयांसि । प्रविभज्य तद्-अनुरूपं यदि पिबति ततः पिबत्य् अमृतम् ॥ 41 ॥ निदानस्थान अरि-वत् प्राणिनो मांस-कीलका विशसन्ति यत् । अर्शांसि तस्माद् उच्यन्ते गुद-मार्ग-निरोधतः ॥ 1 ॥ दोषास् त्वङ्-मांस-मेदांसि संदूष्य विविधाकृतीन् । मांसाङ्कुरान् अपानादौ कुर्वन्त्य् अर्शांसि तान् जगुः ॥ 2 ॥ सह-जन्मोत्तरोत्थान-भेदाद् द्वे-धा समासतः । शुष्क-स्रावि-विभेदाच् च गुदः स्थूलान्त्र-संश्रयः ॥ 3 ॥ अर्ध-पञ्चाङ्गुलस् तस्मिंस् तिस्रो ऽध्य्-अर्धाङ्गुलाः स्थिताः । बल्यः प्रवाहिणी तासाम् अन्तर् मध्ये विसर्जनी ॥ 4 ॥ बाह्या संवरणी तस्या गुदौष्ठो बहिर् अङ्गुले । यवाध्य्-अर्धः प्रमाणेन रोमाण्य् अत्र ततः परम् ॥ 5 ॥ 7.5अव् बाह्या संवरणी तस्यां 7.5च्व् यवाध्य्-अर्ध-प्रमाणेन तत्र हेतुः सहोत्थानां वली-बीजोपतप्त-ता । अर्शसां बीज-तप्तिस् तु माता-पित्र्-अपचारतः ॥ 6 ॥ 7.6ब्व् वली-बीजोपतप्ति-ता दैवाच् च ताभ्यां कोपो हि संनिपातस्य तान्य् अतः । a-साध्यान्य् एवम् आख्याताः सर्वे रोगाः कुलोद्भवाः ॥ 7 ॥ सह-जानि विशेषेण रूक्ष-दुर्-दर्शनानि च । अन्तर्-मुखानि पाण्डूनि दारुणोपद्रवाणि च ॥ 8 ॥ षो-ढान्यानि पृथग् दोष-संसर्ग-निचयास्रतः । शुष्काणि वात-श्लेष्मभ्याम् आर्द्राणि त्व् अस्र-पित्ततः ॥ 9 ॥ दोष-प्रकोप-हेतुस् तु प्राग् उक्तस् तेन सादिते । अग्नौ मले ऽति-निचिते पुनश् चाति-व्यवायतः ॥ 10 ॥ यान-संक्षोभ-विषम-कठिनोत्कटकासनात् । वस्ति-नेत्राश्म-लोष्टोर्वी-तल-चैलादि-घट्टनात् ॥ 11 ॥ भृशं शीताम्बु-संस्पर्शात् प्रतताति-प्रवाहणात् । वात-मूत्र-शकृद्-वेग-धारणात् तद्-उदीरणात् ॥ 12 ॥ ज्वर-गुल्मातिसाराम-ग्रहणी-शोफ-पाण्डुभिः । कर्शनाद् विषमाभ्यश् च चेष्टाभ्यो योषितां पुनः ॥ 13 ॥ आम-गर्भ-प्रपतनाद् गर्भ-वृद्धि-prapŬanÃt । ईदृशैश् चापरैर् वायुर् अपानः कुपितो मलम् ॥ 14 ॥ पायोर् वलीषु तं धत्ते तास्व् अभिष्यण्ण-मूर्तिषु । जायन्ते ऽर्शांसि तत्-पूर्व-लक्षणं मन्द-वह्नि-ता ॥ 15 ॥ 7.15अव् पायु-वलीषु तं धत्ते 7.15अव् पायोर् वलीषु संधत्ते विष्टम्भः सक्थि-सदनं पिण्डिकोद्वेष्टनं भ्रमः । सादो ऽङ्गे नेत्रयोः शोफः शकृद्-भेदो ऽथ-वा ग्रहः ॥ 16 ॥ मारुतः प्रचुरो mƬha÷ प्रायो नाभेर् अधश् चरन् । स-रुक् स-परिकर्तश् च कृच्छ्रान् निर्गच्छति स्वनम् ॥ 17 ॥ अन्त्र-कूजनम् आटोपः क्षाम-तोद्गार-भूरि-ता । प्रभूतं मूत्रम् अल्पा विड् a-श्रद्धा धूमको ऽम्लकः ॥ 18 ॥ 7.18च्व् प्रभूत-मूत्र-ताल्पा विड् शिरः-पृष्ठोरसां शूलम् आलस्यं भिन्न-वर्ण-ता । तन्द्रेन्द्रियाणां दौर्बल्यं क्रोधो दुःखोपचार-ता ॥ 19 ॥ आशङ्का ग्रहणी-दोष-पाण्डु-गुल्मोदरेषु च । एतान्य् एव विवर्धन्ते जातेषु हत-नामसु ॥ 20 ॥ 7.20च्व् एतान्य् एव च वर्धन्ते निवर्तमानो ऽपानो हि तैर् अधो-मार्ग-रोधतः । क्षोभयन्न् अनिलान् अन्यान् सर्वेन्द्रिय-शरीर-गान् ॥ 21 ॥ तथा मूत्र-शकृत्-पित्त-कफान् धातूंश् च साशयान् । मृद्नात्य् अग्निं ततः सर्वो भवति प्राय-शो ऽर्शसः ॥ 22 ॥ कृशो भृशं हतोत्साहो दीनः क्षामो ऽति-निष्-प्रभः । a-सारो विगत-च्छायो जन्तु-जुष्ट इव द्रुमः ॥ 23 ॥ कृत्स्नैर् उपद्रवैर् ग्रस्तो यथोक्तैर् मर्म-pŬanai÷ | तथा कास-पिपासास्य-वैरस्य-श्वास-पीनसैः ॥ 24 ॥ क्लमाङ्ग-भङ्ग-वमथु-क्षवथु-श्वयथु-ज्वरैः । क्लैब्य-बाधिर्य-तैमिर्य-शर्कराश्मरि-pŬita÷ ॥ 25 ॥ क्षाम-भिन्न-स्वरो ध्यायन् मुहुः ष्ठीवन् a-रोचकी । सर्व-पर्वास्थि-हृन्-नाभि-पायु-वङ्क्षण-शूल-वान् ॥ 26 ॥ गुदेन स्रवता पिच्छां पुलाकोदक-संनिभाम् । विबद्ध-मुक्तं शुष्कार्द्रं पक्वामं चान्तरान्तरा ॥ 27 ॥ पाण्डु पीतं हरिद् रक्तं पिच्छिलं चोपवेश्यते । गुदाङ्कुरा बह्व्-अनिलाः शुष्काश् चिमिचिमान्विताः ॥ 28 ॥ म्लानाः श्यावारुणाः स्तब्धा विषमाः परुषाः खराः । मिथो वि-सदृशा वक्रास् तीक्ष्णा विस्फुटिताननाः ॥ 29 ॥ बिम्बी-कर्कन्धु-खर्जूर-कार्पासी-फल-संनिभाः । के-चित् कदम्ब-पुष्पाभाः के-चित् सिद्धार्थकोपमाः ॥ 30 ॥ शिरः-पार्श्वांस-कट्य्-ऊरु-वङ्क्षणाभ्यधिक-व्यथाः । क्षवथूद्गार-विष्टम्भ-हृद्-ग्रहा-रोचक-प्रदाः ॥ 31 ॥ 7.31द्व् -हृद्-रवा-रोचक-प्रदाः कास-श्वासाग्नि-वैषम्य-कर्ण-नाद-भ्रमावहाः । तैर् आर्तो ग्रथितं स्तोकं स-शब्दं स-प्रवाहिकम् ॥ 32 ॥ रुक्-फेन-पिच्छानुगतं विबद्धम् उपवेश्यते । कृष्ण-त्वङ्-नख-विण्-मूत्र-नेत्र-वक्त्रश् च जायते ॥ 33 ॥ गुल्म-plÅhodarëÂhÅlÃ-संभवस् तत एव च । पित्तोत्तरा नील-मुखा रक्त-पीतासित-प्रभाः ॥ 34 ॥ तन्व्-अस्र-स्राविणो विस्रास् तनवो मृदवः श्लथाः । शुक-जिह्वा-यकृत्-खण्ड-जलौको-वक्त्र-संनिभाः ॥ 35 ॥ दाह-पाक-ज्वर-स्वेद-तृण्-मूर्छा-रुचि-मोह-दाः । सोष्माणो द्रव-नीलोष्ण-पीत-रक्ताम-वर्चसः ॥ 36 ॥ यव-मध्या हरित्-पीत-हारिद्र-त्वङ्-नखादयः । श्लेष्मोल्बणा महा-मूला घना मन्द-रुजः सिताः ॥ 37 ॥ 7.37अव् यव-मध्या हरित्-पीता 7.37ब्व् हारिद्र-त्वङ्-नखादयः उच्छूनोपाचिताः स्निग्धाः स्तब्ध-वृत्त-गुरु-स्थिराः । पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्व्-ìhyÃ÷ स्पर्शन-प्रियाः ॥ 38 ॥ करीर-पनसास्थ्य्-आभास् तथा गो-स्तन-संनिभाः । वङ्क्षणानाहिनः पायु-वस्ति-नाभि-विकर्तिनः ॥ 39 ॥ स-कास-श्वास-हृल्-लास-प्रसेका-रुचि-पीनसाः । मेह-कृच्छ्र-शिरो-jìya-शिशिर-ज्वर-कारिणः ॥ 40 ॥ क्लैब्याग्नि-मार्दव-च्छर्दिर्-आम-प्राय-विकार-दाः । वसाभ-स-कफ-प्राज्य-पुरीषाः स-प्रवाहिकाः ॥ 41 ॥ 7.41च्व् वसाभाः स-कफ-प्राज्य- न स्रवन्ति न भिद्यन्ते पाण्डु-स्निग्ध-त्वग्-आदयः । संसृष्ट-लिङ्गाः संसर्गान् निचयात् सर्व-लक्षणाः ॥ 42 ॥ रक्तोल्बणा गुदे-कीलाः पित्ताकृति-समन्विताः । वट-प्ररोह-सदृशा गुञ्जा-विद्रुम-संनिभाः ॥ 43 ॥ ते ऽत्य्-अर्थं दुष्टम् उष्णं च gìha-विट्-pratipŬitÃ÷ | स्रवन्ति सहसा रक्तं तस्य चाति-प्रवृत्तितः ॥ 44 ॥ भेकाभः pŬyate दुःखैः शोणित-क्षय-संभवैः । हीन-वर्ण-बलोत्साहो हतौजः कलुषेन्द्रियः ॥ 45 ॥ मुद्ग-कोद्रव-जूर्णाह्व-करीर-चणकादिभिः । रूक्षैः संग्राहिभिर् वायुः स्वे स्थाने कुपितो बली ॥ 46 ॥ 7.46द्व् स्व-स्थाने कुपितो बली अधो-वहानि स्रोतांसि संरुध्याधः प्रशोषयन् । पुरीषं वात-विण्-मूत्र-सङ्गं कुर्वीत दारुणम् ॥ 47 ॥ तेन तीव्रा रुजा कोष्ठ-पृष्ठ-हृत्-पार्श्व-गा भवेत् । आध्मानम् उदरावेष्टो हृल्-लासो परिकर्तनम् ॥ 48 ॥ वस्तौ च सु-तरां शूलं गण्ड-श्वयथु-संभवः । पवनस्योर्ध्व-गामि-त्वं ततश् छर्द्य्-a-रुचि-ज्वराः ॥ 49 ॥ हृद्-रोग-ग्रहणी-दोष-मूत्र-सङ्ग-प्रवाहिकाः । बाधिर्य-तिमिर-श्वास-शिरो-रुक्-कास-पीनसाः ॥ 50 ॥ मनो-विकारस् तृष्णास्र-पित्त-गुल्मोदरादयः । ते ते च वात-जा रोगा जायन्ते भृश-दारुणाः ॥ 51 ॥ दुर्-नाम्नाम् इत्य् उदावर्तः परमो ऽयम् उपद्रवः । वाताभिभूत-कोष्ठानां तैर् विनापि स जायते ॥ 52 ॥ सह-जानि त्रि-दोषाणि यानि चाभ्यन्तरे वलौ । स्थितानि तान्य् a-साध्यानि याप्यन्ते ऽग्नि-बलादिभिः ॥ 53 ॥ द्वन्द्व-जानि द्वितीयायां वलौ यान्य् आश्रितानि च । कृच्छ्र-साध्यानि तान्य् आहुः परि-संवत्सराणि च ॥ 54 ॥ बाह्यायां तु वलौ जातान्य् एक-दोषोल्बणानि च । अर्शांसि सुख-साध्यानि न चोत्पतितानि च ॥ 55 ॥ मेढ्रादिष्व् अपि वक्ष्यन्ते यथा-स्वं नाभि-जानि तु । गण्डू-पदास्य-रूपाणि पिच्छिलानि मृदूनि च ॥ 56 ॥ व्यानो गृहीत्वा श्लेष्माणं करोत्य् अर्शस् त्वचो बहिः । कीलोपमं स्थिर-खरं चर्म-कीलं तु तं विदुः ॥ 57 ॥ वातेन तोदः पारुष्यं पित्ताद् असित-रक्त-ता । श्लेष्मणा स्निग्ध-ता तस्य ग्रथित-त्वं स-वर्ण-ता ॥ 58 ॥ अर्शसां प्रशमे यत्नम् आशु कुर्वीत बुद्धि-मान् । तान्य् आशु हि गुदं बद्ध्वा कुर्युर् बद्ध-गुदोदरम् ॥ 59 ॥ निदानस्थान दोषैर् व्यस्तैः समस्तैश् च भयाच् छोकाच् च षड्-विधः । अतीसारः स सु-तरां जायते ऽत्य्-अम्बु-पानतः ॥ 1 ॥ कृश-शुष्कामिषा-सात्म्य-तिल-पिष्ट-virƬhakai÷ | मद्य-रूक्षाति-मात्रान्नैर् अर्शोभिः स्नेह-विभ्रमात् ॥ 2 ॥ कृमिभ्यो वेग-रोधाच् च तद्-विधैः कुपितो ऽनिलः । विस्रंसयत्य् अधो ऽब्-धातुं हत्वा तेनैव चानलम् ॥ 3 ॥ व्यापद्यानु-शकृत् कोष्ठं पुरीषं द्रव-तां नयन् । प्रकल्पते ऽतिसाराय लक्षणं तस्य भाविनः ॥ 4 ॥ तोदो हृद्-गुद-कोष्ठेषु गात्र-सादो मल-ग्रहः । आध्मानम् a-विपाकश् च तत्र वातेन विड्-जलम् ॥ 5 ॥ अल्पाल्पं शब्द-ÓÆlìhyaæ विबद्धम् उपवेश्यते । रूक्षं स-फेनम् अच्छं च ग्रथितं वा मुहुर् मुहुः ॥ 6 ॥ तथा दग्ध-गुडाभासं स-पिच्छा-परिकर्तिकम् । शुष्कास्यो भ्रष्ट-पायुश् च हृष्ट-रोमा विनिष्टनन् ॥ 7 ॥ 8.7द्व् हृष्ट-रोमा विनष्ट-वाक् पित्तेन पीतम् असितं हारिद्रं शाद्वल-प्रभम् । स-रक्तम् अति-दुर्-गन्धं -तृण्-मूर्छा-स्वेद-दाह-वान् ॥ 8 ॥ 8.8द्व् -तृण्-मूर्छा-स्वेद-दाह-वत् स-शूलं पायु-संताप-पाक-vä छ्लेष्मणा घनम् । पिच्छिलं तन्तु-मच् छ्वेतं स्निग्धम् आमं कफान्वितम् ॥ 9 ॥ 8.9ब्व् -पाक-वच् छ्लेष्मणा घनम् अभीक्ष्णम् गुरु दुर्-गन्धं विबद्धम् अनुबद्ध-रुक् । निद्रालुर् अलसो ऽन्न-द्विड् अल्पाल्पं स-प्रवाहिकम् ॥ 10 ॥ स-रोम-हर्षं सोत्क्लेशो गुरु-वस्ति-गुदोदरः । कृते ऽप्य् a-कृत-संज्ञश् च सर्वात्मा सर्व-लक्षणः ॥ 11 ॥ 8.11ब्व् गुरु-वस्तिर् गुरूदरः भयेन क्षोभिते चित्ते स-पित्तो द्रावयेच् छकृत् । वायुस् ततो ऽतिसार्येत क्षिप्रम् उष्णं द्रवं प्लवम् ॥ 12 ॥ वात-पित्त-समं लिङ्गैर् आहुस् तद्-वच् च शोकतः । अतीसारः समासेन द्वि-धा सामो निर्-आमकः ॥ 13 ॥ 8.13द्व् द्वे-धा सामो निर्-आमकः सासृङ् निर्-अस्रस् तत्राद्ये गौरवाद् अप्सु मज्जति । शकृद् दुर्-गन्धम् आटोप-विष्टम्भार्ति-प्रसेकिनः ॥ 14 ॥ विपरीतो निर्-आमस् तु कफात् पक्वो ऽपि मज्जति । अतीसारेषु यो नाति-यत्न-वान् ग्रहणी-गदः ॥ 15 ॥ तस्य स्याद् अग्नि-विध्वंस-करैर् अन्यस्य सेवितैः । सामं शकृन् निर्-आमं वा जीर्णे येनातिसार्यते ॥ 16 ॥ सो ऽतीसारो ऽति-सरणाद् आशु-कारी स्व-भावतः । सामं सान्नम् a-जीर्णे ऽन्ने जीर्णे पक्वं तु नैव वा ॥ 17 ॥ a-कस्माद् वा मुहुर् बद्धम् a-कस्माच् छिथिलं मुहुः । चिर-कृद् ग्रहणी-दोषः संचयाच् चोपवेशयेत् ॥ 18 ॥ स चतुर्-धा पृथग् दोषैः संनिपाताच् च जायते । प्राग्-रूपं तस्य सदनं चिरात् पचनम् अम्लकः ॥ 19 ॥ प्रसेको वक्त्र-वैरस्यम् a-रुचिस् तृट् क्लमो भ्रमः । आनद्धोदर-ता छर्दिः कर्ण-क्ष्वेडो ऽन्त्र-कूजनम् ॥ 20 ॥ सामान्यं लक्षणं कार्श्यं धूमकस् तमको ज्वरः । मूर्छा शिरो-रुग् विष्टम्भः श्वयथुः कर-पादयोः ॥ 21 ॥ तत्रानिलात् तालु-शोषस् तिमिरं कर्णयोः स्वनः । पार्श्वोरु-वङ्क्षण-ग्रीवा-रुजाभीक्ष्णं विषूचिका ॥ 22 ॥ रसेषु गृद्धिः सर्वेषु क्षुत् तृष्णा परिकर्तिका । जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते ॥ 23 ॥ वात-हृद्-रोग-गुल्मार्शः-प्लीह-पाण्डु-त्व-शङ्कितः । चिराद् दुःखं द्रवं शुष्कं तन्व् आमं शब्द-फेन-वत् ॥ 24 ॥ पुनः पुनः सृजेद् वर्चः पायु-रुक्-श्वास-कास-वान् । पित्तेन नील-पीताभं पीताभः सृजति द्रवम् ॥ 25 ॥ 8.25च्व् पित्तेन नीलं पीताभं 8.25च्व् पित्तेन पीत-नीलाभं पूत्य्-अम्लोद्गार-हृत्-कण्ठ-दाहा-रुचि-तृड्-अर्दितः । श्लेष्मणा पच्यते दुःखम् अन्नं छर्दिर् a-रोचकः ॥ 26 ॥ आस्योपदेह-निष्ठीव-कास-हृल्-लास-पीनसाः । हृदयं मन्यते स्त्यानम् उदरं स्तिमितं गुरु ॥ 27 ॥ 8.27अव् आस्योपदेह-माधुर्य- 8.27ब्व् -कास-ष्ठीवन-पीनसाः उद्गारो दुष्ट-मधुरः सदनं स्त्रीष्व् a-हर्षणम् । भिन्नाम-श्लेष्म-संसृष्ट-गुरु-वर्चः-प्रवर्तनम् ॥ 28 ॥ a-कृशस्यापि दौर्बल्यं सर्व-जे सर्व-संकरः । विभागे ऽङ्गस्य ये चोक्ता विषमाद्यास् त्रयो ऽग्नयः ॥ 29 ॥ ते ऽपि स्युर् ग्रहणी-दोषाः समस् तु स्वास्थ्य-कारणम् ॥ 30ab ॥ वात-व्याध्य्-अश्मरी-कुष्ठ-मेहोदर-भगन्दराः ॥ 30cd ॥ अर्शांसि ग्रहणीत्य् अष्टौ महा-रोगाः सु-दुस्-तराः ॥ 30ef ॥ निदानस्थान वस्ति-वस्ति-शिरो-मेढ्र-कटी-वृषण-पायवः । एक-संबन्धनाः प्रोक्ता गुदास्थि-विवराश्रयाः ॥ 1 ॥ अधो-मुखो ऽपि वस्तिर् हि मूत्र-वाहि-सिरा-मुखैः । पार्श्वेभ्यः पूर्यते सूक्ष्मैः स्यन्दमानैर् अन्-आरतम् ॥ 2 ॥ यैस् तैर् एव प्रविश्यैनं दोषाः कुर्वन्ति विंशतिम् । मूत्राघातान् प्रमेहांश् च कृच्छ्रान् मर्म-समाश्रयान् ॥ 3 ॥ वस्ति-वङ्क्षण-मेढ्रार्ति-युक्तो ऽल्पाल्पं मुहुर् मुहुः । मूत्रयेद् वात-जे कृच्छ्रे पैत्ते पीतं स-दाह-रुक् ॥ 4 ॥ रक्तं वा कफ-जे वस्ति-मेढ्र-गौरव-शोफ-वान् । स-पिच्छं स-विबन्धं च सर्वैः सर्वात्मकं मलैः ॥ 5 ॥ यदा वायुर् मुखं वस्तेर् आवृत्य परिशोषयेत् । मूत्रं स-पित्तं स-कफं स-शुक्रं वा तदा क्रमात् ॥ 6 ॥ संजायते ऽश्मरी घोरा पित्ताद् गोर् इव रोचना । श्लेष्माश्रया च सर्वा स्याद् अथास्याः पूर्व-लक्षणम् ॥ 7 ॥ वस्त्य्-आध्मानं तद्-आसन्न-देशेषु परितो ऽति-रुक् । मूत्रे च बस्त-गन्ध-त्वं मूत्र-कृच्छ्रं ज्वरो '-रुचिः ॥ 8 ॥ 9.8च्व् मूत्रे बस्त-स-गन्ध-त्वं सामान्य-लिङ्गं रुङ् नाभि-सेवनी-वस्ति-मूर्धसु । विशीर्ण-धारं मूत्रं स्यात् तया मार्ग-निरोधने ॥ 9 ॥ 9.9द्व् तथा मार्ग-निरोधने तद्-व्यपायात् सुखं मेहेद् अच्छं गोमेदकोपमम् । तत्-संक्षोभात् क्षते सास्रम् आयासाच् चाति-रुग् भवेत् ॥ 10 ॥ तत्र वाताद् भृशार्त्य्-आर्तो दन्तान् खादति वेपते । मृद्नाति मेहनं नाभिं pŬayaty a-निशं क्वणन् ॥ 11 ॥ सानिलं मुञ्चति शकृन् मुहुर् मेहति बिन्दु-शः । श्यावा रूक्षाश्मरी चास्य स्याच् चिता कण्टकैर् इव ॥ 12 ॥ पित्तेन दह्यते वस्तिः पच्यमान इवोष्म-वान् । भल्लातकास्थि-संस्थाना रक्ता पीतासिताश्मरी ॥ 13 ॥ 9.13द्व् रक्त-पीतासिताश्मरी वस्तिर् निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः । अश्मरी महती श्लक्ष्णा मधु-वर्णाथ-वा सिता ॥ 14 ॥ एता भवन्ति बालानां तेषाम् एव च भूयसा । आश्रयोपचयाल्प-त्वाद् ग्रहणाहरणे सुखाः ॥ 15 ॥ शुक्राश्मरी तु महतां जायते शुक्र-धारणात् । स्थानाच् च्युतम् a-मुक्तं हि मुष्कयोर् अन्तरे ऽनिलः ॥ 16 ॥ शोषयत्य् उपसंगृह्य शुक्रं तच् छुष्कम् अश्मरी । वस्ति-रुक्-कृच्छ्र-मूत्र-त्व-मुष्क-श्वयथु-कारिणी ॥ 17 ॥ तस्याम् उत्पन्न-मात्रायां शुक्रम् एति विलीयते । pŬite त्व् अवकाशे ऽस्मिन्न् अश्मर्य् एव च शर्करा ॥ 18 ॥ अणु-शो वायुना भिन्ना सा त्व् अस्मिन्न् अनुलोम-गे । निरेति सह मूत्रेण प्रतिलोमे विबध्यते ॥ 19 ॥ मूत्र-संधारिणः कुर्याद् रुद्ध्वा वस्तेर् मुखं मरुत् । मूत्र-सङ्गं रुजं कण्डूं कदा-चिच् च स्व-धामतः ॥ 20 ॥ प्रच्याव्य वस्तिम् उद्वृत्तं गर्भाभं स्थूल-विप्लुतम् । करोति तत्र रुग्-दाह-स्पन्दनोद्वेष्टनानि च ॥ 21 ॥ बिन्दु-शश् च प्रवर्तेत मूत्रं वस्तौ तु pŬite । धारया द्वि-विधो ऽप्य् एष वात-वस्तिर् इति स्मृतः ॥ 22 ॥ दुस्-तरो दुस्-तर-तरो द्वितीयः प्रबलानिलः । शकृन्-मार्गस्य वस्तेश् च वायुर् अन्तरम् आश्रितः ॥ 23 ॥ अष्ठीलाभं घनं ग्रन्थिं करोत्य् a-चलम् उन्नतम् । vÃtëÂhÅleti साध्मान-विण्-मूत्रानिल-सङ्ग-कृत् ॥ 24 ॥ वि-गुणः कुण्डली-भूतो वस्तौ तीव्र-व्यथो ऽनिलः । आविध्य मूत्रं भ्रमति स-स्तम्भोद्वेष्ट-गौरवः ॥ 25 ॥ 9.25च्व् आविश्य मूत्रं भ्रमति मूत्रम् अल्पाल्पम् अथ-वा विमुञ्चति शकृत् सृजन् । वात-कुण्डलिकेत्य् एषा मूत्रं तु विधृतं चिरम् ॥ 26 ॥ न निरेति विबद्धं वा मूत्रातीतं तद् अल्प-रुक् । विधारणात् प्रतिहतं वातोदावर्तितं यदा ॥ 27 ॥ नाभेर् अधस्-ताद् उदरं मूत्रम् आपूरयेत् तदा । कुर्यात् तीव्र-रुग् आध्मानम् a-पक्तिं मल-संग्रहम् ॥ 28 ॥ तन् मूत्र-जठरं छिद्र-वैगुण्येनानिलेन वा । आक्षिप्तम् अल्पं मूत्रं तद् वस्तौ नाले ऽथ-वा मणौ ॥ 29 ॥ 9.29च्व् आक्षिप्तम् अल्पं मूत्रस्य स्थित्वा स्रवेच् छनैः पश्चात् स-रुजं वाथ नी-रुजम् । मूत्रोत्सङ्गः स विच्छिन्न-तच्-छेष-गुरु-शेफसः ॥ 30 ॥ 9.30ब्व् स-रुजं वाथ-वा-रुजम् 9.30च्व् मूत्रोत्सङ्गः स विच्छिन्नस् 9.30च्व् मूत्रोत्सङ्गः स विच्छिन्नं 9.30द्व् तच्-छेष-गुरु-शेफसः अन्तर् वस्ति-मुखे वृत्तः स्थिरो ऽल्पः सहसा भवेत् । अश्मरी-तुल्य-रुग् ग्रन्थिर् मूत्र-ग्रन्थिः स उच्यते ॥ 31 ॥ मूत्रितस्य स्त्रियं यातो वायुना शुक्रम् उद्धतम् । स्थानाच् च्युतं मूत्रयतः प्राक् पश्चाद् वा प्रवर्तते ॥ 32 ॥ भस्मोदक-प्रतीकाशं मूत्र-शुक्रं तद् उच्यते । रूक्ष-दुर्-बलयोर् वाताद् उदावर्तं शकृद् यदा ॥ 33 ॥ 9.33द्व् उदावृत्तं शकृद् यदा मूत्र-स्रोतो ऽनुपर्येति संसृष्टं शकृता तदा । मूत्रं विट्-तुल्य-गन्धं स्याद् विड्-विघातं तम् आदिशेत् ॥ 34 ॥ पित्तं व्यायाम-तीक्ष्णोष्ण-भोजनाध्वातपादिभिः । प्रवृद्धं वायुना क्षिप्तं वस्त्य्-उपस्थार्ति-दाह-वत् ॥ 35 ॥ मूत्रं प्रवर्तयेत् पीतं स-रक्तं रक्तम् एव वा । उष्णं पुनः पुनः कृच्छ्राद् उष्ण-वातं वदन्ति तम् ॥ 36 ॥ रूक्षस्य क्लान्त-देहस्य वस्ति-स्थौ पित्त-मारुतौ । मूत्र-क्षयं स-रुग्-दाहं जनयेतां तद्-आह्वयम् ॥ 37 ॥ पित्तं कफो द्वाव् अपि वा संहन्येते ऽनिलेन चेत् । कृच्छ्रान् मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ॥ 38 ॥ स-दाहं रोचना-शङ्ख-चूर्ण-वर्णं भवेच् च तत् । शुष्कं समस्त-वर्णं वा मूत्र-सादं वदन्ति तम् ॥ 39 ॥ इति विस्तरतः प्रोक्ता रोगा मूत्रा-प्रवृत्ति-जाः । निदान-लक्षणैर् ऊर्ध्वं वक्ष्यन्ते ऽति-प्रवृत्ति-जाः ॥ 40 ॥ निदानस्थान प्रमेहा विंशतिस् तत्र श्लेष्मतो दश पित्ततः । ष चत्वारो ऽनिलात् तेषां मेदो-मूत्र-कफावहम् ॥ 1 ॥ अन्न-पान-क्रिया-जातं यत् प्रायस् तत् प्रवर्तकम् । स्वाद्व्-अम्ल-लवण-स्निग्ध-गुरु-पिच्छिल-शीतलम् ॥ 2 ॥ नव-धान्य-सुरानूप-मांसेक्षु-गुड-गो-रसम् । एक-स्थानासन-रतिः शयनं विधि-वर्जितम् ॥ 3 ॥ वस्तिम् आश्रित्य कुरुते प्रमेहान् दूषितः कफः । दूषयित्वा वपुः-क्लेद-स्वेद-मेदो-रसामिषम् ॥ 4 ॥ 10.4द्व् -स्वेद-मेदो-वसामिषम् पित्तं रक्तम् अपि क्षीणे कफादौ मूत्र-संश्रयम् । धातून् वस्तिम् उपानीय तत्-क्षये ऽपि च मारुतः ॥ 5 ॥ साध्य-याप्य-परित्याज्या मेहास् तेनैव तद्-भवाः । समासम् a-क्रिय-तया महात्यय-तयापि च ॥ 6 ॥ सामान्यं लक्षणं तेषां प्रभूताविल-मूत्र-ता । दोष-दूष्या-विशेषे ऽपि तत्-संयोग-विशेषतः ॥ 7 ॥ 10.7ब्व् प्रभूताकुल-मूत्र-ता मूत्र-वर्णादि-भेदेन भेदो मेहेषु कल्प्यते । अच्छं बहु सितं शीतं निर्-गन्धम् उदकोपमम् ॥ 8 ॥ मेहत्य् उदक-मेहेन किञ्-चिच् चाविल-पिच्छिलम् । इक्षो रसम् इवात्य्-अर्थं मधुरं चेक्षु-मेहतः ॥ 9 ॥ सान्द्री-भवेत् पर्युषितं सान्द्र-मेहेन मेहति । सुरा-मेही सुरा-तुल्यम् उपर्य् अच्छम् अधो घनम् ॥ 10 ॥ संहृष्ट-रोमा पिष्टेन पिष्ट-वद् बहलं सितम् । शुक्राभं शुक्र-मिश्रं वा शुक्र-मेही प्रमेहति ॥ 11 ॥ 10.11ब्व् पिष्ट-वद् बहुलं सितम् मूर्ताणून् सिकता-मेही सिकता-रूपिणो मलान् । शीत-मेही सु-बहु-शो मधुरं भृश-शीतलम् ॥ 12 ॥ 10.12अव् मूत्राणून् सिकता-मेही 10.12अव् मूत्रे ऽणून् सिकता-मेही शनैः शनैः शनैर्-मेही मन्दं मन्दं प्रमेहति । लाला-तन्तु-युतं मूत्रं लाला-मेहेन पिच्छिलम् ॥ 13 ॥ गन्ध-वर्ण-रस-स्पर्शैः क्षारेण क्षार-तोय-वत् । नील-मेहेन नीलाभं काल-मेही मषी-निभम् ॥ 14 ॥ हारिद्र-मेही कटुकं हरिद्रा-संनिभं दहत् । विस्रं mäji«Âha-मेहेन मञ्जिष्ठा-सलिलोपमम् ॥ 15 ॥ विस्रम् उष्णं स-लवणं रक्ताभं रक्त-मेहतः । वसा-मेही वसा-मिश्रं वसां वा मूत्रयेन् मुहुः ॥ 16 ॥ मज्जानं मज्ज-मिश्रं वा मज्ज-मेही मुहुर् मुहुः । हस्ती मत्त इवाजस्रं मूत्रं वेग-विवर्जितम् ॥ 17 ॥ 10.17अव् मज्जाभं मज्ज-मिश्रं वा स-लसीकं विबद्धं च हस्ति-मेही प्रमेहति । मधु-मेही मधु-समं जायते स किल द्वि-धा ॥ 18 ॥ 10.18च्व् मधु-मेहे मधु-समं क्रुद्धे धातु-क्षयाद् वायौ दोषावृत-पथे ऽथ-वा । आवृतो दोष-लिङ्गानि सो '-निमित्तं प्रदर्शयेत् ॥ 19 ॥ 10.19ब्व् दोषावृत-पथे ऽपि वा क्षीणः क्षणात् क्षणात् पूर्णो भजते कृच्छ्र-साध्य-ताम् । कालेनोपेक्षिताः सर्वे यद् यान्ति मधु-मेह-ताम् ॥ 20 ॥ मधुरं यच् च सर्वेषु प्रायो मध्व् इव मेहति । सर्वे ऽपि मधु-मेहाख्या माधुर्याच् च तनोर् अतः ॥ 21 ॥ a-विपाको '-रुचिश् छर्दिर् निद्रा कासः स-पीनसः । उपद्रवाः प्रजायन्ते मेहानां कफ-जन्मनाम् ॥ 22 ॥ वस्ति-मेहनयोस् तोदो मुष्कावदरणं ज्वरः । दाहस् तृष्णाम्लको मूर्छा विड्-भेदः पित्त-जन्मनाम् ॥ 23 ॥ वातिकानाम् उदावर्त-कम्प-हृद्-ग्रह-लोल-ताः । शूलम् उन्निद्र-ता शोषः कासः श्वासश् च जायते ॥ 24 ॥ 10.24ब्व् -कण्ठ-हृद्-ग्रह-लोल-ताः शराविका कच्छपिका जालिनी विनतालजी । मसूरिका सर्षपिका पुत्रिणी स-विदारिका ॥ 25 ॥ 10.25द्व् पुत्रिणी च विदारिका विद्रधिश् चेति पिटिकाः प्रमेहोपेक्षया दश । संधि-मर्मसु जायन्ते मांसलेषु च धामसु ॥ 26 ॥ अन्तोन्नता मध्य-निम्ना श्यावा क्लेद-रुजान्विता । शराव-मान-संस्थाना पिटिका स्याच् छराविका ॥ 27 ॥ avagìhÃrti-निस्तोदा महा-वस्तु-परिग्रहा । श्लक्ष्णा कच्छप-पृष्ठाभा पिटिका कच्छपी मता ॥ 28 ॥ स्तब्धा सिरा-जाल-वती स्निग्ध-स्रावा महाशया । रुजा-निस्तोद-बहुला सूक्ष्म-च्छिद्रा च जालिनी ॥ 29 ॥ 10.29ब्व् स्निग्ध-स्रावा महाश्रया avagìha-रुजा-क्लेदा पृष्ठे वा जठरे ऽपि वा । महती पिटिका नीला विनता विनता स्मृता ॥ 30 ॥ दहति त्वचम् उत्थाने भृशं कष्टा विसर्पिणी । रक्त-कृष्णाति-तृट्-स्फोट-दाह-मोह-ज्वरालजी ॥ 31 ॥ मान-संस्थानयोस् तुल्या मसूरेण मसूरिका । सर्षपा-मान-संस्थाना क्षिप्र-पाका महा-रुजा ॥ 32 ॥ सर्षपी सर्षपा-तुल्य-पिटिका-परिवारिता । पुत्रिणी महती भूरि-सु-सूक्ष्म-पिटिकाचिता ॥ 33 ॥ 10.33अव् सर्षपा सर्षपा-तुल्य- 10.33द्व् -सु-सूक्ष्म-पिटिकावृता 10.33द्व् -सु-सूक्ष्म-पिटिकान्विता विदारी-कन्द-वद् वृत्ता कठिना च विदारिका । विद्रधिर् वक्ष्यते ऽन्य-त्र तत्राद्यं पिटिका-त्रयम् ॥ 34 ॥ पुत्रिणी च विदारी च दुः-सहा बहु-मेदसः । सह्याः पित्तोल्बणास् त्व् अन्याः संभवन्त्य् अल्प-मेदसः ॥ 35 ॥ तासु मेह-वशाच् च स्याद् दोषोद्रेको यथा-यथम् ॥ 36ab ॥ प्रमेहेण विनाप्य् एता जायन्ते दुष्ट-मेदसः ॥ 36cd ॥ तावच् च नोपलक्ष्यन्ते यावद् वस्तु-परिग्रहः ॥ 36ef ॥ हारिद्र-वर्णं रक्तं वा मेह-प्राग्-रूप-वर्जितम् । यो मूत्रयेन् न तं मेहं रक्त-पित्तं तु तद् विदुः ॥ 37 ॥ 10.37द्व् रक्त-पित्तं तु तं विदुः 10.37द्व् रक्त-पित्तं च तद् विदुः स्वेदो ऽङ्ग-गन्धः शिथिल-त्वम् अङ्गे शय्यासन-स्वप्न-सुखाभिषङ्गः । हृन्-नेत्र-जिह्वा-श्रवणोपदेहो घनाङ्ग-ता केश-नखाति-वृद्धिः ॥ 38 ॥ 10.38ब्व् शय्यासन-स्थान-sukhÃbhilëa÷ शीत-प्रिय-त्वं गल-तालु-शोषो माधुर्यम् आस्ये कर-पाद-दाहः । भविष्यतो मेह-गणस्य रूपं मूत्रे ऽभिधावन्ति पिपीलिकाश् च ॥ 39 ॥ दृष्ट्वा प्रमेहं मधुरं स-पिच्छं मधूपमं स्याद् विविधो विचारः । संपूरणाद् वा कफ-संभवः स्यात् क्षीणेषु दोषेष्व् अनिलात्मको वा ॥ 40 ॥ 10.40च्व् संतर्पणाद् वा कफ-संभवः स्यात् स-पूर्व-रूपाः कफ-पित्त-मेहाः क्रमेण ये वात-कृताश् च मेहाः । साध्या न ते पित्त-कृतास् तु याप्याः साध्यास् तु मेदो यदि नाति-दुष्टम् ॥ 41 ॥ 10.41द्व् साध्याश् च मेदो यदि नाति-दुष्टम् निदानस्थान भुक्तैः पर्युषितात्य्-उष्ण-रूक्ष-शुष्क-विदाहिभिः । जिह्म-शय्या-विचेष्टाभिस् तैस् तैश् चासृक्-प्रदूषणैः ॥ 1 ॥ दुष्ट-त्वङ्-मांस-मेदो-'स्थि-स्नाय्व्-असृक्-कण्डराश्रयः । यः शोफो बहिर् अन्तर् वा महा-मूलो महा-रुजः ॥ 2 ॥ 11.2अव् दुष्टस् त्वङ्-मांस-मेदो-'स्थि- वृत्तः स्याद् आयतो यो वा स्मृतः षो-ढा स विद्रधिः । दोषैः पृथक् समुदितैः शोणितेन क्षतेन च ॥ 3 ॥ बाह्यो ऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः । आन्तरो दारुण-तरो गम्भीरो गुल्म-वद् घनः ॥ 4 ॥ वल्मीक-वत् समुच्छ्रायी शीघ्र-घात्य् अग्नि-शस्त्र-वत् । नाभि-वस्ति-यकृत्-प्लीह-क्लोम-हृत्-कुक्षि-वङ्क्षणे ॥ 5 ॥ स्याद् वृक्कयोर् अपाने च वातात् तत्राति-तीव्र-रुक् । श्यावारुणश् चिरोत्थान-पाको विषम-संस्थितिः ॥ 6 ॥ 11.6अव् स्याद् वृक्कयोर् अपाने वा व्यध-च्छेद-भ्रमानाह-स्पन्द-सर्पण-शब्द-वान् । रक्त-ताम्रासितः पित्तात् तृण्-मोह-ज्वर-दाह-वान् ॥ 7 ॥ क्षिप्रोत्थान-प्रपाकश् च पाण्डुः कण्डू-युतः कफात् । सोत्क्लेश-शीतक-स्तम्भ-जृम्भा-रोचक-गौरवः ॥ 8 ॥ चिरोत्थान-विपाकश् च संकीर्णः संनिपाततः । सामर्थ्याच् चात्र विभजेद् बाह्याभ्यन्तर-लक्षणम् ॥ 9 ॥ 11.9अव् चिरोत्थान-प्रपाकश् च कृष्ण-स्फोटावृतः श्यावस् तीव्र-दाह-रुजा-ज्वरः । पित्त-लिङ्गो ऽसृजा बाह्यः स्त्रीणाम् एव तथान्तरः ॥ 10 ॥ शस्त्राद्यैर् अभिघातेन क्षते वा-पथ्य-कारिणः । क्षतोष्मा वायु-विक्षिप्तः स-रक्तं पित्तम् ईरयन् ॥ 11 ॥ 11.11द्व् स-रक्तं पित्तम् ईरयेत् पित्तासृग्-लक्षणं कुर्याद् विद्रधिं भूर्य्-उपद्रवम् । तेषूपद्रव-भेदश् च स्मृतो ऽधिष्ठान-भेदतः ॥ 12 ॥ नाभ्यां हिध्मा भवेद् वस्तौ मूत्रं कृच्छ्रेण पूति च । श्वासो यकृति रोधस् तु प्लीह्न्य् उच्छ्वासस्य तृट् पुनः ॥ 13 ॥ गल-ग्रहश् च क्लोम्नि स्यात् सर्वाङ्ग-प्रग्रहो हृदि । प्रमोहस् तमकः कासो हृदये घट्टनं व्यथा ॥ 14 ॥ कुक्षि-पार्श्वान्तरांसार्तिः कुक्षाव् आटोप-जन्म च । सक्थ्नोर् ग्रहो वङ्क्षणयोर् वृक्कयोः कटि-पृष्ठयोः ॥ 15 ॥ पार्श्वयोश् च व्यथा पायौ पवनस्य निरोधनम् । आम-पक्व-विदग्ध-त्वं तेषां शोफ-वद् आदिशेत् ॥ 16 ॥ नाभेर् ऊर्ध्वं मुखात् पक्वाः प्रस्रवन्त्य् अधरे गुदात् । गुदास्यान् नाभि-जो विद्याद् दोषं क्लेदाच् च विद्रधौ ॥ 17 ॥ 11.17च्व् उभाभ्यां नाभि-जो विद्याद् यथा-स्वं व्रण-वत् तत्र विवर्ज्यः संनिपात-जः । पक्वो हृन्-नाभि-वस्ति-स्थो भिन्नो ऽन्तर् बहिर् एव वा ॥ 18 ॥ पक्वश् चान्तः स्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः । एवम् एव स्तन-सिरा विवृताः प्राप्य योषिताम् ॥ 19 ॥ सूतानां गर्भिणीनां वा संभवेच् छ्वयथुर् घनः । स्तने स-दुग्धे '-दुग्धे वा बाह्य-विद्रधि-लक्षणः ॥ 20 ॥ nìÅnÃæ सूक्ष्म-वक्त्र-त्वात् कन्यानां न स जायते । क्रुद्धो रुद्ध-गतिर् वायुः शोफ-शूल-करश् चरन् ॥ 21 ॥ 11.21ब्व् कन्यानां तु न जायते 11.21च्व् क्रुद्धो ऽन्-ऊर्ध्व-गतिर् वायुः मुष्कौ वङ्क्षणतः प्राप्य फल-कोशाभिवाहिनीः । prapŬya धमनीर् वृद्धिं करोति फल-कोशयोः ॥ 22 ॥ दोषास्र-मेदो-मूत्रान्त्रैः स वृद्धिः सप्त-धा गदः । मूत्रान्त्र-जाव् अप्य् अनिलाद् धेतु-भेदस् तु केवलम् ॥ 23 ॥ वात-पूर्ण-दृति-स्पर्शो रूक्षो वाताद् a-हेतु-रुक् । पक्वोदुम्बर-संकाशः पित्ताद् दाहोष्म-पाक-वान् ॥ 24 ॥ कफाच् छीतो गुरुः स्निग्धः कण्डू-मान् कठिनो ऽल्प-रुक् । कृष्ण-स्फोटावृतः पित्त-वृद्धि-लिङ्गश् च रक्ततः ॥ 25 ॥ 11.25च्व् कृष्णः स्फोटावृतः पित्त- कफ-वन् मेदसा वृद्धिर् मृदुस् ताल-फलोपमः । मूत्र-धारण-शीलस्य मूत्र-जः स तु गच्छतः ॥ 26 ॥ अम्भोभिः पूर्ण-दृति-वत् क्षोभं याति स-रुङ् मृदुः । मूत्र-कृच्छ्रम् अधस्-ताच् च वलयं फल-कोशयोः ॥ 27 ॥ वात-कोपिभिर् आहारैः शीत-तोयावगाहनैः । धारणेरण-भाराध्व-विषमाङ्ग-प्रवर्तनैः ॥ 28 ॥ क्षोभणैः क्षुभितो ऽन्यैश् च क्षुद्रान्त्रावयवं यदा । पवनो वि-गुणी-कृत्य स्व-निवेशाद् अधो नयेत् ॥ 29 ॥ 11.29च्व् पवनो द्वि-गुणी-कृत्य कुर्याद् वङ्क्षण-संधि-स्थो ग्रन्थ्य्-आभं श्वयथुं तदा ॥ 30ab ॥ उपेक्ष्यमाणस्य च मुष्क-वृद्धिम् आध्मान-रुक्-स्तम्भ-वतीं स वायुः ॥ 30cd ॥ prapŬito ऽन्तः स्वन-वान् प्रयाति प्रध्मापयन्न् एति पुनश् च मुक्तः ॥ 30ef ॥ अन्त्र-वृद्धिर् a-साध्यो ऽयं वात-वृद्धि-समाकृतिः ॥ 31 ॥ इति वृद्धि-निदानम् अथ गुल्म-निदानम् ॥ 31+1 ॥ रूक्ष-कृष्णारुण-सिरा-तन्तु-जाल-गवाक्षितः । गुल्मो ऽष्ट-धा पृथग् दोषैः संसृष्टैर् निचयं गतैः ॥ 32 ॥ आर्तवस्य च दोषेण नारीणां जायते ऽष्टमः । ज्वर-च्छर्द्य्-अतिसाराद्यैर् वमनाद्यैश् च कर्मभिः ॥ 33 ॥ कर्शितो वातलान्य् अत्ति शीतं वाम्बु बुभुक्षितः । यः पिबत्य् अनु चान्नानि लङ्घन-प्लवनादिकम् ॥ 34 ॥ 11.34ब्व् शीतं चाम्बु बुभुक्षितः सेवते देह-संक्षोभि च्छर्दिं वा समुदीरयेत् । अन्-उदीर्णाम् उदीर्णान् वा वातादीन् न विमुञ्चति ॥ 35 ॥ स्नेह-स्वेदाव् अन्-अभ्यस्य शोधनं वा निषेवते । शुद्धो वाशु विदाहीनि भजते स्यन्दनानि वा ॥ 36 ॥ वातोल्बणास् तस्य मलाः पृथक् क्रुद्धा द्वि-शो ऽथ-वा । सर्वे वा रक्त-युक्ता वा महा-स्रोतो-'नुशायिनः ॥ 37 ॥ ऊर्ध्वाधो-मार्गम् आवृत्य कुर्वते शूल-पूर्वकम् । स्पर्शोपलभ्यं गुल्माख्यम् उत्प्लुतं ग्रन्थि-रूपिणम् ॥ 38 ॥ 11.38द्व् उन्नतं ग्रन्थि-रूपिणम् कर्शनात् कफ-विट्-पित्तैर् मार्गस्यावरणेन वा । वायुः कृताश्रयः कोष्ठे रौक्ष्यात् काठिन्यम् आगतः ॥ 39 ॥ स्व-तन्त्रः स्वाश्रये दुष्टः पर-तन्त्रः पराश्रये । पिण्डित-त्वाद् a-मूर्तो ऽपि मूर्त-त्वम् इव संश्रितः ॥ 40 ॥ गुल्म इत्य् उच्यते वस्ति-नाभि-हृत्-पार्श्व-संश्रयः । वातान् मन्या-शिरः-शूलं ज्वर-प्लीहान्त्र-कूजनम् ॥ 41 ॥ व्यधः सूच्येव विट्-सङ्गः कृच्छ्राद् उच्छ्वसनं मुहुः । स्तम्भो गात्रे मुखे शोषः कार्श्यं विषम-वह्नि-ता ॥ 42 ॥ रूक्ष-कृष्ण-त्वग्-आदि-त्वं चल-त्वाद् अनिलस्य च । a-निरूपित-संस्थान-स्थान-वृद्धि-क्षय-व्यथः ॥ 43 ॥ पिपीलिका-व्याप्त इव गुल्मः स्फुरति तुद्यते । पित्ताद् दाहो ऽम्लको मूर्छा-विड्-भेद-स्वेद-तृड्-ज्वराः ॥ 44 ॥ हारिद्र-त्वं त्वग्-आद्येषु गुल्मश् च स्पर्शना-सहः । दूयते दीप्यते सोष्मा स्व-स्थानं दहतीव च ॥ 45 ॥ कफात् स्तैमित्यम् a-रुचिः सदनं शिशिर-ज्वरः । पीनसालस्य-हृल्-लास-कास-शुक्ल-त्वग्-आदि-ताः ॥ 46 ॥ गुल्मो 'vagìha÷ कठिनो गुरुः सुप्तः स्थिरो ऽल्प-रुक् । स्व-दोष-स्थान-धामानः स्वे स्वे काले च रुक्-कराः ॥ 47 ॥ प्रायस् त्रयस् तु द्वन्द्वोत्था गुल्माः संसृष्ट-लक्षणाः । सर्व-जस् तीव्र-रुग्-दाहः शीघ्र-पाकी घनोन्नतः ॥ 48 ॥ सो '-साध्यो रक्त-गुल्मस् तु स्त्रिया एव प्रजायते । ऋतौ वा नव-सूता वा यदि वा योनि-रोगिणी ॥ 49 ॥ सेवते वातलानि स्त्री क्रुद्धस् तस्याः समीरणः । निरुणद्ध्य् आर्तवं योन्यां प्रति-मासम् अवस्थितम् ॥ 50 ॥ कुक्षिं करोति तद्-गर्भ-लिङ्गम् आविष्-करोति च । हृल्-लास-दौर्हृद-स्तन्य-दर्शन-क्षाम-तादिकम् ॥ 51 ॥ क्रमेण वायु-संसर्गात् पित्त-योनि-तया च तत् । शोणितं कुरुते तस्या वात-पित्तोत्थ-गुल्म-जान् ॥ 52 ॥ रुक्-स्तम्भ-दाहातीसार-तृड्-ज्वरादीन् उपद्रवान् । गर्भाशये च सु-तरां शूलं दुष्टासृग्-आश्रये ॥ 53 ॥ योन्याश् च स्राव-दौर्गन्ध्य-तोद-स्पन्दन-वेदनाः । न चाङ्गैर् गर्भ-वद् गुल्मः स्फुरत्य् अपि तु शूल-वान् ॥ 54 ॥ 11.54ब्व् -तोद-स्फुरण-वेदनाः 11.54ब्व् -क्लेद-स्वेदन-वेदनाः पिण्डी-भूतः स एवास्याः कदा-चित् स्पन्दते चिरात् । न चास्या वर्धते कुक्षिर् गुल्म एव तु वर्धते ॥ 55 ॥ स्व-दोष-संश्रयो गुल्मः सर्वो भवति तेन सः । पाकं चिरेण भजते नैव वा विद्रधिः पुनः ॥ 56 ॥ पच्यते शीघ्रम् अत्य्-अर्थं दुष्ट-रक्ताश्रय-त्वतः । अतः शीघ्र-विदाहि-त्वाद् विद्रधिः सो ऽभिधीयते ॥ 57 ॥ गुल्मे ऽन्तर्-आश्रये वस्ति-कुक्षि-हृत्-प्लीह-वेदनाः । अग्नि-वर्ण-बल-भ्रंशो वेगानां चा-प्रवर्तनम् ॥ 58 ॥ 11.58ब्व् -कुक्षि-हृत्-पार्श्व-वेदनाः अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नाति-रुक् । वैवर्ण्यम् अवकाशस्य बहिर् उन्नत-ताधिकम् ॥ 59 ॥ साटोपम् अत्य्-उग्र-रुजम् आध्मानम् उदरे भृशम् । ऊर्ध्वाधो-वात-रोधेन तम् आनाहं प्रचक्षते ॥ 60 ॥ घनो ऽष्ठीलोपमो ग्रन्थिर् अष्ठीलोर्ध्वं समुन्नतः । आनाह-लिङ्गस् तिर्यक् तु प्रत्यष्ठीला तद्-आकृतिः ॥ 61 ॥ 11.61च्व् आनाह-लिङ्गस् तिर्यक् च पक्वाशयाद् गुदोपस्थं वायुस् तीव्र-रुजः प्रयान् । तूणी प्रतूणी तु भवेत् स एवातो विपर्यये ॥ 62 ॥ उद्गार-बाहुल्य-पुरीष-बन्ध-तृप्त्य्-a-क्षम-त्वान्त्र-विकूजनानि । आटोपम् आध्मानम् a-पक्ति-शक्तिम् आसन्न-गुल्मस्य वदन्ति चिह्नम् ॥ 63 ॥ 11.63च्व् आटोपम् आध्मानम् a-पक्त्य्-a-शक्तिम् निदानस्थान रोगाः सर्वे ऽपि मन्दे ऽग्नौ सु-तराम् उदराणि तु । a-जीर्णान् मलिनैश् चान्नैर् जायन्ते मल-संचयात् ॥ 1 ॥ ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीर् अम्बु-वाहिनीः । प्राणाग्न्य्-अपानान् संदूष्य कुर्युस् त्वङ्-मांस-संधि-गाः ॥ 2 ॥ आध्माप्य कुक्षिम् उदरम् अष्ट-धा तच् च भिद्यते । पृथग् दोषैः समस्तैश् च प्लीह-बद्ध-क्षतोदकैः ॥ 3 ॥ तेनार्ताः शुष्क-ताल्व्-ओष्ठाः शून-पाद-करोदराः । नष्ट-चेष्टा-बलाहाराः कृशाः प्रध्मात-कुक्षयः ॥ 4 ॥ स्युः प्रेत-रूपाः पुरुषा भाविनस् तस्य लक्षणम् । क्षुन्-नाशो ऽन्नं चिरात् सर्वं स-विदाहं च पच्यते ॥ 5 ॥ 12.5द्व् स-विदाहं विपच्यते जीर्णा-जीर्णं न जानाति सौहित्यं सहते न च । क्षीयते बलतः शश्वच् छ्वसित्य् अल्पे ऽपि चेष्टिते ॥ 6 ॥ वृद्धिर् विषो '-प्रवृत्तिश् च किञ्-चिच् छोफश् च पादयोः । रुग्-वस्ति-संधौ तत-ता लघ्व्-अल्पा-भोजनैर् अपि ॥ 7 ॥ 12.7अव् वृद्धिर् विषो '-प्रवृत्तिर् वा राजी-जन्म वली-नाशो जठरे जठरेषु तु । सर्वेषु तन्द्रा सदनं मल-सङ्गो ऽल्प-वह्नि-ता ॥ 8 ॥ दाहः श्वयथुर् आध्मानम् अन्ते सलिल-संभवः । सर्वं त्व् a-तोयम् अरुणम् a-शोफं नाति-भारिकम् ॥ 9 ॥ गवाक्षितं सिरा-जालैः सदा गुडगुडायते । नाभिम् अन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति ॥ 10 ॥ मारुतो हृत्-कटी-नाभि-पायु-वङ्क्षण-वेदनाः । स-शब्दो निश्चरेद् वायुर् विड् बद्धा मूत्रम् अल्पकम् ॥ 11 ॥ 12.11ब्व् -पायु-वङ्क्षण-वेदना नाति-मन्दो ऽनलो लौल्यं न च स्याद् वि-रसं मुखम् । तत्र वातोदरे शोफः पाणि-पान्-मुष्क-कुक्षिषु ॥ 12 ॥ कुक्षि-पार्श्वोदर-कटी-पृष्ठ-रुक् पर्व-भेदनम् । शुष्क-कासो ऽङ्ग-मर्दो ऽधो-गुरु-ता मल-संग्रहः ॥ 13 ॥ श्यावारुण-त्वग्-आदि-त्वम् a-कस्माद् वृद्धि-ह्रास-वत् । स-तोद-भेदम् उदरं तनु-कृष्ण-सिरा-ततम् ॥ 14 ॥ 12.14द्व् तनु कृष्ण-सिरा-ततम् आध्मात-दृति-वच् छब्दम् आहतं प्रकरोति च । वायुश् चात्र स-रुक्-शब्दो विचरेत् सर्वतो-गतिः ॥ 15 ॥ पित्तोदरे ज्वरो मूर्छा दाहस् तृट् कटुकास्य-ता । भ्रमो ऽतीसारः पीत-त्वं त्वग्-आदाव् उदरं हरित् ॥ 16 ॥ पीत-ताम्र-सिरानद्धं स-स्वेदं सोष्म दह्यते । धूमायति मृदु-स्पर्शं क्षिप्र-पाकं प्रदूयते ॥ 17 ॥ 12.17च्व् धूमायते मृदु-स्पर्शं श्लेष्मोदरे ऽङ्ग-सदनं स्वापः श्वयथु-गौरवम् । निद्रोत्क्लेशा-रुचि-श्वास-कास-शुक्ल-त्वग्-आदि-ता ॥ 18 ॥ 12.18ब्व् स्वाप-श्वयथु-गौरवम् उदरं स्तिमितं श्लक्ष्णं शुक्ल-राजी-ततं महत् । चिराभिवृद्धि कठिनं शीत-स्पर्शं गुरु स्थिरम् ॥ 19 ॥ 12.19अव् उदरं स्तिमितं स्निग्धं त्रि-दोष-कोपनैस् तैस् तैः स्त्री-दत्तैश् च रजो-मलैः । गर-दूषी-विषाद्यैश् च स-रक्ताः संचिता मलाः ॥ 20 ॥ कोष्ठं प्राप्य विकुर्वाणाः शोष-मूर्छा-भ्रमान्वितम् । कुर्युस् त्रि-लिङ्गम् उदरं शीघ्र-पाकं सु-दारुणम् ॥ 21 ॥ बाधते तच् च सु-तरां शीत-वाताभ्र-दर्शने । अत्य्-आशितस्य संक्षोभाद् यान-यानादि-चेष्टितैः ॥ 22 ॥ 12.22ब्व् शीत-वाताभ्र-दर्शनैः अति-व्यवाय-कर्माध्व-वमन-व्याधि-कर्शनैः । वाम-पार्श्वाश्रितः प्लीहा च्युतः स्थानाद् विवर्धते ॥ 23 ॥ शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत् । सो ऽष्ठीलेवाति-कठिनः प्राक् ततः कूर्म-पृष्ठ-वत् ॥ 24 ॥ 12.24द्व् प्राकृतः कूर्म-पृष्ठ-वत् क्रमेण वर्धमानश् च कुक्षाव् उदरम् आवहेत् । श्वास-कास-पिपासास्य-वैरस्याध्मान-रुग्-ज्वरैः ॥ 25 ॥ पाण्डु-त्व-मूर्छा-छर्दीभिर् दाह-मोहैश् च संयुतम् । अरुणाभं वि-वर्णं वा नील-हारिद्र-राजि-मत् ॥ 26 ॥ 12.26अव् पाण्डु-त्व-मूर्छाति-छर्दि- 12.26ब्व् -दाह-मोहैश् च संयुतम् उदावर्त-रुजानाहैर् मोह-तृड्-दहन-ज्वरैः । गौरवा-रुचि-काठिन्यैर् विद्यात् तत्र मलान् क्रमात् ॥ 27 ॥ 12.27अव् उदावर्त-रुग्-आनाहैर् प्लीह-वद् दक्षिणात् पार्श्वात् कुर्याद् यकृद् अपि च्युतम् । पक्ष्म-वालैः सहान्नेन भुक्तैर् बद्धायने गुदे ॥ 28 ॥ दुर्-नामभिर् उदावर्तैर् अन्यैर् वान्त्रोपलेपिभिः । वर्चः-पित्त-कफान् रुद्ध्वा करोति कुपितो ऽनिलः ॥ 29 ॥ 12.29ब्व् अन्नैर् वान्त्रोपलेपिभिः अपानो जठरं तेन स्युर् दाह-ज्वर-तृट्-क्षवाः । कास-श्वासोरु-सदनं शिरो-हृन्-नाभि-पायु-रुक् ॥ 30 ॥ 12.30ब्व् स्युर् दाह-ज्वर-तृट्-क्षुधाः 12.30ब्व् स्युर् दाह-ज्वर-तृट्-क्षुतः मल-सङ्गो '-रुचिश् छर्दिर् उदरं mƬha-मारुतम् । स्थिरं नीलारुण-सिरा-राजी-नद्धम् a-राजि वा ॥ 31 ॥ नाभेर् उपरि च प्रायो गो-पुच्छाकृति जायते । अस्थ्य्-आदि-शल्यैः सान्नैश् चेद् भुक्तैर् अत्य्-अशनेन वा ॥ 32 ॥ 12.32च्व् अस्थ्य्-आदि-शल्यैः सान्नैश् च भिद्यते पच्यते वान्त्रं तच्-छिद्रैश् च स्रवन् बहिः । आम एव गुदाद् एति ततो ऽल्पाल्पं स-विड्-रसः ॥ 33 ॥ 12.33अव् भिद्यते पच्यते चान्त्रं 12.33द्व् 'ल्पाल्पः स-विड्-रसः तुल्यः कुणप-गन्धेन पिच्छिलः पीत-लोहितः । शेषश् चापूर्य जठरं जठरं घोरम् आवहेत् ॥ 34 ॥ वर्धयेत् तद् अधो नाभेर् आशु चैति जलात्म-ताम् । उद्रिक्त-दोष-रूपं च व्याप्तं च श्वास-तृड्-भ्रमैः ॥ 35 ॥ 12.35अव् वर्धते तद् अधो नाभेर् 12.35द्व् व्याप्तं च श्वास-तृड्-ज्वरैः छिद्रोदरम् इदं प्राहुः परिस्रावीति चापरे । प्रवृत्त-स्नेह-पानादेः सहसामाम्बु-पायिनः ॥ 36 ॥ अत्य्-अम्बु-पानान् मन्दाग्नेः क्षीणस्याति-कृशस्य वा । रुद्ध्वाम्बु-मार्गान् अनिलः कफश् च जल-मूर्छितः ॥ 37 ॥ वर्धयेतां तद् एवाम्बु तत्-स्थानाद् उदराश्रितौ । ततः स्याद् उदरं तृष्णा-गुद-स्रुति-रुजान्वितम् ॥ 38 ॥ 12.38द्व् -गुद-स्रुति-रुजा-युतम् कास-श्वासा-रुचि-युतं नाना-वर्ण-सिरा-ततम् । तोय-पूर्ण-दृति-स्पर्श-शब्द-प्रक्षोभ-वेपथु ॥ 39 ॥ 12.39ब्व् नाना-वर्ण-सिरान्वितम् 12.39ब्व् नाना-वर्ण-सिराचितम् 12.39ब्व् नाना-वर्ण-सिरावृतम् दकोदरं महत् स्निग्धं स्थिरम् आवृत्त-नाभि तत् । उपेक्षया च सर्वेषु दोषाः स्व-स्थानतश् च्युताः ॥ 40 ॥ पाकाद् द्रवा द्रवी-कुर्युः संधि-स्रोतो-मुखान्य् अपि । स्वेदश् च बाह्य-स्रोतःसु विहतस् तिर्यग्-आस्थितः ॥ 41 ॥ 12.41अव् पाकाद् द्रवाद् द्रवी-कुर्युः तद् एवोदकम् आप्याय्य पिच्छां कुर्यात् तदा भवेत् । गुरूदरं स्थिरं वृत्तम् आहतं च न शब्द-वत् ॥ 42 ॥ मृदु व्यपेत-राजीकं नाभ्यां स्पृष्टं च सर्पति । तद् अनूदक-जन्मास्मिन् कुक्षि-वृद्धिस् ततो ऽधिकम् ॥ 43 ॥ सिरान्तर्धानम् उदक-जठरोक्तं च लक्षणम् । वात-पित्त-कफ-प्लीह-संनिपातोदकोदरम् ॥ 44 ॥ कृच्छ्रं यथोत्तरं पक्षात् परं प्रायो ऽपरे हतः । सर्वं च जात-सलिलं रिष्टोक्तोपद्रवान्वितम् ॥ 45 ॥ जन्मनैवोदरं सर्वं प्रायः कृच्छ्र-तमं मतम् । बलिनस् तद् a-जाताम्बु यत्न-साध्यं नवोत्थितम् ॥ 46 ॥ निदानस्थान पित्त-प्रधानाः कुपिता यथोक्तैः कोपनैर् मलाः । तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम् ॥ 1 ॥ धमनीर् दश संप्राप्य व्याप्नुवत् सकलां तनुम् । श्लेष्म-त्वग्-रक्त-मांसानि प्रदूष्यान्तरम् आश्रितम् ॥ 2 ॥ त्वङ्-मांसयोस् तत् कुरुते त्वचि वर्णान् पृथग्-विधान् । पाण्डु-हारिद्र-हरितान् पाण्डु-त्वं तेषु चाधिकम् ॥ 3 ॥ यतो ऽतः पाण्डुर् इत्य् उक्तः स रोगस् तेन गौरवम् । धातूनां स्याच् च शैथिल्यम् ओजसश् च गुण-क्षयः ॥ 4 ॥ ततो ऽल्प-रक्त-मेदस्को निः-सारः स्याच् छ्लथेन्द्रियः । मृद्यमानैर् इवाङ्गैर् ना द्रवता हृदयेन च ॥ 5 ॥ 13.5ब्व् निः-सारः शिथिलेन्द्रियः 13.5द्व् द्रवता हृदयेन वा शूनाक्षि-कूटः सदनः कोपनः ष्ठीवनो ऽल्प-वाक् । अन्न-द्वि शिशिर-द्वेषी शीर्ण-रोमा हतानलः ॥ 6 ॥ 13.6अव् शूनाक्षि-कूट-वदनः 13.6ब्व् कोपनः स्वेदनो ऽल्प-वाक् 13.6ब्व् कोपनः सदनो ऽल्प-वाक् सन्न-सक्थो ज्वरी श्वासी कर्ण-क्ष्वेडी भ्रमी श्रमी । स पञ्च-धा पृथग् दोषैः समस्तैर् मृत्तिकादनात् ॥ 7 ॥ 13.7अव् सन्न-सक्थी ज्वरी श्वासी प्राग्-रूपम् अस्य हृदय-स्पन्दनं रूक्ष-ता त्वचि । a-रुचिः पीत-मूत्र-त्वं स्वेदा-भावो ऽल्प-वह्नि-ता ॥ 8 ॥ सादः श्रमो ऽनिलात् तत्र गात्र-रुक्-तोद-कम्पनम् । कृष्ण-रूक्षारुण-सिरा-नख-विण्-मूत्र-नेत्र-ता ॥ 9 ॥ शोफानाहास्य-वैरस्य-विट्-शोषाः पार्श्व-मूर्ध-रुक् । पित्ताद् धरित-पीताभ-सिरादि-त्वं ज्वरस् तमः ॥ 10 ॥ तृट्-स्वेद-मूर्छा-शीतेच्छा दौर्गन्ध्यं कटु-वक्त्र-ता । वर्चो-भेदो ऽम्लको दाहः कफाच् छुक्ल-सिरादि-ता ॥ 11 ॥ तन्द्रा लवण-वक्त्र-त्वं रोम-हर्षः स्वर-क्षयः । कासश् छर्दिश् च निचयान् मिश्र-लिङ्गो ऽति-दुः-सहः ॥ 12 ॥ 13.12ब्व् हर्षो रोम्णां स्वर-क्षयः मृत् कषायानिलं पित्तम् ऊषरा मधुरा कफम् । दूषयित्वा रसादींश् च रौक्ष्याद् भुक्तं विरूक्ष्य च ॥ 13 ॥ स्रोतांस्य् a-पक्वैवापूर्य कुर्याद् रुद्ध्वा च पूर्व-वत् । पाण्डु-रोगं ततः शून-नाभि-पादास्य-मेहनः ॥ 14 ॥ पुरीषं कृमि-मन् मुञ्चेद् भिन्नं सासृक् कफं नरः । यः पाण्डु-रोगी सेवेत पित्तलं तस्य कामलाम् ॥ 15 ॥ कोष्ठ-शाखाश्रयां पित्तं दग्ध्वासृङ्-मांसम् आवहेत् । हारिद्र-नेत्र-मूत्र-त्वङ्-नख-वक्त्र-शकृत्-तया ॥ 16 ॥ 13.16अव् कोष्ठ-शाखाश्रयं पित्तं दाहा-विपाक-तृष्णा-वान् भेकाभो दुर्-बलेन्द्रियः । भवेत् पित्तोल्बणस्यासौ पाण्डु-रोगाद् ऋते ऽपि च ॥ 17 ॥ उपेक्षया च Óophìhyà सा कृच्छ्रा कुम्भ-कामला । हरित-श्याव-पीत-त्वं पाण्डु-रोगे यदा भवेत् ॥ 18 ॥ वात-पित्ताद् भ्रमस् तृष्णा स्त्रीष्व् a-हर्षो मृदुर् ज्वरः । तन्द्रा बलानल-भ्रंशो लोढरं तं हलीमकम् ॥ 19 ॥ अलसं चेति शंसन्ति तेषां पूर्वम् उपद्रवाः । शोफ-प्रधानाः कथिताः स एवातो निगद्यते ॥ 20 ॥ पित्त-रक्त-कफान् वायुर् दुष्टो दुष्टान् बहिः-सिराः । नीत्वा रुद्ध-गतिस् तैर् हि कुर्यात् त्वङ्-मांस-संश्रयम् ॥ 21 ॥ उत्सेधं संहतं शोफं तम् आहुर् निचयाद् अतः । सर्वं हेतु-विशेषैस् तु रूप-भेदान् नवात्मकम् ॥ 22 ॥ दोषैः पृथग् द्वयैः सर्वैर् अभिघाताद् विषाद् अपि । द्वि-धा वा निजम् आगन्तुं सर्वाङ्गैकाङ्ग-जं च तम् ॥ 23 ॥ पृथून्नत-ग्रथित-ता-विशेषैश् च त्रि-धा विदुः । सामान्य-हेतुः शोफानां दोष-जानां विशेषतः ॥ 24 ॥ व्याधि-कर्मोपवासादि-क्षीणस्य भजतो द्रुतम् । अति-मात्रम् अथान्यस्य गुर्व्-अम्ल-स्निग्ध-शीतलम् ॥ 25 ॥ 13.25ब्व् -क्षीणस्य भजतो द्रवम् 13.25च्व् अति-मात्रम् अथान्नं च लवण-क्षार-तीक्ष्णोष्ण-शाकाम्बु स्वप्न-जागरम् । मृद्-ग्राम्य-मांस-वल्लूरम् a-जीर्ण-श्रम-मैथुनम् ॥ 26 ॥ पदातेर् मार्ग-गमनं यानेन क्षोभिणापि वा । श्वास-कासातिसारार्शो-जठर-प्रदर-ज्वराः ॥ 27 ॥ विषूच्य्-अलसक-च्छर्दि-गर्भ-विसर्प-पाण्डवः । अन्ये च मिथ्योपक्रान्तास् तैर् दोषा वक्षसि स्थिताः ॥ 28 ॥ 13.28ब्व् -गर्भ-विसर्प-पाण्डु-ता ऊर्ध्वं शोफम् अधो वस्तौ मध्ये कुर्वन्ति मध्य-गाः । सर्वाङ्ग-गाः सर्व-गतं प्रत्यङ्गेषु तद्-आश्रयाः ॥ 29 ॥ तत्-पूर्व-रूपं दवथुः सिरायामो ऽङ्ग-गौरवम् । वाताच् छोफश् चलो रूक्षः खर-रोमारुणासितः ॥ 30 ॥ संकोच-स्पन्द-हर्षार्ति-तोद-भेद-प्रसुप्ति-मान् । क्षिप्रोत्थान-शमः शीघ्रम् उन्नमेत् pŬitas तनुः ॥ 31 ॥ स्निग्धोष्ण-मर्दनैः शाम्येद् रात्राव् अल्पो दिवा महान् । त्वक् च सर्षप-लिप्तेव तस्मिंश् चिमिचिमायते ॥ 32 ॥ पीत-रक्तासिताभासः पित्ताद् Ã-ताम्र-रोम-कृत् । शीघ्रानुसार-प्रशमो मध्ये प्राग् जायते तनुः ॥ 33 ॥ स-तृड्-दाह-ज्वर-स्वेद-दव-क्लेद-मद-भ्रमः । ÓÅtÃbhilëŠvi¬-भेदी गन्धी स्पर्शा-सहो मृदुः ॥ 34 ॥ कण्डू-मान् पाण्डु-रोम-त्वक् कठिनः शीतलो गुरुः । स्निग्धः श्लक्ष्णः स्थिरः स्त्यानो निद्रा-छर्द्य्-अग्नि-साद-कृत् ॥ 35 ॥ आक्रान्तो नोन्नमेत् कृच्छ्र-शम-जन्मा निशा-बलः । स्रवेन् नासृक् चिरात् पिच्छां कुश-शस्त्रादि-विक्षतः ॥ 36 ॥ स्पर्शोष्ण-काङ्क्षी च कफाद् यथा-स्वं द्वन्द्व-जास् त्रयः । संकराद् धेतु-लिङ्गानां निचयान् निचयात्मकः ॥ 37 ॥ अभिघातेन शस्त्रादि-च्छेद-भेद-क्षतादिभिः । हिमानिलोद-ध्य्-अनिलैर् भल्लात-कपिकच्छु-जैः ॥ 38 ॥ 13.38च्व् हिमानलोद-ध्य्-अनिलैर् रसैः शूकैश् च संस्पर्शाच् छ्वयथुः स्याद् विसर्प-वान् । भृशोष्मा लोहिताभासः प्राय-शः पित्त-लक्षणः ॥ 39 ॥ विष-जः स-विष-प्राणि-परिसर्पण-मूत्रणात् । दंष्ट्रा-दन्त-नखापाताद् a-विष-प्राणिनाम् अपि ॥ 40 ॥ 13.40च्व् दंष्ट्रा-दन्त-नखाघाताद् विण्-मूत्र-शुक्रोपहत-मल-वद्-वस्त्र-संकरात् । विष-वृक्षानिल-स्पर्शाद् गर-योगावचूर्णनात् ॥ 41 ॥ 13.41ब्व् -मल-वद्-वस्त्र-धारणात् मृदुश् चलो ऽवलम्बी च शीघ्रो दाह-रुजा-करः । नवो ऽन्-उपद्रवः शोफः साध्यो '-साध्यः पुरेरितः ॥ 42 ॥ स्याद् विसर्पो ऽभिघातान्तैर् दोषैर् दूष्यैश् च शोफ-vat । try-अधिष्ठानं च तं प्राहुर् बाह्यान्तर्-उभयाश्रयात् ॥ 43 ॥ यथोत्तरं च दुः-साध्यास् तत्र दोषा यथा-यथम् । प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः ॥ 44 ॥ देहे शीघ्रं विसर्पन्ति ते ऽन्तर् अन्तः-स्थिता बहिः । बहिः-स्था द्वितये द्वि-स्था विद्यात् तत्रान्तर्-आश्रयम् ॥ 45 ॥ मर्मोपतापात् संमोहाद् अयनानां विघट्टनात् । तृष्णाति-योगाद् वेगानां विषमं च प्रवर्तनात् ॥ 46 ॥ 13.46अव् मर्मोपघातात् संमोहाद् 13.46द्व् विषमाच् च प्रवर्तनात् आशु चाग्नि-बल-भ्रंशाद् अतो बाह्यं विपर्ययात् । तत्र वातात् परीसर्पो वात-ज्वर-सम-व्यथः ॥ 47 ॥ शोफ-स्फुरण-निस्तोद-भेदायामार्ति-हर्ष-वान् । पित्ताद् द्रुत-गतिः पित्त-ज्वर-लिङ्गो ऽति-लोहितः ॥ 48 ॥ कफात् कण्डू-युतः स्निग्धः कफ-ज्वर-समान-रुक् । स्व-दोष-लिङ्गैश् चीयन्ते सर्वे स्फोटैर् उपेक्षिताः ॥ 49 ॥ ते पक्व-भिन्नाः स्वं स्वं च बिभ्रति व्रण-लक्षणम् । वात-पित्ताज् ज्वर-च्छर्दि-मूर्छातीसार-तृड्-भ्रमैः ॥ 50 ॥ अस्थि-भेदाग्नि-सदन-तमका-रोचकैर् युतः । करोति सर्वम् अङ्गं च दीप्ताङ्गारावकीर्ण-वत् ॥ 51 ॥ यं यं देशं विसर्पश् च विसर्पति भवेत् स सः । शान्ताङ्गारासितो नीलो रक्तो वाशु च चीयते ॥ 52 ॥ अग्नि-दग्ध इव स्फोटैः शीघ्र-ग-त्वाद् द्रुतं च सः । मर्मानुसारी वीसर्पः स्याद् वातो ऽति-बलस् ततः ॥ 53 ॥ व्यथेताङ्गं हरेत् संज्ञां निद्रां च श्वासम् ईरयेत् । हिध्मां च स गतो ऽवस्थाम् ईदृशीं लभते न ना ॥ 54 ॥ क्व-चिच् छर्मा-रति-ग्रस्तो भूमि-शय्यासनादिषु । चेष्टमानस् ततः क्लिष्टो मनो-देह-श्रमोद्भवाम् ॥ 55 ॥ दुष्-प्रबोधो ऽश्नुते निद्रां सो ऽग्नि-विसर्प उच्यते । कफेन रुद्धः पवनो भित्त्वा तं बहु-धा कफम् ॥ 56 ॥ रक्तं वा वृद्ध-रक्तस्य त्वक्-सिरा-स्नाव-मांस-गम् । दूषयित्वा च दीर्घाणु-वृत्त-स्थूल-खरात्मनाम् ॥ 57 ॥ ग्रन्थीनां कुरुते मालां रक्तानां तीव्र-रुग्-ज्वराम् । श्वास-कासातिसारास्य-शोष-हिध्मा-वमि-भ्रमैः ॥ 58 ॥ मोह-वैवर्ण्य-मूर्छाङ्ग-भङ्गाग्नि-सदनैर् युताम् । इत्य् अयं ग्रन्थि-वीसर्पः कफ-मारुत-कोप-जः ॥ 59 ॥ कफ-पित्ताज् ज्वरः स्तम्भो निद्रा-तन्द्रा-शिरो-रुजः । अङ्गावसाद-विक्षेप-प्रलापा-रोचक-भ्रमाः ॥ 60 ॥ मूर्छाग्नि-हानिर् भेदो ऽस्थ्नां पिपासेन्द्रिय-गौरवम् । आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥ 61 ॥ प्रायेणामाशये गृह्णन्न् एक-देशं न चाति-रुक् । पिटिकैर् अवकीर्णो ऽति-पीत-लोहित-पाण्डुरैः ॥ 62 ॥ मेचकाभो ऽसितः स्निग्धो मलिनः शोफ-वान् गुरुः । गम्भीर-पाकः प्राज्योष्मा स्पृष्टः क्लिन्नो ऽवदीर्यते ॥ 63 ॥ 13.63अव् मेचकाभो ऽसित-स्निग्धो पङ्क-वच्-छीर्ण-मांसश् च स्पष्ट-स्नायु-सिरा-गणः । शव-गन्धिश् च वीसर्पं कर्दमाख्यम् उशन्ति तम् ॥ 64 ॥ सर्व-जो लक्षणैः सर्वैः सर्व-धात्व्-अतिसर्पणः । बाह्य-हेतोः क्षतात् क्रुद्धः स-रक्तं पित्तम् ईरयन् ॥ 65 ॥ 13.65ब्व् सर्व-धात्व्-अभिसर्पणः विसर्पं मारुतः कुर्यात् कुलत्थ-सदृशैश् चितम् । स्फोटैः शोफ-ज्वर-रुजा-dÃhìhyaæ श्याव-लोहितम् ॥ 66 ॥ पृथग् दोषैस् त्रयः साध्या द्वन्द्व-जाश् चान्-उपद्रवाः । a-साध्यौ क्षत-सर्वोत्थौ सर्वे चाक्रान्त-मर्मकाः ॥ 67 ॥ शीर्ण-स्नायु-सिरा-मांसाः प्रक्लिन्नाः शव-गन्धयः ॥ 67ªab ॥ निदानस्थान मिथ्याहार-विहारेण विशेषेण विरोधिना । साधु-निन्दा-वधान्य-स्व-हरणाद्यैश् च सेवितैः ॥ 1 ॥ पाप्मभिः कर्मभिः सद्यः प्राक्तनैर् वेरिता मलाः । सिराः प्रपद्य तिर्यग्-गास् त्वग्-लसीकासृग्-आमिषम् ॥ 2 ॥ 14.2ब्व् प्राक्तनैः प्रेरिता मलाः दूषयन्ति श्लथी-कृत्य निश्चरन्तस् ततो बहिः । त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठम् उशन्ति तत् ॥ 3 ॥ 14.3अव् दूषयन्तः श्लथी-कृत्य कालेनोपेक्षितं यस्मात् सर्वं कुष्णाति तद् वपुः । प्रपद्य धातून् व्याप्यान्तः सर्वान् संक्लेद्य चावहेत् ॥ 4 ॥ स-स्वेद-क्लेद-संकोथान् कृमीन् सूक्ष्मान् सु-दारुणान् । रोम-त्वक्-स्नायु-धमनी-तरुणास्थीनि यैः क्रमात् ॥ 5 ॥ भक्षयेच् छ्वित्रम् अस्माच् च कुष्ठ-बाह्यम् उदाहृतम् । कुष्ठानि सप्त-धा दोषैः पृथङ् मिश्रैः समागतैः ॥ 6 ॥ 14.6द्व् पृथग् द्वन्द्वैः समागतैः सर्वेष्व् अपि त्रि-दोषेषु व्यपदेशो ऽधिक-त्वतः । वातेन कुष्ठं कापालं पित्ताद् औदुम्बरं कफात् ॥ 7 ॥ मण्डलाख्यं विचर्ची च ऋक्षाख्यं वात-पित्त-जम् । चर्मैक-कुष्ठ-किटिभ-सिध्मालस-विपादिकाः ॥ 8 ॥ 14.8ब्व् ऋक्षाक्षं वात-पित्त-जम् वात-श्लेष्मोद्भवाः श्लेष्म-पित्ताद् दद्रू-शतारुषी । पुण्डरीकं स-विस्फोटं पामा चर्म-दलं तथा ॥ 9 ॥ सर्वैः स्यात् काकणं पूर्वं त्रिकं दद्रु स-काकणम् । पुण्डरीकर्क्ष-जिह्वे च महा-कुष्ठानि सप्त तु ॥ 10 ॥ 14.10ब्व् त्रिकं दद्रूः स-काकणा 14.10च्व् पुण्डरीकर्श्य-जिह्वे च अति-श्लक्ष्ण-खर-स्पर्श-खेदा-स्वेद-वि-वर्ण-ताः । दाहः कण्डूस् त्वचि स्वापस् तोदः कोठोन्नतिः श्रमः ॥ 11 ॥ व्रणानाम् अधिकं शूलं शीघ्रोत्पत्तिश् चिर-स्थितिः । rƬhÃnÃm अपि रूक्ष-त्वं निमित्ते ऽल्पे ऽपि कोपनम् ॥ 12 ॥ रोम-हर्षो ऽसृजः कार्ष्ण्यम् कुष्ठ-लक्षणम् अग्र-जम् । कृष्णारुण-कपालाभं रूक्षं सुप्तं खरं तनु ॥ 13 ॥ विस्तृता-सम-पर्य्-अन्तं हृषितैर् रोमभिश् चितम् । todìhyam अल्प-कण्डूकं कापालं शीघ्र-सर्पि च ॥ 14 ॥ 14.14ब्व् दूषितैर् रोमभिश् चितम् पक्वोदुम्बर-ताम्र-त्वग्-रोम गौर-सिरा-चितम् । बहलं बहल-क्लेद-रक्तं दाह-रुजाधिकम् ॥ 15 ॥ 14.15ब्व् -रोम गौर-सिरा-ततम् 14.15च्व् बहुलं बहुल-क्लेद- आशूत्थानावदरण-कृमि विद्याद् उदुम्बरम् । स्थिरं स्त्यानं गुरु स्निग्धं श्वेत-रक्तम् अन्-आशु-गम् ॥ 16 ॥ अन्यो-'न्य-सक्तम् उत्सन्नं बहु-कण्डू-स्रुति-क्रिमि । श्लक्ष्ण-पीताभ-पर्य्-अन्तं मण्डलं परिमण्डलम् ॥ 17 ॥ 14.17अव् अन्यो-'न्य-सक्तम् उच्छूनं 14.17अव् अन्यो-'न्य-सक्तम् उत्सङ्गं स-कण्डू-पिटिका श्यावा lasÅkìhyà विचर्चिका । परुषं तनु रक्तान्तम् अन्तः-श्यावं समुन्नतम् ॥ 18 ॥ स-तोद-दाह-रुक्-क्लेदं कर्कशैः पिटिकैश् चितम् । ऋक्ष-जिह्वाकृति प्रोक्तम् ऋक्ष-जिह्वं बहु-क्रिमि ॥ 19 ॥ 14.19च्व् ऋश्य-जिह्वाकृति प्रोक्तम् 14.19द्व् ऋश्य-जिह्वं बहु-क्रिमि हस्ति-चर्म-खर-स्पर्शं चर्मैकाख्यं महाश्रयम् । a-स्वेदं मत्स्य-शकल-संनिभं किटिभं पुनः ॥ 20 ॥ रूक्षं किण-खर-स्पर्शं कण्डू-मत् परुषासितम् । सिध्मं रूक्षं बहिः स्निग्धम् अन्तर् घृष्टं रजः किरेत् ॥ 21 ॥ श्लक्ष्ण-स्पर्शं तनु श्वेत-ताम्रं दौग्धिक-पुष्प-वत् । प्रायेण चोर्ध्व-काये स्याद् गण्डैः कण्डू-युतैश् चितम् ॥ 22 ॥ रक्तैर् अलसकं पाणि-पाद-दार्यो विपादिकाः । तीव्रार्त्यो मन्द-कण्ड्वश् च स-राग-पिटिकाचिताः ॥ 23 ॥ दीर्घ-प्रताना दूर्वा-वद् अतसी-कुसुम-च्छविः । उत्सन्न-मण्डला दद्रूः कण्डू-मत्य् अनुषङ्गिणी ॥ 24 ॥ स्थूल-मूलं स-दाहार्ति रक्त-श्यावं बहु-व्रणम् । शतारुः क्लेद-जन्त्व्-ìhyaæ प्राय-शः पर्व-जन्म च ॥ 25 ॥ रक्तान्तम् अन्तरा पाण्डु कण्डू-दाह-रुजान्वितम् । सोत्सेधम् आचितं रक्तैः पद्म-पत्त्रम् इवांशुभिः ॥ 26 ॥ घन-भूरि-लसीकासृक्-प्रायम् आशु विभेदि च । पुण्डरीकं तनु-त्वग्भिश् चितं स्फोटैः सितारुणैः ॥ 27 ॥ विस्फोटं पिटिकाः पामा कण्डू-क्लेद-रुजाधिकाः । सूक्ष्माः श्यावारुणा बह्व्यः प्रायः स्फिक्-पाणि-कूर्परे ॥ 28 ॥ स-स्फोटम् a-स्पर्श-सहं कण्डूषा-तोद-दाह-वत् । रक्तं दलच् चर्म-दलं काकणं तीव्र-दाह-रुक् ॥ 29 ॥ पूर्वं रक्तं च कृष्णं च काकणन्ती-फलोपमम् । कुष्ठ-लिङ्गैर् युतं सर्वैर् नैक-वर्णं ततो भवेत् ॥ 30 ॥ दोष-भेदीय-विहितैर् आदिशेल् लिङ्ग-कर्मभिः । कुष्ठेषु दोषोल्बण-तां सर्व-दोषोल्बणं त्यजेत् ॥ 31 ॥ रिष्टोक्तं यच् च यच् चास्थि-मज्ज-शुक्र-समाश्रयम् । याप्यं मेदो-गतं कृच्छ्रं पित्त-द्वन्द्वास्र-मांस-गम् ॥ 32 ॥ a-कृच्छ्रं कफ-vÃtìhyaæ त्वक्-स्थम् एक-मलं च यत् । तत्र त्वचि स्थिते कुष्ठे तोद-वैवर्ण्य-रूक्ष-ताः ॥ 33 ॥ स्वेद-स्वाप-श्वयथवः शोणिते पिशिते पुनः । पाणि-पादाश्रिताः स्फोटाः क्लेदः संधिषु चाधिकम् ॥ 34 ॥ कौण्यं गति-क्षयो ऽङ्गानां दलनं स्याच् च मेदसि । नासा-भङ्गो ऽस्थि-मज्ज-स्थे नेत्र-रागः स्वर-क्षयः ॥ 35 ॥ क्षते च कृमयः शुक्रे स्व-दारापत्य-बाधनम् । यथा-पूर्वं च सर्वाणि स्युर् लिङ्गान्य् असृग्-आदिषु ॥ 36 ॥ 14.36ब्व् स्व-दारापत्य-धावनम् कुष्ठैक-संभवं श्वित्रं किलासं दारुणं च तत् । निर्दिष्टम् a-परिस्रावि त्रि-धातूद्भव-संश्रयम् ॥ 37 ॥ 14.37ब्व् किलासं चारुणं च तत् वाताद् रूक्षारुणं पित्तात् ताम्रं कमल-पत्त्र-वत् । स-दाहं रोम-विध्वंसि कफाच् छ्वेतं घनं गुरु ॥ 38 ॥ स-कण्डु च क्रमाद् रक्त-मांस-मेदःसु चादिशेत् । वर्णेनैवेदृग् उभयं कृच्छ्रं तच् चोत्तरोत्तरम् ॥ 39 ॥ a-शुक्ल-रोमा-बहलम् a-संसृष्टं मिथो नवम् । अन्-अग्नि-दग्ध-जं साध्यं श्वित्रं वर्ज्यम् अतो ऽन्य-था ॥ 40 ॥ 14.40अव् a-शुक्ल-रोमा-बहुलम् 14.40ब्व् a-संसृष्टम् अथो नवम् गुह्य-पाणि-तलौष्ठेषु जातम् अप्य् a-चिरन्-तनम् । स्पर्शैकाहार-शय्यादि-सेवनात् प्राय-शो गदाः ॥ 41 ॥ सर्वे संचारिणो नेत्र-त्वग्-विकारा विशेषतः । कृमयस् तु द्वि-धा प्रोक्ता बाह्याभ्यन्तर-भेदतः ॥ 42 ॥ बहिर्-मल-कफासृग्-विड्-जन्म-भेदाच् चतुर्-विधाः । नामतो विंशति-विधा बाह्यास् तत्रा-मृजोद्भवाः ॥ 43 ॥ 14.43द्व् बाह्यास् तत्र मलोद्भवाः 14.43द्व् बाह्यास् तत्रासृग्-उद्भवाः तिल-प्रमाण-संस्थान-वर्णाः केशाम्बराश्रयाः । बहु-पादाश् च सूक्ष्माश् च यूका लिक्षाश् च नामतः ॥ 44 ॥ द्वि-धा ते कोठ-पिटिका-कण्डू-गण्डान् प्रकुर्वते । कुष्ठैक-हेतवो ऽन्तर्-जाः श्लेष्म-जास् तेषु चाधिकम् ॥ 45 ॥ मधुरान्न-गुड-क्षीर-दधि-सक्तु-नवौदनैः । शकृज्-जा बहु-विड्-धान्य-पर्ण-शाकोलकादिभिः ॥ 46 ॥ 14.46अव् मधुराम्ल-गुड-क्षीर- 14.46द्व् -पर्ण-शाकौकुलादिभिः कफाद् आमाशये जाता वृद्धाः सर्पन्ति सर्वतः । पृथु-ब्रध्न-निभाः के-चित् के-चिद् गण्डू-पदोपमाः ॥ 47 ॥ rƬha-धान्याङ्कुराकारास् तनु-दीर्घास् तथाणवः । श्वेतास् ताम्रावभासाश् च नामतः सप्त-धा तु ते ॥ 48 ॥ अन्त्रादा उदरावेष्टा हृदयादा महा-कुहाः । कुरवो दर्भ-कुसुमाः सु-गन्धास् ते च कुर्वते ॥ 49 ॥ 14.49अव् अन्त्रादा उदराविष्टा 14.49ब्व् हृदयादा महा-रुहाः 14.49च्व् चुरवो दर्भ-कुसुमाः हृल्-लासम् आस्य-स्रवणम् a-विपाकम् a-रोचकम् । मूर्छा-छर्दि-ज्वरानाह-कार्श्य-क्षवथु-पीनसान् ॥ 50 ॥ रक्त-वाहि-सिरोत्थाना रक्त-जा जन्तवो ऽणवः । a-पादा वृत्त-ताम्राश् च सौक्ष्म्यात् के-चिद् a-दर्शनाः ॥ 51 ॥ 14.51अव् रक्त-वाहि-सिरा-स्थानाद् 14.51अव् रक्त-वाहि-सिरा-स्थाना केशादा रोम-विध्वंसा रोम-द्वीपा उदुम्बराः । ष ते कुष्ठैक-कर्माणः सह-सौरस-मातरः ॥ 52 ॥ 14.52dc सह-जा रस-मातरः पक्वाशये पुरीषोत्था जायन्ते ऽधो-विसर्पिणः । वृद्धाः सन्तो भवेयुश् च ते यदामाशयोन्-मुखाः ॥ 53 ॥ 14.53च्व् वृद्धास् ते स्युर् भवेयुश् च तदास्योद्गार-निःश्वासा विड्-गन्धानुविधायिनः । पृथु-वृत्त-तनु-स्थूलाः श्याव-पीत-सितासिताः ॥ 54 ॥ ते पञ्च नाम्ना कृमयः ककेरुक-मकेरुकाः । सौसुरादाः सुलूनाख्या लेलिहा जनयन्ति च ॥ 55 ॥ 14.55अव् सौसुरादाः शलूनाख्या विड्-भेद-शूल-विष्टम्भ-कार्श्य-पारुष्य-पाण्डु-ताः । रोम-हर्षाग्नि-सदन-गुद-कण्डूर् विनिर्गमात् ॥ 56 ॥ 14.56द्व् -गुद-कण्डूर् विनिर्गताः 14.56द्व् -गुद-कण्डूर् वि-मार्ग-गाः निदानस्थान सर्वार्थान्-अर्थ-करणे विश्वस्यास्यैक-कारणम् । a-दुष्ट-दुष्टः पवनः शरीरस्य विशेषतः ॥ 1 ॥ स विश्व-कर्मा विश्वात्मा विश्व-रूपः प्रजापतिः । स्रष्टा धाता विभुर् विष्णुः संहर्ता मृत्युर् अन्तकः ॥ 2 ॥ तद्-a-दुष्टौ प्रयत्नेन यतितव्यम् अतः सदा । तस्योक्तं दोष-विज्ञाने कर्म प्राकृत-वैकृतम् ॥ 3 ॥ समासाद् व्यासतो दोष-भेदीये नाम धाम च । प्रत्य्-एकं पञ्च-धा चारो व्यापारश् चेह वैकृतम् ॥ 4 ॥ तस्योच्यते विभागेन स-निदानं स-लक्षणम् । धातु-क्षय-करैर् वायुः कुप्यत्य् अति-निषेवितैः ॥ 5 ॥ a-संख्यम् अपि संख्याय यद् अशीत्या पुरेरितम् 5.1+(1)अब् ॥ 15.5.1+(1)ब्व् यथाशीत्य् अपरेरितम् चरन् स्रोतःसु रिक्तेषु भृशं तान्य् एव पूरयन् । तेभ्यो ऽन्य-दोष-पूर्णेभ्यः प्राप्य वावरणं बली ॥ 6 ॥ तत्र पक्वाशये क्रुद्धः शूलानाहान्त्र-कूजनम् । मल-रोधाश्म-वर्ध्मार्शस्-त्रिक-पृष्ठ-कटी-ग्रहम् ॥ 7 ॥ करोत्य् अधर-काये च तांस् तान् कृच्छ्रान् उपद्रवान् । आमाशये तृड्-वमथु-श्वास-कास-विषूचिकाः ॥ 8 ॥ 15.8अव् करोत्य् अधर-कायेषु कण्ठोपरोधम् उद्गारान् व्याधीन् ऊर्ध्वं च नाभितः । श्रोत्रादिष्व् इन्द्रिय-वधं त्वचि स्फुटन-रूक्ष-ते ॥ 9 ॥ रक्ते तीव्रा रुजः स्वापं तापं रागं वि-वर्ण-ताम् । अरूंष्य् अन्नस्य विष्टम्भम् a-रुचिं कृश-तां भ्रमम् ॥ 10 ॥ 15.10च्व् अरूंष्य् अङ्गस्य विष्टम्भम् मांस-मेदो-गतो ग्रन्थींस् todìhyÃn karkaÓä छ्रमम् । गुर्व् अङ्गं चाति-रुक् स्तब्धं मुष्टि-दण्ड-हतोपमम् ॥ 11 ॥ 15.11ब्व् todìhyÃn karkaÓä छ्रमान् 15.11ब्व् todìhyÃn कर्कशान् भृशम् अस्थि-स्थः सक्थि-संध्य्-अस्थि-शूलं तीव्रं बल-क्षयम् । मज्ज-स्थो ऽस्थिषु सौषिर्यम् a-स्वप्नं संततां रुजम् ॥ 12 ॥ 15.12द्व् a-स्वप्नं स्तब्ध-तां रुजम् शुक्रस्य शीघ्रम् उत्सर्गं सङ्गं विकृतिम् एव वा । तद्-वद् गर्भस्य शुक्र-स्थः सिरास्व् आध्मान-रिक्त-ते ॥ 13 ॥ तत्-स्थः स्नाव-स्थितः कुर्याद् गृध्रस्य्-आयाम-कुब्ज-ताः । वात-पूर्ण-दृति-स्पर्शं शोफं संधि-गतो ऽनिलः ॥ 14 ॥ 15.14ब्व् गृध्रस्य्-आयाम-कुब्ज-ताम् प्रसारणाकुञ्चनयोः प्रवृत्तिं च स-वेदनाम् । सर्वाङ्ग-संश्रयस् तोद-भेद-स्फुरण-भञ्जनम् ॥ 15 ॥ स्तम्भनाक्षेपण-स्वाप-संध्य्-आकुञ्चन-कम्पनम् । यदा तु धमनीः सर्वाः क्रुद्धो ऽभ्येति मुहुर् मुहुः ॥ 16 ॥ तदाङ्गम् आक्षिपत्य् एष व्याधिर् आक्षेपकः स्मृतः । अधः प्रतिहतो वायुर् व्रजन्न् ऊर्ध्वं हृद्-आश्रिताः ॥ 17 ॥ 15.17द्व् व्रजन्न् ऊर्ध्वं हृद्-आश्रयाः nìÅ÷ प्रविश्य हृदयं शिरः शङ्खौ च pŬayan । आक्षिपेत् परितो गात्रं धनुर्-वच् चास्य नामयेत् ॥ 18 ॥ 15.18ब्व् शिरः शङ्खौ च pŬayet कृच्छ्राद् उच्छ्वसिति स्तब्ध-स्रस्त-मीलित-दृक् ततः । कपोत इव कूजेच् च निः-संज्ञः सो ऽपतन्त्रकः ॥ 19 ॥ स एव चापतानाक्य्हो मुक्ते तु मरुता हृदि । अश्नुवीत मुहुः स्वास्थ्यं मुहुर् a-स्वास्थ्यम् आवृते ॥ 20 ॥ 15.20च्व् अश्नुवीत इव स्वास्थ्यं गर्भ-पात-समुत्पन्नः शोणिताति-स्रवोत्थितः । अभिघात-समुत्थश् च दुश्-चिकित्स्य-तमो हि सः ॥ 21 ॥ मन्ये संस्तभ्य वातो ऽन्तर् आयच्छन् धमनीर् यदा । व्याप्नोति सकलं देहं जत्रुर् आयम्यते तदा ॥ 22 ॥ 15.22ब्व् आगच्छन् धमनीर् यदा अन्तर् धनुर् इवाङ्गं च वेगैः स्तम्भं च नेत्रयोः । करोति जृम्भां दशनं दशनानां कफोद्वमम् ॥ 23 ॥ पार्श्वयोर् वेदनां वाक्य-हनु-पृष्ठ-शिरो-ग्रहम् । अन्तर्-आयाम इत्य् एष बाह्यायामश् च तद्-विधः ॥ 24 ॥ देहस्य बहिर्-आयामात् पृष्ठतो नीयते शिरः । उरश् चोत्क्षिप्यते तत्र कन्धरा चावमृद्यते ॥ 25 ॥ 15.25ब्व् पृष्ठतो ह्रियते शिरः दन्तेष्व् आस्ये च वैवर्ण्यं प्रस्वेदः स्रस्त-गात्र-ता । बाह्यायामं धनुः-ष्कम्भं ब्रुवते वेगिनं च तम् ॥ 26 ॥ 15.26च्व् बाह्यायामं धनुः-स्तम्भं व्रणं मर्माश्रितं प्राप्य समीरण-समीरणात् । व्यायच्छन्ति तनुं दोषाः सर्वाम् Ã-पाद-मस्तकम् ॥ 27 ॥ 15.27अव् व्रणं मर्माश्रयं प्राप्य तृष्यतः पाण्डु-गात्रस्य व्रणायामः स वर्जितः । गते वेगे भवेत् स्वास्थ्यं सर्वेष्व् आक्षेपकेषु च ॥ 28 ॥ 15.28द्व् सर्वेष्व् आक्षेपकेषु तु जिह्वाति-लेखनाच् छुष्क-भक्षणाद् अभिघाततः । कुपितो हनु-मूल-स्थः स्रंसयित्वानिलो हनू ॥ 29 ॥ करोति विवृतास्य-त्वम् अथ-वा संवृतास्य-ताम् । हनु-स्रंसः स तेन स्यात् कृच्छ्राच् चर्वण-bhëaïam ॥ 30 ॥ वाग्-वाहिनी-सिरा-संस्थो जिह्वां स्तम्भयते ऽनिलः । जिह्वा-स्तम्भः स तेनान्न-पान-वाक्येष्व् अन्-ईश-ता ॥ 31 ॥ शिरसा भार-हरणाद् अति-हास्य-prabhëaïÃt । उत्त्रास-वक्त्र-क्षवथोः खर-कार्मुक-कर्षणात् ॥ 32 ॥ 15.32च्व् उच्छ्वास-वक्र-क्षवथु- 15.32च्व् उत्त्रास-वक्त्र-क्षवथु- 15.32द्व् -खर-कार्मुक-कर्षणात् विषमाद् उपधानाच् च कठिनानां च चर्वणात् । वायुर् विवृद्धस् तैस् तैश् च वातलैर् ऊर्ध्वम् आस्थितः ॥ 33 ॥ वक्री-करोति वक्त्रार्धम् उक्तं हसितम् ईक्षितम् । ततो ऽस्य कम्पते मूर्धा वाक्-सङ्गः स्तब्ध-नेत्र-ता ॥ 34 ॥ 15.34द्व् वाग्-भङ्गः स्तब्ध-नेत्र-ता दन्त-चालः स्वर-भ्रंशः श्रुति-हानिः क्षव-ग्रहः । गन्धा-ज्ञानं स्मृतेर् मोहस् त्रासः सुप्तस्य जायते ॥ 35 ॥ निष्ठीवः पार्श्वतो यायाद् एकस्याक्ष्णो निमीलनम् । जत्रोर् ऊर्ध्वं रुजा तीव्रा शरीरार्धे ऽधरे ऽपि वा ॥ 36 ॥ तम् आहुर् अर्दितं के-चिद् एकायामम् अथापरे । रक्तम् आश्रित्य पवनः कुर्यान् मूर्ध-धराः सिराः ॥ 37 ॥ रूक्षाः स-वेदनाः कृष्णाः सो '-साध्यः स्यात् सिरा-ग्रहः । गृहीत्वार्धं तनोर् वायुः सिराः स्नायूर् विशोष्य च ॥ 38 ॥ पक्षम् अन्य-तरं हन्ति संधि-बन्धान् विमोक्षयन् । कृत्स्नो ऽर्ध-कायस् तस्य स्याद् a-कर्मण्यो वि-चेतनः ॥ 39 ॥ एकाङ्ग-रोगं तं के-चिद् अन्ये पक्ष-वधं विदुः । सर्वाङ्ग-रोगं तद्-वच् च सर्व-कायाश्रिते ऽनिले ॥ 40 ॥ शुद्ध-वात-हतः पक्षः कृच्छ्र-साध्य-तमो मतः । कृच्छ्रस् त्व् अन्येन संसृष्टो विवर्ज्यः क्षय-हेतुकः ॥ 41 ॥ आम-बद्धायनः कुर्यात् संस्थभ्याङ्गं कफान्वितः । a-साध्यं हत-सर्वेहं दण्ड-वद् दण्डकं मरुत् ॥ 42 ॥ अंस-मूल-स्थितो वायुः सिराः संकोच्य तत्र-गाः । बाहु-प्रस्पन्दित-हरं जनयत्य् अव-बाहुकम् ॥ 43 ॥ तलं प्रत्य् अङ्गुलीनां या कण्डरा बाहु-पृष्ठतः । बाहु-चेष्टापहरणी विश्वाची नाम सा स्मृता ॥ 44 ॥ 15.44च्व् बाह्वोः कर्म-क्षय-करी वायुः कट्यां स्थितः सक्थ्नः कण्डराम् आक्षिपेद् यदा । तदा खञ्जो भवेज् जन्तुः पङ्गुः सक्थ्नोर् द्वयोर् अपि ॥ 45 ॥ कम्पते गमनारम्भे खञ्जन्न् इव च याति यः । कलाय-खञ्जं तं विद्यान् मुक्त-संधि-प्रबन्धनम् ॥ 46 ॥ शीतोष्ण-द्रव-संशुष्क-गुरु-स्निग्धैर् निषेवितैः । जीर्णा-जीर्णे तथायास-संक्षोभ-स्वप्न-जागरैः ॥ 47 ॥ स-श्लेष्म-मेदः-पवनम् आमम् अत्य्-अर्थ-संचितम् । अभिभूयेतरं दोषम् ऊरू चेत् प्रतिपद्यते ॥ 48 ॥ सक्थ्य्-अस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत् । तदा स्कभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ॥ 49 ॥ 15.49च्व् तदा स्कन्दति तेनोरू 15.49च्व् तदा स्कन्नाति तेनोरू परकीयाव् इव गुरू स्याताम् अति-भृश-व्यथौ । ध्यानाङ्ग-मर्द-स्तैमित्य-तन्द्रा-छर्द्य्-a-रुचि-ज्वरैः ॥ 50 ॥ संयुतौ पाद-सदन-कृच्छ्रोद्धरण-सुप्तिभिः । तम् ऊरु-स्तम्भम् इत्य् आहुर् ìhya-वातम् अथापरे ॥ 51 ॥ 15.51अव् संयुक्तौ पाद-सदन- वात-शोणित-जः शोफो जानु-मध्ये महा-रुजः । ज्ञेयः क्रोष्टुक-शीर्षश् च स्थूलः क्रोष्टुक-शीर्ष-वत् ॥ 52 ॥ 15.52द्व् स्थूलः क्रोष्टुक-मूर्ध-वत् रुक् पादे विषम-न्यस्ते श्रमाद् वा जायते यदा । वातेन गुल्फम् आश्रित्य तम् आहुर् वात-कण्टकम् ॥ 53 ॥ पार्ष्णिं प्रत्य् अङ्गुलीनां या कण्डरा मारुतार्दिता । सक्थ्य्-उत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते ॥ 54 ॥ विश्वाची गृध्रसी चोक्ता खल्लिस् तीव्र-रुजान्विते । हृष्येते चरणौ यस्य भवेतां ca prasupta-vat || 55 || 15.55bv khallis तीव्र-रुजान्विता पाद-हर्षः स विज्ञेयः कफ-मारुत-कोप-जः । पादयोः कुरुते दाहं पित्तासृक्-सहितो ऽनिलः ॥ 56 ॥ विशेषतश् चङ्क्रमिते पाद-दाहं तम् आदिशेत् ॥ 56ªab ॥ 15.56ªav विशेषतश् चङ्क्रमतः निदानस्थान विदाह्य् अन्नं विरुद्धं च तत् तच् चासृक्-प्रदूषणम् । भजतां विधि-हीनं च स्वप्न-जागर-मैथुनम् ॥ 1 ॥ 16.1ब्व् तत् तथासृक्-प्रदूषणम् प्रायेण सु-कुमाराणाम् a-चङ्क्रमण-शीलिनाम् । अभिघाताद् a-शुद्धेश् च नृणाम् असृजि दूषिते ॥ 2 ॥ वातलैः शीतलैर् वायुर् वृद्धः क्रुद्धो वि-मार्ग-गः । तादृशैवासृजा रुद्धः प्राक् तद् एव प्रदूषयेत् ॥ 3 ॥ 16.3च्व् तादृशेनासृजा रुद्धः ìhya-रोगं खुडं वात-बलासं वात-शोणितम् । तद् आहुर् नामभिस् तच् च पूर्वं पादौ प्रधावति ॥ 4 ॥ 16.4ब्व् -पलाशं वात-शोणितम् विशेषाद् यान-यानाद् यैः प्रलम्बौ तस्य लक्षणम् । भविष्यतः कुष्ठ-समं तथा सादः श्लथाङ्ग-ता ॥ 5 ॥ जानु-जङ्घोरु-कट्य्-अंस-हस्त-पादाङ्ग-संधिषु । कण्डू-स्फुरण-निस्तोद-भेद-गौरव-सुप्त-ताः ॥ 6 ॥ भूत्वा भूत्वा प्रणश्यन्ति मुहुर् आविर्-भवन्ति च । पादयोर् मूलम् आस्थाय कदा-चिद् धस्तयोर् अपि ॥ 7 ॥ आखोर् इव विषं क्रुद्धं कृत्स्नं देहं विधावति । त्वङ्-मांसाश्रयम् उत्तानं तत् पूर्वं जायते ततः ॥ 8 ॥ कालान्तरेण गम्भीरं सर्वान् धातून् अभिद्रवत् । कण्ड्व्-आदि-संयुतोत्ताने त्वक् ताम्रा श्याव-लोहिता ॥ 9 ॥ सायामा भृश-दाहोषा गम्भीरे ऽधिक-पूर्व-रुक् । श्वयथुर् ग्रथितः पाकी वायुः संध्य्-अस्थि-मज्जसु ॥ 10 ॥ छिन्दन्न् इव चरत्य् अन्तर् वक्री-कुर्वंश् च वेग-वान् । करोति खञ्जं पङ्गुं वा शरीरे सर्वतश् चरन् ॥ 11 ॥ 16.11अव् छिन्दन्न् इव चरन्न् अन्तर् वाते ऽधिके ऽधिकं तत्र शूल-स्फुरण-तोदनम् । शोफस्य रौक्ष्य-कृष्ण-त्व-श्याव-ता-वृद्धि-हानयः ॥ 12 ॥ धमन्य्-अङ्गुलि-संधीनां संकोचो ऽङ्ग-ग्रहो ऽति-रुक् । शीत-द्वेषान्-उपशयौ स्तम्भ-वेपथु-सुप्तयः ॥ 13 ॥ रक्ते शोफो ऽति-रुक् तोदस् ताम्रश् चिमिचिमायते । स्निग्ध-रूक्षैः शमं नैति कण्डू-क्लेद-समन्वितः ॥ 14 ॥ पित्ते विदाहः संमोहः स्वेदो मूर्छा मदः स-तृट् । स्पर्शा-क्षम-त्वं रुग् रागः शोफः पाको भृशोष्म-ता ॥ 15 ॥ कफे स्तैमित्य-गुरु-ता-सुप्ति-स्निग्ध-त्व-शित-ताः । कण्डूर् मन्दा च रुग् द्वन्द्व-सर्व-लिङ्गं च संकरे ॥ 16 ॥ एक-दोषानुगं साध्यं नवं याप्यं द्वि-दोष-जम् । त्रि-दोष-जं त्यजेत् स्रावि स्तब्धम् अर्बुद-कारि च ॥ 17 ॥ 16.17च्व् त्रि-दोषं तत् त्यजेत् स्रावि रक्त-मार्गं निहत्याशु शाखा-संधिषु मारुतः । निविश्यान्यो-'न्यम् आवार्य वेदनाभिर् हरत्य् असून् ॥ 18 ॥ 16.18अव् रक्त-मार्गं निहन्त्य् आशु वायौ पञ्चात्मके प्राणो रौक्ष्य-व्यायाम-लङ्घनैः । अत्य्-आहाराभिघाताध्व-वेगोदीरण-धारणैः ॥ 19 ॥ 16.19ब्व् रूक्ष-व्यायाम-लङ्घनैः कुपितश् चक्षुर्-आदीनाम् उपघातं प्रवर्तयेत् । पीनसार्दित-तृट्-कास-श्वासादींश् चामयान् बहून् ॥ 20 ॥ उदानः क्षवथूद्गार-च्छर्दि-निद्रा-विधारणैः । गुरु-भाराति-रुदित-हास्याद्यैर् विकृतो गदान् ॥ 21 ॥ 16.21ब्व् -च्छर्दि-निद्रावधारणैः कण्ठ-रोध-मनो-भ्रंश-च्छर्द्य्-a-रोचक-पीनसान् । कुर्याच् च गल-गण्डादींस् तांस् tä जत्रूर्ध्व-संश्रयान् ॥ 22 ॥ व्यानो ऽति-गमन-ध्यान-krŬÃ-विषम-चेष्टितैः । विरोधि-रूक्ष-भी-हर्ष-विषादाद्यैश् च दूषितः ॥ 23 ॥ 16.23अव् व्यानो ऽति-गमन-स्थान- पुंस्-त्वोत्साह-बल-भ्रंश-शोफ-चित्तोत्प्लव-ज्वरान् । सर्वाङ्ग-रोग-निस्तोद-रोम-हर्षाङ्ग-सुप्त-ताः ॥ 24 ॥ 16.24द्व् -रोम-हर्षाङ्ग-सुप्ति-ताः कुष्ठं विसर्पम् अन्यांश् च कुर्यात् सर्वाङ्ग-गान् गदान् । समानो विषमा-जीर्ण-शीत-संकीर्ण-भोजनैः ॥ 25 ॥ करोत्य् a-काल-शयन-जागराद्यैश् च दूषितः । शूल-गुल्म-ग्रहण्य्-आदीन् पक्वामाशय-जान् गदान् ॥ 26 ॥ अपानो रूक्ष-गुर्व्-अन्न-वेगाघाताति-वाहनैः । यान-यानासन-स्थान-चङ्क्रमैश् चाति-सेवितैः ॥ 27 ॥ 16.27ब्व् -वेग-घाताति-वाहनैः कुपितः कुरुते रोगान् कृच्छ्रान् पक्वाशयाश्रयान् । मूत्र-शुक्र-प्रदोषार्शो-गुद-भ्रंशादिकान् बहून् ॥ 28 ॥ सर्वं च मारुतं सामं तन्द्रा-स्तैमित्य-गौरवैः । स्निग्ध-त्वा-रोचकालस्य-शैत्य-शोफाग्नि-हानिभिः ॥ 29 ॥ कटु-rÆk«Ãbhilëeïa तद्-विधोपशयेन च । युक्तं विद्यान् निर्-आमं तु तन्द्रादीनां विपर्ययात् ॥ 30 ॥ वायोर् आवरणं चातो बहु-भेदं प्रवक्ष्यते । लिङ्गं पित्तावृते दाहस् तृष्णा शूलं भ्रमस् तमः ॥ 31 ॥ 16.31ब्व् बहु-भेदं प्रचक्ष्यते कटुकोष्णाम्ल-लवणैर् विदाहः शीत-काम-ता । शैत्य-गौरव-शूलानि कट्व्-आद्य्-उपशयो ऽधिकम् ॥ 32 ॥ लङ्घनायास-रूक्षोष्ण-काम-ता च कफावृते । रक्तावृते स-दाहार्तिस् त्वङ्-मांसान्तर-जा भृशम् ॥ 33 ॥ भवेच् च रागी श्वयथुर् जायन्ते मण्डलानि च । मांसेन कठिनः शोफो वि-वर्णः पिटिकास् तथा ॥ 34 ॥ हर्षः पिपीलिकानां च संचार इव जायते । चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्व् a-रोचकः ॥ 35 ॥ 16.35अव् हर्षः पिपीलिकादीनां ìhya-वात इति ज्ञेयः स कृच्छ्रो मेदसावृते । स्पर्शम् अस्थ्य्-आवृते ऽत्य्-उष्णं pŬanaæ चाभिनन्दति ॥ 36 ॥ सूच्येव तुद्यते ऽत्य्-अर्थम् अङ्गं सीदति शूल्यते । मज्जावृते विनमनं जृम्भणं परिवेष्टनम् ॥ 37 ॥ शूलं च pŬyamÃnena पाणिभ्यां लभते सुखम् । शुक्रावृते ऽति-वेगो वा न वा निष्-फल-तापि वा ॥ 38 ॥ 16.38अव् शूलं च pŬyamÃne च 16.38अव् शूलं च pŬyamÃne तु 16.38द्व् न वा निष्-फल-तापि च भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्य् अन्नावृते ऽनिले । मूत्रा-प्रवृत्तिर् आध्मानं वस्तेर् मूत्रावृते भवेत् ॥ 39 ॥ 16.39द्व् वस्तौ मूत्रावृते भवेत् विड्-आवृते विबन्धो ऽधः स्व-स्थाने परिकृन्तति । व्रजत्य् आशु जरां स्नेहो भुक्ते चानह्यते नरः ॥ 40 ॥ 16.40अव् विड्-आवृते ऽति-विड्-रोधः 16.40ब्व् स्वे स्थाने परिकृन्तति शकृत् pŬitam अन्नेन दुःखं शुष्कं चिरात् सृजेत् । सर्व-धात्व्-आवृते वायौ श्रोणि-वङ्क्षण-पृष्ठ-रुक् ॥ 41 ॥ विलोमो मारुतो '-स्वस्थं हृदयं pŬyate ऽति च । भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥ 42 ॥ 16.42अव् विलोमो मारुतो '-स्वास्थ्यं 16.42च्व् भ्रमो मूर्छा रुजानाहः विदग्धे ऽन्ने च वमनम् उदाने ऽपि भ्रमादयः । दाहो ऽन्तर् ऊर्जा-भ्रंशश् च दाहो व्याने च सर्व-गः ॥ 43 ॥ 16.43द्व् दाहो व्याने तु सर्व-गः क्लमो ऽङ्ग-चेष्टा-सङ्गश् च स-संतापः स-वेदनः । समान ऊष्मोपहतिर् अति-स्वेदो '-रतिः स-तृट् ॥ 44 ॥ 16.44अव् क्लमो ऽङ्ग-चेष्टा-भङ्गश् च दाहश् च स्याद् अपाने तु मले हारिद्र-वर्ण-ता । रजो-'तिवृत्तिस् तापश् च योनि-मेहन-पायुषु ॥ 45 ॥ 16.45च्व् रजो-'ति-वृद्धिस् तापश् च श्लेष्मणा त्व् आवृते प्राणे सादस् तन्द्रा-रुचिर् वमिः । ष्ठीवनं क्षवथूद्गार-निःश्वासोच्छ्वास-संग्रहः ॥ 46 ॥ उदाने गुरु-गात्र-त्वम् a-रुचिर् वाक्-स्वर-ग्रहः । बल-वर्ण-प्रणाशश् च व्याने पर्वास्थि-वाग्-ग्रहः ॥ 47 ॥ 16.47द्व् व्याने पार्श्वास्थि-वाग्-ग्रहः गुरु-ताङ्गेषु सर्वेषु स्खलितं च गतौ भृशम् । समाने ऽति-हिमाङ्ग-त्वम् a-स्वेदो मन्द-वह्नि-ता ॥ 48 ॥ अपाने स-कफं मूत्र-शकृतः स्यात् प्रवर्तनम् । इति द्वा-विंशति-विधं वायोर् आवरणं विदुः ॥ 49 ॥ 16.49अव् अपाने स-कफं मूत्रं 16.49ब्व् शकृतः स्यात् प्रवर्तनम् प्राणादयस् तथान्यो-'न्यम् आवृण्वन्ति यथा-क्रमम् । सर्वे ऽपि विंशति-विधं विद्याद् आवरणं च तत् ॥ 50 ॥ 16.50ब्व् आवृण्वन्ति यथा-यथम् निःश्वासोच्छ्वास-संरोधः प्रतिश्यायः शिरो-ग्रहः । हृद्-रोगो मुख-शोषश् च प्राणेनोदान आवृते ॥ 51 ॥ 16.51च्व् हृद्-रोगो मुख-रोगश् च उदानेनावृते प्राणे वर्णौजो-बल-संक्षयः । दिशानया च विभजेत् सर्वम् आवरणं भिषक् ॥ 52 ॥ स्थानान्य् अवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् । प्राणादीनां च पञ्चानां मिश्रम् आवरणं मिथः ॥ 53 ॥ पित्तादिभिर् द्वा-दशभिर् मिश्राणां मिश्रितैश् च तैः । मिश्रैः पित्तादिभिस् तद्-वन् मिश्रणाभिर् अनेक-धा ॥ 54 ॥ तारतम्य-विकल्पाच् च यात्य् आवृतिर् a-संख्य-ताम् । तां लक्षयेद् अवहितो यथा-स्वं लक्षणोदयात् ॥ 55 ॥ शनैः शनैश् चोपशयाद् gƬhÃm अपि मुहुर् मुहुः । विशेषाज् जीवितं प्राण उदानो बलम् उच्यते ॥ 56 ॥ स्यात् तयोः pŬanÃd धानिर् आयुषश् च बलस्य च । आवृता वायवो '-ज्ञाता ज्ञाता वा वत्सरं स्थिताः ॥ 57 ॥ प्रयत्नेनापि दुः-साध्या भवेयुर् वान्-उपक्रमाः । विद्रधि-प्लीह-हृद्-रोग-गुल्माग्नि-सदनादयः ॥ 58 ॥ भवन्त्य् उपद्रवास् तेषाम् आवृतानाम् उपेक्षणात् ॥ 58ªab ॥ व्याधीनां संशयं छेत्तुम् अन्यतो यो '-प्रमत्त-वान् । निदानं सततं तेन चिन्तनीयं विपश्चिता ॥ 58ª+1 ॥ चिकित्सास्थान आमाशय-स्थो हत्वाग्निं सामो मार्गान् पिधाय यत् । विदधाति ज्वरं दोषस् तस्मात् कुर्वीत लङ्घनम् ॥ 1 ॥ प्राग्-रूपेषु ज्वरादौ वा बलं यत्नेन पालयन् । बलाधिष्ठानम् आरोग्यम् आरोग्यार्थः क्रिया-क्रमः ॥ 2 ॥ 1.2द्व् आरोग्यार्थं क्रिया-क्रमः लङ्घनैः क्षपिते दोषे दीप्ते ऽग्नौ लाघवे सति । स्वास्थ्यं क्षुत् तृड् रुचिः पक्तिर् बलम् ओजश् च जायते ॥ 3 ॥ तत्रोत्कृष्टे समुत्क्लिष्टे कफ-प्राये चले मले । स-हृल्-लास-प्रसेकान्न-द्वेष-कास-विषूचिके ॥ 4 ॥ सद्यो-भुक्तस्य संजाते ज्वरे सामे विशेषतः । वमनं वमनार्हस्य शस्तं कुर्यात् तद् अन्य-था ॥ 5 ॥ श्वासातीसार-संमोह-हृद्-रोग-विषम-ज्वरान् । पिप्पलीभिर् युतान् गालान् कलिङ्गैर् मधुकेन वा ॥ 6 ॥ उष्णाम्भसा स-मधुना पिबेत् स-लवणेन वा । पटोल-निम्ब-कर्कोट-वेत्र-पत्त्रोदकेन वा ॥ 7 ॥ तर्पणेन रसेनेक्षोर् मद्यैः कल्पोदितानि वा । वमनानि प्रयुञ्जीत बल-काल-विभाग-वित् ॥ 8 ॥ कृते '-कृते वा वमने ज्वरी कुर्याद् विशोषणम् । दोषाणां समुदीर्णानां पाचनाय शमाय च ॥ 9 ॥ दोषेण भस्मनेवाग्नौ छन्ने ऽन्नं न विपच्यते । तस्माद् Ã-दोष-पचनाज् ज्वरितान् उपवासयेत् ॥ 10 ॥ 1.10अव् आमेन भस्मनेवाग्नौ तृष्णग् अल्पाल्पम् उष्णाम्बु पिबेद् वात-कफ-ज्वरे । तत् कफं विलयं नीत्वा तृष्णाम् आशु निवर्तयेत् ॥ 11 ॥ 1.11अव् तृष्यन्न् अल्पाल्पम् उष्णाम्बु उदीर्य चाग्निं स्रोतांसि मृदू-कृत्य विशोधयेत् । लीन-पित्तानिल-स्वेद-शकृन्-मूत्रानुलोमनम् ॥ 12 ॥ निद्रा-jìyÃ-रुचि-हरं प्राणानाम् अवलम्बनम् । विपरीतम् अतः शीतं दोष-संघात-वर्धनम् ॥ 13 ॥ उष्णम् एवङ्-गुण-त्वे ऽपि युञ्ज्यान् नैकान्त-पित्तले । उद्रिक्त-पित्ते दवथु-दाह-मोहातिसारिणि ॥ 14 ॥ विष-मद्योत्थिते ग्रीष्मे क्षत-क्षीणे ऽस्र-पित्तिनि । घन-चन्दन-शुण्ठ्य्-अम्बु-पर्पटोशीर-साधितम् ॥ 15 ॥ शीतं तेभ्यो हितं तोयं पाचनं तृड्-ज्वरापहम् । ऊष्मा पित्ताद् ऋते नास्ति ज्वरो नास्त्य् ऊष्मणा विना ॥ 16 ॥ तस्मात् पित्त-विरुद्धानि त्यजेत् पित्ताधिके ऽधिकम् । स्नानाभ्यङ्ग-प्रदेहांश् च परिशेषं च लङ्घनम् ॥ 17 ॥ a-जीर्ण इव शूल-घ्नं सामे तीव्र-रुजि ज्वरे । न पिबेद् औषधं तद् धि भूय एवामम् आवहेत् ॥ 18 ॥ आमाभिभूत-कोष्ठस्य क्षीरं विषम् अहेर् इव । सोदर्द-पीनस-श्वासे जङ्घा-पर्वास्थि-शूलिनि ॥ 19 ॥ 1.19द्व् जङ्घा-पार्श्वास्थि-शूलिनि वात-श्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत् । स्वेद-मूत्र-शकृद्-वातान् कुर्याद् अग्नेश् च पाटवम् ॥ 20 ॥ स्नेहोक्तम् आचार-विधिं सर्व-शश् चानुपालयेत् । लङ्घनं स्वेदनं कालो यवाग्वस् तिक्तको रसः ॥ 21 ॥ 1.21द्व् यवागूस् तिक्तको रसः मलानां पाचनानि स्युर् यथावस्थं क्रमेण वा । शुद्ध-वात-क्षयागन्तु-जीर्ण-ज्वरिषु लङ्घनम् ॥ 22 ॥ नेष्यते तेषु हि हितं शमनं यन् न कर्शनम् । तत्र साम-ज्वराकृत्या जानीयाद् a-विशोषितम् ॥ 23 ॥ 1.23ब्व् शमनं यन् न कर्षणम् द्वि-विधोपक्रम-ज्ञानम् अवेक्षेत च लङ्घने । युक्तं लङ्घित-लिङ्गैस् तु तं पेयाभिर् उपाचरेत् ॥ 24 ॥ यथा-स्वौषध-सिद्धाभिर् मण्ड-पूर्वाभिर् आदितः । षड्-अहं वा मृदु-त्वं वा ज्वरो यावद् अवाप्नुयात् ॥ 25 ॥ तस्याग्निर् दीप्यते ताभिः समिद्भिर् इव पावकः । प्राग् लाज-पेयां सु-जरां स-शुण्ठी-धान्य-पिप्पलीम् ॥ 26 ॥ स-सैन्धवां तथाम्लार्थी तां पिबेत् सह-dìimÃm । सृष्ट-विड् बहु-पित्तो वा स-शुण्ठी-माक्षिकां हिमाम् ॥ 27 ॥ वस्ति-पार्श्व-शिरः-शूली व्याघ्री-गोक्षुर-साधिताम् । पृश्निपर्णी-बला-बिल्व-नागरोत्पल-धान्यकैः ॥ 28 ॥ सिद्धां ज्वरातिसार्य् अम्लां पेयां दीपन-पाचनीम् । ह्रस्वेन पञ्च-मूलेन हिक्का-रुक्-श्वास-कास-वान् ॥ 29 ॥ पञ्च-मूलेन महता कफार्तो यव-साधिताम् । विबद्ध-वर्चाः स-यवां पिप्पल्य्-आमलकैः कृतां ॥ 30 ॥ 1.30द्व् पिप्पल्य्-आमलकैः शृतां यवागूं सर्पिषा भृष्टां मल-दोषानुलोमनीम् । चविका-पिप्पली-मूल-द्राक्षामलक-नागरैः ॥ 31 ॥ कोष्ठे विबद्धे स-रुजि पिबेत् तु परिकर्तिनि । कोल-वृक्षाम्ल-कलशी-धावनी-श्रीफलैः कृताम् ॥ 32 ॥ 1.32द्व् -धावनी-श्री-बला-कृताम् a-स्वेद-निद्रस् तृष्णार्तः सितामलक-नागरैः । सिता-बदर-मृद्वीका-शारिवा-मुस्त-चन्दनैः ॥ 33 ॥ 1.33अव् a-स्वेद-निद्रा-तृष्णार्तः तृष्णा-छर्दि-परीदाह-ज्वर-घ्नीं क्षौद्र-संयुताम् । कुर्यात् पेयौषधैर् एव रस-यूषादिकान् अपि ॥ 34 ॥ 1.34अव् तृष्णा-छर्दि-परीवार- 1.34अव् तृष्णा-छर्दि-परो दाह- मद्योद्भवे मद्य-नित्ये पित्त-स्थान-गते कफे । ग्रीष्मे तयोर् वाधिकयोस् तृट्-छर्दिर्-दाह-pŬite ॥ 35 ॥ 1.35द्व् तृट्-छर्दि-दाह-pŬite ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु । ज्वरापहैः फल-रसैर् अद्भिर् वा लाज-तर्पणात् ॥ 36 ॥ 1.36द्व् अद्भिर् वा लाज-तर्पणम् पिबेत् स-शर्करा-क्षौद्रान् ततो जीर्णे तु तर्पणे । यवाग्वां वौदनं क्षुद्-वान् अश्नीयाद् भृष्ट-तण्डुलम् ॥ 37 ॥ 1.37अव् पिबेत् स-शर्करा-क्षौद्रं 1.37ब्व् ततो जीर्णे च तर्पणे 1.37च्व् यवाग्वाम् ओदनं क्षुद्-वान् 1.37च्व् यवाग्वां चौदनं क्षुद्-वान् दक-लावणिकैर् यूषै रसैर् वा मुद्ग-लाव-जैः । इत्य् अयं षड्-अहो नेयो बलं दोषं च रक्षता ॥ 38 ॥ ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते । कषायो दोष-शेषस्य पाचनः शमनो ऽथ-वा ॥ 39 ॥ तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे । पित्त-श्लेष्म-हर-त्वे ऽपि कषायः स न शस्यते ॥ 40 ॥ 1.40द्व् कषायस् तु न शस्यते नव-ज्वरे मल-स्तम्भात् कषायो विषम-ज्वरम् । कुरुते '-रुचि-हृल्-लास-हिध्माध्मानादिकान् अपि ॥ 41 ॥ सप्ताहाद् औषधं के-चिद् आहुर् अन्ये दशाहतः । के-चिल् लघ्व्-अन्न-भुक्तस्य योज्यम् आमोल्बणे न तु ॥ 42 ॥ 1.42ब्व् आहुश् चान्ये दशाहतः तीव्र-ज्वर-परीतस्य दोष-वेगोदये यतः । दोषे ऽथ-वाति-निचिते तन्द्रा-स्तैमित्य-कारिणि ॥ 43 ॥ a-पच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम् । मृदुर् ज्वरो लघुर् देहश् चलिताश् च मला यदा ॥ 44 ॥ a-चिर-ज्वरितस्यापि भेषजं योजयेत् तदा । मुस्तया पर्पटं युक्तं शुण्ठ्या दुःस्पर्शयापि वा ॥ 45 ॥ पाक्यं शीत-कषायं वा पाठोशीरं स-वालकम् । पिबेत् तद्-वच् च भूनिम्ब-गुडूची-मुस्त-नागरम् ॥ 46 ॥ यथा-योगम् इमे योज्याः कषाया दोष-पाचनाः । ज्वरा-रोचक-तृष्णास्य-वैरस्या-पक्ति-नाशनाः ॥ 47 ॥ कलिङ्गकाः पटोलस्य पत्त्रं कटुक-रोहिणी ॥ 48ab ॥ पटोलं शारिवा मुस्ता पाठा कटुक-रोहिणी । पटोल-निम्ब-त्रि-फला-मृद्वीका-मुस्त-वत्सकाः ॥ 49 ॥ किराततिक्तम् अमृता चन्दनं विश्व-भेषजम् । धात्री-मुस्तामृता-क्षौद्रम् अर्ध-श्लोक-समापनाः ॥ 50 ॥ पञ्चैते संततादीनां पञ्चानां शमना मताः । दुरालभामृता-मुस्ता-नागरं वात-जे ज्वरे ॥ 51 ॥ अथ-वा पिप्पली-मूल-गुडूची-विश्व-भेषजम् । कनीयः पञ्च-मूलं च पित्ते शक्रयवा घनम् ॥ 52 ॥ 1.52द्व् पित्ते क्षौद्र-समन्विताः कटुका चेति स-क्षौद्रं मुस्ता-पर्पटकं तथा । स-धन्वयास-भूनिम्बं वत्सकाद्यो गणः कफे ॥ 53 ॥ 1.53अव् कलिङ्ग-मुस्त-कटुका अथ-वा वृष-गाङ्गेयी-शृङ्गवेर-दुरालभाः । रुग्-विबन्धानिल-श्लेष्म-युक्ते दीपन-पाचनम् ॥ 54 ॥ अभया-पिप्पली-मूल-शम्याक-कटुका-घनम् । द्राक्षा-मधूक-मधुक-लोध्र-काश्मर्य-शारिवाः ॥ 55 ॥ मुस्तामलक-ह्रीवेर-पद्म-केसर-पद्मकम् । मृणाल-चन्दनोशीर-नीलोत्पल-परूषकम् ॥ 56 ॥ फाण्टो हिमो वा द्राक्षादिर् जाती-कुसुम-वासितः । युक्तो मधु-सिता-लाजैर् जयत्य् अनिल-पित्त-जम् ॥ 57 ॥ ज्वरं मदात्ययं छर्दिं मूर्छां दाहं श्रमं भ्रमम् । ऊर्ध्व-गं रक्त-पित्तं च पिपासां कामलाम् अपि ॥ 58 ॥ 1.58अव् ज्वरं मदात्ययं छर्दिर् पाचयेत् कटुकां पिष्ट्वा कर्परे ऽभिनवे शुचौ । ni«pŬito घृत-युतस् तद्-रसो ज्वर-दाह-जित् ॥ 59 ॥ कफ-वाते वचा-तिक्ता-पाठारग्वध-वत्सकाः । पिप्पली-चूर्ण-युक्तो वा क्वाथश् छिन्नोद्भवोद्भवः ॥ 60 ॥ व्याघ्री-शुण्ठ्य्-अमृता-क्वाथः पिप्पली-चूर्ण-संयुतः । वात-श्लेष्म-ज्वर-श्वास-कास-पीनस-शूल-जित् ॥ 61 ॥ पथ्या-कुस्तुम्बुरी-मुस्ता-शुण्ठी-कट्तृण-पर्पटम् । स-कट्फल-वचा-भार्गी-देवाह्वं मधु-हिङ्गु-मत् ॥ 62 ॥ कफ-वात-ज्वर-ष्ठीव-कुक्षि-हृत्-पार्श्व-वेदनाः । कण्ठामयास्य-श्वयथु-कास-श्वासान् नियच्छति ॥ 63 ॥ 1.63अव् कफ-वात-ज्वरे ष्ठेव- आरग्वधादिः स-क्षौद्रः कफ-पित्त-ज्वरं जयेत् । तथा तिक्ता-वृषोशीर-त्रायन्ती-त्रि-फलामृताः ॥ 64 ॥ पटोलातिविषा-निम्ब-मूर्वा-धन्वयवासकाः । संनिपात-ज्वरे व्याघ्री-देवदारु-निशा-घनम् ॥ 65 ॥ पटोल-पत्त्र-निम्ब-त्वक्-त्रि-फला-कटुका-युतम् । नागरं पौष्करं मूलं गुडूची कण्टकारिका ॥ 66 ॥ स-कास-श्वास-पार्श्वार्तौ वात-श्लेष्मोत्तरे ज्वरे । मधूक-पुष्प-मृद्वीका-त्रायमाणा-परूषकम् ॥ 67 ॥ सोशीर-तिक्ता-त्रि-फला-काश्मर्यं कल्पयेद् धिमम् । कषायं तं पिबन् काले ज्वरान् सर्वान् अपोहति ॥ 68 ॥ 1.68द्व् ज्वरान् सर्वान् व्यपोहति जात्य्-आमलक-मुस्तानि तद्-वद् धन्वयवासकम् । बद्ध-वि कटुका-द्राक्षा-त्रायन्ती-त्रि-फला-गुडम् ॥ 69 ॥ 1.69द्व् -त्रायन्ती-त्रि-फला-गुडान् 1.69द्व् -त्रायन्ती-त्रि-फला-गुडाः जीर्णौषधो ऽन्नं पेयाद्यम् आचरेच् छ्लेष्म-वान् न तु । पेया कफं वर्धयति पङ्कं पांसुषु वृष्टि-वत् ॥ 70 ॥ श्लेष्माभिष्यण्ण-देहानाम् अतः प्राग् अपि योजयेत् । यूषान् कुलत्थ-चणक-कलायादि-कृतान् लघून् ॥ 71 ॥ 1.71अव् श्लेष्माभिषव-देहानाम् 1.71अव् श्लेष्माभिस्पन्द-देहानाम् रूक्षांस् तिक्त-रसोपेतान् हृद्यान् रुचि-करान् पटून् । रक्ताद्याः शालयो जीर्णाः षष्टिकाश् च ज्वरे हिताः ॥ 72 ॥ श्लेष्मोत्तरे वीत-तुषास् तथा वाटी-कृता यवाः । ओदनस् तैः स्रुतो द्विस् त्रिः प्रयोक्तव्यो यथा-यथम् ॥ 73 ॥ दोष-दूष्यादि-बलतो ज्वर-घ्न-क्वाथ-साधितः । मुद्गाद्यैर् लघुभिर् यूषाः कुलत्थैश् च ज्वरापहाः ॥ 74 ॥ कारवेल्लक-कर्कोट-बाल-मूलक-पर्पटैः । वार्ताक-निम्ब-कुसुम-पटोल-फल-पल्लवैः ॥ 75 ॥ अत्य्-अन्त-लघुभिर् मांसैर् जाङ्गलैश् च हिता रसाः । व्याघ्री-परूष-तर्कारी-द्राक्षामलक-dìimai÷ ॥ 76 ॥ संस्कृताः पिप्पली-शुण्ठी-धान्य-जीरक-सैन्धवैः । सिता-मधुभ्यां प्रायेण संयुता वा कृता-कृताः ॥ 77 ॥ अन्-अम्ल-तक्र-सिद्धानि रुच्यानि व्यञ्जनानि च । अच्छान्य् अनल-संपन्नान्य् अनु-पाने ऽपि योजयेत् ॥ 78 ॥ तानि क्वथित-शीतं च वारि मद्यं च सात्म्यतः । स-ज्वरं ज्वर-मुक्तं वा दिनान्ते भोजयेल् लघु ॥ 79 ॥ श्लेष्म-क्षय-विवृद्धोष्मा बल-वान् अनलस् तदा । यथोचिते ऽथ-वा काले देश-सात्म्यानुरोधतः ॥ 80 ॥ प्राग् अल्प-वह्निर् भुञ्जानो न ह्य् a-जीर्णेन pŬyate । कषाय-पान-पथ्यान्नैर् दशाह इति लङ्घिते ॥ 81 ॥ सर्पिर् दद्यात् कफे मन्दे वात-पित्तोत्तरे ज्वरे । पक्वेषु दोषेष्व् अमृतं तद् विषोपमम् अन्य-था ॥ 82 ॥ दशाहे स्याद् अतीते ऽपि ज्वरोपद्रव-वृद्धि-कृत् । लङ्घनादि-क्रमं तत्र कुर्याद् Ã-कफ-संक्षयात् ॥ 83 ॥ देह-धात्व्-a-बल-त्वाच् च ज्वरो जीर्णो ऽनुवर्तते । रूक्षं हि तेजो ज्वर-कृत् तेजसा रूक्षितस्य च ॥ 84 ॥ वमन-स्वेद-कालाम्बु-कषाय-लघु-भोजनैः । यः स्याद् अति-बलो धातुः सह-चारी सदा-गतिः ॥ 85 ॥ तस्य संशमनं सर्पिर् दीप्तस्येवाम्बु वेश्मनः । वात-पित्त-जिताम् अग्र्यं संस्कारं चानुरुध्यते ॥ 86 ॥ 1.86द्व् संस्कारम् अनुरुध्यते सु-तरां तद् ध्य् अतो दद्याद् यथा-स्वौषध-साधितम् । विपरीतं ज्वरोष्माणं जयेत् पित्तं च शैत्यतः ॥ 87 ॥ स्नेहाद् वातं घृतं तुल्यं योग-संस्कारतः कफम् । पूर्वे कषायाः स-घृताः सर्वे योज्या यथा-मलम् ॥ 88 ॥ त्रि-फला-पिचुमन्द-त्वङ्-मधुकं बृहती-द्वयम् । स-मसूर-दलं क्वाथः स-घृतो ज्वर-कास-हा ॥ 89 ॥ पिप्पलीन्द्रयव-धावनि-तिक्ता-शारिवामलक-तामलकीभिः । बिल्व-मुस्त-हिम-पालनि-सेव्यैर् द्राक्षयातिविषया स्थिरया च ॥ 90 ॥ घृतम् आशु निहन्ति साधितं ज्वरम् अग्निं विषमं हलीमकम् । a-रुचिं भृश-तापम् अंसयोर् वमथुं पार्श्व-शिरो-रुजं क्षयम् ॥ 91 ॥ 1.91ब्व् ज्वरम् उग्रं विषमं हलीमकम् तैल्वकं पवन-जन्मनि ज्वरे योजयेत् त्रिवृतया वियोजितम् । तिक्तकं वृष-घृतं च पैत्तिके यच् च पालनिकया ӭतं हविः ॥ 92 ॥ विडङ्ग-सौवर्चल-चव्य-पाठा-व्योषाग्नि-सिन्धूद्भव-याव-शूकैः । पलांशकैः क्षीर-समं घृतस्य प्रस्थं पचेज् जीर्ण-कफ-ज्वर-घ्नम् ॥ 93 ॥ 1.93च्व् पलांशिकैः क्षीर-समं घृतस्य गुडूच्या रस-कल्काभ्यां त्रि-फलाया वृषस्य वा । मृद्वीकाया बलायाश् च स्नेहाः सिद्धा ज्वर-च्छिदः ॥ 94 ॥ जीर्णे घृते च भुञ्जीत मृदु-मांस-रसौदनम् । बलं ह्य् अलं दोष-हरं परं तच् च बल-प्रदम् ॥ 95 ॥ 1.95ब्व् मृदु-मांस-रसाशनम् कफ-पित्त-हरा मुद्ग-कारवेल्लादि-जा रसाः । प्रायेण तस्मान् न हिता जीर्णे वातोत्तरे ज्वरे ॥ 96 ॥ शूलोदावर्त-विष्टम्भ-जनना ज्वर-वर्धनाः । न शाम्यत्य् एवम् अपि चेज् ज्वरः कुर्वीत शोधनम् ॥ 97 ॥ शोधनार्हस्य वमनं प्राग् उक्तं तस्य योजयेत् । आमाशय-गते दोषे बलिनः पालयन् बलम् ॥ 98 ॥ पक्वे तु शिथिले दोषे ज्वरे वा विष-मद्य-जे । मोदकं त्रि-फला-श्यामा-त्रिवृत्-पिप्पलि-केसरैः ॥ 99 ॥ स-सिता-मधुभिर् दद्याद् व्योषाद्यं वा विरेचनम् । द्राक्षा-धात्री-रसं तद्-वत् स-द्राक्षां वा हरीतकीम् ॥ 100 ॥ लिह्याद् वा त्रैवृतं चूर्णं संयुक्तं मधु-सर्पिषा ॥ 100.1+1ab ॥ आरग्वधं वा पयसा मृद्वीकानां रसेन वा । त्रि-फलां त्रायमाणां वा पयसा ज्वरितः पिबेत् ॥ 101 ॥ विरिक्तानां च संसर्गी मण्ड-पूर्वा यथा-क्रमम् । च्यवमानं ज्वरोत्क्लिष्टम् उपेक्षेत मलं सदा ॥ 102 ॥ पक्वो ऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः । अतिप्रवर्तमानं वा पाचयन् संग्रहं नयेत् ॥ 103 ॥ आम-संग्रहणे दोषा दोषोपक्रम ईरिताः । पाययेद् दोष-हरणं मोहाद् आम-ज्वरे तु यः ॥ 104 ॥ 1.104अव् आम-संग्रहणाद् दोषो 1.104ब्व् दोषोपक्रम ईरितः प्रसुप्तं कृष्ण-सर्पं स कराग्रेण परामृशेत् । ज्वर-क्षीणस्य न हितं वमनं न विरेचनम् ॥ 105 ॥ कामं तु पयसा तस्य निरूहैर् वा हरेन् मलान् । क्षीरोचितस्य प्रक्षीण-श्लेष्मणो दाह-तृड्-वतः ॥ 106 ॥ क्षीरं पित्तानिलार्तस्य पथ्यम् अप्य् अतिसारिणः । तद् वपुर् लङ्घनोत्तप्तं प्लुष्टं वनम् इवाग्निना ॥ 107 ॥ दिव्याम्बु जीवयेत् तस्य ज्वरं चाशु नियच्छति । संस्कृतं शीतम् उष्णं वा तस्माद् धारोष्णम् एव वा ॥ 108 ॥ 1.108द्व् तद्-वद् धारोष्णम् एव वा विभज्य काले युञ्जीत ज्वरिणं हन्त्य् अतो ऽन्य-था । पयः स-शुण्ठी-खर्जूर-मृद्वीका-शर्करा-घृतम् ॥ 109 ॥ शृत-शीतं मधु-युतं तृड्-दाह-ज्वर-नाशनम् । तद्-वद् द्राक्षा-बला-यष्टी-शारिवा-कण-चन्दनैः ॥ 110 ॥ चतुर्-गुणेनाम्भसा वा पिप्पल्या वा ӭतं पिबेत् । कासाच् छ्वासाच् छिरः-शूलात् पार्श्व-शूलाच् चिर-ज्वरात् ॥ 111 ॥ मुच्यते ज्वरितः पीत्वा पञ्च-मूली-शृतं पयः । शृतम् एरण्ड-मूलेन बाल-बिल्वेन वा ज्वरात् ॥ 112 ॥ धारोष्णं वा पयः पीत्वा विबद्धानिल-वर्चसः । स-रक्त-पिच्छातिसृतेः स-तृट्-शूल-प्रवाहिकात् ॥ 113 ॥ सिद्धं शुण्ठी-बला-व्याघ्री-गोकण्टक-गुडैः पयः । शोफ-मूत्र-शकृद्-वात-विबन्ध-ज्वर-कास-जित् ॥ 114 ॥ वृश्चीव-बिल्व-वर्षाभू-साधितं ज्वर-शोफ-नुत् । शिंशिपा-सार-सिद्धं च क्षीरम् आशु ज्वरापहम् ॥ 115 ॥ 1.115च्व् शिंशिपा-सार-सिद्धं वा निरूहस् तु बलं वह्निं वि-ज्वर-त्वं मुदं रुचिम् । दोषे युक्तः करोत्य् आशु पक्वे पक्वाशयं गते ॥ 116 ॥ पित्तं वा कफ-पित्तं वा पक्वाशय-गतं हरेत् । स्रंसनं त्रीन् अपि मलान् वस्तिः पक्वाशयाश्रयान् ॥ 117 ॥ 1.117द्व् वस्तिः पक्वाशयाश्रितान् प्रक्षीण-कफ-पित्तस्य त्रिक-पृष्ठ-कटी-ग्रहे । दीप्ताग्नेर् बद्ध-शकृतः प्रयुञ्जीतानुवासनम् ॥ 118 ॥ पटोल-निम्ब-च्छदन-कटुका-चतुरङ्गुलैः । स्थिरा-बला-गोक्षुरक-मदनोशीर-वालकैः ॥ 119 ॥ पयस्य् अर्धोदके क्वाथं क्षीर-शेषं विमिश्रितम् । कल्कितैर् मुस्त-मदन-कृष्णा-मधुक-वत्सकैः ॥ 120 ॥ वस्तिं मधु-घृताभ्यां च pŬayej ज्वर-नाशनम् । चतस्रः पर्णिनीर् यष्टी-फलोशीर-नृपद्रुमान् ॥ 121 ॥ क्वाथयेत् कल्कयेद् यष्टी-शताह्वा-फलिनी-फलम् । मुस्तं च वस्तिः स-गुड-क्षौद्र-सर्पिर् ज्वरापहः ॥ 122 ॥ जीवन्तीं मदनं मेदां पिप्पलीं मधुकं वचाम् । ऋद्धिं रास्नां बलां बिल्वं शतपुष्पां शतावरीम् ॥ 123 ॥ पिष्ट्वा क्षीरं जलं सर्पिस् तैलं चैक-त्र साधितम् । ज्वरे ऽनुवासनं दद्याद् यथा-स्नेहं यथा-मलम् ॥ 124 ॥ 1.124च्व् ज्वरे ऽनुवासनं दद्यात् 1.124द्व् तथा स्नेहं यथा मलम् 1.124द्व् यथा-दोषं यथा-बलम् ये च सिद्धिषु वक्ष्यन्ते वस्तयो ज्वर-नाशनाः । शिरो-रुग्-गौरव-श्लेष्म-हरम् इन्द्रिय-बोधनम् ॥ 125 ॥ जीर्ण-ज्वरे रुचि-करं दद्यान् नस्यं विरेचनम् । स्नैहिकं शून्य-शिरसो दाहार्ते पित्त-नाशनम् ॥ 126 ॥ धूम-गण्डूष-कवडान् यथा-दोषं च कल्पयेत् । प्रतिश्यायास्य-वैरस्य-शिरः-कण्ठामयापहान् ॥ 127 ॥ a-रुचौ मातुलुङ्गस्य केसरं साज्य-सैन्धवम् । धात्री-द्राक्षा-सितानां वा कल्कम् आस्येन धारयेत् ॥ 128 ॥ यथोपशय-संस्पर्शान् शीतोष्ण-द्रव्य-कल्पितान् । अभ्यङ्गालेप-sekÃdŤ ज्वरे जीर्णे त्वग्-आश्रिते ॥ 129 ॥ कुर्याद् अञ्जन-धूमांश् च तथैवागन्तु-जे ऽपि तान् । दाहे सहस्र-धौतेन सर्पिषाभ्यङ्गम् आचरेत् ॥ 130 ॥ सूत्रोक्तैश् च गणैस् तैस् तैर् मधुराम्ल-कषायकैः । दूर्वादिभिर् वा पित्त-घ्नैः शोधनादि-गणोदितैः ॥ 131 ॥ शीत-वीर्यैर् हिम-स्पर्शैः क्वाथ-कल्की-कृतैः पचेत् । तैलं स-क्षीरम् अभ्यङ्गात् सद्यो दाह-ज्वरोपहम् ॥ 132 ॥ शिरो गात्रं च तैर् एव नाति-पिष्टैः प्रलेपयेत् । तत्-क्वाथेन परीषेकम् अवगाहं च योजयेत् ॥ 133 ॥ तथारनाल-सलिल-क्षीर-शुक्त-घृतादिभिः । कपित्थ-मातुलुङ्गाम्ल-विदारी-लोध्र-dìimai÷ ॥ 134 || बदरी-पल्लवोत्थेन फेनेनारिष्टकस्य वा । लिप्ते ऽङ्गे दाह-रुङ्-मोहाश् छर्दिस् तृष्णा च शाम्यति ॥ 135 ॥ 1.135ब्व् फेनेनारिष्टकस्य च 1.135ब्व् फेनेनारिष्ट-जेन वा यो वर्णितः पित्त-हरो दोषोपक्रमणे क्रमः । तं च शीलयतः शीघ्रं स-दाहो नश्यति ज्वरः ॥ 136 ॥ वीर्योष्णैर् उष्ण-संस्पर्शैस् तगरागुरु-कुङ्कुमैः । कुष्ठ-स्थौणेय-शैलेय-सरलामरदारुभिः ॥ 137 ॥ नख-रास्ना-पुर-वचा-चण्डैला-द्वय-चोरकैः । पृथ्वीका-शिग्रु-सुरसा-हिंस्रा-ध्यामक-सर्षपैः ॥ 138 ॥ 1.138अव् नख-रास्ना-मुख-वचा- दश-मूलामृतैरण्ड-द्वय-पत्तूर-रोहिषैः । तमाल-पत्त्र-भूतीक-शल्लकी-धान्य-दीप्यकैः ॥ 139 ॥ 1.139च्व् तमाल-पत्त्र-पूतीक- मिशि-mëa-कुलत्थाग्नि-प्रकीर्या-नाकुली-द्वयैः । अन्यैश् च तद्-विधैर् द्रव्यैः शीते तैलं ज्वरे पचेत् ॥ 140 ॥ क्वथितैः कल्कितैर् युक्तैः सुरा-सौवीरकादिभिः । तेनाभ्यञ्ज्यात् सुखोष्णेन तैः सु-पिष्टैश् च लेपयेत् ॥ 141 ॥ 1.141च्व् तेनाभ्यज्य सुखोष्णेन कवोष्णैस् तैः परीषेकम् अवगाहं च कल्पयेत् । केवलैर् अपि तद्-वच् च शुक्त-गो-मूत्र-मस्तुभिः ॥ 142 ॥ आरग्वधादि-वर्गं च पानाभ्यञ्जन-लेपने । धूपान् अगुरु-जान् यांश् च वक्ष्यन्ते विषम-ज्वरे ॥ 143 ॥ 1.143च्व् धूपान् अगुरु-जान् ये च अग्न्य्-अन्-अग्नि-कृतान् स्वेदान् स्वेदि भेषज-भोजनन् । गर्भ-भू-वेश्म-शयनं कुथ-कम्बल-रल्लकान् ॥ 144 ॥ निर्-धूम-दीप्तैर् अङ्गारैर् हसन्तीश् च हसन्तिकाः । मद्यं स-त्र्य्-ऊषणं तक्रं कुलत्थ-व्रीहि-कोद्रवान् ॥ 145 ॥ संशीलयेद् वेपथु-मान् यच् चान्यद् अपि पित्तलम् । दयिताः स्तन-शालिन्यः पीना विभ्रम-भूषणाः ॥ 146 ॥ 1.146अव् भजेच् छीतार्दितो युक्त्या यौवनासव-मत्ताश् च तम् आलिङ्गेयुर् अङ्गनाः । वीत-शीतं च विज्ञाय तास् ततो ऽपनयेत् पुनः ॥ 147 ॥ 1.147च्व् वीत-शीतं तु वियतास् वर्धनेनैक-दोषस्य क्षपणेनोच्छ्रितस्य वा । कफ-स्थानानुपूर्व्या वा तुल्य-कक्षाञ् जयेन् मलान् ॥ 148 ॥ 1.148ब्व् क्षपणेनोच्छ्रितस्य च शमयेत् पित्तम् एवादौ ज्वरेषु समवायिषु । दुर्-निवार-तरं तद् धि ज्वरार्तानां विशेषतः ॥ 148+1 ॥ छर्दि-मूर्छा-पिपासादीन् a-virodhä ज्वरस्य तु ॥ 148+2ab ॥ संनिपात-ज्वरस्यान्ते कर्ण-मूले सु-दारुणः । शोफः संजायते येन कश्-चिद् एव विमुच्यते ॥ 149 ॥ 1.149च्व् शोफः संजायते तेन 1.149द्व् कश्-चिद् एव प्रमुच्यते रक्तावसेचनैः शीघ्रं सर्पिः-पानैश् च तं जयेत् । प्रदेहैः कफ-पित्त-घ्नैर् नावनैः कवड-ग्रहैः ॥ 150 ॥ 1.150च्व् प्रदेहैः कफ-वात-घ्नैर् शीतोष्ण-स्निग्ध-रूक्षाद्यैर् ज्वरो यस्य न शाम्यति । शाखानुसारी तस्याशु मुञ्चेद् बाह्वोः क्रमात् सिराम् ॥ 151 ॥ अयम् एव विधिः कार्यो विषमे ऽपि यथा-यथम् । ज्वरे विभज्य वातादीन् यश् चान्-अन्तरम् उच्यते ॥ 152 ॥ 1.152ब्व् विषमे च यथा-यथम् पटोल-कटुका-मुस्ता-प्राणदा-मधुकैः कृताः । त्रि-चतुः-पञ्च-शः क्वाथा विषम-ज्वर-नाशनाः ॥ 153 ॥ योजयेत् त्रि-फलां पथ्यां गुडूचीं पिप्पलीं पृथक् । तैस् तैर् विधानैः स-गुडं भल्लातकम् अथापि वा ॥ 154 ॥ लङ्घनं बृंहणं वादौ ज्वरागमन-वासरे । प्रातः स-तैलं लशुनं प्राग्-भक्तं वा तथा घृतम् ॥ 155 ॥ 1.155अव् लङ्घनं बृंहणं वापि जीर्णं तद्-वद् दधि पयस् तक्रं सर्पिश् च षट्-पलम् । कल्याणकं पञ्च-गव्यं तिक्ताख्यं वृष-साधितम् ॥ 156 ॥ त्रि-फला-कोल-तर्कारी-क्वाथे दध्ना ӭतं घृतम् । तिल्वक-त्वक्-कृतावापं विषम-ज्वर-जित् परम् ॥ 157 ॥ सुरां तीक्ष्णं च यन् मद्यं शिखि-तित्तिरि-दक्ष-जम् । मांसं मेद्योष्ण-वीर्यं च सहान्नेन प्र-कामतः ॥ 158 ॥ 1.158ब्व् शिखि-तित्तिरि-कुक्कुटात् 1.158च्व् मांसं मध्योष्ण-वीर्यं च 1.158च्व् मांसं मेध्योष्ण-वीर्यं च सेवित्वा तद्-अहः स्वप्याद् अथ-वा पुनर् उल्लिखेत् । सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः ॥ 159 ॥ नीलिनीम् अजगन्धां च त्रिवृतां कटु-रोहिणीम् । पिबेज् ज्वरस्यागमने स्नेह-स्वेदोपपादितः ॥ 160 ॥ मनोह्वा सैन्धवं कृष्णा तैलेन nayanäjanam । योज्यं हिङ्गु-समा व्याघ्री-वसा नस्यं स-सैन्धवम् ॥ 161 ॥ पुराण-सर्पिः सिंहस्य वसा तद्-वत् स-सैन्धवा । पलङ्कषा निम्ब-पत्त्रं वचा कुष्ठं हरीतकी ॥ 162 ॥ सर्षपाः स-यवाः सर्पिर् धूपो विड् वा बिडाल-जा । पुर-ध्याम-वचा-सर्ज-निम्बार्कागुरु-दारुभिः ॥ 163 ॥ धूपो ज्वरेषु सर्वेषु कार्यो ऽयम् a-पराजितः । धूप-nasyäjanottrÃsà ये चोक्ताश् चित्त-वैकृते ॥ 164 ॥ 1.164ब्व् प्रयोक्तव्यो '-पराजितः 1.164च्व् धूप-nasyäjana-त्रासा दैवाश्रयं च भैषज्यं ज्वरान् सर्वान् व्यपोहति । विशेषाद् विषमान् प्रायस् ते ह्य् आगन्त्व्-अनुबन्ध-जाः ॥ 165 ॥ यथा-स्वं च सिरां विध्येद् a-शान्तौ विषम-ज्वरे । केवलानिल-वीसर्प-विस्फोटाभिहत-ज्वरे ॥ 166 ॥ 1.166ब्व् a-शान्ते विषम-ज्वरे 1.166द्व् -विस्फोटाभिहते ज्वरे सर्पिः-पान-हिमालेप-सेक-मांस-रसाशनम् । कुर्याद् यथा-स्वम् उक्तं च रक्त-मोक्षादि साधनम् ॥ 167 ॥ 1.167अव् सर्पिः-पानं हिमालेप- 1.167ब्व् -सेकान् मांस-रसाशनम् ग्रहोत्थे भूत-विद्योक्तं बलि-मन्त्रादि साधनम् । ओषधि-गन्ध-जे पित्त-शमनं विष-जिद् विषे ॥ 168 ॥ 1.168च्व् औषधि-गन्ध-जे पित्त- इष्टैर् अर्थैर् मनो-ज्ञैश् च यथा-दोष-शमेन च । हिता-हित-विवेकैश् च ज्वरं क्रोधादि-जं जयेत् ॥ 169 ॥ क्रोध-जो याति कामेन शान्तिं क्रोधेन काम-जः । भय-शोकोद्भवौ ताभ्यां भी-शोकाभ्यां तथेतरौ ॥ 170 ॥ शापाथर्वण-मन्त्रोत्थे विधिर् दैव-व्यपाश्रयः । ते ज्वराः केवलाः पूर्वं व्याप्यन्ते ऽन्-अन्तरम् मलैः ॥ 171 ॥ तस्माद् दोषानुसारेण तेष्व् आहारादि कल्पयेत् । न हि ज्वरो ऽनुबध्नाति मारुताद्यैर् विना कृतः ॥ 172 ॥ ज्वर-काल-स्मृतिं चास्य हारिभिर् विषयैर् हरेत् । करुणार्द्रं मनः शुद्धं सर्व-ज्वर-विनाशनम् ॥ 173 ॥ 1.173द्व् सर्व-ज्वर-विमोक्षणम् त्यजेद् Ã-बल-लाभाच् च व्यायाम-स्नान-मैथुनम् । गुर्व्-a-सात्म्य-विदाह्य् अन्नं यच् चान्यज् ज्वर-कारणम् ॥ 174 ॥ न वि-ज्वरो ऽपि सहसा सर्वान्नीनो भवेत् तथा । निवृत्तो ऽपि ज्वरः शीघ्रं व्यापादयति दुर्-बलम् ॥ 175 ॥ 1.175ब्व् सर्वान्नीनो भवेत् तदा 1.175च्व् निवृत्तो हि ज्वरः शीघ्रं सद्यः प्राण-हरो यस्मात् तस्मात् तस्य विशेषतः । तस्यां तस्याम् अवस्थायां तत् तत् कुर्याद् भिषग्-जितम् ॥ 176 ॥ 1.176द्व् तत् तत् कुर्याच् चिकित्सितम् ओषधयो मणयश् च सु-मन्त्राः साधु-गुरु-द्वि-ज-दैवत-पूजाः । प्रीति-करा मनसो विषयाश् च घ्नन्त्य् अपि विष्णु-कृतं ज्वरम् उग्रम् ॥ 177 ॥ 1.177अव् औषधयो मणयश् च सु-मन्त्राः चिकित्सास्थान ऊर्ध्व-गं बलिनो '-वेगम् एक-दोषानुगं नवम् । रक्त-पित्तं सुखे काले साधयेन् निर्-उपद्रवम् ॥ 1 ॥ अधो-गं यापयेद् रक्तं यच् च दोष-द्वयानुगम् । शान्तं शान्तं पुनः कुप्यन् मार्गान् मार्गान्तरं च यत् ॥ 2 ॥ अति-प्रवृत्तं मन्दाग्नेस् त्रि-दोषं द्वि-पथं त्यजेत् । ज्ञात्वा निदानम् अयनं मलाव् अनु-बलौ बलम् ॥ 3 ॥ देश-कालाद्य्-अवस्थां च रक्त-पित्ते प्रयोजयेत् । लङ्घनं बृंहणं वादौ शोधनं शमनं तथा ॥ 4 ॥ 2.4च्व् लङ्घनं बृंहणं चादौ संतर्पणोत्थं बलिनो बहु-दोषस्य साधयेत् । ऊर्ध्व-भागं विरेकेण वमनेन त्व् अधो-गतम् ॥ 5 ॥ 2.5द्व् वमनेन त्व् अधो-गमम् शमनैर् बृंहणैश् चान्यल् लङ्घ्य-बृंह्यान् अवेक्ष्य च । ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्त-कषायकौ ॥ 6 ॥ 2.6ब्व् लङ्घ्य-बृंह्यान् अपेक्ष्य च उपवासश् च निः-शुण्ठी-षड्-अङ्गोदक-पायिनः । अधो-गे रक्त-पित्ते तु बृंहणो मधुरो रसः ॥ 7 ॥ ऊर्ध्व-गे तर्पणं योज्यं प्राक् च पेया त्व् अधो-गते । अश्नतो बलिनो '-शुद्धं न धार्यं तद् धि रोग-कृत् ॥ 8 ॥ 2.8ब्व् पेया पूर्वम् अधो-गते 2.8ब्व् प्राक् च पेया त्व् अधो-गमे 2.8ब्व् वा प्राक् पेया त्व् अधो-गमे धारयेद् अन्य-था शीघ्रम् अग्नि-वच् छीघ्र-कारि तत् । त्रिवृच्-छ्यामा-कषायेण कल्केन च स-शर्करम् ॥ 9 ॥ गल-ग्रहं पूति-नस्यं मूर्छायम् a-रुचिं ज्वरम् । गुल्मं प्लीहानम् आनाहं किलासं मूत्र-कृच्छ्र-ताम् ॥ 9.1+1 ॥ कुष्ठान्य् अर्शांसि वीसर्पं वर्ण-नाशं भगन्दरम् । बुद्धीन्द्रियोपरोधं च कुर्यात् स्तम्भितम् आदितः ॥ 9.1+2 ॥ साधयेद् विधि-वल् लेहं लिह्यात् पाणि-तलं ततः । त्रिवृता त्रि-फला श्यामा पिप्पली शर्करा मधु ॥ 10 ॥ मोदकः संनिपातोर्ध्व-रक्त-शोफ-ज्वरापहः । त्रिवृत् सम-सिता तद्-वत् पिप्पली-पाद-संयुता ॥ 11 ॥ 2.11ब्व् -रक्त-पित्त-ज्वरापहः वमनं फल-संयुक्तं तर्पणं स-सिता-मधु । स-सितं वा जलं क्षौद्र-युक्तं वा मधुकोदकम् ॥ 12 ॥ क्षीरं वा रसम् इक्षोर् वा शुद्धस्यान्-अन्तरो विधिः । यथा-स्वं मन्थ-पेयादिः प्रयोज्यो रक्षता बलम् ॥ 13 ॥ मन्थो ज्वरोक्तो द्राक्षादिः पित्त-घ्नैर् वा फलैः कृतः । मधु-खर्जूर-मृद्वीका-परूषक-सिताम्भसा ॥ 14 ॥ मन्थो वा पञ्च-सारेण स-घृतैर् लाज-सक्तुभिः । dìimÃmalakÃmlo वा मन्दाग्न्य्-amlÃbhilëiïÃm ॥ 15 || 2.15द्व् मन्दाग्न्य्-amlÃbhilëiïa÷ कमलोत्पल-किञ्जल्क-पृश्निपर्णी-प्रियङ्गुकाः । उशीरं शबरं लोध्रं शृङ्गवेरं कु-चन्दनम् ॥ 16 ॥ ह्रीवेरं धातकी-पुष्पं बिल्व-मध्यं दुरालभा । अर्धार्धैर् विहिताः पेया वक्ष्यन्ते पाद-यौगिकाः ॥ 17 ॥ 2.17च्व् अर्धर्चैर् विहिताः पेया 2.17च्व् अर्धार्ध-विहिताः पेया भूनिम्ब-सेव्य-जलदा मसूराः पृश्निपर्ण्य् अपि । विदारिगन्धा मुद्गाश् च बला सर्पिर् हरेणुकाः ॥ 18 ॥ 2.18द्व् बला सर्पिः प्रियङ्गुकाः जाङ्गलानि च मांसानि शीत-वीर्याणि साधयेत् । पृथक् पृथग् जले तेषां यवागूः कल्पयेद् रसे ॥ 19 ॥ शीताः स-शर्करा-क्षौद्रास् तद्-वन् मांस-रसान् अपि । ईषद्-अम्लान् अन्-अम्लान् वा घृत-भृष्टान् स-शर्करान् ॥ 20 ॥ शूक-शिम्बी-भवं धान्यं रक्ते शाकं च शस्यते । अन्न-स्व-रूप-विज्ञाने यद् उक्तं लघु-शीतलम् ॥ 21 ॥ पूर्वोक्तम् अम्बु पानीयं पञ्च-मूलेन वा ӭतम् । लघुना ӭत-शीतं वा मध्व्-अम्भो वा फलाम्बु वा ॥ 22 ॥ शशः स-वास्तुकः शस्तो विबन्धे तित्तिरिः पुनः । उदुम्बरस्य निर्यूहे साधितो मारुते ऽधिके ॥ 23 ॥ प्लक्षस्य बर्हिणस् तद्-वन् न्यग्रोधस्य च कुक्कुटः । यत् किञ्-चिद् रक्त-पित्तस्य निदानं तच् च वर्जयेत् ॥ 24 ॥ वासा-रसेन फलिनी-मृल्-lodhräjana-माक्षिकम् । पित्तासृक् शमयेत् पीतं निर्यासो वाटरूषकात् ॥ 25 ॥ शर्करा-मधु-संयुक्तः केवलो वा ӭतो ऽपि वा । वृषः सद्यो जयत्य् अस्रं स ह्य् अस्य परम् औषधम् ॥ 26 ॥ पटोल-मालती-निम्ब-चन्दन-द्वय-पद्मकम् । लोध्रो वृषस् तण्डुलीयः कृष्णा मृन् मदयन्तिका ॥ 27 ॥ 2.27अव् पटोलामलकी-निम्ब- शतावरी गोपकन्या काकोल्यौ मधुयष्टिका । रक्त-पित्त-हराः क्वाथास् त्रयः स-मधु-शर्कराः ॥ 28 ॥ पलाश-वल्क-क्वाथो वा सु-शीतः शर्करान्वितः । लिह्याद् वा मधु-सर्पिर्भ्यां गवाश्व-शकृतो रसम् ॥ 29 ॥ 2.29च्व् पिबेद् वा मधु-सर्पिर्भ्यां स-क्षौद्रं ग्रथिते रक्ते लिह्यात् पारावताच् छकृत् । अति-निःस्रुत-रक्तश् च क्षौद्रेण रुधिरं पिबेत् ॥ 30 ॥ 2.30ब्व् लिह्यात् पारावतं Óak­t 2.30च्व् अति-निःसृत-रक्तश् च 2.30च्व् अति-निःसृत-रक्तो वा 2.30च्व् अति-निःस्रुत-रक्तो वा जाङ्गलं भक्षयेद् वाजम् आमं पित्त-युतं यकृत् । चन्दनोशीर-जलद-लाज-मुद्ग-कणा-यवैः ॥ 31 ॥ बला-जले पर्युषितैः कषायो रक्त-पित्त-हा । प्रसादश् चन्दनाम्भो-ज-सेव्य-मृद्-भृष्ट-लोष्ट-जः ॥ 32 ॥ सु-शीतः स-सिता-क्षौद्रः शोणिताति-प्रवृत्ति-जित् । आपोथ्य वा नवे कुम्भे प्लावयेद् इक्षु-गण्डिकाः ॥ 33 ॥ स्थितं तद् गुप्तम् आकाशे रात्रिं प्रातः स्रुतं जलम् । मधु-मद् विकचाम्भो-ज-कृतोत्तंसं च तद्-गुणम् ॥ 34 ॥ ये च पित्त-ज्वरे चोक्ताः कषायास् तांश् च योजयेत् । कषायैर् विविधैर् एभिर् दीप्ते ऽग्नौ विजिते कफे ॥ 35 ॥ रक्त-पित्तं न चेच् छाम्येत् तत्र वातोल्बणे पयः । युञ्ज्याच् छागं शृतं तद्-वद् गव्यं पञ्च-गुणे ऽम्भसि ॥ 36 ॥ पञ्च-मूलेन लघुना ӭतं वा स-सिता-मधु । जीवकर्षभक-द्राक्षा-बला-गोक्षुर-नागरैः ॥ 37 ॥ पृथक् पृथक् शृतं क्षीरं स-घृतं सितयाथ-वा । गोकण्टकाभीरु-शृतं पर्णिनीभिस् तथा पयः ॥ 38 ॥ हन्त्य् आशु रक्तं स-रुजं विशेषान् मूत्र-मार्ग-गम् । विण्-मार्ग-गे विशेषेण हितं मोच-रसेन तु ॥ 39 ॥ वट-प्ररोहैर् शुङ्गैर् वा शुण्ठ्य्-उदीच्योत्पलैर् अपि । रक्तातीसार-दुर्-नाम-चिकित्सां चात्र कल्पयेत् ॥ 40 ॥ 2.40अव् वट-प्ररोहैर् शृङ्गैर् वा पीत्वा कषायान् पयसा भुञ्जीत पयसैव च । कषाय-योगैर् एभिर् वा विपक्वं पाययेद् घृतम् ॥ 41 ॥ स-मूल-मस्तकं क्षुण्णं वृषम् अष्ट-गुणे ऽम्भसि । paktvëÂÃæÓÃvaÓe«eïa घृतं तेन विपाचयेत् ॥ 42 ॥ तत्-पुष्प-गर्भं तच् छीतं स-क्षौद्रं पित्त-शोणितम् । पित्त-गुल्म-ज्वर-श्वास-कास-हृद्-रोग-कामलाः ॥ 43 ॥ तिमिर-भ्रम-वीसर्प-स्वर-सादांश् च नाशयेत् । पलाश-वृन्त-स्व-रसे तद्-गर्भं च घृतं पचेत् ॥ 44 ॥ स-क्षौद्रं तच् च रक्त-घ्नं तथैव त्रायमाणया । रक्ते स-पिच्छे स-कफे ग्रथिते कण्ठ-मार्ग-गे ॥ 45 ॥ लिह्यान् माक्षिक-सर्पिर्भ्यां क्षारम् उत्पल-नाल-जम् । पृथक् पृथक् तथाम्भो-ज-रेणु-श्यामा-मधूक-जम् ॥ 46 ॥ गुदागमे विशेषेण शोणिते वस्तिर् इष्यते । घ्राण-गे रुधिरे शुद्धे नावनं चानुषेचयेत् ॥ 47 ॥ कषाय-योगान् पूर्वोक्तान् क्षीरेक्ष्व्-आदि-रसाप्लुतान् । क्षीरादीन् स-सितांस् तोयं केवलं वा जलं हितं ॥ 48 ॥ 2.48ब्व् क्षीरेक्ष्व्-आदि-रस-प्लुतान् रसो dìima-पुष्पाणाम् आम्रास्थ्नः शाद्वलस्य वा । कल्पयेच् छीत-वर्गं च प्रदेहाभ्यञ्जनादिषु ॥ 49 ॥ 2.49ब्व् आम्रास्थ्नः शाद्वलस्य च सु-सूक्ष्मा mëa-पिष्टी च घृत-भृष्टा शिवस्य च । रुणद्धि मूर्ध-लेपेन नासा-रक्तं न संशयः ॥ 49.1+1 ॥ यच् च पित्त-ज्वरे प्रोक्तं बहिर् अन्तश् च भेषजम् । रक्त-पित्ते हितं तच् च क्षत-क्षीणे हितं च यत् ॥ 50 ॥ चिकित्सास्थान केवलानिल-जं कासं स्नेहैर् आदाव् उपाचरेत् । वात-घ्न-सिद्धैः स्निग्धैश् च पेया-यूष-रसादिभिः ॥ 1 ॥ लेहैर् धूमैस् तथाभ्यङ्ग-स्वेद-सेकावगाहनैः । वस्तिभिर् बद्ध-विड्-वातं स-पित्तं तूर्ध्व-भक्तिकैः ॥ 2 ॥ 3.2द्व् स-पित्तं वोर्ध्व-भक्तिकैः 3.2द्व् स-पित्तं वोर्ध्व-भक्तिकैः घृतैः क्षीरैश् च स-कफं जयेत् स्नेह-विरेचनैः । गुडूची-कण्टकारीभ्यां पृथक् त्रिंशत्-पलाद् रसे ॥ 3 ॥ प्रस्थः सिद्धो घृताद् वात-कास-नुद् वह्नि-दीपनः । क्षार-रास्ना-वचा-हिङ्गु-पाठा-यष्ट्य्-आह्व-धान्यकैः ॥ 4 ॥ द्वि-शाणैः सर्पिषः प्रस्थं पञ्च-कोल-युतैः पचेत् । दश-मूलस्य निर्यूहे पीतो मण्डानुपायिना ॥ 5 ॥ स कास-श्वास-हृत्-पार्श्व-ग्रहणी-रोग-गुल्म-नुत् । द्रोणे ऽपां साधयेद् रास्ना-दश-मूल-शतावरीः ॥ 6 ॥ पलोन्मिता द्वि-कुडवं कुलत्थं बदरं यवं । तुलार्धं चाज-मांसस्य तेन साध्यं gh­tìhakam ॥ 7 || सम-क्षीरं पलांशैश् च जीवनीयैः समीक्ष्य तत् । प्रयुक्तं वात-रोगेषु पान-नावन-वस्तिभिः ॥ 8 ॥ पञ्च-kÃsä छिरः-कम्पं योनि-वङ्क्षण-वेदनाम् । सर्वाङ्गैकाङ्ग-रोगांश् च स-plÅhordhvÃnilä जयेत् ॥ 9 ॥ विदार्य्-आदि-गण-क्वाथ-कल्क-सिद्धं च कास-जित् । अशोक-बीज-क्षवक-jantughnäjana-पद्मकैः ॥ 10 ॥ स-विडैश् च घृतं सिद्धं तच्-चूर्णं वा घृत-प्लुतम् । लिह्यात् पयश् चानुपिबेद् आजं कासाति-pŬita÷ ॥ 11 ॥ 3.11द्व् आजं kÃsÃbhipŬita÷ 3.11द्व् आजं कासादि-pŬita÷ विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम् । भार्गी क्षारश् च तच् चूर्णं पिबेद् वा घृत-मात्रया ॥ 12 ॥ स-कफे ऽनिल-जे कासे श्वास-हिध्मा-हताग्निषु । दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम् ॥ 13 ॥ 3.13द्व् शुण्ठीं द्राक्षां सितोपलाम् लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वात-जे । दुःस्पर्शां पिप्पलीं मुस्तां भार्गीं कर्कटकीं शठीम् ॥ 14 ॥ पुराण-गुड-तैलाभ्यां चूर्णितान्य् अवलेहयेत् । तद्-वत् स-कृष्णां शुण्ठीं च स-भार्गीं तद्-वद् एव च ॥ 15 ॥ पिबेच् च कृष्णां कोष्णेन सलिलेन स-सैन्धवाम् । मस्तुना स-सितां शुण्ठीं दध्ना वा कण-रेणुकाम् ॥ 16 ॥ 3.16द्व् दध्ना वा कण-रेणुकम् पिबेद् बदर-मज्ज्ञो वा मदिरा-दधि-मस्तुभिः । अथ-वा पिप्पली-कल्कं घृत-भृष्टं स-सैन्धवम् ॥ 17 ॥ 3.17अव् पिबेद् बदर-मज्जां वा कासी स-पीनसो धूमं स्नैहिकं विधिना पिबेत् । हिध्मा-श्वासोक्त-धूमांश् च क्षीर-मांस-रसाशनः ॥ 18 ॥ ग्राम्यानूपौदकैः शालि-यव-गोधूम-षष्टिकान् । रसैर् mëÃtmaguptÃnÃæ यूषैर् वा भोजयेद् धितान् ॥ 19 ॥ 3.19अव् ग्राम्यानूपोद्भवैः शालि- यवानी-पिप्पली-बिल्व-मध्य-नागर-चित्रकैः । रास्नाजाजी-पृथक्पर्णी-पलाश-शठि-पौष्करैः ॥ 20 ॥ सिद्धां स्निग्धाम्ल-लवणां पेयाम् अनिल-जे पिबेत् । कटी-हृत्-पार्श्व-कोष्ठार्ति-श्वास-हिध्मा-प्रणाशनीम् ॥ 21 ॥ दश-मूल-रसे तद्-वत् पञ्च-कोल-गुडान्विताम् । पिबेत् पेयां सम-तिलां क्षैरेयीं वा स-सैन्धवाम् ॥ 22 ॥ मात्स्य-कौक्कुट-वाराहैर् मांसैर् वा साज्य-सैन्धवाम् । वास्तुको वायसी-शाकं कासघ्नः सुनिषण्णकः ॥ 23 ॥ कण्टकार्याः फलं पत्त्रं बालं शुष्कं च मूलकम् । स्नेहास् तैलादयो भक्ष्याः क्षीरेक्षु-रस-गौडिकाः ॥ 24 ॥ दधि-मस्त्व्-आरनालाम्ल-फलाम्बु-मदिराः पिबेत् । पित्त-कासे तु स-कफे वमनं सर्पिषा हितम् ॥ 25 ॥ तथा मदन-काश्मर्य-मधुक-क्वथितैर् जलैः । फल-यष्ट्य्-आह्व-कल्कैर् वा विदारीक्षु-रसाप्लुतैः ॥ 26 ॥ पित्त-कासे तनु-कफे त्रिवृतां मधुरैर् युताम् । युञ्ज्याद् विरेकाय युतां घन-श्लेष्मणि तिक्तकैः ॥ 27 ॥ हृत-दोषो हिमं स्वादु स्निग्धं संसर्जनं भजेत् । घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम् ॥ 28 ॥ लेहः पैत्ते सिता-धात्री-क्षौद्र-द्राक्षा-हिमोत्पलैः । स-घृतः सानिले हितः स-कफे साब्द-मरिचः ॥ 29 ॥ 3.29अव् लेहः पित्ते सिता-धात्री- मृद्वीकार्ध-शतं त्रिंशत् पिप्पलीः शर्करा-पलम् । लेहयेन् मधुना गोर् वा क्षीर-पस्य शकृद्-रसम् ॥ 30 ॥ त्वग्-एला-व्योष-मृद्वीका-पिप्पली-मूल-पौष्करैः । लाज-मुस्ता-शठी-रास्ना-धात्री-फल-विभीतकैः ॥ 31 ॥ शर्करा-क्षौद्र-सर्पिर्भिर् लेहो हृद्-रोग-कास-हा । मधुरैर् जाङ्गल-रसैर् यव-श्यामाक-कोद्रवाः ॥ 32 ॥ मुद्गादि-यूषैः शाकैश् च तिक्तकैर् मात्रया हिताः । घन-श्लेष्मणि लेहाश् च तिक्तका मधु-संयुताः ॥ 33 ॥ शालयः स्युस् तनु-कफे षष्टिकाश् च रसादिभिः । शर्कराम्भो ऽनु-पानार्थं द्राक्षेक्षु-स्व-रसाः पयः ॥ 34 ॥ काकोली-बृहती-मेदा-द्वयैः स-वृष-नागरैः । पित्त-कासे रस-क्षीर-पेया-यूषान् प्रकल्पयेत् ॥ 35 ॥ द्राक्षां कणां पञ्च-मूलं तृणाख्यं च पचेज् जले । तेन क्षीरं शृतं शीतं पिबेत् स-मधु-शर्करम् ॥ 36 ॥ साधितां तेन पेयां वा सु-शीतां मधुनान्विताम् । शठी-ह्रीवेर-बृहती-शर्करा-विश्व-भेषजम् ॥ 37 ॥ पिष्ट्वा रसं पिबेत् पूतं वस्त्रेण घृत-मूर्छितम् । मेदां विदारीं काकोलीं स्वयङ्गुप्ता-फलं बलाम् ॥ 38 ॥ शर्करां जीवकं मुद्ग-mëaparïyau दुरालभाम् । कल्की-कृत्य पचेत् सर्पिः k«ÅreïëÂa-गुणेन तत् ॥ 39 ॥ पान-भोजन-लेहेषु प्रयुक्तं पित्त-कास-जित् । लिह्याद् वा चूर्णम् एतेषां कषायम् अथ-वा पिबेत् ॥ 40 ॥ कफ-कासी पिबेद् आदौ surakëÂhÃt प्रदीपितात् । स्नेहं परिस्रुतं व्योष-यव-क्षारावचूर्णितम् ॥ 41 ॥ 3.41अव् कफ-कासे पिबेद् आदौ स्निग्धं विरेचयेद् ऊर्ध्वम् अधो मूर्ध्नि च युक्तितः । तीक्ष्णैर् विरेकैर् बलिनं संसर्गीं चास्य योजयेत् ॥ 42 ॥ यव-मुद्ग-कुलत्थान्नैर् उष्ण-रूक्षैः कटूत्कटैः । कासमर्दक-वार्ताक-व्याघ्री-क्षार-कणान्वितैः ॥ 43 ॥ धान्व-बैल-रसैः स्नेहैस् तिल-सर्षप-निम्ब-जैः । दश-मूलाम्बु घर्माम्बु मद्यं मध्व्-अम्बु वा पिबेत् ॥ 44 ॥ 3.44अव् धान्व-baila-rasair lehais 3.44bv tila-सर्षप-बिल्व-जैः मूलैः पौष्कर-शम्याक-पटोलैः संस्थितं निशाम् । पिबेद् वारि सह-क्षौद्रं कालेष्व् अन्नस्य वा त्रिषु ॥ 45 ॥ 3.45ब्व् -पटोलैर् अन्वितं निशाम् पिप्पली पिप्पली-मूलं शृङ्गवेरं विभीतकम् । शिखि-कुक्कुट-पिच्छानां मषी क्षारो यवोद्भवः ॥ 46 ॥ विशाला पिप्पली-मूलं त्रिवृता च मधु-द्रवाः । कफ-कास-हरा लेहास् त्रयः श्लोकार्ध-योजिताः ॥ 47 ॥ मधुना मरिचं लिह्यान् मधुनैव च जोङ्गकम् । पृथग् रसांश् च मधुना व्याघ्री-वार्ताक-भृङ्ग-जान् ॥ 48 ॥ कासघ्नस्याश्व-शकृतः सुरसस्यासितस्य च । देवदारु-शठी-रास्ना-कर्कटाख्या-दुरालभाः ॥ 49 ॥ 3.49ब्व् सुरसस्यासितस्य वा पिप्पली नागरं मुस्तं पथ्या धात्री सितोपला । लाजाः सितोपला सर्पिः शृङ्गी धात्री-फलोद्भवा ॥ 50 ॥ 3.50द्व् शृङ्गी धात्री-फलाद् रजः मधु-तैल-युता लेहास् त्रयो वातानुगे कफे । द्वे पले dìimÃd अष्टौ गुडाद् व्योषात् पल-त्रयम् ॥ 51 ॥ रोचनं दीपनं स्वर्यं पीनस-श्वास-कास-जित् । गुड-क्षारोषण-कणा-dìimaæ श्वास-कास-जित् ॥ 52 ॥ 3.52द्व् -dìimÃc छ्वास-कास-जित् क्रमात् पल-द्वयार्धाक्ष-कर्षार्धाक्ष-पलोन्मितम् । पिबेज् ज्वरोक्तं पथ्यादि स-शृङ्गीकं च पाचनम् ॥ 53 ॥ 3.53ब्व् -कर्षाक्षार्ध-पलोन्मितम् अथ-वा दीप्यक-त्रिवृद्-विशाला-घन-पौष्करम् । स-कणं क्वथितं मूत्रे कफ-कासी जले ऽपि वा ॥ 54 ॥ तैल-भृष्टं च वैदेही-कल्काक्षं स-सितोपलम् । पाययेत् कफ-कास-घ्नं कुलत्थ-सलिलाप्लुतम् ॥ 55 ॥ दश-mÆlìhake प्रस्थं घृतस्याक्ष-समैः पचेत् । पुष्कराह्व-शठी-बिल्व-सुरसा-व्योष-हिङ्गुभिः ॥ 56 ॥ 3.56च्व् पुष्कराख्य-शठी-बिल्व- पेयानु-पानं तत् सर्व-वात-श्लेष्मामयापहम् । निर्गुण्डी-पत्त्र-निर्यास-साधितं कास-जिद् घृतम् ॥ 57 ॥ घृतं रसे विडङ्गानां व्योष-गर्भं च साधितम् ॥ 57ªab ॥ पुनर्नव-शिवातिका-सरल-कासमर्दामृता- ॥ 58a ॥ पटोल-बृहती-फणिज्जक-रसैः पयः-संयुतैः ॥ 58b ॥ घृतं त्रि-कटुना च सिद्धम् उपयुज्य संजायते ॥ 58c ॥ न कास-विषम-ज्वर-क्षय-गुदाङ्कुरेभ्यो भयम् ॥ 58d ॥ स-मूल-फल-पत्त्रायाः कण्टकार्या rasìhake ॥ 59ab || 3.59अव् स-मूल-फल-शाखायाः घृत-प्रस्थं बला-व्योष-विडङ्ग-शठि-dìimai÷ | सौवर्चल-यव-क्षार-मूलामलक-पौष्करैः ॥ 60 ॥ वृश्चीव-बृहती-पथ्या-यवानी-चित्रकर्द्धिभिः । मृद्वीका-चव्य-वर्षाभू-दुरालभाम्ल-वेतसैः ॥ 61 ॥ शृङ्गी-तामलकी-भार्गी-रास्ना-गोक्षुरकैः पचेत् । कल्कैस् तत् सर्व-कासेषु श्वास-हिध्मासु चेष्यते ॥ 62 ॥ कण्टकारी-घृतं चैतत् कफ-व्याधि-विनाशनम् । पचेद् व्याघ्री-तुलां क्षुण्णां वहे ऽपाम् ìhaka-स्थिते ॥ 63 ॥ क्षिपेत् पूते तु संचूर्ण्य व्योष-रास्नामृताग्निकान् । शृङ्गी-भार्गी-घन-ग्रन्थि-धन्वयासान् पलार्धकान् ॥ 64 ॥ 3.64अव् क्षिपेत् पूते च संचूर्ण्य सर्पिषः षो-डश-पलं चत्वारिंशत् पलानि च । मत्स्यण्डिकायाः शुद्धायाः पुनश् च तद् अधिश्रयेत् ॥ 65 ॥ दर्वी-लेपिनि शीते च पृथग् द्वि-कुडवं क्षिपेत् । पिप्पलीनां तवक्षीर्या माक्षिकस्या-नवस्य च ॥ 66 ॥ 3.66च्व् पिप्पलीनां तुकाक्षीर्या लेहो ऽयं गुल्म-हृद्-रोग-दुर्-नाम-श्वास-कास-जित् । शमनं च पिबेद् धूमं शोधनं बहले कफे ॥ 67 ॥ 3.67द्व् शोधनं बहुले कफे मनःशिलाल-मधुक-मांसी-मुस्तेङ्गुदी-त्वचः । धूमं कास-घ्न-विधिना पीत्वा क्षीरं पिबेद् अनु ॥ 68 ॥ निष्ठ्यूतान्ते गुड-युतं कोष्णं धूमो निहन्ति सः । वात-श्लेष्मोत्तरान् कासान् a-चिरेण चिरन्-तनान् ॥ 69 ॥ तमकः कफ-कासे तु स्याच् चेत् पित्तानुबन्ध-जः । पित्त-कास-क्रियां तत्र यथावस्थं प्रयोजयेत् ॥ 70 ॥ कफानुबन्धे पवने कुर्यात् कफ-हरां क्रियाम् । पित्तानुबन्धयोर् वात-कफयोः पित्त-नाशिनीम् ॥ 71 ॥ वात-श्लेष्मात्मके शुष्के स्निग्धम् आर्द्रे विरूक्षणम् । कासे कर्म स-पित्ते तु कफ-जे तिक्त-संयुतम् ॥ 72 ॥ 3.72ब्व् स्निग्धं चार्द्रे विरूक्षणम् उरस्य् अन्तः-क्षते सद्यो लाक्षां क्षौद्र-युतां पिबेत् । क्षीरेण शालीन् जीर्णे ऽद्यात् क्षीरेणैव स-शर्करान् ॥ 73 ॥ पार्श्व-वस्ति-स-रुक् चाल्प-पित्ताग्निस् तां सुरा-युताम् । भिन्न-विट्कः स-मुस्तातिविषा-पाठां स-वत्सकाम् ॥ 74 ॥ लाक्षां सर्पिर् मधूच्छिष्टं जीवनीयं गणं सिताम् । त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥ 75 ॥ 3.75च्व् त्वक्क्षीरीं संमितं क्षीरे इक्ष्वारिका-बिस-ग्रन्थि-पद्म-केसर-चन्दनैः । शृतं पयो मधु-युतं संधानार्थं पिबेत् क्षती ॥ 76 ॥ यवानां चूर्णम् आमानां क्षीरे सिद्धं घृतान्वितम् । ज्वर-दाहे सिता-क्षौद्र-सक्तून् वा पयसा पिबेत् ॥ 77 ॥ 3.77ब्व् क्षीर-सिद्धं घृतान्वितम् कास-वांस् तु पिबेत् सर्पिर् मधुरौषध-साधितम् । गुडोदकं वा क्वथितं स-क्षौद्र-मरिचं हितम् ॥ 78 ॥ 3.78अव् कास-वांश् च पिबेत् सर्पिर् चूर्णम् आमलकानां वा क्षीरे पक्वं घृतान्वितम् । रसायन-विधानेन पिप्पलीर् वा प्रयोजयेत् ॥ 79 ॥ 3.79ब्व् क्षीर-पक्वं घृतान्वितम् कासी पर्वास्थि-शूली च लिह्यात् स-घृत-माक्षिकाः । मधूक-मधुक-द्राक्षा-त्वक्क्षीरी-पिप्पली-बलाः ॥ 80 ॥ 3.80ब्व् लिह्यात् स-घृत-माक्षिकान् 3.80द्व् -त्वक्क्षीरी-पिप्पली-बलान् त्रि-जातम् अर्ध-कर्षांशं पिप्पल्य्-अर्ध-पलं सिता । द्राक्षा मधूकं खर्जूरं पलाशं श्लक्ष्ण-चूर्णितम् ॥ 81 ॥ मधुना गुटिका घ्नन्ति ता वृष्याः पित्त-शोणितम् । कास-श्वासा-रुचि-च्छर्दि-मूर्छा-हिध्मा-मद-भ्रमान् ॥ 82 ॥ 3.82द्व् -मूर्छा-हिध्मा-वमि-भ्रमान् क्षत-क्षय-स्वर-भ्रंश-प्लीह-शोषाढ्य-मारुतान् । रक्त-निष्ठीव-हृत्-पार्श्व-रुक्-पिपासा-ज्वरान् अपि ॥ 83 ॥ 3.83ब्व् -प्लीह-Óophìhya-मारुतान् वर्षाभू-शर्करा-रक्त-शालि-तण्डुल-जं रजः । रक्त-ष्ठीवी पिबेत् सिद्धं द्राक्षा-रस-पयो-घृतैः ॥ 84 ॥ मधूक-मधुक-क्षीर-सिद्धं वा तण्डुलीयकम् । यथा-स्वं मार्ग-विसृते रक्ते कुर्याच् च भेषजम् ॥ 85 ॥ mƬha-वातस् त्व् अजा-मेदः सुरा-भृष्टं स-सैन्धवम् । क्षामः क्षीणः क्षतोरस्को मन्द-निद्रो ऽग्नि-दीप्ति-मान् ॥ 86 ॥ शृत-क्षीर-सरेणाद्यात् स-घृत-क्षौद्र-शर्करम् । शर्करा-यव-गोधूमं जीवकर्षभकौ मधु ॥ 87 ॥ 3.87च्व् शर्करां यव-गोधूमं शृत-क्षीरानु-पानं वा लिह्यात् क्षीणः क्षतः कृशः । क्रव्यात्-पिशित-निर्यूहं घृत-भृष्टं पिबेच् च सः ॥ 88 ॥ पिप्पली-क्षौद्र-संयुक्तं मांस-शोणित-वर्धनम् । न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-शाल-प्रियङ्गुभिः ॥ 89 ॥ ताल-मस्तक-जम्बू-त्वक्-प्रियालैश् च स-पद्मकैः । साश्वकर्णैः शृतात् क्षीराद् अद्याज् जातेन सर्पिषा ॥ 90 ॥ शाल्य्-ओदनं क्षतोरस्कः क्षीण-शुक्र-बलेन्द्रियः । वात-पित्तार्दिते ऽभ्यङ्गो गात्र-भेदे घृतैर् मतः ॥ 91 ॥ तैलैश् चानिल-रोग-घ्नैः pŬite मातरिश्वना । हृत्-पार्श्वार्तिषु पानं स्याज् जीवनीयस्य सर्पिषः ॥ 92 ॥ 3.92च्व् हृत-पार्श्वार्तौ तु पानं स्याज् कुर्याद् वा वात-रोग-घ्नं पित्त-रक्ता-विरोधि यत् । यष्ट्य्-आह्व-नागबलयोः क्वाथे क्षीर-समे घृतम् ॥ 93 ॥ पयस्या-पिप्पली-वांशी-कल्कैः सिद्धं क्षते हितम् । जीवनीयो गणः शुण्ठी वरी वीरा पुनर्नवा ॥ 94 ॥ बला-भार्गी-स्वगुप्तर्द्धि-शठी-तामलकी-कणाः । शृङ्गाटकं पयस्या च पञ्च-मूलं च यल् लघु ॥ 95 ॥ द्राक्षाक्षोटादि च फलं मधुर-स्निग्ध-बृंहणम् । तैः पचेत् सर्पिषः प्रस्थं कर्षांशैः श्लक्ष्ण-कल्कितैः ॥ 96 ॥ क्षीर-धात्री-विदारीक्षु-च्छाग-मांस-रसान्वितम् । प्रस्थार्धं मधुनः शीते शर्करार्ध-तुला-रजः ॥ 97 ॥ पलार्धकं च मरिच-त्वग्-एला-पत्त्र-केसरम् । विनीय प्रसृतं तस्माल् लिह्यान् मात्रां यथा-बलम् ॥ 98 ॥ 3.98द्व् लिह्यान् मात्रां यथानलम् अमृत-प्राशम् इत्य् एतन् नराणाम् अमृतं घृतम् । सुधामृत-रसं प्राश्यं क्षीर-मांस-रसाशिना ॥ 99 ॥ नष्ट-शुक्र-क्षत-क्षीण-दुर्-बल-व्याधि-कर्शितान् । स्त्री-प्रसक्तान् कृशान् वर्ण-स्वर-हीनांश् च बृंहयेत् ॥ 100 ॥ 3.100ब्व् -दुर्-बल-व्याधि-कर्षितान् कास-हिध्मा-ज्वर-श्वास-दाह-तृष्णास्र-पित्त-नुत् । पुत्र-दं छर्दि-मूर्छा-हृद्-योनि-मूत्रामयापहम् ॥ 101 ॥ श्वदंष्ट्रोशीर-मञ्जिष्ठा-बला-काश्मर्य-कट्तृणम् । दर्भ-मूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम् ॥ 102 ॥ पालिकानि पचेत् तेषां रसे क्षीर-चतुर्-गुणे । कल्कैः स्वगुप्ता-जीवन्ती-मेदर्षभक-जीवकैः ॥ 103 ॥ शतावर्य्-ऋद्धि-मृद्वीका-शर्करा-श्रावणी-बिसैः । प्रस्थः सिद्धो घृताद् वात-पित्त-हृद्-रोग-शूल-नुत् ॥ 104 ॥ 3.104द्व् -पित्त-हृद्-द्रव-शूल-नुत् मूत्र-कृच्छ्र-प्रमेहार्शः-कास-शोष-क्षयापहः । धनुः-स्त्री-मद्य-भाराध्व-खिन्नानां बल-मांस-दः ॥ 105 ॥ madhukëÂa-पल-द्राक्षा-प्रस्थ-क्वाथे पचेद् घृतम् । पिप्पल्य्-अष्ट-पले कल्के प्रस्थं सिद्धे च शीतले ॥ 106 ॥ पृथग् अष्ट-पलं क्षौद्र-शर्कराभ्यां विमिश्रयेत् । सम-सक्तु क्षत-क्षीण-रक्त-गुल्मेषु तद् धितम् ॥ 107 ॥ धात्री-फल-विदारीक्षु-जीवनीय-रसाद् घृतात् । गव्याजयोश् च पयसोः प्रस्थं प्रस्थं विपाचयेत् ॥ 108 ॥ सिद्ध-शीते सिता-क्षौद्रं द्वि-प्रस्थं विनयेत् ततः । यक्ष्मापस्मार-पित्तासृक्-कास-मेह-क्षयापहम् ॥ 109 ॥ 3.109अव् सिद्ध-पूते सिता-क्षौद्रं 3.109द्व् -कास-मेह-ज्वरापहम् वयः-स्थापनम् आयुष्यं मांस-शुक्र-बल-प्रदम् । घृतं तु पित्ते ऽभ्यधिके लिह्याद् वाते ऽधिके पिबेत् ॥ 110 ॥ 3.110द्व् लिह्याद् वाताधिके पिबेत् lŬhaæ निर्वापयेत् पित्तम् अल्प-त्वाद् धन्ति नानलम् । आक्रामत्य् अनिलं पीतम् ऊष्माणं निरुणद्धि च ॥ 111 ॥ क्षाम-क्षीण-कृशाङ्गानाम् एतान्य् एव घृतानि तु । त्वक्क्षीरी-शर्करा-लाज-चूर्णैः स्त्यानानि योजयेत् ॥ 112 ॥ 3.112च्व् त्वक्क्षीरी-पिप्पली-लाज- 3.112द्व् -चूर्णैः पानानि योजयेत् सर्पिर्-गुडान् स-मध्व्-अंशान् कृत्वा दद्यात् पयो ऽनु च । रेतो वीर्यं बलं पुष्टिं तैर् आशु-तरम् आप्नुयात् ॥ 113 ॥ वीत-त्वग्-अस्थि-कूष्माण्ड-तुलां स्विन्नां पुनः पचेत् । घट्टयन् सर्पिषः प्रस्थे क्षौद्र-वर्णे ऽत्र च क्षिपेत् ॥ 114 ॥ 3.114द्व् क्षौद्र-वर्णे तु निक्षिपेत् खण्डाच् छतं कणा-शुण्ठ्योर् द्वि-पलं जीरकाद् अपि । त्रि-जात-धान्य-मरिचं पृथग् अर्ध-पलांशकम् ॥ 115 ॥ अवतारित-शीते च दत्त्वा क्षौद्रं घृतार्धकम् । खजेनामथ्य च स्थाप्यं तन् निहन्त्य् उपयोजितम् ॥ 116 ॥ कास-हिध्मा-ज्वर-श्वास-रक्त-पित्त-क्षत-क्षयान् । उरः-संधान-जननं मेधा-स्मृति-बल-प्रदम् ॥ 117 ॥ अश्विभ्यां विहितं हृद्यं कूष्माण्डक-रसायनम् । पिबेन् नागबला-मूलस्यार्ध-कर्षाभिवर्धितम् ॥ 118 ॥ 3.118द्व् ंयार्ध-कर्षादि-वर्धितम् 3.118द्व् ंयार्ध-कर्ष-विवर्धितम् पलं क्षीर-युतं मासं क्षीर-वृत्तिर् अन्-अन्न-भुक् । एष प्रयोगः पुष्ट्य्-आयुर्-बल-वर्ण-करः परम् ॥ 119 ॥ मण्डूकपर्ण्याः कल्पो ऽयं यष्ट्या विश्वौषधस्य च । पाद-शेषं जल-द्रोणे पचेन् नागबला-तुलाम् ॥ 120 ॥ तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत् । पलार्धिकैश् चातिबला-बला-यष्टी-पुनर्नवैः ॥ 121 ॥ प्रपौण्डरीक-काश्मर्य-प्रियाल-कपिकच्छुभिः । अश्वगन्धा-सिताभीरु-मेदा-युग्म-त्रिकण्टकैः ॥ 122 ॥ काकोली-क्षीर-काकोली-क्षीरशुक्ला-द्वि-जीरकैः । मृणाल-बिस-खर्जूर-शृङ्गाटक-कसेरुकैः ॥ 123 ॥ 3.123ब्व् -क्षीरशुक्ला-द्वि-जीवकैः एतन् नागबला-सर्पिः पित्त-रक्त-क्षत-क्षयान् । जयेत् तृड्-भ्रम-दाहांश् च बल-पुष्टि-करं परम् ॥ 124 ॥ वर्ण्यम् आयुष्यम् ओजस्यं वली-पलित-नाशनम् । उपयुज्य च षण् मासान् वृद्धो ऽपि तरुणायते ॥ 125 ॥ 3.125च्व् उपयुज्य तु षण्-मासाद् दीप्ते ऽग्नौ विधिर् एष स्यान् मन्दे दीपन-पाचनः । यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे ॥ 126 ॥ दश-मूलं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् । हस्ति-पिप्पल्य्-अपामार्ग-पिप्पली-मूल-चित्रकान् ॥ 127 ॥ भार्गीं पुष्कर-मूलं च द्वि-पलांशं yavìhakam । हरीतकी-शतं चैकं जल-pa¤cìhake पचेत् ॥ 128 ॥ 3.128ब्व् द्वि-पलांशान् yavìhakam 3.128द्व् जले pa¤cìhake पचेत् यव-स्वेदे कषायं तं पूतं तच् चाभया-शतम् । पचेद् गुड-तुलां दत्त्वा कुडवं च पृथग् घृतात् ॥ 129 ॥ 3.129अव् यवे स्विन्ने कषायं तं तैलात् स-पिप्पली-चूर्णात् सिद्ध-शीते च माक्षिकात् । लेहं द्वे चाभये नित्यम् अतः खादेद् रसायनात् ॥ 130 ॥ 3.130च्व् लेहे द्वे चाभये नित्यम् तद् वली-पलितं हन्याद् वर्णायुर्-बल-वर्धनम् । पञ्च-कासान् क्षयं श्वासं स-हिध्मं विषम-ज्वरम् ॥ 131 ॥ मेह-गुल्म-ग्रहण्य्-अर्शो-हृद्-रोगा-रुचि-पीनसान् । अगस्त्य-विहितं धन्यम् इदं श्रेष्ठं रसायनम् ॥ 132 ॥ दश-मूलं बलां मूर्वां हरिद्रे पिप्पली-द्वयम् । पाठाश्वगन्धापामार्ग-स्वगुप्तातिविषामृताः ॥ 133 ॥ 3.133ब्व् हरिद्रा-पिप्पली-द्वयम् 3.133द्व् -स्वगुप्तातिविषामृतम् बाल-बिल्वं त्रिवृद्-दन्ती-मूलं पत्त्रं च चित्रकात् । पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात् ॥ 134 ॥ बोट-स्थविर-भल्लात-विकङ्कत-शतावरीः । पूति-करञ्ज-शम्याक-चन्द्रलेखा-सहाचरम् ॥ 135 ॥ 3.135द्व् -चन्द्रलेखा-सहाचरात् Óaubhäjanaka-निम्ब-त्वग्-इक्षुरं च पलांशकम् । पथ्या-सहस्रं स-शतं यवानां cìhaka-द्वयम् ॥ 136 ॥ पचेद् अष्ट-गुणे तोये यव-स्वेदे ऽवतारयेत् । पूते क्षिपेत् स-पथ्ये च तत्र जीर्ण-गुडात् तुलाम् ॥ 137 ॥ 3.137च्व् पूते क्षिपेत् स-पथ्यां च तैलाज्य-धात्री-रसतः प्रस्थं प्रस्थं ततः पुनः । अधिश्रयेन् मृदाव् अग्नौ दर्वी-लेपे ऽवतार्य च ॥ 138 ॥ शीते प्रस्थ-द्वयं क्षौद्रात् पिप्पली-कुडवं क्षिपेत् । चूर्णी-कृतं त्रि-जाताच् च त्रि-पलं निखनेत् ततः ॥ 139 ॥ धान्ये पुराण-कुम्भ-स्थं मासं खादेच् च पूर्व-वत् । रसायनं वसिष्ठोक्तम् एतत् पूर्व-गुणाधिकम् ॥ 140 ॥ स्वस्थानां निष्-परीहारं सर्वर्तुषु च शस्यते । पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले ॥ 141 ॥ कुडवांशानि वृक्षाम्लं dìimaæ पत्त्रम् आर्जकात् । एकैकां मरिचाजाज्योर् धान्यकाद् द्वे चतुर्थिके ॥ 142 ॥ 3.142ब्व् dìimaæ पत्त्रम् आर्जकम् शर्करायाः पलान्य् अत्र दश द्वे च प्रदापयेत् । कृत्वा चूर्णम् अतो मात्राम् अन्न-पानेषु दापयेत् ॥ 143 ॥ रुच्यं तद् दीपनं बल्यं पार्श्वार्ति-श्वास-कास-जित् । एकां षो-डशिकां धान्याद् द्वे द्वे चाजाजि-दीप्यकात् ॥ 144 ॥ 3.144ब्व् पार्श्वार्ति-श्वास-कास-नुत् ताभ्यां dìima-वृक्षाम्ले द्विर् द्विः सौवर्चलात् पलम् । शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि च ॥ 145 ॥ 3.145च्व् शुण्ठ्याः कर्षं कपित्थस्य तच् चूर्णं षो-डश-पलैः शर्कराया विमिश्रयेत् । षाडवो ऽयं प्रदेयः स्याद् अन्न-पानेषु पूर्व-वत् ॥ 146 ॥ विधिश् च यक्ष्म-विहितो यथावस्थं क्षते हितः । निवृत्ते क्षत-दोषे तु कफे वृद्ध उरः शिरः ॥ 147 ॥ दाल्यते कासिनो यस्य स ना धूमान् पिबेद् इमान् । द्वि-मेदा-द्वि-बला-यष्टी-कल्कैः क्षौमे सु-भाविते ॥ 148 ॥ 3.148अव् दाल्येते कासिनो यस्य 3.148ब्व् स धूमान् ना पिबेद् इमान् वर्तिं कृत्वा पिबेद् धूमं जीवनीय-घृतानुपः । मनःशिला-पलाशाजगन्धा-त्वक्क्षीरि-नागरैः ॥ 149 ॥ तद्-वद् एवानु-पानं तु शर्करेक्षु-गुडोदकम् । पिष्ट्वा मनःशिलां तुल्याम् आर्द्रया वट-शुङ्गया ॥ 150 ॥ स-सर्पिष्कं पिबेद् धूमं तित्तिरि-प्रतिभोजनम् । क्षय-जे बृंहणं पूर्वं कुर्याद् अग्नेश् च वर्धनम् ॥ 151 ॥ 3.151ब्व् तित्तिरि-प्रतिभोजितम् बहु-दोषाय स-स्नेहं मृदु दद्याद् विरेचनम् । शम्याकेन त्रिवृतया मृद्वीका-रस-युक्तया ॥ 152 ॥ तिल्वकस्य कषायेण विदारी-स्व-रसेन च । सर्पिः सिद्धं पिबेद् युक्त्या क्षीण-देहो विशोधनम् ॥ 153 ॥ पित्ते कफे धातुषु च क्षीणेषु क्षय-कास-वान् । घृतं कर्कटकी-क्षीर-द्वि-बला-साधितं पिबेत् ॥ 154 ॥ विदारीभिः कदम्बैर् वा ताल-सस्यैश् च साधितम् । घृतं पयश् च मूत्रस्य वैवर्ण्ये कृच्छ्र-निर्गमे ॥ 155 ॥ शूने स-वेदने मेढ्रे पायौ स-श्रोणि-वङ्क्षणे । घृत-मण्डेन लघुनानुवास्यो मिश्रकेण वा ॥ 156 ॥ जाङ्गलैर् प्रतिभुक्तस्य वर्तकाद्या बिले-शयाः । क्रम-शः प्रसहास् तद्-वत् प्रयोज्याः पिशिताशिनः ॥ 157 ॥ औष्ण्यात् प्रमाथि-भावाच् च स्रोतोभ्यश् च्यावयन्ति ते । कफं शुद्धैश् च तैः पुष्टिं कुर्यात् सम्यग् वहन् रसः ॥ 158 ॥ चविका-त्रि-फला-भार्गी-दश-मूलैः स-चित्रकैः । कुलत्थ-पिप्पली-मूल-पाठा-कोल-यवैर् जले ॥ 159 ॥ शृतैर् नागर-दुःस्पर्शा-पिप्पली-शठि-पौष्करैः । पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर् विपाचयेत् ॥ 160 ॥ सिद्धे ऽस्मिंश् चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च । दत्त्वा युक्त्या पिबेन् मात्रां क्षय-कास-nipŬita÷ ॥ 161 || 3.161ब्व् द्वौ पञ्च लवणानि तु कासमर्दाभया-मुस्ता-पाठा-कट्फल-नागरैः । पिप्पल्या कटु-रोहिण्या काश्मर्या सुरसेन च ॥ 162 ॥ अक्ष-मात्रैर् घृत-प्रस्थं क्षीर-द्राक्षा-rasìhake । पचेच् छोष-ज्वर-प्लीह-सर्व-कास-हरं शिवम् ॥ 163 ॥ वृष-व्याघ्री-गुडूचीनां पत्त्र-मूल-फलाङ्कुरात् । रस-कल्कैर् घृतं पक्वं हन्ति कास-ज्वरा-रुचीः ॥ 164 ॥ द्वि-गुणे dìima-रसे सिद्धं वा व्योष-संयुतम् । पिबेद् उपरि भुक्तस्य यव-क्षार-युतं नरः ॥ 165 ॥ 3.165च्व् पिबेद् उपरि भक्तस्य 3.165द्व् यव-क्षार-घृतं नरः 3.165द्व् यव-क्षार-युतं घृतम् पिप्पली-गुड-सिद्धं वा छाग-क्षीर-युतं घृतम् । एतान्य् अग्नि-विवृद्ध्य्-अर्थं सर्पींषि क्षय-कासिनाम् ॥ 166 ॥ स्युर् दोष-बद्ध-कण्ठोरः-स्रोतसां च विशुद्धये । प्रस्थोन्मिते यव-क्वाथे विंशतिं विजयाः पचेत् ॥ 167 ॥ स्विन्ना मृदित्वा तास् तस्मिन् पुराणात् षट्-पलं गुडात् । पिप्पल्या द्वि-पलं कर्षं मनोह्वाया rasäjanÃt ॥ 168 || दत्त्वार्धाक्षं पचेद् भूयः स लेहः श्वास-कास-जित् । श्वाविधां सूचयो दग्धाः स-घृत-क्षौद्र-शर्कराः ॥ 169 ॥ 3.169ब्व् स लेहः श्वास-कास-नुत् श्वास-कास-हरा बर्हि-पादौ वा मधु-सर्पिषा । एरण्ड-पत्त्र-क्षारं वा व्योष-तैल-गुडान्वितम् ॥ 170 ॥ लेहयेत् क्षारम् एवं वा सुरसैरण्ड-पत्त्र-जम् । लिह्यात् त्र्य्-ऊषण-चूर्णं वा पुराण-गुड-सर्पिषा ॥ 171 ॥ पद्मकं त्रि-फला व्योषं विडङ्गं देवदारु च । बला रास्ना च तच्-चूर्णं समस्तं सम-शर्करम् ॥ 172 ॥ 3.172द्व् समस्त-सम-शर्करम् खादेन् मधु-घृताभ्यां वा लिह्यात् कास-हरं परम् । तद्-वन् मरिच-चूर्णं वा स-घृत-क्षौद्र-शर्करम् ॥ 173 ॥ 3.173च्व् तद्-वन् मरिच-चूर्णं च पथ्या-शुण्ठी-घन-गुडैर् गुटिकां धारयेन् मुखे । सर्वेषु श्वास-कासेषु केवलं वा विभीतकम् ॥ 174 ॥ पत्त्र-कल्कं घृत-भृष्टं तिल्वकस्य स-शर्करम् । पेया वोत्कारिका छर्दि-तृट्-कासामातिसार-जित् ॥ 175 ॥ 3.175च्व् पेया चोत्कारिका छर्दि- 3.175द्व् -तृट्-कासामातिसार-नुत् कण्टकारी-रसे सिद्धो क्षीरं यूषान् रसान् अपि । स-गौरामलकः साम्लः सर्व-कास-भिषग्-जितम् ॥ 176 ॥ वात-घ्नौषध-निःक्वाथे क्षीरं यूषान् रसान् अपि । वैष्किरान् प्रातुदान् बैलान् दापयेत् क्षय-कासिने ॥ 177 ॥ क्षत-कासे च ये धूमाः सानु-पाना निदर्शिताः । क्षय-कासे ऽपि ते योज्या वक्ष्यते यच् च यक्ष्मणि ॥ 178 ॥ 3.178द्व् वक्ष्यन्ते ये च यक्ष्मणि बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम् । व्यत्यासात् क्षय-कासिभ्यो बल्यं सर्वं प्रशस्यते ॥ 179 ॥ संनिपातोद्भवो घोरः क्षय-कासो यतस् ततः । यथा-दोष-बलं तस्य संनिपात-हितं हितम् ॥ 180 ॥ चिकित्सास्थान श्वास-हिध्मा यतस् तुल्य-हेत्व्-आद्याः साधनं ततः । तुल्यम् एव तद्-आर्तं च पूर्वं स्वेदैर् उपाचरेत् ॥ 1 ॥ स्निग्धैर् लवण-तैलाक्तं तैः खेषु ग्रथितः कफः । सु-लीनो ऽपि विलीनो ऽस्य कोष्ठं प्राप्तः सु-निर्हरः ॥ 2 ॥ स्रोतसां स्यान् मृदु-त्वं च मरुतश् चानुलोम-ता । स्विन्नं च भोजयेद् अन्नं स्निग्धम् आनूप-जै रसैः ॥ 3 ॥ 4.3ब्व् मारुतस्यानुलोम-ता दध्य्-उत्तरेण वा दद्यात् ततो ऽस्मै वमनं मृदु । विशेषात् कास-वमथु-हृद्-ग्रह-स्वर-सादिने ॥ 4 ॥ पिप्पली-सैन्धव-क्षौद्र-युक्तं वाता-विरोधि यत् । निर्हृते सुखम् आप्नोति स कफे दुष्ट-विग्रहे ॥ 5 ॥ स्रोतःसु च विशुद्धेषु चरत्य् a-विहतो ऽनिलः । ध्मानोदावर्त-तमके मातुलुङ्गाम्ल-वेतसैः ॥ 6 ॥ हिङ्गु-पीलु-विडैर् युक्तम् अन्नं स्याद् अनुलोमनम् । स-सैन्धवं फलाम्लं वा कोष्णं दद्याद् विरेचनम् ॥ 7 ॥ एते हि कफ-संरुद्ध-गति-प्राण-प्रकोप-जाः । तस्मात् तन्-मार्ग-शुद्ध्य्-अर्थम् ऊर्ध्वाधः शोधनं हितम् ॥ 8 ॥ उदीर्यते भृश-तरं मार्ग-रोधाद् वहज् जलम् । यथा तथानिलस् तस्य मार्गम् अस्माद् विशोधयेत् ॥ 9 ॥ a-शान्तौ कृत-संशुद्धेर् धूमैर् लीनं मलं हरेत् । हरिद्रा-पत्त्रम् एरण्ड-मूलं लाक्षां मनःशिलाम् ॥ 10 ॥ 4.10द्व् -मूलं द्राक्षां मनःशिलाम् स-देवदार्व् अलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत् । तां घृताक्तां पिबेद् धूमं यवान् वा घृत-संयुतान् ॥ 11 ॥ मधूच्छिष्टं सर्ज-रसं घृतं वा गुरु वागुरु । चन्दनं वा तथा ӭङ्गं वालान् वा स्नाव वा गवाम् ॥ 12 ॥ 4.12द्व् वालान् वा स्नायु वा गवाम् ऋक्ष-गोधा-कुरङ्गैण-चर्म-शृङ्ग-खुराणि वा । गुग्गुलुं वा मनोह्वां वा शाल-निर्यासम् एव वा ॥ 13 ॥ 4.13अव् ऋश्य-गोधा-कुरङ्गैण- 4.13ब्व् -चर्म-शृङ्ग-खुराणि च शल्लकीं गुग्गुलुं लोहं पद्मकं वा घृताप्लुतम् । अवश्यं स्वेदनीयानाम् a-स्वेद्यानाम् अपि क्षणम् ॥ 14 ॥ 4.14ब्व् पद्मकं वा घृत-प्लुतम् स्वेदयेत् स-सिता-क्षीर-सुखोष्ण-स्नेह-सेचनैः । उत्कारिकोपनाहैश् च स्वेदाध्यायोक्त-भेषजैः ॥ 15 ॥ उरः कण्ठं च मृदुभिः सामे त्व् आम-विधिं चरेत् । अति-योगोद्धतं वातं दृष्ट्वा पवन-नाशनैः ॥ 16 ॥ स्निग्धै रसाद्यैर् नात्य्-उष्णैर् अभ्यङ्गैश् च शमं नयेत् । अन्-उत्क्लिष्ट-कफा-स्विन्न-दुर्-बलानां हि शोधनात् ॥ 17 ॥ वायुर् लब्धास्पदो मर्म संशोष्याशु हरेद् असून् । कषाय-लेह-स्नेहाद्यैस् तेषां संशमयेद् अतः ॥ 18 ॥ क्षीण-क्षतातिसारासृक्-पित्त-दाहानुबन्ध-जान् । मधुर-स्निग्ध-शीताद्यैर् हिध्मा-श्वासान् उपाचरेत् ॥ 19 ॥ कुलत्थ-दश-मूलानां क्वाथे स्युर् जाङ्गला रसाः । यूषाश् च शिग्रु-वार्ताक-कासघ्न-वृष-मूलकैः ॥ 20 ॥ पल्लवैर् निम्ब-कुलक-बृहती-मातुलुङ्ग-जैः । व्याघ्री-दुरालभा-शृङ्गी-बिल्व-मध्य-त्रिकण्टकैः ॥ 21 ॥ सामृताग्नि-कुलत्थैश् च यूषः स्यात् क्वथितैर् जले । तद्-वद् रास्ना-बृहत्य्-आदि-बला-मुद्गैः स-चित्रकैः ॥ 22 ॥ 4.22ब्व् यूषः स्यात् क्वथितैर् जलैः पेया च चित्रकाजाजी-शृङ्गी-सौवर्चलैः कृता । दश-मूलेन वा कास-श्वास-हिध्मा-रुजापहा ॥ 23 ॥ दश-मूल-शठी-रास्ना-भार्गी-बिल्वर्द्धि-पौष्करैः । कुलीरशृङ्गी-चपला-तामलक्य्-अमृतौषधैः ॥ 24 ॥ पिबेत् कषायं जीर्णे ऽस्मिन् पेयां तैर् एव साधिताम् । शालि-षष्टिक-गोधूम-यव-मुद्ग-कुलत्थ-भुक् ॥ 25 ॥ कास-हृद्-ग्रह-पार्श्वार्ति-हिध्मा-श्वास-प्रशान्तये । सक्तून् वार्काङ्कुर-क्षीर-भावितानां स-माक्षिकान् ॥ 26 ॥ यवानां दश-मूलादि-निःक्वाथ-लुलितान् पिबेत् । अन्ने च योजयेत् क्षार-हिङ्ग्व्-आज्य-विड-dìimÃn ॥ 27 ॥ स-पौष्कर-शठी-व्योष-मातुलुङ्गाम्ल-वेतसान् । दश-मूलस्य वा क्वाथम् अथ-वा देवदारुणः ॥ 28 ॥ 4.28च्व् दश-मूलस्य निःक्वाथम् पिबेद् वा वारुणी-मण्डं हिध्मा-श्वासी पिपासितः । पिप्पली-पिप्पली-मूल-पथ्या-जन्तुघ्न-चित्रकैः ॥ 29 ॥ कल्कितैर् लेपिते rƬhe निःक्षिपेद् घृत-भाजने । तक्रं मास-स्थितं तद् धि दीपनं श्वास-कास-जित् ॥ 30 ॥ पाठां मधुरसां दारु सरलं च निशि स्थितम् । सुरा-मण्डे ऽल्प-लवणं पिबेत् प्रसृत-संमितम् ॥ 31 ॥ 4.31ब्व् सरलं निशि संस्थितम् 4.31द्व् पिबेत् प्रसृति-संमितम् भार्गी-शुण्ठ्यौ सुखाम्भोभिः क्षारं वा मरिचान्वितम् । स्व-क्वाथ-पिष्टां लुलितां bëpikÃæ पाययेत वा ॥ 32 ॥ स्व-रसः सप्तपर्णस्य पुष्पाणां वा शिरीषतः । हिध्मा-श्वासे मधु-कणा-युक्तः पित्त-कफानुगे ॥ 33 ॥ उत्कारिका तुगा-कृष्णा-मधूली-घृत-नागरैः । पित्तानुबन्धे योक्तव्या पवने त्व् अनुबन्धिनि ॥ 34 ॥ श्वाविच्-छशामिष-कणा-घृत-शल्यक-शोणितैः । सुवर्चला-रस-व्योष-सर्पिर्भिः सहितं पयः ॥ 35 ॥ अनु शाल्य्-ओदनं पेयम् वात-पित्तानुबन्धिनि । चतुर्-गुणाम्बु-सिद्धं वा छागं स-गुड-नागरम् ॥ 36 ॥ पिप्पली-मूल-मधुक-गुड-गो-'श्व-शकृद्-रसान् । हिध्माभिष्यन्द-कास-ghnÃÀ लिह्यान् मधु-घृतान्वितान् ॥ 37 ॥ गो-गजाश्व-वराहोष्ट्र-खर-मेषाज-विड्-रसम् । स-मध्व् एकैक-शो लिह्याद् बहु-श्लेष्माथ-वा पिबेत् ॥ 38 ॥ चतुष्-पाच्-चर्म-रोमास्थि-खुर-शृङ्गोद्भवां मषीम् । तथैव वाजिगन्धाया लिह्याच् छ्वासी कफोल्बणः ॥ 39 ॥ शठी-पौष्कर-धात्रीर् वा पौष्करं वा कणान्वितम् । gairikäjana-कृष्णा वा स्व-रसं वा कपित्थ-जम् ॥ 40 ॥ रसेन वा कपित्थस्य धात्री-सैन्धव-पिप्पलीः । घृत-क्षौद्रेण वा पथ्या-विडङ्गोषण-पिप्पलीः ॥ 41 ॥ कोल-लाजामल-द्राक्षा-पिप्पली-नागराणि वा । गुड-तैल-निशा-द्राक्षा-कणा-रास्नोषणानि वा ॥ 42 ॥ पिबेद् रसाम्बु-मद्याम्लैर् लेहौषध-रजांसि वा । जीवन्ती-मुस्त-सुरस-त्वग्-एला-द्वय-पौष्करम् ॥ 43 ॥ चण्डा-तामलकी-लोह-भार्गी-नागर-वालकम् । कर्कटाख्या-शठी-कृष्णा-नागकेसर-चोरकम् ॥ 44 ॥ उपयुक्तं यथा-कामं चूर्णं द्वि-गुण-शर्करम् । पार्श्व-रुग्-ज्वर-कास-घ्नं हिध्मा-श्वास-हरं परम् ॥ 45 ॥ शठी-तामलकी-भार्गी-चण्डा-वालक-पौष्करम् । ÓarkarëÂa-गुणं चूर्णं हिध्मा-श्वास-हरं परम् ॥ 46 ॥ तुल्यं गुडं नागरं च भक्षयेन् नावयेत वा । लशुनस्य पलाण्डोर् वा मूलं गृञ्जनकस्य वा ॥ 47 ॥ चन्दनाद् वा रसं दद्यान् नारी-क्षीरेण नावनम् । स्तन्येन मक्षिका-विष्ठाम् अलक्तक-रसेन वा ॥ 48 ॥ स-सैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम् । कल्कितैर् मधुर-द्रव्यैस् तत् पिबेन् नावयेत वा ॥ 49 ॥ सकृद् उष्णं सकृच् छीतं व्यत्यासात् स-सिता-मधु । तद्-वत् पयस् तथा सिद्धम् अधो-भागौषधैर् घृतम् ॥ 50 ॥ कणा-सौवर्चल-क्षार-वयःस्था-हिङ्गु-चोरकैः । स-कायस्थैर् घृतं मस्तु-दश-मूल-रसे पचेत् ॥ 51 ॥ तत् पिबेज् जीवनीयैर् वा लिह्यात् स-मधु साधितम् । तेजोवत्य् अभया कुष्ठं पिप्पली कटु-रोहिणी ॥ 52 ॥ भूतिकं पौष्करं मूलं पलाशश् चित्रकः शठी । पटु-द्वयं तामलकी जीवन्ती बिल्व-पेशिका ॥ 53 ॥ वचा पत्त्रं च तालीशं कर्षांशैस् तैर् विपाचयेत् । हिङ्गु-पादैर् घृत-प्रस्थं पीतम् आशु निहन्ति तत् ॥ 54 ॥ 4.54अव् वचा पत्त्रं च तालीशात् शाखानिलार्शो-ग्रहणी-हिध्मा-हृत्-पार्श्व-वेदनाः । अर्धांशेन पिबेत् सर्पिः क्षारेण पटुनाथ-वा ॥ 55 ॥ धान्वन्तरं वृष-घृतं दाधिकं हपुषादि वा । शीताम्बु-सेकः सहसा त्रास-विक्षेप-भी-शुचः ॥ 56 ॥ हर्षेर्ष्योच्छ्वास-रोधाश् च हितं कीटैश् च दंशनम् । यत् किञ्-चित् कफ-वात-घ्नम् उष्णं वातानुलोमनम् ॥ 57 ॥ 4.57अव् हर्षेर्ष्योच्छ्वास-संरोधा तत् सेव्यं प्राय-शो यच् च सु-तरां मारुतापहम् । सर्वेषां बृंहणे ह्य् अल्पः शक्यश् च प्राय-शो भवेत् ॥ 58 ॥ नात्य्-अर्थं शमने ऽपायो भृशो '-शक्यश् च कर्षणे । शमनैर् बृंहणैश् चातो भूयिष्ठं तान् उपाचरेत् ॥ 59 ॥ 4.59ब्व् भृशो '-शक्यश् च कर्शने कास-श्वास-क्षय-च्छर्दि-हिध्माश् चान्यो-'न्य-भेषजैः ॥ 59ªab ॥ चिकित्सास्थान बलिनो बहु-दोषस्य स्निग्ध-स्विन्नस्य शोधनम् । ऊर्ध्वाधो यक्ष्मिणः कुर्यात् स-स्नेहं यन् न कर्शनम् ॥ 1 ॥ 5.1द्व् स-स्नेहं यन् न कर्षणम् पयसा फल-युक्तेन मधुरेण रसेन वा । सर्पिष्-मत्या यवाग्वा वा वमन-द्रव्य-सिद्धया ॥ 2 ॥ वमेद् विरेचनं दद्यात् त्रिवृच्-छ्यामा-नृपद्रुमान् । शर्करा-मधु-सर्पिर्भिः पयसा तर्पणेन वा ॥ 3 ॥ द्राक्षा-विदारी-काश्मर्य-मांसानां वा रसैर् युतान् । शुद्ध-कोष्ठस्य युञ्जीत विधिं बृंहण-दीपनम् ॥ 4 ॥ 5.4ब्व् -मांसानां वा रसैर् युतम् हृद्यानि चान्न-पानानि वात-घ्नानि लघूनि च । शालि-षष्टिक-गोधूम-यव-मुद्गं समोषितम् ॥ 5 ॥ लघुम् a-च्युत-वीर्यं च सु-जरं बल-कृच् च यत् ॥ 5+(1)अब् ॥ 5.5+(1)अव् लघुं चा-च्युत-वीर्यं च 5.5+(1)अव् लघुम् अद्भुत-वीर्यं च आजं क्षीरं घृतं मांसं क्रव्यान्-मांसं च शोष-जित् । काकोलूक-वृक-द्वीपि-गवाश्व-नकुलोरगम् ॥ 6 ॥ गृध्र-भास-खरोष्ट्रं च हितं छद्मोपसंहितम् । ज्ञातं जुगुप्सितं तद् धि च्छर्दिषे न बलौजसे ॥ 7 ॥ 5.7अव् गृध्र-cëa-खरोष्ट्रं च मृगाद्याः पित्त-कफयोः पवने प्रसहादयः । वेसवारी-कृताः पथ्या रसादिषु च कल्पिताः ॥ 8 ॥ भृष्टाः सर्षप-तैलेन सर्पिषा वा यथा-यथम् । रसिका मृदवः स्निग्धाः पटु-द्रव्याभिसंस्कृताः ॥ 9 ॥ हिता मौलक-कौलत्थास् तद्-वद् यूषाश् च साधिताः । स-पिप्पलीकं स-यवं स-कुलत्थं स-नागरम् ॥ 10 ॥ स-dìimaæ सामलकं स्निग्धम् आजं रसं पिबेत् । तेन षड् विनिवर्तन्ते विकाराः पीनसादयः ॥ 11 ॥ 5.11ब्व् स्निग्धम् आज-रसं पिबेत् पिबेच् च सु-तरां मद्यं जीर्णं स्रोतो-विशोधनम् । पित्तादिषु विशेषेण मध्व्-अरिष्टाच्छ-वारुणीः ॥ 12 ॥ 5.12द्व् मध्व्-अरिष्टं च वारुणीम् सिद्धं वा पञ्च-मूलेन तामलक्याथ-वा जलम् । पर्णिनीभिश् चतसृभिर् धान्य-नागरकेण वा ॥ 13 ॥ कल्पयेच् चानुकूलो ऽस्य तेनान्नं शुचि यत्न-वान् । दश-मूलेन पयसा सिद्धं मांस-रसेन वा ॥ 14 ॥ बला-गर्भं घृतं योज्यं क्रव्यान्-मांस-रसेन वा । स-क्षौद्रं पयसा सिद्धं सर्पिर् दश-गुणेन वा ॥ 15 ॥ जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च । पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम् ॥ 16 ॥ 5.16द्व् व्याघ्रीं गोक्षुरकं बलाः नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् । कल्की-कृत्य घृतं पक्वं रोग-राज-हरं परम् ॥ 17 ॥ घृतं खर्जूर-मृद्वीका-मधुकैः स-परूषकैः । स-पिप्पलीकं वैस्वर्य-कास-श्वास-ज्वरापहम् ॥ 18 ॥ दश-मूल-शृतात् क्षीरात् सर्पिर् यद् उदियान् नवम् । स-पिप्पलीकं स-क्षौद्रं तत् परं स्वर-बोधनम् ॥ 19 ॥ शिरः-पार्श्वांस-शूल-घ्नं कास-श्वास-ज्वरापहम् । पञ्चभिः पञ्च-मूलैर् वा ӭताद् यद् उदियाद् घृतम् ॥ 20 ॥ पञ्चानां पञ्च-मूलानां रसे क्षीर-चतुर्-गुणे । सिद्धं सर्पिर् जयत्य् एतद् यक्ष्मणः सप्तकं बलम् ॥ 21 ॥ 5.21द्व् यक्ष्मिणः सप्तकं बलम् पञ्च-कोल-यव-क्षार-षट्-पलेन पचेद् घृतम् । प्रस्थोन्मितं तुल्य-पयः स्रोतसां तद् विशोधनम् ॥ 22 ॥ गुल्म-ज्वरोदर-प्लीह-ग्रहणी-पाण्डु-पीनसान् । श्वास-कासाग्नि-सदन-ÓvayathÆrdhvÃnilä जयेत् ॥ 23 ॥ रास्ना-बला-गोक्षुरक-स्थिरा-वर्षाभु-वारिणि । जीवन्ती-पिप्पली-गर्भं स-क्षीरं शोष-जिद् घृतम् ॥ 24 ॥ अश्वगन्धा-शृतात् क्षीराद् घृतं च स-सिता-पयः । साधारणामिष-तुलां तोय-द्रोण-द्वये पचेत् ॥ 25 ॥ tenëÂa-भाग-शेषेण जीवनीयैः पलोन्मितैः । साधयेत् सर्पिषः प्रस्थं वात-पित्तामयापहम् ॥ 26 ॥ मांस-सर्पिर् इदम् पीतं युक्तं मांस-रसेन वा । कास-श्वास-स्वर-भ्रंश-शोष-हृत्-पार्श्व-शूल-जित् ॥ 27 ॥ 5.27ब्व् युक्तं मांस-रसेषु वा एलाजमोदा-त्रि-फला-saurëÂrÅ-व्योष-चित्रकान् । सारान् अरिष्ट-गायत्री-शाल-बीजक-संभवान् ॥ 28 ॥ भल्लातकं विडङ्गं च पृथग् अष्ट-पलोन्मितम् । सलिले षो-डश-गुणे षो-डशांश-स्थितं पचेत् ॥ 29 ॥ पुनस् तेन घृत-प्रस्थं सिद्धे चास्मिन् पलानि ष | तवक्षीर्याः क्षिपेत् त्रिंशत् सिताया द्वि-गुणं मधु ॥ 30 ॥ घृतात् त्रि-जातात् त्रि-पलं ततो lŬhaæ खजाहतम् । पयो-'नु-पानं तत् प्राह्णे रसायनम् a-यन्त्रणम् ॥ 31 ॥ मेध्यं चक्षुष्यम् आयुष्यं दीपनं हन्ति चा-चिरात् । मेह-गुल्म-क्षय-व्याधि-पाण्डु-रोग-भगन्दरान् ॥ 32 ॥ ये च सर्पिर्-गुडाः प्रोक्ताः क्षते योज्याः क्षये ऽपि ते । त्वग्-एला-पिप्पली-क्षीरी-शर्करा द्वि-गुणाः क्रमात् ॥ 33 ॥ चूर्णिता भक्षिताः क्षौद्र-सर्पिषा वावलेहिताः । स्वर्याः कास-क्षय-श्वास-पार्श्व-रुक्-कफ-नाशनाः ॥ 34 ॥ 5.34ब्व् -सर्पिषा चावलेहिताः विशेषात् स्वर-सादे ऽस्य नस्य-धूमादि योजयेत् । तत्रापि वात-जे कोष्णं पिबेद् औत्तरभक्तिकम् ॥ 35 ॥ 5.35द्व् पिबेद् उत्तर-भक्तिकम् कासमर्दक-वार्ताकी-मार्कव-स्व-रसैर् घृतम् । साधितं कास-जित् स्वर्यं सिद्धम् आर्तगलेन वा ॥ 36 ॥ बदरी-पत्त्र-कल्कं वा घृत-भृष्टं स-सैन्धवम् । तैलं वा मधुक-द्राक्षा-पिप्पली-कृमिनुत्-फलैः ॥ 37 ॥ 5.37द्व् -पिप्पली-कृमिहृत्-फलैः हंसपद्याश् च मूलेन पक्वं नस्तो निषेचयेत् । सुखोदकानु-पानं च स-सर्पिष्कं गुडौदनम् ॥ 38 ॥ अश्नीयात् पायसं चैवं स्निग्धं स्वेदं नियोजयेत् । पित्तोद्भवे पिबेत् सर्पिः शृत-शीत-पयो-'नुपः ॥ 39 ॥ क्षीरि-वृक्षाङ्कुर-क्वाथ-कल्क-सिद्धं स-माक्षिकम् । अश्नीयाच् च स-सर्पिष्कं यष्टीमधुक-पायसम् ॥ 40 ॥ बला-विदारिगन्धाभ्यां विदार्या मधुकेन च । सिद्धं स-लवणं सर्पिर् नस्यं स्वर्यम् अन्-उत्तमम् ॥ 41 ॥ प्रपौण्डरीकं मधुकं पिप्पली बृहती बला । साधितं क्षीर-सर्पिश् च तत् स्वर्यं नावनं परम् ॥ 42 ॥ लिह्यान् मधुरकाणां च चूर्णं मधु-घृताप्लुतम् । पिबेत् कटूनि मूत्रेण कफ-जे रूक्ष-भोजनः ॥ 43 ॥ कट्फलामलक-व्योषं लिह्यात् तैल-मधु-प्लुतम् । व्योष-क्षाराग्नि-चविका-भार्गी-पथ्या-मधूनि वा ॥ 44 ॥ यवैर् यवागूं यमके कणा-धात्री-कृतां पिबेत् । भुक्त्वाद्यात् पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत् ॥ 45 ॥ शर्करा-क्षौद्र-मिश्राणि शृतानि मधुरैः सह । पिबेत् पयांसि यस्योच्चैर् वदतो ऽभिहतः स्वरः ॥ 46 ॥ विचित्रम् अन्नम् a-रुचौ हितैर् उपहितं हितम् । बहिर्-अन्तर्-मृजा चित्त-निर्वाणं हृद्यम् औषधम् ॥ 47 ॥ द्वौ कालौ दन्त-पवनं भक्षयेन् मुख-धावनैः । कषायैः क्षालयेद् आस्यं धूमं प्रायोगिकं पिबेत् ॥ 48 ॥ तालीश-चूर्ण-वटकाः स-कर्पूर-सितोपलाः । शशाङ्क-किरणाख्याश् च भक्ष्या रुचि-कराः परम् ॥ 49 ॥ 5.49द्व् भक्ष्या रुचि-करा भृशम् वाताद् a-रोचके तत्र पिबेच् चूर्णं प्रसन्नया । हरेणु-कृष्णा-कृमिजिद्-द्राक्षा-सैन्धव-नागरात् ॥ 50 ॥ एला-भार्गी-यव-क्षार-हिङ्गु-युक्ताद् घृतेन वा । छर्दयेद् वा वचाम्भोभिः पित्ताच् च गुड-वारिभिः ॥ 51 ॥ लिह्याद् वा शर्करा-सर्पिर्-लवणोत्तम-माक्षिकम् । कफाद् वमेन् निम्ब-जलैर् दीप्यकारग्वधोदकम् ॥ 52 ॥ पानं स-मध्व्-अरिष्टाश् च तीक्ष्णाः स-मधु-माधवाः । पिबेच् चूर्णं च पूर्वोक्तं हरेण्व्-आद्य्-उष्ण-वारिणा ॥ 53 ॥ एला-त्वङ्-नागकुसुम-तीक्ष्ण-कृष्णा-महौषधम् । भाग-वृद्धं क्रमाच् चूर्णं निहन्ति सम-शर्करम् ॥ 54 ॥ प्रसेका-रुचि-हृत्-पार्श्व-कास-श्वास-गलामयान् । यवानी-तिन्तिडीकाम्ल-वेतसौषध-dìimam ॥ 55 ॥ कृत्वा कोलं च कर्षांशं सितायाश् च चतुः-पलम् । धान्य-सौवर्चलाजाजी-वराङ्गं चार्ध-कार्षिकम् ॥ 56 ॥ पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च । चूर्णम् एतत् परं रुच्यं हृद्यं ग्राहि हिनस्ति च ॥ 57 ॥ 5.57च्व् तच्-चूर्णं दीपनं रुच्यं विबन्ध-कास-हृत्-पार्श्व-प्लीहार्शो-ग्रहणी-गदान् । तालीश-पत्त्रं मरिचं नागरं पिप्पली शुभा ॥ 58 ॥ यथोत्तरं भाग-वृद्ध्या त्वग्-एले चार्ध-भागिके । तद् रुच्यं दीपनं चूर्णं kaïëÂa-गुण-शर्करम् ॥ 59 ॥ 5.59अव् यथोत्तरं भाग-वृद्धास् 5.59च्व् तद् द्रव्यं दीपनं चूर्णं कास-श्वासा-रुचि-च्छर्दि-प्लीह-हृत्-पार्श्व-शूल-नुत् । पाण्डु-ज्वरातिसार-घ्नं mƬha-वातानुलोमनम् ॥ 60 ॥ अर्कामृता-क्षार-जले शर्वरीम् उषितैर् यवैः । प्रसेके कल्पितान् सक्तून् भक्ष्यांश् चाद्याद् बली वमेत् ॥ 61 ॥ 5.61अव् अर्कामृता-क्षीर-जले कटु-तिक्तैस् तथा शूल्यं भक्षयेज् जाङ्गलं पलम् । शुष्कांश् च भक्ष्यान् सु-लघूंश् चणकादि-रसानुपः ॥ 62 ॥ श्लेष्मणो ऽति-प्रसेकेन वायुः श्लेष्माणम् अस्यति । कफ-प्रसेकं तं विद्वान् स्निग्धोष्णैर् एव निर्जयेत् ॥ 63 ॥ 5.63द्व् स्निग्धोष्णेनैव निर्जयेत् पीनसे ऽपि क्रमम् इमं वमथौ च प्रयोजयेत् । विशेषात् पीनसे ऽभ्यङ्गान् स्नेहान् स्वेदांश् च शीलयेत् ॥ 64 ॥ 5.64अव् पीनसे च क्रमम् इमं स्निग्धान् उत्कारिका-पिण्डैः शिरः-पार्श्व-गलादिषु । लवणाम्ल-kaÂÆ«ïÃæÓ ca रसान् स्नेहोपसंहितान् ॥ 65 ॥ शिरो-'ंस-पार्श्व-शूलेषु यथा-दोष-विधिं चरेत् । औदकानूप-पिशितैर् उपनाहाः सु-संस्कृताः ॥ 66 ॥ तत्रेष्टाः स-चतुः-स्नेहा दोष-संसर्ग इष्यते । प्रलेपो नत-यष्ट्य्-आह्व-शताह्वा-कुष्ठ-चन्दनैः ॥ 67 ॥ बला-रास्ना-तिलैस् तद्-वत् स-सर्पिर्-मधुकोत्पलैः । पुनर्नवा-कृष्णगन्धा-बला-वीरा-विदारिभिः ॥ 68 ॥ नावनं धूम-पानानि स्नेहाश् चउत्तरभक्तिकाः । तैलान्य् अभ्यङ्ग-योगीनि वस्ति-कर्म तथा परम् ॥ 69 ॥ शृङ्गाद्यैर् वा यथा-दोषं दुष्टम् एषां हरेद् असृक् । प्रदेहः स-घृतैः श्रेष्ठः पद्मकोशीर-चन्दनैः ॥ 70 ॥ दूर्वा-मधुक-मञ्जिष्ठा-केसरैर् वा घृताप्लुतैः । वटादि-सिद्ध-तैलेन शत-धौतेन सर्पिषा ॥ 71 ॥ अभ्यङ्गः पयसा सेकः शस्तश् च मधुकाम्बुना । प्रायेणोपहताग्नि-त्वात् स-पिच्छम् अतिसार्यते ॥ 72 ॥ तस्यातीसार-ग्रहणी-विहितं हितम् औषधम् । पुरीषं यत्नतो रक्षेच् छुष्यतो राज-यक्ष्मिणः ॥ 73 ॥ सर्व-धातु-क्षयार्तस्य बलं तस्य हि विड्-बलम् । मांसम् एवाश्नतो युक्त्या मार्द्वीकं पिबतो ऽनु च ॥ 74 ॥ a-विधारित-वेगस्य यक्ष्मा न लभते ऽन्तरम् । सुरां स-मण्डां मार्द्वीकम् अरिष्टान् सीधु-माधवान् ॥ 75 ॥ 5.75द्व् अरिष्टं सीधु-माधवान् यथार्हम् अनु-पानार्थं पिबेन् मांसानि भक्षयन् । स्रोतो-विबन्ध-मोक्षार्थं बलौजः-पुष्टये च तत् ॥ 76 ॥ स्नेह-क्षीराम्बु-कोष्ठेषु स्व्-अभ्यक्तम् अवगाहयेत् । उत्तीर्णं मिश्रकैः स्नेहैर् भूयो ऽभ्यक्तं सुखैः करैः ॥ 77 ॥ 5.77च्व् उत्तीर्णं मिश्रक-स्नेहैर् मृद्नीयात् सुखम् आसीनं सुखं चोद्वर्तयेत् परम् । जीवन्तीं शतवीर्यां च विकसां स-पुनर्नवाम् ॥ 78 ॥ अश्वगन्धाम् अपामार्गं तर्कारीं मधुकं बलाम् । विदारीं सर्षपान् कुष्ठं तण्डुलान् अतसी-फलम् ॥ 79 ॥ mëÃæs तिलांश् च किण्वं च सर्वम् एक-त्र चूर्णयेत् । यव-चूर्णं त्रि-गुणितं दध्ना युक्तं स-माक्षिकम् ॥ 80 ॥ एतद् उद्वर्तनं कार्यं पुष्टि-वर्ण-बल-प्रदम् । गौर-सर्षप-कल्केन स्नानीयौषधिभिश् च सः ॥ 81 ॥ 5.81अव् एतद् उत्सादनं कार्यं 5.81द्व् स्नानैर् औषधिभिश् च सः स्नायाद् ऋतु-सुखैस् तोयैर् जीवनीयोपसाधितैः । गन्ध-माल्यादिकां भूषाम् a-लक्ष्मी-नाशनीं भजेत् ॥ 82 ॥ 5.82च्व् गन्ध-माल्यादिकैर् भूषाम् सुहृदां दर्शनं गीत-वादित्रोत्सव-संश्रुतिः । वस्तयः क्षीर-सर्पींषि मद्य-मांस-सु-शील-ता ॥ 83 ॥ 5.83द्व् मद्यं मांसं सु-शील-ता दैव-व्यपाश्रयं तत् तद् अथर्वोक्तं च पूजितम् ॥ 83ªab ॥ चिकित्सास्थान आमाशयोत्क्लेश-भवाः प्रायश् छर्द्यो हितं ततः । लङ्घनं प्राग् ऋते वायोर् वमनं तत्र योजयेत् ॥ 1 ॥ 6.1ब्व् प्रायश् छर्द्यो हितं मतम् बलिनो बहु-दोषस्य वमतः प्रततं बहु । ततो विरेकं क्रम-शो हृद्यं मद्यैः फलाम्बुभिः ॥ 2 ॥ क्षीरैर् वा सह स ह्य् ऊर्ध्वं गतं दोषं नयत्य् अधः । शमनं चौषधं रूक्ष-दुर्-बलस्य तद् एव तु ॥ 3 ॥ परिशुष्कं प्रियं सात्म्यम् अन्नं लघु च शस्यते । उपवासस् तथा यूषा रसाः काम्बलिकाः खलाः ॥ 4 ॥ शाकानि लेहा भोज्यानि राग-षाडव-पानकाः । भक्ष्याः शुष्का विचित्राश् च फलानि स्नान-घर्षणम् ॥ 5 ॥ गन्धाः सु-गन्धयो गन्ध-फल-पुष्पान्न-पान-जाः । भुक्त-मात्रस्य सहसा मुखे शीताम्बु-सेचनम् ॥ 6 ॥ हन्ति मारुत-जां छर्दिं सर्पिः पीतं स-सैन्धवम् । किञ्-चिद्-उष्णं विशेषेण स-कास-हृदय-द्रवाम् ॥ 7 ॥ व्योष-त्रि-lavaïìhyaæ वा सिद्धं वा dìimÃmbunà । स-शुण्ठी-दधि-धान्येन शृतं तुल्याम्बु वा पयः ॥ 8 ॥ 6.8द्व् शृतं तुल्याम्बुना पयः 6.8द्व् पीतं तुल्याम्बुना पयः व्यक्त-सैन्धव-सर्पिर् वा फलाम्लो वैष्किरो रसः । स्निग्धं च भोजनं शुण्ठी-दधि-dìima-साधितम् ॥ 9 ॥ कोष्णं स-लवणं चात्र हितं स्नेह-विरेचनम् । पित्त-जायां विरेकार्थं द्राक्षेक्षु-स्व-रसैस् त्रिवृत् ॥ 10 ॥ सर्पिर् वा तैल्वकं योज्यं वृद्धं च श्लेष्म-धाम-गम् । ऊर्ध्वम् एव हरेत् पित्तं स्वादु-तिक्तैर् विशुद्धि-मान् ॥ 11 ॥ पिबेन् मन्थं यवागूं वा लाजैः स-मधु-शर्कराम् । मुद्ग-जाङ्गल-जैर् अद्याद् व्यञ्जनैः शालि-षष्टिकम् ॥ 12 ॥ 6.12ब्व् लाजैः स-मधु-शर्करैः मृद्-भृष्ट-लोष्ट-प्रभवं सु-शीतं सलिलं पिबेत् । मुद्गोशीर-कणा-धान्यैः सह वा संस्थितं निशाम् ॥ 13 ॥ द्राक्षा-रसं रसं वेक्षोर् गुडूच्य्-अम्बु पयो ऽपि वा । जम्ब्व्-आम्र-पल्लवोशीर-वट-शुङ्गावरोह-जः ॥ 14 ॥ 6.14अव् द्राक्षा-रसं रसं चेक्षोर् 6.14द्व् -वट-शृङ्गावरोह-जः क्वाथः क्षौद्र-युतः पीतः शीतो वा विनियच्छति । छर्दिं ज्वरम् अतीसारं मूर्छां तृष्णां च दुर्-जयाम् ॥ 15 ॥ धात्री-रसेन वा शीतं पिबेन् मुद्ग-दलाम्बु वा । कोल-मज्ज-सिता-लाजा-मक्षिका-विट्-kaïäjanam ॥ 16 || 6.16च्व् कोल-मज्ज-सिता-लाक्षा- 6.16द्व् -मक्षिका-विट्-rasäjanam लिह्यात् क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा । कफ-जायां वमेन् निम्ब-कृष्णा-पिण्डीत-सर्षपैः ॥ 17 ॥ युक्तेन कोष्ण-तोयेन दुर्-बलं चोपवासयेत् । आरग्वधादि-निर्यूहं शीतं क्षौद्र-युतं पिबेत् ॥ 18 ॥ 6.18च्व् आरग्वधादेर् निर्यूहं मन्थान् यवैर् वा बहु-शश् छर्दि-घ्नौषध-भावितैः । कफ-घ्नम् अन्नं हृद्यं च रागाः सार्जक-भूस्तृणाः ॥ 19 ॥ lŬhaæ मनःशिला-कृष्णा-मरिचं बीजपूरकात् । स्व-रसेन कपित्थस्य स-क्षौद्रेण वमिं जयेत् ॥ 20 ॥ खादेत् कपित्थं स-व्योषं मधुना वा दुरालभाम् । लिह्यान् मरिच-चोचैला-गो-शकृद्-रस-माक्षिकम् ॥ 21 ॥ अनुकूलोपचारेण याति द्विष्टार्थ-जा शमम् । कृमि-जा कृमि-हृद्-रोग-गदितैश् च भिषग्-जितैः ॥ 22 ॥ यथा-स्वं परिशेषाश् च तत्-कृताश् च तथामयाः ॥ 22ªab ॥ छर्दि-प्रसङ्गेन हि मातरिश्वा धातु-क्षयात् कोपम् उपैत्य् अवश्यम् । कुर्याद् अतो ऽस्मिन् वमनाति-योग-प्रोक्तं विधिं स्तम्भन-बृंहणीयम् ॥ 23 ॥ 6.23च्व् कुर्याद् अतो ऽस्मिन् वमनाति-योगे 6.23द्व् प्रोक्तं विधिं स्तम्भन-बृंहणीयम् सर्पिर्-गुडा मांस-रसा घृतानि कल्याणक-त्र्य्-ऊषण-जीवनानि । पयांसि पथ्योपहितानि लेहाश् छर्दिं प्रसक्तां प्रशमं नयन्ति ॥ 24 ॥ 6.24अव् सर्पिर् गुडो मांस-रसा घृतानि इति छर्दि-चिकित्सितम् अथ हृद्-रोग-चिकित्सितम् ॥ 24+1 ॥ हृद्-रोगे वात-जे तैलं मस्तु-सौवीर-तक्र-वत् ॥ 25 ॥ तैलं च लवणैः सिद्धं स-मूत्राम्लं तथा-गुणम् ॥ 26 ॥ पिबेत् सुखोष्णं स-विडं गुल्मानाहार्ति-जिच् च तत् । तैलं च लवणैः सिद्धं स-मूत्राम्लं तथा-गुणम् ॥ 26 ॥ बिल्वं रास्नां यवान् कोलं देवदारुं पुनर्नवाम् । कुलत्थान् पञ्च-मूलं च पक्त्वा तस्मिन् पचेज् जले ॥ 27 ॥ तैलं तन् नावने पाने वस्तौ च विनियोजयेत् । शुण्ठी-वयःस्था-लवण-कायस्था-हिङ्गु-पौष्करैः ॥ 28 ॥ 6.28च्व् शुण्ठी-कयस्था-लवण- 6.28च्व् -वयःस्था-हिङ्गु-पौष्करैः पथ्यया च शृतं पार्श्व-हृद्-रुजा-गुल्म-जिद् घृतम् । सौवर्चलस्य द्वि-पले पथ्या-पञ्चाशद्-अन्विते ॥ 29 ॥ घृतस्य साधितः प्रस्थो हृद्-रोग-श्वास-गुल्म-जित् । dìimaæ कृष्ण-लवणं शुण्ठी-हिङ्ग्व्-अम्ल-वेतसम् ॥ 30 ॥ 6.30ब्व् हृद्-रोग-श्वास-गुल्म-हृत् 6.30द्व् शुण्ठी हिङ्ग्व् अम्ल-वेतसः अपतन्त्रक-हृद्-रोग-श्वास-घ्नं चूर्णम् उत्तमम् । पुष्कराह्व-शठी-शुण्ठी-बीजपूर-जटाभयाः ॥ 31 ॥ पीताः कल्की-कृताः क्षार-घृताम्ल-लवणैर् युताः । विकर्तिका-शूल-हराः क्वाथः कोष्णश् च तद्-गुणः ॥ 32 ॥ यवानी-लवण-क्षार-वचाजाज्य्-औषधैः कृतः । स-पूतिदारु-बीजाह्व-पलाश-शठि-पौष्करैः ॥ 33 ॥ 6.33च्व् स पूतिदारु-बीजाह्व- 6.33द्व् -विजया-शठि-पौष्करैः यव-क्षारो यवानी च पिबेद् उष्णेन वारिणा । एतेन वात-जं शूलं गुल्मं चैव चिरोत्थितम् ॥ 33+(1) ॥ भिद्यते सप्त-रात्रेण पवनेन यथा घनः ॥ 33+(1ª)अब् ॥ पञ्च-कोल-शठी-पथ्या-गुड-बीजाह्व-पौष्करम् । वारुणी-कल्कितं भृष्टं यमके लवणान्वितम् ॥ 34 ॥ हृत्-पार्श्व-योनि-शूलेषु खादेद् गुल्मोदरेषु च । स्निग्धाश् चेह हिताः स्वेदाः संस्कृतानि घृतानि च ॥ 35 ॥ 6.35द्व् संस्कृतानि घृतानि तु लघुना पञ्च-मूलेन शुण्ठ्या वा साधितं जलम् । वारुणी-दधि-मण्डं वा धान्याम्लं वा पिबेत् तृषि ॥ 36 ॥ 6.36च्व् वारुणीं दधि-मण्डं वा सायाम-स्तम्भ-शूलामे हृदि मारुत-दूषिते । क्रियैषा स-द्रवायाम-प्रमोहे तु हिता रसाः ॥ 37 ॥ snehìhyÃs तित्तिरि-क्रौञ्च-शिखि-वर्तक-दक्ष-जाः । बला-तैलं स-हृद्-रोगः पिबेद् वा सु-कुमारकम् ॥ 38 ॥ 6.38अव् स्नेहाद्यास् तित्तिरि-क्रौञ्च- यष्ट्य्-आह्व-शत-पाकं वा महा-स्नेहं तथोत्तमम् । रास्ना-जीवक-जीवन्ती-बला-व्याघ्री-पुनर्नवैः ॥ 39 ॥ भार्गी-स्थिरा-वचा-व्योषैर् महा-स्नेहं विपाचयेत् । दधि-पादं तथाम्लैश् च लाभतः स निषेवितः ॥ 40 ॥ तर्पणो बृंहणो बल्यो वात-हृद्-रोग-नाशनः । दीप्ते ऽग्नौ स-द्रवायामे हृद्-रोगे वातिके हितम् ॥ 41 ॥ क्षीरं दधि गुडः सर्पिर् औदकानूपम् आमिषम् । एतान्य् एव च वर्ज्यानि हृद्-रोगेषु चतुर्ष्व् अपि ॥ 42 ॥ शेषेषु स्तम्भ-jìyÃma-संयुक्ते ऽपि च वातिके । कफानुबन्धे तस्मिंस् तु रूक्षोष्णाम् आचरेत् क्रियाम् ॥ 43 ॥ पैत्ते द्राक्षेक्षु-निर्यास-सिता-क्षौद्र-परूषकैः । युक्तो विरेको हृद्यः स्यात् क्रमः शुद्धे च पित्त-हा ॥ 44 ॥ 6.44च्व् युक्तो विरेचो हृद्यः स्यात् क्षत-पित्त-ज्वरोक्तं च बाह्यान्तः परिमार्जनम् । कट्वी-मधुक-कल्कं च पिबेत् स-सितम् अम्भसा ॥ 45 ॥ श्रेयसी-शर्करा-द्राक्षा-जीवकर्षभकोत्पलैः । बला-खर्जूर-काकोली-मेदा-युग्मैश् च साधितम् ॥ 46 ॥ स-क्षीरं माहिषं सर्पिः पित्त-हृद्-रोग-नाशनम् । प्रपौण्डरीक-मधुक-बिस-ग्रन्थि-कसेरुकाः ॥ 47 ॥ स-शुण्ठी-शैवलास् ताभिः स-क्षीरं विपचेद् घृतम् । शीतं स-मधु तच् चेष्टं स्वादु-वर्ग-कृतं च यत् ॥ 48 ॥ वस्तिं च दद्यात् स-क्षौद्रं तैलं मधुक-साधितम् । कफोद्भवे वमेत् स्विन्नः पिचुमन्द-वचाम्भसा ॥ 49 ॥ 6.49अव् वस्तिं च दद्यात् स-क्षौद्र- 6.49ब्व् -तैलं मधुक-साधितम् 6.49द्व् पिचुमन्द-वचाम्बुना कुलत्थ-धन्वोत्थ-रस-तीक्ष्ण-मद्य-यवाशनः । पिबेच् चूर्णं वचा-हिङ्गु-लवण-द्वय-नागरात् ॥ 50 ॥ सैला-यवानक-कणा-यव-क्षारात् सुखाम्बुना । फल-धान्याम्ल-कौलत्थ-यूष-मूत्रासवैस् तथा ॥ 51 ॥ 6.51अव् सैला-यवानिक-कणा- पुष्कराह्वाभया-शुण्ठी-शठी-रास्ना-वचा-कणात् । क्वाथं तथाभया-शुण्ठी-माद्री-पीतद्रु-कट्फलात् ॥ 52 ॥ 6.52bc -शठी-रास्ना-वचा-कणा- 6.52cc -क्वाथं तथाभया-शुण्ठी- क्वाथे रोहीतकाश्वत्थ-खदिरोदुम्बरार्जुने । स-पलाश-वटे व्योष-त्रिवृच्-चूर्णान्विते कृतः ॥ 53 ॥ सुखोदकानु-पानश् च लेहः कफ-विकार-हा । श्लेष्म-गुल्मोदिताज्यानि क्षारांश् च विविधान् पिबेत् ॥ 54 ॥ 6.54अव् सुखोदकानु-पानस्य प्रयोजयेच् छिलाह्वं वा ब्राह्मं वात्र रसायनम् । तथामलक-लेहं वा प्राशं वागस्त्य-निर्मितम् ॥ 55 ॥ 6.55ब्व् ब्राह्मं चात्र रसायनम् 6.55द्व् प्राश्यं वागस्त्य-निर्मितम् 6.55द्व् प्राश्यं चागस्त्य-निर्मितम् स्याच् छूलं यस्य भुक्ते ऽति जीर्यत्य् अल्पं जरां गते । शाम्येत् स कुष्ठ-कृमिजिल्-लवण-द्वय-तिल्वकैः ॥ 56 ॥ 6.56अव् स्याच् छूलं यस्य भुक्ते ऽन्ने स-देवदार्व्-अतिविषैश् चूर्णम् उष्णाम्बुना पिबेत् । यस्य जीर्णे ऽधिकं स्नेहैः स विरेच्यः फलैः पुनः ॥ 57 ॥ जीर्यत्य् अन्ने तथा मूलैस् तीक्ष्णैः शूले सदाधिके । प्रायो ऽनिलो रुद्ध-गतिः कुप्यत्य् आमाशये गतः ॥ 58 ॥ 6.58द्व् कुप्यत्य् आमाशये ततः 6.58द्व् कुप्यत्य् आमाशये यतः तस्यानुलोमनं कार्यं शुद्धि-लङ्घन-पाचनैः । कृमि-घ्नम् औषधं सर्वं कृमि-जे हृदयामये ॥ 59 ॥ 6.59द्व् कृमि-जे च हृद्-आमये तृष्णासु वात-पित्त-घ्नो विधिः प्रायेण शस्यते । सर्वासु शीतो बाह्यान्तस् तथा शमन-शोधनः ॥ 60 ॥ 6.60ब्व् विधिः प्रायेण युज्यते 6.60द्व् तथा शमन-शोधनम् दिव्याम्बु शीतं स-क्षौद्रं तद्-वद् भौमं च तद्-गुणम् । निर्वापितं तप्त-लोष्ट-कपाल-सिकतादिभिः ॥ 61 ॥ स-शर्करं वा क्वथितं पञ्च-मूलेन वा जलम् । दर्भ-पूर्वेण मन्थश् च प्रशस्तो लाज-सक्तुभिः ॥ 62 ॥ वाट्यश् चाम-यवैः शीतः शर्करा-माक्षिकान्वितः । यवागूः शालिभिस् तद्-वत् कोद्रवैश् च चिरन्-तनैः ॥ 63 ॥ शीतेन शीत-वीर्यैश् च द्रव्यैः सिद्धेन भोजनम् । हिमाम्बु-परिषिक्तस्य पयसा स-सिता-मधु ॥ 64 ॥ रसैश् चान्-अम्ल-लवणैर् जाङ्गलैर् घृत-भर्जितैः । मुद्गादीनां तथा यूषैर् जीवनीय-रसान्वितैः ॥ 65 ॥ 6.65अव् रसैश् चान्-अल्प-लवणैर् नस्यं क्षीर-घृतं सिद्धं शीतैर् इक्षोस् तथा रसः । निर्वापणाश् च गण्डूषाः सूत्र-स्थानोदिता हिताः ॥ 66 ॥ 6.66ब्व् शीतैर् इक्षोस् तथा रसैः 6.66ब्व् शीतैर् इक्षोस् तथा रसे दाह-ज्वरोक्ता लेपाद्या निरीह-त्वं मनो-रतिः । महा-सरिद्-ध्रदादीनां दर्शन-स्मरणानि च ॥ 67 ॥ 6.67द्व् दर्शन-स्मरणादि च तृष्णायां पवनोत्थायां स-गुडं दधि शस्यते । रसाश् च बृंहणाः शीता विदार्य्-आदि-गणाम्बु च ॥ 68 ॥ 6.68द्व् विदार्य्-आदि-गणाम्बु वा पित्त-जायां सिता-युक्तः पक्वोदुम्बर-जो रसः । तत्-क्वाथो वा हिमस् तद्-वच् छारिवादि-गणाम्बु वा ॥ 69 ॥ तद्-विधैश् च गणैः शीत-कषायान् स-सिता-मधून् । मधुरैर् औषधैस् तद्-वत् क्षीरि-वृक्षैश् च कल्पितान् ॥ 70 ॥ बीजपूरक-मृद्वीका-वट-वेतस-पल्लवान् । मूलानि कुश-काशानां यष्ट्य्-आह्वं च जले शृतम् ॥ 71 ॥ ज्वरोदितं वा द्राक्षादि पञ्च-साराम्बु वा पिबेत् । कफोद्भवायां वमनं निम्ब-प्रसव-वारिणा ॥ 72 ॥ bilvìhakÅ-पञ्च-कोल-दर्भ-पञ्चक-साधितम् । जलं पिबेद् रजन्या वा सिद्धं स-क्षौद्र-शर्करम् ॥ 73 ॥ 6.73ब्व् -दर्भ-कच्छक-साधितम् 6.73च्व् जलं पिबेद् रजन्यां वा मुद्ग-यूषं च स-व्योष-पटोली-निम्ब-पल्लवम् । यवान्नं तीक्ष्ण-कवड-नस्य-लेहांश् च शीलयेत् ॥ 74 ॥ सर्वैर् आमाच् च तद् धन्त्री क्रियेष्टा वमनं तथा । त्र्य्-ऊषणारुष्कर-वचा-फलाम्लोष्णाम्बु-मस्तुभिः ॥ 75 ॥ अन्नात्ययान् मण्डम् उष्णं हिमं मन्थं च काल-वित् । तृषि श्रमान् मांस-रसं मन्थं वा स-सितं पिबेत् ॥ 76 ॥ 6.76द्व् मद्यं वा स-सितं पिबेत् आतपात् स-सितं मन्थं यव-कोल-ज-सक्तुभिः । सर्वाण्य् अङ्गानि लिम्पेच् च तिल-पिण्याक-käjikai÷ ॥ 77 || शीत-स्नानाच् च मद्याम्बु पिबेत् तृण्-मान् गुडाम्बु वा । मद्याद् अर्ध-जलं मद्यं स्नातो ऽम्ल-लवणैर् युतम् ॥ 78 ॥ 6.78अव् शीत-स्नानात् तु मद्याम्बु 6.78ब्व् पिबेत् तृड्-वान् गुडाम्बु वा 6.78द्व् स्नातो ऽम्ल-लवणायुतम् स्नेह-तीक्ष्ण-तराग्निस् तु स्व-भाव-शिशिरं जलम् । स्नेहाद् उष्णाम्ब्व् a-जीर्णात् तु जीर्णान् मण्डं पिपासितः ॥ 79 ॥ 6.79अव् स्नेहात् तीक्ष्ण-तराग्निस् तु पिबेत् स्निग्धान्न-तृषितो हिम-स्पर्धि गुडोदकम् । गुर्व्-आद्य्-अन्नेन तृषितः पीत्वोष्णाम्बु तद् उल्लिखेत् ॥ 80 ॥ क्षय-जायां क्षय-हितं सर्वं बृंहणम् औषधम् । कृश-दुर्-बल-रूक्षाणां क्षीरं छागो रसो ऽथ-वा ॥ 81 ॥ क्षीरं च सोर्ध्व-वातायां क्षय-कास-हरैः शृतम् । रोगोपसर्गाज् जातायां धान्याम्बु स-सिता-मधु ॥ 82 ॥ 6.82च्व् रोगोपसर्ग-जातायां पाने प्रशस्तं सर्वा च क्रिया रोगाद्य्-अपेक्षया । तृष्यन् पूर्वामय-क्षीणो न लभेत जलं यदि ॥ 83 ॥ 6.83च्व् तृष्णन् पूर्वामय-क्षीणो 6.83cc तृष्णक् पूर्वामय-क्षीणो मरणं दीर्घ-रोगं वा प्राप्नुयात् त्वरितं ततः । सात्म्यान्न-पान-भैषज्यैस् तृष्णां तस्य जयेत् पुरा ॥ 84 ॥ 6.84द्व् तृष्णां तस्य जयेत् पुरस् तस्यां जितायाम् अन्यो ऽपि व्याधिः शक्यश् चिकित्सितुम् ॥ 84ªab ॥ चिकित्सास्थान यं दोषम् अधिकं पश्येत् तस्यादौ प्रतिकारयेत् । कफ-स्थानानुपूर्व्या च तुल्य-दोषे मदात्यये ॥ 1 ॥ 7.1च्व् कफ-स्थानानुपूर्व्या तु पित्त-मारुत-पर्य्-अन्तः प्रायेण हि मदात्ययः । हीन-मिथ्याति-पीतेन यो व्याधिर् उपजायते ॥ 2 ॥ सम-पीतेन तेनैव स मद्येनोपशाम्यति । मद्यस्य विष-सादृश्याद् विषं तूत्कर्ष-वृत्तिभिः ॥ 3 ॥ तीक्ष्णादिभिर् गुणैर् योगाद् विषान्तरम् अपेक्षते । तीक्ष्णोष्णेनाति-मात्रेण पीतेनाम्ल-विदाहिना ॥ 4 ॥ मद्येनान्न-रस-क्लेदो विदग्धः क्षार-तां गतः । यान् कुर्यान् मद-तृण्-मोह-ज्वरान्तर्-दाह-विभ्रमान् ॥ 5 ॥ मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः । सु-तीव्रा वेदना याश् च शिरस्य् अस्थिषु संधिषु ॥ 6 ॥ जीर्णाम-मद्य-दोषस्य प्रकाङ्क्षा-लाघवे सति । यौगिकं विधि-वद् युक्तं मद्यम् एव निहन्ति तान् ॥ 7 ॥ क्षारो हि याति माधुर्यं शीघ्रम् अम्लोपसंहितः । मद्यम् अम्लेषु च श्रेष्ठं दोष-विष्यन्दनाद् अलम् ॥ 8 ॥ 7.8द्व् दोष-विस्रावणाद् अलम् तीक्ष्णोष्णाद्यैः पुरा प्रोक्तैर् दीपनाद्यैस् तथा गुणैः । सात्म्य-त्वाच् च तद् एवास्य धातु-साम्य-करं परम् ॥ 9 ॥ सप्ताहम् अष्ट-रात्रं वा कुर्यात् पानात्ययौषधम् । जीर्यत्य् एतावता पानं कालेन वि-पथाश्रितम् ॥ 10 ॥ परं ततो ऽनुबध्नाति यो रोगस् तस्य भेषजम् । यथा-यथं प्रयुञ्जीत कृत-पानात्ययौषधः ॥ 11 ॥ 7.11द्व् कृत-पानात्ययौषधम् तत्र वातोल्बणे मद्यं दद्यात् पिष्ट-कृतं युतम् । बीजपूरक-वृक्षाम्ल-कोल-dìima-दीप्यकैः ॥ 12 ॥ यवानी-हपुषाजाजी-व्योष-त्रि-लवणार्द्रकैः । शूल्य-मांसैर् हरीतकैः स्नेह-वद्भिश् च सक्तुभिः ॥ 13 ॥ 7.13ब्व् -व्योष-त्रि-लवणार्जकैः 7.13च्व् शूल्य-मांसैर् हरितकैः उष्ण-स्निग्धाम्ल-लवणा मेद्य-मांस-रसा हिताः । आम्राम्रातक-पेशीभिः संस्कृता राग-षाडवाः ॥ 14 ॥ 7.14अव् उष्णाः स्निग्धाम्ल-लवणा 7.14ब्व् मद्य-मांस-रसा हिताः 7.14द्व् संस्कृता राग-खाण्डवाः गोधूम-mëa-विकृतिर् मृदुश् चित्रा मुख-प्रिया । आर्द्रिकार्द्रक-kulmëa-शुक्त-मांसादि-गर्भिणी ॥ 15 ॥ सुरभिर् लवणा शीता निर्-गदा वाच्छ-वारुणी । स्व-रसो dìimÃt क्वाथः पञ्च-मूलात् कनीयसः ॥ 16 ॥ 7.16ब्व् निगदा वाच्छ-वारुणी शुण्ठी-धान्यात् तथा मस्तु शुक्ताम्भो-'च्छाम्ल-käjikam । अभ्यङ्गोद्वर्तन-स्नानम् उष्णं प्रावरणं घनम् ॥ 17 ॥ घनश् चागुरु-जो धूपः पङ्कश् चागुरु-कुङ्कुमः । कुचोरु-श्रोणि-शालिन्यो यौवनोष्णाङ्ग-यष्टयः ॥ 18 ॥ हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च । पित्तोल्बणे बहु-जलं शार्करं मधु वा युतम् ॥ 19 ॥ रसैर् dìima-खर्जूर-भव्य-द्राक्षा-परूष-जैः । सु-शीतं स-सिता-सक्तु योज्यं तादृक् च पानकम् ॥ 20 ॥ 7.20ब्व् -भव्य-द्राक्षा-परूषकैः 7.22ब्व् -पटोली-dìimair अपि स्वादु-वर्ग-कषायैर् वा युक्तं मद्यं स-माक्षिकम् । शालि-षष्टिकम् अश्नीयाच् छशाजइण-कपिञ्जलैः ॥ 21 ॥ सतीन-मुद्गामलक-पटोली-dìimai रसैः । कफ-पित्तं समुत्क्लिष्टम् उल्लिखेत् तृड्-विदाह-वान् ॥ 22 ॥ पीत्वाम्बु शीतं मद्यं वा भूरीक्षु-रस-संयुतम् । द्राक्षा-रसं वा संसर्गी तर्पणादिः परं हितः ॥ 23 ॥ तथाग्निर् दीप्यते तस्य दोष-शेषान्न-पाचनः । कासे स-रक्त-निष्ठीवे पार्श्व-स्तन-रुजासु च ॥ 24 ॥ तृष्णायां स-विदाहायां सोत्क्लेशे हृदयोरसि । गुडूची-भद्र-मुस्तानां पटोलस्याथ-वा रसम् ॥ 25 ॥ स-शृङ्गवेरं युञ्जीत तित्तिरि-प्रतिभोजनम् । तृष्यते चाति बल-वद् वात-पित्ते समुद्धते ॥ 26 ॥ 7.26अव् स-नागरं योजयेत दद्याद् द्राक्षा-रसं पानं शीतं दोषानुलोमनम् । जीर्णे ऽद्यान् मधुराम्लेन च्छाग-मांस-रसेन च ॥ 27 ॥ तृष्य् अल्प-शः पिबेन् मद्यं मदं रक्षन् बहूदकम् । मुस्त-dìima-लाजाम्बु जलं वा पर्णिनी-शृतम् ॥ 28 ॥ पाटल्य्-उत्पल-कन्दैर् वा स्व-भावाद् एव वा हिमम् । मद्याति-पानाद् अब्-धातौ क्षीणे तेजसि चोद्धते ॥ 29 ॥ 7.29अव् पटोल्य्-उत्पल-कन्दैर् वा यः शुष्क-गल-ताल्व्-ओष्ठो जिह्वां निष्कृष्य चेष्टते । पाययेत् कामतो ऽम्भस् तं निशीथ-पवनाहतम् ॥ 30 ॥ कोल-dìima-वृक्षाम्ल-चुक्रीका-चुक्रिका-रसः । पञ्चाम्लको मुखालेपः सद्यस् तृष्णां नियच्छति ॥ 31 ॥ त्वचं प्राप्तश् च पानोष्मा पित्त-रक्ताभिमूर्छितः । दाहं प्रकुरुते घोरं तत्राति-शिशिरो विधिः ॥ 32 ॥ 7.32अव् त्वचं प्राप्तस् तु पानोष्मा 7.32अव् त्वचं प्राप्तः स पानोष्मा a-शाम्यति रसैस् तृप्ते रोहिणीं व्यधयेत् सिराम् । उल्लेखनोपवासाभ्यां जयेच् छ्लेष्मोल्बणं पिबेत् ॥ 33 ॥ शीतं शुण्ठी-स्थिरोदीच्य-दुःस्पर्शान्य-तमोदकम् । निर्-आमं क्षुधितं काले पाययेद् बहु-माक्षिकम् ॥ 34 ॥ शार्करं मधु वा जीर्णम् अरिष्टं सीधुम् एव वा । रूक्ष-तर्पण-संयुक्तं यवानी-नागरान्वितम् ॥ 35 ॥ यूषेण यव-गोधूमं तनुनाल्पेन भोजयेत् । उष्णाम्ल-कटु-तिक्तेन कौलत्थेनाल्प-सर्पिषा ॥ 36 ॥ 7.36च्व् उष्णाम्बु-कटु-तिक्तेन शुष्क-मूलक-जैश् छागै रसैर् वा धन्व-चारिणाम् । साम्ल-वेतस-वृक्षाम्ल-पटोली-व्योष-dìimai÷ ॥ 37 ॥ 7.37द्व् -पाटली-व्योष-dìimai÷ प्रभूत-शुण्ठी-मरिच-हरितार्द्रक-पेशिकम् । बीजपूर-रसाद्य्-अम्ल-भृष्ट-नी-रस-वर्तितम् ॥ 38 ॥ करीर-करमर्दादि रोचिष्णु बहु-शालनम् । pravyaktëÂÃÇga-लवणं विकल्पित-निमर्दकम् ॥ 39 ॥ 7.39द्व् विकल्पित-विमर्दकम् यथाग्नि भक्षयन् मांसं माधवं निगदं पिबेत् । सिता-सौवर्चलाजाजी-तिन्तिडीकाम्ल-वेतसम् ॥ 40 ॥ 7.40ब्व् माधवं निर्-गदं पिबेत् त्वग्-एला-मरिचार्धांशम् अष्टाङ्ग-लवणं हितम् । स्रोतो-विशुद्ध्य्-अग्नि-करं कफ-प्राये मदात्यये ॥ 41 ॥ रूक्षोष्णोद्वर्तनोद्घर्ष-स्नान-भोजन-लङ्घनैः । स-कामाभिः सह स्त्रीभिर् युक्त्या जागरणेन च ॥ 42 ॥ मदात्ययः कफ-प्रायः शीघ्रं समुपशाम्यति । यद् इदं कर्म निर्दिष्टं पृथग् दोष-बलं प्रति ॥ 43 ॥ संनिपाते दश-विधे तच् छेषे ऽपि विकल्पयेत् । त्वङ्-नागपुष्प-मगधा-मरिचाजाजि-धान्यकैः ॥ 44 ॥ परूषक-मधूकैला-सुराह्वैश् च सितान्वितैः । स-कपित्थ-रसं हृद्यं पानकं शशि-बोधितम् ॥ 45 ॥ मदात्ययेषु सर्वेषु पेयं रुच्य्-अग्नि-दीपनम् । ना-विक्षोभ्य मनो मद्यं शरीरम् a-विहन्य वा ॥ 46 ॥ 7.46च्व् ना-क्षोभ्य हि मनो मद्यं 7.46द्व् शरीरम् a-विहत्य वा कुर्यान् मदात्ययं तस्माद् इष्यते हर्षणी क्रिया । संशुद्धि-शमनाद्येषु मद-दोषः कृतेष्व् अपि ॥ 47 ॥ न चेच् छाम्येत् कफे क्षीणे जाते दौर्बल्य-लाघवे । तस्य मद्य-विदग्धस्य वात-पित्ताधिकस्य च ॥ 48 ॥ ग्रीष्मोपतप्तस्य तरोर् यथा वर्षं तथा पयः । मद्य-क्षीणस्य हि क्षीणं क्षीरम् आश्व् एव पुष्यति ॥ 49 ॥ 7.49च्व् मद्य-क्षीणस्य हि क्षीरं 7.49द्व् पीतम् आश्व् एव पुष्यति ओजस् तुल्यं गुणैः सर्वैर् विपरीतं च मद्यतः । पयसा विहते रोगे बले जाते निवर्तयेत् ॥ 50 ॥ 7.50च्व् पयसा विजिते रोगे क्षीर-प्रयोगं मद्यं च क्रमेणाल्पाल्पम् आचरेत् । न विक्षय-ध्वंसकोत्थैः स्पृशेतोपद्रवैर् यथा ॥ 51 ॥ 7.51च्व् न विट्-क्षय-ध्वंसकोत्थैः 7.51द्व् स्पृश्येतोपद्रवैर् यथा तयोस् तु स्याद् घृतं क्षीरं वस्तयो बृंहणाः शिवाः । अभ्यङ्गोद्वर्तन-स्नानान्य् अन्न-पानं च वात-जित् ॥ 52 ॥ युक्त-मद्यस्य मद्योत्थो न व्याधिर् उपजायते । अतो ऽस्य वक्ष्यते योगो यः सुखायैव केवलम् ॥ 53 ॥ आश्विनं या महत् तेजो बलं सारस्वतं च या । दधात्य् ऐन्द्रं च या वीर्यं प्रभावं वैष्णवं च या ॥ 54 ॥ अस्त्रं मकर-केतोर् या पुरुषार्थो बलस्य या । सौत्रामण्यां द्वि-ज-मुखे या हुताशे च ह्वयते ॥ 55 ॥ 7.55ब्व् पुरुषार्थो बलस्य च या सर्वौषधि-संपूर्णान् मथ्यमानात् सुरासुरैः । महोद-धेः समुद्भूता श्री-शशाङ्कामृतैः सह ॥ 56 ॥ मधु-माधव-मैरेय-सीधु-गौडासवादिभिः । मद-शक्तिम् अन्-उज्झन्ती या रूपैर् बहुभिः स्थिता ॥ 57 ॥ 7.57च्व् मद-शक्तिम् a-त्यजन्ती याम् आस्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति । कुलाङ्गनापि यां पीत्वा नयत्य् उद्धत-मानसा ॥ 58 ॥ 7.58अव् याम् आसाद्य विलासिन्यो अन्-अङ्गालिङ्गितैर् अङ्गैः क्वापि चेतो मुनेर् अपि । तरङ्ग-भङ्ग-भ्रू-कुटी-तर्जनैर् मानिनी-मनः ॥ 59 ॥ एकं प्रसाद्य कुरुते या द्वयोर् अपि निर्वृतिम् । यथा-कामं भटावाप्ति-परिहृष्टाप्सरो-गणे ॥ 60 ॥ 7.60च्व् यथा-काम-भटावाप्ति- तृण-वत् पुरुषा युद्धे याम् आस्वाद्य त्यजन्त्य् असून् । यां शीलयित्वापि चिरं बहु-धा बहु-विग्रहाम् ॥ 61 ॥ 7.61ब्व् याम् आसाद्य त्यजन्त्य् असून् नित्यं हर्षाति-वेगेन तत्-पूर्वम् इव सेवते । शोकोद्वेगा-रति-भयैर् यां दृष्ट्वा नाभिभूयते ॥ 62 ॥ गोष्ठी-महोत्सवोद्यानं न यस्याः शोभते विना । स्मृत्वा स्मृत्वा च बहु-शो वियुक्तः शोचते यया ॥ 63 ॥ 7.63च्व् स्मृत्वा तु यां च बहु-शो a-प्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या । अपीन्द्रं मन्यते दुः-स्थं हृदय-स्थितया यया ॥ 64 ॥ a-निर्देश्य-सुखास्वादा स्वयं-वेद्यैव या परम् । इति चित्रास्व् अवस्थासु प्रियाम् अनुकरोति या ॥ 65 ॥ प्रियाति-प्रिय-तां याति यत् प्रियस्य विशेषतः । या प्रीतिर् या रतिर् वा वाग् या पुष्टिर् इति च स्तुता ॥ 66 ॥ देव-दानव-गन्धर्व-यक्ष-राक्षस-मानुषैः । पान-प्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत् ॥ 67 ॥ 7.67ब्व् -यक्ष-राक्षस-मानवैः 7.67ब्व् -यक्ष-राक्षस-मानवैः संभवन्ति न ते रोगा मेदो-'निल-कफोद्भवाः । विधि-युक्ताद् ऋते मद्याद् ये न सिध्यन्ति दारुणाः ॥ 68 ॥ 7.68अव् संभवन्ति च ये रोगा 7.68च्व् विधि-युक्ताद् ऋते मद्यात् 7.68द्व् ते न सिध्यन्ति दारुणाः अस्ति देहस्य सावस्था यस्यां पानं निवार्यते । अन्य-त्र मद्यान् निगदाद् विविधौषध-संस्कृतात् ॥ 69 ॥ 7.69द्व् विविधौषध-संभृतात् आनूपं जाङ्गलं ंआंसं विधिनाप्य् उपकल्पितम् । मद्यं सहायम् a-प्राप्य सम्यक् परिणमेत् कथम् ॥ 70 ॥ सु-तीव्र-मारुत-व्याधि-घातिनो लशुनस्य च । मद्य-मांस-वियुक्तस्य प्रयोगे स्यात् कियान् गुणः ॥ 71 ॥ 7.71द्व् प्रयोगः स्यात् कियान् गुणः 7.71द्व् प्रयोगात् स्यात् कियान् गुणः nigƬha-शल्याहरणे शस्त्र-क्षाराग्नि-कर्मणि । पीत-मद्यश् विषहते सुखं वैद्य-विकत्थनाम् ॥ 72 ॥ 7.72ब्व् शस्त्र-क्षाराग्नि-कर्मसु अनलोत्तेजनं रुच्यं शोक-श्रम-विनोदकम् । न चातः परम् अस्त्य् अन्यद् आरोग्य-बल-पुष्टि-कृत् ॥ 73 ॥ 7.73ब्व् शोक-श्रम-विनोदनम् रक्षता जीवितं तस्मात् पेयम् आत्म-वता सदा । आश्रितोपाश्रित-हितं परमं धर्म-साधनम् ॥ 74 ॥ स्नातः प्रणम्य सुर-विप्र-गुरून् यथा-स्वं वृत्तिं विधाय च समस्त-परिग्रहस्य । आपान-भूमिम् अथ गन्ध-जलाभिषिक्ताम् आहार-मण्डप-समीप-गतां श्रयेत् ॥ 75 ॥ स्व्-आस्तृते ऽथ शयने कमनीये मित्र-भृत्य-रमणी-समवेतः । स्वं यशः कथक-चारण-संघैर् उद्धतं निशमयन्न् अति-लोकम् ॥ 76 ॥ विलासिनीनां च विलास-शोभि गीतं स-नृत्यं कल-तूर्य-घोषैः । käcÅ-कलापैश् चल-किङ्किणीकैः krŬÃ-विहङ्गैश् च कृतानुनादम् ॥ 77 ॥ 7.77ब्व् गीतं स-नृत्तं कल-तूर्य-घोषैः 7.77च्व् käcÅ-कलापैः स्फुट-किङ्किणीकैः मणि-कनक-समुत्थैर् आवनेयैर् विचित्रैः ॥ 78a ॥ 7.78अव् मणि-कनक-समुत्थैर् औपगेयैर् विचित्रैः 7.78अव् मणि-कनक-समुत्थैः पान-पात्रैर् विचित्रैः स-जल-विविध-लेख-क्षौम-वस्त्रावृताङ्गैः ॥ 78b ॥ 7.78ब्व् स-जल-विविध-भक्ति-क्षौम-वस्त्रावृताङ्गैः अपि मुनि-जन-चित्त-क्षोभ-संपादिनीभिश् ॥ 78c ॥ चकित-हरिण-लोल-प्रेक्षणीभिः प्रियाभिः ॥ 78d ॥ 7.78द्व् चकित-हरिण-लोल-प्रेक्षणाभिः प्रियाभिः स्तन-नितम्ब-कृताद् अति-गौरवाद् अलसम् आकुलम् ईश्वर-संभ्रमात् । इति गतं दधतीभिर् a-संस्थितं तरुण-चित्त-विलोभन-कार्मणम् ॥ 79 ॥ यौवनासव-मत्ताभिर् विलासाधिष्ठितात्मभिः । संचार्यमाणं युग-पत् तन्व्-अङ्गीभिर् इतस्-ततः ॥ 80 ॥ ताल-वृन्त-नलिनी-दलानिलैः शीतली-कृतम् अतीव शीतलैः । दर्शने ऽपि विदधद् वशानुगम् स्वादितं किम् उत चित्त-जन्मनः ॥ 81 ॥ 7.81द्व् सेवितं किम् उत चित्त-जन्मनः चूत-रसेन्दु-मृगैः कृत-वासं मल्लिकयोज्ज्वलया च स-नाथम् । स्फाटिक-शुक्ति-गतं स-तरङ्गं कान्तम् अन्-अङ्गम् इवोद्वहद् अङ्गम् ॥ 82 ॥ 7.82ब्व् मल्लिकयोज्ज्वलयाथ स-नाथम् 7.82च्व् स्फाटिक-शुक्ति-गतं सु-तरङ्गं तालीशाद्यं चूर्णम् एलादिकं वा हृद्यं प्राश्य प्राग् वयः-स्थापनं वा । तत्-प्रार्थिभ्यो भूमि-भागे सु-मृष्टे तोयोन्मिश्रं दापयित्वा ततश् च ॥ 83 ॥ 7.83ब्व् हृद्यं प्राश्यं प्राग् वयः-स्थापनं वा धृति-मान् स्मृति-मान् नित्यम् अन्-ऊनाधिकम् आचरन् । उचितेनोपचारेण सर्वम् एवोपपादयन् ॥ 84 ॥ 7.84ब्व् a-न्यूनाधिकम् आचरन् 7.84च्व् उदितेनोपचारेण 7.84द्व् सर्वम् एवोपपालयन् जित-विकसितासित-सरो-ज-नयन-संक्रान्ति-वर्धित-श्रीकम् । कान्ता-मुखम् इव सौरभ-हृत-मधु-प-गणं पिबेन् मद्यम् ॥ 85 ॥ 7.85ब्व् -ज-नयन-संक्रान्त-वर्धित-श्रीकम् 7.85ब्व् -ज-नयनं सत् कान्ति-वर्धित-श्रीकम् पीत्वैवं चषक-द्वयं परिजनं सन्-मान्य सर्वं ततो ॥ 86a ॥ 7.86अव् पीत्वैवं चषक-त्रयं परिजनं सन्-मान्य सर्वं ततो 7.86अव् पीत्वैवं चषक-द्वयं परिजनं संभाव्य सर्वं ततो गत्वाहार-भुवं पुरः सु-भिषजो भुञ्जीत भूयो ऽत्र च ॥ 86b ॥ मांसापूप-घृतार्द्रकादि-हरितैर् युक्तं स-सौवर्चलैर् ॥ 86c ॥ द्विस् त्रिर् वा निशि चाल्पम् एव वनिता-संवल्गनार्थं पिबेत् ॥ 86d ॥ रहसि दयिताम् अङ्के कृत्वा भुजान्तर-pŬanÃt ॥ 87a ॥ पुलकित-तनुं जात-स्वेदां स-कम्प-पयो-धराम् ॥ 87b ॥ यदि स-रभसं सीधोर् वारं न पाययते कृती ॥ 87c ॥ 7.87च्व् यदि स-रभसं सीधूद्गारं न पाययते कृती किम् अनुभवति क्लेश-प्रायं ततो गृह-तन्त्र-ताम् ॥ 87d ॥ 7.87द्व् किम् अनुभवति क्लेश-प्रायां वृथा गृह-तन्त्र-ताम् 7.87द्व् किम् अनुभवति क्लेश-प्रायां तदा गृह-तन्त्र-ताम् वर-तनु-वक्त्र-संगति-सु-गन्धि-तरं सरकम् ॥ 88a ॥ द्रुतम् इव पद्म-राग-मणिम् आसव-रूप-धरम् ॥ 88b ॥ भवति रति-श्रमेण च मदः पिबतो ऽल्पम् अपि ॥ 88c ॥ क्षयम् अत ओजसः परिहरन् स शयीत परम् ॥ 88d ॥ इत्थं युक्त्या पिबन् मद्यं न त्रि-वर्गाद् विहीयते । a-सार-संसार-सुखं परमं चाधिगच्छति ॥ 89 ॥ ऐश्वर्यस्योपभोगो ऽयं स्पृहणीयः सुरैर् अपि । अन्य-था हि विपत्सु स्यात् पश्चात् तापेन्धनं धनम् ॥ 90 ॥ 7.90च्व् अन्य-था हि विपत्स्व् अस्य उपभोगेन रहितो भोग-वान् इति निन्द्यते । निर्मितो ऽति-कद्-अर्यो ऽयं विधिना निधि-पालकः ॥ 91 ॥ तस्माद् व्यवस्थया पानं पानस्य सततं हितम् । जित्वा विषय-लुब्धानाम् इन्द्रियाणां स्व-तन्त्र-ताम् ॥ 92 ॥ 7.92अव् तस्माद् अवस्थया पानं विधिर् वसु-मताम् एष भविष्यद्-वसवस् तु ये । यथोपपत्ति तैर् मद्यं पातव्यं मात्रया हितम् ॥ 93 ॥ यावद् दृष्टेर् न संभ्रान्तिर् यावन् न क्षोभते मनः । तावद् एव विरन्तव्यं मद्याद् आत्म-वता सदा ॥ 94 ॥ अभ्यङ्गोद्वर्तन-स्नान-वास-धूपानुलेपनैः । स्निग्धोष्णैर् भावितश् चान्नैः पानं वातोत्तरः पिबेत् ॥ 95 ॥ शीतोपचारैर् विविधैर् मधुर-स्निग्ध-शीतलैः । पैत्तिको भावितश् चान्नैः पिबन् मद्यं न सीदति ॥ 96 ॥ उपचारैर् a-शिशिरैर् यव-गोधूम-भुक् पिबेत् । श्लैष्मिको धन्व-जैर् मांसैर् मद्यं मारिचिकैः सह ॥ 97 ॥ 7.97च्व् श्लैष्मिको जाङ्गलैर् मांसैर् 7.97द्व् मद्यं मरिचकैः सह तत्र वाते हितं मद्यं प्रायः पैष्टिक-गौडिकम् । पित्ते साम्भो मधु कफे मार्द्वीकारिष्ट-माधवम् ॥ 98 ॥ 7.98द्व् माध्वीकारिष्ट-माधवम् प्राक् पिबेच् छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः । वातिकस् तु पिबेन् मध्ये सम-दोषो यथेच्छया ॥ 99 ॥ 7.99द्व् सम-दोषो यथेच्छति 7.99द्व् सम-दोषो यद्-ऋच्छया मदेषु वात-पित्त-घ्नं प्रायो मूर्छासु चेष्यते । सर्व-त्रापि विशेषेण पित्तम् एवोपलक्षयेत् ॥ 100 ॥ शीताः प्रदेहा मणयः सेका व्यजन-मारुताः । सिता द्राक्षेक्षु-खर्जूर-काश्मर्य-स्व-रसाः पयः ॥ 101 ॥ सिद्धं मधुर-वर्गेण रसा यूषाः स-dìimÃ÷ | षष्टिकाः शालयो रक्ता यवाः सर्पिश् च जीवनम् ॥ 102 ॥ कल्याणकं महा-तिक्तं षट्-पलं पयसाग्निकः । पिप्पल्यो वा शिलाह्वं वा रसायन-विधानतः ॥ 103 ॥ त्रि-फला वा प्रयोक्तव्या स-घृत-क्षौद्र-शर्करा । प्रसक्त-वेगेषु हितं मुख-नासावरोधनम् ॥ 104 ॥ पिबेद् वा मानुषी-क्षीरं तेन दद्याच् च नावनम् । मृणाल-बिस-कृष्णा वा लिह्यात् क्षौद्रेण साभयाः ॥ 105 ॥ 7.105अव् पिबेद् वा मानुषं क्षीरं दुरालभां वा मुस्तं वा शीतेन सलिलेन वा । पिबेन् मरिच-कोलास्थि-मज्जोशीराहिकेसरम् ॥ 106 ॥ धात्री-फल-रसे सिद्धं पथ्या-क्वाथेन वा घृतम् । कुर्यात् क्रियां यथोक्तां च यथा-दोष-बलोदयम् ॥ 107 ॥ पञ्च कर्माणि चेष्टानि सेचनं शोणितस्य च । सत्-त्वस्यालम्बनं ज्ञानम् a-गृद्धिर् विषयेषु च ॥ 108 ॥ मदेष्व् अति-प्रवृद्धेषु मूर्छायेषु च योजयेत् । तीक्ष्णं संन्यास-विहितं विष-घ्नं विष-जेषु च ॥ 109 ॥ 7.109च्व् कर्म संन्यास-विहितं 7.109द्व् विष-घ्नं विष-जेषु तु आशु प्रयोज्यं संन्यासे सु-तीक्ष्णं नस्यम् अञ्जनम् । धूमः प्रधमनं तोदः सूचीभिश् च नखान्तरे ॥ 110 ॥ 7.110च्व् धूमं प्रधमनं तोदः 7.110द्व् सूचीभिश् च नखान्तरैः केशानां लुञ्चनं दाहो दंशो दशन-वृश्चिकैः । कट्व्-अम्ल-गालनं वक्त्रे कपिकच्छ्व्-अवघर्षणम् ॥ 111 ॥ 7.111द्व् कपिकच्छ्वावघर्षणम् उत्थितो लब्ध-संज्ञश् च लशुन-स्व-रसं पिबेत् । खादेत् स-व्योष-लवणं बीजपूरक-केसरम् ॥ 112 ॥ लघ्व्-अन्न-प्रति तीक्ष्णोष्णम् अद्यात् स्रोतो-विशुद्धये । विस्मापनैः संस्मरणैः प्रिय-श्रवण-दर्शनैः ॥ 113 ॥ 7.113अव् लघ्व् अन्नं कटु-तीक्ष्णोष्णम् पटुभिर् गीत-वादित्र-शब्दैर् व्यायाम-शीलनैः । स्रंसनोल्लेखनैर् धूमैः शोणितस्यावसेचनैः ॥ 114 ॥ उपाचरेत् तं प्रततम् अनुबन्ध-भयात् पुनः । तस्य संरक्षितव्यं च मनः प्रलय-हेतुतः ॥ 115 ॥ चिकित्सास्थान काले साधारणे व्य्-अभ्रे नाति-दुर्-बलम् अर्शसम् । विशुद्ध-कोष्ठं लघ्व्-अल्पम् अनुलोमनम् आशितम् ॥ 1 ॥ 8.1च्व् विशुद्ध-कोष्ठं लघ्व्-अन्नम् शुचिं कृत-स्वस्त्य्-अयनं मुक्त-विण्-मूत्रम् a-व्यथम् । शयने फलके वान्य-नरोत्सङ्गे व्यपाश्रितम् ॥ 2 ॥ पूर्वेण कायेनोत्तानं प्रत्य्-आदित्य-गुदं समम् । समुन्नत-कटी-देशम् अथ यन्त्रण-वाससा ॥ 3 ॥ सक्थ्नोः शिरो-धरायां च परिक्षिप्तम् ऋजु स्थितम् । आलम्बितं परिचरैः सर्पिषाभ्यक्त-पायवे ॥ 4 ॥ ततो ऽस्मै सर्पिषाभ्यक्तं निदध्याद् ऋजु यन्त्रकम् । शनैर् अनु-सुखं पायौ ततो दृष्ट्वा प्रवाहणात् ॥ 5 ॥ यन्त्रे प्रविष्टं दुर्-नाम प्लोत-गुण्ठितयानु च । ÓalÃkayotpŬya भिषग् यथोक्त-विधिना दहेत् ॥ 6 ॥ 8.6अव् यन्त्रे प्रविष्टे दुर्-नाम क्षारेणैवार्द्रम् इतरत् क्षारेण ज्वलनेन वा । महद् वा बलिनश् छित्त्वा वीत-यन्त्रम् अथातुरम् ॥ 7 ॥ स्व्-अभ्यक्त-पायु-जघनम् अवगाहे निधापयेत् । निर्-वात-मन्दिर-स्थस्य ततो ऽस्याचारम् आदिशेत् ॥ 8 ॥ 8.8च्व् निर्-वातागार-संस्थस्य एकैकम् इति सप्ताहात् सप्ताहात् समुपाचरेत् । प्राग् दक्षिणं ततो वामम् अर्शः पृष्ठाग्र-जं ततः ॥ 9 ॥ बह्व्-अर्शसः सु-दग्धस्य स्याद् वायोर् अनुलोम-ता । रुचिर् अन्ने ऽग्नि-पटु-ता स्वास्थ्यं वर्ण-बलोदयः ॥ 10 ॥ वस्ति-शूले त्व् अधो नाभेर् लेपयेच् छ्लक्ष्ण-कल्कितैः । वर्षाभू-कुष्ठ-सुरभि-मिशि-लोहामराह्वयैः ॥ 11 ॥ शकृन्-मूत्र-प्रतीघाते परिषेकावगाहयोः । वरणालम्बुषैर् अण्ड-गोकण्टक-पुनर्नवैः ॥ 12 ॥ 8.12अव् शकृन्-मूत्र-परीघाते सुषवी-सुरभीभ्यां च क्वाथम् उष्णं प्रयोजयेत् । स-स्नेहम् अथ-वा क्षीरं तैलं वा वात-नाशनम् ॥ 13 ॥ युञ्जीतान्नं शकृद्-भेदि स्नेहान् वात-घ्न-दीपनान् । अथा-प्रयोज्य-दाहस्य निर्गतान् कफ-वात-जान् ॥ 14 ॥ स-स्तम्भ-कण्डू-रुक्-शोफान् अभ्यज्य गुद-कीलकान् । बिल्व-मूलाग्निक-क्षार-कुष्ठैः सिद्धेन सेचयेत् ॥ 15 ॥ 8.15अव् संरम्भ-कण्डू-रुक्-शोफान् 8.15अव् संस्तम्भ-कण्डू-रुक्-शोफान् तैलेनाहि-बिडालोष्ट्र-वराह-वसयाथ-वा । स्वेदयेद् अनु पिण्डेन द्रव-स्वेदेन वा पुनः ॥ 16 ॥ कासीसं सैन्धवं रास्ना शुण्ठी कुष्ठं च लाङ्गली । शिलाभ्रकाश्वमारं च जन्तुहृद् दन्ति-चित्रकौ ॥ 16.1+(1) ॥ हरितालं तथा स्वर्णक्षीरी तैश् च पचेत् समैः । तैलं सुधार्क-पयसी गवां मूत्रे चतुर्-गुणे ॥ 16.1+(2) ॥ एतद् अभ्यङ्गतो ऽर्शांसि क्षार-वत् पातयेद् द्रुतम् । क्षार-कर्म-करं ह्य् एतन् न च दूषयते वलीम् ॥ 16.1+(3) ॥ सक्तूनां पिण्डिकाभिर् वा स्निग्धानां तैल-सर्पिषा । रास्नाया हपुषाया वा पिण्डैर् वा कार्ष्ण्यगन्धिकैः ॥ 17 ॥ 8.17द्व् पिण्डैर् वा कार्षकान्वितैः अर्क-मूलं शमी-पत्त्रम् नृ-केशः सर्प-कञ्चुकम् । मार्जार-चर्म सर्पिश् च धूपनं हितम् अर्शसाम् ॥ 18 ॥ तथाश्वगन्धा सुरसा बृहती पिप्पली घृतम् । धान्याम्ल-पिष्टैर् जीमूत-बीजैस् तज्-जालकं मृदु ॥ 19 ॥ लेपितं छायया शुष्कं वर्तिर् गुद-ज-शातनी । स-जाल-मूल-जीमूत-लेहे वा क्षार-संयुते ॥ 20 ॥ गुञ्जा-सूरण-कूष्माण्ड-बीजैर् वर्तिस् तथा-गुणा । स्नुक्-क्षीरार्द्र-निशा-लेपस् तथा गो-मूत्र-कल्कितैः ॥ 21 ॥ कृकवाकु-शकृत्-कृष्णा-निशा-गुञ्जा-फलैस् तथा । स्नुक्-क्षीर-पिष्टैः षड्ग्रन्था-हलिनी-वारणास्थिभिः ॥ 22 ॥ कुलीरशृङ्गी-विजया-कुष्ठारुष्कर-तुत्थकैः । शिग्रु-मूलक-जैर् बीजैः पत्त्रैर् अश्वघ्न-निम्ब-जैः ॥ 23 ॥ 8.23च्व् शिग्रु-मूलक-बीजैर् वा पीलु-मूलेन बिल्वेन हिङ्गुना च समन्वितैः । कुष्ठं शिरीष-बीजानि पिप्पल्यः सैन्धवं गुडः ॥ 24 ॥ अर्क-क्षीरं सुधा-क्षीरं त्रि-फला च प्रलेपनम् । आर्कं पयः सुधा-काण्डं कटुकालाबु-पल्लवाः ॥ 25 ॥ 8.25अव् आर्कं पयः स्नुही-काण्डं करञ्जो बस्त-मूत्रं च लेपनं श्रेष्ठम् अर्शसाम् । आनुवासनिकैर् लेपः पिप्पल्य्-आद्यैश् च पूजितः ॥ 26 ॥ एभिर् एवौषधैः कुर्यात् तैलान्य् अभ्यञ्जनाय च । धूपनालेपनाभ्यङ्गैः प्रस्रवन्ति गुदाङ्कुराः ॥ 27 ॥ 8.27अव् एभिर् लेपौषधैः कुर्यात् 8.27ब्व् तैलान्य् अभ्यञ्जनानि च संचितं दुष्ट-रुधिरं ततः संपद्यते सुखी । a-वर्तमानम् उच्छून-कठिनेभ्यो हरेद् असृक् ॥ 28 ॥ अर्शोभ्यो जल-जा-शस्त्र-सूची-कूर्चैः पुनः पुनः । शीतोष्ण-स्निग्ध-रूक्षैर् हि न व्याधिर् उपशाम्यति ॥ 29 ॥ 8.29च्व् शीतोष्ण-स्निग्ध-रूक्षाद्यैर् रक्ते दुष्टे भिषक् तस्माद् रक्तम् एवावसेचयेत् । यो जातो गो-रसः क्षीराद् वह्नि-चूर्णावचूर्णितात् ॥ 30 ॥ 8.30द्व् बहु-मूलावचूर्णितात् पिबंस् तम् एव तेनैव भुञ्जानो गुद-जान् जयेत् । कोविदारस्य मूलानां मथितेन रजः पिबन् ॥ 31 ॥ 8.31द्व् मथितेन रजः पिबेत् अश्नन् जीर्णे च पथ्यानि मुच्यते हत-नामभिः । गुद-श्वयथु-शूलार्तो मन्दाग्निर् गौल्मिकान् पिबेत् ॥ 32 ॥ हिङ्ग्व्-आदीन् अनु-तक्रं वा खादेद् गुड-हरीतकीम् । तक्रेण वा पिबेत् पथ्या-वेल्लाग्नि-कुटज-त्वचः ॥ 33 ॥ 8.33अव् हिङ्ग्व्-आदीन् अनु-तक्रां वा 8.33च्व् तक्रेण वा पिबेत् पथ्यां 8.33द्व् वेल्लाग्नि-कुटज-त्वचः कलिङ्ग-मगधा-ज्योतिः-सूरणान् वांश-वर्धितान् । कोष्णाम्बुना वा त्रि-पटु-व्योष-हिङ्ग्व्-अम्ल-वेतसम् ॥ 34 ॥ युक्तं बिल्व-कपित्थाभ्यां महौषध-विडेन वा । अरुष्करैर् यवान्या वा प्रदद्यात् तक्र-तर्पणम् ॥ 35 ॥ 8.35च्व् आरुष्करैर् यवान्या वा दद्याद् वा हपुषा-हिङ्गु-चित्रकं तक्र-संयुतम् । मासं तक्रानु-पानानि खादेत् पीलु-फलानि वा ॥ 36 ॥ पिबेद् अहर् अहस् तक्रं निर्-अन्नो वा प्र-कामतः । अत्य्-अर्थं मन्द-कायाग्नेस् तक्रम् एवावचारयेत् ॥ 37 ॥ 8.37च्व् अत्य्-अर्थ-मन्द-कायाग्नेस् सप्ताहं वा दशाहं वा मासार्धं मासम् एव च । बल-काल-विकार-ज्ञो भिषक् तक्रं प्रयोजयेत् ॥ 38 ॥ सायं वा लाज-सक्तूनां दद्यात् तक्रावलेहिकाम् । जीर्णे तक्रे प्रदद्याद् वा तक्र-पेयां स-सैन्धवाम् ॥ 39 ॥ तक्रानु-पानं स-स्नेहं तक्रौदनम् अतः परम् । यूषै रसैर् वा takrìhyai÷ शालीन् भुञ्जीत मात्रया ॥ 40 ॥ रूक्षम् अर्धोद्धृत-स्नेहं यतश् चान्-उद्धृतं घृतम् । तक्रं दोषाग्नि-बल-वित् त्रि-विधं तत् प्रयोज्येत् ॥ 41 ॥ न विरोहन्ति गुद-जाः पुनस् तक्र-समाहताः । निषिक्तं तद् धि दहति भूमाव् अपि तृणोलुपम् ॥ 42 ॥ 8.42च्व् निषिक्तं तद् विदहति स्रोतःसु तक्र-शुद्धेषु रसो धातून् उपैति यः । तेन पुष्टिर् बलं वर्णः परं तुष्टिश् च जायते ॥ 43 ॥ वात-श्लेष्म-विकाराणां शतं च विनिवर्तते । मथितं भाजने क्षुद्र-बृहती-फल-लेपिते ॥ 44 ॥ निशां पर्युषितं पेयम् इच्छद्भिर् गुद-ज-क्षयम् । धान्योपकुञ्चिकाजाजी-हपुषा-पिप्पली-द्वयैः ॥ 45 ॥ कारवी-ग्रन्थिक-शठी-यवान्य्-अग्नि-यवानकैः । चूर्णितैर् घृत-पात्र-स्थं नात्य्-अम्लं तक्रम् आसुतम् ॥ 46 ॥ 8.46ब्व् -यवान्य्-अग्नि-यवानिकैः तक्रारिष्टं पिबेज् जातं व्यक्ताम्ल-कटु कामतः । दीपनं रोचनं वर्ण्यं कफ-वातानुलोमनम् ॥ 47 ॥ गुद-श्वयथु-कण्ड्व्-अर्ति-नाशनं बल-वर्धनम् । त्वचं चित्रक-मूलस्य पिष्ट्वा कुम्भं प्रलेपयेत् ॥ 48 ॥ तक्रं वा दधि वा तत्र जातम् अर्शो-हरं पिबेत् । भार्ग्य्-आस्फोतामृता-पञ्च-कोलेष्व् अप्य् एष संविधिः ॥ 49 ॥ पिष्टैर् गज-कणा-पाठा-कारवी-पञ्च-कोलकैः । तुम्बुर्व्-अजाजी-धनिका-बिल्व-मध्यैश् च कल्पयेत् ॥ 50 ॥ फलाम्लान् यमक-स्नेहान् पेया-यूष-रसादिकान् । एभिर् एवौषधैः साध्यं वारि सर्पिश् च दीपनम् ॥ 51 ॥ क्रमो ऽयं भिन्न-शकृतां वक्ष्यते gìha-वर्चसाम् । snehìhyai÷ सक्तुभिर् युक्तां लवणां वारुणीं पिबेत् ॥ 52 ॥ लवणा एव वा तक्र-सीधु-धान्याम्ल-वारुणीः । प्राग्-भक्तान् यमके भृष्टान् सक्तुभिश् चावचूर्णितान् ॥ 53 ॥ 8.53च्व् प्राग्-भक्तं यमके भृष्टान् करञ्ज-पल्लवान् खादेद् वात-वर्चो-'नुलोमनान् । स-गुडं नागरं पाठां गुड-क्षार-घृतानि वा ॥ 54 ॥ 8.54च्व् स-गुडं नागरं पाठा- 8.54द्व् -गुड-क्षार-घृतानि वा गो-मूत्राध्युषिताम् अद्यात् स-गुडां वा हरीतकीम् । पथ्या-शत-द्वयान् मूत्र-द्रोणेना-मूत्र-संक्षयात् ॥ 55 ॥ 8.55च्व् पथ्या-शत-द्वयं मूत्र- पक्वात् खादेत् स-मधुनी द्वे द्वे हन्ति कफोद्भवान् । दुर्-नाम-कुष्ठ-श्वयथु-गुल्म-मेहोदर-कृमीन् ॥ 56 ॥ 8.56अव् पक्त्वा खादेत् स-मधुनी ग्रन्थ्य्-अर्बुदापची-स्थौल्य-पाण्डु-rogìhya-मारुतान् । अजशृङ्गी-जटा-कल्कम् अजा-मूत्रेण यः पिबेत् ॥ 57 ॥ गुड-वार्ताक-भुक् तस्य नश्यन्त्य् आशु गुदाङ्कुराः । श्रेष्ठा-रसेन त्रिवृतां पथ्यां तक्रेण वा सह ॥ 58 ॥ पथ्यां वा पिप्पली-युक्तां घृत-भृष्टां गुडान्विताम् । अथ-वा स-त्रिवृद्-दन्तीं भक्षयेद् अनुलोमनीम् ॥ 59 ॥ हते गुदाश्रये दोषे गुद-जा यान्ति संक्षयम् । dìima-स्व-रसाजाजी-यवानी-गुड-नागरैः ॥ 60 ॥ 8.60अव् हृते गुदाश्रये दोषे पाठया वा युतं तक्रं वात-वर्चो-'नुलोमनम् । सीधुं वा गौडम् अथ-वा स-चित्रक-महौषधम् ॥ 61 ॥ पिबेत् सुरां वा हपुषा-पाठा-सौवर्चलान्विताम् । दशादि-दशकैर् वृद्धाः पिप्पलीर् द्वि-पिचुं तिलान् ॥ 62 ॥ 8.62द्व् पिप्पलीर् द्वि-पिचुं तिलात् पीत्वा क्षीरेण लभते बलं देह-हुताशयोः । दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा ॥ 63 ॥ 8.63द्व् यवान्या नागरेण च एकैकेनापि संयुक्ता पाठा हन्त्य् अर्शसां रुजम् । सलिलस्य वहे पक्त्वा प्रस्थार्धम् अभया-त्वचाम् ॥ 64 ॥ 8.64द्व् प्रस्थार्धम् अभया-त्वचम् प्रस्थं धात्र्या दश-पलं कपित्थानां ततो ऽर्धतः । विशालां लोध्र-मरिच-कृष्णा-वेल्लैलवालुकम् ॥ 65 ॥ द्वि-पलांशं पृथक् पाद-शेषे पूते गुडात् तुले । दत्त्वा प्रस्थं च धातक्याः स्थापयेद् घृत-भाजने ॥ 66 ॥ 8.66च्व् दत्त्वा प्रस्थं तु धातक्याः पक्षात् स शीलितो ऽरिष्टः करोत्य् अग्निं निहन्ति च । गुद-ज-ग्रहणी-पाण्डु-कुष्ठोदर-गर-ज्वरान् ॥ 67 ॥ श्वयथु-प्लीह-हृद्-रोग-गुल्म-यक्ष्म-वमि-कृमीन् । जल-द्रोणे पचेद् दन्ती-दश-मूल-वराग्निकान् ॥ 68 ॥ पालिकान् पाद-शेषे तु क्षिपेद् गुड-तुलां परम् । पूर्व-वत् सर्वम् अस्य स्याद् आनुलोमि-तरस् त्व् अयम् ॥ 69 ॥ पचेद् दुरालभा-प्रस्थं द्रोणे ऽपां प्रासृतैः सह । दन्ती-पाठाग्नि-विजया-वासामलक-नागरैः ॥ 70 ॥ 8.70ब्व् द्रोणे ऽपां द्वि-पलैः सह तस्मिन् सिता-शतं दद्यात् पाद-स्थे ऽन्यच् च पूर्व-वत् । लिम्पेत् कुम्भं तु फलिनी-कृष्णा-चव्याज्य-माक्षिकैः ॥ 71 ॥ प्राग्-भक्तम् आनुलोम्याय फलाम्लं वा पिबेद् घृतम् । चव्य-चित्रक-सिद्धं वा यव-क्षार-गुडान्वितम् ॥ 72 ॥ पिप्पली-मूल-सिद्धं वा स-गुड-क्षार-नागरम् । पिप्पली-पिप्पली-मूल-धानका-dìimair घृतम् ॥ 73 ॥ 8.73द्व् -धान्यका-dìimair घृतम् दध्ना च साधितं वात-शकृन्-मूत्र-विबन्ध-नुत् । पलाश-क्षार-तोयेन त्रि-गुणेन पचेद् घृतम् ॥ 74 ॥ 8.74ब्व् -शकृन्-मूत्र-विबन्ध-हृत् वत्सकादि-प्रतीवापम् अर्शो-घ्नं दीपनं परम् । पञ्च-कोलाभया-क्षार-यवानी-विड-सैन्धवैः ॥ 75 ॥ स-पाठा-धान्य-मरिचैः स-बिल्वैर् दधि-मत् घृतम् । साधयेत् तज् जयत्य् आशु गुद-वङ्क्षण-वेदनाम् ॥ 76 ॥ प्रवाहिकां गुद-भ्रंशं मूत्र-कृच्छ्रं परिस्रवम् । पाठाजमोद-धनिका-श्वदंष्ट्रा-पञ्च-कोलकैः ॥ 77 ॥ स-बिल्वैर् दध्नि चाङ्गेरी-स्व-रसे च चतुर्-गुणे । हन्त्य् आज्यं सिद्धम् आनाहं मूत्र-कृच्छ्रं प्रवाहिकाम् ॥ 78 ॥ गुद-भ्रंशार्ति-गुद-ज-ग्रहणी-गद-मारुतान् । शिखि-तित्तिरि-लावानां रसान् अम्लान् सु-संस्कृतान् ॥ 79 ॥ दक्षाणां वर्तकानां वा दद्याद् विड्-वात-संग्रहे । वास्तुकाग्नि-त्रिवृद्-दन्ती-पाठाम्लीकादि-पल्लवान् ॥ 80 ॥ अन्यच् च कफ-वात-घ्नं शाकं च लघु भेदि च । स-हिङ्गु यमके भृष्टं सिद्धं दधि-सरैः सह ॥ 81 ॥ 8.81द्व् सिद्धं दधि-सरेण च धनिका-पञ्च-कोलाभ्यां पिष्टाभ्यां dìimÃmbunà । आर्द्रिकायाः किसलयैः शकलैर् आर्द्रकस्य च ॥ 82 ॥ युक्तम् अङ्गार-धूपेन हृद्येन सुरभी-कृतम् । स-जीरकं स-मरिचं विड-सौवर्चलोत्कटम् ॥ 83 ॥ 8.83अव् युक्तम् अङ्गार-धूमेन वातोत्तरस्य रूक्षस्य मन्दाग्नेर् बद्ध-वर्चसः । कल्पयेद् रक्त-शाल्य्-अन्न-व्यञ्जनं शाक-वद् रसान् ॥ 84 ॥ 8.84च्व् कल्पयेद् रक्त-शाल्य्-अन्नं 8.84द्व् व्यञ्जनं शाक-वद् रसान् 8.84द्व् vya¤janä छाक-वद् रसान् गो-गोधा-छगलोष्ट्राणां विशेषात् क्रव्य-भोजिनाम् । मदिरां शार्करं गौडं सीधुं तक्रं तुषोदकम् ॥ 85 ॥ अरिष्टं मस्तु पानीयं पानीयं वाल्पकं शृतम् । धान्येन धान्य-शुण्ठीभ्यां कण्टकारिकयाथ-वा ॥ 86 ॥ अन्ते भक्तस्य मध्ये वा वात-वर्चो-'नुलोमनम् । विड्-वात-कफ-पित्तानाम् आनुलोम्ये हि निर्-मले ॥ 87 ॥ गुदे शाम्यन्ति गुद-जाः पावकश् चाभिवर्धते । उदावर्त-परीता ये ये चात्य्-अर्थं विरूक्षिताः ॥ 88 ॥ विलोम-वाताः शूलार्तास् तेष्व् इष्टम् अनुवासनम् । पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम् ॥ 89 ॥ कुष्ठं शठीं पुष्कराख्यं चित्रकं देवदारु च । पिष्ट्वा तैलं विपक्तव्यं द्वि-गुण-क्षीर-संयुतम् ॥ 90 ॥ 8.90अव् कुष्ठं शठीं पुष्कराह्वं 8.90अव् कुष्ठं शठीं पौष्कराख्यं 8.90अव् कुष्ठं शुण्ठीं पुष्कराख्यं अर्शसां mƬha-वातानां तच् छ्रेष्ठम् अनुवासनम् । गुद-निःसरणं शूलं मूत्र-कृच्छ्रं प्रवाहिकाम् ॥ 91 ॥ कट्य्-ऊरु-पृष्ठ-दौर्बल्यम् आनाहं वङ्क्षणाश्रयम् । पिच्छा-स्रावं गुदे शोफं वात-वर्चो-विनिग्रहम् ॥ 92 ॥ उत्थानं बहु-शो यच् च जयेत् तच् चानुवासनात् । निरूहं वा प्रयुञ्जीत स-क्षीरं päcamÆlikam ॥ 93 || स-मूत्र-स्नेह-लवणं कल्कैर् युक्तं फलादिभिः । अथ रक्तार्शसां वीक्ष्य मारुतस्य कफस्य वा ॥ 94 ॥ 8.94द्व् मारुतस्य कफस्य च अनुबन्धं ततः स्निग्धं रूक्षं वा योजयेद् धिमम् । शकृच् छ्यावं खरं रूक्षम् अधो निर्याति नानिलः ॥ 95 ॥ कट्य्-ऊरु-गुद-शूलं च हेतुर् यदि च रूक्षणम् । तत्रानुबन्धो वातस्य श्लेष्मणो यदि वि श्लथा ॥ 96 ॥ श्वेता पीता गुरुः स्निग्धा स-पिच्छः स्तिमितो गुदः । हेतुः स्निग्ध-गुरुर् विद्याद् यथा-स्वं चास्र-लक्षणात् ॥ 97 ॥ दुष्टे ऽस्रे शोधनं कार्यं लङ्घनं च यथा-बलम् । यावच् च दोषैः कालुष्यं स्रुतेस् तावद् उपेक्षणम् ॥ 98 ॥ दोषाणां पाचनार्थं च वह्नि-संधुक्षणाय च । संग्रहाय च रक्तस्य परं तिक्तैर् उपाचरेत् ॥ 99 ॥ यत् तु प्रक्षीण-दोषस्य रक्तं वातोल्बणस्य वा । स्नेहैस् तत् साधयेत् युक्तैः पानाभ्यञ्जन-वस्तिषु ॥ 100 ॥ यत् तु पित्तोल्बणं रक्तं घर्म-काले प्रवर्तते । स्तम्भनीयं तद् एकान्तान् न चेद् वात-कफानुगम् ॥ 101 ॥ स-कफे ऽस्रे पिबेत् पाक्यं शुण्ठी-कुटज-वल्कलम् । किराततिक्तकं शुण्ठीं धन्वयासं कु-चन्दनम् ॥ 102 ॥ दार्वी-त्वङ्-निम्ब-सेव्यानि त्वचं वा dìimodbhavÃm । कुटज-त्वक्-फलं तार्क्ष्यं माक्षिकं घुणवल्लभाम् ॥ 103 ॥ पिबेत् तण्डुल-तोयेन कल्कितं वा मयूरकम् । तुलां दिव्याम्भसि पचेद् आर्द्रायाः कुटज-त्वचः ॥ 104 ॥ नी-रसायां त्वचि क्वाथे दद्यात् सूक्ष्म-रजी-कृतान् । समङ्गा-फलिनी-मोच-रसान् मुष्ट्य्-अंशकान् समान् ॥ 105 ॥ तैश् च शक्रयवान् पूते ततो दर्वी-प्रलेपनम् । पक्त्वावलेहं lŬhvà च तं यथाग्नि-बलं पिबेत् ॥ 106 ॥ 8.106अव् तैश् च शक्रयवान् पूतं पेयां मण्डं पयश् छागं गव्यं वा छाग-दुग्ध-भुक् । लेहो ऽयं शमयत्य् आशु रक्तातीसार-पायु-जान् ॥ 107 ॥ बल-वद् रक्त-पित्तं च स्रवद् ऊर्ध्वम् अधो ऽपि वा । कुटज-त्वक्-तुलां द्रोणे पचेद् अष्टांश-शेषितम् ॥ 108 ॥ 8.108द्व् पचेद् अष्टांश-शेषिताम् कल्की-कृत्य क्षिपेत् तत्र तार्क्ष्य-शैलं कटु-त्रयम् । लोध्र-द्वयं मोच-रसं बलां dìima-जं त्वचम् ॥ 109 ॥ बिल्व-कर्कटिकां मुस्तं समङ्गां धातकी-फलम् । पलोन्मितं दश-पलं कुटजस्यैव च त्वचः ॥ 110 ॥ त्रिंशत् पलानि गुडतो घृतात् पूते च विंशतिः । तत् पक्वं लेह-तां यातं धान्ये पक्ष-स्थितं लिहन् ॥ 111 ॥ सर्वार्शो-ग्रहणी-दोष-श्वास-कासान् नियच्छति । लोध्रं तिलान् मोच-रसं समङ्गां चन्दनोत्पलम् ॥ 112 ॥ 8.112ब्व् -श्वास-कासान् निबर्हति पाययित्वाज-दुग्धेन शालींस् तेनैव भोजयेत् । यष्ट्य्-आह्व-पद्मकानन्ता-पयस्या-क्षीर-मोरटम् ॥ 113 ॥ स-सिता-मधु पातव्यं शीत-तोयेन तेन वा । लोध्र-कट्वङ्ग-कुटज-समङ्गा-शाल्मली-त्वचम् ॥ 114 ॥ 8.114द्व् -समङ्गा-शाल्मली-त्वचः हिम-केसर-यष्ट्य्-आह्व-सेव्यं वा तण्डुलाम्बुना । यवानीन्द्रयवाः pÃÂ÷à बिल्वं शुण्ठी rasäjanam ॥ 115 || चूर्णश् चले हितः शूले प्रवृत्ते चाति-शोणिते । दुग्धिका-कण्टकारीभ्यां सिद्धं सर्पिः प्रशस्यते ॥ 116 ॥ अथ-वा धातकी-लोध्र-कुटज-त्वक्-फलोत्पलैः । स-केसरैर् यव-क्षार-dìima-स्व-रसेन वा ॥ 117 ॥ शर्कराम्भो-ज-किञ्जल्क-सहितं सह वा तिलैः । अभ्यस्तं रक्त-गुद-जान् नव-नीतं नियच्छति ॥ 118 ॥ छागानि नव-नीताज्य-क्षीर-मांसानि जाङ्गलः । अन्-अम्लो वा कद्-अम्ल वा स-वास्तुक-रसो रसः ॥ 119 ॥ रक्त-शालिः सरो दध्नः षष्टिकस् तरुणी सुरा । तरुणश् च सुरा-मण्डः शोणितस्यौषधं परम् ॥ 120 ॥ पेया-यूष-रसाद्येषु पलाण्डुः केवलो ऽपि वा । स जयत्य् उल्बणं रक्तं मारुतं च प्रयोजितः ॥ 121 ॥ वातोल्बणानि प्रायेण भवन्त्य् अस्रे ऽति-निःसृते । अर्शांसि तस्माद् अधिकं तज्-जये यत्नम् आचरेत् ॥ 122 ॥ दृष्ट्वास्र-पित्तं प्रबलम् a-बलौ च कफानिलौ । शीतोपचारः कर्तव्यः सर्व-था तत्-प्रशान्तये ॥ 123 ॥ न चेद् एवं शमस् तस्य स्निग्धोष्णैस् तर्पयेत् ततः । रसैः कोष्णैश् च सर्पिर्भिर् avapŬaka-योजितैः ॥ 124 ॥ 8.124अव् यदा चैवं शमो न स्यात् सेचयेत् तं कवोष्णैश् च कामं तैल-पयो-घृतैः । यवास-कुश-काशानां मूलं पुष्पं च शाल्मलेः ॥ 125 ॥ न्यग्रोधोदुम्बराश्वत्थ-शुङ्गाश् च द्वि-पलोन्मिताः । त्रि-प्रस्थे सलिलस्यैतत् क्षीर-प्रस्थे च साधयेत् ॥ 126 ॥ क्षीर-शेषे कषाये च तस्मिन् पूते विमिश्रयेत् । कल्की-कृतं मोच-रसं समङ्गां चन्दनोत्पलम् ॥ 127 ॥ प्रियङ्गुं कौटजं बीजं कमलस्य च केसरम् । पिच्छा-वस्तिर् अयं सिद्धः स-घृत-क्षौद्र-शर्करः ॥ 128 ॥ प्रवाहिका-गुद-भ्रंश-रक्त-स्राव-ज्वरापहः । यष्ट्य्-आह्व-पुण्डरीकेण तथा मोच-रसादिभिः ॥ 129 ॥ क्षीर-द्वि-गुणितः पक्वो देयः स्नेहो ऽनुवासनम् । मधुकोत्पल-लोध्राम्बु समङ्गा बिल्व-चन्दनम् ॥ 130 ॥ चविकातिविषा मुस्तं पाठा क्षारो यवाग्र-जः । दार्वी-त्वङ् नागरं मांसी चित्रको देवदारु च ॥ 131 ॥ चाङ्गेरी-स्व-रसे सर्पिः साधितं तैस् त्रि-दोष-जित् । अर्शो-'तीसार-ग्रहणी-पाण्डु-रोग-ज्वरा-रुचौ ॥ 132 ॥ मूत्र-कृच्छ्रे गुद-भ्रंशे वस्त्य्-आनाहे प्रवाहणे । पिच्छा-स्रावे ऽर्शसां शूले देयं तत् परमौषधम् ॥ 133 ॥ व्यत्यासान् मधुराम्लानि शीतोष्णानि च योजयेत् । नित्यम् अग्नि-बलापेक्षी जयत्य् अर्शः-कृतान् गदान् ॥ 134 ॥ 8.134द्व् जयत्य् अर्शः-कृतां रुजम् उदावर्तार्तम् अभ्यज्य तैलैः शीत-ज्वरापहैः । सु-स्निग्धैः स्वेदयेत् पिण्डैर् वर्तिम् अस्मै गुदे ततः ॥ 135 ॥ अभ्यक्तां तत्-कराङ्गुष्ठ-संनिभाम् अनुलोमनीम् । दद्याच् छ्यामा-त्रिवृद्-दन्ती-पिप्पली-नीलिनी-फलैः ॥ 136 ॥ विचूर्णितैर् द्वि-लवणैर् गुड-गो-मूत्र-संयुतैः । तद्-वन् मागधिका-राठ-गृह-धूमैः स-सर्षपैः ॥ 137 ॥ 8.137ब्व् गुड-गो-मूत्र-पाचितैः एतेषाम् एव वा चूर्णं गुदे nìyà विनिर्धमेत् । तद्-विघाते सु-तीक्ष्णं तु वस्तिं स्निग्धं prapŬayet ॥ 138 || ऋजू-कुर्याद् गुद-सिरा-विण्-मूत्र-मरुतो ऽस्य सः । भूयो ऽनुबन्धे वात-घ्नैर् विरेच्यः स्नेह-रेचनैः ॥ 139 ॥ 8.139अव् ऋजू-कुर्याद् गुद-शिरो- अनुवास्यश् च रौक्ष्याद् धि सङ्गो मारुत-वर्चसोः । त्रि-पटु-त्रि-कटु-श्रेष्ठा-दन्त्य्-अरुष्कर-चित्रकम् ॥ 140 ॥ जर्जरं स्नेह-मूत्राक्तम् अन्तर्-धूमं विपाचयेत् । शराव-संधौ मृल्-लिप्ते क्षारः कल्याणकाह्वयः ॥ 141 ॥ स पीतः सर्पिषा युक्तो भक्ते वा स्निग्ध-भोजिना । उदावर्त-विबन्धार्शो-गुल्म-पाण्डूदर-कृमीन् ॥ 142 ॥ मूत्र-सङ्गाश्मरी-शोफ-हृद्-रोग-ग्रहणी-गदान् । मेह-प्लीह-रुजानाह-श्वास-कासांश् च नाशयेत् ॥ 143 ॥ सर्वं च कुर्याद् यत् प्रोक्तम् अर्शसां gìha-वर्चसाम् ॥ 144ab ॥ द्रोणे ऽपां पूति-वल्क-द्वि-तुलम् अथ पचेत् पाद-शेषे च तस्मिन् ॥ 144c ॥ 8.144च्व् द्रोणे ऽपां पूति-वल्कं द्वि-तुलम् अथ पचेत् पाद-शेषे च तस्मिन् देयाशीतिर् गुडस्य प्रतनुक-रजसो व्योषतो ऽष्टौ पलानि ॥ 144d ॥ एतन् मासेन जातं जनयति परमाम् ऊष्मणः पक्ति-शक्तिं ॥ 144e ॥ शुक्तं कृत्वानुलोम्यं प्रजयति गुद-ज-प्लीह-गुल्मोदराणि ॥ 144f ॥ पचेत् तुलां पूति-करञ्ज-वल्काद् द्वे मूलतश् चित्रक-कण्टकार्योः । द्रोण-त्रये ऽपि चरणावशेषे पूते शतं तत्र गुडस्य दद्यात् ॥ 145 ॥ पलिकं च सु-चूर्णितं त्रि-जात-त्रि-कटु-ग्रन्थिक-dìimÃÓmabhedam । पुर-पुष्कर-मूल-धान्य-चव्यं हपुषाम् आर्द्रकम् अम्ल-वेतसं च ॥ 146 ॥ शीती-भूतं क्षौद्र-विंशत्य्-उपेतम् आर्द्र-द्राक्षा-बीजपूरार्द्रकैश् च । युक्तं कामं गण्डिकाभिस् तथेक्षोः सर्पिः-पात्रे मास-मात्रेण जातम् ॥ 147 ॥ चुक्रं क्रकचम् इवेदं दुर्-नाम्नां वह्नि-दीपनं परमम् । पाण्डु-गरोदर-गुल्म-प्लीहानाहाश्म-कृच्छ्र-घ्नम् ॥ 148 ॥ द्रोणं पीलु-रसस्य वस्त्र-गलितं न्यस्तं हविर्-भाजने ॥ 149a ॥ युञ्जीत द्वि-पलैर् मदा-मधुफला-खर्जूर-धात्री-फलैः ॥ 149b ॥ पाठा-माद्रि-दुरालभाम्ल-विदुल-व्योष-त्वग्-एलोल्लकैः ॥ 149c ॥ 8.149च्व् पाठा-माद्रि-दुरालभाम्ल-विदुल-व्योष-त्वग्-एल्लाल्लकैः स्पृक्का-कोल-लवङ्ग-वेल्ल-चपला-मूलाग्निकैः पालिकैः ॥ 149d ॥ गुड-पल-शत-योजितं निवाते निहितम् इदं प्रपिबंश् च पक्ष-मात्रात् । निशमयति गुदाङ्कुरान् स-गुल्मान् अनल-बलं प्रबलं करोति चाशु ॥ 150 ॥ 8.150च्व् प्रशमयति गुदाङ्कुरान् स-गुल्मान् एकैक-शो दश-पले दश-मूल-कुम्भ-पाठा-द्वयार्क-घुणवल्लभ-कट्फलानाम् । दग्धे स्रुते ऽनु कलशेन जलेन पक्वे पाद-स्थिते गुड-तुलां पल-पञ्चकं च ॥ 151 ॥ 8.151ब्व् -पाठाभयार्क-घुणवल्लभ-कट्फलानाम् दद्यात् प्रत्य्-एकं व्योष-चव्याभयानां वह्नेर् मुष्टी द्वे यव-क्षारतश् च । दर्वीम् आलिम्पन् हन्ति lŬho गुडो ऽयं गुल्म-प्लीहार्शः-कुष्ठ-मेहाग्नि-सादान् ॥ 152 ॥ तोय-द्रोणे चित्रक-मूल-तुलार्धं साध्यं यावत् पाद-दल-स्थम् अथेदम् । अष्टौ दत्त्वा जीर्ण-गुडस्य पलानि क्वाथ्यं भूयः सान्द्र-तया समम् एतत् ॥ 153 ॥ 8.153ब्व् साध्यं यावत् पाद-जल-स्थम् अप्य् इदम् त्रि-कटुक-मिशि-पथ्या-कुष्ठ-मुस्ता-वराङ्ग-कृमिरिपु-दहनैला-चूर्ण-कीर्णो ऽवलेहः । जयति गुद-ज-कुष्ठ-प्लीह-गुल्मोदराणि प्रबलयति हुताशं शश्वद् अभ्यस्यमानः ॥ 154 ॥ 8.154च्व् जयति गुद-ज-युक्त-प्लीह-गुल्मोदराणि गुड-व्योष-वरा-वेल्ल-तिलारुष्कर-चित्रकैः । अर्शांसि हन्ति गुटिका त्वग्-विकारं च शीलिता ॥ 155 ॥ मृल्-लिप्तं सौरणं कन्दं पक्त्वाग्नौ पुट-पाक-वत् । अद्यात् स-तैल-लवणं दुर्-नाम-विनिवृत्तये ॥ 156 ॥ मरिच-पिप्पलि-नागर-चित्रकान् क्रम-विवर्धित-भाग-समाहृतान् । शिखि-चतुर्-गुण-सूरण-योजितान् कुरु गुडेन गुडान् गुद-ज-च्छिदः ॥ 157 ॥ चूर्णी-कृताः षो-डश सूरणस्य भागास् ततो ऽर्धेन च चित्रकस्य । महौषधाद् द्वौ मरिचस्य चैको गुडेन दुर्-नाम-जयाय पिण्डी ॥ 158 ॥ पथ्या-नागर-कृष्णा-करञ्ज-वेल्लाग्निभिः सिता-तुल्यैः । वडबा-मुख इव जरयति बहु-गुर्व् अपि भोजनं चूर्णः ॥ 159 ॥ 8.159द्व् बहु-गुर्व् अपि भोजनं चूर्णम् कलिङ्ग-लाङ्गली-कृष्णा-वह्न्य्-अपामार्ग-तण्डुलैः । भूनिम्ब-सैन्धव-गुडैर् गुडा गुद-ज-नाशनाः ॥ 160 ॥ लवणोत्तम-वह्नि-कलिङ्ग-यवांश् चिरिबिल्व-महापिचुमन्द-युतान् । पिब सप्त-दिनं मथितालुडितान् यदि मर्दितुम् इच्छसि पायु-रुहान् ॥ 161 ॥ 8.161च्व् पिब सप्त-दिनं मथितालुलितान् 8.161द्व् यदि मर्दितुम् इच्छसि पायु-रुहः शुष्केषु भल्लातकम् अग्र्यम् उक्तं भैषज्यम् आर्द्रेषु तु वत्सक-त्वक् । सर्वेषु सर्वर्तुषु कालशेयम् अर्शःसु बल्यं च मलापहं च ॥ 162 ॥ भित्त्वा विबन्धान् अनुलोमनाय यन् मारुतस्याग्नि-बलाय यच् च । तद् अन्न-पानौषधम् अर्शसेन सेव्यं विवर्ज्यं विपरीतम् अस्मात् ॥ 163 ॥ अर्शो-'तिसार-ग्रहणी-विकाराः प्रायेण चान्यो-'न्य-निदान-भूताः । सन्ने ऽनले सन्ति न सन्ति दीप्ते रक्षेद् अतस् तेषु विशेषतो ऽग्निम् ॥ 164 ॥ 8.164द्व् रक्षेत् ततस् तेषु विशेषतो ऽग्निम् चिकित्सास्थान अतीसारो हि भूयिष्ठं भवत्य् आमाशयान्वयः । हत्वाग्निं वात-जे ऽप्य् अस्मात् प्राक् tasmiÀ लङ्घनं हितम् ॥ 1 ॥ 9.1द्व् प्राग् asmiÀ लङ्घनं हितम् शूलानाह-प्रसेकार्तं वामयेद् अतिसारिणम् । दोषाः संनिचिता ये च विदग्धाहार-मूर्छिताः ॥ 2 ॥ अतीसाराय कल्पन्ते तेषूपेक्षैव भेषजम् । भृशोत्क्लेश-प्रवृत्तेषु स्वयम् एव चलात्मसु ॥ 3 ॥ न तु संग्रहणं योज्यं पूर्वम् आमातिसारिणि । अपि चाध्मान-गुरु-ता-शूल-स्तैमित्य-कारिणि ॥ 4 ॥ 9.4अव् प्रयोज्यं न तु संग्राहि 9.4ब्व् पूर्वम् आमोल्बणे न तु प्राणदा प्राण-दा दोषे विबद्धे संप्रवर्तिनी । पिबेत् प्रक्वथितास् तोये मध्य-दोषो विशोषयन् ॥ 5 ॥ भूतिक-पिप्पली-शुण्ठी-वचा-धान्य-हरीतकीः । अथ-वा बिल्व-धनिका-मुस्त-नागर-वालकम् ॥ 6 ॥ विड-पाठा-वचा-पथ्या-कृमिजिन्-नागराणि वा । शुण्ठी-घन-वचा-माद्री-बिल्व-वत्सक-हिङ्गु वा ॥ 7 ॥ शस्यते त्व् अल्प-दोषाणाम् उपवासो ऽतिसारिणाम् । वचा-प्रतिविषाभ्यां वा मुस्ता-पर्पटकेन वा ॥ 8 ॥ ह्रीवेर-नागराभ्यां वा विपक्वं पाययेज् जलम् । युक्ते ऽन्न-काले क्षुत्-क्षामं लघ्व्-अन्न-प्रति भोजयेत् ॥ 9 ॥ 9.9द्व् लघ्व् अन्नं प्रतिभोजयेत् तथा स शीघ्रं प्राप्नोति रुचिम् अग्नि-बलं बलम् । तक्रेणावन्ति-सोमेन यवाग्वा तर्पणेन वा ॥ 10 ॥ सुरया मधुना वाथ यथा-सात्म्यम् उपाचरेत् । भोज्यानि कल्पयेद् ऊर्ध्वं ग्राहि-दीपन-पाचनैः ॥ 11 ॥ 9.11अव् सुरया मधुना चाथ बाल-बिल्व-शठी-धान्य-हिङ्गु-वृक्षाम्ल-dìimai÷ | पलाश-हपुषाजाजी-यवानी-विड-सैन्धवैः ॥ 12 ॥ लघुना पञ्च-मूलेन पञ्च-कोलेन पाठया । शालिपर्णी-बला-बिल्वैः पृश्निपर्ण्या च साधिता ॥ 13 ॥ dìimÃmlà हिता पेया कफ-पित्ते समुल्बणे । अभया-पिप्पली-मूल-बिल्वैर् वातानुलोमनी ॥ 14 ॥ विबद्धं दोष-बहुलो दीप्ताग्निर् यो ऽतिसार्यते । कृष्णा-विडङ्ग-त्रि-फला-कषायैस् तं विरेचयेत् ॥ 15 ॥ पेयां युञ्ज्याद् विरिक्तस्य वात-घ्नैर् दीपनैः कृताम् । आमे परिणते यस् तु दीप्ते ऽग्नाव् उपवेश्यते ॥ 16 ॥ स-फेन-पिच्छं स-रुजं स-विबन्धं पुनः पुनः । अल्पाल्पम् अल्प-शमलं निर्-विड् वा स-प्रवाहिकम् ॥ 17 ॥ 9.17च्व् अल्पाल्पम् अल्पं स-मलं दधि-तैल-घृत-क्षीरैः स शुण्ठीं स-गुडां पिबेत् । स्विन्नानि गुड-तैलेन भक्षयेद् बदराणि वा ॥ 18 ॥ gìha-विड्-विहितैः शाकैर् बहु-स्नेहैस् तथा रसैः । क्षुधितं भोजयेद् एनं दधि-dìima-साधितैः ॥ 19 ॥ 9.19द्व् दधि-dìima-संस्कृतैः शाल्य्-ओदनं तिलैर् mëair मुद्गैर् वा साधु साधितम् । शठ्या मूलक-पोतायाः पाठायाः स्वस्तिकस्य वा ॥ 20 ॥ 9.20च्व् शुण्ठ्या मूलक-पोतायाः सूषा-यवानी-कर्कारु-क्षीरिणी-चिर्भटस्य वा । उपोदकाया जीवन्त्या वाकुच्या वास्तुकस्य वा ॥ 21 ॥ सुवर्चलायाश् चुञ्चोर् वा लोणिकाया रसैर् अपि । कूर्म-वर्तक-लोपाक-शिखि-तित्तिरि-कौक्कुटैः ॥ 22 ॥ 9.22द्व् -शिखि-तित्तिरि-दक्ष-जैः बिल्व-मुस्ताक्षि-भैषज्य-धातकी-पुष्प-नागरैः । पक्वातीसार-जित् तक्रे यवागूर् दाधिकी तथा ॥ 23 ॥ कपित्थ-कच्छुरा-फञ्जी-यूथिका-वट-शेलु-जैः । dìimÅ-शण-कार्पासी-शाल्मलीनां च पल्लवैः ॥ 24 ॥ 9.24द्व् -शाल्मली-मोच-पल्लवैः कल्को बिल्व-शलाटूनां तिल-कल्कश् च तत्-समः । दध्नः सरो ऽम्लः स-स्नेहः खलो हन्ति प्रवाहिकाम् ॥ 25 ॥ मरिचं धनिकाजाजी तिन्तिडीकं शठी विडम् । dìimaæ धातकी पाठा त्रि-फला पञ्च-कोलकम् ॥ 26 ॥ याव-शूकं कपित्थाम्र-जम्बू-मध्यं स-दीप्यकम् । पिष्टैः षड्-गुण-बिल्वैस् तैर् दध्नि मुद्ग-रसे गुडे ॥ 27 ॥ स्नेहे च यमके सिद्धः खलो ऽयम् a-पराजितः । दीपनः पाचनो ग्राही रुच्यो बिम्बिशि-नाशनः ॥ 28 ॥ कोलानां बाल-बिल्वानां कल्कैः शालि-यवस्य च । मुद्ग-mëa-तिलानां च धान्य-यूषं प्रकल्पयेत् ॥ 29 ॥ ऐकध्यं यमके भृष्टं दधि-dìima-सारिकम् । वर्चः-क्षये शुष्क-मुखं शाल्य्-अन्नं तेन भोजयेत् ॥ 30 ॥ दध्नः सरं वा यमके भृष्टं स-गुड-नागरम् । सुरां वा यमके भृष्टां व्यञ्जनार्थं प्रयोजयेत् ॥ 31 ॥ फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा । भृष्टान् वा यमके सक्तून् खादेद् व्योषावचूर्णितान् ॥ 32 ॥ mëÃn सु-सिद्धांस् तद्-वद् वा घृत-मण्डोपसेवनान् । रसं सु-सिद्ध-पूतं वा छाग-मेषान्तर्-आधि-जम् ॥ 33 ॥ 9.33च्व् रसं सु-सिद्धं पूतं वा पचेद् dìima-साराम्लं स-धान्य-स्नेह-नागरम् । रक्त-शाल्य्-ओदनं तेन भुञ्जानः प्रपिबंश् च तम् ॥ 34 ॥ वर्चः-क्षय-कृतैर् आशु विकारैः परिमुच्यते । बाल-बिल्वं गुडं तैलं पिप्पलीं विश्व-भेषजम् ॥ 35 ॥ 9.35द्व् पिप्पली-विश्व-भेषजम् लिह्याद् वाते प्रतिहते स-शूलः स-प्रवाहिकः । वल्कलं शाबरं पुष्पं धातक्या बदरी-दलम् ॥ 36 ॥ 9.36ब्व् स-शूले स-प्रवाहिके 9.36द्व् धातक्या बदरी-फलम् एरण्ड-बिल्व-यव-गोक्षुरकाम्ल-सिद्धां पथ्यां लिहन् मधु-युताम् अथ वा गुडेन । कृच्छ्र-प्रवृत्तम् अति-शूलम् असृग्-विमिश्रं हन्याद् अवश्यम् अतिसारम् उदीर्ण-वेगम् ॥ 36.1+1 ॥ पिबेद् दधि-सर-क्षौद्र-कपित्थ-स्व-रसाप्लुतम् । विबद्ध-वात-वर्चास् तु बहु-शूल-प्रवाहिकः ॥ 37 ॥ स-रक्त-पिच्छस् तृष्णार्तः क्षीर-सौहित्यम् अर्हति । यमकस्योपरि क्षीरं धारोष्णं वा प्रयोजयेत् ॥ 38 ॥ शृतम् एरण्ड-मूलेन बाल-बिल्वेन वा पुनः । पयस्य् उत्क्वाथ्य मुस्तानां विंशतिं त्रि-गुणे ऽम्भसि ॥ 39 ॥ 9.39द्व् विंशतिं त्रि-गुणाम्भसि क्षीरावशिष्टं तत् पीतं हन्याद् आमं स-वेदनम् । पिप्पल्याः पिबतः सूक्ष्मं रजो मरिच-जन्म वा ॥ 40 ॥ चिर-कालानुषक्तापि नश्यत्य् आशु प्रवाहिका । निर्-आम-रूपं शूलार्तं लङ्घनाद्यैश् च कर्षितम् ॥ 41 ॥ रूक्ष-कोष्ठम् अपेक्ष्याग्निं स-क्षारं पाययेद् घृतम् । सिद्धं दधि-सुरा-मण्डे दश-मूलस्य चाम्भसि ॥ 42 ॥ 9.42द्व् दश-मूलस्य वाम्भसि सिन्धूत्थ-पञ्च-कोलाभ्यां तैलं सद्यो ऽर्ति-नाशनम् । षड्भिः शुण्ठ्याः पलैर् द्वाभ्यां द्वाभ्यां ग्रन्थ्य्-अग्नि-सैन्धवात् ॥ 43 ॥ तैल-प्रस्थं पचेद् दध्ना निः-सारक-रुजापहम् । एकतो मांस-दुग्धाज्यं पुरीष-ग्रह-शूल-जित् ॥ 44 ॥ पानानुवासनाभ्यङ्ग-प्रयुक्तं तैलम् एकतः । तद् धि वात-जिताम् अग्र्यं शूलं च वि-गुणो ऽनिलः ॥ 45 ॥ धात्व्-अन्तरोपमर्देद्धश् चलो व्यापी स्व-धाम-गः । तैलं मन्दानलस्यापि युक्त्या शर्म-करं परम् ॥ 46 ॥ 9.46अव् धात्व्-अन्तरोपमर्दाद् वै 9.46अव् धात्व्-अन्तरोपमर्देन वाय्व्-आशये स-तैले हि बिम्बिशिर् नावतिष्ठते ॥ 46ªab ॥ क्षीणे मले स्वायतन-च्युतेषु दोषान्तरेष्व् ईरण एक-वीरे । को निष्टनन् प्राणिति कोष्ठ-शूली नान्तर्-बहिस्-तैल-परो यदि स्यात् ॥ 47 ॥ गुद-रुग्-भ्रंशयोर् युञ्ज्यात् स-क्षीरं साधितं हविः ॥ 48ab ॥ रसे कोलाम्ल-चाङ्गेर्योर् दध्नि पिष्टे च नागरे । तैर् एव चाम्लैः संयोज्य सिद्धं सु-श्लक्ष्ण-कल्कितैः ॥ 49 ॥ 9.49च्व् तैर् एव चाम्लैः संयुक्तैः धान्योषण-विडाजाजी-पञ्च-कोलक-dìimai÷ | योजयेत् स्नेह-वस्तिं वा दश-मूलेन साधितम् ॥ 50 ॥ शठी-शताह्वा-कुष्ठैर् वा वचया चित्रकेण वा । प्रवाहणे गुद-भ्रंशे मूत्राघाते कटी-ग्रहे ॥ 51 ॥ मधुराम्लैः शृतं तैलं घृतं वाप्य् अनुवासनम् । प्रवेशयेद् गुदं ध्वस्तम् अभ्यक्तं स्वेदितं मृदु ॥ 52 ॥ कुर्याच् च गो-फणा-बन्धं मध्य-च्छिद्रेण चर्मणा । पञ्च-मूलस्य महतः क्वाथं क्षीरे विपाचयेत् ॥ 53 ॥ 9.53द्व् क्वाथं क्षीरेण पाचयेत् उन्दुरुं चान्त्र-रहितं तेन वात-घ्न-कल्क-वत् । तैलं पचेद् गुद-भ्रंशं पानाभ्यङ्गेन तज् जयेत् ॥ 54 ॥ पैत्ते तु सामे तीक्ष्णोष्ण-वर्ज्यं प्राग् इव लङ्घनम् । तृड्-वान् पिबेत् षड्-अङ्गाम्बु स-भूनिम्बं स-शारिवम् ॥ 55 ॥ पेयादि क्षुधितस्यान्नम् अग्नि-संधुक्षणं हितम् । बृहत्य्-आदि-गणाभीरु-द्वि-बला-शूर्पपर्णिभिः ॥ 56 ॥ पाययेद् अनुबन्धे तु स-क्षौद्रं तण्डुलाम्भसा । कुटजस्य फलं पिष्टं स-वल्कं स-घुणप्रियम् ॥ 57 ॥ 9.57ब्व् स-क्षौद्रं तण्डुलाम्बुना 9.57च्व् वत्सकस्य फलं पिष्टं पाठा-वत्सक-बीज-त्वग्-दार्वी-ग्रन्थिक-शुण्ठि वा । क्वाथं वातिविषा-बिल्व-वत्सकोदीच्य-मुस्त-जम् ॥ 58 ॥ अथ-वातिविषा-मूर्वा-निशेन्द्रयव-तार्क्ष्य-जम् । स-मध्व्-अतिविषा-शुण्ठी-मुस्तेन्द्रयव-कट्फलम् ॥ 59 ॥ पलं वत्सक-बीजस्य श्रपयित्वा रसं पिबेत् । यो रसाशी जयेच् छीघ्रं स पैत्तं जठरामयम् ॥ 60 ॥ मुस्ता-कषायम् एवं वा पिबेन् मधु-समायुतम् । स-क्षौद्रं शाल्मली-वृन्त-कषायं वा हिमाह्वयम् ॥ 61 ॥ किराततिक्तकं मुस्तं वत्सकं स-rasäjanam । कटङ्कटेरी ह्रीवेरं बिल्व-मध्यं दुरालभा ॥ 62 ॥ तिला मोच-रसं लोध्रं समङ्गा कमलोत्पलम् । नागरं धातकी-पुष्पं dìimasya त्वग् उत्पलम् ॥ 63 ॥ अर्ध-श्लोकैः स्मृता योगाः स-क्षौद्रास् तण्डुलाम्बुना । निशेन्द्रयव-लोध्रैला-क्वाथः पक्वातिसार-जित् ॥ 64 ॥ 9.64द्व् -क्वाथः पक्वातिसार-नुत् नागरातिविषा-मुस्ता-भूनिम्बामृत-वत्सकैः । सर्व-ज्वर-हरः क्वाथः सर्वातीसार-नाशनः ॥ 64+1 ॥ गुडूच्य्-अतिविषा-धान्य-शुण्ठी-बिल्वाब्द-वालकैः । पाठा-भूनिम्ब-कुटज-चन्दनोशीर-पद्मकैः ॥ 64+2 ॥ कषायः शितलः पेयो ज्वरातीसार-शान्तये । हृल्-लासा-रोचक-च्छर्दि-पिपासा-दाह-नाशनः ॥ 64+3 ॥ लोध्राम्बष्ठा-प्रियङ्ग्व्-आदि-गणांस् तद्-वत् पृथक् पिबेत् । कट्वङ्ग-वल्क-यष्ट्य्-आह्व-फलिनी-dìimÃÇkurai÷ ॥ 65 || पेया-विलेपी-खलकान् कुर्यात् स-दधि-dìimÃn । तद्-वद् दधित्थ-बिल्वाम्र-जम्बू-मध्यैः प्रकल्पयेत् ॥ 66 ॥ अजा-पयः प्रयोक्तव्यं निर्-आमे तेन चेच् छमः । दोषाधिक्यान् न जायेत बलिनं तं विरेचयेत् ॥ 67 ॥ व्यत्यासेन शकृद्-रक्तम् उपवेश्येत यो ऽपि वा । पलाश-फल-निर्यूहं युक्तं वा पयसा पिबेत् ॥ 68 ॥ ततो ऽनु कोष्णं पातव्यं क्षीरम् एव यथा-बलम् । प्रवाहिते तेन मले प्रशाम्यत्य् उदरामयः ॥ 69 ॥ पलाश-वत् प्रयोज्या वा त्रायमाणा विशोधनी । संसर्ग्यां क्रियमाणायां शूलं यद्य् अनुवर्तते ॥ 70 ॥ 9.70ब्व् त्रायमाणा विशोधने स्रुत-दोषस्य तं शीघ्रं यथा-वह्न्य् अनुवासयेत् । शतपुष्पा-वरीभ्यां च बिल्वेन मधुकेन च ॥ 71 ॥ तैल-पादं पयो-युक्तं पक्वम् अन्वासनं घृतम् । a-शान्ताव् इत्य् अतीसारे पिच्छा-वस्तिः परं हितः ॥ 72 ॥ परिवेष्ट्य कुशैर् आर्द्रैर् आर्द्र-वृन्तानि शाल्मलेः । कृष्ण-मृत्तिकयालिप्य स्वेदयेद् गो-मयाग्निना ॥ 73 ॥ मृच्-छोषे तानि संक्षुद्य तत्-पिण्डं मुष्टि-संमितम् । मर्दयेत् पयसः प्रस्थे पूतेनास्थापयेत् ततः ॥ 74 ॥ नत-यष्ट्य्-आह्व-कल्काज्य-क्षौद्र-तैल-वतानु च । स्नातो भुञ्जीत पयसा जाङ्गलेन रसेन वा ॥ 75 ॥ पित्तातिसार-ज्वर-शोफ-गुल्म-समीरणास्र-ग्रहणी-विकारान् । जयत्य् अयं शीघ्रम् अति-प्रवृत्तिं विरेचनास्थापनयोश् च वस्तिः ॥ 76 ॥ कट्वङ्ग-बिल्व-जं त्व् अस्थि कपित्थं surasäjanam । लाक्षा-हरिद्रे ह्रीवेरं कट्फलं शुकनासिका ॥ 76+1 ॥ लोध्रं मोच-रसं मुस्तं धातकी वट-शुङ्गकान् । पिष्ट्वा तण्डुल-तोयेन वटकान् अक्ष-संमितान् ॥ 76+2 ॥ पिबेत् तेनैव तोयेन ज्वरातीसार-नाशनः । रक्त-प्रसादनो ह्य् एष शोफातीसार-नाशनः ॥ 76+3 ॥ फाणितं कुटजोत्थं च सर्वातीसार-नाशनम् । वत्सकादि-समायुक्तं साम्बष्ठादि स-माक्षिकम् ॥ 77 ॥ नी-रुङ्-निर्-आमं दीप्ताग्नेर् अपि सास्रं चिरोत्थितम् । नाना-वर्णम् अतीसारं पुट-पाकैर् उपाचरेत् ॥ 78 ॥ त्वक्-पिण्डाद् दीर्घवृन्तस्य श्रीपर्णी-पत्त्र-संवृतात् । मृल्-लिप्ताद् अग्निना स्विन्नाद् रसं ni«pŬitaæ हिमम् ॥ 79 ॥ अतीसारी पिबेद् युक्तं मधुना सितयाथ-वा । एवं क्षीरि-द्रुम-त्वग्भिस् तत्-प्ररोहैश् च कल्पयेत् ॥ 80 ॥ 9.80च्व् एवं क्षीर-द्रुम-त्वग्भिस् कट्वङ्ग-त्वग्-घृत-युता स्वेदिता सलिलोष्मणा । स-क्षौद्रा हन्त्य् अतीसारं बल-वन्तम् अपि द्रुतम् ॥ 81 ॥ पित्तातीसारी सेवेत पित्तलान्य् एव यः पुनः । रक्तातीसारं कुरुते तस्य पित्तं स-तृड्-ज्वरम् ॥ 82 ॥ दारुणं गुद-पाकं च तत्र च्छागं पयो हितम् । पद्मोत्पल-समङ्गाभिः शृतं मोच-रसेन च ॥ 83 ॥ शारिवा-यष्टि-लोध्रैर् वा प्रसवैर् वा वटादि-जैः । स-क्षौद्र-शर्करं पाने भोजने गुद-सेचने ॥ 84 ॥ तद्-वद् रसादयो ऽन्-अम्लाः साज्याः पानान्नयोर् हिताः । काश्मर्य-फल-यूषश् च किञ्-चिद्-अम्लः स-शर्करः ॥ 85 ॥ पयस्य् अर्धोदके छागे ह्रीवेरोत्पल-नागरैः । पेया रक्तातिसार-घ्नी पृश्निपर्णी-रसान्विता ॥ 86 ॥ प्राग्-भक्तं नव-नीतं वा लिह्यान् मधु-सिता-युतम् । बलिन्य् अस्रे ऽस्रम् एवाजं मार्गं वा घृत-भर्जितम् ॥ 87 ॥ क्षीरानु-पानं k«ÅrÃÓÅ try-अहं क्षीरोद्भवं घृतम् । कपिञ्जल-रसाशी वा लिहन्न् आरोग्यम् अश्नुते ॥ 88 ॥ पीत्वा शतावरी-कल्कं क्षीरेण क्षीर-भोजनः । रक्तातीसारं हन्त्य् आशु तया वा साधितं घृतम् ॥ 89 ॥ लाक्षा-नागर-वैदेही-कटुका-दार्वि-वल्कलैः । सर्पिः सेन्द्रयवैः सिद्धं पेया-मण्डावचारितम् ॥ 90 ॥ अतीसारं जयेच् छीघ्रं त्रि-दोषम् अपि दारुणम् । कृष्ण-मृच्-छङ्ख-यष्ट्य्-आह्व-क्षौद्रासृक्-तण्डुलोदकम् ॥ 91 ॥ जयत्य् अस्रं प्रियङ्गुश् च तण्डुलाम्बु-मधु-प्लुता । कल्कस् तिलानां कृष्णानां शर्करा-päcabhÃgika÷ ॥ 92 || 9.92द्व् शर्करा-भाग-संयुतः आजेन पयसा पीतः सद्यो रक्तं नियच्छति । पीत्वा स-शर्करा-क्षौद्रं चन्दनं तण्डुलाम्बुना ॥ 93 ॥ दाह-तृष्णा-प्रमोहेभ्यो रक्त-स्रावाच् च मुच्यते । गुदस्य दाहे पाके वा सेक-लेपा हिता हिमाः ॥ 94 ॥ 9.94अव् दाह-तृष्णा-प्रमेहेभ्यो 9.94द्व् सेका लेपा हिता हिमाः अल्पाल्पं बहु-शो रक्तं स-शूलम् उपवेश्यते । यदा विबद्धो वायुश् च कृच्छ्राच् चरति वा न वा ॥ 95 ॥ पिच्छा-वस्तिं तदा तस्य पूर्वोक्तम् उपकल्पयेत् । पल्लवान् जर्जरी-कृत्य शिंशिपा-कोविदारयोः ॥ 96 ॥ पचेद् यवांश् च स क्वाथे घृत-क्षीर-समन्वितः । पिच्छा-स्रुतौ गुद-भ्रंशे प्रवाहण-रुजासु वा ॥ 97 ॥ पिच्छा-वस्तिः प्रयोक्तव्यः क्षत-क्षीण-बलावहः । प्रपौण्डरीक-सिद्धेन सर्पिषा चानुवासनम् ॥ 98 ॥ रक्तं विट्-सहितं पूर्वं पश्चाद् वा यो ऽतिसार्यते । शतावरी-घृतं तस्य लेहार्थम् उपकल्पयेत् ॥ 99 ॥ शर्करार्धांशकं lŬhaæ नव-नीतं नवोद्धृतम् । क्षौद्र-पादं जयेच् छीघ्रं तं विकारं हिताशिनः ॥ 100 ॥ न्यग्रोधोदुम्बराश्वत्थ-शुङ्गान् आपोथ्य वासयेत् । अहो-रात्रं जले तप्ते घृतं तेनाम्भसा पचेत् ॥ 101 ॥ तद् अर्ध-शर्करा-युक्तं लेहयेत् क्षौद्र-पादिकम् । अधो वा यदि वाप्य् उर्ध्वं यस्य रक्तं प्रवर्तते ॥ 102 ॥ 9.102च्व् अधो वा यदि वात्य्-उर्ध्वं श्लेष्मातीसारे वातोक्तं विशेषाद् आम-पाचनम् । कर्तव्यम् अनुबन्धे ऽस्य पिबेत् पक्त्वाग्नि-दीपनम् ॥ 103 ॥ बिल्व-कर्कटिका-मुस्त-प्राणदा-विश्व-भेषजम् । वचा-विडङ्ग-भूतीक-धानकामरदारु वा ॥ 104 ॥ 9.104द्व् -धान्यकामरदारु वा अथ-वा पिप्पली-मूल-पिप्पली-द्वय-चित्रकम् । पाठाग्नि-वत्सक-ग्रन्थि-तिक्ता-शुण्ठी-वचाभयाः ॥ 105 ॥ 9.105ब्व् -पिप्पली-द्वय-चित्रकान् क्वथिता यदि वा पिष्टाः श्लेष्मातीसार-भेषजम् । सौवर्चल-वचा-व्योष-हिङ्गु-प्रतिविषाभयाः ॥ 106 ॥ पिबेच् छ्लेष्मातिसारार्तश् चूर्णिताः कोष्ण-वारिणा । मध्यं lŬhvà कपित्थस्य स-व्योष-क्षौद्र-शर्करम् ॥ 107 ॥ 9.107द्व् स-क्षौद्रं व्योष-शर्करम् कट्फलं मधु-युक्तं वा मुच्यते जठरामयात् । कणां मधु-युतां lŬhvà तक्रं पीत्वा स-चित्रकम् ॥ 108 ॥ भुक्त्वा वा बाल-बिल्वानि व्यपोहत्य् उदरामयम् । पाठा-मोच-रसाम्भोद-धातकी-बिल्व-नागरम् ॥ 109 ॥ सु-कृच्छ्रम् अप्य् अतीसारं गुड-तक्रेण नाशयेत् । यवानी-पिप्पली-मूल-चातुर्जातक-नागरैः ॥ 110 ॥ मरिचाग्नि-जलाजाजी-धान्य-सौवर्चलैः समैः । वृषाम्ल-धातकी-कृष्णा-बिल्व-dìima-दीप्यकैः ॥ 111 ॥ 9.111cc वृक्षाम्ल-धातकी-कृष्णा- 9.111dc -बिल्व-dìima-तिन्दुकैः त्रि-गुणैः षड्-गुण-सितैः kapitthëÂa-गुणैः कृतः । चूर्णो ऽतीसार-ग्रहणी-क्षय-गुल्म-गलामयान् ॥ 112 ॥ 9.112अव् त्रि-गुणैः षड्-गुण-सिते 9.112ब्व् कपित्थे ऽष्ट-गुणे कृतः 9.112द्व् -क्षय-गुल्मोदरामयान् कास-श्वासाग्नि-सादार्शः-पीनसा-rocakä जयेत् । कर्षोन्मिता तवक्षीरी चातुर्जातं द्वि-कार्षिकम् ॥ 113 ॥ 9.113च्व् कर्षोन्मितं तवक्षीरी- 9.113द्व् -चातुर्जातं द्वि-कार्षिकम् यवानी-धान्यकाजाजी-ग्रन्थि-व्योषं पलांशकम् । पलानि dìimÃd अष्टौ सितायाश् चैकतः कृतः ॥ 114 ॥ 9.114अव् यवानी-धान्यकाजाजि 9.114ब्व् ग्रन्थि-व्योषं पलांशकम् गुणैः kapitthëÂaka-वच् चूर्णो ऽयं dìimëÂaka÷ | भोज्यो वातातिसारोक्तैर् यथावस्थं खलादिभिः ॥ 115 ॥ स-विडङ्गः स-मरिचः स-कपित्थः स-नागरः । चाङ्गेरी-तक्र-कोलाम्लः खलः श्लेष्मातिसार-जित् ॥ 116 ॥ क्षीणे श्लेष्मणि पूर्वोक्तम् अम्लं लाक्षादि षट्-पलम् । पुराणं वा घृतं दद्याद् यवागू-मण्ड-मिश्रितम् ॥ 117 ॥ कट्फलं मधुकं लोध्रं त्वग्-dìima-फलस्य च । वात-पित्तातिसार-घ्नं पिबेत् तण्डुल-वारिणा ॥ 117+1 ॥ मुस्तं सातिविषा दार्वी वचा शुण्ठी च तत्-समम् । कषायं क्षौद्र-संयुक्तं श्लेष्म-वातातिसारिणे ॥ 117+2 ॥ पीतदारु वचा लोध्रं कलिङ्ग-फल-नागरम् । dìimÃmbu-युतं दद्यात् पित्त-श्लेष्मातिसारिणे ॥ 117+3 ॥ वात-श्लेष्म-विबन्धे वा स्रवत्य् अति कफे ऽपि वा । शूले प्रवाहिकायां वा पिच्छा-वस्तिः प्रशस्यते ॥ 118 ॥ 9.118अव् वात-श्लेष्म-विबन्धे च वचा-बिल्व-कणा-कुष्ठ-शताह्वा-लवणान्वितः । बिल्व-तैलेन तैलेन वचाद्यैः साधितेन वा ॥ 119 ॥ बहु-शः कफ-वातार्ते कोष्णेनान्वासनं हितम् । क्षीणे कफे गुदे दीर्घ-कालातीसार-दुर्-बले ॥ 120 ॥ अनिलः प्रबलो ऽवश्यं स्व-स्थान-स्थः प्रजायते । स बली सहसा हन्यात् तस्मात् तं त्वरया जयेत् ॥ 121 ॥ वायोर् अन्-अन्तरं पित्तं पित्तस्यान्-अन्तरं कफम् । जयेत् पूर्वं त्रयाणां वा भवेद् यो बल-वत्-तमः ॥ 122 ॥ भी-शोकाभ्याम् अपि चलः शीघ्रं कुप्यत्य् अतस् तयोः । कार्या क्रिया वात-हरा हर्षणाश्वासनानि च ॥ 123 ॥ यस्योच्चाराद् विना मूत्रं पवनो वा प्रवर्तते । दीप्ताग्नेर् लघु-कोष्ठस्य शान्तस् तस्योदरामयः ॥ 124 ॥ चिकित्सास्थान ग्रहणीम् आश्रितं दोषम् a-जीर्ण-वद् उपाचरेत् । अतीसारोक्त-विधिना तस्यामं च विपाचयेत् ॥ 1 ॥ अन्न-काले यवाग्व्-आदि पञ्च-कोलादिभिर् युतम् । वितरेत् पटु-लघ्व्-अन्नं पुनर् योगांश् च दीपनान् ॥ 2 ॥ दद्यात् सातिविषां पेयाम् आमे साम्लां स-नागराम् । पाने ऽतीसार-विहितं वारि तक्रं सुरादि च ॥ 3 ॥ ग्रहणी-दोषिणां तक्रं दीपन-ग्राहि-लाघवात् । पथ्यं मधुर-पाकि-त्वान् न च पित्त-प्रदूषणम् ॥ 4 ॥ कषायोष्ण-विकाशि-त्वाद् रूक्ष-त्वाच् च कफे हितम् । वाते स्वाद्व्-अम्ल-सान्द्र-त्वात् सद्यस्कम् a-विदाहि तत् ॥ 5 ॥ 10.5अव् कषायोष्ण-vikëi-त्वाद् चतुर्णां प्रस्थम् अम्लानां त्र्य्-ऊषणाच् च पल-त्रयम् । लवणानां च चत्वारि शर्करायाः palëÂakam ॥ 6 || तच् चूर्णं शाक-सूपान्न-रागादिष्व् अवचारयेत् । कासा-जीर्णा-रुचि-श्वास-हृत्-पाण्डु-प्लीह-गुल्म-नुत् ॥ 7 ॥ 10.7द्व् -हृत्-पार्श्वामय-शूल-नुत् 10.7द्व् -हृत्-पाण्ड्व्-आमय-शूल-नुत् नागरातिविषा-मुस्तं पाक्यम् आम-हरं पिबेत् । उष्णाम्बुना वा तत्-कल्कं नागरं वाथ-वाभयाम् ॥ 8 ॥ स-सैन्धवं वचादिं वा तद्-वन् मदिरयाथ-वा । वर्चस्य् आमे स-प्रवाहे पिबेद् वा dìimÃmbunà ॥ 9 || विडेन लवणं पिष्टं बिल्व-चित्रक-नागरम् । सामे कफानिले कोष्ठ-रुक्-करे कोष्ण-वारिणा ॥ 10 ॥ कलिङ्ग-हिङ्ग्व्-अतिविषा-वचा-सौवर्चलाभयम् । छर्दि-हृद्-रोग-शूलेषु पेयम् उष्णेन वारिणा ॥ 11 ॥ पथ्या-सौवर्चलाजाजी-चूर्णं मरिच-संयुतम् । पिप्पलीं नागरं पाठां शारिवां बृहती-द्वयम् ॥ 12 ॥ चित्रकं कौटजं क्षारं तथा लवण-पञ्चकम् । चूर्णी-कृतं दधि-सुरा-तन्-मण्डोष्णाम्बु-käjikai÷ ॥ 13 || पिबेद् अग्नि-विवृद्ध्य्-अर्थं कोष्ठ-वात-हरं परम् । पटूनि पञ्च द्वौ क्षारौ मरिचं पञ्च-कोलकम् ॥ 14 ॥ दीप्यकं हिङ्गु गुटिका बीजपूर-रसे कृता । कोल-dìima-तोये वा परं पाचन-दीपनी ॥ 15 ॥ तालीश-पत्त्र-चविका-मरिचानां पलं पलम् । कृष्णा-तन्-मूलयोर् द्वे द्वे पले शुण्ठी-पल-त्रयम् ॥ 16 ॥ चतुर्-जातम् उशीरं च कर्षांशं श्लक्ष्ण-चूर्णितम् । गुडेन वटकान् कृत्वा त्रि-गुणेन सदा भजेत् ॥ 17 ॥ मद्य-यूष-रसारिष्ट-मस्तु-पेया-पयो-'नुपः । वात-श्लेष्मात्मनां छर्दि-ग्रहणी-पार्श्व-हृद्-रुजाम् ॥ 18 ॥ ज्वर-श्वयथु-पाण्डु-त्व-गुल्म-पानात्ययार्शसाम् । प्रसेक-पीनस-श्वास-कासानां च निवृत्तये ॥ 19 ॥ अभयां नागर-स्थाने दद्यात् तत्रैव विड्-ग्रहे । छर्द्य्-आदिषु च पैत्तेषु चतुर्-गुण-सितान्विताः ॥ 20 ॥ 10.20ब्व् दद्याद् अत्रैव विड्-ग्रहे पक्वेन वटकाः कार्या गुडेन सितयापि वा । परं हि वह्नि-संपर्काल् लघिमानं भजन्ति ते ॥ 21 ॥ अथैनं परिपक्वामं मारुत-ग्रहणी-गदम् । दीपनीय-युतं सर्पिः पाययेद् अल्प-शो भिषक् ॥ 22 ॥ 10.22अव् अथैनं परिपक्वाम- 10.22ब्व् -मारुत-ग्रहणी-गदम् किञ्-चित्-संधुक्षिते त्व् अग्नौ सक्त-विण्-मूत्र-मारुतम् । द्व्य्-अहं त्र्य्-अहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत् ॥ 23 ॥ तत एरण्ड-तैलेन सर्पिषा तैल्वकेन वा । स-क्षारेणानिले शान्ते स्रस्त-दोषं विरेचयेत् ॥ 24 ॥ शुद्ध-रूक्षाशयं बद्ध-वर्चस्कं चानुवासयेत् । दीपनीयाम्ल-वात-घ्न-सिद्ध-तैलेन तं ततः ॥ 25 ॥ nirƬhaæ च विरिक्तं च सम्यक् चाप्य् अनुवासितम् । लघ्व्-अन्न-प्रतिसंयुक्तं सर्पिर् अभ्यासयेत् पुनः ॥ 26 ॥ 10.26ब्व् सम्यग् वाप्य् अनुवासितम् पञ्च-मूलाभया-व्योष-पिप्पली-मूल-सैन्धवैः । रास्ना-क्षार-द्वयाजाजी-विडङ्ग-शठिभिर् घृतम् ॥ 27 ॥ शुक्तेन मातुलुङ्गस्य स्व-रसेनार्द्रकस्य च । शुष्क-मूलक-कोलाम्ल-चुक्रिका-dìimasya च ॥ 28 ॥ तक्र-मस्तु-सुरा-मण्ड-सौवीरक-तुषोदकैः । käjikena च तत् पक्वम् अग्नि-दीप्ति-करं परम् ॥ 29 ॥ शूल-गुल्मोदर-श्वास-कासानिल-कफापहम् । स-बीजपूरक-रसं सिद्धं वा पाययेद् घृतम् ॥ 30 ॥ तैलम् अभ्यञ्जनार्थं च सिद्धम् एभिश् चलापहम् । एतेषाम् औषधानां वा पिबेच् चूर्णं सुखाम्बुना ॥ 31 ॥ वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते । अग्नेर् निर्वापकं पित्तं रेकेण वमनेन वा ॥ 32 ॥ हत्वा तिक्त-लघु-ग्राहि-दीपनैर् a-विदाहिभिः । अन्नैः संधुक्षयेद् अग्निं चूर्णैः स्नेहैश् च तिक्तकैः ॥ 33 ॥ पटोल-निम्ब-त्रायन्ती-तिक्ता-तिक्तक-पर्पटम् । कुटज-त्वक्-फलं मूर्वा मधु-शिग्रु-फलं वचा ॥ 34 ॥ दार्वी-त्वक्-पद्मकोशीर-यवानी-मुस्त-चन्दनम् । saurëÂry-अतिविषा-व्योष-त्वग्-एला-पत्त्र-दारु च ॥ 35 ॥ चूर्णितं मधुना लेह्यं पेयं मद्यैर् जलेन वा । हृत्-पाण्डु-ग्रहणी-रोग-गुल्म-शूला-रुचि-ज्वरान् ॥ 36 ॥ कामलां संनिपातं च मुख-रोगांश् च नाशयेत् । भूनिम्ब-कटुका-मुस्ता-त्र्य्-ऊषणेन्द्रयवान् समान् ॥ 37 ॥ द्वौ चित्रकाद् वत्सक-त्वग्-भागान् षो-डश चूर्णयेत् । गुड-शीताम्बुना पीतं ग्रहणी-दोष-गुल्म-नुत् ॥ 38 ॥ कामला-ज्वर-पाण्डु-त्व-मेहा-रुच्य्-अतिसार-जित् । नागरातिविषा-मुस्ता-पाठा-बिल्वं rasäjanam ॥ 39 || 10.39ब्व् -मेहा-रुच्य्-अतिसार-नुत् कुटज-त्वक्-फलं तिक्ता धातकी च कृतं रजः । क्षौद्र-तण्डुल-वारिभ्यां पैत्तिके ग्रहणी-गदे ॥ 40 ॥ प्रवाहिकार्शो-गुद-रुग्-रक्तोत्थानेषु चेष्यते । चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम् ॥ 41 ॥ षड्ग्रन्था-शारिवास्फोता-सप्तपर्णाटरूषकान् । पटोलोदुम्बराश्वत्थ-वट-प्लक्ष-कपीतनान् ॥ 42 ॥ 10.42द्व् -वट-प्लक्ष-कपीतनम् कटुकां रोहिणीं मुस्तां निम्बं च द्वि-पलांशकान् । द्रोणे ऽपां साधयेत् तेन पचेत् सर्पिः पिचून्मितैः ॥ 43 ॥ किराततिक्तेन्द्रयव-वीरा-मागधिकोत्पलैः । पित्त-ग्रहण्यां तत् पेयं कुष्ठोक्तं तिक्तकं च यत् ॥ 44 ॥ ग्रहण्यां श्लेष्म-दुष्टायां तीक्ष्णैः प्रच्छर्दने कृते । कट्व्-अम्ल-लवण-क्षारैः क्रमाद् अग्निं विवर्धयेत् ॥ 45 ॥ पञ्च-कोलाभया-धान्य-पाठा-गन्ध-पलाशकैः । बीजपूर-pragìhaiÓ च सिद्धैः पेयादि कल्पयेत् ॥ 46 ॥ द्रोणं मधूक-पुष्पाणां विडङ्गं च ततो ऽर्धतः । चित्रकस्य ततो ऽर्धं च तथा bhallÃtakìhakam || 47 || ma¤ji«ÂhëÂa-पलं चैतज् जल-द्रोण-त्रये पचेत् । द्रोण-शेषं शृतं शीतं मध्व्-ardhìhaka-संयुतम् ॥ 48 ॥ एला-मृणालागुरुभिश् चन्दनेन च रूषिते । कुम्भे मासं स्थितं जातम् आसवं तं प्रयोजयेत् ॥ 49 ॥ 10.49च्व् कुम्भे मास-स्थितं जातम् ग्रहणीं दीपयत्य् एष बृंहणः पित्त-रक्त-नुत् । शोष-कुष्ठ-किलासानां प्रमेहाणां च नाशनः ॥ 50 ॥ 10.50ब्व् बृंहणो रक्त-पित्त-नुत् मधूक-पुष्प-स्व-रसं शृतम् अर्ध-क्षयी-कृतम् । क्षौद्र-पाद-युतं शीतं पूर्व-वत् संनिधापयेत् ॥ 51 ॥ 10.51अव् मधूक-पुष्प-कुडवं तत् पिबन् ग्रहणी-दोषान् जयेत् सर्वान् हिताशनः । तद्-वद् द्राक्षेक्षु-खर्जूर-स्व-रसान् आसुतान् पिबेत् ॥ 52 ॥ हिङ्गु-तिक्ता-वचा-माद्री-पाठेन्द्रयव-गोक्षुरम् । पञ्च-कोलं च कर्षांशं पलांशं पटु-पञ्चकम् ॥ 53 ॥ घृत-तैल-द्वि-कुडवे दध्नः प्रस्थ-द्वये च तत् । आपोथ्य क्वाथयेद् अग्नौ मृदाव् अनुगते रसे ॥ 54 ॥ अन्तर्-धूमं ततो दग्ध्वा चूर्णी-कृत्य घृताप्लुतम् । पिबेत् पाणि-तलं तस्मिञ् जीर्णे स्यान् मधुराशनः ॥ 55 ॥ वात-श्लेष्मामयान् सर्वान् हन्याद् विष-गरांश् च सः । भूनिम्बं रोहिणीं तिक्तां पटोलं निम्ब-पर्पटम् ॥ 56 ॥ दग्ध्वा माहिष-मूत्रेण पिबेद् अग्नि-विवर्धनम् । द्वे हरिद्रे वचा कुष्ठं चित्रकः कटु-रोहिणी ॥ 57 ॥ मुस्ता च च्छाग-मूत्रेण सिद्धः क्षारो ऽग्नि-वर्धनः । चतुः-पलं सुधा-काण्डात् त्रि-पलं लवण-त्रयात् ॥ 58 ॥ 10.58द्व् त्रि-फला-लवणानि च वार्ताक-कुडवं चार्काद् अष्टौ द्वे चित्रकात् पले । दग्ध्वा रसेन वार्ताकाद् गुटिका भोजनोत्तराः ॥ 59 ॥ 10.59अव् वार्ताकात् कुडवं चार्काद् भुक्तम् अन्नं पचन्त्य् आशु कास-श्वासार्शसां हिताः । विषूचिका-प्रतिश्याय-हृद्-रोग-शमनाश् च ताः ॥ 60 ॥ मातुलुङ्ग-शठी-रास्ना-कटु-त्रय-हरीतकि । स्वर्जिका-याव-शूकाख्यौ क्षारौ पञ्च-पटूनि च ॥ 61 ॥ 10.61ब्व् -कटु-त्रय-हरीतकीः सुखाम्बु-पीतं तच्-चूर्णं बल-वर्णाग्नि-वर्धनम् । श्लैष्मिके ग्रहणी-दोषे स-वाते तैर् घृतं पचेत् ॥ 62 ॥ धान्वन्तरं षट्-पलं च भल्लातक-घृताभयम् । विड-काचोष-लवण-स्वर्जिका-याव-शूक-जान् ॥ 63 ॥ सप्तलां कण्टकारीं च चित्रकं चैकतो दहेत् । सप्त-कृत्वः स्रुतस्यास्य k«ÃrasyÃrdhìhake पचेत् ॥ 64 ॥ ìhakaæ सर्पिषः पेयं तद् अग्नि-बल-वृद्धये । निचये पञ्च कर्माणि युञ्ज्याच् चैतद् यथा-बलम् ॥ 65 ॥ प्रसेके श्लैष्मिके ऽल्पाग्नेर् दीपनं रूक्ष-तिक्तकम् । योज्यं कृशस्य व्यत्यासात् स्निग्ध-रूक्षं कफोदये ॥ 66 ॥ क्षीण-क्षाम-शरीरस्य दीपनं स्नेह-संयुतम् । दीपनं बहु-पित्तस्य तिक्तं मधुरकैर् युतम् ॥ 67 ॥ स्नेहो ऽम्ल-लवणैर् युक्तो बहु-वातस्य शस्यते । स्नेहम् एव परं विद्याद् दुर्-बलानल-दीपनम् ॥ 68 ॥ नालं स्नेह-समिद्धस्य शमायान्नं सु-गुर्व् अपि । यो ऽल्पाग्नि-त्वात् कफे क्षीणे वर्चः पक्वम् अपि श्लथम् ॥ 69 ॥ मुञ्चेत् पट्व्-औषध-युतं स पिबेद् अल्प-शो घृतम् । तेन स्व-मार्गम् आनीतः स्व-कर्मणि नियोजितः ॥ 70 ॥ समानो दीपयत्य् अग्निम् अग्नेः संधुक्षको हि सः । पुरीषं यश् च कृच्छ्रेण कठिन-त्वाद् विमुञ्चति ॥ 71 ॥ 10.71ब्व् अग्नेः संधुक्षको ह्य् असौ स घृतं लवणैर् युक्तं नरो ऽन्नावग्रहं पिबेत् । रौक्ष्यान् मन्दे ऽनले सर्पिस् तैलं वा दीपनैः पिबेत् ॥ 72 ॥ क्षार-चूर्णासवारिष्टन् मन्दे स्नेहाति-पानतः । उदावर्तात् तु योक्तव्या निरूह-स्नेह-वस्तयः ॥ 73 ॥ 10.73च्व् उदावर्तात् प्रयोक्तव्या दोषाति-वृद्ध्या मन्दे ऽग्नौ संशुद्धो ऽन्न-विधिं चरेत् । व्याधि-मुक्तस्य मन्दे ऽग्नौ सर्पिर् एव तु दीपनम् ॥ 74 ॥ 10.74ब्व् संशुद्धो ऽन्न-विधिं भजेत् अध्वोपवास-क्षाम-त्वैर् यवाग्वा पाययेद् घृतम् । annÃvapŬitaæ बल्यं दीपनं बृंहणं च तत् ॥ 75 ॥ दीर्घ-काल-प्रसङ्गात् तु क्षाम-क्षीण-कृशान् नरान् । प्रसहानां रसैः साम्लैर् भोजयेत् पिशिताशिनाम् ॥ 76 ॥ लघूष्ण-कटु-शोधि-त्वाद् दीपयन्त्य् आशु ते ऽनलम् । मांसोपचित-मांस-त्वात् परं च बल-वर्धनाः ॥ 77 ॥ 10.77अव् लघूष्ण-कटु-शोधि-त्वैर् स्नेहासव-सुरारिष्ट-चूर्ण-क्वाथ-हिताशनैः । सम्यक्-प्रयुक्तैर् देहस्य बलम् अग्नेश् च वर्धते ॥ 78 ॥ दीप्तो यथैव स्थाणुश् च बाह्यो ऽग्निः सार-दारुभिः । स-स्नेहैर् जायते तद्-वद् आहारैः कोष्ठ-गो ऽनलः ॥ 79 ॥ ना-भोजनेन कायाग्निर् दीप्यते नाति-भोजनात् । यथा निर्-इन्धनो वह्निर् अल्पो वातीन्धनावृतः ॥ 80 ॥ 10.80द्व् अल्पो वातीन्धनान्वितः यदा क्षीणे कफे पित्तं स्व-स्थाने पवनानुगम् । प्रवृद्धं वर्धयत्य् अग्निं तदासौ सानिलो ऽनलः ॥ 81 ॥ पक्त्वान्नम् आशु धातूंश् च सर्वान् ओजश् च संक्षिपन् । मारयेत् स्यात् स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति ॥ 82 ॥ 10.82च्व् मारयेत् तं स ना स्वस्थो तृट्-कास-दाह-मूर्छाद्या व्याधयो ऽत्य्-अग्नि-संभवाः । तम् अत्य्-अग्निं गुरु-स्निग्ध-मन्द-सान्द्र-हिम-स्थिरैः ॥ 83 ॥ अन्न-पानैर् नयेच् छान्तिं दीप्तम् अग्निम् इवाम्बुभिः । मुहुर् मुहुर् a-जीर्णे ऽपि भोज्यान्य् अस्योपहारयेत् ॥ 84 ॥ 10.84द्व् भोज्यान्य् अस्योपकल्पयेत् निर्-इन्धनो ऽन्तरं लब्ध्वा यथैनं न विपादयेत् । कृशरां पायसं स्निग्धं पैष्टिकं गुड-वैकृतम् ॥ 85 ॥ 10.85ब्व् तथैनं न विपादयेत् अश्नीयाद् औदकानूप-पिशितानि भृतानि च । मत्स्यान् विशेषतः श्लक्ष्णान् स्थिर-तोय-चराश् च ये ॥ 86 ॥ आविकं सु-भृतं मांसम् अद्याद् अत्य्-अग्नि-वारणम् । पयः सह-मधूच्छिष्टं घृतं वा तृषितः पिबेत् ॥ 87 ॥ गोधूम-चूर्णं पयसा बहु-सर्पिः-परिप्लुतम् । आनूप-रस-युक्तान् वा स्नेहांस् तैल-विवर्जितान् ॥ 88 ॥ श्यामा-त्रिवृद्-विपक्वं वा पयो दद्याद् विरेचनम् । a-सकृत् पित्त-हरणं पायस-प्रतिभोजनम् ॥ 89 ॥ यत् किञ्-चिद् गुरु मेद्यं च श्लेष्म-कारि च भोजनम् । सर्वं तद् अत्य्-अग्नि-हितं भुक्त्वा च स्वपनं दिवा ॥ 90 ॥ आहारम् अग्निः पचति दोषान् आहार-वर्जितः । धातून् क्षीणेषु दोषेषु जीवितं धातु-संक्षये ॥ 91 ॥ एतत् प्रकृत्यैव विरुद्धम् अन्नं संयोग-संस्कार-वशेन चेदम् । इत्य्-आदि a-विज्ञाय यथेष्ट-चेष्टाश् चरन्ति यत् साग्नि-बलस्य शक्तिः ॥ 92 ॥ तस्माद् अग्निं पालयेत् सर्व-यत्नैस् तस्मिन् नष्टे याति ना नाशम् एव । दोषैर् ग्रस्ते ग्रस्यते रोग-संघैर् युक्ते तु स्यान् नी-रुजो दीर्घ-जीवी ॥ 93 ॥ चिकित्सास्थान लिङ्गाग्र-सुषिरे सम्यग् योन्यां वा संप्रवेशयेत् । मूत्र-दुःख-हरं मुख्यं कर्पूरं परिसंक्षिपेत् ॥ 0+1 ॥ कृच्छ्रे वात-घ्न-तैलाक्तम् अधो नाभेः समीर-जे । सु-स्निग्धैः स्वेदयेद् अङ्गं पिण्ड-सेकावगाहनैः ॥ 1 ॥ दश-मूल-बलैरण्ड-यवाभीरु-पुनर्नवैः । कुलत्थ-कोल-पत्तूर-वृश्चीवोपलभेदकैः ॥ 2 ॥ तैल-सर्पिर्-वराहर्क्ष-वसाः क्वथित-कल्कितैः । स-पञ्च-लवणाः सिद्धाः पीताः शूल-हराः परम् ॥ 3 ॥ द्रव्याण्य् एतानि पानान्ने तथा पिण्डोपनाहने । सह तैलफलैर् युञ्ज्यात् साम्लानि स्नेह-वन्ति च ॥ 4 ॥ sauvarcalìhyÃæ मदिरां पिबेन् मूत्र-रुजापहाम् । पैत्ते युञ्जीत शिशिरं सेक-लेपावगाहनम् ॥ 5 ॥ पिबेद् वरीं गोक्षुरकं विदारीं स-कसेरुकाम् । तृणाख्यं पञ्च-मूलं च पाक्यं स-मधु-शर्करम् ॥ 6 ॥ वृषकं त्रपुसैर्वारु-लट्वा-बीजानि कुङ्कुमम् । द्राक्षाम्भोभिः पिबन् सर्वान् मूत्राघातान् अपोहति ॥ 7 ॥ एर्वारु-बीज-यष्ट्य्-आह्व-दार्वीर् वा तण्डुलाम्बुना । तोयेन कल्कं द्राक्षायाः पिबेत् पर्युषितेन वा ॥ 8 ॥ कफ-जे वमनं स्वेदं तीक्ष्णोष्ण-कटु-भोजनम् । यवानां विकृतीः क्षारं कालशेयं च शीलयेत् ॥ 9 ॥ पिबेन् मद्येन सूक्ष्मैलां धात्री-फल-रसेन वा । सारसास्थि-श्वदंष्ट्रैला-व्योषं वा मधु-मूत्र-वत् ॥ 10 ॥ स्व-रसं कण्टकार्या वा पाययेन् माक्षिकान्वितम् । शितिवारक-बीजं वा तक्रेण श्लक्ष्ण-चूर्णितम् ॥ 11 ॥ धव-सप्ताह्व-कुटज-गुडूची-चतुरङ्गुलम् । केम्बुकैला-करञ्जं च पाक्यं स-मधु साधिताम् ॥ 12 ॥ 11.12च्व् कटुकैला-करञ्जं च तैर् वा पेयां प्रवालं वा चूर्णितं तण्डुलाम्बुना । स-तैलं पाटला-क्षारं सप्त-कृत्वो ऽथ-वा स्रुतम् ॥ 13 ॥ पाटली-याव-शूकाभ्यां पारिभद्रात् तिलाद् अपि । क्षारोदकेन मदिरां त्वग्-एलोषण-संयुताम् ॥ 14 ॥ पिबेद् गुडोपदंशान् वा लिह्याद् एतान् पृथक् पृथक् । संनिपातात्मके सर्वं यथावस्थम् इदं हितम् ॥ 15 ॥ अश्मन्य् अप्य् a-चिरोत्थाने वात-वस्त्य्-आदिकेषु च । अश्मरी दारुणो व्याधिर् अन्तक-प्रतिमो मतः ॥ 16 ॥ 11.16ब्व् वात-वस्त्य्-आदिकेष्व् अपि तरुणो भेषजैः साध्यः प्रवृद्धश् छेदम् अर्हति । तस्य पूर्वेषु रूपेषु स्नेहादि-क्रम इष्यते ॥ 17 ॥ pëÃïabhedo वसुको वशिरो ऽश्मन्तको वरी । कपोतवङ्कातिबला-भल्लूकोशीर-कच्छकम् ॥ 18 ॥ 11.18द्व् -भल्लूकोशीर-कन्तकम् वृक्षादनी शाक-फलं व्याघ्र्यौ गुण्ठस् त्रिकण्टकः । यवाः कुलत्थाः कोलानि वरुणः कतकात् फलम् ॥ 19 ॥ ऊषकादि-प्रतीवापम् एषां क्वाथे शृतं घृतम् । भिनत्ति वात-संभूतां तत् पीतं शीघ्रम् अश्मरीम् ॥ 20 ॥ गन्धर्वहस्त-बृहती-व्याघ्री-गोक्षुरकेक्षुरात् । मूल-कल्कं पिबेद् दध्ना मधुरेणाश्म-भेदनम् ॥ 21 ॥ कुशः काशः शरो गुण्ठ इत्कटो मोरटो ऽश्मभित् । दर्भो विदारी वाराही शालि-मूलं त्रिकण्टकः ॥ 22 ॥ भल्लूकः पाटली पाठा पत्तूरः स-कुरण्टकः । पुनर्नवे शिरीषश् च तेषां क्वाथे पचेद् घृतम् ॥ 23 ॥ पिष्टेन त्रपुसादीनां बीजेनेन्दीवरेण च । मधुकेन शिला-जेन तत् पित्ताश्मरि-भेदनम् ॥ 24 ॥ वरुणादिः समीर-घ्नौ गणाव् एला हरेणुका । गुग्गुलुर् मरिचं कुष्ठं चित्रकः स-सुराह्वयः ॥ 25 ॥ तैः कल्कितैः कृताव् आपम् ऊषकादि-गणेन च । भिनत्ति कफ-जाम् आशु साधितं घृतम् अश्मरीम् ॥ 26 ॥ क्षार-क्षीर-यवाग्व्-आदि द्रव्यैः स्वैः स्वैश् च कल्पयेत् । पिचुकाङ्कोल्ल-कतक-शाकेन्दीवर-जैः फलैः ॥ 27 ॥ पीतम् उष्णाम्बु स-गुडं शर्करा-पातनं परम् । क्रौञ्चोष्ट्र-रासभास्थीनि श्वदंष्ट्रा तालपत्त्रिका ॥ 28 ॥ 11.28अव् पीतम् उष्णाम्बु स-घृतं अजमोदा कदम्बस्य मूलं विश्वस्य चौषधम् । पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा ॥ 29 ॥ 11.29ब्व् मूलं बिल्वस्य चौषधम् नृत्यकुण्डक-बीजानां चूर्णं माक्षिक-संयुतम् । अवि-क्षीरेण सप्ताहं पीतम् अश्मरि-पातनः ॥ 30 ॥ 11.30अव् नृत्यकुण्डल-बीजानां 11.30अव् मर्कटकस्य बीजानां क्वाथश् च शिग्रु-मूलोत्थः कद्-उष्णो ऽश्मरी-पातनः । तिलापामार्ग-कदली-पलाश-यव-संभवः ॥ 31 ॥ क्षारः पेयो ऽवि-मूत्रेण शर्करास्व् अश्मरीषु च । कपोतवङ्का-मूलं वा पिबेद् एकं सुरादिभिः ॥ 32 ॥ तत्-सिद्धं वा पिबेत् क्षीरं वेदनाभिर् उपद्रुतः । हरीतक्य्-अस्थि-सिद्धं वा साधितं वा पुनर्नवैः ॥ 33 ॥ क्षीरान्न-भुग् बर्हि-शिखा-मूलं वा तण्डुलाम्बुना । मूत्राघातेषु विभजेद् अतः शेषेष्व् अपि क्रियाम् ॥ 34 ॥ बृहत्य्-आदि-गणे सिद्धं द्वि-गुणी-कृत-गोक्षुरे । तोयं पयो वा सर्पिर् वा सर्व-मूत्र-विकार-जित् ॥ 35 ॥ देवदारुं घनं मूर्वां यष्टीमधु हरीतकीम् । मूत्राघातेषु सर्वेषु सुरा-क्षीर-जलैः पिबेत् ॥ 36 ॥ रसं वा धन्वयासस्य कषायं ककुभस्य वा । सुखाम्भसा वा त्रि-फलां पिष्टां सैन्धव-संयुताम् ॥ 37 ॥ व्याघ्री-गोक्षुरक-क्वाथे यवागूं वा स-फाणिताम् । क्वाथे वीरतरादेर् वा ताम्र-cƬa-रसे ऽपि वा ॥ 38 ॥ अद्याद् वीरतराद्येन भावितं वा शिला-जतु । मद्यं वा निगदं पीत्वा रथेनाश्वेन वा व्रजेत् ॥ 39 ॥ 11.39च्व् मद्यं वा निर्-गदं पीत्वा शीघ्र-वेगेन संक्षोभात् तथास्य च्यवते ऽश्मरी । सर्व-था चोपयोक्तव्यो वर्गो वीरतरादिकः ॥ 40 ॥ रेकार्थं तैल्वकं सर्पिर् वस्ति-कर्म च शीलयेत् । विशेषाद् उत्तरान् vastŤ छुक्राश्मर्यां तु शोधिते ॥ 41 ॥ 11.41द्व् छुक्राश्मर्यां च शोधिते तैर् मूत्र-मार्गे बल-वान् शुक्राशय-विशुद्धये । पुमान् सु-तृप्तो वृष्याणां मांसानां कुक्कुटस्य च ॥ 42 ॥ कामं स-कामः सेवेत प्रमदा मद-दायिनीः । सिद्धैर् उपक्रमैर् एभिर् न चेच् छान्तिस् तदा भिषक् ॥ 43 ॥ 11.43द्व् न चेच् छान्तिस् ततो भिषक् इति राजानम् आपृच्छ्य शस्त्रं साध्व् अवचारयेत् । a-क्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ॥ 44 ॥ निश्चितस्यापि वैद्यस्य बहु-शः सिद्ध-कर्मणः । अथातुरम् उपस्निग्ध-शुद्धम् ईषच् च कर्शितम् ॥ 45 ॥ 11.45च्व् अथातुरम् उपस्निग्धं 11.45द्व् -शुद्धम् ईषच् च कर्षितम् 11.45द्व् शुद्धम् ईषच् च कर्शितम् अभ्यक्त-स्विन्न-वपुषम् a-भुक्तं कृत-मङ्गलम् । Ã-जानु-फलक-स्थस्य नरस्याङ्के व्यपाश्रितम् ॥ 46 ॥ पूर्वेण कायेनोत्तानं निषण्णं वस्त्र-चुम्भले । ततो ऽस्याकुञ्चिते जानु-कूर्परे वाससा दृढम् ॥ 47 ॥ सहाश्रय-मनुष्येण बद्धस्याश्वासितस्य च । नाभेः समन्ताद् अभ्यज्याद् अधस् तस्याश् च वामतः ॥ 48 ॥ मृदित्वा मुष्टिनाक्रामेद् यावद् अश्मर्य् अधो-गता । तैलाक्ते वर्धित-नखे तर्जनी-मध्यमे ततः ॥ 49 ॥ a-दक्षिणे गुदे ऽङ्गुल्यौ प्रणिधायानु-सेवनि । आसाद्य बल-यत्नाभ्याम् अश्मरीं गुद-मेढ्रयोः ॥ 50 ॥ 11.50ब्व् प्रणिधायानु-सेवनीम् कृत्वान्तरे तथा वस्तिं निर्-वलीकम् अन्-आयतम् । utpŬayed अङ्गुलीभ्यां यावद् ग्रन्थिर् इवोन्नतम् ॥ 51 ॥ शल्यं स्यात् सेवनीं मुक्त्वा यव-मात्रेण पाटयेत् । अश्म-मानेन न यथा भिद्यते सा तथाहरेत् ॥ 52 ॥ समग्रं सर्प-वक्त्रेण स्त्रीणां वस्तिस् तु पार्श्व-गः । गर्भाशयाश्रयस् तासां शस्त्रम् उत्सङ्ग-वत् ततः ॥ 53 ॥ न्यसेद् अतो ऽन्य-था ह्य् आसां मूत्र-स्रावी व्रणो भवेत् । मूत्र-प्रसेक-क्षणनान् नरस्याप्य् अपि चैक-धा ॥ 54 ॥ वस्ति-भेदो ऽश्मरी-हेतुः सिद्धिं याति न तु द्वि-धा । वि-शल्यम् उष्ण-पानीय-द्रोण्यां तम् अवगाहयेत् ॥ 55 ॥ तथा न पूर्यते ऽस्रेण वस्तिः पूर्णे तु pŬayet । मेढ्रान्तः क्षीरि-वृक्षाम्बु मूत्र-संशुद्धये ततः ॥ 56 ॥ 11.56च्व् मेढ्रतः क्षीरि-वृक्षाम्बु 11.56च्व् मेढ्रे ऽन्तः क्षीरि-वृक्षाम्बु कुर्याद् गुडस्य सौहित्यं मध्व्-आज्याक्त-व्रणः पिबेत् । द्वौ कालौ स-घृतां कोष्णां यवागूं मूत्र-शोधनैः ॥ 57 ॥ त्र्य्-अहं दशाहं पयसा गुडाढ्येनाल्पम् ओदनम् । भुञ्जीतोर्ध्वं फलाम्लैश् च रसैर् जाङ्गल-चारिणाम् ॥ 58 ॥ क्षीरि-वृक्ष-कषायेण व्रणं प्रक्षाल्य लेपयेत् । प्रपौण्डरीक-मञ्जिष्ठा-यष्ट्य्-आह्व-नयनौषधैः ॥ 59 ॥ व्रणाभ्यङ्गे पचेत् तैलम् एभिर् एव निशान्वितैः । दशाहं स्वेदयेच् चैनं स्व-मार्गं सप्त-रात्रतः ॥ 60 ॥ 11.60च्व् दशाहं स्वेदयेच् चैव 11.60च्व् दशाहं स्वेदयेच् चैवं मूत्रे त्व् a-गच्छति दहेद् अश्मरी-व्रणम् अग्निना । स्व-मार्ग-प्रतिपत्तौ तु स्वादु-प्रायैर् उपाचरेत् ॥ 61 ॥ तं वस्तिभिर् न चारोहेद् वर्षं rƬha-व्रणो ऽपि सः । नग-नागाश्व-वृक्ष-स्त्री-रथान् नाप्सु प्लवेत च ॥ 62 ॥ मूत्र-शुक्र-वहौ वस्ति-वृषणौ सेवनीं गुदम् । मूत्र-प्रसेकं योनिं च ÓastreïëÂau विवर्जयेत् ॥ 63 ॥ चिकित्सास्थान मेहिनो बलिनः कुर्याद् आदौ वमन-रेचने । स्निग्धस्य सर्षपारिष्ट-निकुम्भाक्ष-करञ्ज-जैः ॥ 1 ॥ तैलस् त्रिकण्टकाद्येन यथा-स्वं साधितेन वा । स्नेहेन मुस्त-देवाह्व-नागर-प्रतिवाप-वत् ॥ 2 ॥ सुरसादि-कषायेण दद्याद् आस्थापनं ततः । न्यग्रोधादेस् तु पित्तार्तं रसैः शुद्धं च तर्पयेत् ॥ 3 ॥ 12.3च्व् न्यग्रोधादेस् तु पित्तार्ते मूत्र-ग्रह-रुजा-गुल्म-क्षयाद्यास् त्व् अपतर्पणात् । ततो ऽनुबन्ध-रक्षार्थं शमनानि प्रयोजयेत् ॥ 4 ॥ a-संशोध्यस्य तान्य् एव सर्व-मेहेषु पाययेत् । धात्री-रस-प्लुतां प्राह्णे हरिद्रां माक्षिकान्विताम् ॥ 5 ॥ दार्वी-सुराह्व-त्रि-फला-मुस्ता वा क्वथिता जले । चित्रक-त्रि-फला-दार्वी-कलिङ्गान् वा स-माक्षिकान् ॥ 6 ॥ मधु-युक्तं गुडूच्या वा रसम् आमलकस्य वा ॥ 7ab ॥ लोध्राभया-तोयद-कट्फलानां पाठा-विडङ्गार्जुन-धन्वनानाम् ॥ 7cd ॥ गायत्रि-दार्वी-कृमिहृद्-धवानां कफे त्रयः क्षौद्र-युताः कषायाः ॥ 7ef ॥ उशीर-लोध्रार्जुन-चन्दनानां पटोल-निम्बामलकामृतानाम् । लोध्राम्बु-कालीयक-धातकीनां पित्ते त्रयः क्षौद्र-युताः कषायाः ॥ 8 ॥ यथा-स्वम् एभिः पानान्नं यव-गोधूम-भावनाः ॥ 9ab ॥ 12.9ब्व् यव-गोधूम-भावनाम् 12.9ब्व् यव-गोधूम-भावनम् वातोल्बणेषु स्नेहांश् च प्रमेहेषु प्रकल्पयेत् । अपूप-सक्तु-वाट्यादिर् यवानां विकृतिर् हिता ॥ 10 ॥ गजाश्व-गुद-मुक्तानाम् अथ-वा वेणु-जन्मनाम् । तृण-धान्यानि मुद्गाद्याः शालिर् जीर्णः स-षष्टिकः ॥ 11 ॥ श्री-कुक्कुटो ऽम्लः खलकस् तिल-सर्षप-किट्ट-जः । कपित्थं तिन्दुकं जम्बूस् तत्-कृता राग-षाडवाः ॥ 12 ॥ तिक्तं शाकं मधु श्रेष्ठा भक्ष्याः शुष्काः स-सक्तवः । धन्व-मांसानि शूल्यानि परिशुष्काण्य् अयस्-कृतिः ॥ 13 ॥ मध्व्-अरिष्टासवा जीर्णाः सीधुः पक्व-रसोद्भवः । तथासनादि-साराम्बु दर्भाम्भो माक्षिकोदकम् ॥ 14 ॥ वासितेषु वरा-क्वाथे शर्वरीं शोषितेष्व् अहः । यवेषु सु-कृतान् सक्तून् स-क्षौद्रान् सीधुना पिबेत् ॥ 15 ॥ शाल-सप्ताह्व-कम्पिल्ल-वृक्षकाक्ष-कपित्थ-जम् । रोहीतकं च कुसुमं मधुनाद्यात् सु-चूर्णितम् ॥ 16 ॥ कफ-पित्त-प्रमेहेषु पिबेद् धात्री-रसेन वा । त्रिकण्टक-निशा-लोध्र-सोमवल्क-वचार्जुनैः ॥ 17 ॥ पद्मकाश्मन्तकारिष्ट-चन्दनागुरु-दीप्यकैः । पटोल-मुस्त-मञ्जिष्ठा-माद्री-भल्लातकैः पचेत् ॥ 18 ॥ तैलं वात-कफे पित्ते घृतं मिश्रेषु मिश्रकम् । दश-मूल-शठी-दन्ती-सुराह्वं द्वि-पुनर्नवम् ॥ 19 ॥ मूलं स्नुग्-अर्कयोः पथ्यां भूकदम्बम् अरुष्करम् । करञ्जौ वरुणान् मूलं पिप्पल्याः पौष्करं च यत् ॥ 20 ॥ 12.20च्व् करञ्ज-वरुणान् मूलं पृथग् दश-पलं प्रस्थान् यव-कोल-कुलत्थतः । त्रींश् cëÂa-गुणिते तोये विपचेत् पाद-वर्तिना ॥ 21 ॥ तेन द्वि-पिप्पली-चव्य-वचा-निचुल-रोहिषैः । त्रिवृद्-विडङ्ग-कम्पिल्ल-भार्गी-विश्वैश् च साधयेत् ॥ 22 ॥ 12.22द्व् -भार्गी-बिल्वैश् च साधयेत् प्रस्थं घृताज् जयेत् सर्वांस् तन् मेहान् पिटिका विषम् । पाण्डु-विद्रधि-गुल्मार्शः-शोष-शोफ-गरोदरम् ॥ 23 ॥ श्वासं कासं वमिं वृद्धिं प्लीहानं वात-शोणितम् । कुष्ठोन्मादाव् अपस्मारं धान्वन्तरम् इदं घृतम् ॥ 24 ॥ लोध्र-मूर्वा-शठी-वेल्ल-भार्गी-नत-नख-प्लवान् । कलिङ्ग-कुष्ठ-क्रमुक-प्रियङ्ग्व्-अतिविषाग्निकान् ॥ 25 ॥ द्वे विशाले चतुर्-जातं भूनिम्बं कटु-रोहिणीम् । यवानीं पौष्करं पाठां ग्रन्थिं चव्यं फल-त्रयम् ॥ 26 ॥ कर्षांशम् अम्बु-कलशे पाद-शेषे स्रुते हिमे । द्वौ प्रस्थौ माक्षिकात् क्षिप्त्वा रक्षेत् पक्षम् उपेक्षया ॥ 27 ॥ लोध्रासवो ऽयं मेहार्शः-श्वित्र-कुष्ठा-रुचि-कृमीन् । पाण्डु-त्वं ग्रहणी-दोषं स्थूल-तां च नियच्छति ॥ 28 ॥ साधयेद् असनादीनां पलानां विंशतिं पृथक् । द्वि-वहे ऽपां क्षिपेत् तत्र पाद-स्थे द्वे शते गुडात् ॥ 29 ॥ k«audrìhakÃrdhaæ पलिकं वत्सकादिं च कल्कितम् । तत् क्षौद्र-पिप्पली-चूर्ण-प्रदिग्धे घृत-भाजने ॥ 30 ॥ 12.30ब्व् वत्सकादि च कल्कितम् स्थितं दृढे जतु-सृते यव-राशौ निधापयेत् । खदिराङ्गार-तप्तानि बहु-शो ऽत्र निमज्जयेत् ॥ 31 ॥ तनूनि तीक्ष्ण-लोहस्य पत्त्राण्य् Ã-लोह-संक्षयात् । अयस्-कृतिः स्थिता पीता पूर्वस्माद् अधिका गुणैः ॥ 32 ॥ रूक्षम् उद्वर्तनं gìhaæ व्यायामो निशि जागरः । यच् चान्यच् छ्लेष्म-मेदो-घ्नं बहिर् अन्तश् च तद् धितम् ॥ 33 ॥ सु-भावितां सार-जलैस् तुलां पीत्वा शिलोद्भवात् । साराम्बुनैव भुञ्जानः ÓÃlŤ जाङ्गल-जै रसैः ॥ 34 ॥ 12.34द्व् शालिं जाङ्गल-जै रसैः सर्वान् अभिभवेन् मेहान् सु-बहूपद्रवान् अपि । गण्ड-मालार्बुद-ग्रन्थि-स्थौल्य-कुष्ठ-भगन्दरान् ॥ 35 ॥ कृमि-श्लीपद-शोफांश् च परं चैतद् रसायनम् । a-धनश् छत्त्र-पाद-त्र-रहितो मुनि-वर्तनः ॥ 36 ॥ चन्दनम् उत्पलं द्राक्षा उशीरं च पुनर्नवा । यष्टीमधुक-श्रीखण्डं त्रि-फलोत्पल-शारिवा ॥ 36.1+1 ॥ शमी वंश-फलं लोध्रं त्रि-जातं नागकेसरम् । पद्मकं च कणा-चूर्णं तत्-तुल्या शर्करा शुभा ॥ 36.1+2 ॥ एतच् चूर्णं पिबेत् प्रातस् तण्डुलोदक-वारिणा । प्रमेहे रक्त-पित्ते च कृच्छ्र-दोषे च दारुणे ॥ 36.1+3 ॥ योजनानां शतं यायात् खनेद् वा सलिलाशयान् । गो-शकृन्-मूत्र-वृत्तिर् वा गोभिर् एव सह भ्रमेत् ॥ 37 ॥ बृंहयेद् औषधाहारैर् a-मेदो-मूत्रलैः कृशम् । शराविकाद्याः पिटिकाः शोफ-वत् समुपाचरेत् ॥ 38 ॥ a-पक्वा व्रण-वत् पक्वास् तासां प्राग्-रूपम् एव च । क्षीरि-वृक्षाम्बु पानाय बस्त-मूत्रं च शस्यते ॥ 39 ॥ तीक्ष्णं च शोधनं प्रायो दुर्-विरेच्या हि मेहिनः । तैलम् एलादिना कुर्याद् गणेन व्रण-रोपणम् ॥ 40 ॥ उद्वर्तने कषायं तु वर्गेणारग्वधादिना । परिषेको ऽसनाद्येन पानान्ने वत्सकादिना ॥ 41 ॥ 12.41च्व् परिषेके ऽसनाद्येन पाठा-चित्रक-शार्ङ्गष्टा-शारिवा-कण्टकारिकाः । सप्ताह्वं कौटजं मूलं सोमवल्कं नृपद्रुमम् ॥ 42 ॥ संचूर्ण्य मधुना लिह्यात् तद्-वच् चूर्णं नवायसम् । मधु-मेहि-त्वम् आपन्नो भिषग्भिः परिवर्जितः ॥ 43 ॥ शिला-जतु-तुलाम् अद्यात् प्रमेहार्तः पुनर्-नवः ॥ 43ªab ॥ चिकित्सास्थान विद्रधिं सर्वम् एवामं शोफ-वत् समुपाचरेत् । प्रततं च हरेद् रक्तं पक्वे तु व्रण-वत् क्रिया ॥ 1 ॥ पञ्च-मूल-जलैर् धौतं वातिकं लवणोत्तरैः । भद्रादि-वर्ग-यष्ट्य्-आह्व-तिलैर् आलेपयेद् व्रणम् ॥ 2 ॥ वैरेचनिक-युक्तेन त्रैवृतेन विशोध्य च । विदारी-वर्ग-सिद्धेन त्रैवृतेनैव रोपयेत् ॥ 3 ॥ क्षालितं क्षीरि-toyena limped यष्ट्य्-अमृता-तिलैः । पैत्तं घृतेन सिद्धेन मञ्जिष्ठोशीर-पद्मकैः ॥ 4 ॥ पयस्या-द्वि-निशा-श्रेष्ठा-यष्टी-दुग्धैश् च रोपयेत् । न्यग्रोधादि-प्रवाल-त्वक्-फलैर् वा कफ-जं पुनः ॥ 5 ॥ आरग्वधादिना धौतं सक्तु-कुम्भ-निशा-तिलैः । लिम्पेत् कुलत्थिका-दन्ती -त्रिवृच्-छ्यामाग्नि-तिल्वकैः ॥ 6 ॥ 13.6अव् आरग्वधाम्बुना धौतं स-सैन्धवैः स-गो-मूत्रैस् तैलं कुर्वीत रोपणम् । रक्तागन्तूद्भवे कार्या पित्त-विद्रधि-वत् क्रिया ॥ 7 ॥ वरुणादि-गण-क्वाथम् a-पक्वे ऽभ्यन्तरोत्थिते । ऊषकादि-प्रतीवापं पूर्वाह्णे विद्रधौ पिबेत् ॥ 8 ॥ 13.8ब्व् a-पक्वे ऽभ्यन्तर-स्थिते घृतं विरेचन-द्रव्यैः सिद्धं ताभ्यां च पाययेत् । निरूहं स्नेह-वस्तिं च ताभ्याम् एव प्रकल्पयेत् ॥ 9 ॥ पान-भोजन-लेपेषु मधु-शिग्रुः प्रयोजितः । दत्तावापो यथा-दोषम् a-पक्वं हन्ति विद्रधिम् ॥ 10 ॥ त्रायन्ती-त्रि-फला-निम्ब-कटुका-मधुकं समम् । त्रिवृत्-पटोल-मूलाभ्यां चत्वारो ऽंशाः पृथक् पृथक् ॥ 11 ॥ मसूरान् निस्-तुषाद् अष्टौ तत्-क्वाथः स-घृतो जयेत् । विद्रधि-गुल्म-वीसर्प-दाह-मोह-मद-ज्वरान् ॥ 12 ॥ तृण्-मूर्छा-छर्दि-हृद्-रोग-पित्तासृक्-कुष्ठ-कामलाः । कुडवं त्रायमाणायाः साध्यम् अष्ट-गुणे ऽम्भसि ॥ 13 ॥ कुडवं तद्-रसाद् धात्री-स्व-रसात् क्षीरतो घृतात् । कर्षांशं कल्कितं तिक्ता-त्रायन्ती-धन्वयासकम् ॥ 14 ॥ मुस्ता-तामलकी-वीरा-जीवन्ती-चन्दनोत्पलम् । पचेद् एक-त्र संयोज्य तद् घृतं पूर्व-वद् गुणैः ॥ 15 ॥ द्राक्षा मधूकं खर्जूरं विदारी स-शतावरी । परूषकाणि त्रि-फला तत्-क्वाथे पाचयेद् घृतम् ॥ 16 ॥ क्षीरेक्षु-धात्री-निर्यास-प्राणदा-कल्क-संयुतम् । तच् छीतं शर्करा-क्षौद्र-पादिकं पूर्व-वद् गुणैः ॥ 17 ॥ 13.17अव् क्षीरेक्षु-धात्री-निर्यासे 13.17ब्व् प्राणदा-कल्क-संयुतम् हरेच् छृङ्गादिभिर् असृक् सिरया वा यथान्तिकम् । विद्रधिं पच्यमानं च कोष्ठ-स्थं बहिर्-उन्नतम् ॥ 18 ॥ ज्ञात्वोपनाहयेत् शूले स्थिते तत्रैव पिण्डिते । तत्-पार्श्व-pŬanÃt सुप्तौ दाहादिष्व् अल्पकेषु च ॥ 19 ॥ पक्वः स्याद् विद्रधिं भित्त्वा व्रण-वत् तम् उपाचरेत् । अन्तर्-भागस्य चाप्य् एतच् चिह्नं पक्वस्य विद्रदेः ॥ 20 ॥ पक्वः स्रोतांसि संपूर्य स यात्य् ऊर्ध्वम् अधो ऽथ-वा । स्वयम्-प्रवृत्तं तं दोषम् उपेक्षेत हिताशिनः ॥ 21 ॥ 13.21ब्व् स यात्य् ऊर्ध्वम् अधो ऽपि वा दशाहं द्वा-दशाहं वा रक्षन् भिषग् उपद्रवात् । a-सम्यग् वहति क्लेदे वरुणादिं सुखाम्भसा ॥ 22 ॥ 13.22ब्व् रक्षेद् भिषग् उपद्रवात् पाययेन् मधु-शिग्रुं वा यवागूं तेन वा कृताम् । यव-कोल-कुलत्थोत्थ-यूषैर् अन्नं च शस्यते ॥ 23 ॥ ऊर्ध्वं दशाहात् त्रायन्ती-सर्पिषा तैल्वकेन वा । शोधयेद् बलतः शुद्धः स-क्षौद्रं तिक्तकं पिबेत् ॥ 24 ॥ सर्व-शो गुल्म-वच् चैनं यथा-दोषम् उपाचरेत् । सर्वावस्थासु सर्वासु गुग्गुलुं विद्रधीषु च ॥ 25 ॥ 13.25च्व् सर्वावस्थासु सर्वेषु कषायैर् यौगिकैर् युञ्ज्यात् स्वैः स्वैस् तद्-वच् छिला-जतु । पाकं च वारयेद् यत्नात् सिद्धिः पक्वे हि दैविकी ॥ 26 ॥ अपि चाशु विदाहि-त्वाद् विद्रधिः सो ऽभिधीयते । सति चालोचयेन् मेहे प्रमेहाणां चिकित्सितम् ॥ 27 ॥ Óaubhäjanaka-निर्यूहो हिङ्गु-सैन्धव-संयुतः । a-चिराद् विद्रधिं हन्ति प्रातः प्रातर् निषेवितः ॥ 27+1 ॥ कटु-त्रिकं तिक्तक-रोहिणी घनं किराततिक्तो ऽथ शतक्रतोर् यवाः । स-सप्तपर्णातिविषा दुरालभा पटोल-मूलं सह त्रायमाणया ॥ 27+2 ॥ गुडूची-चव्यं स-विडङ्ग-निम्बं प्रियङ्गु-नीलोत्पल-लोध्रम् अञ्जनम् । स-धातकी-मोच-रसं फल-त्रिकं स-नागरं बिल्व-कपित्थ-शारिवाः ॥ 27+3 ॥ समाः स्युर् एते द्वि-गुणं तु चित्रकं द्विर् अष्ट-भागं कुटज-त्वचं स्यात् । सु-सूक्ष्म-पिष्टं शिशिराम्बु-योजितं पिबेन् मनुष्यो ऽर्ध-पलं गुडान्वितम् ॥ 27+4 ॥ बुभुक्षिते स्यान् मृदु भोजनं हितं शशैः स-लावैर् अथ-वा 'पि तित्तिरैः । निहन्ति गुल्मान् कफ-पित्त-संभवान् विराजते शारद-पूर्ण-चन्द्र-वत् ॥ 27+5 ॥ a-जीर्ण-कासं क्षय-पाण्डु-ते तथा ज्वरातिसार-ग्रहणी-गदापचीः । प्रमेह-मूत्र-क्षय-वर्ध्म-vidradhŤ जयेत् प्रयुक्तः स-गुडः कटु-त्रिकः ॥ 27+6 ॥ भूनिम्बार्ध-पलं निशा-पल-युक्तं दार्वी-पले द्वे तथा ॥ 27+7a ॥ दार्व्य्-अर्धेन पुनर्नवां कुरु तथा दार्व्या समः प्रग्रहः ॥ 27+7b ॥ सार्धं दुःस्पर्शतः पलं तु कटुका योज्या तद्-अर्धेन वा ॥ 27+7c ॥ अश्वाह्वं निशया समानम् अमृता-पादाधिकं स्यात् पलम् ॥ 27+7d ॥ एतद् वत्सक-सप्त-कर्ष-सहितं सु-श्लक्ष्ण-चूर्णी-कृतं ॥ 27+8a ॥ वासायाः स्व-रसेन पञ्च चतुरस् त्रीन् वा पिबेद् वासरान् ॥ 27+8b ॥ भूयस् तद् गुड-वारिणा प्रति-दिनं पेयं पुरः-स्थे रवौ ॥ 27+8c ॥ एतद् विद्रधि-रोगिणां नि-रुज-कृच् चूर्णं तु गुह्योत्तमम् ॥ 27+8d ॥ ना-पुत्राय न चा-भ्रात्रे ना-शिष्याया-हितैषिणे । आरोग्य-शास्त्र-सर्व-स्वं देयम् एतत् कथञ्-च-न ॥ 27+9 ॥ स्तन-जे व्रण-वत् सर्वं न त्व् एनम् उपनाहयेत् । पाटयेत् पालयन् स्तन्य-वाहिनीः कृष्ण-चूचुकौ ॥ 28 ॥ सर्वास्व् आमाद्य्-अवस्थासु निर्दुहीत च तत् स्तनम् । शोधयेत् त्रि-वृता स्निग्धं वृद्धौ स्नेहैश् चलात्मके ॥ 29 ॥ कौशाम्र-तिल्वकैरण्ड-सु-कुमारक-मिश्रकैः । ततो ऽनिल-घ्न-निर्यूह-कल्क-स्नेहैर् निरूहयेत् ॥ 30 ॥ रसेन भोजितं यष्टी-तैलेनान्वासयेद् अनु । स्वेद-प्रलेपा वात-घ्नाः पक्वे भित्त्वा व्रण-क्रियाम् ॥ 31 ॥ पित्त-रक्तोद्भवे वृद्धाव् आम-पक्वे यथा-यथम् । शोफ-व्रण-क्रियां कुर्यात् प्रततं च हरेद् असृक् ॥ 32 ॥ गो-मूत्रेण पिबेत् कल्कं श्लैष्मिके पीतदारु-जम् । विम्लापनाद् ऋते चास्य श्लेष्म-ग्रन्थि-क्रमो हितः ॥ 33 ॥ 13.33च्व् विम्लापनाद् ऋते चात्र पक्वे च पाटिते तैलम् इष्यते व्रण-शोधनम् । सुमनो-'रुष्कराङ्कोल्ल-सप्तपर्णेषु साधितम् ॥ 34 ॥ पटोल-निम्ब-रजनी-विडङ्ग-कुटजेषु च । मेदो-जं मूत्र-पिष्टेन सु-स्विन्नं सुरसादिना ॥ 35 ॥ शिरो-विरेक-द्रव्यैर् वा वर्जयन् फल-सेवनीम् । दारयेद् वृद्धि-पत्त्रेण सम्यङ् मेदसि सूद्धृते ॥ 36 ॥ 13.36द्व् सम्यङ् मेदसि चोद्धृते व्रणं माक्षिक-कासीस-सैन्धव-प्रतिसारितम् । सीव्येद् अभ्यञ्जनं चास्य योज्यं मेदो-विशुद्धये ॥ 37 ॥ मनःशिलैला-सुमनो-ग्रन्थि-भल्लातकैः कृतम् । तैलम् Ã-व्रण-संधानात् स्नेह-स्वेदौ च शीलयेत् ॥ 38 ॥ मूत्र-जं स्वेदितं स्निग्धैर् वस्त्र-पट्टेन वेष्टितम् । विध्येद् अधस्-तात् सेवन्याः स्रावयेच् च यथोदरम् ॥ 39 ॥ व्रणं च स्थगिका-बद्धं रोपयेद् अन्त्र-हेतुके । फल-कोशम् a-संप्राप्ते चिकित्सा वात-वृद्धि-वत् ॥ 40 ॥ पचेत् पुनर्नव-तुलां तथा दश-पलाः पृथक् । दश-मूल-पयस्याश्वगन्धैरण्ड-शतावरीः ॥ 41 ॥ द्वि-दर्भ-शर-काशेक्षु-मूल-पोटगलान्विताः । वहे ऽपाम् अष्ट-भाग-स्थे तत्र त्रिंशत्-पलं गुडात् ॥ 42 ॥ प्रस्थम् एरण्ड-तैलस्य द्वौ घृतात् पयसस् तथा । आवपेद् द्वि-पलांशं च कृष्णा-तन्-मूल-सैन्धवम् ॥ 43 ॥ यष्टीमधुक-मृद्वीका-यवानी-नागराणि च । तत्-सिद्धं सु-कुमाराख्यं सु-कुमारं रसायनम् ॥ 44 ॥ वातातपाध्व-यानादि-परिहार्येष्व् a-यन्त्रणम् । प्रयोज्यं सु-कुमाराणाम् ईश्वराणाम् सुखात्मनाम् ॥ 45 ॥ नृणां स्त्री-वृन्द-भर्तॄणाम् a-लक्ष्मी-कलि-नाशनम् । सर्व-कालोपयोगेन कान्ति-लावण्य-पुष्टि-दम् ॥ 46 ॥ वर्ध्म-विद्रधि-गुल्मार्शो-योनि-मेढ्रानिलार्तिषु । शोफोदर-खुड-प्लीह-विड्-विबन्धेषु चोत्तमम् ॥ 47 ॥ रास्ना-यष्ट्य्-अमृतैरण्ड-बला-गोक्षुर-साधितः । क्वाथो ऽन्त्र-वृद्धिं हन्त्य् आशु रुबु-तैलेन मिश्रितः ॥ 47+1 ॥ यायाद् वर्ध्म न चेच् छान्तिं स्नेह-रेकानुवासनैः । वस्ति-कर्म पुरः कृत्वा वङ्क्षण-स्थं ततो दहेत् ॥ 48 ॥ अग्निना मार्ग-रोधार्थं मरुतो ऽर्धेन्दु-वक्रया । अङ्गुष्ठस्योपरि स्नाव पीतं तन्तु-समं च यत् ॥ 49 ॥ उत्क्षिप्य सूच्या तत् तिर्यग् दहेच् छित्त्वा यतो गदः । ततो ऽन्य-पार्श्वे ऽन्ये त्व् आहुर् दहेद् वानामिकाङ्गुलेः ॥ 50 ॥ गुल्मे ऽन्यैर् वात-कफ-जे प्लीह्नि चायं विधिः स्मृतः । कनिष्ठिकानामिकयोर् विश्वाच्यां च यतो गदः ॥ 51 ॥ मूलं बिल्व-कपित्थयोः अरलुकस्याग्नेर् बृहत्योर् द्वयोः ॥ 51+1a ॥ श्यामा-पूति-करञ्ज-शिग्रुक-तरोर् विश्वौषधारुष्करम् ॥ 51+1b ॥ कृष्णा-ग्रन्थिक-वेल्ल-पञ्च-लवण-क्षाराजमोदान्वितं ॥ 51+1c ॥ पीतं käjika-तोय-...-मथितैश् चूर्णी-कृतं वर्ध्म-जित् ॥ 51+1d ॥ अजाजी-कुष्ठ-गोमेद-हपुषा-बदराणि च । आरनालेन लेपः स्याद् वर्ध्म-जित् परम् औषधम् ॥ 51+2 ॥ अवि-क्षीरेण गोधूम-चूर्णं कन्दुरुकस्य च । प्रलेपनं सुखोष्णं स्याद् वर्ध्म-जित् परम् औषधम् ॥ 51+3 ॥ मृत-मात्रे तु वै काके विशस्तेन प्रलेपयेत् । मुहूर्तं वर्ध्म मेधावी तत्-क्षणाद् a-रुजो भवेत् ॥ 51+4 ॥ चिकित्सास्थान गुल्मं बद्ध-शकृद्-वातं वातिकं तीव्र-वेदनम् । रूक्ष-शीतोद्भवं तैलैः साधयेद् वात-रोगिकैः ॥ 1 ॥ पानान्नान्वासनाभ्यङ्गैः स्निग्धस्य स्वेदम् आचरेत् । आनाह-वेदना-स्तम्भ-विबन्धेषु विशेषतः ॥ 2 ॥ स्रोतसां मार्दवं कृत्वा जित्वा मारुतम् उल्बणम् । भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्मम् अपोहति ॥ 3 ॥ स्नेह-पानं हितं गुल्मे विशेषेणोर्ध्व-नाभि-जे । पक्वाशय-गते वस्तिर् उभयं जठराश्रये ॥ 4 ॥ दीप्ते ऽग्नौ वातिके गुल्मे विबन्धे ऽनिल-वर्चसोः । बृंहणान्य् अन्न-पानानि स्निग्धोष्णानि प्रदापयेत् ॥ 5 ॥ पुनः पुनः स्नेह-पानं निरूहाः सानुवासनाः । प्रयोज्या वात-जे गुल्मे कफ-पित्तानुरक्षिणः ॥ 6 ॥ 14.6द्व् कफ-पित्तानुरक्षिणा वस्ति-कर्म परं विद्याद् गुल्म-घ्नं तद् धि मारुतम् । स्व-स्थाने प्रथमं जित्वा सद्यो गुल्मम् अपोहति ॥ 7 ॥ तस्माद् अभीक्ष्ण-शो गुल्मा निरूहैः सानुवासनैः । प्रयुज्यमानैः शाम्यन्ति वात-पित्त-कफात्मकाः ॥ 8 ॥ हिङ्गु-सौवर्चल-व्योष-विड-dìima-दीप्यकैः । पुष्कराजाजी-धान्याम्ल-वेतस-क्षार-चित्रकैः ॥ 9 ॥ शठी-वचाजगन्धैला-सुरसैर् दधि-संयुतैः । शूलानाह-हरं सर्पिः साधयेद् वात-गुल्मिनाम् ॥ 10 ॥ हपुषोषण-पृथ्वीका-पञ्च-कोलक-दीप्यकैः । साजाजी-सैन्धवैर् दध्ना दुग्धेन च रसेन च ॥ 11 ॥ dìimÃn मूलकात् कोलात् पचेत् सर्पिर् निहन्ति तत् । वात-गुल्मोदरानाह-पार्श्व-हृत्-कोष्ठ-वेदनाः ॥ 12 ॥ योन्य्-अर्शो-ग्रहणी-दोष-कास-श्वासा-रुचि-ज्वरान् । दश-मूलं बलां कालां सुषवीं द्वौ पुनर्नवौ ॥ 13 ॥ 14.13च्व् दश-मूलं बलां कालीं पौष्करैरण्ड-रास्नाश्वगन्धा-भार्ग्य्-अमृता-शठीः । पचेद् गन्ध-पलाशं च द्रोणे ऽपां द्वि-पलोन्मितम् ॥ 14 ॥ यवैः कोलैः कुलत्थैश् च mëaiÓ च प्रास्थिकैः सह । क्वाथे ऽस्मिन् दधि-पात्रे च घृत-प्रस्थं विपाचयेत् ॥ 15 ॥ स्व-रसैर् dìimÃmrÃta-मातुलुङ्गोद्भवैर् युतम् । तथा तुषाम्बु-धान्याम्ल-शुक्तैः श्लक्ष्णैश् च कल्कितैः ॥ 16 ॥ भार्गी-तुम्बुरु-षड्ग्रन्था-ग्रन्थि-रास्नाग्नि-धान्यकैः । यवानक-यवान्य्-अम्ल-वेतसासित-जीरकैः ॥ 17 ॥ अजाजी-हिङ्गु-हपुषा-कारवी-वृषकोषकैः । निकुम्भ-कुम्भ-मूर्वेभ-पिप्पली-वेल्ल-dìimai÷ ॥ 18 ॥ श्वदंष्ट्रा-त्रपुसैर्वारु-बीज-हिंस्राश्मभेदकैः । मिशि-द्वि-क्षार-सुरस-शारिवा-नीलिनी-फलैः ॥ 19 ॥ त्रि-कटु-त्रि-पटूपेतैर् दाधिकं तद् व्यपोहति । रोगान् आशु-तरान् पूर्वान् कष्टान् अपि च शीलितम् ॥ 20 ॥ अपस्मार-गदोन्माद-मूत्राघातानिलामयान् । त्र्य्-ऊषण-त्रि-फला-धान्य-चविका-वेल्ल-चित्रकैः ॥ 21 ॥ 14.21अव् अपस्मार-गरोन्माद- कल्की-कृतैर् घृतं पक्वं स-क्षीरं वात-गुल्म-नुत् । तुलां लशुन-कन्दानां पृथक् पञ्च-पलांशकम् ॥ 22 ॥ पञ्च-मूलं महच् चाम्बु-भारार्धे तद् विपाचयेत् । पाद-शेषं तद्-अर्धेन dìima-स्व-रसं सुराम् ॥ 23 ॥ धान्याम्लं दधि चादाय पिष्टांश् चार्ध-पलांशकान् । त्र्य्-ऊषण-त्रि-फला-हिङ्गु-यवानी-चव्य-दीप्यकान् ॥ 24 ॥ साम्ल-वेतस-सिन्धूत्थ-देवदारून् पचेद् घृतात् । तैः प्रस्थं तत् परं सर्व-वात-गुल्म-विकार-जित् ॥ 25 ॥ 14.25अव् साम्ल-वेतस-सिन्धूत्थं 14.25ब्व् देवदारु पचेद् घृतात् षट्-पलं वा पिबेत् सर्पिर् यद् उक्तं राज-यक्ष्मणि । प्रसन्नया वा क्षीरार्थः सुरया dìimena वा ॥ 26 ॥ घृते मारुत-गुल्म-घ्नः कार्यो दध्नः सरेण वा । वात-गुल्मे कफो वृद्धो हत्वाग्निम् a-रुचिं यदि ॥ 27 ॥ हृल्-लासं गौरवं तन्द्रां जनयेद् उल्लिखेत् तु तम् । शूलानाह-विबन्धेषु ज्ञात्वा स-स्नेहम् आशयम् ॥ 28 ॥ निर्यूह-चूर्ण-वटकाः प्रयोज्या घृत-भेषजैः । कोल-dìima-घर्माम्बु-तक्र-मद्याम्ल-käjikaih ॥ 29 || मण्डेन वा पिबेत् प्रातश् चूर्णान्य् अन्नस्य वा पुरः । चूर्णानि मातुलुङ्गस्य भावितान्य् a-सकृद् रसे ॥ 30 ॥ कुर्वीत कार्मुक-तरान् वटकान् कफ-वातयोः ॥ 31ab ॥ हिङ्गु-वचा-विजया-पशुगन्धा-dìima-दीप्यक-धान्यक-पाठाः ॥ 31cd ॥ पुष्कर-मूल-शठी-हपुषाग्नि-क्षार-युग-त्रि-पटु-त्रि-कटूनि ॥ 31ef ॥ साजाजि-चव्यं सह-तिन्तिडीकं स-वेतसाम्लं विनिहन्ति चूर्णं । हृत्-पार्श्व-वस्ति-त्रिक-योनि-पायु-शूलानि वाय्व्-आम-कफोद्भवानि ॥ 32 ॥ कृच्छ्रान् गुल्मान् वात-विण्-मूत्र-सङ्गं कण्ठे बन्धं हृद्-ग्रहं पाण्डु-रोगम् । अन्ना-श्रद्धा-प्लीह-दुर्-नाम-हिध्मा-वर्ध्माध्मान-श्वास-कासाग्नि-सादान् ॥ 33 ॥ लवण-यवानी-दीप्यक-कण-नागरम् उत्तरोत्तरं वृद्धम् । सर्व-समांश-हरीतकी- चूर्णं वैश्वानरः साक्षात् ॥ 34 ॥ 14.34च्व् सर्व-समांशं हरीतकी- 14.34च्व् सर्व-समांशा विजया- 14.34द्व् चूर्णो वैश्वानरः साक्षात् त्रि-कटुकम् अजमोदा सैन्धवं जीरके द्वे ॥ 35a ॥ सम-धरण-घृतानाम् अष्टमो हिङ्गु-भागः ॥ 35b ॥ प्रथम-कवड-भोज्यः सर्पिषा संप्रयुक्तो ॥ 35c ॥ 14.35च्व् प्रथम-कवड-भोज्यः सर्पिषा चूर्णको ऽयं जनयति जठराग्निं वात-गुल्मं निहन्ति ॥ 35d ॥ 14.35द्व् जनयति भृशम् अग्निं वात-गुल्मं निहन्ति हिङ्गूग्रा-विड-शुण्ठ्य्-अजाजि-विजया-वाट्याभिधानामयैश् ॥ 36a ॥ चूर्णः कुम्भ-निकुम्भ-मूल-सहितैर् भागोत्तरं वर्धितैः ॥ 36b ॥ पीतः कोष्ण-जलेन कोष्ठ-ज-रुजो गुल्मोदरादीन् अयं ॥ 36c ॥ शार्दूलः प्रसभं प्रमथ्य हरति व्याधीन् मृगौघान् इव ॥ 36d ॥ सिन्धूत्थ-पथ्या-कण-दीप्यकानां ॥ 37a ॥ चूर्णानि तोयैः पिबतां कवोष्णैः ॥ 37b ॥ प्रयाति नाशं कफ-वात-जन्मा ॥ 37c ॥ नाराच-निर्भिन्न इवामयौघः ॥ 37d ॥ पूतीक-पत्त्र-गज-चिर्भट-चव्य-वह्नि- ॥ 38a ॥ -व्योषं च संस्तर-चितं लवणोपधानम् ॥ 38b ॥ दग्ध्वा विचूर्ण्य दधि-मस्तु-युतं प्रयोज्यं ॥ 38c ॥ गुल्मोदर-श्वयथु-पाण्डु-गुदोद्भवेषु ॥ 38d ॥ 14.38द्व् गुल्मोदर-श्वयथु-पाण्डु-गदोद्भवेषु हिङ्गु-त्रि-गुणं सैन्धवम् अस्मात् त्रि-गुणं च तैलम् ऐरण्डम् ॥ 39ab ॥ तत् त्रि-गुण-लशुन-रसं गुल्मोदर-वर्ध्म-शूल-घ्नम् । मातुलुङ्ग-रसो हिङ्गु dìimaæ विड-सैन्धवम् ॥ 40 ॥ सुरा-मण्डेन पातव्यं वात-गुल्म-रुजापहम् । शुण्ठ्याः कर्षं गुडस्य द्वौ धौतात् कृष्ण-तिलात् पलम् ॥ 41 ॥ 14.41ब्व् वात-गुल्म-ज्वरापहम् खादन्न् एक-त्र संचूर्ण्य कोष्ण-क्षीरानुपो जयेत् । वात-हृद्-रोग-गुल्मार्शो-योनि-शूल-शकृद्-ग्रहान् ॥ 42 ॥ पिबेद् एरण्ड-तैलं तु वात-गुल्मी प्रसन्नया । श्लेष्मण्य् अनु-बले वायौ पित्ते तु पयसा सह ॥ 43 ॥ विवृद्धं यदि वा पित्तं संतापं वात-गुल्मिनः । कुर्याद् विरेचनीयो ऽसौ स-स्नेहैर् आनुलोमिकैः ॥ 44 ॥ तापानुवृत्ताव् एवं च रक्तं तस्यावसेचयेत् । साधयेच् छुद्ध-शुष्कस्य लशुनस्य चतुः-पलम् ॥ 45 ॥ क्षीरोदके ऽष्ट-गुणिते क्षीर-शेषं च पाचयेत् । वात-गुल्मम् उदावर्तं गृध्रसीं विषम-ज्वरम् ॥ 46 ॥ हृद्-रोगं विद्रधिं शोषं साधयत्य् आशु तत् पयः । तैलं प्रसन्ना गो-मूत्रम् आरनालं यवाग्र-जः ॥ 47 ॥ 14.47ब्व् नाशयत्य् आशु तत् पयः गुल्मं जठरम् आनाहं पीतम् एक-त्र साधयेत् । चित्रक-ग्रन्थिकैरण्ड-शुण्ठी-क्वाथः परं हितः ॥ 48 ॥ शूलानाह-विबन्धेषु स-हिङ्गु-विड-सैन्धवैः । पुष्करैरण्डयोर् मूलं यव-धन्वयवासकम् ॥ 49 ॥ जलेन क्वथितं पीतं कोष्ठ-दाह-रुजापहम् । वाट्याह्वैरण्ड-दर्भाणां मूलं दारु महौषधम् ॥ 50 ॥ पीतं निःक्वाथ्य तोयेन कोष्ठ-पृष्ठांस-शूल-जित् । शिला-जं पयसान्-अल्प-पञ्च-मूल-शृतेन वा ॥ 51 ॥ 14.51ब्व् कोष्ठ-पृष्ट्य्-अंस-शूल-जित् वात-गुल्मी पिबेद् वाट्यम् उदावर्ते तु भोजयेत् । स्निग्धं पैप्पलिकैर् यूषैर् मूलकानां रसेन वा ॥ 52 ॥ बद्ध-विण्-मारुतो ऽश्नीयात् क्षीरेणोष्णेन यावकम् । kulmëÃn वा बहु-स्नेहान् भक्षयेल् लवणोत्तरान् ॥ 53 ॥ नीलिनी-त्रिवृता-दन्ती-पथ्या-कम्पिल्लकैः सह । स-मलाय घृतं देयं स-विड-क्षार-नागरम् ॥ 54 ॥ नीलिनीं त्रि-फलां रास्नां बलां कटुक-रोहिणीम् । पचेद् विडङ्गं व्याघ्रीं च पालिकानि jalìhake ॥ 55 || रसे ऽष्ट-भाग-शेषे तु घृत-प्रस्थं विपाचयेत् । दध्नः प्रस्थेन संयोज्य सुधा-क्षीर-पलेन च ॥ 56 ॥ ततो घृत-पलं दद्याद् यवागू-मण्ड-मिश्रितम् । जीर्णे सम्यग्-विरिक्तं च भोजयेद् रस-भोजनम् ॥ 57 ॥ गुल्म-कुष्ठोदर-व्यङ्ग-शोफ-पाण्ड्व्-आमय-ज्वरान् । श्वित्रं प्लीहानम् उन्मादं हन्त्य् एतन् नीलिनी-घृतम् ॥ 58 ॥ कुक्कुटाश् च मयूराश् च तित्तिरि-क्रौञ्च-वर्तकाः । शालयो मदिरा सर्पिर् वात-गुल्म-चिकित्सितम् ॥ 59 ॥ मितम् उष्णं द्रवं स्निग्धं भोजनं वात-गुल्मिनाम् । स-मण्डा वारुणी पानं तप्तं वा धान्यकैर् जलम् ॥ 60 ॥ स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम् । द्राक्षाभया-गुड-रसं कम्पिल्लं वा मधु-द्रुतम् ॥ 61 ॥ 14.61द्व् कम्पिल्लं वा मधु-द्रवम् कल्पोक्तं रक्त-पित्तोक्तं गुल्मे रूक्षोष्ण-जे पुनः । परं संशमनं सर्पिस् तिक्तं वासा-घृतं शृतम् ॥ 62 ॥ तृणाख्य-पञ्चक-क्वाथे जीवनीय-गणेन वा । शृतं तेनैव वा क्षीरं न्यग्रोधादि-गणेन वा ॥ 63 ॥ तत्रापि स्रंसनं युञ्ज्याच् छीघ्रम् आत्ययिके भिषक् । वैरेचनिक-सिद्धेन सर्पिषा पयसापि वा ॥ 64 ॥ रसेनामलकेक्षूणां घृत-प्रस्थं विपाचयेत् । पथ्या-पादं पिबेत् सर्पिस् तत् सिद्धं पित्त-गुल्म-नुत् ॥ 65 ॥ पिबेद् वा तैल्वकं सर्पिर् यच् चोक्तं पित्त-विद्रधौ । द्राक्षां पयस्यां मधुकं चन्दनं पद्मकं मधु ॥ 66 ॥ पिबेत् तण्डुल-तोयेन पित्त-गुल्मोपशान्तये । द्वि-पलं त्रायमाणाया जल-द्वि-प्रस्थ-साधितम् ॥ 67 ॥ अष्ट-भाग-स्थितं पूतं कोष्णं क्षीर-समम् पिबेत् । पिबेद् उपरि तस्योष्णं क्षीरम् एव यथा-बलम् ॥ 68 ॥ तेन निर्हृत-दोषस्य गुल्मः शाम्यति पैत्तिकः । दाहे ऽभ्यङ्गो घृतैः शीतैः साज्यैर् लेपो हिमौषधैः ॥ 69 ॥ स्पर्शः सरो-रुहां पत्त्रैः पात्रैश् च प्रचलज्-जलैः । विदाह-पूर्व-रूपेषु शूले वह्नेश् च मार्दवे ॥ 70 ॥ बहु-शो ऽपहरेद् रक्तं पित्त-गुल्मे विशेषतः । छिन्न-मूला विदह्यन्ते न गुल्मा यान्ति च क्षयम् ॥ 71 ॥ रक्तं हि व्य्-अम्ल-तां याति तच् च नास्ति न चास्ति रुक् । हृत-दोषं परिम्लानं जाङ्गलैस् तर्पितं रसैः ॥ 72 ॥ समाश्वस्तं स-शेषार्तिं सर्पिर् अभ्यासयेत् पुनः । रक्त-पित्ताति-वृद्ध-त्वात् क्रियाम् अन्-उपलभ्य वा ॥ 73 ॥ गुल्मे पाकोन्-मुखे सर्वा पित्त-विद्रधि-वत् क्रिया । शालिर् गव्याज-पयसी पटोली जाङ्गलं घृतम् ॥ 74 ॥ धात्री परूषकं द्राक्षा खर्जूरं dìimaæ सिता । भोज्यं पाने ऽम्बु बलया बृहत्य्-आद्यैश् च साधितम् ॥ 75 ॥ श्लेष्म-जे वामयेत् पूर्वम् a-वम्यम् उपवासयेत् । तिक्तोष्ण-कटु-संसर्ग्या वह्निं संधुक्षयेत् ततः ॥ 76 ॥ 14.76अव् कफ-जे वामयेत् पूर्वम् हिङ्ग्व्-आदिभिश् च द्वि-गुण-क्षार-हिङ्ग्व्-अम्ल-वेतसैः । nigƬhaæ यदि वोन्नद्धं स्तिमितं कठिनं स्थिरम् ॥ 77 ॥ आनाहादि-युतं गुल्मं संस्वेद्य विनयेद् अनु । घृतं स-क्षार-कटुकं पातव्यं कफ-गुल्मिनाम् ॥ 78 ॥ 14.78ब्व् संशोध्य विनयेद् अनु स-व्योष-क्षार-लवणं स-हिङ्गु-विड-dìimam । कफ-गुल्मं जयत्य् आशु दश-मूल-शृतं घृतम् ॥ 79 ॥ भल्लातकानां द्वि-पलं पञ्च-मूलं पलोन्मितम् । अल्पं toyìhake साध्यं पाद-शेषेण तेन च ॥ 80 ॥ तुल्यं घृतं तुल्य-पयो विपचेद् अक्ष-संमितैः । विडङ्ग-हिङ्गु-सिन्धूत्थ-याव-शूक-शठी-विडैः ॥ 81 ॥ स-द्वीपि-रास्ना-यष्ट्य्-आह्व-षड्ग्रन्था-कण-नागरैः । एतद् भल्लातक-घृतं कफ-गुल्म-हरं परम् ॥ 82 ॥ प्लीह-पाण्ड्व्-आमय-श्वास-ग्रहणी-रोग-कास-जित् । ततो ऽस्य गुल्मे देहे च समस्ते स्वेदम् आचरेत् ॥ 83 ॥ 14.83ब्व् -ग्रहणी-रोग-कास-नुत् सर्व-त्र गुल्मे प्रथमं स्नेह-स्वेदोपपादिते । या क्रिया क्रियते याति सा सिद्धिं न विरूक्षिते ॥ 84 ॥ स्निग्ध-स्विन्न-शरीरस्य गुल्मे शैथिल्यम् आगते । यथोक्तां घटिकां न्यस्येद् गृहीते ऽपनयेच् च ताम् ॥ 85 ॥ वस्त्रान्तरं ततः कृत्वा भिन्द्याद् गुल्मं प्रमाण-वित् । वि-मार्गाज-पदादर्शैर् यथा-लाभं prapŬayet ॥ 86 || प्रमृज्याद् गुल्मम् एवैकं न त्व् अन्त्र-हृदयं स्पृशेत् । तिलैरण्डातसी-बीज-सर्षपैः परिलिप्य च ॥ 87 ॥ 14.87द्व् -सर्षपैः परिलिप्य वा श्लेष्म-गुल्मम् अयः-पात्रैः सुखोष्णैः स्वेदयेत् ततः । एवं च विसृतं स्थानात् कफ-गुल्मं विरेचनैः ॥ 88 ॥ स-स्नेहैर् वस्तिभिश् चैनं शोधयेद् दाशमूलिकैः । पिप्पल्य्-आमलक-द्राक्षा-श्यामाद्यैः पालिकैः पचेत् ॥ 89 ॥ एरण्ड-तैल-हविषोः प्रस्थौ पयसि षड्-गुणे । सिद्धो ऽयं मिश्रकः स्नेहो गुल्मिनां स्रंसनं हितम् ॥ 90 ॥ वृद्धि-विद्रधि-शूलेषु वात-व्याधिषु चामृतम् । पिबेद् वा नीलिनी-सर्पिर् मात्रया द्वि-पलीनया ॥ 91 ॥ 14.91द्व् मात्रया द्वि-पलीकया तथैव सु-कुमाराख्यं घृतान्य् औदरिकाणि वा । द्रोणे ऽम्भसः पचेद् दन्त्याः पलानां पञ्च-विंशतिम् ॥ 92 ॥ चित्रकस्य तथा पथ्यास् तावतीस् तद्-रसे स्रुते । द्वि-प्रस्थे साधयेत् पूते क्षिपेद् दन्ती-समं गुडम् ॥ 93 ॥ 14.93ब्व् तावतीस् तद्-रसे शृते तैलात् पलानि चत्वारि त्रिवृतायश् च चूर्णतः । कणा-कर्षौ तथा शुण्ठ्याः सिद्धे लेहे तु शीतले ॥ 94 ॥ मधु तैल-समं दद्याच् चतुर्-जाताच् चतुर्थिकाम् । अतो हरीतकीम् एकां सावलेह-पलाम् अदन् ॥ 95 ॥ सुखं विरिच्यते स्निग्धो दोष-प्रस्थम् अन्-आमयः । गुल्म-हृद्-रोग-दुर्-नाम-शोफानाह-गरोदरान् ॥ 96 ॥ कुष्ठोत्क्लेशा-रुचि-प्लीह-ग्रहणी-विषम-ज्वरान् । घ्नन्ति दन्ती-हरीतक्यः पाण्डु-तां च स-कामलाम् ॥ 97 ॥ 14.97द्व् पाण्डु-तां च स-कामलान् सुधा-क्षीर-द्रवं चूर्णं त्रि-वृतायाः सु-भावितम् । कार्षिकं मधु-सर्पिर्भ्यां lŬhvà साधु विरिच्यते ॥ 98 ॥ कुष्ठ-श्यामा-त्रिवृद्-दन्ती-विजया-क्षार-गुग्गुलून् । गो-मूत्रेण पिबेद् एकं तेन गुग्गुलुम् एव वा ॥ 99 ॥ निरूहान् कल्प-सिद्ध्य्-उक्तान् योजयेद् गुल्म-नाशनान् । कृत-मूलं महा-वास्तुं कठिनं स्तिमितं गुरुम् ॥ 100 ॥ gƬha-मांसं जयेद् गुल्मं क्षारारिष्टाग्नि-कर्मभिः । एकान्तरम् द्व्य्-अन्तरं वा विश्रमय्याथ-वा त्र्य्-अहम् ॥ 101 ॥ शरीर-दोष-बलयोर् वर्धन-क्षपणोद्यतः । अर्शो-'श्मरी-ग्रहण्य्-उक्ताः क्षारा योज्याः कफोल्बणे ॥ 102 ॥ देवदारु-त्रिवृद्-दन्ती-कटुका-पञ्च-कोलकम् । स्वर्जिका-याव-शूकाख्यौ श्रेष्ठा-पाठोपकुञ्चिकाः ॥ 103 ॥ कुष्ठं सर्पसुगन्धां च द्व्य्-अक्षांशं पटु-पञ्चकम् । पालिकं चूर्णितं तैल-वसा-दधि-घृताप्लुतम् ॥ 104 ॥ घटस्यान्तः पचेत् पक्वम् अग्नि-वर्णे घटे च तम् । क्षारं गृहीत्वा क्षीराज्य-तक्र-मद्यादिभिः पिबेत् ॥ 105 ॥ गुल्मोदावर्त-वर्ध्मार्शो-जठर-ग्रहणी-कृमीन् । अपस्मार-गरोन्माद-योनि-शुक्रामयाश्मरीः ॥ 106 ॥ क्षारा-गदो ऽयं शमयेद् विषं चाखु-भुजङ्ग-जम् । श्लेष्माणं मधुरं स्निग्धं रस-क्षीर-घृताशिनः ॥ 107 ॥ छित्त्वा भित्त्वाशयात् क्षारः क्षार-त्वात् क्षारयत्य् अधः । मन्दे ऽग्नाव् a-रुचौ सात्म्यैर् मद्यैः स-स्नेहम् अश्नताम् ॥ 108 ॥ 14.108अव् छित्त्वा छित्त्वाशयात् क्षारः 14.108अव् छित्त्वा भित्त्वाशयं क्षारः 14.108ब्व् क्षार-त्वात् पातयत्य् अधः योजयेद् आसवारिष्टान् निगदान् मार्ग-शुद्धये । शालयः षष्टिका जीर्णाः कुलत्था जाङ्गलं पलम् ॥ 109 ॥ चिरिबिल्वाग्नि-तर्कारी-यवानी-वरुणाङ्कुराः । शिग्रुस् तरुण-बिल्वानि बालं शुष्कं च मूलकम् ॥ 110 ॥ 14.110च्व् शिग्रोस् तरुण-मूलानि बीजपूरक-हिङ्ग्व्-अम्ल-वेतस-क्षार-dìimam । व्योषं तक्रं घृतं तैलं भक्तं पानं तु वारुणी ॥ 111 ॥ धान्याम्लं मस्तु तक्रं च यवानी-विड-चूर्णितम् । पञ्च-मूल-शृतं वारि जीर्णं मार्द्वीकम् एव वा ॥ 112 ॥ पिप्पली-पिप्पली-मूल-चित्रकाजाजी-सैन्धवैः । सुरा गुल्मं जयत्य् आशु जगलश् च विमिश्रितः ॥ 113 ॥ 14.113द्व् जाङ्गलश् च विमिश्रितः वमनैर् लङ्घनैः स्वेदैः सर्पिः-पानैर् विरेचनैः । वस्ति-क्षारासवारिष्ट-गुटिका-पथ्य-भोजनैः ॥ 114 ॥ 14.114च्व् वस्ति-क्षारासवारिष्टैर् 14.114द्व् -गुल्मिका-पथ्य-भोजनैः 14.114द्व् गौल्मिकैः पथ्य-भोजनैः श्लैष्मिको बद्ध-मूल-त्वाद् यदि गुल्मो न शाम्यति । तस्य दाहं हृते रक्ते कुर्याद् अन्ते शरादिभिः ॥ 115 ॥ अथ गुल्मं स-पर्य्-अन्तं वाससान्तरितं भिषक् । नाभि-वस्त्य्-अन्त्र-हृदयं रोम-राजीं च वर्जयन् ॥ 116 ॥ नाति-gìhaæ परिमृशेच् छरेण ज्वलताथ-वा । लोहेनारणिकोत्थेन दारुणा तैन्दुकेन वा ॥ 117 ॥ ततो ऽग्नि-वेगे शमिते शीतैर् व्रण इव क्रिया । आमान्वये तु पेयाद्यैः संधुक्ष्याग्निं विलङ्घिते ॥ 118 ॥ स्वं स्वं कुर्यात् क्रमं मिश्रं मिश्र-दोषे च काल-वित् । गत-प्रसव-कालायै नार्यै गुल्मे ऽस्र-संभवे ॥ 119 ॥ स्निग्ध-स्विन्न-शरीरायै दद्यात् स्नेह-विरेचनम् । तिल-क्वाथे घृत-गुड-व्योष-भार्गी-रजो-'न्वितः ॥ 120 ॥ पानं रक्त-भवे गुल्मे नष्टे पुष्पे च योषितः । भार्गी-कृष्णा-करञ्ज-त्वग्-ग्रन्थिकामरदारु-जम् ॥ 121 ॥ चूर्णं तिलानां क्वाथेन पीतं गुल्म-रुजापहम् । पलाश-क्षार-पात्रे द्वे द्वे पात्रे तैल-सर्पिषोः ॥ 122 ॥ गुल्म-शैथिल्य-जननीं पक्त्वा मात्रां प्रयोजयेत् । न प्रभिद्येत यद्य् एवं दद्याद् योनि-विरेचनम् ॥ 123 ॥ क्षारेण युक्तं पललं सुधा-क्षीरेण वा ततः । ताभ्यां वा भावितान् दद्याद् योनौ कटुक-मत्स्यकान् ॥ 124 ॥ वराह-मत्स्य-पित्ताभ्यां नक्तकान् वा सु-भावितान् । किण्वं वा स-गुड-क्षारं दद्याद् योनौ विशुद्धये ॥ 125 ॥ रक्त-पित्त-हरं क्षारं लेहयेन् मधु-सर्पिषा । लशुनं मदिरां तीक्ष्णां मत्स्यांश् चास्यै प्रयोजयेत् ॥ 126 ॥ वस्तिं स-क्षीर-गो-मूत्रं स-क्षारं दाशमूलिकम् । a-वर्तमाने रुधिरे हितं गुल्म-प्रभेदनम् ॥ 127 ॥ 14.127अव् वस्तिं स-क्षौद्र-गो-मुत्रं यमकाभ्यक्त-देहायाः प्रवृत्ते समुपेक्षणम् । रसौदनस् तथाहारः पानं च तरुणी सुरा ॥ 128 ॥ रुधिरे ऽति-प्रवृत्ते तु रक्त-पित्त-हराः क्रियाः । कार्या वात-रुग्-आर्तायाः सर्वा वात-हराः पुनः ॥ 129 ॥ आनाहादाव् उदावर्त-बलास-घ्न्यो यथा-यथम् ॥ 129ªab ॥ चिकित्सास्थान दोषाति-मात्रोपचयात् स्रोतो-मार्ग-निरोधनात् । संभवत्य् उदरं तस्मान् नित्यम् एनं विरेचयेत् ॥ 1 ॥ 15.1ब्व् स्रोतो-मार्ग-विघातनात् पाययेत् तैलम् ऐरण्डं स-मूत्रं स-पयो ऽपि वा । मासं द्वौ वाथ-वा गव्यं मूत्रं माहिषम् एव वा ॥ 2 ॥ 15.2च्व् मासं द्वौ वा तथा गव्यं पिबेद् गो-क्षीर-भुक् स्याद् वा करभी-क्षीर-वर्तनः । दाहानाहाति-तृण्-मूर्छा-परीतस् तु विशेषतः ॥ 3 ॥ रूक्षाणां बहु-वातानां दोष-संशुद्धि-काङ्क्षिणाम् । स्नेहनीयानि सर्पींषि जठर-घ्नानि योजयेत् ॥ 4 ॥ षट्-पलं दश-मूलाम्बु-मस्तु-द्व्य्-ìhaka-साधितम् । नागर-त्रि-पलं प्रस्थं घृत-तैलात् tathìhakam ॥ 5 || 15.5च्व् नागरं त्रि-पलं प्रस्थं मस्तुनः साधयित्वैतत् पिबेत् सर्वोदरापहम् । कफ-मारुत-संभूते गुल्मे च परमं हितम् ॥ 6 ॥ चतुर्-गुणे जले मूत्रे द्वि-गुणे चित्रकात् पले । कल्के सिद्धं घृत-प्रस्थं स-क्षारं जठरी पिबेत् ॥ 7 ॥ यव-कोल-कुलत्थानां पञ्च-मूलस्य चाम्भसा । सुरा-सौवीरकाभ्यां च सिद्धं वा पाययेद् घृतम् ॥ 8 ॥ एभिः स्निग्धाय संजाते बले शान्ते च मारुते । स्रस्ते दोषाशये दद्यात् कल्प-दृष्टं विरेचनम् ॥ 9 ॥ पटोल-मूलं त्रि-फलां निशां वेल्लं च कार्षिकम् । कम्पिल्ल-नीलिनी-कुम्भ-भागान् द्वि-त्रि-चतुर्-गुणान् ॥ 10 ॥ पिबेत् संचूर्ण्य मूत्रेण पेया-पूर्वं ततो रसैः । विरिक्तो जाङ्गलैर् अद्यात् ततः षड्-दिवसं पयः ॥ 11 ॥ शृतं पिबेद् व्योष-युतं पीतम् एवं पुनः पुनः । हन्ति सर्वोदराण्य् एतच् चूर्णं जातोदकान्य् अपि ॥ 12 ॥ गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम् । पिबेत् कर्कन्धु-मृद्वीका-कोलाम्भो-मूत्र-सीधुभिः ॥ 13 ॥ यवानी हपुषा धान्यं शतपुष्पोपकुञ्चिका । कारवी पिप्पली-मूलम् अजगन्धा शठी वचा ॥ 14 ॥ चित्रको ऽजाजिकं व्योषं स्वर्णक्षीरी फल-त्रयम् । द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवण-पञ्चकम् ॥ 15 ॥ विडङ्गं च समांशानि दन्त्या भाग-त्रयं तथा । त्रिवृद्-विशाले द्वि-गुणे सातला च चतुर्-गुणा ॥ 16 ॥ एष नारायणो नाम चूर्णो रोग-गणापहः । नैनं प्राप्याभिवर्धन्ते रोगा विष्णुम् इवासुराः ॥ 17 ॥ 15.17च्व् नैनं प्राप्यातिवर्तन्ते तक्रेणोदरिभिः पेयो गुल्मिभिर् बदराम्बुना । आनाह-वाते सुरया वात-रोगे प्रसन्नया ॥ 18 ॥ दधि-मण्डेन विट्-सङ्गे dìimÃmbhobhir अर्शसैः । परिकर्ते स-वृक्षाम्लैर् उष्णाम्बुभिर् a-जीर्णके ॥ 19 ॥ भगन्दरे पाण्डु-रोगे कासे श्वासे गल-ग्रहे । हृद्-रोगे ग्रहणी-दोषे कुष्ठे मन्दे ऽनले ज्वरे ॥ 20 ॥ दंष्ट्रा-विषे मूल-विषे स-गरे कृत्रिमे दोषे । यथार्हं स्निग्ध-कोष्ठेन पेयम् एतद् विरेचनम् ॥ 21 ॥ हपुषां käcanak«ÅrÅæ त्रि-फलां नीलिनी-फलम् । त्रायन्तीं रोहिणीं तिक्तां सातलां त्रिवृतां वचाम् ॥ 22 ॥ सैन्धवं काल-लवणं पिप्पलीं चेति चूर्णयेत् । dìima-त्रि-फला-मांस-रस-मूत्र-सुखोदकैः ॥ 23 ॥ पेयो ऽयं सर्व-गुल्मेषु प्लीह्नि सर्वोदरेषु च । श्वित्रे कुष्ठेष्व् a-जरके सदने विषमे ऽनले ॥ 24 ॥ शोफार्शः-पाण्डु-रोगेषु कामलायां हलीमके । वात-पित्त-कफांश् चाशु विरेकेण प्रसाधयेत् ॥ 25 ॥ नीलिनीं निचुलं व्योषं क्षारौ लवण-पञ्चकम् । चित्रकं च पिबेच् चूर्णं सर्पिषोदर-गुल्म-नुत् ॥ 26 ॥ पूर्व-वच् च पिबेद् दुग्धं क्षामः शुद्धो ऽन्तरान्तरा । कारभं गव्यम् आजं वा दद्याद् आत्ययिके गदे ॥ 27 ॥ स्नेहान् एव विरेकार्थे दुर्-बलेभ्यो विशेषतः । हरीतकी-सूक्ष्म-रजः-प्रस्थ-युक्तं gh­tìhakam ॥ 28 || 15.28अव् स्नेहम् एव विरेकार्थे अग्नौ विलाप्य मथितं खजेन यव-पल्लके । निधापयेत् ततो मासाद् उद्धृतं गालितं पचेत् ॥ 29 ॥ हरीतकीनां क्वाथेन दध्ना चाम्लेन संयुतम् । उदरं गरं अष्ठीलाम् आनाहं गुल्म-विद्रधी ॥ 30 ॥ हन्त्य् एतत् कुष्ठम् उन्मादम् अपस्मारं च पानतः । स्नुक्-क्षीर-युक्ताद् गो-क्षीराच् छृत-शीतात् खजाहतात् ॥ 31 ॥ यज् जातम् आज्यं स्नुक्-क्षीर-सिद्धं तच् च तथा-गुणम् । क्षीर-द्रोणं सुधा-क्षीर-प्रस्थार्ध-सहितं दधि ॥ 32 ॥ 15.32द्व् -प्रस्थार्धेन युतं दधि जातं मथित्वा तत्-सर्पिस् त्रिवृत्-सिद्धं च तद्-गुणम् । तथा सिद्धं घृत-प्रस्थं पयस्य् अष्ट-गुणे पिबेत् ॥ 33 ॥ 15.33द्व् पयस्य् अष्ट-गुणे पचेत् स्नुक्-क्षीर-पल-कल्केन त्रिवृता-षट्-पलेन च । एषां चानु पिबेत् पेयां रसं स्वादु पयो ऽथ-वा ॥ 34 ॥ घृते जीर्णे विरिक्तश् च कोष्णं नागर-साधितम् । पिबेद् अम्बु ततः पेयां ततो यूषं kulattha-jam ॥ 35 || pibed rÆk«as try-अहं त्व् एवं भूयो वा प्रतिभोजितः । पुनः पुनः पिबेत् सर्पिर् आनुपूर्व्यानयैव च ॥ 36 ॥ घृतान्य् एतानि सिद्धानि विदध्यात् कुशलो भिषक् । गुल्मानां गर-दोषाणाम् उदराणां च शान्तये ॥ 37 ॥ पीलु-कल्कोपसिद्धं वा घृतम् आनाह-भेदनम् । तैल्वकं नीलिनी-सर्पिः स्नेहं वा मिश्रकं पिबेत् ॥ 38 ॥ हृत-दोषः क्रमाद् अश्नन् लघु-शाल्य्-ओदन-प्रति । उपयुञ्जीत जठरी दोष-शोष-निवृत्तये ॥ 39 ॥ हरीतकी-सहस्रं वा गो-मूत्रेण पयो-'नुपः । सहस्रं पिप्पलीनां वा स्नुक्-क्षीरेण सु-भावितम् ॥ 40 ॥ पिप्पली-वर्धमानं वा क्षीराशी वा शिला-जतु । तद्-वद् वा गुग्गुलुं क्षीरं तुल्यार्द्रक-रसं तथा ॥ 41 ॥ 15.41अव् पिप्पलीं वर्धमानं वा चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिबेत् । मासं युक्तस् तथा हस्ति-पिप्पली-विश्व-भेषजम् ॥ 42 ॥ विडङ्गं चित्रको दन्ती चव्यं व्योषं च तैः पयः । कल्कैः कोल-समैः पीत्वा प्रवृद्धम् उदरं जयेत् ॥ 43 ॥ भोज्यं भुञ्जीत वा मासं स्नुही-क्षीर-घृतान्वितम् । उत्कारिकां वा स्नुक्-क्षीर-पीत-पथ्या-कणा-कृताम् ॥ 44 ॥ पार्श्व-शूलम् उपस्तम्भं हृद्-ग्रहं च समीरणः । यदि कुर्यात् ततस् तैलं बिल्व-क्षारान्वितम् पिबेत् ॥ 45 ॥ पक्वं वा टुण्टुक-बला-पलाश-तिल-नाल-जैः । क्षारैः कदल्य्-अपामार्ग-तर्कारी-जैः प्र्ठक्-कृतैः ॥ 46 ॥ कफे वातेन पित्ते वा ताभ्यां वाप्य् आवृते ऽनिले । बलिनः स्वौषध-युतं तैलम् एरण्ड-जं हितम् ॥ 47 ॥ देवदारु-पलाशार्क-हस्ति-पिप्पलि-शिग्रुकैः । साश्वकर्णैः स-गो-मूत्रैः प्रदिह्याद् उदरं बहिः ॥ 48 ॥ वृश्चिकाली-वचा-शुण्ठी-पञ्च-मूल-पुनर्नवात् । वर्षाभू-धान्य-कुष्ठाच् च क्वाथैर् मूत्रैश् च सेचयेत् ॥ 49 ॥ विरिक्त-म्लानम् उदरं स्वेदितं शाल्वणादिभिः । वाससा वेष्टयेद् एवं वायुर् नाध्मापयेत् पुनः ॥ 50 ॥ 15.50ब्व् स्वेदितं शाल्वलादिभिः सु-विरिक्तस्य यस्य स्याद् आध्मानं पुनर् एव तम् । सु-स्निग्धैर् अम्ल-लवणैर् निरूहैः समुपाचरेत् ॥ 51 ॥ सोपस्तम्भो ऽपि वा वायुर् आध्मापयति यं नरम् । तीक्ष्णाः स-क्षार-गो-मूत्राः शस्यन्ते तस्य वस्तयः ॥ 52 ॥ इति सामान्यतः प्रोक्ताः सिद्धा जठरिणां क्रियाः । वातोदरे ऽथ बलिनं विदार्य्-आदि-शृतं घृतम् ॥ 53 ॥ 15.53अव् इति सामान्यतः प्रोक्ता 15.53ब्व् सिद्धा जठरिणां क्रिया पाययेत ततः स्निग्धं स्वेदिताङ्गं विरेचयेत् । बहु-शस् तैल्वकेनैनं सर्पिषा मिश्रकेण वा ॥ 54 ॥ कृते संसर्जने क्षीरं बलार्थम् अवचारयेत् । प्राग् उत्क्लेशान् निवर्त्यं च बले लब्धे क्रमात् पयः ॥ 55 ॥ 15.55च्व् प्राग् उत्क्लेशान् निवर्तेत यूषै रसैर् वा मन्दाम्ल-लवणैर् एधितानलम् । सोदावर्तं पुनः स्निग्ध-स्विन्नम् आस्थापयेत् ततः ॥ 56 ॥ तीक्ष्णाधो-भाग-युक्तेन दश-मूलिक-वस्तिना । तिलोरुबूक-तैलेन वात-घ्नाम्ल-शृतेन च ॥ 57 ॥ 15.57ब्व् दश-मूलेन वस्तिना स्फुरणाक्षेप-संध्य्-अस्थि-पार्श्व-पृष्ठ-त्रिकार्तिषु । रूक्षं बद्ध-शकृद्-वातं दीप्ताग्निम् अनुवासयेत् ॥ 58 ॥ a-विरेच्यस्य शमना वस्ति-क्षीर-घृतादयः । बलिनं स्वादु-सिद्धेन पैत्ते संस्नेह्य सर्पिषा ॥ 59 ॥ श्यामा-त्रिभण्डी-त्रि-फला-विपक्वेन विरेचयेत् । सिता-मधु-gh­tìhyena निरूहो ऽस्य ततो हितः ॥ 60 ॥ न्यग्रोधादि-कषायेण स्नेह-वस्तिश् च तच्-छृतः । दुर्-बलं त्व् अनुवास्यादौ शोधयेत् क्षीर-वस्तिभिः ॥ 61 ॥ जाते चाग्नि-बले स्निग्धं भूयो भूयो विरेचयेत् । क्षीरेण स-त्रिवृत्-कल्केनोरुबूक-शृतेन वा ॥ 62 ॥ 15.62अव् जाते त्व् अग्नि-बले स्निग्धं 15.62द्व् ंनोरुबूक-शृतेन तम् सातला-त्रायमाणाभ्यां शृतेनारग्वधेन वा । स-कफे वा स-मूत्रेण स-तिक्ताज्येन सानिले ॥ 63 ॥ 15.63अव् सप्तला-त्रायमाणाभ्यां पयसान्य-तमेनैषां विदार्य्-आदि-शृतेन वा । भुञ्जीत जठरं चास्य पायसेनोपनाहयेत् ॥ 64 ॥ पुनः क्षीरं पुनर् वस्तिं पुनर् एव विरेचनम् । क्रमेण ध्रुवम् आतिष्ठन् यत्तः पित्तोदरं जयेत् ॥ 65 ॥ 15.65द्व् यतः पित्तोदरं जयेत् वत्सकादि-विपक्वेन कफे संस्नेह्य सर्पिषा । स्विन्नं स्नुक्-क्षीर-सिद्धेन बल-वन्तं विरेचितम् ॥ 66 ॥ संसर्जयेत् कटु-क्षार-युक्तैर् अन्नैः कफापहैः । मूत्र-त्र्य्-ऊषण-tailìhyo निरूहो ऽस्य ततो हितः ॥ 67 ॥ मुष्ककादि-कषायेण स्नेह-वस्तिश् च तच्-छृतः । भोजनं व्योष-दुग्धेन कौलत्थेन रसेन वा ॥ 68 ॥ स्तैमित्या-रुचि-हृल्-लासे मन्दे ऽग्नौ मद्य-पाय च । दद्याद् अरिष्टान् क्षारांश् च कफ-स्त्यान-स्थिरोदरे ॥ 69 ॥ 15.69अव् स्तैमित्या-रुचि-हृल्-लासैर् 15.69द्व् कफे स्त्याने स्थिरोदरे हिङ्गूपकुल्ये त्रि-फलां देवदारु निशा-द्वयम् । भल्लातकं शिग्रु-फलं कटुकां तिक्तकं वचां ॥ 70 ॥ शुण्ठीं माद्रीं घनं कुष्ठं सरलं पटु-पञ्चकम् । दाहयेज् जर्जरी-कृत्य दधि-स्नेह-चतुष्क-वत् ॥ 71 ॥ अन्तर्-धूमं ततः क्षाराद् बिडाल-पदकं पिबेत् । मदिरा-दधि-मण्डोष्ण-जलारिष्ट-सुरासवैः ॥ 72 ॥ 15.72द्व् -जलारिष्ट-सुधासवैः उदरं गुल्मम् अष्ठीलां तूण्यौ शोफं विषूचिकाम् । प्लीह-हृद्-रोग-गुद-जान् उदावर्तं च नाशयेत् ॥ 73 ॥ जयेद् अरिष्ट-गो-मूत्र-चूर्णायस्-कृति-पानतः । स-क्षार-तैल-पानैश् च दुर्-बलस्य कफोदरम् ॥ 74 ॥ उपनाह्यं स-सिद्धार्थ-किण्वैर् बीजैश् च मूलकात् । कल्कितैर् उदरं स्वेदम् अभीक्ष्णं चात्र योजयेत् ॥ 75 ॥ 15.75च्व् कल्कितैर् उदर-स्वेदम् संनिपातोदरे कुर्यान् नाति-क्षीण-बलानले । दोषोद्रेकानुरोधेन प्रत्याख्याय क्रियाम् इमाम् ॥ 76 ॥ दन्ती-द्रवन्ती-फल-जं तैलं पाने च शस्यते । क्रिया-निवृत्ते जठरे त्रि-दोषे तु विशेषतः ॥ 77 ॥ दद्याद् आपृच्छ्य तज्-ज्ञातीन् पातुं मद्येन कल्कितम् । मूलं काकादनी-गुञ्जा-करवीरक-संभवम् ॥ 78 ॥ पान-भोजन-संयुक्तं दद्याद् वा स्थावरं विषम् । यस्मिन् वा कुपितः सर्पो विमुञ्चति फले विषम् ॥ 79 ॥ तेनास्य दोष-संघातः स्थिरो लीनो वि-मार्ग-गः । बहिः प्रवर्तते भिन्नो विषेणाशु प्रमाथिना ॥ 80 ॥ तथा व्रजत्य् a-गद-तां शरीरान्तरम् एव वा । हृत-दोषं तु शीताम्बु-स्नातं तं पाययेत् पयः ॥ 81 ॥ पेयां वा त्रिवृतः शाकं माण्डूक्या वास्तुकस्य वा । काल-शाकं यवाख्यं वा खादेत् स्व-रस-साधितम् ॥ 82 ॥ निर्-अम्ल-लवण-स्नेहं स्विन्ना-स्विन्नम् अन्-अन्न-भुक् । मासम् एकं ततश् चैव तृषितः स्व-रसं पिबेत् ॥ 83 ॥ 15.83च्व् मासम् एकं ततश् चैवं एवं विनिर्हृते शाकैर् दोषे मासात् परं ततः । दुर्-बलाय प्रयुञ्जीत प्राण-भृत् कारभं पयः ॥ 84 ॥ प्लीहोदरे यथा-दोषं स्निग्धस्य स्वेदितस्य च । सिरां भुक्त-वतो दध्ना वाम-बाहौ विमोक्षयेत् ॥ 85 ॥ लब्धे बले च भूयो ऽपि स्नेह-पीतं विशोधितम् । समुद्र-शुक्ति-जं क्षारं पयसा पाययेत् तथा ॥ 86 ॥ अम्ल-स्रुतं विड-कणा-cÆrïìhyaæ नक्तमाल-जम् । Óaubhäjanasya वा क्वाथं सैन्धवाग्नि-कणान्वितम् ॥ 87 ॥ हिङ्ग्व्-आदि-चूर्णं क्षाराज्यं युञ्जीत च यथा-बलम् । पिप्पली-नागरं दन्ती-समांशं द्वि-गुणाभयम् ॥ 88 ॥ 15.88द्व् -समांशं द्वि-गुणाभया विडार्धांश-युतं चूर्णम् इदम् उष्णाम्बुना पिबेत् । विडङ्गं चित्रकं सक्तून् स-घृतान् सैन्धवं वचाम् ॥ 89 ॥ दग्ध्वा कपाले पयसा गुल्म-प्लीहापहं पिबेत् । तैलोन्मिश्रैर् बदरक-पत्त्रैः संमर्दितैः समुपनद्धः ॥ 90 ॥ मुसलेन pŬito ऽनु च याति प्लीहा पयो-भुजो नाशम् । रोहीतक-लताः कॢप्ताः खण्ड-शः साभया जले ॥ 91 ॥ मूत्रे वासुनुयात् तच् च सप्त-रात्र-स्थितं पिबेत् । कामला-प्लीह-गुल्मार्शः-कृमि-मेहोदरापहम् ॥ 92 ॥ 15.92अव् मूत्रे वासुनुयात् तत् तु रोहीतक-त्वचः कृत्वा पलानां पञ्च-विंशतिम् । कोल-द्वि-प्रस्थ-संयुक्तं कषायम् उपकल्पयेत् ॥ 93 ॥ पालिकैः पञ्च-कोलैस् तु तैः समस्तैश् च तुल्यया । रोहीतक-त्वचा पिष्टैर् घृत-प्रस्थं विपाचयेत् ॥ 94 ॥ प्लीहाभिवृद्धिं शमयत्य् एतद् आशु प्रयोजितम् । कदल्यास् तिल-नालानां क्षारेण क्षुरकस्य च ॥ 95 ॥ 15.95अव् प्लीहाभिवृद्धिं शमयेद् 15.95ac प्लीहाति-वृद्धिं शमयत्य् 15.95द्व् क्षारेणेक्षुरकस्य च तैलं पक्वं जयेत् पानात् प्लीहानं कफ-वात-जम् । a-शान्तौ गुल्म-विधिना योजयेद् अग्नि-कर्म च ॥ 96 ॥ a-प्राप्त-पिच्छा-सलिले प्लीह्नि वात-कफोल्बणे । पैत्तिके जीवनीयानि सर्पींषि क्षीर-वस्तयः ॥ 97 ॥ रक्तावसेकः संशुद्धिः क्षीर-पानं च शस्यते । यकृति प्लीह-वत् कर्म दक्षिणे तु भुजे सिराम् ॥ 98 ॥ स्विन्नाय बद्धोदरिणे मूत्र-तीक्ष्णौषधान्वितम् । स-तैल-लवणं दद्यान् निरूहं सानुवासनम् ॥ 99 ॥ परिस्रंसीनि चान्नानि तीक्ष्णं चास्मै विरेचनम् । उदावर्त-हरं कर्म कार्यं यच् चानिलापहम् ॥ 100 ॥ छिद्रोदरम् ऋते स्वेदाच् छ्लेष्मोदर-वद् आचरेत् । जातं जातं जलं स्राव्यम् एवं तद् यापयेद् भिषक् ॥ 101 ॥ अपां दोष-हराण्य् आदौ योजयेद् उदकोदरे । मूत्र-युक्तानि तीक्ष्णानि विविध-क्षार-वन्ति च ॥ 102 ॥ दीपनीयैः कफ-घ्नैश् च तम् आहारैर् उपाचरेत् । क्षारं छाग-करीषाणां स्रुतं मूत्रे ऽग्निना पचेत् ॥ 103 ॥ घनी-भवति तस्मिंश् च कर्षांशं चूर्णितं क्षिपेत् । पिप्पली पिप्पली-मूलं शुण्ठी लवण-पञ्चकम् ॥ 104 ॥ निकुम्भ-कुम्भ-त्रि-फला-स्वर्णक्षीरी-विषाणिकाः । स्वर्जिका-क्षार-षड्ग्रन्था-सातला-यव-शूक-जम् ॥ 105 ॥ कोलाभा गुटिकाः कृत्वा ततः सौवीरकाप्लुताः । पिबेद् a-जरके शोफे प्रवृद्धे चोदकोदरे ॥ 106 ॥ 15.106द्व् प्रवृद्धे च दकोदरे इत्य् औषधैर् a-प्रशमे त्रिषु बद्धोदरादिषु । प्रयुञ्जीत भिषक् शस्त्रम् आर्त-बन्धु-नृपार्थितः ॥ 107 ॥ स्निग्ध-स्विन्न-तनोर् नाभेर् अधो बद्ध-क्षतान्त्रयोः । पाटयेद् उदरं मुक्त्वा वामतश् चतुर्-अङ्गुलात् ॥ 108 ॥ चतुर्-अङ्गुल-मानं तु निष्कास्यान्त्राणि तेन च । निरीक्ष्यापनयेद् वाल-मल-लेपोपलादिकम् ॥ 109 ॥ छिद्रे तु शल्यम् उद्धृत्य विशोध्यान्त्र-परिस्रवम् । मर्कोटैर् दंशयेच् छिद्रं तेषु लग्नेषु चाहरेत् ॥ 110 ॥ 15.110ब्व् विशोध्यान्त्रं परिस्रवम् कायं मूर्ध्नो ऽनु चान्त्राणि यथा-स्थानं निवेशयेत् । अक्तानि मधु-सर्पिर्भ्याम् अथ सीव्येद् बहिर् व्रणम् ॥ 111 ॥ 15.111ब्व् यथा-स्थानं विवेशयेत् ततः कृष्ण-मृदालिप्य बध्नीयाद् यष्टि-मिश्रया । निवात-स्थः पयो-वृत्तिः स्नेह-द्रोण्यां वसेत् ततः ॥ 112 ॥ स-जले जठरे तैलैर् अभ्यक्तस्यानिलापहैः । स्विन्नस्योष्णाम्बुना-कक्षम् उदरे पट्ट-वेष्टिते ॥ 113 ॥ 15.113द्व् उदरे परिवेष्टिते बद्ध-च्छिद्रोदित-स्थाने विध्येद् अङ्गुल-मात्रकम् । निधाय तस्मिन् nìÅæ च स्रावयेद् अर्धम् अम्भसः ॥ 114 ॥ अथास्य nìÅm आकृष्य तैलेन लवणेन च । व्रणम् अभ्यज्य बद्ध्वा च वेष्टयेद् वाससोदरम् ॥ 115 ॥ तृतीये ऽह्नि चतुर्थे वा यावद् Ã-षो-डशं दिनम् । तस्य विश्रम्य विश्रम्य स्रावयेद् अल्प-शो जलम् ॥ 116 ॥ 15.116ब्व् यावद् वा-दिन-षो-डश विवेष्टयेद् gìha-तरं जठरं वाससा श्लथम् । निःस्रुते लङ्घितः पेयाम् a-स्नेह-लवणां पिबेत् ॥ 117 ॥ 15.117ब्व् जठरं च श्लथा-श्लथम् स्यात् क्षीर-वृत्तिः षण्-मासांश् त्रीन् पेयां पयसा पिबेत् । त्रींश् चान्यान् पयसैवाद्यात् फलाम्लेन रसेन वा ॥ 118 ॥ अल्प-शो '-स्नेह-लवणं जीर्णं श्यामाक-कोद्रवम् । प्रयतो वत्सरेणैवं विजयेत जलोदरम् ॥ 119 ॥ वर्ज्येषु यन्त्रितो दिष्टे नात्य्-a-दिष्टे जितेन्द्रियः । सर्वम् एवोदरं प्रायो दोष-संघात-जं यतः ॥ 120 ॥ अतो वातादि-शमनी क्रिया सर्व-त्र शस्यते । वह्निर् मन्द-त्वम् आयाति दोषैः कुक्षौ प्रपूरिते ॥ 121 ॥ 15.121ब्व् क्रिया सर्वा प्रशस्यते तस्माद् भोज्यानि भोज्यानि दीपनानि लघूनि च । स-पञ्च-मूलान्य् अल्पाम्ल-पटु-स्नेह-कटूनि च ॥ 122 ॥ भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः । यवागूं पयसा सिद्धां प्र-कामं भोजयेन् नरम् ॥ 123 ॥ पिबेद् इक्षु-रसं चानु जठराणां निवृत्तये । स्वं स्वं स्थानं व्रजन्त्य् एषां वात-पित्त-कफास् तथा ॥ 124 ॥ अत्य्-अर्थोष्णाम्ल-लवणं रूक्षं ग्राहि हिमं गुरु । गुडं तैल-कृतं शाकं वारि पानावगाहयोः ॥ 125 ॥ 15.125अव् अत्य्-अर्थोष्णाम्बु-लवणं आयासाध्व-दिवा-स्वप्न-यानानि च परित्यजेत् । नात्य्-अच्छ-सान्द्र-मधुरं तक्रं पाने प्रशस्यते ॥ 126 ॥ स-कणा-लवणं वाते पित्ते सोषण-शर्करम् । यवानी-सैन्धवाजाजी-मधु-व्योषैः कफोदरे ॥ 127 ॥ त्र्य्-ऊषण-क्षार-लवणैः संयुतं निचयोदरे । मधु-तैल-वचा-शुण्ठी-शताह्वा-कुष्ठ-सैन्धवैः ॥ 128 ॥ 15.128च्व् मधु-तैल-वरा-शुण्ठी- 15.128च्व् मधु-तैल-वसा-शुण्ठी- प्लीह्नि बद्धे तु हपुषा-यवानी-पट्व्-अजाजिभिः । स-कृष्णा-माक्षिकं छिद्रे व्योष-वत् सलिलोदरे ॥ 129 ॥ गौरवा-रोचकानाह-मन्द-वह्न्य्-अतिसारिणाम् । तक्रं वात-कफार्तानाम् अमृत-त्वाय कल्पते ॥ 130 ॥ प्रयोगाणां च सर्वेषाम् अनु क्षीरं प्रयोजयेत् । स्थैर्य-कृत् सर्व-धातूनां बल्यं दोषानुबन्ध-हृत् ॥ 131 ॥ भेषजापचिताङ्गानां क्षीरम् एवामृतायते ॥ 131ªab ॥ चिकित्सास्थान पाण्ड्व्-आमयी पिबेत् सर्पिर् आदौ कल्याणकाह्वयम् । पञ्च-गव्यं महा-तिक्तं शृतं वारग्वधादिना ॥ 1 ॥ 16.1अव् पाण्डु-रोगी पिबेत् सर्पिर् dìimÃt कुडवो धान्यात् कुडवार्धं पलं पलम् । चित्रकाच् छृङ्गवेराच् च पिप्पल्य्-अर्ध-पलं च तैः ॥ 2 ॥ कल्कितैर् विंशति-पलं घृतस्य salilìhake । सिद्धं हृत्-पाण्डु-गुल्मार्शः-प्लीह-वात-कफार्ति-नुत् ॥ 3 ॥ दीपनं श्वास-कास-घ्नं mƬha-वातानुलोमनम् । दुःख-प्रसविनीनां च वन्ध्यानां च प्रशस्यते ॥ 4 ॥ स्नेहितं वामयेत् तीक्ष्णैः पुनः स्निग्धं च शोधयेत् । पयसा मूत्र-युक्तेन बहु-शः केवलेन वा ॥ 5 ॥ दन्ती-फल-रसे कोष्णे kÃÓmaryäjalim आसुतम् । द्राक्षाञ्जलिं वा मृदितं तत् पिबेत् पाण्डु-रोग-जित् ॥ 6 ॥ 16.6अव् दन्ती-पल-रसे कोष्णे मूत्रेण पिष्टां पथ्यां वा तत्-सिद्धं वा फल-त्रयम् । स्वर्णक्षीरी-त्रिवृच्-छ्यामा-भद्रदारु-महौषधम् ॥ 7 ॥ गो-mÆträjalinà पिष्टं शृतं तेनैव वा पिबेत् । साधितं क्षीरम् एभिर् वा पिबेद् दोषानुलोमनम् ॥ 8 ॥ मूत्रे स्थितं वा सप्ताहं पयसायो-रजः पिबेत् । जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा ॥ 9 ॥ शुद्धश् चोभयतो लिह्यात् पथ्यां मधु-घृत-द्रुताम् । विशाला-कटुका-मुस्ता-कुष्ठ-दारु-कलिङ्गकाः ॥ 10 ॥ 16.10ब्व् पथ्या मधु-घृत-द्रुताः 16.10च्व् विशालां कटुकां मुस्तां 16.10द्व् कुष्ठं दारु-कलिङ्गकाः कर्षांशा द्वि-पिचुर् मूर्वा कर्षार्धांशा घुणप्रिया । पीत्वा तच् चूर्णम् अम्भोभिः सुखैर् लिह्यात् ततो मधु ॥ 11 ॥ पाण्डु-रोगं ज्वरं दाहं कासं श्वासम् a-रोचकम् । गुल्मानाहाम-वातांश् च रक्त-पित्तं च तज् जयेत् ॥ 12 ॥ वासा-गुडूची-त्रि-फला-कट्वी-भूनिम्ब-निम्ब-जः । क्वाथः क्षौद्र-युतो हन्ति पाण्डु-पित्तास्र-कामलाः ॥ 13 ॥ व्योषाग्नि-वेल्ल-त्रि-फला-मुस्तैस् तुल्यम् अयो-रजः । चूर्णितं तक्र-मध्व्-आज्य-कोष्णाम्भोभिः प्रयोजितम् ॥ 14 ॥ कामला-पाण्डु-हृद्-रोग-कुष्ठार्शो-मेह-नाशनम् । गुड-नागर-मण्डूर-तिलांशान् मानतः समान् ॥ 15 ॥ पिप्पली-द्वि-गुणान् दद्याद् गुटिकां पाण्डु-रोगिणे । ताप्यं दार्व्यास् त्वचं चव्यं ग्रन्थिकं देवदारु च ॥ 16 ॥ व्योषादि-नवकं चैतच् चूर्णयेद् द्वि-गुणं ततः । मण्डूरं cäjana-निभं सर्वतो ऽष्ट-गुणे ऽथ तत् ॥ 17 ॥ 16.17अव् व्योषादि-नवकं चेति पृथग् विपक्वे गो-मूत्रे वटकी-करण-क्षमे । प्रक्षिप्य वटकान् कुर्यात् तान् खादेत् तक्र-भोजनः ॥ 18 ॥ एते मण्डूर-वटकाः प्राण-दाः पाण्डु-रोगिणाम् । कुष्ठान्य् a-जरकं शोफम् ऊरु-स्तम्भम् a-रोचकम् ॥ 19 ॥ अर्शांसि कामलां मेहान् प्लीहानं शमयन्ति च । ताप्याद्रि-जतु-रौप्यायो-मलाः पञ्च-पलाः पृथक् ॥ 20 ॥ चित्रक-त्रि-फला-व्योष-विडङ्गैः पालिकैः सह । ÓarkarëÂa-पलोन्मिश्राश् चूर्णिता मधुना द्रुताः ॥ 21 ॥ 16.21द्व् चूर्णिता मधुना युताः 16.21द्व् चूर्णिताः स-मधु-द्रुताः पाण्डु-रोगं विषं कासं यक्ष्माणं विषमं ज्वरम् । कुष्ठान्य् a-जरकं मेहं शोफं श्वासम् a-रोचकम् ॥ 22 ॥ विशेषाद् धन्त्य् अपस्मारं कामलां गुद-जानि च । कौटज-त्रि-फला-निम्ब-पटोल-घन-नागरैः ॥ 23 ॥ भावितानि दशाहानि रसैर् द्वि-त्रि-गुणानि वा । शिला-जतु-पलान्य् अष्टौ तावती सित-शर्करा ॥ 24 ॥ त्वक्क्षीरी-पिप्पली-धात्री-कर्कटाख्याः पलोन्मिताः । निदिग्ध्याः फल-मूलाभ्यां पलं युक्त्या त्रि-जातकम् ॥ 25 ॥ 16.25च्व् निदिग्धा-फल-मूलाभ्यां मधु-त्रि-पल-संयुक्तान् कुर्याद् अक्ष-समान् गुडान् । dìimÃmbu-पयः-पक्षि-रस-तोय-सुरासवान् ॥ 26 ॥ 16.26अव् मधु-त्रि-पल-संयुक्तं तान् भक्षयित्वानुपिबेन् निर्-अन्नो भुक्त एव वा । पाण्डु-कुष्ठ-ज्वर-प्लीह-तमकार्शो-भगन्दरम् ॥ 27 ॥ हृन्-मूत्र-पूति-शुक्राग्नि-दोष-शोष-गरोदरम् । कासासृग्-दर-पित्तासृक्-शोफ-गुल्म-गलामयान् ॥ 28 ॥ मेह-वर्ध्म-भ्रमान् हन्युः सर्व-दोष-हराः शिवाः । द्राक्षा-प्रस्थं कणा-प्रस्थं शर्करार्ध-तुलां तथा ॥ 29 ॥ द्वि-पलं मधुकं शुण्ठीं त्वक्क्षीरीं च विचूर्णितम् । धात्री-फल-रस-द्रोणे तत् क्षिप्त्वा लेह-वत् पचेत् ॥ 30 ॥ शीतान् मधु-प्रस्थ-युताद् लिह्यात् पाणि-तलं ततः । हलीमकं पाण्डु-रोगं कामलां च नियच्छति ॥ 31 ॥ कनीयः-पञ्च-मूलाम्बु शस्यते पान-भोजने । पाण्डूनां कामलार्तानां मृद्वीकामलकाद् रसः ॥ 32 ॥ इति सामान्यतः प्रोक्तं पाण्डु-रोगे भिषग्-जितम् । विकल्प्य योज्यं विदुषा पृथग् दोष-बलं प्रति ॥ 33 ॥ 16.33ब्व् पाण्डु-रोग-भिषग्-जितम् स्नेह-प्रायं पवन-जे तिक्त-शीतं तु पैत्तिके । श्लैष्मिके कटु-रूक्षोष्णं विमिश्रं सांनिपातिके ॥ 34 ॥ 16.34च्व् श्लैष्मिके कटु-तीक्ष्णोष्णं 16.34द्व् विमिश्रं संनिपात-जे मृदं निर्यापयेत् कायात् तीक्ष्णैः संशोधनैः पुरः । बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत् ॥ 35 ॥ 16.35अव् मृदं निर्वापयेत् कायात् 16.35द्व् शुद्धे कोष्ठे नियोजयेत् व्योष-बिल्व-द्वि-रजनी-त्रि-फला-द्वि-पुनर्नवम् । मुस्तान्य् अयो-रजः पाठा विडङ्गं देवदारु च ॥ 36 ॥ वृश्चिकाली च भार्गी च स-क्षीरैस् तैः शृतं घृतम् । सर्वान् प्रशमयत्य् आशु विकारान् मृत्तिका-कृतान् ॥ 37 ॥ तद्-वत् केसर-यष्ट्य्-आह्व-पिप्पली-क्षीर-शाद्वलैः । मृद्-द्वेषणाय तल्-लौल्ये वितरेद् भावितां मृदम् ॥ 38 ॥ वेल्लाग्नि-निम्ब-प्रसवैः पाठया मूर्वयाथ-वा । मृद्-भेद-भिन्न-दोषानुगमाद् योज्यं च भेषजम् ॥ 39 ॥ कामलायां तु पित्त-घ्नं पाण्डु-रोगा-विरोधि यत् । पथ्या-शत-रसे पथ्या-वृन्तार्ध-शत-कल्कितः ॥ 40 ॥ प्रस्थः सिद्धो घृताद् गुल्म-कामला-पाण्डु-रोग-नुत् । आरग्वधं रसेनेक्षोर् विदार्य्-आमलकस्य वा ॥ 41 ॥ स-त्र्य्-ऊषणं बिल्व-मात्रं पाययेत् कामलापहम् । पिबेन् निकुम्भ-कल्कं वा द्वि-गुडं शीत-वारिणा ॥ 42 ॥ 16.42द्व् द्वि-गुणं शीत-वारिणा कुम्भस्य चूर्णं स-क्षौद्रं त्रैफलेन रसेन वा । त्रि-फलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम् ॥ 43 ॥ प्रातः प्रातर् मधु-युतं कामलार्ताय योजयेत् । निशा-गैरिक-धात्रीभिः कामलापहम् अञ्जनम् ॥ 44 ॥ 16.44च्व् शिला-गैरिक-धात्रीभिः तिल-पिष्ट-निभं यस् तु कामला-वान् सृजेन् मलम् । कफ-रुद्ध-पथं तस्य पित्तं कफ-हरैर् जयेत् ॥ 45 ॥ रूक्ष-शीत-गुरु-स्वादु-व्यायाम-बल-निग्रहैः । कफ-संमूर्छितो वायुर् यदा पित्तं बहिः क्षिपेत् ॥ 46 ॥ हारिद्र-नेत्र-मूत्र-त्वक् श्वेत-वर्चास् तदा नरः । भवेत् साटोप-विष्टम्भो गुरुणा हृदयेन च ॥ 47 ॥ दौर्बल्याल्पाग्नि-पार्श्वार्ति-हिध्मा-श्वासा-रुचि-ज्वरैः । क्रमेणाल्पे ऽनुषज्येत पित्ते शाखा-समाश्रिते ॥ 48 ॥ रसैस् तं रूक्ष-कट्व्-अम्लैः शिखि-तित्तिरि-दक्ष-जैः । शुष्क-मूलक-जैर् यूषैः कुलत्थोत्थैश् च भोजयेत् ॥ 49 ॥ भृशाम्ल-तीक्ष्ण-कटुक-लवणोष्णं च शस्यते । स-बीजपूरक-रसं लिह्याद् व्योषं तथाशयम् ॥ 50 ॥ स्वं पित्तम् एति तेनास्य शकृद् अप्य् अनुरज्यते । वायुश् च याति प्रशमं सहाटोपाद्य्-उपद्रवैः ॥ 51 ॥ निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः । गो-मूत्रेण पिबेत् कुम्भ-कामलायां शिला-जतु ॥ 52 ॥ मासं माक्षिक-धातुं वा किट्टं वाथ हिरण्य-जम् । गुडूची-स्व-रस-क्षीर-साधितेन हलीमकी ॥ 53 ॥ महिषी-हविषा स्निग्धः पिबेद् धात्री-रसेन तु । त्रिवृतां तद्-विरिक्तो ऽद्यात् स्वादु पित्तानिलापहम् ॥ 54 ॥ द्राक्षा-लेहं च पूर्वोक्तं सर्पींषि मधुराणि च । यापनान् क्षीर-वस्तींश् च शीलयेत् सानुवासनान् ॥ 55 ॥ मार्द्वीकारिष्ट-योगांश् च पिबेद् युक्त्याग्नि-वृद्धये । कासिकं चाभया-लेहं पिप्पलीं मधुकं बलाम् ॥ 56 ॥ 16.56च्व् कासिकं वाभया-लेहं पयसा च प्रयुञ्जीत यथा-दोषं यथा-बलम् । पाण्डु-रोगेषु कुशलः शोफोक्तं च क्रिया-kramam ॥ 57 ॥ ayas-tila-try-ऊषण-कोल-भागैः सर्वैः समं माक्षिक-धातु-चूर्णम् । तैर् मोदकः क्षौद्र-युतो ऽनु-तक्रः पाण्ड्व्-आमये दूर-गते ऽपि शस्तः ॥ 57+1 ॥ चिकित्सास्थान सर्व-त्र सर्वाङ्ग-सरे दोष-जे श्वयथौ पुरा । सामे विशोषितो भुक्त्वा लघु कोष्णाम्भसा पिबेत् ॥ 1 ॥ नागरातिविषा-दारु-विडङ्गेन्द्रयवोषणम् । अथ-वा विजया-शुण्ठी-देवदारु-पुनर्नवम् ॥ 2 ॥ नवायसं वा दोषाढ्यः शुद्ध्यै मूत्र-हरीतकीः । वरा-क्वाथेन कटुका-कुम्भायस्-त्र्य्-ऊषणानि च ॥ 3 ॥ 17.3ब्व् शुद्ध्यै मूत्र-हरीतकीम् अथ-वा गुग्गुलुं तद्-वज् जतु वा शैल-संभवम् । मन्दाग्निः शीलयेद् आम-गुरु-भिन्न-विबन्ध-वि ॥ 4 ॥ तक्रं सौवर्चल-व्योष-क्षौद्र-युक्तं गुडाभयाम् । तक्रानु-पानाम् अथ-वा तद्-वद् वा गुड-नागरम् ॥ 5 ॥ आर्द्रकं वा सम-गुडं प्रकुञ्चार्ध-विवर्धितम् । परं पञ्च-पलं मासं यूष-क्षीर-रसाशनः ॥ 6 ॥ गुल्मोदरार्शः-श्वयथु-pramehä छ्वास-प्रतिश्यालसका-विपाकान् । स-कामला-शोष-मनो-विकारान् कासं कफं चैव जयेत् प्रयोगः ॥ 7 ॥ घृतम् आर्द्रक-नागरस्य कल्क-स्व-रसाभ्यां पयसा च साधयित्वा । श्वयथु-क्षवथूदराग्नि-सादैर् अभिभूतो ऽपि पिबन् भवत्य् a-रोगः ॥ 8 ॥ रसस् तथैवार्द्रक-नागरस्य पेयो ऽथ जीर्णे पयसान्नम् अद्यात् । शिलाह्वयं वा त्रि-फला-रसेन हन्यात् त्रि-दोषं श्वयथुं प्रसह्य ॥ 8+1 ॥ पुनर्नवा-निम्ब-पटोल-शुण्ठी- तिक्तामृता-दार्व्य्-अभया-कषायः । सर्वाङ्ग-शोफोदर-कास-शूल-श्वासान्वितं पाण्डु-गदं च हन्ति ॥ 8+2 ॥ निर्-आमो बद्ध-शमलः पिबेच् छ्वयथु-pŬita÷ | त्रि-कटु-त्रिवृता-दन्ती-चित्रकैः साधितं पयः ॥ 9 ॥ मूत्रं गोर् वा महिष्या वा स-क्षीरं क्षीर-भोजनः । सप्ताहं मासं अथ-वा स्याद् उष्ट्र-क्षीर-वर्तनः ॥ 10 ॥ 17.10द्व् स्याद् उष्ट्री-क्षीर-वर्तनः यवानकं यव-क्षारं यवानीं पञ्च-कोलकम् । मरिचं dìimaæ पाठां धानकाम् अम्ल-वेतसम् ॥ 11 ॥ बाल-बिल्वं च कर्षांशं साधयेत् salilìhake । तेन पक्वो घृत-प्रस्थः शोफार्शो-गुल्म-मेह-हा ॥ 12 ॥ दध्नश् चित्रक-गर्भाद् वा घृतं तत्-तक्र-संयुतम् । पक्वं स-चित्रकं तद्-वद् गुणैर् युञ्ज्याच् च काल-वित् ॥ 13 ॥ धान्वन्तरं महा-तिक्तं कल्याणम् अभया-घृतम् । दश-मूल-कषायस्य कंसे पथ्या-शतं पचेत् ॥ 14 ॥ दत्त्वा गुड-तुलां तस्मिन् लेहे दद्याद् विचूर्णितम् । त्रि-जातकं त्रि-कटुकं किञ्-चिच् च यव-शूक-जम् ॥ 15 ॥ प्रस्थार्धं च हिमे क्षौद्रात् तन् निहन्त्य् उपयोजितम् ॥ 16ab ॥ प्रवृद्ध-शोफ-ज्वर-मेह-गुल्म-कार्श्याम-वाताम्लक-रक्त-पित्तम् ॥ 16cd ॥ वैवर्ण्य-मूत्रानिल-शुक्र-दोष-श्वासा-रुचि-प्लीह-गरोदरं च ॥ 16ef ॥ पुराण-यव-शाल्य्-अन्नं दश-मूलाम्बु-साधितम् ॥ 17ab ॥ अल्पम् अल्प-पटु-स्नेहं भोजनं श्वयथोर् हितम् । क्षार-व्योषान्वितैर् मौद्गैः कौलत्थैः स-कणइ रसैः ॥ 18 ॥ 17.18ब्व् भोजनं श्वयथौ हितम् तथा जाङ्गल-जैः कूर्म-गोधा-शल्यक-जैर् अपि । अन्-अम्लं मथितं पाने मद्यान्य् औषध-वन्ति च ॥ 19 ॥ अजाजी-शठी-जिवन्ती-कारवी-पौष्कराग्निकैः । बिल्व-मध्य-यव-क्षार-वृक्षाम्लैर् बदरोन्मितैः ॥ 20 ॥ कृता पेयाज्य-तैलाभ्यां युक्ति-भृष्टा परं हिता । शोफातीसार-हृद्-रोग-गुल्मार्शो-'ल्पाग्नि-मेहिनाम् ॥ 21 ॥ गुणैस् तद्-वच् च पाठायाः पञ्च-कोलेन साधिता । शैलेय-कुष्ठ-स्थौणेय-रेणुकागुरु-पद्मकैः ॥ 22 ॥ श्रीवेष्टक-नख-स्पृक्का-देवदारु-प्रियङ्गुभिः । मांसी-मागधिका-वन्य-धान्य-ध्यामक-वालकैः ॥ 23 ॥ चतुर्-जातक-तालीश-मुस्ता-गन्ध-पलाशकैः । कुर्याद् अभ्यञ्जनं तैलं लेपं स्नानाय तूदकम् ॥ 24 ॥ स्नानं वा निम्ब-वर्षाभू-नक्तमालार्क-वारिणा । एकाङ्ग-शोफे वर्षाभू-करवीरक-किंशुकैः ॥ 25 ॥ विशाला-त्रि-फला-लोध्र-नलिका-देवदारुभिः । हिंस्रा-कोशातकी-माद्री-तालपर्णी-जयन्तिभिः ॥ 26 ॥ स्थूल-काकादनी-शाल-नाकुली-वृषपर्णिभिः । वृद्ध्यर्द्धि-हस्तिकर्णैश् च सुखोष्णैर् लेपनं हितम् ॥ 27 ॥ अथानिलोत्थे श्वयथौ मासार्धं त्रिवृतं पिबेत् । तैलम् एरण्ड-जं वात-विड्-विबन्धे तद् एव तु ॥ 28 ॥ प्राग्-भक्तं पयसा युक्तं रसैर् वा कारयेत् तथा । स्वेदाभ्यङ्गान् समीर-घ्नान् लेपम् एकाङ्ग-गे पुनः ॥ 29 ॥ मातुलुङ्गाग्निमन्थेन शुण्ठी-हिंस्रामराह्वयैः । पैत्ते तिक्तं पिबेत् सर्पिर् न्यग्रोधाद्येन वा ӭतम् ॥ 30 ॥ क्षीरं तृड्-दाह-मोहेषु लेपाभ्यङ्गाश् च शीतलाः । पटोल-मूल-त्रायन्ती-यष्ट्य्-आह्व-कटुकाभयाः ॥ 31 ॥ 17.31च्व् पटोल-मूर्वा-त्रायन्ती- दारु दार्वी हिमं दन्ती विशाला निचुलं कणा । तैः क्वाथः स-घृतः पीतो हन्त्य् अन्तस्-ताप-तृड्-भ्रमान् ॥ 32 ॥ 17.32च्व् तत्-क्वाथः स-घृतः पीतो स-संनिपात-वीसर्प-शोफ-दाह-विष-ज्वरान् । आरग्वधादिना सिद्धं तैलं श्लेष्मोद्भवे पिबेत् ॥ 33 ॥ 17.33ब्व् -शोफ-दाह-मद-ज्वरान् स्रोतो-विबन्धे मन्दे ऽग्नाव् a-रुचौ स्तिमिताशयः । क्षार-चूर्णासवारिष्ट-मूत्र-तक्राणि शीलयेत् ॥ 34 ॥ कृष्णा-पुराण-पिण्याक-शिग्रु-त्वक्-सिकतातसीः । प्रलेपोन्मर्दने युञ्ज्यात् सुखोष्णा मूत्र-कल्किताः ॥ 35 ॥ स्नानं मूत्राम्भसी सिद्धे कुष्ठ-तर्कारि-चित्रकैः । कुलत्थ-नागराभ्यां वा चण्डागुरु विलेपने ॥ 36 ॥ कालाजशृङ्गी-सरल-बस्तगन्धा-हयाह्वयाः । एकैषीका च लेपः स्याच् छ्वयथाव् एक-गात्र-गे ॥ 37 ॥ यष्टी-दुग्ध-तिलैर् लेपो नव-नीतेन संयुतः । शोफम् आरुष्करं हन्ति वृन्तैः शाल-दलस्य वा ॥ 37+1 ॥ यथा-दोषं यथासन्नं शुद्धिं रक्तावसेचनम् । कुर्वीत मिश्र-दोषे तु दोषोद्रेक-बलात् क्रियाम् ॥ 38 ॥ अजाजि-पाठा-घन-पञ्च-कोल-व्याघ्री-रजन्यः सुख-तोय-पीताः । शोफं त्रि-दोषं चिर-जं प्रवृद्धं निघ्नन्ति भूनिम्ब-महौषधे च ॥ 39 ॥ अमृता-द्वितयं शिवातिका surakëÂhaæ स-पुरं स-गो-जलम् । श्वयथूदर-कुष्ठ-पाण्डु-ता-कृमि-मेहोर्ध्व-कफानिलापहम् ॥ 40 ॥ इति निजम् अधिकृत्य पथ्यम् उक्तं क्षत-जनिते क्षत-जं विशोधनीयम् । स्रुति-हिम-घृत-लेप-सेक-रेकैर् विष-जनिते विष-जिच् च शोफ इष्टम् ॥ 41 ॥ ग्राम्याब्-जानूपं पिशितम् a-बलं शुष्क-शाकं तिलान्नं ॥ 42a ॥ गौडं पिष्टान्नं दधि स-लवणं विज्जलं मद्यम् अम्लम् ॥ 42b ॥ 17.42ब्व् गौडं पिष्टान्नं दधि स-लवणं निर्-जलं मद्यम् अम्लम् धाना वल्लूरं समशनम् अथो गुर्व् a-सात्म्यं विदाहि ॥ 42c ॥ स्वप्नं चा-रात्रौ श्वयथु-गद-वान् वर्जयेन् मैथुनं च ॥ 42d ॥ चिकित्सास्थान आदाव् एव विसर्पेषु हितं लङ्घन-रूक्षणम् । रक्तावसेको वमनं विरेकः स्नेहनं न तु ॥ 1 ॥ प्रच्छर्दनं विसर्प-घ्नं स-यष्टीन्द्रयवं फलम् । पटोल-पिप्पली-निम्ब-पल्लवैर् वा समन्वितम् ॥ 2 ॥ रसेन युक्तं त्रायन्त्या द्राक्षायास् त्रैफलेन वा । विरेचनं त्रिवृच्-चूर्णं पयसा सर्पिषाथ-वा ॥ 3 ॥ योज्यं कोष्ठ-गते दोषे विशेषेण विशोधनम् । a-विशोध्यस्य दोषे ऽल्पे शमनं चन्दनोत्पलम् ॥ 4 ॥ मुस्त-निम्ब-पटोलं वा पटोलादिकम् एव वा । शारिवामलकोशीर-मुस्तं वा क्वथितं जले ॥ 5 ॥ दुरालभां पर्पटकं गुडूचीं विश्व-भेषजम् । पाक्यं शीत-कषायं वा तृष्णा-विसर्प-वान् पिबेत् ॥ 6 ॥ दार्वी-पटोल-कटुका-मसूर-त्रि-फलास् तथा । स-निम्ब-यष्टी-त्रायन्तीः क्वथिता घृत-मूर्छिताः ॥ 7 ॥ अमृत-वृष-पटोलं मुस्तकं सप्तपर्णं ॥ 7+1a ॥ खदिरम् असित-वेत्रं निम्ब-पत्त्रं हरिद्रे ॥ 7+1b ॥ विविध-विष-विसर्पान् कुष्ठ-विस्फोट-कण्डूर् ॥ 7+1c ॥ अपनयति मसूरीं शीत-पित्तं ज्वरं च ॥ 7+1d ॥ शाखा-दुष्टे तु रुधिरे रक्तम् एवादितो हरेत् । त्वङ्-मांस-स्नायु-संक्लेदो रक्त-क्लेदाद् धि जायते ॥ 8 ॥ निर्-आमे श्लेष्मणि क्षीणे वात-पित्तोत्तरे हितम् । घृतं तिक्तं महा-तिक्तं शृतं वा त्रायमाणया ॥ 9 ॥ निर्हृते ऽस्रे विशुद्धे ऽन्तर्-दोषे त्वङ्-मांस-संधि-गे । बहिः-क्रियाः प्रदेहाद्याः सद्यो विसर्प-शान्तये ॥ 10 ॥ शताह्वा-मुस्त-वाराही-वंशार्तगल-धान्यकम् । सुराह्वा कृष्णगन्धा च कुष्ठं चालेपनं चले ॥ 11 ॥ 18.11द्व् कुष्ठं वालेपनं चले न्यग्रोधादि-गणः पित्ते तथा पद्मोत्पलादिकम् । न्यग्रोध-पादास् तरुणाः कदली-गर्भ-संयुताः ॥ 12 ॥ बिस-ग्रन्थिश् च लेपः स्याच् छत-धौत-घृताप्लुतः । पद्मिनी-कर्दमः शीतः पिष्टं मौक्तिकम् एव वा ॥ 13 ॥ शङ्खः प्रवालं शुक्तिर् वा गैरिकं वा घृतान्वितम् । त्रि-फला-पद्मकोशीर-समङ्गा-करवीरकम् ॥ 14 ॥ 18.14द्व् -समङ्गा-करवीर-जम् नल-मूलान्य् अनन्ता च लेपः श्लेष्म-विसर्प-हा । धव-सप्ताह्व-खदिर-देवदारु-कुरण्टकम् ॥ 15 ॥ स-मुस्तारग्वधं लेपो वर्गो वा वरुणादिकः । आरग्वधस्य पत्त्राणि त्वचः श्लेष्मातकोद्भवाः ॥ 16 ॥ इन्द्राणि-शाकं काकाह्वा शिरीष-कुसुमानि च । सेक-व्रणाभ्यङ्ग-हविर्-लेप-चूर्णान् यथा-यथम् ॥ 17 ॥ 18.17अव् इन्द्राणि-शाक-काकाह्वा- 18.17ब्व् -शिरीष-कुसुमानि च एतैर् एवौषधैः कुर्याद् वायौ लेपा घृताधिकाः । कफ-स्थान-गते सामे पित्त-स्थान-गते ऽथ-वा ॥ 18 ॥ a-शीतोष्णा हिता रूक्षा रक्त-पित्ते घृतान्विताः । अत्य्-अर्थ-शीतास् तनवस् तनु-वस्त्रान्तरा-स्थिताः ॥ 19 ॥ 18.19द्व् तनु-वस्त्रान्तर-स्थिताः योज्याः क्षणे क्षणे ऽन्ये ऽन्ये मन्द-वीर्यास् त एव च । संसृष्ट-दोषे संसृष्टम् एतत् कर्म प्रशस्यते ॥ 20 ॥ शत-धौत-घृतेनाग्निं प्रदिह्यात् केवलेन वा । सेचयेद् घृत-मण्डेन शीतेन मधुकाम्बुना ॥ 21 ॥ सिताम्भसाम्भो-द-जलैः क्षीरेणेक्षु-रसेन वा । पान-लेपन-सेकेषु महा-तिक्तं परं हितम् ॥ 22 ॥ 18.22अव् सिताम्भसाम्भो-ज-जलैः ग्रन्थ्य्-आख्ये रक्त-पित्त-घ्नं कृत्वा सम्यग् यथोदितम् । कफानिल-घ्नं कर्मेष्टं पिण्ड-स्वेदोपनाहनम् ॥ 23 ॥ ग्रन्थि-विसर्प-शूले तु तैलेनोष्णेन सेचयेत् । दश-मूल-विपक्वेन तद्-वन् मूत्रैर् जलेन वा ॥ 24 ॥ सुखोष्णया प्रदिह्याद् वा पिष्टया कृष्णगन्धया । नक्तमाल-त्वचा शुष्क-मूलकैः कलिनाथ-वा ॥ 25 ॥ दन्ती चित्रक-मूल-त्वक् सौधार्क-पयसी गुडः । भल्लातकास्थि कासीसं लेपो भिन्द्याच् छिलाम् अपि ॥ 26 ॥ 18.26ब्व् स्नुह्य्-अर्क-पयसी गुडः बहिर्-मार्गाश्रितं ग्रन्थिं किं पुनः कफ-संभवम् । दीर्घ-काल-स्थितं ग्रन्थिम् एभिर् भिन्द्याच् च भेषजैः ॥ 27 ॥ मूलकानां कुलत्थानां यूषैः स-क्षार-dìimai÷ | गोधूमान्नैर् यवान्नैर् वा स-सीधु-मधु-शार्करैः ॥ 28 ॥ 18.28च्व् गोधूमान्नैर् यवान्नैश् च 18.28द्व् स-सीधु-मधु-शर्करैः स-क्षौद्रैर् वारुणी-मण्डैर् मातुलुङ्ग-रसान्वितैः । त्रि-फलायाः प्रयोगैश् च पिप्पल्याः क्षौद्र-संयुतैः ॥ 29 ॥ 18.29द्व् पिप्पली-क्षौद्र-संयुतैः देवदारु-गुडूच्योश् च प्रयोगैर् गिरिजस्य च । मुस्त-भल्लात-सक्तूनां प्रयोगैर् माक्षिकस्य च ॥ 30 ॥ धूमैर् विरेकैः शिरसः पूर्वोक्तैर् गुल्म-भेदनैः । तप्तायो-हेम-लवण-pëÃïÃdi-prapŬanai÷ || 31 || आभिः क्रियाभिः सिद्धाभिर् विविधाभिर् बले स्थितः । ग्रन्थिः pëÃïa-कठिनो यदि नैवोपशाम्यति ॥ 32 ॥ अथास्य दाहः क्षारेण शरैर् हेम्नापि वा हितः । पाकिभिः पाचयित्वा वा पाटयित्वा तम् उद्धरेत् ॥ 33 ॥ 18.33च्व् पाकिभिः पाचयित्वा च मोक्षयेद् बहु-शश् चास्य रक्तम् उत्क्लेशम् आगतम् । पुनश् चापहृते रक्ते वात-श्लेष्म-जिद् औषधम् ॥ 34 ॥ प्रक्लिन्ने दाह-पाकाभ्यां बाह्यान्तर् व्रण-वत् क्रिया । दार्वी-विडङ्ग-कम्पिल्लैः सिद्धं तैलं व्रणे हितम् ॥ 35 ॥ दूर्वा-स्व-रस-सिद्धं तु कफ-पित्तोत्तरे घृतम् । एकतः सर्व-कर्माणि रक्त-मोक्षणम् एकतः ॥ 36 ॥ विसर्पो न ह्य् a-संसृष्टः स 'स्र-पित्तेन जायते । रक्तम् एवाश्रयश् चास्य बहु-शो ऽस्रं हरेद् अतः ॥ 37 ॥ न घृतं बहु-दोषाय देयं यन् न विरेचनम् । तेन दोषो ह्य् उपस्तब्धस् त्वग्-रक्त-पिशितं पचेत् ॥ 38 ॥ चिकित्सास्थान कुष्ठिनं स्नेह-पानेन पूर्वं सर्वम् उपाचरेत् । तत्र वातोत्तरे तैलं घृतं वा साधितं हितम् ॥ 1 ॥ दश-मूलामृतैरण्ड-शार्ङ्गष्टा-मेषशृङ्गिभिः । पटोल-निम्ब-कटुका-दार्वी-पाठा-दुरालभाः ॥ 2 ॥ पर्पटं त्रायमाणां च पलांशं पाचयेद् अपाम् । द्व्य्-ìhake ऽष्टांश-शेषेण तेन कर्षोन्मितैस् तथा ॥ 3 ॥ त्रायन्ती-मुस्त-भूनिम्ब-कलिङ्ग-कण-चन्दनैः । सर्पिषो द्वा-दश-पलं पचेत् तत् तिक्तकं जयेत् ॥ 4 ॥ पित्त-कुष्ठ-परीसर्प-पिटिका-दाह-तृड्-भ्रमान् । कण्डू-पाण्ड्व्-आमयान् गण्डान् दुष्ट-nìÅ-व्रणापचीः ॥ 5 ॥ विस्फोट-विद्रधी-गुल्म-शोफोन्माद-मदान् अपि । हृद्-रोग-तिमिर-व्यङ्ग-ग्रहणी-श्वित्र-कामलाः ॥ 6 ॥ भगन्दरम् अपस्मारम् उदरं प्रदरं गरम् । अर्शो-'स्र-पित्तम् अन्यांश् च सु-कृच्छ्रान् पित्त-जान् गदान् ॥ 7 ॥ स-प्रच्छदः पर्पटकः शम्याकः कटुका वचा । त्रि-फला पद्मकं पाठा रजन्यौ शारिवे कणे ॥ 8 ॥ निम्ब-चन्दन-यष्ट्य्-आह्व-विशालेन्द्रयवामृताः । किराततिक्तकं सेव्यं वृषो मूर्वा शतावरी ॥ 9 ॥ पटोलातिविषा-मुस्ता-त्रायन्ती-धन्वयासकम् । तैर् जले ऽष्ट-गुणे सर्पिर् द्वि-गुणामलकी-रसे ॥ 10 ॥ सिद्धं तिक्तान् महा-तिक्तं गुणैर् अभ्यधिकं मतम् । कफोत्तरे घृतं सिद्धं निम्ब-सप्ताह्व-चित्रकैः ॥ 11 ॥ कुष्ठोषण-वचा-शाल-प्रियाल-चतुरङ्गुलैः । सर्वेषु चारुष्कर-जं तौबरं सार्षपं पिबेत् ॥ 12 ॥ स्नेहं घृतं वा कृमिजित्-पथ्या-भल्लातकैः शृतम् । आरग्वधस्य मूलेन शत-कृत्वः शृतं घृतम् ॥ 13 ॥ 19.13ब्व् -पथ्या-भल्लातक-Ó­tam 19.13द्व् सप्त-कृत्वः शृतं घृतम् पिबन् कुष्ठं जयत्य् आशु भजन् स-खदिरं जलम् । एभिर् एव यथा-स्वं च स्नेहैर् अभ्यञ्जनं हितम् ॥ 14 ॥ 19.14अव् पिबेत् कुष्ठं जयत्य् आशु स्निग्धस्य शोधनं योज्यं विसर्पे यद् उदाहृतम् । ललाट-हस्त-पादेषु सिराश् चास्य विमोक्षयेत् ॥ 15 ॥ प्रच्छानम् अल्पके कुष्ठे शृङ्गाद्याश् च यथा-यथम् । स्नेहैर् आप्याययेच् चैनं कुष्ठ-घ्नैर् अन्तरान्तरा ॥ 16 ॥ मुक्त-रक्त-विरिक्तस्य रिक्त-कोष्ठस्य कुष्ठिनः । प्रभञ्जनस् तथा ह्य् अस्य न स्याद् देह-प्रभञ्जनः ॥ 17 ॥ वासामृता-निम्ब-वरा-पटोल-व्याघ्री-करञ्जोदक-कल्क-पक्वम् । सर्पिर् विसर्प-ज्वर-कामलास्र-कुष्ठापहं वज्रकम् आमनन्ति ॥ 18 ॥ त्रि-फला-त्रि-कटु-द्वि-कण्टकारी-कटुका-कुम्भ-निकुम्भ-राजवृक्षैः । स-वचातिविषाग्निकैः स-पाठैः पिचु-भागैर् नव-वज्र-दुग्ध-मुष्ट्या ॥ 19 ॥ पिष्टैः सिद्धं सर्पिषः प्रस्थम् एभिः क्रूरे कोष्ठे स्नेहनं रेचनं च । कुष्ठ-श्वित्र-प्लीह-वर्ध्माश्म-गुल्मान् हन्यात् कृच्छ्रांस् तन् महा-वज्रकाख्यम् ॥ 20 ॥ दन्त्य्-ìhakam अपां द्रोणे पक्त्वा तेन घृतं पचेत् । धामार्गव-पले पीतं तद् ऊर्ध्वाधो विशुद्धि-कृत् ॥ 21 ॥ आवर्तकी-तुलां द्रोणे पचेद् अष्टांश-शेषितम् । तन्-मूलैस् तत्र निर्यूहे घृत-प्रस्थं विपाचयेत् ॥ 22 ॥ पीत्वा तद् एक-दिवसान्तरितं सु-जीर्णे भुञ्जीत कोद्रवम् a-संस्कृत-käjikena । कुष्ठं किलासम् अपचीं च विजेतुम् इच्छन् इच्छन् प्रजां च विपुलां ग्रहणं स्मृतिं च ॥ 23 ॥ 19.23ब्व् भुञ्जीत कोद्रव-सु-संस्कृत-käjikena यतेर् लेलीतक-वसा क्षौद्र-जाती-रसान्विता । कुष्ठ-घ्नी सम-सर्पिर् वा स-गायत्र्य्-असनोदका ॥ 24 ॥ शालयो यव-गोधूमाः कोरदूषाः प्रियङ्गवः । मुद्गा मसूरास् तुबरी तिक्त-शाकानि जाङ्गलम् ॥ 25 ॥ वरा-पटोल-खदिर-निम्बारुष्कर-योजितम् । मद्यान्य् औषध-गर्भाणि मथितं चेन्दुराजि-मत् ॥ 26 ॥ अन्न-पानं हितं कुष्ठे न त्व् अम्ल-लवणोषणम् । दधि-दुग्ध-गुडानूप-तिल-mëÃæs त्यजेत्-तराम् ॥ 27 ॥ पटोल-मूल-त्रि-फला-विशालाः पृथक्-त्रि-भागापचित-त्रि-शाणाः । स्युस् त्रायमाणा कटु-रोहिणी च भागार्धिके नागर-पाद-युक्ते ॥ 28 ॥ एतत् पलं जर्जरितं विपक्वं जले पिबेद् दोष-विशोधनाय । जीर्णे रसैर् धन्व-मृग-द्वि-जानां पुराण-शाल्य्-ओदनम् आददीत ॥ 29 ॥ कुष्ठं किलासं ग्रहणी-प्रदोषम् अर्शांसि कृच्छ्राणि हलीमकं च । षड्-रात्र-योगेन निहन्ति चैतद् हृद्-वस्ति-शूलं विषम-ज्वरं च ॥ 30 ॥ 19.30च्व् षड्-रात्र-योगेन निहन्ति चैष विडङ्ग-सारामलकाभयानां पल-त्रयं त्रीणि पलानि कुम्भात् । गुडस्य च द्वा-दश मासम् एष जितात्मनां हन्त्य् उपयुज्य्मानः ॥ 31 ॥ कुष्ठ-श्वित्र-श्वास-कासोदरार्शो-मेह-प्लीह-ग्रन्थि-रुग्-जन्तु-गुल्मान् । सिद्धं योगं प्राह यक्षो मुमुक्षोर् भिक्षोः प्राणान् माणिभद्रः किलेमम् ॥ 32 ॥ भूनिम्ब-निम्ब-त्रि-फला-पद्मकातिविषा-कणाः । मूर्वा-पटोली-द्वि-निशा-पाठा-तिक्तेन्द्रवारुणीः ॥ 33 ॥ स-कलिङ्ग-वचास् तुल्या द्वि-गुणाश् च यथोत्तरम् । लिह्याद् दन्ती-त्रिवृद्-ब्राह्मीस् चूर्णिता मधु-सर्पिषा ॥ 34 ॥ कुष्ठ-मेह-प्रसुप्तीनां परमं स्यात् तद् औषधम् । वरा-विडङ्ग-कृष्णा वा लिह्यात् तैलाज्य-माक्षिकैः ॥ 35 ॥ 19.35अव् कुष्ठ-मेह-प्रतप्तानां काकोदुम्बरिका-वेल्ल-निम्बाब्द-व्योष-कल्क-वान् । हन्ति वृक्षक-निर्यूहः पानात् सर्वांस् त्वग्-आमयान् ॥ 36 ॥ 19.36द्व् पानात् सर्व-त्वग्-आमयान् कुटजाग्नि-निम्ब-नृपतरु-खदिरासन-सप्तपर्ण-निर्यूहे । सिद्धा मधु-घृत-युक्ताः कुष्ठ-घ्नीर् भक्षयेद् अभयाः ॥ 37 ॥ दार्वी-खदिर-निम्बानां त्वक्-क्वाथः कुष्ठ-सूदनः ॥ 37ªab ॥ निशोत्तमा-निम्ब-पटोल-मूल-तिक्ता-वचा-लोहितयष्टिकाभिः । कृतः कषायः कफ-पित्त-कुष्ठं सु-सेवितो धर्म इवोच्छिनत्ति ॥ 38 ॥ एभिर् एव च शृतं घृतम् उख्यं भेषजैर् जयति मारुत-कुष्ठम् । कल्पयेत् खदिर-निम्ब-गुडूची-देवदारु-रजनीः पृथग् एवम् ॥ 39 ॥ पाठा-दार्वी-वह्नि-घुणेष्टा-कटुकाभिर् ॥ 40a ॥ मूत्रं युक्तं शक्रयवैश् चोष्ण-जलं वा ॥ 40b ॥ कुष्ठी पीत्वा मासम् a-रुक् स्याद् गुद-कीली ॥ 40c ॥ मेही शोफी पाण्डुर-जीर्णी कृमि-मांश् च ॥ 40d ॥ लाक्षा-दन्ती-मधुरस-वरा-द्वीपि-पाठा-विडङ्ग- ॥ 41a ॥ 19.41अव् लाक्षा-दन्ती-मधुरस-वरा-द्वीपि-पाठा-विडङ्गं -प्रत्यक्पुष्पी-त्रि-कटु-रजनी-सप्तपर्णाटरूषम् ॥ 41b ॥ 19.41ब्व् प्रत्यक्पुष्पी-त्रि-कटु-रजनी-सप्तपर्णाटरूषम् रक्ता निम्बं सुरतरु कृतं पञ्च-मूल्यौ च चूर्णं ॥ 41c ॥ पीत्वा मासं जयति हित-भुग् गव्य-मूत्रेण कुष्ठम् ॥ 41d ॥ निशा-कणा-नागर-वेल्ल-तौबरं स-वह्नि-ताप्यं क्रम-शो विवर्धितम् । गवाम्बु-पीतं वटकी-कृतं तथा निहन्ति कुष्ठानि स-दारुणान्य् अपि ॥ 42 ॥ त्रि-कटूत्तमा-तिलारुष्कराज्य-माक्षिक-सितोपला-विहिता । गुटिका रसायनं कुष्ठ-जिच् च वृष्या च सप्त-समा ॥ 43 ॥ 19.43च्व् गुटिका रसायनं स्यात् 19.43cc ंठ-हृच् च वृष्या च सप्त-समा 19.43द्व् कुष्ठ-जिच् च वृष्या च सप्त-समा चन्द्रशकलाग्नि-रजनी-विडङ्ग-तुबरास्थ्य्-अरुष्कर-त्रि-फलाभिः । वटका गुडांश-कॢप्ताः समस्त-कुष्ठानि नाशयन्त्य् अभ्यस्ताः ॥ 44 ॥ विडङ्ग-भल्लातक-वाकुचीनां स-द्वीपि-वाराहि-हरीतकीनाम् । स-लाङ्गली-कृष्ण-तिलोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम् ॥ 45 ॥ शशाङ्कलेखा स-विडङ्ग-सारा स-पिप्पलीका स-हुताश-मूला । सायो-मला सामलका स-तैला कुष्ठानि कृच्छ्राणि निहन्ति lŬhà ॥ 46 ॥ 19.46अव् शशाङ्कलेखा स-विडङ्ग-मूला पथ्या-तिल-गुडैः पिण्डी कुष्ठं सारुष्करैर् जयेत् । गुडारुष्कर-जन्तुघ्न-सोमराजी-कृताथ-वा ॥ 47 ॥ विडङ्गाद्रि-जतु-क्षौद्र-सर्पिष्-मत् खादिरं रजः । किटिभ-श्वित्र-दद्रू-घ्नं खादेन् मित-हिताशनः ॥ 48 ॥ सिता-तैल-कृमिघ्नानि धात्र्य्-अयो-मल-पिप्पलीः । लिहानः सर्व-कुष्ठानि जयत्य् अति-गुरूण्य् अपि ॥ 49 ॥ मुस्तं व्योषं त्रि-फला मञ्जिष्ठा दारु पञ्च-मूले द्वे । सप्तच्छद-निम्ब-त्वक् स-विशाला चित्रको मूर्वा ॥ 50 ॥ चूर्णं तर्पण-भागैर् नवभिः संयोजितं स-मध्व्-अंशम् । नित्यं कुष्ठ-निबर्हणम् एतत् प्रायोगिकं खादन् ॥ 51 ॥ श्वयथुं स-पाण्डु-रोगं श्वित्रं ग्रहणी-प्रदोषम् अर्शांसि । वर्ध्म-भगन्दर-पिटिका-कण्डू-कोठापचीर् हन्ति ॥ 52 ॥ रसायन-प्रयोगेण तुबरास्थीनि शीलयेत् । भल्लातकं वाकुचिकां वह्नि-मूलं शिलाह्वयम् ॥ 53 ॥ इति दोषे विजिते ऽन्तस्-त्वक्-स्थे शमनं बहिः प्रलेपादि हितम् । तीक्ष्णालेपोत्क्लिष्टं कुष्ठं हि विवृद्धिम् एति मलिने देहे ॥ 54 ॥ स्थिर-कठिन-मण्डलानां कुष्ठानां पोटलैर् हितः स्वेदः । स्विन्नोत्सन्नं कुष्ठं शस्त्रैर् लिखितं प्रलेपनैर् लिम्पेत् ॥ 55 ॥ येषु न शस्त्रं क्रमते स्पर्शेन्द्रिय-नाशनेषु कुष्ठेषु । तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य ॥ 56 ॥ लेपो ऽति-कठिन-परुषे सुप्ते कुष्ठे स्थिरे पुराणे च । पीता-गदस्य कार्यो विषैः स-मन्त्रो '-गदैश् चानु ॥ 57 ॥ 19.57द्व् विषैः स-मन्त्रा-गदैश् चानु स्तब्धानि सुप्त-सुप्तान्य् a-स्वेदन-कण्डुलानि कुष्ठानि । घृष्टानि शुष्क-गो-मय-फेनक-शस्त्रैः प्रदेह्यानि ॥ 58 ॥ मुस्ता त्रि-फला मदनं करञ्ज आरग्वधः कलिङ्ग-यवाः । सप्ताह्व-कुष्ठ-फलिनी-दार्व्यः सिद्धार्थकं स्नानम् ॥ 59 ॥ एष कषायो वमनं विरेचनं वर्णकस् तथोद्घर्षः । त्वग्-दोष-कुष्ठ-शोफ-प्रबाधनः पाण्डु-रोग-घ्नः ॥ 60 ॥ करवीर-निम्ब-कुटजाच् छम्याकाच् चित्रकाच् च मूलानाम् । मूत्रे दर्वी-लेपी क्वाथो लेपेन कुष्ठ-घ्नः ॥ 61 ॥ श्वेत-करवीर-मूलं कुटज-करञ्जात् फलं त्वचो दार्व्याः । सुमनः-प्रवाल-युक्तो लेपः कुष्ठापहः सिद्धः ॥ 62 ॥ शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्ष-पत्त्राणि । पिष्टा च काकमाची चतुर्-विधः कुष्ठ-हा लेपः ॥ 63 ॥ व्योष-सर्षप-निशा-गृह-धूमैर् याव-शूक-पटु-चित्रक-कुष्ठैः । कोल-मात्र-गुटिकार्ध-विषांशा श्वित्र-कुष्ठ-हरणो वर-लेपः ॥ 64 ॥ निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारु शिग्रुः । स-सर्षपं तुम्बुरु-धान्य-वन्यं चण्डा च चूर्णानि समानि कुर्यात् ॥ 65 ॥ तैस् तक्र-पिष्टैः प्रथमं शरीरं तैलाक्तम् उद्वर्तयितुं यतेत । तथास्य कण्डूः पिटिकाः स-कोठाः कुष्ठानि शोफाश् च शमं व्रजन्ति ॥ 66 ॥ 19.66च्व् तेनास्य कण्डूः पिटिकाः स-कोठाः मुस्तामृतासङ्ग-कटङ्कटेरी-कासीस-कम्पिल्लक-कुष्ठ-लोध्राः । गन्धोपलः सर्ज-रसो विडङ्गं मनःशिलाले करवीरक-त्वक् ॥ 67 ॥ तैलाक्त-गात्रस्य कृतानि चूर्णान्य् एतानि दद्याद् अवचूर्णनार्थम् । दद्रूः स-कण्डूः किटिभानि पामा विचर्चिका चेति तथा न सन्ति ॥ 68 ॥ स्नुग्-गण्डे सर्षपात् कल्कः कुकूलानल-पाचितः । लेपाद् विचर्चिकां हन्ति राग-वेग इव त्रपाम् ॥ 69 ॥ मनःशिलाले मरिचानि तैलम् आर्कं पयः कुष्ठ-हरः प्रदेहः । तथा करञ्ज-प्रपुनाट-बीजं कुष्ठान्वितं गो-सलिलेन पिष्टम् ॥ 70 ॥ गुग्गुलु-मरिच-विडङ्गैः सर्षप-कासीस-सर्ज-रस-मुस्तैः । श्रीवेष्ट-कालगन्धैर् मनःशिला-कुष्ठ-कम्पिल्लैः ॥ 71 ॥ उभय-हरिद्रा-सहितैश् चाक्रिक-तैलेन मिश्रितैर् एभिः । दिन-कर-कराभितप्तैः कुष्ठं घृष्टं च नष्टं च ॥ 72 ॥ मरिचं तमाल-पत्त्रं कुष्ठं स-मनःशिलं स-कासीसम् । तैलेन युक्तम् उषितं सप्ताहं भाजने ताम्रे ॥ 73 ॥ तेनालिप्तं सिध्मं सप्ताहाद् घर्म-सेविनो ऽपैति । मासान् नवं किलासं स्नानेन विना विशुद्धस्य ॥ 74 ॥ मयूरक-क्षार-जले सप्त-कृत्वः परिस्रुते । सिद्धं ज्योतिष्मती-तैलम् अभ्यङ्गात् सिध्म-नाशनम् ॥ 75 ॥ वायसजङ्घा-मूलं वमनी-पत्त्राणि मूलकाद् बीजम् । तक्रेण भौम-वारे लेपः सिध्मापहः सिद्धः ॥ 76 ॥ जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकं पयस् तुत्थम् । एष घृत-तैल-पाकः सिद्धः सिद्धे च सर्ज-रसः ॥ 77 ॥ देयः स-मधूच्छिष्टो विपादिका तेन नश्यति ह्य् अक्ता । चर्मैक-कुष्ठ-किटिभं कुष्ठं शाम्यत्य् अलसकं च ॥ 78 ॥ मूलं सप्ताह्वात् त्वक् शिरीषाश्वमाराद् अर्कान् मालत्याश् चित्रकास्फोत-निम्बात् । बीजं कारञ्जं सार्षपं प्रापुनाटम् श्रेष्ठा जन्तुघ्नं त्र्य्-ऊषणं द्वे हरिद्रे ॥ 79 ॥ तैलं तैलं साधितं तैः स-मूत्रैस् त्वग्-दोषाणां दुष्ट-nìÅ-व्रणानाम् । अभ्यङ्गेन श्लेष्म-वातोद्भवानां नाशायालं वज्रकं वज्र-तुल्यम् ॥ 80 ॥ एरण्ड-तार्क्ष्य-घन-नीप-कदम्ब-भार्गी- ॥ 81a ॥ -कम्पिल्ल-वेल्ल-फलिनी-सुरवारुणीभिः ॥ 81b ॥ निर्गुण्ड्य्-अरुष्कर-सुराह्व-सुवर्णदुग्धा- ॥ 81c ॥ -श्रीवेष्ट-गुग्गुलु-शिला-पटु-ताल-विश्वैः ॥ 81d ॥ तुल्य-स्नुग्-अर्क-दुग्धं सिद्धं तैलं स्मृतं महा-वज्रम् । अतिशयित-वज्रक-गुणं श्वित्रार्शो-ग्रन्थि-माला-घ्नम् ॥ 82 ॥ कुष्ठाश्वमार-भृङ्गार्क-मूत्र-स्नुक्-क्षीर-सैन्धवैः । तैलं सिद्धं विषापहम् अभ्यङ्गात् कुष्ठ-जित् परम् ॥ 83 ॥ सिद्धं सिक्थक-सिन्दूर-पुर-तुत्थक-तार्क्ष्य-जैः । कच्छूं विचर्चिकां चाशु कटु-तैलं निबर्हति ॥ 84 ॥ 19.84ब्व् -पुर-तुत्थक-तार्क्ष्यकैः 19.84च्व् पामां विचर्चिकां चाशु 19.84द्व् कटु-तैलं नियच्छति लाक्षा व्योषं प्रापुनाटं च बीजं स-श्रीवेष्टं कुष्ठ-सिद्धार्थकाश् च । तक्रोन्मिश्रः स्याद् धरिद्रा च लेपो दद्रूषूक्तो मूलकोत्थं च बीजम् ॥ 85 ॥ चित्रक-Óobhäjanakau गुडूच्य्-अपामार्ग-देवदारूणि । खदिरो धवश् च लेपः श्यामा दन्ती द्रवन्ती च ॥ 86 ॥ लाक्षा-rasäjanailÃ÷ पुनर्नवा चेति कुष्ठिनां लेपाः । दधि-मण्ड-युताः पादैः ष प्रोक्ता मारुत-कफ-घ्नाः ॥ 87 ॥ जल-वाप्य-लोह-केसर-पत्त्र-प्लव-चन्दन-मृणालानि । भागोत्तराणि सिद्धं प्रलेपनं पित्त-कफ-कुष्ठे ॥ 88 ॥ तिक्त-घृतैर् धौत-घृतैर् अभ्यङ्गो दह्यमान-कुष्ठेषु । तैलैश् चन्दन-मधुक-प्रपौण्डरीकोत्पल-युतैश् च ॥ 89 ॥ क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके च चर्म-दले । शीताः प्रदेह-सेका व्यधन-विरेकौ घृतं तिक्तम् ॥ 90 ॥ खदिर-वृष-निम्ब-कुटजाः श्रेष्ठा-कृमिजित्-पटोल-मधुपर्ण्यः । अन्तर् बहिः प्रयुक्ताः कृमि-कुष्ठ-नुदः स-गो-मुत्राः ॥ 91 ॥ प्रलेपोद्वर्तन-स्नान-पान-भोजन-कर्मणि । शीलितं खादिरं वारि सर्व-त्वग्-दोष-नाशनम् ॥ 91+1 ॥ वातोत्तरेषु सर्पिर् वमनं श्लेष्मोत्तरेषु कुष्ठेषु । पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे ॥ 92 ॥ 19.92द्व् रक्तस्य विरेचनं चाग्र्यम् ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्र-दोषाणाम् । संशोधिताशयानां सद्यः सिद्धिर् भवति तेषाम् ॥ 93 ॥ दोषे हृते ऽपनीते रक्ते बाह्यान्तरे कृते शमने । स्नेहे च काल-युक्ते न कुष्ठम् अतिवर्तते साध्यम् ॥ 94 ॥ बहु-दोषः संशोध्यः कुष्ठी बहु-शो ऽनुरक्षता प्राणान् । दोषे ह्य् अति-मात्र-हृते वायुर् हन्याद् a-बलम् आशु ॥ 95 ॥ पक्षात् पक्षाच् छर्दनान्य् अभ्युपेयान् मासान् मासाच् छोधनान्य् अप्य् अधस्-तात् । शुद्धिर् मूर्ध्नि स्यात् त्रि-रात्रात् त्रि-रात्रात् षष्ठे षष्ठे मास्य् असृङ्-मोक्षणं च ॥ 96 ॥ 19.96द्व् षष्ठे षष्ठे मास्य् असृङ्-मोक्षणानि यो दुर्-वान्तो दुर्-विरिक्तो ऽथ-वा स्यात् ॥ 97a ॥ कुष्ठी दोषैर् उद्धतैर् व्याप्यते ऽसौ ॥ 97b ॥ निः-संदेहं यात्य् a-साध्य-त्वम् एवं ॥ 97c ॥ तस्मात् कृत्स्नान् निर्हरेद् अस्य दोषान् ॥ 97d ॥ व्रत-दम-यम-सेवा-त्याग-शीलाभियोगो ॥ 98a ॥ द्वि-ज-सुर-गुरु-पूजा सर्व-सत्-त्वेषु मैत्री ॥ 98b ॥ शिव-शिव-सुत-तारा-भास्-कराराधनानि ॥ 98c ॥ 19.98च्व् जिन-जिन-सुत-तारा-भास्-कराराधनानि प्रकटित-मल-पापं कुष्ठम् उन्मूलयन्ति ॥ 98d ॥ चिकित्सास्थान कुष्ठाद् अपि बीभत्सं यच् छीघ्र-तरं च यात्य् a-साध्य-त्वम् । श्वित्रम् अतस् तच्-छान्त्यै यतेत दीप्ते यथा भवने ॥ 1 ॥ संशोधनं विशेषात् प्रयोजयेत् पूर्वम् एव देहस्य । श्वित्रे स्रंसनम् अग्र्यं मलयू-रस इष्यते स-गुडः ॥ 2 ॥ तं पीत्वाभ्यक्त-तनुर् यथा-बलं सूर्य-पाद-संतापम् । सेवेत विरिक्त-तनुर् त्र्य्-अहं पिपासुः पिबेत् पेयाम् ॥ 3 ॥ श्वित्रे ऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात् । स्फोटेषु निःस्रुतेषु प्रातः प्रातः पिबेत् त्रि-दिनम् ॥ 4 ॥ 20.4द्व् प्रातः प्रातः पिबेत् पक्षम् मलयूम् असनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य । पालाशं वा क्षारं यथा-बलं फाणितोपेतम् ॥ 5 ॥ फल्ग्व्-अक्ष-वृक्ष-वल्कल-निर्यूहेणेन्दुराजिका-कल्कम् । पीत्वोष्ण-स्थितस्य जाते स्फोटे तक्रेण भोजनं निर्-लवणम् ॥ 6 ॥ गव्यं मूत्रं चित्रक-व्योष-युक्तं सर्पिः-कुम्भे स्थापितं क्षौद्र-मिश्रम् । पक्षाद् ऊर्ध्वं श्वित्रिणा पेयम् एतत् कार्यं चास्मै कुष्ठ-दिष्टं विधानम् ॥ 7 ॥ 20.7च्व् पक्षाद् ऊर्ध्वं श्वित्रिभिः पेयम् एतत् मार्कवम् अथ-वा स्वादेद् भृष्टं तैलेन लोह-पात्र-स्थम् । बीजक-शृतं च दुग्धं तद् अनु पिबेच् छ्वित्र-नाशाय ॥ 8 ॥ पूतीकार्क-व्याधिघात-स्नुहीनां मूत्रे पिष्टाः पल्लवा जाति-जाश् च । घ्नन्त्य् आलेपाच् छ्वित्र-दुर्-नाम-दद्रू-पामा-कोठान् दुष्ट-nìÅ-व्रणांश् च ॥ 9 ॥ द्वैपं दग्धं चर्म मातङ्ग-जं वा श्वित्रे लेपस् तैल-युक्तो वरिष्ठः । पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रम् एको ऽपि हन्ति ॥ 10 ॥ 20.10द्व् क्षारेणाक्तः श्वित्रम् एको निहन्ति रात्रौ गो-मूत्रे वासितान् जर्जराङ्गान् अह्नि च्छायायां शोषयेत् स्फोट-हेतून् । एवं वारांस् त्रींस् तैस् ततः श्लक्ष्ण-पिष्टैः स्नुह्याः क्षीरेण श्वित्र-नाशाय लेपः ॥ 11 ॥ अक्ष-तैल-द्रुता लेपः कृष्ण-सर्पोद्भवा मषी । शिखि-पित्तं तथा दग्धं ह्रीवेरं वा तद्-आप्लुतम् ॥ 12 ॥ 20.12अव् अक्ष-तैल-कृतो लेपः 20.12अव् अक्ष-तैल-द्रुतो लेपः कुडवो ऽवल्गुज-बीजाद् धरिताल-चतुर्-भाग-संमिश्रः । मूत्रेण गवां पिष्टः स-वर्ण-करणं परं श्वित्रे ॥ 13 ॥ क्षारे सु-दग्धे गज-लिण्ड-जे च गजस्य मूत्रेण परिस्रुते च । द्रोण-प्रमाणे दश-भाग-युक्तं दत्त्वा पचेद् बीजम् अवल्गुजानाम् ॥ 14 ॥ 20.14अव् क्षारे सु-दग्धे गज-लिण्ड-जे वा 20.14ब्व् गजस्य मूत्रे च परिस्रुते च श्वित्रं जयेच् चिक्कण-तां गतेन तेन प्रलिम्पन् बहु-शः प्रघृष्टं । कुष्ठं मषं वा तिल-कालकं वा यद् वा व्रणे स्याद् अधि-मांस-जातम् ॥ 15 ॥ भल्लातकं द्वीपि-सुधार्क-मूलं गुञ्जा-फलं त्र्य्-ऊषण-शङ्ख-चूर्णम् । तुत्थं स-कुष्ठं लवणानि पञ्च क्षार-द्वयं लाङ्गलिकां च पक्त्वा ॥ 16 ॥ 20.16अव् भल्लातक-द्वीपि-सुधार्क-मूल- 20.16ब्व् -गुञ्जा-फल-त्र्य्-ऊषण-शङ्ख-चूर्णम् स्नुग्-अर्क-दुग्धे घनम् आयस-स्थं शलाकया तद् विदधीत लेपम् । कुष्ठे किलासे तिल-कालकेषु मषेषु दुर्-नामसु चर्म-कीले ॥ 17 ॥ शुद्ध्या शोणित-मोक्षैर् विरूक्षणैर् भक्षणैश् च सक्तूनाम् । श्वित्रं कस्य-चिद् एव प्रशाम्यति क्षीण-पापस्य ॥ 18 ॥ स्निग्ध-स्विन्ने गुड-क्षीर-मत्स्याद्यैः कृमिणोदरे । उत्क्लेशित-कृमि-कफे शर्वरीं तां सुखोषिते ॥ 19 ॥ सुरसादि-गणं मूत्रे क्वाथयित्वार्ध-वारिणि । तं कषायं कणा-गाल-कृमिजित्-कल्क-योजितम् ॥ 20 ॥ स-तैल-स्वर्जिका-क्षारं युञ्ज्याद् वस्तिं ततो ऽहनि । तस्मिन्न् एव nirƬhaæ तं पाययेत विरेचनम् ॥ 21 ॥ त्रिवृत्-कल्कं फल-कणा-कषायालोडितं ततः । ऊर्ध्वाधः-शोधिते कुर्यात् पञ्च-कोल-युतं क्रमम् ॥ 22 ॥ कटु-तिक्त-कषायाणां कषायैः परिषेचनम् । काले विडङ्ग-तैलेन ततस् तम् अनुवासयेत् ॥ 23 ॥ 20.23ब्व् कषायैः परिषेचयेत् शिरो-रोग-निषेधोक्तम् आचरेन् मूर्ध-गेष्व् अनु । उद्रिक्त-तिक्त-कटुकम् अल्प-स्नेहं च भोजनम् ॥ 24 ॥ 20.24द्व् अल्प-स्नेहं च भोजयेत् विडङ्ग-कृष्णा-मरिच-पिप्पली-मूल-शिग्रुभिः । पिबेत् स-स्वर्जिका-क्षारैर् यवागूं तक्र-साधिताम् ॥ 25 ॥ 20.25अव् विडङ्ग-कृष्णा-मधुक- 20.25च्व् पिबेत् स-स्वर्जिका-क्षारां रसं शिरीष-किणिही-पारिभद्रक-केम्बुकात् । पलाश-बीज-पत्तूर-पूतिकाद् वा पृथक् पिबेत् ॥ 26 ॥ स-क्षौद्रं सुरसादीन् वा लिह्यात् क्षौद्र-युतान् पृथक् । शत-कृत्वो ऽश्व-विट्-चूर्णं विडङ्ग-क्वाथ-भावितम् ॥ 27 ॥ कृमि-मान् मधुना लिह्याद् भावितं वा वरा-रसैः । शिरो-गतेषु कृमिषु चूर्णं प्रधमनं च तत् ॥ 28 ॥ आखुकर्णी-किसलयैः सु-पिष्टैः पिष्ट-मिश्रितैः । पक्त्वा पूपलिकां खादेद् धान्याम्लं च पिबेद् अनु ॥ 29 ॥ 20.29अव् आखुपर्णी-किसलयैः स-पञ्च-कोल-लवणम् a-सान्द्रं तक्रम् एव वा । नीप-मार्कव-निर्गुण्डी-पल्लवेष्व् अप्य् अयं विधिः ॥ 30 ॥ 20.30च्व् निम्बापामार्ग-निर्गुण्डी- विडङ्ग-चूर्ण-मिश्रैर् वा पिष्टैर् भक्ष्यान् प्रकल्पयेत् । विडङ्ग-तण्डुलैर् युक्तम् अर्धांशैर् आतपे स्थितम् ॥ 31 ॥ 20.31द्व् अर्धांशैर् आतप-स्थितम् दिनम् आरुष्करं तैलं पाने वस्तौ च योजयेत् । सुराह्व-सरल-स्नेहं पृथग् एवं च कल्पयेत् ॥ 32 ॥ पुरीष-जेषु सु-तरां दद्याद् वस्ति-विरेचने । शिरो-विरेकं वमनं शमनं कफ-जन्मसु ॥ 33 ॥ रक्त-जानां प्रतीकारं कुर्यात् कुष्ठ-चिकित्सितात् । इन्द्र-लुप्त-विधिश् चात्र विधेयो रोम-भोजिषु ॥ 34 ॥ क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्ण-वन्ति । समासतो ऽम्लान् मधुरान् रसांश् च k­mŤ जिहासुः परिवर्जयेत ॥ 35 ॥ चिकित्सास्थान केवलं निर्-उपस्तम्भम् आदौ स्नेहैर् उपाचरेत् । वायुं सर्पिर्-वसा-मज्ज-तैल-पानैर् नरं ततः ॥ 1 ॥ स्नेह-क्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः । यूषैर् ग्राम्यौदकानूप-रसैर् वा स्नेह-संयुतैः ॥ 2 ॥ पायसैः कृशरैः साम्ल-लवणैः सानुवासनैः । नावनैस् तर्पणैश् चान्नैः सु-स्निग्धैः स्वेदयेत् ततः ॥ 3 ॥ स्व्-अभ्यक्तं स्नेह-संयुक्तैः शङ्कराद्यैः पुनः पुनः । स्नेहाक्तं स्विन्नम् अङ्गं तु वक्रं स्तब्धं स-वेदनम् ॥ 4 ॥ 21.4च्व् स्नेहाक्त-स्विन्नम् अङ्गं तु यथेष्टम् आनामयितुं सुखम् एव हि शक्यते । शुष्काण्य् अपि हि këÂhÃni स्नेह-स्वेदोपपादनैः ॥ 5 ॥ 21.5द्व् स्नेह-स्वेदोपनाहनैः शक्यं कर्मण्य-तां नेतुं किम् उ गात्राणि जीवताम् । हर्ष-तोद-रुग्-आयाम-शोफ-स्तम्भ-ग्रहादयः ॥ 6 ॥ स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते । स्नेहश् च धातून् संशुष्कान् पुष्णात्य् आशूपयोजितः ॥ 7 ॥ 21.7द्व् पुष्णात्य् आशु प्रयोजितः बलम् अग्नि-बलं पुष्टिं प्राणांश् चास्याभिवर्धयेत् । a-सकृत् तं पुनः स्नेहैः स्वेदैश् च प्रतिपादयेत् ॥ 8 ॥ 21.8ब्व् प्राणं चास्याभिवर्धयेत् तथा स्नेह-मृदौ कोष्ठे न तिष्ठन्त्य् अनिलामयाः । यद्य् एतेन स-दोष-त्वात् कर्मणा न प्रशाम्यति ॥ 9 ॥ मृदुभिः स्नेह-संयुक्तैर् भेषजैस् तं विशोधयेत् । घृतं तिल्वक-सिद्धं वा सातला-सिद्धम् एव वा ॥ 10 ॥ पयसैरण्ड-तैलं वा पिबेद् दोष-हरं शिवम् । स्निग्धाम्ल-लवणोष्णाद्यैर् आहारैर् हि मलश् चितः ॥ 11 ॥ स्रोतो बद्ध्वानिलं रुन्ध्यात् तस्मात् तम् अनुलोमयेत् । दुर्-बलो यो '-विरेच्यः स्यात् तं निरूहैर् उपाचरेत् ॥ 12 ॥ 21.12अव् स्रोतो रुद्ध्वानिलं रुन्ध्यात् दीपनैः पाचनीयैर् वा भोज्यैर् वा तद्-युतैर् नरम् । संशुद्धस्योत्थिते चाग्नौ स्नेह-स्वेदौ पुनर् हितौ ॥ 13 ॥ आमाशय-गते वायौ वमित-प्रतिभोजिते । सुखाम्बुना षड्-धरणं वचादिं वा प्रयोजयेत् ॥ 14 ॥ 21.14च्व् सुखाम्बुना षट्-चरणं संधुक्षिते ऽग्नौ परतो विधिः केवल-वातिकः । मत्स्यान् नाभि-प्रदेश-स्थे सिद्धान् बिल्व-शलाटुभिः ॥ 15 ॥ वस्ति-कर्म त्व् अधो नाभेः शस्यते cÃvapŬaka÷ | कोष्ठ-गे क्षार-चूर्णाद्या हिताः पाचन-दीपनाः ॥ 16 ॥ हृत्-स्थे पयः स्थिरा-सिद्धं शिरो-वस्तिः शिरो-गते । स्नैहिकं नावनं धूमः श्रोत्रादीनां च तर्पणम् ॥ 17 ॥ स्वेदाभ्यङ्ग-निवातानि हृद्यं चान्नं त्वग्-आश्रिते । शीताः प्रदेहा रक्त-स्थे विरेको रक्त-मोक्षणम् ॥ 18 ॥ 21.18अव् स्वेदाभ्यङ्गानि शस्तानि विरेको मांस-मेदः-स्थे निरूहः शमनानि च । बाह्याभ्यन्तरतः स्नेहैर् अस्थि-मज्ज-गतं जयेत् ॥ 19 ॥ प्रहर्षो ऽन्नं च शुक्र-स्थे बल-शुक्र-करं हितम् । विबद्ध-मार्गं दृष्ट्वा तु शुक्रं दद्याद् विरेचनम् ॥ 20 ॥ 21.20ब्व् बल्यं शुक्र-करं हितम् विरिक्तं प्रतिभुक्तं च पूर्वोक्तां कारयेत् क्रियाम् । गर्भे शुष्के तु वातेन बालानां च विशुष्यताम् ॥ 21 ॥ 21.21अव् विरिक्त-प्रतिभुक्तस्य सिता-काश्मर्य-मधुकैः सिद्धम् उत्थापने पयः । स्नाव-संधि-सिरा-प्राप्ते स्नेह-दाहोपनाहनम् ॥ 22 ॥ तैलं संकुचिते ऽभ्यङ्गो mëa-सैन्धव-साधितम् । आगार-धूम-लवण-तैलैर् लेपः स्रुते ऽसृजि ॥ 23 ॥ सुप्ते ऽङ्गे वेष्ट-युक्ते तु कर्तव्यम् उपनाहनम् । अथापतानकेनार्तम् a-स्रस्ताक्षम् a-वेपनम् ॥ 24 ॥ a-स्तब्ध-मेढ्रम् a-स्वेदं बहिर्-आयाम-वर्जितम् । a-खट्वाघातिनं चैनं त्वरितं समुपाचरेत् ॥ 25 ॥ तत्र प्राग् एव सु-स्निग्ध-स्विन्नाङ्गे तीक्ष्ण-नावनम् । स्रोतो-विशुद्धये युञ्ज्याद् अच्छ-पानं ततो घृतम् ॥ 26 ॥ विदार्य्-आदि-गण-क्वाथ-दधि-क्षीर-रसैः शृतम् । नाति-मात्रं तथा वायुर् व्याप्नोति सहसैव वा ॥ 27 ॥ कुलत्थ-यव-कोलानि भद्रदार्व्-आदिकं गणम् । निःक्वाथ्यानूप-मांसं च तेनाम्लैः पयसापि च ॥ 28 ॥ स्वादु-स्कन्ध-प्रतीवापं महा-स्नेहं विपाचयेत् । सेकाभ्यङ्गावगाहान्न-पान-नस्यानुवासनैः ॥ 29 ॥ स हन्ति वातं ते ते च स्नेह-स्वेदाः सु-योजिताः । वेगान्तरेषु मूर्धानम् a-सकृच् चास्य रेचयेत् ॥ 30 ॥ avapŬai÷ प्रधमनैस् तीक्ष्णैः श्लेष्म-निबर्हणैः । श्वसनासु विमुक्तासु तथा संज्ञां स विन्दति ॥ 31 ॥ सौवर्चलाभया-व्योष-सिद्धं सर्पिश् चले ऽधिके ॥ 31ªab ॥ palëÂakaæ तिल्वकतो वरायाः प्रस्थं पलांशं गुरु-पञ्च-मूलम् । सैरण्ड-सिंही-त्रिवृतं घटे ऽपां पक्त्वा पचेत् पाद-शृतेन तेन ॥ 32 ॥ दध्नः पात्रे याव-शूकात् त्रि-बिल्वैः सर्पिः-प्रस्थं हन्ति तत् सेव्यमानम् । दुष्टान् वातान् एक-सर्वाङ्ग-संस्थान् योनि-व्यापद्-गुल्म-वर्ध्मोदरं च ॥ 33 ॥ 21.33अव् दध्नः पात्रे याव-शूक-त्रि-बिल्वैः विधिस् तिल्वक-वज् ज्ञेयो रम्यकाशोकयोर् अपि ॥ 34ab ॥ 21.34ब्व् शम्याकाशोकयोर् अपि चिकित्सितम् इदं कुर्याच् छुद्ध-वातापतानके । संसृष्ट-दोषे संसृष्टं चूर्णयित्वा कफान्विते ॥ 35 ॥ तुम्बुरूण्य् अभया हिङ्गु पौष्करं लवण-त्रयम् । यव-क्वाथाम्बुना पेयं हृत्-पार्श्वार्त्य्-अपतन्त्रके ॥ 36 ॥ हिङ्गु सौवर्चलं शुण्ठी dìimaæ साम्ल-वेतसम् । पिबेद् वा श्लेष्म-पवन-हृद्-रोगोक्तं च शस्यते ॥ 37 ॥ आयामयोर् अर्दित-वद् बाह्याभ्यन्तरयोः क्रिया । तैल-द्रोण्यां च शयनम् आन्तरो ऽत्र सु-दुस्-तरः ॥ 38 ॥ वि-वर्ण-दन्त-वदनः स्रस्ताङ्गो नष्ट-चेतनः । प्रस्विद्यंश् च धनुः-ष्कम्भी दश-रात्रं न जीवति ॥ 39 ॥ 21.39च्व् प्रस्विद्यंश् च धनुः-स्तम्भी वेगेष्व् अतो अन्य-था जीवेन् मन्देषु विनतो जडः । खञ्जः कुणिः पक्ष-हतः पङ्गुलो विकलो ऽथ-वा ॥ 40 ॥ 21.40द्व् पङ्गुलो विकलो ऽपि वा हनु-स्रंसे हनू स्निग्ध-स्विन्नौ स्व-स्थानम् आनयेत् । उन्नामयेच् च कुशलश् चिबुकं विवृत्ते मुखे ॥ 41 ॥ नामयेत् संवृते शेषम् एकायाम-वद् आचरेत् । जिह्वा-स्तम्भे यथावस्थं कार्यं वात-चिकित्सितम् ॥ 42 ॥ वाग्-ग्रहे कोष्ण-तोयेन वेतसाम्लं पिबेन् नरः । मातुलुङ्ग-रसं तद्-वद् धिङ्गु-सौवर्चलान्वितम् ॥ 42+1 ॥ अर्दिते नावनं मूर्ध्नि तैलं श्रोत्राक्षि-तर्पणम् । स-शोफे वमनं दाह-राग-युक्ते सिरा-व्यधः ॥ 43 ॥ नव-नीतेन संयुक्तां खादेन् mëeï¬arÅæ नरः । दुर्-वारम् अर्दितं हन्ति सप्ताहान् नात्र संशयः ॥ 43+1 ॥ स्नेहनं स्नेह-संयुक्तं पक्षाघाते विरेचनम् । अव-बाहौ हितं नस्यं स्नेहश् चोत्तर-भक्तिकः ॥ 44 ॥ mëa-बला-शुक-शिम्बी-कट्तृण-रास्नाश्वगन्धोरुबूकाणाम् । क्वाथो नस्य-निपीतो रामठ-लवणान्वितः कोष्णः ॥ 44.1+1 ॥ अपनयति पक्ष-वातं मन्या-स्तम्भं स-कर्ण-नाद-रुजम् । दुर्-जयम् अर्दित-वातं सप्ताहाज् जयति चावश्यम् ॥ 44.1+2 ॥ गुडमञ्जर्या खपुरं वृषभी-मूलं च शिशिर-जल-पिष्टम् । नावन-विधौ प्रयोजितम् अव-बाहुक-गल-रुजार्ति-हरम् ॥ 44+1 ॥ दश-मूल-बला-mëa-क्वाथं तैलाज्य-मिश्रितम् । सायं भुक्त्वा पिबेन् नस्यं विश्वाच्याम् अव-बाहुके ॥ 44+2 ॥ ऊरु-स्तम्भे तु न स्नेहो न च संशोधनं हितम् । श्लेष्माम-मेदो-बाहुल्याद् युक्त्या तत्-क्षपणान्य् अतः ॥ 45 ॥ 21.45अव् ऊरु-स्तम्भे न च स्नेहो कुर्याद् रूक्षोपचारश् च यव-श्यामाक-कोद्रवाः । शाकैर् a-लवणैः शस्ताः किञ्-चित्-तैलैर् जलैः शृतैः ॥ 46 ॥ जाङ्गलैर् a-घृतैर् मांसैर् मध्व्-अम्भो-'रिष्ट-पायिनः । वत्सकादिर् हरिद्रादिर् वचादिर् वा स-सैन्धवः ॥ 47 ॥ ìhya-वाते सुखाम्भोभिः पेयः षड्-धरणो ऽथ-वा । लिह्यात् क्षौद्रेण वा श्रेष्ठा-चव्य-तिक्ता-कणा-घनात् ॥ 48 ॥ 21.48अव् आम-वाते सुखाम्भोभिः 21.48ब्व् पेयः षट्-चरणो ऽथ-वा 21.48द्व् -चव्य-तिक्ता-कणा-घनान् चित्रकेन्द्रयवाः पाठा कटुकातिविषा निशा । वात-व्याधि-प्रशमनो योगः षड्-धरणाह्वयः ॥ 48.1+1 ॥ कल्कं स-मधु वा चव्य-पथ्याग्नि-सुरदारु-जम् । मूत्रैर् वा शीलयेत् पथ्यां गुग्गुलुं गिरिसंभवम् ॥ 49 ॥ व्योषाग्नि-मुस्त-त्रि-फला-विडङ्गैर् गुग्गुलुं समम् । खादन् sarvä जयेद् व्याधीन् मेदः-श्लेष्माम-वात-जान् ॥ 50 ॥ शाम्यत्य् एवं कफाक्रान्तः स-मेदस्कः प्रभञ्जनः । क्षार-मूत्रान्वितान् स्वेदान् सेकान् उद्वर्तनानि च ॥ 51 ॥ कुर्याद् दिह्याच् च mÆtrìhyai÷ करञ्ज-फल-सर्षपैः । मूलैर् वाप्य् अर्क-तर्कारी-निम्ब-जैः स-सुराह्वयैः ॥ 52 ॥ स-क्षौद्र-सर्षपा-पक्व-लोष्ट-वल्मीक-मृत्तिकैः । कफ-क्षयार्थं व्यायामे सह्ये चैनं प्रवर्तयेत् ॥ 53 ॥ स्थलान्य् उल्लङ्घयेन् नारीः शक्तितः परिशीलयेत् । स्थिर-तोयं सरः क्षेमं प्रति-स्रोतो नदीं तरेत् ॥ 54 ॥ श्लेष्म-मेदः-क्षये चात्र स्नेहादीन् अवचारयेत् । स्थान-दूष्यादि चालोच्य कार्या शेषेष्व् अपि क्रिया ॥ 55 ॥ 21.55च्व् स्थानं दूष्यादि चालोच्य बृहन्-निम्ब-तरोर् मूलं वारिणा परिपेषितम् । संपीतं नाशयेत् क्षिप्रम् a-साध्याम् अपि गृध्रसीम् ॥ 55.1+1 ॥ तूणी-प्रतूण्योर् लवनं स-घृतं क्षार-हिङ्गु वा । रक्तावसेचनं कुर्याद् अभीक्ष्णं वात-कण्टके ॥ 55.1+2 ॥ पिबेद् एरण्ड-तैलं वा दहेत् सूचीभिर् एव वा । साज्यैः सक्तुभिर् अभ्यक्तौ न चा-क्षीर-समन्वितैः ॥ 55.1+3 ॥ शाल्मली-त्वग्-विलिप्तौ वा पादौ संतापम् उद्गतः ॥ 55.1+4ab ॥ सहचरं सुरदारु स-नागरं क्वथितम् अम्भसि तैल-विमिश्रितम् । पवन-pŬita-देह-गतिः पिबन् द्रुत-विलम्बित-गो भवतीच्छया ॥ 56 ॥ रास्ना-महौषध-द्वीपि-पिप्पली-शठि-पौष्करम् । पिष्ट्वा विपाचयेत् सर्पिर् वात-रोग-हरं परम् ॥ 57 ॥ निम्बामृता-वृष-पटोल-निदिग्धिकानां भागान् पृथक् दश पलान् विपचेद् घटे ऽपाम् । अष्टांश-शेषित-रसेन पुनश् च तेन प्रस्थं घृतस्य विपचेत् पिचु-भाग-कल्कैः ॥ 58 ॥ 21.58अव् निम्बामृता-वृष-पटोल-करञ्जकानां पाठा-विडङ्ग-सुरदारु-गजोपकुल्या-द्वि-क्षार-नागर-निशा-मिशि-चव्य-कुष्ठैः । तेजोवती-मरिच-वत्सक-दीप्यकाग्नि-रोहिण्य्-अरुष्कर-वचा-कण-मूल-युक्तैः ॥ 59 ॥ मञ्जिष्ठयातिविषया विषया यवान्या संशुद्ध-गुग्गुलु-पलैर् अपि पञ्च-संख्यैः । तत् सेवितं विधमति प्रबलं समीरं संध्य्-अस्थि-मज्ज-गतम् अप्य् अथ कुष्ठम् ईदृक् ॥ 60 ॥ 21.60च्व् तत् सेवितं प्रधमति प्रबलं समीरं nìÅ-व्रणार्बुद-भगन्दर-गण्ड-माला-जत्रूर्ध्व-सर्व-गद-गुल्म-गुदोत्थ-मेहान् । यक्ष्मा-रुचि-श्वसन-पीनस-कास-शोफ-हृत्-पाण्डु-रोग-मद-विद्रधि-वात-रक्तम् ॥ 61 ॥ 21.61द्व् -हृत्-पार्श्व-रोग-मद-विद्रधि-वात-रक्तम् रास्नाटरूष-सुरदार्व्-अमृता-शतावर्य्-एरण्ड-पुष्कर-धमासक-शुण्ठि-पथ्याः । निघ्नन्ति वात-ज-रुजं खलु स-श्वदंष्ट्राः शैलेय-शठ्य्-अतिविषाः क्वथिताः प्रयुक्ता ॥ 61+1 ॥ बला-बिल्व-शृते क्षीरे घृत-मण्डं विपाचयेत् । तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरो-गते ॥ 62 ॥ तद्-वत् सिद्धा वसा नक्र-मत्स्य-कूर्म-चुलूक-जा । विशेषेण प्रयोक्तव्या केवले मातरिश्वनि ॥ 63 ॥ जीर्णं पिण्याकं पञ्च-मूलं पृथक् च क्वाथ्यं क्वाथाभ्याम् एकतस् तैलम् आभ्याम् । क्षीराद् अष्टांशं पाचयेत् तेन पानाद् वाता नश्येयुः श्लेष्म-युक्ता विशेषात् ॥ 64 ॥ प्रसारिणी-तुला-क्वाथे तैल-प्रस्थं पयः-समम् । द्वि-मेदा-मिशि-मञ्जिष्ठा-कुष्ठ-रास्ना-कु-चन्दनैः ॥ 65 ॥ जीवकर्षभ-काकोली-युगलामरदारुभिः । कल्कितैर् विपचेत् सर्व-मारुतामय-नाशनम् ॥ 66 ॥ स-मूल-शाखस्य सहाचरस्य तुलां समेतां दश-मूलतश् च । पलानि पञ्चाशद् अभीरुतश् च पादावशेषं विपचेद् वहे ऽपाम् ॥ 67 ॥ तत्र सेव्य-नख-कुष्ठ-हिमैला-स्पृक्-प्रियङ्गु-नलिकाम्बु-शिला-जैः । लोहिता-नलद-लोह-सुराह्वैः कोपना-मिशि-तुरुष्क-नतैश् च ॥ 68 ॥ तुल्य-क्षीरं पालिकैस् तैल-पात्रं सिद्धं k­cchrä छीलितं हन्ति वातान् । कम्पाक्षेप-स्तम्भ-शोषादि-युक्तान् गुल्मोन्मादौ पीनसं योनि-रोगान् ॥ 69 ॥ 21.69अव् तुल्यं क्षीरं पालिकैस् तैल-पात्रं सहचर-तुलायास् तु रसे tailìhakaæ पचेत् । मूल-कल्काद् दश-पलं पयो दत्त्वा चतुर्-गुणम् ॥ 70 ॥ अथ-वा नत-षड्ग्रन्था-स्थिरा-कुष्ठ-सुराह्वयात् । सैला-नलद-शैलेय-शताह्वा-रक्त-चन्दनात् ॥ 71 ॥ 21.71ब्व् -स्थिरा-कुष्ठ-सुराह्वयान् 21.71द्व् -शताह्वा-रक्त-चन्दनान् सिद्धे ऽस्मिञ् छर्करा-चूर्णाद् अष्टा-दश-पलं क्षिपेत् । भेडस्य संमतं तैलं तत् कृच्छ्रान् अनिलामयान् ॥ 72 ॥ वात-कुण्डलिकोन्माद-गुल्म-vardhmÃdikä जयेत् । बला-शतं छिन्नरुहा-पादं rÃsnëÂa-भागिकम् ॥ 73 ॥ jalìhaka-शते पक्त्वा शत-भाग-स्थिते रसे । दधि-मस्त्व्-इक्षु-निर्यास-शुक्तैस् tailìhakaæ समैः ॥ 74 ॥ पचेत् साज-पयो-'र्धांशं कल्कैर् एभिः पलोन्मितैः । शठी-सरलदार्व्-एला-मञ्जिष्ठागुरु-चन्दनैः ॥ 75 ॥ पद्मकातिबला-मुस्ता-शूर्पपर्णी-हरेणुभिः । यष्ट्य्-आह्व-सुरस-व्याघ्रनखर्षभक-जीवकैः ॥ 76 ॥ पलाश-रस-कस्तूरी-नलिका-जाति-कोशकैः । स्पृक्का-कुङ्कुम-शैलेय-जाती-कटुफलाम्बुभिः ॥ 77 ॥ 21.77द्व् -जातिका-कट्फलाम्बुभिः त्वक्-कुन्दुरुक-कर्पूर-तुरुष्क-श्रीनिवासकैः । लवङ्ग-नख-कङ्कोल-कुष्ठ-मांसी-प्रियङ्गुभिः ॥ 78 ॥ स्थौणेय-तगर-ध्याम-वचा-मदनक-प्लवैः । स-नागकेसरैः सिद्धे दद्याच् चात्रावतारिते ॥ 79 ॥ 21.79ब्व् -वचा-मदन-पल्लवैः पत्त्र-कल्कं ततः पूतं विधिना तत् प्रयोजितम् । कासं श्वासं ज्वरं छर्दिं मूर्छां गुल्म-क्षत-क्षयान् ॥ 80 ॥ प्लीह-शोषाव् अपस्मारम् a-लक्ष्मीं च प्रणाशयेत् । बला-तैलम् इदं श्रेष्ठं वात-व्याधि-विनाशनम् ॥ 81 ॥ पाने नस्ये ऽन्वासने ऽभ्यञ्जने च स्नेहाः काले सम्यग् एते प्रयुक्ताः । दुष्टान् वातान् आशु शान्तिं नयेयुर् वन्ध्या नारीः पुत्र-भाजश् च कुर्युः ॥ 82 ॥ 21.82द्व् वन्ध्या नारीः पुत्र-भाजः प्रकुर्युः स्नेह-स्वेदैर् द्रुतः श्लेष्मा यदा पक्वाशये स्थितः । पित्तं वा दर्शयेद् रूपं वस्तिभिस् तं विनिर्जयेत् ॥ 83 ॥ 21.83ब्व् यदा पक्वाशयं स्थितः चिकित्सास्थान वात-शोणितिनो रक्तं स्निग्धस्य बहु-शो हरेत् । अल्पाल्पं पालयन् वायुं यथा-दोषं यथा-बलम् ॥ 1 ॥ रुग्-राग-तोद-दाहेषु जलौकोभिर् विनिर्हरेत् । शृङ्ग-तुम्बैश् चिमिचिमा-कण्डू-रुग्-दूयनान्वितम् ॥ 2 ॥ प्रच्छानेन सिराभिर् वा देशाद् देशान्तरं व्रजत् । अङ्ग-ग्लानौ तु न स्राव्यं रूक्षे वातोत्तरे च यत् ॥ 3 ॥ 22.3च्व् अङ्ग-म्लानौ तु न स्राव्यं 22.3द्व् रूक्षं वातोत्तरं च यत् गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायु-सिरामयान् । ग्लानिम् अन्यांश् च वातोत्थान् कुर्याद् वायुर् असृक्-क्षयात् ॥ 4 ॥ विरेच्यः स्नेहयित्वा तु स्नेह-युक्तैर् विरेचनैः । वातोत्तरे वात-रक्ते पुराणं पाययेद् घृतम् ॥ 5 ॥ श्रावणी-क्षीर-काकोली-क्षीरिणी-जीवकैः समैः । सिद्धं सर्षभकैः सर्पिः स-क्षीरं वात-रक्त-नुत् ॥ 6 ॥ द्राक्षा-मधूक-वारिभ्यां सिद्धं वा स-सितोपलम् । घृतं पिबेत् तथा क्षीरं गुडूची-स्व-रसे शृतम् ॥ 7 ॥ तैलं पयः शर्करां च पाययेद् वा सु-मूर्छितम् । बला-शतावरी-रास्ना-दश-मूलैः स-पीलुभिः ॥ 8 ॥ श्यामैरण्ड-स्थिराभिश् च वातार्ति-घ्नं शृतं पयः । धारोष्णं मूत्र-युक्तं वा क्षीरं दोषानुलोमनम् ॥ 9 ॥ पैत्ते पक्त्वा वरी-तिक्ता-पटोल-त्रि-फलामृताः । पिबेद् घृतं वा क्षीरं वा स्वादु-तिक्तक-साधितम् ॥ 10 ॥ क्षीरेणैरण्ड-तैलं च प्रयोगेण पिबेन् नरः । बहु-दोषो विरेकार्थं जीर्णे क्षीरौदनाशनः ॥ 11 ॥ कषायम् अभयानां वा पाययेद् घृत-भर्जितम् । क्षीरानु-पानं त्रिवृता-चूर्णं द्राक्षा-रसेन वा ॥ 12 ॥ निर्हरेद् वा मलं तस्य स-घृतैः क्षीर-वस्तिभिः । न हि वस्ति-समं किञ्-चिद् वात-रक्त-चिकित्सितम् ॥ 13 ॥ विशेषात् पायु-पार्श्वोरु-पर्वास्थि-जठरार्तिषु । मुस्ता-धात्री-हरिद्राणां पिबेत् क्वाथं कफोल्बणे ॥ 14 ॥ 22.14च्व् मुस्त-द्राक्षा-हरिद्राणां स-क्षौद्रं त्रि-फलाया वा गुडूचीं वा यथा तथा । यथार्ह-स्नेह-पीतं च वामितं मृदु रूक्षयेत् ॥ 15 ॥ 22.15ब्व् गुडूचीं वा यथा-बलम् 22.15ब्व् गुडूचीं वा यथा-यथम् त्रि-फला-व्योष-पत्त्रैला-त्वक्क्षीरी-चित्रकं वचाम् । विडङ्गं पिप्पली-मूलं रोमशां वृषकं त्वचम् ॥ 16 ॥ 22.16द्व् रोमशं वृषकं त्वचम् ऋद्धिं लाङ्गलिकीं चव्यं सम-भागानि पेषयेत् । कल्ये लिप्त्वायसीं पात्रीं मध्याह्ने भक्षयेद् इदम् ॥ 17 ॥ वातास्रे सर्व-दोषे ऽपि परं शूलान्विते हितम् । कोकिलाक्षक-निर्यूहः पीतस् तच् छाक-भोजिना ॥ 18 ॥ 22.18द्व् पीतस् तच् छाक-भक्षिणा कृपाभ्यास इव क्रोधं वात-रक्तं नियच्छति । पञ्च-मूलस्य धात्र्या वा रसैर् लेलीतकीं वसाम् ॥ 19 ॥ खुडं सु-rƬham अप्य् अङ्गे ब्रह्म-चारी पिबन् जयेत् । इत्य् आभ्यन्तरम् उद्दिष्टं कर्म बाह्यम् अतः परम् ॥ 20 ॥ त्रि-phalëÂa-पलं क्वाथ्य पाद-शेषं jalìhake । षो-डशैव पलान्य् अत्र प्रक्षिपेच् छुद्ध-गुग्गुलोः ॥ 20.1+1 ॥ ततस् तस्मिन् घनी-भूते कल्की-कृत्य द्वि-कार्षिकाः । पथ्या-विडङ्ग-कटुका गुडूची पल-संमिता ॥ 20.1+2 ॥ कर्षांशे त्रिवृता दन्ती खादेद् इष्टानु-पानतः । विविधम् अपि वात-रक्तं स्रुत-शुष्क-स्फुटितम् अपि हन्ति ॥ 20.1+3 ॥ व्रण-कास-कुष्ठ-गुल्म-श्वयथूदर-पाण्डु-मेहम् अर्शांसि । अभिभूय जरा-दोषं करोति कैशोरकं कायम् ॥ 20.1+4 ॥ ÃranÃlìhake तैलं पाद-सर्ज-रसं शृतम् । प्रभूते खजितं तोये ज्वर-दाहार्ति-नुत् परम् ॥ 21 ॥ स-मधूच्छिष्ट-मञ्जिष्ठं स-सर्ज-रस-शारिवम् । पिण्ड-तैलं तद् अभ्यङ्गाद् वात-रक्त-रुजापहम् ॥ 22 ॥ दश-मूल-शृतं क्षीरं सद्यः शूल-निवारणम् । परिषेको ऽनिल-प्राये तद्-वत् कोष्णेन सर्पिषा ॥ 23 ॥ स्नेहैर् मधुर-सिद्धैर् वा चतुर्भिः परिषेचयेत् । स्तम्भाक्षेपक-शूलार्तं कोष्णैर् दाहे तु शीतलैः ॥ 24 ॥ तद्-वद् गव्याविक-च्छागैः क्षीरैस् तैल-विमिश्रितैः । निःक्वाथैर् जीवनीयानां पञ्च-मूलस्य वा लघोः ॥ 25 ॥ द्राक्षेक्षु-रस-मद्यानि दधि-मस्त्व्-अम्ल-käjikam । सेकार्थं तण्डुल-क्षौद्र-शर्कराम्भश् च शस्यते ॥ 26 ॥ प्रियाः प्रियं-वदाः नार्याश् चन्दनार्द्र-कर-स्तनाः । स्पर्श-शीताः सुख-स्पर्शा घ्नन्ति दाहं रुजं क्लमम् ॥ 27 ॥ स-रागे स-रुजे दाहे रक्तं हृत्वा प्रलेपयेत् । प्रपौण्डरीक-मञ्जिष्ठा-दार्वी-मधुक-चन्दनैः ॥ 28 ॥ सितोपलैरका-सक्तु-मसूरोशीर-पद्मकैः । लेपो रुग्-दाह-वीसर्प-राग-शोफ-निबर्हणः ॥ 29 ॥ 22.29अव् स-सितोपल-कासेक्षु- 22.29ब्व् -मसूरैरक-सक्तुभिः वात-घ्नैः साधितः स्निग्धः कृशरो मुद्ग-पायसः । तिल-सर्षप-पिण्डैश् च शूल-घ्नम् उपनाहनम् ॥ 30 ॥ 22.30च्व् तिल-सर्षप-पिण्डश् च औदक-प्रसहानूप-वेसवाराः सु-संस्कृताः । जीवनीयौषधैः स्नेह-युक्ताः स्युर् उपनाहने ॥ 31 ॥ 22.31च्व् जीवनीयौषध-स्नेह- स्तम्भ-तोद-रुग्-आयाम-शोफाङ्ग-ग्रह-नाशनाः । जीवनीयौषधैः सिद्धा स-पयस्का वसापि वा ॥ 32 ॥ घृतं सहचरान् मूलं जीवन्ती छागलं पयः । लेपः पिष्टास् तिलास् तद्-वद् भृष्टाः पयसि निर्वृताः ॥ 33 ॥ क्षीर-पिष्ट-क्षुमां लेपम् एरण्डस्य फलानि वा । कुर्याच् छूल-निवृत्त्य्-अर्थं शताह्वां वानिले ऽधिके ॥ 34 ॥ 22.34अव् क्षीर-पिष्टाम् उमां लेपम् मूत्र-क्षार-सुरा-पक्वं घृतम् अभ्यञ्जने हितम् । सिद्धं स-मधु शुक्तं वा सेकाभ्यङ्गे कफोत्तरे ॥ 35 ॥ 22.35अव् मुस्त-क्षार-सिता-पक्वं 22.35द्व् सेकाभ्यङ्गः कफोत्तरे गृह-धूमो वचा कुष्ठं शताह्वा रजनी-द्वयम् । प्रलेपः शूल-नुद् वात-रक्ते वात-कफोत्तरे ॥ 36 ॥ मधु-शिग्रोर् हितं तद्-वद् बीजं धान्याम्ल-संयुतम् । मुहूर्त-लिप्तम् अम्लैश् च सिञ्चेद् वात-कफोत्तरे ॥ 37 ॥ उत्तानं लेपनाभ्यङ्ग-परिषेकावगाहनैः । विरेकास्थापन-स्नेह-पानैर् गम्भीरम् आचरेत् ॥ 38 ॥ वात-श्लेष्मोत्तरे कोष्णा लेपाद्यास् तत्र शीतलैः । विदाह-शोफ-रुक्-कण्डू-विवृद्धिः स्तम्भनाद् भवेत् ॥ 39 ॥ पित्त-रक्तोत्तरे वात-रक्ते लेपादयो हिमाः । उष्णैः प्लोषोष-रुग्-राग-स्वेदावदरणोद्भवः ॥ 40 ॥ मधुयष्ट्याः पल-शतं कषाये पाद-शेषिते । tailìhakaæ सम-क्षीरं पचेत् कल्कैः पलोन्मितैः ॥ 41 ॥ स्थिरा-तामलकी-दूर्वा-पयस्याभीरु-चन्दनैः । लोह-हंसपदी-मांसी-द्वि-मेदा-मधुपर्णिभिः ॥ 42 ॥ काकोली-क्षीर-काकोली-शतपुष्पर्द्धि-पद्मकैः । जीवकर्षभ-जीवन्ती-त्वक्-पत्त्र-नख-वालकैः ॥ 43 ॥ प्रपौण्डरीक-मञ्जिष्ठा-शारिवैन्द्री-वितुन्नकैः । चतुष्-प्रयोगं वातासृक्-पित्त-दाह-ज्वरार्ति-नुत् ॥ 44 ॥ 22.44च्व् चतुष्-प्रयोगात् तद् धन्ति 22.44द्व् तैलं मारुत-शोणितम् सोपद्रवं साङ्ग-शूलं सर्व-गात्रानुगं तथा । वातासृक्-पित्त-दाहार्ति-ज्वर-घ्नं बल-वर्ण-कृत् ॥ 44+1 ॥ बला-कषाय-कल्काभ्यां तैलं क्षीर-समं पचेत् । सहस्र-शत-पाकं तद् वातासृग्-वात-रोग-नुत् ॥ 45 ॥ रसायनं मुख्य-तमम् इन्द्रियाणां प्रसादनम् । जीवनं बृंहणं स्वर्यं शुक्रासृग्-दोष-नाशनम् ॥ 46 ॥ कुपिते मार्ग-संरोधान् मेदसो वा कफस्य वा । अति-वृद्ध्यानिले शस्तं नादौ स्नेहन-बृंहणम् ॥ 47 ॥ कृत्वा tatrìhya-वातोक्तं वात-शोणितिकं ततः । भेषजं स्नेहनं कुर्याद् यच् च रक्त-प्रसादनम् ॥ 48 ॥ प्राणादि-कोपे युग-पद् यथोद्दिष्टं यथामयम् । यथासन्नं च भैषज्यं विकल्प्यं स्याद् यथा-बलम् ॥ 49 ॥ नीते निर्-आम-तां सामे स्वेद-लङ्घन-पाचनैः । रूक्षैश् चालेप-सेकाद्यैः कुर्यात् केवल-वात-नुत् ॥ 50 ॥ शोषाक्षेपण-संकोच-स्तम्भ-स्वपन-कम्पनम् । हनु-स्रंसो ऽर्दितं khäjyaæ पाङ्गुल्यं खुड-वात-ता ॥ 51 ॥ संधि-च्युतिः पक्ष-वधो मेदो-मज्जास्थि-गा गदाः । एते स्थानस्य गाम्भीर्यात् सिध्येयुर् यत्नतो नवाः ॥ 52 ॥ तस्माज् जयेन् नवान् एतान् बलिनो निर्-उपद्रवान् । वायौ पित्तावृते शीताम् उष्णां च बहु-शः क्रियाम् ॥ 53 ॥ व्यत्यासाद् योजयेत् सर्पिर् जीवनीयं च पाययेत् । धन्व-मांसं यवाः शालिर् विरेकः क्षीर-वान् मृदुः ॥ 54 ॥ स-क्षीरा वस्तयः क्षीरं पञ्च-मूल-बला-शृतम् । काले ऽनुवासनं तैलैर् मधुरौषध-साधितैः ॥ 55 ॥ 22.55च्व् काले ऽनुवासनं तैलं 22.55द्व् मधुरौषध-साधितम् यष्टीमधु-बला-तैल-घृत-क्षीरैश् च सेचनम् । पञ्च-मूल-कषायेण वारिणा शीतलेन वा ॥ 56 ॥ 22.56द्व् वारिणा शीतलेन च कफावृते यवान्नानि जाङ्गला मृग-पक्षिणः । स्वेदास् तीक्ष्णा निरूहाश् च वमनं स-विरेचनम् ॥ 57 ॥ पुराण-सर्पिस् तैलं च तिल-सर्षप-जं हितम् । संसृष्टे कफ-पित्ताभ्यां पित्तम् आदौ विनिर्जयेत् ॥ 58 ॥ कारयेद् रक्त-संसृष्टे वात-शोणितिकीं क्रियाम् । स्वेदाभ्यङ्ग-रसाः क्षीरं स्नेहो मांसावृते हितम् ॥ 59 ॥ 22.59द्व् स्नेहो मांसावृते हितः प्रमेह-मेदो-वात-घ्नम् ìhya-वाते भिषग्-जितम् । महा-स्नेहो ऽस्थि-मज्ज-स्थे पूर्वोक्तं रेतसावृते ॥ 60 ॥ अन्नावृते पाचनीयं वमनं दीपनं लघु । मूत्रावृते मूत्रलानि स्वेदाश् चोत्तर-वस्तयः ॥ 61 ॥ 22.61द्व् स्वेदा उत्तर-वस्तयः एरण्ड-तैलं वर्चः-स्थे वस्ति-स्नेहाश् च भेदिनः । कफ-पित्ता-विरुद्धं यद् यच् च वातानुलोमनम् ॥ 62 ॥ सर्व-स्थानावृते ऽप्य् आशु तत् कार्यं मातरिश्वनि । अन्-अभिष्यन्दि च स्निग्धं स्रोतसां शुद्धि-कारणम् ॥ 63 ॥ 22.63अव् सर्व-स्थानावृते चाशु 22.63अव् सर्व-स्थानावृते त्व् आशु यापना वस्तयः प्रायो मधुराः सानुवासनाः । प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम् ॥ 64 ॥ 22.64द्व् मृदु काय-विरेचनम् रसायनानां सर्वेषाम् उपयोगः प्रशस्यते । शिलाह्वस्य विशेषेण पयसा शुद्ध-गुग्गुलोः ॥ 65 ॥ लेहो वा भार्गवस् तद्-वद् एका-दश-सिताशितः । अपाने त्व् आवृते सर्वं दीपनं ग्राहि भेषजम् ॥ 66 ॥ 22.66ब्व् एका-दश-सितासितः वातानुलोमनं कार्यं मूत्राशय-विशोधनम् । इति संक्षेपतः प्रोक्तम् आवृतानां चिकित्सितम् ॥ 67 ॥ प्राणादीनां भिषक् कुर्याद् वितर्क्य स्वयम् एव तत् । उदानं योजयेद् ऊर्ध्वम् अपानं चानुलोमयेत् ॥ 68 ॥ समानं शमयेद् विद्वांस् त्रि-धा व्यानं तु योजयेत् । प्राणो रक्ष्यश् चतुर्भ्यो ऽपि तत्-स्थितौ देह-संस्थितिः ॥ 69 ॥ 22.69ब्व् त्रि-धा व्यानं च योजयेत् स्वं स्वं स्थानं नयेद् एवं वृतान् वातान् वि-मार्ग-गान् । सर्वं चावरणम् पित्त-रक्त-संसर्ग-वर्जितम् ॥ 70 ॥ रसायन-विधानेन लशुनो हन्ति शीलितः । पित्तावृते पित्त-हरं मरुतश् चानुलोमनम् ॥ 71 ॥ रक्तावृते ऽपि तद्-वच् च खुडोक्तं यच् च भेषजम् । रक्त-पित्तानिल-हरं विविधं च रसायनम् ॥ 72 ॥ यथा-निदानं निर्दिष्टम् इति सम्यक् चिकित्सितम् । आयुर्-वेद-फलं स्थानम् एतत् सद्यो ऽर्ति-नाशनात् ॥ 73 ॥ 22.73द्व् एतत् सद्यो ऽर्ति-नाशनम् चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्-जितम् । भेषजं शमनं शस्तं पर्यायैः स्मृतम् औषधम् ॥ 74 ॥ कल्पस्थान वमने मदनं श्रेष्ठं त्रिवृन्-मूलं विरेचने । नित्यम् अन्यस्य तु व्याधि-विशेषेण विशिष्ट-ता ॥ 1 ॥ फलानि नाति-पाण्डूनि न चाति-हरितान्य् अपि । आदायाह्नि प्रशतर्क्षे मध्ये ग्रीष्म-वसन्तयोः ॥ 2 ॥ 1.2अव् फलानि तानि पाण्डूनि 1.2ब्व् न चाति-हरितानि च 1.2ब्व् न चाति-हरितान्य् अथ प्रमृज्य कुश-मुत्तोल्यां क्षिप्त्वा बद्ध्वा प्रलेपयेत् । गो-मयेनानु मुत्तोलीं धान्य-मध्ये निधापयेत् ॥ 3 ॥ 1.3अव् प्रमृज्य कुश-पूतोल्यां 1.3च्व् गो-मयेनानु पूतोलीं मृदु-भूतानि मध्व्-इष्ट-गन्धानि कुश-वेष्टनात् । निष्कृष्टानि गते ऽष्टाहे शोषयेत् तान्य् अथातपे ॥ 4 ॥ 1.4अव् मृदु-भूतानि मद्येष्ट- 1.4च्व् निष्कृष्टानि gatëÂÃhe 1.4च्व् निष्कृष्य निर्गते ऽष्टाहे 1.4च्व् निष्कृष्य विगते ऽष्टाहे तेषां ततः सु-शुष्काणाम् उद्धृत्य फल-पिप्पलीः । दधि-मध्व्-आज्य-पललैर् मृदित्वा शोषयेत् पुनः ॥ 5 ॥ 1.5च्व् दधि-मध्व्-आम्बु-पललैर् ततः सु-गुप्तं संस्थाप्य कार्य-काले प्रयोजयेत् । अथादाय ततो मात्रां जर्जरी-कृत्य वासयेत् ॥ 6 ॥ शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले । कर्बुदारस्य बिम्ब्या वा नीपस्य विदुलस्य वा ॥ 7 ॥ 1.7च्व् जीमूतकस्य बिम्ब्या वा शणपुष्प्याः सदापुष्प्याः प्रत्यक्पुष्प्य्-उदके ऽथ-वा । ततः पिबेत् कषायं तं प्रातर् मृदित-गालितम् ॥ 8 ॥ 1.8ब्व् प्रत्यक्पुष्पोदके ऽथ-वा 1.8ब्व् प्रत्यक्पुष्पोदकेन वा सूत्रोदितेन विधिना साधु तेन तथा वमेत् । श्लेष्म-ज्वर-प्रतिश्याय-गुल्मान्तर्-विद्रधीषु च ॥ 9 ॥ 1.9ब्व् साधु तेन यथा वमेत् 1.9ब्व् साधु तेन ततो वमेत् प्रच्छर्दयेद् विशेषेण यावत् पित्तस्य दर्शनम् । फल-पिप्पली-चूर्णं वा क्वाथेन स्वेन भावितम् ॥ 10 ॥ त्रि-भाग-त्रि-फला-चूर्णं कोविदारादि-वारिणा । पिबेज् ज्वरा-रुचि-ष्ठेव-granthy-apacy-अर्बुदोदरी ॥ 11 ॥ 1.11च्व् पिबेज् ज्वर-गर-ष्ठीव- 1.11च्व् पिबेज् ज्वर-गर-ष्ठेव- 1.11च्व् पिबेज् ज्वर-गर-स्वेद- 1.11च्व् पिबेज् ज्वरा-रुचि-ष्ठीव- 1.11च्व् पिबेज् ज्वरा-रुचिष्व् एवं 1.11dv granthy-apacy-अर्बुदोदरी पित्ते कफ-स्थान-गते जीमूतादि-जलेन तत् । हृद्-दाहे ऽधो-'स्र-पित्ते च क्षीरं तत्-पिप्पली-शृतम् ॥ 12 ॥ क्षैरेयीं वा कफ-च्छर्दि-प्रसेक-तमकेषु तु । दध्य्-उत्तरं वा दधि वा तच्-छृत-क्षीर-संभवम् ॥ 13 ॥ 1.13ब्व् -प्रसेक-तमकेषु च फलादि-क्वाथ-कल्काभ्यां सिद्धं तत्-सिद्ध-दुग्ध-जम् । सर्पिः कफाभिभूते ऽग्नौ शुष्यद्-देहे च वामनम् ॥ 14 ॥ 1.14द्व् शुष्क-देहे च वामनम् 1.14द्व् शुष्यद्-देहे तु वामनम् स्व-रसं फल-मज्ज्ञो वा भल्लातक-विधि-शृतम् । Ã-दर्वी-लेपनात् सिद्धं lŬhvà प्रच्छर्दयेत् सुखम् ॥ 15 ॥ तं लेहं भक्ष्य-भोज्येषु तत्-कषायांश् च योजयेत् । वत्सकादि-प्रतीवापः कषायः फल-मज्ज-जः ॥ 16 ॥ निम्बार्कान्य-तर-क्वाथ-समायुक्तो नियच्छति । बद्ध-मूलान् अपि व्याधीन् सर्वान् संतर्पणोद्भवान् ॥ 17 ॥ 1.17द्व् श्लेष्म-संतर्पणोद्भवान् राठ-पुष्प-फल-श्लक्ष्ण-चूर्णैर् माल्यं सु-रूक्षितम् । वमेन् मण्ड-रसादीनां तृप्तो जिघ्रन् सुखं सुखी ॥ 18 ॥ 1.18ब्व् -चूर्णैर् माल्यं विरूक्षितम् 1.18ब्व् -चूर्णैर् माल्यं सु-रूषितम् 1.18ब्व् -चूर्णैर् मालां सु-रूषिताम् 1.18cv vamen naro रसादीनां एवम् एव फला-भावे कल्प्यं पुष्पं शलाटु वा । जीमूताद्याश् च फल-वज् जीमूतं तु विशेषतः ॥ 19 ॥ 1.19अव् एवम् एव फला-लाभे प्रयोक्तव्यं ज्वर-श्वास-कास-हिध्मादि-रोगिणाम् । पयः पुष्पे ऽस्य निर्वृत्ते फले पेया पयस्-कृता ॥ 20 ॥ रोमशे क्षीर-संतानं दध्य्-उत्तरम् a-रोमशे । शृते पयसि दध्य्-अम्लं जातं हरित-पाण्डुके ॥ 21 ॥ 1.21द्व् जाते हरित-पाण्डुके 1.21द्व् जाते हरित-पाण्डुरे 1.21द्व् जातं हरित-पाण्डुरे आसुत्य वारुणी-मण्डं पिबेन् मृदित-गालितम् । कफाद् a-रोचके कासे पाण्डु-त्वे राज-यक्ष्मणि ॥ 22 ॥ इयं च कल्पना कार्या तुम्बी-कोशातकीष्व् अपि । पर्यागतानां शुष्काणां फलानां वेणि-जन्मनाम् ॥ 23 ॥ 1.23द्व् फलानां वेणु-जन्मनाम् 1.23द्व् फलानां चोणि-जन्मनाम् चूर्णस्य पयसा शुक्तिं वात-पित्तार्दितः पिबेत् । द्वे वा त्रीण्य् अपि वापोथ्य क्वाथे तिक्तोत्तमस्य वा ॥ 24 ॥ 1.24च्व् द्वे वा त्रीण्य् अथ-वापोथ्य आरग्वधादि-नवकाद् आसुत्यान्य-तमस्य वा । विमृद्य पूतं तं क्वाथं पित्त-श्लेष्म-ज्वरी पिबेत् ॥ 25 ॥ 1.25च्व् विमृज्य पूतं तं क्वाथं जीमूत-कल्कं चूर्णं वा पिबेच् छीतेन वारिणा । ज्वरे पैत्ते कवोष्णेन कफ-वातात् कफाद् अपि ॥ 26 ॥ 1.26अव् जीमूत-चूर्णं कल्कं वा कास-श्वास-विष-च्छर्दि-ज्वरार्ते कफ-कर्शिते । इक्ष्वाकुर् वमने शस्तः प्रताम्यति च मानवे ॥ 27 ॥ 1.27ब्व् -ज्वरार्ते कफ-कर्षिते 1.27च्व् इक्ष्वाकुर् वमने श्रेष्ठः फल-पुष्प-विहीनस्य प्रवालैस् तस्य साधितम् । पित्त-श्लेष्म-ज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत् ॥ 28 ॥ 1.28ब्व् प्रवालैस् तेन साधितम् 1.28द्व् पित्तोद्रेके प्रयोजयेत् हृत-मध्ये फले जीर्णे स्थितं क्षीरं यदा दधि । स्यात् तदा कफ-जे कासे श्वासे वम्यं च पाययेत् ॥ 29 ॥ 1.29अव् हृत-मध्ये फले पक्वे 1.29द्व् श्वासे वम्यां च पाययेत् मस्तुना वा फलान् मध्यं पाण्डु-कुष्ठ-विषार्दितः । तेन तक्रं विपक्वं वा पिबेत् स-मधु-सैन्धवम् ॥ 30 ॥ 1.30ब्व् पाण्दुः कुष्ठी विषार्दितः भावयित्वाज-दुग्धेन बीजं तेनैव वा पिबेत् । विष-गुल्मोदर-ग्रन्थि-गण्डेषु श्लीपदेषु च ॥ 31 ॥ सक्तुभिर् वा पिबेन् मन्थं तुम्बी-स्व-रस-भावितैः । कफोद्भवे ज्वरे कासे गल-रोगेष्व् a-रोचके ॥ 32 ॥ गुल्मे ज्वरे प्रसक्ते च कल्कं मांस-रसैः पिबेत् । नरः साधु वमत्य् एवं न च दौर्बल्यम् अश्नुते ॥ 33 ॥ 1.33अव् गुल्मे ज्वरे प्रसेके च तुम्ब्याः फल-रसैः शुष्कैः स-पुष्पैर् अवचूर्णितम् । छर्दयेन् माल्यम् आघ्राय गन्ध-संपत्-सुखोचितः ॥ 34 ॥ 1.34अव् तुम्ब्याः फल-रसैः शुष्कं 1.34द्व् गन्धं सम्यक् सुखोचितः 1.34द्व् गन्ध-संपत्-सुखोचितम् 1.34द्व् गन्धं सम्यक् सुखोचितम् कास-गुल्मोदर-गरे वाते श्लेष्माशय-स्थिते । कफे च कण्ठ-वक्त्र-स्थे कफ-संचय-जेषु च ॥ 35 ॥ 1.35द्व् कफ-संचय-जेषु तु धामार्गवो गदेष्व् इष्टः स्थिरेषु च महत्सु च । जीवकर्षभकौ वीरा कपिकच्छूः शतावरी ॥ 36 ॥ काकोली श्रावणी मेदा महामेदा मधूलिका । तद्-रजोभिः पृथग् लेहा धामार्गव-रजो-'न्विताः ॥ 37 ॥ कासे हृदय-दाहे च शस्ता मधु-सिता-द्रुताः । ते सुखाम्भो-'नु-पानाः स्युः पित्तोष्म-सहिते कफे ॥ 38 ॥ 1.38ब्व् शस्ता मधु-सिता-युताः 1.38ब्व् शस्ता मधु-सितान्विताः धान्य-तुम्बुरु-यूषेण कल्कस् तस्य विषापहः । बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा रसे ॥ 39 ॥ 1.39च्व् बिम्ब्याः पुनर्नवायाश् च एकं धामार्गवं द्वे वा मानसे मृदितं पिबेत् । तच्-छृत-क्षीर-जं सर्पिः साधितं वा फलादिभिः ॥ 40 ॥ क्ष्वेडो ऽति-कटु-तीक्ष्णोष्णः pragìhe«u प्रशस्यते । कुष्ठ-पाण्ड्व्-आमय-प्लीह-शोफ-गुल्म-गरादिषु ॥ 41 ॥ 1.41ब्व् pragìhe«u च शस्यते पृथक् फलादि-षट्कस्य क्वाथे मांसम् अनूप-जम् । कोशातक्या समं सिद्धं तद्-रसं लवणं पिबेत् ॥ 42 ॥ 1.42च्व् कोशातक्याः समं सिद्धं फलादि-पिप्पली-तुल्यं सिद्धं क्ष्वेड-रसे ऽथ-वा । क्ष्वेड-क्वाथं पिबेत् सिद्धं मिश्रम् इक्षु-रसेन वा ॥ 43 ॥ 1.43ब्व् सिद्धं क्ष्वेड-रसेन वा 1.43च्व् क्ष्वेड-क्वाथे पिबेत् सिद्धं कौटजं सु-कुमारेषु पित्त-रक्त-कफोदये । ज्वरे विसर्पे हृद्-रोगे खुडे कुष्ठे च पूजितम् ॥ 44 ॥ 1.44अव् कुटजं सु-कुमारेषु सर्षपाणां मधूकानां तोयेन लवणस्य वा । पाययेत् कौटजं बीजं युक्तं कृशरयाथ-वा ॥ 45 ॥ सप्ताहं वार्क-दुग्धाक्तं तच्-चूर्णं पाययेत् पृथक् । फल-जीमूतकेक्ष्वाकु-जीवन्ती-जीवकोदकैः ॥ 46 ॥ 1.46अव् सप्ताहं चार्क-दुघाक्तं वमनौषध-मुख्यानाम् इति कल्प-दिग् ईरिता । बीजेनानेन मति-मान् अन्यान्य् अपि च कल्पयेत् ॥ 47 ॥ 1.47च्व् विधिनानेन मति-मान् 1.47द्व् अन्यान् अपि च कल्पयेत् 1.47द्व् अन्यान् अपि च योजयेत् कल्पस्थान कषाय-मधुरा रूक्षा विपाके कटुका त्रिवृत् । कफ-पित्त-प्रशमनी रौक्ष्याच् चानिल-कोपनी ॥ 1 ॥ 2.1अव् कषाया मधुरा रूक्षा 2.1द्व् रौक्ष्यात् सानिल-कोपनी 2.1द्व् रौक्ष्याद् अनिल-कोपनी सेदानीम् औषधैर् युक्ता वात-पित्त-कफापहैः । कल्प-वैशेष्यम् आसाद्य जायते सर्व-रोग-जित् ॥ 2 ॥ द्वि-धा ख्यातं च तन्-मूलं श्यामं श्यामारुणं त्रिवृत् । त्रिवृद्-आख्यं वर-तरं निर्-अपायं सुखं तयोः ॥ 3 ॥ सु-कुमारे शिशौ वृद्धे मृदु-कोष्ठे च तद् धितम् । मूर्छा-संमोह-हृत्-कण्ठ-कषण-क्षणन-प्रदम् ॥ 4 ॥ 2.4द्व् -कर्षण-क्षणन-प्रदम् श्यामं तीक्ष्णाशु-कारि-त्वाद् अतस् तद् अपि शस्यते । क्रूरे कोष्ठे बहौ दोषे क्लेश-क्षमिणि चातुरे ॥ 5 ॥ 2.5च्व् क्रूरे कोष्ठे बहु-दोषे 2.5च्व् क्रूरे कोष्ठे महा-दोषे गम्भीरानुगतं श्लक्ष्णम् a-तिर्यग्-विसृतं च यत् । गृहीत्वा विसृजेत् këÂhaæ त्वचं शुष्कां निधापयेत् ॥ 6 ॥ 2.6ब्व् a-तिर्यग्-विस्तृतं च यत् अथ काले ततश् चूर्णं किञ्-चिन् नागर-सैन्धवम् । वातामये पिबेद् अम्लैः पैत्ते साज्य-सिता-मधु ॥ 7 ॥ 2.7अव् अथ काले च तच्-चूर्णं 2.7अव् अथ काले तु तच्-चूर्णं 2.7अव् अथ काले त्रिवृच्-चूर्णं 2.7अव् अथ कालेन तच्-चूर्णं 2.7च्व् वातामयी पिबेद् अम्लैः 2.7द्व् पित्ते साज्य-सिता-मधु क्षीर-द्राक्षेक्षु-काश्मर्य-स्वादु-स्कन्ध-वरा-रसैः । कफामये पीलु-रस-मूत्र-मद्याम्ल-käjikai÷ ॥ 8 ॥ पञ्च-कोलादि-चूर्णैश् च युक्त्या युक्तं कफापहैः । त्रिवृत्-कल्क-कषायाभ्यां साधितः स-सितो हिमः ॥ 9 ॥ 2.9च्व् त्रिवृत्-कल्क-कषायेण 2.9द्व् युक्तं युञ्ज्यात् कफापहैः मधु-त्रि-जात-संयुक्तो लेहो हृद्यं विरेचनम् । अजगन्धा तवक्षीरी विदारी शर्करा त्रिवृत् ॥ 10 ॥ 2.10च्व् अजगन्धा तुकाक्षीरी चूर्णितं मधु-सर्पिर्भ्यां lŬhvà साधु विरिच्यते । संनिपात-ज्वर-स्तम्भ-पिपासा-दाह-pŬita÷ ॥ 11 ॥ 2.11अव् तच्-चूर्णं मधु-सर्पिर्भ्यां limped antas त्रिवृतया द्वि-धा कृत्वेक्षु-गण्डिकाम् । एकी-कृत्य च तत् स्विन्नं पुट-पाकेन भक्षयेत् ॥ 12 ॥ 2.12ब्व् द्वि-धा कृत्वेक्षु-गण्डिकाः 2.12ब्व् द्वि-धा कृत्वेक्षु-कण्डिकाम् 2.12ब्व् द्वि-धा कृत्वेक्षु-काण्डिकाम् 2.12च्व् एकी-कृतं च तत् स्विन्नं 2.12च्व् एकी-कृत्य च सु-स्विन्नं 2.12च्व् एकी-कृत्य तु तत् स्विन्नं भृङ्गैलाभ्यां समा नीली तैस् त्रिवृतैश् च शर्करा । चूर्णं फल-रस-क्षौद्र-सक्तुभिस् तर्पणं पिबेत् ॥ 13 ॥ 2.13अव् त्वग्-एलाभ्यां समा नीली वात-पित्त-कफोत्थेषु रोगेष्व् अल्पानलेषु च । नरेषु सु-कुमारेषु निर्-अपायं विरेचनम् ॥ 14 ॥ विडङ्ग-तण्डुल-वरा-याव-शूक-कणास् त्रिवृत् । सर्वतो ऽर्धेन तल् lŬhaæ मध्व्-आज्येन गुडेन वा ॥ 15 ॥ गुल्मं प्लीहोदरं कासं हलीमकम् a-रोचकम् । कफ-वात-कृतांश् चान्यान् परिमार्ष्टि गदान् बहून् ॥ 16 ॥ विडङ्ग-पिप्पली-मूल-त्रि-फला-धान्य-चित्रकान् । मरीचेन्द्रयवाजाजी-पिप्पली-हस्ति-पिप्पलीः ॥ 17 ॥ 2.17ब्व् -त्रि-फला-धान्य-चित्रकम् 2.17द्व् -पिप्पली-हस्ति-पिप्पलि दीप्यकं पञ्च-लवणं चूर्णितं कार्षिकं पृथक् । तिल-तैल-त्रिवृच्-चूर्ण-भागौ cëÂa-पलोन्मितौ ॥ 18 ॥ 2.18द्व् -भागाव् अष्ट-पलोन्मितौ धात्री-फल-रस-प्रस्थांस् त्रीन् गुडार्ध-तुलान्वितान् । पक्त्वा मृद्व्-अग्निना खादेत् ततो मात्राम् a-यन्त्रणः ॥ 19 ॥ 2.19ब्व् त्रीन् गुडार्ध-तुलोन्मितान् 2.19द्व् ततो मात्राम् a-यन्त्रितः मन्दाग्नि-त्वं ज्वरं मूर्छां मूत्र-कृच्छ्रम् a-रोचकम् ॥ 19+1ab ॥ कुष्ठार्शः-कामला-गुल्म-मेहोदर-भगन्दरान् । ग्रहणी-पाण्डु-रोगांश् च हन्ति पुं-सवनश् च सः ॥ 20 ॥ गुडः कल्याणको नाम सर्वेष्व् ऋतुषु यौगिकः । व्योष-त्रि-जातकाम्भोद-कृमिघ्नामलकैस् त्रिवृत् ॥ 21 ॥ सर्वैः समा सम-सिता क्षौद्रेण गुटिकाः कृताः । मूत्र-कृच्छ्र-ज्वर-च्छर्दि-कास-शोष-भ्रम-क्षये ॥ 22 ॥ 2.22अव् सर्वैः समाना स-सिता 2.22ब्व् क्षौद्रेण गुटिकी-कृता भक्षयेत् प्रातर् उत्थाय शीतं चानु पिबेज् जलम् ॥ 22.1+1ab ॥ तापे पाण्ड्व्-आमये ऽल्पे ऽग्नौ शस्ताः सर्व-विषेषु च । a-विपत्तिर् अयं योगः प्रशस्तः पित्त-रोगिणाम् ॥ 23 ॥ त्रिवृता कौटजं बीजं पिप्पली विश्व-भेषजम् । क्षौद्र-द्राक्षा-रसोपेतं वर्षा-काले विरेचनम् ॥ 24 ॥ त्रिवृद्-दुरालभा-मुस्त-शर्करोदीच्य-चन्दनम् । द्राक्षाम्बुना स-यष्ट्य्-आह्व-सातलं जल-दात्यये ॥ 25 ॥ 2.25च्व् द्राक्षाम्बुना स-यष्ट्य्-Ãhvaæ 2.25द्व् -शीतलं जल-दात्यये 2.25द्व् शीतलं जल-दात्यये त्रिवृतां चित्रकं पाठाम् अजाजीं सरलं वचाम् । स्वर्णक्षीरीं च हेमन्ते चूर्णम् उष्णाम्बुना पिबेत् ॥ 26 ॥ त्रिवृता शर्करा-तुल्या ग्रीष्म-काले विरेचनम् । त्रिवृत्-त्रायन्ति-हपुषा-सातला-कटु-रोहिणीः ॥ 27 ॥ स्वर्णक्षीरीं च संचूर्ण्य गो-मूत्रे भावयेत् त्र्य्-अहम् । एष सर्वर्तुको योगः स्निग्धानां मल-दोष-हृत् ॥ 28 ॥ श्यामा-त्रिवृद्-दुरालभा-हस्ति-पिप्पली-वत्सकम् । नीलिनी-कटुका-मुस्ता-श्रेष्ठा-युक्तं सु-चूर्णितम् ॥ 29 ॥ रसाज्योष्णाम्बुभिः शस्तं रूक्षाणाम् अपि सर्व-दा । ज्वर-हृद्-रोग-वातासृग्-उदावर्तादि-रोगिषु ॥ 30 ॥ सैन्धवं पिप्पली-मूलम् अभया द्वि-गुणोत्तरम् । चूर्णम् उष्णाम्बुना पेयं स्वस्थे सुख-विरेचनम् ॥ 30.1+1 ॥ 2.30.1+1च्व् चूर्णम् उष्णाम्बुना पीतं राजवृक्षो ऽधिकं पथ्यो मृदुर् मधुर-शीतलः । बाले वृद्धे क्षते क्षीणे सु-कुमारे च मानवे ॥ 31 ॥ योज्यो मृद्व्-अन्-अपायि-त्वाद् विशेषाच् चतुरङ्गुलः । फल-काले परिणतं फलं तस्य समाहरेत् ॥ 32 ॥ तेषां गुण-वतां भारं सिकतासु विनिक्षिपेत् । सप्त-रात्रात् समुद्धृत्य शोषयेद् आतपे ततः ॥ 33 ॥ 2.33द्व् शोषयेच् चातपे ततः 2.33द्व् शोषयेद् आतपे पुनः ततो मज्जानम् उद्धृत्य शुचौ पात्रे निधापयेत् । द्राक्षा-रसेन तं दद्याद् दाहोदावर्त-pŬite ॥ 34 ॥ चतुर्-वर्षे सुखं बाले यावद् द्वा-दश-वार्षिके । चतुरङ्गुल-मज्ज्ञो वा कषायं पाययेद् धिमम् ॥ 35 ॥ दधि-मण्ड-सुरा-मण्ड-धात्री-फल-रसैः पृथक् । सौवीरकेण वा युक्तं कल्केन त्रैवृतेन वा ॥ 36 ॥ दन्ती-कषाये तन्-मज्ज्ञो गुडं जीर्णं च निक्षिपेत् । तम् अरिष्टं स्थितं मासं पाययेत् पक्षम् एव वा ॥ 37 ॥ त्वचं तिल्वक-मूलस्य त्यक्त्वाभ्यन्तर-वल्कलम् । विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत् ततः ॥ 38 ॥ लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् । कषाये दश-मूलस्य तं भागं भावितं पुनः ॥ 39 ॥ 2.39अव् लोध्रस्य तु कषायेण शुष्कं चूर्णं पुनः कृत्वा ततः पाणि-तलं पिबेत् । मस्तु-मूत्र-सुरा-मण्ड-कोल-धात्री-फलाम्बुभिः ॥ 40 ॥ 2.40अव् शुष्क-चूर्णं ततः कुर्यात् 2.40अव् शुष्क-चूर्णं पुनः कृत्वा 2.40अव् शुष्कं चूर्णं ततः कृत्वा तिल्वकस्य कषायेण कल्केन च स-शर्करः । स-घृतः साधितो लेहः स च श्रेष्ठं विरेचनम् ॥ 41 ॥ 2.41द्व् स च श्रेष्ठो विरेचनम् सुधा भिनत्ति दोषाणां महान्तम् अपि संचयम् । आश्व् एव कष्ट-विभ्रंशान् नैव तां कल्पयेद् अतः ॥ 42 ॥ 2.42च्व् आश्व् एव कष्ट-विभ्रंशां 2.42च्व् आश्व् एव कोष्ठ-विभ्रंशान् 2.42द्व् नैव तां कल्पयेत् ततः मृदौ कोष्ठे '-बले बाले स्थविरे दीर्घ-रोगिणि । कल्प्या गुल्मोदर-गर-त्वग्-रोग-मधु-मेहिषु ॥ 43 ॥ पाण्डौ दूषी-विषे शोफे दोष-विभ्रान्त-चेतसि । सा श्रेष्ठा कण्टकैस् तीक्ष्णैर् बहुभिश् च समाचिता ॥ 44 ॥ द्वि-वर्षां वा त्रि-वर्षां वा शिशिरान्ते विशेषतः । तां पाटयित्वा शस्त्रेण क्षीरम् उद्धारयेत् ततः ॥ 45 ॥ बिल्वादीनां बृहत्योर् वा क्वाथेन समम् एक-शः । मिश्रयित्वा सुधा-क्षीरं ततो ऽङ्गारेषु शोषयेत् ॥ 46 ॥ पिबेत् कृत्वा तु गुटिकां मस्तु-मूत्र-सुरादिभिः । त्रिवृतादीन् नव वरां स्वर्णक्षीरीं स-सातलाम् ॥ 47 ॥ सप्ताहं स्नुक्-पयः-पीतान् रसेनाज्येन वा पिबेत् । तद्-वद् व्योषोत्तमा-कुम्भ-निकुम्भाग्नीन् गुडाम्बुना ॥ 48 ॥ 2.48द्व् -निकुम्भादीन् गुडाम्बुना नाति-शुष्कं फलं ग्राह्यं शङ्खिन्या निस्-तुषी-कृतम् । सप्तलायास् तथा मूलं ते तु तीक्ष्ण-vikëiïÅ ॥ 49 ॥ श्लेष्मामयोदर-गर-श्वयथ्व्-आदिषु कल्पयेत् । अक्ष-मात्रं तयोः पिण्डं मदिरा-लवणान्वितम् ॥ 50 ॥ हृद्-रोगे वात-कफ-जे तद्-वद् गुल्मे ऽपि योजयेत् । दन्ति-दन्त-स्थिरं स्थूलं मूलं दन्ती-dravanti-jam ॥ 51 || 2.51bv tad-vad gulme prayojay et Ã-ताम्र-श्याव-तीक्ष्णोष्णम् आशु-कारि विकाशि च । गुरु प्रकोपि वातस्य पित्त-श्लेष्म-विलायनम् ॥ 52 ॥ 2.52ब्व् आशु-कारि vikëi च तत् क्षौद्र-पिप्पली-लिप्तं स्वेद्यं मृद्-दर्भ-वेष्टितम् । शोष्यं मन्दातपे ऽग्न्य्-अर्कौ हतो ह्य् अस्य विकाशि-ताम् ॥ 53 ॥ 2.53अव् तत् क्षौद्र-पिप्पली-मिश्रं 2.53अव् तत् क्षौद्र-पिप्पली-युक्तं 2.53द्व् हतो ह्य् अस्य vikëi-ताम् तत् पिबेन् मस्तु-मदिरा-तक्र-पीलु-रसासवैः । अभिष्यण्ण-तनुर् गुल्मी प्रमेही जठरी गरी ॥ 54 ॥ 2.54च्व् अभिष्यन्द-तनुर् गुल्मी 2.54च्व् अभिष्यन्दि-तनुर् गुल्मी गो-मृगाज-रसैः पाण्डुः कृमि-कोष्ठी भगन्दरी । सिद्धं तत् क्वाथ-कल्काभ्यां दश-मूल-रसेन च ॥ 55 ॥ विसर्प-विद्रध्य्-अलजी-कक्षा-दाहान् जयेद् घृतम् । तैलं तु गुल्म-मेहार्शो-विबन्ध-कफ-मारुतान् ॥ 56 ॥ महा-स्नेहः शकृच्-छुक्र-वात-सङ्गानिल-व्यथाः । विरेचने मुख्य-तमा नवैते त्रिवृतादयः ॥ 57 ॥ 2.57अव् महा-स्नेहश् च विट्-शुक्र- हरीतकीम् अपि त्रिवृद्-विधानेनोपकल्पयेत् । gu¬asyëÂa-पले पथ्या विंशतिः स्यात् पलं पलम् ॥ 58 ॥ दन्ती-चित्रकयोः कर्षौ पिप्पली-त्रिवृतोर् दश । प्रकल्प्य मोदकान् एकं दशमे दशमे ऽहनि ॥ 59 ॥ उष्णाम्भो ऽनुपिबेत् खादेत् तान् सर्वान् विधिनामुना । एते निष्-परिहाराः स्युः सर्व-व्याधि-निबर्हणाः ॥ 60 ॥ 2.60अव् उष्णाम्भो ऽनुपिबन् खादेत् विशेषाद् ग्रहणी-पाण्डु-कण्डू-कोठार्शसां हिताः । अल्पस्यापि महार्थ-त्वं प्रभूतस्याल्प-कर्म-ताम् ॥ 61 ॥ 2.61ब्व् -कण्डू-ko«ÂhíÓasÃæ हिताः 2.61ब्व् -कण्डू-ku«ÂhíÓasÃæ हिताः कुर्यात् संश्लेष-विश्लेष-काल-संस्कार-युक्तिभिः ॥ 61ªab ॥ 2.61ªbv -काल-संस्कार-युक्तितः त्वक्-केसराम्रातक-dìimailÃ-सितोपला-माक्षिक-मातुलुङ्गैः । मद्येन तैस् तैश् च मनो-'नुकूलैर् युक्तानि देयानि विरेचनानि ॥ 62 ॥ 2.62च्व् मद्यैश् च तैस् तैश् च मनो-'नुकूलैर् कल्पस्थान वमनं मृदु-कोष्ठेन क्षुद्-वताल्प-कफेन वा । अति-तीक्ष्ण-हिम-स्तोकम् a-जीर्णे दुर्-बलेन वा ॥ 1 ॥ पीतं प्रयात्य् अधस् तस्मिन्न् इष्ट-हानिर् मलोदयः । वामयेत् तं पुनः स्निग्धं स्मरन् पूर्वम् अतिक्रमम् ॥ 2 ॥ 3.2द्व् स्मरन् पूर्वम् अनु-क्रमम् a-जीर्णिनः श्लेष्म-वतो व्रजत्य् ऊर्ध्वं विरेचनम् । अति-तीक्ष्णोष्ण-लवणम् a-हृद्यम् अति-भूरि वा ॥ 3 ॥ तत्र पूर्वोदिता व्यापत् सिद्धिश् च न तथापि चेत् । आशये तिष्ठति ततस् तृतीयं नावचारयेत् ॥ 4 ॥ अन्य-त्र सात्म्याद् धृद्याद् वा भेषजान् निर्-अपायतः । a-स्निग्ध-स्विन्न-देहस्य पुराणं रूक्षम् औषधम् ॥ 5 ॥ 3.5अव् अन्य-त्र सात्म्याद् धृद्याद् च 3.5च्व् a-स्निग्धा-स्विन्न-देहस्य दोषान् उत्क्लेश्य निर्हर्तुम् a-शक्तं जनयेद् गदान् । विभ्रंशं श्वयथुं हिध्मां तमसो दर्शनं तृषम् ॥ 6 ॥ 3.6च्व् चिद्-भ्रंशं श्वयथुं हिध्मां पिण्डिकोद्वेष्टनं कण्डूम् ऊर्वोः सादं वि-वर्ण-ताम् । स्निग्ध-स्विन्नस्य वात्य्-अल्पं दीप्ताग्नेर् जीर्णम् औषधम् ॥ 7 ॥ 3.7च्व् स्निग्ध-स्विन्नस्य चात्य्-अल्पं शीतैर् वा स्तब्धम् आमे वा समुत्क्लेश्याहरन् मलान् । तान् एव जनयेद् रोगान् a-योगः सर्व एव सः ॥ 8 ॥ 3.8अव् शीतैर् वा स्तब्धम् आमैर् वा 3.8ब्व् समुत्क्लेश्याहरेन् मलान् 3.8ब्व् समुत्क्लेश्य हरेन् मलान् तं तैल-लवणाभ्यक्तं स्विन्नं प्रस्तर-संकरैः । nirƬha÷ जाङ्गल-रसैर् भोजयित्वानुवासयेत् ॥ 9 ॥ 3.9ब्व् स्विन्नं संस्तर-संकरैः 3.9ब्व् स्विन्नं संस्तर-शङ्करैः फल-मागधिका-दारु-सिद्ध-तैलेन मात्रया । स्निग्धं वात-हरैः स्नेहैः पुनस् तीक्ष्णेन शोधयेत् ॥ 10 ॥ बहु-दोषस्य रूक्षस्य मन्दाग्नेर् अल्पम् औषधम् । सोदावर्तस्य चोत्क्लेश्य दोषान् मार्गान् निरुध्य तैः ॥ 11 ॥ 3.11द्व् दोषान् मार्गं निरुध्य तैः भृशम् आध्मापयेन् नाभिं पृष्ठ-पार्श्व-शिरो-रुजम् । श्वासं विण्-मूत्र-वातानां सङ्गं कुर्याच् च दारुणम् ॥ 12 ॥ 3.12अव् भृशम् आध्मापयेन् नाभि- 3.12ब्व् -पृष्ठ-पार्श्व-शिरो-रुजम् अभ्यङ्ग-स्वेद-वर्त्य्-आदि स-निरूहानुवासनम् । उदावर्त-हरम् सर्वं कर्माध्मातस्य शस्यते ॥ 13 ॥ पञ्च-मूल-यव-क्षार-वचा-भूतिक-सैन्धवैः । यवागूः सु-कृता शूल-विबन्धानाह-नाशनी ॥ 14 ॥ 3.14अव् पञ्च-कोल-यव-क्षार- पिप्पली-dìima-क्षार-हिङ्गु-शुण्ठ्य्-अम्ल-वेतसान् । स-सैन्धवान् पिबेन् मद्यैः सर्पिषोष्णोदकेन वा ॥ 15 ॥ प्रवाहिका-परिस्राव-वेदना-परिकर्तने । पीतौषधस्य वेगानां निग्रहान् मारुतादयः ॥ 16 ॥ 3.16अव् प्रवाहिका-परिस्रावे 3.16ब्व् वेदना-परिकर्तने कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्-ग्रहम् । हिध्मा-पार्श्व-रुजा-कास-दैन्य-लालाक्षि-विभ्रमैः ॥ 17 ॥ जिह्वां खादति निः-संज्ञो दन्तान् कटकटाययन् । न गच्छेद् विभ्रमं तत्र वामयेद् आशु तं भिषक् ॥ 18 ॥ 3.18ब्व् दन्तान् कटकटायते मधुरैः पित्त-मूर्छार्तं कटुभिः कफ-मूर्छितम् । पाचनीयैस् ततश् चास्य दोष-शेषं विपाचयेत् ॥ 19 ॥ 3.19च्व् पाचनीयैस् ततश् चाशु 3.19द्व् दोष-शेषं च पाचयेत् कायाग्निं च बलं चास्य क्रमेणाभिप्रवर्धयेत् । पवनेनाति-वमतो हृदयं यस्य pŬyate ॥ 20 ॥ 3.20ब्व् क्रमेणाभिप्रवर्तयेत् तस्मै स्निग्धाम्ल-लवणान् दद्यात् पित्त-कफे ऽन्य-था । पीतौषधस्य वेगानां निग्रहेण कफेन वा ॥ 21 ॥ 3.21अव् तस्मै स्निग्धाम्ल-लवणं रुद्धो ऽति वा विशुद्धस्य गृह्णात्य् अङ्गानि मारुतः । स्तम्भ-वेपथु-निस्तोद-सादोद्वेष्टार्ति-भेदनैः ॥ 22 ॥ 3.22अव् रुद्धो वाति विशुद्धस्य 3.22द्व् -सादोद्वेष्टाधिभेदनैः तत्र वात-हरं सर्वं स्नेह-स्वेदादि शस्यते । बहु-तीक्ष्णं क्षुधार्तस्य मृदु-कोष्ठस्य भेषजम् ॥ 23 ॥ हृत्वाशु विट्-पित्त-कफान् धातून् आस्रावयेद् द्रवान् । तत्राति-योगे मधुरैः शेषम् औषधम् उल्लिखेत् ॥ 24 ॥ 3.24ब्व् धातून् प्रस्रावयेद् द्रवान् योज्यो ऽति-वमने रेको विरेके वमनं मृदु । परिषेकावगाहाद्यैः सु-शीतैः स्तम्भयेच् च तम् ॥ 25 ॥ 3.25अव् योज्यो ऽति रेको वमिते अञ्जनं चन्दनोशीरम् अजासृक्-शर्करोदकम् । लाज-चूर्णैः पिबेन् मन्थम् अति-योग-हरं परम् ॥ 26 ॥ 3.26अव् अञ्जनं चन्दनोशीर- 3.26ब्व् -मज्जासृक्-शर्करोदकम् वमनस्याति-योगे तु शीताम्बु-परिषेचितः । पिबेत् फल-रसैर् मन्थं स-घृत-क्षौद्र-शर्करम् ॥ 27 ॥ सोद्गारायां भृशं छर्द्यां मूर्वाया धान्य-मुस्तयोः । स-madhÆkäjanaæ चूर्णं लेहयेन् मधु-संयुतम् ॥ 28 ॥ 3.28ब्व् मूर्छायां धान्य-मुस्तयोः वमतो ऽन्तः प्रविष्टायां जिह्वायां कवड-ग्रहाः । स्निग्धाम्ल-लवणा हृद्या यूष-मांस-रसा हिताः ॥ 29 ॥ 3.29च्व् स्निग्धाम्ल-लवणा हृद्याश् 3.29द्व् छाग-मांस-रसा हिताः फलान्य् अम्लानि खादेयुस् तस्य चान्ये ऽग्रतो नराः । निःसृतां तु तिल-द्राक्षा-कल्क-लिप्तां प्रवेशयेत् ॥ 30 ॥ 3.30ब्व् तस्य चान्ये ऽग्रतो जनाः 3.30ब्व् तस्य चैवाग्रतो नराः 3.30द्व् -कल्क-लिप्तां प्रयोजयेत् वाग्-ग्रहानिल-रोगेषु घृत-मांसोपसाधिताम् । यवागूं तनुकां दद्यात् स्नेह-स्वेदौ च काल-वित् ॥ 31 ॥ अति-योगाच् च भैषज्यं जीवं हरति शोणितम् । तज् जीवादानम् इत्य् उक्तम् आदत्ते जीवितं यतः ॥ 32 ॥ 3.32द्व् आधत्ते जीवनं नृणाम् शुने काकाय वा दद्यात् तेनान्नम् असृजा सह । भुक्ते '-भुक्ते वदेज् जीवं पित्तं वा भेषजेरितम् ॥ 33 ॥ 3.33च्व् भुक्ता-भुक्तं वदेज् जीवं 3.33च्व् भुक्ते तस्मिन् वदेज् जीवम् 3.33च्व् भुक्त्वा-भुक्ते वदेज् जीवं 3.33द्व् a-भुक्ते पित्तम् आदिशेत् शुक्लं वा भावितं वस्त्रम् आवानं कोष्ण-वारिणा । प्रक्षालितं वि-वर्णं स्यात् पित्ते शुद्धं तु शोणिते ॥ 34 ॥ 3.34द्व् पित्तं शुद्धं तु शोणितं तृष्णा-मूर्छा-मदार्तस्य कुर्याद् Ã-मरणात् क्रियाम् । रक्त-पित्तातिसार-घ्नीं तस्याशु प्राण-रक्षणीम् ॥ 35 ॥ 3.35ब्व् कुर्याद् Ã-मरण-क्रियाम् 3.35द्व् तस्यापि प्राण-रक्षणीम् मृग-गो-महिषाजानां सद्यस्कं जीवताम् असृक् । पिबेज् जीवाभिसंधानं जीवं तद् ध्य् आशु गच्छति ॥ 36 ॥ 3.36द्व् जीवं तद् ध्य् आशु यच्छति तद् एव दर्भ-मृदितं रक्तं वस्तौ निषेचयेत् । श्यामा-काश्मर्य-मधुक-दूर्वोशीरैः शृतं पयः ॥ 37 ॥ घृत-मण्डाञ्जन-युतं वस्तिं वा योजयेद् धिमम् । पिच्छा-वस्तिं सु-शीतं वा घृत-मण्डानुवासनम् ॥ 38 ॥ गुदं भ्रष्टं कषायैश् च स्तम्भयित्वा प्रवेशयेत् । वि-संज्ञं श्रावयेत् साम-वेणु-गीतादि-निस्वनम् ॥ 39 ॥ 3.39ब्व् स्तम्भयित्वा प्रयोजयेत् कल्पस्थान बलां गुडूचीं त्रि-फलां स-रास्नां द्वि-पञ्च-मूलं च पलोन्मितानि । अष्टौ फलान्य् अर्ध-तुलां च मांसाच् छागात् पचेद् अप्सु चतुर्थ-शेषम् ॥ 1 ॥ पूतो यवानी-फल-बिल्व-कुष्ठ-वचा-शताह्वा-घन-पिप्पलीनाम् । कल्कैर् गुड-क्षौद्र-घृतैः स-तैलैर् युक्तः सुखोष्णो लवणान्वितश् च ॥ 2 ॥ 4.2अव् पूतं यवानी-फल-बिल्व-कुष्ठ- वस्तिः परं सर्व-गद-प्रमाथी स्वस्थे हितो जीवन-बृंहणश् च । वस्तौ च यस्मिन् पठितो न कल्कः सर्व-त्र दद्याद् अमुम् एव तत्र ॥ 3 ॥ 4.3च्व् वस्तौ च यस्मिन् कथितो न कल्कः द्वि-पञ्च-मूलस्य रसो ऽम्ल-युक्तः स-च्छाग-मांसस्य स-पूर्व-पेष्यः । त्रि-स्नेह-युक्तः प्रवरो निरूहः सर्वानिल-व्याधि-हरः प्रदिष्टः ॥ 4 ॥ 4.4ब्व् स-च्छाग-मांसस्य स-पूर्व-कल्कः बला-पटोली-लघु-पञ्च-मूल-त्रायन्तिकैरण्ड-यवात् सु-सिद्धात् । प्रस्थो रसाच् छाग-रसार्ध-युक्तः साध्यः पुनः प्रस्थ-समः स यावत् ॥ 5 ॥ प्रियङ्गु-कृष्णा-घन-कल्क-युक्तः स-तैल-सर्पिर्-मधु-सैन्धवश् च । स्याद् दीपनो मांस-बल-प्रदश् च चक्षुर्-बलं चोपदधाति सद्यः ॥ 6 ॥ एरण्ड-मूलात् त्रि-पलं पलाशात् तथा पलांशं लघु-पञ्च-मूलम् । रास्ना-बला-छिन्नरुहाश्वगन्धा-पुनर्नवारग्वध-देवदारु ॥ 7 ॥ 4.7ब्व् तथा पलांशं लघु-पञ्च-मूलात् फलानि cëÂau salilìhakÃbhyÃæ विपाचयेद् अष्टम-शेषिते ऽस्मिन् । वचा-शताह्वा-हपुषा-प्रियङ्गु-यष्टी-कणा-वत्सक-बीज-मुस्तम् ॥ 8 ॥ दद्यात् सु-पिष्टं सह-तार्क्ष्य-शैलम् अक्ष-प्रमाणं लवणांश-युक्तम् । स-माक्षिकस् तैल-युतः स-मूत्रो वस्तिर् जयेल् लेखन-दीपनो ऽसौ ॥ 9 ॥ 4.9द्व् वस्तिर् जयेद् दीपन-पाचनो ऽसौ जङ्घोरु-पाद-त्रिक-पृष्ठ-कोष्ठ-हृद्-गुह्य-शूलं गुरु-तां विबन्धम् । गुल्माश्म-वर्ध्म-ग्रहणी-गुदोत्थांस् तास् तांश् च रोगान् कफ-वात-जातान् ॥ 10 ॥ 4.10च्व् गुल्माश्म-वर्ध्म-ग्रहणी-विकारांस् 4.10द्व् तांस् तांश् च रोगान् कफ-वात-जांश् च यष्ट्य्-आह्व-लोध्राभय-चन्दनैश् च शृतं पयो ऽग्र्यं कमलोत्पलैश् च । स-शर्करा-क्षौद्र-घृतं सु-शीतं पित्तामयान् हन्ति स-जीवनीयम् ॥ 11 ॥ 4.11च्व् स-शर्करं क्षौद्र-युतं सु-ÓÅtaæ 4.11द्व् पित्तामयं हन्ति स-जीवनीयम् रास्नां वृषं लोहितिकाम् अनन्तां बलां कनीयस्-तृण-पञ्च-मूल्यौ । गोपाङ्गना-चन्दन-पद्मकर्द्धि-यष्ट्य्-आह्व-लोध्राणि पलार्धकानि ॥ 12 ॥ 4.12च्व् गोपाङ्गना-चन्दन-पद्मकाह्व- निःक्वाथ्य तोयेन रसेन तेन शृतं पयो 'rdhìhakam अम्बु-हीनम् । जीवन्ति-मेदर्द्धि-वरी-विदारी-वीरा-द्वि-काकोलि-कसेरुकाभिः ॥ 13 ॥ सितोपला-जीवक-पद्म-रेणु-प्रपौण्डरीकोत्पल-पुण्डरीकैः । लोध्रात्मगुप्ता-मधुयष्टिकाभिर् नागाह्व-मुञ्जातक-चन्दनैश् च ॥ 14 ॥ 4.14च्व् लोहात्मगुप्ता-मधुयष्टिकाभिर् पिष्टैर् घृत-क्षौद्र-युतैर् निरूहं स-सैन्धवं शीतलम् एव दद्यात् । प्रत्यागते धन्व-रसेन शालीन् क्षीरेण वाद्यात् परिषिक्त-गात्रः ॥ 15 ॥ दाहातिसार-प्रदरास्र-पित्त-हृत्-पाण्डु-रोगान् विषम-ज्वरं च । स-गुल्म-मूत्र-ग्रह-कामलादीन् सर्वामयान् पित्त-कृतान् निहन्ति ॥ 16 ॥ 4.16अव् दाहातिसार-प्रदराम्ल-पित्त- 4.16ब्व् -हृत्-पाण्डु-रोगान् विषम-ज्वरांश् च 4.16ब्व् -हृत्-पाण्डु-रोगान् विषमान् ज्वरांश् च कोशातकारग्वध-देवदारु-मूर्वा-श्वदंष्ट्रा-कुटजार्क-पाठाः । पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः ॥ 17 ॥ तान् सर्षपैला-मदनैः स-कुष्ठैर् अक्ष-प्रमाणैः प्रसृतैश् च युक्तान् । क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य च सार्षपस्य ॥ 18 ॥ 4.18द्व् क्षारस्य तैलस्य च सर्षपस्य दद्यान् निरूहं कफ-रोगिताय मन्दाग्नये चाशन-विद्विषे च । वक्ष्ये मृदून् स्नेह-कृतो निरूहान् सुखोचितानां प्रसृतैः पृथक् तु ॥ 19 ॥ अथेमान् सु-कुमाराणां निरूहान् स्नेहनान् मृदून् । कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक् ॥ 20 ॥ 4.20च्व् कर्मणा विप्लुतानां तु क्षीराद् द्वौ प्रसृतौ कार्यौ मधु-तैल-घृतात् त्रयः । खजेन मथितो वस्तिर् वात-घ्नो बल-वर्ण-कृत् ॥ 21 ॥ एकैकः प्रसृतस् तैल-प्रसन्ना-क्षौद्र-सर्पिषाम् । बिल्वादि-मूल-क्वाथाद् द्वौ कौलत्थाद् द्वौ स वात-जित् ॥ 22 ॥ 4.22अव् एकैकः प्रसृतिस् तैल- पटोल-निम्ब-भूतीक-रास्ना-सप्तच्छदाम्भसः । प्रसृतः पृथग् आज्याच् च वस्तिः सर्षप-कल्क-वान् ॥ 23 ॥ 4.23अव् पटोल-निम्ब-पूतीक- 4.23ब्व् -रास्ना-सप्तच्छदाम्भसाम् 4.23च्व् प्रसृताः पृथग् आज्याच् च स पञ्च-तिक्तो ऽभिष्यन्द-कृमि-कुष्ठ-प्रमेह-हा । चत्वारस् तैल-गो-मूत्र-दधि-मण्डाम्ल-käjikÃt ॥ 24 ॥ 4.24ब्व् -कृमि-कुष्ठ-प्रमोह-हा 4.24ब्व् -कृमि-कुष्ठ-प्रमेह-जित् प्रसृताः सर्षपैः पिष्टैर् विट्-सङ्गानाह-भेदनः । पयस्येक्षु-स्थिरा-रास्ना-विदारी-क्षौद्र-सर्पिषाम् ॥ 25 ॥ 4.25ब्व् विट्-सङ्गानाह-भेदनाः 4.25ब्व् विट्-सङ्गानाह-भेदिनः 4.25द्व् -विदारी-क्षौद्र-सर्पिषः एकैकः प्रसृतो वस्तिः कृष्णा-कल्को वृष-त्व-कृत् । सिद्ध-वस्तीन् अतो वक्ष्ये सर्व-दा यान् प्रयोजयेत् ॥ 26 ॥ निर्-व्यापदो बहु-फलान् बल-पुष्टि-करान् सुखान् । मधु-तैले समे कर्षः सैन्धवाद् द्वि-पिचुर् मिशिः ॥ 27 ॥ एरण्ड-मूल-क्वाथेन निरूहो माधुतैलिकः । रसायनं प्रमेहार्शः-कृमि-गुल्मान्त्र-वृद्धि-नुत् ॥ 28 ॥ 4.28ब्व् निरूहो मधु-तैलिकः 4.28द्व् -कृमि-गुल्मान्त्र-वृद्धि-हृत् स-यष्टीमधुकश् चैष चक्षुष्यो रक्त-पित्त-जित् । यापनो घन-कल्केन मधु-तैल-रसाज्य-वान् ॥ 29 ॥ पायु-जानूरु-वृषण-वस्ति-मेहन-शूल-जित् । प्रसृतांशैर् घृत-क्षौद्र-वसा-तैलैः प्रकल्पयेत् ॥ 30 ॥ 4.30अव् पायु-जङ्घोरु-वृषण- यापनं सैन्धवार्धाक्ष-हपुषार्ध-पलान्वितम् । एरण्ड-मूल-निःक्वाथो मधु-तैलं स-सैन्धवम् ॥ 31 ॥ 4.31द्व् मधु-तैलं स-सैन्धवः एष युक्त-रथो वस्तिः स-वचा-पिल्लली-फलः । स क्वाथो मधु-षड्ग्रन्था-शताह्वा-हिङ्गु-सैन्धवम् ॥ 32 ॥ 4.32च्व् तत्-क्वाथो मधु-षड्ग्रन्था- 4.32द्व् -शताह्वा-हिङ्गु-सैन्धवः सुरदारु च रास्ना च वस्तिर् दोष-हरः शिवः । पञ्च-मूलस्य निःक्वाथस् तैलं मागधिका मधु ॥ 33 ॥ 4.33अव् सुरदारु वचा रास्ना 4.33ब्व् वस्तिर् दोष-हरश् च सः 4.33ब्व् वस्तिर् दोष-हरः परः स-सैन्धवः स-मधुकः सिद्ध-वस्तिर् इति स्मृतः । द्वि-पञ्च-मूल-त्रि-फला-फल-बिल्वानि पाचयेत् ॥ 34 ॥ गो-मूत्रे तेन पिष्टैश् च पाठा-वत्सक-तोयदैः । स-फलैः क्षौद्र-तैलाभ्यां क्षारेण लवणेन च ॥ 35 ॥ 4.35द्व् क्षारेण लवणेन वा युक्तो वस्तिः कफ-व्याधि-पाण्डु-रोग-विषूचिषु । शुक्रानिल-विबन्धेषु वस्त्य्-आटोपे च पूजितः ॥ 36 ॥ 4.36द्व् वस्त्य्-आटोपेषु पूजितः मुस्ता-पाठामृतैरण्ड-बला-रास्ना-पुनर्नवाः । मञ्जिष्ठारग्वधोशीर-त्रायमाणाक्ष-रोहिणीः ॥ 37 ॥ 4.37ब्व् -बला-रास्ना-पुनर्नवम् 4.37द्व् -त्रायमाणाक्ष-रोहिणि कनीयः पञ्च-मूलं च पालिकं madanëÂakam । jalìhake पचेत् तच् च पाद-शेषं परिस्रुतम् ॥ 38 ॥ क्षीर-द्वि-प्रस्थ-संयुक्तं क्षीर-शेषं पुनः पचेत् । स-पाद-जाङ्गल-रसः स-सर्पिर्-मधु-सैन्धवः ॥ 39 ॥ पिष्टैर् यष्टी-मिशि-श्यामा-कलिङ्गक-rasäjanai÷ | वस्तिः सुखोष्णो मांसाग्नि-बल-शुक्र-विवर्धनः ॥ 40 ॥ वातासृङ्-मोह-मेहार्शो-गुल्म-विण्-मूत्र-संग्रहान् । विषम-ज्वर-वीसर्प-वर्ध्माध्मान-प्रवाहिकाः ॥ 41 ॥ 4.41अव् वात-रक्त-प्रमेहार्शो- 4.41av vÃtÃs­Ç-meha-medo-'rÓo- 4.41bv -gulma-viï-मूत्र-संग्रहम् वङ्क्षणोरु-कटी-कुक्षि-मन्या-श्रोत्र-शिरो-रुजः । हन्याद् असृग्-दरोन्माद-शोफ-कासाश्म-कुण्डलान् ॥ 42 ॥ चक्षुष्यः पुत्र-दो राजा यापनानां रसायनम् । मृगाणां लघु-वद्राणां दश-मूलस्य चाम्भसा ॥ 43 ॥ 4.43ब्व् यापनानां रसायनः 4.43च्व् मृगाणां लघु-बभ्रूणां 4.43च्व् मृगाणां लघु-बर्हाणां 4.43च्व् मृगाणां लघु-वड्राणां 4.43च्व् मृगाणां लघु-वभ्राणां 4.43च्व् मृगाणां लघु-बभ्राणां 4.43च्व् मृगाणां लघु-वर्गाणां हपुषा-मिशि-गाङ्गेयी-कल्कैर् वात-हरः परम् । निरूहो ऽत्य्-अर्थ-वृष्यश् च महा-स्नेह-समन्वितः ॥ 44 ॥ 4.44ब्व् -कल्कैर् वात-हरैः परम् 4.44ब्व् -कल्को वात-हरः परम् मयूरं पक्ष-पित्तान्त्र-पाद-विट्-तुण्ड-वर्जितम् । लघुना पञ्च-मूलेन पालिकेन समन्वितम् ॥ 45 ॥ पक्त्वा क्षीर-जले क्षीर-शेषं स-घृत-माक्षिकम् । तद् विदारी-कणा-यष्टी-शताह्वा-फल-कल्क-वत् ॥ 46 ॥ 4.46द्व् -शताह्वा-फल-कल्क-वान् वस्तिर् ईषत्-पटु-युतः परमं बल-शुक्र-कृत् । कल्पनेयं पृथक् कार्या तित्तिरि-प्रभृतिष्व् अपि ॥ 47 ॥ 4.47ब्व् परमं बल-वर्ण-कृत् विष्किरेषु समस्तेषु प्रतुद-प्रसहेषु च । जल-चारिषु तद्-वच् च मत्स्येषु क्षीर-वर्जिता ॥ 48 ॥ गोधा-नकुल-मार्जार-शल्यकोन्दुर-जं पलम् । पृथग् दश-पलं क्षीरे पञ्च-मूलं च साधयेत् ॥ 49 ॥ तत् पयः फल-वैदेही-कल्क-द्वि-लवणान्वितम् । स-सिता-तैल-मध्व्-आज्यो वस्तिर् योज्यो रसायनम् ॥ 50 ॥ 4.50च्व् स-सिता-तैल-मध्व्-Ãjyaæ 4.50च्व् स-सिता-तैल-मध्व्-आज्यं व्यायाम-मथितोरस्क-क्षीणेन्द्रिय-बलौजसाम् । विबद्ध-शुक्र-विण्-मूत्र-खुड-वात-विकारिणाम् ॥ 51 ॥ 4.51च्व् विबन्ध-शुक्र-विण्-मूत्र- गज-वाजि-रथ-क्षोभ-भग्न-जर्जरितात्मनाम् । पुनर्-नव-त्वं कुरुते वाजी-करणम् उत्तमम् ॥ 52 ॥ 4.52द्व् वाजी-करण-सत्-तमम् सिद्धेन पयसा भोज्यम् आत्मगुप्तोच्चटेक्षुरैः । स्नेहांश् चा-यन्त्रणान् सिद्धान् सिद्ध-द्रव्यैः प्रकल्पयेत् ॥ 53 ॥ 4.53च्व् स्नेहांश् cìhya-गुणान् सिद्धान् दोष-घ्नाः स-परीहारा वक्ष्यन्ते स्नेह-वस्तयः । दश-मूलं बलां रास्नाम् अश्वगन्धां पुनर्नवाम् ॥ 54 ॥ 4.54अव् दोष-घ्ना निष्-परीहारा गुडूच्यैरण्ड-भूतीक-भार्गी-वृषक-रोहिषम् । शतावरीं सहचरं काकनासां पलांशकम् ॥ 55 ॥ 4.55अव् गुडूच्यैरण्ड-पूतीक- 4.55द्व् काकनासां पलांशिकम् 4.55द्व् काकनासां पलांशिकाम् यव-mëÃtasÅ-कोल-कुलत्थान् प्रसृतोन्मितान् । वहे विपाच्य तोयस्य द्रोण-शेषेण तेन च ॥ 56 ॥ पचेत् tailìhakaæ पेष्यैर् जीवनीयैः पलोन्मितैः । अनुवासनम् इत्य् एतत् सर्व-वात-विकार-नुत् ॥ 57 ॥ 4.57अव् पचेत् tailì÷akaæ कल्कैर् 4.57द्व् सर्व-वात-विकार-जित् आनूपानां वसा तद्-वज् जीवनीयोपसाधिता । शताह्वा-चिरिबिल्वाम्लैस् तैलं सिद्धं समीरणे ॥ 58 ॥ 4.58च्व् शताह्वा-यव-बिल्वाम्लैस् 4.58द्व् तैलं तद्-वत् समीरणे सैन्धवेनाग्नि-वर्णेन तप्तं चानिल-जिद् घृतम् । जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम् ॥ 59 ॥ शताह्वर्षभकौ कृष्णां काकनासां शतावरीम् । स्वगुप्तां क्षीर-काकोलीं कर्कटाख्यां शठीं वचाम् ॥ 60 ॥ पिष्ट्वा तैल-घृतं क्षीरे साधयेत् तच्-चतुर्-गुणे । बृंहणं वात-पित्त-घ्नं बल-शुक्राग्नि-वर्धनम् ॥ 61 ॥ 4.61अव् पिष्ट्वा तैलं घृतं क्षीरे 4.61ब्व् साधयेत् च चतुर्-गुणे रजः-शुक्रामय-हरं पुत्रीयं चानुवासनम् । सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा ॥ 62 ॥ 4.62अव् रजः-शुक्रानिल-हरं 4.62ब्व् पुत्रीयम् अनुवासनम् ह्रीवेरं मधुकं भार्गी देवदारु स-कट्फलम् । नागरं पुष्करं मेदा चविका चित्रकः शठी ॥ 63 ॥ 4.63अव् ह्रीवेरं पद्मकं भार्गी विडङ्गातिविषे श्यामा हरेणुर् नीलिनी स्थिरा । बिल्वाजमोद-चपला दन्ती रास्ना च तैः समैः ॥ 64 ॥ 4.64अव् विडङ्गातिविषा-ÓyÃmà 4.64च्व् बिल्वाजमोदा-चपला 4.64च्व् बिल्वाजमोदे चपला साध्यम् एरण्ड-तैलं वा तैलं वा कफ-रोग-नुत् । वर्ध्मोदावर्त-गुल्मार्शः-प्लीह-mehìhya-मारुतान् ॥ 65 ॥ 4.65अव् साध्यम् एरण्ड-जं तैलं 4.65ब्व् कफ-वात-ज-रोग-नुत् आनाहम् अश्मरीं चाशु हन्यात् तद् अनुवासनम् । साधितं पञ्च-मूलेन तैलं बिल्वादिनाथ-वा ॥ 66 ॥ कफ-घ्नं कल्पयेत् तैलं द्रव्यैर् वा कफ-घातिभिः । फलैर् अष्ट-गुणैश् चाम्लैः सिद्धम् अन्वासनं कफे ॥ 67 ॥ 4.67च्व् फलैर् अष्ट-गुणे चाम्ले मृदु-वस्ति-जडी-भूते तीक्ष्णो ऽन्यो वस्तिर् इष्यते । तीक्ष्णैर् विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः ॥ 68 ॥ 4.68अव् मृदु-वस्तौ जडी-भूते तीक्ष्ण-त्वं मूत्र-पील्व्-अग्नि-लवण-क्षार-सर्षपैः । प्राप्त-कालं विधातव्यं क्षीराज्याद्यैस् तु मार्दवम् ॥ 69 ॥ 4.69अव् तीक्ष्ण-त्वं मूत्र-बिल्वाग्नि- 4.69द्व् क्षीराज्याद्यैश् च मार्दवम् 4.69द्व् क्षीराद्यैश् चैव मार्दवम् 4.69द्व् घृत-क्षीरैस् तु मार्दवम् बल-काल-रोग-दोष-प्रकृतीः प्रविभज्य योजितो वस्तिः । स्वैः स्वैर् औषध-वर्गैः स्वान् स्वान् रोगान् निवर्तयति ॥ 70 ॥ 4.70ब्व् -प्रकृतीः प्रविवीक्ष्य योजितो वस्तिः 4.70द्व् स्वान् स्वान् दोषान् निवर्तयति उष्णार्तानां ÓÅtä छीतार्तानां तथा सुखोष्णांश् च । तद्-योग्यौषध-युक्तान् वस्तीन् संतर्क्य युञ्जीत ॥ 71 ॥ वस्तीन् न बृंहणीयान् दद्याद् व्याधिषु विशोधनीयेषु । मेदस्विनो विशोध्या ये च नराः कुष्ठ-मेहार्ताः ॥ 72 ॥ 4.72ब्व् दद्याद् व्याधिषु च शोधनीयेषु न क्षीण-क्षत-दुर्-बल-मूर्छित-कृश-शुष्क-शुद्ध-देहानाम् । दद्याद् विशोधनीयान् दोष-निबद्धायुषो ये च ॥ 73 ॥ कल्पस्थान a-स्निग्ध-स्विन्न-देहस्य गुरु-कोष्ठस्य योजितः । शीतो ऽल्प-स्नेह-लवण-द्रव्य-मात्रो घनो ऽपि वा ॥ 1 ॥ 5.1द्व् -द्रव-मात्रो घनो ऽपि वा वस्तिः संक्षोभ्य तं दोषं दुर्-बल-त्वाद् a-निर्हरन् । करोत्य् a-योगं तेन स्याद् वात-मूत्र-शकृद्-ग्रहः ॥ 2 ॥ 5.2अव् वस्तिः संस्तभ्य तं दोषं नाभि-वस्ति-रुजा दाहो हृल्-लेपः श्वयथुर् गुदे । कण्डूर् गण्डानि वैवर्ण्यम् a-रतिर् वह्नि-मार्दवम् ॥ 3 ॥ 5.3अव् नाभि-वस्ति-रुजानाहो 5.3च्व् कण्डूर् गण्डाति-वैवर्ण्यम् 5.3च्व् कण्डूर् गण्डाक्षि-वैवर्ण्यम् क्वाथ-द्वयं प्राग्-विहितं मध्य-दोषे ऽतिसारिणि । उष्णस्य तस्माद् एकस्य तत्र पानं प्रशस्यते ॥ 4 ॥ 5.4द्व् तत्र पानं विधीयते फल-वर्त्यस् तथा स्वेदाः कालं ज्ञात्वा विरेचनम् । बिल्व-मूल-त्रिवृद्-दारु-यव-कोल-कुलत्थ-वान् ॥ 5 ॥ सुरादि-मूत्र-वान् वस्तिः स-प्राक्-पेष्यस् तम् आनयेत् । युक्तो ऽल्प-वीर्यो दोषाढ्ये रूक्षे क्रूराशये ऽथ-वा ॥ 6 ॥ 5.6अव् सुरादि-मांस् तत्र वस्तिः वस्तिर् दोषावृतो रुद्ध-मार्गो रुन्ध्यात् समीरणम् । स वि-मार्गो ऽनिलः कुर्याद् आध्मानं मर्म-pŬanam ॥ 7 ॥ विदाहं गुद-कोष्ठस्य मुष्क-वङ्क्षण-वेदनाम् । रुणद्धि हृदयं शूलैर् इतश् चेतश् च धावति ॥ 8 ॥ स्व्-अभ्यक्त-स्विन्न-गात्रस्य तत्र वर्तिं प्रयोजयेत् । बिल्वादिश् च निरूहः स्यात् पीलु-सर्षप-मूत्र-वान् ॥ 9 ॥ 5.9अव् अभ्यक्त-स्विन्न-गात्रस्य 5.9अव् स्व्-अभ्यक्त-स्विन्न-गात्राय 5.9अव् स्व्-अभ्यक्त-स्विन्न-देहस्य सरलामरदारुभ्यां साधितं चानुवासनम् । कुर्वतो वेग-संरोधं pŬito वाति-मात्रया ॥ 10 ॥ 5.10ब्व् साधितं वानुवासनम् 5.10द्व् pŬitaÓ चाति-मात्रया a-स्निग्ध-लवणोष्णो वा वस्तिर् अल्पो ऽल्प-भेषजः । मृदुर् वा मारुतेनोर्ध्वं विक्षिप्तो मुख-नासिकात् ॥ 11 ॥ निरेति मूर्छा-हृल्-लास-तृड्-दाहादीन् प्रवर्तयन् । मूर्छा-विकारं दृष्ट्वास्य सिञ्चेच् छीताम्बुना मुखम् ॥ 12 ॥ 5.12ब्व् -तृड्-दाहादीन् प्रकल्पयेत् 5.12ब्व् -तृड्-दाहादीन् प्रवर्तयेत् व्यजेद् Ã-क्लम-नाशाच् च प्राणायामं च कारयेत् । पृष्ठ-पार्श्वोदरं मृज्यात् करैर् उष्णैर् अधो-मुखम् ॥ 13 ॥ 5.13अव् वीजेत् क्लम-विनाशाच् च 5.13अव् वीजेद् Ã-क्लम-नाशाच् च 5.13अव् वीज्येद् Ã-क्लम-नाशाच् च 5.13च्व् पृष्ठ-पार्श्वोदरं मृद्यात् केशेषूत्क्षिप्य धुन्वीत भीषयेद् व्याल-दंष्ट्रिभिः । शस्त्रोल्का-राज-पुरुषैर् वस्तिर् एति तथा ह्य् अधः ॥ 14 ॥ 5.14ब्व् भाययेद् व्याल-दंष्ट्रिभिःव् 5.14ब्व् भापयेद् व्याल-दंष्ट्रिभिः पाणि-वस्त्रैर् galÃpŬaæ कुर्यान् न म्रियते तथा । प्राणोदान-निरोधाद् धि सु-प्रसिद्ध-तरायनः ॥ 15 ॥ अपानः पवनो वस्तिं तम् आश्व् एवापकर्षति । कुष्ठ-क्रमुक-कल्कं च पाययेताम्ल-संयुतम् ॥ 16 ॥ 5.16ब्व् तथाश्व् एवापकर्षति 5.16च्व् कुष्ठ-क्रमुक-कल्कं वा 5.16द्व् पाययेद् अम्ल-संयुतम् औष्ण्यात् तैक्ष्ण्यात् सर-त्वाच् च वस्तिं सो ऽस्यानुलोमयेत् । गो-मूत्रेण त्रिवृत्-पथ्या-कल्कं वाधो-'नुलोमनम् ॥ 17 ॥ 5.17द्व् -कल्कं चाधो-'नुलोमनम् पक्वाशय-स्थिते स्विन्ने निरूहो दाशमूलिकः । यव-कोल-कुलत्थैश् च विधेयो मूत्र-साधितैः ॥ 18 ॥ 5.18द्व् विधेयो मूत्र-साधितः वस्तिर् गो-मूत्र-सिद्धैर् वा सामृता-वंश-पल्लवैः । पूति-करञ्ज-त्वक्-पत्त्र-शठी-देवाह्व-रोहिषैः ॥ 19 ॥ स-तैल-गुड-सिन्धूत्थो विरेकौषध-कल्क-वान् । बिल्वादि-पञ्च-मूलेन सिद्धो वस्तिर् उरः-स्थिते ॥ 20 ॥ शिरः-स्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः । वस्तिर् अत्य्-उष्ण-तीक्ष्णाम्ल-घनो ऽति-स्वेदितस्य वा ॥ 21 ॥ अल्पे दोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः । अति-योग-त्वम् आपन्नो भवेत् कुक्षि-रुजा-करः ॥ 22 ॥ विरेचनाति-योगेन स तुल्याकृति-साधनः । वस्तिः क्षाराम्ल-तीक्ष्णोष्ण-लवणः पैत्तिकस्य वा ॥ 23 ॥ 5.23द्व् -लवणः पैत्तिकस्य च गुदं दहन् लिखन् क्षिण्वन् करोत्य् अस्य परिस्रवम् । स विदग्धं स्रवत्य् अस्रं वर्णैः पित्तं च भूरिभिः ॥ 24 ॥ 5.24ब्व् करोत्य् अस्र-परिस्रवम् बहु-शश् चाति-वेगेन मोहं गच्छति सो '-सकृत् । रक्त-पित्तातिसार-घ्नी क्रिया तत्र प्रशस्यते ॥ 25 ॥ 5.25अव् बहु-शश् चाति-योगेन 5.25ब्व् मोहं गच्छति चा-सकृत् 5.25ब्व् मोहं गच्छति वा-सकृत् दाहादिषु त्रिवृत्-कल्कं मृद्वीका-वारिणा पिबेत् । तद् धि पित्त-शकृद्-वातान् हृत्वा dÃhÃdikä जयेत् ॥ 26 ॥ 5.26द्व् हत्वा dÃhÃdikä जयेत् विशुद्धश् च पिबेच् छीतां यवागूं शर्करा-युताम् । युञ्ज्याद् वाति-विरिक्तस्य क्षीण-विट्कस्य भोजनम् ॥ 27 ॥ 5.27ब्व् यवागूं शर्करान्विताम् mëa-यूषेण kulmëÃn पानं दध्य् अथ-वा सुराम् । सिद्धिर् वस्त्य्-आपदाम् एवं स्नेह-वस्तेस् तु वक्ष्यते ॥ 28 ॥ 5.28द्व् स्नेह-वस्तिषु वक्ष्यते 5.28द्व् स्नेह-कल्पस् तु वक्ष्यते शीतो ऽल्पो वाधिके वाते पित्ते ऽत्य्-उष्णः कफे मृदुः । अति-भुक्ते गुरुर् वर्चः-संचये ऽल्प-बलस् तथा ॥ 29 ॥ दत्तस् तैर् आवृतः स्नेहो नायात्य् अभिभवाद् अपि । स्तम्भोरु-सदनाध्मान-ज्वर-शूलाङ्ग-मर्दनैः ॥ 30 ॥ 5.30ब्व् नायात्य् अभिभवाद् अधः पार्श्व-रुग्-वेष्टनैर् विद्याद् वायुना स्नेहम् आवृतम् । स्निग्धाम्ल-लवणोष्णैस् तं रास्ना-पीतद्रु-तैलिकैः ॥ 31 ॥ सौवीरक-सुरा-कोल-कुलत्थ-यव-साधितैः । निरूहैर् निर्हरेत् सम्यक् स-मूत्रैः päcamÆlikai÷ ॥ 32 || 5.32अव् सौवीरक-सुराङ्कोल्ल- 5.32द्व् स-मूत्रैः päcamaulikai÷ ताभ्याम् एव च तैलाभ्यां सायं भुक्ते ऽनुवासयेत् । तृड्-दाह-राग-संमोह-वैवर्ण्य-तमक-ज्वरैः ॥ 33 ॥ 5.33अव् ताभ्याम् एव तु तैलाभ्यां 5.33अव् तैलाभ्याम् एव ताभ्यां वा विद्यात् पित्तावृतं स्वादु-तिक्तैस् तं वस्तिभिर् हरेत् । तन्द्रा-शीत-ज्वरालस्य-प्रसेका-रुचि-गौरवैः ॥ 34 ॥ 5.34ब्व् -तिक्तैस् तं च विनिर्हरेत् संमूर्छा-ग्लानिभिर् विद्याच् छ्लेष्मणा स्नेहम् आवृतम् । कषाय-तिक्त-कटुकैः सुरा-मूत्रोपसाधितैः ॥ 35 ॥ 5.35अव् स-मूर्छा-ग्लानिभिर् विद्याच् 5.35द्व् सुरा-मूत्रैः प्रसाधितैः 5.35द्व् सुरा-गो-मूत्र-साधितैः फल-तैल-युतैः साम्लैर् वस्तिभिस् तं विनिर्हरेत् । छर्दि-मूर्छा-रुचि-ग्लानि-शूल-निद्राङ्ग-मर्दनैः ॥ 36 ॥ 5.36द्व् -शूल-तन्द्राङ्ग-मर्दनैः आम-लिङ्गैः स-दाहइस् तं विद्याद् अत्य्-अशनावृतम् । कटूनां लवणानां च क्वाथैश् चूर्णैश् च पाचनम् ॥ 37 ॥ 5.37ब्व् विद्याद् आमावृतं तु तम् मृदुर् विरेकः सर्वं च तत्राम-विहितं हितम् । विण्-मूत्रानिल-सङ्गार्ति-गुरु-त्वाध्मान-हृद्-ग्रहैः ॥ 38 ॥ स्नेहं विड्-आवृतं ज्ञात्वा स्नेह-स्वेदैः स-वर्तिभिः । श्यामा-बिल्वादि-सिद्धैश् च निरूहैः सानुवासनैः ॥ 39 ॥ निर्हरेद् विधिना सम्यग् उदावर्त-हरेण च । a-भुक्ते शून-पायौ वा पेया-मात्राशितस्य वा ॥ 40 ॥ 5.40ब्व् उदावर्त-हरेण वा 5.40द्व् पेया-मात्राशितस्य च गुदे प्रणिहितः स्नेहो वेगाद् धावत्य् अन्-आवृतः । ऊर्ध्वं कायं ततः कण्ठाद् ऊर्ध्वेभ्यः खेभ्य एत्य् अपि ॥ 41 ॥ 5.41च्व् ऊर्ध्व-कायं ततः कण्ठाद् मूत्र-श्यामा-त्रिवृत्-सिद्धो यव-कोल-कुलत्थ-वान् । तत्-सिद्ध-तैलो देयः स्यान् निरूहः सानुवासनः ॥ 42 ॥ कण्ठाद् आगच्छतः स्तम्भ-कण्ठ-ग्रह-विरेचनैः । छर्दि-घ्नीभिः क्रियाभिश् च तस्य कुर्यान् निबर्हणम् ॥ 43 ॥ ना-पक्वं प्रणयेत् स्नेहं गुदं स ह्य् उपलिम्पति । ततः कुर्यात् स-रुङ्-मोह-कण्डू-शोफान् क्रियात्र च ॥ 44 ॥ 5.44अव् ना-पक्वं स्नेहयेत् स्नेहं 5.44च्व् ततः कुर्यात् स-तृण्-मोह- 5.44च्व् स कुर्यात् सक्थि-रुङ्-मोह- तीक्ष्णो वस्तिस् तथा तैलम् अर्क-पत्त्र-रसे शृतम् । अन्-उच्छ्वास्य तु बद्धे वा दत्ते निःशेष एव वा ॥ 45 ॥ 5.45च्व् अन्-उच्छ्वास्य नु बद्धे वा 5.45च्व् अन्-उच्छ्वास्यानुबद्धे वा 5.45द्व् दत्ते निःशेष एव च प्रविश्य क्षुभितो वायुः शूल-तोद-करो भवेत् । तत्राभ्यङ्गो गुदे स्वेदो वात-घ्नान्य् अशनानि च ॥ 46 ॥ 5.46द्व् वात-घ्नान्य् अशनान्य् अथ द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा । स्यात् कटी-गुद-जङ्घोरु-वस्ति-स्तम्भार्ति-भेदनम् ॥ 47 ॥ भोजनं तत्र वात-घ्नं स्वेदाभ्यङ्गाः स-वस्तयः । pŬyamÃne ऽन्तरा मुक्ते गुदे प्रतिहतो ऽनिलः ॥ 48 ॥ उरः-शिरो-रुजं सादम् ऊर्वोश् च जनयेद् बली । वस्तिः स्यात् तत्र बिल्वादि-फल-श्यामादि-मूत्र-वान् ॥ 49 ॥ 5.49च्व् वस्तिः स्यात् तत्र बिल्वादिः 5.49द्व् फल-श्यामादि-मूत्र-वान् अति-prapŬita÷ कोष्ठे तिष्ठत्य् आयाति वा गलम् । तत्र वस्तिर् विरेकश् च गल-pŬÃdi कर्म च ॥ 50 ॥ 5.50ब्व् तिष्ठन्न् आयाति वा गलम् वमनाद्यैर् विशुद्धं च क्षाम-देह-बलानलम् । यथाण्डं तरुणं पूर्णं तैल-पात्रं यथा तथा ॥ 51 ॥ 5.51अव् कर्मभिर् वमनाद्यैश् च 5.51अव् वमनाद्यैर् विशुद्धं तु भिषक् प्रयत्नतो रक्षेत् सर्वस्माद् अपचारतः । दद्यान् मधुर-हृद्यानि ततो ऽम्ल-लवणौ रसौ ॥ 52 ॥ 5.52ब्व् सर्वस्माद् अपवादतः स्वादु-तिक्तौ ततो भूयः कषाय-कटुकौ ततः । अन्यो-'न्य-प्रत्य्-अनीकानां रसानां स्निग्ध-रूक्षयोः ॥ 53 ॥ व्यत्यासाद् उपयोगेन क्रमात् तं प्रकृतिं नयेत् । सर्वं-सहः स्थिर-बलो विज्ञेयः प्रकृतिं गतः ॥ 54 ॥ कल्पस्थान धन्वे साधारणे देशे समे सन्-मृत्तिके शुचौ । श्मशान-चैत्यायतन-श्वभ्र-वल्मीक-वर्जिते ॥ 1 ॥ 6.1अव् धन्व-साधारणे देशे 6.1च्व् श्मशान-चैत्याद्यतन- मृदौ प्रदक्षिण-जले कुश-रोहिष-संस्तृते । a-फाल-कृष्टे ऽन्-आक्रान्ते पादपैर् बल-वत्-तरैः ॥ 2 ॥ 6.2ब्व् कुश-रोहिष-संस्कृते शस्यते भेषजं जातं युक्तं वर्ण-रसादिभिः । जन्त्व्-a-जग्धं दवा-दग्धम् a-विदग्धं च वैकृतैः ॥ 3 ॥ 6.3च्व् जन्त्व्-a-जुष्टं दवा-दग्धम् 6.3द्व् a-विजग्धं च वैकृतैः भूतैश् छायातपाम्ब्व्-आद्यैर् यथा-कालं च सेवितम् । avagìha-महा-मूलम् उदीचीं दिशम् आश्रितम् ॥ 4 ॥ 6.4द्व् उदीचीं दिशम् आस्थितम् महेन्द्र-राम-कृष्णानां ब्राह्मणानां गवाम् अपि । तपसा तेजसा वापि प्रशाम्यध्वं शिवाय वै ॥ 4+(1) ॥ 6.4+(1)च्व् तपसां तेजसां वापि 6.4+(1)द्व् प्रशाम्यध्वं शमाय वै मन्त्रेणानेन मति-मान् सर्वम् अप्य् औषधं नयेत् ॥ 4+(2)अब् ॥ अथ कल्याण-चरितः श्राद्धः शुचिर् उपोषितः । गृह्णीयाद् औषधं सु-स्थं स्थितं काले च कल्पयेत् ॥ 5 ॥ स-क्षीरं तद् a-संपत्ताव् अन्-अतिक्रान्त-वत्सरम् । ऋते गुड-घृत-क्षौद्र-धान्य-कृष्णा-विडङ्गतः ॥ 6 ॥ 6.6च्व् ऋते घृत-गुड-क्षौद्र- पयो bëkayaïaæ ग्राह्यं विण्-मूत्रं तच् च नी-रुजाम् । वयो-बल-वतां धातु-पिच्छ-शृङ्ग-खुरादिकम् ॥ 7 ॥ 6.7ब्व् विण्-मूत्रं तच् च नी-रुजि 6.7ब्व् विण्-मूत्रं तच् च नी-रुजम् 6.7द्व् -पुच्छ-शृङ्ग-खुरादिकम् 6.7द्व् -पित्त-शृङ्ग-खुरादिकम् कषाय-योनयः पञ्च रसा लवण-वर्जिताः । रसः कल्कः शृतः शीतः फाण्टश् चेति प्रकल्पना ॥ 8 ॥ 6.8द्व् फाण्टश् चेति प्रकल्पनाः पञ्च-धैव कषायाणां पूर्वं पूर्वं बलाधिका । सद्यः-समुद्धृतात् क्षुण्णाद् यः स्रवेत् पट-pŬitÃt ॥ 9 ॥ 6.9अव् पञ्च चैव कषायाणां 6.9ब्व् पूर्वं पूर्वं बलाधिकाः 6.9ब्व् पूर्वं पूर्वं बलावहाः 6.9च्व् सद्यः-समुद्धृत-क्षुण्णाद् 6.9द्व् यः स्रवेत् पट-pŬanÃt स्व-रसः स समुद्दिष्टः कल्कः पिष्टो द्रवाप्लुतः । चूर्णो '-प्लुतः शृतः क्वाथः शीतो रात्रिं द्रवे स्थितः ॥ 10 ॥ 6.10द्व् शीतो रात्रौ द्रवे स्थितः सद्यो-'भिषुत-पूतस् तु फाण्टस् तन्-मान-कल्पने । युञ्ज्याद् व्याध्य्-आदि-बलतस् तथा च वचनं मुनेः ॥ 11 ॥ 6.11अव् सद्यो-'भिक्षुण्ण-पूतस् तु मात्राया न व्यवस्थास्ति व्याधिं कोष्ठं बलं वयः । आलोच्य देश-कालौ च योज्या तद्-वच् च कल्पना ॥ 12 ॥ 6.12अव् मात्राया नास्त्य् अवस्थानं 6.12ब्व् दोषम् अग्निं बलं वयः मध्यं तु मानं निर्दिष्टं स्व-रसस्य चतुः-पलम् । पेष्यस्य कर्षम् आलोड्यं तद् द्रवस्य पल-त्रये ॥ 13 ॥ 6.13अव् मध्य-मानं विनिर्दिष्टं क्वाथं द्रव्य-पले कुर्यात् प्रस्थार्धं पाद-शेषितम् । शीतं पले पलैः षड्भिश् चतुर्भिस् तु ततो ऽपरम् ॥ 14 ॥ 6.14द्व् चतुर्भिश् च ततो ऽपरम् 6.14द्व् चतुर्भिस् तु ततः परम् स्नेह-पाके त्व् a-मानोक्तौ चतुर्-गुण-विवर्धितम् । कल्क-स्नेह-द्रवं योज्यम् अधीते शौनकः पुनः ॥ 15 ॥ स्नेहे सिध्यति शुद्धाम्बु-निःक्वाथ-स्व-रसैः क्रमात् । कल्कस्य योजयेद् अंशं चतुर्थं षष्ठम् अष्टमम् ॥ 16 ॥ पृथक् स्नेह-समं दद्यात् पञ्च-प्रभृति तु द्रवम् । नाङ्गुली-ग्राहि-ता कल्के न स्नेहे ऽग्नौ स-शब्द-ता ॥ 17 ॥ 6.17अव् द्रवं तु पञ्च-प्रभृति 6.17ब्व् पृथक् स्नेह-समं क्षिपेत् शुष्क-द्रव्यं यदा न स्यात् तदा सद्यः-समुद्धृतम् । द्वि-गुणं तत् प्रयोक्तव्यं कुडवादि द्रवं तथा ॥ 17.1+1 ॥ वर्णादि-संपच् च यदा तदैनं शीघ्रम् आहरेत् । घृतस्य फेनोपशमस् तैलस्य तु तद्-उद्भवः ॥ 18 ॥ 6.18dc तैलस्य च तद्-उद्भवः लेहस्य तन्तु-मत्-ताप्सु मज्जनं सरणं न च । पाकस् तु त्रि-विधो मन्दश् चिक्कणः खर-चिक्कणः ॥ 19 ॥ 6.19ब्व् मज्जनं शरणं न च मन्दः कल्क-समे किट्टे चिक्कणो मदनोपमे । किञ्-चित् सीदति कृष्णे च वर्त्य-माने च पश्चिमः ॥ 20 ॥ 6.20द्व् वर्ति-माने च पश्चिमः 6.20द्व् वर्तमाने च पश्चिमः 6.20द्व् वर्तमाने तु पश्चिमः दग्धो ऽत ऊर्ध्वं निष्कार्यः स्याद् आमस् त्व् अग्नि-साद-कृत् । मृदुर् नस्ये खरो ऽभ्यङ्गे पाने वस्तौ च चिक्कणः ॥ 21 ॥ शाणं पाणि-तलं मुष्टिं कुडवं प्रस्थम् ìhakam । द्रोणं वहं च क्रम-शो विजानीयाच् चतुर्-गुणम् ॥ 22 ॥ द्वि-गुणं योजयेद् आर्द्रं कुडवादि तथा द्रवम् । पेषणालोडने वारि स्नेह-पाके च निर्-द्रवे ॥ 23 ॥ कल्पयेत् सदृशान् भागान् प्रमाणं यत्र नोदितम् । कल्की-कुर्याच् च भैषज्यम् a-निरूपित-कल्पनम् ॥ 24 ॥ अङ्गान्-उक्तौ तु मूलं स्याद् a-प्रसिद्धौ तद् एव तु । द्वौ शाणौ वटकः कोलं बदरं द्रङ्क्षणश् च तौ ॥ 25 ॥ 6.25अव् a-निर्दिष्टा-प्रसिद्धेषु 6.25ब्व् मूलं ग्राह्यं त्वग्-Ãdi«u 6.25च्व् द्वौ शाणौ वटकः कोलो षड् वंश्यस् तु मरीचिः स्यात् षण् मरीच्यस् तु सर्षपः । तण्डुलः सर्षपास् त्व् अष्टौ धान्य-mëas तु तौ यवः ॥ 25.1+(1) ॥ 6.25.1+(1)द्व् धान्य-mëaÓ च तौ यवः ताव् अण्डिका चतुर्भिस् तैर् mëaka÷ शाणकस् तथा ॥ 25.1+(2)अब् ॥ 6.25.1+(2)अव् तावन्तो गदिता mëÃ÷ 6.25.1+(2)अव् तैस् तुर्यैर् गुञ्जका mëas 6.25.1+(2)ब्व् शाणो ऽयं मुनिभिः स्मृतः 6.25.1+(2)ब्व् तुर्याभिः शाणकः स्मृतः अक्षं पिचुः पाणि-तलं सुवर्णं कवड-ग्रहः । कर्षो बिडाल-पदकं तिन्दुकः पाणि-मानिका ॥ 26 ॥ 6.26ब्व् सुवर्णं कवड-ग्रहम् 6.26द्व् तिन्दुकं पाणि-मानिका शब्दान्य-त्वम् a-भिन्ने ऽर्थे शुक्तिर् अष्टमिका पिचू । पलं प्रकुञ्चो बिल्वं च मुष्टिर् आम्रं चतुर्थिका ॥ 27 ॥ 6.27अव् शब्दान् एवम् a-भिन्ने ऽर्थे 6.27अव् शब्दा ह्य् अमी a-भिन्ने ऽर्थे द्वे पले प्रसृतस् तौ द्वाव् अञ्जलिस् तौ तु मानिका । ìhakaæ भाजनं कंसो द्रोणः कुम्भो घटो ऽर्मणम् ॥ 28 ॥ 6.28अव् द्वे पले प्रसृतिस् तौ द्वाव् तुला पल-शतं तानि विंशतिर् भार उच्यते । हिमवद्-विन्ध्य-शैलाभ्यां प्रायो व्याप्ता वसुन्धरा ॥ 29 ॥ 6.29अव् तुला पल-शतं तासां सौम्यं पथ्यं च तत्राद्यम् आग्नेयं वैन्ध्यम् औषधम् ॥ 29ªab ॥ 6.29ªav सौम्यं तत्राद्यम् आग्नेयं 6.29ªbv वैन्ध्यम् औषधम् ईरितम् उत्तरस्थान जात-मात्रं विशोध्योल्बाद् बालं सैन्धव-सर्पिषा । प्रसूति-क्लेशितं चानु बला-तैलेन सेचयेत् ॥ 1 ॥ अश्मनोर् वादनं चास्य कर्ण-मूले समाचरेत् । अथास्य दक्षिणे कर्णे मन्त्रम् उच्चारयेद् इमम् ॥ 2 ॥ अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे । आत्मा वै पुत्र-नामासि संजीव शरदां शतम् ॥ 3 ॥ 1.3द्व् संजीव शरदः शतम् शतायुः शत-वर्षो ऽसि दीर्घम् आयुर् अवाप्नुहि । नक्षत्राणि दिशो रात्रिर् अहश् च त्वाभिरक्षतु ॥ 4 ॥ 1.4द्व् अहश् चत्वारि रक्षतु स्वस्थी-भूतस्य नाभिं च सूत्रेण चतुर्-अङ्गुलात् । बद्ध्वोर्ध्वं वर्धयित्वा च ग्रीवायाम् अवसञ्जयेत् ॥ 5 ॥ 1.5च्व् बद्ध्वोर्ध्वं वर्धयित्वा तु 1.5द्व् ग्रीवायाम् अवसज्जयेत् नाभिं च कुष्ठ-तैलेन सेचयेत् स्नापयेद् अनु । क्षीरि-वृक्ष-कषायेण सर्व-गन्धोदकेन वा ॥ 6 ॥ 1.6अव् नाभिं तु कुष्ठ-तैलेन 1.6ब्व् सेचयेत् स्नपयेद् अनु कोष्णेन तप्त-रजत-तपनीय-निमज्जनैः । ततो दक्षिण-तर्जन्या तालून्नम्यावगुण्ठयेत् ॥ 7 ॥ शिरसि स्नेह-पिचुना प्राश्यं चास्य प्रयोजयेत् । हरेणु-मात्रं मेधायुर्-बलार्थम् अभिमन्त्रितम् ॥ 8 ॥ 1.8ब्व् प्राशं चास्य प्रयोजयेत् ऐन्द्री-ब्राह्मी-वचा-शङ्खपुष्पी-कल्कं घृतं मधु । चामीकर-वचा-ब्राह्मी-ताप्य-पथ्या रजी-कृताः ॥ 9 ॥ 1.9द्व् -कुष्ठ-पथ्या रजी-कृताः लिह्यान् मधु-घृतोपेता हेम-धात्री-रजो ऽथ-वा । गर्भाम्भः सैन्धव-वता सर्पिषा वामयेत् ततः ॥ 10 ॥ 1.10च्व् गर्भाम्भः सैन्धव-वचा- 1.10द्व् -सर्पिषा वामयेत् ततः प्राजापत्येन विधिना जात-कर्माणि कारयेत् । सिराणां हृदय-स्थानां विवृत-त्वात् प्रसूतितः ॥ 11 ॥ तृतीये ऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते । प्रथमे दिवसे तस्मात् त्रि-कालं मधु-सर्पिषी ॥ 12 ॥ अनन्ता-मिश्रिते मन्त्र-पाविते प्राशयेच् छिशुम् । द्वितीये लक्ष्मणा-सिद्धं तृतीये च घृतं ततः ॥ 13 ॥ प्राङ्-निषिद्ध-स्तनस्यास्य तत्-पाणि-तल-संमितम् । स्तन्यानु-पानं द्वौ कालौ नव-नीतं प्रयोजयेत् ॥ 14 ॥ मातुर् एव पिबेत् स्तन्यं तद् ध्य् अलं देह-वृद्धये । स्तन्य-धात्र्याव् उभे कार्ये तद्-a-संपदि वत्सले ॥ 15 ॥ 1.15ब्व् तत् परं देह-वृद्धये a-व्यङ्गे ब्रह्म-चारिण्यौ वर्ण-प्रकृतितः समे । नी-रुजे मध्य-वयसौ जीवद्-वत्से न लोलुपे ॥ 16 ॥ हिताहार-विहारेण यत्नाद् उपचरेच् च ते । शुक्-क्रोध-लङ्घनायासाः स्तन्य-नाशस्य हेतवः ॥ 17 ॥ स्तन्यस्य सीधु-वर्ज्यानि मद्यान्य् आनूप-जा रसाः । क्षीरं क्षीरिण्य ओषध्यः शोकादेश् च विपर्ययः ॥ 18 ॥ 1.18च्व् क्षीरं क्षीरिण्य् औषधयः विरुद्धाहार-भुक्तायाः क्षुधिताया वि-चेतसः । प्रदुष्ट-धातोर् गर्भिण्याः स्तन्यं रोग-करं शिशोः ॥ 19 ॥ 1.19अव् विरुद्धाहार-चेष्टायाः स्तन्या-भावे पयश् छागं गव्यं वा तद्-गुणं पिबेत् । ह्रस्वेन पञ्च-मूलेन स्थिराभ्यां वा सिता-युतम् ॥ 20 ॥ 1.20च्व् मूलैः सिद्धं बृहत्य्-आद्यैः षष्ठीं निशां विशेषेण कृत-रक्षा-बलि-क्रियाः । जागृयुर् बान्धवास् तस्य दधतः परमां मुदम् ॥ 21 ॥ दशमे दिवसे पूर्णे विधिभिः स्व-कुलोचितैः । कारयेत् सूतिकोत्थानं नाम बालस्य चार्चितम् ॥ 22 ॥ 1.22ब्व् विधि-वत् स्व-कुलोचितैः बिभ्रतो ऽङ्गैर् मनोह्वाल-रोचनागुरु-चन्दनम् । नक्षत्र-देवता-युक्तं बान्धवं वा समाक्षरम् ॥ 23 ॥ ततः प्रकृति-भेदोक्त-रूपैर् आयुः-परीक्षणम् । प्राग्-उदक्-शिरसः कुर्याद् बालस्य ज्ञान-वान् भिषक् ॥ 24 ॥ शुचि-धौतोपधानानि निर्-वलीनि मृदूनि च । शय्यास्तरण-वासांसि रक्षो-घ्नैर् धूपितानि च ॥ 25 ॥ काको विशस्तः शस्तश् च धूपने त्रिवृतान्वितः । जीवत्-खड्गादि-शृङ्गोत्थान् सदा बालः शुभान् मणीन् ॥ 26 ॥ 1.26अव् कङ्को विशस्तः शस्तश् च 1.26च्व् जीवत्-खड्गादि-शृङ्ग-स्थान् धारयेद् औषधीः श्रेष्ठाः ब्राह्म्य्-ऐन्द्री-जीवकादिकाः । हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात् सततं वचाम् ॥ 27 ॥ 1.27अव् धारयेच् चौषधीः श्रेष्ठा 1.27अव् धारयेद् औषधीश् चेष्टा आयुर्-मेधा-स्मृति-स्वास्थ्य-करीं रक्षो-'भिरक्षिणीम् । षट्-saptëÂama-मासेषु नी-रुजस्य शुभे ऽहनि ॥ 28 ॥ 1.28च्व् षट्-saptëÂasu मासेषु कर्णौ हिमागमे विध्येद् धात्र्य्-अङ्क-स्थस्य सान्त्वयन् । प्राग् दक्षिणं कुमारस्य भिषग् वामं तु योषितः ॥ 29 ॥ दक्षिणेन दधत् सूचीं पालीम् अन्येन पाणिना । मध्यतः कर्ण-पीठस्य किञ्-चिद् गण्डाश्रयं प्रति ॥ 30 ॥ जरायु-मात्र-प्रच्छन्ने रवि-रश्म्य्-अवभासिते । घृतस्य निश्-चलं सम्यग् अलक्तक-रसाङ्किते ॥ 31 ॥ विध्येद् दैव-कृते च्छिद्रे सकृद् एवर्जु लाघवात् । नोर्ध्वं न पार्श्वतो नाधः सिरास् तत्र हि संश्रिताः ॥ 32 ॥ कालिका-मर्मरी-रक्तास् तद्-व्यधाद् राग-रुग्-ज्वराः । स-शोफ-दाह-संरम्भ-मन्या-स्तम्भापतानकाः ॥ 33 ॥ 1.33ब्व् तद्-बाधाद् राग-रुग्-ज्वराः तेषां यथामयं कुर्याद् विभज्याशु चिकित्सितम् । स्थाने व्यधान् न रुधिरं न रुग्-रागादि-संभवः ॥ 34 ॥ 1.34च्व् स्थान-व्यधान् न रुधिरं स्नेहाक्तं सूच्य्-अनुस्यूतं सूत्रं चानु निधापयेत् । आम-तैलेन सिञ्चेच् च बहलां तद्-वद् आरया ॥ 35 ॥ विध्येत् पालीं हित-भुजः संचार्याथ स्थवीयसी । vartis try-अहात् ततो rƬhaæ वर्धयेत शनैः शनैः ॥ 36 ॥ 1.36ब्व् संचार्यान्या स्थवीयसी 1.36cv vartis try-अहात् ततो rƬhÃæ अथैनं जात-दशनं क्रमेणापनयेत् स्तनात् । पूर्वोक्तं योजयेत् क्षीरम् अन्नं च लघु बृंहणम् ॥ 37 ॥ 1.37अव् जात-दन्तं शिशुं ÓÅte 1.37ब्व् क्रम-शो ऽपनयेत् स्तनात् प्रियाल-मज्ज-मधुक-मधु-लाज-सितोपलैः । अप-स्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः ॥ 38 ॥ दीपनो बाल-बिल्वैला-शर्करा-लाज-सक्तुभिः । संग्राही धातकी-पुष्प-शर्करा-लाज-तर्पणैः ॥ 39 ॥ रोगांश् चास्य जयेत् सौम्यैर् भेषजैर् a-विषादकैः । अन्य-त्रात्ययिकाद् व्याधेर् विरेकं सु-तरां त्यजेत् ॥ 40 ॥ 1.40ब्व् भेषजैर् a-विषादिकैः 1.40ब्व् भेषजैर् a-विपादिकैः 1.40ब्व् भेषजैर् a-विपादकैः त्रासयेन् ना-विधेयं तं त्रस्तं गृह्णन्ति हि ग्रहाः । वस्त्र-वातात् पर-स्पर्शात् पालयेल् लङ्घनाच् च तम् ॥ 41 ॥ 1.41अव् त्रासयेन् ना-विधेयं च 1.41च्व् वस्त्र-पातात् खर-स्पर्शात् 1.41च्व् वस्त्र-पातात् पर-स्पर्शात् 1.41द्व् पालयेल् लङ्घिताच् च तम् ब्राह्मी-सिद्धार्थक-वचा-शारिवा-कुष्ठ-सैन्धवैः । स-कणैः साधितं पीतं वाङ्-मेधा-स्मृति-कृद् घृतम् ॥ 42 ॥ आयुष्यं पाप्म-रक्षो-घ्नं भूतोन्माद-निबर्हणम् । वचेन्दुलेखा-मण्डूकी-शङ्खपुष्पी-शतावरीः ॥ 43 ॥ 1.43च्व् वचेन्दुलेखा मण्डूकी 1.43द्व् शङ्खपुष्पी शतावरी ब्रह्मसोमामृता-ब्राह्मीः कल्की-कृत्य पलांशिकाः । अष्टाङ्गं विपचेत् सर्पिः प्रस्थं क्षीर-चतुर्-गुणम् ॥ 44 ॥ 1.44अव् ब्रह्मसोमांर्ता ब्राह्मी 1.44ब्व् कल्की-कृत्य पलांशिकैः 1.44द्व् प्रस्थं क्षीरं चतुर्-गुणम् तत् पीतं धन्यम् आयुष्यं वाङ्-मेधा-स्मृति-बुद्धि-कृत् । अजा-क्षीराभया-व्योष-पाठोग्रा-शिग्रु-सैन्धवैः ॥ 45 ॥ 1.45ब्व् वाङ्-मेधा-स्मृति-कृत् परम् 1.45ब्व् वाङ्-मेधा-स्मृति-वह्नि-कृत् 1.45द्व् -पाठोग्रा-शक्र-सैन्धवैः सिद्धं सारस्वतं सर्पिर् वाङ्-मेधा-स्मृति-वह्नि-कृत् । वचामृता-शठी-पथ्या-शङ्खिनी-वेल्ल-नागरैः ॥ 46 ॥ 1.46ब्व् वाङ्-मेधा-स्मृति-बुद्धि-कृत् 1.46च्व् वचामृता-वरी-पथ्या- अपामार्गेण च घृतं साधितं पूर्व-वद् गुणैः । हेम श्वेत-वचा कुष्ठम् अर्कपुष्पी स-käcanà ॥ 47 ॥ 1.47च्व् हेम श्वेत-वचा कुष्ठं 1.47द्व् शङ्खपुष्पी स-käcanà 1.47द्व् शङ्खपुष्पी स-रोचना हेम मत्स्याक्षकः शङ्खः कैडर्यः कनकं वचा । चत्वार एते पादोक्ताः प्राशा मधु-घृत-प्लुताः ॥ 48 ॥ 1.48अव् हेम मत्स्याक्षकः फञ्जी 1.48ब्व् कैडर्यं कनकं वचा 1.48द्व् प्राश्या मधु-घृत-प्लुताः वर्षं lŬhà वपुर्-मेधा-बल-वर्ण-कराः शुभाः । वचा-यष्ट्य्-आह्व-सिन्धूत्थ-पथ्या-नागर-दीप्यकैः ॥ 49 ॥ शुध्यते वाग् घविर्-lŬhai÷ स-कुष्ठ-कण-जीरकैः ॥ 49ªab ॥ 1.49ªav शुध्यते वाग् gh­tÃlŬhai÷ उत्तरस्थान त्रि-विधः कथितो बालः क्षीरान्नोभय-वर्तनः । स्वास्थ्यं ताभ्याम् a-दुष्टाभ्यां दुष्टाभ्यां रोग-संभवः ॥ 1 ॥ यद् अद्भिर् एक-तां याति न च दोषैर् अधिष्ठितम् । तद् विशुद्धं पयो वाताद् दुष्टं तु प्लवते ऽम्भसि ॥ 2 ॥ 2.2द्व् दुष्टं तु प्लवते जले कषायं फेनिलं रूक्षं वर्चो-मूत्र-विबन्ध-कृत् । पित्ताद् उष्णाम्ल-कटुकं पीत-राज्य् अप्सु दाह-कृत् ॥ 3 ॥ कफात् स-लवणं सान्द्रं जले मज्जति पिच्छिलम् । संसृष्ट-लिङ्गं संसर्गात् त्रि-लिङ्गं सांनिपातिकम् ॥ 4 ॥ यथा-स्व-लिङ्गांस् तद् व्याधीन् जनयत्य् उपयोजितम् । शिशोस् तीक्ष्णम् अभीक्ष्णं च रोदनाल् लक्षयेद् रुजम् ॥ 5 ॥ 2.5च्व् शिशोस् तीक्ष्णम् a-तीक्ष्णं च स यं स्पृशेद् भृशं देशं यत्र च स्पर्शना-क्षमः । तत्र विद्याद् रुजं मूर्ध्नि रुजं चाक्षि-निमीलनात् ॥ 6 ॥ 2.6अव् स्वयं स्पृशेद् भृशं देशं 2.6ब्व् यत्र च स्पर्शना-क्षमम् हृदि जिह्वौष्ठ-दशन-श्वास-मुष्टि-nipŬanai÷ | कोष्ठे विबन्ध-वमथु-स्तन-दंशान्त्र-कूजनैः ॥ 7 ॥ 2.7ब्व् -श्वास-मुष्टि-nipŬitai÷ 2.7द्व् -स्तन्य-द्वेषान्त्र-कूजनैः आध्मान-पृष्ठ-नमन-जठरोन्नमनैर् अपि । वस्तौ गुह्ये च विण्-मूत्र-सङ्गोत्त्रास-दिग्-ईक्षणैः ॥ 8 ॥ अथ धात्र्याः क्रियां कुर्याद् यथा-दोषं यथामयम् । तत्र वातात्मके स्तन्ये दश-मूलं त्र्य्-अहं पिबेत् ॥ 9 ॥ अथ-वाग्नि-वचा-पाठा-कटुका-कुष्ठ-दीप्यकम् । स-भार्गी-दारु-सरल-वृश्चिकाली-कणोषणम् ॥ 10 ॥ ततः पिबेद् अन्य-तमं वात-व्याधि-हरं घृतम् । अनु चाच्छ-सुराम् एवं स्निग्धां मृदु विरेचयेत् ॥ 11 ॥ 2.11ब्व् वात-व्याधि-हितं घृतम् वस्ति-कर्म ततः कुर्यात् स्वेदादींश् चानिलापहान् । रास्नाजमोदा-सरल-देवदारु-रजो-'न्वितम् ॥ 12 ॥ बालो लिह्याद् घृतं तैर् वा विपक्वं स-सितोपलम् । पित्त-दुष्टे ऽमृताभीरु-पटोली-निम्ब-चन्दनम् ॥ 13 ॥ धात्री कुमारश् च पिबेत् क्वाथयित्वा स-शारिवम् । अथ-वा त्रि-फला-मुस्त-भूनिम्ब-कटु-रोहिणीः ॥ 14 ॥ शारिवादिं पटोलादिं पद्मकादिं तथा गणम् । घृतान्य् एभिश् च सिद्धानि पित्त-घ्नं च विरेचनम् ॥ 15 ॥ शीतांश् चाभ्यङ्ग-लेपादीन् युञ्ज्याच् छ्लेष्मात्मके पुनः । यष्ट्य्-आह्व-सैन्धव-युतं कुमारं पाययेद् घृतम् ॥ 16 ॥ सिन्धूत्थ-पिप्पली-मद् वा पिष्टैः क्षौद्र-युतैर् अथ । राठ-पुष्पैः स्तनौ लिम्पेच् छिशोश् च दशन-च्छदौ ॥ 17 ॥ 2.17अव् सिन्धूत्थ-पिप्पली-मद्य- 2.17अव् सिन्धूत्थ-पिप्पली-मुस्ता- 2.17अव् सिन्धूत्थ-पिप्पली-मूर्वा- 2.17ब्व् -पिष्टैः क्षौद्र-युतैर् अथ सुखम् एवं वमेद् बालः तीक्ष्णैर् धात्रीं तु वामयेत् । अथाचरित-संसर्गी मुस्तादिं क्वथितं पिबेत् ॥ 18 ॥ तद्-वत् तगर-पृथ्वीका-सुरदारु-कलिङ्गकान् । अथ-वातिविषा-मुस्त-षड्ग्रन्था-पञ्च-कोलकम् ॥ 19 ॥ 2.19ब्व् -सुरदारु-कलिङ्गकम् 2.19द्व् -षड्ग्रन्था-पञ्च-कोलकान् स्तन्ये त्रि-दोष-maline dur-gandhy आमं जलोपमम् । विबद्धम् अच्छं विच्छिन्नं फेनिलं चोपवेश्यते ॥ 20 ॥ शकृन् नाना-व्यथा-वर्णं मूत्रं पीतं सितं घनम् । ज्वरा-रोचक-तृट्-छर्दि-शुष्कोद्गार-विजृम्भिकाः ॥ 21 ॥ अङ्ग-भङ्गो ऽङ्ग-विक्षेपः कूजनं वेपथुर् भ्रमः । घ्राणाक्षि-मुख-पाकाद्या जायन्ते ऽन्ये ऽपि तं गदम् ॥ 22 ॥ 2.22ब्व् क्वणनं वेपथुर् भ्रमः क्षीरालसकम् इत्य् आहुर् अत्ययं चाति-दारुणम् । तत्राशु धात्रीं बालं च वमनेनोपपादयेत् ॥ 23 ॥ विहितायां च संसर्ग्यां वचादिं योजयेद् गणम् । निशादिं वाथ-वा माद्री-पाठा-तिक्ता-घनामयान् ॥ 24 ॥ पाठा-शुण्ठ्य्-अमृता-तिक्त-तिक्ता-देवाह्व-शारिवाः । स-मुस्त-मूर्वेन्द्रयवाः स्तन्य-दोष-हराः परम् ॥ 25 ॥ अनुबन्धे यथा-व्याधि प्रतिकुर्वीत काल-वित् । दन्तोद्भेदश् च रोगाणां सर्वेषाम् अपि कारणम् ॥ 26 ॥ विशेषाज् ज्वर-विड्-भेद-कास-च्छर्दि-शिरो-रुजाम् । अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते ॥ 27 ॥ पृष्ठ-भङ्गे बिडालानां बर्हिणां च शिखोद्भवे । दन्तोद्भेदे च बालानां न हि किञ्-चिन् न दूयते ॥ 28 ॥ 2.28च्व् दन्तोद्भवे च बालानां यथा-दोषं यथा-रोगं यथोद्रेकं यथा-भयम् । विभज्य देश-कालादींस् तत्र योज्यं भिषग्-जितम् ॥ 29 ॥ 2.29ब्व् यथोद्रेकं यथा-बलम् 2.29ब्व् यथोद्रेकं यथा-वयः 2.29ब्व् यथोद्रेकं यथाशयम् त एव दोषा दूष्याश् च ज्वराद्या व्याधयश् च यत् । अतस् तद् एव भैषज्यं मात्रा त्व् अस्य कनीयसी ॥ 30 ॥ 2.30ब्व् ज्वराद्या व्याधयश् च ते सौकुमार्याल्प-काय-त्वात् सर्वान्नान्-उपसेवनात् । स्निग्धा एव सदा बाला घृत-क्षीर-निषेवणात् ॥ 31 ॥ 2.31ब्व् सर्वान्नान्-उपसेवनैः सद्यस् तान् वमनं तस्मात् पाययेन् मति-मान् मृदु । स्तन्यस्य तृप्तं वमयेत् क्षीर-क्षीरान्न-सेविनम् ॥ 32 ॥ पीत-वन्तं तनुं पेयाम् अन्नादं घृत-संयुताम् । वस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनम् ॥ 33 ॥ युञ्ज्याद् विरेचनादींस् तु धात्र्या एव यथोदितान् । मूर्वा-व्योष-वरा-कोल-जम्बू-त्वग्-दारु-सर्षपाः ॥ 34 ॥ 2.34अव् युञ्ज्याद् विरेचनादींश् च 2.34च्व् मूर्वा-व्योष-वचा-कोल- 2.34च्व् मूर्वा-व्योष-वराङ्कोल्ल- स-पाठा मधुना lŬhÃ÷ स्तन्य-दोष-हराः परम् । दन्त-पालीं स-मधुना चूर्णेन प्रतिसारयेत् ॥ 35 ॥ 2.35ब्व् स्तन्य-दोष-निबर्हणाः पिप्पल्या धातकी-पुष्प-धात्री-फल-कृतेन वा । लाव-तित्तिरि-वल्लूर-रजः पुष्प-रस-द्रुतम् ॥ 36 ॥ 2.36ब्व् -धात्री-फल-रसेन वा 2.36द्व् -रजः पुष्प-रस-प्लुतम् 2.36द्व् -रजः पुष्प-रसाप्लुतम् द्रुतं करोति बालानां दन्त-केसर-वन् मुखम् । वचा-द्वि-बृहती-पाठा-कटुकातिविषा-घनैः ॥ 37 ॥ मधुरैश् च घृतं सिद्धं सिद्धं दशन-जन्मनि । रजनी-दारु-सरल-श्रेयसी-बृहती-द्वयम् ॥ 38 ॥ 2.38च्व् रजनी-दारु-सरलाः 2.38द्व् श्रेयसी-बृहती-द्वयम् पृश्निपर्णी शताह्वा च lŬhaæ माक्षिक-सर्पिषा । ग्रहणी-दीपनं श्रेष्ठं मारुतस्यानुलोमनम् ॥ 39 ॥ अतीसार-ज्वर-श्वास-कामला-पाण्डु-कास-नुत् । बालस्य सर्व-रोगेषु पूजितं बल-वर्ण-दम् ॥ 40 ॥ 2.40ब्व् -कामला-पाण्डु-रोग-नुत् समङ्गा-धातकी-लोध्र-कुटन्नट-बला-द्वयैः । महा-सहा-क्षुद्र-सहा-मुद्ग-बिल्व-शलाटुभिः ॥ 41 ॥ 2.41ब्व् -कुटन्नट-बलाह्वयैः 2.41ब्व् -कुटन्नट-वटाह्वयैः स-कार्पासी-फलैस् तोये साधितैः साधितं घृतम् । क्षीर-मस्तु-युतं हन्ति शीघ्रं दन्तोद्भवोद्भवान् ॥ 42 ॥ विविधान् आमयान् एतद् वृद्ध-काश्यप-निर्मितम् । दन्तोद्भवेषु रोगेषु न बालम् अतियन्त्रयेत् ॥ 43 ॥ 2.43च्व् दन्तोद्भेदोत्थ-रोगेषु स्वयम् अप्य् उपशाम्यन्ति जात-दन्तस्य यद्-गदाः । अत्य्-अहः-स्वप्न-शीताम्बु-श्लैष्मिक-स्तन्य-सेविनः ॥ 44 ॥ 2.44द्व् -श्लैष्मिक-स्तन्य-पायिनः शिशोः कफेन रुद्धेषु स्रोतःसु रस-वाहिषु । a-रोचकः प्रतिश्यायो ज्वरः कासश् च जायते ॥ 45 ॥ कुमारः शुष्यति ततः स्निग्ध-शुक्ल-मुखेक्षणः । सैन्धव-व्योष-शार्ङ्गष्टा-पाठा-गिरि-कदम्बकान् ॥ 46 ॥ 2.46द्व् -पाठा-गिरि-कदम्बकम् शुष्यतो मधु-सर्पिर्भ्याम् a-रुच्य्-आदिषु योजयेत् । अशोक-रोहिणी-युक्तं पञ्च-कोलं च चूर्णितम् ॥ 47 ॥ बदरी-धातकी-धात्री-चूर्णं वा सर्पिषा द्रुतम् । स्थिरा-वचा-द्वि-बृहती-काकोली-पिप्पली-नतैः ॥ 48 ॥ 2.48ब्व् -चूर्णं वा सर्पिषाप्लुतम् निचुलोत्पल-वर्षाभू-भार्गी-मुस्तैश् च कार्षिकैः । सिद्धं प्रस्थार्धम् आज्यस्य स्रोतसां शोधनं परम् ॥ 49 ॥ सिंह्य्-अश्वगन्धा-सुरसा-कणा-गर्भं च तद्-गुणम् । यष्ट्य्-आह्व-पिप्पली-लोध्र-पद्मकोत्पल-चन्दनैः ॥ 50 ॥ तालीश-शारिवाभ्यां च साधितं शोष-जिद् घृतम् । शृङ्गी-मधूलिका-भार्गी-पिप्पली-देवदारुभिः ॥ 51 ॥ अश्वगन्धा-द्वि-काकोली-रास्नर्षभक-जीवकैः । शूर्पपर्णी-विडङ्गैश् च कल्कितैः साधितं घृतम् ॥ 52 ॥ शशोत्तमाङ्ग-निर्यूहे शुष्यतः पुष्टि-कृत् परम् । वचा-वयःस्था-तगर-कायस्था-चोरकैः शृतम् ॥ 53 ॥ बस्त-मूत्र-सुराभ्यां च तैलम् अभ्यञ्जने हितम् । लाक्षा-रस-समं तैल-प्रस्थं मस्तु चतुर्-गुणम् ॥ 54 ॥ 2.54ब्व् तैलान् मस्तु चतुर्-गुणम् 2.54च्व् लाक्षा-रस-समं तैलं 2.54द्व् प्रस्थं मस्तु चतुर्-गुणम् अश्वगन्धा-निशा-दारु-कौन्ती-कुष्ठाब्द-चन्दनैः । स-मूर्वा-रोहिणी-रास्ना-शताह्वा-मधुकैः समैः ॥ 55 ॥ सिद्धं लाक्षादिकं नाम तैलम् अभ्यञ्जनाद् इदम् । बल्यं ज्वर-क्षयोन्माद-श्वासापस्मार-वात-नुत् ॥ 56 ॥ यक्ष-राक्षस-भूत-घ्नं गर्भिणीनां च शस्यते । मधुनातिविषा-शृङ्गी-पिप्पलीर् लेहयेच् छिशुम् ॥ 57 ॥ एकां वातिविषां कास-ज्वर-च्छर्दिर्-उपद्रुतम् । पीतं पीतं वमति यः स्तन्यं तं मधु-सर्पिषा ॥ 58 ॥ 2.58ब्व् -ज्वर-च्छर्दिभिर् अर्दितम् 2.58च्व् पीतं पीतं च वमति 2.58द्व् यः स्तन्यं मधु-सर्पिषा द्वि-वार्ताकी-फल-रसं पञ्च-कोलं च लेहयेत् । पिप्पली-पञ्च-लवणं कृमिजित्-पारिभद्रकम् ॥ 59 ॥ 2.59च्व् पिप्पली-पञ्च-लवण- 2.59द्व् -कृमिजित्-पारिभद्रकम् 2.59द्व् विडङ्गं पारिभद्रकम् तद्-वल् लिह्यात् तथा व्योषं मषीं वा रोम-चर्मणाम् । लाभतः शल्यक-श्वाविद्-गोधर्क्ष-शिखि-जन्मनाम् ॥ 60 ॥ खदिरार्जुन-तालीश-कुष्ठ-चन्दन-जे रसे । स-क्षीरं साधितं सर्पिर् वमथुं विनियच्छति ॥ 61 ॥ हनु-मूल-गतो वायुर् दन्त-देशास्थि-गो-चरः । यदा शिशोः प्रकुपितो नोत्तिष्ठन्ति तदा द्वि-जाः ॥ 61+(1) ॥ 2.61+(1)अव् हनु-मूलाश्रितो वायुर् 2.61+(1)ब्व् दन्त-देशान् विशोषयेत् 2.61+(1)ब्व् दन्त-देशान् विशोधयेत् रूक्षाशिनो वातिकस्य चालयत्य् अनिलः सिराः । हन्व्-आश्रयाः प्रसुप्तस्य दन्तैः शब्दं करोत्य् अतः ॥ 61+(2) ॥ स-दन्तो जायते यस् तु दन्ताः प्राग् यस्य चोत्तराः । कुर्वीत तस्मिन्न् उत्पाते शान्तिं तं च द्वि-जातये ॥ 62 ॥ 2.62द्व् शान्तिकं च द्वि-जातये दद्यात् स-दक्षिणं बालं नैगमेषं च पूजयेत् । तालु-मांसे कफः क्रुद्धः कुरुते तालु-कण्टकम् ॥ 63 ॥ 2.63ब्व् सैनिकेशं च पूजयेत् तेन तालु-प्रदेशस्य निम्न-ता मूर्ध्नि जायते । तालु-पातः स्तन-द्वेषः कृच्छ्रात् पानं शकृद्-द्रवम् ॥ 64 ॥ तृड्-आस्य-कण्ड्व्-अक्षि-रुजा ग्रीवा-दुर्-धर-ता वमिः । तत्रोत्क्षिप्य यव-क्षार-क्षौद्राभ्यां प्रतिसारयेत् ॥ 65 ॥ तालु तद्-वत् कणा-शुण्ठी-गो-शकृद्-रस-सैन्धवैः । शृङ्गवेर-निशा-भृङ्गं कल्कितं वट-पल्लवैः ॥ 66 ॥ बद्ध्वा गो-शकृता लिप्तम् कुकूले स्वेदयेत् ततः । रसेन लिम्पेत् ताल्व्-आस्यं नेत्रे च परिषेचयेत् ॥ 67 ॥ हरीतकी-वचा-कुष्ठ-कल्कं माक्षिक-संयुतम् । पीत्वा कुमारः स्तन्येन मुच्यते तालु-कण्टकात् ॥ 68 ॥ मलोपलेपात् स्वेदाद् वा गुदे रक्त-कफोद्भवः । ताम्रो व्रणो ऽन्तः कण्डू-मान् जायते भूर्य्-उपद्रवः ॥ 69 ॥ के-चित् तं मातृका-दोषं वदन्त्य् अन्ये ऽहि-पूतनम् । पृष्ठारुर् गुद-कुट्टं च के-चिच् च तम् a-नामिकम् ॥ 70 ॥ 2.70अव् के-चिच् च तम् a-नामकम् 2.70ब्व् वदन्त्य् अन्ये ऽपि पूतनम् 2.70ब्व् वदन्त्य् अन्ये तु पूतनम् 2.70bc वदन्त्य् अन्ये हि पूतनम् 2.70च्व् पृष्ठारुर् गुद-कण्डूं च 2.70च्व् पृष्ठारुर् गुद-किट्टं च 2.70च्व् पृष्ठारुर् गुद-कुष्ठं च तत्र धात्र्याः पयः शोध्यं पित्त-श्लेष्म-हरौषधैः । शृत-शीतं च शीताम्बु-युक्तम् अन्तर-पानकम् ॥ 71 ॥ 2.71च्व् सित-शीतं च शीताम्बु- स-क्षौद्र-तार्क्ष्य-शैलेन व्रणं तेन च लेपयेत् । त्रि-फला-बदरी-प्लक्ष-त्वक्-क्वाथ-परिषेचितम् ॥ 72 ॥ कासीस-रोचना-तुत्थ-मनोह्वाल-rasäjanai÷ | लेपयेद् अम्ल-पिष्टैर् वा चूर्णितैर् वावचूर्णयेत् ॥ 73 ॥ सु-श्लक्ष्णैर् अथ-वा यष्टी-शङ्ख-sauvÅrakäjanai÷ | शारिवा-शङ्खनाभिभ्याम् असनस्य त्वचाथ-वा ॥ 74 ॥ राग-कण्डूत्कटे कुर्याद् रक्त-स्रावं जलौकसा । सर्वं च पित्त-व्रण-जिच् छस्यते गुद-कुट्टके ॥ 75 ॥ 2.75द्व् छस्यते गुद-किट्टके पाठा-वेल्ल-द्वि-रजनी-मुस्त-भार्गी-पुनर्नवैः । स-बिल्व-त्र्य्-ऊषणैः सर्पिः वृश्चिकाली-युतैः शृतम् ॥ 76 ॥ लिहानो मात्रया रोगैर् मुच्यते मृत्तिकोद्भवैः ॥ 77ab ॥ व्याधेर् यद्य् अस्य भैषज्यं स्तनस् तेन प्रलेपितः ॥ 77cd ॥ स्थितो मुहूर्तं धौतो ऽनु पीतस् तं तं जयेद् गदम् ॥ 77ef ॥ 2.77fv पीतस् तत् तं जयेद् गदम् उत्तरस्थान पुरा गुहस्य रक्षार्थं निर्मिताः शूल-पाणिना । मनुष्य-विग्रहाः पञ्च सप्त स्त्री-विग्रहा ग्रहाः ॥ 1 ॥ स्कन्दो विशाखो मेषाख्यः श्व-ग्रहः पितृ-संज्ञितः । शकुनिः पूतना शीत-पूतना-दृष्टि-पूतना ॥ 2 ॥ 3.2अव् स्कन्दो विशाखो मेषास्यः मुख-मण्डितिका तद्-वद् रेवती शुष्क-रेवती । तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः ॥ 3 ॥ 3.3अव् मुख-मण्डनिका तद्-वद् 3.3अव् मुख-मण्डिनिका तद्-वद् सामान्यं रूपम् उत्त्रास-जृम्भा-भ्रू-क्षेप-दीन-ताः । फेन-स्रावोर्ध्व-दृष्ट्य्-ओष्ठ-दन्त-दंश-प्रजागराः ॥ 4 ॥ 3.4ब्व् -जृम्भा-भ्रूत्क्षेप-दीन-ताः रोदनं कूजनं स्तन्य-विद्वेषः स्वर-वैकृतम् । नखैर् a-कस्मात् परितः स्व-धात्र्य्-अङ्ग-विलेखनम् ॥ 5 ॥ तत्रैक-नयन-स्रावी शिरो विक्षिपते मुहुः । हतैक-पक्षः स्तब्धाङ्गः स-स्वेदो नत-कन्धरः ॥ 6 ॥ 3.6ब्व् शिरो विक्षेपते मुहुः 3.6ब्व् शिरो विक्षिप्यते मुहुः दन्त-खादी स्तन-द्वेषी त्रस्यन् रोदिति वि-स्वरम् । वक्र-वक्त्रो वमन् लालां भृशम् ऊर्ध्वं निरीक्षते ॥ 7 ॥ 3.7ब्व् त्रसन् रोदिति वि-स्वरम् 3.7च्व् वक्र-वक्त्रो वमेल् लालां वसासृग्-गन्धिर् उद्विग्नो बद्ध-मुष्टि-शकृच् छिशुः । चलितैकाक्षि-गण्ड-भ्रूः संरक्तोभय-लोचनः ॥ 8 ॥ स्कन्दार्तस् तेन वैकल्यं मरणं वा भवेद् ध्रुवम् । संज्ञा-नाशो मुहुः केश-लुञ्चनं कन्धरा-नतिः ॥ 9 ॥ 3.9ब्व् मरणं वा भवेद् द्रुतम् 3.9च्व् संज्ञा-नाशो भवेत् केश- विनम्य जृम्भमाणस्य शकृन्-मूत्र-प्रवर्तनम् । फेनोद्वमनम् ऊर्ध्वेक्षा हस्त-भ्रू-पाद-नर्तनम् ॥ 10 ॥ स्तन-स्व-जिह्वा-संदंश-संरम्भ-ज्वर-जागराः । पूय-शोणित-गन्धश् च स्कन्दापस्मार-लक्षणम् ॥ 11 ॥ आध्मानं पाणि-पादस्य स्पन्दनं फेन-निर्वमः । तृण्-मुष्टि-बन्धातीसार-स्वर-दैन्य-वि-वर्ण-ताः ॥ 12 ॥ 3.12अव् आध्मानं पाणि-पादास्य- 3.12ब्व् -स्पन्दनं फेन-निर्वमः 3.12ब्व् स्पन्दनं फेन-निर्गमः 3.12ब्व् स्पन्दनं हननं भ्रमः कूजनं स्तननं छर्दिः कास-हिध्मा-प्रजागराः । ओष्ठ-दंशाङ्ग-संकोच-स्तम्भ-बस्ताभ-गन्ध-ताः ॥ 13 ॥ 3.13अव् कूजनं श्वसनं छर्दिः 3.13अव् कूजनं स्तम्भनं छर्दिः 3.13अव् कूजनं स्वननं छर्दिः ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः । मूर्छइक-नेत्र-शोफश् च नैगमेष-ग्रहाकृतिः ॥ 14 ॥ कम्पो हृषित-रोम-त्वं स्वेदश् चक्षुर्-निमीलनम् । बहिर्-आयामनं जिह्वा-दंशो ऽन्तः-कण्ठ-कूजनम् ॥ 15 ॥ 3.15अव् कम्पो हर्षित-रोम-त्वं धावनं विट्-स-गन्ध-त्वं क्रोशनं च श्व-वच् छुनि । रोम-हर्षो मुहुस् त्रासः सहसा रोदनं ज्वरः ॥ 16 ॥ 3.16ब्व् क्रोशनं श्वान-वच् छुनि 3.16च्व् रोम-हर्षो मुहुः श्वासः कासातीसार-वमथु-जृम्भा-तृट्-शव-गन्ध-ताः । अङ्गेष्व् आक्षेप-विक्षेप-शोष-स्तम्भ-वि-वर्ण-ताः ॥ 17 ॥ मुष्टि-बन्धः स्रुतिश् चाक्ष्णोर् बालस्य स्युः पितृ-ग्रहे । स्रस्ताङ्ग-त्वम् अतीसारो जिह्वा-तालु-गले व्रणाः ॥ 18 ॥ स्फोटाः स-दाह-रुक्-पाकाः संधिषु स्युः पुनः पुनः । निश्य् अह्नि प्रविलीयन्ते पाको वक्त्रे गुदे ऽपि वा ॥ 19 ॥ भयं शकुनि-गन्ध-त्वं ज्वरश् च शकुनि-ग्रहे । पूतनायां वमिः कम्पस् तन्द्रा रात्रौ प्रजागरः ॥ 20 ॥ हिध्माध्मानं शकृद्-भेदः पिपासा मूत्र-निग्रहः । स्रस्त-हृष्टाङ्ग-रोम-त्वं काक-वत् पूति-गन्धि-ता ॥ 21 ॥ शीत-पूतनया कम्पो रोदनं तिर्यग्-ईक्षणम् । तृष्णान्त्र-कूजो ऽतीसारो वसा-वद् विस्र-गन्ध-ता ॥ 22 ॥ पार्श्वस्यैकस्य शीत-त्वम् उष्ण-त्वम् अपरस्य च । अन्ध-पूतनया छर्दिर् ज्वरः कासो ऽल्प-निद्र-ता ॥ 23 ॥ 3.23द्व् ज्वरः कासो ऽल्प-वह्नि-ता वर्चसो भेद-वैवर्ण्य-दौर्गन्ध्यान्य् अङ्ग-शोषणम् । दृष्टेः सादाति-रुक्-कण्डू-पोथकी-जन्म-शून-ताः ॥ 24 ॥ 3.24च्व् दृष्टि-प्रसादो रुक्-कण्डू- 3.24च्व् दृष्टि-सादो ऽक्षि-रुक्-कण्डू- 3.24च्व् दृष्टि-सादो ऽति-रुक् कण्डूः 3.24च्व् दृष्टि-सादो ऽति-रुक्-कण्डू- 3.24च्व् दृष्टेः सादो ऽक्षि-रुक्-कण्डू- 3.24द्व् पोथकी-जन्म शून-ता 3.24द्व् -पोथकी-जन्म शून-ता 3.24द्व् -पोथकी-जन्म शून्य-ता हिध्मोद्वेग-स्तन-द्वेष-वैवर्ण्य-स्वर-तीक्ष्ण-ताः । वेपथुर् मत्स्य-गन्ध-त्वम् अथ-वा साम्ल-गन्ध-ता ॥ 25 ॥ 3.25ब्व् -वैवर्ण्यं स्वर-तीक्ष्ण-ता 3.25च्व् वमथुर् मत्स्य-गन्ध-त्वम् मुख-मण्डितया पाणि-पादास्य-रमणीय-ता । सिराभिर् असिताभाभिर् आचितोदर-ता ज्वरः ॥ 26 ॥ 3.26अव् मुख-मण्डिकया पाणि- 3.26ब्व् -पादस्य रमणीय-ता a-रोचको ऽङ्ग-ग्लपनं गो-मूत्र-सम-गन्ध-ता । रेवत्यां श्याव-नील-त्वं कर्ण-नासाक्षि-मर्दनम् ॥ 27 ॥ 3.27च्व् रेवत्या श्याव-नील-त्वं कास-हिध्माक्षि-विक्षेप-वक्र-वक्त्र-त्व-रक्त-ताः । बस्त-गन्धो ज्वरः शोषः पुरीषं हरितं द्रवम् ॥ 28 ॥ जायते शुष्क-रेवत्यां क्रमात् सर्वाङ्ग-संक्षयः । केश-शातो ऽन्न-विद्वेषः स्वर-दैन्यं वि-वर्ण-ता ॥ 29 ॥ 3.29अव् जायते शुष्क-रेवत्या नाना-वर्ण-पुरीष-त्वम् उदरे ग्रन्थयः सिराः ॥ 29+1ab ॥ रोदनं गृध्र-गन्ध-त्वं दीर्घ-कालानुवर्तनम् । उदरे ग्रन्थयो वृत्ता यस्य नाना-विधं शकृत् ॥ 30 ॥ जिह्वाया निम्न-ता मध्ये श्यावं तालु च तं त्यजेत् । भुञ्जानो ऽन्नं बहु-विधं यो बालः परिहीयते ॥ 31 ॥ 3.31अव् जिह्वायां निम्न-ता मध्ये तृष्णा-गृहीतः क्षामाक्षो हन्ति तं शुष्क-रेवती । हिंसा-रत्य्-अर्चनाकाङ्क्षा ग्रह-ग्रहण-कारणम् ॥ 32 ॥ तत्र हिंसात्मके बालो महान् वा स्रुत-नासिकः । क्षत-जिह्वः क्वणेद् bìham a-सुखी साश्रु-लोचनः ॥ 33 ॥ 3.33च्व् क्षत-जिह्वः क्वणन् bìham 3.33च्व् क्षत-जिह्वः क्वणेद् gìham 3.33च्व् क्षत-जिह्वो वमेद् bìham 3.33द्व् a-सुखी सास्र-लोचनः दुर्-वर्णो हीन-वचनः पूति-गन्धिश् च जायते । क्षामो मूत्र-पुरीषं स्वं मृद्नाति न जुगुप्सते ॥ 34 ॥ 3.34ब्व् पूति-गन्धिस् तु जायते 3.34द्व् गृह्णाति न जुगुप्सते हस्तौ चोद्यम्य संरब्धो हन्त्य् आत्मानं तथा परम् । तद्-वच् च शस्त्र-këÂhÃdyair अग्निं वा दीप्तम् आविशेत् ॥ 35 ॥ 3.35अव् हस्तौ चोद्यम्य संक्रुद्धो अप्सु मज्जेत् पतेत् कूपे कुर्याद् अन्यच् च तद्-विधम् । तृड्-दाह-मोहान् पूयस्य च्छर्दनं च प्रवर्तयेत् ॥ 36 ॥ 3.36च्व् तृड्-दाह-मोहाः पूयस्य रक्तं च सर्व-मार्गेभ्यो रिष्टोत्पत्तिं च तं त्यजेत् । रहः-स्त्री-रति-संलाप-गन्ध-स्रग्-भूषण-प्रियः ॥ 37 ॥ 3.37ब्व् रिष्टोत्पत्तिश् च तं त्यजेत् हृष्टः शान्तश् च दुः-साध्यो रति-कामेन pŬita÷ | दीनः परिमृशन् वक्त्रं शुष्कौष्ठ-गल-तालुकः ॥ 38 ॥ 3.38च्व् दीनः परिमृशेद् वक्त्रं शङ्कितं वीक्षते रौति ध्यायत्य् आयाति दीन-ताम् । अन्नम् annÃbhilëe ऽपि दत्तं नाति बुभुक्षते ॥ 39 ॥ गृहीतं बलि-कामेन तं विद्यात् सुख-साधनम् । हन्तु-कामं जयेद् धोमैः सिद्ध-मन्त्र-प्रवर्तितैः ॥ 40 ॥ 3.40अव् गृहीतं मह-कामेन इतरौ तु यथा-कामं रति-बल्य्-आदि-दानतः । अथ साध्य-ग्रहं बालं विविक्ते शरणे स्थितम् ॥ 41 ॥ त्रिर् अह्नः सिक्त-संमृष्टे सदा संनिहितानले । विकीर्ण-भूति-कुसुम-पत्त्र-बीजान्न-सर्षपे ॥ 42 ॥ 3.42अव् त्रिर् अह्नं सिक्त-संमृष्टे 3.42अव् त्रिर् अह्नः सिक्त-संसृष्टे 3.42अव् त्रिर् अह्नि सिक्त-संमृष्टे 3.42अव् त्रिर् अह्नि सिक्त-संसृष्टे 3.42च्व् विकीर्ण-भूरि-कुसुम- रक्षो-घ्न-तैल-ज्वलित-प्रदीप-हत-पाप्मनि । व्यवाय-मद्य-पिशित-निवृत्त-परिचारके ॥ 43 ॥ 3.43ब्व् -प्रदीपे हत-पाप्मनि पुराण-सर्पिषाभ्यक्तं परिषिक्तं सुखाम्बुना । साधितेन बला-निम्ब-वैजयन्ती-नृपद्रुमैः ॥ 44 ॥ पारिभद्रक-कट्वङ्ग-जम्बू-वरुण-कट्तृणैः । कपोतवङ्कापामार्ग-पाटला-मधु-शिग्रुभिः ॥ 45 ॥ 3.45द्व् -पाटली-मधुशिग्रुभिः 3.45द्व् -मालती-मधुशिग्रुभिः काकजङ्घा-महाश्वेता-कपित्थ-क्षीरि-पादपैः । स-कदम्ब-करञ्जैश् च धूपं स्नातस्य चाचरेत् ॥ 46 ॥ 3.46ब्व् -कपित्थ-क्षीर-पादपैः द्वीपि-व्याघ्राहि-सिंहर्क्ष-चर्मभिर् घृत-मिश्रितैः । पूति-दशाङ्ग-सिद्धार्थ-वचा-भल्लात-दीप्यकैः ॥ 47 ॥ 3.47च्व् पूति-दशाङ्गी-सिद्धार्थ- स-कुष्ठैः स-घृतैर् धूपः सर्व-ग्रह-विमोक्षणः । सर्षपा निम्ब-पत्त्राणि मूलम् अश्वखुरा वचा ॥ 48 ॥ 3.48अव् स-कुष्ठैः साधितो धूपः 3.48द्व् मूत्रम् अश्वखुरा वचा 3.48द्व् मूलम् अश्वखुरं वचा भूर्ज-पत्त्रं घृतं धूपः सर्व-ग्रह-निवारणः । अनन्ताम्रास्थि-तगरं मरिचं मधुरो गणः ॥ 49 ॥ 3.49ब्व् सर्व-ग्रह-निबर्हणः 3.49च्व् अनन्ताम्रास्थि-तगर- 3.49द्व् -मरिचं मधुरो गणः शृगालविन्ना मुस्ता च कल्कितैस् तैर् घृतं पचेत् । दश-मूल-रस-क्षीर-युक्तं तद् ग्रह-जित् परम् ॥ 50 ॥ रास्ना-द्व्य्-अंशुमती-वृद्ध-पञ्च-मूल-बला-घनात् । क्वाथे सर्पिः पचेत् पिष्टैः शारिवा-व्योष-चित्रकैः ॥ 51 ॥ 3.51अव् रास्ना-द्व्य्-अंशुमती-पत्त्र- 3.51अव् रास्ना-द्व्य्-अंशुमती-लोध्र- 3.51ब्व् -पञ्च-मूल-वचा-घनात् पाठा-विडङ्ग-मधुक-पयस्या-हिङ्गु-दारुभिः । स-ग्रन्थिकैः सेन्द्रयवैः शिशोस् तत् सततं हितम् ॥ 52 ॥ 3.52द्व् शिशोस् तु सततं हितम् सर्व-रोग-ग्रह-हरं दीपनं बल-वर्ण-दम् । शारिवा-सुरभि-ब्राह्मी-शङ्खिनी-कुष्ठ-सर्षपैः ॥ 53 ॥ 3.53ब्व् दीपनं बल-वर्धनम् 3.53द्व् -शङ्खिनी-कृष्ण-सर्षपैः वचाश्वगन्धा-सुरस-युक्तैः सर्पिर् विपाचयेत् । तन् नाशयेद् ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च ॥ 54 ॥ 3.54अव् वचाश्वगन्धा-सुरसा- गो-शृङ्ग-चर्म-वालाहि-निर्मोकं वृष-दंश-वि | निम्ब-पत्त्राज्य-कटुका-मदनं बृहती-द्वयम् ॥ 55 ॥ 3.55अव् गो-शृङ्ग-चर्म-वालास्थि- 3.55अव् गो-शृङ्ग-रोम-वालाहि- कार्पासास्थि-यव-च्छाग-रोम-देवाह्व-सर्षपम् । मयूर-पत्त्र-श्रीवासं तुष-केशं स-रामठम् ॥ 56 ॥ 3.56अव् कार्पासास्थि-यव-वचा- 3.56अव् कार्पासास्थि-वचा-बिल्व- 3.56अव् कार्पासास्थि-वचा-लोध्र- 3.56अव् मयूर-पिच्छ-श्रीवास- 3.56अव् मयूर-पिच्छ-श्रीवासं 3.56ब्व् -लोध्र-देवाह्व-सर्षपम् 3.56ब्व् -देवाह्वं यव-सर्षपम् 3.56च्व् मयूर-पत्त्र-श्रीवास- 3.56द्व् -नर-केशं स-रामठम् मृद्-भाण्डे बस्त-मूत्रेण भावितं श्लक्ष्ण-चूर्णितम् । धूपनं च हितं सर्व-भूतेषु विषम-ज्वरे ॥ 57 ॥ 3.57च्व् धूपनार्थं हितं सर्व- घृतानि भूत-विद्यायां वक्ष्यन्ते यानि तानि च । युञ्ज्यात् तथा बलिं होमं स्नपनं मन्त्र-तन्त्र-वित् ॥ 58 ॥ पूति-करञ्ज-त्वक्-पत्त्रं क्षीरिभ्यो बर्बराद् अपि । तुम्बी-विशालारलुक-शमी-बिल्व-कपित्थतः ॥ 59 ॥ 3.59अव् पूति-करञ्ज-त्वक्-पत्त्र- 3.59अव् पूति-करञ्जात् त्वक्-पत्त्रं 3.59ब्व् -क्षीरिभ्यो वेदराद् अपि 3.59ब्व् -मूलेभ्यो बर्बराद् अपि 3.59ब्व् -मूलेभ्यो वर्धराद् अपि 3.59द्व् -शमी-बिल्व-कपित्थकम् उत्क्वाथ्य तोयं तद् रात्रौ बालानां स्नपनं शिवम् । अनुबन्धान् यथा-कृच्छ्रं ग्रहापाये ऽप्य् उपद्रवान् ॥ 60 ॥ 3.60द्व् ग्रह-व्यापद्य् उपद्रवान् बालामय-निषेधोक्त-भेषजैः समुपाचरेत् ॥ 60ªab ॥ 3.60ªbv -भैषज्यैः समुपाचरेत् उत्तरस्थान लक्षयेज् ज्ञान-विज्ञान-वाक्-चेष्टा-बल-पौरुषम् । पुरुषे '-पौरुषं यत्र तत्र भूत-ग्रहं वदेत् ॥ 1 ॥ भूतस्य रूप-प्रकृति-bhëÃ-गत्य्-आदि-चेष्टितैः । यस्यानुकारं कुरुते तेनाविष्टं तम् आदिशेत् ॥ 2 ॥ सो ऽष्टा-दश-विधो देव-दानवादि-विभेदतः । हेतुस् तद्-अनुषक्तौ तु सद्यः पूर्व-कृतो ऽथ-वा ॥ 3 ॥ 4.3द्व् सद्यः पूर्वं कृतो ऽथ-वा प्रज्ञापराधः सु-तरां तेन कामादि-जन्मना । लुप्त-धर्म-व्रताचारः पूज्यान् अप्य् अतिवर्तते ॥ 4 ॥ 4.4द्व् पूज्यानाम् अतिवर्तनैः तं तथा भिन्न-मर्यादं पापम् आत्मोपघातिनम् । देवादयो ऽप्य् अनुघ्नन्ति ग्रहाश् छिद्र-प्रहारिणः ॥ 5 ॥ छिद्रं पाप-क्रियारम्भः पाको ऽन्-इष्टस्य कर्मणः । एकस्य शून्ये ऽवस्थानं श्मशानादिषु वा निशि ॥ 6 ॥ दिग्-वासस्-त्वं गुरोर् निन्दा रतेर् a-विधि-सेवनम् । a-शुचेर् देवतार्चादि पर-सूतक-संकरः ॥ 7 ॥ 4.7च्व् a-शुचेर् देवताराद्धिः 4.7द्व् पर-सूतक-संकरात् होम-मन्त्र-बलीज्यानां वि-गुणं परिकर्म च । समासाद् दिन-चर्यादि-प्रोक्ताचार-व्यतिक्रमः ॥ 8 ॥ 4.8द्व् -प्रोक्तानां च विपर्ययः गृह्णन्ति शुक्ल-प्रतिपत्-त्रयो-दश्योः सुरा नरम् । शुक्ल-त्रयो-दशी-कृष्ण-द्वा-दश्योर् दानवा ग्रहाः ॥ 9 ॥ 4.9द्व् -द्वा-दश्योर् दानव-ग्रहाः गन्धर्वास् तु चतुर्-दश्यां द्वा-दश्यां चोरगाः पुनः । पञ्चम्यां शुक्ल-सप्तम्य्-एका-दश्योस् तु धनेश्वराः ॥ 10 ॥ 4.10च्व् पञ्चम्यां शुक्ल-सप्तम्याम् 4.10द्व् एका-दश्यां धनेश्वराः ÓuklëÂa-पञ्चमी-पौर्णमासीषु ब्रह्म-राक्षसाः । कृष्णे रक्षः-पिशाचाद्या नव-द्वा-दश-पर्वसु ॥ 11 ॥ 4.11अव् ÓuklëÂa-पञ्चमी-पूर्ण- 4.11ब्व् -मासीषु ब्रह्म-राक्षसाः दशामावास्ययोर् अष्ट-नवम्योः पितरो ऽपरे । गुरु-वृद्धादयः प्रायः कालं संध्यासु लक्षयेत् ॥ 12 ॥ 4.12अव् दर्शामावास्ययोर् अष्ट- 4.12अव् दशामावास्ययोः षष्ठी- फुल्ल-पद्मोपम-मुखं सौम्य-दृष्टिम् a-कोपनम् । अल्प-वाक्-स्वेद-विण्-मूत्रं भोजनान्-abhilëiïam ॥ 13 || 4.13च्व् स्व्-अल्प-वाक्-स्वेद-विण्-मूत्रं देव-द्वि-जाति-परमं शुचिं संस्कृत-वादिनम् । मीलयन्तं चिरान् नेत्रे सुरभिं वर-दायिनम् ॥ 14 ॥ शुक्ल-माल्याम्बर-सरिच्-छैलोच्च-भवन-प्रियम् । a-निद्रम् a-प्रधृष्यं च विद्याद् देव-वशी-कृतम् ॥ 15 ॥ 4.15अव् शुक्ल-माल्याम्बर-धरं 4.15ब्व् शैलोच्च-भवन-प्रियम् जिह्म-दृष्टिं दुर्-आत्मानं गुरु-देव-द्वि-ज-द्विषम् । निर्-भयं मानिनं शूरं क्रोधनं व्यवसायिनम् ॥ 16 ॥ 4.16च्व् निर्-भयं मानिनं क्रूरं रुद्रः स्कन्दो विशाखो ऽहम् इन्द्रो ऽहम् इति वादिनम् । सुरा-मांस-रुचिं विद्याद् दैत्य-ग्रह-गृहीतकम् ॥ 17 ॥ 4.17अव् रुद्रः स्कन्दः पिशाचो ऽहम् 4.17च्व् मद्य-मांस-रुचिं विद्याद् 4.17द्व् दैत्य-ग्रह-वशी-कृतम् स्व्-आचारं सुरभिं हृष्टं गीत-नर्तन-कारिणम् । स्नानोद्यान-रुचिं रक्त-वस्त्र-माल्यानुलेपनम् ॥ 18 ॥ 4.18अव् स्व्-आचार-सुरभि-शिष्ट- 4.18अव् स्वे-चरं सुरभिं हृष्टं 4.18ब्व् -गीत-नर्तन-कारिणम् 4.18च्व् स्नानोद्यान-रतं रक्त- शृङ्गार-लीलाभिरतं गन्धर्वाध्युषितं वदेत् । रक्ताक्षं क्रोधनं स्तब्ध-दृष्टिं वक्र-गतिं चलम् ॥ 19 ॥ 4.19अव् शृङ्गार-माल्याभिरतं 4.19अव् शृङ्गार-लीलाभिहितं श्वसन्तम् a-निशं जिह्वा-लोलिनं सृक्किणी-लिहम् । प्रिय-दुग्ध-गुड-स्नानम् अधो-वदन-शायिनम् ॥ 20 ॥ उरगाधिष्ठितं विद्यात् त्रस्यन्तं चातप-त्रतः । विप्लुत-त्रस्त-रक्ताक्षं शुभ-गन्धं सु-तेजसम् ॥ 21 ॥ प्रिय-नृत्य-कथा-गीत-स्नान-माल्यानुलेपनम् । मत्स्य-मांस-रुचिं हृष्टं तुष्टं बलिनम् a-व्यथम् ॥ 22 ॥ 4.22अव् प्रिय-नर्त-कथा-गीत- 4.22च्व् मत्स्य-मांस-रुचिं हृष्ट- 4.22द्व् -तुष्टं बलिनम् a-व्यथम् 4.22द्व् तुष्टं बलिनम् a-व्ययम् चलिताग्र-करं कस्मै किं ददामीति वादिनम् । रहस्य-bhëiïaæ वैद्य-द्वि-जाति-परिभाविनम् ॥ 23 ॥ 4.23द्व् -द्वि-जाति-परिवादिनम् अल्प-रोषं द्रुत-गतिं विद्याद् यक्ष-गृहीतकम् । हास्य-नृत्य-प्रियं रौद्र-चेष्टं छिद्र-प्रहारिणम् ॥ 24 ॥ 4.24अव् अल्प-रोषं हृत-गतिं 4.24च्व् हास्य-नृत्त-प्रियं रौद्र- 4.24च्व् हास्य-नृत्य-करं रौद्र- आक्रोशिनं शीघ्र-गतिं देव-द्वि-ज-भिषग्-द्विषम् । आत्मानं këÂha-शस्त्राद्यैर् घ्नन्तं भोः-शब्द-वादिनम् ॥ 25 ॥ 4.25द्व् घ्नन्तं गो-शब्द-वादिनम् शास्त्र-वेद-पठं विद्याद् गृहीतं ब्रह्म-राक्षसैः । स-क्रोध-दृष्टिं भ्रू-कुटीम् उद्वहन्तं स-संभ्रमं ॥ 26 ॥ 4.26ब्व् गृहीतं ब्रह्म-राक्षसा प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम् । अन्नाद् विनापि बलिनं नष्ट-निद्रं निशा-चरम् ॥ 27 ॥ 4.27ब्व् रुदन्तं भैरवाननम् निर्-लज्जम् a-शुचिं शूरं क्रूरं परुष-bhëiïam । रोषणं रक्त-माल्य-स्त्री-रक्त-मद्यामिष-प्रियम् ॥ 28 ॥ 4.28द्व् -मेघ-मद्यामिष-प्रियम् दृष्ट्वा च रक्तं मांसं वालिहानं दशन-च्छदौ । हसन्तम् अन्न-काले च राक्षसाधिष्ठितं वदेत् ॥ 29 ॥ 4.29अव् दृष्ट्वा च रक्त-मांसानि 4.29ब्व् लिहानं दशन-च्छदौ a-स्वस्थ-चित्तं नैक-त्र तिष्ठन्तं परिधाविनम् । उच्छिष्ट-नृत्य-गन्धर्व-हास-मद्यामिष-प्रियम् ॥ 30 ॥ निर्भर्त्सनाद् दीन-मुखं रुदन्तम् a-निमित्ततः । नखैर् लिखन्तम् आत्मानं रूक्ष-ध्वस्त-वपुः-स्वरम् ॥ 31 ॥ आवेदयन्तम् दुःखादि संबद्धा-बद्ध-bhëiïam । नष्ट-स्मृतिं शून्य-रतिं लोलं नग्नं मलीमसम् ॥ 32 ॥ 4.32अव् आवेदयन्तम् दुःखानि रथ्या-चैल-परीधानं तृण-माला-विभूषणम् । आरोहन्तं च këÂhÃÓvaæ तथा संकर-कूटकम् ॥ 33 ॥ 4.33च्व् आरोहन्तं च këÂhÃÓma- 4.33द्व् -राशिं संकर-कूटकम् 4.33द्व् तथा संकार-कूटकम् बह्व्-आशिनं पिशाचेन विजानीयाद् अधिष्ठितम् । प्रेताकृति-क्रिया-गन्धं भीतम् आहार-विद्विषम् ॥ 34 ॥ 4.34द्व् भीरुम् आहार-विद्विषम् तृण-च्छिदं च प्रेतेन गृहीतं नरम् आदिशेत् । बहु-प्रलापं कृष्णास्यं प्रविलम्बित-यायिनम् ॥ 35 ॥ शून-प्रलम्ब-वृषणं कूष्माण्डाधिष्ठितं वदेत् । गृहीत्वा këÂha-लोष्टादि भ्रमन्तं चीर-वाससम् ॥ 36 ॥ 4.36च्व् गृहीत्वा këÂha-लोहादि नग्नं धावन्तम् उत्त्रस्त-दृष्टिं तृण-विभूषणम् । श्मशान-शून्यायतन-रथ्यैक-द्रुम-सेविनम् ॥ 37 ॥ तिलान्न-मद्य-मांसेषु सततं सक्त-लोचनं । निषादाधिष्ठितं विद्याद् वदन्तं परुषाणि च ॥ 38 ॥ 4.38ब्व् संसक्तं रक्त-लोचनम् 4.38ब्व् सततं रक्त-लोचनम् 4.38ब्व् स-रक्तं रक्त-लोचनम् 4.38च्व् कर्कोटाधिष्ठितं विन्द्याद् याचन्तम् उदकं चान्नं त्रस्त-लोहित-लोचनम् । उग्र-वाक्यं च जानीयान् नरम् औकिरणार्दितम् ॥ 39 ॥ 4.39अव् धावन्तम् उदकं नान्नं 4.39अव् याचन्तम् उदकं नान्नं 4.39अव् याचन्तम् उदकान्नं च 4.39ब्व् रक्त-वित्रस्त-लोचनम् 4.39द्व् नरम् औत्किरणार्दितम् 4.39द्व् नरं मौकिरणार्दितम् 4.39द्व् नरम् उत्तरुणार्दितम् गन्ध-माल्य-रतिं सत्य-वादिनं परिवेपिनम् । बहु-निद्रं च जानीयाद् वेतालेन वशी-कृतम् ॥ 40 ॥ 4.40अव् गन्ध-माल्य-रतं सत्य- 4.40अव् गन्ध-माल्य-रुचिं सत्य- 4.40ब्व् -वादिनं परिवेदिनम् 4.40ब्व् -वादिनं परिदेविनम् 4.40द्व् वैतालेन वशी-कृतम् a-प्रसन्न-दृशं दीन-वदनं शुष्क-तालुकम् । चलन्-नयन-पक्ष्माणं निद्रालुं मन्द-पावकम् ॥ 41 ॥ अपसव्य-परीधानं तिल-मांस-गुड-प्रियम् । स्खलद्-वाचं च जानीयात् पितृ-ग्रह-वशी-कृतम् ॥ 42 ॥ 4.42च्व् स्खलद्-वाचं विजानीयात् गुरु-वृद्धर्षि-सिद्धाभिशाप-चिन्तानुरूपतः । व्याहाराहार-चेष्टाभिर् यथा-स्वं तद्-ग्रहं वदेत् ॥ 43 ॥ 4.43अव् गुरु-वृद्धर्षि-सिद्धानां 4.43ब्व् शाप-चिन्तानुरूपतः 4.43ब्व् ंशाप-चित्तानुरूपतः 4.43ब्व् शाप-चित्तानुरूपतः 4.43च्व् विहाराहार-चेष्टाभिर् 4.43द्व् यथा-स्वं तं ग्रहं वदेत् कुमार-वृन्दानुगतं नग्नम् उद्धत-मूर्ध-जम् । a-स्वस्थ-मनसं दैर्घ्य-कालिकं स-ग्रहं त्यजेत् ॥ 44 ॥ उत्तरस्थान भूतं जयेद् a-हिंसेच्छं जप-होम-बलि-व्रतैः । तपः-शील-समाधान-दान-ज्ञान-दयादिभिः ॥ 1 ॥ 5.1अव् भूतं जयेद् a-हिंसोत्थं 5.1च्व् तपः-शील-समाध्यान- हिङ्गु-व्योषाल-नेपाली-लशुनार्क-जटा-जटाः । अजलोमी स-गोलोमी भूतकेशी वचा लता ॥ 2 ॥ 5.2ब्व् -लशुनार्क-जटामयाः 5.2द्व् भूतकेशी-वचा-लताः 5.2द्व् भूतकेशी वचा बला कुक्कुटी सर्पगन्धाख्या तिलाः काण-विकाणिके । वज्रप्रोक्ता वयःस्था च शृङ्गी mohanavally api || 3 || 5.3bv तिलाः काल-विकाणिके 5.3ब्व् तिलाः काण-विषाणिके 5.3ब्व् तथा काण-विकाणिके 5.3च्व् वज्रप्रोक्ता वयःस्था वा स्रोतो-jäjana-रक्षोघ्नं रक्षो-घ्नं चान्यद् औषधम् । खराश्व-श्वाविद्-उष्ट्रर्क्ष-गोधा-नकुल-शल्यकात् ॥ 4 ॥ 5.4द्व् -गोधा-नकुल-मत्स्यकात् द्वीपि-मार्जार-गो-सिंह-व्याघ्र-सामुद्र-सत्-त्वतः । चर्म-पित्त-द्वि-ज-नखा वर्गे ऽस्मिन् साधयेद् घृतम् ॥ 5 ॥ पुराणम् अथ-वा तैलं नवं तत् पान-नस्ययोः । अभ्यङ्गे च प्रयोक्तव्यम् एषां चूर्णं च धूपने ॥ 6 ॥ एभिश् च गुटिकां युञ्ज्याद् अञ्जने sÃvapŬane । प्रलेपे कल्कम् एतेषां क्वाथं च परिषेचने ॥ 7 ॥ 5.7ब्व् अञ्जने sÃvapŬake प्रयोगो ऽयं ग्रहोन्मादान् sÃpasmÃrä छमं नयेत् । गजाह्वा-पिप्पली-मूल-व्योषामलक-सर्षपान् ॥ 8 ॥ गोधा-नकुल-मार्जार-झष-पित्त-प्रपेषितान् । नावनाभ्यङ्ग-सेकेषु विदधीत ग्रहापहान् ॥ 9 ॥ 5.9ब्व् -शश-पित्त-प्रपेषितान् 5.9ब्व् -ऋक्ष-पित्त-प्रपेषितान् सिद्धार्थक-वचा-हिङ्गु-प्रियङ्गु-रजनी-द्वयम् । मञ्जिष्ठा श्वेत-कटभी वरा श्वेताद्रिकर्णिका ॥ 10 ॥ 5.10च्व् मञ्जिष्ठा-श्वेत-कटभी- 5.10द्व् -वरा-श्वेताद्रिकर्णिकाः निम्बस्य पत्त्रं बीजं तु नक्तमाल-शिरीषयोः । सुराह्वं त्र्य्-ऊषणं सर्पिर् गो-मूत्रे तैश् चतुर्-गुणे ॥ 11 ॥ 5.11द्व् गो-मूत्रे च चतुर्-गुणे सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम् । ग्रहान् सर्वान् निहन्त्य् आशु विशेषाद् आसुरान् ग्रहान् ॥ 12 ॥ कृत्या-लक्ष्मी-विषोन्माद-ज्वरापस्मार-पाप्म च । एभिर् एवौषधैर् बस्त-वारिणा कल्पितो '-गदः ॥ 13 ॥ 5.13ब्व् -ज्वरापस्मार-पाप्म-नुत् पान-nasyäjanÃlepa-स्नानोद्घर्षण-योजितः । गुणैः पूर्व-वद् उद्दिष्टो राज-द्वारे च सिद्धि-कृत् ॥ 14 ॥ 5.14च्व् स गुणैः पूर्व-वद् दिष्टो सिद्धार्थक-व्योष-वचाश्वगन्धा निशा-द्वयं हिङ्गु-पलाण्डु-कन्दः । बीजं करञ्जात् कुसुमं शिरीषात् फलं च वल्कं च कपित्थ-वृक्षात् ॥ 15 ॥ 5.15ब्व् निशा-द्वयं हिङ्गु-पलाण्डु-कन्दम् 5.15द्व् फलं च कल्कश् च कपित्थ-वृक्षात् 5.15द्व् फलं च पुष्पं च कपित्थ-वृक्षात् 5.15द्व् फलं च वल्कश् च कपित्थ-वृक्षात् स-माणिमन्थं स-नतं स-कुष्ठं श्योणाक-मूलं किणिही सिता च । बस्तस्य मूत्रेण सु-भावितं तत् पित्तेन गव्येन गुडान् विदध्यात् ॥ 16 ॥ दुष्ट-व्रणोन्माद-तमो-निशान्धान् उद्बन्धकान् वारि-निमग्न-देहान् । दिग्धाहतान् दर्पित-सर्प-दष्टांस् ते साधयन्त्य् अञ्जन-नस्य-लेपैः ॥ 17 ॥ 5.17अव् दुष्ट-व्रणोन्माद-तमो-निशान्ध्यम् 5.17ब्व् उद्बद्धकान् वारि-निमग्न-देहान् 5.17द्व् तान् साधयन्त्य् अञ्जन-नस्य-लेपैः 5.17द्व् ते साधयन्त्य् अञ्जन-पान-लेपैः कार्पासास्थि-मयूर-पत्त्र-बृहती-निर्माल्य-पिण्डीतक- ॥ 18a ॥ 5.18अव् कार्पासास्थि-मयूर-पिच्छ-बृहती-निर्माल्य-पिण्डीतक- -त्वङ्-मांसी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोककैः ॥ 18b ॥ 5.18ब्व् -त्वग्-वांशी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोचनैः 5.18ब्व् -त्वग्-वांशी-वृष-दंश-विण्-नख-वचा-केशाहि-निर्मोचनैः 5.18ब्व् -त्वङ्-मांसी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोचनैः नागेन्द्र-द्वि-ज-शृङ्ग-हिङ्गु-मरिचैस् तुल्यैः कृतं धूपनं ॥ 18c ॥ स्कन्दोन्माद-पिशाच-राक्षस-सुरावेश-ज्वर-घ्नं परम् ॥ 18d ॥ 5.18द्व् स्कन्दोन्माद-पिशाच-राक्षस-सुरावेश-ग्रह-घ्नं परम् त्रि-कटुक-दल-कुङ्कुम-ग्रन्थिक-क्षार-सिंही-निशा-दारु-सिद्धार्थ-युग्माम्बु-शक्राह्व् अयैः ॥ 19a ॥ सित-लशुन-फल-त्रयोशीर-तिक्ता-वचा-तुत्थ-यष्टी-बला-लोहितैला-शिला-पद्मकैः ॥ 19b ॥ दधि-तगर-मधूक-सार-प्रियाह्वा-विषाख्या-विषा-तार्क्ष्य-शैलैः स-चव्यामयैः कल्कितैः ॥ 19c ॥ घृतम् a-नवम् a-शेष-मूत्रांश-सिद्धं मतं भूत-रावाह्वयं पानतस् तद् ग्रह-घ्नं परम् ॥ 19d ॥ नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटली-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग् -लता-रोहिणी- ॥ 20a ॥ 5.20अव् नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटला-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग् -लता-रोहिणी- -बदर-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बु देन्द्राह्वयैः ॥ 20b ॥ 5.20ब्व् -बदर-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धा-सुराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः 5.20ब्व् -मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः 5.20ब्व् मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धा-सुराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः 5.20ब्व् -मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामृता-कोल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः गद-शुकतरु-पुष्प-बीजोग्र-यष्ट्य्-अद्रिकर्णी-निकुम्भाग्नि-बिल्वैः समैः कल्कितैर् मूत्र-वर्गेण सिद्धं घृतं ॥ 20c ॥ विधि-विनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत- रावं स्मृतम् ॥ 20d ॥ 5.20द्व् विधि-वन् निहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत- रावं स्मृतम् 5.20द्व् चिर-विनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत-रावं स्मृतम् ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः । दिनेषु बलि-होमादीन् प्रयुञ्जीत चिकित्सकः ॥ 21 ॥ स्नान-वस्त्र-वसा-मांस-मद्य-क्षीर-गुडादि च । रोचते यद् यदा येभ्यस् तत् तेषाम् आहरेत् तदा ॥ 22 ॥ 5.22अव् स्नानं वस्त्रं वसा मांसं 5.22ब्व् मद्यं क्षीर-गुडानि वा रत्नानि गन्ध-माल्यानि बीजानि मधु-सर्पिषी । भक्ष्याश् च सर्वे सर्वेषां सामान्यो विधिर् इत्य् अयम् ॥ 23 ॥ 5.23अव् रक्तानि गन्ध-माल्यानि 5.23च्व् भक्षाश् च सर्वे सर्वेषां सुरर्षि-गुरु-वृद्धेभ्यः सिद्धेभ्यश् च सुरालये । दिश्य् उत्तरस्यां तत्रापि देवायोपहरेद् बलिम् ॥ 24 ॥ पश्चिमायां यथा-कालं दैत्य-भूताय चत्वरे । गन्धर्वाय गवां मार्गे स-वस्त्राभरणं बलिम् ॥ 25 ॥ पितृ-नाग-ग्रहे नद्यां नागेभ्यः पूर्व-दक्षिणे । यक्षाय यक्षायतने सरितोर् वा समागमे ॥ 26 ॥ 5.26अव् पितृ-नाम-ग्रहे नद्यां चतुष्-पथे राक्षसाय भीमेषु गहनेषु च । रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्म-रक्षसाम् ॥ 27 ॥ 5.27ब्व् भीमेषु गहनेषु वा शून्यालये पिशाचाय पश्चिमां दिशम् आस्थिते । शुचि-शुक्लानि माल्यानि गन्धाः क्षैरेयम् ओदनम् ॥ 28 ॥ 5.28ब्व् पश्चिमां दिशम् आश्रिते 5.28ब्व् पश्चिमायां दिशि स्थिते दधि च्छत्त्रं च धवलं देवानां बलिर् इष्यते । हिङ्गु-सर्षप-षड्ग्रन्था-व्योषैर् अर्ध-पलोन्मितैः ॥ 29 ॥ चतुर्-गुणे गवां मूत्रे घृत-प्रस्थं विपाचयेत् । तत्-पान-नावनाभ्यङ्गैर् देव-ग्रह-विमोक्षणम् ॥ 30 ॥ nasyäjanaæ वचा-हिङ्गु-लशुनं बस्त-वारिणा । दैत्ये बलिर् बहु-फलः सोशीर-कमलोत्पलः ॥ 31 ॥ 5.31अव् nasyäjane वचा-हिङ्गु- नागानां सुमनो-लाज-गुडापूप-गुडौदनैः । परमान्न-मधु-क्षीर-कृष्ण-मृन्-नागकेसरैः ॥ 32 ॥ वचा-पद्म-पुरोशीर-रक्तोत्पल-दलैर् बलिः । श्वेतपत्त्रं च लोध्रं च तगरं नाग-सर्षपाः ॥ 33 ॥ 5.33अव् वचा-पाठा-पुरोशीर- शीतेन वारिणा पिष्टं nÃvanäjanayor हितम् । यक्षाणां क्षीर-दध्य्-आज्य-मिश्रकौदन-गुग्गुलु ॥ 34 ॥ देवदारूत्पलं पद्मं उशीरं वस्त्र-käcanam । हिरण्यं च बलिर् योज्यो मूत्राज्य-क्षीरम् एकतः ॥ 35 ॥ 5.35ब्व् उशीरं वस्त्र-चन्दनम् 5.35ब्व् उशीरं वस्त्र-कम्बलम् सिद्धं समोन्मितं पान-नावनाभ्यञ्जने हितम् । हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा ॥ 36 ॥ 5.36अव् सिद्धं पलोन्मितं पान- निम्ब-पत्त्रं च बस्ताम्बु-कल्कितं nÃvanäjanam । ब्रह्म-रक्षो-बलिः सिद्धं यवानां पूर्णम् ìhakam ॥ 37 ॥ 5.37द्व् यवानां चूर्णम् ìhakam तोयस्य कुम्भः पललं छत्त्रं वस्त्रम् विलेपनम् । गायत्री-विंशति-पल-क्वाथे ऽर्ध-पलिकैः पचेत् ॥ 38 ॥ 5.38अव् तोय-कुम्भं च पललं त्र्य्-ऊषण-त्रि-फला-हिङ्गु-षड्ग्रन्था-मिशि-सर्षपैः । स-निम्ब-पत्त्र-लशुनैः कुडवान् सप्त सर्पिषः ॥ 39 ॥ गो-मूत्रे त्रि-गुणे पान-नस्याभ्यङ्गेषु तद् धितम् । रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम् ॥ 40 ॥ 5.40अव् गो-मूत्रे त्रि-गुणे सिद्धं 5.40ब्व् पानाभ्यङ्गेषु तद् धितम् 5.40द्व् कुसुमं मिश्रकौदनः बलिः पक्वाम-मांसानि निष्पावा रुधिरोक्षिताः । नक्तमाल-शिरीष-त्वङ्-मूल-पुष्प-फलानि च ॥ 41 ॥ 5.41द्व् -मूलं पुष्पं फलानि च 5.41द्व् -मूले पुष्पं फलानि च तद्-वच् च कृष्ण-पाटल्या बिल्व-मूलं कटु-त्रिकम् । हिङ्ग्व्-इन्द्रयव-सिद्धार्थ-लशुनामलकी-फलम् ॥ 42 ॥ nÃvanäjanayor योज्यो बस्त-मूत्र-युतो '-गदः । एभिर् एव घृतं सिद्धं गवां मूत्रे चतुर्-गुणे ॥ 43 ॥ 5.43ब्व् बस्त-मूत्र-हृतो '-गदः 5.43ब्व् बस्त-मूत्र-द्रुतो '-गदः रक्षो-ग्रहान् वारयते पानाभ्यञ्जन-नावनैः । पिशाचानां बलिः सीधुः पिण्याकः पललं दधि ॥ 44 ॥ मूलकं लवणं सर्पिः स-भूतौदन-यावकम् । हरिद्रा-द्वय-मञ्जिष्ठा-मिशि-सैन्धव-नागरम् ॥ 45 ॥ 5.45ब्व् प्रभूतौदन-यावकम् 5.45ब्व् प्राग्-भूतौदन-यावकम् 5.45द्व् -मिशि-सैन्धव-नागरैः हिङ्गु-प्रियङ्गु-त्रि-कटु-लशुन-त्रि-फला वचा । पाटली-श्वेत-कटभी-शिरीष-कुसुमैर् घृतम् ॥ 46 ॥ 5.46ब्व् -लशुन-त्रि-फला-वचाः 5.46च्व् पटोली-श्वेत-कटभी- 5.46च्व् पाटला-श्वेत-कटभी- गो-मूत्र-पादिकं सिद्धं पानाभ्यञ्जनयोर् हितम् । बस्ताम्बु-पिष्टैस् तैर् एव योज्यम् अञ्जन-नावनम् ॥ 47 ॥ देवर्षि-पितृ-गन्धर्वे तीक्ष्णं नस्यादि वर्जयेत् । सर्पिः-पानादि मृद्व् अस्मिन् भैषज्यम् अवचारयेत् ॥ 48 ॥ ऋते पिशाचात् सर्वेषु प्रतिकूलं च नाचरेत् । स-वैद्यम् आतुरं घ्नन्ति क्रुद्धास् ते हि महौजसः ॥ 49 ॥ ईश्वरं द्वा-दश-भुजं नाथम् आर्यावलोकितम् । सर्व-व्याधि-चिकित्सां च जपन् सर्व-ग्रहान् जयेत् ॥ 50 ॥ 5.50च्व् सर्व-व्याधि-चिकित्सन्तं 5.50च्व् सर्व-व्याधि-चिकित्सं च 5.50च्व् सर्व-व्याधि-चिकित्सितं तथोन्मादान् अपस्मारान् अन्यं वा चित्त-विप्लवम् । महा-विद्यां च मायूरीं शुचिं तं श्रावयेत् सदा ॥ 51 ॥ 5.51ब्व् अन्यान् वा चित्त-विभ्रमान् 5.51द्व् शुचिस् तं श्रावयेत् सदा भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश् च तद्-गणान् । जपन् सिद्धांश् च तन्-मन्त्रान् ग्रहान् सर्वान् अपोहति ॥ 52 ॥ यच् चान्-अन्तरयोः किञ्-चिद् वक्ष्यते ऽध्याययोर् हितम् । यच् चोक्तम् इह तत् सर्वं प्रयुञ्जीत परस्-परम् ॥ 53 ॥ 5.53च्व् यथोक्तम् इह तत् सर्वं उत्तरस्थान उन्मादाः ष पृथग्-दोष-निचयाधि-विषोद्भवाः । उन्मादो नाम मनसो दोषैर् उन्मार्ग-गैर् मदः ॥ 1 ॥ शारीर-मानसैर् दुष्टैर् a-हिताद् अन्न-पानतः । विकृता-सात्म्य-स-मलाद् विषमाद् उपयोगतः ॥ 2 ॥ 6.2अव् शारीर-मानसैर् दोषैर् 6.2च्व् विकृता-सात्म्य-स-मल- 6.2द्व् -विषमाद् उपयोगतः विषण्णस्याल्प-सत्-त्वस्य व्याधि-वेग-समुद्गमात् । क्षीणस्य चेष्टा-वैषम्यात् पूज्य-पूजा-व्यतिक्रमात् ॥ 3 ॥ 6.3ब्व् व्याधि-वेग-समुद्भवात् 6.3ब्व् व्याधि-वेग-समुद्भ्रमात् आधिभिर् चित्त-विभ्रंशाद् विषेणोपविषेण च । एभिर् हि हीन-सत्-त्वस्य हृदि दोषाः प्रदूषिताः ॥ 4 ॥ 6.4ब्व् विषेणोपविषेण वा 6.4च्व् एभिर् विहीन-सत्-त्वस्य धियो विधाय कालुष्यं हृत्वा मार्गान् मनो-वहान् । उन्मादं कुर्वते तेन धी-विज्ञान-स्मृति-भ्रमात् ॥ 5 ॥ देहो दुःख-सुख-भ्रष्टो भ्रष्ट-सारथि-वद् रथः । भ्रमत्य् a-चिन्तितारम्भस् तत्र वातात् कृशाङ्ग-ता ॥ 6 ॥ 6.6अव् देही दुःख-सुख-भ्रष्टो a-स्थाने रोदनाक्रोश-हसित-स्मित-नर्तनम् । गीत-वादित्र-वाग्-अङ्ग-विक्षेपास्फोटनानि च ॥ 7 ॥ a-साम्ना वेणु-वीणादि-शब्दानुकरणं मुहुः । आस्यात् फेनागमो ऽजस्रम् अटनं बहु-bhëi-ता ॥ 8 ॥ 6.8अव् अभीक्ष्णं वेणु-वीणादि- 6.8अव् आस्येन वेणु-वीणादि- 6.8ब्व् -शब्दादि-करणं मुहुः 6.8द्व् अटनं बहु-bhëitam अलङ्कारो ऽन्-अलङ्कारैर् a-यानैर् गमनोद्यमः । गृद्धिर् अभ्यवहार्येषु तल्-लाभे चावमान-ता ॥ 9 ॥ 6.9द्व् तल्-लाभे वावमान-ता 6.9द्व् तल्-लाभेष्व् अवमान-ता उत्पिण्डितारुणाक्षि-त्वं जीर्णे चान्ने गदोद्भवः । पित्तात् संतर्जनं क्रोधो मुष्टि-लोष्टाद्य्-अभिद्रवः ॥ 10 ॥ 6.10अव् utpŬitÃruïÃk«i-त्वं शीत-च्छायोदकाकाङ्क्षा नग्न-त्वं पीत-वर्ण-ता । a-सत्य-ज्वलन-ज्वाला-तारका-दीप-दर्शनम् ॥ 11 ॥ 6.11ब्व् नेत्र-त्वक्-पीत-वर्ण-ता 6.11च्व् a-सति ज्वलने ज्वाला- 6.11च्व् a-सत्य-ज्वलनोल्कादि- कफाद् a-रोचकश् छर्दिर् अल्पेहाहार-वाक्य-ता । स्त्री-काम-ता रहः-प्रीतिर् लाला-सिङ्घाणक-स्रुतिः ॥ 12 ॥ बैभत्स्यं शौच-विद्वेषो निद्रा श्वयथुर् आनने । उन्मादो बल-वान् रात्रौ भुक्त-मात्रे च जायते ॥ 13 ॥ सर्वायतन-संस्थान-संनिपाते तद्-आत्मकम् । उन्मादं दारुणं विद्यात् तं भिषक् परिवर्जयेत् ॥ 14 ॥ 6.14ब्व् -संनिपातात् तद्-आत्मकम् धन-कान्तादि-नाशेन दुः-सहेनाभिषङ्ग-वान् । पाण्डुर् दीनो मुहुर् मुह्यन् हाहेति परिदेवते ॥ 15 ॥ रोदित्य् a-कस्मान् म्रियते तद्-गुणान् बहु मन्यते । शोक-क्लिष्ट-मना ध्यायञ् जागरूको विचेष्टते ॥ 16 ॥ 6.16अव् रोदित्य् a-कस्मात् स्मयते विषेण श्याव-वदनो नष्ट-च्छाया-बलेन्द्रियः । वेगान्तरे ऽपि संभ्रान्तो रक्ताक्षस् तं विवर्जयेत् ॥ 17 ॥ 6.17ब्व् नष्ट-च्छायो '-बलेन्द्रियः अथानिल-ज उन्मादे स्नेह-पानं प्रयोजयेत् । पूर्वम् आवृत-मार्गे तु स-स्नेहं मृदु शोधनम् ॥ 18 ॥ कफ-पित्त-भवे ऽप्य् आदौ वमनं स-विरेचनम् । स्निग्ध-स्विन्नस्य वस्तिं च शिरसः स-विरेचनम् ॥ 19 ॥ 6.19अव् कफ-पित्तोद्भवे ऽप्य् Ãdau 6.19च्व् स्निग्ध-स्विन्नस्य वस्तींश् च 6.19द्व् शिरसश् च विरेचनम् तथास्य शुद्ध-देहस्य प्रसादं लभते मनः । इत्थम् अप्य् अनुवृत्तौ तु तीक्ष्णं नावनम् अञ्जनम् ॥ 20 ॥ 6.20अव् तथैव शुद्ध-देहस्य हर्षणाश्वासनोत्त्रास-भय-tìana-तर्जनम् । अभ्यङ्गोद्वर्तनालेप-धूपान् पानं च सर्पिषः ॥ 21 ॥ 6.21द्व् -धूमान् पानं च सर्पिषः युञ्ज्यात् तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः । हिङ्गु-सौवर्चल-व्योषैर् द्वि-पलांशैर् gh­tìhakam ॥ 22 || सिद्धं स-मूत्रम् उन्माद-भूतापस्मार-नुत् परम् । द्वौ प्रस्थौ स्व-रसाद् ब्राह्म्या घृत-प्रस्थं च साधितम् ॥ 23 ॥ व्योष-श्यामा-त्रिवृद्-दन्ती-शङ्खपुष्पी-नृपद्रुमैः । स-सप्तला-कृमिहरैः कल्कितैर् अक्ष-संमितैः ॥ 24 ॥ 6.24अव् व्योष-श्यामा-त्रिवृद्-बिम्बी- 6.24च्व् सातला-कृमिजित्-कल्कैः 6.24द्व् सर्वैस् तैर् अक्ष-संमितैः पल-वृद्ध्या प्रयुञ्जीत परं मात्रा चतुः-पलम् । उन्माद-कुष्ठापस्मार-हरं वन्ध्या-सुत-प्रदम् ॥ 25 ॥ वाक्-स्वर-स्मृति-मेधा-कृद् धन्यं ब्राह्मी-घृतं स्मृतम् । वरा-विशाला-भद्रैला-देवदार्व्-एलवालुकैः ॥ 26 ॥ 6.26च्व् वरा-विशालाकौत्पला- 6.26च्व् वरा-विशाला-पत्त्रैला- द्वि-शारिवा-द्वि-रजनी-द्वि-स्थिरा-फलिनी-नतैः । बृहती-कुष्ठ-मञ्जिष्ठा-नागकेसर-dìimai÷ ॥ 27 ॥ वेल्ल-तालीश-पत्त्रैला-मालती-मुकुलोत्पलैः । स-दन्ती-पद्मक-हिमैः कर्षांशैः सर्पिषः पचेत् ॥ 28 ॥ 6.28ब्व् -मालती-कुमुदोत्पलैः 6.28च्व् रुदन्ती-पद्मक-हिमैः प्रस्थं भूत-ग्रहोन्माद-कासापस्मार-पाप्मसु । पाण्डु-कण्डू-विषे शोषे मोहे मेहे गरे ज्वरे ॥ 29 ॥ 6.29ब्व् -कासापस्मार-पाप्म-जित् 6.29च्व् पाण्डु-कण्डू-विषे शोफे a-रेतस्य् a-प्रजसि वा दैवोपहत-चेतसि । a-मेधसि स्खलद्-वाचि स्मृति-कामे ऽल्प-पावके ॥ 30 ॥ 6.30अव् a-रेतस्य् अल्प-रजसि बल्यं मङ्गल्यम् आयुष्यं कान्ति-सौभाग्य-पुष्टि-दम् । कल्याणकम् इदं सर्पिः श्रेष्ठं पुं-सवनेषु च ॥ 31 ॥ एभ्यो द्वि-शारिवादीनि जले पक्त्वैक-विंशतिम् । रसे तस्मिन् पचेत् सर्पिर् गृष्टि-क्षीर-चतुर्-गुणम् ॥ 32 ॥ 6.32द्व् गृष्टि-क्षीरे चतुर्-गुणे 6.32द्व् गृष्टि-क्षीरं चतुर्-गुणम् वीरा-द्वि-मेदा-काकोली-कपिकच्छू-विषाणिभिः । शूर्पपर्णी-युतैर् एतन् महा-कल्याणकं परम् ॥ 33 ॥ 6.33अव् वीरर्द्धि-मेदा-काकोली- 6.33द्व् महा-कल्याणकं स्मृतम् बृंहणं संनिपात-घ्नं पूर्वस्माद् अधिकं गुणैः । जटिला पूतना केशी चारटी मर्कटी वचा ॥ 34 ॥ त्रायमाणा जया वीरा चोरकः कटु-रोहिणी । वयःस्था शूकरी छत्त्रा सातिच्छत्त्रा पलङ्कषा ॥ 35 ॥ 6.35द्व् अतिच्छत्त्रा पलङ्कषा महापुरुषदन्ता च कायस्था नाकुली-द्वयम् । कटम्भरा वृश्चिकाली शालिपर्णी च तैर् घृतम् ॥ 36 ॥ 6.36च्व् कटम्भरा-वृश्चिकाली- 6.36द्व् -स्थिराश् चाहृत्य तैर् घृतम् सिद्धं चातुर्थिकोन्माद-ग्रहापस्मार-नाशनम् । महा-पैशाचकं नाम घृतम् एतद् यथामृतम् ॥ 37 ॥ 6.37अव् सिद्धं चतुर्थकोन्माद- 6.37अव् सिद्धं चातुर्थकोन्माद- बुद्धि-मेधा-स्मृति-करं बालानां चाङ्ग-वर्धनम् । ब्राह्मीम् ऐन्द्रीं विडङ्गानि व्योषं हिङ्गु जटां मुराम् ॥ 38 ॥ 6.38अव् स्मृति-बुद्धि-करं चैव 6.38ब्व् बालानाम् अङ्ग-वर्धनम् रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम् । ज्योतिष्मतीं नागविन्नाम् अनन्तां स-हरीतकीम् ॥ 39 ॥ 6.39अव् रास्नां विषघ्नीं लशुनं काङ्क्षीं च हस्ति-मूत्रेण पिष्ट्वा छाया-विशोषीता । वर्तिर् nasyäjanÃlepa-धूपैर् उन्माद-सूदनी ॥ 40 ॥ 6.40अव् काच्छीं च हस्ति-मूत्रेण 6.40अव् saurëÂrÅæ बस्त-मूत्रेण 6.40द्व् -धूपैर् उन्माद-नाशिनी avapŬÃÓ च विविधाः सर्षपाः स्नेह-संयुताः । कटु-तैलेन चाभ्यङ्गो ध्मापयेच् चास्य तद् रजः ॥ 41 ॥ स-हिङ्गुस् तीक्ष्ण-धूमश् च सूत्र-स्थानोदितो हितः । शृगाल-शल्यकोलूक-जलौका-वृष-बस्त-जैः ॥ 42 ॥ 6.42अव् स-हिङ्गु तीक्ष्ण-धूमश् च 6.42द्व् -जलूका-वृष-बस्त-जैः 6.42द्व् -जलौका-वृक-बस्त-जैः मूत्र-पित्त-शकृद्-रोम-नख-चर्मभिर् आचरेत् । धूप-dhÆmäjanÃbhyaÇga-प्रदेह-परिषेचनम् ॥ 43 ॥ धूपयेत् सततं चैनं श्व-गो-मत्स्यैः सु-पूतिभिः । वात-श्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ॥ 44 ॥ तिक्तकं जीवनीयं च सर्पिः स्नेहश् च मिश्रकः । शीतानि चान्न-पानानि मधुराणि लघूनि च ॥ 45 ॥ विध्येत् सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा । निवाते शाययेद् एवं मुच्यते मति-विभ्रमात् ॥ 46 ॥ 6.46अव् विध्येत् सिरां यथोक्तां च प्रक्षिप्या-सलिले कूपे शोषयेद् वा बुभुक्षया । आश्वासयेत् सुहृत् तं वा वाक्यैर् धर्मार्थ-संहितैः ॥ 47 ॥ 6.47च्व् आश्वासयेत् सुहृद्भिस् तं ब्रूयाद् इष्ट-विनाशं वा दर्शयेद् अद्भुतानि वा । बद्धं सर्षप-तैलाक्तं न्यसेद् वोत्तानम् आतपे ॥ 48 ॥ 6.48अव् ब्रूयाद् इष्टस्य नाशं वा 6.48द्व् न्यस्तं चोत्तानम् आतपे कपिकच्छ्वाथ-वा तप्तैर् लोह-तैल-जलैः स्पृशेत् । कशाभिस् tìayitvà वा बद्धं श्वभ्रे विनिःक्षिपेत् ॥ 49 ॥ 6.49द्व् बद्ध्वा श्वभ्रे विनिःक्षिपेत् अथ-वा वीत-शस्त्राश्म-जने संतमसे गृहे । सर्पेणोद्धृत-दंष्ट्रेण दान्तैः सिंहैर् गजैश् च तम् ॥ 50 ॥ त्रासयेच् छस्त्र-हस्तैर् वा किराताराति-तस्करैः ॥ 50+(1)अब् ॥ 6.50+(1)ब्व् तस्करैः शत्रुभिस् तथा अथ-वा राज-पुरुषा बहिर् नीत्वा सु-संयतम् । भापयेयुर् वधेनैनं तर्जयन्तो नृपाज्ञया ॥ 51 ॥ देह-दुःख-भयेभ्यो हि परं प्राण-भयं मतम् । तेन याति शमं तस्य सर्वतो विप्लुतं मनः ॥ 52 ॥ 6.52द्व् सर्वतो ऽपसृतं मनः सिद्धा क्रिया प्रयोज्येयं देश-कालाद्य्-अपेक्षया । इष्ट-द्रव्य-विनाशात् तु मनो यस्योपहन्यते ॥ 53 ॥ 6.53अव् सिद्धाः क्रिया प्रयोक्तव्या तस्य तत्-सदृश-प्राप्ति-सान्त्वाश्वासैः शमं नयेत् । काम-शोक-भय-क्रोध-हर्षेर्ष्या-लोभ-संभवान् ॥ 54 ॥ 6.54अव् तस्य तत्-सदृश-प्राप्तिः 6.54ब्व् -सान्त्वाश्वासैः प्रसादयेत् 6.54ब्व् -प्रियाश्वासैः प्रदर्शयेत् 6.54ब्व् सान्त्वाश्वासैः शमं नयेत् परस्-पर-प्रति-द्वन्द्वैर् एभिर् एव शमं नयेत् । भूतानुबन्धम् ईक्षेत प्रोक्त-लिङ्गाधिकाकृतिम् ॥ 55 ॥ 6.55च्व् भूतानुबद्धम् ईक्षेत यद्य् उन्मादे ततः कुर्याद् भूत-निर्दिष्टम् औषधम् । बलिं च दद्यात् पललं यावकं सक्तु-पिण्डिकाम् ॥ 56 ॥ 6.56अव् यद्य् उन्मादे च तत् कुर्याद् स्निग्धं मधुरम् आहारं तण्डुलान् रुधिरोक्षितान् । पक्वामकानि मांसानि सुरां मैरेयम् आसवम् ॥ 57 ॥ 6.57च्व् पक्वामाह्वानि मांसानि 6.57द्व् सुरा-मैरेयम् आसवम् अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च । चतुष्-पथे गवां तीर्थे नदीनां संगमेषु च ॥ 58 ॥ निवृत्तामिष-मद्यो यो हिताशी प्रयतः शुचिः । निजागन्तुभिर् उन्मादैः सत्-त्व-वान् न स युज्यते ॥ 59 ॥ 6.59अव् निवृत्तामिष-मद्यो ऽपि प्रसाद इन्द्रियार्थानां बुद्ध्य्-आत्म-मनसां तथा । धातूनां प्रकृति-स्थ-त्वं विगतोन्माद-लक्षणम् ॥ 60 ॥ 6.60अव् इन्द्रियाणां प्रसन्न-त्वं 6.60द्व् गतोन्मादस्य लक्षणम् उत्तरस्थान स्मृत्य्-अपायो ह्य् अपस्मारः स धी-सत्-त्वाभिसंप्लवात् । जायते ऽभिहते चित्ते चिन्ता-शोक-भयादिभिः ॥ 1 ॥ 7.1ब्व् स धी-सत्-त्वादि-संप्लवात् उन्माद-वत् प्रकुपितैश् चित्त-देह-गतैर् मलैः । हते सत्-त्वे हृदि व्याप्ते संज्ञा-वाहिषु खेषु च ॥ 2 ॥ तमो विशन् mƬha-मतिर् बीभत्साः कुरुते क्रियाः । दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन् ॥ 3 ॥ 7.3द्व् हस्तौ पादौ च कम्पयन् पश्यन्न् a-सन्ति रूपाणि प्रस्खलन् पतति क्षितौ । विजिह्माक्षि-भ्रुवो दोष-वेगे ऽतीते विबुध्यते ॥ 4 ॥ कालान्तरेण स पुनश् चैवम् एव विचेष्टते । अपस्मारश् चतुर्-भेदो वाताद्यैर् निचयेन च ॥ 5 ॥ रूपम् उत्पत्स्यमाने ऽस्मिन् हृत्-कम्पः शून्य-ता भ्रमः । तमसो दर्शनं ध्यानं भ्रू-व्युदासो ऽक्षि-वैकृतम् ॥ 6 ॥ 7.6अव् रूपम् उत्पद्यमाने ऽस्मिन् a-शब्द-श्रवणं स्वेदो लाला-सिङ्घाणक-स्रुतिः । a-विपाको '-रुचिर् मूर्छा कुक्ष्य्-आटोपो बल-क्षयः ॥ 7 ॥ निद्रा-नाशो ऽङ्ग-मर्दस् तृट् स्वप्ने गानं स-नर्तनम् । पानं तैलस्य मद्यस्य तयोर् एव च मेहनम् ॥ 8 ॥ तत्र वातात् स्फुरत्-सक्थिः प्रपतंश् च मुहुर् मुहुः । अपस्मरति संज्ञां च लभते वि-स्वरं रुदन् ॥ 9 ॥ 7.9ब्व् प्रततं च मुहुर् मुहुः उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते । आविध्यति शिरो दन्तान् दशत्य् आध्मात-कन्धरः ॥ 10 ॥ परितो विक्षिपत्य् अङ्गं विषमं विनताङ्गुलिः । रूक्ष-श्यावारुणाक्षि-त्वङ्-नखास्यः कृष्णम् ईक्षते ॥ 11 ॥ चपलं परुषं रूपं वि-रूपं विकृताननम् । अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति ॥ 12 ॥ 7.12अव् चपलं परमं रूपं 7.12अव् चपलं परुषं रूक्षं पीत-फेनाक्षि-वक्त्र-त्वग् आस्फालयति मेदिनीम् । भैरवादीप्त-रुषित-रूप-दर्शी तृषान्वितः ॥ 13 ॥ कफाच् चिरेण ग्रहणं चिरेणैव विबोधनम् । चेष्टाल्पा भूयसी लाला शुक्ल-नेत्र-नखास्य-ता ॥ 14 ॥ शुक्लाभ-रूप-दर्शि-त्वं सर्व-लिङ्गं तु वर्जयेत् । अथावृतानां धी-चित्त-हृत्-खानां प्राक्-प्रबोधनम् ॥ 15 ॥ तीक्ष्णैः कुर्याद् अपस्मारे कर्मभिर् वमनादिभिः । वातिकं वस्ति-भूयिष्ठैः पैत्तं प्रायो विरेचनैः ॥ 16 ॥ श्लैष्मिकं वमन-प्रायैर् अपस्मारम् उपाचरेत् । सर्वतः सु-विशुद्धस्य सम्यग् आश्वासितस्य च ॥ 17 ॥ अपस्मार-विमोक्षार्थं योगान् saæÓamanä छृणु । गो-मय-स्व-रस-क्षीर-दधि-मूत्रैः शृतं हविः ॥ 18 ॥ अपस्मार-ज्वरोन्माद-कामलान्त-करं पिबेत् । द्वि-पञ्च-मूल-त्रि-फला-द्वि-निशा-कुटज-त्वचः ॥ 19 ॥ 7.19च्व् द्वि-पञ्च-मूली-त्रि-फला- सप्तपर्णम् अपामार्गं नीलिनीं कटु-रोहिणीम् । शम्याक-पुष्कर-जटा-फल्गु-मूल-दुरालभाः ॥ 20 ॥ 7.20च्व् श्योणाक-पुष्कर-जटा- द्वि-पलाः सलिल-द्रोणे पक्त्वा पादावशेषिते । भार्गी-pÃÂhìhakÅ-कुम्भ-निकुम्भ-व्योष-रोहिषैः ॥ 21 ॥ 7.21अव् द्वि-पलानि जल-द्रोणे मूर्वा-भूतिक-भूनिम्ब-श्रेयसी-शारिवा-द्वयैः । मदयन्त्य्-अग्नि-निचुलैर् अक्षांशैः सर्पिषः पचेत् ॥ 22 ॥ 7.22अव् मूर्वा-पूतिक-भूनिम्ब- प्रस्थं तद्-वद् द्रवैः पूर्वैः पञ्च-गव्यम् इदं महत् । ज्वरापस्मार-जठर-भगन्दर-हरं परम् ॥ 23 ॥ शोफार्शः-कामला-पाण्डु-गुल्म-कास-ग्रहापहम् । ब्राह्मी-रस-वचा-कुष्ठ-शङ्खपुष्पी-शृतं घृतम् ॥ 24 ॥ 7.24ब्व् -गुल्म-कास-भ्रमापहम् पुराणं मेध्यम् उन्मादा-लक्ष्म्य्-अपस्मार-पाप्म-जित् । तैल-प्रस्थं घृत-प्रस्थं जीवनीयैः पलोन्मितैः ॥ 25 ॥ क्षीर-द्रोणे पचेत् सिद्धम् अपस्मार-विमोक्षणम् । कंसे क्षीरेक्षु-रसयोः काश्मर्ये ऽष्ट-गुणे रसे ॥ 26 ॥ कार्षिकैर् जीवनीयैश् च सर्पिः-प्रस्थं विपाचयेत् । वात-पित्तोद्भवं क्षिप्रम् अपस्मारं निहन्ति तत् ॥ 27 ॥ तद्-वत् काश-विदारीक्षु-कुश-क्वाथ-शृतं पयः । कूष्माण्ड-स्व-रसे सर्पिर् अष्टा-दश-गुणे शृतम् ॥ 28 ॥ 7.28ब्व् -कुश-क्वाथे शृतं पयः 7.28ब्व् -कुश-क्वाथैः शृतं पयः यष्टी-कल्कम् अपस्मार-हरं धी-वाक्-स्वर-प्रदम् । कपिलानां गवां पित्तं नावने परमं हितम् ॥ 29 ॥ 7.29अव् यष्टी-कल्कं अपस्मारं 7.29ब्व् नावनं परमं hitam 7.29bv hared धी-वाक्-स्वर-प्रदम् श्व-शृगाल-बिडालानां सिंहादीनां च पूजितम् । गोधा-नकुल-नागानां पृषतर्क्ष-गवाम् अपि ॥ 30 ॥ 7.30द्व् वृषभर्क्ष-गवाम् अपि 7.30द्व् वृक-चर्क-गवाम् अपि पित्तेषु साधितं तैलं नस्ये ऽभ्यङ्गे च शस्यते । त्रि-फला-व्योष-पीतद्रु-यव-क्षार-फणिज्जकैः ॥ 31 ॥ 7.31अव् पित्तेषु साधयेत् तैलं 7.31ब्व् नस्याभ्यङ्गेषु शस्यते श्र्य्-आह्वापामार्ग-कारञ्ज-बीजैस् तैलं विपाचितम् । बस्त-मूत्रे हितं नस्यं चूर्णं वा ध्मापयेद् भिषक् ॥ 32 ॥ 7.32अव् श्यामापामार्ग-कारञ्ज- 7.32ब्व् -बीजैस् तैलं प्रसाधितम् 7.32ब्व् -बीजैस् तैलं विपाचयेत् नकुलोलूक-मार्जार-गृध्र-कीटाहि-काक-जैः । तुण्डैः पक्षैः पुरीषैश् च धूपम् अस्य प्रयोजयेत् ॥ 33 ॥ 7.33द्व् धूमम् अस्य प्रयोजयेत् 7.33द्व् धूपम् अस्मै प्रयोजयेत् शीलयेत् तैल-लशुनं पयसा वा शतावरीम् । ब्राह्मी-रसं कुष्ठ-रसं वचां वा मधु-संयुताम् ॥ 34 ॥ समं क्रुद्धैर् अपस्मारो दोषैः शारीर-मानसैः । यज् जायते यतश् चैष महा-मर्म-समाश्रयः ॥ 35 ॥ तस्माद् रसायनैर् एनं दुश्-चिकित्स्यम् उपाचरेत् । तद्-आर्तं चाग्नि-तोयादेर् विषमात् पालयेत् सदा ॥ 36 ॥ 7.36अव् तस्माद् रसायनेनैनं 7.36च्व् तद्-आर्तं चाग्नि-तोयादि- 7.36द्व् -विषमात् पालयेत् सदा मुक्तं मनो-विकारेण त्वम् इत्थं कृत-वान् इति । न ब्रूयाद् विषयैर् इष्टैः क्लिष्टं चेतो ऽस्य बृंहयेत् ॥ 37 ॥ उत्तरस्थान सर्व-रोग-निदानोक्तैर् a-हितैः कुपिता मलाः । a-चक्षुष्यैर् विशेषेण प्रायः पित्तानुसारिणः ॥ 1 ॥ सिराभिर् ऊर्ध्वं प्रसृता नेत्रावयवम् आश्रिताः । वर्त्म संधिं सितं कृष्णं दृष्टिं वा सर्वम् अक्षि वा ॥ 2 ॥ रोगान् कुर्युश् चलस् तत्र प्राप्य वर्त्माश्रयाः सिराः । सुप्तोत्थितस्य कुरुते वर्त्म-स्तम्भं स-वेदनम् ॥ 3 ॥ पांसु-पूर्णाभ-नेत्र-त्वं कृच्छ्रोन्मीलनम् अश्रु च । विमर्दनात् स्याच् च शमः कृच्छ्रोन्मूलं वदन्ति तत् ॥ 4 ॥ चालयन् वर्त्मनी वायुर् निमेषोन्मेषणं मुहुः । करोत्य् a-रुङ् निमेषो ऽसौ वर्त्म यत् तु निमील्यते ॥ 5 ॥ विमुक्त-संधि निश्-चेष्टं हीनं वात-हतं हि तत् । कृष्णाः पित्तेन बह्व्यो ऽन्तर्-वर्त्म कुम्भीक-बीज-वत् ॥ 6 ॥ 8.6च्व् पित्तेन वर्त्मनो ऽन्तर्-जा 8.6द्व् बह्व्यः कुम्भीक-बीज-वत् आध्मायन्ते पुनर् भिन्नाः पिटिकाः कुम्भि-संज्ञिताः । स-दाह-क्लेद-निस्तोदं रक्ताभं स्पर्शना-क्षमम् ॥ 7 ॥ 8.7ब्व् पिटिकाः कुम्भि-संज्ञकाः पित्तेन जायते वर्त्म पित्तोत्क्लिष्टम् उशन्ति तत् । करोति कण्डूं दाहं च पित्तं pak«æÃntam Ãsthitam || 8 || 8.8dv pittaæ pak«æÃntam आश्रितम् पक्ष्मणां शातनं चानु पक्ष्म-शातं वदन्ति तम् । पोथक्यः पिटिकाः श्वेताः सर्षपाभा घनाः कफात् ॥ 9 ॥ 8.9अव् पक्ष्मणां शतनं चानु 8.9अव् पक्ष्मणां सदनं चानु शोफोपदेह-रुक्-कण्डू-पिच्छिलाश्रु-समन्विताः । कफोत्क्लिष्टं भवेद् वर्त्म स्तम्भ-क्लेदोपदेह-वत् ॥ 10 ॥ ग्रन्थिः पाण्डुर-रुक्-पाकः कण्डू-मान् कठिनः कफात् । कोल-मात्रः स लगणः किञ्-चिद् अल्पस् ततो ऽथ-वा ॥ 11 ॥ 8.11द्व् किञ्-चिद् अल्पस् ततो ऽपि वा रक्ता रक्तेन पिटिका तत्-तुल्य-पिटिकाचिता । उत्सङ्गाख्या तथोत्क्लिष्टं राजी-मत् स्पर्शना-क्षमम् ॥ 12 ॥ 8.12अव् रक्ता रक्तेन पिटिकास् 8.12ब्व् तत्-तुल्य-पिटिकाचिताः 8.12च्व् उत्सङ्गाख्यास् तथोत्क्लिष्टं अर्शो ऽधि-मांसं वर्त्मान्तः स्तब्धं स्निग्धं स-दाह-रुक् । रक्तं रक्तेन तत्-स्रावि च्छिन्नं छिन्नं च वर्धते ॥ 13 ॥ मध्ये वा वर्त्मनो ऽन्ते वा कण्डूषा-रुग्-वती स्थिरा । मुद्ग-मात्रासृजा ताम्रा piÂikäjana-नामिका ॥ 14 ॥ दोषैर् वर्त्म बहिः शूनं यद् अन्तः सूक्ष्म-खाचितम् । स-स्रावम् अन्तर्-उदकं बिसाभं बिस-वर्त्म तत् ॥ 15 ॥ यद् वर्त्मोत्क्लिष्टम् उत्क्लिष्टम् a-कस्मान् म्लान-ताम् इयात् । रक्त-दोष-त्रयोत्क्लेशाद् भवत्य् उत्क्लिष्ट-वर्त्म तत् ॥ 16 ॥ 8.16द्व् वदन्त्य् उत्क्लिष्ट-वर्त्म तत् श्याव-वर्त्म मलैः सास्रैः श्यावं रुक्-क्लेद-शोफ-वत् । श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डू-श्वयथु-रागिणी ॥ 17 ॥ वर्त्मनो ऽन्तः खरा रूक्षाः पिटिकाः सिकतोपमाः । सिकता-वर्त्म कृष्णं तु कर्दमं कर्दमोपमम् ॥ 18 ॥ बहलं बहलैर् मांसैः स-वर्णैश् चीयते समैः । कुकूणकः शिशोर् एव दन्तोत्पत्ति-निमित्त-जः ॥ 19 ॥ स्यात् तेन शिशुर् उच्छून-ताम्राक्षो वीक्षणा-क्षमः । स-वर्त्म-शूल-पैच्छिल्यः कर्ण-नासाक्षि-मर्दनः ॥ 20 ॥ 8.20ब्व् -ताम्राक्षो वीक्षणे '-क्षमः पक्ष्मोपरोधे संकोचो वर्त्मनां जायते तथा । खर-तान्तर्-मुख-त्वं च रोम्णाम् अन्यानि वा पुनः ॥ 21 ॥ 8.21ब्व् वर्त्मनो जायते तथा कण्टकैर् इव तीक्ष्णाग्रैर् घृष्टं तैर् अक्षि शूयते । उष्यते चानिलादि-द्विड् अल्पाहः शान्तिर् उद्धृतैः ॥ 22 ॥ 8.22ब्व् घृष्टं तैर् अक्षि सूयते 8.22च्व् उष्यते वानिलादि-द्विड् 8.22च्व् उष्यते चानिलाद्यैश् च 8.22द्व् अल्पाहं शान्तिर् उद्धृतैः कनीनके बहिर्-वर्त्म कठिनो ग्रन्थिर् उन्नतः । ताम्रः पक्वो ऽस्र-पूय-स्रुद् अलज्य् आध्मायते मुहुः ॥ 23 ॥ वर्त्मान्तर् मांस-पिण्डाभः श्वयथुर् ग्रथितो '-रुजः । सास्रैः स्याद् अर्बुदो दोषैर् विषमो बाह्यतश् चलः ॥ 24 ॥ चतुर्-विंशतिर् इत्य् एते व्याधयो वर्त्म-संश्रयाः । आद्यो ऽत्र भेषजैः साध्यो द्वौ ततो ऽर्शश् च वर्यजेत् ॥ 25 ॥ पक्ष्मोपरोधो याप्यः स्याच् छेषाञ् छस्त्रेण साधयेत् । कुट्टयेत् पक्ष्म-सदनं छिन्द्यात् तेष्व् अपि चार्बुदम् ॥ 26 ॥ 8.26च्व् कुट्टयेत् पक्ष्म-शदनं भिन्द्याल् लगण-कुम्भीका-bisotsaÇgäjanÃlajÅ÷ | पोथकी-श्याव-सिकता-श्लिष्टोत्क्लिष्ट-चतुष्टयम् ॥ 27 ॥ स-कर्दमं स-बहलं विलिखेत् स-कुकूणकम् ॥ 27ªab ॥ उत्तरस्थान कृच्छ्रोन्मीले पुराणाज्यं द्राक्षा-कल्काम्बु-साधितम् । स-सितं योजयेत् स्निग्धं नस्य-dhÆmäjanÃdi च ॥ 1 ॥ कुम्भीका-वर्त्म-लिखितं सैन्धव-प्रतिसारितम् । यष्टी-धात्री-पटोलीनां क्वाथेन परिषेचयेत् ॥ 2 ॥ निवाते ऽधिष्ठितस्याप्तैः शुद्धस्योत्तान-शायिनः । बहिः कोष्णाम्बु-तप्तेन स्वेदितं वर्त्म वाससा ॥ 3 ॥ निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुली-घृतम् । न स्रंसते चलति वा वर्त्मैवं सर्वतस् ततः ॥ 4 ॥ 9.4च्व् न स्रंसते न चलति मण्डलाग्रेण तत् तिर्यक् कृत्वा शस्त्र-पदाङ्कितम् । लिखेत् तेनैव पत्त्रैर् वा शाक-शेफालिकादि-जैः ॥ 5 ॥ 9.5द्व् शाक-शेफालिकादिकैः 9.5द्व् शाक-शेफालिकादिभिः फेनेन तोय-राशेर् वा पिचुना प्रमृजन्न् असृक् । स्थिते रक्ते सु-लिखितं स-क्षौद्रैः प्रतिसारयेत् ॥ 6 ॥ यथा-स्वम् उक्तैर् अनु च प्रक्षाल्योष्णेन वारिणा । घृतेन सिक्तम् अभ्यक्तं बध्नीयान् मधु-सर्पिषा ॥ 7 ॥ 9.7च्व् घृतेनासिक्तम् अभ्यक्तं ऊर्ध्वाधः कर्णयोर् दत्त्वा पिण्डीं च यव-सक्तुभिः । द्वितीये ऽहनि मुक्तस्य परिषेकं यथा-यथम् ॥ 8 ॥ कुर्याच् चतुर्थे नस्यादीन् मुञ्चेद् एवाह्नि पञ्चमे । समं नख-निभं शोफ-कण्डू-घर्षाद्य-pŬitam ॥ 9 ॥ विद्यात् सु-लिखितं वर्त्म लिखेद् भूयो विपर्यये । रुक्-पक्ष्म-वर्त्म-सदन-स्रंसनान्य् अति-लेखनात् ॥ 10 ॥ स्नेह-स्वेदादिकस् तस्मिन्न् इष्टो वात-हरः क्रमः । अभ्यज्य नव-नीतेन श्वेत-लोध्रं प्रलेपयेत् ॥ 11 ॥ एरण्ड-मूल-कल्केन पुट-पाके पचेत् ततः । स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटली-कृतम् ॥ 12 ॥ स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्र-सेचनम् । शालि-तण्डुल-कल्केन लिप्तं तद्-वत् परिष्कृतम् ॥ 13 ॥ 9.13अव् स्त्रियाः क्षीरे छागले वा कुर्यान् नेत्रे ऽति-लिखिते मृदितं दधि-मस्तुना । केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः ॥ 14 ॥ पिटिका व्रीहि-वक्त्रेण भित्त्वा तु कठिनोन्नताः । ni«pŬayed अनु विधिः परिशेषस् तु पूर्व-वत् ॥ 15 ॥ 9.15अव् पिटिकां व्रीहि-वक्त्रेण 9.15ब्व् भित्त्वा तु कठिनोन्नताम् लेखने भेदने चायं क्रमः सर्व-त्र वर्त्मनि । पित्तास्रोत्क्लिष्टयोः स्वादु-स्कन्ध-सिद्धेन सर्पिषा ॥ 16 ॥ सिरा-विमोक्षः स्निग्धस्य त्रिवृच् छ्रेष्ठं विरेचनम् । लिखिते स्रुत-रक्ते च वर्त्मनि क्षालनं हितम् ॥ 17 ॥ 9.17ब्व् त्रिवृच् छ्रेष्ठा विरेचने 9.17च्व् लिखिते निःसृते रक्ते यष्टी-कषायः सेकस् तु क्षीरं चन्दन-साधितम् । पक्ष्मणां सदने सूच्या रोम-कूपान् विकुट्टयेत् ॥ 18 ॥ 9.18अव् यष्टी-क्वाथेन सेकस् तु ग्राहयेद् वा जलौकोभिः पयसेक्षु-रसेन वा । वमनं नावनं सर्पिः शृतं मधुर-शीतलैः ॥ 19 ॥ संचूर्ण्य पुष्प-कासीसं भावयेत् सुरसा-रसैः । ताम्रे दशाहं परमं पक्ष्म-शाते तद् अञ्जनम् ॥ 20 ॥ पोथकीर् लिखिताः शुण्ठी-सैन्धव-प्रतिसारिताः । उष्णाम्बु-क्षालिताः सिञ्चेत् khadirìhaki-शिग्रुभिः ॥ 21 ॥ 9.21अव् पोथकीं लिखितं शुण्ठी- 9.21ब्व् -सैन्धव-प्रतिसारिताम् 9.21च्व् उष्णाम्बु-क्षालितां सिञ्चेत् अप्-सिद्धैर् द्वि-निषा-श्रेष्ठा-मधुकैर् वा स-माक्षिकैः । कफोत्क्लिष्टे विलिखिते स-क्षौद्रैः प्रतिसारणम् ॥ 22 ॥ सूक्ष्मैः सैन्धव-कासीस-मनोह्वा-कण-तार्क्ष्य-जैः । vamanäjana-नस्यादि सर्वं च कफ-जिद् धितम् ॥ 23 ॥ कर्तव्यं लगणे ऽप्य् एतद् a-शान्ताव् अग्निना दहेत् । कुकूणे खदिर-श्रेष्ठा-निम्ब-पत्त्र-शृतं घृतम् ॥ 24 ॥ 9.24द्व् -निम्ब-पत्त्रैः शृतं घृतम् स्विन्नां भित्त्वा vini«pŬya भिषग् अञ्जन-नामिकाम् । शिलैला-सैन्धव-नतैः स-क्षौद्रैः प्रतिसारयेत् ॥ 24.1+(1) ॥ 9.24.1+(1)अव् स्विन्नां भित्त्वा vini«pŬyotæ 9.24.1+(1)ब्व् ंसङ्गां cäjana-नामिकाम् पीत्वा धात्री वमेत् कृष्णा-यष्टी-सर्षप-सैन्धवैः । अभया-पिप्पली-द्राक्षा-क्वाथेनैनां विरेचयेत् ॥ 25 ॥ मुस्ता-द्वि-रजनी-कृष्णा-कल्केनालेपयेत् स्तनौ । धूपयेत् सर्षपैः साज्यैः शुद्धां क्वाथं च पाययेत् ॥ 26 ॥ पटोल-मुस्त-मृद्वीका-गुडूची-त्रि-फलोद्भवम् । शिशोस् तु लिखितं वर्त्म स्रुतासृग् वाम्बु-जन्मभिः ॥ 27 ॥ धात्र्य्-अश्मन्तक-जम्बूत्थ-पत्त्र-क्वाथेन सेचयेत् । प्रायः क्षीर-घृताशि-त्वाद् बालानां श्लेष्म-जा गदाः ॥ 28 ॥ तस्माद् वमनम् एवाग्रे सर्व-व्याधिषु पूजितम् । सिन्धूत्थ-कृष्णापामार्ग-बीजाज्य-स्तन्य-माक्षिकम् ॥ 29 ॥ चूर्णो वचायाः स-क्षौद्रो मदनं मधुकान्वितम् । क्षीरं क्षीरान्नम् अन्नं च भजतः क्रमतः शिशोः ॥ 30 ॥ 9.30द्व् भजतः क्रम-शः शिशोः वमनं सर्व-रोगेषु विशेषेण कुकूणके । सप्तला-रस-सिद्धाज्यं योज्यं चोभय-शोधनम् ॥ 31 ॥ द्वि-निशा-लोध्र-यष्ट्य्-आह्व-रोहिणी-निम्ब-पल्लवैः । कुकूणके हिता वर्तिः पिष्टैस् ताम्र-रजो-'न्वितैः ॥ 32 ॥ क्षीर-क्षौद्र-घृतोपेतं दग्धं वा लोह-जं रजः । एला-लशुन-कतक-शङ्खोषण-फणिज्जकैः ॥ 33 ॥ 9.33ब्व् दग्धं वा लोध्र-जं रजः वर्तिः कुकूण-पोथक्योः सुरा-पिष्टैः स-कट्फलैः । पक्ष्म-रोधे प्रवृद्धेषु शुद्ध-देहस्य रोमसु ॥ 34 ॥ उत्सृज्य द्वौ भ्रुवो ऽधस्-ताद् भागौ भागं च पक्ष्मतः । यव-मात्रं यवाकारं तिर्यक् छित्त्वार्द्र-वाससा ॥ 35 ॥ अपनेयम् असृक् तस्मिन्न् अल्पी-भवति शोणिते । सीव्येत् कुटिलया सूच्या मुद्ग-मात्रान्तरैः पदैः ॥ 36 ॥ बद्ध्वा ललाटे पट्टं च तत्र सीवन-सूत्रकम् । नाति-gìha-श्लथं सूच्या निक्षिपेद् अथ योजयेत् ॥ 37 ॥ मधु-सर्पिः-कवलिकां न चास्मिन् बन्धम् आचरेत् । न्यग्रोधादि-कषायैश् च स-क्षीरैः सेचयेद् रुजि ॥ 38 ॥ पञ्चमे दिवसे सूत्रम् अपनीयावचूर्णयेत् । गैरिकेण व्रणं युञ्ज्यात् तीक्ष्णं nasyäjanÃdi च ॥ 39 ॥ 9.39द्व् तीक्ष्ण-nasyäjanÃdi च 9.39द्व् तीक्ष्ण-nasyäjanÃni च 9.39द्व् तीक्ष्णं nasyäjanÃni च दहेद् a-शान्तौ निर्भुज्य वर्त्म-दोषाश्रयां वलीम् । संदंशेनाधिकं पक्ष्म हृत्वा तस्याश्रयं दहेत् ॥ 40 ॥ सूच्य्-अग्रेणाग्नि-वर्णेन दाहो बाह्यालजेः पुनः । भिन्नस्य क्षार-वह्निभ्यां सु-च्छिन्नस्यार्बुदस्य च ॥ 41 ॥ उत्तरस्थान वायुः क्रुद्धः सिराः प्राप्य जलाभं जल-वाहिनीः । अश्रु स्रावयते वर्त्म-शुक्ल-संधेः कनीनकात् ॥ 1 ॥ 10.1द्व् -शुक्ल-संधि-कनीनिकात् तेन नेत्रं स-रुग्-राग-शोफं स्यात् स जलास्रवः । कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत् ॥ 2 ॥ 10.2च्व् कफात् कफ-श्रवे श्वेतं 10.2च्व् कफात् कफ-स्रवे श्वेतं कफेन शोफस् तीक्ष्णाग्रः क्षार-बुद्बुदकोपमः । पृथु-मूल-बलः स्निग्धः स-वर्णो मृदु-पिच्छिलः ॥ 3 ॥ 10.3द्व् स-वर्ण-मृदु-पिच्छिलः महान् a-पाकः कण्डू-मान् उपनाहः स नी-रुजः । रक्ताद् रक्तास्रावे ताम्रं बहूष्णं चाश्रु संस्रवेत् ॥ 4 ॥ 10.4च्व् रक्ताद् रक्त-स्रवे ताम्रं 10.4च्व् रक्ताद् रक्तं स्रवेत् ताम्रं 10.4द्व् बहूष्णं वाश्रु संस्रवेत् वर्त्म-संध्य्-आश्रया शुक्ले पिटिका दाह-शूलिनी । ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी ॥ 5 ॥ पूयास्रवे मलाः सास्रा वर्त्म-संधेः कनीनकात् । स्रावयन्ति मुहुः पूयं सास्रं त्वङ्-मांस-पाकतः ॥ 6 ॥ 10.6ब्व् वर्त्म-संधि-कनीनकात् 10.6द्व् सास्र-त्वङ्-मांस-पाकतः 10.6द्व् साश्रु-त्वङ्-मांस-पाकतः पूयालसो व्रणः सूक्ष्मः शोफ-संरम्भ-पूर्वकः । कनीन-संधाव् आध्मायी पूयास्रावी स-वेदनः ॥ 7 ॥ कनीनस्यान्तर् अलजी शोफो रुक्-तोद-दाह-वान् । अपाङ्गे वा कनीने वा कण्डूषा-पक्ष्म-पोट-वान् ॥ 8 ॥ पूयास्रावी कृमि-ग्रन्थिर् ग्रन्थिः कृमि-युतो ऽर्ति-मान् । उपनाह-कृमि-ग्रन्थि-पूयालसक-पर्वणीः ॥ 9 ॥ शस्त्रेण साधयेत् पञ्च सालजीन् आस्रवांस् त्यजेत् । पित्तं कुर्यात् सिते बिन्दून् असित-श्याव-पीतकान् ॥ 10 ॥ मलाक्तादर्श-तुल्यं वा सर्वं शुक्लं स-दाह-रुक् । रोगो ऽयं शुक्तिका-संज्ञः स-शकृद्-भेद-तृड्-ज्वरः ॥ 11 ॥ 10.11ब्व् सर्वं शुक्लम् a-दाह-रुक् कफाच् छुक्ले समं श्वेतं चिर-वृद्ध्य्-अधि-मांसकम् । शुक्लार्म शोफस् त्व् a-रुजः स-वर्णो बहलो '-मृदुः ॥ 12 ॥ गुरुः स्निग्धो ऽम्बु-बिन्द्व्-आभो बलास-ग्रथितं स्मृतं । बिन्दुभिः पिष्ट-धवलैर् उत्सन्नैः पिष्टकं वदेत् ॥ 13 ॥ 10.13द्व् बलास-ग्रन्थि स स्मृतः रक्त-राजी-ततं शुक्लम् उष्यते यत् स-वेदनम् । a-शोफाश्रूपदेहं च सिरोत्पातः स शोणितात् ॥ 14 ॥ 10.14च्व् स-शोथाश्रूपदेहं च उपेक्षितः सिरोत्पातो राजीस् ता एव वर्धयन् । कुर्यात् सास्रं सिरा-हर्षं तेनाक्ष्य्-उद्वीक्षणा-क्षमम् ॥ 15 ॥ 10.15च्व् कुर्यात् साश्रुं सिरा-हर्षं 10.15द्व् तेनाक्षं वीक्षणा-क्षमम् सिरा-जाले सिरा-जालं बृहद् रक्तं घनोन्नतम् । शोणितार्म समं श्लक्ष्णं पद्माभम् अधि-मांसकम् ॥ 16 ॥ नी-रुक् श्लक्ष्णो ऽर्जुनं बिन्दुः शश-लोहित-लोहितः । मृद्व्-आशु-वृद्ध्य्-a-रुङ्-मांसं प्रस्तारि श्याव-लोहितम् ॥ 17 ॥ प्रस्तार्य्-अर्म मलैः सास्रैः स्नावार्म स्नाव-संनिभम् । शुष्कासृक्-पिण्ड-वच् छ्यावं यन् मांसं बहलं पृथु ॥ 18 ॥ अधि-मांसार्म तद् दाह-घर्ष-वत्यः सिरावृताः । कृष्णासन्नाः सिरा-संज्ञाः पिटिकाः सर्षपोपमाः ॥ 19 ॥ 10.19अव् अधि-मांसार्म रुग्-दाह- शुक्ति-हर्ष-सिरोत्पात-पिष्टक-ग्रथितार्जुनम् । साधयेद् औषधैः षट्कं शेषं शस्त्रेण सप्तकम् ॥ 20 ॥ 10.20अव् शुक्ति-हर्ष-सिरोत्पातान् 10.20ब्व् पिष्टक-ग्रथितार्जुनम् नवोत्थं तद् अपि द्रव्यैर् अर्मोक्तं यच् च पञ्च-धा । तच् छेद्यम् असित-प्राप्तं मांस-स्नाव-सिरावृतम् ॥ 21 ॥ 10.21ब्व् अर्मोक्तं यत् तु पञ्च-धा चर्मोद्दाल-वद् उच्छ्रायि दृष्टि-प्राप्तं च वर्जयेत् । पित्तं कृष्णे ऽथ-वा दृष्टौ शुक्रं तोदाश्रु-राग-वत् ॥ 22 ॥ 10.22ब्व् दृष्टि-प्राप्तं तु वर्जयेत् 10.22द्व् शुक्रं तोदास्र-राग-वत् छित्त्वा त्वचं जनयति तेन स्यात् कृष्ण-मण्डलम् । पक्व-जम्बू-निभं किञ्-चिन् निम्नं च क्षत-शुक्रकम् ॥ 23 ॥ तत् कृच्छ्र-साध्यं याप्यं तु द्वितीय-पटल-व्यधात् । तत्र तोदादि-बाहुल्यं सूची-विद्धाभ-कृष्ण-ता ॥ 24 ॥ तृतीय-पटल-च्छेदाद् a-साध्यं निचितं व्रणैः । शङ्ख-शुक्लं कफात् साध्यं नाति-रुक् शुद्ध-शुक्रकम् ॥ 25 ॥ Ã-ताम्र-पिच्छिलास्र-स्रुद् Ã-ताम्र-पिटिकाति-रुक् । अजा-विट्-सदृशोच्छ्राय-कार्ष्ण्या वर्ज्यासृजाजका ॥ 26 ॥ 10.26अव् Ã-ताम्र-पिच्छिलाश्रुः स्याद् 10.26अव् Ã-ताम्र-पिच्छिलासृक् स्याद् 10.26च्व् अजा-विट्-सदृशोच्छ्राया 10.26द्व् कृष्णा वर्ज्यासृजाजका सिरा-शुक्रं मलैः सास्रैस् तज्-जुष्टं कृष्ण-मण्डलम् । स-तोद-दाह-ताम्राभिः सिराभिर् अवतन्यते ॥ 27 ॥ a-निमित्तोष्ण-शीताच्छ-घनास्र-स्रुच् च तत् त्यजेत् । दोषैः सास्रैः सकृत् कृष्णं नीयते शुक्ल-रूप-ताम् ॥ 28 ॥ 10.28ब्व् -घनाश्रु स्याच् च तत् त्यजेत् 10.28ब्व् -घनाश्रु-स्रावि तत् त्यजेत् 10.28bc -घनाश्रु-स्रुच् च तत् त्यजेत् 10.28च्व् दोषैः सास्रैः स-दृक् कृष्णं धवलाभ्रोपलिप्ताभं निष्पावार्ध-दलाकृति । अति-तीव्र-रुजा-राग-दाह-श्वयथु-pŬitam ॥ 29 ॥ पाकात्ययेन तच् छुक्रं वर्जयेत् तीव्र-वेदनम् । यस्य वा लिङ्ग-नाशो ऽन्तः श्यावं यद् वा स-लोहितम् ॥ 30 ॥ अत्य्-utsedhÃvagìhaæ वा साश्रु nìÅ-व्रणावृतम् । पुराणं विषमं मध्ये विच्छिन्नं यच् च शुक्रकम् ॥ 31 ॥ 10.31ब्व् सास्र-nìÅ-व्रणावृतम् पञ्चेत्य् उक्ता गदाः कृष्णे साध्या-साध्य-विभागतः ॥ 31ªab ॥ उत्तरस्थान उपनाहं भिषक् स्विन्नं भिन्नं व्रीहि-मुखेन च । लेखयेन् मण्डलाग्रेण ततश् च प्रतिसारयेत् ॥ 1 ॥ 11.1ब्व् भिन्नं व्रीहि-मुखेन तु पिप्पली-क्षौद्र-सिन्धूत्थैर् बध्नीयात् पूर्व-वत् ततः । पटोल-पत्त्रामलक-क्वाथेनाश्च्योतयेच् च तम् ॥ 2 ॥ पर्वणी बडिशेनात्ता बाह्य-संधि-त्रि-भागतः । वृद्धि-पत्त्रेण वर्ध्यार्धे स्याद् अश्रु-गतिर् अन्य-था ॥ 3 ॥ 11.3अव् पर्वणी बडिशेनान्तर्- 11.3ब्व् -बाह्य-संधि-त्रि-भागतः 11.3द्व् स्याद् अस्र-गतिर् अन्य-था 11.3द्व् स्याद् अस्र-स्रुतिर् अन्य-था चिकित्सा चार्म-वत् क्षौद्र-सैन्धव-प्रतिसारिता । पूयालसे सिरां विध्येत् ततस् तम् उपनाहयेत् ॥ 4 ॥ 11.4द्व् ततस् तद् उपनाहयेत् कुर्वीत चाक्षि-पाकोक्तं सर्वं कर्म यथा-विधि । सैन्धवार्द्रक-कासीस-लोह-ताम्रैः सु-चूर्णितैः ॥ 5 ॥ cÆrïäjanaæ प्रयुञ्जीत स-क्षौद्रैर् वा रस-क्रियाम् । कृमि-ग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च ॥ 6 ॥ त्रि-फला-क्षौद्र-कासीस-सैन्धवैः प्रतिसारयेत् । पित्ताभिष्यन्द-वच् छुक्तिं बलासाह्वय-पिष्टके ॥ 7 ॥ 11.7द्व् बलासाह्वय-पिष्टकौ कफाभिष्यन्द-वन् मुक्त्वा सिरा-व्यधम् उपाचरेत् । बीजपूर-रसाक्तं च व्योष-कट्फलम् अञ्जनम् ॥ 8 ॥ जाती-मुकुल-सिन्धूत्थ-देवदारु-महौषधैः । पिष्टैः प्रसन्नया वर्तिः शोफ-कण्डू-घ्नम् अञ्जनम् ॥ 9 ॥ 11.9द्व् शोफ-कण्डू-घ्नम् औषधम् रक्त-स्यन्द-वद् उत्पात-हर्ष-जालार्जुन-क्रिया । सिरोत्पाते विशेषेण घृत-माक्षिकम् अञ्जनम् ॥ 10 ॥ सिरा-हर्षे तु मधुना श्लक्ष्ण-घृष्टं rasäjanam । अर्जुने शर्करा-मस्तु-क्षौद्रैर् आश्च्योतनं हितम् ॥ 11 ॥ स्फटिकः कुङ्कुमं शङ्खो मधुकं madhunäjanam । मधुना cäjanaæ शङ्खः फेनो वा सितया सह ॥ 12 ॥ 11.12अव् स्फटिकं कुङ्कुमं शङ्खं 11.12ब्व् कासीसं madhunäjanam अर्मोक्तं पञ्च-धा तत्र तनु धूमाविलं च यत् । रक्तं दधि-निभं यच् च शुक्र-वत् तस्य भेषजम् ॥ 13 ॥ उत्तानस्येतरत् स्विन्नं स-सिन्धूत्थेन cäjitam । रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत् ॥ 14 ॥ इत्थं संरोषिताक्षस्य प्रचले ऽर्माधि-मांसके । घृतस्य निश्-चलं मूर्ध्नि वर्त्मनोश् च विशेषतः ॥ 15 ॥ 11.15ब्व् प्रबले ऽर्माधि-मांसके अपाङ्गम् ईक्षमाणस्य वृद्धे ऽर्मणि कनीनकात् । वली स्याद् यत्र तत्रार्म बडिशेनावलम्बितम् ॥ 16 ॥ नात्य्-आयतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः । समन्तान् मण्डलाग्रेण मोचयेद् अथ मोक्षितम् ॥ 17 ॥ 11.17अव् नात्य्-आयतं समुत्पाट्य कनीनकम् उपानीय चतुर्-भागावशेषितम् । छिन्द्यात् कनीनकं रक्षेद् वाहिनीश् चाश्रु-वाहिनीः ॥ 18 ॥ 11.18च्व् छिन्द्यात् कनीनकं रक्षन् 11.18च्व् छिन्द्यात् कनीनकं रक्ष्ये कनीनक-व्यधाद् अश्रु nìŠcÃk«ïi प्रवर्तते । वृद्धे ऽर्मणि तथापाङ्गात् पश्यतो ऽस्य कनीनकम् ॥ 19 ॥ 11.19अव् कनीनक-वधाद् अश्रु 11.19अव् कनीनक-वधाद् ÃÓu 11.19अव् कनीनक-व्यधाद् a-स्रु- 11.19ब्व् -nìŠcÃk«ïi प्रवर्तते सम्यक्-छिन्नं मधु-व्योष-सैन्धव-प्रतिसारितम् । उष्णेन सर्पिषा सिक्तम् अभ्यक्तं मधु-सर्पिषा ॥ 20 ॥ बध्नीयात् सेचयेन् मुक्त्वा तृतीयादि-दिनेषु च । करञ्ज-बीज-सिद्धेन क्षीरेण क्वथितैस् तथा ॥ 21 ॥ स-क्षौद्रैर् द्वि-निशा-लोध्र-पटोली-यष्टि-किंशुकैः । कुरण्ट-मुकुलोपेतैर् मुञ्चेद् एवाह्नि सप्तमे ॥ 22 ॥ 11.22च्व् कोरण्ट-मुकुलोपेतैर् सम्यक्-छिन्ने भवेत् स्वास्थ्यं हीनाति-च्छेद-जान् गदान् । sekäjana-प्रभृतिभिर् जयेल् लेखन-बृंहणैः ॥ 23 ॥ सिता-मनःशिलैलेय-लवणोत्तम-नागरम् । अर्ध-कर्षोन्मितं तार्क्ष्यं पलार्धं च मधु-द्रुतम् ॥ 24 ॥ 11.24द्व् पलार्धं च मधु-प्लुतम् अञ्जनं श्लेष्म-तिमिर-पिल्ल-शुक्रार्म-शोष-जित् । त्रि-फलैक-तम-द्रव्य-त्वचं पानीय-कल्किताम् ॥ 25 ॥ 11.25ब्व् -पिल्ल-शुक्रार्म-काच-जित् शराव-पिहितां दग्ध्वा कपाले चूर्णयेत् ततः । पृथक्-शेषौषध-रसैः पृथग् एव च भाविता ॥ 26 ॥ सा मषी शोषिता पेष्या भूयो द्वि-लवणान्विता । त्रीण्य् एतान्य् अञ्जनान्य् आह लेखनानि परं निमिः ॥ 27 ॥ सिरा-जाले सिरा यास् तु कठिना लेखनौषधैः । न सिध्यन्त्य् अर्म-वत् तासां पिटिकानां च साधनम् ॥ 28 ॥ दोषानुरोधाच् छुक्रेषु स्निग्ध-रूक्षा वरा घृतम् । तिक्तम् ऊर्ध्वम् असृक्-स्रावो रेक-सेकादि चेष्यते ॥ 29 ॥ 11.29अव् दोषानुबन्धाच् छुक्रेषु 11.29ब्व् स्निग्धा रूक्षा वरा घृतम् 11.29ब्व् स्निग्ध-रूक्ष-वरा घृतम् 11.29च्व् तिक्तम् ऊर्ध्वम् असृक्-स्राव- 11.29द्व् -रेक-सेकादि चेष्यते त्रिस् त्रिवृद्-वारिणा पक्वं क्षत-शुक्रे घृतं पिबेत् । सिरयानु हरेद् रक्तं जलौकोभिश् च लोचनात् ॥ 30 ॥ सिद्धेनोत्पल-काकोली-द्राक्षा-यष्टी-विदारिभिः । स-सितेनाज-पयसा सेचनं सलिलेन वा ॥ 31 ॥ रागाश्रु-वेदना-शान्तौ परं लेखनम् अञ्जनम् । वर्तयो जाति-मुकुल-लाक्षा-गैरिक-चन्दनैः ॥ 32 ॥ प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षत-शुक्रकम् । दन्तैर् दन्ति-वराहोष्ट्र-गवाश्वाज-खरोद्भवैः ॥ 33 ॥ 11.33अव् प्रसादयन्ति पित्तासृक् 11.33द्व् -गो-रासभ-समुद्भवैः स-शङ्ख-मौक्तिकाम्भो-धि-फेनैर् मरिच-पादिकैः । क्षत-शुक्रम् अपि व्यापि दन्त-वर्तिर् निवर्तयेत् ॥ 34 ॥ तमाल-पत्त्रं गो-दन्त-शङ्ख-फेनो ऽस्थि गार्दभम् । ताम्रं च वर्तिर् मूत्रेण सर्व-शुक्रक-नाशिनी ॥ 35 ॥ 11.35च्व् ताम्रं च बस्त-मूत्रेण रत्नानि दन्ताः शृङ्गाणि धातवस् त्र्य्-ऊषणं त्रुटी । करञ्ज-बीजं लशुनो व्रण-सादि च भेषजम् ॥ 36 ॥ स-व्रणा-व्रण-गम्भीर-त्वक्-स्थ-शुक्र-घ्नम् अञ्जनम् । निम्नम् उन्नमयेत् स्नेह-पान-नस्य-rasäjanai÷ ॥ 37 || स-रुजं नी-रुजं तृप्ति-पुट-पाकेन शुक्रकम् । शुद्ध-शुक्रे निशा-यष्टी-शारिवा-शाबराम्भसा ॥ 38 ॥ 11.38द्व् -शारिवा-साधिताम्भसा सेचनं लोध्र-पोटल्या कोष्णाम्भो-मग्नयाथ-वा । बृहती-मूल-यष्ट्य्-आह्व-ताम्र-सैन्धव-नागरैः ॥ 39 ॥ धात्री-फलाम्बुना पिष्टैर् लेपितं ताम्र-भाजनम् । यवाज्यामलकी-पत्त्रैर् बहु-शो धूपयेत् ततः ॥ 40 ॥ तत्र कुर्वीत गुटिकास् ता जल-क्षौद्र-पेषिताः । महा-नीला इति ख्याताः शुद्ध-शुक्र-हराः परम् ॥ 41 ॥ स्थिरे शुक्रे घने चास्य बहु-शो ऽपहरेद् असृक् । शिरः-काय-विरेकांश् च पुट-पाकांश् च भूरि-शः ॥ 42 ॥ कुर्यान् मरिच-वैदेही-शिरीष-फल-सैन्धवैः । हर्षणं त्रि-फला-क्वाथ-पीतेन लवणेन वा ॥ 43 ॥ 11.43च्व् घर्षणं त्रि-फला-क्वाथ- 11.43च्व् सर्षप-त्रि-फला-क्वाथ- कुर्याद् अञ्जन-योगौ वा श्लोकार्ध-गदिताव् इमौ । शङ्ख-कोलास्थि-कतक-द्राक्षा-मधुक-माक्षिकैः ॥ 44 ॥ सुरा-दन्तार्णव-मलैः शिरीष-कुसुमान्वितैः । धात्री-फणिज्जक-रसे क्षारो लाङ्गलिकोद्भवः ॥ 45 ॥ 11.45अव् खर-दन्तार्णव-मलैः 11.45द्व् क्षारो लाङ्गलिका-भवः 11.45द्व् क्षारो लाङ्गलिकी-भवः उषितः शोषितश् चूर्णः शुक्र-हर्षणम् अञ्जनम् । मुद्गा वा निस्-तुषाः पिष्टाः शङ्ख-क्षौद्र-समायुताः ॥ 46 ॥ 11.46ब्व् शुक्र-घर्षणम् अञ्जनम् सारो मधूकान् मधु-मान् मज्जा वाक्षात् स-माक्षिका । गो-खराश्वोष्ट्र-दशनाः शङ्खः फेनः समुद्र-जः ॥ 47 ॥ 11.47अव् सारो मधूकात् स-मधुर् 11.47अव् सारो मधूकान् मधुना वर्तिर् अर्जुन-तोयेन हृष्ट-शुक्रक-नाशिनी । उत्सन्नं वा स-शल्यं वा शूक्रं वालादिभिर् लिखेत् ॥ 48 ॥ 11.48ब्व् पिष्टा शुक्रक-नाशिनी 11.48ब्व् दुष्ट-शुक्रक-नाशिनी सिरा-शुक्रे त्व् a-दृष्टि-घ्ने चिकित्सा व्रण-शुक्र-वत् । पुण्ड्र-यष्ट्य्-आह्व-काकोली-सिंही-लोह-niÓäjanam ॥ 49 || कल्कितं छाग-दुग्धेन स-घृतैर् धूपितं यवैः । धात्री-पत्त्रैश् च पर्यायाद् वर्तिर् aträjanaæ परम् ॥ 50 ॥ 11.50द्व् वर्तिर् aträjanaæ हितम् 11.50द्व् वर्तिर् neträjanaæ परम् a-शान्ताव् अर्म-वच् छस्त्रम् अजकाख्ये च योजयेत् । अजकायाम् a-साध्यायां शुक्रे ऽन्य-त्र च तद्-विधे ॥ 51 ॥ वेदनोपशमं स्नेह-पानासृक्-स्रावणादिभिः । कुर्याद् बीभत्स-तां जेतुं शुक्रस्योत्सेध-साधनम् ॥ 52 ॥ 11.52द्व् शुक्ल-त्वोत्सेध-साधनम् नारिकेलास्थि-भल्लात-ताल-वंश-करीर-जम् । भस्माद्भिः स्रावयेत् ताभिर् भावयेत् करभास्थि-जम् ॥ 53 ॥ चूर्णं शुक्रेष्व् a-साध्येषु तद् वैवर्ण्य-घ्नम् अञ्जनम् । साध्येषु साधनायालम् इदम् एव च शीलितम् ॥ 54 ॥ अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् । समं prapŬyÃÇgu«Âhena वसार्द्रेणानु पूरयेत् ॥ 55 ॥ व्रणं गो-मांस-चूर्णेन बद्धं बद्धं विमुच्य च । सप्त-रात्राद् व्रणे rƬhe कृष्ण-भागे समे स्थिरे ॥ 56 ॥ snehäjanaæ च कर्तव्यं नस्यं च क्षीर-सर्पिषा । तथापि पुनर्-आध्माने भेद-च्छेदादिकां क्रियाम् ॥ 57 ॥ 11.57च्व् तथापि पुनर्-आध्माते युक्त्या कुर्याद् यथा नाति-च्छेदेन स्यात् निमज्जनम् ॥ 57ªab ॥ 11.57ªav युक्त्या युञ्ज्याद् यथा नाति- नित्यं च शुक्रेषु शृतं यथा-स्वं पाने च मर्शे च घृतं विदध्यात् । न हीयते लब्ध-बला तथान्तस् tÅk«ïäjanair दृक् सततं प्रयुक्तैः ॥ 58 ॥ 11.58द्व् tÅk«ïäjanair दृक् प्रततं प्रयुक्तैः उत्तरस्थान सिरानुसारिणि मले प्रथमं पटलं श्रिते । a-व्यक्तम् ईक्षते रूपं व्यक्तम् अप्य् a-निमित्ततः ॥ 1 ॥ 12.1ब्व् प्रथमं पटलं गते 12.1च्व् a-व्यक्तम् ईक्ष्यते रूपं प्राप्ते द्वितीयं पटलं a-भूतम् अपि पश्यति । भूतं तु यत्नाद् आसन्नं दूरे सूक्ष्मं च नेक्षते ॥ 2 ॥ 12.2द्व् दूरं सूक्ष्मं च नेक्षते दूरान्तिक-स्थं रूपं च विपर्यासेन मन्यते । दोषे मण्डल-संस्थाने मण्डलानीव पश्यति ॥ 3 ॥ द्वि-धैकं दृष्टि-मध्य-स्थे बहु-धा बहु-धा-स्थिते । दृष्टेर् अभ्यन्तर-गते ह्रस्व-वृद्ध-विपर्ययम् ॥ 4 ॥ 12.4द्व् ह्रस्व-दीर्घ-विपर्ययम् 12.4द्व् ह्रस्वं बहु विपर्ययम् नान्तिक-स्थम् अधः-संस्थे दूर-गं नोपरि स्थिते । पार्श्वे पश्येन् न पार्श्व-स्थे तिमिराख्यो ऽयम् आमयः ॥ 5 ॥ प्राप्नोति काच-तां दोषे तृतीय-पटलाश्रिते । तेनोर्ध्वम् ईक्षते नाधस् तनु-चैलावृतोपमम् ॥ 6 ॥ 12.6च्व् तेनोर्ध्वम् ईक्ष्यते नाधस् यथा-वर्णं च रज्येत दृष्टिर् हीयेत च क्रमात् । तथाप्य् उपेक्षमाणस्य चतुर्थं पटलं गतः ॥ 7 ॥ 12.7अव् यथा-दोषं च रज्येत लिङ्ग-नाशं मलः कुर्वंश् छादयेद् दृष्टि-मण्डलम् । तत्र वातेन तिमिरे व्याविद्धम् इव पश्यति ॥ 8 ॥ चलाविलारुणाभासं प्रसन्नं चेक्षते मुहुः । जालानि केशान् मशकान् रश्मींश् चोपेक्षिते ऽत्र च ॥ 9 ॥ 12.9अव् धूमाविलारुणाभासं 12.9ब्व् प्रसन्नं वीक्षते मुहुः 12.9द्व् रश्मींश् चोपेक्षिते ऽत्र तु काची-भूते दृग् अरुणा पश्यत्य् आस्यम् a-नासिकम् । चन्द्र-दीपाद्य्-अनेक-त्वं वक्रम् ऋज्व् अपि मन्यते ॥ 10 ॥ वृद्धः काचो दृशं कुर्याद् रजो-धूमावृताम् इव । स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हत-दर्शनाम् ॥ 11 ॥ 12.11च्व् स्फुटारुणाभां विस्तीर्णां स लिङ्ग-नाशो वाते तु संकोचयति दृक्-सिराः । दृङ्-मण्डलं विशत्य् अन्तर् गम्भीरा दृग् असौ स्मृता ॥ 12 ॥ पित्त-जे तिमिरे विद्युत्-खद्योत-द्योत-दीपितम् । शिखि-तित्तिरि-पत्त्राभं प्रायो नीलं च पश्यति ॥ 13 ॥ 12.13ब्व् -खद्योतोद्योत-दीपितम् 12.13च्व् शिखि-तित्तिरि-पिच्छाभं काचे दृग् काच-नीलाभा तादृग् एव च पश्यति । अर्केन्दु-परिवेषाग्नि-मरीचीन्द्र-धनूंषि च ॥ 14 ॥ 12.14अव् काचे दृग् कांस्य-नीलाभा भृङ्ग-नीला निर्-आलोका दृक् स्निग्धा लिङ्ग-नाशतः । दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्व-दर्शिनी ॥ 15 ॥ भवेत् पित्त-विदग्धाख्या पीता पीताभ-दर्शना । कफेन तिमिरे प्रायः स्निग्धं श्वेतं च पश्यति ॥ 16 ॥ 12.16ब्व् पीता पीताभ-दर्शिनी शङ्खेन्दु-कुन्द-कुसुमैः कुमुदैर् इव चाचितम् । काचे तु निष्-प्रभेन्द्व्-अर्क-प्रदीपाद्यैर् इवाचितम् ॥ 17 ॥ 12.17ब्व् कुमुदैर् इव वाचितम् सिताभा सा च दृष्टिः स्याल् लिङ्ग-नाशे तु लक्ष्यते । मूर्तः कफो दृष्टि-गतः स्निग्धो दर्शन-नाशनः ॥ 18 ॥ बिन्दुर् जलस्येव चलः पद्मिनी-पुट-संस्थितः । उष्णे संकोचम् आयाति च्छायायां परिसर्पति ॥ 19 ॥ 12.19ब्व् पद्मिनी-पुट-संश्रितः 12.19ब्व् पद्मिनी-पत्त्र-संश्रितः शङ्ख-कुन्देन्दु-कुमुद-स्फटिकोपम-शुक्लिमा । रक्तेन तिमिरे रक्तं तमो-भूतं च पश्यति ॥ 20 ॥ काचेन रक्ता कृष्णा वा दृष्टिस् तादृक् च पश्यति । लिङ्ग-नाशे ऽपि तादृग् दृङ् निष्-प्रभा हत-दर्शना ॥ 21 ॥ संसर्ग-संनिपातेषु विद्यात् संकीर्ण-लक्षणान् । तिमिरादीन् a-कस्माच् च तैः स्याद् व्यक्ताकुलेक्षणः ॥ 22 ॥ 12.22द्व् तैः स्याद् वक्राकुलेक्षणः 12.22द्व् तैः स्याद् व्यक्ताकुलेक्षणम् तिमिरे शेषयोर् दृष्टौ चित्रो रागः प्रजायते । द्योत्यते नकुलस्येव यस्य दृङ् निचिता मलैः ॥ 23 ॥ नकुलान्धः स तत्राह्नि चित्रं पश्यति नो निशि । अर्के ऽस्त-मस्तक-न्यस्त-गभस्तौ स्तम्भम् आगताः ॥ 24 ॥ स्थगयन्ति दृशं दोषा दोषान्धः स गदो ऽपरः । दिवा-कर-कर-स्पृष्टा भ्रष्टा दृष्टि-पथान् मलाः ॥ 25 ॥ विलीन-लीना यच्छन्ति व्यक्तम् अत्राह्नि दर्शनम् । उष्ण-तप्तस्य सहसा शीत-वारि-निमज्जनात् ॥ 26 ॥ त्रि-दोष-रक्त-संपृक्तो यात्य् ऊष्मोर्ध्वं ततो ऽक्षिणि । दाहोषे मलिनं शुक्लम् अहन्य् आविल-दर्शनम् ॥ 27 ॥ रात्राव् आन्ध्यं च जायेत विदग्धोष्णेन सा स्मृता । भृशम् अम्लाशनाद् दोषैः सास्रैर् या दृष्टिर् आचिता ॥ 28 ॥ स-क्लेद-कण्डू-कलुषा विदग्धाम्लेन सा स्मृता । शोक-ज्वर-शिरो-रोग-संतप्तस्यानिलादयः ॥ 29 ॥ 12.29ब्व् विदग्धाम्लेन सा मता धूमाविलां धूम-दृशं दृशं कुर्युः स धूमरः । सहसैवाल्प-सत्-त्वस्य पश्यतो रूपम् अद्भुतम् ॥ 30 ॥ 12.30अव् धूमाविलां धूम-दृशां 12.30ब्व् दृशं कुर्युः स धूसरः 12.30ब्व् दृशं कुर्युः स धूमकः भास्वरं भास्-करादिं वा वाताद्या नयनाश्रिताः । कुर्वन्ति तेजः संशोष्य दृष्टिं मुषित-दर्शनाम् ॥ 31 ॥ 12.31अव् भासुरं भास्-करादिं वा वैडूर्य-वर्णां स्तिमितां प्रकृति-स्थाम् इवा-व्यथाम् । औपसर्गिक इत्य् एष लिङ्ग-नाशो ऽत्र वर्जयेत् ॥ 32 ॥ विना कफाल् लिङ्ग-नाशान् गम्भीरां ह्रस्व-जाम् अपि । ष काचा नकुलान्धश् च याप्याः शेषांस् तु साधयेत् ॥ 33 ॥ 12.33च्व् ष काचा नकुलान्ध्यश् च द्वा-दशेति गदा दृष्टौ निर्दिष्टाः सप्त-विंशतिः ॥ 33ªab ॥ उत्तरस्थान तिमिरं काच-तां याति काचो ऽप्य् आन्ध्यम् उपेक्षया । नेत्र-रोगेष्व् अतो घोरं तिमिरं साधयेद् द्रुतम् ॥ 1 ॥ तुलां पचेत जीवन्त्या द्रोणे ऽपां पाद-शेषिते । तत्-क्वाथे द्वि-गुण-क्षीरं घृत-प्रस्थं विपाचयेत् ॥ 2 ॥ 13.2च्व् तत्-क्वाथे द्वि-गुणं क्षीरं प्रपौण्डरीक-काकोली-पिप्पली-लोध्र-सैन्धवैः । शताह्वा-मधुक-द्राक्षा-सिता-दारु-फल-त्रयैः ॥ 3 ॥ कार्षिकैर् निशि तत् पीतं तिमिरापहरं परम् । द्राक्षा-चन्दन-मञ्जिष्ठा-काकोली-द्वय-जीवकैः ॥ 4 ॥ 13.4ब्व् तिमिराणां हरं परम् सिता-शतावरी-मेदा-पुण्ड्राह्व-मधुकोत्पलैः । पचेज् जीर्ण-घृत-प्रस्थं सम-क्षीरं पिचून्मितैः ॥ 5 ॥ 13.5च्व् पचेज् जीर्णं घृत-प्रस्थं हन्ति तत् काच-तिमिर-रक्त-राजी-शिरो-रुजः । पटोल-निम्ब-कटुका-दार्वी-सेव्य-वरा-वृषम् ॥ 6 ॥ स-धन्वयास-त्रायन्ती-पर्पटं पालिकं पृथक् । प्रस्थम् आमलकानां च क्वाथयेन् नल्वणे ऽम्भसि ॥ 7 ॥ तद्-ìhake ऽर्ध-पलिकैः पिष्टैः प्रस्थं घृतात् पचेत् । मुस्त-भूनिम्ब-यष्ट्य्-आह्व-कुटजोदीच्य-चन्दनैः ॥ 8 ॥ 13.8अव् तद्-ìhake ऽर्ध-पलिकैर् 13.8ब्व् घृत-प्रस्थं विपाचयेत् स-पिप्पलीकैस् तत् सर्पिर् घ्राण-कर्णास्य-रोग-जित् । विद्रधि-ज्वर-दुष्टारुर्-विसर्पापचि-कुष्ठ-नुत् ॥ 9 ॥ 13.9अव् स-व्योष-चव्यैस् तत् सर्पिर् 13.9ब्व् घ्राण-कर्णाक्षि-रोग-जित् 13.9च्व् विद्रधि-ज्वर-दुष्टास्र- विशेषाच् छुक्र-तिमिर-नक्तान्ध्योष्णाम्ल-दाह-हृत् । त्रि-phalëÂa-पलं क्वाथ्यं पाद-शेषं jalìhake ॥ 10 || 13.10ब्व् -नक्तान्ध्योष्णाम्ल-दाह-नुत् 13.10द्व् पाद-शेषे jalìhake तेन तुल्य-पयस्केन त्रि-फला-पल-कल्क-वान् । अर्ध-प्रस्थो घृतात् सिद्धः सितया माक्षिकेण वा ॥ 11 ॥ युक्तं पिबेत् तत् तिमिरी तद्-युक्तं वा वरा-रसम् । यष्टीमधु-द्वि-काकोली-व्याघ्री-कृष्णामृतोत्पलैः ॥ 12 ॥ पालिकैः स-सिता-द्राक्षैर् घृत-प्रस्थं पचेत् समैः । अजा-क्षीर-वरा-वसा-मार्कव-स्व-रसैः पृथक् ॥ 13 ॥ महा-त्रैफलम् इत्य् एतत् परं दृष्टि-विकार-जित् । त्रैफलेनाथ हविषा लिहानस् त्रि-फलां निशि ॥ 14 ॥ 13.14ब्व् परं दृष्टि-विकार-नुत् यष्टीमधुक-संयुक्तां मधुना च परिप्लुताम् । मासम् एकं हिताहारः पिबन्न् आमलकोदकम् ॥ 15 ॥ सौपर्णं लभते चक्षुर् इत्य् आह भग-वान् निमिः । ताप्यायो-हेम-यष्ट्य्-आह्व-सिता-जीर्णाज्य-माक्षिकैः ॥ 16 ॥ संयोजिता यथा-कामं तिमिर-घ्नी वरा वरा । स-घृतं वा वरा-क्वाथं शीलयेत् तिमिरामयी ॥ 17 ॥ अपूप-सूप-सक्तून् वा त्रि-फला-चूर्ण-संयुतान् । पायसं वा वरा-युक्तं शीतं स-मधु-शर्करम् ॥ 18 ॥ 13.18अव् अपूप-तक्र-सक्तून् वा प्रातर् भक्तस्य वा पूर्वम् अद्यात् पथ्यां पृथक् पृथक् । मृद्वीका-शर्करा-क्षौद्रैः सततं तिमिरातुरः ॥ 19 ॥ 13.19अव् प्रातर् भुक्तस्य वा पूर्वम् स्रोतो-जांशांश् चतुः-षष्टिं ताम्रायो-रूप्य-käcanai÷ | युक्तान् प्रत्य्-एकम् एकांशैर् अन्ध-मूषोदर-स्थितान् ॥ 20 ॥ ध्मापयित्वा समावृत्तं ततस् तच् च निषेचयेत् । रस-स्कन्ध-कषायेषु सप्त-कृत्वः पृथक् पृथक् ॥ 21 ॥ वैडूर्य-मुक्ता-शङ्खानां त्रिभिर् भागैर् युतं ततः । cÆrïäjanaæ प्रयुञ्जीत तत् सर्व-तिमिरापहम् ॥ 22 ॥ 13.22द्व् तत् सर्वं तिमिरापहम् मांसी-त्रि-जातकायः-कुङ्कुम-नीलोत्पलाभया-तुत्थैः । सित-काच-शङ्ख-फेनक-maricäjana-पिप्पली-मधुकैः ॥ 23 ॥ चन्द्रे ऽश्विनी-स-नाथे सु-चूर्णितैर् अञ्जयेद् युगलं अक्ष्णोः । तिमिरार्म-रक्त-राजी-कण्डू-काचादि-शमम् इच्छन् ॥ 24 ॥ मरिच-वर-लवण-भागौ भागौ द्वौ कण-समुद्र-फेनाभ्याम् । सौवीर-भाग-नवकं चित्रायां चूर्णितं कफामय-जित् ॥ 25 ॥ 13.25द्व् चित्रा-संचूर्णितं कफामय-जित् मनोह्वा-तुत्थ-कस्तूरी-मांसी-मलय-रोचनाः । दश-कर्पूर-संयुक्तम् अशीति-गुणम् अञ्जनम् ॥ 25+(1) ॥ 13.25+(1)च्व् दर-कर्पूर-संयुक्तम् पिष्टं चित्राश्विनी-पुष्ये षड्-विधे तिमिरे हितम् । प्रसादनं च दृष्टेः स्याच् cak«u«eïÃvabhëitam || 25+(2) || द्राक्षा-मृणाली-स्व-रसे क्षीर-मद्य-वसासु च । पृथक् दिव्याप्सु स्रोतो-जं सप्त-कृत्वो निषेचयेत् ॥ 26 ॥ तच् चूर्णितं स्थितं शङ्खे दृक्-प्रसादनम् अञ्जनम् । शस्तं सर्वाक्षि-रोगेषु विदेह-पति-निर्मितम् ॥ 27 ॥ 13.27अव् तच् चूर्णितं घृतं शङ्खे निर्दग्धं बादराङ्गारैस् तुत्थं चेत्थं निषेचितम् । क्रमाद् अजा-पयः-सर्पिः-क्षौद्रे तस्मात् पल-द्वयम् ॥ 28 ॥ 13.28ब्व् तुत्थं चैवं निषेचितम् 13.28च्व् क्रमाच् छाग-पयः-सर्पिः- कार्षिकैस् ताप्य-मरिच-स्रोतो-ज-कटुका-नतैः । पटु-लोध्र-शिला-पथ्या-kaïailäjana-फेनकैः ॥ 29 ॥ युक्तं पलेन यष्ट्याश् च मूषान्तर्-ध्मात-चूर्णितम् । हन्ति काचार्म-नक्तान्ध्य-रक्त-राजीः सु-शीलितः ॥ 30 ॥ चूर्णो विशेषात् तिमिरं भास्-करो भास्-करो यथा । त्रिंशद्-भागा भुजङ्गस्य गन्ध-pëÃïa-पञ्चकम् ॥ 31 ॥ शुल्ब-तालकयोर् द्वौ द्वौ वङ्गस्यैको ऽञ्जनात् त्रयम् । अन्ध-मूषी-कृतं ध्मातं पक्वं वि-मलम् अञ्जनम् ॥ 32 ॥ 13.32अव् शुल्ब-तारकयोर् द्वौ द्वौ 13.32च्व् अन्ध-मूषा-गतं ध्मातं तिमिरान्त-करं लोके द्वितीय इव भास्-करः ॥ 33ab ॥ 13.33अव् तिमिरापहरं लोके गो-मूत्रे छगण-रसे ऽम्ल-käjike च स्त्री-स्तन्ये ॥ 33c ॥ 13.33च्व् गो-मूत्रे छगल-रसे ऽम्ल-käjike च हविषि विषे च माक्षिके च ॥ 33d ॥ यत् तुत्थं ज्वलितम् अनेक-शो निषिक्तं ॥ 33e ॥ तत् कुर्याद् गरुड-समं नरस्य चक्षुः ॥ 33f ॥ तुत्थं स-काशं कनकं स-फलं शङ्ख-शिला-गैरिकम् अञ्जनं च । नरः कपाल-सहि-कूङ्कुडाण्डं सप्त-द्वि-सप्त-त्रि-समयो गतः ॥ 33+1 ॥ भृङ्गोद्भव-स्व-रस-भावितम् आज-दुग्धे मूत्रे गवाम् पयसि च त्रि-फला-कषाये । द्राक्षा-रसे च परिशुद्धम् इति क्रमेण सौवीरम् अञ्जनम् इदं तिमिरं निहन्ति ॥ 33+2 ॥ श्रेष्ठा-जलं भृङ्ग-रसं स-विषाज्यम् अजा-पयः । यष्टी-रसं च यत् सीसं सप्त-कृत्वः पृथक् पृथक् ॥ 34 ॥ 13.34अव् श्रेष्ठा-रसं भृङ्ग-रसं तप्तं तप्तं पायितं तच्-छलाका नेत्रे युक्ता säjanÃn-अञ्जना वा । तैमिर्यार्म-स्राव-पैच्छिल्य-पइल्लं कण्डूं jìyaæ रक्त-राजीं च हन्ति ॥ 35 ॥ रसेन्द्र-भुजगौ तुल्यौ तयोस् तुल्यम् athäjanam । ईषत्-कर्पूर-संयुक्तम् अञ्जनं तिमिरापहम् ॥ 36 ॥ 13.36च्व् ईषत्-कर्पूर-सहितम् 13.36द्व् अञ्जनं तिमिरे वरम् 13.36द्व् अञ्जनं नयनामृतम् यो गृध्रस् तरुण-रवि-प्रकाश-गल्लस् तस्यास्यं समय-मृतस्य गो-शकृद्भिः । निर्दग्धं सम-घृतम् अञ्जनं च पेष्यं योगो ऽयं नयन-बलं करोति गार्ध्रम् ॥ 37 ॥ कृष्ण-सर्प-वदने स-हविष्कं दग्धम् अञ्जन-निःसृत-धूमम् । चूर्णितं नलद-पत्त्र-विमिश्रं भिन्न-तारम् अपि रक्षति चक्षुः ॥ 38 ॥ 13.38ब्व् दग्धम् अञ्जन-निर्गत-धूमम् 13.38च्व् योजितं नलद-पत्त्र-विमिश्रं nÃgäjanÃÓmÃla-शिलार्क-वङ्गैस् त्रिंशद्-द्वि-पञ्च-द्वयम् a-द्विकैकैः । अन्ध-मूषी-कृतैश् छाग-पयो-निषिक्तैर् दृष्टेर् इदं भास्-करम् अञ्जनं स्यात् ॥ 38+1 ॥ स्रोतो-'श्म-वीरं ... वेष्ट्याजमोदा-वट-च्छदैः । षट्कं तिमिर-जित् क्लिष्टं मृल्-लिप्तं गो-मयाग्निना ॥ 38+2 ॥ ताम्रायस्-कान्त-गन्धाह्वा-तार्क्षा यत् सु-च्छलं रजः । लोहे भृङ्गरजो भृष्टं सप्ताहं दृष्टि-रोग-जित् ॥ 38+3 ॥ 13.38+3ब्व् -तार्क्ष्या यत् सु-च्छलं रजः कृष्ण-सर्पं मृतं न्यस्य चतुरश् चापि वृश्चिकान् । क्षीर-कुम्भे त्रि-सप्ताहं क्लेदयित्वा प्रमन्थयेत् ॥ 39 ॥ 13.39द्व् क्लेदयित्वानु मन्थयेत् 13.39द्व् क्लेदयित्वाथ मन्थयेत् तत्र यन् नव-नीतं स्यात् पुष्णीयात् तेन कुक्कुटम् । अन्धस् तस्य pu­Å«eïa प्रेक्षते ध्रुवम् अञ्जनात् ॥ 40 ॥ कृष्ण-सर्प-वसा शङ्खः कतकात् फलम् अञ्जनम् । रस-क्रियेयम् a-चिराद् अन्धानां दर्शन-प्रदा ॥ 41 ॥ मरिचानि दशार्ध-picus ताप्यात् तुत्थात् पलं पिचुर् यष्ट्याः । क्षीरार्द्र-दग्धम् अञ्जनम् a-प्रतिसाराख्यम् उत्तमं तिमिरे ॥ 42 ॥ 13.42च्व् मरिचानि दश द्वि-पलं अक्ष-बीज-मरिचामलक-त्वक्-तुत्थ-यष्टिमधुकैर् जल-पिष्टैः । छाययैव गुटिकाः परिशुष्का नाशयन्ति तिमिराण्य् a-चिरेण ॥ 43 ॥ मरिचामलक-जलोद्भव-tutthäjana-ताप्य-धातुभिः क्रम-वृद्धैः । षण्-माक्षिक इति योगस् तिमिरार्म-क्लेद-काच-कण्डू-हन्ता ॥ 44 ॥ 13.44द्व् तिमिरार्म-क्लेद-काच-कण्डू-हा 13.44द्व् तिमिरार्म-क्लेद-काच-कण्डू-घ्नः रत्नानि रूप्यं स्फटिकं सुवर्णं स्रोतो-'ञ्जनं ताम्रम् अयः स-शङ्खं । कु-चन्दनं लोहित-गैरिकं च cÆrïäjanaæ सर्व-दृग्-आमय-घ्नम् ॥ 45 ॥ तिल-तैलम् अक्ष-तैलं भृङ्ग-स्व-रसो ऽसनाच् च निर्यूहः । आयस-पात्र-विपक्वं करोति दृष्टेर् बलं नस्यम् ॥ 46 ॥ 13.46द्व् करोति दृष्टेर् बलं नस्यात् दोषानुरोधेन च नैक-शस् तं स्नेहास्र-विस्रावण-रेक-नस्यैः । उपाचरेद् अञ्जन-मूर्ध-वस्ति-वस्ति-क्रिया-तर्पण-लेप-सेकैः ॥ 47 ॥ सामान्यं साधनम् इदं प्रति-दोषम् अतः शृणु ॥ 48ab ॥ वात-जे तिमिरे तत्र दश-मूलाम्भसा घृतम् । क्षीरे चतुर्-गुणे श्रेष्ठा-कल्क-पक्वं पिबेत् ततः ॥ 49 ॥ त्रि-फला-पञ्च-मूलानां कषायं क्षीर-संयुतम् । एरण्ड-तैल-संयुक्तं योजयेच् च विरेचनम् ॥ 50 ॥ 13.50च्व् एरण्ड-तैल-संमिश्रं 13.50द्व् योजयेत विरेचनम् स-मूल-जाल-जीवन्ती-तुलां द्रोणे ऽम्भसः पचेत् । अष्ट-भाग-स्थिते तस्मिंस् तैल-प्रस्थं पयः-समे ॥ 51 ॥ 13.51द्व् तैल-प्रस्थं पयः-समम् बला-त्रितय-जीवन्ती-वरी-मूलैः पलोन्मितैः । यष्टी-पलैश् चतुर्भिश् च लोह-पात्रे विपाचयेत् ॥ 52 ॥ 13.52अव् बला-त्रि-जात-जीवन्ती- लोह एव स्थितं मासं नावनाद् ऊर्ध्व-जत्रु-जान् । वात-पित्तामयान् हन्ति तद् विशेषाद् दृग्-आश्रयान् ॥ 53 ॥ 13.53अव् लोह-पात्र-स्थितं मासं 13.53द्व् तद् विशेषाद् दृग्-आमयान् केशास्य-कन्धरा-स्कन्ध-पुष्टि-लावण्य-कान्ति-दम् । सितैरण्ड-जटा-सिंही-फल-दारु-वचा-नतैः ॥ 54 ॥ 13.54ब्व् -पुष्टि-लावण्य-कान्ति-कृत् घोषया बिल्व-मूलैश् च तैलं पक्वं पयो-'न्वितम् । नस्यं सर्वोर्ध्व-जत्रूत्थ-वात-श्लेष्मामयार्ति-जित् ॥ 55 ॥ 13.55अव् शताह्वा-बिल्व-मूलैश् च vasäjane च वैयाघ्री वाराही वा प्रशस्यते । गृध्राहि-कुक्कुटोत्था वा मधुकेनान्विता पृथक् ॥ 56 ॥ प्रत्यञ्जने च स्रोतो-जं रस-क्षीर-घृते क्रमात् । निषिक्तं पूर्व-वद् योज्यं तिमिर-घ्नम् अन्-उत्तमम् ॥ 57 ॥ 13.57ब्व् रस-क्षीर-घृतैः क्रमात् न चेद् एवं शमं याति ततस् तर्पणम् आचरेत् । शताह्वा-कुष्ठ-नलद-काकोली-द्वय-यष्टिभिः ॥ 58 ॥ प्रपौण्डरीक-सरल-पिप्पली-देवदारुभिः । सर्पिर् अष्ट-गुण-क्षीरं पक्वं तर्पणम् उत्तमम् ॥ 59 ॥ मेदसस् तद्-वद् ऐणेयाद् दुग्ध-सिद्धात् खजाहतात् । उद्धृतं साधितं तेजो मधुकोशीर-चन्दनैः ॥ 60 ॥ श्वाविच्-छल्यक-गोधानां दक्ष-तित्तिरि-बर्हिणाम् । पृथक् पृथग् अनेनैव विधिना कल्पयेद् वसाम् ॥ 61 ॥ 13.61अव् श्वाविच्-छल्यक-गोधानाम् 13.61अव् श्वा-विष्किराक-गोधानाम् 13.61ब्व् ऋक्ष-तित्तिरि-बर्हिणाम् प्रसादनं स्नेहनं च पुट-पाकं प्रयोजयेत् । वात-पीनस-वच् चात्र निरूहं सानुवासनम् ॥ 62 ॥ 13.62द्व् निरूहं चानुवासनम् पित्त-जे तिमिरे सर्पिर् जीवनीय-फल-त्रयैः । विपाचितं पाययित्वा स्निग्धस्य व्यधयेत् सिराम् ॥ 63 ॥ शर्करैला-त्रिवृच्-चूर्णैर् मधु-युक्तैर् विरेचयेत् । सु-शीतान् सेक-लेपादीन् युञ्ज्यान् नेत्रास्य-मूर्धसु ॥ 64 ॥ शारिवा-पद्मकोशीर-मुक्ता-शाबर-चन्दनैः । वर्तिः Óastäjane चूर्णस् तथा pattrotpaläjanai÷ || 65 || 13.65च्व् वर्तिः Óastäjanaæ चूर्णस् 13.65द्व् तथा padmotpaläjanai÷ स-नागपुष्प-कर्पूर-यष्ट्य्-आह्व-स्वर्ण-गैरिकैः । sauvÅräjana-तुत्थक-शृङ्गी-धात्री-फल-स्फटिक-कर्पूरम् ॥ 66 ॥ पञ्चांशं पञ्चांशं त्र्य्-अंशम् अथैकांशम् अञ्जनं तिमिर-घ्नम् । नस्यं चाज्यं शृतं क्षीर-जीवनीय-सितोत्पलैः ॥ 67 ॥ श्लेष्मोद्भवे ऽमृता-क्वाथ-वरा-कण-शृतं घृतम् । विध्येत् सिरां पीत-वतो दद्याच् चानु विरेचनम् ॥ 68 ॥ क्वाथं पूगाभया-शुण्ठी-कृष्णा-कुम्भ-निकुम्भ-जम् । ह्रीवेर-दारु-द्वि-निशा-कृष्णा-कल्कैः पयो-'न्वितैः ॥ 69 ॥ द्वि-पञ्च-मूल-निर्यूहे तैलं पक्वं च नावनम् । शङ्ख-प्रियङ्गु-नेपाली-कटु-त्रिक-फल-त्रिकैः ॥ 70 ॥ दृग्-वैमल्याय वि-मला वर्तिः स्यात् कोकिला पुनः । कृष्ण-लोह-रजो-व्योष-सैन्धव-त्रि-phaläjanai÷ ॥ 71 || 13.71ब्व् वर्तिः स्यात् कौलिका पुनः शश-गो-खर-सिंहोष्ट्र-द्वि-जा लालाटम् अस्थि च । श्वेत-गो-वाल-मरिच-शङ्ख-चन्दन-फेनकम् ॥ 72 ॥ पिष्टं स्तन्याज्य-दुग्धाभ्यां वर्तिस् तिमिर-शुक्र-जित् । रक्त-जे पित्त-वत् सिद्धिः शीतैश् चास्रं प्रसादयेत् ॥ 73 ॥ मधूक-sÃräjana-ताम्र-त्रि-कटुक-विडङ्ग-पौण्डरीकाणि । स-लवण-तुत्थ-त्रि-फला-लोध्राणि नभो-'म्बु-पिष्टानि ॥ 73+1 ॥ वर्तिश् चतुर्-दशाङ्गी नयनामय-नाशनी शिला-स्तम्भे । लिखिता हिताय जगतस् तिमिरापहरी विशेषेण ॥ 73+2 ॥ एक-गुणा मागधिका द्वि-गुणा च हरीतकी सलिल-पिष्टा । वर्तिर् इयं तिमिर-पटल-काच-कण्ड्व्-अस्र-हरी ॥ 73+3 ॥ द्राक्षया नलद-लोध्र-यष्टिभिः शङ्ख-ताम्र-हिम-पद्म-पद्मकैः । सोत्पलैश् छगल-दुग्ध-वर्तितैर् अस्र-जं तिमिरम् आशु नश्यति ॥ 74 ॥ 13.74अव् द्राक्षया नलद-लोध्र-यष्टिका- 13.74ब्व् -शङ्ख-ताम्र-हिम-पद्म-पद्मकैः 13.74ब्व् -शङ्ख-ताम्र-हिम-पद्म-पत्त्रकैः संसर्ग-संनिपातोत्थे यथा-दोषोदयं क्रिया । सिद्धं मधूक-कृमिजिन्-मरिचामरदारुभिः ॥ 75 ॥ स-क्षीरं नावनं तैलं पिष्टैर् लेपो मुखस्य च । नत-नीलोत्पलानन्ता-यष्ट्य्-आह्व-सुनिषण्णकैः ॥ 76 ॥ साधितं नावने तैलं शिरो-वस्तौ च शस्यते । दद्याद् उशीर-निर्यूहे चूर्णितं कण-सैन्धवम् ॥ 77 ॥ 13.77अव् साधितं नावनं तैलं तत् स्रुतं स-घृतं भूयः पचेत् क्षौद्रं घने क्षिपेत् । शीते चास्मिन् हितम् इदं सर्व-जे तिमिरे ऽञ्जनम् ॥ 78 ॥ 13.78अव् तच् छृतं स-घृतं भूयः अस्थीनि मज्ज-पूर्णानि सत्-त्वानां रात्रि-चारिणाम् । स्रोतो-jäjana-युक्तानि वहत्य् अम्भसि वासयेत् ॥ 79 ॥ 13.79च्व् स्रोतो-'ञ्जनेन युक्तानि मासं विंशति-रात्रं वा ततश् चोद्धृत्य शोषयेत् । स-मेषशृङ्गी-पुष्पाणि स-यष्ट्य्-आह्वानि तान्य् अनु ॥ 80 ॥ 13.80द्व् स-यष्ट्य्-आह्वानि तानि तु चूर्णितान्य् अञ्जनं श्रेष्ठं तिमिरे सांनिपातिके । काचे ऽप्य् एषा क्रिया मुक्त्वा सिरां यन्त्र-nipŬitÃ÷ ॥ 81 || 13.81द्व् सिरा यन्त्र-nipŬitÃ÷ 13.81द्व् सिरां यन्त्र-nipŬanÃt आन्ध्याय स्युर् मला दद्यात् स्राव्ये त्व् अस्रे जलौकसः । गुडः फेनो ऽञ्जनं कृष्णा मरिचं कुङ्कुमाद् रजः ॥ 82 ॥ 13.82अव् आन्ध्याय स्युर् अतो दद्यात् रस-क्रियेयं स-क्षौद्रा काच-यापनम् अञ्जनम् । नकुलान्धे त्रि-दोषोत्थे तैमिर्य-विहितो विधिः ॥ 83 ॥ 13.83द्व् तैमिर्य-विधि-वत् क्रियाः रस-क्रिया घृत-क्षौद्र-गो-मय-स्व-रस-द्रुतैः । तार्क्ष्य-गैरिक-तालीशैर् निशान्धे हितम् अञ्जनम् ॥ 84 ॥ 13.84द्व् निशान्ध्ये हितम् अञ्जनम् दध्ना विघृष्टं मरिचं रात्र्य्-अन्धे ऽञ्जनम् उत्तमम् । करञ्जिकोत्पल-स्वर्ण-गैरिकाम्भो-ज-केसरैः ॥ 85 ॥ 13.85ब्व् रात्र्य्-andhäjanam उत्तमम् 13.85च्व् कारञ्जिकोत्पल-स्वर्ण- पिष्टैर् गो-मय-तोयेन वर्तिर् दोषान्ध-नासिनी । अजा-मूत्रेण वा कौन्ती-कृष्णा-स्रोतो-ज-सैन्धवैः ॥ 86 ॥ 13.86ब्व् वर्तिर् दोषान्ध्य-नासिनी कालानुसारी-त्रि-कटु-त्रि-फलाल-मनःशिलाः । स-फेनाश् छाग-दुग्धेन रात्र्य्-अन्धे वर्तयो हिताः ॥ 87 ॥ 13.87द्व् रात्र्य्-आन्ध्ये वर्तयो हिताः संनिवेश्य यकृन्-मध्ये पिप्पलीर् a-दहन् पचेत् । ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठम् अञ्जनम् ॥ 88 ॥ 13.88द्व् निशान्ध्ये श्रेष्ठम् अञ्जनम् 13.88द्व् नक्तान्ध्ये श्रेष्ठम् अञ्जनम् खादेच् च प्लीह-यकृती माहिषे तैल-सर्पिषा । घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत् ॥ 89 ॥ तथातिमुक्तकैरण्ड-शेफाल्य्-अभीरु-जानि च । भृष्टं घृतं कुम्भयोनेः पत्त्रैः पाने च पूजितम् ॥ 90 ॥ 13.90च्व् सिद्धं घृतं कुम्भ-योनेः 13.90द्व् पत्त्रैः पाने ऽति-पूजितम् धूमराख्याम्ल-पित्तोष्ण-विदाहे जीर्ण-सर्पिषा । स्निग्धं विरेचयेच् छीतैः शीतैर् दिह्याच् च सर्वतः ॥ 91 ॥ गो-शकृद्-रस-दुग्धाज्यैर् विपक्वं शस्यते ऽञ्जनम् । स्वर्ण-गैरिक-तालीश-चूर्णावापा रस-क्रिया ॥ 92 ॥ मेदा-शाबरकानन्ता-मञ्जिष्ठा-दार्वि-यष्टिभिः । k«ÅrëÂÃæÓaæ घृतं पक्वं स-तैलं नावनं हितम् ॥ 93 ॥ तर्पणं क्षीर-सर्पिः स्याद् a-शाम्यति सिरा-व्यधः । चिन्ताभिघात-भी-शोक-रौक्ष्यात् सोत्कटकासनात् ॥ 94 ॥ 13.94द्व् -रूक्षाम्ल-कटुकाशनात् विरेक-नस्य-वमन-पुट-पाकादि-विभ्रमात् । विदग्धाहार-वमनात् क्षुत्-तृष्णादि-विधारणात् ॥ 95 ॥ अक्षि-रोगावसानाच् च पश्येत् तिमिर-रोगि-वत् । यथा-स्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम् ॥ 96 ॥ सूर्योपरागानल-विद्युद्-आदि-विलोकनेनोपहतेक्षणस्य । संतर्पणं स्निग्ध-हिमादि कार्यं tathäjanaæ हेम घृतेन घृष्टम् ॥ 97 ॥ चक्षू-रक्षायां सर्व-कालं मनुष्यैर् यत्नः कर्तव्यो जीविते यावद् इच्छा । व्यर्थो लोको ऽयं तुल्य-रात्रिन्-दिवानां पुंसाम् अन्धानां विद्यमाने ऽपि वित्ते ॥ 98 ॥ त्रि-फला रुधिर-स्रुतिर् विशुद्धिर् मनसो निर्वृतिर् अञ्जनं स-नस्यम् । शकुनाशन-ता स-पाद-पूजा घृत-पानं च सदैव नेत्र-रक्षा ॥ 99 ॥ 13.99ब्व् मनसो निर्वृतिर् अञ्जनं च नस्यम् 13.99च्व् शयनासन-ता स-पाद-पूजा 13.99च्व् शयनासन-तोष-पाद-पूजा a-हिताद् अशनात् सदा निवृत्तिर् भृश-भास्-वच्-चल-सूक्ष्म-वीक्षणाच् च । मुनिना निमिनोपदिष्टम् एतत् परमं रक्षणम् ईक्षणस्य पुंसाम् ॥ 100 ॥ उत्तरस्थान विध्येत् सु-जातं निष्-प्रेक्ष्यं लिङ्ग-नाशं कफोद्भवम् । आवर्तक्य्-आदिभिः षड्भिर् विवर्जितम् उपद्रवैः ॥ 1 ॥ सो '-संजातो हि विषमो दधि-मस्तु-निभस् तनुः । शलाकयावकृष्टो ऽपि पुनर् ऊर्ध्वं प्रपद्यते ॥ 2 ॥ 14.2द्व् पुनर् ऊर्ध्वं प्रवर्तते करोति वेदनां तीव्रां दृष्टिं च स्थगयेत् पुनः । श्लेष्मलैः पूर्यते चाशु सो ऽन्यैः सोपद्रवश् चिरात् ॥ 3 ॥ 14.3द्व् सो ऽन्यैः सोपद्रवैश् चिरात् श्लैष्मिको लिङ्ग-नाशो हि सित-त्वाच् छ्लेष्मणः सितः । तस्यान्य-दोषाभिभवाद् भवत्य् Ã-नील-ता गदः ॥ 4 ॥ 14.4द्व् भवत्य् Ã-नील-ता गदे 14.4द्व् भवत्य् Ã-नीलिका गदे तत्रावर्त-चला दृष्टिर् आवर्तक्य् अरुणासिता । शर्करार्क-पयो-लेश-निचितेव घनाति च ॥ 5 ॥ 14.5ब्व् आवर्तक्य् अरुणा सिता राजी-मती दृङ् निचिता शालि-शूकाभ-राजिभिः । विषम-च्छिन्न-दग्धाभा स-रुक् छिन्नांशुका स्मृता ॥ 6 ॥ दृष्टिः कांस्य-सम-च्छाया चन्द्रकी चन्द्रकाकृतिः । छत्त्राभा नैक-वर्णा च छत्त्रकी नाम नीलिका ॥ 7 ॥ न विध्येद् a-सिरार्हाणां न तृट्-पीनस-कासिनाम् । ना-जीर्णि-भीरु-वमित-शिरः-कर्णाक्षि-शूलिनाम् ॥ 8 ॥ 14.8ब्व् न दृक्-पीनस-कासिनाम् अथ साधारणे काले शुद्ध-संभोजितात्मनः । देशे प्रकाशे पूर्वाह्णे भिषग् जानूच्च-पीठ-गः ॥ 9 ॥ यन्त्रितस्योपविष्टस्य स्विन्नाक्षस्य मुखानिलैः । अङ्गुष्ठ-मृदिते नेत्रे दृष्टौ दृष्ट्वोत्प्लुतं मलम् ॥ 10 ॥ स्वां नासां प्रेक्षमाणस्य निष्-कम्पं मूर्ध्नि धारिते । कृष्णाद् अर्धाङ्गुलं मुक्त्वा तथार्धार्धम् अपाङ्गतः ॥ 11 ॥ 14.11अव् स्व-नासां प्रेक्षमाणस्य 14.11द्व् तद् अर्धार्धम् अपाङ्गतः तर्जनी-मध्यमाङ्गुष्ठैः शलाकां निश्-चलं धृताम् । दैव-च्छिद्रं नयेत् पार्श्वाद् ऊर्ध्वम् आमन्थयन् इव ॥ 12 ॥ सव्यं दक्षिण-हस्तेन नेत्रं सव्येन चेतरत् । विध्येत् सु-विद्धे शब्दः स्याद् a-रुक् चाम्बु-लव-स्रुतिः ॥ 13 ॥ सान्त्वयन्न् आतुरं चानु नेत्रं स्तन्येन सेचयेत् । शलाकायास् ततो ऽग्रेण निर्लिखेन् नेत्र-मण्डलम् ॥ 14 ॥ 14.14द्व् निर्लिखेद् दृष्टि-मण्डलम् a-बाधमानः शनकैर् नासां प्रति नुदंस् ततः । उच्छिङ्घनाच् चापहरेद् दृष्टि-मण्डल-गं कफम् ॥ 15 ॥ 14.15च्व् उच्छिङ्खनाच् चापहरेद् स्थिरे दोषे चले वाति स्वेदयेद् अक्षि बाह्यतः । अथ दृष्टेषु रूपेषु शलाकाम् आहरेच् छनैः ॥ 16 ॥ 14.16अव् स्थिरे दोषे चले वापि घृताप्लुतं पिचुं दत्त्वा बद्धाक्षं शाययेत् ततः । विद्धाद् अन्येन पार्श्वेन तम् उत्तानं द्वयोर् व्यधे ॥ 17 ॥ 14.17च्व् व्यधाद् अन्येन पार्श्वेन निवाते शयने ऽभ्यक्त-शिरः-पादं हिते रतम् । क्षवथुं कासम् उद्गारं ष्ठीवनं पानम् अम्भसः ॥ 18 ॥ 14.18ब्व् -शिरो-गात्रं हिते रतम् अधो-मुख-स्थितिं स्नानं दन्त-धावन-भक्षणम् । सप्ताहं नाचरेत् स्नेह-पीत-वच् चात्र यन्त्रणा ॥ 19 ॥ शक्तितो लङ्घयेत् सेको रुजि कोष्णेन सर्पिषा । स-व्योषामलकं वाट्यम् अश्नीयात् स-घृतं द्रवम् ॥ 20 ॥ विलेपीं वा त्र्य्-अहाच् चास्य क्वाथैर् मुक्त्वाक्षि सेचयेत् । वात-घ्नैः सप्तमे त्व् अह्नि सर्व-थैवाक्षि मोचयेत् ॥ 21 ॥ यन्त्रणाम् अनुरुध्येत दृष्टेर् Ã-स्थैर्य-लाभतः । रूपाणि सूक्ष्म-दीप्तानि सहसा नावलोकयेत् ॥ 22 ॥ शोफ-राग-रुजादीनाम् अधिमन्थस्य चोद्भवः । a-हितैर् वेध-दोषाच् च यथा-स्वं तान् उपाचरेत् ॥ 23 ॥ 14.23च्व् a-हितैर् वेध्य-दोषाच् च 14.23द्व् यथा-स्वं तान् उपक्रमेत् कल्किताः स-घृता दूर्वा-यव-गैरिक-शारिवाः । मुखालेपे प्रयोक्तव्या रुजा-रागोपशान्तये ॥ 24 ॥ स-सर्षपास् तिलास् तद्-वन् मातुलुङ्ग-रसाप्लुताः । पयस्या-शारिवा-पत्त्र-मञ्जिष्ठा-मधुयष्टिभिः ॥ 25 ॥ अजा-क्षीर-युतैर् लेपः सुखोष्णः शर्म-कृत् परम् । लोध्र-सैन्धव-मृद्वीका-मधुकैश् छागलं पयः ॥ 26 ॥ 14.26अव् अजा-क्षीरान्वितैर् लेपः शृतम् आश्च्योतनं योज्यं रुजा-राग-विनाशनम् । मधुकोत्पल-कुष्ठैर् वा द्राक्षा-लाक्षा-सितान्वितैः ॥ 27 ॥ 14.27च्व् मधुकोत्पल-कुष्ठैला- 14.27द्व् द्राक्षा-लाक्षा-रसान्वितैः 14.27द्व् -द्राक्षा-लाक्षा-सितान्वितैः 14.27द्व् -द्राक्षा-लाक्षा-रसान्वितैः वात-घ्न-सिद्धे पयसि शृतं सर्पिश् चतुर्-गुणे । पद्मकादि-प्रतीवापं सर्व-कर्मसु शस्यते ॥ 28 ॥ सिरां तथान्-उपशमे स्निग्ध-स्विन्नस्य मोक्षयेत् । मन्थोक्तां च क्रियां कुर्याद् वेधे rƬhe ऽञ्जनं मृदु ॥ 29 ॥ 14.29द्व् व्यधे rƬhe ऽञ्जनं मृदु ìhakÅ-मूल-मरिच-हरिताल-rasäjanai÷ | विद्धे ऽक्ष्णि स-गुडा वर्तिर् योज्या दिव्याम्बु-पेषिता ॥ 30 ॥ जाती-शिरीष-धव-मेषविषाणि-पुष्प-वैडूर्य-मौक्तिक-फलं पयसा सु-पिष्टम् । आजेन ताम्रम् अमुना प्रतनु प्रदिग्धं सप्ताहतः पुनर् इदं पयसैव पिष्टम् ॥ 31 ॥ 14.31अव् जाती-शिरीष-धव-मेषविषाण-पुष्प- पिण्डाञ्जनं हितम् अन्-आतप-शुष्कम् अक्ष्णि विद्धे प्रसाद-जननं बल-कृच् च दृष्टेः । स्रोतो-ज-विद्रुम-शिलाम्बु-धि-फेन-तीक्ष्णैर् अस्यैव तुल्यम् उदितं गुण-कल्पनाभिः ॥ 32 ॥ 14.32च्व् स्रोतो-ज-विद्रुम-शिलार्णव-फेन-तीक्ष्णैर् उत्तरस्थान वातेन नेत्रे ऽभिष्यण्णे नासानाहो ऽल्प-शोफ-ता । शङ्खाक्षि-भ्रू-ललाटस्य तोद-स्फुरण-भेदनम् ॥ 1 ॥ 15.1अव् वातेन नेत्रे ऽभिष्यन्दे 15.1च्व् शङ्खाक्षि-भ्रू-ललाटास्य- 15.1द्व् -तोद-स्फुरण-भेदनम् शुष्काल्पा दूषिका शीतम् अच्छं चाश्रु चला रुजः । निमेषोन्मेषणं कृच्छ्राज् जन्तूनाम् इव सर्पणम् ॥ 2 ॥ 15.2ब्व् अच्छम् अश्रु चला रुजः अक्ष्य् आध्मातम् इवाभाति सूक्ष्मैः शल्यैर् इवाचितम् । स्निग्धोष्णैश् चोपशमनं सो ऽभिष्यन्द उपेक्षितः ॥ 3 ॥ 15.3च्व् स्निग्धोष्णेच्छोपशमनं अधिमन्थो भवेत् तत्र कर्णयोर् नदनं भ्रमः । अरण्येव च मथ्यन्ते ललाटाक्षि-भ्रुवादयः ॥ 4 ॥ हताधिमन्थः सो ऽपि स्यात् प्रमादात् तेन वेदनाः । अनेक-रूपा जायन्ते व्रणो दृष्टौ च दृष्टि-हा ॥ 5 ॥ मन्याक्षि-शङ्खतो वायुर् अन्यतो वा प्रवर्तयन् । व्यथां तीव्राम् a-पैच्छिल्य-राग-शोफं विलोचनम् ॥ 6 ॥ 15.6ब्व् अन्यतो वा प्रवर्तयेत् संकोचयति पर्य्-अश्रु सो ऽन्यतो-वात-संज्ञितः । तद्-वज् जिह्मं भवेन् नेत्रम् ऊनं वा वात-पर्यये ॥ 7 ॥ 15.7च्व् तद्-वज् जिह्मं भवेन् नेत्रं 15.7च्व् तद्-वन् नेत्रं भवेज् जिह्मम् 15.7द्व् शूनं वा वात-पर्यये दाहो धूमायनं शोफः श्याव-ता वर्त्मनो बहिः । अन्तः-क्लेदो ऽश्रु पीतोष्णं रागः पीताभ-दर्शनम् ॥ 8 ॥ क्षारोक्षित-क्षताक्षि-त्वं पित्ताभिष्यन्द-लक्षणम् । ज्वलद्-अङ्गार-कीर्णाभं यकृत्-पिण्ड-सम-प्रभम् ॥ 9 ॥ अधिमन्थे भवेन् नेत्रं स्यन्दे तु कफ-संभवे । jìyaæ शोफो महान् कण्डूर् निद्रान्नान्-अभिनन्दनम् ॥ 10 ॥ सान्द्र-स्निग्ध-बहु-श्वेत-पिच्छा-वद्-दूषिकाश्रु-ता । अधिमन्थे नतं कृष्णम् उन्नतं शुक्ल-मण्डलम् ॥ 11 ॥ 15.11ब्व् -पिच्छा-वद्-दूषिकास्र-ता प्रसेको नासिकाध्मानं पांसु-पूर्णम् इवेक्षणम् । रक्ताश्रु-राजी-दूषीका-रक्त-मण्डल-दर्शनम् ॥ 12 ॥ 15.12च्व् रक्तास्र-राजी-दूषीका- 15.12द्व् -शुक्ल-मण्डल-दर्शनम् रक्त-स्यन्देन नयनं स-पित्त-स्यन्द-लक्षणम् । मन्थे ऽक्षि ताम्र-पर्य्-अन्तम् उत्पाटन-समान-रुक् ॥ 13 ॥ रागेण बन्धूक-निभं ताम्यति स्पर्शना-क्षमम् । असृङ्-निमग्नारिष्टाभं कृष्णम् अग्न्य्-आभ-दर्शनम् ॥ 14 ॥ अधिमन्था यथा-स्वं च सर्वे स्यन्दाधिक-व्यथाः । शङ्ख-दन्त-कपोलेषु कपाले चाति-रुक्-कराः ॥ 15 ॥ वात-पित्तातुरं घर्ष-तोद-भेदोपदेह-वत् । रूक्ष-दारुण-वर्त्माक्षि कृच्छ्रोन्मील-निमीलनम् ॥ 16 ॥ 15.16अव् वात-पित्तोत्तरं घर्ष- विकूणन-विशुष्क-त्व-शीतेच्छा-शूल-पाक-वत् । उक्तः शुष्कादि-पाको यं स-शोफः स्यात् त्रिभिर् मलैः ॥ 17 ॥ 15.17अव् विकूणनं विशुष्कं च 15.17अव् विकूणेन विशुष्क-त्वं 15.17ब्व् शीतेच्छा-शूल-पाक-वत् स-रक्तैस् तत्र शोफो ऽति-रुग्-दाह-ष्ठीवनादि-मान् । पक्वोदुम्बर-संकाशं जायते शुक्ल-मण्डलम् ॥ 18 ॥ अश्रूष्ण-शीत-विशद-पिच्छिलाच्छ-घनं मुहुः । अल्प-शोफे ऽल्प-शोफस् तु पाको ऽन्यैर् लक्षणैस् तथा ॥ 19 ॥ 15.19च्व् अल्प-शोफो ऽल्प-शोफस् तु अक्षि-पाकात्यये शोफः संरम्भः कलुषाश्रु-ता । कफोपदिग्धम् असितं सितं प्रक्लेद-राग-वत् ॥ 20 ॥ 15.20च्व् कफेन दिग्धम् असितं दाहो दर्शन-संरोधो वेदनाश् चान्-अवस्थिताः । अन्न-सारो ऽम्ल-तां नीतः पित्त-रक्तोल्बणैर् मलैः ॥ 21 ॥ सिराभिर् नेत्रम् ÃrƬha÷ करोति श्याव-लोहितम् । स-शोफ-दाह-पाकाश्रु भृशं चाविल-दर्शनम् ॥ 22 ॥ अम्लोषितो ऽयम् इत्य् उक्ता गदाः षो-डश सर्व-गाः । हताधिमन्थम् एतेषु साक्षि-पाकात्ययं त्यजेत् ॥ 23 ॥ 15.23च्व् हताधिमन्थं चैतेषु वातोद्भूतः पञ्च-रात्रेण दृष्टिं सप्ताहेन श्लेष्म-जातो ऽधिमन्थः । रक्तोत्पन्नो हन्ति तद्-वत् त्रि-रात्रान् मिथ्याचारात् पैत्तिकः सद्य एव ॥ 24 ॥ 15.24ब्व् सप्ताहेन श्लेष्म-जश् चाधिमन्थः उत्तरस्थान प्राग्-रूप एव स्यन्देषु तीक्ष्णं गण्डूष-नावनम् । कारयेद् उपवासं च कोपाद् अन्य-त्र वात-जात् ॥ 1 ॥ दाहोपदेह-रागाश्रु-शोफ-शान्त्यै बिडालकम् । कुर्यात् सर्व-त्र पत्त्रैला-मरिच-स्वर्ण-गैरिकैः ॥ 2 ॥ स-rasäjana-यष्ट्य्-आह्व-नत-चन्दन-सैन्धवैः । सैन्धवं नागरं तार्क्ष्यं भृष्टं मण्डेन सर्पिषः ॥ 3 ॥ 16.3द्व् घृष्टं मण्डेन सर्पिषः बदरी-पत्त्र-यष्ट्य्-आह्व-पथ्यामलक-तुत्थकम् । अन्तर्-धूमं दहेत् सद्यः कोपे तच्-चूर्णं वात-जे ॥ 3.1+1 ॥ वात-जे घृत-भृष्टं वा योज्यं शबर-देश-जम् । मांसी-पद्मक-कालीय-यष्ट्य्-आह्वैः पित्त-रक्तयोः ॥ 4 ॥ 16.4ब्व् योज्यं शाबर-देश-जम् 16.4च्व् मांसी-पद्मक-काकोली- मनोह्वा-फलिनी-क्षौद्रैः कफे सर्वैस् तु सर्व-जे ॥ 5ab ॥ सित-मरिच-भागम् एकं चतुर्-मनोह्वं द्विर् अष्ट-शाबरकम् ॥ 5cd ॥ संचूर्ण्य वस्त्र-बद्धं प्रकुपित-मात्रे ऽवगुण्ठनं नेत्रे ॥ 5ef ॥ 16.5एव् संचूर्ण्यम् अति-प्रबद्धं 16.5fv प्रकुपित-मात्रे ऽवगुण्ठनम् इदं नेत्रे धातु-शुण्ठ्य्-अभया-तार्क्ष्यं बहिर्-लेपो ऽक्षि-रोग-हा ॥ 5.1(1)+1ab ॥ 16.5.1(1)+1अव् धातु-शुण्ठ्य्-अभया-तार्क्ष्य- 16.5.1(1)+1ब्व् -बहिर्-लेपो ऽक्षि-रोग-हा हरीतकी-सैन्धव-तार्क्ष्य-शीलैः स-गैरिकैः स्व-स्व-कर-प्रमृष्टैः । बहिः-प्रलेपं नयनस्य कुर्यात् सर्वाक्षि-रोग-प्रशमार्थम् एतत् ॥ 5.1(2)+1 ॥ आरण्याश् छगण-रसे पटावबद्धाः सु-स्विन्ना नख-वि-तुषी-कृताः कुलत्थाः । तच्-चूर्णं सकृद् अवचूर्णनान् निशीथे नेत्राणां विधमति सद्य एव कोपम् ॥ 6 ॥ 16.6अव् आरण्याश् छगण-रसे पटावनद्धाः घोषाभया-तुत्थक-यष्टि-लोध्रैर् मूती सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः । ताम्र-स्थ-धान्याम्ल-निमग्न-मूर्तिर् अर्तिं जयत्य् अक्षिणि नैक-रूपाम् ॥ 7 ॥ 16.7अव् घोषाभया-तुत्थक-यष्टि-लोध्रैः 16.7अव् व्योषाभया-तुत्थक-यष्टि-लोध्रैर् 16.7ब्व् गुण्डी सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः 16.7ब्व् पिष्टैः सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः 16.7च्व् ताम्राच्छ-धान्याम्ल-निमग्न-मूर्तिर् षो-डशभिः सलिल-पलैः पलं तथैकं कटङ्कटेर्याः सिद्धम् । सेको ऽष्ट-भाग-शिष्टः क्षौद्र-युतः सर्व-दोष-कुपिते नेत्रे ॥ 8 ॥ 16.8द्व् क्षौद्र-युतः सर्व-दोष-प्रकुपिते नेत्रे वात-पित्त-कफ-संनिपात-जां नेत्रयोर् बहु-विधाम् अपि व्यथाम् । शीघ्रम् एव जयति प्रयोजितः शिग्रु-पल्लव-रसः स-माक्षिकः ॥ 9 ॥ तरुणम् उरुबूक-पत्त्रं मूलं च विभिद्य सिद्धम् आजे क्षीरे । वाताभिष्यन्द-रुजं सद्यो विनिहन्ति सक्तु-पिण्डिका चोष्णा ॥ 10 ॥ 16.10ब्व् मूलं च विचूर्ण्य सिद्धम् आजे क्षीरे आश्च्योतनं मारुत-जे क्वाथो बिल्वादिभिर् हितः । कोष्णः सहैरण्ड-जटा-बृहती-मधु-शिग्रुभिः ॥ 11 ॥ ह्रीवेर-वक्र-शार्ङ्गष्टोदुम्बर-त्वक्षु साधितम् । साम्भसा पयसाजेन शूलाश्च्योतनम् उत्तमम् ॥ 12 ॥ 16.12ब्व् ंदुम्बर-त्वक्-प्रसाधितम् 16.12ब्व् ंदुम्बर-प्लक्ष-साधितम् लोध्रामलक-rasäja[न]-बिम्बितिका-पत्त्र-तुबरिका-तुत्थैः । आश्च्योतनम् इदम् अक्ष्णोः प्रसह्य सद्यः प्रकोप-हरम् ॥ 12+1 ॥ मञ्जिष्ठा-रजनी-लाक्षा-द्राक्षर्द्धि-मधुकोत्पलैः । क्वाथः स-शर्करः शीतः सेचनं रक्त-पित्त-जित् ॥ 13 ॥ 16.13ब्व् -द्राक्षा-द्वि-मधुकोत्पलैः कसेरु-यष्ट्य्-आह्व-रजस् तान्तवे शिथिलं स्थितम् । अप्सु दिव्यासु निहितं हितं स्यन्दे ऽस्र-पित्त-जे ॥ 14 ॥ 16.14ब्व् तान्तवे शिथिले स्थितम् पुण्ड्र-यष्टी-निशा-मूती प्लुता स्तन्ये स-शर्करे । छाग-दुग्धे ऽथ-वा दाह-रुग्-रागाश्रु-निवर्तनी ॥ 15 ॥ श्वेत-लोध्रं स-मधुकं घृत-भृष्टं सु-चूर्णितम् । वस्त्र-स्थं स्तन्य-मृदितं पित्त-रक्ताभिघात-जित् ॥ 16 ॥ नागर-त्रि-फला-निम्ब-वासा-लोध्र-रसः कफे । कोष्णम् आश्च्योतनं मिश्रैर् भेषजैः सांनिपातिके ॥ 17 ॥ 16.17ब्व् -वासा-लोध्र-रसाः कफे 16.17ब्व् -वासा-लोध्र-रसं कफे सर्पिः पुराणं पवने पित्ते शर्करयान्वितम् । व्योष-सिद्धं कफे पीत्वा यव-क्षारावचूर्णितम् ॥ 18 ॥ 16.18ब्व् पित्ते शर्करया युतम् स्रावयेद् रुधिरं भूयस् ततः स्निग्धं विरेचयेत् । आनूप-वेसवारेण शिरो-वदन-लेपनम् ॥ 19 ॥ उष्णेन शूले दाहे तु पयः-सर्पिर्-युतैर् हिमैः । तिमिर-प्रतिषेधं च वीक्ष्य युञ्ज्याद् यथा-यथम् ॥ 20 ॥ अयम् एव विधिः सर्वो मन्थादिष्व् अपि शस्यते । a-शान्तौ सर्व-था मन्थे भ्रुवोर् उपरि दाहयेत् ॥ 21 ॥ रूप्यं रूक्षेण गो-दध्ना limpen नील-त्वम् आगते । शुष्के तु मस्तुना वर्तिर् वाताक्ष्य्-आमय-नाशिनी ॥ 22 ॥ 16.22ब्व् लिप्तं नील-त्वम् Ãgate 16.22ब्व् लिप्ते नील-त्वम् आगते सुमनः-कोरकाः शङ्खस् त्रि-फला मधुकं बला । पित्त-रक्तापहा वर्तिः पिष्टा दिव्येन वारिणा ॥ 23 ॥ 16.23अव् सुमनः-क्षारकाः शङ्खस् सैन्धवं त्रि-फला व्योषं शङ्खनाभिः समुद्र-जः । फेन ऐलेयकं सर्जो वर्तिः श्लेष्माक्षि-रोग-नुत् ॥ 24 ॥ प्रपौण्डरीकं यष्ट्य्-आह्वं दार्वी cëÂa-पलं पचेत् । जल-द्रोणे रसे पूते पुनः पक्वे घने क्षिपेत् ॥ 25 ॥ pu«päjanÃd दश-पलं कर्षं च मरिचात् ततः । कृतश् चूर्णो ऽथ-वा वर्तिः सर्वाभिष्यन्द-संभवान् ॥ 26 ॥ हन्ति राग-रुजा-घर्षान् सद्यो दृष्टिं प्रसादयेत् । अयं पाशुपतो योगो रहस्यं भिषजां परम् ॥ 27 ॥ शुष्काक्षि-पाके हविषः पानम् अक्ष्णोश् च तर्पणम् । घृतेन जीवनीयेन नस्यं तैलेन वाणुना ॥ 28 ॥ 16.28द्व् नस्यं तैलेन चाणुना परिषेको हितश् चात्र पयः कोष्णं स-सैन्धवम् । सर्पिर्-युक्तं स्तन्य-पिष्टम् अञ्जनं च महौषधम् ॥ 29 ॥ 16.29च्व् सर्पिर्-युक्तं स्तन्य-घृष्टम् वसा वानूप-सत्-त्वोत्था किञ्-चित्-सैन्धव-नागरा । घृताक्तान् दर्पणे घृष्टान् केशान् मल्लक-संपुटे ॥ 30 ॥ 16.30अव् वसा चानूप-सत्-त्वोत्था दग्ध्वाज्य-पिष्टा लोह-स्था सा मषी श्रेष्ठम् अञ्जनम् । स-शोफे वाल्प-शोफे च स्निग्धस्य व्यधयेत् सिराम् ॥ 31 ॥ 16.31च्व् स-शोफे चाल्प-शोफे च रेकः स्निग्धे पुनर् द्राक्षा-पथ्या-क्वाथ-त्रिवृद्-घृतैः । श्वेत-लोध्रं घृते भृष्टं चूर्णितं तान्तव-स्थितम् ॥ 32 ॥ 16.32च्व् श्वेत-लोध्रं घृत-भृष्टं उष्णाम्बुना विमृदितं सेकः शूल-हरः परम् । दार्वी-प्रपौण्डरीकस्य क्वाथो वाश्च्योतने हितः ॥ 33 ॥ 16.33च्व् दार्व्याः प्रपौण्डरीकस्य यष्टी-हिमोत्पल-क्षीरैः कुर्यान् मूर्धस्य लेपनम् ॥ 33+1ab ॥ संधावांश् च प्रयुञ्जीत घर्ष-रागाश्रु-रुग्-घरान् ॥ 33ªab ॥ ताम्रं लोहे मूत्र-घृष्टं प्रयुक्तं नेत्रे सर्पिर्-धूपितं वेदना-घ्नम् । ताम्रे घृष्टो गव्य-दध्नः सरो वा युक्तः कृष्णा-सैन्धवाभ्यां वरिष्ठः ॥ 34 ॥ शङ्खं ताम्रे स्तन्य-घृष्टं घृताक्तैः शम्याः पत्त्रैर् धूपितं तद् यवैश् च । नेत्रे युक्तं हन्ति संधाव-संज्ञं क्षिप्रं घर्षं वेदनां चाति-तीव्राम् ॥ 35 ॥ उदुम्बर-फलं लोहे घृष्टं स्तन्येन धूपितम् ॥ 36ab ॥ साज्यैः शमी-च्छदैर् दाह-शूल-रागाश्रु-हर्ष-जित् । शिग्रु-पल्लव-निर्यासः सु-घृष्टस् ताम्र-संपुटे ॥ 37 ॥ 16.37च्व् शिग्रु-पल्लव-निर्यासो 16.37द्व् घृष्टस् ताम्रस्य संपुटे द्वि-निशा-त्रि-फला-मुस्तैः प्रमदा-दुग्ध-पेषितैः । सेकः स-शर्करा-क्षौद्रैर् अभिघात-रुजापहः ॥ 37.1+1 ॥ 16.37.1+1ब्व् प्रमदा-दुग्ध-कल्कितैः निषिक्तं तुत्थकं वारान् गो-जले पञ्च-विंशतिम् । स्तन्ये वा छाग-दुग्धे वा सद्यः-कोपे तद् अञ्जनम् ॥ 37.1+2 ॥ घृतेन धूपितो हन्ति शोफ-घर्षाश्रु-वेदनाः । तिलाम्भसा मृत्-कपालं कांस्ये घृष्टं सु-धूपितम् ॥ 38 ॥ निम्ब-पत्त्रैर् घृताभ्यक्तैर् घर्ष-शूलाश्रु-राग-जित् । saædhÃvenäjite नेत्रे विगतौषध-वेदने ॥ 39 ॥ स्तन्येनाश्च्योतनं कार्यं त्रिः परं näjayec च तैः । तालीश-पत्त्र-चपला-नत-लोह-रजो-'ञ्जनैः ॥ 40 ॥ 16.40द्व् -नत-लोह-rasäjanai÷ जाती-मुकुल-कासीस-सैन्धवैर् मूत्र-पेषितैः । ताम्रम् आलिप्य सप्ताहं धारयेत् पेषयेत् ततः ॥ 41 ॥ मूत्रेणैवानु गुटिकाः कार्याश् छाया-विशोषिताः । ताः स्तन्य-घृष्टा घर्षाश्रु-शोफ-कण्डू-विनाशनाः ॥ 42 ॥ 16.42अव् मूत्रेण चानु गुटिकाः 16.42ब्व् कुर्याच् छाया-विशोषिताः व्याघ्री-त्वङ्-मधुकं ताम्र-रजो ऽजा-क्षीर-कल्कितम् । शम्य्-आमलक-पत्त्राज्य-धूपितं शोफ-रुक्-प्रणुत् ॥ 43 ॥ 16.43ब्व् -रजो ऽजा-क्षीर-पेषितम् अम्लोषिते प्रयुञ्जीत पित्ताभिष्यन्द-साधनम् । उत्क्लिष्टाः कफ-पित्तास्र-निचयोत्थाः कुकूणकः ॥ 44 ॥ पक्ष्मोपरोधं शुष्काक्षि-पाकः पूयालसो बिसः । पोथक्य्-अम्लोषितो ऽल्पाख्यः स्यन्द-मन्था विनानिलात् ॥ 45 ॥ एते ऽष्टा-दश पिल्लाख्या दीर्घ-कालानुबन्धिनः । चिकित्सा पृथग् एतेषां स्वं स्वम् उक्ताथ वक्ष्यते ॥ 46 ॥ 16.46द्व् स्वं स्वम् उक्ताथ कथ्यते पिल्ली-भूतेषु सामान्याद् अथ पिल्लाख्य-रोगिणः । स्निग्धस्य छर्दित-वतः सिरा-व्यध-हृतासृजः ॥ 47 ॥ 16.47ब्व् अथ पिल्लाक्षि-रोगिणः विरिक्तस्य च वर्त्मानु निर्लिखेद् Ã-विशुद्धितः । तुत्थकस्य पलं श्वेत-मरिचानि च विंशतिः ॥ 48 ॥ 16.48अव् विरिक्तस्य तु वर्त्मानु 16.48ब्व् विलिखेद् Ã-विशुद्धितः त्रिंशता käjika-पलैः पिष्ट्वा ताम्रे निधापयेत् । पिल्लान् a-पिल्लान् कुरुते बहु-वर्षोत्थितान् अपि ॥ 49 ॥ तत् सेकेनोपदेहाश्रु-कण्डू-शोफांश् च नाशयेत् । करञ्ज-बीजं सुरसं सुमनः-कोरकाणि च ॥ 50 ॥ 16.50द्व् सुमनः-क्षारकाणि च संक्षुद्य साधयेत् क्वाथे पूते तत्र रस-क्रिया । अञ्जनं पिल्ल-भैषज्यं पक्ष्मणां च प्ररोहणम् ॥ 51 ॥ rasäjanaæ सर्ज-रसो रीति-पुष्पं मनःशिला । समुद्र-फेनो लवणं गैरिकं मरिचानि च ॥ 52 ॥ 16.52ब्व् जाती-पुष्पं मनःशिला 16.52च्व् समुद्र-फेनं लवणं अञ्जनं मधुना पिष्टं क्लेद-कण्डू-घ्नम् उत्तमम् । अभया-रस-पिष्टं वा तगरं पिल्ल-नाशनम् ॥ 53 ॥ भावितं बस्त-मूत्रेण स-स्नेहं देवदारु च । सैन्धव-त्रि-फला-कृष्णा-कटुका-शङ्खनाभयः ॥ 54 ॥ 16.54ब्व् स-स्नेहं देवदारु वा स-ताम्र-रजसो वर्तिः पिल्ल-शुक्रक-नाशिनी । पुष्प-कासीस-चूर्णो वा सुरसा-रस-भावितः ॥ 55 ॥ ताम्रे दशाहं tat paillya-पक्ष्म-शात-जिद् अञ्जनम् ॥ 55ªab ॥ अलं च सौवीरकम् अञ्जनं च ताभ्यां समं ताम्र-रजः सु-सूक्ष्मम् । पिल्लेषु रोमाणि निषेवितो ऽसौ चूर्णः करोत्य् एक-शलाकयापि ॥ 56 ॥ 16.56ब्व् ताभ्यां समं ताम्र-रजश् च सूक्ष्मम् 16.56च्व् पिल्लेषु रोमाणि निषेवितो ऽयं लाक्षा-निर्गुण्डी-भृङ्ग-दार्वी-रसेन श्रेष्ठं कार्पासं भावितं सप्त-कृत्वः । दीपः प्रज्वाल्यः सर्पिषा तत्-समुत्था श्रेष्ठा पिल्लानां रोपणार्थे मषी सा ॥ 57 ॥ 16.57द्व् श्रेष्ठा पिल्लानां रोपणार्थं मषी सा वर्त्मावलेखं बहु-शस् तद्-वच् छोणित-मोक्षणम् ॥ 58ab ॥ पुनः पुनर् विरेकं च नित्यम् ÃÓcyotanäjanam । नावनं धूम-पानं च पिल्ल-रोगातुरो भजेत् ॥ 59 ॥ पूयालसे त्व् a-शान्ते ऽन्ते दाहः सूक्ष्म-शलाकया । चतुर्-णवतिर् इत्य् अक्ष्णो हेतु-लक्षण-साधनैः ॥ 60 ॥ 16.60अव् पूयालसे त्व् a-शान्ते तु 16.60च्व् चतुर्-णवतिर् इत्य् अक्ष्णोर् परस्-परम् a-संकीर्णाः कार्त्स्न्येन गदिता गदाः । सर्व-दा च निषेवेत स्वस्थो ऽपि नयन-प्रियः ॥ 61 ॥ पुराण-यव-गोधूम-शालि-षष्टिक-कोद्रवान् । मुद्गादीन् कफ-पित्त-घ्नान् भूरि-सर्पिः-परिप्लुतान् ॥ 62 ॥ शाकं चैवं-विधं मांसं जाङ्गलं dìimaæ सिताम् । सैन्धवं त्रि-फलां द्राक्षां वारि पाने च नाभसम् ॥ 63 ॥ आतप-त्रं पद-त्राणं विधि-वद् दोष-शोधनम् । वर्जयेद् वेग-संरोधम् a-जीर्णाध्यशनानि च ॥ 64 ॥ 16.64द्व् a-जीर्णाध्यशनादि च क्रोध-शोक-दिवा-स्वप्न-रात्रि-जागरणातपान् । विदाहि विष्टम्भ-करं यच् चेहाहार-भेषजम् ॥ 65 ॥ 16.65ब्व् -निशा-जागरणानि च 16.65च्व् विदाह-विष्टम्भ-करं 16.65द्व् यद् यद् आहार-भेषजम् 16.65द्व् विहाराहार-भेषजम् द्वे पाद-मध्ये पृथु-संनिवेशे सिरे गते ते बहु-धा च नेत्रे । ता म्रक्षणोद्वर्तन-लेपनादीन् पाद-प्रयुक्तान् नयने नयन्ति ॥ 66 ॥ 16.66अव् द्वे पाद-मध्ये पृथु-संनिविष्टे 16.66द्व् पाद-प्रयुक्तान् नयनं नयन्ति मलौष्ण्य-संघट्टन-pŬanÃdyais ता दूषयन्ते नयनानि दुष्टाः । भजेत् सदा दृष्टि-हितानि तस्माद् उपानद्-अभ्यञ्जन-धावनानि ॥ 67 ॥ 16.67अव् तलोष्ण-संघट्टन-pŬanÃdyais 16.67अव् मृल्-लोष्ट-संघट्टन-pŬanÃdyais उत्तरस्थान प्रतिश्याय-जल-krŬÃ-कर्ण-कण्डूयनैर् मरुत् । मिथ्या-योगेन शब्दस्य कुपितो ऽन्यैश् च कोपनैः ॥ 1 ॥ प्राप्य श्रोत्र-सिराः कुर्याच् छूलं स्रोतसि वेग-वत् । अर्धावभेदकं स्तम्भं शिशिरान्-अभिनन्दनम् ॥ 2 ॥ चिराच् च पाकं पक्वं तु लसीकाम् अल्प-शः स्रवेत् । श्रोत्रं शून्यम् a-कस्माच् च स्यात् संचार-विचार-वत् ॥ 3 ॥ शूलं पित्तात् स-दाहोषा-शीतेच्छा-श्वयथु-ज्वरम् । आशु-पाकं प्रपक्वं च स-पीत-लसिका-स्रुति ॥ 4 ॥ 17.4ब्व् -शीतेच्छा-श्वयथुर् ज्वरः सा लसीका स्पृशेद् यद् यत् तत् तत् पाकम् उपैति च । कफाच् छिरो-हनु-ग्रीवा-गौरवं मन्द-ता रुजः ॥ 5 ॥ कण्डूः श्वयथुर् उष्णेच्छा पाकाच् छ्वेत-घन-स्रुतिः । करोति श्रवणे शूलम् अभिघातादि-दूषितम् ॥ 6 ॥ 17.6ब्व् पाकाच् छ्वेत-घना स्रुतिः रक्तं पित्त-समानार्ति किञ्-चिद् वाधिक-लक्षणम् । शूलं समुदितैर् दोषैः स-शोफ-ज्वर-तीव्र-रुक् ॥ 7 ॥ पर्यायाद् उष्ण-शीतेच्छां जायते श्रुति-jìya-वत् । पक्वं सितासिता-रक्त-घन-पूय-प्रवाहि च ॥ 8 ॥ शब्द-वाहि-सिरा-संस्थे शृणोति पवने मुहुः । नादान् a-कस्माद् विविधान् कर्ण-नादं वदन्ति तम् ॥ 9 ॥ श्लेष्मणानुगतो वायुर् नादो वा समुपेक्षितः । उच्चैः कृच्छ्राच् छ्रुतिं कुर्याद् बधिर-त्वं क्रमेण च ॥ 10 ॥ 17.10द्व् बधिर-त्वं क्रमेण वा वातेन शोषितः श्लेष्मा श्रोतो लिम्पेत् ततो भवेत् । रुग्-गौरवं पिधानं च स प्रतीनाह-संज्ञितः ॥ 11 ॥ कण्डू-शोफौ कफाच् छ्रोत्रे स्थिरौ तत्-संज्ञया स्मृतौ । कफो विदग्धः पित्तेन स-रुजं नी-रुजं त्व् अपि ॥ 12 ॥ 17.12ब्व् स्थिरौ तत्-संज्ञितौ स्मृतौ 17.12द्व् स-रुजं नी-रुजं त्व् अथ घन-पूति-बहु-क्लेदं कुरुते पूति-कर्णकम् । वातादि-दूषितं श्रोत्रं मांसासृक्-क्लेद-जा रुजम् ॥ 13 ॥ 17.13द्व् मांसासृक्-क्लेद-जां रुजम् खादन्तो जन्तवः कुर्युस् तीव्रां स कृमि-कर्णकः । श्रोत्र-कण्डूयनाज् जाते क्षते स्यात् पूर्व-लक्षणः ॥ 14 ॥ 17.14च्व् श्रोतः-कण्डूयनाज् जाते विद्रधिः पूर्व-वच् चान्यः शोफो ऽर्शो ऽर्बुदम् ईरितम् । तेषु रुक् पूति-कर्ण-त्वं बधिर-त्वं च बाधते ॥ 15 ॥ 17.15ब्व् षो-ढार्शो ऽर्बुदम् ईरितम् 17.15द्व् बधिर-त्वं च जायते गर्भे ऽनिलात् संकुचिता शष्कुली कुचि-कर्णकः । एको नी-रुग् अनेको वा गर्भे मांसाङ्कुरः स्थिरः ॥ 16 ॥ 17.16ब्व् शष्कुली कुञ्चि-कर्णकः 17.16ब्व् शष्कुली कूचि-कर्णकः 17.16द्व् गर्भे मांसाङ्कुरः स्थितः पिप्पली पिप्पली-मानः संनिपाताद् विदारिका । स-वर्णः स-रुजः स्तब्धः श्वयथुः स उपेक्षितः ॥ 17 ॥ कटु-तैल-निभं पक्वः स्रवेत् कृच्छ्रेण रोहति । संकोचयति rƬhà च सा ध्रुवं कर्ण-शष्कुलीम् ॥ 18 ॥ 17.18ब्व् स्रवन् कृच्छ्रेण रोहति सिरा-स्थः कुरुते वायुः पाली-शोषं तद्-आह्वयम् । कृशा दृढा च तन्त्री-वत् पाली वातेन तन्त्रिका ॥ 19 ॥ सु-कुमारे चिरोत्सर्गात् सहसैव प्रवर्धिते । कर्णे शोफः स-रुक् पाल्याम् अरुणः परिपोट-वान् ॥ 20 ॥ परिपोटः स पवनाद् उत्पातः पित्त-शोणितात् । गुर्व्-आभरण-भाराद्यैः श्यावो रुग्-दाह-पाक-वान् ॥ 21 ॥ श्वयथुः स्फोट-पिटिका-रागोषा-क्लेद-संयुतः । पाल्यां शोफो ऽनिल-कफात् सर्वतो निर्-व्यथः स्थिरः ॥ 22 ॥ स्तब्धः स-वर्णः कण्डू-मान् उन्मन्थो गल्लिरश् च सः । दुर्-विद्धे वर्धिते कर्णे स-कण्डू-दाह-पाक-रुक् ॥ 23 ॥ 17.23ब्व् उन्मन्थो गल्लिकश् च सः श्वयथुः संनिपातोत्थः स नाम्ना दुःख-वर्धनः । कफासृक्-कृमि-जाः सूक्ष्माः स-कण्डू-क्लेद-वेदनाः ॥ 24 ॥ लिह्युः पालीम् उपेक्षिताः लेह्याख्याः पिटिकास् ता हि । पिप्पली सर्व-जं शूलं विदारी कुचि-कर्णकः ॥ 25 ॥ 17.25अव् लिह्याख्याः पिटिकास् ता हि 17.25द्व् विदारी कूचि-कर्णकः एषाम् a-साध्या याप्यैका तन्त्रिकान्यांस् तु साधयेत् । पञ्च-विंशतिर् इत्य् उक्ताः कर्ण-रोगा विभागतः ॥ 26 ॥ उत्तरस्थान कर्ण-शूले पवन-जे पिबेद् रात्रौ रसाशितः । वात-घ्न-साधितं सर्पिः कर्णं स्विन्नं च पूरयेत् ॥ 1 ॥ पत्त्राणां पृथग् अश्वत्थ-बिल्वार्कैरण्ड-जन्मनाम् । तैल-सिन्धूत्थ-दिग्धानां स्विन्नानां पुट-पाकतः ॥ 2 ॥ रसैः कवोष्णैस् तद्-वच् च मूलकस्यारलोर् अपि । गणे वात-हरे ऽम्लेषु मूत्रेषु च विपाचितः ॥ 3 ॥ महा-स्नेहो द्रुतं हन्ति सु-तीव्राम् अपि वेदनाम् । महतः पञ्च-मूलस्य këÂhÃt क्षौमेण वेष्टितात् ॥ 4 ॥ तैल-सिक्तात् प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः । योज्यश् चैवं bhadrakëÂhÃt कुष्ठात् këÂhÃc च सारलात् ॥ 5 ॥ 18.5ब्व् स्नेहः सद्यो रुजा-हरः वात-व्याधि-प्रतिश्याय-विहितं हितम् अत्र च । वर्जयेच् छिरसा स्नानं शीताम्भः-पानम् अह्न्य् अपि ॥ 6 ॥ 18.6च्व् वर्जयेच् छिरसः स्नानं पित्त-शूले सिता-युक्त-घृत-स्निग्धं विरेचयेत् । द्राक्षा-यष्टी-शृतं स्तन्यं शस्यते कर्ण-पूरणम् ॥ 7 ॥ यष्ट्य्-अनन्ता-हिमोशीर-काकोली-लोध्र-जीवकैः । मृणाल-बिस-मञ्जिष्ठा-शारिवाभिश् च साधयेत् ॥ 8 ॥ यष्टीमधु-रस-प्रस्थ-क्षीर-द्वि-प्रस्थ-संयुतम् । तैलस्य कुडवं नस्य-पूरणाभ्यञ्जनैर् इदम् ॥ 9 ॥ निहन्ति शूल-दाहोषाः केवलं क्षौद्रम् एव वा । यष्ट्य्-आदिभिश् च स-घृतैः कर्णौ दिह्यात् समन्ततः ॥ 10 ॥ वामयेत् पिप्पली-सिद्ध-सर्पिः-स्निग्धं कफोद्भवे । धूम-नावन-गण्डूष-स्वेदान् कुर्यात् कफापहान् ॥ 11 ॥ लशुनार्द्रक-शिग्रूणां मुरङ्ग्या मूलकस्य च । कदल्याः स्व-रसः श्रेष्ठः कद्-उष्णः कर्ण-पूरणे ॥ 12 ॥ 18.12ब्व् सुरङ्ग्या मूलकस्य च 18.12ब्व् भृङ्गस्य मूलकस्य च अर्काङ्कुरान् अम्ल-पिष्टांस् tailÃktÃÀ लवणान्वितान् । संनिधाय स्नुही-काण्डे कोरिते तच्-छदावृतान् ॥ 13 ॥ 18.13द्व् कोरिते तच् छदावृते स्वेदयेत् पुट-पाकेन स रसः शूल-जित् परम् । रसेन बीजपूरस्य कपित्थस्य च पूरयेत् ॥ 14 ॥ शुक्तेन पूरयित्वा वा फेनेनान्व् अवचूर्णयेत् । अजावि-मूत्र-वंश-त्वक्-सिद्धं तैलं च पूरणम् ॥ 15 ॥ 18.15द्व् -सिद्ध-तैलेन पूरयेत् सिद्धं वा सार्षपं तैलं हिङ्गु-तुम्बुरु-नागरैः । रक्त-जे पित्त-वत् कार्यं सिरां चाशु विमोक्षयेत् ॥ 16 ॥ पक्वे पूय-वहे कर्णे धूम-गण्डूष-नावनम् । युञ्ज्यान् nìÅ-विधानं च दुष्ट-व्रण-हरं च यत् ॥ 17 ॥ स्रोतः प्रमृज्य दिग्धं तु द्वौ कालौ पिचु-वर्तिभिः । पुरेण धूपयित्वा तु माक्षिकेण प्रपूरयेत् ॥ 18 ॥ सुरसादि-गण-क्वाथ-फाणिताक्तां च योजयेत् । पिचु-वर्तिं सु-सूक्ष्मैश् च तच्-चूर्णैर् अवचूर्णयेत् ॥ 19 ॥ 18.19ब्व् -फाणिताक्तां च शीलयेत् 18.19ब्व् -फाणिताक्तां प्रयोजयेत् 18.19ब्व् -फाणिताक्तां नियोजयेत् शूल-क्लेद-गुरु-त्वानां विधिर् एष निवर्तकः । प्रियङ्गु-मधुकाम्बष्ठा-धातक्य्-उत्पल-पर्णिभिः ॥ 20 ॥ मञ्जिष्ठा-लोध्र-लाक्षाभिः कपित्थस्य रसेन च । पचेत् तैलं तद् आस्रावं निगृह्णात्य् आशु पूरणात् ॥ 21 ॥ नाद-बाधिर्ययोः कुर्याद् वात-शूलोक्तम् औषधम् । श्लेष्मानुबन्धे श्लेष्माणम् प्राग् जयेद् वमनादिभिः ॥ 22 ॥ एरण्ड-शिग्रु-वरुण-मूलकात् पत्त्र-जे रसे । चतुर्-गुणे पचेत् तैलं क्षीरे cëÂa-गुणोन्मिते ॥ 23 ॥ 18.23अव् एरण्ड-शिग्रु-तरुण- यष्ट्य्-आह्वा-क्षीर-काकोली-कल्क-युक्तं निहन्ति तत् । नाद-बाधिर्य-शूलानि नावनाभ्यङ्ग-पूरणैः ॥ 24 ॥ 18.24ब्व् -कल्क-युक्तं हिनस्ति तत् पक्वं प्रतिविषा-हिङ्गु-मिशि-त्वक्-स्वर्जिकोषणैः । स-शुक्तैः पूरणात् तैलं रुक्-स्रावा-श्रुति-नाद-नुत् ॥ 25 ॥ 18.25द्व् रुक्-स्राव-श्रुति-नाद-नुत् कर्ण-नादे हितं तैलं सर्षपोत्थं च पूरणे । शुष्क-मूलक-खण्डानां क्षारो हिङ्गु महौषधम् ॥ 26 ॥ शतपुष्पा-वचा-कुष्ठ-दारु-शिग्रु-rasäjanam । सौवर्चल-यव-क्षार-स्वर्जिकउद्भिद-सैन्धवम् ॥ 27 ॥ भूर्ज-ग्रन्थि-विडं मुस्ता मधु-शुक्तं चतुर्-गुणम् । मातुलुङ्ग-रसस् तद्-वत् कदली-स्व-रसश् च तैः ॥ 28 ॥ पक्वं तैलं जयत्य् आशु सु-कृच्छ्रान् अपि पूरणात् । कण्डूं क्लेदं च बाधिर्य-पूति-कर्ण-tva-ruk-k­mÅn ॥ 29 || 18.29cv kaï¬Æ-क्ष्वेडन-बाधिर्य- 18.29च्व् कण्डू-ज्वलन-बाधिर्य- क्षार-तैलम् इदं श्रेष्ठं मुख-दन्तामयेषु च । अथ सुप्ताव् इव स्यातां कर्णौ रक्तं हरेत् ततः ॥ 30 ॥ 18.30द्व् कर्णौ रक्तं हरेत् तयोः स-शोफ-क्लेदयोर् मन्द-श्रुतेर् वमनम् आचरेत् । बाधिर्यं वर्जयेद् बाल-वृद्धयोश् चिर-जं च यत् ॥ 31 ॥ प्रतीनाहे परिक्लेद्य स्नेह-स्वेदैर् विशोधयेत् । कर्ण-शोधनकेनानु कर्णं तैलस्य पूरयेत् ॥ 32 ॥ 18.32द्व् कर्णं तैलेन पूरयेत् स-शुक्त-सैन्धव-मधोर् मातुलुङ्ग-रसस्य वा । शोधनाद् रूक्ष-तोत्पत्तौ घृत-मण्डस्य पूरणम् ॥ 33 ॥ 18.33अव् स-शुक्त-सैन्धवेनाशु 18.33ब्व् मातुलुङ्ग-रसेन वा 18.33द्व् घृत-मण्डेन पूरणम् क्रमो ऽयं मल-पूर्णे ऽपि कर्णे कण्ड्वां कफापहम् । नस्यादि तद्-वच् छोफे ऽपि कटूष्णैश् चात्र लेपनम् ॥ 34 ॥ 18.34द्व् कटूष्णैश् चानु लेपनम् कर्ण-स्रावोदितं कुर्यात् पूति-कृमिण-कर्णयोः । पूरणं कटु-तैलेन विशेषात् कृमि-कर्णके ॥ 35 ॥ 18.35ब्व् पूति-कृमिल-कर्णयोः 18.35ब्व् पूति-कृमिक-कर्णयोः वमि-पूर्वा हिता कर्ण-विद्रधौ विद्रधि-क्रिया । पित्तोत्थ-कर्ण-शूलोक्तं कर्तव्यं क्षत-विद्रधौ ॥ 36 ॥ 18.36अव् वमिः पूर्वं हिता कर्ण- अर्शो-'र्बुदेषु नासा-वद् आमा कर्ण-विदारिका । कर्ण-विद्रधि-वत् साध्या यथा-दोषोदयेन च ॥ 37 ॥ पाली-शोषे ऽनिल-श्रोत्र-शूल-वन् नस्य-लेपनम् । स्वेदं च कुर्यात् स्विन्नां च पालीम् उद्वर्तयेत् तिलैः ॥ 38 ॥ प्रियाल-बीज-यष्ट्य्-आह्व-हयगन्धा-यवान्वितैः । ततः पुष्टि-करैः स्नेहैर् अभ्यङ्गं नित्यम् आचरेत् ॥ 39 ॥ शतावरी-वाजिगन्धा-पयस्यैरण्ड-जीवकैः । तैलं विपक्वं स-क्षीरं पालीनां पुष्टि-कृत् परम् ॥ 40 ॥ कल्केन जीवनीयेन तैलं पयसि पाचितम् । आनूप-मांस-क्वाथे च पाली-पोषण-वर्धनम् ॥ 41 ॥ 18.41च्व् आनूप-मांस-क्वाथेन पालीं छित्त्वाति-संक्षीणां शेषां संधाय पोषयेत् । याप्यैवं तन्त्रिकाख्यापि परिपोटे ऽप्य् अयं विधिः ॥ 42 ॥ उत्पाते शीतलैर् लेपो जलौको-हृत-शोणिते । जम्ब्व्-आम्र-पल्लव-बला-यष्टी-लोध्र-तिलोत्पलैः ॥ 43 ॥ स-धान्याम्लैः स-मञ्जिष्ठैः स-कदम्बैः स-शारिवैः । सिद्धम् अभ्यञ्जने तैलं विसर्पोक्त-घृतानि च ॥ 44 ॥ 18.44च्व् सिद्धम् अभ्यञ्जनं तैलं उन्मन्थे ऽभ्यञ्जनं तैलं गोधा-कर्क-वसान्वितम् । तालपत्त्र्य्-अश्वगन्धार्क-वाकुची-फल-सैन्धवैः ॥ 45 ॥ 18.45ब्व् गोधा-कर्कि-वसान्वितम् 18.45द्व् -वाकुची-तिल-सैन्धवैः सुरसा-लाङ्गलीभ्यां च सिद्धं तीक्ष्णं च नावनम् । दुर्-विद्धे ऽश्मन्त-जम्ब्व्-आम्र-पत्त्र-क्वाथेन सेचिताम् ॥ 46 ॥ 18.46ब्व् सिद्धं तीक्ष्णं तु नावनम् तैलेन पालीं स्व्-अभ्यक्तां सु-श्लक्ष्णैर् अवचूर्णयेत् । चूर्णैर् मधुक-मञ्जिष्ठा-प्रपुण्ड्राह्व-निशोद्भवैः ॥ 47 ॥ 18.47द्व् -प्रपौण्ड्राह्व-निशोद्भवैः 18.47द्व् -पौण्डरीक-निशोद्भवैः लाक्षा-विडङ्ग-सिद्धं च तैलम् अभ्यञ्जने हितम् । स्विन्नां गो-मय-जैः पिण्डैर् बहु-शः परिलेहिकाम् ॥ 48 ॥ विडङ्ग-सारैर् आलिम्पेद् उरभ्री-मूत्र-कल्कितैः । कौटजेङ्गुद-कारञ्ज-बीज-शम्याक-वल्कलैः ॥ 49 ॥ अथ-वाभ्यञ्जनं तैर् वा कटु-तैलं विपाचयेत् । स-निम्ब-पत्त्र-मरिच-मदनैर् लेहिका-व्रणे ॥ 50 ॥ छिन्नं तु कर्णं शुद्धस्य बन्धम् आलोच्य यौगिकम् । शुद्धास्रं लागयेल् लग्ने सद्यश्-छिन्ने विशोधनम् ॥ 51 ॥ 18.51द्व् सम्यक्-छिन्ने विशोधनम् अथ ग्रथित्वा केशान्तं कृत्वा छेदन-लेखनम् । निवेश्य संधिं सुषमं न निम्नं न समुन्नतम् ॥ 52 ॥ अभ्यज्य मधु-सर्पिर्भ्यां पिचु-प्लोतावगुण्ठितम् । सूत्रेणा-gìha-शिथिलं बद्ध्वा चूर्णैर् अवाकिरेत् ॥ 53 ॥ शोणित-स्थापनैर् व्रण्यम् आचारं चादिशेत् ततः । सप्ताहाद् आम-तैलाक्तं शनैर् अपनयेत् पिचुम् ॥ 54 ॥ 18.54अव् शोणितास्थापनैर् व्रण्यम् सु-rƬhaæ जात-रोमाणं श्लिष्ट-संधिं समं स्थिरम् । सु-वर्ष्माणम् a-रोगं च शनैः कर्णं विवर्धयेत् ॥ 55 ॥ 18.55च्व् सु-वर्ष्माणं सु-रोमं च जल-शूकः स्वयङ्गुप्ता रजन्यौ बृहती-फलम् । अश्वगन्धा-बला-हस्ति-पिप्पली-गौर-सर्षपाः ॥ 56 ॥ मूलं कोशातकाश्वघ्न-रूपिका-सप्तपर्ण-जम् । छुच्छुन्दरी काल-मृता गृहं मधु-करी-कृतम् ॥ 57 ॥ जतूका जल-जन्मा च तथा शबरकन्दकम् । एभिः कल्कैः खरं पक्वं स-तैलं माहिषं घृतम् ॥ 58 ॥ 18.58ब्व् तथा शबरकन्दकः हस्त्य्-अश्व-मूत्रेण परम् अभ्यङ्गात् कर्ण-वर्धनम् । अथ कुर्याद् वयः-स्थस्य च्छिन्नां शुद्धस्य नासिकाम् ॥ 59 ॥ छिन्द्यान् नासा-समं पत्त्रं तत्-तुल्यं च कपोलतः । त्वङ्-मांसं नासिकासन्ने रक्षंस् तत् तनु-तां नयेत् ॥ 60 ॥ सीव्येद् गण्डं ततः सूच्या सेविन्या पिचु-युक्तया । नासा-च्छेदे ऽथ लिखिते परिवर्त्योपरि त्वचम् ॥ 61 ॥ 18.61च्व् नासा-च्छेदे सु-लिखिते कपोल-वध्रं संदध्यात् सीव्येन् नासां च यत्नतः । nìÅbhyÃm उत्क्षिपेद् अन्तः सुखोच्छ्वास-प्रवृत्तये ॥ 62 ॥ 18.62अव् कपोल-बन्धं संदध्यात् 18.62अव् कपोल-वध्रीं संदध्यात् आम-तैलेन सिक्त्वानु पत्तङ्ग-madhukäjanai÷ | शोणित-स्थापनैश् चान्यैः सु-श्लक्ष्णैर् अवचूर्णयेत् ॥ 63 ॥ 18.63ब्व् पतङ्ग-madhukäjanai÷ 18.63च्व् शोणितास्थापनैश् चान्यैः ततो मधु-घृताभ्यक्तं बद्ध्वाचारिकम् आदिशेत् । ज्ञात्वावस्थान्तरं कुर्यात् सद्यो-व्रण-विधिं ततः ॥ 64 ॥ 18.64ब्व् बद्ध्वाचारम् अथादिशेत् छिन्द्याद् rƬhe ऽधिकं मांसं नासोपान्ताच् च चर्म तत् । सीव्येत् ततश् च सु-श्लक्ष्णं हीनं संवर्धयेत् पुनः ॥ 65 ॥ 18.65ब्व् नासोपान्ताच् च चर्म-वत् निवेशिते यथा-न्यासं सद्यश्-छिन्ने ऽप्य् अयं विधिः । nìÅ-योगाद् विनौष्ठस्य नासा-संधान-वद् विधिः ॥ 66 ॥ 18.66ब्व् सद्यश्-छेदे ऽप्य् अयं विधिः उत्तरस्थान अवश्यायानिल-रजो-bhëyÃti-स्वप्न-जागरैः । नीचात्य्-उच्चोपधानेन पीतेनान्येन वारिणा ॥ 1 ॥ अत्य्-अम्बु-पान-रमण-च्छर्दि-bëpa-ग्रहादिभिः । क्रुद्धा वातोल्बणा दोषा नासायां स्त्यान-तां गताः ॥ 2 ॥ 19.2च्व् क्षुब्धा वातोल्बणा दोषा 19.2च्व् वृद्धा वातोल्बणा दोषा जनयन्ति प्रतिश्यायं वर्धमानं क्षय-प्रदम् । तत्र वातात् प्रतिश्याये मुख-शोषो भृशं क्षवः ॥ 3 ॥ घ्राणोपरोध-निस्तोद-दन्त-शङ्ख-शिरो-व्यथाः । कीटिका इव सर्पन्तीर् मन्यते परितो भ्रुवौ ॥ 4 ॥ 19.4च्व् कीटका इव सर्पन्ति स्वर-सादश् चिरात् पाकः शिशिराच्छ-कफ-स्रुतिः । पित्तात् तृष्णा-ज्वर-घ्राण-पिटिका-संभव-भ्रमाः ॥ 5 ॥ 19.5च्व् पित्तात् तृष्णा-ज्वरो घ्राणे 19.5द्व् पिटिका-संभव-भ्रमाः नासाग्र-पाको रूक्षोष्ण-ताम्र-पीत-कफ-स्रुतिः । कफात् कासो '-रुचिः श्वासो वमथुर् गात्र-गौरवम् ॥ 6 ॥ माधुर्यं वदने कण्डूः स्निग्ध-शुक्ल-कफ-स्रुतिः । सर्व-जो लक्षणैः सर्वैर् a-कस्माद् वृद्धि-शान्ति-मान् ॥ 7 ॥ 19.7ब्व् स्निग्ध-शुक्ल-घन-स्रुतिः 19.7ब्व् स्निग्ध-शुक्ल-घना स्रुतिः दुष्टं नासा-सिराः प्राप्य प्रतिश्यायं करोत्य् असृक् । उरसः सुप्त-ता ताम्र-नेत्र-त्वं श्वास-पूति-ता ॥ 8 ॥ कण्डूः श्रोत्राक्षि-नासासु पित्तोक्तं चात्र लक्षणम् । सर्व एव प्रतिश्याया दुष्ट-तां यान्त्य् उपेक्षिताः ॥ 9 ॥ 19.9ब्व् पित्तोत्थं चात्र लक्षणम् यथोक्तोपद्रवाधिक्यात् स सर्वेन्द्रिय-तापनः । साग्नि-साद-ज्वर-श्वास-कासोरः-पार्श्व-वेदनः ॥ 10 ॥ कुप्यत्य् a-कस्माद् बहु-शो मुख-दौर्गन्ध्य-शोफ-कृत् । नासिका-क्लेद-संशोष-शुद्धि-रोध-करो मुहुः ॥ 11 ॥ 19.11ब्व् मुख-दौर्गन्ध्य-शोष-कृत् पूयोपमासिता-रक्त-ग्रथित-श्लेष्म-संस्रुतिः । मूर्छन्ति चात्र कृमयो दीर्घ-स्निग्ध-सिताणवः ॥ 12 ॥ 19.12अव् पूयोपमासिता रक्ता 19.12ब्व् -ग्रथिता श्लेष्म-संस्रुतिः 19.12ब्व् ग्रथित-श्लेष्म-संस्रुतिः पक्व-लिङ्गानि तेष्व् अङ्ग-लाघवं क्षवथोः शमः । श्लेष्मा स-चिक्कणः पीतो '-ज्ञानं च रस-गन्धयोः ॥ 13 ॥ 19.13द्व् ज्ञानं च रस-गन्धयोः तीक्ष्णाघ्राणोपयोगार्क-रश्मि-सूत्र-तृणादिभिः । वात-कोपिभिर् अन्यैर् वा नासिका-तरुणास्थनि ॥ 14 ॥ 19.14अव् तीक्ष्ण-घ्राणोपयोगार्क- विघट्टिते ऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् । निवृत्तः कुरुते ऽत्य्-अर्थं क्षवथुं स भृश-क्षवः ॥ 15 ॥ 19.15ब्व् रुद्धः शृङ्गाटकं व्रजन् 19.15द्व् क्षवथुं स भृशङ्-क्षवः शोषयन् नासिका-स्रोतः कफं च कुरुते ऽनिलः । शूक-पूर्णाभ-नासा-त्वं कृच्छ्राद् उच्छ्वसनं ततः ॥ 16 ॥ 19.16अव् शोषयेन् नासिका-स्रोतः 19.16च्व् शूक-पूर्णाभ-कण्ठ-त्वं 19.16च्व् शूक-पूर्णाभ-नास-त्वं स्मृतो ऽसौ नासिका-शोषो नासानाहे तु जायते । नद्ध-त्वम् इव नासायाः श्लेष्म-रुद्धेन वायुना ॥ 17 ॥ निःश्वासोच्छ्वास-संरोधात् स्रोतसी संवृते इव । पचेन् नासा-पुटे पित्तं त्वङ्-मांसं दाह-शूल-वत् ॥ 18 ॥ स घ्राण-पाकः स्रावस् तु तत्-संज्ञः श्लेष्म-संभवः । अच्छो जलोपमो ऽजस्रं विशेषान् निशि जायते ॥ 19 ॥ कफः प्रवृद्धो नासायां रुद्ध्वा स्रोतांस्य् a-पीनसम् । कुर्यात् स-घुर्घुर-श्वासं पीनसाधिक-वेदनम् ॥ 20 ॥ 19.20ब्व् रुद्धः स्रोतःसु पीनसम् अवेर् इव स्रवत्य् अस्य प्रक्लिन्ना तेन नासिका । अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम् ॥ 21 ॥ रक्तेन नासा दग्धेव बाह्यान्तः-स्पर्शना-सहा । भवेद् धूमोपमोच्छ्वासा सा दीप्तिर् दहतीव च ॥ 22 ॥ तालु-मूले मलैर् दुष्टैर् मारुतो मुख-नासिकात् । श्लेष्मा च पूतिर् निर्गच्छेत् पूति-नासं वदन्ति तम् ॥ 23 ॥ निचयाद् अभिघाताद् वा पूयासृङ् नासिका स्रवेत् । तत् पूय-रक्तम् आख्यातं शिरो-दाह-रुजा-करम् ॥ 24 ॥ पित्त-श्लेष्मावरुद्धो ऽन्तर् नासायां शोषयेन् मरुत् । कफं स शुष्कः पुट-तां प्राप्नोति पुटकं तु तत् ॥ 25 ॥ 19.25च्व् कफं स शुष्क-पुट-तां अर्शो-'र्बुदानि विभजेद् दोष-लिङ्गैर् यथा-यथम् । सर्वेषु कृच्छ्रोच्छ्वसनं पीनसः प्रततं क्षुतिः ॥ 26 ॥ 19.26द्व् पीनसः प्रततं क्षवः 19.26द्व् पीनसः सततं क्षुतिः सानुनासिक-वादि-त्वं पूति-नासः शिरो-व्यथा । अष्टा-दशानाम् इत्य् एषां यापयेद् दुष्ट-पीनसम् ॥ 27 ॥ 19.27ब्व् पूति-नासा शिरो-व्यथा 19.27ब्व् पूतिर् नासा शिरो-व्यथा 19.27च्व् अष्टा-दशानाम् एतेषां 19.27द्व् यापयेद् दुष्ट-पीनसान् 19.27द्व् वर्जयेद् दुष्ट-पीनसम् उत्तरस्थान सर्वेषु पीनसेष्व् आदौ निवातागार-गो भजेत् । स्नेहन-स्वेद-वमन-धूम-गण्डूष-धारणम् ॥ 1 ॥ 20.1ब्व् निवातागार-गो भवेत् वासो गुरूष्णं शिरसः सु-घनं परिवेष्टनम् । लघ्व्-अम्ल-लवणं स्निग्धम् उष्णं भोजनम् a-द्रवम् ॥ 2 ॥ 20.2च्व् लघ्व्-अम्ल-लवण-स्निग्धम् 20.2च्व् लघ्व् अम्लं लवणं स्निग्धम् धन्व-मांस-गुड-क्षीर-चणक-त्रि-कटूत्कटम् । यव-गोधूम-भूयिष्ठं दधि-dìima-सारिकम् ॥ 3 ॥ 20.3द्व् दधि-dìima-साधितम् बाल-मूलक-जो यूषः कुलत्थोत्थश् च पूजितः । कवोष्णं दश-मूलाम्बु जीर्णां वा वारुणीं पिबेत् ॥ 4 ॥ जिघ्रेच् चोरक-तर्कारी-वचाजाज्य्-उपकुञ्चिकाः । व्योष-तालीश-चविका-तिन्तिडीकाम्ल-वेतसम् ॥ 5 ॥ मनःशिला-विडङ्गाल-वचा-त्रि-कटु-हिङ्गुभिः । चूर्णी-कृत्य समाघ्रातः प्रतिश्यायो विनश्यति ॥ 5.1+1 ॥ tad-vad doraka-vally-एला-लवा-तार्क्ष्य-द्वि-जीरकैः ॥ 5.1+2ab ॥ साग्न्य्-अजाजि द्वि-पलिकं त्वग्-एला-पत्त्र-पादिकम् । जीर्णाद् गुडात् तुलार्धेन पक्वेन वटकी-कृतम् ॥ 6 ॥ पीनस-श्वास-कास-घ्नं रुचि-स्वर-करं परम् । शताह्वा-त्वग्-बला मूलं श्योणाकैरण्ड-बिल्व-जम् ॥ 7 ॥ सारग्वधं पिबेद् धूमं वसाज्य-मदनान्वितम् । अथ-वा स-घृतान् सक्तून् कृत्वा मल्लक-संपुटे ॥ 8 ॥ त्यजेत् स्नानं शुचं क्रोधं भृशं शय्यां हिमं जलम् । पिबेद् वात-प्रतिश्याये सर्पिर् वात-घ्न-साधितम् ॥ 9 ॥ पटु-पञ्चक-सिद्धं वा विदार्य्-आदि-गणेन वा । स्वेद-नस्यादिकां कुर्यात् चिकित्साम् अर्दितोदिताम् ॥ 10 ॥ पित्त-रक्तोत्थयोः पेयं सर्पिर् मधुरकैः शृतम् । परिषेकान् प्रदेहांश् च शीतैः कुर्वीत शीतलान् ॥ 11 ॥ धव-त्वक्-त्रि-फला-श्यामा-श्रीपर्णी-यष्टि-तिल्वकैः । क्षीरे दश-गुणे तैलं नावनं स-निशैः पचेत् ॥ 12 ॥ 20.12ब्व् -श्रीपर्णी-यष्टि-बिल्वकैः कफ-जे लङ्घनं लेपः शिरसो गौर-सर्षपैः । स-क्षारं वा घृतम् पीत्वा वमेत् पिष्टैस् तु नावनम् ॥ 13 ॥ 20.13च्व् स-क्षारं च घृतं पीत्वा 20.13च्व् स-क्षारं तु घृतं पीत्वा बस्ताम्बुना पटु-व्योष-वेल्ल-वत्सक-जीरकैः । कटु-तीक्ष्णैर् घृतैर् नस्यैः कवडैः सर्व-जं जयेत् ॥ 14 ॥ यक्ष्म-कृमि-क्रमं कुर्वन् यापयेद् दुष्ट-पीनसम् । व्योषोरुबूक-कृमिजिद्-दारु-माद्री-गदेङ्गुदम् ॥ 15 ॥ 20.15अव् यक्ष्म-कृमि-क्रमं कुर्यात् 20.15द्व् -दारु-माद्र्य्-अम्बुदेङ्गुदम् वार्ताक-बीजं त्रिवृता सिद्धार्थः पूति-मत्स्यकः । अग्निमन्थस्य पुष्पाणि पीलु-शिग्रु-फलानि च ॥ 16 ॥ अश्व-विड्-रस-मूत्राभ्यां हस्ति-मूत्रेण चैकतः । क्षौम-गर्भां कृतां वर्तिं धूमं घ्राणास्यतः पिबेत् ॥ 17 ॥ क्षवथौ पुटकाख्ये च तीक्ष्णैः प्रधमनं हितम् । शुण्ठी-कुष्ठ-कणा-वेल्ल-द्राक्षा-कल्क-कषाय-वत् ॥ 18 ॥ साधितं तैलम् आज्यं वा नस्यं क्षव-पुट-प्रणुत् । नासा-शोषे बला-तैलं पानादौ भोजनं रसैः ॥ 19 ॥ स्निग्धो धूमस् तथा स्वेदो नासानाहे ऽप्य् अयं विधिः । पाके दीप्तौ च पित्त-घ्नं तीक्ष्णं नस्यादि संस्रुतौ ॥ 20 ॥ 20.20द्व् तीक्ष्णं नस्यादि शस्यते कफ-पीनस-वत् पूति-नासा-पीनसयोः क्रिया । लाक्षा-करञ्ज-मरिच-वेल्ल-हिङ्गु-कणा-गुडैः ॥ 21 ॥ अवि-मूत्र-द्रुतैर् नस्यं कारयेद् वमने कृते । शिग्रु-सिंही-निकुम्भानां बीजैः स-व्योष-सैन्धवैः ॥ 22 ॥ स-वेल्ल-सुरसैस् तैलं नावनं परमं हितम् । पूय-रक्ते नवे कुर्याद् रक्त-पीनस-वत् क्रमम् ॥ 23 ॥ 20.23द्व् रक्त-पीनस-वत् क्रियाम् अति-प्रवृद्धे nìÅ-वद् दग्धेष्व् अर्शो-'र्बुदेषु च । निकुम्भ-कुम्भ-सिन्धूत्थ-मनोह्वाल-कणाग्निकैः ॥ 24 ॥ 20.24ब्व् दग्धेष्व् अर्शो-'र्बुदेषु तु कल्कितैर् घृत-मध्व्-अक्तां घ्राणे वर्तिं प्रवेशयेत् । शिग्र्व्-आदि-नावनं चात्र पूति-नासोदितं भजेत् ॥ 25 ॥ 20.25अव् कल्कितैर् घृत-मध्व्-आक्तां उत्तरस्थान मात्स्य-माहिष-वाराह-पिशितामक-मूलकम् । mëa-सूप-दधि-क्षीर-शुक्तेक्षु-रस-फाणितम् ॥ 1 ॥ 21.1अव् मत्स्य-माहिष-वाराह- अवाक्-शय्यां च भजतो द्विषतो दन्त-धावनम् । धूम-च्छर्दन-गण्डूषान् उचितं च सिरा-व्यधम् ॥ 2 ॥ क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्य् अन्तर् मुखं गदान् । तत्र खण्डौष्ठ इत्य् उक्तो वातेनौष्ठो द्वि-धा कृतः ॥ 3 ॥ 21.3ब्व् कुर्वन्त्य् अन्तर्-मुखे गदान् ओष्ठ-कोपे तु पवनात् स्तब्धाव् ओष्ठौ महा-रुजौ । दाल्येते परिपाट्येते परुषासित-कर्कशौ ॥ 4 ॥ पित्तात् तीक्ष्ण-सहौ पीतौ सर्षपाकृतिभिश् चितौ । पिटिकाभिर् बहु-क्लेदाव् आशु-पाकौ कफात् पुनः ॥ 5 ॥ 21.5च्व् पिटिकाभिर् महा-क्लेदाव् शीता-सहौ गुरू शूनौ स-वर्ण-पिटिकाचितौ । संनिपाताद् अनेकाभौ दुर्-गन्धास्राव-पिच्छिलौ ॥ 6 ॥ 21.6द्व् दुर्-गन्ध-स्राव-पिच्छिलौ 21.6द्व् दुर्-गन्धाव् अति-पिच्छिलौ a-कस्मान् म्लान-संशून-रुजौ विषम-पाकिनौ । रक्तोपसृष्टौ रुधिरं स्रवतः शोणित-प्रभौ ॥ 7 ॥ खर्जूर-सदृशं चात्र क्षीणे रक्ते ऽर्बुदं भवेत् । मांस-पिण्डोपमौ मांसात् स्यातां मूर्छत्-कृमी क्रमात् ॥ 8 ॥ तैलाभ-श्वयथु-क्लेदौ स-कण्ड्वौ मेदसा मृदू । क्षत-जाव् अवदीर्येते पाट्येते चा-सकृत् पुनः ॥ 9 ॥ 21.9ब्व् स-कण्डू मेदसा मृदू 21.9द्व् पाट्येते वा-सकृत् पुनः ग्रथितौ च पुनः स्यातां कण्डूलौ दशन-च्छदौ । जल-बुद्बुद-वद् वात-कफाद् ओष्ठे जलार्बुदम् ॥ 10 ॥ गण्डालजी स्थिरः शोफो गण्डे दाह-ज्वरान्वितः । वाताद् उष्ण-सहा दन्ताः शीत-स्पर्शे ऽधिक-व्यथाः ॥ 11 ॥ दाल्यन्त इव शूलेन शीताख्यो दालनश् च सः । दन्त-हर्षे प्रवाताम्ल-शीत-भक्षा-क्षमा द्वि-जाः ॥ 12 ॥ 21.12द्व् -शीत-भक्ष्या-सहा द्वि-जाः भवन्त्य् अम्लाशनेनेव स-रुजाश् चलिता इव । दन्त-भेदे द्वि-जास् तोद-भेद-रुक्-स्फुटनान्विताः ॥ 13 ॥ 21.13ब्व् स-रुजश् चलिता इव 21.13द्व् -भेद-रुक्-वेदनान्विताः चालश् चलद्भिर् दशनैर् भक्षणाद् अधिक-व्यथैः । करालस् तु करालानां दशनानां समुद्गमः ॥ 14 ॥ 21.14द्व् दशनानां समुद्भवः 21.14द्व् दशनानां समुद्भवे दन्तो ऽधिको ऽधि-दन्ताख्यः स चोक्तः खलु वर्धनः । जायमाने ऽति-रुग् दन्ते जाते तत्र तु शाम्यति ॥ 15 ॥ 21.15च्व् जायते जायमाने ऽति 21.15द्व् रुग् जाते तत्र शाम्यति a-धावनान् मलो दन्ते कफो वा वात-शोषितः । पूति-गन्धिः स्थिरी-भूतः शर्करा साप्य् उपेक्षिता ॥ 16 ॥ 21.16च्व् पूति-गन्धः स्थिरी-भूतः 21.16द्व् शर्करा सो ऽप्य् उपेक्षितः शातयत्य् अणु-शो दन्तात् कपालानि कपालिका । श्यावः श्याव-त्वम् आयातो रक्त-पित्तानिलैर् द्वि-जः ॥ 17 ॥ 21.17अव् शातयत्य् अणु-शो दन्त- 21.17ब्व् -कपालानि कपालिका 21.17च्व् श्यावः श्याव-त्वम् ÃyÃtà 21.17द्व् रक्त-पित्तानिलैर् द्वि-जाः स-मूलं दन्तम् आश्रित्य दोषैर् उल्बण-मारुतैः । शोषिते मज्ज्ञि सुषिरे दन्ते ऽन्न-मल-पूरिते ॥ 18 ॥ पूति-त्वात् कृमयः सूक्ष्मा जायन्ते जायते ततः । a-हेतु-तीव्रार्ति-शमः स-संरम्भो ऽसितश् चलः ॥ 19 ॥ प्रलूनः पूय-रक्त-स्रुत् स चोक्तः कृमि-दन्तकः । श्लेष्म-रक्तेन पूतीनि वहन्त्य् अस्रम् a-हेतुकम् ॥ 20 ॥ 21.20अव् प्रभूत-पूय-रक्त-स्रुत् शीर्यन्ते दन्त-मांसानि मृदु-क्लिन्नासितानि च । शीतादो ऽसाव् उप-कुशः पाकः पित्तासृग्-उद्भवः ॥ 21 ॥ दन्त-मांसानि दह्यन्ते रक्तान्य् उत्सेध-वन्त्य् अतः । कण्डू-मन्ति स्रवन्त्य् अस्रम् आध्मायन्ते ऽसृजि स्थिते ॥ 22 ॥ चला मन्द-रुजो दन्ताः पूति वक्त्रं च जायते । दन्तयोस् त्रिषु वा शोफो बदरास्थि-निभो घनः ॥ 23 ॥ कफास्रात् तीव्र-रुक् शीघ्रं पच्यते दन्त-पुप्पुटः । दन्त-मांसे मलैः सास्रैर् बाह्यान्तः श्वयथुर् गुरुः ॥ 24 ॥ स-रुग्-दाहः स्रवेद् भिन्नः पूयास्रं दन्त-विद्रधिः । श्वयथुर् दन्त-मूलेषु रुजा-वान् पित्त-रक्त-जः ॥ 25 ॥ 21.25ब्व् पूयास्रे दन्त-विद्रधिः लाला-स्रावी स सुषिरो दन्त-मांस-प्रशातनः । स संनिपाताज् ज्वर-वान् स-पूय-रुधिर-स्रुतिः ॥ 26 ॥ 21.26च्व् स संनिपात-ज्वर-वान् महा-सुषिर इत्य् उक्तो विशीर्ण-द्वि-ज-बन्धनः । दन्तान्ते कील-वच् छोफो हनु-कर्ण-रुजा-करः ॥ 27 ॥ 21.27ब्व् विशीर्ण-रद-बन्धनः प्रतिहन्त्य् अभ्यवहृतिम् श्लेष्मणा सो ऽधि-मांसकः । घृष्टेषु दन्त-मांसेषु संरम्भो जायते महान् ॥ 28 ॥ यस्मिंश् चलन्ति दन्ताश् च स विदर्भो ऽभिघात-जः । दन्त-मांसाश्रितान् रोगान् यः साध्यान् अप्य् उपेक्षते ॥ 29 ॥ 21.29ब्व् स वैदर्भो ऽभिघात-जः अन्तस् तस्यास्रवन् दोषः सूक्ष्मां संजनयेद् गतिम् । पूयं मुहुः सा स्रवति त्वङ्-मांसास्थि-प्रभेदिनी ॥ 30 ॥ ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर् यथोदितैः । शाक-पत्त्र-खरा सुप्ता स्फुटिता वात-दूषिता ॥ 31 ॥ जिह्वा पित्तात् स-दाहोषा रक्तैर् मांसाङ्कुरैश् चिता । शाल्मली-कण्टकाभैस् तु कफेन बहला गुरुः ॥ 32 ॥ 21.32द्व् कफेन बहुला गुरुः कफ-पित्ताद् अधः शोफो जिह्वा-स्तम्भ-कृद् उन्नतः । मत्स्य-गन्धिर् भवेत् पक्वः सो ऽलसो मांस-शातनः ॥ 33 ॥ प्रबन्धने ऽधो जिह्वायाः शोफो जिह्वाग्र-संनिभः । साङ्कुरः कफ-पित्तास्रैर् लालोषा-स्तम्भ-वान् खरः ॥ 34 ॥ 21.34अव् प्रलम्बनो ऽधो जिह्वायाः अधि-जिह्वः स-रुक्-कण्डुर् वाक्याहार-विघात-कृत् । तादृग् एवोप-जिह्वस् तु जिह्वाया उपरि स्थितः ॥ 35 ॥ तालु-मांसे ऽनिलाद् दुष्टे पिटिकाः स-रुजः खराः । बह्व्यो घनाः स्राव-युतास् तास् तालु-पिटिकाः स्मृताः ॥ 36 ॥ 21.36ब्व् पिटिकाः स-रुजाः खराः 21.36च्व् बह्व्यो घनाः स्राव-युक्तास् तालु-मूले कफात् सास्रान् मत्स्य-वस्ति-निभो मृदुः । प्रलम्बः पिच्छिलः शोफो नासयाहारम् ईरयन् ॥ 37 ॥ कण्ठोपरोध-तृट्-कास-वमि-कृत् गल-शुण्डिका । तालु-मध्ये नि-रुङ् मांसं संहतं तालु-संहतिः ॥ 38 ॥ पद्माकृतिस् तालु-मध्ये रक्ताच् छ्वयथुर् अर्बुदम् । कच्छपः कच्छपाकारश् चिर-वृद्धिः कफाद् a-रुक् ॥ 39 ॥ कोलाभः श्लेष्म-मेदोभ्यां पुप्पुटो नी-रुजः स्थिरः । पित्तेन पाकः पाकाख्यः पूयास्रावी महा-रुजः ॥ 40 ॥ वात-पित्त-ज्वरायासैस् तालु-शोषस् तद्-आह्वयः । जिह्वा-प्रबन्ध-जाः कण्ठे दारुणा मार्ग-रोधिनः ॥ 41 ॥ मांसाङ्कुराः शीघ्र-चया रोहिणी शीघ्र-कारिणी । कण्ठास्य-शोष-कृद् वातात् सा हनु-श्रोत्र-रुक्-करी ॥ 42 ॥ 21.42ब्व् रोहिणी साशु-कारिणी पित्ताज् ज्वरोषा-तृण्-मोह-कण्ठ-धूमायनान्विता । क्षिप्र-जा क्षिप्र-पाकाति-रागिणी स्पर्शना-सहा ॥ 43 ॥ कफेन पिच्छिला पाण्डुर् असृजा स्फोटकाचिता । तप्ताङ्गार-निभा कर्ण-रुक्-करी पित्त-जाकृतिः ॥ 44 ॥ गम्भीर-पाका निचयात् सर्व-लिङ्ग-समन्विता । दोषैः कफोल्बणैः शोफः कोल-वद् ग्रथितोन्नतः ॥ 45 ॥ शूक-कण्टक-वत् कण्ठे शालूको मार्ग-रोधनः । वृन्दो वृत्तोन्नतो दाह-ज्वर-कृद् गल-पार्श्व-गः ॥ 46 ॥ हनु-संध्य्-आश्रितः कण्ठे कार्पासी-फल-संनिभः । पिच्छिलो मन्द-रुक् शोफः कठिनस् तुण्डिकेरिका ॥ 47 ॥ 21.47ब्व् कर्पासी-फल-संनिभः बाह्यान्तः श्वयथुर् घोरो गल-मार्गार्गलोपमः । गलौघो मूर्ध-गुरु-ता-तन्द्रा-लाला-ज्वर-प्रदः ॥ 48 ॥ वलयं नाति-रुक् शोफस् तद्-वद् एवायतोन्नतः । मांस-कीलो गले दोषैर् एको ऽनेको ऽथ-वा 'ल्प-रुक् ॥ 49 ॥ कृच्छ्रोच्छ्वासाभ्यवहृतिः पृथु-मूलो गिलायुकः । भूरि-मांसाङ्कुर-वृता तीव्र-तृड्-ज्वर-मूर्ध-रुक् ॥ 50 ॥ 21.50ब्व् पृथु-मूलो गलायुकः शत-घ्नी निचिता वर्तिः शत-घ्नीवाति-रुक्-करी । व्याप्त-सर्व-गलः शीघ्र-जन्म-पाको महा-रुजः ॥ 51 ॥ 21.51अव् शत-घ्नी-निचितेवान्तः 21.51ब्व् शत-घ्नी चाति-रुक्-करी पूति-पूय-निभ-स्रावी श्वयथुर् गल-विद्रधिः । जिह्वावसाने कण्ठादाव् a-पाकं श्वयथुं मलाः ॥ 52 ॥ जनयन्ति स्थिरं रक्तं नी-रुजं तद् गलार्बुदम् ॥ 53ab ॥ 21.53ब्व् नी-रुजं तं गलार्बुदम् पवन-श्लेष्म-मेदोभिर् गल-गण्डो भवेद् बहिः ॥ 53cd ॥ वर्धमानः स कालेन मुष्क-वल् लम्बते ऽति-रुक् ॥ 53ef ॥ 21.53fv मुष्क-वल् लम्बते नि-रुक् कृष्णो ऽरुणो वा todìhya÷ स वातात् कृष्ण-राजि-मान् । वृद्धस् तालु-गले शोषं कुर्याच् च वि-रसास्य-ताम् ॥ 54 ॥ स्थिरः स-वर्णः कण्डू-मान् शीत-स्पर्शो गुरुः कफात् । वृद्धस् तालु-गले लेपं कुर्याच् च मधुरास्य-ताम् ॥ 55 ॥ 21.55च्व् वृद्धस् तालु-गले शोफं मेदसः श्लेष्म-वद् धानि-वृद्ध्योः सो ऽनुविधीयते । देहं वृद्धश् च कुरुते गले शब्दं स्वरे ऽल्प-ताम् ॥ 56 ॥ श्लेष्म-रुद्धानिल-गतिः शुष्क-कण्ठो हत-स्वरः । ताम्यन् प्रसक्तं श्वसिति येन स स्वर-हानिलात् ॥ 57 ॥ करोति वदनस्यान्तर् व्रणान् सर्व-सरो ऽनिलः । संचारिणो ऽरुणान् रूक्षान् ओष्ठौ ताम्रौ चल-त्वचौ ॥ 58 ॥ जिह्वा शीता-सहा गुर्वी स्फुटिता कण्टकाचिता । विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः ॥ 59 ॥ 21.59द्व् मुखं पाको मुखस्य च अधः प्रतिहतो वायुर् अर्शो-गुल्म-कफादिभिः । यात्य् ऊर्ध्वं वक्त्र-दौर्गन्ध्यं कुर्वन्न् ऊर्ध्व-गुदस् तु सः ॥ 60 ॥ 21.60द्व् कुर्वन्न् ऊर्ध्व-गदस् तु सः मुखस्य पित्त-जे पाके दाहोषे तिक्त-वक्त्र-ता । क्षारोक्षित-क्षत-समा व्रणास् तद्-वच् च रक्त-जे ॥ 61 ॥ कफ-जे मधुरास्य-त्वं कण्डू-मत्-पिच्छिला व्रणाः । अन्तः-कपोलम् आश्रित्य श्याव-पाण्डु कफो ऽर्बुदम् ॥ 62 ॥ 21.62द्व् श्यावं पाण्डु कफो ऽर्बुदम् कुर्यात् तद् घट्टितं छिन्नं मृदितं च विवर्धते । मुख-पाको भवेत् सास्रैः सर्वैः सर्वाकृतिर् मलैः ॥ 63 ॥ 21.63अव् कुर्यात् तत् पाटितं छिन्नं 21.63अव् कुर्यात् तद् व्यधितं छिन्नं पूत्य्-आस्य-ता च तैर् एव दन्त-këÂhÃdi-विद्विषः । ओष्ठे गण्डे द्वि-जे मूले जिह्वायां तालुके गले ॥ 64 ॥ वक्त्रे सर्व-त्र चेत्य् उक्ताः पञ्च-सप्ततिर् आमयाः । एका-दशैको दश च त्रयो-दश तथा च ष ॥ 65 ॥ अष्टाव् अष्टा-daÓëÂau च क्रमात् तेष्व् अन्-उपक्रमाः । करालो मांस-रक्तौष्ठाव् अर्बुदानि जलाद् विना ॥ 66 ॥ 21.66ब्व् क्रमाद् एष्व् अन्-उपक्रमाः कच्छपस् तालु-पिटिका गलौघः सुषिरो महान् । स्वर-घ्नोर्ध्व-गुद-श्याव-शत-घ्नी-वलयालसाः ॥ 67 ॥ 21.67च्व् स्वर-घ्नोर्ध्व-गद-श्याव- nìy-ओष्ठ-कोपौ निचयाद् रक्तात् सर्वैश् च रोहिणी । दशने स्फुटिते दन्त-भेदः पक्वोप-जिह्विका ॥ 68 ॥ गल-गण्डः स्वर-भ्रंशी कृच्छ्रोच्छ्वासो ऽति-वत्सरः । याप्यस् तु हर्षो भेदश् च शेषाञ् छस्त्रौषधैर् जयेत् ॥ 69 ॥ 21.69अव् गल-गण्डः स्वर-भ्रंशः उत्तरस्थान खण्डौष्ठस्य विलिख्यान्तौ स्यूत्वा व्रण-वद् आचरेत् । यष्टी-ज्योतिष्मती-लोध्र-श्रावणी-शारिवोत्पलैः ॥ 1 ॥ पटोल्या काकमाच्या च तैलम् अभ्यञ्जनं पचेत् । नस्यं च तैलं वात-घ्न-मधुर-स्कन्ध-साधितम् ॥ 2 ॥ महा-स्नेहेन वातौष्ठे सिद्धेनाक्तः पिचुर् हितः । देव-धूप-मधूच्छिष्ट-गुग्गुल्व्-अमरदारुभिः ॥ 3 ॥ यष्ट्य्-आह्व-चूर्ण-युक्तेन तेनैव प्रतिसारणम् । nìy-ओष्ठं स्वेदयेद् दुग्ध-सिद्धैर् एरण्ड-पल्लवैः ॥ 4 ॥ 22.4अव् यष्ट्य्-आह्व-चूर्ण-युक्तैस् तु 22.4ब्व् तैर् एव प्रतिसारणम् खण्डौष्ठ-विहितं नस्यं तस्य मूर्ध्नि च तर्पणम् । पित्ताभिघात-जाव् ओष्ठौ जलौकोभिर् उपाचरेत् ॥ 5 ॥ लोध्र-सर्ज-रस-क्षौद्र-मधुकैः प्रतिसारणम् । गुडूची-यष्टि-पत्तङ्ग-सिद्धम् अभ्यञ्जने घृतम् ॥ 6 ॥ पित्त-विद्रधि-वच् चात्र क्रिया शोणित-जे ऽपि च । इदम् एव नवे कार्यं कर्मौष्ठे तु कफातुरे ॥ 7 ॥ 22.7च्व् इदम् एव भवेत् कार्यं 22.7द्व् कर्मौष्ठे तु कफोत्तरे पाठा-क्षार-मधु-व्योषैर् हृतास्रे प्रतिसारणम् । धूम-नावन-गण्डूषाः प्रयोज्याश् च कफ-च्छिदः ॥ 8 ॥ स्विन्नं भिन्नं वि-मेदस्कं दहेन् मेदो-जम् अग्निना । प्रियङ्गु-लोध्र-त्रि-फला-माक्षिकैः प्रतिसारयेत् ॥ 9 ॥ स-क्षौद्रा घर्षणं तीक्ष्णा भिन्न-शुद्धे जलार्बुदे । avagìhe ऽति-वृद्धे वा क्षारो ऽग्निर् वा प्रतिक्रिया ॥ 10 ॥ 22.10अव् स-क्षौद्रैर् घर्षणं तीक्ष्णैर् 22.10द्व् क्षारो वह्निः प्रतिक्रिया आमाद्य्-अवस्थास्व् अलजीं गण्डे शोफ-वद् आचरेत् । स्विन्नस्य शीत-दन्तस्य पालीं विलिखितां दहेत् ॥ 11 ॥ तैलेन प्रतिसार्या च स-क्षौद्र-घन-सैन्धवैः । dìima-त्वग्-वरा-तार्क्ष्य-कान्ता-जम्ब्व्-अस्थि-नागरैः ॥ 12 ॥ कवडः क्षीरिणां क्वाथैर् अणु-तैलं च नावनम् । दन्त-हर्षे तथा भेदे सर्वा वात-हरा क्रिया ॥ 13 ॥ 22.13च्व् दन्त-भेदे तथा हर्षे 22.13द्व् सर्वा वात-हराः क्रियाः तिल-यष्टीमधु-शृतं क्षीरं गण्डूष-धारणम् । स-स्नेहं दश-मूलाम्बु गण्डूषः प्रचलद्-द्वि-जे ॥ 14 ॥ 22.14च्व् स-स्नेह-दश-मूलाम्बु- 22.14द्व् -गण्डूषाः प्रचले द्वि-जे तुत्थ-लोध्र-कणा-श्रेष्ठा-पत्तङ्ग-पटु-घर्षणम् । स्निग्धाः शील्या यथावस्थं नस्यान्न-कवडादयः ॥ 15 ॥ 22.15द्व् गण्डूष-कवडादयः अधि-दन्तकम् आलिप्तं यदा क्षारेण जर्जरम् । कृमि-दन्तम् इवोत्पाट्य तद्-वच् चोपचरेत् तदा ॥ 16 ॥ अन्-अवस्थित-रक्ते च दग्धे व्रण इव क्रिया । a-हिंसन् दन्त-मूलानि दन्तेभ्यः शर्करां हरेत् ॥ 17 ॥ क्षार-चूर्णैर् मधु-युतैस् ततश् च प्रतिसारयेत् । कपालिकायाम् अप्य् एवं हर्षोक्तं च समाचरेत् ॥ 18 ॥ जयेद् विस्रावणैः स्विन्नम् a-चलं कृमि-दन्तकम् । स्निग्धैश् चालेप-गण्डूष-नस्याहारैश् चलापहैः ॥ 19 ॥ 22.19ब्व् a-बलं कृमि-दन्तकम् गुडेन पूर्णं सुषिरं मधूच्छिष्टेन वा दहेत् । सप्तच्छदार्क-क्षीराभ्यां पूरणं कृमि-शूल-जित् ॥ 20 ॥ हिङ्गु-कट्फल-कासीस-स्वर्जिका-कुष्ठ-वेल्ल-जम् । रजो रुजं जयत्य् आशु वस्त्र-स्थं दशने घृतम् ॥ 21 ॥ 22.21द्व् वस्त्र-स्थं दशनैर् घृतम् अलक्तकं वा सिन्धूत्थं वेल्ल-धूमं स-हिङ्गु वा । धान्याम्ल-सिद्धं शेवालं कोष्णं वा दशन-स्थितम् ॥ 21+1 ॥ 22.21+1ब्व् वेश्म-धूमं स-हिङ्गु वा वराहकर्णी-मूलं वा शरपुङ्खा-जटाथ-वा । वर्तिर् वावल्गुज-फलैर् बीजपूर-जटान्वितैः ॥ 21+2 ॥ गण्डूषं ग्राहयेत् तैलम् एभिर् एव च साधितम् । क्वाथैर् वा युक्तम् एरण्ड-द्वि-व्याघ्री-भूकदम्ब-जैः ॥ 22 ॥ 22.22अव् गण्डूषं धारयेत् तैलम् 22.22द्व् -व्याघ्री-भूर्ज-कदम्बकैः क्रिया-योगैर् बहु-विधैर् इत्य् a-शान्त-रुजं भृशम् । दृढम् अप्य् उद्धरेद् दन्तं पूर्वं मूलाद् विमोक्षितम् ॥ 23 ॥ संदंशकेन लघुना दन्त-निर्घातनेन वा । तैलं स-यष्ट्य्-आह्व-रजो गण्डूषो मधु वा ततः ॥ 24 ॥ 22.24द्व् गण्डूषो मधुना ततः ततो विदारि-यष्ट्य्-आह्व-शृङ्गाटक-कसेरुभिः । तैलं दश-गुण-क्षीरं सिद्धं युञ्जीत नावनम् ॥ 25 ॥ कृश-दुर्-बल-वृद्धानां वातार्तानां च नोद्धरेत् । नोद्धरेच् चोत्तरं दन्तं बहूपद्रव-कृद् धि सः ॥ 26 ॥ एषाम् अप्य् उद्धृतौ स्निग्ध-स्वादु-शीत-क्रमो हितः । विस्रावितास्रे शीतादे स-क्षौद्रैः प्रतिसारणम् ॥ 27 ॥ 22.27अव् एषाम् अप्य् उद्धृतैः स्निग्ध- मुस्तार्जुन-त्वक्-त्रि-फला-फलिनी-तार्क्ष्य-नागरैः । तत्-क्वाथः कवडो नस्यं तैलं मधुर-साधितम् ॥ 28 ॥ दन्त-मांसान्य् उप-कुशे स्विन्नान्य् उष्णाम्बु-धारणैः । मण्डलाग्रेण शाकादि-पत्त्रैर् वा बहु-शो लिखेत् ॥ 29 ॥ ततश् च प्रतिसार्याणि घृत-मण्ड-मधु-द्रुतैः । लाक्षा-प्रियङ्गु-पत्तङ्ग-लवणोत्तम-गैरिकैः ॥ 30 ॥ 22.30ब्व् घृत-मण्ड-मधु-प्लुतैः स-कुष्ठ-शुण्ठी-मरिच-यष्टीमधु-rasäjanai÷ | सुखोष्णो घृत-मण्डो ऽनु तैलं वा कवड-ग्रहः ॥ 31 ॥ 22.31द्व् तैलं वा कवड-ग्रहे घृतं च मधुरैः सिद्धं हितं कवड-नस्ययोः । दन्त-पुप्पुटके स्विन्न-च्छिन्न-भिन्न-विलेखिते ॥ 32 ॥ 22.32अव् घृतं वा मधुरैः सिद्धं यष्ट्य्-आह्व-स्वर्जिका-शुण्ठी-सैन्धवैः प्रतिसारणम् । विद्रधौ कटु-तीक्ष्णोष्ण-रूक्षैः कवड-लेपनम् ॥ 33 ॥ घर्षणं कटुका-कुष्ठ-वृश्चिकाली-यवोद्भवैः । रक्षेत् पाकं हिमैः पक्वः पाट्यो दाह्यो 'vagìhaka÷ ॥ 34 || सुषिरे छिन्न-लिखिते स-क्षौद्रैः प्रतिसारणम् । लोध्र-मुस्त-मिशि-श्रेष्ठा-तार्क्ष्य-पत्तङ्ग-किंशुकैः ॥ 35 ॥ 22.35अव् सौषिरे छिन्न-लिखिते स-कट्फलैः कषायैश् च तेषां गण्डूष इष्यते । यष्टी-लोध्रोत्पलानन्ता-शारिवागुरु-चन्दनैः ॥ 36 ॥ 22.36अव् स-कट्फलैः कषायश् च स-गैरिक-सिता-पुण्ड्रैः सिद्धं तैलं च नावनम् । छित्त्वाधि-मांसकं चूर्णैः स-क्षौद्रैः प्रतिसारयेत् ॥ 37 ॥ वचा-तेजोवती-पाठा-स्वर्जिका-यव-शूक-जैः । पटोल-निम्ब-त्रि-फला-कषायः कवडो हितः ॥ 38 ॥ 22.38ब्व् -स्वर्जिका-याव-शूक-जैः विदर्भे दन्त-मूलानि मण्डलाग्रेण शोधयेत् । क्षारं युञ्ज्यात् ततो नस्यं गण्डूषादि च शीतलम् ॥ 39 ॥ संशोध्योभयतः कायं शिरश् चोपचरेत् ततः । nìÅæ दन्तानुगां दन्तं समुद्धृत्याग्निना दहेत् ॥ 40 ॥ कुब्जां नैक-गतिं पूर्णां गुडेन मदनेन वा । धावनं जाति-मदन-खदिर-स्वादुकण्टकैः ॥ 41 ॥ 22.41अव् न्युब्जां नैक-गतिं पूर्णां 22.41ब्व् गुडेन मधुनाथ-वा क्षीरि-वृक्षाम्बु-गण्डूषो नस्यं तैलं च तत्-कृतम् । कुर्याद् वातौष्ठ-कोपोक्तं कण्टकेष्व् अनिलात्मसु ॥ 42 ॥ जिह्वायां पित्त-जातेषु घृष्टेषु रुधिरे स्रुते । प्रतिसारण-गण्डूष-नावनं मधुरैर् हितम् ॥ 43 ॥ तीक्ष्णैः कफोत्थेष्व् एवं च सर्षप-त्र्य्-ऊषणादिभिः । नवे जिह्वालसे ऽप्य् एवं तं तु शस्त्रेण न स्पृशेत् ॥ 44 ॥ 22.44अव् तीक्ष्णैः कफोत्थेष्व् अप्य् एवं 22.44अव् तीक्ष्णैः कफोत्थेष्व् एवं तु उन्नम्य जिह्वाम् आकृष्टां बडिशेनाधि-जिह्विकाम् । छेदयेन् मण्डलाग्रेण तीक्ष्णोष्णैर् घर्षणादि च ॥ 45 ॥ उप-जिह्वां परिस्राव्य यव-क्षारेण घर्षयेत् । कफ-घ्नैः शुण्डिका साध्या नस्य-गण्डूष-घर्षणैः ॥ 46 ॥ एर्वारु-बीज-प्रतिमं वृद्धायाम् a-सिरा-ततम् । अग्रं निविष्टं जिह्वाया बडीशाद्य्-अवलम्बितम् ॥ 47 ॥ 22.47च्व् अग्रं निविष्टं जिह्वायां 22.47च्व् अग्रे निविष्टं जिह्वाया छेदयेन् मण्डलाग्रेण नात्य्-अग्रे न च मूलतः । छेदे ऽत्य् असृक्-क्षयान् मृत्युर् हीने व्याधिर् विवर्धते ॥ 48 ॥ 22.48ब्व् नात्य्-अग्रे नाति-मूलतः मरिचातिविषा-पाठा-वचा-कुष्ठ-कुटन्नटैः । छिन्नायां स-पटु-क्षौद्रैर् घर्षणं कवडः पुनः ॥ 49 ॥ कटुकातिविषा-पाठा-निम्ब-रास्ना-वचाम्बुभिः । संघाते पुप्पुटे कूर्मे विलिख्यैवं समाचरेत् ॥ 50 ॥ a-पक्वे तालु-पाके तु कासीस-क्षौद्र-तार्क्ष्य-जैः । घर्षणं कवडः शीत-कषाय-मधुरौषधैः ॥ 51 ॥ 22.51च्व् घर्षणं कवडः ÓÅta÷ 22.51द्व् कषाय-मधुरौषधैः पक्वे ऽष्टा-पद-वद् भिन्ने तीक्ष्णोष्णैः प्रतिसारणम् । वृष-निम्ब-पटोलाद्यैस् तिक्तैः कवड-धारणम् ॥ 52 ॥ तालु-शोषे त्व् a-तृष्णस्य सर्पिर् उत्तर-भक्तिकम् । कणा-शुण्ठी-शृतं पानम् अम्लैर् गण्डूष-धारणम् ॥ 53 ॥ 22.53अव् तालु-शोषे तृषार्तस्य धन्व-मांस-रसाः स्निग्धाः क्षीर-सर्पिश् च नावनम् । कण्ठ-रोगेष्व् असृङ्-मोक्षस् तीक्ष्णैर् नस्यादि कर्म च ॥ 54 ॥ क्वाथः पानं च दार्वी-त्वङ्-निम्ब-तार्क्ष्य-कलिङ्ग-जः । हरीतकी-कषायो वा पेयो माक्षिक-संयुतः ॥ 55 ॥ श्रेष्ठा-व्योष-यव-क्षार-दार्वी-द्वीपि-rasäjanai÷ | स-पाठा-तेजिनी-निम्बैः शुक्त-गो-मूत्र-साधितैः ॥ 56 ॥ कवडो गुटिका वात्र कल्पिता प्रतिसारणम् । निचुलं कटभी मुस्तं देवदारु महौषधम् ॥ 57 ॥ 22.57अव् कवडो गुटिका चात्र 22.57च्व् निचुलं कटभी मुस्ता वचा दन्ती च मूर्वा च लेपः कोष्णो ऽर्ति-शोफ-हा । अथान्तर्-बाह्यतः स्विन्नां वात-रोहिणिकां लिखेत् ॥ 58 ॥ अङ्गुली-शस्त्रकेणाशु पटु-युक्त-नखेन वा । पञ्च-मूलाम्बु कवडस् तैलं गण्डूष-नावनम् ॥ 59 ॥ विस्राव्य पित्त-संभूतां सिता-क्षौद्र-प्रियङ्गुभिः । घर्षेत् स-लोध्र-पत्तङ्गैः कवडः क्वथितैश् च तैः ॥ 60 ॥ द्राक्षा-परूषक-क्वाथो हितश् च कवड-ग्रहे । उपाचरेद् एवम् एव प्रत्याख्यायास्र-संभवाम् ॥ 61 ॥ सागार-धूमैः कटुकैः कफ-जां प्रतिसारयेत् । नस्य-गण्डूषयोस् तैलं साधितं च प्रशस्यते ॥ 62 ॥ अपामार्ग-फल-श्वेता-दन्ती-जन्तुघ्न-सैन्धवैः । तद्-वच् च वृन्द-शालूक-तुण्डिकेरी-गिलायुषु ॥ 63 ॥ 22.63द्व् -तुण्डिकेरी-गलायुषु विद्रधौ स्राविते श्रेष्ठा-रोचना-तार्क्ष्य-गैरिकैः । स-लोध्र-पटु-पत्तङ्ग-कणैर् गण्डूष-घर्षणे ॥ 64 ॥ 22.64द्व् -कणैर् गण्डूष-धारणम् 22.64द्व् -कणैर् गण्डूष-घर्षणम् गल-गण्डः पवन-जः स्विन्नो निःस्रुत-शोणितः । तिलैर् बीजैश् च लट्वोमा-प्रियाल-शण-संभवैः ॥ 65 ॥ 22.65ब्व् स्विन्नो विस्रुत-शोणितः उपनाह्यो व्रणे rƬhe प्रलेप्यश् च पुनः पुनः । शिग्रु-तिल्वक-तर्कारी-गज-कृष्णा-पुनर्नवैः ॥ 66 ॥ कालामृतार्क-मूलैश् च पुष्पैश् च करहाट-जैः । एकैषीकान्वितैः पिष्टैः सुरया käjikena वा ॥ 67 ॥ 22.67अव् ताल-मूलार्क-मूलैश् च 22.67ब्व् पुष्पैश् च करघाट-जैः गुडूची-निम्ब-कुटज-हंसपदी-बला-द्वयैः । साधितं पाययेत् तैलं स-कृष्णा-देवदारुभिः ॥ 68 ॥ कर्तव्यं कफ-जे ऽप्य् एतत् स्वेद-विम्लापने त्व् अति । लेपो ऽजगन्धातिविषा-विशल्याः स-विषाणिकाः ॥ 69 ॥ गुञ्जालाबु-शुकाह्वाश् च पलाश-क्षार-कल्किताः । मूत्र-स्रुतं हठ-क्षारं पक्त्वा कोद्रव-भुक् पिबेत् ॥ 70 ॥ 22.70च्व् मूत्र-शृतं यव-क्षारं 22.70च्व् मूत्र-स्रुतं यव-क्षारं 22.70च्व् सूत्र-स्रुतं यव-क्षारं साधितं वत्सकाद्यैर् वा तैलं स-पटु-पञ्चकैः । कफ-घ्नान् धूम-वमन-नावनादींश् च शीलयेत् ॥ 71 ॥ 22.71च्व् कफ-घ्नान् धूम-गण्डूषान् 22.71द्व् वमनादींश् च शीलयेत् मेदो-भवे सिरां विध्येत् कफ-घ्नं च विधिं भजेत् । असनादि-रजश् चैनं प्रातर् मूत्रेण पाययेत् ॥ 72 ॥ a-शान्तौ पाचयित्वा च सर्वान् व्रण-वद् आचरेत् । मुख-पाकेषु स-क्षौद्रा प्रयोज्या मुख-धावनाः ॥ 73 ॥ 22.73अव् a-शान्तौ पाटयित्वा च 22.73द्व् प्रयोज्या मुख-पावनाः क्वथितास् त्रि-फला-पाठा-मृद्वीका-जाति-पल्लवाः । निष्ठेव्या भक्षयित्वा वा कुठेरादिर् गणो ऽथ-वा ॥ 74 ॥ 22.74च्व् निघृष्टव्या भक्षयित्वा मुख-पाके ऽनिलात् कृष्णा-पट्व्-एलाः प्रतिसारणम् । तैलं वात-हरैः सिद्धं हितं कवड-नस्ययोः ॥ 75 ॥ पित्तास्रे पित्त-रक्त-घ्नः कफ-घ्नश् च कफे विधिः । लिखेच् छाकादि-पत्त्रैश् च पिटिकाः कठिनाः स्थिराः ॥ 76 ॥ 22.76अव् पित्तास्रे रक्त-पित्त-घ्नः यथा-दोषोदयं कुर्यात् संनिपाते चिकित्सितम् । नवे ऽर्बुदे त्व् a-संवृद्धे छेदिते प्रतिसारणम् ॥ 77 ॥ स्वर्जिका-नागर-क्षौद्रैः क्वाथो गण्डूष इष्यते । गुडूची-निम्ब-कल्कोत्थो मधु-तैल-समन्वितः ॥ 78 ॥ यवान्न-भुक् तीक्ष्ण-तैल-नस्याभ्यङ्गांस् तथाचरेत् । वमिते पूति-वदने धूमस् तीक्ष्णः स-नावनः ॥ 79 ॥ समङ्गा-धातकी-लोध्र-फलिनी-पद्मकैर् जलम् । धावनं वदनस्यान्तश् चूर्णितैर् अवचूर्णितम् ॥ 80 ॥ 22.80द्व् चूर्णितैर् अवचूर्णनम् शीतादोप-कुशोक्तं च नावनादि च शीलयेत् ॥ 81ab ॥ फल-त्रय-द्वीपि-किराततिक्त-यष्ट्य्-आह्व-सिद्धार्थ-कटु-त्रिकाणि ॥ 81cd ॥ मुस्ता-हरिद्रा-द्वय-याव-शूक-वृक्षाम्लकाम्लाग्रिम-वेतसाश् च ॥ 81ef ॥ अश्वत्थ-जम्ब्व्-आम्र-धनञ्जय-त्वक् त्वक् चाहिमारात् खदिरस्य सारः । क्वाथेन तेषां घन-तां गतेन तच्-चूर्ण-युक्ता गुटिका विधेयाः ॥ 82 ॥ ता धारिता घ्नन्ति मुखेन नित्यं कण्ठौष्ठ-ताल्व्-आदि-गदान् सु-कृच्छ्रान् । विशेषतो रोहिणिकास्य-शोष-गन्धान् विदेहाधिपति-प्रणीताः ॥ 83 ॥ खदिर-तुलाम् अम्बु-घटे पक्त्वा तोयेन तेन पिष्टैश् च । चन्दन-जोङ्गक-कुङ्कुम-परिपेलव-वालकोशीरैः ॥ 84 ॥ सुरतरु-लोध्र-द्राक्षा-मञ्जिष्ठा-चोच-पद्मक-विडङ्गैः । स्पृक्का-नत-नख-कट्फल-सूक्ष्मैला-ध्यामकैः स-पत्तङ्गैः ॥ 85 ॥ तैल-प्रस्थं विपचेत् कर्षांशैः पान-नस्य-गण्डूषैस् तत् । हत्वास्ये सर्व-गदान् जनयति गार्ध्रीं दृशं श्रुतिं च वाराहीम् ॥ 86 ॥ 22.86ब्व् कर्षांशैः पान-नस्य-गण्डूषैः 22.86च्व् हन्त्य् आस्ये सर्व-गदान् उद्वर्तितं च प्रपुनाट-लोध्र-दार्वीभिर् अभ्यक्तम् अनेन वक्त्रम् । निर्-व्यङ्ग-नीली-मुख-दूषिकादि संजायते चन्द्र-समान-कान्ति ॥ 87 ॥ 22.87च्व् निर्-व्यङ्ग-नीली-मुख-दूषिकं च पल-शतं बाणात् तोय-घटे पक्त्वा रसे ऽस्मिंश् च पलार्धिकैः । खदिर-जम्बू-यष्ट्यानन्ताम्रैर् अहिमार-नीलोत्पलान्वितैः ॥ 88 ॥ 22.88च्व् खदिर-जम्बू-यष्ट्यानन्ता-लोध्रैर् तैल-प्रस्थं पाचयेच् छ्लक्ष्ण-पिष्टैर् एभिर् द्रव्यैर् धारितं तन् मुखेन । रोगान् सर्वान् हन्ति वक्त्रे विशेषात् स्थैर्यं धत्ते दन्त-पङ्क्तेश् चलायाः ॥ 89 ॥ 22.89अव् तैल-प्रस्थं पाचयेत् सूक्ष्म-पिष्टैर् 22.89ब्व् एभिर् द्रव्यैर् धारितं तत् सुखेन खदिर-साराद् द्वे तुले पचेद् वल्कात् तुलां चारिमेदसः । घट-चतुष्के पाद-शेषे ऽस्मिन् पूते पुनः क्वथनाद् घने ॥ 90 ॥ 22.90अव् खदिर-साराद् द्वे तुले विपचेद् 22.90ब्व् वल्क-तुलां चारिमेदसः 22.90ब्व् वल्कल-तुलां चारिमेदसः 22.90ब्व् वल्कल-तुलां चारिमेदतः 22.90द्व् 'स्मिन् पूते पुनः क्वाथनाद् घने 22.90द्व् 'स्मिन् पूते पुनः क्वाथयेद् घने आक्षिकं क्षिपेत् सु-सूक्ष्मं रजः सेव्याम्बु-पत्तङ्ग-गैरिकम् । चन्दन-द्वय-लोध्र-पुण्ड्राह्व-यष्ट्य्-आह्व-लाक्षाञ्जन-द्वयम् ॥ 91 ॥ 22.91अव् आक्षिकं क्षिपेत् सु-सूक्ष्म-रजः 22.91अव् आक्षिकं च क्षिपेत् सूक्ष्म-रजः 22.91अव् कार्षिकं क्षिपेत् सु-सूक्ष्म-रजः 22.91च्व् चन्दन-द्वय-श्यामा-पुण्ड्राह्व- धातकी-कट्फल-द्वि-निशा-त्रि-फला-चतुर्-जात-जोङ्गकम् । मुस्त-मञ्जिष्ठा-न्यग्रोध-प्ररोह-मांसी-यवासकम् ॥ 92 ॥ 22.92द्व् ंध-प्ररोह-वचा-मांसी-यवासकम् पद्मकैला-समङ्गाश् च शीते तस्मिंस् तथा पालिकां पृथक् । जातीपत्त्रिकां स-जाति-फलां सह-लवङ्ग-कण्कोल्लकाम् ॥ 93 ॥ 22.93अव् पद्मकैलेय-समङ्गाश् च 22.93ब्व् शीते तथा पालिकां पृथक् 22.93द्व् सह-नख-लवङ्ग-कङ्कोल्लकाम् स्फटिक-शुभ्र-सुरभि-कर्पूर-कुडवं च तत्रावपेत् ततः । कारयेद् गुटिकाः सदा चैता धार्या मुखे तद्-गदापहाः ॥ 94 ॥ 22.94च्व् कारयेद् गुटिकाश् चैता 22.94च्व् कार्याश् चैता गुटिका क्वाथ्यौषध-व्यत्यय-योजनेन तैलं पचेत् कल्पनयानयैव । सर्वास्य-रोगोद्धृतये तद् आहुर् दन्त-स्थिर-त्वे त्व् इदम् एव मुख्यम् ॥ 95 ॥ 22.95अव् क्वाथौषध-व्यत्यय-योजनेन 22.95च्व् सर्वास्य-रोग-प्रशमार्थम् उक्तं 22.95च्व् सर्वास्य-रोगे व्ययनं तद् आहुर् खदिरेणैता गुटिकास् तैलम् इदं चारिमेदसा प्रथितम् । अनुशीलयन् प्रति-दिनं स्वस्थो ऽपि दृढ-द्वि-जो भवति ॥ 96 ॥ 22.96द्व् वृद्धो ऽपि दृढ-द्वि-जो भवति क्षुद्रा-गुडूची-सुमनः-प्रवाल-दार्वी-यवास-त्रि-फला-कषायः । क्षौद्रेण युक्तः कवड-ग्रहो ऽयं सर्वामयान् वक्त्र-गतान् निहन्ति ॥ 97 ॥ 22.97अव् द्राक्षा-गुडूची-सुमनः-प्रवाल- पाठा-दार्वी-त्वक्-कुष्ठ-मुस्ता-समङ्गा-तिक्ता-पीताङ्गी-लोध्र-तेजोवतीनाम् । चूर्णः स-क्षौद्रो दन्त-मांसार्ति-कण्डू-पाक-स्रावाणां नाशनो घर्षणेन ॥ 98 ॥ गृह-धूम-तार्क्ष्य-पाठा-व्योष-क्षाराग्न्य्-अयो-वरा-तेजो-ह्वैः । मुख-दन्त-गल-विकारे स-क्षौद्रः कालको विधार्यश् चूर्णः ॥ 99 ॥ 22.99द्व् स-क्षौद्रः कालिको विधार्यश् चूर्णः दार्वी-त्वक्-सिन्धूद्भव-मनःशिला-याव-शूक-हरितालैः । धार्यः पीतक-चूर्णो दन्तास्य-गलामये स-मध्व्-आज्यः ॥ 100 ॥ द्वि-क्षार-धूमक-वरा-पञ्च-पटु-व्योष-वेल्ल-गिरि-तार्क्ष्यैः । गो-मूत्रेण विपक्वा गलामय-घ्नी रस-क्रिया एषा ॥ 101 ॥ 22.101अव् द्वि-क्षार-गृह-धूमक-वरा- 22.101च्व् गो-मूत्रेण पिबन् क्वाथं गो-मूत्र-क्वथन-विलीन-विग्रहाणां पथ्यानां जल-मिशि-कुष्ठ-भावितानाम् । अत्तारं नरम् अणवो ऽपि वक्त्र-रोगाः श्रोतारं नृपम् इव न स्पृशन्त्य् अन्-अर्थाः ॥ 102 ॥ सप्तच्छदोशीर-पटोल-मुस्त-हरीतकी-तिक्तक-रोहिणीभिः । यष्ट्य्-आह्व-राजद्रुम-चन्दनैश् च क्वाथं पिबेत् पाक-हरं मुखस्य ॥ 103 ॥ पटोल-शुण्ठी-त्रि-फला-विशाला-त्रायन्ति-तिक्ता-द्वि-निशामृतानाम् । पीतः कषायो मधुना निहन्ति मुखे स्थितश् चास्य-गदान् a-शेषान् ॥ 104 ॥ 22.104द्व् मुखोत्थितांश् चाशु गदान् a-शेषान् स्व-रसः क्वथितो दार्व्या घनी-भूतः स-गैरिकः । आस्य-स्थः स-मधुर् वक्त्र-पाक-nìÅ-व्रणापहः ॥ 105 ॥ पटोल-निम्ब-यष्ट्य्-आह्व-वासा-जात्य्-अरिमेदसाम् । खदिरस्य वरायाश् च पृथग् एवं प्रकल्पना ॥ 106 ॥ खदिरायो-वरा-पार्थ-मदयन्त्य्-अहिमारकैः । गण्डूषो ऽम्बु-शृतैर् धार्यो दुर्-बल-द्वि-ज-शान्तये ॥ 107 ॥ मुख-दन्त-मूल-गल-जाः प्रायो रोगाः कफास्र-भूयिष्ठाः । तस्मात् तेषाम् a-सकृद् रुधिरं विस्रावयेद् दुष्टम् ॥ 108 ॥ काय-शिरसोर् विरेको वमनं कवड-ग्रहाश् च कटु-तिक्ताः । प्रायः शस्तं तेषां कफ-रक्त-हरं तथा कर्म ॥ 109 ॥ यव-तृण-धान्यं भक्तं विदलैः क्षारोषितैर् अप-स्नेहाः । यूषा भक्ष्याश् च हिता यच् चान्यच् छ्लेष्म-नाशाय ॥ 110 ॥ 22.110अव् यव-तृण-धान्यं भुक्तं 22.110ब्व् विदलैः क्षारोषितैर् अप-स्नेहम् प्राणानिल-पथ-संस्थाः श्वसितम् अपि निरुन्धते प्रमाद-वतः । कण्ठामयाश् चिकित्सितम् अतो द्रुतं तेषु कुर्वीत ॥ 111 ॥ उत्तरस्थान धूमातप-तुषाराम्बु-krŬÃti-स्वप्न-जागरैः । उत्स्वेदाधि-पुरो-वात-bëpa-निग्रह-रोदनैः ॥ 1 ॥ 23.1च्व् उन्मादाधि-पुरो-वात- अत्य्-अम्बु-मद्य-पानेन कृमिभिर् वेग-धारणैः । उपधान-मृजाभ्यङ्ग-द्वेषाधः-प्रततेक्षणैः ॥ 2 ॥ a-सात्म्य-गन्ध-दुष्टाम-bhëyÃdyaiÓ च शिरो-गताः । जनयन्त्य् आमयान् दोषास् तत्र मारुत-कोपतः ॥ 3 ॥ 23.3अव् a-सात्म्य-गन्ध-दुष्टाम्बु- निस्तुद्येते भृशं शङ्खौ घाटा संभिद्यते तथा । भ्रुवोर् मध्यं ललाटं च पततीवाति-वेदनम् ॥ 4 ॥ 23.4च्व् भ्रुवोर् मध्ये ललाटं च बाध्येते स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी । घूर्णतीव शिरः सर्वं संधिभ्य इव मुच्यते ॥ 5 ॥ स्फुरत्य् अति सिरा-जालं कन्धरा-हनु-संग्रहः । प्रकाशा-सह-ता घ्राण-स्रावो '-कस्माद् व्यथा-शमौ ॥ 6 ॥ मार्दवं मर्दन-स्नेह-स्वेद-बन्धैश् च जायते । शिरस्-तापो ऽयम् अर्धे तु मूर्ध्नः सो ऽर्धावभेदकः ॥ 7 ॥ पक्षात् कुप्यति मासाद् वा स्वयम् एव च शाम्यति । अति-वृद्धस् तु नयनं श्रवणं वा विनाशयेत् ॥ 8 ॥ शिरो-'भितापे पित्तोत्थे शिरो-धूमायनं ज्वरः । स्वेदो ऽक्षि-दहनं मूर्छा निशि शीतैश् च मार्दवम् ॥ 9 ॥ a-रुचिः कफ-जे मूर्ध्नो गुरु-स्तिमित-शीत-ता । सिरा-निष्पन्द-तालस्यं रुङ् मन्दाह्न्य् अधिका निशि ॥ 10 ॥ तन्द्रा शूनाक्षि-कूट-त्वं कर्ण-कण्डूयनं वमिः । रक्तात् पित्ताधिक-रुजः सर्वैः स्यात् सर्व-लक्षणः ॥ 11 ॥ संकीर्णैर् भोजनैर् मूर्ध्नि क्लेदिते रुधिरामिषे । कोपिते संनिपाते च जायन्ते मूर्ध्नि जन्तवः ॥ 12 ॥ शिरसस् ते पिबन्तो ऽस्रं घोराः कुर्वन्ति वेदनाः । चित्त-विभ्रंश-जननीर् ज्वरः कासो बल-क्षयः ॥ 13 ॥ रौक्ष्य-शोफ-व्यध-च्छेद-दाह-स्फुरण-पूति-ताः । कपाले तालु-शिरसोः कण्डूः शोषः प्रमीलकः ॥ 14 ॥ 23.14अव् रौक्ष्य-शोफे व्यध-च्छेद- 23.14ब्व् -दाह-स्फुटन-पूति-ताः 23.14द्व् कण्डूः शोफः प्रमीलकः 23.14द्व् कण्डूः शोफो '-प्रमीलकः ताम्राच्छ-सिङ्घाणक-ता कर्ण-नादश् च जन्तु-जे । वातोल्बणाः शिरः-कम्पं तत्-संज्ञं कुर्वते मलाः ॥ 15 ॥ पित्त-प्रधानैर् वाताद्यैः शङ्खे शोफः स-शोणितैः । तीव्र-दाह-रुजा-राग-प्रलाप-ज्वर-तृड्-भ्रमाः ॥ 16 ॥ तिक्तास्यः पीत-वदनः क्षिप्र-कारी स शङ्खकः । त्रि-रात्राज् जीवितं हन्ति सिध्यत्य् अप्य् आशु साधितः ॥ 17 ॥ 23.17द्व् सिध्यत्य् आशु सु-साधितः पित्तानुबद्धः शङ्खाक्षि-भ्रू-ललाटेषु मारुतः । रुजं स-स्पन्दनां कुर्याद् अनु-सूर्योदयोदयाम् ॥ 18 ॥ 23.18अव् पित्तानुबन्धः शङ्खाक्षि- Ã-मध्याह्नं विवर्धिष्णुः क्षुद्-वतः सा विशेषतः । a-व्यवस्थित-शीतोष्ण-सुखा शाम्यत्य् अतः परम् ॥ 19 ॥ सूर्यावर्तः स इत्य् उक्ता दश रोगाः शिरो-गताः । शिरस्य् एव च वक्ष्यन्ते कपाले व्याधयो नव ॥ 20 ॥ कपाले पवने दुष्टे गर्भ-स्थस्यापि जायते । स-वर्णो नी-रुजः शोफस् तं विद्याद् उप-शीर्षकम् ॥ 21 ॥ यथा-दोषोदयं ब्रूयात् पिटिकार्बुद-विद्रधीन् । कपाले क्लेद-बहुलाः पित्तासृक्-श्लेष्म-जन्तुभिः ॥ 22 ॥ कङ्गु-सिद्धार्थक-निभाः पिटिकाः स्युर् अरूंषिकाः । कण्डू-केश-च्युति-स्वाप-रौक्ष्य-कृत् स्फुटनं त्वचः ॥ 23 ॥ 23.23द्व् -रूक्ष-कृत् स्फुटनं त्वचः सु-सूक्ष्मं कफ-वाताभ्यां विद्याद् दारुणकं तु तत् । रोम-कूपानुगं पित्तं वातेन सह मूर्छितम् ॥ 24 ॥ 23.24ब्व् विद्याद् दारुणकं च तत् प्रच्यावयति रोमाणि ततः श्लेष्मा स-शोणितः । रोम-कूपान् रुणद्ध्य् अस्य तेनान्येषाम् a-संभवः ॥ 25 ॥ तद् इन्द्र-लुप्तं रुज्यां च प्राहुश् चाचेति चापरे । खलतेर् अपि जन्मैवं शातनं तत्र तु क्रमात् ॥ 26 ॥ 23.26अव् तद् इन्द्र-लुप्तं तज्जां च 23.26अव् तद् इन्द्र-लुप्तं तझ्झां च 23.26अव् तद् इन्द्र-लुप्तं तह्नाश् च 23.26अव् तद् इन्द्र-लुप्तं rƬhyÃæ च 23.26द्व् शतनं तत्र तु क्रमात् 23.26द्व् शदनं तत्र तु क्रमात् 23.26द्व् सदनं तत्र तु क्रमात् सा वाताद् अग्नि-दग्धाभा पित्तात् स्विन्न-सिरावृता । कफाद् घन-त्वग् वर्णांश् च यथा-स्वं निर्दिशेत् त्वचि ॥ 27 ॥ 23.27ब्व् पित्तात् स्निग्ध-सिरावृता 23.27ब्व् पित्तात् स्निग्धा सिरावृता 23.27ब्व् पित्तात् पीत-सिरावृता दोषैः सर्वाकृतिः सर्वैर् a-साध्या सा नख-प्रभा । दग्धाग्निनेव नी-रोमा स-दाहा या च जायते ॥ 28 ॥ 23.28द्व् स-दाहोषा च जायते शोक-श्रम-क्रोध-कृतः शरीरोष्मा शिरो-गतः । केशान् स-दोषः पचति पलितं संभवत्य् अतः ॥ 29 ॥ तद् वातात् स्फुटितं श्यावं खरं रूक्षं जल-प्रभम् । पित्तात् स-दाहं पीताभं कफात् स्निग्धं विवृद्धि-मत् ॥ 30 ॥ स्थूलं सु-शुक्लं सर्वैस् तु विद्याद् व्यामिश्र-लक्षणम् । शिरो-रुजोद्भवं चान्यद् वि-वर्णं स्पर्शना-सहम् ॥ 31 ॥ 23.31अव् स्थूलं स-शुक्लं सर्वैस् तु a-साध्या संनिपातेन खलतिः पलितानि च । शरीर-परिणामोत्थान्य् अपेक्षन्ते रसायनम् ॥ 32 ॥ उत्तरस्थान शिरो-'भितापे ऽनिल-जे वात-व्याधि-विधिं चरेत् । घृतम् अक्त-शिरा रात्रौ पिबेद् उष्ण-पयो-'नुपः ॥ 1 ॥ 24.1च्व् घृतम् अक्त-शिरो रात्रौ 24.1च्व् घृताभ्यक्त-शिरो रात्रौ 24.1द्व् पिबेत् सर्पिः पयो-'नुपः mëÃn कुलत्थान् मुद्गान् वा तद्-वत् खादेद् घृतान्वितान् । तैलं तिलानां कल्कं वा क्षीरेण सह पाययेत् ॥ 2 ॥ पिण्डोपनाह-स्वेदाश् च मांस-धान्य-कृता हिताः । वात-घ्न-दश-मूलादि-सिद्ध-क्षीरेण सेचनम् ॥ 3 ॥ स्निग्धं नस्यं तथा धूमः शिरः-श्रवण-तर्पणम् । वरणादौ गणे क्षुण्णे क्षीरम् अर्धोदकं पचेत् ॥ 4 ॥ 24.4च्व् वरुणादौ गणे क्षुण्णे क्षीरावशिष्टं तच् छीतं मथित्वा सारम् आहरेत् । ततो मधुरकैः सिद्धं नस्यं तत् पूजितं हविः ॥ 5 ॥ वर्गे ऽत्र पक्वं क्षीरे च पेयं सर्पिः स-शर्करम् । कार्पास-मज्जा त्वङ् मुस्ता सुमनः-कोरकाणि च ॥ 6 ॥ 24.6अव् तस्मिन् विपक्वं क्षीरे च 24.6च्व् कार्पास-मज्जा त्वङ् मुस्तं 24.6द्व् सुमनः-क्षारकाणि च नस्यम् उष्णाम्बु-पिष्टानि सर्व-मूर्ध-रुजापहम् । शर्करा-कुङ्कुम-शृतं घृतं पित्तासृग्-अन्वये ॥ 7 ॥ प्रलेपैः स-घृतैः कुष्ठ-कुटिलोत्पल-चन्दनैः । वातोद्रेक-भयाद् रक्तं न चास्मिन्न् अवसेचयेत् ॥ 8 ॥ इत्य् a-शान्तौ चले दाहः कफे चेष्टो यथोदितः । अर्धावभेदके ऽप्य् एषा तथा दोषान्वयात् क्रिया ॥ 9 ॥ 24.9ब्व् कफे चोष्णं यथोदितम् 24.9द्व् यथा-दोषान्वया क्रिया 24.9द्व् यथा-दोषान्वये क्रिया शिरीष-बीजापामार्ग-मूलं नस्यं विडान्वितम् । स्थिरा-रसो वा लेपे तु प्रपुन्नाटो ऽम्ल-कल्कितः ॥ 10 ॥ 24.10च्व् स्थिरा-रसो वा लेपो ऽत्र सूर्यावर्ते ऽपि तस्मिंस् तु सिरयापहरेद् असृक् । शिरो-'भितापे पित्तोत्थे स्निग्धस्य व्यधयेत् सिराम् ॥ 11 ॥ 24.11अव् सूर्यावर्ते तु तस्मिंस् तु शीताः शिरो-मुखालेप-सेक-शोधन-वस्तयः । जीवनीय-शृते क्षीर-सर्पिषी पान-नस्ययोः ॥ 12 ॥ कर्तव्यं रक्त-जे ऽप्य् एतत् प्रत्याख्याय च शङ्खके । श्लेष्माभितापे जीर्णाज्य-स्नेहितैः कटुकैर् वमेत् ॥ 13 ॥ स्वेद-प्रलेप-नस्याद्या रूक्ष-तीक्ष्णोष्ण-भेषजैः । शस्यन्ते चोपवासो ऽत्र निचये मिश्रम् आचरेत् ॥ 14 ॥ 24.14च्व् शस्यते चोपवासो ऽत्र कृमि-जे शोणितं नस्यं तेन मूर्छन्ति जन्तवः । मत्ताः शोणित-गन्धेन निर्यान्ति घ्राण-वक्त्रयोः ॥ 15 ॥ 24.15द्व् निर्यान्ति घ्राण-वक्त्रतः सु-तीक्ष्ण-नस्य-धूमाभ्यां कुर्यान् निर्हरणं ततः । विडङ्ग-स्वर्जिका-दन्ती-हिङ्गु-गो-मूत्र-साधितम् ॥ 16 ॥ कटु-निम्बेङ्गुदी-पीलु-तैलं नस्यं पृथक् पृथक् । अजा-मूत्र-द्रुतं नस्यं कृमिजित् कृमि-जित् परम् ॥ 17 ॥ 24.17च्व् अजा-मूत्र-द्रुतं नस्ये पूति-मत्स्य-युतैः कुर्याद् धूमं नावन-भेषजैः । कृमिभिः पीत-रक्त-त्वाद् रक्तम् अत्र न निर्हरेद् ॥ 18 ॥ पूति-मत्स्यः कृमीन् हत्वा दुर्-गन्ध-त्वात् तु वात-जे ॥ 18.1+1ab ॥ वाताभिताप-विहितः कम्पे दाहाद् विना क्रमः । नवे जन्मोत्तरं जाते योजयेद् उप-शीर्षके ॥ 19 ॥ वात-व्याधि-क्रियां पक्वे कर्म विद्रधि-चोदितम् । आम-पक्वे यथा-योग्यं विद्रधि-पिटिकार्बुदे ॥ 20 ॥ अरूंषिका जलौकोभिर् हृतास्रा निम्ब-वारिणा । सिक्ता प्रभूत-लवणैर् limped अश्व-शकृद्-रसैः ॥ 21 ॥ पटोल-निम्ब-पत्त्रैर् वा स-हरिद्रैः सु-कल्कितैः । गो-मूत्र-जीर्ण-पिण्याक-कृकवाकु-मलैर् अपि ॥ 22 ॥ कपाल-भृष्टं कुष्ठं वा चूर्णितं तैल-संयुतम् । रूंषिकालेपनं कण्डू-क्लेद-दाहार्ति-नाशनम् ॥ 23 ॥ मालती-चित्रकाश्वघ्न-नक्तमाल-प्रसाधितम् । चाचारूंषिकयोस् तैलम् अभ्यङ्गः क्षुर-घृष्टयोः ॥ 24 ॥ 24.24द्व् अभ्यङ्गे क्षुर-घृष्टयोः 24.24द्व् अभ्यङ्गः क्षुर-मृष्टयोः a-शान्तौ शिरसः शुद्ध्यै यतेत वमनादिभिः । विध्येत् सिरां दारुणके लालाट्यां शीलयेन् मृजाम् ॥ 25 ॥ नावनं मूर्ध-वस्तिं च लेपयेच् च स-माक्षिकैः । प्रियाल-बीज-मधुक-कुष्ठ-mëai÷ स-सर्षपैः ॥ 26 ॥ 24.26अव् नावनं मूर्ध्नि वस्तिं च लाक्षा-शम्याक-पत्त्रैडगज-धात्री-फलैस् तथा । कोरदूष-तृण-क्षार-वारि-प्रक्षालनं हितम् ॥ 27 ॥ 24.27द्व् -वारि प्रक्षालने हितम् इन्द्र-लुप्ते यथासन्नं सिरां विद्ध्वा प्रलेपयेत् । प्रच्छाय gìhaæ कासीस-मनोह्वा-तुत्थकोषणैः ॥ 28 ॥ 24.28ब्व् सिरां विद्ध्वा प्रलेपनम् वन्यामरतरुभ्यां वा गुञ्जा-मूल-फलैस् तथा । तथा लाङ्गलिका-मूलैः करवीर-रसेन वा ॥ 29 ॥ 24.29अव् कुटन्नट-मरुभ्यां वा 24.29अव् धान्यामरतरुभ्यां वा स-क्षौद्र-क्षुद्र-वार्ताक-स्व-रसेन रसेन वा । धत्तूरकस्य पत्त्राणां भल्लातक-रसेन वा ॥ 30 ॥ 24.30अव् स-क्षौद्र-क्षुद्र-बृहती- 24.30द्व् भल्लातक-फलेन वा अथ-वा माक्षिक-हविस्-तिल-पुष्प-त्रिकण्टकैः । तैलाक्ता हस्ति-दन्तस्य मषी चाचौषधं परम् ॥ 31 ॥ 24.31द्व् मषी वाप्य् औषधं परम् 24.31द्व् मषी वा चौषधं परम् शुक्ल-रोमोद्गमे तद्-वन् मषी मेष-विषाण-जा । वर्जयेद् वारिणा सेकं यावद् रोम-समुद्भवः ॥ 32 ॥ 24.32द्व् यावद् रोम-समुद्गमः 24.32द्व् यावद् रोम-पुनर्-भवः खलतौ पलिते वल्यां हरिद्-रोम्नि च शोधितम् । नस्य-वक्त्र-शिरो-'भ्यङ्ग-प्रदेहैः समुपाचरेत् ॥ 33 ॥ सिद्धं तैलं बृहत्य्-आद्यैर् जीवनीयैश् च नावनम् । मासं वा निम्ब-जं तैलं क्षीर-भुङ् नावयेद् यतिः ॥ 34 ॥ नीली-शिरीष-कोरण्ट-भृङ्ग-स्व-रस-भावितम् । शेल्व्-अक्ष-तिल-रामाणां बीजं काकाण्डकी-समम् ॥ 35 ॥ पिष्ट्वाज-पयसा लोहाल् लिप्ताद् अर्कांशु-तापितात् । तैलं स्रुतं क्षीर-भुजो नावनात् पलितान्त-कृत् ॥ 36 ॥ 24.36अव् पिष्ट्वाज-पयसा लोह- 24.36ब्व् -लिप्ताद् अर्कांशु-तापितात् क्षीरात् साहचराद् भृङ्गरजसः सौरसाद् रसात् । प्रस्थैस् तैलस्य कुडवः सिद्धो यष्टी-पलान्वितः ॥ 37 ॥ 24.37अव् क्षीरात् सहचराद् भृङ्गं 24.37अव् क्षीरात् साहचराद् भृङ्ग- 24.37ब्व् ंराजतः सौरसाद् रसात् 24.37ब्व् -रसतः सौरसाद् रसात् नस्यं शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः । क्षीरेण श्लक्ष्ण-पिष्टौ वा दुग्धिका-करवीरकौ ॥ 38 ॥ 24.38अव् नस्यं शिला-मये भाण्डे 24.38अव् नस्यं शैलोद्भवे भाण्डे उत्पाट्य पलितं देयाव् आशये पलितापहौ । क्षीरं प्रियालं यष्ट्य्-आह्वं जीवनीयो गणस् तिलाः ॥ 39 ॥ कृष्णाः प्रलेपो वक्त्रस्य हरिद्-रोम-वली-हितः । तिलाः सामलकाः पद्म-किञ्जल्को मधुकं मधु ॥ 40 ॥ 24.40ब्व् हरि-लोप-वली-हितः बृंहयेद् रञ्जयेच् चैतत् केशान् मूर्ध-प्रलेपनात् । मांसी कुष्ठं तिलाः कृष्णाः शारिवा नीलम् उत्पलम् ॥ 41 ॥ 24.41अव् बृंहयेच् च रजेच् चैतत् 24.41ब्व् केशान् मूर्ध्नः प्रलेपनात् क्षौद्रं च क्षीर-पिष्टानि केश-संवर्धनम् परम् । अयो-रजो भृङ्गरजस् त्रि-फला कृष्ण-मृत्तिका ॥ 42 ॥ स्थितम् इक्षु-रसे मासं स-मूलं पलितं रजेत् । mëa-कोद्रव-धान्याम्लैर् यवागूंस् त्रि-दिनोषिता ॥ 43 ॥ 24.43च्व् यव-कोद्रव-धान्याम्लैर् लोह-शुक्लोत्कटा पिष्टा बलाकाम् अपि रञ्जयेत् । प्रपौण्डरीक-मधुक-पिप्पली-चन्दनोत्पलैः ॥ 44 ॥ 24.44अव् लोह-कुष्ठोत्कटा पिष्टा 24.44अव् लोह-शुक्तोत्कटा पिष्टा 24.44अव् लोहे शुक्तोत्कटा पिष्टा 24.44अव् लौहे शुक्लोत्कटा पिष्टा भृङ्गरजस्-त्रि-फलोत्पल-सारि-लोह-पुरीष-समन्वित-कारि । तैलम् इदं पच दारुण-हारि लुञ्चित-केश-घन-स्थिर-कारि ॥ 44.1+1 ॥ 24.44.1+1ब्व् -लोह-पुरीष-समन्वित-धारि सिद्धं धात्री-रसे तैलं नस्येनाभ्यञ्जनेन च । सर्वान् मूर्ध-गदान् हन्ति पलितानि च शीलितम् ॥ 45 ॥ मधूक-यष्टी-कृमिजिद्-विश्व-भृङ्गैः शृतं हविः । षड्-बिन्दु-दानात् तन् नस्यं सर्व-मूर्ध-गदापहम् ॥ 45+1 ॥ 24.45+1च्व् षड्-बिन्दु-नाम तन् नस्यं 24.45+1च्व् षड्-बिन्दु-नाम्ना तन् नस्यं वरी-जीवन्ति-निर्यास-पयोभिर् यमकं पचेत् । जीवनीयैश् च तन् नस्यं सर्व-जत्रूर्ध्व-रोग-जित् ॥ 46 ॥ 24.46अव् वरी-जीवन्ति-निर्यासैः 24.46ब्व् -पयोभिर् यद् घृतं पचेत् 24.46ब्व् स-पयोभिर् घृतं पचेत् मयूरं पक्ष-पित्तान्त्र-पाद-विट्-तुण्ड-वर्जितम् । दश-मूल-बला-रास्ना-मधुकैस् त्रि-पलैर् युतम् ॥ 47 ॥ 24.47ब्व् -शकृत्-पात्-तुण्ड-वर्जितम् 24.47द्व् -मधुकैस् त्रि-पलैः सहम् जले पक्त्वा घृत-प्रस्थं तस्मिन् क्षीर-समं पचेत् । कल्कितैर् मधुर-द्रव्यैः सर्व-जत्रूर्ध्व-रोग-जित् ॥ 48 ॥ तद् अभ्यासी-कृतं पान-वस्त्य्-अभ्यञ्जन-नावनैः । एतेनैव कषायेण घृत-प्रस्थं विपाचयेत् ॥ 49 ॥ चतुर्-गुणेन पयसा कल्कैर् एभिश् च कार्षिकैः । जीवन्ती-त्रि-फला-मेदा-मृद्वीकर्द्धि-परूषकैः ॥ 50 ॥ समङ्गा-चविका-भार्गी-काश्मरी-कर्कटाह्वयैः । आत्मगुप्ता-महामेदा-ताल-खर्जूर-मस्तकैः ॥ 51 ॥ 24.51द्व् -ताल-खर्जूर-मुस्तकैः मृणाल-बिस-खर्जूर-यष्टीमधुक-जीवकैः । शतावरी-विदारीक्षु-बृहती-शारिवा-युगैः ॥ 52 ॥ 24.52द्व् -बृहती-श्रावणी-युगैः मूर्वा-श्वदंष्ट्रर्षभक-शृङ्गाटक-कसेरुकैः । रास्ना-स्थिरा-तामलकी-सूक्ष्मैला-शठि-पौष्करैः ॥ 53 ॥ 24.53अव् दूर्वा-श्वदंष्ट्रषभक- पुनर्नवा-तवक्षीरी-काकोली-धन्वयासकैः । मधूकाक्षोट-वाताम-मुञ्जाताभिषुकैर् अपि ॥ 54 ॥ 24.54च्व् मधुकाक्षोट-वाताम- महा-मायूरम् इत्य् एतन् मायूराद् अधिकं गुणैः । धात्व्-इन्द्रिय-स्वर-भ्रंश-श्वास-कासार्दितापहम् ॥ 55 ॥ योन्य्-असृक्-शुक्र-दोषेषु शस्तं वन्ध्या-सुत-प्रदम् । आखुभिः कुक्कुटैर् हंसैः शशैश् चेति प्रकल्पयेत् ॥ 56 ॥ 24.56च्व् आखुभिः कर्कटैर् हंसैः जत्रूर्ध्व-जानां व्याधीनाम् एक-त्रिंशच्-छत-द्वयम् । परस्-परम् a-संकीर्णं विस्तरेण प्रकाशितम् ॥ 57 ॥ 24.57ब्व् एक-त्रिंशं शत-द्वयम् ऊर्ध्व-मूलम् अधः-शाखम् ऋषयः पुरुषं विदुः । मूल-प्रहारिणस् तस्माद् rogä छीघ्र-तरं जयेत् ॥ 58 ॥ सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः । तेन तस्योत्तमाङ्गस्य रक्षायाम् आदृतो भवेत् ॥ 59 ॥ नीलोत्पलं सोत्पल-कुष्ठ-युक्तं स-पिप्पलीकं मधुकं शताह्वम् । स-शृङ्गवेरं शिरसः प्रलेपः सद्यः शिरो-रोग-विनाशनाय ॥ 59+1 ॥ उत्तरस्थान व्रणो द्वि-धा निजागन्तु-दुष्ट-शुद्ध-विभेदतः । निजो दोषैः शरीरोत्थैर् आगन्तुर् बाह्य-हेतु-जः ॥ 1 ॥ 25.1द्व् आगन्तुर् बाह्य-हेतुभिः दोषैर् अधिष्ठितो दुष्टः शुद्धस् तैर् अन्-अधिष्ठितः । संवृत-त्वं विवृत-ता काठिन्यं मृदु-ताति वा ॥ 2 ॥ 25.2द्व् काठिन्यं मृदु-तापि वा 25.2द्व् काठिन्यं मृदु-तापि च अत्य्-उत्सन्नावसन्न-त्वम् अत्य्-औष्ण्यम् अति-शीत-ता । रक्त-त्वं पाण्डु-ता कार्ष्ण्यं पूति-पूय-परिस्रुतिः ॥ 3 ॥ पूति-मांस-सिरा-स्नायु-च्छन्न-तोत्सङ्गि-ताति-रुक् । संरम्भ-दाह-श्वयथु-कण्ड्व्-आदिभिर् उपद्रुतः ॥ 4 ॥ दीर्घ-कालानुबन्धश् च विद्याद् दुष्ट-व्रणाकृतिम् । स पञ्च-दश-धा दोषैः स-रक्तैस् तत्र मारुतात् ॥ 5 ॥ 25.5च्व् स पञ्च-धा पृथग् दोषैः श्यावः कृष्णो ऽरुणो भस्म-कपोतास्थि-निभो ऽपि वा । मस्तु-मांस-पुलाकाम्बु-तुल्य-तन्व्-अल्प-संस्रुतिः ॥ 6 ॥ 25.6ब्व् -कपोतास्थि-निभो ऽथ-वा निर्-मांसस् तोद-bhedìhyo रूक्षश् चटचटायते । पित्तेन क्षिप्र-जः पीतो नीलः कपिल-पिङ्गलः ॥ 7 ॥ 25.7च्व् पित्ताद् वह्नि-प्रभः पीतो मूत्र-किंशुक-भस्माम्बु-तैलाभोष्ण-बहु-स्रुतिः । क्षारोक्षित-क्षत-सम-व्यथो रागोष्म-पाक-वान् ॥ 8 ॥ कफेन पाण्डुः कण्डू-मान् बहु-श्वेत-घन-स्रुतिः । स्थूलौष्ठः कठिनः स्नायु-सिरा-जाल-ततो ऽल्प-रुक् ॥ 9 ॥ प्रवाल-रक्तो रक्तेन स-रक्तं पूयम् उद्गिरेत् । वाजि-स्थान-समो गन्धे युक्तो लिङ्गैश् च पैत्तिकैः ॥ 10 ॥ 25.10ब्व् स-रक्तं पूयम् ईरयेत् 25.10च्व् वाजि-स्थान-समो गन्धैर् 25.10च्व् वाजि-स्थान-समो गन्धो द्वाभ्यां त्रिभिश् च सर्वैश् च विद्याल् लक्षण-संकरात् । जिह्वा-प्रभो मृदुः श्लक्ष्णः श्यावौष्ठ-पिटिकः समः ॥ 11 ॥ 25.11द्व् श्यावौष्ठो '-पिटिकः समः किञ्-चिद्-उन्नत-मध्यो वा व्रणः शुद्धो ऽन्-उपद्रवः । त्वग्-आमिष-सिरा-स्नायु-संध्य्-अस्थीनि व्रणाशयाः ॥ 12 ॥ कोष्ठो मर्म च तान्य् अष्टौ दुः-साध्यान्य् उत्तरोत्तरम् । सु-साध्यः सत्-त्व-मांसाग्नि-वयो-बल-वति व्रणः ॥ 13 ॥ 25.13द्व् -वयो-बल-वतां व्रणः वृत्तो दीर्घस् त्रि-पुटकश् चतुर्-अश्राकृतिश् च यः । तथा स्फिक्-पायु-मेढ्रौष्ठ-पृष्ठान्तर्-वक्त्र-गण्ड-गः ॥ 14 ॥ 25.14द्व् -पृष्ठान्तर्-वक्त्र-गण्ड-जः 25.14द्व् -पृष्ठान्तर्-वक्त्र-गण्डयोः कृच्छ्र-साध्यो ऽक्षि-दशन-नासिकापाङ्ग-नाभिषु । सेवनी-जठर-श्रोत्र-पार्श्व-कक्षा-स्तनेषु च ॥ 15 ॥ फेन-पूयानिल-वहः शल्य-वान् ऊर्ध्व-निर्वमी । भगन्दरो ऽन्तर्-वदनस् तथा कट्य्-अस्थि-संश्रितः ॥ 16 ॥ कुष्ठिनां विष-जुष्टानां शोषिणां मधु-मेहिनां । व्रणाः कृच्छ्रेण सिध्यन्ति येषां च स्युर् व्रणे व्रणाः ॥ 17 ॥ 25.17द्व् येषां चापि व्रणे व्रणाः नैव सिध्यन्ति वीसर्प-ज्वरातीसार-कासिनाम् । पिपासूनाम् a-निद्राणां श्वासिनाम् a-विपाकिनाम् ॥ 18 ॥ 25.18च्व् पिपासूनां स-निद्राणां भिन्ने शिरः-कपाले वा मस्तुलुङ्गस्य दर्शने । स्नायु-क्लेदात् सिरा-छेदाद् गाम्भीर्यात् कृमि-भक्षणात् ॥ 19 ॥ अस्थि-भेदात् स-शल्य-त्वात् स-विष-त्वाद् a-तर्कितात् । मिथ्या-बन्धाद् अति-स्नेहाद् रौक्ष्याद् रोमादि-घट्टनात् ॥ 20 ॥ क्षोभाद् a-शुद्ध-कोष्ठ-त्वात् सौहित्याद् अति-कर्शनात् । मद्य-पानाद् दिवा-स्वप्नाद् व्यवायाद् रात्रि-जागरात् ॥ 21 ॥ 25.21च्व् मद्य-पानाद् दिवा-स्वापाद् व्रणो मिथ्योपचाराच् च नैव साध्यो ऽपि सिध्यति । कपोत-वर्ण-प्रतिमा यस्यान्तः क्लेद-वर्जिताः ॥ 22 ॥ 25.22ब्व् नैव साध्यो ऽपि रोहति स्थिराश् चिपिटिका-वन्तो रोहतीति तम् आदिशेत् । अथात्र शोफावस्थायां यथासन्नं विशोधनम् ॥ 23 ॥ 25.23अव् स्थिराश् च पिटिका-वन्तो योज्यं शोफो हि शुद्धानां व्रणश् चाशु प्रशाम्यति । कुर्याच् छीतोपचारं च शोफावस्थस्य संततम् ॥ 24 ॥ 25.24च्व् कुर्याच् छीतोपचारं तु दोषाग्निर् अग्नि-वत् तेन प्रयाति सहसा शमम् । शोफे व्रणे च कठिने वि-वर्णे वेदनान्विते ॥ 25 ॥ विष-युक्ते विशेषेण जल-जाद्यैर् हरेद् असृक् । दुष्टास्रे ऽपगते सद्यः शोफ-राग-रुजां शमः ॥ 26 ॥ 25.26ब्व् जलौकाद्यैर् हरेद् असृक् हृते हृते च रुधिरे सु-शीतैः स्पर्श-वीर्ययोः । सु-श्लक्ष्णैस् तद्-अहः-पिष्टैः क्षीरेक्षु-स्व-रस-द्रवैः ॥ 27 ॥ 25.27द्व् क्षीरेक्षु-स्व-रस-द्रुतैः शत-धौत-घृतोपेतैर् मुहुर् अन्यैर् a-शोषिभिः । प्रतिलोमं हितो लेपः सेकाभ्यङ्गाश् च तत्-कृताः ॥ 28 ॥ न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-वेतस-वल्कलैः । प्रदेहो भूरि-सर्पिर्भिः शोफ-निर्वापणः परम् ॥ 29 ॥ 25.29च्व् प्रदेहो भूरि-सर्पिश् च वातोल्बणानां स्तब्धानां कठिनानां महा-रुजाम् । स्रुतासृजां च शोफानां व्रणानाम् अपि चेदृशाम् ॥ 30 ॥ आनूप-वेसवाराद्यैः स्वेदः सोमास् तिलाः पुनः । भृष्टा निर्वापिताः क्षीरे तत्-पिष्टा दाह-रुग्-हराः ॥ 31 ॥ स्थिरान् मन्द-रुजः शोफान् स्नेहैर् वात-कफापहैः । अभ्यज्य स्वेदयित्वा च वेणु-nìyà शनैः शनैः ॥ 32 ॥ विम्लापनार्थं मृद्नीयात् तलेनाङ्गुष्ठकेन वा । यव-गोधूम-मुद्गैश् च सिद्ध-पिष्टैः प्रलेपयेत् ॥ 33 ॥ 25.33द्व् सिद्धैः पिष्टैः प्रलेपयेत् 25.33द्व् सिद्धं पिष्टं प्रलेपयेत् 25.33द्व् दुग्ध-पिष्टैः प्रलेपयेत् विलीयते स चेन् नैवं ततस् तम् उपनाहयेत् । a-विदग्धस् तथा शान्तिं विदग्धः पाकम् अश्नुते ॥ 34 ॥ स-कोल-तिल-वल्लोमा दध्य्-अम्ला सक्तु-पिण्डिका । स-किण्व-कुष्ठ-लवणा कोष्णा शस्तोपनाहने ॥ 35 ॥ 25.35अव् स-कोल-तिल-वल्लूर- 25.35ब्व् -दध्य्-अम्ला सक्तु-पिण्डिका सु-पक्वे पिण्डिते शोफे pŬanair upapŬite | दारणं दारणार्हस्य सु-कुमारस्य चेष्यते ॥ 36 ॥ गुग्गुल्व्-अतसि-गो-दन्त-स्वर्णक्षीरी-कपोत-वि | क्षारौषधानि क्षाराश् च पक्व-शोफ-विदारणम् ॥ 37 ॥ 25.37च्व् क्षारौषधानि क्षारश् च पूय-गर्भान् अणु-द्वारान् सोत्सङ्गान् मर्म-गान् अपि । निः-स्नेहैः pŬana-द्रव्यैः समन्तात् pratipŬayet ॥ 38 || शुष्यन्तं समुपेक्षेत प्रलेपं pŬanaæ प्रति । न मुखे चैनम् आलिम्पेत् तथा दोषः प्रसिच्यते ॥ 39 ॥ कलाय-यव-गोधूम-mëa-मुद्ग-हरेणवः । द्रव्याणां पिच्छिलानां च त्वङ्-मूलानि prapŬanam ॥ 40 || 25.40च्व् द्रव्याणां पिच्छिलानां तु 25.40च्व् द्रव्याणां पिच्छिलानां वा सप्तसु क्षालनाद्येषु सुरसारग्वधादिकौ । भृशं दुष्टे व्रणे योज्यौ मेह-कुष्ठ-व्रणेषु च ॥ 41 ॥ अथ-वा क्षालनं क्वाथः पटोली-निम्ब-पत्त्र-जः । a-विशुद्धे विशुद्धे तु न्यग्रोधादि-त्वग्-उद्भवः ॥ 42 ॥ 25.42अव् अथ-वा क्षालने क्वाथः पटोली-तिल-यष्ट्य्-आह्व-त्रिवृद्-दन्ती-निशा-द्वयम् । निम्ब-पत्त्राणि चालेपः स-पटुर् व्रण-शोधनः ॥ 43 ॥ 25.43द्व् स-पटुर् व्रण-शोधनम् व्रणान् विशोधयेद् वर्त्या सूक्ष्मास्यान् संधि-मर्म-गान् । कृतया त्रिवृता-दन्ती-लाङ्गली-मधु-सैन्धवैः ॥ 44 ॥ वाताभिभूतान् सास्रावान् धूपयेद् उग्र-वेदनान् । यवाज्य-भूर्ज-मदन-श्रीवेष्टक-सुराह्वयैः ॥ 45 ॥ निर्वापयेद् भृशं शीतैः पित्त-रक्त-विषोल्बणान् । शुष्काल्प-मांसे गम्भीरे व्रण उत्सादनं हितम् ॥ 46 ॥ न्यग्रोध-पद्मकादिभ्याम् अश्वगन्धा-बला-तिलैः । अद्यान् मांसाद-मांसानि विधिनोपहितानि च ॥ 47 ॥ 25.47द्व् विहितोपहितानि च 25.47द्व् विधानोपहितानि च मांसं मांसाद-मांसेन वर्धते शुद्ध-चेतसः । उत्सन्न-मृदु-मांसानां व्रणानाम् अवसादनम् ॥ 48 ॥ 25.48ब्व् वर्धते शुद्ध-तेजसः जाती-मुकुल-कासीस-मनोह्वाल-पुराग्निकैः । उत्सन्न-मांसान् कठिनान् कण्डू-युक्तांश् चिरोत्थितान् ॥ 49 ॥ व्रणान् सु-दुःख-शोध्यांश् च शोधयेत् क्षार-कर्मणा । स्रवन्तो ऽश्मरी-जा मूत्रं ये चान्ये रक्त-वाहिनः ॥ 50 ॥ 25.50अव् व्रणान् सु-दुःख-साध्यांश् च 25.50ब्व् योजयेत् क्षार-कर्मणा 25.50द्व् ये चान्ये क्षत-वाहिनः छिन्नाश् च संधयो येषां यथोक्तैर् ये च शोधनैः । शोध्यमाना न शुध्यन्ति शोध्याः स्युस् ते ऽग्नि-कर्मणा ॥ 51 ॥ 25.51ब्व् यथोक्तैर् ये च साधनैः 25.51च्व् साध्यमाना न सिध्यन्ति 25.51द्व् साध्याः स्युस् ते ऽग्नि-कर्मणा 25.51द्व् साध्यास् ते चाग्नि-कर्मणा शुद्धानां रोपणं योज्यम् उत्सादाय यद् ईरितम् । अश्वगन्धा रुहा लोध्रं कट्फलं मधुयष्टिका ॥ 52 ॥ 25.52अव् शुद्धानां रोपणे योज्यम् समङ्गा धातकी-पुष्पं परमं व्रण-रोपणम् । अपेत-पूति-मांसानां मांस-स्थानाम् a-रोहताम् ॥ 53 ॥ कल्कं संरोहणं कुर्यात् तिलानां मधुकान्वितम् । स्निग्धोष्ण-तिक्त-मधुर-कषाय-त्वैः स सर्व-जित् ॥ 54 ॥ 25.54अव् कल्कं संरोहणे कुर्यात् 25.54अव् कल्कः संरोहणं कुर्यात् 25.54ब्व् तिलानां मधुकान्वितः 25.54द्व् -कषायैर् एष सर्व-जित् स क्षौद्र-निम्ब-पत्त्राभ्यां युक्तः संशोधनं परम् । पूर्वाभ्यां सर्पिषा चासौ युक्तः स्याद् आशु रोपणः ॥ 55 ॥ 25.55ब्व् युक्तः संशोधनः परम् 25.55द्व् युक्तः स्याद् अपि रोपणः तिल-वद् यव-कल्कं तु के-चिद् इच्छन्ति तद्-विदः । सास्र-पित्त-विषागन्तु-गम्भीरान् सोष्मणो व्रणान् ॥ 56 ॥ क्षीर-रोपण-भैषज्य-शृतेनाज्येन रोपयेत् । रोपणौषध-सिद्धेन तैलेन कफ-वात-जान् ॥ 57 ॥ काच्छी-लोध्राभया-सर्ज-sindÆräjana-तुत्थकम् । चूर्णितं तैल-मदनैर् युक्तं रोपणम् उत्तमम् ॥ 58 ॥ 25.58अव् काक्षी-लोध्राभया-सर्ज- 25.58अव् काङ्क्षी-लोध्राभया-सर्ज- समानां स्थिर-मांसानां त्वक्-स्थानां चूर्ण इष्यते । ककुभोदुम्बराश्वत्थ-जम्बू-कट्फल-लोध्र-जैः ॥ 59 ॥ 25.59ब्व् त्वक्-स्थानां चूर्णम् इष्यते त्वक्-चूर्णैश् चूर्णिता व्रणाः त्वक्-चूर्णैश् चूर्णिता व्रणाः । लाक्षा-मनोह्वा-मञ्जिष्ठा-हरिताल-निशा-द्वयैः ॥ 60 ॥ 25.60अव् त्वचम् आशु निगृह्णाति 25.60ब्व् त्वक्-चूर्णैश् चूर्णितो व्रणः प्रलेपः स-घृत-क्षौद्रस् त्वग्-विशुद्धि-करः परम् । कालीयक-लताम्रास्थि-हेम-काला-रसोत्तमैः ॥ 61 ॥ 25.61अव् प्रलेपः स-घृत-क्षौद्रैस् लेपः स-गो-मय-रसः स-वर्ण-करणः परम् । दग्धो वारण-दन्तो ऽन्तर्-धूमं तैलं rasäjanam ॥ 62 || 25.62ब्व् स-वर्ण-करणो भवेत् 25.62द्व् -धूमस् तैलं rasäjanam रोम-संजननो लेपस् तद्-वत् तैल-परिप्लुता । चतुष्-पान्-नख-रोमास्थि-त्वक्-शृङ्ग-खुर-जा मषी ॥ 63 ॥ व्रणिनः शस्त्र-कर्मोक्तं पथ्या-पथ्यान्नम् आदिशेत् । द्वे पञ्च-मूले वर्गश् च वात-घ्नो वातिके हितः ॥ 64 ॥ 25.64अव् व्रणिनां शस्त्र-कर्मोक्तं 25.64ब्व् यत् पथ्या-पथ्यम् आदिशेत् न्यग्रोध-पद्मकाद्यौ तु तद्-वत् पित्त-प्रदूषिते । आरग्वधादिः श्लेष्म-घ्नः कफे मिश्रास् तु मिश्र-जे ॥ 65 ॥ 25.65द्व् कफे मिश्रस् तु मिश्र-जे 25.65द्व् कफे मिश्रास् तु मिश्रके एभिः प्रक्षालनं लेपो घृतं तैलं रस-क्रिया । चूर्णो वर्तिश् च संयोज्य व्रणे सप्त यथा-यथम् ॥ 66 ॥ 25.66अव् एभिः प्रक्षालनालेप- 25.66ब्व् -घृत-तैल-रस-क्रियाः जाती-निम्ब-पटोल-पत्त्र-कटुका-दार्वी-निशा-शारिवा- ॥ 67a ॥ -मञ्जिष्ठाभय-सिक्थ-तुत्थ-मधुकैर् नक्ताह्व-बीजान्वितैः ॥ 67b ॥ 25.67ब्व् -मञ्जिष्ठाभय-सिक्थ-तुत्थ-मधुकैर् नक्ताह्व-बीजैस् तथा सर्पिः साध्यम् अनेन सूक्ष्म-वदना मर्माश्रिताः क्लेदिनो ॥ 67c ॥ 25.67च्व् सर्पिः साध्यम् अनेन सूक्ष्म-वदना मर्माश्रिताः स्राविणो 25.67च्व् सर्पिः सिद्धम् अनेन सूक्ष्म-वदना मर्माश्रिताः क्लेदिनो गम्भीराः स-रुजो व्रणाः स-गतयः शुध्यन्ति रोहन्ति च ॥ 67d ॥ 25.67द्व् गम्भीराः स-रुजो व्रणाः स-गतिकाः शुध्यन्ति रोहन्ति च साधितं स्व-रसे तैलं काकमाच्याश् चतुर्-गुणे । गति-भाजाम् अपि हितं व्रणानां रोपणं परम् ॥ 67+1 ॥ 25.67+1च्व् गति-भाजाम् अपि वरं उत्तरस्थान सद्यो-व्रणा ये सहसा संभवन्त्य् अभिघाततः । अन्-अन्तैर् अपि तैर् अङ्गम् उच्यते जुष्टम् अष्ट-धा ॥ 1 ॥ घृष्टावकृत्त-विच्छिन्न-प्रविलम्बित-पातितम् । विद्धं भिन्नं विदलितं तत्र घृष्टं लसीकया ॥ 2 ॥ 26.2ब्व् -प्रविलम्बि-निपातितम् रक्त-लेशेन वा युक्तं स-प्लोषं छेदनात् स्रवेत् । avagìhaæ ततः कृत्तं विच्छिन्नं स्यात् ततो ऽपि च ॥ 3 ॥ प्रविलम्बि स-शेषे ऽस्थ्नि पतितं पातितं तनोः । सूक्ष्मास्य-शल्य-विद्धं तु विद्धं कोष्ठ-विवर्जितम् ॥ 4 ॥ 26.4अव् प्रविलम्बि स-शेषास्थि भिन्नम् अन्यद् विदलितं मज्ज-रक्त-परिप्लुतम् । प्रहार-pŬanotpe«Ãt सहास्थ्ना पृथु-तां गतम् ॥ 5 ॥ 26.5च्व् प्रहार-pŬanotpÃtai÷ 26.5च्व् प्रहार-pŬanÃt तेषां सद्यः सद्यो-व्रणं सिञ्चेद् अथ यष्ट्य्-आह्व-सर्पिषा । तीव्र-व्यथं कवोष्णेन बला-तैलेन वा पुनः ॥ 6 ॥ क्षतोष्मणो निग्रहार्थं तत्-कालं विसृतस्य च । कषाय-शीत-मधुर-स्निग्धा लेपादयो हिताः ॥ 7 ॥ सद्यो-व्रणेष्व् आयतेषु संधानार्थं विशेषतः । मधु-सर्पिश् च युञ्जीत पित्त-घ्नीश् च हिमाः क्रियाः ॥ 8 ॥ 26.8च्व् मधु-सर्पिः प्रयुञ्जीत स-संरम्भेषु कर्तव्यम् ऊर्ध्वं चाधश् च शोधनम् । उपवासो हितं भुक्तं प्रततं रक्त-मोक्षणम् ॥ 9 ॥ 26.9च्व् उपवासो हितस् तत्र घृष्टे विदलिते चैष सु-तराम् इष्यते विधिः । तयोर् ह्य् अल्पं स्रवत्य् अस्रं पाकस् तेनाशु जायते ॥ 10 ॥ अत्य्-अर्थम् अस्रं स्रवति प्राय-शो ऽन्य-त्र विक्षते । ततो रक्त-क्षयाद् वायौ कुपिते ऽति-रुजा-करे ॥ 11 ॥ 26.11अव् अत्य्-अर्थम् अस्रं वमति 26.11ब्व् प्राय-शो ऽन्य-त्र च क्षते स्नेह-पान-परीषेक-स्वेद-लेपोपनाहनम् । स्नेह-वस्तिं च कुर्वीत वात-घ्नौषध-साधितम् ॥ 12 ॥ 26.12द्व् स्नेहैर् वस्तिं च कुर्वीत 26.12द्व् वात-घ्नौषध-साधितैः इति साप्ताहिकः प्रोक्तः सद्यो-व्रण-हितो विधिः । सप्ताहाद् गत-वेगे तु पूर्वोक्तं विधिम् आचरेत् ॥ 13 ॥ 26.13अव् इति सप्ताहिकः प्रोक्तः प्रायः सामान्य-कर्मेदं वक्ष्यते तु पृथक् पृथक् । घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत् ॥ 14 ॥ कल्कादीन्य् अवकृत्ते तु विच्छिन्न-प्रविलम्बिनोः । सीवनं विधिनोक्तेन बन्धनं चानु pŬanam ॥ 15 ॥ 26.15द्व् बन्धनं चाशु pŬanam a-साध्यं स्फुटितं नेत्रम् a-दीर्णं लम्बते तु यत् । संनिवेश्य यथा-स्थानम् a-व्याविद्ध-सिरं भिषक् ॥ 16 ॥ 26.16ब्व् उदीर्णं लम्बते तु यत् 26.16च्व् संनिवेश्य यथा-स्थानं 26.16द्व् सूच्या विध्येत् सिरां भिषक् pŬayet पाणिना पद्म-पलाशान्तरितेन तत् । ततो ऽस्य सेचने नस्ये तर्पणे च हितं हविः ॥ 17 ॥ 26.17द्व् तर्पणे कथितं हविः विपक्वम् आजं यष्ट्य्-आह्व-जीवकर्षभकोत्पलैः । स-पयस्कैः परं तद् धि सर्व-नेत्राभिघात-जित् ॥ 18 ॥ गल-pŬÃvasanne ऽक्ष्णि वमनोत्कासन-क्षवाः । प्राणायामो ऽथ-वा कार्यः क्रिया च क्षत-नेत्र-वत् ॥ 19 ॥ 26.19अव् गल-pŬo ऽवसन्ने ऽक्ष्णि 26.19ब्व् वमनोत्क्लेशन-क्षवाः कर्णे स्थानाच् च्युते स्यूते श्रोतस् तैलेन पूरयेत् । कृकाटिकायां छिन्नायां निर्गच्छत्य् अपि मारुते ॥ 20 ॥ 26.20अव् कर्णे स्थान-च्युते स्यूते 26.20ब्व् स्रोतस् तैलेन पूरयेत् समं निवेश्य बध्नीयात् स्यूत्वा शीघ्रं निर्-अन्तरम् । आजेन सर्पिषा चात्र परिषेकः प्रशस्यते ॥ 21 ॥ 26.21अव् समां निवेश्य बध्नीयात् 26.21च्व् आजेन सर्पिषा तत्र उत्तानो ऽन्नानि भुञ्जीत शयीत च सु-यन्त्रितः । घातं शाखासु तिर्यक्-स्थं गात्रे सम्यङ्-निवेशिते ॥ 22 ॥ स्यूत्वा वेल्लित-बन्धेन बध्नीयाद् घन-वाससा । चर्मणा गोष्-फणा-बन्धः कार्यश् चा-संगते व्रणे ॥ 23 ॥ 26.23द्व् कार्यश् चांस-गते व्रणे 26.23द्व् कार्यश् चांश-गते व्रणे पादौ विलम्बि-मुष्कस्य प्रोक्ष्य नेत्रे च वारिणा । प्रवेश्य वृषणौ सीव्येत् सेवन्या तुन्न-संज्ञया ॥ 24 ॥ 26.24द्व् सेवन्या पिचु-युक्तया 26.24द्व् सीवन्या पिचु-युक्तया कार्यश् च गोष्-फणा-बन्धः कट्याम् आवेश्य पट्टकम् । स्नेह-सेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः ॥ 25 ॥ 26.25द्व् तत्र क्लिद्यन्ति हि व्रणाः 26.25द्व् तेन क्लिद्यन्ति हि व्रणाः कालानुसार्य्-अगुर्व्-एला-जाती-चन्दन-पर्पटैः । शिला-दार्व्य्-अमृता-तुत्थैः सिद्धं तैलं च रोपणम् ॥ 26 ॥ 26.26ब्व् -जाती-चन्दन-पद्मकैः छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन युक्तितः । बध्नीयात् कोश-बन्धेन ततो व्रण-वद् आचरेत् ॥ 27 ॥ 26.27ब्व् दग्ध्वा तैलेन युक्तिभिः कार्या शल्याहृते विद्धे भङ्गाद् विदलिते क्रिया । शिरसो ऽपहृते शल्ये वाल-वर्तिं प्रवेशयेत् ॥ 28 ॥ मस्तुलुङ्ग-स्रुतेः क्रुद्धो हन्याद् एनं चलो ऽन्य-था । व्रणे रोहति चैकैकं शनैर् अपनयेत् कचम् ॥ 29 ॥ 26.29अव् मस्तुलुङ्ग-स्रुते क्रुद्धो मस्तुलुङ्ग-स्रुतौ खादेन् मस्तिष्कान् अन्य-जीव-जान् । शल्ये हृते ऽङ्गाद् अन्यस्मात् स्नेह-वर्तिं निधापयेत् ॥ 30 ॥ dÆrÃvagìhÃ÷ सूक्ष्मास्या ये व्रणाः स्रुत-शोणिताः । सेचयेच् चक्र-तैलेन सूक्ष्म-नेत्रार्पितेन तान् ॥ 31 ॥ भिन्ने कोष्ठे ऽसृजा पूर्णे मूर्छा-हृत्-पार्श्व-वेदनाः । ज्वरो दाहस् तृड् आध्मानं भक्तस्यान्-अभिनन्दनम् ॥ 32 ॥ सङ्गो विण्-मूत्र-मरुतां श्वासः स्वेदो ऽक्षि-रक्त-ता । लोह-गन्धि-त्वम् आस्यस्य स्याद् गात्रे च वि-गन्ध-ता ॥ 33 ॥ आमाशय-स्थे रुधिरे रुधिरं छर्दयत्य् अपि । आध्मानेनाति-मात्रेण शूलेन च विशस्यते ॥ 34 ॥ 26.34द्व् शूलेन च विनश्यति 26.34द्व् शूलेन च विशिष्यते पक्वाशय-स्थे रुधिरे स-शूलं गौरवं भवेत् । नाभेर् अधस्-ताच् छीत-त्वं खेभ्यो रक्तस्य चागमः ॥ 35 ॥ a-भिन्नो ऽप्य् आशयः सूक्ष्मैः स्रोतोभिर् अभिपूर्यते । असृजा स्यन्दमानेन पार्श्वे मूत्रेण वस्ति-वत् ॥ 36 ॥ तत्रान्तर्-लोहितं शीत-पादोच्छ्वास-कराननम् । रक्ताक्षं पाण्दु-वदनम् आनद्धं च विवर्जयेत् ॥ 37 ॥ आमाशय-स्थे वमनं हितं पक्वाशयाश्रिते । विरेचनं निरूहं च निः-स्नेहोष्णैर् विशोधनैः ॥ 38 ॥ 26.38ब्व् हितं पक्वाशयाश्रये 26.38ब्व् हितं पक्वाशय-स्थिते 26.38द्व् निः-स्नेहोष्णैर् विशोधनम् यव-कोल-कुलत्थानां रसैः स्नेह-विवर्जितैः । भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धव-संयुताम् ॥ 39 ॥ 26.39द्व् पिबेत् सैन्धव-संयुतम् अति-निःस्रुत-रक्तस् तु भिन्न-कोष्ठः पिबेद् असृक् । क्लिष्ट-च्छिन्नान्त्र-भेदेन कोष्ठ-भेदो द्वि-धा स्मृतः ॥ 40 ॥ 26.40अव् अति-निःसृत-रक्तस् तु 26.40च्व् क्लिन्न-भिन्नान्त्र-भेदेन 26.40च्व् श्लिष्ट-च्छिन्नान्त्र-भेदेन मूर्छादयो ऽल्पाः प्रथमे द्वितीये त्व् अति-बाधकाः । क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति ॥ 41 ॥ 26.41च्व् क्लिन्नान्त्रः संशयी देही 26.41च्व् क्लिष्टान्त्रः संशये देही 26.41च्व् श्लिष्टान्त्रः संशयी देही 26.41द्व् भिन्नान्त्रो नैव जीवति यथा-स्वं मार्गम् आपन्ना यस्य विण्-मूत्र-मारुताः । व्य्-उपद्रवः स भिन्ने ऽपि कोष्ठे जीवत्य् a-संशयम् ॥ 42 ॥ a-भिन्नम् अन्त्रं निष्क्रान्तं प्रवेश्यं न त्व् अतो ऽन्य-था । उत्पङ्गिल-शिरो-ग्रस्तं तद् अप्य् एके वदन्ति तु ॥ 43 ॥ 26.43च्व् उरोगल-शिरो-ग्रस्तं 26.43च्व् उरोङ्गिल-शिरो-ग्रस्तं 26.43च्व् पुपुङ्गल-शिरो-ग्रस्तं 26.43च्व् वयङ्गिल-शिरो-ग्रस्तं प्रक्षाल्य पयसा दिग्धं तृण-शोणित-पांसुभिः । प्रवेशयेत् कॢप्त-नखो घृतेनाक्तं शनैः शनैः ॥ 44 ॥ क्षीरेणार्द्री-कृतं शुष्कं भूरि-सर्पिः-परिप्लुतम् । अङ्गुल्या प्रमृशेत् कण्ठं जलेनोद्वेजयेद् अपि ॥ 45 ॥ तथान्त्राणि विशन्त्य् अन्तस् तत्-कालं pŬayanti च । व्रण-सौक्ष्म्याद् बहु-त्वाद् वा कोष्ठम् अन्त्रम् अन्-आविशत् ॥ 46 ॥ 26.46ब्व् तत्-कालं pŬayeta च तत्-प्रमाणेन जठरं पाटयित्वा प्रवेशयेत् । यथा-स्थानं स्थिते सम्यक् अन्त्रे सीव्येद् अनु व्रणम् ॥ 47 ॥ 26.47च्व् यथा-स्थान-स्थिते सम्यग् स्थानाद् अपेतम् आदत्ते जीवितं कुपितं च तत् । वेष्टयित्वानु पट्टेन घृतेन परिषेचयेत् ॥ 48 ॥ 26.48ब्व् जीवितं कुपितं च यत् चूर्णैर् यथोक्तैः संधानं कृत्वा क्षौद्र-घृत-प्लुतैः । ततः कवलिकां दत्त्वा वेष्टयेद् अनु-पूर्व-शः ॥ 48.1+1 ॥ पाययेत ततः कोष्णं चित्रा-तैल-युतं पयः । मृदु-क्रियार्थं शकृतो वायोश् चाधः-प्रवृत्तये ॥ 49 ॥ 26.49अव् पाययेत् तं ततः कोष्णं 26.49ब्व् चित्र-तैल-युतं पयः अनुवर्तेत वर्षं च यथोक्तं व्रण-यन्त्रणाम् । उदरान् मेदसो वर्तिं निर्गतां भस्मना मृदा ॥ 50 ॥ 26.50ब्व् यथोक्तं व्रण-यन्त्रणम् अवकीर्य कषायैर् वा श्लक्ष्णैर् मूलैस् ततः समम् । दृढं बद्ध्वा च सूत्रेण वर्धयेत् कुशलो भिषक् ॥ 51 ॥ 26.51ब्व् श्लक्ष्णैर् मूले ततः समम् 26.51ब्व् श्लक्ष्णैश् चूर्णैस् ततः समम् तीक्ष्णेनाग्नि-प्रतप्तेन शस्त्रेण सकृद् एव तु । स्याद् अन्य-था रुग् आटोपो मृत्युर् वा छिद्यमानया ॥ 52 ॥ स-क्षौद्रे च व्रणे बद्धे सु-जीर्णे ऽन्ने घृतं पिबेत् । क्षीरं वा शर्करा-चित्रा-लाक्षा-गोक्षुरकैः शृतम् ॥ 53 ॥ 26.53अव् स-क्षौद्रे तु व्रणे बद्धे 26.53ब्व् सु-जीर्णान्नो घृतं पिबेत् रुग्-दाह-जित् स-यष्ट्य्-आह्वैः परं पूर्वोदितो विधिः । मेदो-ग्रन्थ्य्-उदितं तत्र तैलम् अभ्यञ्जने hitam ॥ 54 ॥ 26.54cv medo-granthy-उदितं चात्र तालीशं पद्मकं मांसी हरेण्व्-अगुरु-चन्दनम् । हरिद्रे पद्म-बीजानि सोशीरं मधुकं च तैः ॥ 55 ॥ पक्वं सद्यो-व्रणेषूक्तं तैलं रोपणम् उत्तमम् । gƬha-प्रहाराभिहते पतिते विषमोच्चकैः ॥ 56 ॥ 26.56च्व् mƬha-प्रहाराभिहते कार्यं वातास्र-जित् तृप्ति-मर्दनाभ्यञ्जनादिकम् । विश्लिष्ट-देहं मथितं क्षीणं मर्माहतं हतम् ॥ 57 ॥ 26.57अव् कुर्याद् वातासृग्-उक्तं हि 26.57ब्व् -मर्दनाभ्यङ्ग-शोधनम् 26.57ब्व् मर्दनाभ्यङ्ग-शोधनम् 26.57द्व् क्षीणं मर्माहताहतम् 26.57द्व् क्षीणं मर्माहतं च तम् वासयेत् तैल-पूर्णायां द्रोण्यां मांस-रसाशिनम् ॥ 57ªab ॥ उत्तरस्थान पात-घातादिभिर् द्वे-धा भङ्गो ऽस्थ्नां संध्य्-a-संधितः । प्रसारणाकुञ्चनयोर् a-शक्तिः संधि-मुक्त-ता ॥ 1 ॥ 27.1ब्व् भङ्गो ऽस्थ्नः संध्य्-a-संधि-गः 27.1ब्व् भङ्गो ऽस्थ्नः संध्य्-a-संधितः इतरस्मिन् भृशं शोफः सर्वावस्थास्व् अति-व्यथा । a-शक्तिश् चेष्टिते ऽल्पे ऽपि pŬyamÃne स-शब्द-ता ॥ 2 ॥ 27.2ब्व् सर्वावस्थास्व् अति-व्यथः समासाद् इति भङ्गस्य लक्षणं बहु-धा तु तत् । भिद्यते भङ्ग-भेदेन तस्य सर्वस्य साधनम् ॥ 3 ॥ यथा स्याद् उपयोगाय तथा तद् उपदेक्ष्यते । प्राज्याणु-दारि यत् त्व् अस्थि स्पर्शे शब्दं करोति यत् ॥ 4 ॥ 27.4च्व् प्राज्याणु-दारि यच् चास्थि यत्रास्थि-लेशः प्रविशेन् मध्यम् अस्थ्नो विदारितः । भग्नं यच् चाभिघातेन किञ्-चिद् एवावशेषितम् ॥ 5 ॥ 27.5च्व् भग्नं यद् अभिघातेन 27.5च्व् भग्नं यद् वाभिघातेन उन्नम्यमानं क्षत-वद् यच् च मज्जनि मज्जति । तद् दुः-साध्यं कृशा-शक्त-वातलाल्पाशिनाम् अपि ॥ 6 ॥ भिन्नं कपालं यत् कट्यां संधि-मुक्तं च्युतं च यत् । जघनं प्रति पिष्टं च भग्नं यत् तद् विवर्जयेत् ॥ 7 ॥ 27.7अव् भिन्नं कपालं यत् कट्याः a-संश्लिष्ट-कपालं च ललाटं चूर्णितं तथा । यच् च भग्नं भवेच् छङ्ख-शिरः-पृष्ठ-स्तनान्तरे ॥ 8 ॥ सम्यग्-यमितम् अप्य् अस्थि दुर्-न्यासाद् दुर्-निबन्धनात् । संक्षोभाद् अपि यद् गच्छेद् वि-क्रियां तद् विवर्जयेत् ॥ 9 ॥ 27.9द्व् वि-क्रियां तच् च वर्जयेत् आदितो यच् च दुर्-जातम् अस्थि संधिर् अथापि वा । तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु ॥ 10 ॥ 27.10च्व् तरुणास्थीनि नम्यन्ते 27.10द्व् भज्यन्ते नलकानि च कपालानि विभिद्यन्ते स्फुटन्त्य् अन्यानि भूयसा । अथावनतम् उन्नम्यम् उन्नतं cÃvapŬayet ॥ 11 || 27.11अव् कपालास्थीनि भिद्यन्ते äched अतिक्षिप्तम् अधो-गतं चोपरि वर्तयेत् । ächanotpŬanonnÃma-चर्म-संक्षेप-बन्धनैः ॥ 12 ॥ 27.12अव् äched a-विक्षिप्तम् अधो- saædhŤ छरीर-गान् सर्वांश् चलान् अप्य् a-चलान् अपि । इत्य् एतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्-चलम् ॥ 13 ॥ 27.13द्व् सम्यक् संस्थाप्य निश्-चलान् पट्टैः प्रभूत-सर्पिर्भिः वेष्टयित्वा सुखैस् ततः । कदम्बोदुम्बराश्वत्थ-सर्जार्जुन-पलाश-जैः ॥ 14 ॥ वंशोद्भवैर् वा पृथुभिस् तनुभिः सु-निवेशितैः । सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् वल्कलैः शकलैर् अपि ॥ 15 ॥ 27.15च्व् सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् । शिथिलेन हि बन्धेन संधि-स्थैर्यं न जायते ॥ 16 ॥ 27.16द्व् संधेः स्थैर्यं न जायते gìhenÃti रुजा-दाह-पाक-श्वयथु-संभवः । try-ahÃt try-अहाद् ऋतौ घर्मे सप्ताहान् मोक्षयेद् धिमे ॥ 17 ॥ 27.17अव् gìhenÃpi रुजा-दाह- साधारणे तु पञ्चाहाद् भङ्ग-दोष-वशेन वा । न्यग्रोधादि-कषायेण ततः शीतेन सेचयेत् ॥ 18 ॥ 27.18ब्व् भग्न-दोष-वशेन वा 27.18ब्व् भङ्गे दोष-वशेन वा तं पञ्च-मूल-पक्वेन पयसा तु स-वेदनम् । सुखोष्णं वावचार्यं स्याच् चक्र-तैलं विजानता ॥ 19 ॥ 27.19अव् पञ्च-मूल-विपक्वेन 27.19cc सुखोष्णम् अवचार्यं स्याच् विभज्य देशं कालं च वात-घ्नौषध-संयुतम् । प्रततं सेक-लेपांश् च विदध्याद् भृश-शीतलान् ॥ 20 ॥ 27.20अव् विभज्य देश-कालौ च 27.20ब्व् वात-घ्नौषध-साधितम् गृष्टि-क्षीरं स-सर्पिष्कं मधुरौषध-साधितम् । प्रातः प्रातः पिबेद् भग्नः शीतलं लाक्षया युतम् ॥ 21 ॥ स-व्रणस्य तु भग्नस्य व्रणो मधु-घृतोत्तरैः । कषायैः प्रतिसार्यो ऽथ शेषो भङ्गोदितः क्रमः ॥ 22 ॥ 27.22च्व् कषायैः प्रतिसार्यो वा लम्बानि व्रण-मांसानि प्रलिप्य मधु-सर्पिषा । संदधीत व्रणान् वैद्यो बन्धनैश् चोपपादयेत् ॥ 23 ॥ तान् समान् सु-sthitä ज्ञात्वा फलिनी-लोध्र-कट्फलैः । समङ्गा-धातकी-युक्तैश् चूर्णितैर् अवचूर्णयेत् ॥ 24 ॥ धातकी-लोध्र-चूर्णैर् वा रोहन्त्य् आशु तथा व्रणाः । इति भङ्ग उपक्रान्तः स्थिर-धातोर् ऋतौ हिमे ॥ 25 ॥ मांसलस्याल्प-दोषस्य सु-साध्यो दारुणो ऽन्य-था । पूर्व-मध्यान्त-वयसाम् एक-द्वि-त्रि-गुणैः क्रमात् ॥ 26 ॥ 27.26ब्व् सु-साधो दारुणो ऽन्य-था मासैः स्थैर्यं भवेत् संधेर् यथोक्तं भजतां विधिम् । कटी-जङ्घोरु-भग्नानां कपाट-शयनं हितम् ॥ 27 ॥ 27.27ब्व् यथोक्तं भजतो विधिम् यन्त्रणार्थं तथा कीलाः पञ्च कार्या निबन्धनाः । जङ्घोर्वोः पार्श्वयोर् द्वौ द्वौ तल एकश् च कीलकः ॥ 28 ॥ श्रोण्यां वा पृष्ठ-वंशे वा वक्षस्य् अक्षकयोस् तथा । विमोक्षे भग्न-संधीनां विधिम् एवं समाचरेत् ॥ 29 ॥ 27.29ब्व् वक्षस्य् अंशकयोस् तथा 27.29ब्व् वक्त्रस्याक्षकयोस् तथा 27.29द्व् विधिम् एनं समाचरेत् संधींश् चिर-विमुक्तांस् तु स्निग्ध-स्विन्नान् मृदू-कृतान् । उक्तैर् विधानैर् बुद्ध्या च यथा-स्वं स्थानम् आनयेत् ॥ 30 ॥ 27.30अव् संधींश् चिर-विमुक्तांश् च 27.30च्व् उक्तैर् विधानैर् युक्त्या च 27.30च्व् उक्तैर् विधानैर् युक्त्या वा a-संधि-भग्ने rƬhe तु विषमोल्बण-साधिते । आपोथ्य भङ्गं यमयेत् ततो भग्न-वद् आचरेत् ॥ 31 ॥ 27.31अव् a-संधि-भग्ने rƬhe च 27.31ब्व् विषमोल्बण-साधनैः भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् । पक्व-मांस-सिरा-स्नायुः संधिः श्लेषं न गच्छति ॥ 32 ॥ 27.32अव् भङ्गो नैति यथा पाकं वात-व्याधि-विनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत् । चतुष्-प्रयोगान् बल्यांश् च वस्ति-कर्म च शीलयेत् ॥ 33 ॥ शाल्य्-आज्य-रस-दुग्धाद्यैः पौष्टिकैर् a-विदाहिभिः । मात्रयोपचरेद् भग्नं संधि-संश्लेष-कारिभिः ॥ 34 ॥ ग्लानिर् न शस्यते तस्य संधि-विश्लेष-कृद् धि सा ॥ 35ab ॥ लवणं कटुकं क्षारम् अम्लं मैथुनम् आतपम् ॥ 35cd ॥ व्यायामं च न सेवेत भग्नो रूक्षं च भोजनम् ॥ 35ef ॥ कृष्णांस् तिलान् वि-रजसो दृढ-वस्त्र-बद्धान् सप्त क्षपा वहति वारिणि वासयेत् । संशोषयेद् अनु-दिनं प्रविसार्य चैतान् क्षीरे तथैव मधुक-क्वथिते च तोये ॥ 36 ॥ 27.36च्व् संशोषयेद् अनु-दिनं प्रतिसार्य चैतान् 27.36च्व् संशोषयेद् अनु-दिनं प्रविभाव्य चैतान् पुनर् अपि पीत-पयस्कांस् तान् पूर्व-वद् एव शोषितान् bìham । विगत-तुषान् a-रजस्कान् संचूर्ण्य सु-चूर्णितैर् युञ्ज्यात् ॥ 37 ॥ 27.37द्व् संचूर्ण्य विचूर्णितैर् युञ्ज्यात् नलद-वालक-लोहितयष्टिका-नख-मिशि-प्लव-कुष्ठ-बला-त्रयैः । अगुरु-कुङ्कुम-चन्दन-शारिवा-सरल-सर्ज-रसामरदारुभिः ॥ 38 ॥ पद्मकादि-गणोपेतैस् तिल-पिष्टं ततश् च तत् । समस्त-गन्ध-भैषज्य-सिद्ध-दुग्धेन pŬayet ॥ 39 ॥ 27.39ब्व् तिल-पिष्टं ततश् च तम् शैलेय-रास्नांशुमती-कसेरु-कालानुसारी-नत-पत्त्र-लोध्रैः । स-क्षीरशुक्लैः स-पयः स-दूर्वैस् तैलं पचेत् तन् नलदादिभिश् च ॥ 40 ॥ 27.40च्व् त्वक्-क्षीर-युक्तैः पयसा स-दूर्वैस् 27.40च्व् स-क्षीर-युक्तैस् पयसा स-दूर्वैस् 27.40च्व् स-क्षीर-युक्तैस् स-पयः स-दूर्वैस् गन्ध-तैलम् इदम् उत्तमम् अस्थि-स्थैर्य-कृज् जयति चाशु विकारान् । वात-पित्त-जनितान् अति-वीर्यान् व्यापिनो ऽपि विविधैर् उपयोगैः ॥ 41 ॥ 27.41च्व् वात-पित्त-जनितान् अति-वीर्यं 27.41च्व् वात-पित्त-जनितान् अति-वीर्य- 27.41द्व् -व्यापिनो ऽपि विविधैर् उपयोगैः उत्तरस्थान हस्त्य्-अश्व-पृष्ठ-गमन-कठिनोत्कटकासनैः । अर्शो-निदानाभिहितैर् अपरैश् च निषेवितैः ॥ 1 ॥ 28.1ब्व् -कठिनोत्कटुकासनैः अन्-इष्टा-दृष्ट-पाकेन सद्यो वा साधु-गर्हणैः । प्रायेण पिटिका-पूर्वो यो ऽङ्गुले द्व्य्-अङ्गुले ऽपि वा ॥ 2 ॥ 28.2अव् अन्-इष्ट-दिष्ट-पाकेन पायोर् व्रणो ऽन्तर् बाह्यो वा दुष्टासृङ्-मांस-गो भवेत् । वस्ति-मूत्राशयाभ्यास-गत-त्वात् स्यन्दनात्मकः ॥ 3 ॥ 28.3अव् पायौ व्रणो ऽन्तर् बाह्यो वा भगन्दरः स सर्वांश् च दारयत्य् a-क्रिया-वतः । भग-वस्ति-गुदांस् तेषु दीर्यमाणेषु भूरिभिः ॥ 4 ॥ 28.4अव् भगन्दरः स सर्वश् च 28.4अव् भगन्दरः स सर्वस्य वात-मूत्र-शकृच्-छुक्रं खैः सूक्ष्मैर् वमति क्रमात् । दोषैः पृथग् युतैः सर्वैर् आगन्तुः सो ऽष्टमः स्मृतः ॥ 5 ॥ 28.5द्व् आगन्तुश् cëÂama÷ स्मृतः a-पक्वं पिटिकां आहुः पाक-प्राप्तं भगन्दरम् । gƬha-मूलां स-संरम्भां रुग्-ìhyÃæ rƬha-कोपिनीम् ॥ 6 ॥ भगन्दर-करीं विद्यात् पिटिकां न त्व् अतो ऽन्य-था । तत्र श्यावारुणा तोद-भेद-स्फुरण-रुक्-करी ॥ 7 ॥ पिटिका मारुतात् पित्ताद् उष्ट्र-ग्रीवा-वद् उच्छ्रिता । रागिणी तनुर् Æ«mìhyà ज्वर-धूमायनान्विता ॥ 8 ॥ 28.8च्व् रागिणी तनु-सूक्ष्मा च स्थिरा स्निग्धा महा-मूला पाण्डुः कण्डू-मती कफात् । श्यावा ताम्रा स-दाहोषा घोर-रुग् वात-पित्त-जा ॥ 9 ॥ 28.9च्व् श्याव-ताम्रा स-दाहोषा पाण्डुरा किञ्-चिद्-Ã-श्यावा कृच्छ्र-पाका कफानिलात् । पादाङ्गुष्ठ-समा सर्वैर् दोषैर् नाना-विध-व्यथा ॥ 10 ॥ शूला-रोचक-तृड्-दाह-ज्वर-च्छर्दिर्-उपद्रुता । व्रण-तां यान्ति ताः पक्वाः प्रमादात् तत्र वात-जा ॥ 11 ॥ चीयते ऽणु-मुखैश् छिद्रैः शत-पोनक-वत् क्रमात् । अच्छं स्रवद्भिर् आस्रावम् अजस्रं फेन-संयुतम् ॥ 12 ॥ 28.12अव् दीर्यते ऽणु-मुखैश् छिद्रैः 28.12ब्व् शत-पोनक-वक्त्र-वत् शत-पोनक-संज्ञो ऽयम् उष्ट्र-ग्रीवस् तु पित्त-जः । बहु-पिच्छा-परिस्रावी परिस्रावी कफोद्भवः ॥ 13 ॥ वात-पित्ताज् परिक्षेपी परिक्षिप्य गुदं गतिः । जायते परितस् तत्र प्राकारं परिखेव च ॥ 14 ॥ 28.14द्व् प्राकार-परिखेव च ऋजुर् वात-कफाद् ऋज्व्या गुदो गत्यात्र दीर्यते । कफ-पित्ते तु पूर्वोत्थं दुर्-नामाश्रित्य कुप्यतः ॥ 15 ॥ 28.15ब्व् गुदो गत्या तु दीर्यते 28.15ब्व् गुदो गत्या नु दीर्यते 28.15च्व् कफ-पित्ते तु पूर्वोक्तं अर्शो-मूले ततः शोफः कण्डू-दाहादि-मान् भवेत् । स शीघ्रं पक्व-भिन्नो ऽस्य क्लेदयन् मूलम् अर्शसः ॥ 16 ॥ स्रवत्य् अजस्रं गतिभिर् अयम् अर्शो-भगन्दरः । सर्व-जः शम्बुकावर्तः शम्बूकावर्त-संनिभः ॥ 17 ॥ गतयो दारयन्त्य् अस्मिन् रुग्-वेगैर् दारुणैर् गुदम् । अस्थि-लेशो ऽभ्यवहृतो मांस-गृद्ध्या यदा गुदम् ॥ 18 ॥ क्षिणोति तिर्यङ् निर्गच्छन्न् उन्-मार्गं क्षततो गतिः । स्यात् ततः पूय-दीर्णायां मांस-कोथेन तत्र च ॥ 19 ॥ 28.19अव् क्षणोति तिर्यङ् निर्गच्छन् 28.19च्व् स्यात् तदा पूय-दीर्णायां जायन्ते कृमयस् तस्य खादन्तः परितो गुदम् । विदारयन्ति न चिराद् उन्-मार्गी क्षत-जश् च सः ॥ 20 ॥ 28.20अव् जायन्ते कृमयस् तेभ्यः 28.20द्व् उन्-मार्गी क्षत-जस् तु सः तेषु रुग्-दाह-कण्ड्व्-आदीन् विद्याद् व्रण-निषेधतः । ष कृच्छ्र-साधनास् तेषां निचय-क्षत-जौ त्यजेत् ॥ 21 ॥ 28.21ब्व् विद्याद् व्रण-विभक्तितः प्रवाहिणीं वलीं प्राप्तं सेवनीं वा समाश्रितम् । अथास्य पिटिकाम् एव तथा यत्नाद् उपाचरेत् ॥ 22 ॥ शुद्ध्य्-असृक्-स्रुति-सेकाद्यैर् यथा पाकं न गच्छति । पाके पुनर् उपस्निग्धं स्वेदितं चावगाहतः ॥ 23 ॥ यन्त्रयित्वार्शसम् इव पश्येत् सम्यग् भगन्दरम् । अर्वाचीनं पराचीनम् अन्तर्-मुख-बहिर्-मुखम् ॥ 24 ॥ 28.24च्व् अवाचीनं पराचीनम् अथान्तर्-मुखम् एषित्वा सम्यक् शस्त्रेण पाटयेत् । बहिर्-मुखं च निःशेषं ततः क्षारेण साधयेत् ॥ 25 ॥ अग्निना वा भिषक् साधु क्षारेणैवोष्ट्र-कन्धरम् । nìÅr एकान्तराः कृत्वा पाटयेच् छत-पोनकम् ॥ 26 ॥ 28.26च्व् nìÅm एकान्तरं कृत्वा 28.26द्व् पाटयेच् छत-पोनके तासु rƬhÃsu शेषाश् च मृत्युर् दीर्णे गुदे ऽन्य-था । परिक्षेपिणि चाप्य् एवं nìy-उक्तैः क्षार-सूत्रकैः ॥ 27 ॥ अर्शो-भगन्दरे पूर्वम् अर्शांसि प्रतिसाधयेत् । त्यक्त्वोपचर्यः क्षत-जः शल्यं शल्य-वतस् ततः ॥ 28 ॥ 28.28ब्व् अर्शांसि प्रतिसारयेत् आहरेच् च तथा दद्यात् कृमि-घ्नं लेप-भोजनम् । पिण्ड-nìy-आदयः स्वेदाः सु-स्निग्धा रुजि पूजिताः ॥ 29 ॥ 28.29अव् आहरेत तथा दद्यात् 28.29अव् आहरेत् तत् तथा दद्यात् 28.29अव् आहरेत् तु तथा दद्यात् सर्व-त्र च बहु-च्छिद्रे छेदान् आलोच्य योजयेत् । गो-तीर्थ-सर्वतो-भद्र-दल-लाङ्गल-लाङ्गलान् ॥ 30 ॥ 28.30अव् सर्व-त्रापि बहु-च्छिद्रे पार्श्वं गतेन शस्त्रेण च्छेदो गो-तीर्थको मतः । सर्वतः सर्वतो-भद्रः पार्श्व-च्छेदो ऽर्ध-लाङ्गलः ॥ 31 ॥ 28.31अव् पार्श्व-गतेन शस्त्रेण 28.31अव् पार्श्वागतेन शस्त्रेण पार्श्व-द्वये लाङ्गलकः समस्तांश् चाग्निना दहेत् । आस्राव-मार्गान् निःशेषं नैवं विकुरुते पुनः ॥ 32 ॥ 28.32च्व् आस्राव-मार्गान् निःशेषान् यतेत कोष्ठ-शुद्धौ च भिषक् तस्यान्तरान्तरा । लेपो व्रणे बिडालास्थि त्रि-फला-रस-कल्कितम् ॥ 33 ॥ 28.33अव् यतेत कोष्ठ-शुद्ध्यै च 28.33अव् यतेत कोष्ठ-संशुद्धौ 28.33द्व् त्रि-फला-रस-कल्कितः ज्योतिष्मती-मलयु-लाङ्गलि-शेलु-पाठा-कुम्भाग्नि-सर्ज-करवीर-वचा-सुधार्कैः । अभ्यञ्जनाय विपचेत भगन्दराणां तैलं वदन्ति परमं हितम् एतद् एषाम् ॥ 34 ॥ 28.34ब्व् -कुम्भाग्नि-सर्जि-करवीर-वचा-सुधार्कैः 28.34द्व् तैलं वदन्ति परमं हितम् एतद् एव मधुक-लोध्र-कणा-त्रुटि-रेणुका-द्वि-रजनी-फलिनी-पटु-शारिवाः । कमल-केसर-पद्मक-धातकी-मदन-सर्ज-रसामय-रोदिकाः ॥ 35 ॥ 28.35द्व् -मदन-सर्ज-रसामय-लोध्रकाः स-बीजपूर-च्छदनैर् एभिस् तैलं विपाचितम् । भगन्दरापची-कुष्ठ-मधु-मेह-व्रणापहम् ॥ 36 ॥ मधु-तैल-युता विडङ्ग-सार-त्रि-फला-मागधिका-कणाश् च lŬhÃ÷ | कृमि-कुष्ठ-भगन्दर-प्रमेह-क्षत-nìÅ-व्रण-रोपणा भवन्ति ॥ 37 ॥ 28.37ब्व् -त्रि-फला-मागधिकोषणाश् च lŬhÃ÷ 28.37द्व् -क्षत-nìÅ-व्रण-रोहणा भवन्ति अमृता-त्रुटि-वेल्ल-वत्सकं कलि-पथ्यामलकानि गुग्गुलुः । क्रम-वृद्धम् इदं मधु-द्रुतं पिटिका-स्थौल्य-bhagandarä जयेत् ॥ 38 ॥ 28.38च्व् क्रम-वृद्धम् इदं मधु-प्लुतं मागधिकाग्नि-कलिङ्ग-विडङ्गैर् बिल्व-घृतैः स-वरा-पल-षट्कैः । गुग्गुलुना सदृशेन समेतैः क्षौद्र-युतैः सकलामय-नाशः ॥ 39 ॥ 28.39अव् मागधिकाग्नि-कलिङ्ग-विडङ्गैस् 28.39ब्व् तुल्य-घृतैः स-वरा-पल-षट्कैः गुग्गुलु-पञ्च-पलं पलिकांशा मागधिका त्रि-फला च पृथक् स्यात् । त्वक्-त्रुटि-कर्ष-युतं मधु-lŬhaæ कुष्ठ-भगन्दर-गुल्म-गति-घ्नम् ॥ 40 ॥ शृङ्गवेर-रजो-युक्तं तद् एव च सु-भावितम् । क्वाथेन दश-मूलस्य विशेषाद् वात-रोग-जित् ॥ 41 ॥ उत्तमा-खदिर-सार-जं रजः शीलयन्न् असन-वारि-भावितम् । हन्ति तुल्य-महिषाक्ष-माक्षिकं कुष्ठ-मेह-पिटिका-भगन्दरान् ॥ 42 ॥ 28.42ब्व् शीलयेद् अनल-वारि-भावितम् 28.42ब्व् शीलयेद् असन-वारि-भावितम् 28.42च्व् हन्ति तुल्य-महिषाख्य-माक्षिकं भगन्दरेष्व् एष विशेष उक्तः शेषाणि तु व्यञ्जन-साधनानि । व्रणाधिकारात् परिशीलनाच् च सम्यग् विदित्वौपयिकं विदध्यात् ॥ 43 ॥ 28.43द्व् सम्यग् विदित्वौषधिकं विदध्यात् अश्व-पृष्ठ-गमनं चल-रोधं मद्य-मैथुनम् a-जीर्णम् a-सात्म्यम् । साहसानि विविधानि च rƬhe वत्सरं परिहरेद् अधिकं वा ॥ 44 ॥ 28.44द्व् वत्सरं परिहरेद् अधिकं च उत्तरस्थान कफ-प्रधानाः कुर्वन्ति मेदो-मांसास्र-गा मलाः । वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर् ग्रथनात् स्मृतः ॥ 1 ॥ 29.1द्व् स ग्रन्थिर् ग्रन्थनात् स्मृतः दोषास्र-मांस-मेदो-'स्थि-सिरा-व्रण-भवा नव । ते तत्र वाताद् आयाम-तोद-भेदान्वितो ऽसितः ॥ 2 ॥ स्थानात् स्थानान्तर-गतिर् a-कस्माद् धानि-वृद्धि-मान् । मृदुर् वस्तिर् इवानद्धो विभिन्नो ऽच्छं स्रवत्य् असृक् ॥ 3 ॥ पित्तात् स-दाहः पीताभो रक्तो वा पच्यते द्रुतम् । भिन्नो ऽस्रम् उष्णं स्रवति श्लेष्मणा नी-रुजो घनः ॥ 4 ॥ शीतः स-वर्णः कण्डू-मान् पक्वः पूयं स्रवेद् घनम् । दोषैर् दुष्टे ऽसृजि ग्रन्थिर् भवेन् मूर्छत्सु जन्तुषु ॥ 5 ॥ सिरा-मांसं च संश्रित्य स-स्वापः पित्त-लक्षणः । मांसलैर् दूषितं मांसम् आहारैर् ग्रन्थिम् आवहेत् ॥ 6 ॥ स्निग्धं महान्तं कठिनं सिरा-नद्धं कफाकृतिम् । प्रवृद्धं मेदुरैर् मेदो नीतं मांसे ऽथ-वा त्वचि ॥ 7 ॥ वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम् । श्लेष्म-तुल्याकृतिं देह-क्षय-वृद्धि-क्षयोदयम् ॥ 8 ॥ स विभिन्नो घनं मेदस् ताम्रासित-सितं स्रवेत् । अस्थि-भङ्गाभिघाताभ्याम् उन्नतावनतं तु यत् ॥ 9 ॥ 29.9अव् स विभिन्नो घनं मेदः 29.9ब्व् पूयं ताम्रासितं स्रवेत् 29.9च्व् अस्थि-भग्नाभिघाताभ्याम् सो ऽस्थि-ग्रन्थिः पदातेस् तु सहसाम्भो-'वगाहनात् । व्यायामाद् वा प्रतान्तस्य सिरा-जालं स-शोणितम् ॥ 10 ॥ वायुः saæpŬya संकोच्य वक्री-कृत्य विशोष्य च । निः-स्फुरं नी-रुजं ग्रन्थिं कुरुते स सिराह्वयः ॥ 11 ॥ 29.11अव् वायुः prapŬya संकोच्य a-rƬhe rƬha-मात्रे वा व्रणे सर्व-रसाशिनः । सार्द्रे वा बन्ध-रहिते गात्रे ऽश्माभिहते ऽथ-वा ॥ 12 ॥ वातो ऽस्रम् a-स्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् । कुर्यात् स-दाहः कण्डू-मान् व्रण-ग्रन्थिर् अयं स्मृतः ॥ 13 ॥ 29.13अव् वायुः प्रकुपितः क्षिप्रं 29.13ब्व् प्राप्य मर्माश्रितं व्रणम् साध्या दोषास्र-मेदो-जा न तु स्थूल-खराश् चलाः । मर्म-कण्ठोदर-स्थाश् च महत् तु ग्रन्थितो ऽर्बुदम् ॥ 14 ॥ 29.14ब्व् न तु स्थूलाः खराश् चलाः 29.14द्व् महांस् तु ग्रन्थितो ऽर्बुदम् तल्-लक्षणं च मेदो-'न्तैः षो-ढा दोषादिभिस् तु तत् । प्रायो मेदः-kaphìhya-त्वात् स्थिर-त्वाच् च न पच्यते ॥ 15 ॥ सिरा-स्थं शोणितं दोषः संकोच्यान्तः prapŬya च । पाचयेत तद् आनद्धं सास्रावं मांस-पिण्डितम् ॥ 16 ॥ 29.16ब्व् संकोच्यानु prapŬya च 29.16ब्व् संकोच्यानु prapŬya वा 29.16ब्व् संकोच्यान्तः prapŬya वा 29.16द्व् स-स्रावं मांस-पिण्ड-ताम् मांसाङ्कुरैश् चितं याति वृद्धिं चाशु स्रवेत् ततः । अजस्रं दुष्ट-रुधिरं भूरि तच् छोणितार्बुदम् ॥ 17 ॥ 29.17ब्व् वृद्धं चाशु स्रवेत् ततः तेष्व् असृङ्-मांस-जे वर्ज्ये चत्वार्य् अन्यानि साधयेत् । प्रस्थिता वङ्क्षणोर्व्-आदिम् अधः-कायं कफोल्बणाः ॥ 18 ॥ दोषा मांसास्र-गाः पादौ कालेनाश्रित्य कुर्वते । शनैः शनैर् घनं शोफं श्लीपदं तत् प्रचक्षते ॥ 19 ॥ 29.19द्व् श्लीपदं तत् प्रचक्ष्यते परिपोट-युतं कृष्णम् a-निमित्त-रुजं खरम् । रूक्षं च वातात् पित्तात् तु पीतं दाह-ज्वरान्वितम् ॥ 20 ॥ 29.20च्व् रूक्षं च वातात् पित्ताच् च 29.20च्व् रूक्षं च श्लीपदं वातात् 29.20द्व् पित्ताद् दाह-ज्वरान्वितम् कफाद् गुरु स्निग्धम् a-रुक् चितं मांसाङ्कुरैर् बृहत् । तत् त्यजेद् वत्सरातीतं सु-महत् सु-परिस्रुति ॥ 21 ॥ 29.21ब्व् चितं मांसाङ्कुरैर् महत् पाणि-नासौष्ठ-कर्णेषु वदन्त्य् एके तु पाद-वत् । श्लीपदं जायते तच् च देशे ऽनूपे भृशं भृशम् ॥ 22 ॥ 29.22ब्व् वदन्त्य् अन्ये तु पाद-वत् मेद-स्थाः कण्ठ-मन्याक्ष-कक्षा-वङ्क्षण-गा मलाः । स-वर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन् ॥ 23 ॥ 29.23अव् मेद-स्थाः कण्ठ-मन्याक्षि- avagìhÃn बहून् गण्डांश् चिर-पाकांश् च कुर्वते । पच्यन्ते ऽल्प-रुजस् ते ऽन्ये स्रवन्त्य् अन्ये ऽति-कण्डुराः ॥ 24 ॥ 29.24च्व् पच्यन्ते ऽल्प-रुजस् त्व् अन्ये 29.24द्व् स्रवन्त्य् अन्ये ऽति-कण्डुलाः नश्यन्त्य् अन्ये भवन्त्य् अन्ये दीर्घ-कालानुबन्धिनः । गण्ड-मालापची चेयं दूर्वेव क्षय-वृद्धि-भाक् ॥ 25 ॥ तां त्यजेत् स-ज्वर-च्छर्दि-पार्श्व-रुक्-कास-पीनसाम् । a-भेदात् पक्व-शोफस्य व्रणे चा-पथ्य-सेविनः ॥ 26 ॥ 29.26ब्व् -पार्श्व-रुक्-श्वास-पीनसाम् 29.26द्व् व्रणे वा-पथ्य-सेविनः अनुप्रविश्य मांसादीन् दूरं पूयो ऽभिधावति । गतिः सा दूर-गमनान् nìŠnìÅva संस्रुतेः ॥ 27 ॥ nìy एकान्-ऋजुर् अन्येषां सैवानेक-गतिर् गतिः । सा दोषैः पृथग् एक-स्थैः शल्य-हेतुश् च पञ्चमी ॥ 28 ॥ 29.28च्व् दोषैः पृथक् समस्तैश् च वातात् स-रुक् सूक्ष्म-मुखी वि-वर्णा फेनिलोद्वमा । स्रवत्य् अभ्यधिकं रात्रौ पित्तात् तृड्-ज्वर-दाह-कृत् ॥ 29 ॥ पीतोष्ण-पूति-पूय-स्रुद् दिवा चाति निषिञ्चति । घन-पिच्छिल-संस्रावा कण्डूला कठिना कफात् ॥ 30 ॥ 29.30अव् पीतोष्ण-पूति-पूयं तु 29.30अव् पीतोष्ण-पूति-पूयाश्रु 29.30अव् पीतोष्ण-पूति-पूयास्रुर् निशि चाभ्यधिक-क्लेदा सर्वैः सर्वाकृतिं त्यजेत् ॥ 31ab ॥ 29.31ब्व् सर्वैः सर्वाकृतिस् त्यजेत् अन्तः-स्थितं शल्यम् अन्-आहृतं तु करोति nìÅæ वहते च सास्य ॥ 31cd ॥ 29.31द्व् करोति nìÅæ वहते च सास्यात् फेनानुविद्धं तनुम् अल्पम् उष्णं सास्रं च पूयं स-रुजं च नित्यम् ॥ 31ef ॥ 29.31एव् फेनानुविद्धं तनुम् अच्छम् उष्णं उत्तरस्थान ग्रन्थिष्व् आमेषु कर्तव्या यथा-स्वं शोफ-वत् क्रिया । बृहती-चित्रक-व्याघ्री-कणा-सिद्धेन सर्पिषा ॥ 1 ॥ स्नेहयेच् छुद्धि-कामं च तीक्ष्णैः शुद्धस्य लेपनम् । संस्वेद्य बहु-शो ग्रन्थिं विमृद्नीयात् पुनः पुनः ॥ 2 ॥ एष वाते विशेषेण क्रमः पित्तास्र-जे पुनः । जलौकसो हिमं सर्वं कफ-जे वातिको विधिः ॥ 3 ॥ तथाप्य् a-पक्वं छित्त्वैनं स्थिते रक्ते ऽग्निना दहेत् । साध्व् a-शेषं स-शेषो हि पुनर् आप्यायते ध्रुवम् ॥ 4 ॥ 30.4द्व् पुनर् आनह्यते द्रुतम् मांस-व्रणोद्भवौ ग्रन्थी यापयेद् एवम् एव च । कार्यं मेदो-भवे ऽप्य् एतत् तप्तैः फलादिभिश् च तम् ॥ 5 ॥ 30.5ब्व् पाटयेद् एवम् एव च प्रमृद्यात् तिल-दिग्धेन च्छन्नं द्वि-गुण-वाससा । शस्त्रेण पाटयित्वा वा दहेन् मेदसि सूद्धृते ॥ 6 ॥ 30.6अव् प्रमृज्यात् तिल-दिग्धेन 30.6द्व् दहेन् मेदसि तूद्धृते सिरा-ग्रन्थौ नवे पेयं तैलं साहचरं तथा । उपनाहो ऽनिल-हरैर् वस्ति-कर्म सिरा-व्यधः ॥ 7 ॥ अर्बुदे ग्रन्थि-वत् कुर्यात् यथा-स्वं सु-तरां हितम् । श्लीपदे ऽनिल-जे विध्येत् स्निग्ध-स्विन्नोपनाहिते ॥ 8 ॥ अजा-शकृच्-छिग्रु-मूल-लाक्षा-सुरस-käjikai÷ ॥ 8.1+(1)अब् ॥ 30.8.1+(1)ब्व् -लाक्षा-रस-स-käjikai÷ 30.8.1+(1)ब्व् -लवण-क्षार-käjikai÷ उपोदका-पत्त्र-पिण्ड्या छदैर् आच्छादितं घनम् । निवेश्य पट्टं बध्नीयाच् छाम्यत्य् एवं नवार्बुदम् ॥ 8.1+(2) ॥ 30.8.1+(2)अव् उपोदकार्क-पिण्याक- 30.8.1+(2)ब्व् -च्छदैर् आच्छादितं घनम् जीर्णे चार्क-च्छद-सुधा-सामुद्र-गुड-käjikai÷ | प्रच्छाने पिण्डिका बद्धा ग्रन्थ्य्-अर्बुद-विलायनी ॥ 8.1+(3) ॥ 30.8.1+(3)अव् जीर्णार्द्रार्क-च्छद-सुधा- 30.8.1+(3)ब्व् -सामुद्रं तुल्यकाम्बुभिः 30.8.1+(3)च्व् प्रच्छन्ने पिटिकां बद्ध्वा 30.8.1+(3)च्व् प्रच्छानैर् पिण्डिकां बद्ध्वा 30.8.1+(3)द्व् ग्रन्थ्य्-अर्बुद-विलायनम् सिराम् उपरि गुल्फस्य द्व्य्-अङ्गुले पाययेच् च तम् । मासम् एरण्ड-जं तैलं गो-मूत्रेण समन्वितम् ॥ 9 ॥ जीर्णे जीर्णान्नम् अश्नीयाच् छुण्ठी-शृत-पयो-'न्वितम् । त्रैवृतं वा पिबेद् एवम् a-शान्ताव् अग्निना दहेत् ॥ 10 ॥ गुल्फस्याधः सिरा-मोक्षः पैत्ते सर्वं च पित्त-जित् । सिराम् अङ्गुष्ठके विद्ध्वा कफ-जे शीलयेद् यवान् ॥ 11 ॥ स-क्षौद्राणि कषायाणि वर्धमानास् तथाभयाः । लिम्पेत् सर्षप-वार्ताकी-मूलाभ्यां धन्वयाथ-वा ॥ 12 ॥ 30.12द्व् -मूलाभ्यां धान्ययाथ-वा ऊर्ध्वाधः-शोधनं पेयम् अपच्यां साधितं घृतम् । दन्ती-द्रवन्ती-त्रिवृता-जालिनी-देवदालिभिः ॥ 13 ॥ शीलयेत् कफ-मेदो-घ्नं धूम-गण्डूष-नावनम् । सिरयापहरेद् रक्तं पिबेन् मूत्रेण तार्क्ष्य-जम् ॥ 14 ॥ पलम् अर्ध-पलं वापि कर्षं वाप्य् उष्ण-वारिणा । käcanÃra-त्वचं पीत्वा गण्ड-मालां व्यपोहति ॥ 14+(1) ॥ 30.14+(1)ब्व् कर्षं वोष्णेन वारिणा ग्रन्थीन् a-पक्वान् आलिम्पेन् नाकुली-पटु-नागरैः । स्विन्नान् लवण-पोटल्या कठिनान् अनु मर्दयेत् ॥ 15 ॥ शमी-मूलक-शिग्रूणां बीजैः स-यव-सर्षपैः । लेपः पिष्टो ण्म्ल-तक्रेण ग्रन्थि-गण्ड-विलायनः ॥ 16 ॥ 30.16अव् शमी-मूलक-शिग्रूत्थ- 30.16अव् शमी-मूलक-शिग्रूमा- 30.16ब्व् -बीजः स-यव-सर्षपैः 30.16ब्व् -बीजैः स-यव-सर्षपैः क्षुण्णानि निम्ब-पत्त्राणि कॢप्तैर् भल्लातकैः सह । शराव-संपुटे दग्ध्वा सार्धं सिद्धार्थकैः समैः ॥ 16+(1) ॥ 30.16+(1)अव् जीर्णानि निम्ब-पत्त्राणि 30.16+(1)ब्व् क्लिन्नैर् भल्लातकैः सह 30.16+(1)ब्व् क्षिप्रैर् भल्लातकैः सह एतच् छागाम्बुना पिष्टं गण्ड-माला-प्रलेपनम् ॥ 16+(2)अब् ॥ 30.16+(2)ब्व् गण्ड-माला-विलेपनम् पाकोन्-मुखान् स्रुतास्रस्य पित्त-श्लेष्म-हरैर् जयेत् । a-पक्वान् एवो वोद्धृत्य क्षाराग्निभ्याम् उपाचरेत् ॥ 17 ॥ काकादनी-लाङ्गलिका-नहिकोत्तुण्डिकी-फलैः । जीमूत-बीज-कर्कोटी-विशाला-कृतवेधनैः ॥ 18 ॥ 30.18ब्व् -नलिकोत्तुण्डिकी-फलैः 30.18ब्व् -नलिकोत्तुण्डकी-फलैः 30.18ब्व् -नहिकोत्तैण्डुकी-फलैः पाठान्वितैः पलार्धांशैर् विष-कर्ष-युतैः पचेत् । प्रस्थं करञ्ज-तैलस्य निर्गुण्डी-स्व-rasìhake ॥ 19 || 30.19अव् पथ्यान्वितैः पलार्धांशैर् अनेन माला गण्डानां चिर-जा पूय-वाहिनी । सिध्यत्य् a-साध्य-कल्पापि पानाभ्यञ्जन-नावनैः ॥ 20 ॥ तैलं लाङ्गलिकी-कन्द-कल्क-पादं चतुर्-गुणे । निर्गुण्डी-स्व-रसे पक्वं नस्याद्यैर् अपची-प्रणुत् ॥ 21 ॥ 30.21ब्व् -कल्क-पादे चतुर्-गुणे भद्रश्री-दारु-मरिच-द्वि-हरिद्रा-त्रिवृद्-घनैः । मनःशिलाल-नलद-विशाला-करवीरकैः ॥ 22 ॥ 30.22ac भद्र-श्रीदारु-मरिच- 30.22च्व् मनःशिलाल-मदन- गो-मूत्र-पिष्टैः पलिकैर् विषस्यार्ध-पलेन च । ब्राह्मी-रसार्क-ज-क्षीर-गो-शकृद्-रस-संयुतम् ॥ 23 ॥ प्रस्थं सर्षप-तैलस्य सिद्धम् आशु व्यपोहति । पानाद्यैः शीलितं कुष्ठ-दुष्ट-nìÅ-व्रणापचीः ॥ 24 ॥ 30.24च्व् पानाद्यैः शीलितं कुष्ठं 30.24द्व् दुष्ट-nìÅ-व्रणापचीः वचा-हरीतकी-लाक्षा-कटु-रोहिणि-चन्दनैः । तैलं प्रसाधितं पीतं स-मूलाम् अपचीं जयेत् ॥ 25 ॥ शरपुङ्खोद्भवं मूलं पिष्टं तण्डुल-वारिणा । नस्याल् लेपाच् च दुष्टारुर्-अपची-विष-जन्तु-जित् ॥ 26 ॥ मूलैर् उत्तमकारण्याः पीलुपर्ण्याः सहाचरात् । स-लोध्राभय-यष्ट्य्-आह्व-शताह्वा-द्वीपि-दारुभिः ॥ 27 ॥ 30.27अव् मूलैर् उत्तमवारुण्याः 30.27अव् मूलैर् उत्तरवारुण्याः 30.27अव् मूलैर् उत्तरवारिण्याः तैलं क्षीर-समं सिद्धं नस्ये ऽभ्यङ्गे च पूजितम् । गो-'व्य्-अजाश्व-खुरा दग्धाः कटु-तैलेन लेपनम् ॥ 28 ॥ 30.28च्व् गो-गजाश्व-खुरा दग्धाः ऐङ्गुदेन तु कृष्णाहिर् वायसो वा स्वयं मृतः । इत्य् a-शान्तौ गदस्यान्य-पार्श्व-जङ्घा-समाश्रितम् ॥ 29 ॥ 30.29च्व् इत्य् a-शान्तौ गदे चान्य- 30.29द्व् -पार्श्वे जङ्घा-समाश्रितम् वस्तेर् ऊर्ध्वम् अधस्-ताद् वा मेदो हृत्वाग्निना दहेत् । स्थितस्योर्ध्वं पदं मित्वा तन्-मानेन च पार्ष्णितः ॥ 30 ॥ तत ऊर्ध्वं हरेद् ग्रन्थीन् इत्य् आह भग-वान् निमिः ॥ 31ab ॥ पार्ष्णिं प्रति द्वा-दश चाङ्गुलानि मुक्त्वेन्द्र-वस्तिं च गदान्य-पार्श्वे ॥ 31cd ॥ विदार्य मत्स्याण्ड-निभानि मध्याज् जालानि कर्षेद् इति सुश्रुतोक्तिः ॥ 31ef ॥ Ã-गुल्फ-कर्णात् सु-मितस्य जन्तोस् tasyëÂa-भागं खुडकाद् विभज्य । घ्राणार्जवे ऽधः सुर-राज-वस्तेर् भित्त्वाक्ष-मात्रं त्व् अपरे वदन्ति ॥ 32 ॥ 30.32च्व् घोणार्जवे ऽधः सुर-राज-वस्तेर् 30.32द्व् भित्त्वाक्ष-मात्राम् अपरे वदन्ति उपनाह्यानिलान् nìÅæ पाटितां साधु लेपयेत् । प्रत्यक्पुष्पी-फल-युतैस् तैलैः पिष्टैः स-सैन्धवैः ॥ 33 ॥ पैत्तीं तु तिल-मञ्जिष्ठा-नागदन्ती-निशा-द्वयैः । श्लैष्मिकीं तिल-saurëÂrÅ-निकुम्भारिष्ट-सैन्धवैः ॥ 34 ॥ शल्य-जां तिल-मध्व्-आज्यैर् लेपयेच् छिन्न-शोधिताम् । a-शस्त्र-कृत्याम् एषिण्या भित्त्वान्ते सम्यग्-एषिताम् ॥ 35 ॥ क्षार-पीतेन सूत्रेण बहु-शो दारयेद् गतिम् । व्रणेषु दुष्ट-सूक्ष्मास्य-गम्भीरादिषु साधनम् ॥ 36 ॥ 30.36ब्व् बहु-शो पूरयेद् गतिम् या वर्त्यो यानि तैलानि तन् nìūv अपि शस्यते । पिष्टं चञ्चु-फलं लेपान् nìÅ-व्रण-हरं परम् ॥ 37 ॥ घोण्टा-फल-त्वक् लवणं स-लाक्षं बूकस्य पत्त्रं वनिता-पयश् च । स्नुग्-अर्क-दुग्धान्वित एष कल्को वर्ती-कृतो हन्त्य् a-चिरेण nìÅm ॥ 38 ॥ 30.38ब्व् चुक्रस्य पत्त्रं वनिता-पयश् च 30.38ब्व् वृषस्य पत्त्रं वनिता-पयश् च सामुद्र-सौवर्चल-सिन्धु-जन्म-सु-पक्व-घोण्टा-फल-वेश्म-धूमाः । आम्रात-गायत्रि-ज-पल्लवाश् च कटङ्कटेर्याव् अथ चेतकी च ॥ 39 ॥ 30.39द्व् कटङ्कटेर्याव् अथ केतकी च 30.39द्व् कटङ्कटेर्याव् अथ दीनिका च कल्के ऽभ्यङ्गे चूर्णे वर्त्यां चैतेषु शील्यमानेषु । a-गतिर् इव नश्यति गतिश् चपला चपलेषु भूतिर् इव ॥ 40 ॥ 30.40ब्व् वर्त्यां चैतेषु सेव्यमानेषु उत्तरस्थान स्निग्धा स-वर्णा ग्रथिता नी-रुजा मुद्ग-संनिभा । पिटिका कफ-वाताभ्यां बालानाम् अजगल्लिका ॥ 1 ॥ 31.1अव् स्निग्धाः स-वर्णा ग्रथिता 31.1च्व् पिटिकाः कफ-वाताभ्यां 31.1द्व् नी-रुजा मुद्ग-संमिता 31.1द्व् नी-रुजा मुद्ग-संनिभाः यव-प्रख्या यव-प्रख्या ताभ्यां मांसाश्रिता घना । a-वक्त्रा चालजी वृत्ता स्तोक-पूया घनोन्नता ॥ 2 ॥ 31.2अव् यव-प्रख्या यवाकारा 31.2च्व् a-वक्त्राश् चालजी-वृत्ताः 31.2द्व् स्तोक-पूया घनोन्नताः ग्रन्थयः पञ्च वा षड् वा कच्छपी कच्छपोन्नताः । कर्णस्योर्ध्वं समन्ताद् वा पिटिका कठिनोग्र-रुक् ॥ 3 ॥ 31.3ब्व् कच्छपी कच्छपोन्नता शालूकाभा पनसिका शोफस् त्व् अल्प-रुजः स्थिरः । हनु-संधि-समुद्भूतस् ताभ्यां pëÃïa-गर्दभः ॥ 4 ॥ शाल्मली-कण्टकाकाराः पिटिकाः स-रुजो घनाः । मेदो-गर्भा मुखे यूनां ताभ्यां च मुख-दूषिकाः ॥ 5 ॥ 31.5द्व् ताभ्यां च मुख-दूषकाः ते पद्म-कण्टका ज्ञेया यैः पद्मम् इव कण्टकैः । चीयते नी-रुजैः श्वेतैः शरीरं कफ-वात-जैः ॥ 6 ॥ पित्तेन पिटिका वृत्ता पक्वोदुम्बर-संनिभा । महा-दाह-ज्वर-करी विवृता विवृतानना ॥ 7 ॥ गात्रेष्व् अन्तश् च वक्त्रस्य दाह-ज्वर-रुजान्विताः । मसूर-मात्रास् तद्-वर्णास् तत्-संज्ञाः पिटिका घनाः ॥ 8 ॥ ततः कष्ट-तराः स्फोटा विस्फोटाख्या महा-रुजाः । या पद्म-कर्णिकाकारा पिटिका पिटिकाचिता ॥ 9 ॥ सा विद्धा वात-पित्ताभ्यां ताभ्याम् एव च गर्दभी । मण्डला विपुलोत्सन्ना स-राग-पिटिकाचिता ॥ 10 ॥ कक्षेति कक्षासन्नेषु प्रायो देशेषु सानिलात् । पित्ताद् भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः ॥ 11 ॥ 31.11द्व् सूक्ष्मा जालोपमा घनाः तादृशी महती त्व् एका गन्ध-नामेति कीर्तिता । घर्म-स्वेद-परीते ऽङ्गे पिटिकाः स-रुजो घनाः ॥ 12 ॥ राजीका-वर्ण-संस्थान-प्रमाणा राजिकाह्वयाः । दोषैः पित्तोल्बणैर् मन्दैर् विसर्पति विसर्प-वत् ॥ 13 ॥ शोफो '-पाकस् तनुस् ताम्रो ज्वर-कृज् जाल-गर्दभः । मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांस-दारणाः ॥ 14 ॥ 31.14द्व् ज्वरिणो मांस-दारुणाः 31.14द्व् ज्वरिणो मांस-दारिणः कक्षा-भागेषु जायन्ते ये ऽग्न्य्-आभाः साग्नि-रोहिणी । पञ्चाहात् सप्त-रात्राद् वा पक्षाद् वा हन्ति जीवितम् ॥ 15 ॥ त्रि-लिङ्गा पिटिका वृत्ता जत्रूर्ध्वम् इरिवेल्लिका । विदारी-कन्द-कठिना विदारी कक्ष-वङ्क्षणे ॥ 16 ॥ मेदो-'निल-कफैर् ग्रन्थिः स्नायु-मांस-सिराश्रयैः । भिन्नो वसाज्य-मध्व्-आभं स्रवेत् तत्रोल्बणो ऽनिलः ॥ 17 ॥ मांसं विशोष्य ग्रथितां शर्करां उपपादयेत् । दुर्-गन्धं रुधिरं क्लिन्नं नाना-वर्णं ततो मलाः ॥ 18 ॥ 31.18च्व् दुर्-गन्धि रुधिरं क्लिन्नं तां स्रावयन्ति निचितां विद्यात् तच् छर्करार्बुदम् । पाणि-पाद-तले संधौ जत्रूर्ध्वं वोपचीयते ॥ 19 ॥ 31.19अव् तां स्रावयन्ति निचिता 31.19द्व् जत्रूर्ध्वं चोपचीयते वल्मीक-vac chanair granthis tad-vad bahv-अणुभिर् मुखैः । रुग्-दाह-कण्डू-kledìhyair वल्मीको ऽसौ समस्त-जः ॥ 20 ॥ 31.20च्व् रुग्-दाह-कण्डू-kledìhyo शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः । ग्रन्थिः कील-वद् उत्सन्नो जायते कदरं तु तत् ॥ 21 ॥ वेग-संधारणाद् वायुर् अपानो ऽपान-संश्रयम् । अणू-करोति बाह्यान्तर्-मार्गम् अस्य ततः शकृत् ॥ 22 ॥ 31.22ब्व् अपानो ऽपान-संश्रयः कृच्छ्रान् निर्गच्छति व्याधिर् अयं रुद्ध-गुदो मतः । कुर्यात् पित्तानिलं पाकं नख-मांसे स-रुग्-ज्वरम् ॥ 23 ॥ चिप्यम् a-क्षत-रोगं च विद्याद् उप-नखं च तम् । कृष्णो ऽभिघाताद् रूक्षश् च खरश् च कु-नखो नखः ॥ 24 ॥ 31.24ब्व् विद्याद् उप-नखं च तत् दुष्ट-कर्दम-संस्पर्शात् कण्डू-क्लेदान्वितान्तराः । अङ्गुल्यो ऽलसम् इत्य् आहुस् तिलाभांस् तिल-कालकान् ॥ 25 ॥ कृष्णान् a-वेदनांस् त्वक्-स्थान् mëÃæs तान् एव चोन्नतान् । मषेभ्यस् तून्नत-तरांश् चर्म-कीलान् सितासितान् ॥ 26 ॥ तथा-विधो जतु-मणिः सह-जो लोहितस् तु सः । कृष्णं सितं वा सह-जं मण्डलं lächanaæ समम् ॥ 27 ॥ 31.27ब्व् स-रुजो लोहितस् तु सः शोक-क्रोधादि-कुपिताद् वात-पित्तान् मुखे तनु । श्यामलं मण्डलं व्यङ्गं वक्त्राद् अन्य-त्र नीलिका ॥ 28 ॥ परुषं परुष-स्पर्शं व्यङ्गं श्यावं च मारुतात् । पित्तात् ताम्रान्तम् Ã-नीलं श्वेतान्तं कण्डु-मत् कफात् ॥ 29 ॥ 31.29च्व् पित्तात् ताम्रं तथा नीलं 31.29द्व् श्वेताभं कण्डु-मत् कफात् रक्ताद् रक्तान्तम् Ã-ताम्रं सौषं चिमिचिमायते । वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति ॥ 30 ॥ 31.30ब्व् मुखं चिमिचिमायते ततस् त्वग् जायते पाण्दुः क्रमेण च वि-चेतना । अल्प-कण्डूर् a-विक्लेदा सा प्रसुप्तिः प्रसुप्तितः ॥ 31 ॥ 31.31च्व् अल्प-कण्डूर् अप-क्लेदा a-सम्यग्-वमनोदीर्ण-पित्त-श्लेष्मान्न-निग्रहैः । मण्डलान्य् अति-कण्डूनि राग-वन्ति बहूनि च ॥ 32 ॥ उत्कोठः सो ऽनुबद्धस् तु कोठ इत्य् अभिधीयते । प्रोक्ताः षट्-त्रिंशद् इत्य् एते क्षुद्र-रोगा विभाग-शः ॥ 33 ॥ 31.33अव् उत्कोठः सो ऽनुबन्धस् तु यान् a-विज्ञाय मुह्येत चिकित्सायां चिकित्सकः ॥ 33+(1)अब् ॥ उत्तरस्थान विस्रावयेज् जलौकोभिर् a-पक्वाम् अजगल्लिकाम् । स्वेदयित्वा यव-प्रख्यां विलयाय प्रलेपयेत् ॥ 1 ॥ दारु-कुष्ठ-मनोह्वालैर् इत्य् Ã-pëÃïa-गर्दभात् । विधिस् तांश् चाचरेत् पक्वान् व्रण-वत् साजगल्लिकान् ॥ 2 ॥ लोध्र-कुस्तुम्बुरु-वचाः प्रलेपो मुख-दूषिके । वट-पल्लव-युक्ता वा नारिकेलोत्थ-शुक्तयः ॥ 3 ॥ 32.3अव् लोध्र-कुस्तुम्बुरु-वचा- 32.3ब्व् -प्रलेपो मुख-दूषिके a-शान्तौ वमनं नस्यं ललाटे च सिरा-व्यधः । निम्बाम्बु-वान्तो निम्बाम्बु-साधितं पद्म-कण्टके ॥ 4 ॥ पिबेत् क्षौद्रान्वितं सर्पिर् निम्बारग्वध-लेपनम् ॥ 5ab ॥ 32.5ब्व् निम्बारग्वध-लेपनः विवृतादींस् तु जालान्तांश् चिकित्सेत् सेरिवेल्लिकान् ॥ 5cd ॥ 32.5द्व् चिकित्सेद् इरिवेल्लिकाम् पित्त-विसर्प-वत् तद्-वत् प्रत्याख्यायाग्नि-रोहिणीम् ॥ 5ef ॥ विलङ्घनं रक्त-विमोक्षणं च विरूक्षणं काय-विशोधनं च । धात्री-prayogä छिशिर-प्रदेहान् कुर्यात् सदा जालक-गर्दभस्य ॥ 6 ॥ 32.6ब्व् विरूक्षणं काय-विरेचनं च 32.6च्व् धात्री-pradehä छिशिर-प्रयोगान् विदारिकां हृते रक्ते श्लेष्म-ग्रन्थि-वद् आचरेत् । मेदो-'र्बुद-क्रियां कुर्यात् सु-तरां शर्करार्बुदे ॥ 7 ॥ प्रवृद्धं सु-बहु-च्छिद्रं स-शोफं मर्मणि स्थितम् । वल्मीकं हस्त-पादे च वर्जयेद् इतरत् पुनः ॥ 8 ॥ 32.8द्व् वर्जयेद् इतरं पुनः शुद्धस्यास्रे हृते लिम्पेत् स-पट्व्-आरेवतामृतैः । श्यामा-कुलत्थिका-मूल-दन्ती-पलल-सक्तुभिः ॥ 9 ॥ 32.9ब्व् स-पट्व्-आरग्वधामृतैः पक्वे तु दुष्ट-मांसानि गतीः सर्वाश् च शोधयेत् । शस्त्रेण सम्यग् अनु च क्षारेण ज्वलनेन वा ॥ 10 ॥ शस्त्रेणोत्कृत्य निः-शेषं स्नेहेन कदरं दहेत् । निरुद्ध-मणि-वत् कार्यं रुद्ध-पायोश् चिकित्सितम् ॥ 11 ॥ 32.11अव् शस्त्रेणोद्धृत्य निः-शेषं चिप्यं शुद्ध्या जितोष्माणं साधयेच् छस्त्र-कर्मणा । दुष्टं कु-नखम् अप्य् एवं चरणाव् अलसे पुनः ॥ 12 ॥ धान्याम्ल-सिक्तौ कासीस-पटोली-रोचना-तिलैः । स-निम्ब-पत्त्रैर् आलिम्पेद् दहेत् तु तिल-कालकान् ॥ 13 ॥ मषांश् च सूर्य-कान्तेन क्षारेण यदि वाग्निना । तद्-वद् उत्कृत्य शस्त्रेण चर्म-कील-जतू-मणी ॥ 14 ॥ lächanÃdi-त्रये कुर्याद् यथासन्नं सिरा-व्यधम् । लेपयेत् क्षीर-पिष्टैश् च क्षीरि-वृक्ष-त्वग्-अङ्कुरैः ॥ 15 ॥ 32.15अव् न्यच्छादि-त्रितये कुर्याद् व्यङ्गेषु चार्जुन-त्वग् वा मञ्जिष्ठा वा स-माक्षिका । लेपः स-नव-नीता वा श्वेताश्व-खुर-जा मषी ॥ 16 ॥ 32.16अव् व्यङ्गेषु वार्जुन-त्वग् वा रक्त-चन्दन-मञ्जिष्ठा-कुष्ठ-लोध्र-प्रियङ्गवः । वटाङ्कुरा मसूराश् च व्यङ्ग-घ्ना मुख-कान्ति-दाः ॥ 17 ॥ द्वे जीरके कृष्ण-तिलाः सर्षपाः पयसा सह । पिष्टाः कुर्वन्ति वक्त्रेन्दुम् अपास्त-व्यङ्ग-lächanam ॥ 18 || क्षीर-पिष्टा घृत-क्षौद्र-युक्ता वा भृष्ट-निस्-तुषाः । मसूराः क्षीर-पिष्टा वा तीक्ष्णाः शाल्मलि-कण्टकाः ॥ 19 ॥ स-गुडः कोल-मज्जा वा शशासृक्-क्षौद्र-कल्कितः । सप्ताहं मातुलुङ्ग-स्थं कुष्ठं वा मधुनान्वितम् ॥ 20 ॥ 32.20द्व् कुष्ठं वा मधुकान्वितम् पिष्टा वा छाग-पयसा स-क्षौद्रा मौसली जटा । गोर् अस्थि मुसली-मूल-युक्तं वा साज्य-माक्षिकम् ॥ 21 ॥ जम्ब्व्-आम्र-पल्लवा मस्तु हरिद्रे द्वे नवो गुडः । लेपः स-वर्ण-कृत् पिष्टं स्व-रसेन च तिन्दुकम् ॥ 22 ॥ उत्पलम् उत्पल-कुष्ठं प्रियङ्गु-कालीयकं बदर-मज्जा । इदम् उद्वर्तनम् आस्यं करोति शतपत्त्र-संकाशम् ॥ 23 ॥ 32.23अव् उत्पल-पत्त्रं तगरं 32.23द्व् करोति शतपत्त्रकाकारम् एभिर् एवौषधैः पिष्टैर् मुखाभ्यङ्गाय साधयेत् । यथा-दोषर्तुकान् स्नेहान् मधुक-क्वाथ-संयुतैः ॥ 24 ॥ यवान् सर्ज-रसं लोध्रम् उशीरं मदनं मधु । घृतं गुडं च गो-मूत्रे पचेद् Ã-दर्वि-लेपनात् ॥ 25 ॥ 32.25ब्व् उशीरं चन्दनं मधु तद् अभ्यङ्गान् निहन्त्य् आशु नीलिका-व्यङ्ग-दूषिकान् । मुखं करोति पद्माभं पादौ पद्म-दलोपमौ ॥ 26 ॥ 32.26ब्व् नीलिका-व्यङ्ग-दूषकान् कुङ्कुमोशीर-कालीय-लाक्षा-यष्ट्य्-आह्व-चन्दनम् । न्यग्रोध-पादांस् तरुणान् पद्मकं पद्म-केसरम् ॥ 27 ॥ स-नीलोत्पल-मञ्जिष्ठं पालिकं salilìhake । पक्त्वा पादावशेषेण तेन पिष्टैश् च कार्षिकैः ॥ 28 ॥ लाक्षा-पत्तङ्ग-मञ्जिष्ठा-यष्टीमधुक-कुङ्कुमैः । अजा-क्षीरं द्वि-गुणितं तैलस्य कुडवं पचेत् ॥ 29 ॥ 32.29च्व् अजा-क्षीर-द्वि-गुणितं नीलिका-पलित-व्यङ्ग-वली-तिलक-दूषिकान् । हन्ति तन् नस्यम् अभ्यस्तं मुखोपचय-वर्ण-कृत् ॥ 30 ॥ मञ्जिष्ठा शबरोद्भवस् तुबरिका लाक्षा हरिद्रा-द्वयं ॥ 31a ॥ नेपाली हरिताल-कुङ्कुम-गदा गो-रोचना गैरिकम् ॥ 31b ॥ 32.31ब्व् नेपाली हरिताल-कुङ्कुम-गदं गो-रोचना गैरिकम् पत्त्रं पाण्डु वटस्य चन्दन-युगं कालीयकं पारदं ॥ 31c ॥ पत्तङ्गं कनक-त्वचं कमल-जं बीजं तथा केसरम् ॥ 31d ॥ सिक्थं तुत्थं पद्मकाद्यो वसाज्यं मज्जा क्षीरं क्षीरि-वृक्षाम्बु चाग्नौ । सिद्धं सिद्धं व्यङ्ग-नील्य्-आदि-नाशे वक्त्रे छायाम् ऐन्दवीं चाशु धत्ते ॥ 32 ॥ मार्कव-स्व-रस-क्षीर-तोयानीष्टानि नावने । प्रसुप्तौ वात-कुष्ठोक्तं कुर्याद् दाहं च वह्निना ॥ 33 ॥ 32.33ब्व् -तोय-पिष्टानि नावने उत्कोठे कफ-पित्तोक्तं कोठे सर्वं च कौष्ठिकम् ॥ 33ªab ॥ उत्तरस्थान स्त्री-व्यवाय-निवृत्तस्य सहसा भजतो ऽथ-वा । दोषाध्युषित-संकीर्ण-मलिनाणु-रजः-पथाम् ॥ 1 ॥ 33.1अव् स्त्रीं व्यवाय-निवृत्तस्य अन्य-योनिम् अन्-इच्छन्तीम् a-गम्यां नव-सूतिकाम् । दूषितं स्पृशतस् तोयं रतान्तेष्व् अपि नैव वा ॥ 2 ॥ विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः । मुष्टि-दन्त-nakhotpŬÃ-विष-वच्-छूक-पातनैः ॥ 3 ॥ 33.3द्व् -विष-वल्-लूक-पातनैः वेग-निग्रह-दीर्घाति-खर-स्पर्श-विघट्टनैः । दोषा दुष्टा गता गुह्यं त्रयो-विंशतिम् आमयान् ॥ 4 ॥ 33.4ब्व् -खर-स्पर्शादि-घट्टनैः 33.4ब्व् -खर-शष्पादि-घट्टनैः जनयन्त्य् उपदंशादीन् उपदंशो ऽत्र पञ्च-धा । पृथग् दोषैः स-रुधिरैः समस्तैश् चात्र मारुतात् ॥ 5 ॥ 33.5अव् जनयन्त्य् अवदंशादीन् 33.5ब्व् अवदंशो ऽत्र पञ्च-धा मेढ्रे शोफो रुजश् चित्राः स्तम्भस् त्वक्-परिपोटनम् । पक्वोदुम्बर-संकाशः पित्तेन श्वयथुर् ज्वरः ॥ 6 ॥ 33.6अव् मेढ्र-शोफो रुजश् चित्राः श्लेष्मणा कठिनः स्निग्धः कण्डू-mä छीतलो गुरुः । शोणितेनासित-स्फोट-संभवो ऽस्र-स्रुतिर् ज्वरः ॥ 7 ॥ सर्व-जे सर्व-लिङ्ग-त्वं श्वयथुर् मुष्कयोर् अपि । तीव्रा रुग् आशु-पचनं दरणं कृमि-संभवः ॥ 8 ॥ 33.8द्व् दारणं कृमि-संभवः याप्यो रक्तोद्भवस् तेषां मृत्यवे संनिपात-जः । जायन्ते कुपितैर् दोषैर् गुह्यासृक्-पिशिताश्रयैः ॥ 9 ॥ अन्तर् बहिर् वा मेढ्रस्य कण्डूला मांस-कीलकाः । पिच्छिलास्र-स्रवा योनौ तद्-वच् च च्छत्त्र-संनिभाः ॥ 10 ॥ ते ऽर्शांस्य् उपेक्षया घ्नन्ति मेढ्र-पुंस्-त्वं भगार्तवं । गुह्यस्य बहिर् अन्तर् वा पिटिकाः कफ-रक्त-जाः ॥ 11 ॥ 33.11ब्व् मेढ्र-पुंस्-त्व-भगार्तवं 33.11ब्व् मेढ्रं पुंसो भगार्तवं सर्षपा-मान-संस्थाना घनाः सर्षपिकाः स्मृताः । पिटिका बहवो दीर्घा दीर्यन्ते मध्यतश् च याः ॥ 12 ॥ सो ऽवमन्थः कफासृग्भ्यां वेदना-रोम-हर्ष-वान् । कुम्भीका रक्त-पित्तोत्था जाम्बवास्थि-निभाशु-जा ॥ 13 ॥ 33.13द्व् जाम्बवास्थि-निभा-शुभा अलजीं मेह-वद् विद्याद् उत्तमां पित्त-रक्त-जाम् । पिटिकां mëa-मुद्गाभां पिटिका पिटिकाचिता ॥ 14 ॥ 33.14ब्व् उत्तमां रक्त-पित्त-जाम् कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा । पाणिभ्यां भृश-saævyƬhe saævyƬha-पिटिका भवेत् ॥ 15 ॥ मृदितं मृदितं वस्त्र-संरब्धं वात-कोपतः । विषमा कठिना भुग्ना vÃyunëÂhÅlikà स्मृता ॥ 16 ॥ 33.16अव् मृदितं मृदितं यत् तु 33.16अव् मृदितं मृदितं वस्तु 33.16ब्व् संरब्धं वात-कोपतः विमर्दनादि-दुष्टेन वायुना चर्म मेढ्र-जम् । निवर्तते स-रुग्-दाहं क्व-चित् पाकं च गच्छति ॥ 17 ॥ 33.17द्व् क्व-चित् पाकं न गच्छति पिण्डितं ग्रन्थितं चर्म तत् प्रलम्बम् अधो मणेः । निवृत्त-संज्ञं स-कफं कण्डू-काठिन्य-वत् तु तत् ॥ 18 ॥ 33.18अव् पिण्डितं ग्रन्थितं तच् च 33.18ब्व् विप्रलम्बम् अधो मणेः 33.18ब्व् प्रविलम्बम् अधो मणेः दुर्-Ƭhaæ स्फुटितं चर्म निर्दिष्टम् अवपाटिका । वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत् ॥ 19 ॥ 33.19अव् दुः-सहं स्फुटितं चर्म 33.19ब्व् मणौ सक्तं रुणद्धि तत् स्रोतो मूत्रं ततो ऽभ्येति मन्द-धारम् a-वेदनम् । मणेर् विकाश-रोधश् च स निरुद्ध-मणिर् गदः ॥ 20 ॥ लिङ्गं शूकैर् इवापूर्णं ग्रथिताख्यं कफोद्भवम् । शूक-दूषित-रक्तोत्था स्पर्श-हानिस् तद्-आह्वया ॥ 21 ॥ छिद्रैर् अणु-मुखैर् यत् तु मेहनं सर्वतश् चितम् । वात-शोणित-कोपेन तं विद्याच् छत-पोनकम् ॥ 22 ॥ पित्तासृग्भ्यां त्वचः पाकस् त्वक्-पाको ज्वर-दाह-वान् । मांस्-पाकः सर्व-जः सर्व-वेदनो मांस-शातनः ॥ 23 ॥ स-रागैर् असितैः स्फोटैः पिटिकाभिश् च pŬitam । मेहनं वेदना चोग्रा तं विद्याद् असृग्-अर्बुदम् ॥ 24 ॥ मांसार्बुदं प्राग् उदितं विद्रधिश् च त्रि-दोष-जः । कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः ॥ 25 ॥ पक्वानि संनिपातेन तान् विद्यात् तिल-कालकान् । मांसोत्थम् अर्बुदं पाकं विद्रधिं तिल-कालकान् ॥ 26 ॥ चतुरो वर्जयेद् एषां शेषाञ् छीघ्रम् उपाचरेत् । विंशतिर् व्यापदो योनेर् जायन्ते दुष्ट-भोजनात् ॥ 27 ॥ विषम-स्थाङ्ग-शयन-भृश-मैथुन-सेवनैः । दुष्टार्तवाद् अपद्रवैर् बीज-दोषेण दैवतः ॥ 28 ॥ 33.28च्व् दुष्टार्तवाद् उपद्रवैर् योनौ क्रुद्धो ऽनिलः कुर्याद् रुक्-तोदायाम-सुप्त-ताः । पिपीलिका-सृप्तिम् इव स्तम्भं कर्कश-तां स्वनम् ॥ 29 ॥ 33.29च्व् पिपीलिका-गतिम् इव फेनिलारुण-कृष्णाल्प-तनु-रूक्षार्तव-स्रुतिम् । स्रंसं वङ्क्षण-पार्श्वादौ व्यथां गुल्मं क्रमेण च ॥ 30 ॥ 33.30च्व् ऊरु-वङ्क्षण-पार्श्वादौ 33.30च्व् भृशं वङ्क्षण-पार्श्वादौ तांस् तांश् च स्वान् गदान् व्यापद् वातिकी नाम सा स्मृता । सैवाति-चरणा शोफ-संयुक्ताति-व्यवायतः ॥ 31 ॥ 33.31अव् तांस् तांश् च स्व-गदान् व्यापद् 33.31अव् तांस् तान् स्वांस् स्वान् गदान् व्यापद् मैथुनाद् अति-बालायाः पृष्ठ-जङ्घोरु-वङ्क्षणम् । रुजन् संदूषयेद् योनिं वायुः प्राक्-चरणेति सा ॥ 32 ॥ वेगोदावर्तनाद् योनिं prapŬayati मारुतः । सा फेनिलं रजः कृच्छ्राद् उदावृत्तं विमुञ्चति ॥ 33 ॥ 33.33अव् वेगेनावर्तनाद् योनिं 33.33द्व् उदावर्तं विमुञ्चति 33.33द्व् उदावर्त्य विमुञ्चति इयं व्यापद् उदावृत्ता जात-घ्नी तु यदानिलः । जातं जातं सुतं हन्ति रौक्ष्याद् दुष्टार्तवोद्भवम् ॥ 34 ॥ 33.34अव् इयं व्यापद् उदावर्ता अत्य्-आशिताया विषमं स्थितायाः सु-रते मरुत् । annenotpŬito योनेः स्थितः स्रोतसि वक्रयेत् ॥ 35 ॥ सास्थि-मांसं मुखं तीव्र-रुजम् अन्तर्-मुखीति सा । वातलाहार-सेविन्यां जनन्यां कुपितो ऽनिलः ॥ 36 ॥ 33.36ब्व् -रुजं वक्र-मुखीति सा स्त्रियो योनिम् अणु-द्वारां कुर्यात् सूची-मुखीति सा । वेग-रोधाद् ऋतौ वायुर् दुष्टो विण्-मूत्र-संग्रहम् ॥ 37 ॥ करोति योनेः शोषं च शुष्काख्या साति-वेदना । षड्-अहात् सप्त-रात्राद् वा शुक्रं गर्भाशयान् मरुत् ॥ 38 ॥ वमेत् स-रुङ् नी-रुजो वा यस्याः सा वामिनी मता । योनौ वातोपतप्तायां स्त्री-गर्भे बीज-दोषतः ॥ 39 ॥ 33.39अव् वमेत् स-रुङ् नी-रुजो वा ह्य् 33.39ब्व् यस्यां सा वामिनी मता 33.39ब्व् अस्यां सा वामिनी मता नृ-द्वेषिण्य् a-स्तनी च स्यात् षण्ढ-संज्ञान्-उपक्रमा । दुष्टो विष्टभ्य योन्य्-आस्यं गर्भ-कोष्ठं च मारुतः ॥ 40 ॥ कुरुते विवृतां स्रस्तां वातिकीम् इव दुःखिताम् । उत्सन्न-मांसां ताम् आहुर् महा-योनिं महा-रुजाम् ॥ 41 ॥ यथा-स्वैर् दूषणैर् दुष्टं पित्तं योनिम् उपाश्रितम् । करोति दाह-पाकोषा-पूति-गन्धि-ज्वरान्विताम् ॥ 42 ॥ 33.42द्व् -पूति-गन्ध-ज्वरान्विताम् 33.42द्व् -पूति-गन्धां ज्वरान्विताम् भृशोष्ण-भूरि-कुणप-नील-पीतासितार्तवाम् । सा व्यापत् पैत्तिकी रक्त-योन्य्-आख्यासृग्-अति-स्रुतेः ॥ 43 ॥ कफो ऽभिष्यन्दिभिः क्रुद्धः कुर्याद् योनिम् a-वेदनाम् । शीतलां कण्डुलां पाण्डु-पिच्छिलां तद्-विध-स्रुतिम् ॥ 44 ॥ सा व्यापच् छ्लैष्मिकी वात-पित्ताभ्यां क्षीयते रजः । स-दाह-कार्श्य-वैवर्ण्यं यस्याः सा लोहित-क्षया ॥ 45 ॥ 33.45द्व् यस्यां सा लोहित-क्षया पित्तलाया नृ-संवासे क्षवथूद्गार-धारणात् । पित्त-युक्तेन मरुता योनिर् भवति दूषिता ॥ 46 ॥ शूना स्पर्शा-सहा सार्तिर् नील-पीतास्र-वाहिनी । वस्ति-कुक्षि-गुरु-त्वातीसारा-रोचक-कारिणी ॥ 47 ॥ श्रोणि-वङ्क्षण-रुक्-तोद-ज्वर-कृत् सा परिप्लुता । वात-श्लेष्मामय-व्याप्ता श्वेत-पिच्छिल-वाहिनी ॥ 48 ॥ उपप्लुता स्मृता योनिर् विप्लुताख्या त्व् a-धावनात् । संजात-जन्तुः कण्डूला कण्ड्वा चाति-रति-प्रिया ॥ 49 ॥ a-काल-वाहनाद् वायुः श्लेष्म-रक्त-विमूर्छितः । कर्णिकां जनयेद् योनौ रजो-मार्ग-निरोधिनीम् ॥ 50 ॥ सा कर्णिनी त्रिभिर् दोषैर् योनि-गर्भाशयाश्रितैः । यथा-स्वोपद्रव-करैर् व्यापत् सा सांनिपातिकी ॥ 51 ॥ इति योनि-गदा नारी यैः शुक्रं न प्रतीच्छति । ततो गर्भं न गृह्णाति रोगांश् चाप्नोति दारुणान् ॥ 52 ॥ असृग्-दरार्शो-गुल्मादीन् आबाधांश् चानिलादिभिः ॥ 52ªab ॥ 33.52ªbv आबाधाश् चानिलादिभिः उत्तरस्थान मेढ्र-मध्ये सिरां विध्येद् उपदंशे नवोत्थिते । शीतां कुर्यात् क्रियां शुद्धिं विरेकेण विशेषतः ॥ 1 ॥ 34.1ब्व् अवदंशे नवोत्थिते तिल-कल्क-घृत-क्षौद्रैर् लेपः पक्वे तु पाटिते । जम्ब्व्-आम्र-सुमनो-नीप-श्वेत-काम्बोजिकाङ्कुरान् ॥ 2 ॥ शल्लकी-बदरी-बिल्व-पलाश-तिनिशोद्भवाः । त्वचः क्षीरि-द्रुमाणां च त्रि-फलां च पचेज् जले ॥ 3 ॥ स क्वाथः क्षालनं तेन पक्वं तैलं च रोपणम् । तुत्थ-गैरिक-लोध्रैला-मनोह्वाल-rasäjanai÷ ॥ 4 || 34.4अव् स क्वाथः क्षालने तेन हरेणु-पुष्प-कासीस-saurëÂrÅ-लवणोत्तमैः । लेपः क्षौद्र-द्रुतैः सूक्ष्मैर् उपदंश-व्रणापहः ॥ 5 ॥ 34.5द्व् अवदंश-व्रणापहः कपाले त्रि-फला दग्धा स-घृता रोपणं परम् । सामान्यं साधनम् इदं प्रति-दोषं तु शोफ-वत् ॥ 6 ॥ न च याति यथा पाकं प्रयतेत तथा भृशम् । पक्वैः स्नायु-सिरा-मांसैः प्रायो नश्यति हि ध्वजः ॥ 7 ॥ अर्शसां छिन्न-दग्धानां क्रिया कार्योपदंश-वत् । सर्षपा लिखिताः सूक्ष्मैः कषायैर् अवचूर्णयेत् ॥ 8 ॥ 34.8ब्व् क्रिया कार्यावदंश-वत् 34.8च्व् सर्षपां लिखितां सूक्ष्मैः तैर् एवाभ्यञ्जनं तैलं साधयेद् व्रण-रोपणम् । क्रियेयम् अवमन्थे ऽपि रक्तं स्राव्यं तथोभयोः ॥ 9 ॥ कुम्भीकायां हरेद् रक्तं पक्वायां शोधिते व्रणे । तिन्दुक-त्रि-फला-लोध्रैर् लेपस् तैलं च रोपणम् ॥ 10 ॥ अलज्यां स्रुत-रक्तायाम् अयम् एव क्रिया-क्रमः । उत्तमाख्यां तु पिटिकां संछिद्य बडिशोद्धृताम् ॥ 11 ॥ कल्कैश् चूर्णैः कषायाणां क्षौद्र-युक्तैर् उपाचरेत् । क्रमः पित्त-विसर्पोक्तः पुष्कर-vyƬhayor हितः ॥ 12 ॥ त्वक्-पाके स्पर्श-हान्यां च सेचयेद् मृदितं पुनः । बला-तैलेन कोष्णेन मधुरैश् चोपनाहयेत् ॥ 13 ॥ 34.13अव् त्वक्-पाके स्पर्श-हान्यौ वा अष्ठीलिकां हृते रक्ते श्लेष्म-ग्रन्थि-वद् आचरेत् । निवृत्तं सर्पिषाभ्यज्य स्वेदयित्वोपनाहयेत् ॥ 14 ॥ त्रि-रात्रं पञ्च-रात्रं वा सु-स्निग्धैः शाल्वणादिभिः । स्वेदयित्वा ततो भूयः स्निग्धं चर्म समानयेत् ॥ 15 ॥ 34.15द्व् स्निग्धं चर्म समाहरेत् मणिं prapŬya शनकैः प्रविष्टे चोपनाहनम् । मणौ पुनः पुनः स्निग्धं भोजनं चात्र शस्यते ॥ 16 ॥ अयम् एव प्रयोज्यः स्याद् अवपाट्याम् अपि क्रमः । nìÅm उभयतो-द्वारां निरुद्धे जतुना सृताम् ॥ 17 ॥ 34.17द्व् निरुद्धे जतुना ӭताम् 34.17द्व् निरुद्धे जतुना कृताम् स्नेहाक्तां स्रोतसि न्यस्य सिञ्चेत् स्नेहैश् चलापहैः । try-ahÃt try-अहात् स्थूल-तरां न्यस्य nìÅæ विवर्धयेत् ॥ 18 ॥ स्रोतो-द्वारम् a-सिद्धौ तु विद्वान् शस्त्रेण पाटयेत् । सेवनीं वर्जयन् युञ्ज्यात् सद्यः-क्षत-विधिं ततः ॥ 19 ॥ 34.19अव् स्रोतो-द्वारम् a-सिद्धौ वा ग्रन्थितं स्वेदितं nìyà स्निग्धोष्णैर् उपनाहयेत् । लिम्पेत् कषायैः स-क्षौद्रैर् लिखित्वा शत-पोनकम् ॥ 20 ॥ रक्त-विद्रधि-वत् कार्या चिकित्सा शोणितार्बुदे । व्रणोपचारं सर्वेषु यथावस्थं प्रयोजयेत् ॥ 21 ॥ योनि-व्यापत्सु भूयिष्ठं शस्यते कर्म वात-जित् । स्नेहन-स्वेद-वस्त्य्-आदि वात-जासु विशेषतः ॥ 22 ॥ न हि वाताद् ऋते योनिर् वनितानां प्रदुष्यति । अतो जित्वा तम् अन्यस्य कुर्याद् दोषस्य भेषजम् ॥ 23 ॥ 34.23च्व् अतो '-जित्वा तम् अन्यच् च 34.23च्व् अतो '-जित्वा तम् अन्यस्य 34.23द्व् न कुर्याद् दोष-भेषजम् पाययेत बला-तैलं मिश्रकं सु-कुमारकम् । स्निग्ध-स्विन्नां तथा योनिं दुः-स्थितां स्थापयेत् समाम् ॥ 24 ॥ 34.24अव् पाययेच् च बला-तैलं 34.24अव् पाययेत् तां बला-तैलं 34.24अव् पाययेद् वा बला-तैलं पाणिना नमयेज् जिह्मां संवृतां व्यधयेत् पुनः । प्रवेशयेन् निःसृतां च विवृतां परिवर्तयेत् ॥ 25 ॥ 34.25अव् पाणिना नामयेज् जिह्मां 34.25अव् पाणिनोन्नमयेज् जिह्मां 34.25ब्व् संवृतां व्यासयेत् पुनः स्थानापवृत्ता योनिर् हि शल्य-भूता स्त्रियो मता । कर्मभिर् वमनाद्यैश् च मृदुभिर् योजयेत् स्त्रियम् ॥ 26 ॥ 34.26अव् स्थानापवर्ता योनिर् हि सर्वतः सु-विशुद्धायाः शेषं कर्म विधीयते । वस्त्य्-अभ्यङ्ग-परीषेक-प्रलेप-पिचु-धारणम् ॥ 27 ॥ 34.27अव् सर्वतस् तु विशुद्धायाः काश्मर्य-त्रि-फला-द्राक्षा-कासमर्द-निशा-द्वयैः । गुडूची-सैर्यकाभीरु-शुकनासा-पुनर्नवैः ॥ 28 ॥ 34.28च्व् गुडूची-गैरिकाभीरु- परूषकैश् च विपचेत् प्रस्थम् अक्ष-समैर् घृतात् । योनि-वात-विकार-घ्नं तत् पीतं गर्भ-दं परम् ॥ 29 ॥ 34.29अव् परूषकैश् च विपचेद् 34.29ब्व् प्रस्थम् अक्ष-समैर् घृतम् 34.29ब्व् अक्षैः प्रस्थ-समं घृतम् वचोपकुञ्चिकाजाजी-कृष्णा-वृषक-सैन्धवम् । अजमोदा-यव-क्षार-शर्करा-चित्रकान्वितम् ॥ 30 ॥ पिष्ट्वा प्रसन्नयालोड्य खादेत् तद् घृत-भर्जितम् । योनि-पार्श्वार्ति-हृद्-रोग-गुल्मार्शो-विनिवृत्तये ॥ 31 ॥ 34.31द्व् -गुल्मार्शो-'र्ति-निवृत्तये वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम् । पिबेन् मद्यैः स-लवणैस् तथा कृष्णोपकुञ्चिके ॥ 32 ॥ 34.32अव् वृषस्य मातुलुङ्गस्य 34.32द्व् तथा कृष्णोपकुञ्चिका रास्ना-श्वदंष्ट्रा-वृषकैः शृतं शूल-हरं पयः । गुडूची-त्रि-फला-दन्ती-क्वाथैश् च परिषेचनम् ॥ 33 ॥ नत-वार्ताकिनी-कुष्ठ-सैन्धवामरदारुभिः । तैलात् प्रसाधिताद् धार्यः पिचुर् योनौ रुजापहः ॥ 34 ॥ पित्तलानां तु योनीनां सेकाभ्यङ्ग-पिचु-क्रियाः । शीताः पित्त-जितः कार्याः स्नेहनार्थं घृतानि च ॥ 35 ॥ 34.35अव् पित्तलानां च योनीनां शतावरी-मूल-तुला-चतुष्कात् क्षुण्ण-pŬitÃt । रसेन क्षीर-तुल्येन पाचयेत gh­tìhakam ॥ 36 || जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः । पिष्टैः प्रियालैश् चाक्षांशैर् द्वि-बला-मधुकान्वितैः ॥ 37 ॥ 34.37द्व् मधुकर्द्धि-बलान्वितैः सिद्ध-शीते तु मधुनः पिप्पल्याश् च palëÂakam । शर्कराया दश-पलं क्षिपेल् लिह्यात् पिचुं ततः ॥ 38 ॥ योन्य्-असृक्-शुक्र-दोष-घ्नं वृष्यं पुं-सवनं परम् । क्षतं क्षयम् असृक्-पित्तं कासं श्वासं हलीमकम् ॥ 39 ॥ 34.39च्व् क्षत-क्षयम् असृक्-पित्तं कामलां वात-रुधिरं विसर्पं हृच्-छिरो-ग्रहम् । अपस्मारार्दितायाम-मदोन्मादांश् च नाशयेत् ॥ 40 ॥ 34.40च्व् अपस्मारार्दितायामान् 34.40द्व् मदोन्मादांश् च नाशयेत् एवम् एव पयः-सर्पिर् जीवनीयोपसाधितम् । गर्भ-दं पित्त-जानां च रोगाणां परमं हितम् ॥ 41 ॥ बला-द्रोण-द्वय-क्वाथे घृत-tailìhakaæ पचेत् । क्षीरे चतुर्-गुणे कृष्णा-काकनासा-सितान्वितैः ॥ 42 ॥ जीवन्ती-क्षीर-काकोली-स्थिरा-वीरर्द्धि-जीवकैः । पयस्या-श्रावणी-मुद्ग-पीलु-mëÃkhya-पर्णिभिः ॥ 43 ॥ 34.43ब्व् -स्थिरा-वीरर्द्धि-जीरकैः 34.43ब्व् -स्थिरा-वीरा-द्वि-जीवकैः 34.43द्व् -पीलु-mëÃkhukarïibhi÷ वात-पित्तामयान् हत्वा पानाद् गर्भं दधाति तत् । रक्त-योन्याम् असृग्-वर्णैर् अनुबन्धम् अवेक्ष्य च ॥ 44 ॥ 34.44ब्व् पानाद् गर्भं ददाति तत् यथा-दोषोदयं युञ्ज्याद् रक्त-स्थापनम् औषधम् । पाठां जम्ब्व्-आम्रयोर् अस्थि शिलोद्भेदं rasäjanam ॥ 45 || मञ्जिष्ठागुरु-कट्फल-मुस्त-प्रियङ्गु-मिशि-कुष्ठैः । कट्वङ्ग-कुटज-शाबर-ककुभ-त्वङ्-मधुक-पद्मक-मधूकैः ॥ 45.1+1 ॥ 34.45.1+1अव् मञ्जिष्ठा-मधु-कट्फल- कुङ्कुम-बिल्वातिविषा-माक्षीक-rasäjanai÷ स-किञ्जल्कैः । पिष्टैर् घृतं विपक्वं द्वि-गुणाज-क्षीर-संयुक्तम् ॥ 45.1+2 ॥ स्त्रीणाम् अपत्य-जननं योनि-रुजा-दोष-जित् सदा युञ्ज्यात् । उत्तर-वस्तिषु सर्पिर् योज्यं कल्याणकं नाम ॥ 45.1+3 ॥ अम्बष्ठां शाल्मली-पिच्छां समङ्गां वत्सक-त्वचम् । बाह्लीक-बिल्वातिविषा-लोध्र-तोयद-गैरिकम् ॥ 46 ॥ 34.46ब्व् समङ्गां वत्सक-त्वचाम् शुण्ठी-मधूक-माचीक-रक्त-चन्दन-कट्फलम् । कट्वङ्ग-वत्सकानन्ता-धातकी-मधुकार्जुनम् ॥ 47 ॥ 34.47अव् शुण्ठी-मधुक-माचीक- 34.47अव् शुण्ठी-मधुक-माध्वीक- 34.47अव् शुण्ठी-मधुक-मार्द्वीक- 34.47अव् शुण्ठी-मधुक-मार्द्वीका- 34.47अव् शुण्ठी-मधूक-मृद्वीका- 34.47द्व् -धातकी-madhukäjanam पुष्ये गृहीत्वा संचूर्ण्य स-क्षौद्रं तण्डुलाम्भसा । पिबेद् अर्शःस्व् अतीसारे रक्तं यश् चोपवेश्यते ॥ 48 ॥ 34.48ब्व् स-क्षौद्रं तण्डुलाम्बुना दोषा जन्तु-कृता ये च बालानां तांश् च नाशयेत् । योनि-दोषं रजो-दोषं श्याव-श्वेतारुणासितम् ॥ 49 ॥ 34.49अव् दोषा दन्त-कृता ये च चूर्णं पुष्यानुगं नाम हितम् आत्रेय-पूजितम् । योन्यां बलास-दुष्टायां सर्वं रूक्षोष्णम् औषधम् ॥ 50 ॥ धातक्य्-आमलकी-पत्त्र-स्रोतो-ज-मधुकोत्पलैः । जम्ब्व्-आम्र-सार-कासीस-लोध्र-कट्फल-तिन्दुकैः ॥ 51 ॥ saurëÂrikÃ-dìima-त्वग्-उदुम्बर-शलाटुभिः । अक्ष-मात्रैर् अजा-मूत्रे क्षीरे च द्वि-गुणे पचेत् ॥ 52 ॥ तैल-प्रस्थं तद् अभ्यङ्ग-पिचु-वस्तिषु योजयेत् । तेन शूनोन्नता स्तब्धा पिच्छिला स्राविणी तथा ॥ 53 ॥ 34.53च्व् शूनोत्तानोन्नता स्तब्धा विप्लुतोपप्लुता योनिः सिध्येत् स-स्फोट-शूलिनी । यवान्नम् अभयारिष्टं सीधु तैलं च शीलयेत् ॥ 54 ॥ 34.54ब्व् सिध्येत स्फोट-शूलिनी पिप्पल्य्-अयो-रजः-पथ्या-प्रयोगांश् च स-माक्षिकान् । कासीसं त्रि-फला काङ्क्षी साम्र-जम्ब्व्-अस्थि धातकी ॥ 55 ॥ 34.55च्व् कासीसं त्रि-फला काच्छी पैच्छिल्ये क्षौद्र-संयुक्तश् चूर्णो वैशद्य-कारकः । पलाश-धातकी-जम्बू-समङ्गा-मोच-सर्ज-जः ॥ 56 ॥ दुर्-गन्धे पिच्छिले क्लेदे स्तम्भनश् चूर्ण इष्यते । आरग्वधादि-वर्गस्य कषायः परिषेचनम् ॥ 57 ॥ 34.57द्व् कषायः परिषेचने स्तब्धानां कर्कशानां च कार्यं मार्दव-कारकम् । धारणं वेसवारस्य कृशरा-पायसस्य च ॥ 58 ॥ दुर्-गन्धानां कषायः स्यात् तैलं वा कल्क एव वा । चूर्णो वा सर्व-गन्धानां पूति-गन्धापकर्षणः ॥ 59 ॥ 34.59द्व् पूति-गन्ध्य्-अपकर्षणः श्लेष्मलानां कटु-प्रायाः स-मूत्रा वस्तयो हिताः । पित्ते स-मधुक-क्षीरा वाते तैलाम्ल-संयुताः ॥ 60 ॥ संनिपात-समुत्थायाः कर्म साधारणं हितम् । एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः ॥ 61 ॥ 34.61अव् संनिपात-समुत्थायां 34.61द्व् गर्भो भवति योषिताम् चन्दनो नतयोशीर-तिक्ता-पद्मेभ-केसरैः । कुटज-त्वक्-फलं मुस्तं जम्ब्व्-आम्रास्थि rasäjanam ॥ 61.1+1 || 34.61.1+1ब्व् -तिक्ता-पद्मेभ-केसरम् पद्मकोत्पल-बिल्वाब्द-कट्फलैः साधिता निशा । धातक्य्-अतिविषा-मांसी-पाठा-मोच-रसोदकम् ॥ 61.1+2 ॥ मधूकं मधुकानन्ता-शारिवा-dìima-[त्व]चम् । मृल्-लोध्रार्जुन-शैलेय-समङ्गा नागराः समाः ॥ 61.1+3 ॥ चूर्णं श्रेष्ठाम्बुना पीतं हन्ति लोहित-मेहिनम् । मूर्छा-तृष्णा-ज्वरार्ताय रक्तातीसार-मेहिनाम् ॥ 61.1+4 ॥ स्त्रीणाम् असृग्-दरं याति गर्भ-संस्थापनं परम् ॥ 61.1+5ab ॥ a-दुष्टे प्राकृते बीजे जीवोपक्रमणे सति । पञ्च-कर्म-विशुद्धस्य पुरुषस्यापि चेन्द्रियम् ॥ 62 ॥ परीक्ष्य वर्णैर् दोषाणां दुष्टं तद्-घ्नैर् उपाचरेत् । मञ्जिष्ठा-कुष्ठ-तगर-त्रि-फला-शर्करा-वचाः ॥ 63 ॥ रसं शिरीष-पत्त्राणां कल्कं च षड्-अहः पिबेत् । क्षीरोपनाशिना योषिद् ऋतु-स्नाता सुतार्थिनी ॥ 63.1+1 ॥ द्वे निशे मधुकं मेदां दीप्यकं कटु-रोहिणीम् । पयस्या-हिङ्गु-काकोली-वाजिगन्धा-शतावरीः ॥ 64 ॥ 34.64अव् द्वे निशे मधुकं मेदा 34.64ब्व् दीप्यकः कटु-रोहिणी 34.64च्व् पयस्या हिङ्गु काकोली 34.64द्व् वाजिगन्धा शतावरी पिष्ट्वाक्षांशा घृत-प्रस्थं पचेत् क्षीर-चतुर्-गुणम् । योनि-शुक्र-प्रदोषेषु तत् सर्वेषु प्रशस्यते ॥ 65 ॥ 34.65अव् पिष्ट्वाक्षांशैर् घृत-प्रस्थं 34.65ब्व् पचेत् क्षीरं चतुर्-गुणम् 34.65ब्व् पचेत् क्षीरे चतुर्-गुणे 34.65द्व् तत् सर्वेषु च शस्यते आयुष्यं पौष्टिकं मेध्यं धन्यं पुं-सवनं परम् । फल-सर्पिर् इति ख्यातं पुष्पे पीतं फलाय यत् ॥ 66 ॥ म्रियमाण-प्रजानां च गर्भिणीनां च पूजितम् । एतत् परं च बालानां ग्रह-घ्नं देह-वर्धनम् ॥ 67 ॥ उत्तरस्थान मथ्यमाने जल-निधाव् अमृतार्थं सुरासुरैः । जातः प्राग् अमृतोत्पत्तेः पुरुषो घोर-दर्शनः ॥ 1 ॥ दीप्त-तेजाश् चतुर्-दंष्ट्रो हरि-केशो ऽनलेक्षणः । जगद् विषण्णं तं दृष्ट्वा तेनासौ विष-संज्ञितः ॥ 2 ॥ 35.2ब्व् हरित्-केशो ऽनलेक्षणः 35.2द्व् तेनासौ विष-संज्ञकः हुङ्-कृतो ब्रह्मणा मूर्ती ततः स्थावर-जङ्गमे । सो ऽध्यतिष्ठन् निजं रूपम् उज्झित्वा वञ्चनात्मकम् ॥ 3 ॥ 35.3अव् हुङ्-कृतो ब्रह्मणा मूर्तस् 35.3अव् हुङ्-कृतो ब्रह्मणा मूर्तीस् 35.3ब्व् ततः स्थावर-जङ्गमम् 35.3ब्व् ततः स्थावर-जङ्गमम् 35.3ब्व् ततः स्थावर-जङ्गमात् 35.3ब्व् ततः स्थावर-जङ्गमाः 35.3द्व् उज्झित्वा वञ्चनात्मकः स्थिरम् इत्य् उल्बणं वीर्ये यत् कन्देषु प्रतिष्ठितम् । कालकूटेन्द्रवत्साख्य-शृङ्गी-हालाहलादिकम् ॥ 4 ॥ सर्प-लूतादि-दंष्ट्रासु दारुणं जङ्गमं विषम् । स्थावरं जङ्गमं चेति विषं प्रोक्तम् a-कृत्रिमम् ॥ 5 ॥ कृत्रिमं गर-संज्ञं तु क्रियते विविधौषधैः । हन्ति योग-वशेनाशु चिराच् चिर-तराच् च तत् ॥ 6 ॥ शोफ-पाण्डूदरोन्माद-दुर्-नामादीन् करोति वा । तीक्ष्णोष्ण-रूक्ष-विशदं व्यवाय्य् आशु-करं लघु ॥ 7 ॥ 35.7ब्व् -दुर्-नामादीन् करोति च vikëi सूक्ष्मम् a-व्यक्त-रसं विषम-पाकि च । ओजसो विपरीतं तत् तीक्ष्णाद्यैर् अन्वितं गुणैः ॥ 8 ॥ 35.8अव् विकाशि सूक्ष्मम् a-व्यक्त- 35.8अव् विकासि सूक्ष्मम् a-व्यक्त- 35.8ब्व् -रसैर् युक्तम् a-पाकि च 35.8च्व् ओजसो विपरीतं तु वात-पित्तोत्तरं नॄणां सद्यो हरति जीवितम् । विषं हि देहं संप्राप्य प्राग् दूषयति शोणितम् ॥ 9 ॥ कफ-पित्तानिलांश् चानु समं दोषान् सहाशयान् । ततो हृदयम् आस्थाय देहोच्छेदाय कल्पते ॥ 10 ॥ 35.10ब्व् सम-दोषं सहाशयान् 35.10ब्व् समं दोषान् सहाय-वत् 35.10ब्व् सम-दोषं सहाय-वत् 35.10ब्व् सम-दोषं सहाश्रयम् 35.10द्व् देह-च्छेदाय कल्पते स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते । जिह्वायाः श्याव-ता स्तम्भो मूर्छा त्रासः क्लमो वमिः ॥ 11 ॥ 35.11ब्व् वेगः पूर्वं प्रजायते 35.11ब्व् वेगे पूर्वे च जायते द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना । विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम् ॥ 12 ॥ तालु-शोषस् तृतीये तु शूलं चामाशये भृशम् । दुर्-बले हरिते शूने जायेते चास्य locane ॥ 13 ॥ 35.13cv dur-varïe harite ÓÆne 35.13cv dur-वर्णे हरिते शून्ये पक्वाशय-गते तोद-हिध्मा-कासान्त्र-कूजनम् । चतुर्थे जायते वेगे शिरसश् चाति-गौरवम् ॥ 14 ॥ 35.14अव् पक्वाशय-गते तोदो 35.14ब्व् हिध्मा कासान्त्र-कूजनम् कफ-प्रसेको वैवर्ण्यं पर्व-भेदश् च पञ्चमे । सर्व-दोष-प्रकोपश् च पक्वाधाने च वेदना ॥ 15 ॥ षष्ठे संज्ञा-प्रणाशश् च सु-भृशं चातिसार्यते । स्कन्ध-पृष्ठ-कटी-भङ्गो भवेन् मृत्युश् च सप्तमे ॥ 16 ॥ प्रथमे विष-वेगे तु वान्तं शीताम्बु-सेचिनम् । सर्पिर्-मधुभ्यां संयुक्तम् a-गदं पाययेद् द्रुतम् ॥ 17 ॥ 35.17अव् प्रथमे विष-वेगे ऽथ द्वितीये पूर्व-वद् वान्तं विरिक्तं चानुपाययेत् । तृतीये '-गद-पानं तु हितं नस्यं tathäjanam ॥ 18 || चतुर्थे स्नेह-संयुक्तम् a-गदं प्रतियोजयेत् । पञ्चमे मधुक-क्वाथ-माक्षिकाभ्यां युतं हितम् ॥ 19 ॥ षष्ठे ऽतीसार-वद् सिद्धिर् avapŬaÓ तु सप्तमे । मूर्ध्नि काक-पदं कृत्वा सासृग् वा पिशितं क्षिपेत् ॥ 20 ॥ 35.20ब्व् avapŬaÓ च सप्तमे कोशातक्य् अग्निकः पाठा सूर्यवल्ल्य्-अमृताभयाः । शेलुः शिरीषः किणिही हरिद्रे क्षौद्र-साह्वया ॥ 21 ॥ 35.21ब्व् सूर्यवल्ल्य् अमृताभया 35.21द्व् हरिद्रे क्षौद्र-साह्वयम् पुनर्नवे त्रि-कटुकं बृहत्यौ शारिवे बला । एषां यवागूं निर्यूहे शीतां स-घृत-माक्षिकाम् ॥ 22 ॥ 35.22अव् पुनर्नवा त्रि-कटुकं 35.22ब्व् बृहत्यौ शारिवे बले युञ्ज्याद् वेगान्तरे सर्व-विष-घ्नीं कृत-कर्मणः । तद्-वन् मधूक-मधुक-पद्म-केसर-चन्दनैः ॥ 23 ॥ अञ्जनं तगरं कुष्ठं हरितालं मनःशिला । फलिनी त्रि-कटु स्पृक्का नागपुष्पं स-केसरम् ॥ 24 ॥ हरेणुर् मधुकं मांसी रोचना काकमालिका । श्रीवेष्टकं सर्ज-रसः शताह्वा कुङ्कुमं बला ॥ 25 ॥ 35.25ब्व् रोचना कालमालिका 35.25ब्व् रोचना कालमञ्जिका तमाल-पत्त्र-तालीश-भूर्जोशीर-निशा-द्वयम् । कन्योपवासिनी स्नाता शुक्ल-वासा मधु-द्रुतैः ॥ 26 ॥ 35.26अव् तमाल-पत्त्रं तालीशं 35.26ब्व् भूर्जोशीरं निशा-द्वयम् 35.26द्व् शुक्ल-वासा मधु-प्लुतैः द्वि-जान् अभ्यर्च्य तैः पुष्ये कल्पयेद् a-गदोत्तमम् । वैद्यश् चात्र तदा मन्त्रं प्रयतात्मा पठेद् इमम् ॥ 27 ॥ 35.27अव् द्वि-जान् अभ्यर्च्य पुष्यर्क्षे 35.27च्व् वैद्यश् चाशु तदा मन्त्रं नमः पुरुष-सिंहाय नमो नारायणाय च । यथासौ नाभिजानाति रणे कृष्ण-पराजयम् ॥ 28 ॥ 35.28द्व् रणे कृष्णः पराजयम् एतेन सत्य-वाक्येन a-गदो मे प्रसिध्यतु । नमो वैडूर्यमाते हुलु हुलु रक्ष मां सर्व-विषेभ्यः ॥ 29 ॥ 35.29द्व् हुलु कुलु रक्ष मां सर्व-विषेभ्यः गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा पिष्टे च द्वितीयो मन्त्रः ॥ 30ab ॥ 35.30अव् गौरि गान्धारि चण्डालि मातङ्गि स्वाहा हरिमायि स्वाहा ॥ 30c ॥ 35.30च्व् हारितमायि स्वाहा a-शेष-विष-वेताल-ग्रह-कार्मण-पाप्मसु । मरक-व्याधि-दुर्-भिक्ष-युद्धाशनि-भयेषु च ॥ 31 ॥ पान-nasyäjanÃlepa-मणि-बन्धादि-योजितः । एष चन्द्रोदयो नाम शान्ति-स्वस्त्य्-अयनं परम् ॥ 32 ॥ 35.32द्व् शान्तिः स्वस्त्य्-अयनं परम् वासवो वृत्रम् अवधीत् समालिप्तः किलामुना ॥ 32+(1)अब् ॥ 35.32+(1)ब्व् समालिप्तो ऽमुना किल जीर्णं विष-घ्नौषधिभिर् हतं वा दावाग्नि-वातातप-शोषितं वा । स्व-भावतो वा न गुणैः सु-युक्तं दूषी-विषाख्यां विषम् अभ्युपैति ॥ 33 ॥ 35.33च्व् स्व-भावतो वा सु-गुणैर् न युक्तं 35.33च्व् स्व-भावतो वा स्व-गुणैर् न युक्तं 35.33द्व् दूषी-विषाख्यं विषम् अभ्युपैति वीर्याल्प-भावाद् a-विभाव्यम् एतत् कफावृतं वर्ष-गणानुबन्धि । तेनार्दितो भिन्न-पुरीष-वर्णो दुष्टास्र-रोगी तृड्-a-रोचकार्तः ॥ 34 ॥ मूर्छन् वमन् गद्गद-वाग् विमुह्यन् भवेच् च दूष्योदर-लिङ्ग-जुष्टः । आमाशय-स्थे कफ-वात-रोगी पक्वाशय-स्थे ऽनिल-पित्त-रोगी ॥ 35 ॥ भवेन् नरो ध्वस्त-शिरो-रुहाङ्गो विलून-पक्षः स यथा विहङ्गः । स्थितं रसादिष्व् अथ-वा विचित्रान् करोति धातु-प्रभवान् विकारान् ॥ 36 ॥ प्राग्-वाता-जीर्ण-शीताभ्र-दिवा-स्वप्ना-हिताशनैः । दुष्टं दूषयते धातून् अतो दूषी-विषं स्मृतम् ॥ 37 ॥ 35.37च्व् दुष्टं दूषयते धातुं 35.37द्व् ततो दूषी-विषं स्मृतम् दूषी-विषार्तं सु-स्विन्नम् ऊर्ध्वं चाधश् च शोधितम् । दूषी-विषारिम् a-गदं लेहयेन् मधुनाप्लुतम् ॥ 38 ॥ पिप्पल्यो ध्यामकं मांसी लोध्रम् एला सुवर्चिका । कुटन्नटं नतं कुष्ठं यष्टी चन्दन-गैरिकम् ॥ 39 ॥ दूषी-विषारिर् नाम्नायं न चान्य-त्रापि वार्यते । विष-दिग्धेन विद्धस् तु प्रताम्यति मुहुर् मुहुः ॥ 40 ॥ वि-वर्ण-भावं भजते विषादं चाशु गच्छति । कीटैर् इवावृतं चास्य गात्रं चिमिचिमायते ॥ 41 ॥ श्रोणि-पृष्ठ-शिरः-स्कन्ध-संधयः स्युः स-वेदनाः । कृष्ण-दुष्टास्र-विस्रावी तृण्-मूर्छा-ज्वर-दाह-वान् ॥ 42 ॥ दृष्टि-कालुष्य-वमथु-श्वास-कास-करः क्षणात् । Ã-रक्त-पीत-पर्य्-अन्तः श्याव-मध्यो ऽति-रुग् व्रणः ॥ 43 ॥ शूयते पच्यते सद्यो गत्वा मांसं च कृष्ण-ताम् । प्रक्लिन्नं शीर्यते ऽभीक्ष्णं स-पिच्छिल-परिस्रवम् ॥ 44 ॥ कुर्याद् a-मर्म-विद्धस्य हृदयावरणं द्रुतम् । शल्यम् आकृष्य तप्तेन लोहेनानु दहेद् व्रणम् ॥ 45 ॥ अथ-वा मुष्कक-श्वेता-सोम-त्वक्-ताम्रवल्लितः । शिरीषाद् गृध्रनख्याश् च क्षारेण प्रतिसारयेत् ॥ 46 ॥ शुकनासा-प्रतिविषा-व्याघ्री-मूलैश् च लेपयेत् । कीट-दष्ट-चिकित्सां च कुर्यात् तस्य यथार्हतः ॥ 47 ॥ व्रणे तु पूति-पिशिते क्रिया पित्त-विसर्प-वत् । सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वा-रति-चोदिताः ॥ 48 ॥ 35.48द्व् राज्ञे चा-रति-चोदिताः गरम् आहार-संपृक्तं यच्छन्त्य् आसन्न-वर्तिनः । नाना-प्राण्य्-अङ्ग-शमल-विरुद्धौषधि-भस्मनाम् ॥ 49 ॥ 35.49च्व् नाना-प्राण्य्-अङ्ग-स-मल- विषाणां चाल्प-वीर्याणां योगो गर इति स्मृतः । तेन पाण्दुः कृशो ऽल्पाग्निः कास-श्वास-ज्वरार्दितः ॥ 50 ॥ 35.50अव् विषाणां मन्द-वीर्याणां वायुना प्रतिलोमेन स्वप्न-चिन्ता-परायणः । महोदर-यकृत्-प्लीही दीन-वाग् दुर्-बलो ऽलसः ॥ 51 ॥ 35.51च्व् मेहोदर-यकृत्-प्लीही 35.51द्व् हीन-वाग् दुर्-बलो ऽलसः शोफ-वान् सतताध्मातः शुष्क-पाद-करः क्षयी । स्वप्ने गोमायु-मार्जार-नकुल-व्याल-वानरान् ॥ 52 ॥ प्रायः पश्यति शुष्कांश् च वनस्पति-जलाशयान् । मन्यते कृष्णम् आत्मानं गौरो गौरं च कालकः ॥ 53 ॥ वि-कर्ण-नासा-नयनं पश्येत् तद्-विहतेन्द्रियः । एतैर् अन्यैश् च बहुभिः क्लिष्टो घोरैर् उपद्रवैः ॥ 54 ॥ 35.54ब्व् पश्येत् तु विहतेन्द्रियः गरार्तो नाशम् आप्नोति कश्-चित् सद्यो '-चिकित्सितः । गरार्तो वान्त-वान् भुक्त्वा तत् पथ्यं पान-भोजनम् ॥ 55 ॥ शुद्ध-हृच् छीलयेद् धेम सूत्र-स्थान-विधेः स्मरन् । शर्करा-क्षौद्र-संयुक्तं चूर्णं ताप्य-सुवर्णयोः ॥ 56 ॥ 35.56ब्व् सूत्र-स्थान-विधिं स्मरन् लेहः प्रशमयन्त्य् उग्रं सर्व-योग-कृतं विषम् । मूर्वामृता-नत-कणा-पटोली-चव्य-चित्रकान् ॥ 57 ॥ वचा-मुस्त-विडङ्गानि तक्र-कोष्णाम्बु-मस्तुभिः । पिबेद् रसेन वाम्लेन गरोपहत-पावकः ॥ 58 ॥ 35.58च्व् पिबेद् रसेन चाम्लेन पारावतामिष-शठी-पुष्कराह्व-शृतं हिमम् । गर-तृष्णा-रुजा-कास-श्वास-हिध्मा-ज्वरापहम् ॥ 59 ॥ 35.59ब्व् -पुष्कराह्वं शृतं हिमम् त्र्य्-ऊषणं पञ्च-लवणं मञ्जिष्ठां रजनी-द्वयम् । सूक्ष्मैलां त्रिवृतां पत्त्रं विडङ्गानीन्द्रवारुणीम् ॥ 59+1 ॥ मधुकं चेति स-क्षौद्रं गो-विषाणे निधापयेत् । तस्माद् उष्णाम्बुना मात्रां प्राग्-भक्तं योजयेत् तथा ॥ 59+2 ॥ विषं भुक्तं जरां याति निर्-विषे ऽपि न दोष-कृत् । लाक्षा-प्रियङ्गु-मञ्जिष्ठाः स-मृणाल-हरेणुकाः ॥ 59+3 ॥ स-यष्ट्य्-आह्वा मधु-युता बस्त-पित्तेन कल्पिताः । निखनेद् गो-विषाण-स्थाः सप्त-रात्रं मही-तले ॥ 59+4 ॥ तत्र कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् । संस्पृष्टं स-विषं तेन सद्यो भवति निर्-विषम् ॥ 59+5 ॥ विष-प्रकृति-कालान्न-दोष-दूष्यादि-संगमे । विष-संकटम् उद्दिष्टं शतस्यैको ऽत्र जीवति ॥ 60 ॥ क्षुत्-तृष्णा-घर्म-दौर्बल्य-क्रोध-शोक-भय-श्रमैः । a-जीर्ण-वर्चो-द्रव-ता-पित्त-मारुत-वृद्धिभिः ॥ 61 ॥ तिल-पुष्प-फलाघ्राण-भू-bëpa-घन-गर्जितैः । हस्ति-मूषिक-वादित्र-निःस्वनैर् विष-संकटैः ॥ 62 ॥ 35.62ब्व् -भू-bëpa-घन-गर्जनैः पुरो-वातोत्पलामोद-मदनैर् वर्धते विषम् । वर्षासु चाम्बु-योनि-त्वात् संक्लेदं गुड-वद् गतम् ॥ 63 ॥ 35.63च्व् वर्षासु वाम्बु-योनि-त्वात् विसर्पति घनापाये तद् अगस्त्यो हिनस्ति च । प्रयाति मन्द-वीर्य-त्वं विषं तस्माद् घनात्यये ॥ 64 ॥ इति प्रकृति-सात्म्यर्तु-स्थान-वेग-बला-बलम् । आलोच्य निपुणं बुद्ध्या कर्मान्-अन्तरम् आचरेत् ॥ 65 ॥ श्लैष्मिकं वमनैर् उष्ण-रूक्ष-तीक्ष्णैः प्रलेपनैः । कषाय-कटु-तिक्तैश् च भोजनैः शमयेद् विषम् ॥ 66 ॥ पैत्तिकं स्रंसनैः सेक-प्रदेहैर् भृश-शीतलैः । कषाय-तिक्त-मधुरैर् घृत-युक्तैश् च भोजनैः ॥ 67 ॥ वातात्मकं जयेत् स्वादु-स्निग्धाम्ल-लवणान्वितैः । स-घृतैर् भोजनैर् लेपैस् तथैव पिशिताशनैः ॥ 68 ॥ 35.68ब्व् -स्निग्धाम्ल-लवणायुतैः ना-घृतं स्रंसनं शस्तं प्रलेपो भोज्यम् औषधम् । सर्वेषु सर्वावस्थासु विषेषु न घृतोपमम् ॥ 69 ॥ विद्यते भेषजं किञ्-चिद् विशेषात् प्रबले ऽनिले । a-यत्नाच् छ्लेष्म-गं साध्यं यत्नात् पित्ताशयाश्रयम् ॥ 70 ॥ 35.70अव् a-यत्नाच् छ्लैष्मिकं साध्यं 35.70च्व् a-यत्नाच् छ्लेष्मकं साध्यं 35.70द्व् यत्नात् पित्ताशयाश्रितम् सु-दुः-साध्यम् a-साध्यं वा वाताशय-गतं विषम् ॥ 70ªab ॥ जतु-सर्ज-रसोशीर-सर्षपा-पत्त्र-वालकैः । स-वैल्लारुष्कर-पुरैः कुसुमैर् अर्जुनस्य च ॥ 70ª+1 ॥ 35.70ª+1च्व् स-वैल्ल-पुष्कर-पुरैः धूपो वास-गृहे हन्ति विषं स्थावर-जङ्गमम् । न तत्र कीटाः स-विषा नोन्दुरा न सरीसृपाः ॥ 70ª+2 ॥ न कृत्याः कार्मणाद्याश् च धूपो ऽयं यत्र दह्यते ॥ 70ª+3ab ॥ उत्तरस्थान दर्वी-करा मण्डलिनो राजी-मन्तश् च पन्नगाः । त्रि-धा समासतो भौमा भिद्यन्ते ते त्व् अनेक-धा ॥ 1 ॥ व्यासतो योनि-भेदेन नोच्यन्ते ऽन्-उपयोगिनः । विशेषाद् रूक्ष-कटुकम् अम्लोष्णं स्वादु-शीतलम् ॥ 2 ॥ 36.2ब्व् नोच्यन्ते ऽन्-उपयोगतः विषं दर्वी-करादीनां क्रमाद् वातादि-कोपनम् । तारुण्य-मध्य-वृद्ध-त्वे वृष्टि-शीतातपेषु च ॥ 3 ॥ विषोल्बणा भवन्त्य् एते व्यन्तरा ऋतु-संधिषु । रथाङ्ग-लाङ्गल-च्छत्त्र-स्वस्तिकाङ्कुश-धारिणः ॥ 4 ॥ फणिनः शीघ्र-गतयः सर्पा दर्वी-कराः स्मृताः । ज्ञेया मण्डलिनो '-भोगा मण्डलैर् विविधैश् चिताः ॥ 5 ॥ 36.5ब्व् सर्पा दर्वी-करा मताः प्रांशवो मन्द-गमना राजी-मन्तस् तु राजिभिः । स्निग्धा विचित्र-वर्णाभिस् तिर्यग् ऊर्ध्वं च चित्रिताः ॥ 6 ॥ 36.6ब्व् राजी-मन्तश् च राजिभिः 36.6च्व् स्निग्धाभिर् बहु-वर्णाभिस् गोधा-सुतस् तु गौधेरो विषे दर्वी-करैः समः । चतुष्-पाद् व्यन्तरान् विद्याद् एतेषाम् एव संकरात् ॥ 7 ॥ 36.7अव् गोधा-सुतस् तु गौधेयो व्यामिश्र-लक्षणास् ते हि संनिपात-प्रकोपणाः । आहारार्थं भयात् पाद-स्पर्शाद् अति-विषात् क्रुधः ॥ 8 ॥ पाप-वृत्ति-तया वैराद् देवर्षि-यम-चोदनात् । दशन्ति सर्पास् तेषूक्तं विषाधिक्यं यथोत्तरम् ॥ 9 ॥ 36.9अव् पाप-वृत्त-तया वैराद् 36.9ब्व् देवर्षि-यम-नोदनात् आदिष्टात् कारणं ज्ञात्वा प्रतिकुर्याद् यथा-यथम् । व्यन्तरः पाप-शील-त्वान् मार्गम् आश्रित्य तिष्ठति ॥ 10 ॥ 36.10अव् आविष्टात् कारणं ज्ञात्वा 36.10द्व् मार्गम् आवृत्य तिष्ठति यत्र लाला-परिक्लेद-मात्रं गात्रे प्रदृश्यते । न तु दंष्ट्रा-कृतं दंशं तत् तुण्डाहतम् आदिशेत् ॥ 11 ॥ 36.11ब्व् -मात्रं गात्रेषु दृश्यते 36.11च्व् न तु दंष्ट्रा-क्षतं दंशं 36.11च्व् न तु दंष्ट्रा-क्षतं दंशे 36.11द्व् तं तुण्डाहतं आदिशेत् एकं दंष्ट्रा-पदं द्वे वा vyÃlŬhÃkhyam a-शोणितम् । दंष्ट्रा-पदे स-रक्ते द्वे व्यालुप्तं त्रीणि तानि तु ॥ 12 ॥ 36.12द्व् व्यालुप्तं त्रीणि तानि च मांस-च्छेदाद् a-विच्छिन्न-रक्त-वाहीनि दष्टकम् । दंष्ट्रा-पदानि चत्वारि तद्-वद् दष्ट-nipŬitam ॥ 13 || निर्-विषं द्वयम् अत्राद्यम् a-साध्यं पश्चिमं वदेत् । विषं नाहेयम् a-प्राप्य रक्तं दूषयते वपुः ॥ 14 ॥ रक्तम् अण्व् अपि तु प्राप्तं वर्धते तैलम् अम्बु-वत् । भीरोस् तु सर्प-संस्पर्शाद् भयेन कुपितो ऽनिलः ॥ 15 ॥ 36.15अव् रक्तम् अण्व् अपि तत् प्राप्तं 36.15ब्व् वर्धते तैल-बिन्दु-वत् कदा-चित् कुरुते शोफं सर्पाङ्गाभिहतं तु तत् । दुर्-गान्ध-कारे विद्धस्य केन-चिद् दष्ट-शङ्कया ॥ 16 ॥ 36.16cv dur-ge ऽन्धकारे विद्धस्य विषोद्वेगो ज्वरश् छर्दिर् मूर्छा दाहो ऽपि वा भवेत् । ग्लानिर् मोहो ऽतिसारो वा तच् छङ्का-विषम् उच्यते ॥ 17 ॥ 36.17अव् विष-वेगाज् ज्वरश् छर्दिर् 36.17अव् विषोद्रेको ज्वरश् छर्दिर् 36.17अव् विषोद्वेगाज् ज्वरश् छर्दिर् तुद्यते स-विषो दंशः कण्डू-शोफ-रुजान्वितः । दह्यते ग्रथितः किञ्-चिद् विपरीतस् तु निर्-विषः ॥ 18 ॥ 36.18अव् तुद्यते विष-जो दंशः पूर्वे दर्वी-कृतां वेगे दुष्टं श्यावी-भवत्य् असृक् । श्याव-ता तेन वक्त्रादौ सर्पन्तीव च कीटकाः ॥ 19 ॥ 36.19ब्व् दुष्टं श्यावं भवत्य् असृक् 36.19च्व् श्याव-ता नेत्र-वक्त्रादौ द्वितीये ग्रन्थयो वेगे तृतीये मूर्ध्नि गौरवम् । दृग्-रोधो दंश-विक्लेदश् चतुर्थे ष्ठीवनं वमिः ॥ 20 ॥ 36.20ब्व् तृतीये मूर्ध-गौरवम् 36.20च्व् दृग्-बाधा दंश-विक्लेदश् 36.20द्व् चतुर्थे ष्ठेवनं वमिः संधि-विश्लेषणं तन्द्रा पञ्चमे पर्व-भेदनम् । दाहो हिध्मा च षष्ठे तु हृत्-pŬà गात्र-गौरवम् ॥ 21 ॥ 36.21च्व् दाहो हिध्मा च षष्ठे च मूर्छा-विपाको ऽतीसारः प्राप्य शुक्रं तु सप्तमे । स्कन्ध-पृष्ठ-कटी-भङ्गः सर्व-चेष्टा-निवर्तनम् ॥ 22 ॥ 36.22ब्व् प्राप्य शुक्रं च सप्तमे अथ मण्डलि-दष्टस्य दुष्टं पीती-भवत्य् असृक् । तेन पीताङ्ग-ता दाहो द्वितीये श्वयथूद्भवः ॥ 23 ॥ 36.23ब्व् दुष्टं पीतं भवत्य् असृक् तृतीये दंश-विक्लेदः स्वेदस् तृष्णा च जायते । चतुर्थे ज्वर्यते दाहः पञ्चमे सर्व-गात्र-गः ॥ 24 ॥ 36.24ब्व् स्वेदस् तृष्णा प्रजायते दष्टस्य राजिलैर् दुष्टं पाण्डु-तां याति शोणितम् । पाण्डु-ता तेन गात्राणां द्वितीये गुरु-ताति च ॥ 25 ॥ तृतीये दंश-विक्लेदो नासिकाक्षि-मुख-स्रवाः । चतुर्थे गरिमा मूर्ध्नो मन्या-स्तम्भश् च पञ्चमे ॥ 26 ॥ गात्र-भङ्गो ज्वरः शीतः शेषयोः पूर्व-वद् वदेत् । कुर्यात् पञ्चसु वेगेषु चिकित्सां न ततः परम् ॥ 27 ॥ 36.27ब्व् शेषयोः पूर्व-वद् भवेत् जलाप्लुता रति-क्षीणा भीता नकुल-निर्जिताः । शीत-वातातप-व्याधि-क्षुत्-तृष्णा-श्रम-pŬitÃ÷ ॥ 28 ॥ तूर्णं देशान्तरायाता विमुक्त-विष-कञ्चुकाः । कुशौषधि-कण्टक-वद् ये चरन्ति च काननम् ॥ 29 ॥ देशं च दिव्याध्युषितं सर्पास् ते ऽल्प-विषा मताः । श्मशान-चिति-चैत्यादौ पञ्चमी-पक्ष-संधिषु ॥ 30 ॥ 36.30अव् देशं च विद्याध्युषितं अष्टमी-नवमी-संध्या-मध्य-रात्रि-दिनेषु च । याम्याग्नेय-मघाश्लेषा-विशाखा-पूर्व-नैरृते ॥ 31 ॥ नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत् । दष्ट-मात्रः सितास्याक्षः शीर्यमाण-शिरो-रुहः ॥ 32 ॥ 36.32च्व् दष्ट-मात्रस् तु ताम्राक्षः स्तब्ध-जिह्वो मुहुर् मूर्छन् शीतोच्छ्वासो न जीवति । हिध्मा श्वासो वमिः कासो दष्ट-मात्रस्य देहिनः ॥ 33 ॥ 36.33ब्व् शीतोच्छ्वासी न जीवति जायन्ते युग-पद् यस्य स हृच्-छूली न जीवति । फेनं वमति निः-संज्ञः श्याव-पाद-कराननः ॥ 34 ॥ नासावसादो भङ्गो ऽङ्गे विड्-भेदः श्लथ-संधि-ता । विष-पीतस्य दष्टस्य दिग्धेनाभिहतस्य च ॥ 35 ॥ 36.35अव् नासावसादो रुक् वाङ्गे भवन्त्य् एतानि रूपाणि संप्राप्ते जीवित-क्षये । न नस्यैश् चेतना तीक्ष्णैर् न क्षतात् क्षत-जागमः ॥ 36 ॥ 36.36ब्व् प्राप्ते जीवित-संक्षये दण्डाहतस्य नो राजी प्रयातस्य यमान्तिकम् । अतो ऽन्य-था तु त्वरया प्रदीप्तागार-वद् भिषक् ॥ 37 ॥ 36.37ब्व् प्रयाति स यमान्तिकम् रक्षन् कण्ठ-गतान् प्राणान् विषम् आशु शमं नयेत् । मात्रा-शतं विषं स्थित्वा दंशे दष्टस्य देहिनः ॥ 38 ॥ देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयन् । एतस्मिन्न् अन्तरे कर्म दंशस्योत्कर्तनादिकम् ॥ 39 ॥ 36.39ब्व् रुधिरादीन् प्रदूषयेत् कुर्यच् छीघ्रं यथा देहे विष-वल्ली न रोहति । दष्ट-मात्रो दशेद् आशु तम् एव पवनाशिनम् ॥ 40 ॥ 36.40द्व् तम् एव पवनाशनम् लोष्टं महीं वा दशनैश् छित्त्वा चानु स-संभ्रमम् । निष्ठीवेन समालिम्पेद् दंशं कर्ण-मलेन वा ॥ 41 ॥ 36.41ब्व् छित्त्वा चाशु स-संभ्रमम् दंशस्योपरि बध्नीयाद् अरिष्टां चतुर्-अङ्गुले । क्षौमादिभिर् वेणिकया सिद्धैर् मन्त्रैश् च मन्त्र-वित् ॥ 42 ॥ अम्बु-वत् सेतु-बन्धेन बन्धेन स्तभ्यते विषम् । न वहन्ति सिराश् चास्य विषं bandhÃbhipŬitÃ÷ || 43 || 36.43च्व् न वहन्ति सिरास् तस्य 36.43द्व् विषं बन्धन-pŬitÃ÷ ni«pŬyÃnÆddhared दंशं मर्म-संध्य्-a-गतं तथा । न जायते विषाद् वेगो बीज-नाशाद् इवाङ्कुरः ॥ 44 ॥ 36.44अव् ni«pŬya चोद्धरेद् दंशं 36.44च्व् न जायते विषावेगो दंशं मण्डलिनां मुक्त्वा पित्तल-त्वाद् अथापरम् । प्रतप्तैर् हेम-लोहाद्यैर् दहेद् आशूल्मुकेन वा ॥ 45 ॥ करोति भस्म-सात् सद्यो वह्निः किं नाम तु क्षतम् । आचूषेत् पूर्ण-वक्त्रो वा मृद्-भस्मा-गद-गो-मयैः ॥ 46 ॥ 36.46ब्व् वह्निः किं नाम न क्षणात् 36.46ब्व् वह्निः किं नाम न क्षणम् प्रच्छायान्तर् अरिष्टायां मांसलं तु विशेषतः । अङ्गं सहैव दंशेन लेपयेद् a-गदैर् मुहुः ॥ 47 ॥ चन्दनोशीर-युक्तेन सलिलेन च सेचयेत् । विषे प्रविसृते विध्येत् सिरां सा परमा क्रिया ॥ 48 ॥ रक्ते निर्ह्रियमाणे हि कृत्स्नं निर्ह्रियते विषम् । दुर्-गन्धं स-विषं रक्तम् अग्नौ चटचटायते ॥ 49 ॥ 36.49च्व् दुर्-गन्धि स-विषं रक्तम् यथा-दोषं विशुद्धं च पूर्व-वल् लक्षयेद् असृक् । सिरास्व् a-दृश्यमानासु योज्याः शृङ्ग-जलौकसः ॥ 50 ॥ शोणितं स्रुत-शेषं च प्रविलीनं विषोष्मणा । लेप-सेकैः सु-बहु-शः स्तम्भयेद् भृश-शीतलैः ॥ 51 ॥ a-स्कन्ने विष-वेगाद् धि मूर्छाय-मद-हृद्-द्रवाः । भवन्ति तान् जयेच् छीतैर् वीजेच् चा-रोम-हर्षतः ॥ 52 ॥ 36.52द्व् वीजयेद् रोम-हर्षतः स्कन्ने तु रुधिरे सद्यो विष-वेगः प्रशाम्यति । विषं कर्षति तीक्ष्ण-त्वाद् धृदयं तस्य गुप्तये ॥ 53 ॥ पिबेद् घृतं घृत-क्षौद्रम् a-गदं वा घृताप्लुतम् । हृदयावरणे चास्य श्लेष्मा हृद्य् उपचीयते ॥ 54 ॥ 36.54च्व् हृदयावरणेनास्य प्रवृत्त-गौरवोत्क्लेश-हृल्-लासं वामयेत् ततः । द्रवैः käjika-कौलत्थ-तैल-मद्यादि-वर्जितैः ॥ 55 ॥ वमनैर् विष-हृद्भिश् च नैवं व्याप्नोति तद् वपुः । भुजङ्ग-दोष-प्रकृति-स्थान-वेग-विशेषतः ॥ 56 ॥ सु-सूक्ष्मं सम्यग् आलोच्य विशिष्टां चाचरेत् क्रियाम् । सिन्धुवारित-मूलानि श्वेता च गिरिकर्णिका ॥ 57 ॥ 36.57ब्व् विशिष्टां वाचरेत् क्रियाम् पानं दर्वी-करैर् दष्टे नस्यं मधु स-पाकलम् । कृष्ण-सर्पेण दष्टस्य limped दंशं हृते ऽसृजि ॥ 58 ॥ 36.58ब्व् नस्यं स-मधु पाकलम् 36.58ब्व् नस्यं स-मधु वालकम् 36.58ब्व् नस्यं मधु स-वालकम् चारटी-नाकुलीभ्यां वा तीक्ष्ण-मूल-विषेण वा । पानं च क्षौद्र-मञ्जिष्ठा-गृह-धूम-युतं घृतम् ॥ 59 ॥ 36.59च्व् पाने च क्षौद्र-मञ्जिष्ठा- तण्डुलीयक-काश्मर्य-किणिही-गिरिकर्णिकाः । मातुलुङ्गी सिता शेलुः पान-nasyäjanair हितः ॥ 60 ॥ 36.60च्व् मातुलुङ्गैः शिफा शेलुः a-गदः फणिनां घोरे विषे राजी-मताम् अपि । समाः सुगन्धा-मृद्वीका-श्वेताख्या-गजदन्तिकाः ॥ 61 ॥ 36.61च्व् समाः सुगन्धा मृद्वीका 36.61द्व् श्वेताख्या गजमृत्तिका 36.61द्व् श्वेताख्या गजवृत्तिका अर्धांशं सौरसं पत्त्रं कपित्थं बिल्व-dìimam । स-क्षौद्रो मण्डलि-विषे विशेषाद् a-गदो हितः ॥ 62 ॥ पञ्च-वल्क-वरा-यष्टी-नागपुष्पैलवालुकम् । जीवकर्षभकौ शीतं सिता पद्मकम् उत्पलम् ॥ 63 ॥ 36.63अव् पञ्च-वल्क-बला-यष्टी- 36.63अव् पञ्च-वल्क-वचा-यष्टी- 36.63च्व् जीवकर्षभकोशीरं स-क्षौद्रो हिमवान् नाम हन्ति मण्डलिनां विषम् । लेपाच् छ्वयथु-वीसर्प-विस्फोट-ज्वर-दाह-हा ॥ 64 ॥ काश्मर्यं वट-शुङ्गानि जीवकर्षभकौ सिता । मञ्जिष्ठा मधुकं चेति दष्टो मण्डलिना पिबेत् ॥ 65 ॥ 36.65अव् काश्मर्यं वट-शृङ्गानि वंश-त्वग्-बीज-कटुका-पाटली-बीज-नागरम् । शिरीष-बीजातिविषे मूलं गावेधुकं वचा ॥ 66 ॥ 36.66ब्व् -पाटला-बीज-नागरम् 36.66द्व् मूलं गावेधुकं वचाम् 36.66द्व् मूलं श्रीवेष्टकं वचाम् पिष्टो गो-vÃriïëÂÃÇgo हन्ति गोनस-जं विषम् । कटुकातिविषा-कुष्ठ-गृह-धूम-हरेणुकाः ॥ 67 ॥ स-क्षौद्र-व्योष-तगरा घ्नन्ति राजी-मतां विषम् । निखनेत् काण्ड-चित्राया दंशं याम-द्वयं भुवि ॥ 68 ॥ उद्धृत्य प्रच्छितं सर्पिर्-धान्य-मृद्भ्यां प्रलेपयेत् । पिबेत् पुराणं च घृतं वरा-चूर्णावचूर्णितम् ॥ 69 ॥ 36.69अव् उद्धृत्य प्रस्थितं सर्पिर्- 36.69द्व् वरा-चूर्ण-विचूर्णितम् जीर्णे विरिक्तो भुञ्जीत यवान्नं सूप-संस्कृतम् । करवीरार्क-कुसुम-मूल-लाङ्गलिका-कणाः ॥ 70 ॥ 36.70अव् जीर्णे विरिक्ते भुञ्जीत 36.70द्व् -मूलं लाङ्गलिका कणा कल्कयेद् आरनालेन पाठा-मरिच-संयुताः । एष व्यन्तर-दष्टानाम् a-गदः सार्वकार्मिकः ॥ 71 ॥ शिरीष-पुष्प-स्व-रसे सप्ताह्वं मरिचं सितम् । भावितं सर्प-दष्टानां पान-nasyäjane हितम् ॥ 72 ॥ 36.72द्व् पान-nasyäjanair हितम् 36.72द्व् पाने नस्ये ऽञ्जने हितम् द्वि-पलं नत-कुष्ठाभ्यां घृत-क्षौद्रं चतुः-पलम् । अपि तक्षक-दष्टानां पानम् एतत् सुख-प्रदम् ॥ 73 ॥ 36.73ब्व् घृत-क्षौद्र-चतुः-पलम् 36.73च्व् अपि तार्क्षक-दष्टानां अथ दर्वी-कृतां वेगे पूर्वे विस्राव्य शोणितम् । a-गदं मधु-सर्पिर्भ्यां संयुक्तं त्वरितं पिबेत् ॥ 74 ॥ द्वितीये वमनं कृत्वा तद्-वद् एवा-गदं पिबेत् । विषापहे प्रयुञ्जीत तृतीये ऽञ्जन-नावने ॥ 75 ॥ 36.75च्व् विषापहैः प्रयुञ्जीत पिबेच् चतुर्थे पूर्वोक्तां यवागूं वमने कृते । षष्ठ-पञ्चमयोः शीतैर् दिग्धं सिक्तम् अभीक्ष्ण-शः ॥ 76 ॥ पाययेद् वमनं तीक्ष्णं यवागूं च विषापहैः । a-गदं सप्तमे तीक्ष्णं युञ्ज्याद् अञ्जन-नस्ययोः ॥ 77 ॥ k­tvÃvagìhaæ शस्त्रेण मूर्ध्नि काक-पदं ततः । मांसं स-रुधिरं तस्य चर्म वा तत्र निक्षिपेत् ॥ 78 ॥ तृतीये वमितः पेयां वेगे मण्डलिनां पिबेत् । a-तीक्ष्णम् a-गदं षष्ठे गणं वा पद्मकादिकम् ॥ 79 ॥ 36.79अव् तृतीये वामितः पेयां आद्ये 'vagìhaæ प्रच्छाय वेगे दष्टस्य राजिलैः । अलाबुना हरेद् रक्तं पूर्व-वच् चा-गदं पिबेत् ॥ 80 ॥ षष्ठे ऽञ्जनं तीक्ष्ण-तमम् avapŬaæ च योजयेत् । अन्-उक्तेषु च वेगेषु क्रियां दर्वी-करोदिताम् ॥ 81 ॥ गर्भिणी-बाल-वृद्धेषु मृदुं विध्येत् सिरां न च । त्वङ् मनोह्वा निशे वक्रं रसः शार्दूल-जो नखः ॥ 82 ॥ 36.82अव् गुर्विणी-बाल-वृद्धेषु 36.82ब्व् मृदु विध्येत् सिरां न च 36.82च्व् त्वङ् मनोह्वा निशे वक्त्रं तमालः केसरं शीतं पीतं तण्डुल-वारिणा । हन्ति सर्व-विषाण्य् एतद् वज्रं वज्रम् इवासुरान् ॥ 83 ॥ 36.83च्व् हन्ति सर्व-विषाण्य् एतच् 36.83द्व् छक्र-वज्रम् इवासुरान् 36.83द्व् वज्रि-वज्रम् इवासुरान् बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम् । फल-त्रिकं व्योष-निशा-द्वयं च बस्तस्य मूत्रेण सु-सूक्ष्म-पिष्टम् ॥ 84 ॥ 36.84च्व् फल-त्रयं व्योष-निशा-द्वयं च भुजङ्ग-लूतोन्दुर-वृश्चिकाद्यैर् विषूचिका-जीर्ण-गर-ज्वरैश् च । आर्तान् नरान् भूत-विधर्षितांश् च स्वस्थी-करोत्य् अञ्जन-पान-नस्यैः ॥ 85 ॥ 36.85च्व् आर्तान् नरान् भूत-विमर्दितांश् च प्रलेपाद्यैश् च निःशेषं दंशाद् अप्य् उद्धरेद् विषम् । भूयो वेगाय जायेत शेषं दूषी-विषाय वा ॥ 86 ॥ 36.86द्व् शेषं दूषी-विषं यथा 36.86द्व् शेषं दूषी-विषाय च विषापाये ऽनिलं क्रुद्धं स्नेहादिभिर् उपाचरेत् । तैल-मद्य-कुलत्थाम्ल-वर्ज्यैः पवन-नाशनैः ॥ 87 ॥ पित्तं पित्त-ज्वर-हरैः कषाय-स्नेह-वस्तिभिः । स-माक्षिकेण वर्गेण कफम् आरग्वधादिना ॥ 88 ॥ सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु । पानं स-मन्त्र-पूताम्बु प्रोक्षणं सान्त्व-हर्षणम् ॥ 89 ॥ 36.89अव् सिता वैगन्धको द्राक्षा सर्पाङ्गाभिहते युञ्ज्यात् तथा शङ्का-विषार्दिते । कर्केतनं मरकतं वज्रं वारण-मौक्तिकम् ॥ 90 ॥ वैडूर्यं गर्दभ-मणिं पिचुकं विष-मूषिकाम् । हिमवद्-गिरि-संभूतां सोमराजीं पुनर्नवाम् ॥ 91 ॥ 36.91अव् वैडूर्य-गर्दभ-मणिं 36.91ब्व् पिचुकं विष-दूषिकाम् तथा द्रोणां महा-द्रोणां मानसीं सर्प-जं मणिम् । विषाणि विष-शान्त्य्-अर्थं वीर्य-वन्ति च धारयेत् ॥ 92 ॥ 36.92अव् तथा द्रोणं महा-द्रोणं छत्त्री झर्झर-पाणिश् च चरेद् रात्रौ विशेषतः । तच्-छाया-शब्द-वित्रस्ताः प्रणश्यन्ति भुजङ्गमाः ॥ 93 ॥ 36.93अव् छत्त्री जर्जर-पाणिश् च 36.93अव् छत्त्री जर्झर-पाणिश् च 36.93अव् छत्त्री झर्जर-पाणिश् ca 36.93bv cared रात्रौ च सर्व-दा 36.93द्व् विद्रवन्ति भुजङ्गमाः वारि-गुञ्जा-फलोशीरं नेत्रयोर् विष-दुष्टयोः । अञ्जनं वारिणा पिष्टं गारुडं गरुडोपमम् ॥ 93+1 ॥ उत्तरस्थान सर्पाणाम् एव विण्-मूत्र-शुक्राण्ड-शव-कोथ-जाः । दोषैर् व्यस्तैः समस्तैश् च युक्ताः kÅÂÃÓ catur-विधाः ॥ 1 ॥ दष्टस्य कीटैर् वायव्यैर् दंशस् तोद-रुजोल्बणः । आग्नेयैर् अल्प-संस्रावो दाह-राग-विसर्प-वान् ॥ 2 ॥ पक्व-पीलु-फल-प्रख्यः खर्जूर-सदृशो ऽथ-वा । कफाधिकैर् मन्द-रुजः पक्वोदुम्बर-संनिभः ॥ 3 ॥ srÃvìhya÷ सर्व-लिङ्गस् तु विवर्ज्यः सांनिपातिकैः । वेगाश् च सर्प-वच् छोफो वर्धिष्णुर् विस्र-रक्त-ता ॥ 4 ॥ 37.4ब्व् विवर्ज्यः सांनिपातिकः शिरो-'क्षि-गौरवं मूर्छा भ्रमः श्वासो ऽति-वेदना । सर्वेषां कर्णिका शोफो ज्वरः कण्डूर् a-रोचकः ॥ 5 ॥ 37.5ब्व् भ्रमः श्वासो ऽति-वेदनाः वृश्चिकस्य विषं तीक्ष्णम् आदौ दहति वह्नि-वत् । ऊर्ध्वम् आरोहति क्षिप्रं दंशे पश्चात् तु तिष्ठति ॥ 6 ॥ 37.6dc दंशे पश्चाच् च तिष्ठति दंशः सद्यो ऽति-रुक् श्यावस् तुद्यते स्फुटतीव च । ते गवादि-शकृत्-कोथाद् दिग्ध-दष्टादि-कोथतः ॥ 7 ॥ सर्प-कोथाच् च संभूता मन्द-मध्य-महा-विषाः । मन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुर-मेचकाः ॥ 8 ॥ 37.8द्व् रूक्ष-कर्बुर-मेचकाः रोमशा बहु-पर्वाणो लोहिताः पाण्डुरोदराः । धूम्रोदरास् त्रि-पर्वाणो मध्यास् तु कपिलारुणाः ॥ 9 ॥ पिशङ्गाः शबराश् चित्राः शोणिताभा महा-विषाः । अग्न्य्-आभा द्व्य्-एक-पर्वाणो रक्तासित-सितोदराः ॥ 10 ॥ तैर् दष्टः शून-रसनः स्तब्ध-गात्रो ज्वरार्दितः । खैर् वमञ् छोणितं कृष्णम् इन्द्रियार्थान् a-संविदन् ॥ 11 ॥ स्विद्यन् मूर्छन् विशुष्कास्यो विह्वलो वेदनातुरः । विशीर्यमाण-मांसश् च प्राय-शो विजहात्य् असून् ॥ 12 ॥ उच्चिटिङ्गस् तु वक्त्रेण दशत्य् अभ्यधिक-व्यथः । साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्ट-रोम-ताम् ॥ 13 ॥ 37.13अव् उच्चिटङ्गस् तु वक्त्रेण 37.13च्व् सो ऽधमो वृश्चिकात् स्तम्भं करोति सेकम् अङ्गानां दंशः शीताम्बुनेव च । उष्ट्र-धूमः स एवोक्तो रात्रि-चाराच् च रात्रिकः ॥ 14 ॥ 37.14ब्व् दंशे शीताम्बुनेव च वात-पित्तोत्तराः कीटाः श्लैष्मिकाः कणभोन्दुराः । प्रायो वातोल्बण-विषा वृश्चिकाः सोष्ट्र-धूमकाः ॥ 15 ॥ यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत् । तस्य तस्यौषधैः कुर्याद् विपरीत-गुणैः क्रियाम् ॥ 16 ॥ 37.16ब्व् लिङ्गाधिक्यं प्रवर्तयेत् हृत्-pŬordhvÃnila-स्तम्भः सिरायामो ऽस्थि-पर्व-रुक् । घूर्णनोद्वेष्टनं गात्र-श्याव-ता वातिके विषे ॥ 17 ॥ संज्ञा-नाशोष्ण-निश्वासौ हृद्-दाहः कटुकास्य-ता । मांसावदरणं शोफो रक्त-पीतश् च पैत्तिके ॥ 18 ॥ 37.18द्व् रक्तः पीतश् च पैत्तिके छर्द्य्-a-रोचक-हृल्-लास-प्रसेकोत्क्लेश-पीनसैः । स-शैत्य-मुख-माधुर्यैर् विद्याच् छ्लेष्माधिकं विषम् ॥ 19 ॥ पिण्याकेन व्रणालेपस् तैलाभ्यङ्गश् च वातिके । स्वेदो nìÅ-पुलाकाद्यैर् बृंहणश् च विधिर् हितः ॥ 20 ॥ पैत्तिकं स्तम्भयेत् सेकैः प्रदेहैश् चाति-शीतलैः । लेखन-च्छेदन-स्वेद-वमनैः श्लैष्मिकं जयेत् ॥ 21 ॥ कीटानां त्रि-प्रकाराणां त्रैविध्येन क्रिया हिता । स्वेदालेपन-सेकांस् तु कोष्णान् प्रायो ऽवचारयेत् ॥ 22 ॥ 37.22ब्व् त्रैविध्येन क्रिया हिताः 37.22द्व् कवोष्णान् प्रविचारयेत् अन्य-त्र मूर्छिताद् दंश-पाकतः कोथतो ऽथ-वा । नृ-केशाः सर्षपाः पीता गुडो जीर्णश् च धूपनम् ॥ 23 ॥ विष-दंशस्य सर्वस्य काश्यपः परम् अब्रवीत् । विष-घ्नं च विधिं सर्वं कुर्यात् संशोधनानि च ॥ 24 ॥ 37.24ब्व् कश्यपः परम् अब्रवीत् साधयेत् सर्प-वद् दष्टान् विषोग्रैः कीट-वृश्चिकैः । तण्डुलीयक-तुल्यांशां त्रिवृतां सर्पिषा पिबेत् ॥ 25 ॥ याति कीट-विषैः कम्पं न कैलास इवानिलैः । क्षीरि-वृक्ष-त्वग्-आलेपः शुद्धे कीट-विषापहः ॥ 26 ॥ मुक्ता-लेपो वरः शोफ-तोद-दाह-ज्वर-प्रणुत् । वचा-हिङ्गु-विडङ्गानि सैन्धवं गज-पिप्पली ॥ 27 ॥ पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम् । दशाङ्गम् a-गदं पीत्वा सर्व-कीट-विषं जयेत् ॥ 28 ॥ सद्यो वृश्चिक-जं दंशं चक्र-तैलेन सेचयेत् । विदारिगन्धा-सिद्धेन कवोष्णेनेतरेण वा ॥ 29 ॥ लवणोत्तम-युक्तेन सर्पिषा वा पुनः पुनः । सिञ्चेत् कोष्णारनालेन स-क्षीर-लवणेन वा ॥ 30 ॥ 37.30द्व् स-क्षार-लवणेन वा उपनाहो घृते भृष्टः कल्को ऽजाज्याः स-सैन्धवः । आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत् ॥ 31 ॥ 37.31अव् उपनाहे घृत-भृष्टः 37.31अव् उपनाहो घृत-भृष्टः रजनी-सैन्धव-व्योष-शिरीष-फल-पुष्प-जैः । मातुलुङ्गाम्ल-गो-मूत्र-पिष्टं च सुरसाग्र-जम् ॥ 32 ॥ 37.32च्व् मातुलुङ्गं तु गो-मूत्र- 37.32द्व् -पिष्टः स-सुरसार्जकः लेपः सुखोष्णश् च हितः पिण्याको गो-मयो ऽपि वा । पाने सर्पिर् मधु-युतं क्षीरं वा भूरि-शर्करम् ॥ 33 ॥ 37.33ब्व् पिण्याको गो-मयेन वा पारावत-शकृत् पथ्या तगरं विश्व-भेषजम् । बीजपूर-रसोन्मिश्रः परमो वृश्चिका-गदः ॥ 34 ॥ 37.34द्व् परमो वृश्चिके '-गदः 37.34द्व् परमो वृश्चिको '-गदः स-शैवलोष्ट्र-दंष्ट्रा च हन्ति वृश्चिक-जं विषम् । हिङ्गुना हरितालेन मातुलुङ्ग-रसेन च ॥ 35 ॥ 37.35अव् स-सैन्धवोष्ट्र-दंष्ट्रा च 37.35द्व् मातुलुङ्ग-रसेन वा lepäjanÃbhyÃæ गुटिका परमं वृश्चिकापहा । करञ्जार्जुन-शेलूनां कटभ्यां कुटजस्य च ॥ 36 ॥ शिरीषस्य च पुष्पाणि मस्तुना दंश-लेपनम् । यो मुह्यति प्रश्वसिति प्रलपत्य् उग्र-वेदनः ॥ 37 ॥ तस्य पथ्या-निशा-कृष्णा-मञ्जिष्ठातिविषोषणम् । सालाबु-वृन्तं वार्ताक-रस-पिष्टं प्रलेपनम् ॥ 38 ॥ 37.38च्व् शलाटु-वृन्तं वार्ताक- सर्व-त्र चोग्रालि-विषे पाययेद् दधि-सर्पिषी ॥ 39ab ॥ विध्येत् सिरां विदध्याच् च vamanäjana-नावनम् ॥ 39cd ॥ उष्ण-स्निग्धाम्ल-मधुरं भोजनं चानिलापहम् ॥ 39ef ॥ नागरं गृह-कपोत-पुरीषं बीजपूरक-रसो हरितालम् । सैन्धवं च विनिहन्त्य् a-गदो ऽयं लेपतो ऽलि-कुल-जं विषम् आशु ॥ 40 ॥ अन्ते वृश्चिक-दष्टानां समुदीर्णे भृशं विषे । विषेणालेपयेद् दंशम् उच्चिटिङ्गे ऽप्य् अयं विधिः ॥ 41 ॥ नाग-पुरीष-च्छत्त्रं रोहिष-मूलं च शेलु-तोयेन । कुर्याद् गुटिकां लेपाद् इयम् अलि-विष-नाशनी श्रेष्ठा ॥ 42 ॥ अर्कस्य दुग्धेन शिरीष-बीजं त्रिर् भावितं पिप्पलि-चूर्ण-मिश्रम् । एषो '-गदो हन्ति विषाणि कीट-भुजङ्ग-लूतोन्दुर-वृश्चिकानाम् ॥ 43 ॥ शिरीष-पुष्पं स-करञ्ज-बीजं काश्मीर-जं कुष्ठ-मनःशिले च । एषो '-गदो रात्रिक-वृश्चिकानां संक्रान्ति-कारी कथितो जिनेन ॥ 44 ॥ 37.44अव् शिरीष-बीजं स-करञ्ज-बीजं कीटेभ्यो दारुण-तरा लूटाः षो-डश ता जगुः । अष्टा-विंशतिर् इत्य् एके ततो ऽप्य् अन्ये तु भूयसीः ॥ 45 ॥ सहस्र-रश्म्य्-अनुचरा वदन्त्य् अन्ये सहस्र-शः । बहूपद्रव-रूपा तु लूतैकैव विषात्मिका ॥ 46 ॥ रूपाणि नामतस् तस्या दुर्-ज्ञेयान्य् अति-संकरात् । नास्ति स्थान-व्यवस्था च दोषतो ऽतः प्रचक्षते ॥ 47 ॥ कृच्छ्र-साध्या पृथग्-दोषैर् a-साध्या निचयेन सा । तद्-दंशः पैत्तिको दाह-तृट्-स्फोट-ज्वर-मोह-वान् ॥ 48 ॥ bh­Óo«æà rakta-पीताभः क्लेदी द्राक्षा-फलोपमः । श्लैष्मिकः कठिनः पाण्डुः परूषक-फलाकृतिः ॥ 49 ॥ 37.49av bh­Óo«æa-rakta-पीताभः निद्रां शीत-ज्वरं कासं कण्डूं च कुरुते भृशम् । वातिकः परुषः श्यावः पर्व-भेद-ज्वर-प्रदः ॥ 50 ॥ तद्-विभागं यथा-स्वं च दोष-लिङ्गैर् विभावयेत् । a-साध्यायां तु हृन्-मोह-श्वास-हिध्मा-शिरो-ग्रहाः ॥ 51 ॥ 37.51द्व् -श्वास-हिध्मा-शिरो-रुजाः श्वेत-पीतासिता-रक्ताः पिटिकाः श्वयथूद्भवः । वेपथुर् वमथुर् दाहस् तृड् आन्ध्यं वक्र-नास-ता ॥ 52 ॥ 37.52अव् श्वेत-पीतासिता-रक्त- 37.52ब्व् -पिटिका-श्वयथूद्भवः 37.52द्व् तृड् आन्ध्यं वक्र-नासिका श्यावौष्ठ-वक्त्र-दन्त-त्वं पृष्ठ-ग्रीवावभञ्जनम् । पक्व-जम्बू-स-वर्णं च दंशात् स्रवति शोणितम् ॥ 53 ॥ सर्वापि सर्व-जा प्रायो व्यपदेशस् तु भूयसा । तीक्ष्ण-मध्यावर-त्वेन सा त्रि-धा हन्त्य् उपेक्षिता ॥ 54 ॥ 37.54द्व् सा त्रि-धा हन्त्य् उपेक्षया सप्ताहेन दशाहेन पक्षेण च परं क्रमात् । लूता-दंशश् च सर्वो ऽपि दद्रू-मण्डल-संनिभः ॥ 55 ॥ 37.55च्व् लूता-दंशस् तु सर्वो ऽपि सितो ऽसितो ऽरुणः पीतः श्यावो वा मृदुर् उन्नतः । मध्ये कृष्णो ऽथ-वा श्यावः पर्य्-अन्ते जालकावृतः ॥ 56 ॥ 37.56अव् सितासितो ऽरुणः पीतः विसर्प-वांश् छोफ-युतस् तप्यते बहु-वेदनः । ज्वराशु-पाक-विक्लेद-कोथावदरणान्वितः ॥ 57 ॥ क्लेदेन यत् स्पृशत्य् अङ्गं तत्रापि कुरुते व्रणम् । श्वास-दंष्ट्रा-शकृन्-मूत्र-शुक्र-लाला-नखार्तवैः ॥ 58 ॥ अष्टाभिर् उद्वमत्य् एषा विषं वक्त्राद् विशेषतः । लूता नाभेर् दशत्य् ऊर्ध्वम् ऊर्ध्वं चाधश् च कीटकाः ॥ 59 ॥ 37.59अव् अष्टाभिर् उद्वमन्त्य् एता 37.59ब्व् विषं वक्त्रैर् विशेषतः 37.59च्व् लूता नाभेर् दशन्त्य् ऊर्ध्वम् 37.59द्व् ऊर्ध्वं वाधश् च कीटकाः 37.59द्व् ऊर्ध्वं चाधश् च कीटकः 37.59द्व् अधश् च विष-कीटकाः तद्-दूषितं च वस्त्रादि देहे पृक्तं विकार-कृत् । दिनार्धं लक्ष्यते नैव दंशो लूता-विषोद्भवः ॥ 60 ॥ सूची-व्यध-वद् आभाति ततो ऽसौ प्रथमे ऽहनि । a-व्यक्त-वर्णः प्रचलः किञ्-चित्-कण्डू-रुजान्वितः ॥ 61 ॥ 37.61अव् सूची-विद्ध-वद् आभाति द्वितीये ऽभ्युन्नतो ऽन्तेषु पिटिकैर् इव वाचितः । व्यक्त-वर्णो नतो मध्ये कण्डू-मान् ग्रन्थि-संनिभः ॥ 62 ॥ 37.62अव् द्वितीये ऽत्य्-उन्नतो ऽन्तेषु 37.62ब्व् पिटिकैर् इव चाचितः तृतीये स-ज्वरो रोम-हर्ष-कृद् रक्त-मण्डलः । शराव-रूपस् todìhyo रोम-कूपेषु सास्रवः ॥ 63 ॥ 37.63द्व् रोम-कूपेषु स-स्रवः महांश् चतुर्थे श्वयथुस् ताप-श्वास-भ्रम-प्रदः । विकारान् कुरुते तांस् तान् पञ्चमे विष-कोप-जान् ॥ 64 ॥ षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम् । इति तीक्ष्णं विषं मध्यं हीनं च विभजेद् अतः ॥ 65 ॥ 37.65अव् षष्ठे प्राप्नोति मर्माणि एक-विंशति-रात्रेण विषं शाम्यति सर्व-था । अथाशु लूता-दष्टस्य शस्त्रेणादंशम् उद्धरेत् ॥ 66 ॥ 37.66द्व् दंशं शस्त्रेण चोद्धरेत् दहेच् च जाम्बवौष्ठाद्यैर् न तु पित्तोत्तरं दहेत् । कर्कशं भिन्न-रोमाणं मर्म-संध्य्-आदि-संश्रितम् ॥ 67 ॥ प्रसृतं सर्वतो दंशं न च्छिन्दीत दहेन् न च । लेपयेद् दग्धम् a-गदैर् मधु-सैन्धव-संयुतैः ॥ 68 ॥ 37.68ब्व् न च्छिन्दीत दहेन् न वा सु-शीतैः सेचयेच् चानु कषायैः क्षीरि-वृक्ष-जैः । सर्वतो ऽपहरेद् रक्तं शृङ्गाद्यैः सिरयापि वा ॥ 69 ॥ सेक-लेपास् ततः शीता बोधि-श्लेष्मातकाक्षकैः । फलिनी-द्वि-निशा-क्षौद्र-सर्पिर्भिः पद्मकाह्वयः ॥ 70 ॥ 37.70अव् सेकालेपास् ततः ÓÅtà 37.70ब्व् बोधि-श्लेष्मातकाक्षिकैः 37.70ब्व् बोधि-श्लेष्मातकाक्ष-जैः 37.70च्व् फलिनी-द्वि-निशा-श्रेष्ठा- a-शेष-लूता-कीटानाम् a-गदः सार्वकार्मिकः । हरिद्रा-द्वय-पत्तङ्ग-मञ्जिष्ठा-नत-केसरैः ॥ 71 ॥ स-क्षौद्र-सर्पिः पूर्वस्माद् अधिकश् चम्पकाह्वयः । तद्-वद् गो-मय-ni«pŬa-शर्करा-घृत-माक्षिकैः ॥ 72 ॥ 37.72च्व् तद्-वद् गो-मय-ni«pŬÃ- अपामार्ग-मनोऽह्वाल-दार्वी-ध्यामक-गैरिकैः । नतैला-कुष्ठ-मरिच-यष्ट्य्-आह्व-घृत-माक्षिकैः ॥ 73 ॥ a-गदो मन्दरो नाम तथान्यो गन्ध-मादनः । नत-लोध्र-वचा-कट्वी-पाठैला-पत्त्र-कुङ्कुमैः ॥ 74 ॥ मञ्जिष्ठा-श्लेष्मातक-रजनी-सुवहा-शिरीष-पालिन्द्यः । स-सिन्धुवारा विषं घ्नन्ति सैला-चन्दन-कनकाः ॥ 74+1 ॥ विष-घ्नं बहु-दोषेषु प्रयुञ्जीत विशोधनम् । यष्ट्य्-आह्व-मदनाङ्कोल्ल-जालिनी-सिन्धुवारिकाः ॥ 75 ॥ 37.75अव् विष-घ्नैर् बहु-दोषेषु 37.75द्व् -जालिनी-सिन्धुवारितान् 37.75द्व् -जालिनी-सिन्धुवारितम् कफे ज्येष्ठाम्बुना पीत्वा विषम् आशु समुद्वमेत् । शिरीष-पत्त्र-त्वङ्-मूल-फलं वाङ्कोल्ल-मूल-वत् ॥ 76 ॥ 37.76द्व् -फलं चाङ्कोल्ल-मूल-वत् विरेचयेच् च त्रि-फला-नीलिनी-त्रिवृतादिभिः । निवृत्ते दाह-शोफादौ कर्णिकां पातयेद् व्रणात् ॥ 77 ॥ 37.77ब्व् -फलिनी-त्रिवृतादिभिः कुसुम्भ-पुष्पं गो-दन्तः स्वर्णक्षीरी कपोत-वि | त्रिवृता सैन्धवं दन्ती कर्णिका-पातनं तथा ॥ 78 ॥ 37.78अव् कुसुम्भ-पुष्प-गो-दन्त- 37.78ब्व् -स्वर्णक्षीरी-कपोत-वि 37.78द्व् कर्णिका-पातनं परम् मूलम् उत्तरवारुण्या वंश-निर्लेख-संयुतम् । तद्-वच् च सैन्धवं कुष्ठं दन्ती कटुक-दौग्धिकम् ॥ 79 ॥ राज-कोशातकी-मूलं किण्वो वा मथितोद्भवः । कर्णिका-पात-समये बृंहयेच् च विषापहैः ॥ 80 ॥ 37.80ब्व् किट्टो वा मथितोद्भवः 37.80ब्व् किणो वा मथितोद्भवः 37.80द्व् बृंहयेत विषापहैः स्नेह-कार्यम् a-शेषं च सर्पिषैव समाचरेत् । विषस्य वृद्धये तैलम् अग्नेर् इव तृणोलुपम् ॥ 81 ॥ 37.81च्व् विषम् आवर्धयेत् तैलम् 37.81द्व् अग्नेर् इव तृणोलपम् ह्रीवेर-वैकङ्कत-गोपकन्या-मुस्ता-शमी-चन्दन-टुण्टुकानि । शैवाल-नीलोत्पल-वक्र-यष्टी-त्वङ्-नाकुली-पद्मक-राठ-मध्यम् ॥ 82 ॥ 37.82ब्व् -मुस्ता-शमी-चन्दन-तिन्दुकानि रजनी-घन-सर्पलोचना-कण-शुण्ठी-कण-मूल-चित्रकाः । वरुणागुरु-बिल्व-पाटली-पिचुमन्दामय-शेलु-केसरम् ॥ 83 ॥ 37.83च्व् वरुणागुरु-बिल्व-पाटला- बिल्व-चन्दन-नतोत्पल-शुण्ठी-पिप्पली-निचुल-वेतस-कुष्ठम् । शुक्ति-शाक-वर-पाटलि-भार्गी-सिन्धुवार-करघाट-वराङ्गम् ॥ 84 ॥ 37.84च्व् शुक्ति-शाबरक-पाटलि-भार्गी- 37.84द्व् -सिन्धुवार-करहाट-वराङ्गम् पित्त-कफानिल-लूताः pÃnäjana-नस्य-लेप-सेकेन । a-गद-वरा वृत्त-स्थाः कु-गतीर् इव वारयन्त्य् एते ॥ 85 ॥ 37.85द्व् कु-गतीर् इव दारयन्त्य् एते 37.85द्व् कु-मतीर् इव दारयन्त्य् एते 37.85द्व् कु-मतीर् इव वारयन्त्य् एते लोध्रं सेव्यं पद्मकं पद्म-रेणुः कालीयाख्यं चन्दनं यच् च रक्तम् । कान्ता-पुष्पं दुग्धिनीका मृणालं लूताः सर्वा घ्नन्ति सर्व-क्रियाभिः ॥ 86 ॥ उत्तरस्थान लालनश् चपलः पुत्रो हसिरश् चिक्किरो ऽजिरः । कषाय-दन्तः कुलकः कोकिलः कपिलो ऽसितः ॥ 1 ॥ 38.1ब्व् हसिरश् चिक्रिरो ऽजनः 38.1ब्व् हसिरश् चिक्किरो ऽजरः 38.1ब्व् हसिरश् चिकिलो ऽजिरः अरुणः शबरः श्वेतः कपोतः पलितोन्दुरः । छुच्छुन्दरो रसालाख्यो daÓëÂau चेति मूषिकाः ॥ 2 ॥ 38.2ब्व् कपोतः पलितोन्दुरुः 38.2च्व् छुच्छुन्दरो बलासाख्यो 38.2च्व् छुच्छुन्दरो रसालाक्षो 38.2द्व् दश cëÂau च मूषिकाः शुक्रं पतति यत्रैषां शुक्र-दिग्धैः स्पृशन्ति वा । यद् अङ्गम् अङ्गैस् तत्रास्रे दूषिते पाण्डु-तां गते ॥ 3 ॥ ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमो '-रुचिः । शीत-ज्वरो ऽति-रुक् सादो वेपथुः पर्व-भेदनम् ॥ 4 ॥ 38.4अव् ग्रन्थयः श्वयथुः कोथो रोम-हर्षः स्रुतिर् मूर्छा दीर्घ-कालानुबन्धनम् । श्लेष्मानुबद्ध-बह्व्-आखु-पोतक-च्छर्दनं स-तृट् ॥ 5 ॥ 38.5च्व् श्लेष्मानुबन्ध-बह्व्-आखु- 38.5च्व् श्लेष्मानुविद्ध-बह्व्-आखु- 38.5द्व् -पोतक-च्छर्दनं सकृत् व्यवाय्य् आखु-विषं कृच्छ्रं भूयो भूयश् च कुप्यति । मूर्छाङ्ग-शोफ-वैवर्ण्य-क्लेद-शब्दा-श्रुति-ज्वराः ॥ 6 ॥ शिरो-गुरु-त्वं लालासृक्-छर्दिश् चा-साध्य-लक्षणम् । शून-वस्तिं वि-वर्णौष्ठम् आख्व्-आभैर् ग्रन्थिभिश् चितम् ॥ 7 ॥ छुच्छुन्दर-स-गन्धं च वर्जयेद् आखु-दूषितम् । शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञा-वहाश्रिताः ॥ 8 ॥ मुष्णन्तः कुर्वते क्षोभं धातूनाम् अति-दारुणम् । लाला-वान् अन्ध-बधिरः सर्वतः सो ऽभिधावति ॥ 9 ॥ स्रस्त-पुच्छ-हनु-स्कन्धः शिरो-दुःखी नताननः । दंशस् तेन विदष्टस्य सुप्तं कृष्णं क्षरत्य् असृक् ॥ 10 ॥ हृच्-छिरो-रुग्-ज्वर-स्तम्भ-तृष्णा-मूर्छोद्भवो ऽनु च । अनेनान्ये ऽपि बोद्धव्या व्याला दंष्ट्रा-प्रहारिणः ॥ 11 ॥ 38.11अव् हृच्-छिरो-रुग्-ज्वर-स्तम्भस् 38.11अव् हृच्-छिरो-रुग् ज्वरः स्तम्भस् 38.11ब्व् तृष्णा-मूर्छोद्भवो ऽनु च 38.11ब्व् तृष्णा मूर्छोद्भवो ऽनु च 38.11च्व् व्याल-दंष्ट्रा-प्रहारिणः शृगालाश्वतराश्वर्क्ष-द्वीपि-व्याघ्र-वृकादयः । कण्डू-निस्तोद-वैवर्ण्य-सुप्ति-क्लेद-ज्वर-भ्रमाः ॥ 12 ॥ विदाह-राग-रुक्-पाक-शोफ-ग्रन्थि-विकुञ्चनम् । दंशावदरणं स्फोटाः कर्णिका मण्डलानि च ॥ 13 ॥ सर्व-त्र स-विषे लिङ्गं विपरीतं तु निर्-विषे । दष्टो येन तु तच्-चेष्टा-रुतं कुर्वन् विनश्यति ॥ 14 ॥ पश्यंस् तम् एव चा-कस्माद् आदर्श-सलिलादिषु । यो ऽद्भ्यस् त्रस्येद् a-दष्टो ऽपि शब्द-संस्पर्श-दर्शनैः ॥ 15 ॥ 38.15द्व् शब्द-स्पर्श-निदर्शनैः जल-संत्रास-नामानं दष्टं तम् अपि वर्जयेत् । आखुना दष्ट-मात्रस्य दंशं काण्डेन दाहयेत् ॥ 16 ॥ दर्पणेनाथ-वा तीव्र-रुजा स्यात् कर्णिकान्य-था । दग्धं विस्रावयेद् दंशं प्रच्छितं च प्रलेपयेत् ॥ 17 ॥ 38.17च्व् दग्ध्वा विस्रावयेद् दंशं 38.17द्व् प्रच्छिन्नं च प्रलेपयेत् शिरीष-रजनी-वक्र-कुङ्कुमामृतवल्लिभिः । अगार-धूम-मञ्जिष्ठा-रजनी-लवणोत्तमैः ॥ 18 ॥ लेपो जयत्य् आखु-विषं कर्णिकायाश् च पातनः । ततो ऽम्लैः क्षालयित्वानु तोयैर् अनु च लेपयेत् ॥ 19 ॥ 38.19द्व् पिष्टैर् अनु च लेपयेत् पालिन्दी-श्वेत-कटभी-बिल्व-मूल-गुडूचिभिः । अन्यैश् च विष-शोफ-घ्नैः सिरां वा मोक्षयेद् द्रुतम् ॥ 20 ॥ 38.20द्व् सिरां वा मोचयेद् द्रुतम् छर्दनं नीलिनी-क्वाथैः शुकाख्याङ्कोल्लयोर् अपि । कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च ॥ 21 ॥ 38.21च्व् कोशवत्याः शुकाख्यायाः मदनस्य च संचूर्ण्य दध्ना पीत्वा विषं वमेत् । वचा-मदन-जीमूत-कुष्ठं वा मूत्र-पेषितम् ॥ 22 ॥ पूर्व-कल्पेन पातव्यं सर्वोन्दुर-विषापहम् । विरेचनं त्रिवृन्-नीली-त्रि-फला-कल्क इष्यते ॥ 23 ॥ 38.23च्व् विरेचने त्रिवृन्-नीली- शिरो-विरेचने सारः शिरीषस्य फलानि च । अञ्जनं गो-मय-रसो व्योष-सूक्ष्म-रजो-'न्वितः ॥ 24 ॥ 38.24च्व् अञ्जने गो-मय-रसो 38.24द्व् व्योष-सूक्ष्म-रजो-'न्वितः कपित्थ-गो-मय-रसो मधु-मान् अवलेहनम् । तण्डुलीयक-मूलेन सिद्धं पाने हितं घृतम् ॥ 25 ॥ 38.25ब्व् मधु-मान् अवलेहने द्वि-निशा-कटभी-रक्ता-यष्ट्य्-आह्वैर् वामृतान्वितैः । आस्फोत-मूल-सिद्धं वा पञ्च-कापित्थम् एव वा ॥ 26 ॥ सिन्धुवारं नतं शिग्रु-बिल्व-मूलं पुनर्नवा । वचा-श्वदंष्ट्रा-जीमूतम् एषां क्वाथं स-माक्षिकम् ॥ 27 ॥ 38.27अव् सिन्धुवार-नतं शिग्रु- 38.27ब्व् -बिल्व-मूलं पुनर्नवम् पिबेच् छाल्य्-ओदनं दध्ना भुञ्जानो मूषिकार्दितः । तक्रेण शरपुङ्खाया बीजं संचूर्ण्य वा पिबेत् ॥ 28 ॥ अङ्कोल्ल-मूल-कल्को वा बस्त-मूत्रेण कल्कितः । पानालेपनयोर् युक्तः सर्वाखु-विष-नाशनः ॥ 29 ॥ 38.29च्व् पान-लेपनयोर् युक्तः कपित्थ-मध्य-तिलक-तिलाङ्कोल्ल-जटाः पिबेत् । गवां मूत्रेण पयसा मञ्जरीं तिलकस्य वा ॥ 30 ॥ 38.30अव् कपित्थ-मध्य-तिलकं 38.30अव् कपित्थ-मध्यं तिलकं 38.30ब्व् -तिलाङ्कोल्ल-जटां पिबेत् 38.30ब्व् तिलाङ्कोल्ल-जटाः पिबेत् 38.30द्व् मञ्जरीस् तिलकस्य वा अथ-वा सैर्यकान् मूलं स-क्षौद्रं तण्डुलाम्बुना । कटुकालाबु-विन्यस्तं पीतं वाम्बु निशोषितम् ॥ 31 ॥ 38.31द्व् पिबेद् वाम्बु निशोषितम् 38.31द्व् पिबेच् चाम्बु निशोषितम् सिन्धुवारस्य मूलानि बिडालास्थि विषं नतम् । जल-पिष्टो '-गदो हन्ति नस्याद्यैर् आखु-जं विषम् ॥ 32 ॥ स-शेषं मूषिक-विषं प्रकुप्यत्य् अभ्र-दर्शने । यथा-यथं वा कालेषु दोषाणां वृद्धि-हेतुषु ॥ 33 ॥ 38.33ac स-शेषं मूषक-विषं तत्र सर्वे यथावस्थं प्रयोज्याः स्युर् उपक्रमाः । यथा-स्वं ये च निर्दिष्टास् तथा दूषी-विषापहाः ॥ 34 ॥ दंशं त्व् अलर्क-दष्टस्य दग्धम् उष्णेन सर्पिषा । प्रदिह्याद् a-गदैस् तैस् तैः पुराणं च घृतं पिबेत् ॥ 35 ॥ अर्क-क्षीर-युतं चास्य योज्यम् आशु विरेचनम् । अङ्कोल्लोत्तर-मूलाम्बु त्रि-पलं स-हविः-पलम् ॥ 36 ॥ 38.36ac अर्क-क्षीर-युतं वास्य पिबेत् स-धत्तूर-फलां श्वेतां वापि पुनर्नवाम् । ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः ॥ 37 ॥ 38.37ब्व् श्वेतां चापि पुनर्नवाम् 38.37द्व् रूयिकायाः पयो गुडः 38.37द्व् रूषिकायाः पयो गुडः भिनत्ति विषम् आलर्कं घन-वृन्दम् इवानिलः । स-मन्त्रं सौषधी-रत्नं स्नपनं च प्रयोजयेत् ॥ 38 ॥ चतुष्-पाद्भिर् द्वि-पाद्भिर् वा नख-दन्त-परिक्षतम् । शूयते पच्यते राग-ज्वर-स्राव-रुजान्वितम् ॥ 39 ॥ 38.39द्व् -ज्वरास्राव-रुजान्वितम् सोमवल्को ऽश्वकर्णश् च गोजिह्वा हंसपादिका । रजन्यौ गैरिकं लेपो नख-दन्त-विषापहः ॥ 40 ॥ उत्तरस्थान दीर्घम् आयुः स्मृतिं मेधाम् आरोग्यं तरुणं वयः । प्रभा-वर्ण-स्वरौदार्यं देहेन्द्रिय-बलोदयम् ॥ 1 ॥ वाक्-सिद्धिं वृष-तां कान्तिम् अवाप्नोति रसायनात् । लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥ 2 ॥ 39.2च्व् लाभोपायो हि सप्तानां पूर्वे वयसि मध्ये वा तत् प्रयोज्यं जितात्मनः । स्निग्धस्य स्रुत-रक्तस्य विशुद्धस्य च सर्व-था ॥ 3 ॥ a-विशुद्धे शरीरे हि युक्तो रासायनो विधिः । वाजी-करो वा मलिने वस्त्रे रङ्ग इवा-फलः ॥ 4 ॥ 39.4द्व् वस्त्रे राग इवा-फलः रसायनानां द्वि-विधं प्रयोगम् ऋषयो विदुः । कुटी-प्रावेशिकं मुख्यं वातातपिकम् अन्य-था ॥ 5 ॥ पुरे प्राप्योपकरणे हर्म्य-निर्-वात-निर्-भये । दिश्य् उदीच्यां शुभे देशे त्रि-गर्भां सूक्ष्म-लोचनाम् ॥ 6 ॥ 39.6अव् निर्-वाते निर्-भये धर्म्ये 39.6अव् निर्-वाते निर्-भये हर्म्ये 39.6ब्व् प्राप्योपकरणे पुरे 39.6च्व् दिश्य् ऐशान्यां शुभे देशे धूमातप-रजो-व्याल-स्त्री-मूर्खाद्य-विलङ्घिताम् । सज्ज-वैद्योपकरणां सु-मृष्टां कारयेत् कुटीम् ॥ 7 ॥ अथ पुण्ये ऽह्नि संपूज्य पूज्यांस् तां प्रविशेच् छुचिः । तत्र संशोधनैः शुद्धः सुखी जात-बलः पुनः ॥ 8 ॥ ब्रह्म-चारी धृति-युतः श्रद्-दधानो जितेन्द्रियः । दान-शील-दया-सत्य-व्रत-धर्म-परायणः ॥ 9 ॥ देवतानुस्मृतौ युक्तो युक्त-स्वप्न-प्रजागरः । प्रियौषधः पेशल-वाग् आरभेत रसायनम् ॥ 10 ॥ 39.10च्व् प्रियौषधः पेशल-वाक् 39.10द्व् प्रारभेत रसायनम् हरीतकीम् आमलकं सैन्धवं नागरं वचाम् । हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत् ॥ 11 ॥ स्निग्ध-स्विन्नो नरः पूर्वं तेन साधु विरिच्यते । ततः शुद्ध-शरीराय कृत-संसर्जनाय च ॥ 12 ॥ 39.12अव् स्निग्धः स्विन्नो नरः पूर्वं 39.12ब्व् तेन साधु विशुध्यति त्रि-रात्रं पञ्च-रात्रं वा सप्ताहं वा घृतान्वितम् । दद्याद् यावकम् Ã-शुद्धेः पुराण-शकृतो ऽथ-वा ॥ 13 ॥ इत्थं संस्कृत-कोष्ठस्य रसायनम् उपाहरेत् । यस्य यद् यौगिकं पश्येत् सर्वम् आलोच्य सात्म्य-वित् ॥ 14 ॥ पथ्या-सहस्रं त्रि-गुण-धात्री-फल-समन्वितम् । पञ्चानां पञ्च-मूलानां सार्धं पल-शत-द्वयम् ॥ 15 ॥ जले दश-गुणे पक्त्वा दश-भाग-स्थिते रसे । आपोथ्य कृत्वा व्य्-अस्थीनि विजयामलकान्य् अथ ॥ 16 ॥ विनीय तस्मिन् निर्यूहे योजयेत् कुडवांशकम् । त्वग्-एला-मुस्त-रजनी-पिप्पल्य्-अगुरु-चन्दनम् ॥ 17 ॥ मण्डूकपर्णी-कनक-शङ्खपुष्पी-वचा-प्लवम् । यष्ट्य्-आह्वयं विडङ्गं च चूर्णितं तुलयाधिकम् ॥ 18 ॥ सितोपलार्ध-भारं च पात्राणि त्रीणि सर्पिषः । द्वे च तैलात् पचेत् सर्वं तद् अग्नौ लेह-तां गतम् ॥ 19 ॥ अवतीर्णं हिमं युञ्ज्याद् विंशैः क्षौद्र-शतैस् त्रिभिः । ततः खजेन मथितं निदध्याद् घृत-भाजने ॥ 20 ॥ या नोपरुन्ध्याद् आहारम् एकं मात्रास्य सा स्मृता । षष्टिकः पयसा चात्र जीर्णे भोजनम् इष्यते ॥ 21 ॥ 39.21ब्व् एका मात्रास्य सा स्मृता वैखानसा बालखिल्यास् तथा चान्ये तपो-धनाः । ब्रह्मणा विहितं धन्यम् इदं प्राश्य रसायनम् ॥ 22 ॥ 39.22अव् वैखानसा बालिखिल्यास् तन्द्रा-श्रम-क्लम-वली-पलितामय-वर्जिताः । मेधा-स्मृति-बलोपेता बभूवुर् a-मितायुषः ॥ 23 ॥ अभयामलक-सहस्रं निर्-आमयं पिप्पली-सहस्र-युतम् । तरुण-पलाश-क्षार-द्रवी-कृतं स्थापयेद् भाण्डे ॥ 24 ॥ उपयुक्ते च क्षारे छाया-संशुष्क-चूर्णितं योज्यम् । पादांशेन सितायाश् चतुर्-गुणाभ्यां मधु-घृताभ्याम् ॥ 25 ॥ 39.25अव् उपयुक्ते च क्वाथे तद् घृत-कुम्भे भूमौ निधाय षण्-मास-संस्थम् उद्धृत्य । प्राह्णे प्राश्य यथानलम् उचिताहारो भवेत् सततम् ॥ 26 ॥ 39.26ब्व् निखाय षण्-मास-संस्थम् उद्धृत्य 39.26च्व् प्राह्णे प्राश्य यथा-बलम् इत्य् उपयुञ्ज्या-शेषं वर्ष-शतम् अन्-आमयो जरा-रहितः । जीवति बल-पुष्टि-वपुः-स्मृति-मेधाद्य्-अन्वितो विशेषेण ॥ 27 ॥ 39.27अव् इत्य् उपयोज्या-शेषं नी-रुजार्द्र-पलाशस्य च्छिन्ने शिरसि तत् क्षतम् । अन्तर् द्वि-हस्तं गम्भीरं पूर्यम् आमलकैर् नवैः ॥ 28 ॥ 39.28ब्व् च्छिन्ने शिरसि तक्षितम् Ã-मूलं वेष्टितं दर्भैः पद्मिनी-पङ्क-लेपितम् । आदीप्य गो-मयैर् वन्यैर् निर्-वाते स्वेदयेत् ततः ॥ 29 ॥ स्विन्नानि तान्य् आमलकानि तृप्त्या खादेन् नरः क्षौद्र-घृतान्वितानि । क्षीरं शृतं चानु पिबेत् प्र-कामं तेनैव वर्तेत च मासम् एकम् ॥ 30 ॥ वर्ज्यानि वर्ज्यानि च तत्र यत्नात् स्पृश्यं च शीताम्बु न पाणिनापि । एका-दशाहे ऽस्य ततो व्यतीते पतन्ति केशा दशना नखाश् च ॥ 31 ॥ 39.31ब्व् स्पृशेन् न शीताम्बु च पाणिनापि अथाल्पकैर् एव दिनैः सु-रूपः स्त्रीष्व् a-क्षयः कुञ्जर-तुल्य-वीर्यः । विशिष्ट-मेधा-बल-बुद्धि-सत्-त्वो भवत्य् असौ वर्ष-सहस्र-जीवी ॥ 32 ॥ दश-मूल-बला-मुस्त-जीवकर्षभकोत्पलम् । पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटी ॥ 33 ॥ जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी । पुनर्नवर्द्धि-काकोली-काकनासामृता-द्वयम् ॥ 34 ॥ 39.34च्व् पुनर्नवा-द्वि-काकोली- 39.34द्व् -काकनासामृताह्वयाः विदारी वृष-मूलं च तद् ऐकध्यं पलोन्मितम् । जल-द्रोणे पचेत् पञ्च धात्री-फल-शतानि च ॥ 35 ॥ पाद-शेषं रसं तस्माद् व्य्-अस्थीन्य् आमलकानि च । गृहीत्वा भर्जयेत् तैल-घृताद् द्वा-दशभिः पलैः ॥ 36 ॥ 39.36अव् पाद-शेषे रसे तस्मिन् मत्स्यण्डिका-तुलार्धेन युक्तं तल् लेह-वत् पचेत् । स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश् चतुः-पलम् ॥ 37 ॥ 39.37च्व् स्नेहार्धं मधुनः शीते पिप्पल्या द्वि-पलं दद्याच् चतुर्-जातं कणार्धितम् । अतो ऽवलेहयेन् मात्रां कुटी-स्थः पथ्य-भोजनः ॥ 38 ॥ 39.38ब्व् चतुर्-जातं कणार्धिकम् 39.38ब्व् चतुर्-जातं कणार्धकम् 39.38द्व् कुटी-स्थं पथ्य-भोजिनम् इत्य् एष च्यवन-प्राशो यं प्राश्य च्यवनो मुनिः । जरा-जर्जरितो ऽप्य् आसीन् नारी-नयन-नन्दनः ॥ 39 ॥ कासं श्वासं ज्वरं शोषं हृद्-रोगं वात-शोणितम् । मूत्र-शुक्राश्रयान् दोषान् वैस्वर्यं च व्यपोहति ॥ 40 ॥ बाल-वृद्ध-क्षत-क्षीण-कृशानाम् अङ्ग-वर्धनः ॥ 41ab ॥ मेधां स्मृतिं कान्तिम् अन्-आमय-त्वम् आयुः-प्रकर्षं पवनानुलोम्यम् ॥ 41cd ॥ स्त्रीषु प्रहर्षं बलम् इन्द्रियाणाम् अग्नेश् च कुर्याद् विधिनोपयुक्तः ॥ 41ef ॥ मधुकेन तवक्षीर्या पिप्पल्या सिन्धु-जन्मना । पृथग् लोहैः सुवर्णेन वचया मधु-सर्पिषा ॥ 42 ॥ सितया वा समा युक्ता समायुक्ता रसायनम् । त्रि-फला सर्व-रोग-घ्नी मेधायुः-स्मृति-बुद्धि-दा ॥ 43 ॥ 39.43अव् सितयाथ समायुक्ता 39.43ब्व् रौप्य-युक्ता रसायनी मण्डूकपर्ण्याः स्व-रसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम् । रसं गुडूच्यास् सह-मूल-पुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः ॥ 44 ॥ आयुः-प्रदान्य् आमय-नाशनानि बलाग्नि-वर्ण-स्वर-वर्धनानि । मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी ॥ 45 ॥ 39.45द्व् मेध्या विशेषेण च शङ्खपुष्पी नलदं कटु-रोहिणी पयस्या मधुकं चन्दन-शारिवोग्रगन्धाः । त्रि-फला कटुक-त्रयं हरिद्रे स-पटोलं लवणं च तैः सु-पिष्टैः ॥ 46 ॥ त्रि-गुणेन रसेन शङ्खपुष्प्याः स-पयस्कं घृत-नल्वणं विपक्वम् । उपयुज्य भवेज् जडो ऽपि वाङ्मी श्रुत-धारी प्रतिभान-वान् a-रोगः ॥ 47 ॥ 39.47द्व् श्रुति-धारी प्रतिभान-वान् a-रोगः 39.47द्व् श्रुति-धारी प्रतिभान-वान् a-रोगी पेष्यैर् मृणाल-बिस-केसर-पत्त्र-बीजैः सिद्धं स-हेम-शकलं पयसा च सर्पिः । पञ्चारविन्दम् इति तत् प्रथितं पृथिव्यां प्रभ्रष्ट-पौरुष-बल-प्रतिभैर् निषेव्यम् ॥ 48 ॥ 39.48च्व् पञ्चारविन्दम् इति सर्पिर् उदार-वीर्यं यन् नाल-कन्द-दल-केसर-वद् विपक्वं नीलोत्पलस्य तद् अपि प्रथितं द्वितीयम् । सर्पिश् चतुष्-कुवलयं स-हिरण्य-पत्त्रं मेध्यं गवाम् अपि भवेत् किम् उ मानुषाणाम् ॥ 49 ॥ ब्राह्मी-वचा-सैन्धव-शङ्खपुष्पी-मत्स्याक्षक-ब्रह्मसुवर्चलैन्द्र्यः । वैदेहिका च त्रि-यवाः पृथक् स्युर् यवौ सुवर्णस्य तिलो विषस्य ॥ 50 ॥ सर्पिषश् च पलम् एकत एतद् योजयेत् परिणते च gh­tìhyam । भोजनं स-मधु वत्सरम् एवं शीलयन्न् अधिक-धी-स्मृति-मेधः ॥ 51 ॥ 39.51द्व् शीलयन्न् अधिक-धी-स्मृति-वेषः अतिक्रान्त-जरा-व्याधि-तन्द्रालस्य-श्रम-क्लमः । जीवत्य् अब्द-शतं पूर्णं श्री-तेजः-कान्ति-दीप्ति-मान् ॥ 52 ॥ 39.52द्व् श्री-तेजः-कान्ति-मूर्ति-मान् विशेषतः कुष्ठ-किलास-गुल्म-विष-ज्वरोन्माद-गरोदराणि । अथर्व-मन्त्रादि-कृताश् च कृत्याः शाम्यन्त्य् अनेनाति-बलाश् च वाताः ॥ 53 ॥ शरन्-मुखे नागबलां पुष्य-योगे समुद्धरेत् । अक्ष-मात्रं ततो मूलाच् चूर्णितात् पयसा पिबेत् ॥ 54 ॥ 39.54च्व् अक्ष-मात्रं ततो मूलं 39.54द्व् चूर्णितं पयसा पिबेत् लिह्यान् मधु-घृताभ्यां वा क्षीर-वृत्तिर् अन्-अन्न-भुक् । एवं वर्ष-प्रयोगेन जीवेद् वर्ष-शतं बली ॥ 55 ॥ फलोन्-मुखो गोक्षुरकः स-मूलश् छाया-विशुष्कः सु-विचूर्णिताङ्गः । सु-भावितः स्वेन रसेन तस्मान् मात्रां परां प्रासृतिकीं पिबेद् यः ॥ 56 ॥ 39.56द्व् मात्रां परं प्रासृतिकीं पिबेद् यः क्षीरेण तेनैव च शालिम् अश्नन् जीर्णे भवेत् स द्वि-तुलोपयोगात् । शक्तः सु-रूपः सु-भगः शतायुः कामी ककुद्-मान् इव गो-कुल-स्थः ॥ 57 ॥ वाराही-कन्दम् आर्द्रार्द्रं क्षीरेण क्षीर-पः पिबेत् । मासं निर्-अन्नो मासं च क्षीरान्नादो जरां जयेत् ॥ 58 ॥ तत्-कन्द-श्लक्ष्ण-चूर्णं वा स्व-रसेन सु-भावितम् । घृत-क्षौद्र-प्लुतं लिह्यात् तत्-पक्वं वा घृतं पिबेत् ॥ 59 ॥ 39.59च्व् घृत-क्षौद्र-युतं लिह्यात् तद्-वद् विदार्य्-अतिबला-बला-मधुक-वायसीः । श्रेयसी-श्रेयसी-युक्ता-पथ्या-धात्री-स्थिरामृताः ॥ 60 ॥ 39.60च्व् जीवन्ती-श्रेयसी-युक्ता- मण्डूकी-शङ्खकुसुमा-वाजिगन्धा-शतावरीः । उपयुञ्जीत मेधा-धी-वयः-स्थैर्य-बल-प्रदाः ॥ 61 ॥ 39.61च्व् उपयुञ्जीत धी-मेधा- 39.61च्व् उपयुञ्जीत मेधावी 39.61द्व् वयः-स्थैर्य-बल-प्रदाः यथा-स्वं चित्रकः पुष्पैर् ज्ञेयः पीत-सितासितैः । यथोत्तरं स गुण-वान् विधिना च रसायनम् ॥ 62 ॥ छाया-शुष्कं ततो मूलं मासं चूर्णी-कृतं लिहन् । सर्पिषा मधु-सर्पिर्भ्यां पिबन् वा पयसा यतिः ॥ 63 ॥ अम्भसा वा हितान्नाशी शतं जीवति नी-रुजः । मेधावी बल-वान् कान्तो वपुष्-मान् दीप्त-पावकः ॥ 64 ॥ तैलेन lŬho मासेन वातान् हन्ति सु-दुस्-तरान् । मूत्रेण श्वित्र-कुष्ठानि पीतस् तक्रेण पायु-जान् ॥ 65 ॥ 39.65ब्व् वातान् हन्ति सु-दारुणान् भल्लातकानि पुष्टानि धान्य-राशौ निधापयेत् । ग्रीष्मे संगृह्य हेमन्ते स्वादु-स्निग्ध-हिमैर् वपुः ॥ 66 ॥ 39.66द्व् स्वादु-स्निग्ध-हिमैः पुनः संस्कृत्य तान्य् अष्ट-गुणे सलिले ऽष्टौ विपाचयेत् । अष्टांश-शिष्टं तत्-क्वाथं स-क्षीरं शीतलं पिबेत् ॥ 67 ॥ 39.67च्व् अष्टांश-शिष्टं तं क्वाथं वर्धयेत् प्रत्य्-अहं चानु तत्रैकैकम् अरुष्करम् । सप्त-रात्र-त्रयं यावत् त्रीणि त्रीणि ततः परम् ॥ 68 ॥ Ã-चत्वारिंशतस् तानि ह्रासयेद् वृद्धि-वत् ततः । सहस्रम् उपयुञ्जीत सप्ताहैर् इति सप्तभिः ॥ 69 ॥ 39.69द्व् सप्ताहैर् अपि सप्तभिः यन्त्रितात्मा घृत-क्षीर-शालि-षष्टिक-भोजनः । तद्-वत् त्रि-गुणितं कालं प्रयोगान्ते ऽपि चाचरेत् ॥ 70 ॥ 39.70द्व् प्रयोगान्ते ऽप्य् उपाचरेत् आशिषो लभते '-पूर्वा वह्नेर् दीप्तिं विशेषतः । प्रमेह-कृमि-कुष्ठार्शो-मेदो-दोष-विवर्जितः ॥ 71 ॥ 39.71अव् आशिषो लभते पूर्वा पिष्ट-स्वेदनम् a-रुजैः पूर्णं भल्लातकैर् विजर्जरितैः । भूमि-निखाते कुम्भे प्रतिष्ठितं कृष्ण-मृल्-लिप्तम् ॥ 72 ॥ 39.72ब्व् पूर्णं भल्लातकैः सु-जर्जरितैः परिवारितं समन्तात् पचेत् ततो गो-मयाग्निना मृदुना । तत्-स्व-रसो यश् च्यवते गृह्णीयात् तं दिने ऽन्यस्मिन् ॥ 73 ॥ 39.73ब्व् पचेत् तद् गो-मयाग्निना मृदुना अमुम् उपयुज्य स्व-रसं मध्व्-अष्टम-भागिकं द्वि-गुण-सर्पिः । पूर्व-विधि-यन्त्रितात्मा प्राप्नोति गुणान् स तान् एव ॥ 74 ॥ 39.74अव् अमुम् उपयुञ्ज्यात् स्व-रसं पुष्टानि पाकेन परिच्युतानि भल्लातकान्य् ìhaka-संमितानि । घृष्ट्वेष्टिका-चूर्ण-कणैर् जलेन प्रक्षाल्य संशोष्य च मारुतेन ॥ 75 ॥ जर्जराणि विपचेज् जल-कुम्भे पाद-शेष-घृत-गालित-शीतम् । तद्-रसं पुनर् अपि श्रपयेत क्षीर-कुम्भ-सहितं चरण-स्थे ॥ 76 ॥ 39.76ब्व् पाद-शेष-घृत-गालित-Óe«am 39.76ब्व् पाद-शेष-घृत-गालित-ÓÅte 39.76ब्व् पाद-शेषम् अवतारित-ÓÅtam 39.76च्व् तं रसं पुनर् अपि श्रपयेत 39.76द्व् क्षीर-कुम्भ-सहितं चरण-स्थम् सर्पिः पक्वं तत्र तुल्य-प्रमाणं युञ्ज्यात् स्वेच्छं शर्करया रजोभिः । एकी-भूतं तत् खज-क्षोभणेन स्थाप्यं धान्ये सप्त-रात्रं सु-गुप्तम् ॥ 77 ॥ 39.77अव् सर्पिः पक्वं तेन तुल्य-प्रमाणं 39.77ब्व् युञ्ज्यात् प्रस्थं शर्करया रजोभिः 39.77ब्व् युञ्ज्यात् स्वच्छं शर्करया रजोभिः 39.77च्व् एकी-भूतं तं खज-क्षोभणेन तम् अमृत-रस-पाकं यः प्रगे प्राशम् अश्नन्न् अनुपिबति यथेष्टं वारि दुग्धं रसं वा । स्मृति-मति-बल-मेधा-सत्-त्व-सारैर् उपेतः कनक-निचय-गौरः सो ऽश्नुते दीर्घम् आयुः ॥ 78 ॥ द्रोणे ऽम्भसो व्रणकृतां त्रि-शताद् विपक्वात् kvÃthìhake पल-समैस् तिल-तैल-पात्रम् । तिक्ता-विषा-द्वय-वरा-गिरिजन्म-तार्क्ष्यैः सिद्धं परं निखिल-कुष्ठ-निबर्हणाय ॥ 79 ॥ 39.79अव् द्रोणे ऽम्भसो व्रणकृतां त्रि-शतानि पक्त्वा 39.79च्व् तिक्ता-निशा-द्वय-वचा-गिरिजन्म-तार्क्ष्यैः 39.79च्व् तिक्ता-निशा-द्वय-वरा-गिरिजन्म-तार्क्ष्यैः 39.79च्व् तिक्ता-विषा-द्वय-वचा-गिरिजन्म-तार्क्ष्यैः 39.79च्व् तिक्ता-विषा-द्वय-वरा-गिरिजात-तार्क्ष्यैः सहामलक-शुक्तिभिर् दधि-सरेण तैलेन वा ॥ 80a ॥ गुडेन पयसा घृतेन यव-सक्तुभिर् वा सह ॥ 80b ॥ तिलेन सह माक्षिकेण पललेन सूपेन वा ॥ 80c ॥ वपुष्-करम् अरुष्करं परम-मेध्यम् आयुष्-करम् ॥ 80d ॥ भल्लातकानि तीक्ष्णानि पाकीन्य् अग्नि-समानि च । भवन्त्य् अमृत-कल्पानि प्रयुक्तानि यथा-विधि ॥ 81 ॥ 39.81द्व् कल्पितानि यथा-विधि कफ-जो न स रोगो ऽस्ति न विबन्धो ऽस्ति कश्-च-न । यं न भल्लातकं हन्याच् छीघ्रम् अग्नि-बल-प्रदम् ॥ 82 ॥ 39.82द्व् छीघ्रं वह्नि-बल-प्रदम् वातातप-विधाने ऽपि विशेषेण विवर्जयेत् । कुलत्थ-दधि-शुक्तानि तैलाभ्यङ्गाग्नि-सेवनम् ॥ 83 ॥ वृक्षास् तुबरका नाम पश्चिमार्णव-तीर-जाः । वीची-तरङ्ग-विक्षोभ-मारुतोद्धूत-पल्लवाः ॥ 84 ॥ तेभ्यः फलान्य् आददीत सु-पक्वान्य् अम्बु-दागमे । मज्ज्ञः फलेभ्यश् चादाय शोषयित्वावचूर्ण्य च ॥ 85 ॥ 39.85च्व् मज्जां फलेभ्यश् चादाय 39.85च्व् मज्जाः फलेभ्यश् चादाय 39.85द्व् शोषयित्वा विचूर्ण्य च तिल-वत् pŬayed द्रोण्यां क्वाथयेद् वा कुसुम्भ-वत् । तत्-तैलं संभृतं भूयः पचेद् Ã-सलिल-क्षयात् ॥ 86 ॥ 39.86च्व् तत्-तैलं स-घृतं भूयः 39.86च्व् तत्-तैलं संसृतं भूयः 39.86च्व् तत्-तैलं संहृतं भूयः अवतार्य करीषे च पक्ष-मात्रं निधापयेत् । स्निग्ध-स्विन्नो हृत-मलः पक्षाद् उद्धृत्य तत् ततः ॥ 87 ॥ 39.87द्व् पक्षाद् उद्धृत्य यत्न-वान् चतुर्थ-भक्तान्तरितः प्रातः पाणि-तलं पिबेत् । मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे ॥ 88 ॥ मज्ज-सार महा-वीर्य सर्वान् धातून् विशोधय । शङ्ख-चक्र-गदा-पाणिस् त्वाम् आज्ञापयते '-च्युतः ॥ 89 ॥ 39.89अव् मज्जा-सार महा-वीर्य 39.89द्व् त्वाम् आज्ञापयते '-च्युत तेनास्योर्ध्वम् अधस्-ताच् च दोषा यान्त्य् a-सकृत् ततः । सायम् a-स्नेह-लवणां यवागूं शीतलां पिबेत् ॥ 90 ॥ 39.90ब्व् दोषा यान्त्य् a-सकृत्-सकृत् पञ्चाहानि पिबेत् तैलम् इत्थं वर्ज्यान् विवर्जयन् । पक्षं मुद्ग-रसान्नाशी सर्व-कुष्ठैर् विमुच्यते ॥ 91 ॥ 39.91ब्व् इत्थं वर्ज्यानि वर्जयेत् तद् एव खदिर-क्वाथे त्रि-गुणे साधु साधितम् । निहितं पूर्व-वत् पक्षं पिबेन् मासं सु-यन्त्रितः ॥ 92 ॥ तेनाभ्यक्त-शरीरश् च कुर्वन्न् आहारम् ईरितम् । अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ॥ 93 ॥ भिन्न-स्वरं रक्त-नेत्रं शीर्णाङ्गं कृमि-भक्षितम् ॥ 93.1+(1)अब् ॥ 39.93.1+(1)अव् भग्न-स्वरं रक्त-नेत्रं 39.93.1+(1)ब्व् शीर्णाङ्गं कृमिभिश् चितम् सर्पिर्-मधु-युतं पीतं तद् एव खदिराद् विना । पक्षं मांस-रसाहारं करोति द्वि-शतायुषम् ॥ 94 ॥ 39.94च्व् पक्व-मांस-रसाहारं 39.94च्व् पक्वं मांस-रसाहारं तद् एव नस्ये पञ्चाशद् दिवसान् उपयोजितम् । वपुष्-मतं श्रुत-धरं करोति त्रि-शतायुषम् ॥ 95 ॥ 39.95च्व् वपुष्-मतं श्रुति-धरं वली-पलित-निर्मुक्तं स्थिर-स्मृति-कच-द्वि-जम् ॥ 95.1+(1)अब् ॥ pa¤cëÂau सप्त दश वा पिप्पलीर् मधु-सर्पिषा । रसायन-गुणान्वेषी समाम् एकां प्रयोजयेत् ॥ 96 ॥ 39.96द्व् मासम् एकं प्रयोजयेत् तिस्रस् तिस्रस् तु पूर्वाह्णे भुक्त्वाग्रे भोजनस्य च । पिप्पल्यः किंशुक-क्षार-भाविता घृत-भर्जिताः ॥ 97 ॥ 39.97ब्व् भुक्त्वाग्रे भोजनस्य तु प्रयोज्या मधु-संमिश्रा रसायन-गुणैषिणा । क्रम-वृद्ध्या दशाहानि दश-पैप्पलिकं दिनम् ॥ 98 ॥ 39.98च्व् दश-वृद्ध्या दशाहानि 39.98द्व् दश-पिप्पलिकं दिनम् वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः । जीर्णौषधश् च भुञ्जीत षष्टिकं क्षीर-सर्पिषा ॥ 99 ॥ पिप्पलीनां सहस्रस्य प्रयोगो ऽयं रसायनम् । पिष्टास् ता बलिभिः पेयाः शृता मध्य-बलैर् नरैः ॥ 100 ॥ शीती-कृता हीन-बलैर् वीक्ष्य दोषामयान् प्रति ॥ 100+(1)अब् ॥ 39.100+(1)अव् शीती-कृता क्षीण-बलैर् 39.100+(1)ब्व् वीक्ष्य दोषान् प्रयोजयेत् तद्-वच् च च्छाग-दुग्धेन द्वे सहस्रे प्रयोजयेत् । एभिः प्रयोगैः पिप्पल्यः कास-श्वास-गल-ग्रहान् ॥ 101 ॥ यक्ष्म-मेह-ग्रहण्य्-अर्शः-पाण्डु-त्व-विषम-ज्वरान् । घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वात-शोणितम् ॥ 102 ॥ बिल्वार्ध-मात्रेण च पिप्पलीनां पात्रं pralimped ayaso निशायाम् । प्रातः पिबेत् तत् saliläjalibhyÃæ वर्षं यथेष्टाशन-पान-चेष्टः ॥ 103 ॥ शुण्ठी-विडङ्ग-त्रि-फला-गुडूची- यष्टी-हरिद्रातिबला-बलाश् च । मुस्ता-सुराह्वागुरु-चित्रकाश् च सौगन्धिकं पङ्क-जम् उत्पलानि ॥ 104 ॥ 39.104च्व् मुस्ता-शताह्वागुरु-चित्रकाश् च धवाश्वकर्णासन-बालपत्त्र-सारास् तथा पिप्पलि-वत् प्रयोज्याः । लोहोपलिप्ताः पृथग् एव जीवेत् समाः शतं व्याधि-जरा-विमुक्तः ॥ 105 ॥ 39.105ब्व् -सारास् तथा पिप्पलि-वत् प्रयुञ्ज्याः 39.105च्व् लोह-प्रलेपात् पृथग् एव जीवेत् 39.105च्व् लोहोपलेपात् पृथग् एव जीवेत् k«ÅräjalibhyÃæ च रसायनानि युक्तान्य् अमून्य् आयस-लेपनानि । कुर्वन्ति पूर्वोक्त-गुण-प्रकर्षम् आयुः-प्रकर्षं द्वि-गुणं ततश् च ॥ 106 ॥ असन-खदिर-यूषैर् भावितां सोमराजीं मधु-घृत-शिखि-पथ्या-लोह-चूर्णैर् उपेताम् । शरदम् अवलिहानः पारिणामान् विकारांस् त्यजति मित-हिताशी तद्-वद् आहार-जातान् ॥ 107 ॥ 39.107ब्व् मधु-घृत-गद-पथ्या-लोह-चूर्णैर् उपेताम् तीव्रेण कुष्ठेन परीत-मूर्तिर् यः सोमराजीं नियमेन खादेत् । संवत्सरं कृष्ण-तिल-द्वितीयां स सोमराजीं वपुषातिशेते ॥ 108 ॥ ये सोमराज्या वि-तुषी-कृतायाश् चूर्णैर् उपेतात् पयसः सु-जातात् । उद्धृत्य सारं मधुना लिहन्ति तक्रं तद् एवानुपिबन्ति चान्ते ॥ 109 ॥ कुष्ठिनः शीर्यमाणाङ्गास् ते जाताङ्गुलि-नासिकाः । भान्ति वृक्षा इव पुनः prarƬha-नव-पल्लवाः ॥ 110 ॥ 39.110अव् कुष्ठिनः कुथ्यमानाङ्गास् शीत-वात-हिम-दग्ध-तनूनां स्तब्ध-भग्न-कुटिल-व्यथितास्थ्नाम् । भेषजस्य पवनोपहतानां वक्ष्यते विधिर् अतो लशुनस्य ॥ 110+(1) ॥ 39.110+(1)अव् शीत-वात-परिदग्ध-तनूनां 39.110+(1)ब्व् स्तब्ध-भुग्न-कुटिल-व्यथितास्थ्नाम् 39.110+(1)च्व् भेषजं च पवनोपहतानां राहोर् अमृत-चौर्येण लूनाद् ये पतिता गलात् । अमृतस्य कणा भूमौ ते लशुन-त्वम् आगताः ॥ 111 ॥ 39.111अव् राहोर् अच्युत-चक्रेण द्वि-जा नाश्नन्ति तम् अतो दैत्य-देह-समुद्भवम् । साक्षाद् अमृत-संभूतेर् ग्रामणीः स रसायनम् ॥ 112 ॥ शीलयेल् लशुनं शीते वसन्ते ऽपि कफोल्बणः । घनोदये ऽपि वातार्तः सदा वा ग्रीष्म-लीलया ॥ 113 ॥ 39.113ब्व् वसन्ते च कफोल्बणः स्निग्ध-शुद्ध-तनुः शीत-मधुरोपस्कृताशयः । तद्-उत्तंसावतंसाभ्यां चर्चितानुचराजिरः ॥ 114 ॥ तस्य कन्दान् वसन्तान्ते हिमवच्-छक-देश-जान् । अपनीत-त्वचो रात्रौ तिमयेन् मदिरादिभिः ॥ 115 ॥ 39.115च्व् अपनीय त्वचो रात्रौ 39.115द्व् तीमयेन् मदिरादिभिः 39.115द्व् पेषयेन् मदिरादिभिः तत्-कल्क-स्व-रसं प्रातः शुचि-तान्तव-pŬitam । मदिरायाः सु-rƬhÃyÃs त्रि-भागेन समन्वितम् ॥ 116 ॥ मद्यस्यान्यस्य तक्रस्य मस्तुनः käjikasya वा । तत्-काल एव वा युक्तं युक्तम् आलोच्य मात्रया ॥ 117 ॥ 39.117अव् मद्यस्यान्यस्य तैलस्य तैल-सर्पिर्-वसा-मज्ज-क्षीर-मांस-रसैः पृथक् । क्वाथेन वा यथा-व्याधि रसं केवलम् एव वा ॥ 118 ॥ 39.118ब्व् क्षीर-सर्पिर्-वसा-मज्ज- 39.118ब्व् -धन्व-मांस-रसैः पृथक् 39.118ब्व् -धन्व-मांसैः पृथक् पृथक् पिबेद् गण्डूष-मात्रं प्राक् कण्ठ-नाली-विशुद्धये । प्रततं स्वेदनं चानु वेदनायां प्रशस्यते ॥ 119 ॥ 39.119च्व् प्रततं स्वेदनं चात्र शीताम्बु-सेकः सहसा वमि-मूर्छाययोर् मुखे । शेषं पिबेत् क्लमापाये स्थिर-तां गत ओजसि ॥ 120 ॥ विदाह-परिहाराय परं शीतानुलेपनः । धारयेत् साम्बु-कणिका मुक्ता-कर्पूर-मालिकाः ॥ 121 ॥ 39.121च्व् धारयेत् साम्बु-कणिकां 39.121द्व् मुक्तां कर्पूर-मालिकाम् 39.121द्व् मुक्ता-कर्पूर-मालिकाम् कुडवो ऽस्य परा मात्रा तद्-अर्धं केवलस्य तु । पलं पिष्टस्य तन्-मज्ज्ञः स-भक्तं प्राक् च शीलयेत् ॥ 122 ॥ जीर्ण-शाल्य्-ओदनं जीर्णे शङ्ख-कुन्देन्दु-पाण्डुरम् । भुञ्जीत यूषैर् पयसा रसैर् वा धन्व-चारिणाम् ॥ 123 ॥ मद्यम् एकं पिबेत् तत्र तृट्-प्रबन्धे जलान्वितम् । a-मद्य-पस् त्व् आरनालं फलाम्बु परिसिक्थकाम् ॥ 124 ॥ 39.124अव् मद्यम् एकं पिबेत् त्व् अत्र 39.124ब्व् तृट्-[प्र]वृद्धे जलान्वितम् 39.124ब्व् तृड्-विबन्धे जलान्वितम् 39.124द्व् फलाम्बु परिसिक्थिकाम् 39.124द्व् फलाम्बु परिसित्थिकाम् 39.124द्व् फलाम्बु परिसिक्थिकम् 39.124द्व् फलाम्बु-परिषेचितम् तत्-कल्कं वा सम-घृतं घृत-पात्रे खजाहतम् । स्थितं दशाहाद् अश्नीयात् तद्-वद् वा वसया समम् ॥ 125 ॥ 39.125द्व् तद्-वद् वा पयसा समम् वि-कञ्चुक-प्राज्य-रसोन-गर्भान् स-शूल्य-मांसान् विविधोपदंशान् । निमर्दकान् वा घृत-शुक्त-युक्तान् प्र-कामम् अद्याल् लघु तुच्छम् अश्नन् ॥ 126 ॥ 39.126च्व् विमर्दकान् वा घृत-शुक्त-युक्तान् 39.126द्व् प्र-कामम् अद्याल् लघु तुत्थम् अश्नन् पित्त-रक्त-विनिर्मुक्त-समस्तावरणावृते । शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात् परम् ॥ 127 ॥ 39.127अव् पित्त-रक्त-विनिर्मुक्ते 39.127ब्व् समस्तावरणावृते प्रियाम्बु-गुड-दुग्धस्य मांस-मद्याम्ल-विद्विषः । a-तितिक्षोर् a-जीर्णं च लशुनो व्यापदे ध्रुवम् ॥ 128 ॥ 39.128ब्व् मांस-मद्यादि-विद्विषः 39.128च्व् a-तित्यक्षोर् a-जीर्णम् च 39.128च्व् अति-रूक्षैर् a-जीर्णे च पित्त-कोप-भयाद् अन्ते युञ्ज्यान् मृदु विरेचनम् । रसायन-गुणान् एवं परिपूर्णान् समश्नुते ॥ 129 ॥ ग्रीष्मे ऽर्क-तप्ता गिरयो जतु-तुल्यं वमन्ति यत् । हेमादि-षड्-धातु-रसं प्रोच्यते तच् छिला-जतु ॥ 130 ॥ सर्वं च तिक्त-कटुकं नात्य्-उष्णं कटु पाकतः । छेदनं च विशेषेण लौहं तत्र प्रशस्यते ॥ 131 ॥ गो-मूत्र-गन्धि कृष्णं गुग्गुल्व्-आभं वि-शर्करं मृत्स्नम् । स्निग्धम् अन्-अम्ल-कषायं मृदु गुरु च शिला-जतु श्रेष्ठम् ॥ 132 ॥ व्याधि-व्याधित-सात्म्यं समनुस्मरन् भावयेद् अयः-पात्रे । प्राक् केवल-जल-धौतं शुष्कं क्वाथैस् ततो भाव्यम् ॥ 133 ॥ सम-गिरिजम् अष्ट-गुणिते निःक्वाथ्यं भावनौषधं तोये । तन्-निर्यूहे ऽष्टांशे पूतोष्णे प्रक्षिपेद् गिरिजम् ॥ 134 ॥ तत् सम-रस-तां यातं संशुष्कं प्रक्षिपेद् रसे भूयः । स्वैः स्वैर् एवं क्वाथैर् भाव्यं वारान् भवेत् सप्त ॥ 135 ॥ अथ स्निग्धस्य शुद्धस्य घृतं तिक्तक-साधितम् । त्र्य्-अहं युञ्जीत गिरिजम् एकैकेन तथा त्र्य्-अहम् ॥ 136 ॥ 39.136अव् अथ स्निग्ध-विशुद्धस्य फल-त्रयस्य यूषेण पटोल्या मधुकस्य च । योगं योग्यं ततस् तस्य कालापेक्षं प्रयोजयेत् ॥ 137 ॥ 39.137च्व् योग-योग्यं ततस् तस्य 39.137च्व् योगे योज्यं ततस् तस्य 39.137द्व् कालापेक्षं तु योजयेत् शिला-जम् एवं देहस्य भवत्य् अत्य्-उपकारकम् । गुणान् समग्रान् कुरुते सहसा व्यापदं न च ॥ 138 ॥ एक-त्रि-सप्त-सप्ताहं कर्षम् अर्ध-पलं पलम् । हीन-मध्योत्तमो योगः शिला-जस्य क्रमान् मतः ॥ 139 ॥ संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम् । युक्तं व्यस्तैः समस्तैर् वा ताम्रायो-रूप्य-हेमभिः ॥ 140 ॥ क्षीरेणालोडितं कुर्याच् छीघ्रं रासायनं फलम् । कुलत्थान् काकमाचीं च कपोतांश् च सदा त्यजेत् ॥ 141 ॥ न सो ऽस्ति रोगो भुवि साध्य-रूपो जत्व् अश्म-जं यं न जयेत् प्रसह्य । तत्-काल-योगैर् विधि-वत् प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति ॥ 142 ॥ 39.142ब्व् जत्व् अश्म-जं यं न हरेत् प्रसह्य 39.142द्व् स्वस्थस्य चोर्जां विपुलां ददाति कुटी-प्रवेशः क्षणिनां परिच्छद-वतां हितः । अतो ऽन्य-था तु ये तेषां सौर्य-मारुतिको विधिः ॥ 143 ॥ 39.143अव् कुटी-प्रवेशः क्षमिणां 39.143अव् कुटी-प्रवेशः क्षीणानां 39.143द्व् सूर्य-मारुतिको विधिः वातातप-सहा योगा वक्ष्यन्ते ऽतो विशेषतः । सुखोपचारा भ्रंशे ऽपि ये न देहस्य बाधकाः ॥ 144 ॥ शीतोदकं पयः क्षौद्रं घृतम् एकैक-शो द्वि-शः । त्रि-शः समस्तम् अथ-वा प्राक् पीतं स्थापयेद् वयः ॥ 145 ॥ गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा । द्वे द्वे खादन् सदा पथ्ये जीवेद् वर्ष-शतं सुखी ॥ 146 ॥ हरीतकीं सर्पिषि संप्रताप्य समश्नतस् तत् पिबतो घृतं च । भवेच् चिर-स्थायि बलं शरीरे सकृत् कृतं साधु यथा कृत-ज्ञे ॥ 147 ॥ 39.147ब्व् समश्नुते चेत् पिबतो घृतं च 39.147च्व् भवेच् चिर-स्थायि-बलं शरीरं 39.147द्व् सकृत् कृतं साधु यथा कृत-ज्ञाः धात्री-रस-क्षौद्र-सिता-घृतानि हिताशनानां लिहतां नराणाम् । प्रणाशम् आयान्ति जरा-विकारा ग्रन्था विशाला इव दुर्-गृहीताः ॥ 148 ॥ 39.148ब्व् हिताशिनां वै लिहतां नराणाम् धात्री-कृमिघ्नासन-सार-चूर्णं स-तैल-सर्पिर्-मधु-लोह-रेणु । निषेवमाणस्य भवेन् नरस्य तारुण्य-लावण्यम् a-विप्रणष्टम् ॥ 149 ॥ 39.149द्व् तारुण्य-लावण्यम् अति-प्रतिष्ठम् 39.149द्व् तारुण्य-लावण्यम् अपि प्रणष्टम् लौहं रजो वेल्ल-भवं च सर्पिः-क्षौद्र-द्रुतं स्थापितम् अब्द-मात्रम् । समुद्गके बीजक-सार-कॢप्ते लिहन् बली जीवति कृष्ण-केशः ॥ 150 ॥ 39.150अव् लोहं रजो वेल्ल-भवं च सर्पिः- 39.150अव् लोहाद् रजो वेल्ल-भवं च सर्पिः- 39.150च्व् समुद्गके बीजक-सार-लिप्ते 39.150च्व् सामुद्गके बीजक-क्षार-कॢप्ते विडङ्ग-भल्लातक-नागराणि ये ऽश्नन्ति सर्पिर्-मधु-संयुतानि । जरा-नदीं रोग-तरङ्गिणीं ते लावण्य-युक्ताः पुरुषास् तरन्ति ॥ 151 ॥ खदिरासन-यूष-भावितायास् त्रि-फलाया घृत-माक्षिक-प्लुतायाः । नियमेन नरा निषेवितारो यदि जीवन्त्य् a-रुजः किम् अत्र चित्रम् ॥ 152 ॥ 39.152ब्व् त्रि-फलाया घृत-माक्षिकान्वितायाः 39.152द्व् यदि जीवन्त्य् a-जराः किम् अत्र चित्रम् बीजकस्य रसम् अङ्गुलि-हार्यं शर्करां मधु घृतं त्रि-फलां च । शीलयत्सु पुरुषेषु जरत्-ता स्व्-आगतापि विनिवर्तत एव ॥ 153 ॥ 39.153ब्व् शर्करा-मधु-घृतं त्रि-फलां च 39.153ब्व् शर्करा-मधु-युतं त्रि-फलां च पुनर्नवस्यार्ध-पलं नवस्य पिष्टं पिबेद् यः पयसार्ध-मासम् । मास-द्वयं तत्-त्रि-गुणं समां वा जीर्णो ऽपि भूयः स पुनर्-नवः स्यात् ॥ 154 ॥ मूर्वा-बृहत्य्-अंशुमती-बलानाम् उशीर-पाठासन-शारिवाणाम् । कालानुसार्यागुरु-चन्दनानां वदन्ति पौनर्नवम् एव कल्पम् ॥ 155 ॥ शतावरी-कल्क-कषाय-सिद्धं ये सर्पिर् अश्नन्ति सिता-द्वितीयम् । tä जीविताध्वानम् अभिप्रपन्नान् न विप्रलुम्पन्ति विकार-चौराः ॥ 156 ॥ पीताश्वगन्धा पयसार्ध-मासं घृतेन तैलेन सुखाम्बुना वा । कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सु-वृष्टिः ॥ 157 ॥ 39.157ब्व् घृतेन तैलेन सु-सूक्ष्म-पिष्टा 39.157द्व् बालस्य वृक्षस्य यथाम्बु-वृष्टिः दिने दिने कृष्ण-तिल-प्रकुञ्चं समश्नतां शीत-जलानु-पानम् । पोषः शरीरस्य भवत्य् अन्-अल्पो दृढी-भवन्त्य् Ã-मरणाच् च दन्ताः ॥ 158 ॥ 39.158ब्व् समश्नतः शीत-जलानु-पानम् चूर्णं श्वदंष्ट्रामलकामृतानां लिहन् स-सर्पिर् मधु-भाग-मिश्रम् । वृषः स्थिरः शान्त-विकार-दुःखः समाः शतं जीवति कृष्ण-केशः ॥ 159 ॥ 39.159ब्व् लिहन् स-सर्पिर् मधुना प्रयुक्तम् 39.159ब्व् लिहन् स-सर्पिर् मधु-भाग-युक्तम् सार्धं तिलैर् आमलकानि कृष्णैर् अक्षाणि संक्षुद्य हरीतकीर् वा । ये ऽद्युर् मयूरा इव ते मनुष्या रम्यं परीणामम् अवाप्नुवन्ति ॥ 160 ॥ शिला-जतु-क्षौद्र-विडङ्ग-सर्पिर्-लोहाभया-पारद-ताप्य-भक्षः । आपूर्यते दुर्-बल-देह-धातुस् त्रि-पञ्च-रात्रेण यथा शशाङ्कः ॥ 161 ॥ ये मासम् एकं स्व-रसं पिबन्ति दिने दिने भृङ्गरजः-समुत्थम् । क्षीराशिनस् ते बल-वीर्य-युक्ताः समाः शतं जीवितम् आप्नुवन्ति ॥ 162 ॥ 39.162द्व् समा-शतं जीवितम् आप्नुवन्ति मासं वचाम् अप्य् उपसेवमानाः क्षीरेण तैलेन घृतेन वापि । भवन्ति रक्षोभिर् a-धृष्य-रूपा मेधाविनो निर्-मल-मृष्ट-वाक्याः ॥ 163 ॥ मण्डूकपर्णीम् अपि भक्षयन्तो भृष्टां घृते मासम् अन्-अन्न-भक्षाः । जीवन्ति कालं विपुलं प्रगल्भास् तारुण्य-लावण्य-गुणोदय-स्थाः ॥ 164 ॥ 39.164अव् मण्डूकपर्णीं परिभक्षयन्तो 39.164ब्व् भृष्टां घृते मासम् अन्-अन्न-भक्ष्याः लाङ्गली-त्रि-फला-लोह-पल-पञ्चाशता कृतम् । मार्कव-स्व-रसे षष्ट्या गुटिकानां शत-त्रयम् ॥ 165 ॥ 39.165ब्व् -पल-पञ्चाशतः कृतात् 39.165ब्व् -पल-पञ्चाशती-कृतम् 39.165च्व् मार्कव-स्व-रसे पिष्टाद् 39.165च्व् मार्कव-स्व-रसे पिष्ट्वा 39.165द्व् गुटिकानां शत-त्रयात् छाया-विशुष्कं गुटिकार्धम् अद्यात् पूर्वं समस्ताम् अपि तां क्रमेण । भजेद् विरिक्तः क्रम-शश् च मण्डं पेयां विलेपीं रसकौदनं च ॥ 166 ॥ 39.166अव् छाया-विशुष्काद् गुटिकार्धम् अद्यात् सर्पिः-स्निग्धं मासम् एकं यतात्मा मासाद् ऊर्ध्वं सर्व-था स्वैर-वृत्तिः । वर्ज्यं यत्नात् सर्व-कालं त्व् a-जीर्णं वर्षेणैवं योगम् एवोपयुञ्ज्यात् ॥ 167 ॥ 39.167ब्व् मासाद् ऊर्ध्वं सर्व-शः स्वैर-वृत्तिः 39.167द्व् वर्षेणैवं योगम् एवोपयुञ्ज्य भवति विगत-रोगो यो ऽप्य् a-साध्यामयार्तः प्रबल-पुरुष-कारः शोभते यो ऽपि वृद्धः । उपचित-पृथु-गात्र-श्रोत्र-नेत्रादि-युक्तस् तरुण इव समानां पञ्च जीवेच् छतानि ॥ 168 ॥ गायत्री-शिखि-शिंशिपासन-शिवा-वेल्लाक्षकारुष्करान् ॥ 169a ॥ 39.169अव् गायत्री-शिखि-शिंशिपासन-शिवा-वेल्लाक्षकारुष्करं pi«ÂvëÂÃ-दश-संगुणे ऽम्भसि धृतान् खण्डैः सहायो-मयैः ॥ 169b ॥ 39.169ब्व् pi«ÂvëÂÃ-दश-संगुणे ऽम्भसि धृतान् खण्डैः सहायो-मलैः 39.169ब्व् pi«ÂvëÂÃ-दश-संगुणे ऽम्भसि धृतं खण्डैः सहायो-मयैः 39.169ब्व् pi«ÂvëÂau दश-षड्-गुणे ऽम्भसि धृतं खण्डैः सहायो-मयैः पात्रे लोह-मये त्र्य्-अहं रवि-करैर् आलोडयन् पाचयेद् ॥ 169c ॥ 39.169च्व् पात्रे लोह-कृते त्र्य्-अहं रवि-करैर् आलोडयन् पाचयेद् अग्नौ चानु मृदौ स-लोह-शकलं पाद-स्थितं तत् पचेत् ॥ 169d ॥ पूतस्यांशः क्षीरतो ऽंशस् तथांशौ भार्गान् निर्यासाद् द्वौ वरायास् trayo 'æÓÃ÷ | aæÓÃÓ चत्वारश् चेह हैयङ्गवीनाद् एकी-कृत्यैतत् साधयेत् कृष्ण-लौहे ॥ 170 ॥ 39.170ब्व् भार्गी-निर्यासाद् द्वौ वरायास् trayo 'æÓÃ÷ 39.170cv aæÓÃÓ चत्वारश् चैव हैयङ्गवीनाद् वि-मल-खण्ड-सिता-मधुभिः पृथग् युतम् a-युक्तम् इदं यदि वा घृतम् । स्व-रुचि-भोजन-पान-विचेष्टितो भवति ना पल-शः परिशीलयन् ॥ 171 ॥ 39.171अव् वि-मलया सितया मधुनाथ-वा 39.171द्व् भवति ना पल-शः परिशीलयेत् श्री-मान् निर्धूत-पाप्मा वन-महिष-बलो वाजि-वेगः स्थिराङ्गः ॥ 172a ॥ केशैर् भृङ्गाङ्ग-नीलैर् मधु-सुरभि-मुखो नैक-योषिन्-निषेवी ॥ 172b ॥ 39.172ब्व् केशैर् भृङ्गाति-नीलैर् मधु-सुरभि-मुखो नैक-योषिन्-निषेवी वाङ्-मेधा-धी-समृद्धः सु-पटु-हुत-वहो मास-मात्रोपयोगाद् ॥ 172c ॥ 39.172च्व् वाङ्-मेधावी समृद्धः सु-पटु-हुत-वहो मास-मात्रोपयोगाद् धत्ते ऽसौ नारसिंहं वपुर् अनल-शिखा-तप्त-चामीकराभम् ॥ 172d ॥ अत्तारं नारसिंहस्य व्याधयो न स्पृशन्त्य् अपि । चक्रोज्ज्वल-भुजं भीता नारसिंहम् इवासुराः ॥ 173 ॥ 39.173च्व् चक्रोज्ज्वल-भुजा भीता भृङ्ग-प्रवालान् अमुनैव भृष्टान् घृतेन यः खादति यन्त्रितात्मा । विशुद्ध-कोष्ठो ऽसन-सार-सिद्ध-दुग्धानुपस् तत्-कृत-भोजनार्थः ॥ 174 ॥ मासोपयोगात् स सुखी जीवत्य् अब्द-शत-त्रयम् । गृह्णाति सकृद् अप्य् उक्तम् a-विलुप्त-स्मृतीन्द्रियः ॥ 175 ॥ 39.175ब्व् जीवत्य् अब्द-शत-द्वयम् अनेनैव च कल्पेन यस् तैलम् उपयोजयेत् । तान् एवाप्नोति स गुणान् कृष्ण-केशश् च जायते ॥ 176 ॥ उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि । महानुशंसान्य् अपि चापराणि प्राप्त्य्-आदि-कष्टानि न कीर्तितानि ॥ 177 ॥ 39.177च्व् महानुभावान्य् अपि चापराणि 39.177च्व् महानुशंस्यान्य् अपि चापराणि रसायन-विधि-भ्रंशाज् जायेरन् व्याधयो यदि । यथा-स्वम् औषधं तेषां कार्यं मुक्त्वा रसायनम् ॥ 178 ॥ सत्य-वादिनम् a-क्रोधम् अध्य्-आत्म-प्रवणेन्द्रियम् । शान्तं सद्-वृत्त-निरतं विद्यान् नित्य-रसायनम् ॥ 179 ॥ गुणैर् एभिः समुदितः सेवते यो रसायनम् । स निवृत्तात्मा दीर्घायुः पर-त्रेह च मोदते ॥ 180 ॥ 39.180अव् गुणैर् एतैः समुदितैः 39.180च्व् स निर्वृतात्मा दीर्घायुः शास्त्रानुसारिणी चर्या चित्त-ज्ञाः पार्श्व-वर्तिनः । बुद्धिर् a-स्खलितार्थेषु परिपूर्णं रसायनम् ॥ 181 ॥ उत्तरस्थान वाजी-करणम् अन्विच्छेत् सततं विषयी पुमान् । तुष्टिः पुष्टिर् अपत्यं च गुण-वत् तत्र संश्रितम् ॥ 1 ॥ अपत्य-संतान-करं यत् सद्यः संप्रहर्षणम् । वाजीवाति-बलो येन यात्य् a-प्रतिहतो ऽङ्गनाः ॥ 2 ॥ भवत्य् अति-प्रियः स्त्रीणां येन येनोपचीयते । तद् वाजी-करणं तद् धि देहस्योर्जस्-करं परम् ॥ 3 ॥ 40.3द्व् देहस्यौजस्-करं परम् धर्म्यं यशस्यम् आयुष्यं लोक-द्वय-रसायनम् । अनुमोदामहे ब्रह्म-चर्यम् एकान्त-निर्मलम् ॥ 4 ॥ 40.4अव् धन्यं यशस्यम् आयुष्यं 40.4ब्व् लोक-द्वय-सुखावहम् 40.4ब्व् लोक-द्वय-हितावहम् अल्प-सत्-त्वस्य तु क्लेशैर् बाध्यमानस्य रागिणः । शरीर-क्षय-रक्षार्थं वाजी-करणम् उच्यते ॥ 5 ॥ 40.5अव् अल्प-सत्-त्वस्य च क्लेशैर् 40.5अव् अल्प-सत्-त्वस्य चोत्क्लेशैर् 40.5ब्व् बाध्यमानस्य रोगिणः कल्यस्योदग्र-वयसो वाजी-करण-सेविनः । सर्वेष्व् ऋतुष्व् अहर् अहर् व्यवायो न निवार्यते ॥ 6 ॥ 40.6अव् कल्पस्योदग्र-वयसो अथ स्निग्ध-विशुद्धानां निरूहान् सानुवासनान् । घृत-तैल-रस-क्षीर-शर्करा-क्षौद्र-संयुतान् ॥ 7 ॥ योग-विद् योजयेत् पूर्वं क्षीर-मांस-रसाशिनाम् । ततो वाजी-करान् योगान् शुक्रापत्य-बल-प्रदान् ॥ 8 ॥ 40.8द्व् शुक्रापत्य-विवर्धनान् a-च्छायः पूति-कुसुमः फलेन रहितो द्रुमः । यथैकश् चैक-शाखश् च निर्-अपत्यस् तथा नरः ॥ 9 ॥ स्खलद्-गमनम् a-व्यक्त-वचनं धूलि-धूसरम् । अपि लालाविल-मुखं हृदयाह्लाद-कारकम् ॥ 10 ॥ 40.10द्व् हृदयाह्लाद-कारिणम् अपत्यं तुल्य-तां केन दर्शन-स्पर्शनादिषु । किं पुनर् यद् यशो-धर्म-मान-श्री-कुल-वर्धनम् ॥ 11 ॥ 40.11अव् अपत्यं तुल्य-ता केन 40.11च्व् किं पुनर् यो यशो-धर्म- 40.11द्व् -मान-श्री-कुल-वर्धनः 40.11द्व् -मान-श्री-कुल-वर्धनात् शुद्ध-काये यथा-शक्ति वृष्य-योगान् प्रयोजयेत् । शरेक्षु-कुश-काशानां विदार्या वीरणस्य च ॥ 12 ॥ 40.12अव् शुद्धे काये यथा-शक्ति मूलानि कण्टकार्याश् च जीवकर्षभकौ बलाम् । मेदे द्वे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम् ॥ 13 ॥ अश्वगन्धाम् अतिबलां आत्मगुप्तां पुनर्नवाम् । वीरां पयस्यां जीवन्तीम् ऋद्धिं रास्नां त्रिकण्टकम् ॥ 14 ॥ मधुकं शालिपर्णीं च भागांस् त्रि-पलिकान् पृथक् । mëÃïÃm ìhakaæ चैतद् द्वि-द्रोणे साधयेद् अपाम् ॥ 15 ॥ rasenìhaka-शेषेण पचेत् तेन gh­tìhakam । दत्त्वा विदारी-धात्रीक्षु-रसानाम् ìhakìhakam ॥ 16 || घृताच् चतुर्-गुणं क्षीरं पेष्याणीमानि चावपेत् । वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गूनि पिप्पलीम् ॥ 17 ॥ 40.17द्व् यष्टिकं गज-पिप्पलीम् द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम् । तत् सिद्ध-पूतं चूर्णस्य पृथक् प्रस्थेन योजयेत् ॥ 18 ॥ शर्करायास् तुगायाश् च पिप्पल्याः कुडवेन च । मरिचस्य प्रकुञ्चेन पृथग् अर्ध-पलोन्मितैः ॥ 19 ॥ त्वग्-एला-केसरैः श्लक्ष्णैः क्षौद्र-द्वि-कुडवेन च । पल-मात्रं ततः खादेत् प्रत्य्-अहं रस-दुग्ध-भुक् ॥ 20 ॥ 40.20ब्व् क्षौद्राद् द्वि-कुडवेन च 40.20द्व् प्रत्य्-अहं मधु-दुग्ध-भुक् तेनारोहति वाजीव कुलिङ्ग इव हृष्यति । विदारी-पिप्पली-शालि-प्रियालेक्षुरकाद् रजः ॥ 21 ॥ पृथक् स्वगुप्ता-मूलाच् च कुडवांशं तथा मधु । तुलार्धं शर्करा-चूर्णात् प्रस्थार्धं नव-सर्पिषः ॥ 22 ॥ सो ऽक्ष-मात्रम् अतः खादेत् यस्य रामा-शतं गृहे । सात्मगुप्ता-फलान् क्षीरे गोधूमान् साधितान् हिमान् ॥ 23 ॥ 40.23ब्व् यस्य कान्ता-शतं गृहे mëÃn वा स-घृत-क्षौद्रान् खादन् गृष्टि-पयो-'नुपः । जागर्ति रात्रिं सकलाम् a-खिन्नः खेदयन् स्त्रियः ॥ 24 ॥ बस्ताण्ड-सिद्धे पयसि भावितान् a-सकृत् तिलान् । यः खादेत् स-सितान् गच्छेत् स स्त्री-शतम् a-पूर्व-वत् ॥ 25 ॥ 40.25ब्व् भावितान् बहु-शस् तिलान् चूर्णं विदार्या बहु-शः स्व-रसेनैव भावितम् । क्षौद्र-सर्पिर्-युतं lŬhvà प्रमदा-शतम् ऋच्छति ॥ 26 ॥ 40.26द्व् प्रमदा दश गच्छति कृष्णा-धात्री-फल-रजः स्व-रसेन सु-भावितम् । शर्करा-मधु-सर्पिर्भिर् lŬhvà यो ऽनु पयः पिबेत् ॥ 27 ॥ 40.27अव् कृष्ण-धात्री-फल-रजः स नरो ऽशीति-वर्षो ऽपि युवेव परिहृष्यति । कर्षं मधुक-चूर्णस्य घृत-क्षौद्र-समन्वितम् ॥ 28 ॥ 40.28द्व् घृत-क्षौद्र-समांशकम् पयो-'नु-पानं यो लिह्यान् नित्य-वेगः स ना भवेत् । कुलीरशृङ्ग्या यः कल्कम् आलोड्य पयसा पिबेत् ॥ 29 ॥ सिता-घृत-पयो-'न्नाशी स नारीषु वृषायते । यः पयस्यां पयः-सिद्धां खादेन् मधु-घृतान्विताम् ॥ 30 ॥ पिबेद् bëkayaïaæ चानु क्षीरं न क्षयम् एति सः । स्वयङ्गुप्तेक्षुरकयोर् बीज-चूर्णं स-शर्करम् ॥ 31 ॥ 40.31अव् पिबेद् bëkayiïaæ चानु धारोष्णेन नरः पीत्वा पयसा रासभायते । उच्चटा-चूर्णम् अप्य् एवं शतावर्याश् च योजयेत् ॥ 32 ॥ चन्द्र-शुभ्रं दधि-सरं स-सिता-षष्टिकौदनम् । पटे सु-मार्जितं भुक्त्वा वृद्धो ऽपि तरुणायते ॥ 33 ॥ 40.33cc पटे सु-भावितं भुक्त्वा श्वदंष्ट्रेक्षुर-mëÃtmaguptÃ-बीज-शतावरीः । पिबन् क्षीरेण जीर्णो ऽपि गच्छति प्रमदा-शतम् ॥ 34 ॥ 40.34च्व् पिबेत् क्षीरेण जीर्णो ऽपि यत् किञ्-चिन् मधुरं स्निग्धं बृंहणं बल-वर्धनम् । मनसो हर्षणं यच् च तत् सर्वं वृष्यम् उच्यते ॥ 35 ॥ द्रव्यैर् एवं-विधैस् तस्माद् दर्पितः प्रमदां व्रजेत् । आत्म-वेगेन चोदीर्णः स्त्री-गुणैश् च प्रहर्षितः ॥ 36 ॥ 40.36ब्व् भावितः प्रमदां व्रजेत् सेव्याः सर्वेन्द्रिय-सुखा धर्म-कल्प-द्रुमाङ्कुराः । विषयातिशयाः पञ्च शराः कुसुम-धन्वनः ॥ 37 ॥ 40.37द्व् शराः कुसुम-धन्विनः इष्टा ह्य् एकैक-शो ऽप्य् अर्था हर्ष-प्रीति-कराः परम् । किं पुनः स्त्री-शरीरे ये संघातेन प्रतिष्ठिताः ॥ 38 ॥ 40.38च्व् किं पुनः स्त्री-शरीरेषु नामापि यस्या हृदयोत्सवाय यां पश्यतां तृप्तिर् अन्-आप्त-पूर्वा । सर्वेन्द्रियाकर्षण-पाश-भूता कान्तानुवृत्ति-व्रत-दीक्षिता या ॥ 39 ॥ 40.39ब्व् यां पश्यतस् तृप्तिर् अन्-आप्त-पूर्वा कला-विलासाङ्ग-वयो-विभूषा शुचिः स-लज्जा रहसि प्रगल्भा । प्रियं-वदा तुल्य-मनः-शया या सा स्त्री वृष्य-त्वाय परं नरस्य ॥ 40 ॥ 40.40च्व् प्रियं-वदा तुल्य-मनः-स्व-भावा आचरेच् च सकलां रति-चर्यां काम-सूत्र-विहिताम् अन्-a-वद्याम् । देश-काल-बल-शक्त्य्-अनुरोधाद् वैद्य-तन्त्र-समयोक्त्य्-a-विरुद्धाम् ॥ 41 ॥ 40.41ब्व् काम-शास्त्र-विहिताम् अन्-a-वद्याम् अभ्यञ्जनोद्वर्तन-सेक-गन्ध-स्रक्-चित्र-वस्त्राभरण-प्रकाराः । गान्धर्व-काव्यादि-कथा-प्रवीणाः सम-स्व-भावा वश-गा वयस्याः ॥ 42 ॥ 40.42ब्व् -स्रग्-अन्न-वस्त्राभरण-प्रकाराः 40.42च्व् गन्धर्व-कन्यादि-कथा-प्रवीणाः दीर्घिका स्व-भवनान्त-निविष्टा पद्म-रेणु-मधु-मत्त-विहङ्गा । नील-सानु-गिरि-कूट-नितम्बे काननानि पुर-कण्ठ-गतानि ॥ 43 ॥ 40.43अव् दीर्घिकाः स्व-भवनान्त-निविष्टाः 40.43ब्व् पद्म-रेणु-मधु-मत्त-विहङ्गाः 40.43च्व् नील-सानु-गिरि-कूट-नितम्बाः दृष्टि-सुखा विविधा तरु-जातिः श्रोत्र-सुखः कल-कोकिल-नादः । अङ्ग-सुखर्तु-वशेन विभूषा चित्त-सुखः सकलः परिवारः ॥ 44 ॥ 40.44ब्व् श्रोत्र-सुखाः कल-कोकिल-नादाः 40.44च्व् अङ्ग-सुखर्तु विशेष-विभूषा ताम्बूलम् अच्छ-मदिरा कान्ता कान्ता निशा शशाङ्काङ्का । यद् यच् च किञ्-चिद् इष्टं मनसो वाजी-करं तत् तत् ॥ 45 ॥ 40.45ब्व् कान्ताः कान्ता निशाः शशाङ्काङ्काः 40.45द्व् मनसो वाजी-करं हि तत् मधु मुखम् इव सोत्पलं प्रियायाः कल-रणना परिवादिनी प्रियेव । कुसुम-चय-मनो-रमा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा ॥ 46 ॥ 40.46ब्व् कल-रणना प्रिय-वादिनी प्रियेव 40.46च्व् कुसुम-चय-मनो-हरा च शय्या देशे शरीरे च न का-चिद् अर्तिर् अर्थेषु नाल्पो ऽपि मनो-विधानः । वाजी-कराः संनिहिताश् च योगाः कामस्य कामं परिपूरयन्ति ॥ 47 ॥ 40.47अव् देशे शरीरे न कदा-चिद् अर्तिर् 40.47ब्व् अर्थेषु नाल्पो ऽपि मनो-'भिघातः मुस्ता पर्पटकं ज्वरे तृषि जलं मृद्-भृष्ट-लोष्टोद्भवं ॥ 48a ॥ लाजाश् छर्दिषु वस्ति-जेषु गिरिजं मेहेषु धात्री-निशे ॥ 48b ॥ पाण्डौ श्रेष्ठम् अयो ऽभयानिल-कफे प्लीहामये पिप्पली ॥ 48c ॥ संधाने कृमिजा विषे शुकतरुर् मेदो-'निले गुग्गुलुः ॥ 48d ॥ वृषो ऽस्र-पित्ते कुटजो ऽतिसारे भल्लातको ऽर्शःसु गरेषु हेम । स्थूलेषु तार्क्ष्यं कृमिषु कृमिघ्नं शोषे सुरा छाग-पयो ऽथ मांसम् ॥ 49 ॥ 40.49ब्व् भल्लातम् अर्शःसु गरेषु हेम अक्ष्य्-आमयेषु त्रि-फला गुडूची वातास्र-रोगे मथितं ग्रहण्याम् । कुष्ठेषु सेव्यः खदिरस्य सारः सर्वेषु रोगेषु शिलाह्वयं च ॥ 50 ॥ उन्मादं घृतम् a-नवं शोकं मद्यं व्यपस्मृतिं ब्राह्मी । निद्रा-नाशं क्षीरं जयति रसाला प्रतिश्यायम् ॥ 51 ॥ 40.51ब्व् शोकं मद्यं विसंस्मृतिं ब्राह्मी मांसं कार्श्यं लशुनः प्रभञ्जनं स्तब्ध-गात्र-तां स्वेदः । गुडमञ्जर्याः खपुरो नस्यात् स्कन्धांस-बाहु-रुजम् ॥ 52 ॥ 40.52द्व् नस्यं स्कन्धांस-बाहु-रुजम् नव-नीत-खण्ड-मर्दितम् औष्ट्रं मूत्रं पयश् च हन्त्य् उदरम् । नस्यं मूर्ध-विकारान् विद्रधिम् a-चिरोत्थितम् अस्र-विस्रावः ॥ 53 ॥ 40.53ब्व् औष्ट्री-मूत्रं पयश् च हन्त्य् उदरम् 40.53च्व् नस्यं चोर्ध्व-विकारान् 40.53च्व् नस्यं मूर्ध्नि विकारान् नस्यं कवडो मुख-जान् nasyäjana-तर्पणानि नेत्र-रुजः । वृद्धस्य क्षीर-घृते मूर्छां शीताम्बु-मारुत-च्छायाः ॥ 54 ॥ 40.54अव् नस्यं कवडं मुख-गदान् 40.54अव् नस्यं केवलं मुख-गदान् 40.54अव् नस्यं कवडं मुख-जान् सम-शुक्तार्द्रक-मात्रा मन्दे वह्नौ श्रमे सुरा स्नानम् । दुःख-सह-त्वे स्थैर्ये व्यायामो गोक्षुरुर् हितः कृच्छ्रे ॥ 55 ॥ 40.55अव् सम-शुष्कार्द्रक-मात्रा 40.55ब्व् मन्दे वह्नौ श्रमे सुरा-पानम् 40.55च्व् दुःख-सह-त्वं स्थैर्ये 40.55च्व् दुःख-सह-त्वं स्थौल्ये कासे निदिग्धिका पार्श्व-शूले पुष्कर-जा जटा । वयसः स्थापने धात्री त्रि-फला गुग्गुलुर् व्रणे ॥ 56 ॥ 40.56अव् कासे निदिग्धिका-पानं 40.56ब्व् पार्श्व-शूले च पौष्करम् 40.56च्व् वयः-संस्थापने धात्री वस्तिर् वात-विकारान् पैत्तान् रेकः कफोद्भवान् वमनम् । क्षौद्रं जयति बलासं सर्पिः पित्तं समीरणं तैलम् ॥ 57 ॥ इत्य् अग्र्यं यत् प्रोक्तं रोगाणाम् औषधं शमायालम् । तद् देश-काल-बलतो विकल्पनीयं यथा-योगम् ॥ 58 ॥ इत्य् आत्रेयाद् आगमय्यार्थ-सूत्रं तत्-सूक्तानां पेशलानाम् a-तृप्तः । भेडादीनां संमतो भक्ति-नम्रः पप्रच्छेदं संशयानो ऽग्निवेशः ॥ 59 ॥ 40.59अव् इत्य् आत्रेयाद् आगमाद् आर्थ-सूक्ष्मं 40.59अव् इत्य् आत्रेयाद् आगमय्यार्थ-सूक्ष्मं 40.59ब्व् तत्-सूक्तीनां पेशलानाम् a-तृप्तः दृश्यन्ते भग-वन् के-चिद् आत्म-वन्तो ऽपि रोगिणः । द्रव्योपस्थातृ-संपन्ना वृद्ध-वैद्य-मतानुगाः ॥ 60 ॥ क्षीयमाणामय-प्राणा विपरीतास् तथा 'परे । हिता-हित-विभागस्य फलं तस्माद् a-निश्चितम् ॥ 61 ॥ किं शास्ति शास्त्रम् अस्मिन् इति कल्पयतो ऽग्निवेश-मुख्यस्य । शिष्य-गणस्य पुनर्वसुर् आचख्यौ कार्त्स्न्यतस् तत्-त्वम् ॥ 62 ॥ 40.62द्व् आचक्षे कार्त्स्न्यतस् तत्-त्वम् न चिकित्सा-चिकित्सा च तुल्या भवितुम् अर्हति । विनापि क्रियया स्वास्थ्यं गच्छतां षो-डशांशया ॥ 63 ॥ आतङ्क-पङ्क-मग्नानां हस्तालम्बो भिषग्-जितम् । जीवितं म्रियमाणानां सर्वेषाम् एव नौषधात् ॥ 64 ॥ 40.64द्व् सर्वेषाम् एव नौषधम् न ह्य् उपायम् अपेक्षन्ते सर्वे रोगा न चान्य-था । उपाय-साध्याः सिध्यन्ति ना-हेतुर् हेतु-मान् यतः ॥ 65 ॥ 40.65द्व् नो '-हेतुर् हेतु-मांस् ततः यद् उक्तं सर्व-संपत्ति-युक्तयापि चिकित्सया । मृत्युर् भवति तन् नैवं नोपाये ऽस्त्य् अन्-उपाय-ता ॥ 66 ॥ 40.66द्व् नोपायेष्व् अन्-उपाय-ता अपि चोपाय-युक्तस्य धी-मतो जातु चित् क्रिया । न सिध्येद् दैव-वैगुण्यान् न त्व् इयं षो-डशात्मिका ॥ 67 ॥ 40.67अव् अप्य् एवोपाय-युक्तस्य 40.67च्व् न सिद्धिर् दैव-वैगुण्यान् 40.67द्व् न न्व् इयं षो-डशात्मिका कस्या-सिद्धो ऽग्नि-तोयादिः स्वेद-स्तम्भादि-कर्मणि । न प्रीणनं कर्षणं वा कस्य क्षीरं गवेधुकम् ॥ 68 ॥ 40.68च्व् न प्रीणनं कर्शनं वा 40.68द्व् कस्य क्षीर-गवेधुकम् कस्य mëÃtmaguptÃdau वृष्य-त्वे नास्ति निश्चयः । विण्-मूत्र-करणाक्षेपौ कस्य संशयितौ यवे ॥ 69 ॥ 40.69अव् कस्य mëÃtmaguptÃdyair 40.69ब्व् वृष-त्वे नास्ति निश्चयः विषं कस्य जरां याति मन्त्र-तन्त्र-विवर्जितम् । कः प्राप्तः कल्य-तां पथ्याद् ऋते रोहिणिकादिषु ॥ 70 ॥ 40.70च्व् कः प्राप्तः कल्प-तां पथ्याद् अपि चा-काल-मरणं सर्व-सिद्धान्त-निश्चितम् । महतापि प्रयत्नेन वार्यतां कथम् अन्य-था ॥ 71 ॥ चन्दनाद्य् अपि दाहादौ rƬham आगम-पूर्वकम् । शास्त्राद् एव गतं सिद्धिं ज्वरे लङ्घन-बृंहणम् ॥ 72 ॥ चतुष्-पाद्-गुण-संपन्ने सम्यग् आलोच्य योजिते । मा कृथा व्याधि-निर्घातं विचिकित्सां चिकित्सिते ॥ 73 ॥ 40.73अव् चतुष्-पाद्-गुण-संपूर्णे 40.73च्व् मा कृथा व्याधि-निर्घाते एतद् धि मृत्यु-पाशानाम् a-काण्डे छेदनं दृढम् । रोगोत्त्रासित-भीतानां रक्षा-सूत्रम् a-सूत्रकम् ॥ 74 ॥ एतत् तद् अमृतं साक्षाज् जगद्-आयास-वर्जितम् । याति हालाहल-त्वं तु सद्यो दुर्-भाजन-स्थितम् ॥ 75 ॥ 40.75अव् एतद् वेदामृतं साक्षाज् 40.75ब्व् जगत्य् आयास-वर्जितम् 40.75च्व् याति हालाहल-त्वं च a-ज्ञात-शास्त्र-सद्-bhÃvä छास्त्र-मात्र-परायणान् । त्यजेद् दूराद् भिषक्-पाशान् पाशान् वैवस्वतान् इव ॥ 76 ॥ 40.76च्व् विवर्जयेद् भिषक्-पाशान् भिषजां साधु-वृत्तानां भद्रम् आगम-शालिनाम् । अभ्यस्त-कर्मणां भद्रं भद्रं bhadrÃbhilëiïÃm || 77 || 40.77ब्व् बहु-धागम-शालिनाम् 40.77ब्व् भद्रम् आगम-शीलिनाम् 40.77च्व् अभ्यस्त-कर्मणां सिद्धिर् इति तन्त्र-गुणैर् युक्तं तन्त्र-दोषैर् विवर्जितम् । चिकित्सा-शास्त्रम् a-खिलं व्याप्य यत् परितः स्थितम् ॥ 78 ॥ 40.78ब्व् तन्त्र-दोष-विवर्जितम् 40.78द्व् व्यापठ्य परितः स्थितम् विपुला-मल-विज्ञान-महा-मुनि-मतानुगम् । महा-सागर-गम्भीर-संग्रहार्थोपलक्षणम् ॥ 79 ॥ 40.79अव् विपुला-मल-विज्ञानं 40.79च्व् महा-सागर-गम्भीरं 40.79च्व् महा-मुनि-मतानुगम् 40.79द्व् संग्रहार्थोपलक्षणम् 40.79द्व् संग्रहार्थोपलक्षकम् अष्टाङ्ग-वैद्यक-महोदधि-मन्थनेन यो ऽष्टाङ्ग-संग्रह-महामृत-राशिर् आप्तः । तस्माद् अन्-अल्प-फलम् अल्प-समुद्यमानां प्रीत्य्-अर्थम् एतद् उदितं पृथग् एव तन्त्रम् ॥ 80 ॥ 40.80ब्व् यो ऽष्टाङ्ग-संग्रह-महामृत-सार-तुल्यः 40.80द्व् प्रीत्य्-अर्थम् एवम् उदितं पृथग् एव तन्त्रम् इदम् आगम-सिद्ध-त्वात् प्रत्यक्ष-फल-दर्शनात् । मन्त्र-वत् संप्रयोक्तव्यं न मीमांस्यं कथञ्-च-न ॥ 81 ॥ 40.81अव् इदम् आगम-शुद्ध-त्वात् 40.81द्व् न मीमांस्यं कदा-च-न दीर्घ-जीवितम् आरोग्यं धर्मम् अर्थं सुखं यशः । पाठावबोधानुष्ठानैर् अधिगच्छत्य् अतो ध्रुवम् ॥ 82 ॥ 40.82अव् दीर्घं जीवितम् आरोग्यं एतत् पठन् संग्रह-बोध-शक्तः स्व्-अभ्यस्त-कर्मा भिषग् a-प्रकम्प्यः । आकम्पयत्य् अन्य-विशाल-तन्त्र-कृताभियोगान् यदि तन् न चित्रम् ॥ 83 ॥ 40.83च्व् यः कम्पयत्य् अन्य-विशाल-तन्त्र- यदि चरकम् अधीते तद् ध्रुवं सुश्रुतादि-प्रणिगदित-गदानां नाम-मात्रे ऽपि बाह्यः । अथ चरक-विहीनः प्रक्रियायाम् a-क्लिन्नः किम् इव खलु करोतु व्याधितानां वराकः ॥ 84 ॥ 40.84ब्व् -प्रणिगदित-गदानां नाम-मात्रेण बाह्यः 40.84ब्व् -प्रतिगदित-गदानां नाम-मात्रे ऽपि बाह्यः 40.84द्व् किम् इह खलु करोतु व्याधितानां वराकः अभिनिवेश-वशाद् अभियुज्यते सु-भणिते ऽपि न यो दृढ-mƬhaka÷ | पठतु यत्न-परः पुरुषायुषं स खलु वैद्यकम् आद्यम् a-निर्विदः ॥ 85 ॥ वाते पित्ते श्लेष्म-शान्तौ च पथ्यं तैलं सर्पिर् माक्षिकं च क्रमेण । एतद् ब्रह्मा bhëatÃæ ब्रह्म-जो वा का निर्-मन्त्रे वक्तृ-भेदोक्ति-शक्तिः ॥ 86 ॥ 40.86च्व् एतद् ब्रह्मा bhëate ब्रह्म-जो वा अभिधातृ-वशात् किं वा द्रव्य-शक्तिर् विशिष्यते । अतो मत्सरम् उत्सृज्य माध्यस्थ्यम् अवलम्ब्यताम् ॥ 87 ॥ 40.87अव् अभिधातुर् वशात् किञ्-चिद् ऋषि-प्रणीते प्रीतिश् चेन् मुक्त्वा चरक-सुश्रुतौ । भेडाद्याः किं न पठ्यन्ते तस्माद् ग्राह्यं सु-bhëitam ॥ 88 ॥ हृदयम् इव हृदयम् एतत् सर्वायुर्-वेद-वाङ्-मय-पयो-धेः । कृत्वा यच् छुभम् आप्तं शुभम् अस्तु परं ततो जगतः ॥ 89 ॥