Susena: Ayurvedamahodadhau Annapanavidhi
Based on the ed. by S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60).


Input by Klaus Wille (28.03.15)
[GRETIL-Version vom 7.9.2015]




REFERENCES (in curly brackets {...}):
Rājanighaṇṭu = Narahari Paṇḍita [alias Nṛsiṃha]. Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi], Calcutta 1933 : Siddheśarayantra (GRETIL)

Aṣṭāṅgahṛdaya = A machine-readable transcription of the Aṣṭāṅgahṛdaya by Vāgbhaṭa, Copyright 1997 R.P. Das and R.E. Emmerick (GRETIL)

Bhāvamiśra: Bhāvaprakāśa = idem, ed. Benares 1947 (GRETIL).



BOLD for pagination of Venkatasubrahmanya Sastri'; edition





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








// āyurvedamahodadhiḥ //

annapānavidhiḥ

... ṇī mūtramalādikānāṃ jātā janitrīva harītakī nṛṇām // 5 //
grīṣme tulyaguḍāṃ sasaindhavayutāṃ meghāc ca varṣāgame
tulyāṃ śarkarayā śaradyamalayā (śuṇṭhyā) yuñjayāt tuṣārāgame /
pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitā
rājan bhakṣa (bhuṅkṣva) harītakīm iva rujo naśyantu te śatravaḥ // 6 //
avyāyāmaratā vasantasamaye grīṣme vyavāyapriyāḥ
saktāḥ prāvṛṣi palvalāmbhasi nave kūpodake dveṣiṇaḥ /
kaṭvamloṣṇaratāḥ śaraddadhibhujo hemantanidrālasāḥ
śītāmbhaḥparigāhinas tu śiśire naśyantu te śatravaḥ // 7 //

atha pānīyavargaḥ

svādu pākarasaṃ śītaṃ tridoṣaśamanaṃ tathā /
pavitram atipathyaṃ ca gaṅgāvāri manoharam // 8 //
proktaṃ svādu svaccham atyantarucyaṃ pathyaṃ pākyaṃ pācanaṃ pāpahāri /
tṛṣṇāmohadhvaṃsanaṃ cātimedhyaṃ prajñāṃ dhatte vāri bhāgīrathīyam // 9 //

itigāṅgaṃ /

(Ap 2)
tasmāt kiṃcid gurutaraṃ svādu pittāpahaṃ param /
vātalaṃ vahnijananaṃ rūkṣaṃ ca yamunājalam // 10 //

iti yāmunam /

atisvacchaṃ praśastaṃ ca śītalaṃ laghu lekhanam /
pittaśleṣmapraśamanaṃ nārmadaṃ sarvarogajit // 11 //

iti nārmadaṃ

kaṇḍūkuṣṭhapraśamanaṃ vahnisaṃdīpanaṃ param /
pācanaṃ vātapittaghnaṃ vāri godāvarībhavam // 12 //
pittārtiraktārtisamīrahāri kuṣṭhādiduṣṭāmayadoṣahāri /
pathyaṃ paraṃ dīpanapāpahāri godāvarīvāri tṛṣānivāri // 13 //

iti godāvaryāḥ /

rūkṣaṃ ca śītalaṃ vāri vātaraktaprakopanam /
kiñcil laghutaraṃ svādu kṛṣṇaveṇyās samudbhavam // 14 //

iti kṛṣṇaveṇyāḥ /

kāverīsalilaṃ pathyamāmaghnaṃ balavarṇakṛt /
āgneyam atiśītaṃ ca dadrukuṣṭhaviṣāpaham // 15 //

iti kāveryāḥ /

tridoṣaśamanaṃ pathyaṃ svādu hṛdyaṃ ca jīvanam /
bhramaghnaṃ ca pipāsāghnaṃ divyaṃ vāri manoharam // 16 //

iti akālajaladaṃ /

madhyamāntaradigjātāḥ laghvyo doṣatrayāpahāḥ /
dakśiṇeyā mahānadyaḥ pittaśleṣmavināśanāḥ //

(Ap 3)
pathyāś cottaradigjātā laghvyo doṣatrayāpahāḥ /
pūrvadeśodbhavā nadyaḥ sadyo vātakaphāpahāḥ /
paścimāḥ pittalotsargāḥ kaphavātavināśanāḥ // 17 //
iti saṃkṣepataḥ proktā nadyaḥ sūkṣmāś ca saṃprati /
sāmudram udakaṃ visraṃ sakṣāraṃ sarvadoṣakṛt // 18 //
acakṣuṣyaṃ madatplīhagulmodāvartanāśanam /

atha aṣṭavidhajalalakṣaṇam /

divyādīnāṃ pravakṣyāmi guṇadoṣān vicārataḥ // 19 //
divyāntarikṣaṃ nādeyaṃ kaupaṃ caudeyasārasam /
tāḍāgam audbhidaṃ śailaṃ jalam aṣṭavidhaṃ smṛtam // 20 //
śaratpayodanirmuktamahāvaiḍūryasaṃnibham /
sarvadoṣāpahaṃ svādu divyam ity ucyate jalam // 21 //
prāvṛṭjaladanirmuktam avyaktasvādulakṣaṇam /
vāri sphāṭikasaṃkāśamāntarikṣam iti smṛtam // 22 //
nadyāḥ śailaprasūtāyāḥ gomedakamaṇiprabham /
praśastabhūmibhāgasthaṃ jalaṃ nādeyam ucyate // 23 //
bhūmyutkhātasamudbhūtaṃ mahāśailasamudbhavam /
vimalaṃ madhuraṃ svādu kaupaṃ jalam udāhṛtam // 24 //
svayaṃ dīrṇaśilākhanne (cchanne) nīlotpaladalaprabham /
latāvitānasaṃchannaṃ caudeyam iti saṃjñitam // 25 //
ānūpadeśajaṃ vāri sārasaṃ guru picchalam /
madhuraṃ śleṣmajananaṃ smṛtaṃ vātādikopanam // 26 //
(Ap 4)
nadyāḥ śailavarād vāpi bhūtam ekāṃtasaṃsthitam /
latāvitānasaṃchannaṃ tāḍāgam iti saṃjñitam // 27 //
praśastabhūmibhāgasthaṃ naikasaṃvatsaroṣitam /
kaṣāyamadhuraṃ svādu audbhidaṃ salilaṃ smṛtam // 28 //
śailasānusamudbhūtaṃ spṛṣṭaṃ vātahimātapaiḥ /
laghu śītāmalaṃ svādu smṛtaṃ prasravaṇaṃ jalam // 29 //
etāhi (ni) mahiṣāśvoṣṭragomṛgājagajādibhiḥ /
adūṣitāni pātreṣu mṛṇmayeṣu vinikṣipet // 30 //
sarvam ākāśajaṃ vāri svāduto hy anumīyate /
pārthivaṃ hi rasāmijñair bhūmibhāgena lakṣyate // 31 //
raktakāpotapītābhaṃ pāṇḍu śvetāsiteṣu ca /
kaṭvamlatiktakaṃ kṣāraṃ kaṣāyamadhurādibhiḥ // 32 //

atha nādeyādīnāṃ guṇāḥ

nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghulekhanam /
tāḍāgaṃ vātalaṃ svādu kaṣāyaṃ kaṭupāki ca // 33 //
vātaśleṣmaharaṃ vāpyaṃ sakṣāraṃ kaṭu pittalam /
cauṇḍayam agnikaraṃ rūkṣaṃ madhuraṃ kaphakṛt tathā // 34 //
kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam /
sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ vātajit tathā // 35 //
madhuraṃ pittaśamanam avidāhy audbhidaṃ smṛtam /
kedāraṃ madhuraṃ pāke gurudoṣavipākalam (proktaṃ vipāke guru doṣalam) // 36 //
(Ap 5)
tadvat pālvalam uddiṣṭaṃ viśeṣād doṣalaṃ ca tat /
sarvadoṣaharaṃ hṛdyaṃ niravadyaṃ ca jāṅgalam // 37 //
kaupaṃ jalaṃ ca tṛṣṇāghnaṃ śramaghnaṃ prītivardhanam /
(ānūpaṃ śleṣmalaṃ proktaṃ medodoṣavivardhanam /)
dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu // 38 //

iti jāṃgalānūpasādhāraṇodakaṃ /

atha ṛtumedena jalapānavidhiḥ

kaupaṃ prasravaṇaṃ vasantasamaye grīṣme tad evocitaṃ
kāle vā nabhavṛṣṭideśyam athavā kaupaṃ ghanānāṃ punaḥ /
nīhāre sarasītaḍāgaviṣayaṃ sarvaṃ śaratsaṃgame
sevyaṃ sūryasitāṃśuraśmipavanavyādhūtadoṣa 'payaḥ // 39 //
avyaktarasagandhaṃ yat śastaṃ vātātapāpaham /
pavitram ambu tat pathyaṃ anyatra (kva) kathitaṃ pibet // 40 //
gharmasūryendusaṃsiktamahorātrāt saraṃ yajet?

atha uṣṇāmbuguṇāḥ

tac cāvyaktarasaṃ himaṃ laghutaraṃ gharmāṃbu mūrchāpahaṃ
ṛṣlo (?) ṣmātapa (tṛṭśleṣmāmaya) mohahaṃ śramaharaṃ tandrātinidrāpahaṃ
hṛdyaṃ svādu vicitradaṃ smṛtikaraṃ dāhaughavicchedi? (danaṃ)
itthaṃ deham alāyuṣor dhṛtikaraṃ saṃjīvanaṃ jīvanam // 41 //

atha ninditajalalakṣaṇaṃ

viṇmūtratṛṇanīlikāviṣayutaṃ taptaṃ dhanaṃ phenilaṃ
dantagrāhyam anārtavaṃ salavaṇaṃ śaivālakaiḥ saṃbhṛtam /
(Ap 6)
lūtājantuvimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ
candrārkāṃśusugopitaṃ ca na piben nīraṃ sadā doṣalam {cf. Rājanighaṇṭu 14.56} // 45 //

atha sevyajalalakṣaṇaṃ

prasannaṃ svādu hṛdyaṃ ca pathyaṃ saṃtarpaṇaṃ laghu /
ekapradeśajaṃ sevyaṃ sadā paryāpitaṃ jalam // 43 //

atha niśānte jalapānaguṇāḥ

kāsaśvāsātisārajvarakiṭibhakaṭīkoṣṭhapṛṣṭhagrahādīn
mūtragrāhodarārśaḥśvayathukṛmivamīn karṇanāsākṣirogān /
ye cānye vātapittakṣayakaphajakṛtā vyādhayaḥ santi jantoḥ
tāṃs tān abhyāsayogād apaharati payaḥpānam ante niśāyāḥ // 44 //
aṃbhasaś culakān aṣṭau pibed anudinaṃ naraḥ /
navanāgabalo bhūtvā jīved varṣaśataṃ sudhīḥ // 45 //

atha ghrāṇapītodakaguṇāḥ

vigataghananiśīthe prātar utthāya nityaṃ
pibati khalu naro yo ghrāṇarandhreṇa vāri /
sa bhavati matipūrṇaś cakṣuṣā tārkṣyayukto (tulyo)
valipalitavihīnas sarvarogair vimuktaḥ // 46 //

atha netrarakṣāyai jalopayogavidhiḥ

śītāmbupūritamukhaḥ prativāsaraṃ yaḥ kālatraye 'pi nayanadvitayaṃ jalena /
āsiñcati dhruvam asau na kadācid akṣirogavyathāvidhuratāṃ bhajate manuṣyaḥ // 47 //
(Ap 7)
nādeyaṃ navamṛdghaṭapraṇihitaṃ santaptam arkāṃśubhiḥ
rātrau saṃpratijuṣṭam indukiraṇair mandānilāndolitam {cf. Rājanighaṇṭu 14.54ab} /
śītaṃ bhinnamaṇiprabhaṃ laghutayā nāstīti śaṅkāvahaṃ
pāṭalyutpalaketakīsurabhitaṃ saṃsevayed vāri tat // 48 //
re re rudrajaṭāṭavīparisakhyālolabhasmāvilaṃ
pronmañjatsurasundarīkucataṭasphāracchalacchīkaram /
dhārādhautakarālitāṃbaratanuṃ (?) niḥśeṣapāpāpahaṃ
gāṅgaṃ tuṅgataraṅgabhaṅgagahanaṃ pānīyam ānīyatām // 49 // ? // 50 //

atha śṛtoṣṇajalaguṇāḥ

pathyaṃ dīpanapācanaṃ laghutaraṃ saśvāsakāsāpahaṃ
hikkādhmānanavajvarāmaśamanaṃ śleṣmāpahaṃ vātajit /
saṃśuddhodaravastiśuddhikaraṇaṃ hṛtpārśvaśūlāpahaṃ
gulmārocakapīnase nigaditaṃ kaṇṭhyaṃ śṛtoṣṇaṃ jalam // 51 //
pittottare pittaroge pittāsṛkkaphapittayoḥ /
mūrchārchardijvare dāhe (tṛṣṇā) ṛṣmātīsārapīḍite // 52 //
dhātukṣīṇe viṣārte ca sannipāte viśeṣataḥ /
śastaṃ śoṣe 'kṣiroge ca śṛtaṃ śītaṃ jalaṃ sadā // 54 // (3 ?)

atha pānakālabhedena vāriṇo guṇāḥ

chatrāmṛtaṃ viṣaṃ vajraṃ catvāro vāriṇo guṇāḥ /
bhuktvā tadaiva pratyūṣe abhukte bhojanaiḥ saha // 55 //
ajīrṇaṃ jīrayaty āśu pītam uṣṇodakaṃ niśi /
varṣāsu na jalaṃ grāhyaṃ nādeyaṃ bahudoṣakṛt // 57 //

(Ap 8)
atha śṛtodakasya guṇāḥ

kaphe pādāvaśeṣaṃ tu pānīyaṃ laghu dīpanam /
divāśṛtaṃ tu yat toyaṃ rātrau tad gurutāṃ vrajet //
śṛtaṃ śītaṃ tridoṣaghnam uṣitaṃ tac ca doṣakṛt /
tat pādaśeṣaṃ doṣaghnaṃ ardhahīnaṃ tu vātajit // 57 //
rātrau śṛtaṃ tu divase gurutvam api gacchati /

atha pārśvaśūlādau śītāmbupānaniṣedhaḥ

pārśvaśūle pratiśyāye vātaroge galagrahe // 58 //
ādhmāne stimite koṣṭhe sadyaḥśuddhe navajvare /
hikkāyāṃ snehapitte ca śītāmbu parivarjayet // 59 //

atha gulmādau alpajalapānavidhiḥ

gulmārśognahaṇīkṣaye ca jaṭhare mandānalādhmātake
śophe pāṇḍugalagrahe ca jagade (vraṇagade) mohe (mehe) ca netrāmaye /
vātārucyatisārake kaphayute kuṣṭhapratiśyāyake
uṣṇaṃ vāri suśītalaṃ śṛtahimaṃ svalpaṃ prapeyaṃ jalam // 60 //
nirāmotijarā (bhojanā) darvāk pibed vāri suśītalam /
ajīrṇe tu pibed vāri śītalaṃ svecchayā punaḥ //

atha nirvāpitodakaguṇāḥ

taptāyaḥpiṇḍasaṃyuktaṃ loṣṭanirvāpitaṃ jalam /
sarvadoṣaharaṃ pathyaṃ sadā vairujyakārakam //

(Ap 9)
atha vāriṇaḥ praśaṃsā /

kvacid uṣṇaṃ kvacic chītaṃ kvacit kvathitaśītalam /
kvacid bheṣajasaṃyuktaṃ kvacid vāri nivāryate {cf. Rājanighaṇṭu 14.80} //
tṛṣito moham āyāti mohāt prāṇān vimuñcati /
tasmāt svalpaṃ ca dātavyaṃ na kvacid vāri vāryate // 65 //
pānīyaṃ prāṇināṃ prāṇā viśvam eva hi tan mayam /
ato 'tyantavidhāne 'pi na kvacid vāri vāryate // 66 //
mūrchāpittoṣṇadāheṣu vidhare (pittarakte) madātyaye /
bhramaklamaparīteṣu tamake vāri śītalam //
pibed ghaṭasahasrāṇi yāvannāstamito raviḥ /
astaṃ gate divānāthe bindur eko ghaṭāyate // 68 //
ajīrṇe cauṣadhaṃ vāri jīrṇe vāri balapradam /
bhojane cāmṛtaṃ vāri rātrau vāri viṣopamam // 62 //
atyambupānān na vipacyate 'nnaṃ nirambupānāc ca sa eva doṣaḥ /
tasmān naro vahnivivardhanāya muhurmuhur vāri pibed abhūri // 70 //
kṣudhāsaṃśuṣkahṛtkaṇṭhaḥ prathamaṃ kabalān bahūn /
na bhukte prapibed ambu śītalaṃ mātrayā yutam // 71 //
tena hṛtkaṇṭhaśuddhiḥ syāt sukhenānnaṃ pataty adhaḥ /
snigdhayuktaṃ ca yad bhaktaṃ tatas saṃtarpaṇaṃ bhavet // 72 //
(Ap 10)
ādau dravaṃ samaśnīyāt tatrāmbu na pibed bahu /
madhye tu kathinaṃ bhuṅkte yatheṣṭaṃ śasyate jalam // 73 //
prāk dravaṃ puruṣo 'śnīyāt madhye tu kathināśanaḥ /
ante punar dravāśī tu vastyārogye (?) na muṃcati // 74 //
tathaiva bhojanasyānte pītam ambu balapradam /
dravyaṃ prayāti bhuktānte kin tu tanmātrayā pibet // 75 //
ādau jalaṃ vahnivināśakāri paścāt tadante kaphabṛṃhaṇaṃ ca /
madhye tu pītaṃ samatāsukhaṃ ca tasyābhiyogo 'bhimatas sakṛc ca // 76 //
amṛtaṃ viṣam iti salilaṃ cedaṃ niṣṭhā (vidyā) d atividitatatvārthaḥ /
yuttayā sevitam amṛtaṃ viṣam etad ayuktitaḥ pītam // 77 //
pūrayed bhāgayugalaṃ kukṣeś cānnena susthitaḥ /
jalenaikaṃ caturthe ca vāyusaṃcāraṇāya vai // 78 //
grāse grāse tu pātavyaṃ śītalaṃ vāri sarvadā /
bahuvāriyutaṃ cānnam agniṃ pacati satvaram // 79 //
tasmād ādāv atisvalpaṃ madhye ca tṛptidāyakam /
mātrayā ca pibed ante na rogair bādhyate naraḥ // 80 //
vāsitaṃ nūtanaiḥ puṣpaiḥ pāṭalīcampakādibhiḥ //
pathyaṃ sugandhi hṛdyaṃ ca śītalāmbu sadā pibet // 81 //
(Ap 11)
sugamaṃ yat sarovālaśakalair adhivāsitam /
karpūreṇa ca yat toyaṃ tat peyaṃ sarvadā nṛṇām // 82 //
grīṣme śaradi pātavyaṃ svecchayā salilaṃ naraiḥ /
anyadā kalpamaidhete (svalpam evaitad) vātaśleṣmabhayāt pibet // 83 //
anye (anne) nāpi vinā jantuḥ prāṇān saṃdhārayec ciram /
toyābhāve pipāsārtaḥ kṣaṇāt prāṇair vimucyate // 84 //
ādimadhyāvasāne ca bhojane payasā yute /
kṛśaṃ sādhyaṃ (kārśyaṃ sābhyaṃ) tathā sthaulyaṃ bhavanti kramaśo guṇāḥ // 85 //
pānīyaṃ pānīyaṃ śaradi vasante ca pānīyam /
nādeyaṃ nādeyaṃ śaradi vasante ca nādeyam // 86 //
ity āyur vedamahodadhau śrīsuṣeṇakṛtau pānīyaguṇāḥ samāptāḥ //

atha kāṣṭhataptodakavargaḥ /

gandharvahastakāṣṭhaiś ca taptaṃ vāri prapūjitam
alakṣmīraktapittaghnaṃ doṣāṇāṃ ca prasādanam // 1 //
bhallātakaiś ca kāṣṭhaiś ca taptaṃ vāri śubhodakam /
vātaśleṣmaharaṃ pathyaṃ vīryatejovivardhanam // 2 //
pālāśodumbarodbhūtakāṣṭhataptaṃ śubhaṃ jalam /
vraṇakaṇḍūharaṃ cāsṛkbalavīryavivardhanam // 3 //
jambūkapitthāmrajaiḥ kāṣṭhaiḥ taptaṃ vāri taḍāgajam /
medhābalapradaṃ vīryakṛmidoṣavināśanam // 4 //
(Ap 12)
dumbarīkāṣṭhajais toyaṃ tāpyaṃ vāpīsamudbhavam /
kaphahṛt tac ca nirdiṣṭaṃ doṣāṇāṃ ca vināśanam // 5 //
kāṣṭhaiḥ khadirajais taptaṃ raktapittavināśanam /
āpyāyanakaraṃ grīṣme śreṣṭham uktam idaṃ jalam // 6 //
kadambanimbajais taptaṃ saritsamudrajaṃ jalam /
pathyaṃ doṣaharaṃ kaṇḍūraktapittavināśanam // 7 //
dhātrīdāruśṛtaṃ taptaṃ malakṣālanayodakam /
vātapittaharaṃ śreṣṭhaṃ rasāyanakaraṃ param // 8 //
puṣkarassa (madhukasya) ca kāṣṭhaiś ca taptaṃ kūpodbhavodakam /
vātapittaharaṃ śreṣṭhaṃ rasāyanakaraṃ param // 9 //
(grahaṇīpāṇḍuhṛtkāsaśvāsahṛtparamaṃ hitaṃ /)
karpūra (karkandhu) dārusaṃbhūtataptam uṣṇodakaṃ śubham (nādeyam udakottamam /)
jaṭharāgneś ca sadanaṃ suśrutena pradarśitam // 10 //
sallakīśākaniryāsakāṣṭhaiś cāpi pṛthak pṛthak /
taptaṃ nirjharajaṃ vāri nāmayān janayed varam (rogān saṃjanaded bahūn) // 11 //
vaṭaiś cārjunakāṣṭhaiś ca saṃtataṃ tāpitaṃ jalam /
balamedhāprajananaṃ (ā) maitreyeṇa pradarśitam // 12 //
tarkārī vātahaṃtrī ca kaṇḍūtvagdoṣavardhanam /
vano (navo)dakaṃ susaṃtaptaṃ malānāṃ kṣālane hitam // 13 //

// iti kāṣṭhataptodakavargaḥ //

(Ap 13)
atha bhājanabhadena guṇāviśeṣāḥ /

hemapātre ca susvādu vipāke śītalaṃ madhu /
tridoṣaśamanaṃ vīryabalamedhākaraṃ śubham // 1 //
trapupātrodakaṃ yac ca picchalaṃ madhuraṃ rase /
vīrye kaphapradaṃ cāgniśakṛnmārutavardhanam // 2 //
ghoṣapātre yad udakaṃ vipāke kaṭukaṃ guru
pittaśleṣmapradaṃ vṛddhe yathākālaṃ balāya ca (vṛddhau vyathākālānurūpitam) // 3 //
dhārāpātapayaḥpānaṃ ghrāṇopari suśītalam
śvasebanānnapatayo (āsecanaṃ ca nayane) tridoṣaśamanaṃ hitam // 4 //
tāmrabhājanake vāri soṣṇaṃ svāde sakṛtkaṭu /
pittānilapradaṃ vṛddhe śakṛnmārutanāśanam (kopanam) // 5 //
rītikāpacitaṃ toyaṃ kaṭu śleṣmavināśanam /
pittalaṃ sakaṭūṣṇaṃ ca meharogavivardhanam // 6 //
lohabhājanasaṃsthaṃ ca payaḥ pānaṃ ca dūṣitam /
raktapittaha(ka)raṃ kaṇḍūtridoṣaśamanaṃ param (madadoṣāgnikārakam) // 7 //
lohabhājanasaṃtaptaṃ kaṇḍūmandāgnikārakam /
malānāṃ recane coktam āśayakṣālane hitam // 8 //
madhūdumbarapātreṇa tāpitaṃ codakottamam /
vapuḥ kāntipradaṃ pitte (proktaṃ) vahnimāndyakaraṃ sakṛt (ca tat) // 9 //
(Ap 14)
bhājane mṛnmaye taptaṃ malānāṃ kṣālane hitam
dhātusāmyakaraṃ vīryabalaujaḥparivardhanam // 10 //

// ity āyurvedamahodadhau suṣeṇakṛte bhājanādhivāsavidhiḥ //


idānīṃ kṣīraguṇāḥ kathyante //
tatrāpi gavyamāhiṣayor eva sadopayogitvāt
tayor eva prathamaṃ svarūpaṃ vicāryate //
gavyaṃ himaṃ medhyatama hi dugdhaṃ prāṇapradaṃ pittasamīraṇaghnam /
rasāyanaṃ varṇakaraṃ mukeśyaṃ ārogyahetuḥ satataṃ narāṇām // 1 //
kṣīraṃ sākṣāt* jīvanaṃ janmasāhyā(tmyā)t tad dhāroṣṇaṃ gavyam āyuṣyam uṣṇam /
prātaḥ sāyaṃ grāmyadharmāvasāne bhukte paścād okasātmyaṃ karoti // 2 //

atha gavāṃ varṇaviśeṣe kṣīraguṇaviśeṣāḥ /

gavāṃ sitānāṃ vātaghnaṃ kṛṣṇānāṃ pittanāśanam /
kaphaghnaṃ raktavarṇānāṃ trīn hanti kapilāda(pa)yaḥ // 3 //
śītalaṃ madhuraṃ snigdhaṃ vātapittaharaṃ param /
vṛṣyam ojaskaraṃ hṛdyaṃ śleṣmaghnaṃ ca rasāyanam // 4 //
(Ap 15)
pāke svādurasaṃ medhyaṃ kṣayakṣīṇabalapradam
śvāsakāsapraśamanaṃ śramatrayamadāpaham // 5 //
jīrṇajvare mūtrakṛcchre raktapitte ca śasyate /
gavyaṃ payaḥ pavittraṃ ca balapuṣṭiprakārakam // 6 //
śreṣṭhaṃ cākṣayyam āyuṣyaṃ kāntilāvaṇyakārakam /
payo gavyaṃ teṣāṃ bhra(śra)marudhirapittaśramamada
kṣayālakṣmīgulmapradaragarapāṇḍvāmayaharam /
śakṛcchreṣmajvara (?) śvayathuplīhaśamanaṃ
tṛṣāmedomurcchājvaram anilam apy āśu śamayet // 7 //

atha bhājanaviśeṣe guṇaviśeṣāḥ /

tāmre vātaharaṃ kṣīraṃ sauvarṇe pittanāśanam /
raupye śleṣmaharaṃ caiva kāṃsye raktaprasādanam // 8 //

iti gokṣīram //

atha mahiṣīkṣiram /

māhiṣaṃ balavarṇaujo nidrābhukta(śukra)balanadam /
tīkṣṇāgniśamanaṃ svādu rase pāke ca puṣṭidam // 1 //
vyāyāmaśrāntadehasya śramaghnam anilāpaham /
niṣkāmasyāpi vṛddhasya strīṣu kāmapradāyakam // 2 //
balinas taruṇasyāpi viśeṣāt kāmadāyakam /

iti māhiṣam //

atha ajākṣīram /

ajānām alpakāma(ya)tvāt kaṭutiktaniṣevaṇāt /
nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ // 1 //
(Ap 16)
ājam agnibalakṛt kṣayakāmaśvāsahṛccalaharaṃ paramaṃ tat /
raktapittaharam āśv atisāre raktaje ca kathitaṃ hitam eva // 4 [sic!] //

atha uṣṭrīkṣīram /

uṣṭrīkṣīraṃ suptiśophāpahāraṃ pittaśleṣmātyarśasā ca praśastam /
ānāhaghnaṃ codarāṇāṃ praśastaṃ jantughnaṃ vai śasyate sarvakālam // 5 //

atha aśvākṣīram /

uṣṇam aikaśaphaṃ balyaṃ śvāsa (śākhā) vātāpahaṃ payaḥ /
madhurāmla (rasaṃ) karaṃ rūkṣaṃ lavaṇānurasam laghu // 6 //

(kharāśvākṣīram)

atha strīstanyam /

mānuṣyaṃ(ṣaṃ) madhuraṃ stanyaṃ kaṣāyānurasaṃ himam /
nasyāś cotanapathyaṃ ca jīvanaṃ laghu dīpanam // 7 //

atha hastinīkṣīram /

hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru /
snigdhaṃ (sthai) dhairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam {cf. Rājanighaṇṭu 15.15} //

(Ap 17)
atha payaḥsāmānyaguṇāḥ /

payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam /
tad evāsyataraṃ (tiśṛtaṃ) vidyāt gurutarpaṇabṛṃhaṇam // 8 //
varjayitvā striyāḥ stanya āmam eva hi khāṇḍitam /
dharoṣmam amṛtaṃ kṣīraṃ viparītam ato cyate ('nyathā) // 9 //

atha ninditadugdham /

aniṣṭagandham amlaṃ ca vivarṇaṃ virasaṃ ca yat /
varjaṃ (rjyaṃ) salavaṇaṃ kṣīraṃ yac ca vigrathitaṃ bhavet /
kṣīraṃ na bhuñjīna (divā) yadi bhuñjīta na svapet /
yadi svapet kṣayaṃ cāyus tasmāt kṣīraṃ divāmṛtam // 11 //

atha dhāroṣṇādiguṇāḥ /

dhāroṣṇam amṛtaṃ pathyaṃ dhārāśītaṃ tridoṣakṛt /
śṛtaṃ śītaṃ tridoṣaghnaṃ śītoṣṇa [śṛtoṣṇaṃ] kaphavātajit // 12 //
athāvikaṃ pathyatamaṃ śṛtoṣṇaṃ mājaṃ payo vai śṛtaśītam eva /
dhārāsuśītaṃ mahiṣīpayaś ca dhāroṣṇam evaṃ hitam eva gavyam // 13 //

anyac ca /
pittaghnaṃ māhiṣaṃ kṣīraṃ vātaghnaṃ cāvikaṃ payaḥ /
vātapittaharaṃ gavyaṃ tridoṣaghnam ajāpayaḥ // 14 //

(Ap 18)
atha prābhātikādidugdhaguṇāḥ /

prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam /
rātrau saumyaguṇatvāc ca vyāyāmābhāvatas tathā // 17 //
divākarābhitaptānāṃ vyāyāmānilasevanāt /
vātapittaharaṃ caiva cākṣuṣyaṃ cāparāhṇikam // 16 //

atha pūrvāhṇādau kṣīrapāne guṇaviśeṣāḥ /

vṛṣyaṃ bṛṃhaṇam agnivṛddhijanakaṃ pūrvāhṇakāle payo
madhyāhne baladāyakaṃ ratikaraṃ kṛcchrāśmarīchedanam /
bāle tv agnikaraṃ kṣaye balakaraṃ vṛddhasya retovahaṃ
rātrau kṣīram anekadoṣaśamanaṃ sevyaṃ sadā prāṇibhiḥ // 17 //
bhuktā ye kaṭutīvracaṇḍavidalā ye cāmlatiktā rasāḥ
rūkṣakṣāravidāhaśoṣakaparā ye cātitāpapradāḥ
kāṣāyāḥ kaṭurūkṣadurjaratarāḥ saṃsevyamānā hasa[thā]t
tat sarvaṃ balakṛt karoti tarasā dugdhaṃ niśāsevitam // 18 //

atha kṣīravikriyākālaniyamaḥ /

muhūrtapañcakād ūrdhvaṃ kṣīraṃ bhajati vikriyām /
tad eva dviguṇe kāle viṣavad dhanti mānavam // 19 //

(Ap 19)
atha dhāroṣṇasya payasaḥ punar guṇakīrtanam /

dhāroṣmaṃ [ṣṇaṃ] pavanaprakopaśamanaṃ dugdhaṃ gavāṃ puṣṭikṛt
pāṇḍuṃ kāmalakaṃ nihanti tarasā kṣīṇorjakṛcchrīkaram /
dāhaṃ dehagataṃ karāṅghranayanajvālāṃ ca piktonnatiṃ
duṣṭāsraṃ kṛśatāṃ kṛśānujanitāṃ kṛcchrādirogān jayet // 20 //

atha kvathitādikṣīrasya pathyatākālavyavasthā /

akvathitaṃ daśa ghaṭikāḥ kvathitaṃ dviguṇāś ca tāḥ payaḥ pathyam
uṣasi ca sarasādyāṃ (?) (koṣṇaṃ ca svarasāḍhyaṃ) yāvat tāvat payaḥ prāśyam // 21 //

atha jvare payasaḥ pathyāpathyatvam /

jīrṇajvare kaphakṣīṇe kṣīraṃ syād amṛtopamam /
tad eva taruṇe pītaṃ viṣavad dhanti mānavam // 22 //
tasmāc chṛtaṃ vāpy aśrutaṃ kṣīraṃ tātkālikaṃ pibet /
caturbhāgajalaṃ dattvā yat tadāvartitaṃ payaḥ // 23 //
tasmāt tad balakṛcchreṣṭhaṃ hitaṃ savarujāpaham /

atha asātmyakṣīrāṇāṃ kṣīrakalpanam /

(yeṣāṃ na sātmyaṃ) etac ca sākṣāt kṣīreṇa pītaṃ cādhmānakārakam // 24 //
teṣām ardhajalaṃ datvā nāgaraṃ pippalīyutam /
āvartayet kṣīraśeṣaṃ tat pītvā sukham āvahet // 25 //

(Ap 20)
atha gavyādidugdhabhedena pānakālānirṇayaḥ /

pūrvāhṇe māhiṣaṃ saśarkaraṃ svecchayā vā?
yeṣāṃ sāmyaṃ sadā bhavet /
(ḥgavyaṃ pūrvāhṇakāle syād aparāhṇe tu māhiṣam
kṣīraṃ saśarkaraṃ pathyaṃ yathāsātmyaṃ ca sarvadāḥ iti pāṭhyam)
ādau madhyāhne vā (tenādau tat tu madhye ca) grāmasyānte kadācana // 26 //
sarvaṃ tan mānaśeṣaṃ (sarvabhojanaśeṣe) tu payaḥ śastaṃ (peyaṃ) sadā naraiḥ /

atha punaḥ śṛtaśītādikṣīraguṇavarṇanam /

pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ tad uṣṇaṃ punaḥ
śītaṃ yat tu na pācitaṃ tad akhilaṃ viṣṭambhadoṣāvaham
dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ
tṛṣyaṃ bṛhaṇam agnivardhanam iti svādu tridoṣāpaham // 27 //

atha annaviṣaiḥ saha dugdhaprāśapratiṣedhaḥ //

kṣīraṃ bhuñjīta godhūmānnena naiva ca naiva ca /
piṣṭānnenāpi nāśnīyān na dadhnā lavaṇena ca // 28 //
na māṣair na ca mudrair vā na guḍena phalena vā /
bhūmikandair na vā śākair matsyamāṃsādibhir na vā // 29 //
atha pāyasasya guṇāḥ /

pāyasaṃ bhakṣayed yuktyā tat pakvaṃ hi samaṃ pibet /
vṛṣyaṃ hṛdyaṃ ca pathyaṃ ca tat pittānalanāśanam // 30 //

(Ap 21)
atha samāgnyāder api trikālapayaḥpānaniṣedhaḥ //

snigdhatvād gauravāj jāḍyāt trikālaṃ na pibet payaḥ /
samāgnir api kiṃ cānyo mandāgnir viṣamo 'thavā // 31 //

tīkṣṇāgnes tu tadanumātiḥ /

tīkṣṇāgninā tu pātavyaṃ dvikālam api māhiṣam /
tasya dhātūn pacaty agnir yadā tena na siñcati // 32 //

atha punaḥ kṣīrapraśaṃsā /

kṣiraṃ [rasaṃ] hitaṃ śreṣṭharasāyanaṃ ca kṣīraṃ vapurvarṇabalāyuṣe ca /
kṣīraṃ hi cāyuṣyakaraṃ narāṇāṃ kṣīraṃ balāsthāpanam uttamaṃ ca // 33 //
kṣīraṃ hi sandīpanapācanīyaṃ kṣīraṃ hi coṣṇaṃ malaśodhanaṃ ca /
kṣīraṃ hi saṃdhānakṛduṣṇaśītaṃ kṣīraṃ kavoṣṇaṃ malanāśānaṃ ca // 34 //

atha matsyādibhiḥ saha kṣīrasevāpratiṣedhaḥ /

matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭham āvahati sevitaṃ payaḥ /
śākajāmbavasurādisevitaṃ mārayaty abudham āśu sarpavat {cf. Rājanighaṇṭu 15.30} // 35 //

(Ap 22)
atha rasaviśeṣaiḥ payaḥpānavidhiḥ //

kṣīreṇa saha bhojyāni na viruddhāni tadyathā /
āmreṣṭā [amleṣv ā]malakaṃ pathyaṃ śarkarā madhureṣu ca // 36 //
paṭolaḥ śāka [tikta] vargeṣu kaṭuke cārdrakaṃ bhajet [paceḥ] //
kaṣāyeṣu yavaś caiva lavaṇeṣu ca saindhavam // 37 //

ity āyurvedamahodadhau suṣeṇakṛte kṣīravargaḥ //

atha godadhiguṇāḥ //

tatrāpi cātiśītaṃ ca dīpanaṃ balavardhanam /
vātaghnaṃ madhuraṃ rūkṣaṃ dadhi gavyaṃ manoharam // 38 //
snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam /
vātāpahaṃ pavitraṃ ca dadhi gavyaṃ rucipradam // 39 //
arocake pīnasamūtrakṛcchre śītajvare tadviṣamajvare ca /
durnāmarogagrahaṇīgade ca gavyaṃ praśastaṃ dadhi sarvadaiva // 40 //

atha ṛtubhedena dadhy upayoge guṇāguṇāḥ /

śaradgrīṣmavasanteṣu ninditaṃ dadhi doṣakṛt /
hemante śiśire tac ca varṣākāle phalapradam // 41 //

(Ap 23)
atha māhīṣadadhiguṇāḥ /

vipāke madhuraṃ vṛṣyaṃ raktapittaprasādanam /
balāsavardhanaṃ caiva viśeṣān māhiṣaṃ dadhi // 42 //
snigdhaṃ madhuraśītaṃ ca balavarṇakaraṃ param /
vṛṣyaṃ medaḥkaraṃ svādu śramaghnaṃ vātanāśānam // 43 //
śleṣmāmavardhanaṃ caiva sarapuṣṭikaraṃ tathā /
pavitram uṣṇaśamanaṃ māhiṣaṃ kāntivardhanam // 44 //
māhiṣaṃ dadhi balāsakārakaṃ vāhnimāndyakaram āśu gurutvāt /
tat prayojya kaṭukair avacūrṇe māhiṣaṃ ca laghutām upayāti // 45 //

// māhiṣaṃ dadhi //

atha ajādadhiguṇāḥ /

dadhyamlaṃ (dhyājaṃ) kaphavātanāśanakaraṃ vātaghnam uṣṇaṃ tathā
durnāmaśvasane ca kāsasahite cāgneś ca saṃdīpanam /
vṛṣyaṃ bṛṃhaṇam agnikāntibaladaṃ sarvāmayadhvaṃsanaṃ
āsāṃśeṣva (rśaḥsv a)tisārake vigaditaṃ pathyaṃ sadā prāṇinām // 46 //
kāsaśvāsaharaṃ rucyaṃ śophātīsāranāśanam /
āgneyaṃ sarvadoṣaghnaṃ viśeṣāc chāgalaṃ dadhi // 47 //

atha āvikasya dadhno guṇāḥ /

āvikaṃ snigdhamadhuraṃ guru pittakaphapradam /
pathyaṃ kevalavāteṣu śophe cānilaśoṇite // 48 //

(Ap 24)
atha aśvādadhiguṇāḥ /

vājijaṃ samadhuraṃ valavarṇaṃ svedadāham upayāti vināśam (gurutvam) /
dīpanīyam atidoṣalaṃ sadā cākṣuṣaṃ ca marutaḥ pravikopi // 49 //

atha auṣṭradadhiguṇāḥ /

vātārśakuṣṭhakrimināśanaṃ syāt* auṣṭraṃ vipāke kaṭukaṃ satiktam /
sakṣāram amlaṃ kaṭu kuṣṭhakopi (kṛmikoṣṭhanāśanaṃ) balyaṃ ca saṃtarpaṇam āśu kāri // 50 //

atha hastinīdadhiguṇāḥ /

guru coṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat /

atha strīdadhiguṇāḥ /

snigdhaṃ vipāke madhuraṃ balyaṃ saṃtarpaṇaṃ guru // 51 //
cākṣuṣyaṃ sarvadoṣaghnaṃ dadhikātra (nāryā) guṇottamam // 52 //
laghuṇā [pā]ke balāsaghnaṃ vīryoṣṇaṃ pittanāśanam /
kaṣāyānuguṇaṃ nāryā dadhi varcovivardhanam // 53 //
kuryād guttayābhilāṣaṃ ca dadhi maskaparisṛtam /
satukṣīreṇa vañjātaṃ guruvad dadhi tat smṛtam ///54 //
(dadhnas tu yad adhas toyaṃ tan mastuni pariśṛtaṃ /
śṛtāt kṣīrāc ca yañjātaṃ guṇavad dadhi tat smṛtam /)
vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam /

(Ap 25)
atha dadhikhaṇḍaguṇāḥ /

daghnaḥ khaṇḍo gurur vṛṣyo vijñeyo balavardhanaḥ /
vastravivana (niṣpīḍita)ś cāpi kaphapittavināśanaḥ // 55 //

atha asāradadhiguṇāḥ /
dadhi tv asāraṃ rūkṣaṃ ca grāhi viḍbhedi (viṣṭambhi) vātalam /
dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam // 56 //

atha mastuguṇāḥ /

tṛṣṇāklamaharaṃ mastu [śītaṃ sroto] viśodhanam //
amlaṃ kaṣāyaṃ madhuraṃ avṛṣyaṃ kaphavātanut // 57 //

atha dadhisāmānyaguṇāḥ /

amlaṃ syād rasapākato gurutaraṃ vātāpahaṃ śītalaṃ
grāhyuṣṇaṃ grahaṇīgade nigaditaṃ viṇmūtrakṛcchrāpaham /
balyaṃ śophakaphāgnimāndyajananaṃ raktapradaṃ bhuktadaṃ
[kāsā] rūkṣārocakapīnase viṣamake śītajvare tanmaya [ta]m // 58 //
grahaṇyāṃ pīnase mūtrakṛcchre ca viṣamajvare /
arocake ca mandāgnau śasyate dadhi sarvadā // 59 //
lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ [nai] caivam adyāt tu nityam /
na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre [pitta] pītaroge na dadyāt // 6 //
(Ap 26)
elāsaindhavaśarkaraṃ samaricaṃ dhātrīguḍaṃ sarpiṣā
pathyaṃ syād varamudgasūpasahitaṃ saṃsevanīya dadhi /
naivoṣṇaṃ bahu picchalaṃ na ca śaradgrīṣme vasante hitaṃ
pittāsṛkjvarakuṣṭhadaṃ bhramakaraṃ (bī) vāsarpadaṃ cānyathā // 61 //
dadhi trikaṭukamiśraṃ rājikācūrṇamiśraṃ
kaphaharam anilaghnaṃ cāgnisaṃdhukṣaṇaṃ ca
tuhinaśiśirakāle sevanīyaṃ ca pathyaṃ
bhavati sudṛḍhakāyo rūpavān satvavāṃś ca // 62 //
(racayati tanudārthyaṃ kāntimattvaṃ ca nṛṇām)
saguḍadadhi sukhoṣṇaṃ dhautavastreṇa samyak
yuvatikaravilāsair gālitaṃ dhūpitaṃ ca /
śiśirakiraṇaviśvājājicūrṇena miśraṃ
kaphaharam anilaghnaṃ cāgnisaṃdhukṣaṇaṃ ca //
(tuhinaśiśirakāle sevanīyaṃ ca pathyaṃ /
bhavati sudṛḍhakāyo rūpavān satvavāṃś ca) //
adhikataravilāsaiḥ sevitaṃ marditaṃ ca // 63 //
dadhi taruṇam apathyaṃ pathyasaṃpuṣṭihetoḥ
balakaram ativṛṣyaṃ medakṛdīpanaṃ ca /
kaphaharam anile syān nātipittaprakopaṃ
tad aniśam iha sevyaṃ mādhuraṃ cāmlabhāvāt // 64 //
madhuraṃ bhakṣayec caitad atyamlaṃ varjayet sadā /
madhuraṃ dadhi rogaghnaṃ atyamlaṃ rogakārakam // 65 //

ity āyurvedamahodadhau sukhena(ṣeṇa)kṛte dadhivargaḥ //

(Ap 27)
// atha mastuguṇāḥ kathyante //

[sro] śrotaḥ śuddiṃ vidhatte prakaṭayati ruciṃ dīpayaty āśu vahniṃ
kṛtvā śuddhiṃ malānāṃ jarayati ca haṭhād bhuktam annaṃ vicitram
uṣṇaṃ cāmlaṃ kaṣāyaṃ laghu surabhirasaṃ śūlaviṣṭambhahāri
śreṣṭhaṃ mastu praśastaṃ kaphapavanarujāduṣṭamūtragraheṣu // 1 //
laghv anne rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ
bhaktacchandakaraṃ tṛṣodaraharaṃ plīhārśaśophāpaham /
vāntau śuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ
pāṇḍau mūtravikāragulmaśamanaṃ mastu praśastaṃ laghu // 2 //
laghutvād dīpananatvāc ca viṣṭambhādhmānanāśanāt /
[sro] śrotaḥśuddhikaratvāc ca tākrād dadhi (?) vikāśyate // 3 //
// ity āyurvedamahodadhau mastuvargaḥ //

idānīṃ takraguṇāḥ kathyante //

gholaṃ mathitam udaśvittakraṃ caitac caturvidhaṃ kathitam //
sarasaṃ nirjalaṃ svādu kī(ya)d ambhovarjitaṃ mathitam /
(sarasaṃ nirjalam ādyaṃ nirhṛtarasam ambuvarjitaṃ mathitam)
[ardha] pādasalilam udaśvittad ardha[pāda]jalaṃ takram āhuś ca //
pratyekaṃ ca caturṇāṃ kathā jñeyāḥ prayatnena // 2 //
sarasaṃ nirjalaṃ jñeyaṃ [gholaṃ] mathitaṃ rasavarjitam /
pādodakam udaśvittat takram ardhajalaṃ bhavet // 3 //

(Ap 28)
atha gavyamāhiṣājatakraguṇāḥ /

gavyaṃ tu dīpanaṃ takraṃ medhyamarśas tridoṣajit /
māhiṣaṃ śleṣmalaṃ takraṃ [chāgaṃ] laghu doṣatrayāpaham // 4 //
gulmārśograhaṇīśophapāṇḍvāmartha[ya]vināśanam

atha takrabhedānāṃ guṇāḥ /

gholaṃ mārutapittahāri māthitaṃ śvāsāpahaṃ śleṣmahṛt
pittaśleṣmavināśyudaśvidadhikaṃ takraṃ tridoṣāpahaṃ //
mandāgnāv arucau tathaiva nitarām anyeṣu rogeṣv api
śreṣṭhaṃ takram idaṃ vadanti munayas tenottamaṃ prāṇinām // 6 //

atha takrapraśaṃsā /

yathā surāṇām amṛtaṃ pradhānaṃ tathā narāṇāṃ bhuvi takram āhuḥ /
amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ // 7 //
vātaśleṣmavināśanaṃ [kṛmiharaṃ] kṛcchrāśmarīchedanaṃ
mūtrāghātaharaṃ pramehaśamanaṃ plīhārtigulmāpaham /
durnāmodarapāṇḍurogajaṭharakrūrārtiniṣkṛntanaṃ
takraṃ dīpanapācanaṃ laghutaraṃ pathyaṃ sadā prāṇinām // 8 //
āmātisāre ca viśā [ṣṛ] cikāyāṃ vātajvare pāṇḍuṣu kāmaleṣu /
pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca // 9 //
(Ap 29)
takraṃ svādu kaṣāyam amlakarasaṃ bhakṣaṃ (kṣyaṃ) laghūṣṇaṃ hitaṃ
gulmārśaḥpariṇāmaśūlaśamanaṃ chardiprasekāpaham /
tṛṣṇārocakamehaśophagarajit śleṣmālasaghnaṃ payaṃ (raṃ)
sevyaṃ mūtragadāpahaṃ jvaraharaṃ snehotthapīḍāpaham // 10 //
śītakālo 'gnimāndye ca kaphotthe kāmalāsu ca /
mārgāvarodhe duṣṭau ca vāgnau (yau) takraṃ praśasyate // 11 //
na (tat*) punar madhuraṃ śleṣmaprakopanaparaṃ param /
vātaghnaṃ pittaśamanaṃ amlaṃ cet pittakṛt sadā // 12 //

doṣaviśeṣe takraviśeṣavidhiḥ /

vātaghnaṃ (te 'mlaṃ) saindhavopetaṃ svādu pitte saśarkaram /
kaphapitte 'pi (pibet kaphe 'pi) vā takraṃ vyoṣakṣārasamanvitam // 13 //
sthaulyaṃ karoti harate nilam etad eva
yan noṣṇatām apagataṃ na kadācid eva /
sarpiḥ śi(si)tāmadhukamudgakaṣāyayuktaṃ
sevyaṃ vasantaśaradāgamakālavarjam // 14 //
navanītadvāre mathitaṃ kathayanti sudhiyaḥ /
ciramathitaṃ punar utpattikaraṃ narasya doṣāṇām // 15 //

rogaviśeṣe takraniṣedhaḥ /

naiva takraṃ kṣate dadyān noṣmakāle na durbale /
na mūrchābhramadāheṣu na roge raktapaittike // 16 //

(Ap 30)
takrapraśaṃsā /

śaśikundasamaprabhaśaṅkhanibhaṃ yuvatīkaranirmalanirmathitam /
paripakvasugandhikapittharasaṃ piba bho nṛpa takraṃ rujāpaharam // 17 //
mathitaṃ gorasaṃ gholaṃ dravamastuviloḍitam /
śvetaṃ daṇḍahataṃ sāndraṃ nāmataḥ parikīrtitam // 18 //
dviguṇāmbuśvetam idam ardhodakam iti smṛtam /
takraṃ tribhāgabhinnaṃ tu kevalaṃ mathitaṃ smṛtam // 19 //
takrasyopari yat toyam udaśvit parikīrtitam /
dadhnas tūpari yat toyaṃ tan mastu parikīrtitam // 20 //
grāhiṇī vātalā rūkṣā durjaga takūrjakā /
takrāl laghutaro maṇḍaḥ kūcikā dadhitakravat // 21 //
akrutvaṃ gayatas takraṃ kratutvena śātakratuḥ (?) /
tasmāt triviṣṭape jātaṃ takraṃ śakrasya durlabham // 22 //
kailāse yadi takram asti giriśaḥ kiṃ nīlaṇṭho bhavet
vaikuṇṭhe yadi kṛṣṇatām anubhaved adyāpi kiṃ keśavaḥ /
indro durbhagatābhayād vijayati (tāṃ kṣayaṃ dvijapatiḥ) lambodaratvaṃ gaṇaḥ
kuṣṭhitvaṃ ca kuberako dahanatām agniś ca divyasti cet // 23 //
yad dravyaṃ śaṅkhavarṇaṃ himapaṭalanibhaṃ cārugandhaḥ suśītaṃ
gaṅgāpānīyaśubhraṃ yuvatikaram ayasphālanāñjarjaraṃ ca /
manthānenānuviddhaṃ karatalarabhasād budvudākāraphenaṃ
tat takraṃ sūpadhūpaṃ tv amṛtaguṇanibhaṃ bhāgyavantaḥ pibanti // 24 //

// ity āyurvedamahodadhau sukhena(ṣeṇa)kṛte takravargaḥ //

(Ap 31)
// atha navanītavargaḥ kathyate //

śītaṃ varṇabalapradaṃ samadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ
vātaghnaṃ kapha (kā)hārakaṃ rucikaraṃ hṛdyaṃ tridoṣāpaham (sarvāṅgaśūlāpaham) /
kāsādhvaśramaśāntidaṃ ratikaraṃ kāntipradaṃ puṣṭidaṃ
{cf. Rājanighaṇṭu 15.63: kāsaghnaṃ śramanāśanaṃ}
sadyaskaṃ navanītam uddhṛtam idaṃ syāt sarvarogāpaham /
(cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham) cf. Rājanighaṇṭu 15.63} //
śītaṃ balāḍharyaṃ madhurāmlavṛṣyaṃ śleṣmā (va) pahaṃ pittamarutpraṇāśam /
śokakṣayakṣīṇakṛśānti (ti) vṛddhabāleṣu pathyaṃ navanītam uṣṇa(kta)m // 2 //
gavyaṃ vā māhiṣaṃ vāpi navanītaṃ navoddhṛtam /
śasyate bālavṛddhānāṃ balakṛddhātuvardhanam // 3 //
śītaṃ varṇabalapradaṃ samadhuraṃ vṛṣyaṃ hi saṃgrāhakaṃ
hṛdyaṃ śvāsajarāpahaṃ kṣayaharaṃ pittāmlavātāpaham /
kāsārśodina (tāpa) śophaśamanaṃ srastāṅgapīḍāpahaṃ
sadyaskaṃ navanītamāhiṣam idaṃ syāt sarvarogāpaham // 4 //

// iti navanītaguṇāḥ //

// athāto ghṛtaguṇāḥ kathyante //

tatrādau goghṛtasya guṇāḥ

dhīkāntismṛtikārakaṃ balakaraṃ medhāpradaṃ buddhikṛt
vātaghnaṃ śramanāśanaṃ svarakaraṃ pittāpahaṃ puṣṭidam /
(Ap 32)
vahner vṛddhiharaṃ vipākamadhuraṃ vṛṣyaṃ ca śītaṃ sadā
sevyaṃ gavyam idaṃ ghṛtaṃ balakaraṃ sadyaḥsamāvartitam // 1 //
sarpirgavāṃ cāmṛtakaṃ viṣaghnaṃ cākṣuṣyam ārogyakaraṃ ca vṛṣyam /
rasāyanaṃ mandam atīva medhyaṃ snehottama ca (goḥ) vibudhā vadanti

atha māhiṣaghṛtasya guṇāḥ

sarpirmāhiṣam uttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntidaṃ
vātaśleṣmanibarhaṇaṃ balakaraṃ varṇaprasādakṣamam /
durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ (?) {cf. Rājanighaṇṭu 15.78}
cākṣuṣya navagavyataḥ phala (para)m idaṃ hṛdyaṃ manohāri ca // 3 //
māhiṣyaṃ tan mānuṣaṇāṃ ca śastaṃ balyaṃ vṛṣyaṃ bastisādaṃ karoti /
medodbhūtaṃ mehakṛcchaityakāri tasmān nityaṃ sarvakālaṃ niṣevyam //

ājaghṛtasya guṇāḥ

dīpanīyam ajāsarpiḥ cākṣuṣyaṃ balavardhanam /
kāsaśvāsakṣaye vāpi pathyaṃ pāneṣu tal laghu //

(Ap 33)
meṣīghṛtabhya guṇāḥ /

āvikaṃ ghṛtam atīvā gurutvād varjyam eva sukumāranaraiś ca /

auṣṭraghṛtasya guṇāḥ

sadya eṣa balapuṣṭikaraṃ syād uṣṭrajaṃ śvayathukāsakaraṃ ca //

anyac ca

gavyaṃ ca pācitaṃ sarpiḥ vamipītakaphāpaham /
payaso 'nuguṇaṃ meṣāṃ (pī) chāgīgardabhikāghṛtam // 7 //
auṣṭrīghṛtaṃ vīryakaṭu śleṣmakrimiviṣāpaham /
dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham // 8 //
pāke laghvādi (vi)kaṃ sarpiḥ na ca pittaprakopanam /
kaphe 'nile yonidoṣe ca śvayathau hatam (śophe kampe ca tad dhitam) // 9 //
pāke laghuṣṭaṃ (ghūṣṇaṃ) vīrye ca kaṣāyaṃ kaphanāśanam /
dīpanī (naṃ) laghu vīrye ca vidyād aikaśaphaṃ ghṛtam // 10 //

strīghṛtam

cakṣuṣyam agnidaṃ strīṇāṃ sarpiḥ syād atamṛopamam [sic!] /
vṛddhiṃ karoti dehāgner laghu pāke viṣāpaham // 11 //

hastinīghṛtam

kaṣāyaṃ baddhaviṇmūtraṃ tatki (tikta)m agnikaraṃ laghu /
kareṇujaṃ hanti sarpiḥ kaṣṭakrimiviśaṃkaram (kaphakuṣṭhaviṣakrimīn) // 12 //

(Ap 34)
sarpiḥpraśaṃsā

āyurvṛddhiṃ vapur api dṛḍhaṃ saukumāryaṃ karoti
vyāyāmastrīnidhuvanakṛtaśrāntivicchedanīnam /
pathyaṃ bālye vayasi taruṇe vārdhake cāpi pathyaṃ
nānyat kiñcid bhavati puruṣe sarpiṣaḥ sthaulyakāri // 13 //
yad vedāgamavedibhir nigaditaṃ sākṣād ihāyur nṛṇāṃ
yad vaidyais tu rasāyanāya kathitaṃ sadyo jarānāśanam /
yat sārasvatakalpakānti matimatproktaṃ dhiyaḥ siddhaye
tatraikāyanaketakadyuticayaprāyaṃ mudā syād ghṛtam // 14 //
vīryātiśītaṃ ca guṇe vipāke svādu tridoṣeṣu rasāyanaṃ ca /
tejobalāyuṣyakaraṃ ca medhyaṃ cākṣuṣyam etad ghṛtam āhur āryāḥ // 15 //
ojastejobhivṛddhiṃ janayati sukhadaṃ kāntikṛt samyag uktaṃ
pāpālakṣmīśramaghnaṃ śvasanakasanahājīrṇajātajvaraghnam /
śūlodāvartarogagrahaṇini ca pajā (madarujaṃ) nāśayaty āśu pittaṃ [pīḍāṃ]
vātaghnaṃ pittanāśaṃ svarahati bhave śūddhame (svarakaram agadaṃ kṣudbhrame) caivasevye (vyam) // 16 //
cākṣuṣyaṃ vṛṣyam āyusmṛtidhṛtikaraṇaṃ rājayakṣmāprakopaṃ [vināśaṃ]
[rūkṣe kṣīṇe ca pathyaṃ valipalitaharaṃ sāmadoṣaprakope /]
bhūtonmādapramatte bahutimiramade kṛtpapaśrīra [syād apasmāra] hāri
sarveṣāṃ sarvadaiva prathitaguṇagaṇaṃ sādhu pathyaṃ ghṛtaṃ syāt // 17 //
(Ap 35)
sadyaskaṃ kṛmipūtaṃ [?] ca mūtravasti viśodhanam /
śleṣmalaṃ pittanāśaṃ ca balapuṣṭivivardhanam // 18 //
purāṇaṃ timiraśvāsapīnasajvarakāsanut /
mūrchākuṣṭaviṣonmadagrahāpasmāranāśanam // 19 //
ugragandhi purāṇaṃ syyād daśavarṣoṣitaṃ ghṛtam /
lākṣārasanibhaṃ śītaṃ tad dhi sarpagrahāpaham // 20 //
madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān /
pūrāṇaṃ jayati vyādhīn vraṇaśodhanaropaṇam // 21 //
apasmāragrahonmādavatāṃ śastaṃ viśeṣataḥ /
pūrvoktāś cādhikāṃs tāś ca [?] guṇās tad amṛtopamam // 22 //
nirāmayānāṃ navayauvanānāṃ kṛtvā gavāṃ yacchata dhautamaddhiḥ /
vahnau vipakvaṃ navanītanūnaṃ [yogyaṃ] yogyaṃ ghṛtaṃ tad gajarājasevitām [?] // 23 //

// ity āyurvedamahodadhau suṣeṇakṛte ghṛtavargaḥ //

// idānīṃ tailaguṇāḥ // /

uṣṇaṃ vipāke kaṭukaṃ satiktaṃ kaphāpahaṃ vātanivāraṇaṃ ca /
krimīn nihanyād balabhuktakāri tailaṃ krimiśleṣmamarutpraṇāśi // 1 //
tilatailam alaṃkaroti keśyaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
(Ap 36)
balakṛtkaphavātajaṃ ca [jantu] kharjū vraṇakaṇḍūtiharaṃ ca [kānti] dāyi // 2 //
kaṇḍūharaṃ kāntivivardhanaṃ ca arśo [varco] vivṛddhi vraṇaropaṇaṃ ca /
tilasya jātaṃ khalu yac ca tailaṃ bāleṣu vṛddheṣv api taila [pathya]m etat // 3 //
na pittaroge na ca śoṇitotthe pathyaṃ mahāvātavikārasaṃdhau /
tilodbhavaṃ tailam udaāharanti vātāśritān hanti samastadoṣān // 4 //
kaṭṭhamlarvīryaṃ bahupittakāri viṇmūtrasaṅgaṃ kurute 'tidīptim /
pāmādidoṣāpaharaṃ ca tailaṃ abhyañjanaṃ sarṣapasaṃbhavaṃ ca // 5 //
kaṭūṣṇaṃ sārṣapaṃ tailaṃ kaphaśukrānilāpaham /
tīkṣṇoṣṇaṃ picchalaṃ visraṃ raktair aṇḍodbhavaṃ tv ati {cf. Aṣṭāṅgahṛdaya 5.58cd} // 6 //
āmavātagajendrāṇāṃ śarīravanacāriṇām /
eka evāgrāṇī [rje] hetā eraṇḍasnehakesarī // 8 //
kausumbhatailaṃ krimināśanaṃ ca
tejobalaṃ netravināśanaṃ ca /
kharjūś ca keśaś ca karoti koṣṭhe [kaṇḍūṃ ca karoti dṛṣṭeḥ]
tridoṣalaṃ vāpi samīraṇaghnam // 9 //
lepāt karaṃjatailasya dṛṣṭirogavināśanam /
kuṣṭhe ca pāpabhinnanāṃ sarvavātavikāranut // 10 //
(Ap 37)
ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham /
nāpyu (tyu)ṣṇaṃ nimbajaṃ tailaṃ krimikuṣṭharujāpaham // 11 //
kṣaumaṃ sneham acākṣuṣyaṃ pittakṛd vātanāśanam /
ākṣajaṃ kaphapittaghnaṃ keśyaṃ dṛkśrotratarpaṇam // 12 //
adhobhāgikam airaṇḍam anyeṣāṃ tilavatsmṛtam //

// ity āyurvedamahodadhau suṣeṇakṛte tailavargaḥ //

atha madhuguṇāḥ kathyante /

vraṇasā (śo)dhanasaṃdhānaropaṇaṃ vātalaṃ madhu /
rūkṣaṃ kaṣāyamadhuraṃ tattulyā madhuśarkarā // 1 //
tridoṣaghnaṃ madhu proktaṃ anyasyā śrīsaṃnipātalam (?) /
hikkāśvāsakaphacchardimadatṛṣṇāviṣāpaham // 2 //
kṣaudraṃ jalena saṃyuktaṃ (ati) sthaulye piben naraḥ
kṛśo bhavati saty āha (prāhā) llekhanaṃ tatra jāyate // 3 //
lepe hitaṃ tatra gudāṅkurāṇāṃ gajoddhavaṃ lehyamahobhivṛddhiḥ (?) /
sarvo guruś cāpi rasāyanānāṃ kāsāpaho vāpi madhuprayogaḥ // 4 //
mehe hitaṃ syān malachardināśaḥ hikkātisāre vraṇakuṣṭhahantā /
kaṇḍūvraṇaghno vraṇadīpanānāṃ (pīḍitānāṃ) divyāmṛtaṃ sādhu madhuprayogaḥ // 5 //
(Ap 38)
sthāvaraṃ jaṅgamaṃ vāpi kṛtrimaṃ ca viṣāpaham (viṣaṃ haret) /
balīpalitanirmuktau dehe tasmin prajāyate // 6 //
kṣatakṣīṇe hitaṃ caiva pāḍukāmalarogajit /
sthūla kaṣṇo (?) hitaṃ caiva rakte vāpi hitaṃ ca tat // 7 //
pāke svādu madhu śreṣṭhaṃ vipāke doṣasaṃyutam /
(tan madhu bhūvi ruddhānāṃ vārīṇāṃ madasaṃbhavam // 8 //
saṃbhavaḥ krimikīṭānā pippalī madhunā saha /
amlena madhuraṃ svādu tan madhuś cāpi doṣakṛt) (?) // 9 //

// idānīṃ ikṣuguṇāḥ kathyante //

snigdhaś ca saṃtarpaṇabṛṃhaṇaś ca saṃjīvanaḥ svādurasaḥ śramaghnaṃ /
vṛṣyaś ca pittaśramavātahārī hy antarvidāhī kaphakṛtsitekṣuḥ //
tadvat sakṛṣṇo hi bhaved guṇaiś ca vṛṣyo bhavet tarpaṇadāhahantā /
sakṣārakiṃcin madhuro rasena śoṣāpahantā vraṇaśophakartā // 2 //
pāṇḍuko bhīrukaś caiva vārāhaśvetapotakaḥ /
kāntāras tāpasekṣuḥ syāt kāṣṭhekṣuś ca vicitrakaḥ // 3 //
nepālo dīpyayantraś ca nīlayo raupyakośakṛt /
(Ap 39)
ity etā jātayaḥ sthūlā guṇān vakṣyāmy ataḥ param // 4 //
suśīto madhuraḥ snigdho bṛṃhaṇaḥ śleṣmavardhanaḥ /
avidāhi gurur vṛṣyaḥ pauṇḍrako bhīrukas tathā // 5 ///
anye tulyaguṇāḥ kecit sakṣāro vaṃśako mataḥ /
vaṃśavacchvetapauṇḍras tu kiñcid uṣṇaḥ sa vātahā // 6 //
kāntāras tāpasekṣuḥ syād vaṃśakānugato mataḥ /
evaṃguṇas tu kāṣṭhekṣuḥ sa tu vātaprakopanaḥ // 7 //
sūcīpatronilāporonīlāpo (nepālo) dīrghapatrakaḥ /
vātaghnāḥ kaphapittaghnāḥ sakaṣāyavidāhinaḥ // 8 //
kośākaro guḍaḥ śīto raktapittakṣayāpahā /
atīva madhuro mūlo (le) madhye madhura eva ca // 9 //
agreṣu (ṣvā) madhuro jñeyaḥ ikṣur ālavaṇaḥ smṛtaḥ /
kaphakṛccāvidāhī ca raktapittanibarhaṇaḥ // 10 //
śarkarāsamavīryas tu dantaniṣpīḍito rasaḥ /
gurur vidāhī viṣṭambhī yāntrikaḥ parikīrtitaḥ // 11 //
eko (pakvo) gurūrasaḥ snigdhaḥ satīkṣṇaḥ kaphavātanut /
phāṇitaṃ guru madhuraṃ abhiṣyandi ca bṛṃhaṇam // 12 //
śukraṃ kaphakaraṃ caiva pittaghnaṃ ca viśeṣataḥ /
sakṣāro madhuro 'timūtrabahulo raktasya saṃśodhano
medonigrahaṇas tu pittaśamano vātaghnaviṣṭambhanaḥ /
śleṣmāṇaṃ jana(yet*) ca bṛṃhaṇakaro balyaḥ sadā svāsthyakṛt
vātaghno viṣamo 'mlapittaśamano 'sevyo 'tireke sadā // 13 / /

(Ap 40)
matsyaṇḍikādīnāṃ guṇāḥ

matsyaṇḍikāyāḥ khaṇḍaḥ śarkarapāvimalonnaro digdhaḥ (?)
gurur atha madhurottarottarapāko vṛṣyo raktapittavināśakṛt /
yāvatī śarkarā proktā sarvadāhapraṇāśinī /
raktapittapraśamanī chardimūrchā tṛṣāpahā // 15 //
rūkṣo madhūkapuṣpotthaḥ phāṇito vātapittakṛt /
kaphaghno madhuraḥ pāke vipāke vastiśodhanaḥ // 16 //
guḍaśarkarayā tulyā vastiśodhanapācanī /
pittasaṃśamanī caiva raktapittanibarhiṇī // 17 //
madhurā śarkarā caiva hidhmātīsāranāśinī /
rūkṣā vivchedanī caiva kaṣāyā madhurāpi ca // 18 //

ikṣupraśaṃsā tadbhedāś ca /

vṛṣyaḥ śītoṣṇapittaṃ śamayati madhuro bṛṃhaṇaḥ śleṣmakāri /
snigdho hṛdyassaraś ca śramaśamanapaṭur mūtraśuddhiṃ karoti /
medovṛddhiṃ (vidhatte) vardhate śamayati ca malān tarpaṇaṃ cendriyāṇāṃ
dantau ni (dantair ni)ṣpīḍya sākṣād amṛtamayaraso (saṃ) bhakṣayed ikṣudaṇḍaḥ (ḍaṃ) // 19 //
kāntāro raktavarṇaḥ syāt kośākāras tathaiva ca /
śvetas tu pauṇḍrako jñeyaḥ trayaḥ śreṣṭhās tathekṣavaḥ //
madhuro mūlabhāvo (ge) syān madhye madhura eva ca /
agrabhāge punas tasya ikṣoḥ syāl lavaṇo laghu // 20 //
(Ap 41)
bhakṣayed ikṣukaṃ kāle bhojanasyāgrato naraḥ /
svabhāvān madhuro 'py eṣa śukro (bhukte) vātaprakopanaḥ // 21 //
vidāhī viṣṭambhī gurur atitarāṃ śoṣaśamanaḥ
kaṣāyo 'laṃkuryāt pavanajanana chardikaraṇaḥ /
dhṛtaḥ kiñcit kālaṃ sakalasahamūlāgradalanād
vidāhī tenāyaṃ bhavati [na] hito yāntrikarasaḥ // 22 //
mūlamadhyadalanāc ca tatkṣaṇāt sī [pī]yate yadi tu yāntriko rasaḥ /
vātapittaśamanas tadā bhavet tarpaṇaś ca malamūtraśodhanaḥ // 24 //

guḍādīnāṃ guṇāḥ /

pittaghnaḥ pavanāpaho ruvi[ci]karo hṛdyas tridauṣāpahaḥ
saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
viṇmūtrāmayanāśano 'gnijananaḥ kaṇḍupramehāṃti [ta] kṛt
snigdhasvāduraso laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ // 25 ///
dāhaṃ nivārayati pittam apākaroti tṛṣṇāṃ chinatti vinihanti ca moharmūrchām /
śoṣaṃ vighaṭṭayati tarpayatīndriyāṇi śītaḥ sadā samadhuraḥ khalu siddhakhaṇḍaḥ // 26 //
tṛṣṇāmohatṛṣāsyaśopaśanī dāhajvaradhvaṃsanī
śvāsacchardimadāya (tyayaklama) malaharī hṛdyā ca saṃtarpaṇī /
kṣīṇe retasi pāvake ca viṣame kṣīṇe kṣate durbale
durvāre 'pi ca raktapittakagade sevyā sadā śarkarā // 27 //

// ity āyurvedamahodadhau suṣeṇakṛte ikṣuvargaḥ //

(Ap 42)
// idānīṃ madyaguṇāḥ kathyante //

saṃdīpanaṃ madyam atīva tīkṣṇaṃ uṣṇaṃ ca taṣṭāṃ (tṛṣṇā) pradapuṣṭidaṃ ca /
susvādu tiktaṃ kaṭukaṃ tathāmlaṃ jambūrasaṃ susvadanīyam etat // 1 //
kāpyopaṃ (?) rasabhedanaṃ balakaraṃ saśvāsakāsāpahaṃ
varṣye (vṛṣyaṃ) caiva laghūṣṇaduṣṭajaraṇaṃ nidrābhivṛddhipradam /
pittāsṛkkaphasārake ca viṣame kārśye tathā pīnase
rūkṣaṃ śrotra (srota) viśodhanaṃ rucikaraṃ vātādisaṃśoṣaṇam // 2 //
(śleṣmāṇaṃ vinihanti yuktam aniśaṃ sevyaṃ sadā prāṇinā)
kṛśe sthūle hitaṃ rūkṣaṃ sūkṣmaṃ ścoto (sroto) viśodhanam /
vātāśleṣmaharaṃ putrayā (yuktyā) pītaṃ viṣavad anyathā // 3 //
gurutva (tad) doṣajananaṃ navaṃ jīrṇam ato 'nyathā /
nātyarthatīkṣṇamṛdvalpasaṃbhāraṃ kaluṣaṃ na ca /

atha surāyā guṇāḥ /

gulmodarārśograhaṇīśophahṛtsnehanī guruḥ /
surānilaghnī medo 'sṛkstanyamūtrakaphāpa (va) hā //

atha vāruṇyā guṇāḥ /

tadguṇā vāruṇī hṛdyā laghutīkṣṇā nihanti ca /
śūlakāsāruciśvāsavibandhādhmānapīnasān // 6 //
grāhy uṣṇānaladā rūkṣā pācanī śophanāśanī /

(Ap 43)
atha pathyābibhītakasurā /

nātyarthaṃ pramadā lāghvyāṃ (ghvī) yathā (pathyā) vaibhītikī surā // 7 //
vraṇe pāṇḍvāmaye kuṣṭe na cātyarthaṃ virudhyate /

atha yavasurā /

viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā // 8 //

atha ariṣṭaguṇāḥ /

yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ /
grahaṇīpāṇdukuṣṭhārśaḥśoṣaśokodarajvarān // 9 //
hanti gulmakri(mi) mī lohaḥ (plīhnaḥ) kaṣāyakaṭuvātalaḥ /
mārdvīkaṃ lekhanaṃ hṛdyaṃ nātyuṣṇaṃ madhuraṃ saram // 10 //
ka (a)lpapittānilaṃ pāṇḍumehārśaḥkrimināśanam /
(sṛṣta) dṛṣṭimūtrasa (śa) kṛdvāto gauḍas tarpaṇadīpanaḥ // 11 //
bhṛśoṣṇatīkṣṇarūkṣāmlaṃ hṛdyaṃ rucikaraṃ saram // 15 [sic!] //
dīpanaṃ śiśirasparśaṃ pāṇḍukrimivināśanam /
guḍeṣu(kṣu) madhumādhvīkasūktaṃ laghu yathottaram // 16 //
kandamūlaphalādyaṃ ca tadvad vidyāt tadāsutam /
śāṇḍākī cāsute(taṃ) cānyat kālāmlaṃ rocanaṃ laghu //

// iti madyavargaḥ //

(Ap 44)
idānīṃ kāñjikavargaḥ //

dhānyāmlaṃ bhedi tīkṣṇaṃ surabhi laghutaraṃ śo (so)ṣṇasaṃsparśarśītaṃ
rūkṣaṃ caiva klamaghnaṃ śramaharaviṣadaṃ vastisaṃśodhanaṃ ca /
śastaṃ vāsthāpanaṃ syāt* laghu viṣaśamanaṃ śvāsarogāpanodi
gaṇḍūṣo dhāraṇe syān mukhagadanivahe gandhanirnāśanaṃ ca /
dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛt sparśaśītalam /
śramaklamaharaṃ rucyaṃ dīpanaṃ bastiśodhanam // 1 //

iti kāñjikavargaḥ //

// atha mūtravargaḥ //

auṣṭraṃ (mūtraṃ) go 'jāvimahiṣīgajāśvoṣṭrakharodbhavam /
(pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu /
kṛmiśophodarānāhaśūlapāṇḍukaphānilān /
gulmāruciviṣaśvitrakuṣṭhārśāṃsi jayel laghu /)
auṣṭraṃ gojāvināraṃ hayagajamahiṣīmūtravargaḥ kharoṣṇā (rāṇāṃ)
tiktaṃ tīkṣṇaṃ laghūṣṇaṃ salavaṇasurasaṃ pittalaṃ bhedi rūkṣam /
hṛdyaṃ rucyaṃ krimighnaṃ hutavahajananaṃ kuṣṭhamehau vināśī (śi)
gulmānāhārśaśūlānilakaphaviṣajit śophapāṇḍūdaraghnam //
mūtraṃ tathāṣṭādaśakuṣṭhaśophapāṇḍūdaronmādakaphāmayaghnam /
sevyaṃ niddarśā (?) vikāram etat rūkṣaṃ tathāmlaṃ krimiṣu praśastam /

// iti mūtravargaḥ //

(Ap 45)
// atha dhānyavargaḥ //

snigdho vātaharas tridoṣaśamanaḥ pathyaḥ sadā prāṇināṃ
śreṣṭhaḥ pauṣṭika [śreṣṭho brīhiṣu ṣaṣṭikaḥ] śramaharaḥ kṛcchrādiḍoṣāpahā /
gaura(ś cā)śvāsitagaurato 'pi nitarāṃ sevyaḥ karoty uccakaiḥ
bhukta (śukraṃ) śvāsaharas tathā śramaharaḥ kāsādidoṣāpahā // 1 //
rase pāke svāduḥ pavanakaphāpattopaśamanaḥ
jvare 'jīrṇe pathyaḥ sakalajavarakṣābhaharaṇaḥ (?) /
śiśūnā vṛddhānāṃ yuvatisukumārātisa(su)khināṃ
ayaṃ sevyo rājā bhavati hi mahāśāliramalaḥ // 2 //
dhānyaṃ vāpitam uttamaṃ tad akhilaṃ (chi)channodbhavaṃ madhyamaṃ
jñeyaṃ dyadavargapittaṃ (tad yad avāpitaṃ) tad adhamaṃ nissāradoṣapradam // 3 //
{cf. Rājanighaṇṭu 16.158ab}
dagdhā yadbhavicpeṣyaṃ tetha (?) vipine yad vāpitāḥ śālayaḥ
ete chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ // 3 //
{cf. Rājanighaṇṭu 16.158cd}
deśe deśe tu jātāś ca nānāvarṇāś ca śālayaḥ /
teṣāṃ svataḥ pradhāno 'sau tridoṣaśamanaḥ paraḥ // 4 //
rakto bhīrukapuṇḍarīkakalamas tūrṇo mahāpuṣpakaḥ
dīrghaḥ kāñcanahāyano 'sitaśi (sri) taḥ puṣpapāṇḍajaḥ pāṇḍukaḥ /
sāgarakhyās tapanīyakāḥ śakunako rodhras tu saugandhikaḥ
dhānādyāḥ sapataṅgidūṣakayutā hṛdyāḥ śubhāḥ śālayaḥ // 5 //
susabhāḥ (?) yācanadīpanā balakarā snigdhās tridoṣāpahāḥ
śuklaśleṣmavivardhanā rucikarāḥ saṃdīpanās tarpaṇāḥ /
(Ap 46)
pathyāḥ sarvagade hitāḥ śramaharāḥ kṣuttṛṭśramadhvaṃsinaḥ
śreṣṭhā vrīhiṣu ṣaṣṭikāḥ kalapa (ma) kā raktā mahāśālayaḥ // 6 //
rocanās tarpaṇā hṛdyā dīptasya (?) pācanāḥ /
guravo bṛṃhaṇāḥ pathyā nānājātīyaśālayaḥ // 7 //
jagaromadhayero (?) hṛdyaḥ svādusaṃjīvano laghuḥ /
vṛṣyo balaprado hanyāt saghṛto 'sau malatrayam // 8 //
rājānaṃ(nnaṃ) kaphavātaghnaṃ svādu pittanivāraṇam /
rūpaśukramahātejaḥsatvaśuddhibalapradaṃ // 9 //
kṛṣṭi [ṣṇa] śāli [stri] tridoṣaghno madhuraḥ kārśyahā tathā /
pittaghnaḥ picchalaḥ śukrarūpavarṇabalapradaḥ // 10 //
ete śāliguṇāḥ proktā jñātavyāḥ śāstrakovidaiḥ /
sarvaṃ vanatṛṇānāṃ (nnaṃ) ca kuṣṭarogavināśanam // 11 //
sarvavyādhiharaṃ śīghraṃ mukhaśodhanam eva ca /
dhānye śreṣṭhaṃ ṣaṣṭikaṃ rājabhojyaṃ māṃse tv ājaṃ taittirīkaṃ hitaṃ syāt /
pānīyaṃ syāt kṛṣṇamṛtsnāsam etaṃ kṣīrājyādau gavyam ādau praśastam //

// iti śālivargaḥ //

uṣṇārūkṣava (ta)rāḥ kaṣāyamadhurāḥ pāke laghutvādi (dhi) kāḥ
śleṣmaghnāḥ pavanādipittajanakāḥ viṣṭambhinaḥ sarvadā /
romākādikadhānyalakṣaṇam idaṃ proktaṃ nṛṇām agrataḥ
samyak* vai balaśākasadravagullaiḥ paśrātkramaḥ saṃsthitaḥ // (?)

// iti dhānyavargaḥ //

(Ap 47)
// atha śimbidhānyaguṇāḥ kathyante //

tatrādā mudgaguṇāḥ /

mudgaḥ pittakaphāpaho vraṇaharaḥ kaṃvā(ṭhā) mayaghno laghuḥ
pathyo vātaviriktijantuṣu tathā netrāmaye sarvadā /
naivādhmānakaras tathānilaharo mandāni (va) le śasyate
sūpānām api cottamaḥ svarakaro mūtrāmayacchedanaḥ //

atha māṣaḥ /

māṣaḥ snigdho balamalakaraḥ śoṣaṇaḥ śleṣmakārī
vīrye coṣṇo jhaṭiti kurute raktapittaprakopam /
hanyād vātaṃ gurur atiraso rocako bhakṣa (kṣya) māṇaḥ
svādur nityaṃ śramasukhajuṣāṃ jīvanīyo narāṇām // 1 //
{cf. Rājanighaṇṭu 16.81}
māṣo gurur bhinnapurīṣamūtraḥ snigdhoṣṇavīryo madhuro 'nilaghnaḥ /
saṃtarpaṇastanyakaro viśeṣāt (balapradaḥ śukrakaphāvahaś ca)
kaṣāyabhāvānna purīṣabhedī na mūtralo me (nai)va balāsakartā (?) //
svādur vipāke madhuro 'tisāndraḥ saṃtarpaṇaḥstanyarucipradaś ca /
māṣaiḥ samānāṃ phalam ātmagutma(pta) mūcuś ca kākāṇḍaphalaṃ tathaiva //

// iti māṣaguṇāḥ //

(Ap 48)

atha kulatthaguṇāḥ

(u) kṛṣṇāḥkuluttho rasataḥ kaṣāyaḥ /
kaṭur vipāke kaphumārutaghnaḥ //
śrutā (śukrā)śmarīgulmaniṣūdanaś ca
saṃgrāhakaḥ pīnasakāsahārī // 1 //
ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛc ca /
kaphasya hantā nayanāmayaghno viśeṣato vanyakulittha (u)yuktaḥ // 2 //

atha rājamāṣaguṇāḥ /

rājamāṣaḥ sage rucyaḥ kaphaśukra (krāmla) mapittakṛt /
susvādur vātalo rūkṣaḥ kaṣāyo 'pi mahāguruḥ // 3 //
rūkṣaḥ kaṣāyo viṣaśokaśukravalāsadṛṣṭikṣayavṛddhikārī /
kaṭur vipāke madhuraś ca śimbiḥ pravṛddhaviṇmūtra (mā)rutapittalaś ca // 4 //
sitāsitaḥ pītakaraktavarṇā bhavanti vai naikavidhās tu śibiṃ(mbyaḥ) : //

atha tilaguṇāḥ /

īṣatkaṣayo madhuraḥ satikto(ktaḥ) saṃgrāhakaḥ pittakaras tathoṣṇaḥ //
tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepanapathya uktaḥ //
(Ap 49)
dantyo 'gnimedhājanano 'lpamūtraḥ stanyo 'tha keśyo 'nilahā guruś ca /
tileṣu sarpiṣv asita [sarveṣv asitaḥ] pradhāno medhyaḥ sito hīnataras tathānyaḥ //
dantyo varṇabalāgni [buddhi] jananaḥ stanyo 'nilaghno guruḥ
snigdhaḥ pittakaro 'lpamūtrakaraṇaḥ keśyātipathyo vraṇe /
grāhyuṣṇo dhṛtikṛt kaṣāyamadhuras tikto vipāke kaṭuḥ
kṛṣṇaḥ pathyatamo 'sito 'lparahito [guṇadaḥ] hīnās tathānye tilāḥ // 1 //

iti tilaḥ //

// atha yavaguṇāḥ kathyante //

yavaḥ kaṣāyo madhuro himaś ca kaṭur vipāke kaphapittahāraḥ /
vraṇeṣu pathyas tilavac ca nityaṃ prabaddhamūtro bahuvātavarśa [rcā]ḥ // 1 //
sthairyāgnidhātusvaravarṇakṛc ca sapicchalasthūlavilekhanaś ca /
medomaruttṛṭ [ḍ] haraṇo virūkṣaḥ prasādanaḥ śoṇitapittayoś ca // 2 //
ebhir guṇair hīnamataś ca nityaṃ vidyād yavebhyo 'nyatha [ya] vānaśeṣaḥ /
(Ap 50)
yavaḥ kaṣāyo madhuraḥ saśīto mehe hitaḥ pittakaphāmayaghnaḥ /
prasṛṣṭavarco 'nyayavaḥ sabalyo balyaś ca vṛṣyaś ca male hitaś ca // 3 //
śītaḥ kaṣāyaḥ surasaś ca rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
mādhuryayukto balavāṃs tathaiva pittāpaho veṇuyavaḥ pradiṣṭaḥ // 4 //

iti veṇuyavaḥ //

atha godhūmaguṇāḥ /

godhūma ukto madhuro guruś ca balyaḥ sthiraḥ śukrarucipradaś ca
snigdho '[ti] si śīto 'nilapītahārī [pittahantā] saṃdhānakṛcchrāśmaharaḥ saraś ca // 1 //
snigdhasvāduraso vipākamadhuraḥ prāyeṇa cāmāśrayaḥ
balyaḥ śītakaraḥ saro rucikaraḥ saṃdhānakārī guruḥ /
śukraśleṣmavivardhano dhṛtikaraḥ pittāniladhvaṃsakṛt
godhūmas tu manoharaḥ sthirakaraḥ śveto vikārāpahā // 2 //

atha kusumbhaguṇāḥ /

kaṭur vipāke kaṭukaḥ kaphaghno vidāhako vātaharaḥ kusumbhaḥ //

(Ap 51)
atha siddhārthaguṇāḥ /

uṣṇas tathā svāduraso 'nilaghnaḥ pittolbaṇaḥ syāt kaṭuko vipāke /
pāke rase vāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakartā // 1 //
tīkṣṇoṣṇavīryaḥ kaphamārutaghnas tathāvidhaś cāsitasarṣapo 'pi

atha āḍhakīguṇāḥ /

[āḍhakyaḥ] kaphamārutapraśamanā vīryeṇa coṣṇās tathā
hṛtpṛṣṭhodaramārutāmapa[ya] rujāmedorujaṃ kurvate /
kāsaśvāsavamītṛṣājvaraharāḥ pathyāś ca kaṇḍūrujā
yā [pā]mākuṣṭhabhagandareṣu na tathā rucyās tu pathyā bhṛśam // 1 //
āḍhakī kaphavātaghnī īṣanmārutakopinī // 2 //
tasyaitad vidaṃ [vidhaṃ] bhojyaṃ svādu viṣṭambhanaṃ guru /
dīpanaṃ kaphapittaghnaṃ sarvamehapraṇāśanam // 3 //
hṛdyaṃ vāsukhaṃ datvā āḍhakī bhuddhapūṣakaḥ / [?] sūrīcaikaḍhanaṃ // [?]
mudgapū [yū]ṣaguṇāḥ //

jvaraharaṇabalāḍhyaṃ raktapittapraṇāśaṃ
vidadhati nipuṇās te mudgapū [yū]ṣaṃ praśastam /
anilam api nihanti snehasaṃskārayuktaṃ
śamayati tanudāhaṃ sarvarogeṣu śastam // 1 //
(Ap 52)
pittajvarātiśamanaṃ laghumudga[yū] pūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca /
raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri // 2 //
vyapagatamaladoṣāḥ prāṇinaḥ kṣīṇamātrā adhikataratṛṣārtā ye ca dharmaprataptāḥ /
jvalanamukhavidagdhā ye 'tisārābhibhūtāḥ punar iha manujās te mudupū [yū]ṣasya yogyāḥ // 3 //

kulitthapūṣa (yūṣa)guṇāḥ //

vīrye colāḥ [ṣṇāḥ] kulitthāḥ kaphapavanaharāḥ pittaraktapradāś ca
pāke 'mlāḥ śvāsakāsodarahṛdayaśirovastiśūlāpahāḥ syuḥ /
mūtrāghātapramehāśmaribhṛśadamanāḥ śukravicchedanāś ca
śreṣṭhā durnāmakuṣṭhaśvayathugudayakṛdgulmatūnīgadeṣu // 1 //

masūrapū(yū)ṣaguṇāḥ //

māsūrā laghavo 'tirūkṣaviśadāś cākṣuṣyamūtrāpahāḥ
śleṣmāpani [pitta] nibarhaṇā rucikarā vātāmayān kārakāḥ /
viṣṭambhaṃ janayanti koṣṭhadhamane [naṃ] kṛcchrāśmarīchedanaṃ
sarve pittavikārajeṣu [vi] hitā hṛdyāś ca māsūryakāḥ // 1 //

(Ap 53)
atha kalāyaguṇāḥ /

prasū(bhū)tavā (taṃ) kuta (?) kurute 'tirūkṣaḥ
kaphāpahaḥ pittaharo nitāntam /
ruciprado (daḥ) śūlakaro narāṇāṃ
āmānubandhī kathitaḥ kalāpa (ya)ḥ // 1 //

// atha caṇakaguṇāḥ kathyante //

rūkṣā vātakaraḥ pramehaśamanāḥ kṛcchrāśmarīchedanāḥ
viḍbhedaṃ janayanti pittaśamanā ādhmānarogapradāḥ /
kaṇṭhadhvaṃsaharāḥ subhakṣasukhadāḥ bhuktārucicchedanāḥ
balyā varṇakarā vibhuktacaṇakāḥ puṃsaś ca naite hitāḥ // 1 //

iti śuṣkacaṇakāḥ //
ārdrā vṛṣyatamā balyāḥ śleṣmalā rucikārakāḥ
vātapittaharāḥ śītā mūtrakṛcchranivāraṇāḥ // 2 //

iti ārdracaṇakāḥ //

laghavo bhṛṣṭacaṇakāḥ ślamaklamakarāḥ parāḥ /
chardighnā rocanā nidrāsukhapuṣṭivalapradāḥ // 3 //

iti bhṛṣṭacaṇakāḥ //

(Ap 54)
āsitacaṇakayūṣo dāhanāśaṃ vidhatte prabalam ahitalabdhaṃ (?) sarvamehapraṇāśam /
dahanamaricayogād vātarogāpahārī vidalajalavipakvaḥ sarvadoṣaprayāti (ṇāśī) // 4 //

iti kṛṣṇacaṇakāḥ //

pittaghnāś caṇakāḥ śvetāḥ śleṣmavātaprakopa(ṇā) nāḥ /
balakṛnmalaviṣṭambhamandāgniś cāpi saṃyutam (?) // 5 //
caṇodakaṃ candramarīciśītalaṃ pramehapittāsrarujāpahāri //
puṣṭipradaṃ taila (naija) guṇaṃ hi pāke
saṃtarpaṇaṃ sādhujanamādhurīyakam (mañjulamādhurīkam) // 6 //

iti śvetacaṇakāḥ //

śyāmākāḥ kodravā ye 'nye ye cānye 'nu ca śimbikāḥ /
apathyās te na śaṃsanti [śasyante] sukhināṃ nirujāṃ tathā // 1 //
yad yaj jīryaty atikṣipraṃ tat tal laghutaraṃ smṛtam /
yavagodhūmamāṣāś ca tilāś cāpi navā hitāḥ // 2 //

// iti dhānyavargaḥ //

// śubhaṃ bhavatu lekhakavācakayoḥ // śrīsāmbasadāśivāya namaḥ //
// śrīr astu //

(Ap 55)
atha pakvānnaguṇāḥ //

godhūmapheṇikā /

salaghurucirakāmā pheṇikātipraśastā balayati laghujīrā chardināśaṃ karoti /
badalavimukhamardhaṃ [?] cāmlapitte vidāhaṃ jaṭharabharaṇayogyā godhūmaiḥ saṃprayuktā // 1 //

pheṇiyā //

guravo bṛṃhaṇāḥ snigdhā balyāḥ śukrakarāḥ parāḥ /
strīṣu harṣaṃ prayacchanti māṣapiṣṭikasaṃbhavāḥ // 2 //

godhūmāsāṃjīlāhuḥ [ḍuḥ] //

toyājyena vimarditaṃ samasitaṃ kṛtvā sutaptaṃ tathā
khaṇḍājyena paced dhutāśanamṛdau kṛtvā subandhaṃ tataḥ /
karpūrair maricaiḥ sasaindhavamatho śaśvaccaturjātakaiḥ
puṣpālambam iti bruvanti munayo nāmnā mahāmodakam // 3 //
vṛṣyās tu kandarpakarā yathāgni saṃvardhitāḥ prītirucipradāyakāḥ /
vātaṃ sapittaṃ praharanti bhuktāḥ sanmodakā modakarā narāṇām // 4 //
(Ap 56)
modako gurur atīva vṛṣyakaḥ śleṣmalaś ciravipākatas tathā /
mandam agni janayec ca koṣṭabhṛkha (?) modako 'dhikabalapradaḥ sadā // 5 //

amṛtaphalam //

śamayati bahu pittaṃ śleṣmakopaṃ karoti janayati jaṭharāgniṃ vātarogān nihanti /
suratajanitakhedaṃ tatkṣaṇād eva hanyād amṛtaphalam udāraṃ cāru śaṃsanti khe (vai)dyāḥ // 6 //
śamayaty arśaḥkṛcchrān harati savātaṃ tathā pittam // 7 //

kāpūrapaḍīyā //

rucyā balyā balamalakarā hṛdyagandhā sthirā ca
tejo varṇaṃ vapuṣi kurute śukravṛddhiṃ karoti /
medovṛddhiṃ janayati tarāṃ pittaroge praśastaṃ
sarpiḥpakvāgurumadhuyutā elayā saprayuktā // 8 //
karpūrādyā vidalanakarā rājayakṣmāpahantrī
viśvasyaiṣā hitakaratamalkādinī (?) bhakṣaṇīyā //
ghārikiṃḍurikāpūpavaṭikā vaṭakādayaḥ /
vṛṣyakā rocakā balyā guravaḥ syuḥ svayonivat // 9 //

indrārikā //

(Ap 57)
indrārikā //

vṛṣyā rocanadīpanī balakarī gurvī abhiṣyandinī
prāṇais tarpaṇakāriṇī rasavatī śleṣmāṇamābibhratī /
sāvā (mā)nāhavibandhagulmaśamanī pittāsravicchedinī /
snehenāpi supūritā ca satataṃ (bhakṣye) kṣa kṣeyam indrārikā //

dhṛtapūram //

dhṛtapūraṃ balakaraṃ vṛṣyaṃ madhuraśītalam /
hanti vātaṃ raktapittaṃ śleṣmalaṃ ca viśeṣataḥ //

sāḍiyā (bhā-) //

kṣārakharjūrikā snigdhā śukramāṃsabalapradā /
balyā ratikarā hṛdyā chardyarocakanāśanī //

// kṣīravāṭikā //

susnigdhā vaṭikā ca dugdhamṛditā kāntyai ca saukhyapradā
tṛṣṇāśaktikarī śramapraśamanī mandāgnaye durjarā //
pittāsraṃ ca vināśayet tu satataṃ bhakṣyā supuṣṭipradā
prokteyaṃ vaṭikā ghṛtaplutakṛtā kāmāgnisaṃdīpanī // 13 //

tailapakvakṣīravaṭikā //

susnigdhā kṣīravaṭakāḥ kāntisaukhyabalapradāḥ /
vātaghnās tailapakvās te vaṭakā māṃsasaṃbhavāḥ // 14 //

(Ap 58)
mudgavaṭakāḥ / (bhā-)

mūdgajātās tu ye kecit laghavo rucikārakāḥ /

caṇakādikṛtāḥ /

durjarā laghavo rūkṣāḥ caṇakādikṛtā matāḥ // 15 //

kāñjīkavaṭakāḥ //

kāñjike rucinikṣiptā vaṭakā māṃsasaṃbhavāḥ /
vātaghnā rocakā hṛdyāḥ kaphapittaprakopanāḥ // 16 //

rājikācūrṇasaṃskṛtaḥ /

rājīcūrṇe vimiśraḥ kaphapavanaharo rocano dīpanaḥ syān
mandāgnidhvaṃsakarttā malaviṣaśamano jārayet sarvannam /
kiṃ vā toyair vimiśro guḍalavaṇayutaḥ pittaraktādihantā
tṛṣṇāmūrchāli [bhi]ghātajvarapavanaharaḥ kṣudrarogasya hantā // 17 //
takraṃ komalaśṛṅgaberakalikākustuṃburīsaṃyutaṃ
yuktyāvartitam ardhaśoṣam aparaṃ bhāṇḍe sudhūpāvṛte /
havā [?] takramanoharāś ca vaṭakās teṣāṃ ruciṃ mārdavaṃ
svādaṃ saurabhabham udvahanty aharahaḥ tān vetti viśvambharā // 18 /

amlavaṭakaḥ //

ajājībāhlīkārdrakamaricasindhūtthabharitaḥ
supākaḥ svādīyān dadhimathitatālīviracitaḥ /
(Ap 59)
kṛtailāsaṃvāsaḥ kvathitamathite svair amuṣitaḥ
vihantāsau sākṣād arucitarujām amlavaṭakaḥ // 19 //

vaṭakaprakārāḥ /

kūṣmāṇḍārdhamarīce sindhūtthamethikāsahitaiḥ /
piṣṭair māṣadalotthair vihitā vaṭakāś ca vaṭikāś ca // 20 //

kohalavaḍāḥ (bhā-) //

godhūmamaṇḍakāḥ //

ślakṣṇaṃ godhūmacūrṇaṃ śarapihitamukhaṃ svādutoyena siktaṃ
saṃmardyaṃ sundarībhir dhanaparilulitaṃ golakaṃ sūkṣmapiṣṭaiḥ /
antaḥ pātre sutapte karayugaracitā maṇḍakāḥ śvetadīrghā
nikṣiptā bhājaneṣu cimicimiramitāḥ puṣṭayantaḥ susiddhā // 21 //
te bhojyā bhaktayuktyā parivṛtasahitā mudgayūṣe vimiśrā
āḍhakyair vā masūraiḥ ghṛtapiśitarasair jāṃgalānūpamāṃsaiḥ /
kāle vāsantapūrve praharayugamukhe bhojanaṃ nityapathyaṃ
gatrau kṣīrājyayuktā salila (lalita) narapater bhojanaṃ grīṣmakāle // 22 //
godhūmamaṇḍakā rucyā laghavaś coṣṇadīpanāḥ /

māṇḍepātiyā (bhā-) //

maṇḍakā maṇḍikāś caiva pathyā aṃgārapācitāḥ // 23 //
atyuṣṇā maṇḍakā pathyā atiśītā guruḥ smṛtā /
(Ap 60)
kukūlakarparabhrāṣṭrakandvāṅgare vipācitān // 24 //
(ekayor nīlladhūn vidyād apūpān uttarottaram)
raktaghnā pittakopi ca svādur mārutanāśinī (?) /
vṛṣṇī dīpanī vṛṣyā godhūmāṃgārapācitā (?) // 26 //

atha vaṭakādibhakṣyāṇāṃ guṇāḥ //

bāhlījair māricair lavaṇapūḍu (lālavaṇapṛthu) tarair ārdrakaiḥ pūrṇagarbhaḥ
svinnaḥ śvāduḥ sugandhiḥ parimalabahulaḥ komalaḥ kuṅkumābhaḥ /
kṣipto dantāntarāle murumuru kurute vyaktaśabdaṃ yathā vā
dhanyo 'sau yat kapole praviśati vaṭakaḥ kāntayā prītidattaḥ // 27 //

koravaḍā (bhā-) //

dadhivaṭakāḥ //

śālipiṣṭadadhikhaṇḍasaṃyutā dadhna eva vaṭakeṣu kīrtitāḥ /
ghoravātaśamanā rucipradāḥ pittam apy apaharanti dāruṇam // 28 //

caṇakādikṛtāḥ /
durjaraṃ caṇakādīnāṃ vahnimāndyakaraṃ param /
laghu rucyāgnijananaṃ dadyān māṣādipūraṇam // 29 //
madhuraṃ madhurāmlaṃ tat tad eva prakaroti ca /
kaphaprakopajananaṃ cāṇakyaṃ pūraṇaṃ smṛtam // 30 //

veṅgaṇī (bhā-) //

godhūmacūrṇadhanaveṣṭitamāṣamudgapiṣṭaṃ supakvam iti veṣṭanikā vadanti /
(Ap 61)
tāṃ bhakṣayed atibalāṃ labhate (ramate) manuṣyas tailena vā saha ghṛtena sugandhinā vā // 31 //
tāvad vargo 'tra bhakṣyāṇo (ṇāṃ) svadate sādhyate 'pi ca /
uṣṇoṣṇāḥ sarpiṣā snātā yāvac cāṅgārapācitāḥ // 32 //
guḍagodhūmayor miśraṃ tailapakvānnabhakṣaṇam /
karoti śleṣmapittaṃ ca mārutaṃ cāpakarṣati //33 //

tailavaḍiyā (bhā-) //

laghavaḥ parya (rpa)ṭā rucyāḥ kaphaghnāḥ śālisaṃbhavāḥ /
guravo rocakāś caiva śālimudgādisaṃbhavāḥ // 34 //

śālimudgapāpaḍa (bhā-) //

viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ /
kaphapittakarī balyā kṛśarānilanāśinī // 35 //
taile vipakvā vaṭikāś ca śālibhiḥ sudurjarā rocanabhakṣaṇāś ca /
kaphaprakopaṃ janayanti sadyo viśeṣataḥ kūravaḍā viśīrṇāḥ // 36 //

kūravaḍāḥ (bhā-) //

saktavo bṛṃhaṇā vṛṣyāḥ tṛṣṇāpittakaphāpahāḥ /
rucyāḥ sadyo balakarā bhedinaḥ pavanāpahāḥ // 37 //

sātu (bhā-) //

saṃdhānakṛtpiṣṭam annaṃ taṇḍulāḥ kṛmihetavaḥ /
sudurjaraḥsvāduraso bṛṃhaṇas taṇḍulodbhavaḥ // 38 //

taṇḍulapīḍha (bhā-) //

// ity āyurvedamahodadhau suṣeṇakṛte kṛtānnavargaḥ //

// atha phalānāṃ guṇāḥ kathyante //

tatrādau dāḍimasya guṇāḥ //

tridoṣaśamanaṃ pathyaṃ vṛṣyaṃ madhuraśītalam /
chardyarocakatṛṣṇāghnaṃ śophapittajvarāpaham // 1 //
(Ap 62)
dāhaśiktasta (pittapra)śamanaṃ sarvarogavināśanam /
balavarṇakaraṃ hṛdyaṃ supakvaṃ dāḍinīphalam // 2 //
atyamlaṃ madhuraṃ kaṣāyaguṇabhṛdvidvadbhir uktaṃ rase
vīrye saṃśamanaṃ samīraṇaharaṃ pittāpahaṃ dīpanam /
kiṃcit saṃgrahaṇaṃ kaphasya haraṇaṃ prāyo 'pi pāke punaḥ
prakhyātaṃ rasavīryapākavibhavair evaṃ guṇaṃ dāḍimam // 3 //
dāḍimaṃ dvividham īḍitabhāryair amlam ekam aparaṃ maduraṃ ca /
tatra vātakaphahāri kilāmlaṃ tāpahāri madhuraṃ laghu pathyam // 4 //
dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
grāhi dīpanakaraṃ ca laghūṣṇaṃ śītalaṃ bhramahara rucidāyi // 5 //

iti dāḍimam //

atha drākṣāguṇāḥ //

cakṣuṣyā raktapittaṃ śamayati madhurā śītavīryā vipāke
svāduḥ snigdhā kaṣāyā gururati ca tṛṣāśoṣadoṣāpahantrī /
drākṣā kṣīṇaru (kṣa)tānām apaharati vamīśvāsakāsajvarārtīs
tiktāsyatvaṃ madaṃ ca pravarataraphaleṣūttamā saṃpradiṣṭā // 6 ///

supakvā //
drākṣā saiva nu dhātuvṛddhijananī saṃtarpaṇī doṣahat
tṛṣṇārticyavanī samīraśamanī chardyāmayadhvaṃsinī /
pāke 'amlā surasā rase ca madhurā (śītā) śāntā ca vīryeṇa sā
sā pakvā vihitā jvare ca kaphaje viṇmūtrasaṃśodhanī // 7 //
(Ap 63)
śītā pitāsta(sra) doṣaṃ śamayati madhurā svādupākādi (ti) rucyā
cakṣuṣyā śvāsakāsaśramavamitra (śa)manī śoṣatṛṣṇājvaraghnī //
dāhādhmānaśramādīn apanayati parā tarpaṇī pakvaśuṣkā
drākṣā sukṣīṇavīryān api madanakarā kolā (kalākeli) dakṣān vidhatte // 8 //

iti drākṣā //

atha mātuliṅgaguṇāḥ //

cakṛ (tvak) tiktā kaṭukā kaphakrimiharā snigdhāniladhvaṃsinī
māṃsaṃ bṛṃhaṇavātapittaśamanaṃ vṛṣyaṃ mahādurjaram /
amlaṃ kesaram agnivṛddhijananaṃ saśvāsakāsāpahaṃ
hidhmāccharditṛṣāsyajāḍyaharaṇaṃ tan mātuliṅgodbhavam // 1 //
tiktā snigdhā bhavati kaṭukā mātuliṃgasya sā tvak
madhyaṃ snigdhaṃ ca (harati) madhuraṃ bṛṃhaṇaṃ vātapitte /
māṃsaṃ bhinnaṃ (snigdhaṃ) bhavati laghu tat kesaraṃ kāsahidhmā-
śvāsaśleṣmānila jaṭharajid gulmaśūlmā (lā) nilaghnam // 10 //
sindhū (tthe) cchena ghanāgame (ca) vasitayā kāle śaratsaṃjñake
hemante lavaṇārdrahiṅgumaricaiḥ siddhārthacūrṇānvitam /
etais taiḥ śiśire madhāv api yutaṃ grīṣme guḍenānvitaṃ
vaidyair bhūmipa sālu (mātu) liṃgam uditaṃ sarvartusādhāraṇam // 11 //

atha jambīram //

jambīram amlaṃ rasato vipāke vātāpahaṃ pittakaphapradaṃ ca /
annasya pārvanva (kaṃ tva) cireṇa kuryāt surocanaṃ vahnivivardhanaṃ ca // 12 //
(Ap 64)
kaṭukamadhuram amlaṃ supratītaṃ raseṣu rucikaram udarāgner dīpanaṃ vātahāri /
nihata (harati) kaphasamīrau pittam āhanti vīryaṃ karaṇaphalam itīdaṃ vātapittaṃ vipakvam // 13 //
(karaṇam api na hṛdyaṃ raktapittaṃ tanoti /)
nimbūphalaṃ rocakam agnivṛddhiṃ karoti pittaṃ ca savātaraktam /
acākṣuṣaṃ śleṣmakaraṃ viśeṣāt bhuktānnapākaṃ kurute ca sadyaḥ // 14 //
nimbukaṃ krimisamūhanāśanaṃ tīkṣṇam amlamudarāpahaṃ smṛtam /
vātapittakaphaśūlatāhitaṃ naṣṭadhānyarucirocakapradam // 15 //

atha nāraṅgaphalam //

nāraṅgasya phalaṃ balaṃ ca kurute susvādu hṛdyaṃ laghu
śreṣṭhaṃ vahnikaraṃ vidāhaśamanaṃ bhuktānnapaktipradam /
sarvārocakanāśanaṃ śramaharaṃ vātāpahaṃ puṣṭidaṃ
bhuktvāpi pratibhakṣitaṃ na kurute kiṃcid vikāraṃ nṛṇām // 16 //
īṣadrase madhuraśītalam amlatiktaṃ vīryodgamāc chamanadīpanapācanaṃ ca
ārvedayati (?) kaphapittaharaṃ vipāke nāraṅgakaṃ phalam udāradhiyo munīndrāḥ // 17 //

(Ap 65)
atha madhukarkaṭī //

susvādu pāke rasataś ca raktapittaprakopaṃ vilayanti māndye (?) /
dāhajvaraṃ nāśayatīti nityaṃ prāhuś ca vaidyā madhukarkaṭī ca // 18 //

atha mocāphalam //

mocaṃ svādurasaṃ vipākamadhuraṃ vīryeṇa śītaṃ jaḍaṃ
pittaghnaṃ tv anilāpahaṃ gurutaraṃ pathyaṃ na mande 'nale /
sadyo bhuktavivardhanaṃ klamaharaṃ tṛṣṇāpahaṃ śāntidaṃ
dīptāgneḥ sukhadaṃ kaphāmayaharaṃ saṃtarpaṇaṃ prāṇinām // 19 //

atha nālikerīphalam //

snigdhaṃ svādurasaṃ vipākamadhuraṃ hṛdyaṃ jaraṃ(ḍa) durjaraṃ
pittaghnaṃ krimivardhanaṃ madakaraṃ vātāmayadhvaṃsanam /
āmaśleṣmavikopanaṃ praśamanaṃ vahner bhramadhvaṃsanaṃ
kandarpasya balaṃ dadāti nitarāṃ tan nālikerīphalam

nālikerodakam //

susvāduvṛṣyalaghudīpanarūkṣaśītaṃ tadvātapittaharavastiviśuddhihetuḥ /
syān nārikelasalilaṃ śaśikānti pathyaṃ pittajvarasya viṣahāri vadanti vaidyāḥ // 20 //

(Ap 66)
atha bhavyaphalam //

bhavyaṃ bhavyataraṃ svādu kiñcid amlaṃ surocanam /
vātaghnaṃ sukhavairasyanāśanaṃ vahnidīpanam // 21 //

atha āmalakīphalama //

karamara (?) hanti (vātaṃ tad amlatvāt) vātadamlaṃ cātpittaṃ mādhuryaśaity ataḥ /
kaphaṃ rukṣakapāyaṃ (yatvāt phalaṃ dhātryās tridoṣajit) // 22 //
{cf. Bhāvamiśra: Bhāvaprakāśaḥ 41}
.................. tathā
kiṃcit svādurasaṃ vipākamadhuraṃ doṣatrayadhvaṃsanam /
mūtravyādhiharaṃ pramehaśamanaṃ viṣṭambhavicchedanam
bhuktābhūktahitaṃ sadāmṛtarasaṃ pathyaṃ ca dhātrīphalam // 23 //
rūkṣaṃ svādu kaṣāyam amlakaṭukaṃ snigdhaṃ suse (?) rocanaṃ
cakṣuṣyaṃ balavarṇadaṃ dhṛtikaraṃ vṛṣyaṃ ca buddhipradam /
kaṇḍūkuṣṭhavināśanaṃ jvaraharaṃ tṛḍdāhatāpāpahaṃ
jātaṃ kiṃbahunā tridoṣaśamanaṃ dhātrīphalaṃ prāṇinām // 24 //
tridhāphale (dhātrīphalaṃ) dinaṃ (tadvini) hanti mehān arocakādīn vividhān vikārān /
amlaṃ ca (mlatva) mādhuryakaṣāyataḥ kramāt doṣatrayaghnaṃ laghu śītavīryam // 25 //

prācīnāmalakaphalam //

pānī ya (?) malakaṃ (prācīnāmalakaṃ) vṛṣyaṃ svādu hṛdyaṃ kaphāpaham /
śītalaṃ vṛṣa(ṣya)m āyuṣyaṃ dāhajvaraharaṃ param // 26 //

(Ap 67)
atha āmraphalam //

bālaṃ pittakaphāsravātajananaṃ badhā (ddhā)sthi tādṛgvidhaṃ
pakvaṃ svādurasaṃ tridoṣaśamanaṃ kṣīṇāṅgapuṣṭipradam /
dhātor vṛddhikaraṃ vipākamadhuraṃ saṃtarpaṇaṃ kāntidaṃ
tṛṣṇāśoṣanivāraṇaṃ rucikaraṃ āplaṃ (mraṃ) phaleṣūttamam // 27 //
santarpaṇīyaḥ sakalendriyāṇāṃ balaprado vṛṣyatamaś ca hṛdyaḥ /
strīṣu praharṣaṃ vipulaṃ dadāti phalādhirājaḥ sahakāra eva // 28 //
āmraṃ pākasya kāle madhuram iha raseneṣad amlaṃ ca hṛdyaṃ
retovṛddhiṃ vidhatte śamayati pavanaṃ pācanaṃ dīpanaṃ ca /
ānandaṃ saṃdadhāti pratidiśati balaṃ vīryataḥ suśrutādyāḥ
vikhyātāḥ sarvaloke hy atijanitakaphaṃ durjaraṃ kīrtayanti // 29 //
yat kāminyadharovṛṣaṃ (ṣṭhasaṃ)bhṛtam iti khyātaṃ viśiṣṭair buddhaiḥ
yad daityapramukhaiḥ prayatnanirataiḥ kṛṣṭaṃ suraiḥ sāgarāt /
yan nānārucibhiḥ svabhāvasadṛśaṃ khyātaṃ ca mithyaiva tat
pīyūṣaṃ vidhinātha saṃśayaharaṃ sṛṣṭaṃ rasālātmakam // 30 //

atha kapitthaphalam //

āmaṃ kaṇṭhaharaṃ kapittham adhikaṃ jihvājaḍatvapradaṃ
tad doṣatrayakopanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam /
pakvaṃ śvāsavamiklamaśramatṛṣāhidhmāpanodakṣamaṃ
sarvaṃ grāhi viṣāpahaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā // 31 //

(Ap 68)
phaṇāsa (bhā-) //

durjaro madhurāmlaś ca vātapittapraṇāśanaḥ /
vātapittaharaś caiva gurur mandāgnikārakaḥ // 32 //
madhurā bṛṃhaṇī vṛṣyā pittalā tvak truṭipradā /
pittaghnī svāduhṛdyā ca mañjety āhur guṇottamāḥ // 33 //
kaṣāyamadhuro rūkṣaḥ kaṭukaḥ śleṣmakārakaḥ /
saṃgrāhidurjaro jihvāgrāhyakārī jaḍo garuḥ // 34 //

ṭeṃbaru (bhā-) //

atha karamardaguṇāḥ //

karamardo 'timadhuraḥ supakvo 'mlarasas tathā /
vātapittapraśamanaḥ śleṣmakrimivināśanaḥ // 65 //

karavedaṃ (bhā-) //

atha ciñcāguṇāḥ //

amlikāyāḥ phalaṃ pakvaṃ raktapittakaraṃ param /
tvagbhasma syāt kaṣāyoṣṇa kaphajantv anilāpaham // 36 //

ciṃcā //

atha bhallātakaguṇāḥ //

bhallātakasya tvagmāṃsaṃ bṛṃhaṇaṃ svādu śītalam /
tad asthyagnisamaṃ medhyaṃ kaphavātaharaṃ param // 37 //

biṃbadām (bhā-) //

(Ap 69)
atha kharjūram //

kharjūro raktapittaṃ śamayati madhuraḥ svādupāko 'tiśītaḥ
tṛṣṇāśoṣāpahartā viṣamamadarujāśvāsahidhmāpanodī /
snigdho vṛṣyo balāsaṃ janayati nitarāṃ vahnimāndyaṃ vidhatte
kāntiṃ vai puṣṭiyuttyā vapuṣi samadhikaṃ mūtrakṛcchraṃ nihanti // 38 //
piṇḍakharjūramadhyaṃ ca tādṛg eva nigadyate /
viśeṣād ūrdhvage rakte dāhe pitte ca śasyate // 39 //

atha siṃdīphalam //

sindolaṃ kaphavātapittaśamanaṃ raktātisārāpahaṃ
yāmākṛṣṭa (pāmākuṣṭha) bhagandarāmaśamanaṃ tīvrāśmarīchedanam /
hṛdrogeṣu hitaṃ sadā balakaraṃ kāmāgnisaṃdīpanaṃ
kāse kṣīṇavirecane jvaragate (de) śastaṃ ca sindīphalam // 40 //

atha suvarṇakadalīphalam //

suvarṇamocā kaphapitta [vāta] hāriṇī viṣṭambhinī dīpanakāriṇī ca /
stadurjaraṃ [sudujarā] dāhavidhātanaṃ [tinī] ca
raktaṃ sapittaṃ praśamaṃ ca [śamayeta] niścitam // 41 //

utatī (bhā-) //

īṣatkaṣāyā madhurā vātapittanibarhaṇī /
balyā vṛṣyā ca hṛdyā ca viśeṣād utatī guruḥ // 49 //

(Ap 70)
atha pippalaphalaṃ //

aśvavatthavṛkṣasya phalāni pathyāny atīva hṛdyāni suśītalāni /
nighnanti pittaṃ saha śoṇitena dāhaṃ tṛṣāṃ chardim arocakaṃ ca // 43 //
[kurvanti pittāsraviṣārtidāhatṛṭchardiśopārucidoṣanāśaṃ)

uduṃbaraphalam //

audumbaraṃ phalam atīva suśītalaṃ ca sadyo nivārayati śoṇitapittam ugram // 44 //

atha umbīphalam //

mūtrāvarodhaṃ kurute 'titīvraṃ viśeṣato raktasamīraṇaṃ ca //

atha rājakośātakīphalam //

surājakośātaki pittaghāti mahāgade śoṣamadātyaye ca /
śramaklame mehabhagandare ca vraṇeṣu pitteṣv api nityapathyam // 45 //

atha sirākośātakīphalam //

sirākośātakī pittaharī kṣuttṛḍvināśanī /
mehe hitā sadoṣṇāpi pittacchardivināśanī // 46 //

ity āyurvedamahodadhau suṣeṇakṛte phalavargaḥ //

(Ap 71)
atha śākavagaḥ //
phalaṃ parthyāgataṃ śākam āśuṣkaṃ taruṇaṃ navam /
patraṃ puṣpaṃ phalaṃ nālaṃ kandaṃ saṃsvedajaṃ tathā // 1 //
śākaṃ ṣaḍvidham uddiṣṭaṃ sarvaṃ vidyād yathottaram /
sarvaśākam ajāhyeyamabakajūṣama pairuṣam [?] // 2 //
anyatraiva sumadhyasthakālaśākapunarnavā [?] //

atha taṇḍulīyakaguṇāḥ //
śīto rūkṣo laghuratitarāṃ pittaraktāpahantā
svāduḥ pāke bhavati ca rase svādur evātihṛdyaḥ /
hanti vyādhīn viṣamaviṣajān śleṣmavātaprakopaṃ
sadyo mañjāmayavighaṭanas taṇḍulīyo 'tipathyaḥ // 3 //
rase vipāke madhuro 'tiśīto rūkṣas tuṣāraḥ kaphanāśanaś ca /
sadāhapittaṃ rudhiraṃ viṣaṃ ca viśeṣato hanti ca taṇḍulīyaḥ //

atha vāstukacillīśākaṃ //

vāstuko 'gnikaro rase ca madhuraḥ pittāpahaś cākṣuṣaḥ
snigdho vātavināśanaḥ kṛmiharaḥ kuṣṭhādidoṣāpahaḥ /
[va] carcomūtraviśodhanaḥ pramathanaḥ śleṣmāmayānāṃ tathā
śākānām api yo [co]ttamo laghutaraḥ pathyaḥ sadā prāṇīnām // 5 //
(Ap 72)
vāstukeṣu ca sarveṣu śasyate kaṭhavāstukaḥ /
cillir vāstukavajñeyā tato nyūnā ca kiṃcana // 6 //
sakṣāraḥ krimijit tridoṣaśamanaḥ saṃdīpanaḥ pācanaḥ
cākṣuṣyo madhuraḥ saro rucikaro viṣṭambhiśūlāpahaḥ /
varcomūtraviśodhanaḥ svarakaraḥ snigdho vipāke kaṭuḥ
vāstukaḥ sakalāmayapraśamanī cillī tathaivottamā // 7 //

cillitākavalā (bhā-) //

atha śigruśākaṃ //

kaphasya vātasya śamaṃ karoti uṣṇaṃ ca pittaṃ kurute 'gnidīptim /
hṛdyaṃ krimighnaṃ ca surocakaṃ ca ādhmānaviḍbandhavināśanaṃ ca // 8 //

[śigruśākaṃ]

atha rājakā //

rājikā kaphasamīraṇahantrī rocanāgnijananī ca vihṛdyā /
kaṃva hṛdyam iva [kaṇṭharukkrimivi]nāśanakartrī uṣṇavīryam upahanti ca śūlam // 9 //

madgarīyā [bhā-] //

atha śatapuṣpā //

śatapuṣpāmavātaghnī śūlagulmodarāpahā /
dīpanī ca viśeṣeṇa kiṃcit pittaprakopinī // 10 //

(Ap 73)
atha kustumbarī //

sugandhir vātapittaghnī laghvī rucyā jvare hitā /
vyañjanālaṅkṛtiḥ śītā sārdrā kustumbarī smṛtā // 11 //

atha rājavallī //

balyā vṛṣyā ca kaṇṭhyā kaphapavanaharā syāt tridoṣe praśastā
laghvī mūtrātighātapraśamanavamanī syāt tathā kṛcchrahantrī /
pittodreke ca rakte viṣamaviṣaharī dīpanī śākaśreṣṭhā [varyā]
patrāṇāṃ rājavallī phalamarulasalānāpravṛddhiṃ [?] karoti // 12 //

atha kusumbhī //

dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ /
viṇmūtradoṣāpaharaṃ malaghnaṃ kausumbhaśākaṃ pravaraṃ vadanti // 13 //

atha sārṣapam //

atyuṣṇavīrya kurute 'gnidīptiṃ raktaṃ sapittaṃ tv atha kaṇṭharogam /
acākṣuṣaṃ śukrakaraṃ vidāhi na sārṣapaṃ śākam idaṃ hi pathyam // 14 //

(Ap 74)
atha vārtākam //

// sadāśivam (?) //

sakṣāraṃ kaphapitta (vāta) hāri malakṛdvahnes tu saṃdīpanaṃ
tiktoṣṇaṃ madhuraṃ tathā kaṭurasaṃ tv īṣac ca pittapradam /
hṛdyaṃ vātavikiṃ na madyapathyam api tat dravye va sarve punaḥ (?)
(hṛdyaṃ rucyam apittalaṃ kapham aruñjitsarvaśākottamaṃ)
vārtākaṃ paripūrṇajātasarasaṃ bālaṃ na pakvaṃ hitam // 15 ///
vārtākaṃ kaphavātaghnaṃ kiṃcit pittaprakopanam /
sarasaṃ mūtralaṃ proktaṃ balakṛdbālam eva tat // 16 //
lavaṇamaricacūrṇenādṛtaṃ rāmaṭhāḍhyaṃ dahanavadanapakvaṃ jambukāntaṃ nitāntam /
harati pavanamādyaṃ śleṣmahantṛ prasiddhaṃ jaṭharabharaṇayojyaṃ cāru bhojyaṃ bharītam // 17 //

vṛntāka bharita

atha biṃbīphalam //

bimbīphalaṃ svādu śītaṃ stambhena lepa(kha)naṃ guru /
pittāsradāhaśophaghnaṃ vātādhmānavibandhakṛt // 18 //

bimbīphalam //

atha pharkoṭīphalam //

tiktaṃ sutīvraṃ madhuraṃ tathāmlaṃ vātāpahaṃ pittavināśanaṃ ca /
śleṣmākaraṃ cetanapātanaṃ (dīpanapācanaṃ) ca koṭībhavaṃ cāgnikaraṃ narāṇām // 19 //
(Ap 75)
karkoṭikāphalaṃ gulmaśūlapittakaphāpaham /
tridoṣamehakuṣṭhaghnam īṣanmadhuratiktakam // 20 //
kāsaśvāsajvaraṃ hanti mārutaghnaṃ paraṃ laghu //

kaṃkoḍā bhā- //

atha mūlakaguṇāḥ //

kiṃcit kṣāraṃ satiktaṃ kaṭukarasayutaṃ mūtralaṃ doṣahāri
śreṣṭhaṃ gulmakṣaye ca prabalataramahāśvāsakāsāmayeṣu /
kaṇṭhyaṃ śreṣṭhaṃ svarāṇām apaharati rujaṃ netrarogāpahāri
syād evaṃ bālamūlaṃ mahad api ca hitaṃ snigdhapākaṃ (pakvaṃ) samīre // 21 //

// mūlā bhā- //

atha sūraṇaḥ //

rucyo dīpanapācanaḥ krimiharo mandānaloddīpano
hṛdyaḥ śleṣmakaro laghur balakaro durnāmanirnāśanaḥ /
akṣāṇām api pāṭavaṃ prakurute saśvāsakāsāpahaś
cākṣuṣyo 'pi ca (sū) s taraṇaḥ smṛtikaro hṛtpārśvaśūlāpahaḥ //

sūraṇaḥ //

atha bhūkandaḥ piṇḍāluś ca //

bhūkandas tv ativātalo balakaraḥ śleṣmāṇam atyarthakṛt
viṣṭambhī gurumedaso 'pi viṣamo vātāmayān kārakaḥ /
mehaṃ kuṣṭharujaṃ karoti satataṃ tad vātaraktaṃ haret
piṇḍāluḥ kṛmikoṣṭhakṛcchram apahṛt pittāmayadhvaṃsakaḥ (yottejanaḥ)

// piṃḍāluḥ //

(Ap 76)
athārdrakaṃ //

ārdraṃ dīpanapācanaṃ rucikaraṃ vṛṣyaṃ kaduṣṇaṃ varaṃ
sarvaṃ medakaraṃ kaphāmayaharaṃ śophāpahaṃ śūlajit /
jihvākaṇṭhaviśodhanaṃ salavaṇaṃ pathyaṃ sadā bhojane
nimbūtoyavimarditaṃ kaphaharaṃ saṃdīpanaṃ sāraṇam // 24 //
nimbusāmudrasaṃyuktam ārdrakaṃ tv asrapittanut /
dīyanīyaṃ rucikaraṃ hṛdyaṃ doṣatrayāpaham // 25 //

// ārdrakam //

atha kumudotpalapadmakandaguṇāḥ //

kumudotpalapadmānāṃ kandā mārutakopanāḥ /
kaṣāyāḥ pittaśamanāḥ vipāke madhurā himāḥ // 26 //
hṛdyāḥ kaphaharāḥ kandāḥ kaṭukāḥ pittakopanāḥ /
mehakuṣṭhakṛmiharā vṛṣyā balyā rasāyanāḥ // 27 //
kumudotpalapadmānāṃ kandā guṇakarā himāḥ /
madhurāś ca kaṣāyāś ca pittāsṛgdāhaneritāḥ (nāśanāḥ) // 28 //

padmakandaḥ //

atha mṛṇālaguṇāḥ //

śītalaṃ raktapittaghnaṃ dāhajvaraharaṃ param /
mṛṇālanālaṃ vṛṣyaṃ ca tṛṣṇāchardivināśanam // 29 //

kamalanālaḥ //

(Ap 77)
atha śṛṅgāṭakaguṇāḥ //

śṛṅgāṭakaḥ śoṇitapittahārī laghuḥ saro vṛṣyatamo viśeṣāt /
nṛ (tri)do(ṣa) tāpatrayaśoṣahantā ruciprado mehanadāhahetuḥ // 30 //

atha vārikaśerukaguṇāḥ //
hanty asrapittamaruciṃ vamimohadāhaṃ tṛṣṇāmadaklamaharaṃ madhuraṃ ca śītam /
kaṇṭhāsyaśoṣaśamanaṃ guru raktapitte kṣīṇe ca pathyamati vārikaśeri (ru)kaṃ syāt // 31 //

atha varjanīyakandakīrtanaṃ //

bālaṃ hy anārtavaṃ jīrṇaṃ viddhaṃ tu kṛmibhakṣitam /
kandaṃ ca varjayet sarvaṃ yo vā samyaṅ na rohati // 32 //

atha kaliṅgaguṇāḥ //

sarvadoṣaharaṃ hṛdyaṃ pathyaṃ retovikāriṇām /
dṛṣṭiśukrakṣayakaraṃ kaliṅgaṃ kaphavātajit // 33 //

// kaliṅgaṃ //

atha kūṣmāṇḍaguṇāḥ //

vṛṣyaṃ varṇakaraṃ balopajananaṃ pittāpahaṃ vātajit*
mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanam /
(Ap 78)
viṇmūtraglapanaṃ (?) tṛṣārtiśamanaṃ kṣīṇāṅgapuṣṭipradaṃ
kūṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ // 34 //
mūtrāvarodhaśamano bahumūtrakārī kṛcchrāśmarīpraśamano vinihanti pittam /
pathyaḥ saṃśoṇitasamūbala (saśoṇitasamulbaṇa) pitraroge
tṛṣṇāpahaṃ triṣu śamana (samaṃ ta)m udāharanti // 35 //

athorvārukaguṇāḥ //

e (u) rvārukaṃ pittaharaṃ śuśītaṃ mūtrāmayaghnaṃ rucikārakaṃ ca /
susvādu dāhopaśamaṃ praśastaṃ pitte ca roge kapharogavarjyam // 36 //
vālukāni ca sarvāṇi durjarāṇi gūjaṇi (gurūṇi) ca /
mandāgniṃ ca prakurvanti raktapittakarāṇi ca // 37 //

vāluka bhā- //

atha sindhaṇī //

siṃdhaṇī vātaśamanī vṛṣyā madhuraśītalā /
raktapitte ca dāhe ca pittārtīnāṃ praśasyate // 38 //

sindhaṇī bhā- //

atha cillīkākamācīprabhṛtīnāṃ guṇāḥ //

ciplī (llī) vāstukavad hṛghnā (dyā) saṃgrāhī guruvātalā /
kākamācī tridoṣaghnī cāṅgerī kaphavātahṛt // 39 //
(Ap 79)
vātahṛd dīpanī paṃjī bhāraṃgī nālicāṣṭakau (?) /
madhurau kaphapittaghnau kausumbhaṃ sarvarogahṛt // 40 //
mūlakaṃ doṣakṛc cāmaṃ pakvaṃ vātakaphāpaham /
rājikā pittalā vātakaphaghnas taṇḍulīyakaḥ // 41 //
carṣābhūr vātapittaghnī siddhārthaḥ kaphavātahṛt /
kṛmipittakaphadhvaṃsī dīpanaḥ kāsamardakaḥ // 42 //
karkoṭakaṃ savārtākāṃ paṭolaṃ kāravellakam /
aṣṭa (kuṣṭha) mehajvaraśvāsakāsamedaḥkaphāpaham // 43 //
sarvadoṣaharaṃ jñeyaṃ kūṣmāṇḍaṃ bastiśodhanam /
rājakośātakītumbīphalam atyugrapittahṛt // 44 //
trapusaṃ vātalaṃ vātaśleṣmalaṃ pittanāśanam /
kāliṅgaṃ tucchakaṃ vātapittahṛc ca kaśerukam // 45 //

atha śākasaṃskārakadravyanirūpaṇam //

śuṃbī (śuṇṭhī) marīcapippalyaḥ kaphavātaharā matāḥ /
gulmaśūlavibandhaghno hiṅgur vātakaphāpahaḥ // 45 //
pacānī (yavānī) dhānyakaṃ jīvaṃ (bījaṃ) vātapittakaphāpaham /
sauvarcanaṃ (laṃ) vibandhaghnaṃ saindhavaṃ ca tridoṣahṛt // 47 //
etais tu saṃsrutaṃ pakvaṃ bhṛṣṭaṃ vyañjanasaurabham /
peyādikaṃ ca kampādīn sarvadoṣān vyapohati // 48 //

// ity āyurvedamahodadhau suṣeṇakṛte phalaśākavargaḥ //

(Ap 80)
// athedānīṃ śikhariṇī kathyate //

ardhāḍhakaṃ suciraparyuṣitasya dadhnaḥ
khaṇḍasya ṣoḍaśa palāni śaśiprabhasya /
sarpiḥ palaṃ madhu palaṃ maricaṃ dvikarṣaṃ
śuṇṭhyāḥ palārdham api cārdhapalaṃ caturṇām (caturjātakasya) //
ślakṣṇe paṭe lalanayā mṛdupāṇighṛṣṭā karpūracūrṇasurabhīkṛtacārusaṃsthā /
eṣā vṛkodarakṛtā mu (su)rasā rasālā cāsvāditā bhagavatā madhusūdanena // 2 //
triṃśatpalāni dadhnaś ca tv agelārdhapalaṃ tathā /
madhvājyasya palārdhaṃ ca (rdhārdhaṃ) marīcānāṃ (cailā) palārdhakam // 3 //
palāny aṣṭau ca khaṇḍasya paṭe śuddhe 'vadhāra (gāla)yet /
karpūravāsite bhāṇḍe chāyāyāṃ sthāpayed idam // 4 //
eṣā śikhariṇīty uktā pradīptā balavardhanī /
āyuḥpravardhanī caiva sarvarogapramardanī // 5 //
(nāśa) sāna śyet tṛḍrujāsthaulyaṃ narāṇāṃ sarvadā hitā /

// dvitīyā śikhariṇī //

kapitthamātuluṅgailāsārivārdhaka (?) bījakaiḥ /
śarkarāśuṇṭhisāmudramudgacūrṇaiḥ susaṃyutaiḥ //
sadā pathyā niyuñjayāc ca (ddhādhva) kṣīṇe dehe ca puṣṭidā // 7 //
(Ap 81)
sujātaṃ dadhni bhedaṃ ca (nikṣiptaṃ) vastre baddhvā supīḍitam /
nānāpuṣpaphalārambhaṃ kuryād dadhni manoharam // 8 //
sūktaṃ dadhirasaṃ śreṣṭhaṃ tad dhṛtaṃ śodhite paṭe /
lavaṇena samaṃ yuktyā śikhariṇyamṛtopamā // 9 //
rasālā sarvadoṣaghnī raktapittanibarhaṇī /

// anyā śikhariṇī //

sanmātuliṅgasya dalaṃ tv agelāṃ saraṃgapippalyī sasamaṃ (?) sitayā sametam //
vyoṣāc ca gadyāṇayugaprayuktaṃ syād vārtakaṃ (?) dṛṣṭisamaṃ sitavastrabaddham // 10 //
karpūravāsāc ca tathaiva paścād yuktyā ca saṃmardma kṛtā rasālā /
eṣā kṛtā śikhariṇī surasā rasālā suṣeṇadevena rathāśvahetoḥ // 11 //
āsvāditā śikhariṇī parameśvareṇa doṣāṃś ca sarvān vinihanti vogrān /
pittāsraraktā (sṛgutthā)n api hanti sarvān bhojyāni sarvāṇy api jārayanti // 12 //

// amṛtaprāśaśikhariṇī //

nāraṅgaṃ dāḍimaṃ syāt palamadhukayutaṃ mātuluṅgasya toyaṃ
drākṣātoyaṃ samāṃśaṃ guḍadadhisahitaṃ śarkarājājimiśram /
(Ap 82)
(śreṣṭhā pāneṣu vṛṣyā sita) śreṣṭho pāde ca vṛṣyāt sama ricayutā saindhavair vāpitaṃ tan
niṣpīḍya sarvam etat kuru (racaya) śikhariṇāṃ rājayogyā yatas tāḥ // 13 //

anyac ca /

mātuluṅgasitājājīmarīcārdrakanāgaraiḥ /
karpūrasahitair yuktyā dadhiparyuṣitāḥ samāḥ // 14 //
rasaṃ yogeṣu sarveṣu badarasya samasya ca /
nāgaraṃ rasasaṃmiśraṃ rasālaiṣāmṛtopamā // 15 //
acche paṭe ca saṃghṛṣṭā raktapittanibarhiṇī //

// candrāmṛtasrāviṇī nāma śikhariṇī //
mātuliṅgakapitthāmlatittiḍīkāmladāḍimaiḥ /
śarkarāsahitair yuktaṃ dadhipiṣṭaṃ śucau paṭe // 16 //
yojitaṃ maricājājīcāturjātakabhūs tṛṇaiḥ /
bhuktā cārdrakasaṃyuktā rasālāmṛtasaṃbhavā // 17 //
sarvarogapraśamanī dāhapittanibarhaṇī /
raktodrekaharī pathyā sarvavātānulomanī // 18 //
eṣā śikhariṇī proktā suṣeṇena vinirmitā /

// anyac ca //

agryā dadhiguḍājājīnāgarārdrakayojitā // 19 //
(Ap 83)
sucaturjātaghṛṣṭā ca rasālaiṣāmṛtopamā /
sarvakṛcchrapraśamanī sarvātīsāranāśanī // 20 //
pittodrekaharī pathyā pittātīsāranāśanī /
suṣeṇadevena kṛtā rasālā hy amṛtopamā // 21 //

// iti suṣeṇakṛte śikhariṇīvargaḥ //

atha vyañjanavargaḥ //

hiḍgūṣaṇājājimahauṣadhāni cūrṇīkṛtāni triguṇaṃ kramāc ca /
sadīpyakaṃ sūraṇapūṣa (?) māṃsarasaprayogeṣu ca nityam iṣṭam // 1 //
yavānijīrake tulye tayor dviguṇasūraṇam /
īṣatyuṣa (?) samāyuktaṃ tato vyañjanasaurabham // 2 //
sarvarogaharaṃ pathyaṃ vātadurnāmanāśanam /
śuṇṭhīmarīcapippalyaḥ samaṃ nāgavicūrṇitāḥ // 3 //
cavyacitrakakāpitthasārayuktaṃ susaṃskṛtam /
saindhavena mamopetaṃ takrapītaṃ ca yatra cit // 4 //
etad vai vyañjanaṃ śreṣṭhaṃ sarvavātanivāraṇam /
mahāgulmapraśamanaṃ suṣeṇena kṛtaṃ nṛṇām // 5 //
sarvavātāmaye śastaṃ nṛṇāṃ bheṣajam uttamam /

// anyac ca //

marīcaṃ dīpyakaṃ śuṇṭhī cavyaṃ citrakam eva ca // 6 //
(Ap 84)
pippalīpippalīmūladhānyākājājisaindhavam /
jīrakaṃ dāḍimaṃ pathyā cāmalaṃ hṛdyagandhakam // 7 //
etat kalpasamaṃ miśraṃ paktvā takre sapiṇḍake /
vātaśleṣmaharā hṛdyā paramā rucivardhinī // 8 //
āmātīsāraśūlaghnī vātagulmanikṛntanī /
kāsaśvāsaharā cogrā mandā medāyinī (?) parā /
uktā caiva sadā pathyā sottamā kaṭhinā smṛtā // 10 //

kvathikā (bhā-) //

maricajaraṇaśuṇṭhīṃ pippalīmūlacavyaṃ
dahanarucakadhānyaṃ pippalī saindhavaṃ ca /
atrapakapitthasāraṃ dāḍimikāji (?) hiṃgur
yuvatikarasupakvaṃ āmalakyaṃ sutakram // 11 //
harati pavanamādyaṃ śleṣmadāhaṃ sakṛcchraṃ
arucijaṭharaśūlaṃ cāmavātātisāram /
viditasakalavedyo vaidyarājaḥ suṣeṇoḥ
viracayati kapitthavyañjanaṃ rājagopyam // 12 //

// anyac ca //

trikaṭukam ajamodā saindhavaṃ jīrake dve
karamathitakapitthaṃ citrakaṃ pippalī ca /
samadhṛtakṛtacūrṇe tatra saṃyojitavyaṃ
kvathitam iha samānaṃ yojitaṃ rāmaṭhena // 13 //
(Ap 85)
kṛtalavaṇasudhānyaṃ mātuluṅgasya sāraṃ
kaphapavanavikāre sarvadā vyañjanaṃ syāt /
vāte 'gnimāndye 'pi ca śūlamāndye mūrchāṃ nigṛhṇāti cirapravṛddhām //
suṣeṇadevena kṛtā rasālā susaurabhā rogaharāpi pathyā // 14 //

// iti śrīsuṣeṇakṛte vyañjanavargaḥ //

// idānīṃ māṃsaguṇāḥ kathyante //

māṃsaṃ svādumatāṃ varaṃ subalakṛt snehādhikaṃ dehino
nityaṃ dhātuṣu sāmyakṛc ca kathitaṃ tad varṇakṛd bṛṃhaṇam //
bhuktaṃ tṛptikaraṃ ca kāmakaraṇaṃ vātādidoṣān haret
tasmād āṅgikadoṣaśāntikṛtaye bhuñjīta māṃsaṃ sadā // 1 //

atha lāvamāṃsaguṇāḥ //

lāvā himasvādukaṣāyayuktā vṛṣyāgnikṛt snigdhalaṭī (?) prahṛdyāḥ /
saṃgrāhikā vai kaṭupācitāś ca te saṃnipāteṣu hitāḥ samastāḥ // 2 //

// lāvarū (bhā-) //

atha kṛṣṇatittiriguṇāḥ //

īṣadgurūṣṇo madhuro 'tivṛṣyo medhāgnisaṃvardhanakārakaś ca /
balyo vihanyāt sa kaphajvarāṃś ca vātāmayādyān śititittiriś ca // 3 //

// kṛṣṇatittira (bhā-) //

(Ap 86)
atha gauratittiriḥ //

gauras tittiriko 'gnikṛt kaphaharo rūkṣo 'tipittāpahaḥ
śleṣmāṇaṃ vinihanti caiva balavān raktaṃ ca pittaṃ jayet /

atha kāpiñjalaḥ //

so 'sṛkpittaharo 'tiśītalalaghur balyo 'tivṛṣyaḥ sadā
vāte syān mṛdukuṣṭhahṛt kṛmiharo mehāmayadhvaṃsanaḥ /
kṣīṇe retasi medasāgnijananaḥ kāpiñjalaḥ śasyate
vātāsṛgvilayaṃ karoti tarasā pittāmayadhvaṃsakaḥ // 4 //

atha vārtakaguṇāḥ //

pāṇḍupramehapiḍikākṛmisaṃbhaveṣu rogeṣu vātabahuleṣu ca śasyate ca /
vātāsrapittakaphajān vinihanti kīlān gulmāgnimāndyam aruciṃ laghu vārtakaṃ ca // 5 //

atha krakaropacakrikāguṇāḥ //

laghuś ca vṛṣyā ca balopabṛṃhaṇī
hṛdyā tathā krakarorucikriyā (sakrakaropacakrikā) //

(Ap 87)
atha mayūramāṃsaguṇāḥ //

kāṣāyaṃ kaṭukātivṛṣyajananaṃ susvādu kepyaṃ (kaṇṭhyaṃ) tathā
sakṣāraṃ rucikārakaṃ viṣaharaṃ mandānaladhvaṃsakam /
(svaryaṃ) śvarye medhyam atīva hṛṣṭijananaṃ śrotrendriye dārḍhyakṛt
snigdhoṣṇānilahāsrapittaśamanaṃ māyūramāṃsaṃ sadā // 7 //
hemantakāle śiśire vasante sevyaṃ hi māyuram uśanti māṃsam /

atha kukkuṭamāṃsaguṇāḥ //

uṣṇaḥ svādutaro balasvarakaro vṛṣyaḥ sadā bṛṃhaṇaḥ
pāke snigdhataro mahānilaharo medaḥkaphālasyakṛt /
āyuṣyaṃ kurute kṣayeṣu viṣame mehe vamau śasyate
proktaḥ kukkuṭako hi doṣaśamanaḥ sarvāmayadhvaṃsakaḥ // 9 //

atha kapotādiguṇāḥ //

kapotapārāvatabhṛṅgarājā jaṭī kuliṅgaṃ gṛhajaṃ pikaś ca /
bhedāśiḍiṃḍīśukasārivālūkākhañjarīṭā haritāḥ praśastāḥ // 10 //
kaṣāyā mārutā rūkṣāḥ phalāhārā marucarāḥ /
pittaśleṣmaharāḥ pittā (proktā) baddhamūtrālpavarcasaḥ // 11 //
(Ap 88)
sadā doṣakaras teṣāṃ bhedāśī maladūṣakaḥ /
kāṣāyā lavaṇā himāḥ kaphakarā vṛṣyāḥ sadā durjarā
viṣṭambhaṃ janayanti mūtrabahulaṃ pittāsyadāhān kila /
āmādhmānakarās tridoṣajananā mohāsyavairasyakāḥ
kṛcchrāgner balakārakāḥ śramaharāḥ daurgandhyadāḥ sleṣmalāḥ // 12 //
ete prāvṛṣi sevitāḥ pratidinaṃ doṣavrajaghnāḥ khalu /
ākāśagāminaḥ sarve balyā vṛṣyāḥ sudurjarāḥ // 13 //

kauliṅgaguṇāḥ //

kauliṅgo madhuro 'tivṛṣyakaphakṛcchukrāśmarīchedanaḥ
pittāsrātiharo 'tiśukrajananaḥ snigdhāsyamādhuryakṛt /
balyo mārutanāśanaḥ kṛmiharo vāryaś ca netrāmaye
durnāmapraśamī viśeṣapavanadhvaṃsī sadā durjaraḥ // 14 //

grāmyāṇāṃ guṇāḥ //

grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ /
madhurā rasapākābhyāṃ dīpanā balavardhanāḥ // 15 //

kapotaguṇāḥ //

kāpotaḥ syād gururatihimaḥ snigdhamandaḥ prakopī
śleṣmā pitte praṇayavijarā jarjarā caṃ cadanāt [?] /
retaḥkṣīṇe śramaharavaraḥ kṛcchramūtre nidāghe
mohe yojyaḥ sa bhavati nṛṇāṃ kāyakārī balāya // 16 //

(Ap 89)
atha jāṅgalamāsaguṇāḥ //

jāṅgalaṃ vastidoṣaghnaṃ guru pīnasanāśanam /
laghupākaṃ na śītaṃ ca nātisnigdhamadāhi ca // 17 //

athājāvimāṃsaguṇāḥ //

[nātiśītaṃ guru snigdhaṃ māṃsamājamadoṣalam]
śarīradhātusāmānyād anabhiṣyandi bṛṃhaṇam /
bṛṃhaṇaṃ māṃsasaurabhraṃ pittaśleṣmāvahaṃ guru // 18 //

athaiṇamāṃsaguṇāḥ //

aiṇaṃ māṃsaṃ ca hṛdyaṃ balakaram api tat pittaraktaṃ nihanti
pāṇḍukṣīṇe sadāhe kaphapavanarujo nāśayaty āśu kīlān /
plīhānāhau vibandhaṃ jvaraharaṇaparaṃ medaso 'ntaṃ karoti
retaḥkṣīṇeṣu yojyaṃ rucikaraṇalaghu śvāsakāsaṃ chinatti // 19 //
medaḥ pucchodbhavaṃ syāt kaphapavanaharaṃ kāntidaṃ puṣṭidaṃ syāt
vātāsṛk pittakṛt syān madaharaviṣahṛc chvāsakāsaṃ chinatti /

atha śaśakamāṃsaguṇāḥ

(balyaṃ vi) balābhiṣyandi tat syāt jvaraharaṇaparaṃ kṣīṇaretaḥpradhānaṃ
śastaṃ vātāmayānāṃ śaśakajapiśitaṃ hanti kuṣṭhāmayāṃś ca // 20 //

(Ap 90)
athauṣṭrādimāṃsaguṇāḥ //

auṣṭraṃ salavaṇaṃ māṃsaṃ māṃsam ekaśaphodbhavam /
alpābhiṣyandi vargo 'yaṃ jāṅgalaḥ samudāhṛtaḥ // 21 //
duleḥ (?) jalapātanilayādūrapānīyagocarāḥ /
ye mṛgāś ca vihaṅgāś ca mahābhiṣyandanā matāḥ // 22 //

atha vanacāriṇāṃ guṇāḥ //

mādhuryād guruvo 'tirūkṣadahanāḥ śoṣe madotthe viṣe
śreṣṭhā mūtrapurīṣalā balakarāḥ kāsārśanāśapradāḥ /
vātaṃ pittarujo haranti satataṃ snigdhāś ca kārśyāpahāḥ
sarve te vanacāriṇaḥ kaphaharā mehe hitāḥ sarvadā // 23 //

atha māṃsānāṃ gauravalāghavavicāraḥ //

nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ /
saras taḍāgajānāṃ tu viśeṣāt sāraso laghuḥ // 24 //
adūragocarā yasmāt tasmād utsoda pādalāḥ (?) /
kiṃcin muktāḥ śirodeśe atyarthaṃ guravas tu te // 25 //
adhastād guravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ /
urovicāraṇās teṣāṃ pūrvam aṅgaṃ laghu smṛtam // 26 //
śiraḥ skandhaḥ kaṭiḥ pṛṣṭhaṃ sakthinī cāma āśayaḥ /
guru pūrvaṃ vijānīyād vātas tupathāttaram (laghavas tu yathottaraṃ) // 27 //
(Ap 91)
sarvaś ca prāṇināṃ dehe madhyo gurur udāhṛtaḥ /
pūrvabhāgo guruḥ puṃsām adhobhāgas tu yoṣitām // 28 //
urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam /
pakṣyokṣye pāśyamāhṛṣṭo (?) madhyabhāgas tu pakṣiṇām // 29 //
atīva māṃsaṃ rūkṣaṃ ca vihaṅgānāṃ palāśinām /
bṛṃhaṇaṃ māṃsam atyarthaṃ khagānāṃ piśitāśinām // 30 //
matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām /
jāṅgalānūpagā grāmyāḥ kravyādaikaśaphās tathā // 31 //
prasahā bilavāsāś ca yathāsaṃghātasaṃśitāḥ (?) /
pratudā viṣkirāś caiva laghavaḥ syur yathottaram // 32 //

atha vārāhamāṃsaguṇāḥ //

durnāmāniladoṣahaṃ kṛmiharaṃ vārāhamāṃsaṃ sadā
snigdhaṃ svedanavṛṣyaśītabalakṛd hṛdrogasaṃvardhakam /
kāsaśvāsaharaṃ pramehaśamanaṃ hikkāniladhvaṃsakaṃ
cākṣuṣya tu vidāhi ca bhramaharaṃ vārāhamāṃsaṃ sadā // 33 //

atha śaṅkhakūrmādiguṇāḥ //

śaṅkhakūrmādayaḥ svādurasapākā marutpradāḥ /
snigdhāḥ śītā hitāḥ pitte varcaḥśleṣmavivardhanāḥ // 34 //
kṛṣṇakarkaṭakas teṣāṃ balyaḥ ko (so)ṣṇo 'nilāpahaḥ /
śuklaḥ sandhānakṛtsṛṣṭaviṇmūtro 'nilapittahā // 35 //

(Ap 92)
atha matsyaguṇāḥ //

nādeyā madhurā matsyā guravo māndyatāpahāḥ /
raktapittakarāḥ soṣṇā vṛṣyāḥ snigdhālpavarcasaḥ // 36 //
kaṣāyānurasas teṣāṃ śiṣyaḥ (śreṣṭhaḥ) śaivālabhojanaḥ /
rohito mārutaharo nātyarthaṃ pittakopanaḥ // 37 //
matsyā dvedhā dudvapannedvambu (?) jātās
tasmāt pūrve pañcadhā kalpanīyāḥ //
nadyāḥ kaupāḥ sārasā vaidyutotthās tāḍāgotthāḥ sāgarotthās tathā syuḥ // 38 //

atha ṛtubhedena matsyaviśeṣāṇāṃ hitatvam //

ṛtuḥ prabhai (ṛtau madhau) nirjhariṣu prajātā
matsyā hitā grīṣmaṛtau ca caudyāḥ /
taḍāgajāḥ prāvṛṣi sarva eva snigdhā baliṣṭāś ca sṛjanti doṣān // 39 //
śarady ṛtau nirjari (rjhara ?) jāś ca kūpajā
hitā hi matsyāḥ śiśire 'bdhijātāḥ //
(śiśire sārasā matsyā vasante hṛdasaṃbhavāḥ /
grīṣme tu cauṇḍyajā matsyāḥ prāvṛṭkāle taḍāgajāḥ // 40 //
śaradi nairjharā matsyāḥ hemante kūpasaṃbhavāḥ)
ṣaṭkulo nadikāvarto grahī laghutaraḥ smṛtaḥ (?) /

(Ap 93)
atha sthānānusāreṇa matsyānāṃ guṇāḥ //

saras taḍāgasaṃbhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ // 41 //
kauṣyā vṛṣyā vātahṛcchleṣmalāś ca gulmāṣṭhīlānāhakuṣṭhapradāḥ syuḥ /
tāḍāgamatsyo gurubṛhaṇīyaḥ tathā ca śīto vṛṣado 'timūtraḥ /
tāḍāgavannirjharajāś ca medhyā cattū (?) sthirāyuṣyabalapradāś ca // 43 //
mama tadaśru (mahāsarassu) balinaḥ svalpāmbhas svabalā matāḥ /
sāmudro gurur uṣṇarūkṣamadhuraḥ śleṣmalo vātahā syāt (śleṣmāghiko vātahā)
sa snehābhivivardhano ba(la)karo viṣṭambhakādhmānakṛt /
pittodrekakaphātyayeṣu vihito medhyo 'tihṛdyaḥ sadā
viṣṭambhaṃ janayec ca śītapavanavyāpādam atyagrataḥ // 44 //
tridoṣaśamano hṛdyaḥ pittaghnaḥ pavanāpahaḥ /
sāmudro rohitaḥ śastaḥ sarvarogeṣu dīpanaḥ // 45 //
sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ /
uṣṇā vātaharā vṛṣyā varcasyā śleṣmavardhanāḥ // 46 //
balāvahā viśeṣeṇa māṃsāśitrā (tvāt) t samudrajāḥ /
sāmudrajebhyo nādeyāḥ syur laghutvād guṇottarāḥ // 47 //
tato 'py atyanalatvāc ca caudyakaupyau guṇottarau /
snigdhatvāt svādupākatvāt tato vāpyā guṇādhikāḥ // 48 //

(Ap 94)
atha krakarādīnāṃ guṇāḥ //

viṣṭambhādhmānamehaghnaḥ krakaraḥ kaphavātahṛt /
medaḥśleṣmānilaharo hidhmādhmānavikārahā // 49 //
pravaro rohito matsyaḥ pittaghnaḥ pavanāpahaḥ /
bṛṃhaṇo vātaśamano vātaghno dīpano laghuḥ // 50 /
matsyānāṃ ca guruḥ śreṣṭho dīpano vātanāśanaḥ /
rucipradaḥ śukrakara āśmarīdoṣanāśanaḥ // 51 //

gurumatsyaḥ //

śṛṅgī vātavināśano rucikaro vṛṣyaḥ kaphaghno mataḥ
kaṇṭāko viśado vṛṣānalakaro vāte kaphe pūjitaḥ /
pāṭhīno balavṛṣyaśukrajananaḥ śleṣmākaro nityaśaḥ
tasmād rohitako hito balakaro vātātmakaḥ śleṣmalaḥ // 52 //

// iti mātsyāḥ //

// ity āyurvedamahodadhau suṣeṇakṛte māṃsavargaḥ //

// idānīṃ vyāyāmodvartanābhyaṅgavidhiguṇāḥ kathyante //

śrīnārāyaṇatailacampakajapātailena cānyena vā
kāryaṃ mardanakovidaiḥ kṣitibhujāṃ mallaiḥ sadā mardanam /
cāturjātalavaṅgakuṅkumaniśāmustāsumāṃsībhavaiś
cūrṇo (rṇaiḥ) bhṛṣṭamasūramudgasahitair udvartanaṃ kārayet // 1 //
vātaghnauṣadhasiddhena tailenābhyajya mardayet /
na rūkṣamardanaṃ kuryāt tad dhi vātaprakopaṇam // 2 //
(Ap 95)
adhigatasukhanidraḥ suprasannendriyātmā
sulaghujaṭharavṛttir bhuktayaṅktiṃ dadhānaḥ /
śramabharaparikhinnaḥ snehasaṃmarditāṅgaḥ
savanagurum upeyād bhūpātir mardanāya (?) // 3 //
abhyaṅgaḥ śramavātahā balakaraḥ kāyasya dārḍhyāvahaḥ
syād udvartanam aṅgakāntikaraṇaṃ medaḥkaphālasyajit /
āyuṣyaṃ hṛdayaprasādi vapuṣaḥ kaṇḍūklamacchardikṛt (chedakṛt)
snānād eva yathartu sevitam idaṃ śītair aśītair jalaiḥ // 4 //

atha vyāyāmaguṇāḥ //

sāmarthyaṃ sakalakriyāsu laghutām aṅgeṣu dīptiṃ parāṃ
agneḥ pāṭavam indriyeṣu laghutāṃ chedaṃ paraṃ medasaḥ /
utsāhaṃ manasaḥ śarīradṛḍhatāṃ śāntiṃ balād vyāpadāṃ
cyāyāmaḥ śiśire vasantasamaye kuryād dhime sevitaḥ // 5 //
atha vyāyāmavarjyoḥ //

vātāmayaḥ pittarujānvitāś ca bālo 'tivṛddho 'pi kṛśo 'tijīrṇaḥ (py arjārṇī) /
mandānalaḥ snigdharasānnavarjī vyāmāmakāleṣu vivarjanīyāḥ // 6 //
sthālyāṃ yathānāvaraṇīkṛtāyāṃ asaṃhitāyāṃ na ca sādhupākaḥ /
anāptanidrasya tathā narendrāḥ vyāyāmahīnasya na cānupākaḥ // 7 //

(Ap 96)
atha pādamardanaguṇāḥ //

vātavyādhiharaṃ kaphapraśamanaṃ kāntiprasādāvahaṃ
tvagvaivarṇyavināśanaṃ rucikaraṃ sarvāṅgadārḍhyapradam /
agner dīptikaraṃ balopajananaṃ prasvedamedo 'pahaṃ
padbhayāṃ mardanam ādiśanti munayaḥ śreṣṭhaṃ sadā prāṇinām // 8 //

atha pādamardanavarjyāḥ //

sukumārasya mandāgneḥ kiṃcit kṣīṇabalasya ca /
pittalasyāpi no kāryaṃ kadācit pādamardananam // 9 //
vyāyāmasvinnagātrasya padbhayāṃ mardanitasya ca /
vyādhayo nopasarpanti vainateyam ivoragāḥ // 10 //
suvarṇavarṇaṃ kurute śarīraṃ dṛḍhatvam aṅge ca dadāti sadyaḥ /
sarvakriyālāghavam ātanoti saṃmardanaṃ mallavaraiḥ kṛtaṃ yat // 11 //
vātavyādhiṃ jayati kurute .......... /
sarvapate mama caiṣa sagras tasyā sa eva samayaḥ kṣudhito padaiva // 12 //
yaḥ kṣaudhyalobhyabhāvena kuryād āha ca bhojanam /
suptavyālāṃ nilāvyādhīn dhyādīn so 'nyathā yaḥ prabodhatet // 13 //
yaḥ kokavanyamadgākāmi sa naktaṃ bhoktum arhati /
saṃbhoktā vāsareyaś ca rātraur etāś cakoravat (?) // 14 //

(Ap 97)
atha bhojananiyamāḥ //

hṛnnābhipadmasaṃkocaś caṇḍarocer apāyataḥ /
ato naktaṃ na bhoktavyaṃ vaidyavidyāvidāṃ varaiḥ // 15 //
devārcāṃ bhojanaṃ nidrām ākāśe na prakalpayet /
nāndhakāre ca sandhyāyāṃ nāvitāne niketane // 16 //
bhuktau svāde malotsarge yaḥ saṃbādhāsamākulaḥ /
niḥśaṅkatvātyayāt tasya kokanasyūrmadāpamāḥ (?) //
vivarṇāsvinnaviklinnavigandhivirasasthiti /
atijīrṇam asātmyaṃ ca nādyād annaṃ ca vāritam // 18 //

bhuktvā varjyāni //

kā (bhā) sakāpotapāyasayānavāhabahupayaḥ (hūdakam) /
bhojanānantaraṃ sevyaṃ na jātu hitam icchatā // 19 //

bhojanavidhiḥ //

hitaṃ parimitaṃ pakvaṃ netranāsārasapriyam /
parīkṣitaṃ ca bhuñjīta na drutaṃ na vilambitam // 20 //

atyaśanamadhyaśanaṃ
śamanamaśataṃ (samaśanaviṣam āśanaṃ) ca saṃtyājyam /
kuryād yac choktaśamanaṃ
balajīvitapeśalaṃ kramaśaḥ (?) // 21 //

(Ap 98)
bhojanakramaḥ //

ādau svādu snigdhaṃ tanmadhye lavalamalāpū (lavaṇam amlam u)pabhojyam /
rūkṣaṃ dravaṃ ca paścān na ca bhukte bhakṣayet kvacit kiṃcit // 22 //

agneś cāturvidhyam //

madhus tikto (mandas tīkṣṇo) viṣamaḥ
samaś ca vahniś caturvidhaḥ puṃsām /
laghu mande gurus tiktaṃ (tīkṣṇe)
tvad yād viṣame samaṃ same 'py adyāt // 23 //

atha bhojanasaṅkhayāprastāvaḥ //

jīryaty annaṃ sukhaṃ bhuktam ekavāraṃ yad ṛcchayā /
dvikālam api bhuñjīta samāgnis tv ardhamātrayā // 24 //
kaṭhinaṃ durjaraṃ yac ca yad vidāhakāṃ bhavet /
tat sarvaṃ niśi varjyaṃ syād dravaṃ laghu ca śīlayet // 25 //

atha viṣadūṣitānnaparīkṣā //

dhvāṅkṣaḥ svarān vikurute 'tra pikāṃtyakaś ca (?)
babhruḥ śikhaṇḍitanayaḥ prabhavet prahṛṣṭaḥ /
(Ap 99)
krauñcaḥ pramodati virauti ca tāmracūḍaḥ
chardiṃ śukaḥ pratanute dahate kapiś ca // 26 //
raktaśvete cakorasya locane viṣadarśanāt /
gatiś ca lakṣi (skhalati) haṃsasya līyante cātra makṣikāḥ // 27 //
yathā lavaṇasaṃparkāt sphuṭasphuṭati pāvakaḥ /
keṣu (viṣa) duṣṭānnasaṃparkas tathā ca supratīyate // 28 //
mayā suṣeṇa kṛtaṃ hitāya prāṇaṃ prasādaṃ tanayec ca (?) śīghram //

ity āyurvedamahodadhau suṣeṇakṛte bhojanavidhivargaḥ //

atha tāmbūlaguṇāḥ kathyante //

karpūrakaṅkolalavaṅgapūgājātīphalair nāgarakhaṇḍaparṇaiḥ /
sudhāśmacūrṇaṃ khadirasya sāraṃ kastūrikācandanacūrṇamiśram // 1 //
tāmbūlam etat pravaraṃ vadanti saubhāgyadaṃ kāntisukhapradaṃ ca /
ārogyamedhāsmṛtibuddhivṛddhiṃ karoti vahner api dīpanaṃ ca // 2 //
anaṅgasaṃdīpanabhāvamadhye pradhānam etat samudāharanti /
(Ap 100)
ato hi sarvaṃ(rve) sukhino manuṣyā aharniśaṃ prītikaraṃ bhajante // 3 //
tāmbūlapatrāṇi haranti vātaṃ pūgīphalaṃ hanti kaphaprasekam /
cūrṇaṃ nihanyāt kaphavātam uccair hanyāc ca pittaṃ khadirasya sāraḥ // 4 //
itthaṃ hi tāmbūlam udāharanti doṣatrayasyāpi nivāraṇāya /
ato 'tra seveta naraḥ kathañcid vicakṣaṇaḥ prākṛtamānuṣo 'pi // 5 //

atha tāmbūlavarjyāḥ //

na netraroge na ca raktapitte kṣate ca dīpe na viṣe na śoṣe /
madātyaye nāpi na mohamūrchāśvāseṣu tāmbūlam uśanti vaidyāḥ // 5 //

atha tāmbūlakālaniyamaḥ //

bhuktvānnaṃ salilaṃ pītvā bhuktvā ca bahu bhojanam /
pratīkṣya ghaṭikām ekāṃ tāmbūlaṃ bhakṣayen naraḥ // 6 //

(Ap 101)
atha jātīphalaguṇāḥ //

vātaśleṣmapraśamanaṃ hṛdyaṃ vahneś ca dīpanam /
mukhavairasyaharaṇaṃ sadyo bhuktavipācanam // 7 //
jātīphalaṃ pācanam agnidīpanaṃ kaphāpahaṃ kaṇṭharujāpahaṃ ca /
rasekaduḥ (prasekaha) śreṣṭham ajīrṇanāśe ajīrṇanāmu (?) ca pathyam etat // 8 //
kalikā dīpanī rucyā pāke cātitarāṃ himā /
vātapittakaphān hanti jvaracchardinibarhaṇī // 9 //

athailāguṇāḥ //

elādvayaṃ chardiṣu mūtrakṛcchre made ca vai pathyam arocake ca /

atha jātipatrīguṇāḥ //

svāduḥ suśītā madhurā ca pāke arocakaṃ hanti ca jātipatrī // 10 //

atha kramukapākakālaniyamaḥ //

tāmbūlayogyaṃ kramukaṃ tu tajjñā māsatrayād ūrdhvam udāharanti /
māse vyatīte tu bhavanti pūrṇāny atīva hṛdyāni manoharāṇi // 11 //

(Ap 102)
atha kramukatāmbūlaviśeṣāṇāṃ guṇaviśeṣāḥ //

sthūlaṃ kramukatāmbūlaṃ śleṣmalaṃ kṛmivardhanam /
tadante śuklavarṇādyaṃ śleṣmalaṃ kṛmināśanam // 12 //

atha karpūraguṇāḥ //

tīkṣṇoṣṇaḥ pariṇāmaśītalataraḥ kaṇḍupramehāpahaḥ
nāsāsrāvajalāpahaḥ kṛmiharas tṛṭśvāsakāsaṃ jayet /
śleṣmaghnaś ca galagrahāpaharaṇaḥ saṃsuptajihvāgrajit
karpūraḥ khalu dīpyasaurabhaguṇaḥ pittāmayaḥ sphāṭikaḥ //
galagrahe suptajihve nānā śrāva (nāsāsrāva) jalādhike /
śleṣmamehakṛmīn hanti karpūraś cākṣuṣo 'paraḥ //
pramehatṛiḍvidāhaghno lakṣmīsaubhāgyavardhanaḥ // 16 //

atha kastūriguṇāḥ //

kastūrī saurabhāḍhyā kaṭukarasayutā kṣāratiktā kaṣāyā
śokāṭopāpahantrī kaphapavanaharā pittakṛccākṣuṣī ca /
cittaprollāsahetur viṣamaviṣagarān gātradaurgandhyahantrī
kṣuttṛṣṇāpittakopaṃ praśamayati bhṛśaṃ klaibyaśoṣaṃ viṣaṃ ca // 17 //

athānulepanavargaḥ //

candanaṃ raktapittaghnaṃ dāhamūrchātisāranut /
śītalaṃ śleṣmalaṃ hṛdyaṃ kiṃcid vātaprakopaṇam // 18 //
(Ap 103)
pittāsraṃ harate sadāhadavanaṃ vyāyādayattaḥ (?) sadā
mūrcchāmohatṛṣāviṣapraśamanaṃ durgandhinirṇāśanam /
kaṇḍūkuṣṭhabhagandarasya sadanaṃ mūrchāṃ chinatti sphuṭaṃ
mehaṃ kṛcchram api vyapohati sadā durnāmanirṇāśanam // 19 //
rogānīkavidhā vyapohati sadā moṣāśrayaḥ (?) saurabhaḥ //
malayādrirmohadoṣaghno raktapittanibarhaṇaḥ /
mūrchāśoṣapraśamanau vaktradaurgandhyanāśanaḥ // 20 //
śītaṃ pittavināśanaṃ samadhuraṃ kiṃcit satiktaṃ tathā
kaṇḍūśophaviṣāpahaṃ krimiharaṃ saubhāgyakāntipradam /
saugandhyaṃ kurute kim apy abhinavaṃ gātreṣu puṣṭipradaṃ
saṃtoṣaṃ vidadhāti cetasi paraṃ snigdhaṃ ca tṛṣṇāharam /
ṛtuṣu samayayojyaṃ candanaṃ kuṅkumaṃ vā
mṛgamadadhanalepaḥ sevyate sarvadaiva /
suratakusumadāmasphārakarpūracūrṇo
vimaladhavalavāsaḥ sarvakālopayogyaḥ // 22 //

// ity āyurvedamahodadhau suṣeṇakṛte 'nulepanavargaḥ //

athāto vastraguṇāḥ kathyante //

śvetaṃ dukūlaṃ vimalaṃ kaphavātānulomanam /
yad vā sūtram ayaṃ vastraṃ tridoṣaśamanaṃ viduḥ // 1 //
(Ap 104)
suśvetaṃ tu dukūlam atra balakṛtpittapraśāntipradam
ojodīptivivardhanaṃ ratikaraṃ marmātidāhacchidaṃ /
tṛṣṇādoṣavibhedanaṃ dhṛtikaraṃ kāntipradaṃ śleṣmalaṃ
kṣaumaṃ śuklam atīva hṛdyam amalaṃ pittāmayadhvaṃsakam // 2 //
māñjiṣṭhaṃ ca vidāhi tat kaphaharaṃ pathyaṃ ca vātāmaya-
dhvaṃsaṃ cārutaraṃsadaiva kurute śleṣmaprakopaṃ jayet /
uṣṇaṃ śītavighātakaṃ malaharaṃ saśleṣmavātāpahaṃ
vidyāgha ..... (?) mayaharaṃ māñjiṣṭhavastraṃ sadā // 3 //

// ity āyurvedamahodadhau suṣeṇakṛte vastravargaḥ samāptaḥ //

// samāptāyaṃ suṣeṇakṛtagranthaḥ //
// śrīsāmbasadāśivārpaṇam astu //
// śubhaṃ bhavatu //
// śrīsarasvatyai namaḥ //