Susena: Ayurvedamahodadhau Annapanavidhi Based on the ed. by S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). Input by Klaus Wille (28.03.15) [GRETIL-Version vom 7.9.2015] REFERENCES (in curly brackets {...}): राजनिघण्टु = नरहरि पण्डित [अलिअस् नृसिंह]. राजनिघण्टु [also called NighaïÂurÃja, or AbhidhÃnacƬÃmaïi], Calcutta 1933 : SiddheÓarayantra (GRETIL) A«ÂÃÇgah­daya = A machine-readable transcription of the A«ÂÃÇgah­daya by VÃgbhaÂa, Copyright 1997 R.P. Das and R.E. Emmerick (GRETIL) BhÃvamiÓra: BhÃvaprakÃÓa = idem, ed. Benares 1947 (GRETIL). #<...># = BOLD for pagination of Venkatasubrahmanya Sastri' edition ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ // आयुर्वेदमहोदधिः ॥ अन्नपानविधिः ... णी मूत्रमलादिकानां जाता जनित्रीव हरीतकी नृणाम् ॥ 5 ॥ ग्रीष्मे तुल्यगुडां ससैन्धवयुतां मेघाच् च वर्षागमे तुल्यां शर्करया शरद्यमलया (शुण्ठ्या) युञ्जयात् तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजिता राजन् भक्ष (भुङ्क्ष्व) हरीतकीम् इव रुजो नश्यन्तु ते शत्रवः ॥ 6 ॥ अव्यायामरता वसन्तसमये ग्रीष्मे व्यवायप्रियाः सक्ताः प्रावृषि पल्वलाम्भसि नवे कूपोदके द्वेषिणः । कट्वम्लोष्णरताः शरद्दधिभुजो हेमन्तनिद्रालसाः शीताम्भःपरिगाहिनस् तु शिशिरे नश्यन्तु ते शत्रवः ॥ 7 ॥ अथ पानीयवर्गः स्वादु पाकरसं शीतं त्रिदोषशमनं तथा । पवित्रम् अतिपथ्यं च गङ्गावारि मनोहरम् ॥ 8 ॥ प्रोक्तं स्वादु स्वच्छम् अत्यन्तरुच्यं पथ्यं पाक्यं पाचनं पापहारि । तृष्णामोहध्वंसनं चातिमेध्यं प्रज्ञां धत्ते वारि भागीरथीयम् ॥ 9 ॥ इतिगाङ्गं । (##) तस्मात् किंचिद् गुरुतरं स्वादु पित्तापहं परम् । वातलं वह्निजननं रूक्षं च यमुनाजलम् ॥ 10 ॥ इति यामुनम् । अतिस्वच्छं प्रशस्तं च शीतलं लघु लेखनम् । पित्तश्लेष्मप्रशमनं नार्मदं सर्वरोगजित् ॥ 11 ॥ इति नार्मदं कण्डूकुष्ठप्रशमनं वह्निसंदीपनं परम् । पाचनं वातपित्तघ्नं वारि गोदावरीभवम् ॥ 12 ॥ पित्तार्तिरक्तार्तिसमीरहारि कुष्ठादिदुष्टामयदोषहारि । पथ्यं परं दीपनपापहारि गोदावरीवारि तृषानिवारि ॥ 13 ॥ इति गोदावर्याः । रूक्षं च शीतलं वारि वातरक्तप्रकोपनम् । किञ्चिल् लघुतरं स्वादु कृष्णवेण्यास् समुद्भवम् ॥ 14 ॥ इति कृष्णवेण्याः । कावेरीसलिलं पथ्यमामघ्नं बलवर्णकृत् । आग्नेयम् अतिशीतं च दद्रुकुष्ठविषापहम् ॥ 15 ॥ इति कावेर्याः । त्रिदोषशमनं पथ्यं स्वादु हृद्यं च जीवनम् । भ्रमघ्नं च पिपासाघ्नं दिव्यं वारि मनोहरम् ॥ 16 ॥ इति अकालजलदं । मध्यमान्तरदिग्जाताः लघ्व्यो दोषत्रयापहाः । दक्शिणेया महानद्यः पित्तश्लेष्मविनाशनाः ॥ (##) पथ्याश् चोत्तरदिग्जाता लघ्व्यो दोषत्रयापहाः । पूर्वदेशोद्भवा नद्यः सद्यो वातकफापहाः । पश्चिमाः पित्तलोत्सर्गाः कफवातविनाशनाः ॥ 17 ॥ इति संक्षेपतः प्रोक्ता नद्यः सूक्ष्माश् च संप्रति । सामुद्रम् उदकं विस्रं सक्षारं सर्वदोषकृत् ॥ 18 ॥ अचक्षुष्यं मदत्प्लीहगुल्मोदावर्तनाशनम् । अथ अष्टविधजललक्षणम् । दिव्यादीनां प्रवक्ष्यामि गुणदोषान् विचारतः ॥ 19 ॥ दिव्यान्तरिक्षं नादेयं कौपं चउदेयसारसम् । tìÃgam औद्भिदं शैलं जलम् अष्टविधं स्मृतम् ॥ 20 ॥ शरत्पयोदनिर्मुक्तमहावैडूर्यसंनिभम् । सर्वदोषापहं स्वादु दिव्यम् इत्य् उच्यते जलम् ॥ 21 ॥ प्रावृट्जलदनिर्मुक्तम् अव्यक्तस्वादुलक्षणम् । वारि स्फाटिकसंकाशमान्तरिक्षम् इति स्मृतम् ॥ 22 ॥ नद्याः शैलप्रसूतायाः गोमेदकमणिप्रभम् । प्रशस्तभूमिभागस्थं जलं नादेयम् उच्यते ॥ 23 ॥ भूम्युत्खातसमुद्भूतं महाशैलसमुद्भवम् । विमलं मधुरं स्वादु कौपं जलम् उदाहृतम् ॥ 24 ॥ स्वयं दीर्णशिलाखन्ने (च्छन्ने) नीलोत्पलदलप्रभम् । लतावितानसंछन्नं चउदेयम् इति संज्ञितम् ॥ 25 ॥ आनूपदेशजं वारि सारसं गुरु पिच्छलम् । मधुरं श्लेष्मजननं स्मृतं वातादिकोपनम् ॥ 26 ॥ (##) नद्याः शैलवराद् वापि भूतम् एकांतसंस्थितम् । लतावितानसंछन्नं tìÃgam इति संज्ञितम् ॥ 27 ॥ प्रशस्तभूमिभागस्थं नैकसंवत्सरोषितम् । कषायमधुरं स्वादु औद्भिदं सलिलं स्मृतम् ॥ 28 ॥ शैलसानुसमुद्भूतं स्पृष्टं वातहिमातपैः । लघु शीतामलं स्वादु स्मृतं प्रस्रवणं जलम् ॥ 29 ॥ एताहि (नि) महिषाश्वोष्ट्रगोमृगाजगजादिभिः । अदूषितानि पात्रेषु मृण्मयेषु विनिक्षिपेत् ॥ 30 ॥ सर्वम् आकाशजं वारि स्वादुतो ह्य् अनुमीयते । पार्थिवं हि रसामिज्ञैर् भूमिभागेन लक्ष्यते ॥ 31 ॥ रक्तकापोतपीताभं पाण्डु श्वेतासितेषु च । कट्वम्लतिक्तकं क्षारं कषायमधुरादिभिः ॥ 32 ॥ अथ नादेयादीनां गुणाः नादेयं वातलं रूक्षं दीपनं लघुलेखनम् । tìÃgaæ वातलं स्वादु कषायं कटुपाकि च ॥ 33 ॥ वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम् । चउण्डयम् अग्निकरं रूक्षं मधुरं कफकृत् तथा ॥ 34 ॥ कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् । सक्षारं पित्तलं कौपं श्लेष्मघ्नं वातजित् तथा ॥ 35 ॥ मधुरं पित्तशमनम् अविदाह्य् औद्भिदं स्मृतम् । केदारं मधुरं पाके गुरुदोषविपाकलम् (प्रोक्तं विपाके गुरु दोषलम्) ॥ 36 ॥ (##) तद्वत् पाल्वलम् उद्दिष्टं विशेषाद् दोषलं च तत् । सर्वदोषहरं हृद्यं निरवद्यं च जाङ्गलम् ॥ 37 ॥ कौपं जलं च तृष्णाघ्नं श्रमघ्नं प्रीतिवर्धनम् । (आनूपं श्लेष्मलं प्रोक्तं मेदोदोषविवर्धनम् /) दीपनं स्वादु शीतं च तोयं साधारणं लघु ॥ 38 ॥ इति जांगलानूपसाधारणोदकं । अथ ऋतुमेदेन जलपानविधिः कौपं प्रस्रवणं वसन्तसमये ग्रीष्मे तद् एवोचितं काले वा नभवृष्टिदेश्यम् अथवा कौपं घनानां पुनः । नीहारे सरसीतडागविषयं सर्वं शरत्संगमे सेव्यं सूर्यसितांशुरश्मिपवनव्याधूतदोष 'पयः ॥ 39 ॥ अव्यक्तरसगन्धं यत् शस्तं वातातपापहम् । पवित्रम् अम्बु तत् पथ्यं अन्यत्र (क्व) कथितं पिबेत् ॥ 40 ॥ घर्मसूर्येन्दुसंसिक्तमहोरात्रात् सरं यजेत्? अथ उष्णाम्बुगुणाः तच् चाव्यक्तरसं हिमं लघुतरं घर्मांबु मूर्छापहं ऋष्लो (?) ष्मातप (तृट्श्लेष्मामय) मोहहं श्रमहरं तन्द्रातिनिद्रापहं हृद्यं स्वादु विचित्रदं स्मृतिकरं दाहौघविच्छेदि? (दनं) इत्थं देहम् अलायुषोर् धृतिकरं संजीवनं जीवनम् ॥ 41 ॥ अथ निन्दितजललक्षणं विण्मूत्रतृणनीलिकाविषयुतं तप्तं धनं फेनिलं दन्तग्राह्यम् अनार्तवं सलवणं शैवालकैः संभृतम् । (##) लूताजन्तुविमिश्रितं गुरुतरं पर्णौघपङ्काविलं चन्द्रार्कांशुसुगोपितं च न पिबेन् नीरं सदा दोषलम् {cf. राजनिघण्टु 14.56} ॥ 45 ॥ अथ सेव्यजललक्षणं प्रसन्नं स्वादु हृद्यं च पथ्यं संतर्पणं लघु । एकप्रदेशजं सेव्यं सदा पर्यापितं जलम् ॥ 43 ॥ अथ निशान्ते जलपानगुणाः कासश्वासातिसारज्वरकिटिभकटीकोष्ठपृष्ठग्रहादीन् मूत्रग्राहोदरार्शःश्वयथुकृमिवमीन् कर्णनासाक्षिरोगान् । ये चान्ये वातपित्तक्षयकफजकृता व्याधयः सन्ति जन्तोः तांस् तान् अभ्यासयोगाद् अपहरति पयःपानम् अन्ते निशायाः ॥ 44 ॥ अंभसश् चुलकान् अष्टौ पिबेद् अनुदिनं नरः । नवनागबलो भूत्वा जीवेद् वर्षशतं सुधीः ॥ 45 ॥ अथ घ्राणपीतोदकगुणाः विगतघननिशीथे प्रातर् उत्थाय नित्यं पिबति खलु नरो यो घ्राणरन्ध्रेण वारि । स भवति मतिपूर्णश् चक्षुषा तार्क्ष्ययुक्तो (तुल्यो) वलिपलितविहीनस् सर्वरोगैर् विमुक्तः ॥ 46 ॥ अथ नेत्ररक्षायै जलोपयोगविधिः शीताम्बुपूरितमुखः प्रतिवासरं यः कालत्रये ऽपि नयनद्वितयं जलेन । आसिञ्चति ध्रुवम् असौ न कदाचिद् अक्षिरोगव्यथाविधुरतां भजते मनुष्यः ॥ 47 ॥ (##) नादेयं नवमृद्घटप्रणिहितं सन्तप्तम् अर्कांशुभिः रात्रौ संप्रतिजुष्टम् इन्दुकिरणैर् मन्दानिलान्दोलितम् {cf. राजनिघण्टु 14.54ab} / शीतं भिन्नमणिप्रभं लघुतया नास्तीति शङ्कावहं पाटल्युत्पलकेतकीसुरभितं संसेवयेद् वारि तत् ॥ 48 ॥ रे रे रुद्रजटाटवीपरिसख्यालोलभस्माविलं प्रोन्मञ्जत्सुरसुन्दरीकुचतटस्फारच्छलच्छीकरम् । धाराधौतकरालितांबरतनुं (?) निःशेषपापापहं गाङ्गं तुङ्गतरङ्गभङ्गगहनं पानीयम् आनीयताम् ॥ 49 ॥ ? ॥ 50 // अथ शृतोष्णजलगुणाः पथ्यं दीपनपाचनं लघुतरं सश्वासकासापहं हिक्काध्माननवज्वरामशमनं श्लेष्मापहं वातजित् । संशुद्धोदरवस्तिशुद्धिकरणं हृत्पार्श्वशूलापहं गुल्मारोचकपीनसे निगदितं कण्ठ्यं शृतोष्णं जलम् ॥ 51 ॥ पित्तोत्तरे पित्तरोगे पित्तासृक्कफपित्तयोः । मूर्छार्छर्दिज्वरे दाहे (तृष्णा) ­«mÃtÅsÃrapŬite // 52 // धातुक्षीणे विषार्ते च सन्निपाते विशेषतः । शस्तं शोषे ऽक्षिरोगे च शृतं शीतं जलं सदा ॥ 54 ॥ (3 ?) अथ पानकालभेदेन वारिणो गुणाः छत्रामृतं विषं वज्रं चत्वारो वारिणो गुणाः । भुक्त्वा तदैव प्रत्यूषे अभुक्ते भोजनैः सह ॥ 55 ॥ अजीर्णं जीरयत्य् आशु पीतम् उष्णोदकं निशि । वर्षासु न जलं ग्राह्यं नादेयं बहुदोषकृत् ॥ 57 ॥ (##) अथ शृतोदकस्य गुणाः कफे पादावशेषं तु पानीयं लघु दीपनम् । दिवाशृतं तु यत् तोयं रात्रौ तद् गुरुतां व्रजेत् ॥ शृतं शीतं त्रिदोषघ्नम् उषितं तच् च दोषकृत् । तत् पादशेषं दोषघ्नं अर्धहीनं तु वातजित् ॥ 57 ॥ रात्रौ शृतं तु दिवसे गुरुत्वम् अपि गच्छति । अथ पार्श्वशूलादौ शीताम्बुपाननिषेधः पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ॥ 58 ॥ आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे । हिक्कायां स्नेहपित्ते च शीताम्बु परिवर्जयेत् ॥ 59 ॥ अथ गुल्मादौ अल्पजलपानविधिः गुल्मार्शोग्नहणीक्षये च जठरे मन्दानलाध्मातके शोफे पाण्डुगलग्रहे च जगदे (व्रणगदे) मोहे (मेहे) च नेत्रामये । वातारुच्यतिसारके कफयुते कुष्ठप्रतिश्यायके उष्णं वारि सुशीतलं शृतहिमं स्वल्पं प्रपेयं जलम् ॥ 60 ॥ निरामोतिजरा (भोजना) दर्वाक् पिबेद् वारि सुशीतलम् । अजीर्णे तु पिबेद् वारि शीतलं स्वेच्छया पुनः ॥ अथ निर्वापितोदकगुणाः तप्तायःपिण्डसंयुक्तं लोष्टनिर्वापितं जलम् । सर्वदोषहरं पथ्यं सदा वैरुज्यकारकम् ॥ (##) अथ वारिणः प्रशंसा । क्वचिद् उष्णं क्वचिच् छीतं क्वचित् क्वथितशीतलम् । क्वचिद् भेषजसंयुक्तं क्वचिद् वारि निवार्यते {cf. राजनिघण्टु 14.80} ॥ तृषितो मोहम् आयाति मोहात् प्राणान् विमुञ्चति । तस्मात् स्वल्पं च दातव्यं न क्वचिद् वारि वार्यते ॥ 65 ॥ पानीयं प्राणिनां प्राणा विश्वम् एव हि तन् मयम् । अतो ऽत्यन्तविधाने ऽपि न क्वचिद् वारि वार्यते ॥ 66 ॥ मूर्छापित्तोष्णदाहेषु विधरे (पित्तरक्ते) मदात्यये । भ्रमक्लमपरीतेषु तमके वारि शीतलम् ॥ पिबेद् घटसहस्राणि यावन्नास्तमितो रविः । अस्तं गते दिवानाथे बिन्दुर् एको घटायते ॥ 68 ॥ अजीर्णे चौषधं वारि जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि रात्रौ वारि विषोपमम् ॥ 62 ॥ अत्यम्बुपानान् न विपच्यते ऽन्नं निरम्बुपानाच् च स एव दोषः । तस्मान् नरो वह्निविवर्धनाय मुहुर्मुहुर् वारि पिबेद् अभूरि ॥ 70 ॥ क्षुधासंशुष्कहृत्कण्ठः प्रथमं कबलान् बहून् । न भुक्ते प्रपिबेद् अम्बु शीतलं मात्रया युतम् ॥ 71 ॥ तेन हृत्कण्ठशुद्धिः स्यात् सुखेनान्नं पतत्य् अधः । स्निग्धयुक्तं च यद् भक्तं ततस् संतर्पणं भवेत् ॥ 72 ॥ (##) आदौ द्रवं समश्नीयात् तत्राम्बु न पिबेद् बहु । मध्ये तु कथिनं भुङ्क्ते यथेष्टं शस्यते जलम् ॥ 73 ॥ प्राक् द्रवं पुरुषो ऽश्नीयात् मध्ये तु कथिनाशनः । अन्ते पुनर् द्रवाशी तु वस्त्यारोग्ये (?) न मुंचति ॥ 74 ॥ तथैव भोजनस्यान्ते पीतम् अम्बु बलप्रदम् । द्रव्यं प्रयाति भुक्तान्ते किन् तु तन्मात्रया पिबेत् ॥ 75 ॥ आदौ जलं वह्निविनाशकारि पश्चात् तदन्ते कफबृंहणं च । मध्ये तु पीतं समतासुखं च तस्याभियोगो ऽभिमतस् सकृच् च ॥ 76 ॥ अमृतं विषम् इति सलिलं चेदं निष्ठा (विद्या) d अतिविदिततत्वार्थः । युत्तया सेवितम् अमृतं विषम् एतद् अयुक्तितः पीतम् ॥ 77 ॥ पूरयेद् भागयुगलं कुक्षेश् चान्नेन सुस्थितः । जलेनैकं चतुर्थे च वायुसंचारणाय वै ॥ 78 ॥ ग्रासे ग्रासे तु पातव्यं शीतलं वारि सर्वदा । बहुवारियुतं चान्नम् अग्निं पचति सत्वरम् ॥ 79 ॥ तस्माद् आदाव् अतिस्वल्पं मध्ये च तृप्तिदायकम् । मात्रया च पिबेद् अन्ते न रोगैर् बाध्यते नरः ॥ 80 ॥ वासितं नूतनैः पुष्पैः पाटलीचम्पकादिभिः ॥ पथ्यं सुगन्धि हृद्यं च शीतलाम्बु सदा पिबेत् ॥ 81 ॥ (##) सुगमं यत् सरोवालशकलैर् अधिवासितम् । कर्पूरेण च यत् तोयं तत् पेयं सर्वदा नृणाम् ॥ 82 ॥ ग्रीष्मे शरदि पातव्यं स्वेच्छया सलिलं नरैः । अन्यदा कल्पमैधेते (स्वल्पम् एवैतद्) वातश्लेष्मभयात् पिबेत् ॥ 83 ॥ अन्ये (अन्ने) नापि विना जन्तुः प्राणान् संधारयेच् चिरम् । तोयाभावे पिपासार्तः क्षणात् प्राणैर् विमुच्यते ॥ 84 ॥ आदिमध्यावसाने च भोजने पयसा युते । कृशं साध्यं (कार्श्यं साभ्यं) तथा स्थौल्यं भवन्ति क्रमशो गुणाः ॥ 85 ॥ पानीयं पानीयं शरदि वसन्ते च पानीयम् । नादेयं नादेयं शरदि वसन्ते च नादेयम् ॥ 86 ॥ इत्य् आयुर् वेदमहोदधौ श्रीसुषेणकृतौ पानीयगुणाः समाप्ताः ॥ अथ këÂhataptodakavarga÷ / gandharvahastakëÂhaiÓ च तप्तं वारि प्रपूजितम् अलक्ष्मीरक्तपित्तघ्नं दोषाणां च प्रसादनम् ॥ 1 ॥ भल्लातकैश् च këÂhaiÓ च तप्तं वारि शुभोदकम् । वातश्लेष्महरं पथ्यं वीर्यतेजोविवर्धनम् ॥ 2 ॥ pÃlÃÓodumbarodbhÆtakëÂhataptaæ शुभं जलम् । व्रणकण्डूहरं चासृक्बलवीर्यविवर्धनम् ॥ 3 ॥ जम्बूकपित्थाम्रजैः këÂhai÷ तप्तं वारि तडागजम् । मेधाबलप्रदं वीर्यकृमिदोषविनाशनम् ॥ 4 ॥ (##) dumbarÅkëÂhajais तोयं ताप्यं वापीसमुद्भवम् । कफहृत् तच् च निर्दिष्टं दोषाणां च विनाशनम् ॥ 5 ॥ këÂhai÷ खदिरजैस् तप्तं रक्तपित्तविनाशनम् । आप्यायनकरं ग्रीष्मे श्रेष्ठम् उक्तम् इदं जलम् ॥ 6 ॥ कदम्बनिम्बजैस् तप्तं सरित्समुद्रजं जलम् । पथ्यं दोषहरं कण्डूरक्तपित्तविनाशनम् ॥ 7 ॥ धात्रीदारुशृतं तप्तं मलक्षालनयोदकम् । वातपित्तहरं श्रेष्ठं रसायनकरं परम् ॥ 8 ॥ पुष्करस्स (मधुकस्य) च këÂhaiÓ च तप्तं कूपोद्भवोदकम् । वातपित्तहरं श्रेष्ठं रसायनकरं परम् ॥ 9 ॥ (ग्रहणीपाण्डुहृत्कासश्वासहृत्परमं हितं /) कर्पूर (कर्कन्धु) दारुसंभूततप्तम् उष्णोदकं शुभम् (नादेयम् उदकोत्तमम् /) जठराग्नेश् च सदनं सुश्रुतेन प्रदर्शितम् ॥ 10 ॥ sallakÅÓÃkaniryÃsakëÂhaiÓ चापि पृथक् पृथक् । तप्तं निर्झरजं वारि नामयान् जनयेद् वरम् (रोगान् संजनदेद् बहून्) ॥ 11 ॥ वटैश् cÃrjunakëÂhaiÓ च संततं तापितं जलम् । बलमेधाप्रजननं (Ã) मैत्रेयेण प्रदर्शितम् ॥ 12 ॥ तर्कारी वातहंत्री च कण्डूत्वग्दोषवर्धनम् । वनो (नवो)दकं सुसंतप्तं मलानां क्षालने हितम् ॥ 13 ॥ ॥ इति këÂhataptodakavarga÷ // (##) अथ भाजनभदेन गुणाविशेषाः । हेमपात्रे च सुस्वादु विपाके शीतलं मधु । त्रिदोषशमनं वीर्यबलमेधाकरं शुभम् ॥ 1 ॥ त्रपुपात्रोदकं यच् च पिच्छलं मधुरं रसे । वीर्ये कफप्रदं चाग्निशकृन्मारुतवर्धनम् ॥ 2 ॥ घोषपात्रे यद् उदकं विपाके कटुकं गुरु पित्तश्लेष्मप्रदं वृद्धे यथाकालं बलाय च (वृद्धौ व्यथाकालानुरूपितम्) ॥ 3 ॥ धारापातपयःपानं घ्राणोपरि सुशीतलम् श्वसेबनान्नपतयो (आसेचनं च नयने) त्रिदोषशमनं हितम् ॥ 4 ॥ ताम्रभाजनके वारि सोष्णं स्वादे सकृत्कटु । पित्तानिलप्रदं वृद्धे शकृन्मारुतनाशनम् (कोपनम्) ॥ 5 ॥ रीतिकापचितं तोयं कटु श्लेष्मविनाशनम् । पित्तलं सकटूष्णं च मेहरोगविवर्धनम् ॥ 6 ॥ लोहभाजनसंस्थं च पयः पानं च दूषितम् । रक्तपित्तह(क)रं कण्डूत्रिदोषशमनं परम् (मददोषाग्निकारकम्) ॥ 7 ॥ लोहभाजनसंतप्तं कण्डूमन्दाग्निकारकम् । मलानां रेचने चोक्तम् आशयक्षालने हितम् ॥ 8 ॥ मधूदुम्बरपात्रेण तापितं चोदकोत्तमम् । वपुः कान्तिप्रदं पित्ते (प्रोक्तं) वह्निमान्द्यकरं सकृत् (च तत्) ॥ 9 ॥ (##) भाजने मृन्मये तप्तं मलानां क्षालने हितम् धातुसाम्यकरं वीर्यबलौजःपरिवर्धनम् ॥ 10 ॥ ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते भाजनाधिवासविधिः ॥ इदानीं क्षीरगुणाः कथ्यन्ते ॥ तत्रापि गव्यमाहिषयोर् एव सदोपयोगित्वात् तयोर् एव प्रथमं स्वरूपं विचार्यते ॥ गव्यं हिमं मेध्यतम हि दुग्धं प्राणप्रदं पित्तसमीरणघ्नम् । रसायनं वर्णकरं मुकेश्यं आरोग्यहेतुः सततं नराणाम् ॥ 1 ॥ क्षीरं साक्षात्* जीवनं जन्मसाह्या(त्म्या)t तद् धारोष्णं गव्यम् आयुष्यम् उष्णम् । प्रातः सायं ग्राम्यधर्मावसाने भुक्ते पश्चाद् ओकसात्म्यं करोति ॥ 2 ॥ अथ गवां वर्णविशेषे क्षीरगुणविशेषाः । गवां सितानां वातघ्नं कृष्णानां पित्तनाशनम् । कफघ्नं रक्तवर्णानां त्रीन् हन्ति कपिलाद(प)यः ॥ 3 ॥ शीतलं मधुरं स्निग्धं वातपित्तहरं परम् । वृष्यम् ओजस्करं हृद्यं श्लेष्मघ्नं च रसायनम् ॥ 4 ॥ (##) पाके स्वादुरसं मेध्यं क्षयक्षीणबलप्रदम् श्वासकासप्रशमनं श्रमत्रयमदापहम् ॥ 5 ॥ जीर्णज्वरे मूत्रकृच्छ्रे रक्तपित्ते च शस्यते । गव्यं पयः पवित्त्रं च बलपुष्टिप्रकारकम् ॥ 6 ॥ श्रेष्ठं चाक्षय्यम् आयुष्यं कान्तिलावण्यकारकम् । पयो गव्यं तेषां भ्र(श्र)मरुधिरपित्तश्रममद क्षयालक्ष्मीगुल्मप्रदरगरपाण्ड्वामयहरम् । शकृच्छ्रेष्मज्वर (?) श्वयथुप्लीहशमनं तृषामेदोमुर्च्छाज्वरम् अनिलम् अप्य् आशु शमयेत् ॥ 7 ॥ अथ भाजनविशेषे गुणविशेषाः । ताम्रे वातहरं क्षीरं सौवर्णे पित्तनाशनम् । रौप्ये श्लेष्महरं चैव कांस्ये रक्तप्रसादनम् ॥ 8 ॥ इति गोक्षीरम् ॥ अथ महिषीक्षिरम् । माहिषं बलवर्णौजो निद्राभुक्त(शुक्र)बलनदम् । तीक्ष्णाग्निशमनं स्वादु रसे पाके च पुष्टिदम् ॥ 1 ॥ व्यायामश्रान्तदेहस्य श्रमघ्नम् अनिलापहम् । निष्कामस्यापि वृद्धस्य स्त्रीषु कामप्रदायकम् ॥ 2 ॥ बलिनस् तरुणस्यापि विशेषात् कामदायकम् । इति माहिषम् ॥ अथ अजाक्षीरम् । अजानाम् अल्पकाम(य)त्वात् कटुतिक्तनिषेवणात् । नात्यम्बुपानाद् व्यायामात् सर्वव्याधिहरं पयः ॥ 1 ॥ (##) आजम् अग्निबलकृत् क्षयकामश्वासहृच्चलहरं परमं तत् । रक्तपित्तहरम् आश्व् अतिसारे रक्तजे च कथितं हितम् एव ॥ 4 [सिच्!] ॥ अथ उष्ट्रीक्षीरम् । उष्ट्रीक्षीरं सुप्तिशोफापहारं पित्तश्लेष्मात्यर्शसा च प्रशस्तम् । आनाहघ्नं चोदराणां प्रशस्तं जन्तुघ्नं वै शस्यते सर्वकालम् ॥ 5 ॥ अथ अश्वाक्षीरम् । उष्णम् ऐकशफं बल्यं श्वास (शाखा) वातापहं पयः । मधुराम्ल (रसं) करं रूक्षं लवणानुरसम् लघु ॥ 6 ॥ (खराश्वाक्षीरम्) अथ स्त्रीस्तन्यम् । मानुष्यं(षं) मधुरं स्तन्यं कषायानुरसं हिमम् । नस्याश् चोतनपथ्यं च जीवनं लघु दीपनम् ॥ 7 ॥ अथ हस्तिनीक्षीरम् । हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु । स्निग्धं (स्थै) धैर्यकरं शीतं चक्षुष्यं बलवर्धनम् {cf. राजनिघण्टु 15.15} ॥ (##) अथ पयःसामान्यगुणाः । पयो ऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् । तद् एवास्यतरं (तिशृतं) विद्यात् गुरुतर्पणबृंहणम् ॥ 8 ॥ वर्जयित्वा स्त्रियाः स्तन्य आमम् एव हि खाण्डितम् । धरोष्मम् अमृतं क्षीरं विपरीतम् अतो च्यते ('न्यथा) ॥ 9 ॥ अथ निन्दितदुग्धम् । अनिष्टगन्धम् अम्लं च विवर्णं विरसं च यत् । वर्जं (र्ज्यं) सलवणं क्षीरं यच् च विग्रथितं भवेत् । क्षीरं न भुञ्जीन (दिवा) यदि भुञ्जीत न स्वपेत् । यदि स्वपेत् क्षयं चायुस् तस्मात् क्षीरं दिवामृतम् ॥ 11 ॥ अथ धारोष्णादिगुणाः । धारोष्णम् अमृतं पथ्यं धाराशीतं त्रिदोषकृत् । शृतं शीतं त्रिदोषघ्नं शीतोष्ण [शृतोष्णं] कफवातजित् ॥ 12 ॥ अथाविकं पथ्यतमं शृतोष्णं माजं पयो वै शृतशीतम् एव । धारासुशीतं महिषीपयश् च धारोष्णम् एवं हितम् एव गव्यम् ॥ 13 ॥ अन्यच् च । पित्तघ्नं माहिषं क्षीरं वातघ्नं चाविकं पयः । वातपित्तहरं गव्यं त्रिदोषघ्नम् अजापयः ॥ 14 ॥ (##) अथ प्राभातिकादिदुग्धगुणाः । प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् । रात्रौ सौम्यगुणत्वाच् च व्यायामाभावतस् तथा ॥ 17 ॥ दिवाकराभितप्तानां व्यायामानिलसेवनात् । वातपित्तहरं चैव चाक्षुष्यं चापराह्णिकम् ॥ 16 ॥ अथ पूर्वाह्णादौ क्षीरपाने गुणविशेषाः । वृष्यं बृंहणम् अग्निवृद्धिजनकं पूर्वाह्णकाले पयो मध्याह्ने बलदायकं रतिकरं कृच्छ्राश्मरीछेदनम् । बाले त्व् अग्निकरं क्षये बलकरं वृद्धस्य रेतोवहं रात्रौ क्षीरम् अनेकदोषशमनं सेव्यं सदा प्राणिभिः ॥ 17 ॥ भुक्ता ये कटुतीव्रचण्डविदला ये चाम्लतिक्ता रसाः रूक्षक्षारविदाहशोषकपरा ये चातितापप्रदाः këÃyÃ÷ कटुरूक्षदुर्जरतराः संसेव्यमाना हस[था]t तत् सर्वं बलकृत् करोति तरसा दुग्धं निशासेवितम् ॥ 18 ॥ अथ क्षीरविक्रियाकालनियमः । मुहूर्तपञ्चकाद् ऊर्ध्वं क्षीरं भजति विक्रियाम् । तद् एव द्विगुणे काले विषवद् धन्ति मानवम् ॥ 19 ॥ (##) अथ धारोष्णस्य पयसः पुनर् गुणकीर्तनम् । धारोष्मं [ष्णं] पवनप्रकोपशमनं दुग्धं गवां पुष्टिकृत् पाण्डुं कामलकं निहन्ति तरसा क्षीणोर्जकृच्छ्रीकरम् । दाहं देहगतं कराङ्घ्रनयनज्वालां च पिक्तोन्नतिं दुष्टास्रं कृशतां कृशानुजनितां कृच्छ्रादिरोगान् जयेत् ॥ 20 ॥ अथ क्वथितादिक्षीरस्य पथ्यताकालव्यवस्था । अक्वथितं दश घटिकाः क्वथितं द्विगुणाश् च ताः पयः पथ्यम् उषसि च सरसाद्यां (?) (कोष्णं च svarasìhyaæ) यावत् तावत् पयः प्राश्यम् ॥ 21 ॥ अथ ज्वरे पयसः पथ्यापथ्यत्वम् । जीर्णज्वरे कफक्षीणे क्षीरं स्याद् अमृतोपमम् । तद् एव तरुणे पीतं विषवद् धन्ति मानवम् ॥ 22 ॥ तस्माच् छृतं वाप्य् अश्रुतं क्षीरं तात्कालिकं पिबेत् । चतुर्भागजलं दत्त्वा यत् तदावर्तितं पयः ॥ 23 ॥ तस्मात् तद् बलकृच्छ्रेष्ठं हितं सवरुजापहम् । अथ असात्म्यक्षीराणां क्षीरकल्पनम् । (येषां न सात्म्यं) एतच् च साक्षात् क्षीरेण पीतं चाध्मानकारकम् ॥ 24 ॥ तेषाम् अर्धजलं दत्वा नागरं पिप्पलीयुतम् । आवर्तयेत् क्षीरशेषं तत् पीत्वा सुखम् आवहेत् ॥ 25 ॥ (##) अथ गव्यादिदुग्धभेदेन पानकालानिर्णयः । पूर्वाह्णे माहिषं सशर्करं स्वेच्छया वा? येषां साम्यं सदा भवेत् । (þgavyaæ पूर्वाह्णकाले स्याद् अपराह्णे तु माहिषम् क्षीरं सशर्करं पथ्यं यथासात्म्यं च sarvadÃþ इति पाठ्यम्) आदौ मध्याह्ने वा (तेनादौ तत् तु मध्ये च) ग्रामस्यान्ते कदाचन ॥ 26 ॥ सर्वं तन् मानशेषं (सर्वभोजनशेषे) तु पयः शस्तं (पेयं) सदा नरैः । अथ पुनः शृतशीतादिक्षीरगुणवर्णनम् । पित्तघ्नं शृतशीतलं कफहरं पक्वं तद् उष्णं पुनः शीतं यत् तु न पाचितं तद् अखिलं विष्टम्भदोषावहम् धारोष्णं त्व् अमृतं पयः श्रमहरं निद्राकरं कान्तिदं तृष्यं बृहणम् अग्निवर्धनम् इति स्वादु त्रिदोषापहम् ॥ 27 ॥ अथ अन्नविषैः सह दुग्धप्राशप्रतिषेधः ॥ क्षीरं भुञ्जीत गोधूमान्नेन नैव च नैव च । पिष्टान्नेनापि नाश्नीयान् न दध्ना लवणेन च ॥ 28 ॥ न mëair न च मुद्रैर् वा न गुडेन फलेन वा । भूमिकन्दैर् न वा शाकैर् मत्स्यमांसादिभिर् न वा ॥ 29 ॥ अथ पायसस्य गुणाः । पायसं भक्षयेद् युक्त्या तत् पक्वं हि समं पिबेत् । वृष्यं हृद्यं च पथ्यं च तत् पित्तानलनाशनम् ॥ 30 ॥ (##) अथ समाग्न्यादेर् अपि त्रिकालपयःपाननिषेधः ॥ स्निग्धत्वाद् गौरवाज् jìyÃt त्रिकालं न पिबेत् पयः । समाग्निर् अपि किं चान्यो मन्दाग्निर् विषमो ऽथवा ॥ 31 ॥ तीक्ष्णाग्नेस् तु तदनुमातिः । तीक्ष्णाग्निना तु पातव्यं द्विकालम् अपि माहिषम् । तस्य धातून् पचत्य् अग्निर् यदा तेन न सिञ्चति ॥ 32 ॥ अथ पुनः क्षीरप्रशंसा । क्षिरं [रसं] हितं श्रेष्ठरसायनं च क्षीरं वपुर्वर्णबलायुषे च । क्षीरं हि चायुष्यकरं नराणां क्षीरं बलास्थापनम् उत्तमं च ॥ 33 ॥ क्षीरं हि सन्दीपनपाचनीयं क्षीरं हि चोष्णं मलशोधनं च । क्षीरं हि संधानकृदुष्णशीतं क्षीरं कवोष्णं मलनाशानं च ॥ 34 ॥ अथ मत्स्यादिभिः सह क्षीरसेवाप्रतिषेधः । मत्स्यमांसगुडमुद्गमूलकैः कुष्ठम् आवहति सेवितं पयः । शाकजाम्बवसुरादिसेवितं मारयत्य् अबुधम् आशु सर्पवत् {cf. राजनिघण्टु 15.30} ॥ 35 ॥ (##) अथ रसविशेषैः पयःपानविधिः ॥ क्षीरेण सह भोज्यानि न विरुद्धानि तद्यथा । आम्रेष्टा [अम्लेष्व् Ã]मलकं पथ्यं शर्करा मधुरेषु च ॥ 36 ॥ पटोलः शाक [तिक्त] वर्गेषु कटुके चार्द्रकं भजेत् [पचेः] ॥ कषायेषु यवश् चैव लवणेषु च सैन्धवम् ॥ 37 ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते क्षीरवर्गः ॥ अथ गोदधिगुणाः ॥ तत्रापि चातिशीतं च दीपनं बलवर्धनम् । वातघ्नं मधुरं रूक्षं दधि गव्यं मनोहरम् ॥ 38 ॥ स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् । वातापहं पवित्रं च दधि गव्यं रुचिप्रदम् ॥ 39 ॥ अरोचके पीनसमूत्रकृच्छ्रे शीतज्वरे तद्विषमज्वरे च । दुर्नामरोगग्रहणीगदे च गव्यं प्रशस्तं दधि सर्वदैव ॥ 40 ॥ अथ ऋतुभेदेन दध्य् उपयोगे गुणागुणाः । शरद्ग्रीष्मवसन्तेषु निन्दितं दधि दोषकृत् । हेमन्ते शिशिरे तच् च वर्षाकाले फलप्रदम् ॥ 41 ॥ (##) अथ माहीषदधिगुणाः । विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम् । बलासवर्धनं चैव विशेषान् माहिषं दधि ॥ 42 ॥ स्निग्धं मधुरशीतं च बलवर्णकरं परम् । वृष्यं मेदःकरं स्वादु श्रमघ्नं वातनाशानम् ॥ 43 ॥ श्लेष्मामवर्धनं चैव सरपुष्टिकरं तथा । पवित्रम् उष्णशमनं माहिषं कान्तिवर्धनम् ॥ 44 ॥ माहिषं दधि बलासकारकं वाह्निमान्द्यकरम् आशु गुरुत्वात् । तत् प्रयोज्य कटुकैर् अवचूर्णे माहिषं च लघुताम् उपयाति ॥ 45 ॥ ॥ माहिषं दधि ॥ अथ अजादधिगुणाः । दध्यम्लं (ध्याजं) कफवातनाशनकरं वातघ्नम् उष्णं तथा दुर्नामश्वसने च काससहिते चाग्नेश् च संदीपनम् । वृष्यं बृंहणम् अग्निकान्तिबलदं सर्वामयध्वंसनं आसांशेष्व (र्शःस्व् a)तिसारके विगदितं पथ्यं सदा प्राणिनाम् ॥ 46 ॥ कासश्वासहरं रुच्यं शोफातीसारनाशनम् । आग्नेयं सर्वदोषघ्नं विशेषाच् छागलं दधि ॥ 47 ॥ अथ आविकस्य दध्नो गुणाः । आविकं स्निग्धमधुरं गुरु पित्तकफप्रदम् । पथ्यं केवलवातेषु शोफे चानिलशोणिते ॥ 48 ॥ (##) अथ अश्वादधिगुणाः । वाजिजं समधुरं वलवर्णं स्वेददाहम् उपयाति विनाशम् (गुरुत्वम्) / दीपनीयम् अतिदोषलं सदा चाक्षुषं च मरुतः प्रविकोपि ॥ 49 ॥ अथ औष्ट्रदधिगुणाः । वातार्शकुष्ठक्रिमिनाशनं स्यात्* औष्ट्रं विपाके कटुकं सतिक्तम् । सक्षारम् अम्लं कटु कुष्ठकोपि (कृमिकोष्ठनाशनं) बल्यं च संतर्पणम् आशु कारि ॥ 50 ॥ अथ हस्तिनीदधिगुणाः । गुरु चोष्णं कषायं च कफमूत्रापहं च तत् । अथ स्त्रीदधिगुणाः । स्निग्धं विपाके मधुरं बल्यं संतर्पणं गुरु ॥ 51 ॥ चाक्षुष्यं सर्वदोषघ्नं दधिकात्र (नार्या) गुणोत्तमम् ॥ 52 ॥ लघुणा [पा]के बलासघ्नं वीर्योष्णं पित्तनाशनम् । कषायानुगुणं नार्या दधि वर्चोविवर्धनम् ॥ 53 ॥ कुर्याद् guttayÃbhilëaæ च दधि मस्कपरिसृतम् । सतुक्षीरेण वञ्जातं गुरुवद् दधि तत् स्मृतम् ///54 ॥ (दध्नस् तु यद् अधस् तोयं तन् मस्तुनि परिशृतं । शृतात् क्षीराच् च यञ्जातं गुणवद् दधि तत् स्मृतम् /) वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् । (##) अथ दधिखण्डगुणाः । दघ्नः खण्डो गुरुर् वृष्यो विज्ञेयो बलवर्धनः । वस्त्रविवन (ni«pŬita)Ó चापि कफपित्तविनाशनः ॥ 55 ॥ अथ असारदधिगुणाः । दधि त्व् असारं रूक्षं च ग्राहि विड्भेदि (विष्टम्भि) वातलम् । दीपनीयं लघुतरं सकषायं रुचिप्रदम् ॥ 56 ॥ अथ मस्तुगुणाः । तृष्णाक्लमहरं मस्तु [शीतं स्रोतो] विशोधनम् ॥ अम्लं कषायं मधुरं अवृष्यं कफवातनुत् ॥ 57 ॥ अथ दधिसामान्यगुणाः । अम्लं स्याद् रसपाकतो गुरुतरं वातापहं शीतलं ग्राह्युष्णं ग्रहणीगदे निगदितं विण्मूत्रकृच्छ्रापहम् । बल्यं शोफकफाग्निमान्द्यजननं रक्तप्रदं भुक्तदं [कासा] रूक्षारोचकपीनसे विषमके शीतज्वरे तन्मय [त]m ॥ 58 ॥ ग्रहण्यां पीनसे मूत्रकृच्छ्रे च विषमज्वरे । अरोचके च मन्दाग्नौ शस्यते दधि सर्वदा ॥ 59 ॥ लवणमरिचसर्पिःशर्करामुद्गधात्रीकुसुमरसविहीनं [नै] चैवम् अद्यात् तु नित्यम् । न च शरदि वसन्ते नोष्णकाले न रात्रौ न दधि कफविकारे [पित्त] पीतरोगे न दद्यात् ॥ 6 ॥ (##) एलासैन्धवशर्करं समरिचं धात्रीगुडं सर्पिषा पथ्यं स्याद् वरमुद्गसूपसहितं संसेवनीय दधि । नैवोष्णं बहु पिच्छलं न च शरद्ग्रीष्मे वसन्ते हितं पित्तासृक्ज्वरकुष्ठदं भ्रमकरं (बी) वासर्पदं चान्यथा ॥ 61 ॥ दधि त्रिकटुकमिश्रं राजिकाचूर्णमिश्रं कफहरम् अनिलघ्नं चाग्निसंधुक्षणं च तुहिनशिशिरकाले सेवनीयं च पथ्यं भवति सुदृढकायो रूपवान् सत्ववांश् च ॥ 62 ॥ (रचयति तनुदार्थ्यं कान्तिमत्त्वं च नृणाम्) सगुडदधि सुखोष्णं धौतवस्त्रेण सम्यक् युवतिकरविलासैर् गालितं धूपितं च । शिशिरकिरणविश्वाजाजिचूर्णेन मिश्रं कफहरम् अनिलघ्नं चाग्निसंधुक्षणं च ॥ (तुहिनशिशिरकाले सेवनीयं च पथ्यं । भवति सुदृढकायो रूपवान् सत्ववांश् च) ॥ अधिकतरविलासैः सेवितं मर्दितं च ॥ 63 ॥ दधि तरुणम् अपथ्यं पथ्यसंपुष्टिहेतोः बलकरम् अतिवृष्यं मेदकृदीपनं च । कफहरम् अनिले स्यान् नातिपित्तप्रकोपं तद् अनिशम् इह सेव्यं माधुरं चाम्लभावात् ॥ 64 ॥ मधुरं भक्षयेच् चैतद् अत्यम्लं वर्जयेत् सदा । मधुरं दधि रोगघ्नं अत्यम्लं रोगकारकम् ॥ 65 ॥ इत्य् आयुर्वेदमहोदधौ सुखेन(षेण)कृते दधिवर्गः ॥ (##) ॥ अथ मस्तुगुणाः कथ्यन्ते ॥ [स्रो] श्रोतः शुद्दिं विधत्ते प्रकटयति रुचिं दीपयत्य् आशु वह्निं कृत्वा शुद्धिं मलानां जरयति च हठाद् भुक्तम् अन्नं विचित्रम् उष्णं चाम्लं कषायं लघु सुरभिरसं शूलविष्टम्भहारि श्रेष्ठं मस्तु प्रशस्तं कफपवनरुजादुष्टमूत्रग्रहेषु ॥ 1 ॥ लघ्व् अन्ने रुचिपक्तिदं क्लमहरं बल्यं कषायं सरं भक्तच्छन्दकरं तृषोदरहरं प्लीहार्शशोफापहम् । वान्तौ शुद्धिकरं कफानिलहरं विष्टम्भशूलापहं पाण्डौ मूत्रविकारगुल्मशमनं मस्तु प्रशस्तं लघु ॥ 2 ॥ लघुत्वाद् दीपननत्वाच् च विष्टम्भाध्माननाशनात् । [स्रो] श्रोतःशुद्धिकरत्वाच् च ताक्राद् दधि (?) विकाश्यते ॥ 3 ॥ ॥ इत्य् आयुर्वेदमहोदधौ मस्तुवर्गः ॥ इदानीं तक्रगुणाः कथ्यन्ते ॥ घोलं मथितम् उदश्वित्तक्रं चैतच् चतुर्विधं कथितम् ॥ सरसं निर्जलं स्वादु की(य)d अम्भोवर्जितं मथितम् । (सरसं निर्जलम् आद्यं निर्हृतरसम् अम्बुवर्जितं मथितम्) [अर्ध] पादसलिलम् उदश्वित्तद् अर्ध[पाद]जलं तक्रम् आहुश् च ॥ प्रत्येकं च चतुर्णां कथा ज्ञेयाः प्रयत्नेन ॥ 2 ॥ सरसं निर्जलं ज्ञेयं [घोलं] मथितं रसवर्जितम् । पादोदकम् उदश्वित्तत् तक्रम् अर्धजलं भवेत् ॥ 3 ॥ (##) अथ गव्यमाहिषाजतक्रगुणाः । गव्यं तु दीपनं तक्रं मेध्यमर्शस् त्रिदोषजित् । माहिषं श्लेष्मलं तक्रं [छागं] लघु दोषत्रयापहम् ॥ 4 ॥ गुल्मार्शोग्रहणीशोफपाण्ड्वामर्थ[य]विनाशनम् अथ तक्रभेदानां गुणाः । घोलं मारुतपित्तहारि माथितं श्वासापहं श्लेष्महृत् पित्तश्लेष्मविनाश्युदश्विदधिकं तक्रं त्रिदोषापहं ॥ मन्दाग्नाव् अरुचौ तथैव नितराम् अन्येषु रोगेष्व् अपि श्रेष्ठं तक्रम् इदं वदन्ति मुनयस् तेनोत्तमं प्राणिनाम् ॥ 6 ॥ अथ तक्रप्रशंसा । यथा सुराणाम् अमृतं प्रधानं तथा नराणां भुवि तक्रम् आहुः । अम्लेन वातं मधुरेण पित्तं कफं कषायेण निहन्ति सद्यः ॥ 7 ॥ वातश्लेष्मविनाशनं [कृमिहरं] कृच्छ्राश्मरीछेदनं मूत्राघातहरं प्रमेहशमनं प्लीहार्तिगुल्मापहम् । दुर्नामोदरपाण्डुरोगजठरक्रूरार्तिनिष्कृन्तनं तक्रं दीपनपाचनं लघुतरं पथ्यं सदा प्राणिनाम् ॥ 8 ॥ आमातिसारे च विशा [षृ] चिकायां वातज्वरे पाण्डुषु कामलेषु । प्रमेहगुल्मोदरवातशूले नित्यं पिबेत् तक्रम् अरोचके च ॥ 9 ॥ (##) तक्रं स्वादु कषायम् अम्लकरसं भक्षं (क्ष्यं) लघूष्णं हितं गुल्मार्शःपरिणामशूलशमनं छर्दिप्रसेकापहम् । तृष्णारोचकमेहशोफगरजित् श्लेष्मालसघ्नं पयं (रं) सेव्यं मूत्रगदापहं ज्वरहरं snehotthapŬÃpaham // 10 // शीतकालो ऽग्निमान्द्ये च कफोत्थे कामलासु च । मार्गावरोधे दुष्टौ च वाग्नौ (यौ) तक्रं प्रशस्यते ॥ 11 ॥ न (तत्*) पुनर् मधुरं श्लेष्मप्रकोपनपरं परम् । वातघ्नं पित्तशमनं अम्लं चेत् पित्तकृत् सदा ॥ 12 ॥ दोषविशेषे तक्रविशेषविधिः । वातघ्नं (ते ऽम्लं) सैन्धवोपेतं स्वादु पित्ते सशर्करम् । कफपित्ते ऽपि (पिबेत् कफे ऽपि) वा तक्रं व्योषक्षारसमन्वितम् ॥ 13 ॥ स्थौल्यं करोति हरते निलम् एतद् एव यन् नोष्णताम् अपगतं न कदाचिद् एव । सर्पिः शि(सि)तामधुकमुद्गकषाययुक्तं सेव्यं वसन्तशरदागमकालवर्जम् ॥ 14 ॥ नवनीतद्वारे मथितं कथयन्ति सुधियः । चिरमथितं पुनर् उत्पत्तिकरं नरस्य दोषाणाम् ॥ 15 ॥ रोगविशेषे तक्रनिषेधः । नैव तक्रं क्षते दद्यान् नोष्मकाले न दुर्बले । न मूर्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ॥ 16 ॥ (##) तक्रप्रशंसा । शशिकुन्दसमप्रभशङ्खनिभं युवतीकरनिर्मलनिर्मथितम् । परिपक्वसुगन्धिकपित्थरसं पिब भो नृप तक्रं रुजापहरम् ॥ 17 ॥ मथितं गोरसं घोलं द्रवमस्तुविलोडितम् । श्वेतं दण्डहतं सान्द्रं नामतः परिकीर्तितम् ॥ 18 ॥ द्विगुणाम्बुश्वेतम् इदम् अर्धोदकम् इति स्मृतम् । तक्रं त्रिभागभिन्नं तु केवलं मथितं स्मृतम् ॥ 19 ॥ तक्रस्योपरि यत् तोयम् उदश्वित् परिकीर्तितम् । दध्नस् तूपरि यत् तोयं तन् मस्तु परिकीर्तितम् ॥ 20 ॥ ग्राहिणी वातला रूक्षा दुर्जग तकूर्जका । तक्राल् लघुतरो मण्डः कूचिका दधितक्रवत् ॥ 21 ॥ अक्रुत्वं गयतस् तक्रं क्रतुत्वेन शातक्रतुः (?) / तस्मात् त्रिविष्टपे जातं तक्रं शक्रस्य दुर्लभम् ॥ 22 ॥ कैलासे यदि तक्रम् अस्ति गिरिशः किं नीलण्ठो भवेत् वैकुण्ठे यदि कृष्णताम् अनुभवेद् अद्यापि किं केशवः । इन्द्रो दुर्भगताभयाद् विजयति (तां क्षयं द्विजपतिः) लम्बोदरत्वं गणः कुष्ठित्वं च कुबेरको दहनताम् अग्निश् च दिव्यस्ति चेत् ॥ 23 ॥ यद् द्रव्यं शङ्खवर्णं हिमपटलनिभं चारुगन्धः सुशीतं गङ्गापानीयशुभ्रं युवतिकरम् ayasphÃlanäjarjaraæ च । मन्थानेनानुविद्धं करतलरभसाद् बुद्वुदाकारफेनं तत् तक्रं सूपधूपं त्व् अमृतगुणनिभं भाग्यवन्तः पिबन्ति ॥ 24 ॥ ॥ इत्य् आयुर्वेदमहोदधौ सुखेन(षेण)कृते तक्रवर्गः ॥ (##) ॥ अथ नवनीतवर्गः कथ्यते ॥ शीतं वर्णबलप्रदं समधुरं वृष्यं च संग्राहकं वातघ्नं कफ (का)हारकं रुचिकरं हृद्यं त्रिदोषापहम् (सर्वाङ्गशूलापहम्) / कासाध्वश्रमशान्तिदं रतिकरं कान्तिप्रदं पुष्टिदं {cf. राजनिघण्टु 15.63: कासघ्नं श्रमनाशनं} सद्यस्कं नवनीतम् उद्धृतम् इदं स्यात् सर्वरोगापहम् । (चक्षुष्यं नवनीतम् उद्धृतनवं गोः सर्वदोषापहम्) cf. राजनिघण्टु 15.63} ॥ शीतं balìharyaæ मधुराम्लवृष्यं श्लेष्मा (व) पहं पित्तमरुत्प्रणाशम् । शोकक्षयक्षीणकृशान्ति (ति) वृद्धबालेषु पथ्यं नवनीतम् उष्ण(क्त)m ॥ 2 ॥ गव्यं वा माहिषं वापि नवनीतं नवोद्धृतम् । शस्यते बालवृद्धानां बलकृद्धातुवर्धनम् ॥ 3 ॥ शीतं वर्णबलप्रदं समधुरं वृष्यं हि संग्राहकं हृद्यं श्वासजरापहं क्षयहरं पित्ताम्लवातापहम् । कासार्शोदिन (ताप) शोफशमनं srastÃÇgapŬÃpahaæ सद्यस्कं नवनीतमाहिषम् इदं स्यात् सर्वरोगापहम् ॥ 4 ॥ ॥ इति नवनीतगुणाः ॥ ॥ अथातो घृतगुणाः कथ्यन्ते ॥ तत्रादौ गोघृतस्य गुणाः धीकान्तिस्मृतिकारकं बलकरं मेधाप्रदं बुद्धिकृत् वातघ्नं श्रमनाशनं स्वरकरं पित्तापहं पुष्टिदम् । (##) वह्नेर् वृद्धिहरं विपाकमधुरं वृष्यं च शीतं सदा सेव्यं गव्यम् इदं घृतं बलकरं सद्यःसमावर्तितम् ॥ 1 ॥ सर्पिर्गवां चामृतकं विषघ्नं चाक्षुष्यम् आरोग्यकरं च वृष्यम् । रसायनं मन्दम् अतीव मेध्यं स्नेहोत्तम च (गोः) विबुधा वदन्ति अथ माहिषघृतस्य गुणाः सर्पिर्माहिषम् उत्तमं धृतिकरं सौख्यप्रदं कान्तिदं वातश्लेष्मनिबर्हणं बलकरं वर्णप्रसादक्षमम् । दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं (?) {cf. राजनिघण्टु 15.78} चाक्षुष्य नवगव्यतः फल (पर)m इदं हृद्यं मनोहारि च ॥ 3 ॥ माहिष्यं तन् मानुषणां च शस्तं बल्यं वृष्यं बस्तिसादं करोति । मेदोद्भूतं मेहकृच्छइत्यकारि तस्मान् नित्यं सर्वकालं निषेव्यम् ॥ आजघृतस्य गुणाः दीपनीयम् अजासर्पिः चाक्षुष्यं बलवर्धनम् । कासश्वासक्षये वापि पथ्यं पानेषु तल् लघु ॥ (##) मेषीघृतभ्य गुणाः । आविकं घृतम् अतीवा गुरुत्वाद् वर्ज्यम् एव सुकुमारनरैश् च । औष्ट्रघृतस्य गुणाः सद्य एष बलपुष्टिकरं स्याद् उष्ट्रजं श्वयथुकासकरं च ॥ अन्यच् च गव्यं च पाचितं सर्पिः वमिपीतकफापहम् । पयसो ऽनुगुणं मेषां (पी) छागीगर्दभिकाघृतम् ॥ 7 ॥ औष्ट्रीघृतं वीर्यकटु श्लेष्मक्रिमिविषापहम् । दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥ 8 ॥ पाके लघ्वादि (वि)कं सर्पिः न च पित्तप्रकोपनम् । कफे ऽनिले योनिदोषे च श्वयथौ हतम् (शोफे कम्पे च तद् धितम्) ॥ 9 ॥ पाके लघुष्टं (घूष्णं) वीर्ये च कषायं कफनाशनम् । दीपनी (नं) लघु वीर्ये च विद्याद् ऐकशफं घृतम् ॥ 10 ॥ स्त्रीघृतम् चक्षुष्यम् अग्निदं स्त्रीणां सर्पिः स्याद् atam­opamam [सिच्!] / वृद्धिं करोति देहाग्नेर् लघु पाके विषापहम् ॥ 11 ॥ हस्तिनीघृतम् कषायं बद्धविण्मूत्रं तत्कि (तिक्त)m अग्निकरं लघु । करेणुजं हन्ति सर्पिः कष्टक्रिमिविशंकरम् (कफकुष्ठविषक्रिमीन्) ॥ 12 ॥ (##) सर्पिःप्रशंसा आयुर्वृद्धिं वपुर् अपि दृढं सौकुमार्यं करोति व्यायामस्त्रीनिधुवनकृतश्रान्तिविच्छेदनीनम् । पथ्यं बाल्ये वयसि तरुणे वार्धके चापि पथ्यं नान्यत् किञ्चिद् भवति पुरुषे सर्पिषः स्थौल्यकारि ॥ 13 ॥ यद् वेदागमवेदिभिर् निगदितं साक्षाद् इहायुर् नृणां यद् वैद्यैस् तु रसायनाय कथितं सद्यो जरानाशनम् । यत् सारस्वतकल्पकान्ति मतिमत्प्रोक्तं धियः सिद्धये तत्रैकायनकेतकद्युतिचयप्रायं मुदा स्याद् घृतम् ॥ 14 ॥ वीर्यातिशीतं च गुणे विपाके स्वादु त्रिदोषेषु रसायनं च । तेजोबलायुष्यकरं च मेध्यं चाक्षुष्यम् एतद् घृतम् आहुर् आर्याः ॥ 15 ॥ ओजस्तेजोभिवृद्धिं जनयति सुखदं कान्तिकृत् सम्यग् उक्तं पापालक्ष्मीश्रमघ्नं श्वसनकसनहाजीर्णजातज्वरघ्नम् । शूलोदावर्तरोगग्रहणिनि च पजा (मदरुजं) नाशयत्य् आशु पित्तं [pŬÃæ] वातघ्नं पित्तनाशं स्वरहति भवे शूद्धमे (स्वरकरम् अगदं क्षुद्भ्रमे) चैवसेव्ये (व्यम्) ॥ 16 ॥ चाक्षुष्यं वृष्यम् आयुस्मृतिधृतिकरणं राजयक्ष्माप्रकोपं [विनाशं] [रूक्षे क्षीणे च पथ्यं वलिपलितहरं सामदोषप्रकोपे /] भूतोन्मादप्रमत्ते बहुतिमिरमदे कृत्पपश्रीर [स्याद् अपस्मार] हारि सर्वेषां सर्वदैव प्रथितगुणगणं साधु पथ्यं घृतं स्यात् ॥ 17 ॥ (##) सद्यस्कं कृमिपूतं [?] च मूत्रवस्ति विशोधनम् । श्लेष्मलं पित्तनाशं च बलपुष्टिविवर्धनम् ॥ 18 ॥ पुराणं तिमिरश्वासपीनसज्वरकासनुत् । मूर्छाकुष्टविषोन्मदग्रहापस्मारनाशनम् ॥ 19 ॥ उग्रगन्धि पुराणं स्य्याद् दशवर्षोषितं घृतम् । लाक्षारसनिभं शीतं तद् धि सर्पग्रहापहम् ॥ 20 ॥ मदापस्मारमूर्छायशिरःकर्णाक्षियोनिजान् । पूराणं जयति व्याधीन् व्रणशोधनरोपणम् ॥ 21 ॥ अपस्मारग्रहोन्मादवतां शस्तं विशेषतः । पूर्वोक्ताश् चाधिकांस् ताश् च [?] गुणास् तद् अमृतोपमम् ॥ 22 ॥ निरामयानां नवयौवनानां कृत्वा गवां यच्छत धौतमद्धिः । वह्नौ विपक्वं नवनीतनूनं [योग्यं] योग्यं घृतं तद् गजराजसेविताम् [?] ॥ 23 ॥ ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते घृतवर्गः ॥ ॥ इदानीं तैलगुणाः ॥ / उष्णं विपाके कटुकं सतिक्तं कफापहं वातनिवारणं च । क्रिमीन् निहन्याद् बलभुक्तकारि तैलं क्रिमिश्लेष्ममरुत्प्रणाशि ॥ 1 ॥ तिलतैलम् अलंकरोति केश्यं मधुरं तिक्तकषायम् उष्णतीक्ष्णम् । (##) बलकृत्कफवातजं च [जन्तु] खर्जू व्रणकण्डूतिहरं च [कान्ति] दायि ॥ 2 ॥ कण्डूहरं कान्तिविवर्धनं च अर्शो [वर्चो] विवृद्धि व्रणरोपणं च । तिलस्य जातं खलु यच् च तैलं बालेषु वृद्धेष्व् अपि तैल [पथ्य]m एतत् ॥ 3 ॥ न पित्तरोगे न च शोणितोत्थे पथ्यं महावातविकारसंधौ । तिलोद्भवं तैलम् उदआहरन्ति वाताश्रितान् हन्ति समस्तदोषान् ॥ 4 ॥ कट्ठम्लर्वीर्यं बहुपित्तकारि विण्मूत्रसङ्गं कुरुते ऽतिदीप्तिम् । पामादिदोषापहरं च तैलं अभ्यञ्जनं सर्षपसंभवं च ॥ 5 ॥ कटूष्णं सार्षपं तैलं कफशुक्रानिलापहम् । तीक्ष्णोष्णं पिच्छलं विस्रं रक्तैर् अण्डोद्भवं त्व् अति {cf. अष्टाङ्गहृदय 5.58cd} ॥ 6 ॥ आमवातगजेन्द्राणां शरीरवनचारिणाम् । एक एवाग्राणी [र्जे] हेता एरण्डस्नेहकेसरी ॥ 8 ॥ कौसुम्भतैलं क्रिमिनाशनं च तेजोबलं नेत्रविनाशनं च । खर्जूश् च केशश् च करोति कोष्ठे [कण्डूं च करोति दृष्टेः] त्रिदोषलं वापि समीरणघ्नम् ॥ 9 ॥ लेपात् करंजतैलस्य दृष्टिरोगविनाशनम् । कुष्ठे च पापभिन्ननां सर्ववातविकारनुत् ॥ 10 ॥ (##) आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् । नाप्यु (त्यु)ष्णं निम्बजं तैलं क्रिमिकुष्ठरुजापहम् ॥ 11 ॥ क्षौमं स्नेहम् अचाक्षुष्यं पित्तकृद् वातनाशनम् । आक्षजं कफपित्तघ्नं केश्यं दृक्श्रोत्रतर्पणम् ॥ 12 ॥ अधोभागिकम् ऐरण्डम् अन्येषां तिलवत्स्मृतम् ॥ ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते तैलवर्गः ॥ अथ मधुगुणाः कथ्यन्ते । व्रणसा (शो)धनसंधानरोपणं वातलं मधु । रूक्षं कषायमधुरं तत्तुल्या मधुशर्करा ॥ 1 ॥ त्रिदोषघ्नं मधु प्रोक्तं अन्यस्या श्रीसंनिपातलम् (?) / हिक्काश्वासकफच्छर्दिमदतृष्णाविषापहम् ॥ 2 ॥ क्षौद्रं जलेन संयुक्तं (अति) स्थौल्ये पिबेन् नरः कृशो भवति सत्य् आह (प्राहा) ल्लेखनं तत्र जायते ॥ 3 ॥ लेपे हितं तत्र गुदाङ्कुराणां गजोद्धवं लेह्यमहोभिवृद्धिः (?) / सर्वो गुरुश् चापि रसायनानां कासापहो वापि मधुप्रयोगः ॥ 4 ॥ मेहे हितं स्यान् मलछर्दिनाशः हिक्कातिसारे व्रणकुष्ठहन्ता । कण्डूव्रणघ्नो व्रणदीपनानां (pŬitÃnÃæ) दिव्यामृतं साधु मधुप्रयोगः ॥ 5 ॥ (##) स्थावरं जङ्गमं वापि कृत्रिमं च विषापहम् (विषं हरेत्) / बलीपलितनिर्मुक्तौ देहे तस्मिन् प्रजायते ॥ 6 ॥ क्षतक्षीणे हितं चैव pìukÃmalarogajit / स्थूल कष्णो (?) हितं चैव रक्ते वापि हितं च तत् ॥ 7 ॥ पाके स्वादु मधु श्रेष्ठं विपाके दोषसंयुतम् । (तन् मधु भूवि रुद्धानां वारीणां मदसंभवम् ॥ 8 ॥ संभवः क्रिमिकीटाना पिप्पली मधुना सह । अम्लेन मधुरं स्वादु तन् मधुश् चापि दोषकृत्) (?) ॥ 9 ॥ ॥ इदानीं इक्षुगुणाः कथ्यन्ते ॥ स्निग्धश् च संतर्पणबृंहणश् च संजीवनः स्वादुरसः श्रमघ्नं । वृष्यश् च पित्तश्रमवातहारी ह्य् अन्तर्विदाही कफकृत्सितेक्षुः ॥ तद्वत् सकृष्णो हि भवेद् गुणैश् च वृष्यो भवेत् तर्पणदाहहन्ता । सक्षारकिंचिन् मधुरो रसेन शोषापहन्ता व्रणशोफकर्ता ॥ 2 ॥ पाण्डुको भीरुकश् चैव वाराहश्वेतपोतकः । कान्तारस् तापसेक्षुः स्यात् këÂhek«uÓ च विचित्रकः ॥ 3 ॥ नेपालो दीप्ययन्त्रश् च नीलयो रौप्यकोशकृत् । (##) इत्य् एता जातयः स्थूला गुणान् वक्ष्याम्य् अतः परम् ॥ 4 ॥ सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मवर्धनः । अविदाहि गुरुर् वृष्यः पौण्ड्रको भीरुकस् तथा ॥ 5 /// अन्ये तुल्यगुणाः केचित् सक्षारो वंशको मतः । वंशवच्छ्वेतपौण्ड्रस् तु किञ्चिद् उष्णः स वातहा ॥ 6 ॥ कान्तारस् तापसेक्षुः स्याद् वंशकानुगतो मतः । एवंगुणस् तु këÂhek«u÷ स तु वातप्रकोपनः ॥ 7 ॥ सूचीपत्रोनिलापोरोनीलापो (नेपालो) दीर्घपत्रकः । वातघ्नाः कफपित्तघ्नाः सकषायविदाहिनः ॥ 8 ॥ कोशाकरो गुडः शीतो रक्तपित्तक्षयापहा । अतीव मधुरो मूलो (ले) मध्ये मधुर एव च ॥ 9 ॥ अग्रेषु (ष्वा) मधुरो ज्ञेयः इक्षुर् आलवणः स्मृतः । कफकृच्चाविदाही च रक्तपित्तनिबर्हणः ॥ 10 ॥ शर्करासमवीर्यस् तु dantani«pŬito रसः । गुरुर् विदाही विष्टम्भी यान्त्रिकः परिकीर्तितः ॥ 11 ॥ एको (पक्वो) गुरूरसः स्निग्धः सतीक्ष्णः कफवातनुत् । फाणितं गुरु मधुरं अभिष्यन्दि च बृंहणम् ॥ 12 ॥ शुक्रं कफकरं चैव पित्तघ्नं च विशेषतः । सक्षारो मधुरो ऽतिमूत्रबहुलो रक्तस्य संशोधनो मेदोनिग्रहणस् तु पित्तशमनो वातघ्नविष्टम्भनः । श्लेष्माणं जन(येत्*) च बृंहणकरो बल्यः सदा स्वास्थ्यकृत् वातघ्नो विषमो ऽम्लपित्तशमनो ऽसेव्यो ऽतिरेके सदा ॥ 13 / / (##) मत्स्यण्डिकादीनां गुणाः मत्स्यण्डिकायाः खण्डः शर्करपाविमलोन्नरो दिग्धः (?) गुरुर् अथ मधुरोत्तरोत्तरपाको वृष्यो रक्तपित्तविनाशकृत् । यावती शर्करा प्रोक्ता सर्वदाहप्रणाशिनी । रक्तपित्तप्रशमनी छर्दिमूर्छा तृषापहा ॥ 15 ॥ रूक्षो मधूकपुष्पोत्थः फाणितो वातपित्तकृत् । कफघ्नो मधुरः पाके विपाके वस्तिशोधनः ॥ 16 ॥ गुडशर्करया तुल्या वस्तिशोधनपाचनी । पित्तसंशमनी चैव रक्तपित्तनिबर्हिणी ॥ 17 ॥ मधुरा शर्करा चैव हिध्मातीसारनाशिनी । रूक्षा विव्छेदनी चैव कषाया मधुरापि च ॥ 18 ॥ इक्षुप्रशंसा तद्भेदाश् च । वृष्यः शीतोष्णपित्तं शमयति मधुरो बृंहणः श्लेष्मकारि । स्निग्धो हृद्यस्सरश् च श्रमशमनपटुर् मूत्रशुद्धिं करोति । मेदोवृद्धिं (विधत्ते) वर्धते शमयति च मलान् तर्पणं चेन्द्रियाणां दन्तौ नि (दन्तैर् नि)«pŬya साक्षाद् अमृतमयरसो (सं) भक्षयेद् इक्षुदण्डः (डं) ॥ 19 ॥ कान्तारो रक्तवर्णः स्यात् कोशाकारस् तथैव च । श्वेतस् तु पौण्ड्रको ज्ञेयः त्रयः श्रेष्ठास् तथेक्षवः ॥ मधुरो मूलभावो (गे) स्यान् मध्ये मधुर एव च । अग्रभागे पुनस् तस्य इक्षोः स्याल् लवणो लघु ॥ 20 ॥ (##) भक्षयेद् इक्षुकं काले भोजनस्याग्रतो नरः । स्वभावान् मधुरो ऽप्य् एष शुक्रो (भुक्ते) वातप्रकोपनः ॥ 21 ॥ विदाही विष्टम्भी गुरुर् अतितरां शोषशमनः कषायो ऽलंकुर्यात् पवनजनन छर्दिकरणः । धृतः किञ्चित् कालं सकलसहमूलाग्रदलनाद् विदाही तेनायं भवति [न] हितो यान्त्रिकरसः ॥ 22 ॥ मूलमध्यदलनाच् च तत्क्षणात् सी [पी]यते यदि तु यान्त्रिको रसः । वातपित्तशमनस् तदा भवेत् तर्पणश् च मलमूत्रशोधनः ॥ 24 ॥ गुडादीनां गुणाः । पित्तघ्नः पवनापहो रुवि[चि]करो हृद्यस् त्रिदौषापहः संयोगेन विशेषतो ज्वरहरः संतापशान्तिप्रदः । विण्मूत्रामयनाशनो ऽग्निजननः कण्डुप्रमेहांति [त] कृत् स्निग्धस्वादुरसो लघुः श्रमहरः पथ्यः पुराणो गुडः ॥ 25 /// दाहं निवारयति पित्तम् अपाकरोति तृष्णां छिनत्ति विनिहन्ति च मोहर्मूर्छाम् । शोषं विघट्टयति तर्पयतीन्द्रियाणि शीतः सदा समधुरः खलु सिद्धखण्डः ॥ 26 ॥ तृष्णामोहतृषास्यशोपशनी दाहज्वरध्वंसनी श्वासच्छर्दिमदाय (त्ययक्लम) मलहरी हृद्या च संतर्पणी । क्षीणे रेतसि पावके च विषमे क्षीणे क्षते दुर्बले दुर्वारे ऽपि च रक्तपित्तकगदे सेव्या सदा शर्करा ॥ 27 ॥ ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते इक्षुवर्गः ॥ (##) ॥ इदानीं मद्यगुणाः कथ्यन्ते ॥ संदीपनं मद्यम् अतीव तीक्ष्णं उष्णं च तष्टां (तृष्णा) प्रदपुष्टिदं च । सुस्वादु तिक्तं कटुकं तथाम्लं जम्बूरसं सुस्वदनीयम् एतत् ॥ 1 ॥ काप्योपं (?) रसभेदनं बलकरं सश्वासकासापहं वर्ष्ये (वृष्यं) चैव लघूष्णदुष्टजरणं निद्राभिवृद्धिप्रदम् । पित्तासृक्कफसारके च विषमे कार्श्ये तथा पीनसे रूक्षं श्रोत्र (स्रोत) विशोधनं रुचिकरं वातादिसंशोषणम् ॥ 2 ॥ (श्लेष्माणं विनिहन्ति युक्तम् अनिशं सेव्यं सदा प्राणिना) कृशे स्थूले हितं रूक्षं सूक्ष्मं श्चोतो (स्रोतो) विशोधनम् । वाताश्लेष्महरं पुत्रया (युक्त्या) पीतं विषवद् अन्यथा ॥ 3 ॥ गुरुत्व (तद्) दोषजननं नवं जीर्णम् अतो ऽन्यथा । नात्यर्थतीक्ष्णमृद्वल्पसंभारं कलुषं न च । अथ सुराया गुणाः । गुल्मोदरार्शोग्रहणीशोफहृत्स्नेहनी गुरुः । सुरानिलघ्नी मेदो ऽसृक्स्तन्यमूत्रकफाप (व) हा ॥ अथ वारुण्या गुणाः । तद्गुणा वारुणी हृद्या लघुतीक्ष्णा निहन्ति च । शूलकासारुचिश्वासविबन्धाध्मानपीनसान् ॥ 6 ॥ ग्राह्य् उष्णानलदा रूक्षा पाचनी शोफनाशनी । (##) अथ पथ्याबिभीतकसुरा । नात्यर्थं प्रमदा लाघ्व्यां (घ्वी) यथा (पथ्या) वैभीतिकी सुरा ॥ 7 ॥ व्रणे पाण्ड्वामये कुष्टे न चात्यर्थं विरुध्यते । अथ यवसुरा । विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला ॥ 8 ॥ अथ अरिष्टगुणाः । यथाद्रव्यगुणो ऽरिष्टः सर्वमद्यगुणाधिकः । ग्रहणीपाण्दुकुष्ठार्शःशोषशोकोदरज्वरान् ॥ 9 ॥ हन्ति गुल्मक्रि(मि) मी लोहः (प्लीह्नः) कषायकटुवातलः । मार्द्वीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम् ॥ 10 ॥ क (a)ल्पपित्तानिलं पाण्डुमेहार्शःक्रिमिनाशनम् । (सृष्त) दृष्टिमूत्रस (श) कृद्वातो गौडस् तर्पणदीपनः ॥ 11 ॥ भृशोष्णतीक्ष्णरूक्षाम्लं हृद्यं रुचिकरं सरम् ॥ 15 [सिच्!] ॥ दीपनं शिशिरस्पर्शं पाण्डुक्रिमिविनाशनम् । गुडेषु(क्षु) मधुमाध्वीकसूक्तं लघु यथोत्तरम् ॥ 16 ॥ कन्दमूलफलाद्यं च तद्वद् विद्यात् तदासुतम् । शाण्डाकी चासुते(तं) चान्यत् कालाम्लं रोचनं लघु ॥ ॥ इति मद्यवर्गः ॥ (##) इदानीं käjikavarga÷ ॥ धान्याम्लं भेदि तीक्ष्णं सुरभि लघुतरं शो (सो)ष्णसंस्पर्शर्शीतं रूक्षं चैव क्लमघ्नं श्रमहरविषदं वस्तिसंशोधनं च । शस्तं वास्थापनं स्यात्* लघु विषशमनं श्वासरोगापनोदि गण्डूषो धारणे स्यान् मुखगदनिवहे गन्धनिर्नाशनं च । धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम् । श्रमक्लमहरं रुच्यं दीपनं बस्तिशोधनम् ॥ 1 ॥ इति käjikavarga÷ ॥ // अथ मूत्रवर्गः ॥ औष्ट्रं (मूत्रं) गो ऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम् । (पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु । कृमिशोफोदरानाहशूलपाण्डुकफानिलान् । गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल् लघु /) औष्ट्रं गोजाविनारं हयगजमहिषीमूत्रवर्गः खरोष्णा (राणां) तिक्तं तीक्ष्णं लघूष्णं सलवणसुरसं पित्तलं भेदि रूक्षम् । हृद्यं रुच्यं क्रिमिघ्नं हुतवहजननं कुष्ठमेहौ विनाशी (शि) गुल्मानाहार्शशूलानिलकफविषजित् शोफपाण्डूदरघ्नम् ॥ मूत्रं tathëÂÃdaÓaku«ÂhaÓophapÃï¬ÆdaronmÃdakaphÃmayaghnam / सेव्यं निद्दर्शा (?) विकारम् एतत् रूक्षं तथाम्लं क्रिमिषु प्रशस्तम् । ॥ इति मूत्रवर्गः ॥ (##) ॥ अथ धान्यवर्गः ॥ स्निग्धो वातहरस् त्रिदोषशमनः पथ्यः सदा प्राणिनां श्रेष्ठः पौष्टिक [श्रेष्ठो ब्रीहिषु षष्टिकः] श्रमहरः कृच्छ्रादिडोषापहा । गौर(Ó चा)श्वासितगौरतो ऽपि नितरां सेव्यः करोत्य् उच्चकैः भुक्त (शुक्रं) श्वासहरस् तथा श्रमहरः कासादिदोषापहा ॥ 1 ॥ रसे पाके स्वादुः पवनकफापत्तोपशमनः ज्वरे ऽजीर्णे पथ्यः सकलजवरक्षाभहरणः (?) / शिशूना वृद्धानां युवतिसुकुमारातिस(सु)खिनां अयं सेव्यो राजा भवति हि महाशालिरमलः ॥ 2 ॥ धान्यं वापितम् उत्तमं तद् अखिलं (छि)छन्नोद्भवं मध्यमं ज्ञेयं द्यदवर्गपित्तं (तद् यद् अवापितं) तद् अधमं निस्सारदोषप्रदम् ॥ 3 ॥ {cf. राजनिघण्टु 16.158ab} दग्धा यद्भविच्पेष्यं तेथ (?) विपिने यद् वापिताः शालयः एते छिन्नभवा भवन्ति खलु ते विण्मूत्रबन्धप्रदाः ॥ 3 ॥ {cf. राजनिघण्टु 16.158cd} देशे देशे तु जाताश् च नानावर्णाश् च शालयः । तेषां स्वतः प्रधानो ऽसौ त्रिदोषशमनः परः ॥ 4 ॥ रक्तो भीरुकपुण्डरीककलमस् तूर्णो महापुष्पकः दीर्घः käcanahÃyano ऽसितशि (स्रि) तः पुष्पपाण्डजः पाण्डुकः । सागरख्यास् तपनीयकाः शकुनको रोध्रस् तु सौगन्धिकः धानाद्याः सपतङ्गिदूषकयुता हृद्याः शुभाः शालयः ॥ 5 ॥ सुसभाः (?) याचनदीपना बलकरा स्निग्धास् त्रिदोषापहाः शुक्लश्लेष्मविवर्धना रुचिकराः संदीपनास् तर्पणाः । (##) पथ्याः सर्वगदे हिताः श्रमहराः क्षुत्तृट्श्रमध्वंसिनः श्रेष्ठा व्रीहिषु षष्टिकाः कलप (म) का रक्ता महाशालयः ॥ 6 ॥ रोचनास् तर्पणा हृद्या दीप्तस्य (?) पाचनाः । गुरवो बृंहणाः पथ्या नानाजातीयशालयः ॥ 7 ॥ जगरोमधयेरो (?) हृद्यः स्वादुसंजीवनो लघुः । वृष्यो बलप्रदो हन्यात् सघृतो ऽसौ मलत्रयम् ॥ 8 ॥ राजानं(न्नं) कफवातघ्नं स्वादु पित्तनिवारणम् । रूपशुक्रमहातेजःसत्वशुद्धिबलप्रदं ॥ 9 ॥ कृष्टि [ष्ण] शालि [स्त्रि] त्रिदोषघ्नो मधुरः कार्श्यहा तथा । पित्तघ्नः पिच्छलः शुक्ररूपवर्णबलप्रदः ॥ 10 ॥ एते शालिगुणाः प्रोक्ता ज्ञातव्याः शास्त्रकोविदैः । सर्वं वनतृणानां (न्नं) च कुष्टरोगविनाशनम् ॥ 11 ॥ सर्वव्याधिहरं शीघ्रं मुखशोधनम् एव च । धान्ये श्रेष्ठं षष्टिकं राजभोज्यं मांसे त्व् आजं तैत्तिरीकं हितं स्यात् । पानीयं स्यात् कृष्णमृत्स्नासम् एतं क्षीराज्यादौ गव्यम् आदौ प्रशस्तम् ॥ ॥ इति शालिवर्गः ॥ उष्णारूक्षव (त)राः कषायमधुराः पाके लघुत्वादि (धि) काः श्लेष्मघ्नाः पवनादिपित्तजनकाः विष्टम्भिनः सर्वदा । रोमाकादिकधान्यलक्षणम् इदं प्रोक्तं नृणाम् अग्रतः सम्यक्* वै बलशाकसद्रवगुल्लैः पश्रात्क्रमः संस्थितः ॥ (?) ॥ इति धान्यवर्गः ॥ (##) ॥ अथ शिम्बिधान्यगुणाः कथ्यन्ते ॥ तत्रादा मुद्गगुणाः । मुद्गः पित्तकफापहो व्रणहरः कंवा(ठा) मयघ्नो लघुः पथ्यो वातविरिक्तिजन्तुषु तथा नेत्रामये सर्वदा । नैवाध्मानकरस् तथानिलहरो मन्दानि (व) ले शस्यते सूपानाम् अपि चोत्तमः स्वरकरो मूत्रामयच्छेदनः ॥ अथ mëa÷ / mëa÷ स्निग्धो बलमलकरः शोषणः श्लेष्मकारी वीर्ये चोष्णो झटिति कुरुते रक्तपित्तप्रकोपम् । हन्याद् वातं गुरुर् अतिरसो रोचको भक्ष (क्ष्य) माणः स्वादुर् नित्यं श्रमसुखजुषां जीवनीयो नराणाम् ॥ 1 ॥ {cf. राजनिघण्टु 16.81} mëo गुरुर् भिन्नपुरीषमूत्रः स्निग्धोष्णवीर्यो मधुरो ऽनिलघ्नः । संतर्पणस्तन्यकरो विशेषात् (बलप्रदः शुक्रकफावहश् च) कषायभावान्न पुरीषभेदी न मूत्रलो मे (नै)व बलासकर्ता (?) ॥ स्वादुर् विपाके मधुरो ऽतिसान्द्रः संतर्पणःस्तन्यरुचिप्रदश् च । mëai÷ समानां फलम् आत्मगुत्म(प्त) मूचुश् च काकाण्डफलं तथैव ॥ ॥ इति mëaguïÃ÷ ॥ (##) अथ कुलत्थगुणाः (u) कृष्णाःकुलुत्थो रसतः कषायः । कटुर् विपाके कफुमारुतघ्नः ॥ श्रुता (शुक्रा)श्मरीगुल्मनिषूदनश् च संग्राहकः पीनसकासहारी ॥ 1 ॥ आनाहमेदोगुदकीलहिक्काश्वासापहः शोणितपित्तकृच् च । कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलित्थ (u)युक्तः ॥ 2 ॥ अथ rÃjamëaguïÃ÷ / rÃjamëa÷ सगे रुच्यः कफशुक्र (क्राम्ल) मपित्तकृत् । सुस्वादुर् वातलो रूक्षः कषायो ऽपि महागुरुः ॥ 3 ॥ रूक्षः कषायो विषशोकशुक्रवलासदृष्टिक्षयवृद्धिकारी । कटुर् विपाके मधुरश् च शिम्बिः प्रवृद्धविण्मूत्र (मा)रुतपित्तलश् च ॥ 4 ॥ सितासितः पीतकरक्तवर्णा भवन्ति वै नैकविधास् तु शिबिं(म्ब्यः) : ॥ अथ तिलगुणाः । ईषत्कषयो मधुरः सतिक्तो(क्तः) संग्राहकः पित्तकरस् तथोष्णः ॥ तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपनपथ्य उक्तः ॥ (##) दन्त्यो ऽग्निमेधाजननो ऽल्पमूत्रः स्तन्यो ऽथ केश्यो ऽनिलहा गुरुश् च । तिलेषु सर्पिष्व् असित [सर्वेष्व् असितः] प्रधानो मेध्यः सितो हीनतरस् तथान्यः ॥ दन्त्यो वर्णबलाग्नि [बुद्धि] जननः स्तन्यो ऽनिलघ्नो गुरुः स्निग्धः पित्तकरो ऽल्पमूत्रकरणः केश्यातिपथ्यो व्रणे । ग्राह्युष्णो धृतिकृत् कषायमधुरस् तिक्तो विपाके कटुः कृष्णः पथ्यतमो ऽसितो ऽल्परहितो [गुणदः] हीनास् तथान्ये तिलाः ॥ 1 ॥ इति तिलः ॥ ॥ अथ यवगुणाः कथ्यन्ते ॥ यवः कषायो मधुरो हिमश् च कटुर् विपाके कफपित्तहारः । व्रणेषु पथ्यस् तिलवच् च नित्यं प्रबद्धमूत्रो बहुवातवर्श [र्चा]÷ ॥ 1 ॥ स्थैर्याग्निधातुस्वरवर्णकृच् च सपिच्छलस्थूलविलेखनश् च । मेदोमरुत्तृट् [¬] हरणो विरूक्षः प्रसादनः शोणितपित्तयोश् च ॥ 2 ॥ एभिर् गुणैर् हीनमतश् च नित्यं विद्याद् यवेभ्यो ऽन्यथ [य] वानशेषः । (##) यवः कषायो मधुरः सशीतो मेहे हितः पित्तकफामयघ्नः । प्रसृष्टवर्चो ऽन्ययवः सबल्यो बल्यश् च वृष्यश् च मले हितश् च ॥ 3 ॥ शीतः कषायः सुरसश् च रूक्षो मेहक्रिमिश्लेष्मविषापहश् च । माधुर्ययुक्तो बलवांस् तथैव पित्तापहो वेणुयवः प्रदिष्टः ॥ 4 ॥ इति वेणुयवः ॥ अथ गोधूमगुणाः । गोधूम उक्तो मधुरो गुरुश् च बल्यः स्थिरः शुक्ररुचिप्रदश् च स्निग्धो '[ति] सि शीतो ऽनिलपीतहारी [पित्तहन्ता] संधानकृच्छ्राश्महरः सरश् च ॥ 1 ॥ स्निग्धस्वादुरसो विपाकमधुरः प्रायेण चामाश्रयः बल्यः शीतकरः सरो रुचिकरः संधानकारी गुरुः । शुक्रश्लेष्मविवर्धनो धृतिकरः पित्तानिलध्वंसकृत् गोधूमस् तु मनोहरः स्थिरकरः श्वेतो विकारापहा ॥ 2 ॥ अथ कुसुम्भगुणाः । कटुर् विपाके कटुकः कफघ्नो विदाहको वातहरः कुसुम्भः ॥ (##) अथ सिद्धार्थगुणाः । उष्णस् तथा स्वादुरसो ऽनिलघ्नः पित्तोल्बणः स्यात् कटुको विपाके । पाके रसे वापि कटुः प्रदिष्टः सिद्धार्थकः शोणितपित्तकर्ता ॥ 1 ॥ तीक्ष्णोष्णवीर्यः कफमारुतघ्नस् तथाविधश् चासितसर्षपो ऽपि अथ ìhakÅguïÃ÷ / [ìhakya÷] कफमारुतप्रशमना वीर्येण चोष्णास् तथा हृत्पृष्ठोदरमारुतामप[य] रुजामेदोरुजं कुर्वते । कासश्वासवमीतृषाज्वरहराः पथ्याश् च कण्डूरुजा या [पा]माकुष्ठभगन्दरेषु न तथा रुच्यास् तु पथ्या भृशम् ॥ 1 ॥ ìhakÅ कफवातघ्नी ईषन्मारुतकोपिनी ॥ 2 ॥ तस्यैतद् विदं [विधं] भोज्यं स्वादु विष्टम्भनं गुरु । दीपनं कफपित्तघ्नं सर्वमेहप्रणाशनम् ॥ 3 ॥ हृद्यं वासुखं दत्वा ìhakÅ भुद्धपूषकः । [?] सूरीचैकढनं ॥ [?] मुद्गपू [यू]षगुणाः ॥ jvaraharaïabalìhyaæ रक्तपित्तप्रणाशं विदधति निपुणास् ते मुद्गपू [यू]षं प्रशस्तम् । अनिलम् अपि निहन्ति स्नेहसंस्कारयुक्तं शमयति तनुदाहं सर्वरोगेषु शस्तम् ॥ 1 ॥ (##) पित्तज्वरातिशमनं लघुमुद्ग[यू] पूषं संतापहारि तद् अरोचकनाशनं च । रक्तप्रसादनम् इदं यदि सैन्धवेन युक्तं तदा भवति सर्वरुजापहारि ॥ 2 ॥ व्यपगतमलदोषाः प्राणिनः क्षीणमात्रा अधिकतरतृषार्ता ये च धर्मप्रतप्ताः । ज्वलनमुखविदग्धा ये ऽतिसाराभिभूताः पुनर् इह मनुजास् ते मुदुपू [यू]षस्य योग्याः ॥ 3 ॥ कुलित्थपूष (यूष)गुणाः ॥ वीर्ये चोलाः [ष्णाः] कुलित्थाः कफपवनहराः पित्तरक्तप्रदाश् च पाके ऽम्लाः श्वासकासोदरहृदयशिरोवस्तिशूलापहाः स्युः । मूत्राघातप्रमेहाश्मरिभृशदमनाः शुक्रविच्छेदनाश् च श्रेष्ठा दुर्नामकुष्ठश्वयथुगुदयकृद्गुल्मतूनीगदेषु ॥ 1 ॥ मसूरपू(यू)षगुणाः ॥ मासूरा लघवो ऽतिरूक्षविशदाश् चाक्षुष्यमूत्रापहाः श्लेष्मापनि [पित्त] निबर्हणा रुचिकरा वातामयान् कारकाः । विष्टम्भं जनयन्ति कोष्ठधमने [नं] कृच्छ्राश्मरीछेदनं सर्वे पित्तविकारजेषु [वि] हिता हृद्याश् च मासूर्यकाः ॥ 1 ॥ (##) अथ कलायगुणाः । प्रसू(भू)तवा (तं) कुत (?) कुरुते ऽतिरूक्षः कफापहः पित्तहरो नितान्तम् । रुचिप्रदो (दः) शूलकरो नराणां आमानुबन्धी कथितः कलाप (य)÷ ॥ 1 ॥ ॥ अथ चणकगुणाः कथ्यन्ते ॥ रूक्षा वातकरः प्रमेहशमनाः कृच्छ्राश्मरीछेदनाः विड्भेदं जनयन्ति पित्तशमना आध्मानरोगप्रदाः । कण्ठध्वंसहराः सुभक्षसुखदाः भुक्तारुचिच्छेदनाः बल्या वर्णकरा विभुक्तचणकाः पुंसश् च नैते हिताः ॥ 1 ॥ इति शुष्कचणकाः ॥ आर्द्रा वृष्यतमा बल्याः श्लेष्मला रुचिकारकाः वातपित्तहराः शीता मूत्रकृच्छ्रनिवारणाः ॥ 2 ॥ इति आर्द्रचणकाः ॥ लघवो भृष्टचणकाः श्लमक्लमकराः पराः । छर्दिघ्ना रोचना निद्रासुखपुष्टिवलप्रदाः ॥ 3 ॥ इति भृष्टचणकाः ॥ (##) आसितचणकयूषो दाहनाशं विधत्ते प्रबलम् अहितलब्धं (?) सर्वमेहप्रणाशम् । दहनमरिचयोगाद् वातरोगापहारी विदलजलविपक्वः सर्वदोषप्रयाति (णाशी) ॥ 4 ॥ इति कृष्णचणकाः ॥ पित्तघ्नाश् चणकाः श्वेताः श्लेष्मवातप्रकोप(णा) नाः । बलकृन्मलविष्टम्भमन्दाग्निश् चापि संयुतम् (?) ॥ 5 ॥ चणोदकं चन्द्रमरीचिशीतलं प्रमेहपित्तास्ररुजापहारि ॥ पुष्टिप्रदं तैल (नैज) गुणं हि पाके संतर्पणं साधुजनमाधुरीयकम् (मञ्जुलमाधुरीकम्) ॥ 6 ॥ इति श्वेतचणकाः ॥ श्यामाकाः कोद्रवा ये ऽन्ये ये चान्ये ऽनु च शिम्बिकाः । अपथ्यास् ते न शंसन्ति [शस्यन्ते] सुखिनां निरुजां तथा ॥ 1 ॥ यद् यज् जीर्यत्य् अतिक्षिप्रं तत् तल् लघुतरं स्मृतम् । yavagodhÆmamëÃÓ च तिलाश् चापि नवा हिताः ॥ 2 ॥ ॥ इति धान्यवर्गः ॥ ॥ शुभं भवतु लेखकवाचकयोः ॥ श्रीसाम्बसदाशिवाय नमः ॥ ॥ श्रीर् अस्तु ॥ (##) अथ पक्वान्नगुणाः ॥ गोधूमफेणिका । सलघुरुचिरकामा फेणिकातिप्रशस्ता बलयति लघुजीरा छर्दिनाशं करोति । बदलविमुखमर्धं [?] चाम्लपित्ते विदाहं जठरभरणयोग्या गोधूमैः संप्रयुक्ता ॥ 1 ॥ फेणिया ॥ गुरवो बृंहणाः स्निग्धा बल्याः शुक्रकराः पराः । स्त्रीषु हर्षं प्रयच्छन्ति mëapi«ÂikasaæbhavÃ÷ // 2 // गोधूमासांजीलाहुः [डुः] ॥ तोयाज्येन विमर्दितं समसितं कृत्वा सुतप्तं तथा खण्डाज्येन पचेद् धुताशनमृदौ कृत्वा सुबन्धं ततः । कर्पूरैर् मरिचैः ससैन्धवमथो शश्वच्चतुर्जातकैः पुष्पालम्बम् इति ब्रुवन्ति मुनयो नाम्ना महामोदकम् ॥ 3 ॥ वृष्यास् तु कन्दर्पकरा यथाग्नि संवर्धिताः प्रीतिरुचिप्रदायकाः । वातं सपित्तं प्रहरन्ति भुक्ताः सन्मोदका मोदकरा नराणाम् ॥ 4 ॥ (##) मोदको गुरुर् अतीव वृष्यकः श्लेष्मलश् चिरविपाकतस् तथा । mandam agni janayec ca ko«Âabh­kha (?) modako ऽधिकबलप्रदः सदा ॥ 5 ॥ अमृतफलम् ॥ शमयति बहु पित्तं श्लेष्मकोपं करोति जनयति जठराग्निं वातरोगान् निहन्ति । सुरतजनितखेदं तत्क्षणाद् एव हन्याद् अमृतफलम् उदारं चारु शंसन्ति खे (वै)द्याः ॥ 6 ॥ शमयत्य् अर्शःकृच्छ्रान् हरति सवातं तथा पित्तम् ॥ 7 ॥ कापूरपडीया ॥ रुच्या बल्या बलमलकरा हृद्यगन्धा स्थिरा च तेजो वर्णं वपुषि कुरुते शुक्रवृद्धिं करोति । मेदोवृद्धिं जनयति तरां पित्तरोगे प्रशस्तं सर्पिःपक्वागुरुमधुयुता एलया सप्रयुक्ता ॥ 8 ॥ कर्पूराद्या विदलनकरा राजयक्ष्मापहन्त्री विश्वस्यैषा हितकरतमल्कादिनी (?) भक्षणीया ॥ घारिकिंडुरिकापूपवटिका वटकादयः । वृष्यका रोचका बल्या गुरवः स्युः स्वयोनिवत् ॥ 9 ॥ इन्द्रारिका ॥ (##) इन्द्रारिका ॥ वृष्या रोचनदीपनी बलकरी गुर्वी अभिष्यन्दिनी प्राणैस् तर्पणकारिणी रसवती श्लेष्माणमाबिभ्रती । सावा (मा)नाहविबन्धगुल्मशमनी पित्तास्रविच्छेदिनी । स्नेहेनापि सुपूरिता च सततं (भक्ष्ये) क्ष क्षेयम् इन्द्रारिका ॥ धृतपूरम् ॥ धृतपूरं बलकरं वृष्यं मधुरशीतलम् । हन्ति वातं रक्तपित्तं श्लेष्मलं च विशेषतः ॥ sìiyà (भा-) ॥ क्षारखर्जूरिका स्निग्धा शुक्रमांसबलप्रदा । बल्या रतिकरा हृद्या छर्द्यरोचकनाशनी ॥ ॥ क्षीरवाटिका ॥ सुस्निग्धा वटिका च दुग्धमृदिता कान्त्यै च सौख्यप्रदा तृष्णाशक्तिकरी श्रमप्रशमनी मन्दाग्नये दुर्जरा ॥ पित्तास्रं च विनाशयेत् तु सततं भक्ष्या सुपुष्टिप्रदा प्रोक्तेयं वटिका घृतप्लुतकृता कामाग्निसंदीपनी ॥ 13 ॥ तैलपक्वक्षीरवटिका ॥ सुस्निग्धा क्षीरवटकाः कान्तिसौख्यबलप्रदाः । वातघ्नास् तैलपक्वास् ते वटका मांससंभवाः ॥ 14 ॥ (##) मुद्गवटकाः । (भा-) मूद्गजातास् तु ये केचित् लघवो रुचिकारकाः । चणकादिकृताः । दुर्जरा लघवो रूक्षाः चणकादिकृता मताः ॥ 15 ॥ käjÅkavaÂakÃ÷ // käjike रुचिनिक्षिप्ता वटका मांससंभवाः । वातघ्ना रोचका हृद्याः कफपित्तप्रकोपनाः ॥ 16 ॥ राजिकाचूर्णसंस्कृतः । राजीचूर्णे विमिश्रः कफपवनहरो रोचनो दीपनः स्यान् मन्दाग्निध्वंसकर्त्ता मलविषशमनो जारयेत् सर्वन्नम् । किं वा तोयैर् विमिश्रो गुडलवणयुतः पित्तरक्तादिहन्ता तृष्णामूर्छालि [भि]घातज्वरपवनहरः क्षुद्ररोगस्य हन्ता ॥ 17 ॥ तक्रं कोमलशृङ्गबेरकलिकाकुस्तुंबुरीसंयुतं युक्त्यावर्तितम् अर्धशोषम् अपरं भाण्डे सुधूपावृते । हवा [?] तक्रमनोहराश् च वटकास् तेषां रुचिं मार्दवं स्वादं सौरभभम् उद्वहन्त्य् अहरहः तान् वेत्ति विश्वम्भरा ॥ 18 / अम्लवटकः ॥ अजाजीबाह्लीकार्द्रकमरिचसिन्धूत्थभरितः सुपाकः स्वादीयान् दधिमथिततालीविरचितः । (##) कृतैलासंवासः क्वथितमथिते स्वैर् अमुषितः विहन्तासौ साक्षाद् अरुचितरुजाम् अम्लवटकः ॥ 19 ॥ वटकप्रकाराः । कूष्माण्डार्धमरीचे सिन्धूत्थमेथिकासहितैः । पिष्टैर् mëadalotthair विहिता वटकाश् च वटिकाश् च ॥ 20 ॥ कोहलवडाः (भा-) ॥ गोधूममण्डकाः ॥ श्लक्ष्णं गोधूमचूर्णं शरपिहितमुखं स्वादुतोयेन सिक्तं संमर्द्यं सुन्दरीभिर् धनपरिलुलितं गोलकं सूक्ष्मपिष्टैः । अन्तः पात्रे सुतप्ते करयुगरचिता मण्डकाः श्वेतदीर्घा निक्षिप्ता भाजनेषु चिमिचिमिरमिताः पुष्टयन्तः सुसिद्धा ॥ 21 ॥ ते भोज्या भक्तयुक्त्या परिवृतसहिता मुद्गयूषे विमिश्रा ìhakyair वा मसूरैः घृतपिशितरसैर् जांगलानूपमांसैः । काले वासन्तपूर्वे प्रहरयुगमुखे भोजनं नित्यपथ्यं गत्रौ क्षीराज्ययुक्ता सलिल (ललित) नरपतेर् भोजनं ग्रीष्मकाले ॥ 22 ॥ गोधूममण्डका रुच्या लघवश् चोष्णदीपनाः । माण्डेपातिया (भा-) ॥ मण्डका मण्डिकाश् चैव पथ्या अंगारपाचिताः ॥ 23 ॥ अत्युष्णा मण्डका पथ्या अतिशीता गुरुः स्मृता । (##) kukÆlakarparabhrëÂrakandvÃÇgare विपाचितान् ॥ 24 ॥ (एकयोर् नील्लधून् विद्याद् अपूपान् उत्तरोत्तरम्) रक्तघ्ना पित्तकोपि च स्वादुर् मारुतनाशिनी (?) / वृष्णी दीपनी वृष्या गोधूमांगारपाचिता (?) ॥ 26 ॥ अथ वटकादिभक्ष्याणां गुणाः ॥ बाह्लीजैर् मारिचैर् lavaïapƬu (लालवणपृथु) तरैर् आर्द्रकैः पूर्णगर्भः स्विन्नः श्वादुः सुगन्धिः परिमलबहुलः कोमलः कुङ्कुमाभः । क्षिप्तो दन्तान्तराले मुरुमुरु कुरुते व्यक्तशब्दं यथा वा धन्यो ऽसौ यत् कपोले प्रविशति वटकः कान्तया प्रीतिदत्तः ॥ 27 ॥ कोरवडा (भा-) ॥ दधिवटकाः ॥ शालिपिष्टदधिखण्डसंयुता दध्न एव वटकेषु कीर्तिताः । घोरवातशमना रुचिप्रदाः पित्तम् अप्य् अपहरन्ति दारुणम् ॥ 28 ॥ चणकादिकृताः । दुर्जरं चणकादीनां वह्निमान्द्यकरं परम् । लघु रुच्याग्निजननं दद्यान् mëÃdipÆraïam ॥ 29 // मधुरं मधुराम्लं तत् तद् एव प्रकरोति च । कफप्रकोपजननं चाणक्यं पूरणं स्मृतम् ॥ 30 ॥ वेङ्गणी (भा-) ॥ godhÆmacÆrïadhanave«Âitamëamudgapi«Âaæ सुपक्वम् इति वेष्टनिका वदन्ति । (##) तां भक्षयेद् अतिबलां लभते (रमते) मनुष्यस् तैलेन वा सह घृतेन सुगन्धिना वा ॥ 31 ॥ तावद् वर्गो ऽत्र भक्ष्याणो (णां) स्वदते साध्यते ऽपि च । उष्णोष्णाः सर्पिषा स्नाता यावच् चाङ्गारपाचिताः ॥ 32 ॥ गुडगोधूमयोर् मिश्रं तैलपक्वान्नभक्षणम् । करोति श्लेष्मपित्तं च मारुतं चापकर्षति ॥33 ॥ तैलवडिया (भा-) ॥ लघवः पर्य (र्प)टा रुच्याः कफघ्नाः शालिसंभवाः । गुरवो रोचकाश् चैव शालिमुद्गादिसंभवाः ॥ 34 ॥ शालिमुद्गपापड (भा-) ॥ विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः । कफपित्तकरी बल्या कृशरानिलनाशिनी ॥ 35 ॥ तैले विपक्वा वटिकाश् च शालिभिः सुदुर्जरा रोचनभक्षणाश् च । कफप्रकोपं जनयन्ति सद्यो विशेषतः कूरवडा विशीर्णाः ॥ 36 ॥ कूरवडाः (भा-) ॥ सक्तवो बृंहणा वृष्याः तृष्णापित्तकफापहाः । रुच्याः सद्यो बलकरा भेदिनः पवनापहाः ॥ 37 ॥ सातु (भा-) ॥ संधानकृत्पिष्टम् अन्नं तण्डुलाः कृमिहेतवः । सुदुर्जरःस्वादुरसो बृंहणस् तण्डुलोद्भवः ॥ 38 ॥ taï¬ulapŬha (भा-) ॥ ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते कृतान्नवर्गः ॥ ॥ अथ फलानां गुणाः कथ्यन्ते ॥ तत्रादौ dìimasya गुणाः ॥ त्रिदोषशमनं पथ्यं वृष्यं मधुरशीतलम् । छर्द्यरोचकतृष्णाघ्नं शोफपित्तज्वरापहम् ॥ 1 ॥ (##) दाहशिक्तस्त (पित्तप्र)शमनं सर्वरोगविनाशनम् । बलवर्णकरं हृद्यं सुपक्वं dìinÅphalam ॥ 2 // अत्यम्लं मधुरं कषायगुणभृद्विद्वद्भिर् उक्तं रसे वीर्ये संशमनं समीरणहरं पित्तापहं दीपनम् । किंचित् संग्रहणं कफस्य हरणं प्रायो ऽपि पाके पुनः प्रख्यातं रसवीर्यपाकविभवैर् एवं गुणं dìimam ॥ 3 ॥ dìimaæ द्विविधम् ŬitabhÃryair अम्लम् एकम् अपरं मदुरं च । तत्र वातकफहारि किलाम्लं तापहारि मधुरं लघु पथ्यम् ॥ 4 ॥ dìimaæ मधुरम् अम्लकषायं कासवातकफपित्तविनाशि । ग्राहि दीपनकरं च लघूष्णं शीतलं भ्रमहर रुचिदायि ॥ 5 ॥ इति dìimam ॥ अथ द्राक्षागुणाः ॥ चक्षुष्या रक्तपित्तं शमयति मधुरा शीतवीर्या विपाके स्वादुः स्निग्धा कषाया गुरुरति च तृषाशोषदोषापहन्त्री । द्राक्षा क्षीणरु (क्ष)तानाम् अपहरति वमीश्वासकासज्वरार्तीस् तिक्तास्यत्वं मदं च प्रवरतरफलेषूत्तमा संप्रदिष्टा ॥ 6 /// सुपक्वा ॥ द्राक्षा सैव नु धातुवृद्धिजननी संतर्पणी दोषहत् तृष्णार्तिच्यवनी समीरशमनी छर्द्यामयध्वंसिनी । पाके ऽअम्ला सुरसा रसे च मधुरा (शीता) शान्ता च वीर्येण सा सा पक्वा विहिता ज्वरे च कफजे विण्मूत्रसंशोधनी ॥ 7 ॥ (##) शीता पितास्त(स्र) दोषं शमयति मधुरा स्वादुपाकादि (ति) रुच्या चक्षुष्या श्वासकासश्रमवमित्र (श)मनी शोषतृष्णाज्वरघ्नी ॥ दाहाध्मानश्रमादीन् अपनयति परा तर्पणी पक्वशुष्का द्राक्षा सुक्षीणवीर्यान् अपि मदनकरा कोला (कलाकेलि) दक्षान् विधत्ते ॥ 8 ॥ इति द्राक्षा ॥ अथ मातुलिङ्गगुणाः ॥ चकृ (त्वक्) तिक्ता कटुका कफक्रिमिहरा स्निग्धानिलध्वंसिनी मांसं बृंहणवातपित्तशमनं वृष्यं महादुर्जरम् । अम्लं केसरम् अग्निवृद्धिजननं सश्वासकासापहं hidhmÃcchardit­«Ãsyajìyaharaïaæ तन् मातुलिङ्गोद्भवम् ॥ 1 ॥ तिक्ता स्निग्धा भवति कटुका मातुलिंगस्य सा त्वक् मध्यं स्निग्धं च (हरति) मधुरं बृंहणं वातपित्ते । मांसं भिन्नं (स्निग्धं) भवति लघु तत् केसरं कासहिध्मा- श्वासश्लेष्मानिल जठरजिद् गुल्मशूल्मा (ला) निलघ्नम् ॥ 10 ॥ सिन्धू (त्थे) च्छेन घनागमे (च) वसितया काले शरत्संज्ञके हेमन्ते लवणार्द्रहिङ्गुमरिचैः सिद्धार्थचूर्णान्वितम् । एतैस् तैः शिशिरे मधाव् अपि युतं ग्रीष्मे गुडेनान्वितं वैद्यैर् भूमिप सालु (मातु) लिंगम् उदितं सर्वर्तुसाधारणम् ॥ 11 ॥ अथ जम्बीरम् ॥ जम्बीरम् अम्लं रसतो विपाके वातापहं पित्तकफप्रदं च । अन्नस्य पार्वन्व (कं त्व) चिरेण कुर्यात् सुरोचनं वह्निविवर्धनं च ॥ 12 ॥ (##) कटुकमधुरम् अम्लं सुप्रतीतं रसेषु रुचिकरम् उदराग्नेर् दीपनं वातहारि । निहत (हरति) कफसमीरौ पित्तम् आहन्ति वीर्यं करणफलम् इतीदं वातपित्तं विपक्वम् ॥ 13 ॥ (करणम् अपि न हृद्यं रक्तपित्तं तनोति /) निम्बूफलं रोचकम् अग्निवृद्धिं करोति पित्तं च सवातरक्तम् । अचाक्षुषं श्लेष्मकरं विशेषात् भुक्तान्नपाकं कुरुते च सद्यः ॥ 14 ॥ निम्बुकं क्रिमिसमूहनाशनं तीक्ष्णम् अम्लमुदरापहं स्मृतम् । वातपित्तकफशूलताहितं नष्टधान्यरुचिरोचकप्रदम् ॥ 15 ॥ अथ नारङ्गफलम् ॥ नारङ्गस्य फलं बलं च कुरुते सुस्वादु हृद्यं लघु श्रेष्ठं वह्निकरं विदाहशमनं भुक्तान्नपक्तिप्रदम् । सर्वारोचकनाशनं श्रमहरं वातापहं पुष्टिदं भुक्त्वापि प्रतिभक्षितं न कुरुते किंचिद् विकारं नृणाम् ॥ 16 ॥ ईषद्रसे मधुरशीतलम् अम्लतिक्तं वीर्योद्गमाच् छमनदीपनपाचनं च आर्वेदयति (?) कफपित्तहरं विपाके नारङ्गकं फलम् उदारधियो मुनीन्द्राः ॥ 17 ॥ (##) अथ मधुकर्कटी ॥ सुस्वादु पाके रसतश् च रक्तपित्तप्रकोपं विलयन्ति मान्द्ये (?) / दाहज्वरं नाशयतीति नित्यं प्राहुश् च वैद्या मधुकर्कटी च ॥ 18 ॥ अथ मोचाफलम् ॥ मोचं स्वादुरसं विपाकमधुरं वीर्येण शीतं जडं पित्तघ्नं त्व् अनिलापहं गुरुतरं पथ्यं न मन्दे ऽनले । सद्यो भुक्तविवर्धनं क्लमहरं तृष्णापहं शान्तिदं दीप्ताग्नेः सुखदं कफामयहरं संतर्पणं प्राणिनाम् ॥ 19 ॥ अथ नालिकेरीफलम् ॥ स्निग्धं स्वादुरसं विपाकमधुरं हृद्यं जरं(ड) दुर्जरं पित्तघ्नं क्रिमिवर्धनं मदकरं वातामयध्वंसनम् । आमश्लेष्मविकोपनं प्रशमनं वह्नेर् भ्रमध्वंसनं कन्दर्पस्य बलं ददाति नितरां तन् नालिकेरीफलम् नालिकेरोदकम् ॥ सुस्वादुवृष्यलघुदीपनरूक्षशीतं तद्वातपित्तहरवस्तिविशुद्धिहेतुः । स्यान् नारिकेलसलिलं शशिकान्ति पथ्यं पित्तज्वरस्य विषहारि वदन्ति वैद्याः ॥ 20 ॥ (##) अथ भव्यफलम् ॥ भव्यं भव्यतरं स्वादु किञ्चिद् अम्लं सुरोचनम् । वातघ्नं सुखवैरस्यनाशनं वह्निदीपनम् ॥ 21 ॥ अथ आमलकीफलम ॥ करमर (?) हन्ति (वातं तद् अम्लत्वात्) वातदम्लं चात्पित्तं माधुर्यशैत्य् अतः । कफं रुक्षकपायं (यत्वात् फलं धात्र्यास् त्रिदोषजित्) ॥ 22 ॥ {cf. भावमिश्र: भावप्रकाशः 41} .................. तथा किंचित् स्वादुरसं विपाकमधुरं दोषत्रयध्वंसनम् । मूत्रव्याधिहरं प्रमेहशमनं विष्टम्भविच्छेदनम् भुक्ताभूक्तहितं सदामृतरसं पथ्यं च धात्रीफलम् ॥ 23 ॥ रूक्षं स्वादु कषायम् अम्लकटुकं स्निग्धं सुसे (?) रोचनं चक्षुष्यं बलवर्णदं धृतिकरं वृष्यं च बुद्धिप्रदम् । कण्डूकुष्ठविनाशनं ज्वरहरं तृड्दाहतापापहं जातं किंबहुना त्रिदोषशमनं धात्रीफलं प्राणिनाम् ॥ 24 ॥ त्रिधाफले (धात्रीफलं) दिनं (तद्विनि) हन्ति मेहान् अरोचकादीन् विविधान् विकारान् । अम्लं च (म्लत्व) माधुर्यकषायतः क्रमात् दोषत्रयघ्नं लघु शीतवीर्यम् ॥ 25 ॥ प्राचीनामलकफलम् ॥ पानी य (?) मलकं (प्राचीनामलकं) वृष्यं स्वादु हृद्यं कफापहम् । शीतलं वृष(ष्य)m आयुष्यं दाहज्वरहरं परम् ॥ 26 ॥ (##) अथ आम्रफलम् ॥ बालं पित्तकफास्रवातजननं बधा (द्धा)स्थि तादृग्विधं पक्वं स्वादुरसं त्रिदोषशमनं क्षीणाङ्गपुष्टिप्रदम् । धातोर् वृद्धिकरं विपाकमधुरं संतर्पणं कान्तिदं तृष्णाशोषनिवारणं रुचिकरं आप्लं (म्रं) फलेषूत्तमम् ॥ 27 ॥ सन्तर्पणीयः सकलेन्द्रियाणां बलप्रदो वृष्यतमश् च हृद्यः । स्त्रीषु प्रहर्षं विपुलं ददाति फलाधिराजः सहकार एव ॥ 28 ॥ आम्रं पाकस्य काले मधुरम् इह रसेनेषद् अम्लं च हृद्यं रेतोवृद्धिं विधत्ते शमयति पवनं पाचनं दीपनं च । आनन्दं संदधाति प्रतिदिशति बलं वीर्यतः सुश्रुताद्याः विख्याताः सर्वलोके ह्य् अतिजनितकफं दुर्जरं कीर्तयन्ति ॥ 29 ॥ यत् कामिन्यधरोवृषं (ष्ठसं)भृतम् इति ख्यातं विशिष्टैर् बुद्धैः यद् दैत्यप्रमुखैः प्रयत्ननिरतैः कृष्टं सुरैः सागरात् । यन् नानारुचिभिः स्वभावसदृशं ख्यातं च मिथ्यैव तत् पीयूषं विधिनाथ संशयहरं सृष्टं रसालात्मकम् ॥ 30 ॥ अथ कपित्थफलम् ॥ आमं कण्ठहरं कपित्थम् अधिकं जिह्वाजडत्वप्रदं तद् दोषत्रयकोपनं विषहरं संग्राहकं रोचकम् । पक्वं श्वासवमिक्लमश्रमतृषाहिध्मापनोदक्षमं सर्वं ग्राहि विषापहं च कथितं सेव्यं ततः सर्वदा ॥ 31 ॥ (##) फणास (भा-) ॥ दुर्जरो मधुराम्लश् च वातपित्तप्रणाशनः । वातपित्तहरश् चैव गुरुर् मन्दाग्निकारकः ॥ 32 ॥ मधुरा बृंहणी वृष्या पित्तला त्वक् त्रुटिप्रदा । पित्तघ्नी स्वादुहृद्या च मञ्जेत्य् आहुर् गुणोत्तमाः ॥ 33 ॥ कषायमधुरो रूक्षः कटुकः श्लेष्मकारकः । संग्राहिदुर्जरो जिह्वाग्राह्यकारी जडो गरुः ॥ 34 ॥ टेंबरु (भा-) ॥ अथ करमर्दगुणाः ॥ करमर्दो ऽतिमधुरः सुपक्वो ऽम्लरसस् तथा । वातपित्तप्रशमनः श्लेष्मक्रिमिविनाशनः ॥ 65 ॥ करवेदं (भा-) ॥ अथ चिञ्चागुणाः ॥ अम्लिकायाः फलं पक्वं रक्तपित्तकरं परम् । त्वग्भस्म स्यात् कषायोष्ण कफजन्त्व् अनिलापहम् ॥ 36 ॥ चिंचा ॥ अथ भल्लातकगुणाः ॥ भल्लातकस्य त्वग्मांसं बृंहणं स्वादु शीतलम् । तद् अस्थ्यग्निसमं मेध्यं कफवातहरं परम् ॥ 37 ॥ बिंबदाम् (भा-) ॥ (##) अथ खर्जूरम् ॥ खर्जूरो रक्तपित्तं शमयति मधुरः स्वादुपाको ऽतिशीतः तृष्णाशोषापहर्ता विषममदरुजाश्वासहिध्मापनोदी । स्निग्धो वृष्यो बलासं जनयति नितरां वह्निमान्द्यं विधत्ते कान्तिं वै पुष्टियुत्त्या वपुषि समधिकं मूत्रकृच्छ्रं निहन्ति ॥ 38 ॥ पिण्डखर्जूरमध्यं च तादृग् एव निगद्यते । विशेषाद् ऊर्ध्वगे रक्ते दाहे पित्ते च शस्यते ॥ 39 ॥ अथ सिंदीफलम् ॥ सिन्दोलं कफवातपित्तशमनं रक्तातिसारापहं यामाकृष्ट (पामाकुष्ठ) भगन्दरामशमनं तीव्राश्मरीछेदनम् । हृद्रोगेषु हितं सदा बलकरं कामाग्निसंदीपनं कासे क्षीणविरेचने ज्वरगते (दे) शस्तं च सिन्दीफलम् ॥ 40 ॥ अथ सुवर्णकदलीफलम् ॥ सुवर्णमोचा कफपित्त [वात] हारिणी विष्टम्भिनी दीपनकारिणी च । स्तदुर्जरं [सुदुजरा] दाहविधातनं [तिनी] च रक्तं सपित्तं प्रशमं च [शमयेत] निश्चितम् ॥ 41 ॥ उतती (भा-) ॥ ईषत्कषाया मधुरा वातपित्तनिबर्हणी । बल्या वृष्या च हृद्या च विशेषाद् उतती गुरुः ॥ 49 ॥ (##) अथ पिप्पलफलं ॥ अश्ववत्थवृक्षस्य फलानि पथ्यान्य् अतीव हृद्यानि सुशीतलानि । निघ्नन्ति पित्तं सह शोणितेन दाहं तृषां छर्दिम् अरोचकं च ॥ 43 ॥ [कुर्वन्ति पित्तास्रविषार्तिदाहतृट्छर्दिशोपारुचिदोषनाशं) उदुंबरफलम् ॥ औदुम्बरं फलम् अतीव सुशीतलं च सद्यो निवारयति शोणितपित्तम् उग्रम् ॥ 44 ॥ अथ उम्बीफलम् ॥ मूत्रावरोधं कुरुते ऽतितीव्रं विशेषतो रक्तसमीरणं च ॥ अथ राजकोशातकीफलम् ॥ सुराजकोशातकि पित्तघाति महागदे शोषमदात्यये च । श्रमक्लमे मेहभगन्दरे च व्रणेषु पित्तेष्व् अपि नित्यपथ्यम् ॥ 45 ॥ अथ सिराकोशातकीफलम् ॥ सिराकोशातकी पित्तहरी क्षुत्तृड्विनाशनी । मेहे हिता सदोष्णापि पित्तच्छर्दिविनाशनी ॥ 46 ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते फलवर्गः ॥ (##) अथ शाकवगः ॥ फलं पर्थ्यागतं शाकम् आशुष्कं तरुणं नवम् । पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा ॥ 1 ॥ शाकं षड्विधम् उद्दिष्टं सर्वं विद्याद् यथोत्तरम् । सर्वशाकम् अजाह्येयमबकजूषम पैरुषम् [?] ॥ 2 ॥ अन्यत्रैव सुमध्यस्थकालशाकपुनर्नवा [?] ॥ अथ तण्डुलीयकगुणाः ॥ शीतो रूक्षो लघुरतितरां पित्तरक्तापहन्ता स्वादुः पाके भवति च रसे स्वादुर् एवातिहृद्यः । हन्ति व्याधीन् विषमविषजान् श्लेष्मवातप्रकोपं सद्यो मञ्जामयविघटनस् तण्डुलीयो ऽतिपथ्यः ॥ 3 ॥ रसे विपाके मधुरो ऽतिशीतो रूक्षस् तुषारः कफनाशनश् च । सदाहपित्तं रुधिरं विषं च विशेषतो हन्ति च तण्डुलीयः ॥ अथ वास्तुकचिल्लीशाकं ॥ वास्तुको ऽग्निकरो रसे च मधुरः पित्तापहश् चाक्षुषः स्निग्धो वातविनाशनः कृमिहरः कुष्ठादिदोषापहः । [व] चर्चोमूत्रविशोधनः प्रमथनः श्लेष्मामयानां तथा शाकानाम् अपि यो [चो]त्तमो लघुतरः पथ्यः सदा प्राणीनाम् ॥ 5 ॥ (##) वास्तुकेषु च सर्वेषु शस्यते कठवास्तुकः । चिल्लिर् वास्तुकवज्ञेया ततो न्यूना च किंचन ॥ 6 ॥ सक्षारः क्रिमिजित् त्रिदोषशमनः संदीपनः पाचनः चाक्षुष्यो मधुरः सरो रुचिकरो विष्टम्भिशूलापहः । वर्चोमूत्रविशोधनः स्वरकरः स्निग्धो विपाके कटुः वास्तुकः सकलामयप्रशमनी चिल्ली तथैवोत्तमा ॥ 7 ॥ चिल्लिताकवला (भा-) ॥ अथ शिग्रुशाकं ॥ कफस्य वातस्य शमं करोति उष्णं च पित्तं कुरुते ऽग्निदीप्तिम् । हृद्यं क्रिमिघ्नं च सुरोचकं च आध्मानविड्बन्धविनाशनं च ॥ 8 ॥ [शिग्रुशाकं] अथ राजका ॥ राजिका कफसमीरणहन्त्री रोचनाग्निजननी च विहृद्या । कंव हृद्यम् इव [कण्ठरुक्क्रिमिवि]नाशनकर्त्री उष्णवीर्यम् उपहन्ति च शूलम् ॥ 9 ॥ मद्गरीया [भा-] ॥ अथ शतपुष्पा ॥ शतपुष्पामवातघ्नी शूलगुल्मोदरापहा । दीपनी च विशेषेण किंचित् पित्तप्रकोपिनी ॥ 10 ॥ (##) अथ कुस्तुम्बरी ॥ सुगन्धिर् वातपित्तघ्नी लघ्वी रुच्या ज्वरे हिता । व्यञ्जनालङ्कृतिः शीता सार्द्रा कुस्तुम्बरी स्मृता ॥ 11 ॥ अथ राजवल्ली ॥ बल्या वृष्या च कण्ठ्या कफपवनहरा स्यात् त्रिदोषे प्रशस्ता लघ्वी मूत्रातिघातप्रशमनवमनी स्यात् तथा कृच्छ्रहन्त्री । पित्तोद्रेके च रक्ते विषमविषहरी दीपनी शाकश्रेष्ठा [वर्या] पत्राणां राजवल्ली फलमरुलसलानाप्रवृद्धिं [?] करोति ॥ 12 ॥ अथ कुसुम्भी ॥ दृष्टिप्रसादं कुरुते विशेषाद् रुचिप्रदं दीप्तिकरं च वह्नेः । विण्मूत्रदोषापहरं मलघ्नं कौसुम्भशाकं प्रवरं वदन्ति ॥ 13 ॥ अथ सार्षपम् ॥ अत्युष्णवीर्य कुरुते ऽग्निदीप्तिं रक्तं सपित्तं त्व् अथ कण्ठरोगम् । अचाक्षुषं शुक्रकरं विदाहि न सार्षपं शाकम् इदं हि पथ्यम् ॥ 14 ॥ (##) अथ वार्ताकम् ॥ ॥ सदाशिवम् (?) ॥ सक्षारं कफपित्त (वात) हारि मलकृद्वह्नेस् तु संदीपनं तिक्तोष्णं मधुरं तथा कटुरसं त्व् ईषच् च पित्तप्रदम् । हृद्यं वातविकिं न मद्यपथ्यम् अपि तत् द्रव्ये व सर्वे पुनः (?) (हृद्यं रुच्यम् अपित्तलं कफम् अरुञ्जित्सर्वशाकोत्तमं) वार्ताकं परिपूर्णजातसरसं बालं न पक्वं हितम् ॥ 15 /// वार्ताकं कफवातघ्नं किंचित् पित्तप्रकोपनम् । सरसं मूत्रलं प्रोक्तं बलकृद्बालम् एव तत् ॥ 16 ॥ लवणमरिचचूर्णेनादृतं rÃmaÂhìhyaæ दहनवदनपक्वं जम्बुकान्तं नितान्तम् । हरति पवनमाद्यं श्लेष्महन्तृ प्रसिद्धं जठरभरणयोज्यं चारु भोज्यं भरीतम् ॥ 17 ॥ वृन्ताक भरित अथ बिंबीफलम् ॥ बिम्बीफलं स्वादु शीतं स्तम्भेन लेप(ख)नं गुरु । पित्तास्रदाहशोफघ्नं वाताध्मानविबन्धकृत् ॥ 18 ॥ बिम्बीफलम् ॥ अथ फर्कोटीफलम् ॥ तिक्तं सुतीव्रं मधुरं तथाम्लं वातापहं पित्तविनाशनं च । श्लेष्माकरं चेतनपातनं (दीपनपाचनं) च कोटीभवं चाग्निकरं नराणाम् ॥ 19 ॥ (##) कर्कोटिकाफलं गुल्मशूलपित्तकफापहम् । त्रिदोषमेहकुष्ठघ्नम् ईषन्मधुरतिक्तकम् ॥ 20 ॥ कासश्वासज्वरं हन्ति मारुतघ्नं परं लघु ॥ कंकोडा भा- ॥ अथ मूलकगुणाः ॥ किंचित् क्षारं सतिक्तं कटुकरसयुतं मूत्रलं दोषहारि श्रेष्ठं गुल्मक्षये च प्रबलतरमहाश्वासकासामयेषु । कण्ठ्यं श्रेष्ठं स्वराणाम् अपहरति रुजं नेत्ररोगापहारि स्याद् एवं बालमूलं महद् अपि च हितं स्निग्धपाकं (पक्वं) समीरे ॥ 21 ॥ ॥ मूला भा- ॥ अथ सूरणः ॥ रुच्यो दीपनपाचनः क्रिमिहरो मन्दानलोद्दीपनो हृद्यः श्लेष्मकरो लघुर् बलकरो दुर्नामनिर्नाशनः । अक्षाणाम् अपि पाटवं प्रकुरुते सश्वासकासापहश् चाक्षुष्यो ऽपि च (सू) s तरणः स्मृतिकरो हृत्पार्श्वशूलापहः ॥ सूरणः ॥ अथ भूकन्दः पिण्डालुश् च ॥ भूकन्दस् त्व् अतिवातलो बलकरः श्लेष्माणम् अत्यर्थकृत् विष्टम्भी गुरुमेदसो ऽपि विषमो वातामयान् कारकः । मेहं कुष्ठरुजं करोति सततं तद् वातरक्तं हरेत् पिण्डालुः कृमिकोष्ठकृच्छ्रम् अपहृत् पित्तामयध्वंसकः (योत्तेजनः) ॥ पिंडालुः ॥ (##) अथार्द्रकं ॥ आर्द्रं दीपनपाचनं रुचिकरं वृष्यं कदुष्णं वरं सर्वं मेदकरं कफामयहरं शोफापहं शूलजित् । जिह्वाकण्ठविशोधनं सलवणं पथ्यं सदा भोजने निम्बूतोयविमर्दितं कफहरं संदीपनं सारणम् ॥ 24 ॥ निम्बुसामुद्रसंयुक्तम् आर्द्रकं त्व् अस्रपित्तनुत् । दीयनीयं रुचिकरं हृद्यं दोषत्रयापहम् ॥ 25 ॥ ॥ आर्द्रकम् ॥ अथ कुमुदोत्पलपद्मकन्दगुणाः ॥ कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः । कषायाः पित्तशमनाः विपाके मधुरा हिमाः ॥ 26 ॥ हृद्याः कफहराः कन्दाः कटुकाः पित्तकोपनाः । मेहकुष्ठकृमिहरा वृष्या बल्या रसायनाः ॥ 27 ॥ कुमुदोत्पलपद्मानां कन्दा गुणकरा हिमाः । मधुराश् च कषायाश् च पित्तासृग्दाहनेरिताः (नाशनाः) ॥ 28 ॥ पद्मकन्दः ॥ अथ मृणालगुणाः ॥ शीतलं रक्तपित्तघ्नं दाहज्वरहरं परम् । मृणालनालं वृष्यं च तृष्णाछर्दिविनाशनम् ॥ 29 ॥ कमलनालः ॥ (##) अथ शृङ्गाटकगुणाः ॥ शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् । नृ (त्रि)दो(ष) तापत्रयशोषहन्ता रुचिप्रदो मेहनदाहहेतुः ॥ 30 ॥ अथ वारिकशेरुकगुणाः ॥ हन्त्य् अस्रपित्तमरुचिं वमिमोहदाहं तृष्णामदक्लमहरं मधुरं च शीतम् । कण्ठास्यशोषशमनं गुरु रक्तपित्ते क्षीणे च पथ्यमति वारिकशेरि (रु)कं स्यात् ॥ 31 ॥ अथ वर्जनीयकन्दकीर्तनं ॥ बालं ह्य् अनार्तवं जीर्णं विद्धं तु कृमिभक्षितम् । कन्दं च वर्जयेत् सर्वं यो वा सम्यङ् न रोहति ॥ 32 ॥ अथ कलिङ्गगुणाः ॥ सर्वदोषहरं हृद्यं पथ्यं रेतोविकारिणाम् । दृष्टिशुक्रक्षयकरं कलिङ्गं कफवातजित् ॥ 33 ॥ ॥ कलिङ्गं ॥ अथ कूष्माण्डगुणाः ॥ वृष्यं वर्णकरं बलोपजननं पित्तापहं वातजित्* मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीछेदनम् । (##) विण्मूत्रग्लपनं (?) तृषार्तिशमनं क्षीणाङ्गपुष्टिप्रदं कूष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥ 34 ॥ मूत्रावरोधशमनो बहुमूत्रकारी कृच्छ्राश्मरीप्रशमनो विनिहन्ति पित्तम् । पथ्यः संशोणितसमूबल (सशोणितसमुल्बण) पित्ररोगे तृष्णापहं त्रिषु शमन (समं त)m उदाहरन्ति ॥ 35 ॥ अथोर्वारुकगुणाः ॥ ए (u) र्वारुकं पित्तहरं शुशीतं मूत्रामयघ्नं रुचिकारकं च । सुस्वादु दाहोपशमं प्रशस्तं पित्ते च रोगे कफरोगवर्ज्यम् ॥ 36 ॥ वालुकानि च सर्वाणि दुर्जराणि गूजणि (गुरूणि) च । मन्दाग्निं च प्रकुर्वन्ति रक्तपित्तकराणि च ॥ 37 ॥ वालुक भा- ॥ अथ सिन्धणी ॥ सिंधणी वातशमनी वृष्या मधुरशीतला । रक्तपित्ते च दाहे च पित्तार्तीनां प्रशस्यते ॥ 38 ॥ सिन्धणी भा- ॥ अथ चिल्लीकाकमाचीप्रभृतीनां गुणाः ॥ चिप्ली (ल्ली) वास्तुकवद् हृघ्ना (द्या) संग्राही गुरुवातला । काकमाची त्रिदोषघ्नी चाङ्गेरी कफवातहृत् ॥ 39 ॥ (##) वातहृद् दीपनी पंजी भारंगी nÃlicëÂakau (?) / मधुरौ कफपित्तघ्नौ कौसुम्भं सर्वरोगहृत् ॥ 40 ॥ मूलकं दोषकृच् चामं पक्वं वातकफापहम् । राजिका पित्तला वातकफघ्नस् तण्डुलीयकः ॥ 41 ॥ चर्षाभूर् वातपित्तघ्नी सिद्धार्थः कफवातहृत् । कृमिपित्तकफध्वंसी दीपनः कासमर्दकः ॥ 42 ॥ कर्कोटकं सवार्ताकां पटोलं कारवेल्लकम् । अष्ट (कुष्ठ) मेहज्वरश्वासकासमेदःकफापहम् ॥ 43 ॥ सर्वदोषहरं ज्ञेयं कूष्माण्डं बस्तिशोधनम् । राजकोशातकीतुम्बीफलम् अत्युग्रपित्तहृत् ॥ 44 ॥ त्रपुसं वातलं वातश्लेष्मलं पित्तनाशनम् । कालिङ्गं तुच्छकं वातपित्तहृच् च कशेरुकम् ॥ 45 ॥ अथ शाकसंस्कारकद्रव्यनिरूपणम् ॥ शुंबी (शुण्ठी) मरीचपिप्पल्यः कफवातहरा मताः । गुल्मशूलविबन्धघ्नो हिङ्गुर् वातकफापहः ॥ 45 ॥ पचानी (यवानी) धान्यकं जीवं (बीजं) वातपित्तकफापहम् । सौवर्चनं (लं) विबन्धघ्नं सैन्धवं च त्रिदोषहृत् ॥ 47 ॥ एतैस् तु संस्रुतं पक्वं भृष्टं व्यञ्जनसौरभम् । पेयादिकं च कम्पादीन् सर्वदोषान् व्यपोहति ॥ 48 ॥ ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते फलशाकवर्गः ॥ (##) ॥ अथेदानीं शिखरिणी कथ्यते ॥ ardhìhakaæ सुचिरपर्युषितस्य दध्नः खण्डस्य षोडश पलानि शशिप्रभस्य । सर्पिः पलं मधु पलं मरिचं द्विकर्षं शुण्ठ्याः पलार्धम् अपि चार्धपलं चतुर्णाम् (चतुर्जातकस्य) ॥ श्लक्ष्णे पटे ललनया मृदुपाणिघृष्टा कर्पूरचूर्णसुरभीकृतचारुसंस्था । एषा वृकोदरकृता मु (सु)रसा रसाला चास्वादिता भगवता मधुसूदनेन ॥ 2 ॥ त्रिंशत्पलानि दध्नश् च त्व् अगेलार्धपलं तथा । मध्वाज्यस्य पलार्धं च (र्धार्धं) मरीचानां (चैला) पलार्धकम् ॥ 3 ॥ पलान्य् अष्टौ च खण्डस्य पटे शुद्धे ऽवधार (गाल)येत् । कर्पूरवासिते भाण्डे छायायां स्थापयेद् इदम् ॥ 4 ॥ एषा शिखरिणीत्य् उक्ता प्रदीप्ता बलवर्धनी । आयुःप्रवर्धनी चैव सर्वरोगप्रमर्दनी ॥ 5 ॥ (नाश) सान श्येत् तृड्रुजास्थौल्यं नराणां सर्वदा हिता । ॥ द्वितीया शिखरिणी ॥ कपित्थमातुलुङ्गैलासारिवार्धक (?) बीजकैः । शर्कराशुण्ठिसामुद्रमुद्गचूर्णैः सुसंयुतैः ॥ सदा पथ्या नियुञ्जयाच् च (द्धाध्व) क्षीणे देहे च पुष्टिदा ॥ 7 ॥ (##) सुजातं दध्नि भेदं च (निक्षिप्तं) वस्त्रे बद्ध्वा supŬitam । नानापुष्पफलारम्भं कुर्याद् दध्नि मनोहरम् ॥ 8 ॥ सूक्तं दधिरसं श्रेष्ठं तद् धृतं शोधिते पटे । लवणेन समं युक्त्या शिखरिण्यमृतोपमा ॥ 9 ॥ रसाला सर्वदोषघ्नी रक्तपित्तनिबर्हणी । ॥ अन्या शिखरिणी ॥ सन्मातुलिङ्गस्य दलं त्व् अगेलां सरंगपिप्पल्यी ससमं (?) सितया समेतम् ॥ व्योषाच् च गद्याणयुगप्रयुक्तं स्याद् वार्तकं (?) दृष्टिसमं सितवस्त्रबद्धम् ॥ 10 ॥ कर्पूरवासाच् च तथैव पश्चाद् युक्त्या च संमर्द्म कृता रसाला । एषा कृता शिखरिणी सुरसा रसाला सुषेणदेवेन रथाश्वहेतोः ॥ 11 ॥ आस्वादिता शिखरिणी परमेश्वरेण दोषांश् च सर्वान् विनिहन्ति वोग्रान् । पित्तास्ररक्ता (सृगुत्था)n अपि हन्ति सर्वान् भोज्यानि सर्वाण्य् अपि जारयन्ति ॥ 12 ॥ ॥ अमृतप्राशशिखरिणी ॥ नारङ्गं dìimaæ स्यात् पलमधुकयुतं मातुलुङ्गस्य तोयं द्राक्षातोयं समांशं गुडदधिसहितं शर्कराजाजिमिश्रम् । (##) (श्रेष्ठा पानेषु वृष्या सित) श्रेष्ठो पादे च वृष्यात् सम रिचयुता सैन्धवैर् वापितं तन् ni«pŬya सर्वम् एतत् कुरु (रचय) शिखरिणां राजयोग्या यतस् ताः ॥ 13 ॥ अन्यच् च । मातुलुङ्गसिताजाजीमरीचार्द्रकनागरैः । कर्पूरसहितैर् युक्त्या दधिपर्युषिताः समाः ॥ 14 ॥ रसं योगेषु सर्वेषु बदरस्य समस्य च । नागरं रससंमिश्रं रसालैषामृतोपमा ॥ 15 ॥ अच्छे पटे च संघृष्टा रक्तपित्तनिबर्हिणी ॥ ॥ चन्द्रामृतस्राविणी नाम शिखरिणी ॥ mÃtuliÇgakapitthÃmlatitti¬ÅkÃmladìimai÷ / शर्करासहितैर् युक्तं दधिपिष्टं शुचौ पटे ॥ 16 ॥ योजितं मरिचाजाजीचातुर्जातकभूस् तृणैः । भुक्ता चार्द्रकसंयुक्ता रसालामृतसंभवा ॥ 17 ॥ सर्वरोगप्रशमनी दाहपित्तनिबर्हणी । रक्तोद्रेकहरी पथ्या सर्ववातानुलोमनी ॥ 18 ॥ एषा शिखरिणी प्रोक्ता सुषेणेन विनिर्मिता । ॥ अन्यच् च ॥ अग्र्या दधिगुडाजाजीनागरार्द्रकयोजिता ॥ 19 ॥ (##) सुचतुर्जातघृष्टा च रसालैषामृतोपमा । सर्वकृच्छ्रप्रशमनी सर्वातीसारनाशनी ॥ 20 ॥ पित्तोद्रेकहरी पथ्या पित्तातीसारनाशनी । सुषेणदेवेन कृता रसाला ह्य् अमृतोपमा ॥ 21 ॥ ॥ इति सुषेणकृते शिखरिणीवर्गः ॥ अथ व्यञ्जनवर्गः ॥ हिड्गूषणाजाजिमहौषधानि चूर्णीकृतानि त्रिगुणं क्रमाच् च । सदीप्यकं सूरणपूष (?) मांसरसप्रयोगेषु च नित्यम् इष्टम् ॥ 1 ॥ यवानिजीरके तुल्ये तयोर् द्विगुणसूरणम् । ईषत्युष (?) समायुक्तं ततो व्यञ्जनसौरभम् ॥ 2 ॥ सर्वरोगहरं पथ्यं वातदुर्नामनाशनम् । शुण्ठीमरीचपिप्पल्यः समं नागविचूर्णिताः ॥ 3 ॥ चव्यचित्रककापित्थसारयुक्तं सुसंस्कृतम् । सैन्धवेन ममोपेतं तक्रपीतं च यत्र चित् ॥ 4 ॥ एतद् वै व्यञ्जनं श्रेष्ठं सर्ववातनिवारणम् । महागुल्मप्रशमनं सुषेणेन कृतं नृणाम् ॥ 5 ॥ सर्ववातामये शस्तं नृणां भेषजम् उत्तमम् । ॥ अन्यच् च ॥ मरीचं दीप्यकं शुण्ठी चव्यं चित्रकम् एव च ॥ 6 ॥ (##) पिप्पलीपिप्पलीमूलधान्याकाजाजिसैन्धवम् । जीरकं dìimaæ पथ्या चामलं हृद्यगन्धकम् ॥ 7 ॥ एतत् कल्पसमं मिश्रं पक्त्वा तक्रे सपिण्डके । वातश्लेष्महरा हृद्या परमा रुचिवर्धिनी ॥ 8 ॥ आमातीसारशूलघ्नी वातगुल्मनिकृन्तनी । कासश्वासहरा चोग्रा मन्दा मेदायिनी (?) परा । उक्ता चैव सदा पथ्या सोत्तमा कठिना स्मृता ॥ 10 ॥ क्वथिका (भा-) ॥ मरिचजरणशुण्ठीं पिप्पलीमूलचव्यं दहनरुचकधान्यं पिप्पली सैन्धवं च । अत्रपकपित्थसारं dìimikÃji (?) हिंगुर् युवतिकरसुपक्वं आमलक्यं सुतक्रम् ॥ 11 ॥ हरति पवनमाद्यं श्लेष्मदाहं सकृच्छ्रं अरुचिजठरशूलं चामवातातिसारम् । विदितसकलवेद्यो वैद्यराजः सुषेणोः विरचयति कपित्थव्यञ्जनं राजगोप्यम् ॥ 12 ॥ ॥ अन्यच् च ॥ त्रिकटुकम् अजमोदा सैन्धवं जीरके द्वे करमथितकपित्थं चित्रकं पिप्पली च । समधृतकृतचूर्णे तत्र संयोजितव्यं क्वथितम् इह समानं योजितं रामठेन ॥ 13 ॥ (##) कृतलवणसुधान्यं मातुलुङ्गस्य सारं कफपवनविकारे सर्वदा व्यञ्जनं स्यात् । वाते ऽग्निमान्द्ये ऽपि च शूलमान्द्ये मूर्छां निगृह्णाति चिरप्रवृद्धाम् ॥ सुषेणदेवेन कृता रसाला सुसौरभा रोगहरापि पथ्या ॥ 14 ॥ ॥ इति श्रीसुषेणकृते व्यञ्जनवर्गः ॥ ॥ इदानीं मांसगुणाः कथ्यन्ते ॥ मांसं स्वादुमतां वरं सुबलकृत् स्नेहाधिकं देहिनो नित्यं धातुषु साम्यकृच् च कथितं तद् वर्णकृद् बृंहणम् ॥ भुक्तं तृप्तिकरं च कामकरणं वातादिदोषान् हरेत् तस्माद् आङ्गिकदोषशान्तिकृतये भुञ्जीत मांसं सदा ॥ 1 ॥ अथ लावमांसगुणाः ॥ लावा हिमस्वादुकषाययुक्ता वृष्याग्निकृत् स्निग्धलटी (?) प्रहृद्याः । संग्राहिका वै कटुपाचिताश् च ते संनिपातेषु हिताः समस्ताः ॥ 2 ॥ ॥ लावरू (भा-) ॥ अथ कृष्णतित्तिरिगुणाः ॥ ईषद्गुरूष्णो मधुरो ऽतिवृष्यो मेधाग्निसंवर्धनकारकश् च । बल्यो विहन्यात् स कफज्वरांश् च वातामयाद्यान् शितितित्तिरिश् च ॥ 3 ॥ ॥ कृष्णतित्तिर (भा-) ॥ (##) अथ गौरतित्तिरिः ॥ गौरस् तित्तिरिको ऽग्निकृत् कफहरो रूक्षो ऽतिपित्तापहः श्लेष्माणं विनिहन्ति चैव बलवान् रक्तं च पित्तं जयेत् । अथ कापिञ्जलः ॥ सो ऽसृक्पित्तहरो ऽतिशीतललघुर् बल्यो ऽतिवृष्यः सदा वाते स्यान् मृदुकुष्ठहृत् कृमिहरो मेहामयध्वंसनः । क्षीणे रेतसि मेदसाग्निजननः कापिञ्जलः शस्यते वातासृग्विलयं करोति तरसा पित्तामयध्वंसकः ॥ 4 ॥ अथ वार्तकगुणाः ॥ पाण्डुप्रमेहपिडिकाकृमिसंभवेषु रोगेषु वातबहुलेषु च शस्यते च । वातास्रपित्तकफजान् विनिहन्ति कीलान् गुल्माग्निमान्द्यम् अरुचिं लघु वार्तकं च ॥ 5 ॥ अथ क्रकरोपचक्रिकागुणाः ॥ लघुश् च वृष्या च बलोपबृंहणी हृद्या तथा क्रकरोरुचिक्रिया (सक्रकरोपचक्रिका) ॥ (##) अथ मयूरमांसगुणाः ॥ këÃyaæ कटुकातिवृष्यजननं सुस्वादु केप्यं (कण्ठ्यं) तथा सक्षारं रुचिकारकं विषहरं मन्दानलध्वंसकम् । (स्वर्यं) श्वर्ये मेध्यम् अतीव हृष्टिजननं श्रोत्रेन्द्रिये दार्ढ्यकृत् स्निग्धोष्णानिलहास्रपित्तशमनं मायूरमांसं सदा ॥ 7 ॥ हेमन्तकाले शिशिरे वसन्ते सेव्यं हि मायुरम् उशन्ति मांसम् । अथ कुक्कुटमांसगुणाः ॥ उष्णः स्वादुतरो बलस्वरकरो वृष्यः सदा बृंहणः पाके स्निग्धतरो महानिलहरो मेदःकफालस्यकृत् । आयुष्यं कुरुते क्षयेषु विषमे मेहे वमौ शस्यते प्रोक्तः कुक्कुटको हि दोषशमनः सर्वामयध्वंसकः ॥ 9 ॥ अथ कपोतादिगुणाः ॥ कपोतपारावतभृङ्गराजा जटी कुलिङ्गं गृहजं पिकश् च । भेदाशिडिंडीशुकसारिवालूकाखञ्जरीटा हरिताः प्रशस्ताः ॥ 10 ॥ कषाया मारुता रूक्षाः फलाहारा मरुचराः । पित्तश्लेष्महराः पित्ता (प्रोक्ता) बद्धमूत्राल्पवर्चसः ॥ 11 ॥ (##) सदा दोषकरस् तेषां भेदाशी मलदूषकः । këÃyà लवणा हिमाः कफकरा वृष्याः सदा दुर्जरा विष्टम्भं जनयन्ति मूत्रबहुलं पित्तास्यदाहान् किल । आमाध्मानकरास् त्रिदोषजनना मोहास्यवैरस्यकाः कृच्छ्राग्नेर् बलकारकाः श्रमहराः दौर्गन्ध्यदाः स्लेष्मलाः ॥ 12 ॥ एते प्रावृषि सेविताः प्रतिदिनं दोषव्रजघ्नाः खलु । आकाशगामिनः सर्वे बल्या वृष्याः सुदुर्जराः ॥ 13 ॥ कौलिङ्गगुणाः ॥ कौलिङ्गो मधुरो ऽतिवृष्यकफकृच्छुक्राश्मरीछेदनः पित्तास्रातिहरो ऽतिशुक्रजननः स्निग्धास्यमाधुर्यकृत् । बल्यो मारुतनाशनः कृमिहरो वार्यश् च नेत्रामये दुर्नामप्रशमी विशेषपवनध्वंसी सदा दुर्जरः ॥ 14 ॥ ग्राम्याणां गुणाः ॥ ग्राम्या वातहराः सर्वे बृंहणाः कफपित्तलाः । मधुरा रसपाकाभ्यां दीपना बलवर्धनाः ॥ 15 ॥ कपोतगुणाः ॥ कापोतः स्याद् गुरुरतिहिमः स्निग्धमन्दः प्रकोपी श्लेष्मा पित्ते प्रणयविजरा जर्जरा चं चदनात् [?] / रेतःक्षीणे श्रमहरवरः कृच्छ्रमूत्रे निदाघे मोहे योज्यः स भवति नृणां कायकारी बलाय ॥ 16 ॥ (##) अथ जाङ्गलमासगुणाः ॥ जाङ्गलं वस्तिदोषघ्नं गुरु पीनसनाशनम् । लघुपाकं न शीतं च नातिस्निग्धमदाहि च ॥ 17 ॥ अथाजाविमांसगुणाः ॥ [नातिशीतं गुरु स्निग्धं मांसमाजमदोषलम्] शरीरधातुसामान्याद् अनभिष्यन्दि बृंहणम् । बृंहणं मांससौरभ्रं पित्तश्लेष्मावहं गुरु ॥ 18 ॥ अथैणमांसगुणाः ॥ ऐणं मांसं च हृद्यं बलकरम् अपि तत् पित्तरक्तं निहन्ति पाण्डुक्षीणे सदाहे कफपवनरुजो नाशयत्य् आशु कीलान् । प्लीहानाहौ विबन्धं ज्वरहरणपरं मेदसो ऽन्तं करोति रेतःक्षीणेषु योज्यं रुचिकरणलघु श्वासकासं छिनत्ति ॥ 19 ॥ मेदः पुच्छोद्भवं स्यात् कफपवनहरं कान्तिदं पुष्टिदं स्यात् वातासृक् पित्तकृत् स्यान् मदहरविषहृच् छ्वासकासं छिनत्ति । अथ शशकमांसगुणाः (बल्यं वि) बलाभिष्यन्दि तत् स्यात् ज्वरहरणपरं क्षीणरेतःप्रधानं शस्तं वातामयानां शशकजपिशितं हन्ति कुष्ठामयांश् च ॥ 20 ॥ (##) अथौष्ट्रादिमांसगुणाः ॥ औष्ट्रं सलवणं मांसं मांसम् एकशफोद्भवम् । अल्पाभिष्यन्दि वर्गो ऽयं जाङ्गलः समुदाहृतः ॥ 21 ॥ दुलेः (?) जलपातनिलयादूरपानीयगोचराः । ये मृगाश् च विहङ्गाश् च महाभिष्यन्दना मताः ॥ 22 ॥ अथ वनचारिणां गुणाः ॥ माधुर्याद् गुरुवो ऽतिरूक्षदहनाः शोषे मदोत्थे विषे श्रेष्ठा मूत्रपुरीषला बलकराः कासार्शनाशप्रदाः । वातं पित्तरुजो हरन्ति सततं स्निग्धाश् च कार्श्यापहाः सर्वे ते वनचारिणः कफहरा मेहे हिताः सर्वदा ॥ 23 ॥ अथ मांसानां गौरवलाघवविचारः ॥ नादेया गुरवो मध्ये यस्मात् पुच्छास्यचारिणः । सरस् तडागजानां तु विशेषात् सारसो लघुः ॥ 24 ॥ अदूरगोचरा यस्मात् तस्माद् उत्सोद पादलाः (?) / किंचिन् मुक्ताः शिरोदेशे अत्यर्थं गुरवस् तु ते ॥ 25 ॥ अधस्ताद् गुरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः । उरोविचारणास् तेषां पूर्वम् अङ्गं लघु स्मृतम् ॥ 26 ॥ शिरः स्कन्धः कटिः पृष्ठं सक्थिनी चाम आशयः । गुरु पूर्वं विजानीयाद् वातस् तुपथात्तरम् (लघवस् तु यथोत्तरं) ॥ 27 ॥ (##) सर्वश् च प्राणिनां देहे मध्यो गुरुर् उदाहृतः । पूर्वभागो गुरुः पुंसाम् अधोभागस् तु योषिताम् ॥ 28 ॥ उरोग्रीवं विहङ्गानां विशेषेण गुरु स्मृतम् । पक्ष्योक्ष्ये पाश्यमाहृष्टो (?) मध्यभागस् तु पक्षिणाम् ॥ 29 ॥ अतीव मांसं रूक्षं च विहङ्गानां पलाशिनाम् । बृंहणं मांसम् अत्यर्थं खगानां पिशिताशिनाम् ॥ 30 ॥ मत्स्याशिनां पित्तकरं वातघ्नं धान्यचारिणाम् । जाङ्गलानूपगा ग्राम्याः क्रव्यादैकशफास् तथा ॥ 31 ॥ प्रसहा बिलवासाश् च यथासंघातसंशिताः (?) / प्रतुदा विष्किराश् चैव लघवः स्युर् यथोत्तरम् ॥ 32 ॥ अथ वाराहमांसगुणाः ॥ दुर्नामानिलदोषहं कृमिहरं वाराहमांसं सदा स्निग्धं स्वेदनवृष्यशीतबलकृद् हृद्रोगसंवर्धकम् । कासश्वासहरं प्रमेहशमनं हिक्कानिलध्वंसकं चाक्षुष्य तु विदाहि च भ्रमहरं वाराहमांसं सदा ॥ 33 ॥ अथ शङ्खकूर्मादिगुणाः ॥ शङ्खकूर्मादयः स्वादुरसपाका मरुत्प्रदाः । स्निग्धाः शीता हिताः पित्ते वर्चःश्लेष्मविवर्धनाः ॥ 34 ॥ कृष्णकर्कटकस् तेषां बल्यः को (सो)ष्णो ऽनिलापहः । शुक्लः सन्धानकृत्सृष्टविण्मूत्रो ऽनिलपित्तहा ॥ 35 ॥ (##) अथ मत्स्यगुणाः ॥ नादेया मधुरा मत्स्या गुरवो मान्द्यतापहाः । रक्तपित्तकराः सोष्णा वृष्याः स्निग्धाल्पवर्चसः ॥ 36 ॥ कषायानुरसस् तेषां शिष्यः (श्रेष्ठः) शैवालभोजनः । रोहितो मारुतहरो नात्यर्थं पित्तकोपनः ॥ 37 ॥ मत्स्या द्वेधा दुद्वपन्नेद्वम्बु (?) जातास् तस्मात् पूर्वे पञ्चधा कल्पनीयाः ॥ नद्याः कौपाः सारसा वैद्युतोत्थास् tìÃgotthÃ÷ सागरोत्थास् तथा स्युः ॥ 38 ॥ अथ ऋतुभेदेन मत्स्यविशेषाणां हितत्वम् ॥ ऋतुः प्रभै (ऋतौ मधौ) निर्झरिषु प्रजाता मत्स्या हिता ग्रीष्मऋतौ च चौद्याः । तडागजाः प्रावृषि सर्व एव स्निग्धा बलिष्टाश् च सृजन्ति दोषान् ॥ 39 ॥ शरद्य् ऋतौ निर्जरि (र्झर ?) जाश् च कूपजा हिता हि मत्स्याः शिशिरे ऽब्धिजाताः ॥ (शिशिरे सारसा मत्स्या वसन्ते हृदसंभवाः । ग्रीष्मे तु चउण्ड्यजा मत्स्याः प्रावृट्काले तडागजाः ॥ 40 ॥ शरदि नैर्झरा मत्स्याः हेमन्ते कूपसंभवाः) षट्कुलो नदिकावर्तो ग्रही लघुतरः स्मृतः (?) / (##) अथ स्थानानुसारेण मत्स्यानां गुणाः ॥ सरस् तडागसंभूताः स्निग्धाः स्वादुरसाः स्मृताः ॥ 41 ॥ कौष्या वृष्या वातहृच्छ्लेष्मलाश् च gulmëÂhÅlÃnÃhaku«ÂhapradÃ÷ स्युः । tìÃgamatsyo गुरुबृहणीयः तथा च शीतो वृषदो ऽतिमूत्रः । tìÃgavannirjharajÃÓ च मेध्या चत्तू (?) स्थिरायुष्यबलप्रदाश् च ॥ 43 ॥ मम तदश्रु (महासरस्सु) बलिनः स्वल्पाम्भस् स्वबला मताः । सामुद्रो गुरुर् उष्णरूक्षमधुरः श्लेष्मलो वातहा स्यात् (श्लेष्माघिको वातहा) स स्नेहाभिविवर्धनो ब(ल)करो विष्टम्भकाध्मानकृत् । पित्तोद्रेककफात्ययेषु विहितो मेध्यो ऽतिहृद्यः सदा विष्टम्भं जनयेच् च शीतपवनव्यापादम् अत्यग्रतः ॥ 44 ॥ त्रिदोषशमनो हृद्यः पित्तघ्नः पवनापहः । सामुद्रो रोहितः शस्तः सर्वरोगेषु दीपनः ॥ 45 ॥ सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः । उष्णा वातहरा वृष्या वर्चस्या श्लेष्मवर्धनाः ॥ 46 ॥ बलावहा विशेषेण मांसाशित्रा (त्वात्) t समुद्रजाः । सामुद्रजेभ्यो नादेयाः स्युर् लघुत्वाद् गुणोत्तराः ॥ 47 ॥ ततो ऽप्य् अत्यनलत्वाच् च चौद्यकौप्यौ गुणोत्तरौ । स्निग्धत्वात् स्वादुपाकत्वात् ततो वाप्या गुणाधिकाः ॥ 48 ॥ (##) अथ क्रकरादीनां गुणाः ॥ विष्टम्भाध्मानमेहघ्नः क्रकरः कफवातहृत् । मेदःश्लेष्मानिलहरो हिध्माध्मानविकारहा ॥ 49 ॥ प्रवरो रोहितो मत्स्यः पित्तघ्नः पवनापहः । बृंहणो वातशमनो वातघ्नो दीपनो लघुः ॥ 50 / मत्स्यानां च गुरुः श्रेष्ठो दीपनो वातनाशनः । रुचिप्रदः शुक्रकर आश्मरीदोषनाशनः ॥ 51 ॥ गुरुमत्स्यः ॥ शृङ्गी वातविनाशनो रुचिकरो वृष्यः कफघ्नो मतः कण्टाको विशदो वृषानलकरो वाते कफे पूजितः । पाठीनो बलवृष्यशुक्रजननः श्लेष्माकरो नित्यशः तस्माद् रोहितको हितो बलकरो वातात्मकः श्लेष्मलः ॥ 52 ॥ ॥ इति मात्स्याः ॥ ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते मांसवर्गः ॥ ॥ इदानीं व्यायामोद्वर्तनाभ्यङ्गविधिगुणाः कथ्यन्ते ॥ श्रीनारायणतैलचम्पकजपातैलेन चान्येन वा कार्यं मर्दनकोविदैः क्षितिभुजां मल्लैः सदा मर्दनम् । चातुर्जातलवङ्गकुङ्कुमनिशामुस्तासुमांसीभवैश् चूर्णो (र्णैः) भृष्टमसूरमुद्गसहितैर् उद्वर्तनं कारयेत् ॥ 1 ॥ वातघ्नौषधसिद्धेन तैलेनाभ्यज्य मर्दयेत् । न रूक्षमर्दनं कुर्यात् तद् धि वातप्रकोपणम् ॥ 2 ॥ (##) अधिगतसुखनिद्रः सुप्रसन्नेन्द्रियात्मा सुलघुजठरवृत्तिर् भुक्तयङ्क्तिं दधानः । श्रमभरपरिखिन्नः स्नेहसंमर्दिताङ्गः सवनगुरुम् उपेयाद् भूपातिर् मर्दनाय (?) ॥ 3 ॥ अभ्यङ्गः श्रमवातहा बलकरः कायस्य दार्ढ्यावहः स्याद् उद्वर्तनम् अङ्गकान्तिकरणं मेदःकफालस्यजित् । आयुष्यं हृदयप्रसादि वपुषः कण्डूक्लमच्छर्दिकृत् (छेदकृत्) स्नानाद् एव यथर्तु सेवितम् इदं शीतैर् अशीतैर् जलैः ॥ 4 ॥ अथ व्यायामगुणाः ॥ सामर्थ्यं सकलक्रियासु लघुताम् अङ्गेषु दीप्तिं परां अग्नेः पाटवम् इन्द्रियेषु लघुतां छेदं परं मेदसः । उत्साहं मनसः शरीरदृढतां शान्तिं बलाद् व्यापदां च्यायामः शिशिरे वसन्तसमये कुर्याद् धिमे सेवितः ॥ 5 ॥ अथ व्यायामवर्ज्योः ॥ वातामयः पित्तरुजान्विताश् च बालो ऽतिवृद्धो ऽपि कृशो ऽतिजीर्णः (प्य् अर्जार्णी) / मन्दानलः स्निग्धरसान्नवर्जी व्यामामकालेषु विवर्जनीयाः ॥ 6 ॥ स्थाल्यां यथानावरणीकृतायां असंहितायां न च साधुपाकः । अनाप्तनिद्रस्य तथा नरेन्द्राः व्यायामहीनस्य न चानुपाकः ॥ 7 ॥ (##) अथ पादमर्दनगुणाः ॥ वातव्याधिहरं कफप्रशमनं कान्तिप्रसादावहं त्वग्वैवर्ण्यविनाशनं रुचिकरं सर्वाङ्गदार्ढ्यप्रदम् । अग्नेर् दीप्तिकरं बलोपजननं प्रस्वेदमेदो ऽपहं पद्भयां मर्दनम् आदिशन्ति मुनयः श्रेष्ठं सदा प्राणिनाम् ॥ 8 ॥ अथ पादमर्दनवर्ज्याः ॥ सुकुमारस्य मन्दाग्नेः किंचित् क्षीणबलस्य च । पित्तलस्यापि नो कार्यं कदाचित् पादमर्दननम् ॥ 9 ॥ व्यायामस्विन्नगात्रस्य पद्भयां मर्दनितस्य च । व्याधयो नोपसर्पन्ति वैनतेयम् इवोरगाः ॥ 10 ॥ सुवर्णवर्णं कुरुते शरीरं दृढत्वम् अङ्गे च ददाति सद्यः । सर्वक्रियालाघवम् आतनोति संमर्दनं मल्लवरैः कृतं यत् ॥ 11 ॥ वातव्याधिं जयति कुरुते .......... / सर्वपते मम चैष सग्रस् तस्या स एव समयः क्षुधितो पदैव ॥ 12 ॥ यः क्षौध्यलोभ्यभावेन कुर्याद् आह च भोजनम् । सुप्तव्यालां निलाव्याधीन् ध्यादीन् सो ऽन्यथा यः प्रबोधतेत् ॥ 13 ॥ यः कोकवन्यमद्गाकामि स नक्तं भोक्तुम् अर्हति । संभोक्ता वासरेयश् च रात्रौर् एताश् चकोरवत् (?) ॥ 14 ॥ (##) अथ भोजननियमाः ॥ हृन्नाभिपद्मसंकोचश् चण्डरोचेर् अपायतः । अतो नक्तं न भोक्तव्यं वैद्यविद्याविदां वरैः ॥ 15 ॥ देवार्चां भोजनं निद्राम् आकाशे न प्रकल्पयेत् । नान्धकारे च सन्ध्यायां नाविताने निकेतने ॥ 16 ॥ भुक्तौ स्वादे मलोत्सर्गे यः संबाधासमाकुलः । निःशङ्कत्वात्ययात् तस्य कोकनस्यूर्मदापमाः (?) ॥ विवर्णास्विन्नविक्लिन्नविगन्धिविरसस्थिति । अतिजीर्णम् असात्म्यं च नाद्याद् अन्नं च वारितम् ॥ 18 ॥ भुक्त्वा वर्ज्यानि ॥ का (भा) सकापोतपायसयानवाहबहुपयः (हूदकम्) / भोजनानन्तरं सेव्यं न जातु हितम् इच्छता ॥ 19 ॥ भोजनविधिः ॥ हितं परिमितं पक्वं नेत्रनासारसप्रियम् । परीक्षितं च भुञ्जीत न द्रुतं न विलम्बितम् ॥ 20 ॥ अत्यशनमध्यशनं शमनमशतं (समशनविषम् आशनं) च संत्याज्यम् । कुर्याद् यच् छोक्तशमनं बलजीवितपेशलं क्रमशः (?) ॥ 21 ॥ (##) भोजनक्रमः ॥ आदौ स्वादु स्निग्धं तन्मध्ये लवलमलापू (लवणम् अम्लम् u)पभोज्यम् । रूक्षं द्रवं च पश्चान् न च भुक्ते भक्षयेत् क्वचित् किंचित् ॥ 22 ॥ अग्नेश् चातुर्विध्यम् ॥ मधुस् तिक्तो (मन्दस् तीक्ष्णो) विषमः समश् च वह्निश् चतुर्विधः पुंसाम् । लघु मन्दे गुरुस् तिक्तं (तीक्ष्णे) त्वद् याद् विषमे समं समे ऽप्य् अद्यात् ॥ 23 ॥ अथ भोजनसङ्खयाप्रस्तावः ॥ जीर्यत्य् अन्नं सुखं भुक्तम् एकवारं यद् ऋच्छया । द्विकालम् अपि भुञ्जीत समाग्निस् त्व् अर्धमात्रया ॥ 24 ॥ कठिनं दुर्जरं यच् च यद् विदाहकां भवेत् । तत् सर्वं निशि वर्ज्यं स्याद् द्रवं लघु च शीलयेत् ॥ 25 ॥ अथ विषदूषितान्नपरीक्षा ॥ ध्वाङ्क्षः स्वरान् विकुरुते ऽत्र पिकांत्यकश् च (?) बभ्रुः शिखण्डितनयः प्रभवेत् प्रहृष्टः । (##) क्रौञ्चः प्रमोदति विरौति च tÃmracƬa÷ छर्दिं शुकः प्रतनुते दहते कपिश् च ॥ 26 ॥ रक्तश्वेते चकोरस्य लोचने विषदर्शनात् । गतिश् च लक्षि (स्खलति) हंसस्य लीयन्ते चात्र मक्षिकाः ॥ 27 ॥ यथा लवणसंपर्कात् स्फुटस्फुटति पावकः । केषु (विष) दुष्टान्नसंपर्कस् तथा च सुप्रतीयते ॥ 28 ॥ मया सुषेण कृतं हिताय प्राणं प्रसादं तनयेच् च (?) शीघ्रम् ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते भोजनविधिवर्गः ॥ अथ ताम्बूलगुणाः कथ्यन्ते ॥ कर्पूरकङ्कोललवङ्गपूगाजातीफलैर् नागरखण्डपर्णैः । सुधाश्मचूर्णं खदिरस्य सारं कस्तूरिकाचन्दनचूर्णमिश्रम् ॥ 1 ॥ ताम्बूलम् एतत् प्रवरं वदन्ति सौभाग्यदं कान्तिसुखप्रदं च । आरोग्यमेधास्मृतिबुद्धिवृद्धिं करोति वह्नेर् अपि दीपनं च ॥ 2 ॥ अनङ्गसंदीपनभावमध्ये प्रधानम् एतत् समुदाहरन्ति । (##) अतो हि सर्वं(र्वे) सुखिनो मनुष्या अहर्निशं प्रीतिकरं भजन्ते ॥ 3 ॥ ताम्बूलपत्राणि हरन्ति वातं पूगीफलं हन्ति कफप्रसेकम् । चूर्णं निहन्यात् कफवातम् उच्चैर् हन्याच् च पित्तं खदिरस्य सारः ॥ 4 ॥ इत्थं हि ताम्बूलम् उदाहरन्ति दोषत्रयस्यापि निवारणाय । अतो ऽत्र सेवेत नरः कथञ्चिद् विचक्षणः प्राकृतमानुषो ऽपि ॥ 5 ॥ अथ ताम्बूलवर्ज्याः ॥ न नेत्ररोगे न च रक्तपित्ते क्षते च दीपे न विषे न शोषे । मदात्यये नापि न मोहमूर्छाश्वासेषु ताम्बूलम् उशन्ति वैद्याः ॥ 5 ॥ अथ ताम्बूलकालनियमः ॥ भुक्त्वान्नं सलिलं पीत्वा भुक्त्वा च बहु भोजनम् । प्रतीक्ष्य घटिकाम् एकां ताम्बूलं भक्षयेन् नरः ॥ 6 ॥ (##) अथ जातीफलगुणाः ॥ वातश्लेष्मप्रशमनं हृद्यं वह्नेश् च दीपनम् । मुखवैरस्यहरणं सद्यो भुक्तविपाचनम् ॥ 7 ॥ जातीफलं पाचनम् अग्निदीपनं कफापहं कण्ठरुजापहं च । रसेकदुः (प्रसेकह) श्रेष्ठम् अजीर्णनाशे अजीर्णनामु (?) च पथ्यम् एतत् ॥ 8 ॥ कलिका दीपनी रुच्या पाके चातितरां हिमा । वातपित्तकफान् हन्ति ज्वरच्छर्दिनिबर्हणी ॥ 9 ॥ अथैलागुणाः ॥ एलाद्वयं छर्दिषु मूत्रकृच्छ्रे मदे च वै पथ्यम् अरोचके च । अथ जातिपत्रीगुणाः ॥ स्वादुः सुशीता मधुरा च पाके अरोचकं हन्ति च जातिपत्री ॥ 10 ॥ अथ क्रमुकपाककालनियमः ॥ ताम्बूलयोग्यं क्रमुकं तु तज्ज्ञा मासत्रयाद् ऊर्ध्वम् उदाहरन्ति । मासे व्यतीते तु भवन्ति पूर्णान्य् अतीव हृद्यानि मनोहराणि ॥ 11 ॥ (##) अथ क्रमुकताम्बूलविशेषाणां गुणविशेषाः ॥ स्थूलं क्रमुकताम्बूलं श्लेष्मलं कृमिवर्धनम् । तदन्ते शुक्लवर्णाद्यं श्लेष्मलं कृमिनाशनम् ॥ 12 ॥ अथ कर्पूरगुणाः ॥ तीक्ष्णोष्णः परिणामशीतलतरः कण्डुप्रमेहापहः नासास्रावजलापहः कृमिहरस् तृट्श्वासकासं जयेत् । श्लेष्मघ्नश् च गलग्रहापहरणः संसुप्तजिह्वाग्रजित् कर्पूरः खलु दीप्यसौरभगुणः पित्तामयः स्फाटिकः ॥ गलग्रहे सुप्तजिह्वे नाना श्राव (नासास्राव) जलाधिके । श्लेष्ममेहकृमीन् हन्ति कर्पूरश् चाक्षुषो ऽपरः ॥ pramehat­i¬vidÃhaghno लक्ष्मीसौभाग्यवर्धनः ॥ 16 ॥ अथ कस्तूरिगुणाः ॥ कस्तूरी saurabhìhyà कटुकरसयुता क्षारतिक्ता कषाया शोकाटोपापहन्त्री कफपवनहरा पित्तकृच्चाक्षुषी च । चित्तप्रोल्लासहेतुर् विषमविषगरान् गात्रदौर्गन्ध्यहन्त्री क्षुत्तृष्णापित्तकोपं प्रशमयति भृशं क्लैब्यशोषं विषं च ॥ 17 ॥ अथानुलेपनवर्गः ॥ चन्दनं रक्तपित्तघ्नं दाहमूर्छातिसारनुत् । शीतलं श्लेष्मलं हृद्यं किंचिद् वातप्रकोपणम् ॥ 18 ॥ (##) पित्तास्रं हरते सदाहदवनं व्यायादयत्तः (?) सदा मूर्च्छामोहतृषाविषप्रशमनं दुर्गन्धिनिर्णाशनम् । कण्डूकुष्ठभगन्दरस्य सदनं मूर्छां छिनत्ति स्फुटं मेहं कृच्छ्रम् अपि व्यपोहति सदा दुर्नामनिर्णाशनम् ॥ 19 ॥ रोगानीकविधा व्यपोहति सदा मोषाश्रयः (?) सौरभः ॥ मलयाद्रिर्मोहदोषघ्नो रक्तपित्तनिबर्हणः । मूर्छाशोषप्रशमनौ वक्त्रदौर्गन्ध्यनाशनः ॥ 20 ॥ शीतं पित्तविनाशनं समधुरं किंचित् सतिक्तं तथा कण्डूशोफविषापहं क्रिमिहरं सौभाग्यकान्तिप्रदम् । सौगन्ध्यं कुरुते किम् अप्य् अभिनवं गात्रेषु पुष्टिप्रदं संतोषं विदधाति चेतसि परं स्निग्धं च तृष्णाहरम् । ऋतुषु समययोज्यं चन्दनं कुङ्कुमं वा मृगमदधनलेपः सेव्यते सर्वदैव । सुरतकुसुमदामस्फारकर्पूरचूर्णो विमलधवलवासः सर्वकालोपयोग्यः ॥ 22 ॥ ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते ऽनुलेपनवर्गः ॥ अथातो वस्त्रगुणाः कथ्यन्ते ॥ श्वेतं दुकूलं विमलं कफवातानुलोमनम् । यद् वा सूत्रम् अयं वस्त्रं त्रिदोषशमनं विदुः ॥ 1 ॥ (##) सुश्वेतं तु दुकूलम् अत्र बलकृत्पित्तप्रशान्तिप्रदम् ओजोदीप्तिविवर्धनं रतिकरं मर्मातिदाहच्छिदं । तृष्णादोषविभेदनं धृतिकरं कान्तिप्रदं श्लेष्मलं क्षौमं शुक्लम् अतीव हृद्यम् अमलं पित्तामयध्वंसकम् ॥ 2 ॥ mäji«Âhaæ च विदाहि तत् कफहरं पथ्यं च वातामय- ध्वंसं चारुतरंसदैव कुरुते श्लेष्मप्रकोपं जयेत् । उष्णं शीतविघातकं मलहरं सश्लेष्मवातापहं विद्याघ ..... (?) मयहरं mäji«Âhavastraæ सदा ॥ 3 ॥ ॥ इत्य् आयुर्वेदमहोदधौ सुषेणकृते वस्त्रवर्गः समाप्तः ॥ ॥ समाप्तायं सुषेणकृतग्रन्थः ॥ ॥ श्रीसाम्बसदाशिवार्पणम् अस्तु ॥ ॥ शुभं भवतु ॥ ॥ श्रीसरस्वत्यै नमः ॥