Somadeva: Rasendracudamani, chapters 3-5, 7-16
Based on the ed. by Siddhinandan Misra,
Benares : Chaukhamba Orientalia, 1999


Input by Oliver Hellwig




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Rcūm, 3
rasaśālāṃ prakurvīta sarvabādhāvivarjite /
sarvauṣadhamaye deśe ramye kūpasamanvite // Rcūm_3.1 //
yakṣarājasahasrākṣadigvibhāge suśobhane /
nānopakaraṇopetāṃ prākāreṇa suśobhitām // Rcūm_3.2 //
{rasśālā meṃ kahāṃ kyā kareṃ?}
śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam /
vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // Rcūm_3.3 //
nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /
śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā // Rcūm_3.4 //
sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /
padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ // Rcūm_3.5 //
{rasśālā meṃ saṃgrahaṇī upakaraṇ}
sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /
bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ // Rcūm_3.6 //
bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ /
svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // Rcūm_3.7 //
karaṇāni vicitrāṇi sarvāṇyapi samāharet /
manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ // Rcūm_3.8 //
āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ /
sūkṣmachidrasahasrāḍhyā dravyacālanahetave // Rcūm_3.9 //
cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī /
mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // Rcūm_3.10 //
trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /
śikhitrā govaraṃ caiva śarkarā ca sitopalā // Rcūm_3.11 //
kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca /
śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ // Rcūm_3.12 //
kṣuraprāśca tathā pālyo yaccānyattatra yujyate /
pālikā karṇikā caiva śākacchedanaśastrikā // Rcūm_3.13 //
śālāsammārjanārthaṃ hi rasapākāntakarma yat /
tatropayogi yaccānyattatsarvaṃ paravidyayā // Rcūm_3.14 //
śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet /
anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ // Rcūm_3.15 //
{cālinī}
cālinī trividhā proktā tatsvarūpaṃ ca kathyate /
vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ // Rcūm_3.16 //
kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā /
cūrṇacālanahetośca cālanyanyāpi vaṃśajā // Rcūm_3.17 //
karṇikārasya śālmalyāḥ pārijātasya kambayā /
caturaṅgulavistārayuktyā nirmitā śubhā // Rcūm_3.18 //
kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /
vājivālāmbarānaddhatalā cālanikā parā // Rcūm_3.19 //
tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ /
{aṅgāra}
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ // Rcūm_3.20 //
kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /
{upala}
piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā // Rcūm_3.21 //
karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ /
{bottle}
kūpikā champikā siddhā golā caiva karaṇḍikā // Rcūm_3.22 //
{caṣaka}
caṣakā ca kaṭorī ca vāṭikā ghoṭikā tathā /
kacolī grāhikā ceti nāmānyekārthakāni hi // Rcūm_3.23 //
{raskarm meṃ kaisā vaidy ko rakhe}
rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /
sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ // Rcūm_3.24 //
dharmiṣṭhaḥ satyavāg vidvān śivakeśavapūjakaḥ /
sadayaḥ padmahastaśca saṃyojyo rasavaidyake // Rcūm_3.25 //
patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /
anāmādhaḥ stharesvāṅkaḥ sa syādamṛtahastavān // Rcūm_3.26 //
{alchemist:: bad variant}
adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ /
kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ // Rcūm_3.27 //
rasapākāvasāne hi sadāghoraṃ ca jāpayet /
{assistant}
sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ // Rcūm_3.28 //
bhūtavigrahamantrajñāste yojyā nidhisādhane /
baliṣṭhāḥ sattvavantaśca raktākṣāḥ kṛṣṇavigrahāḥ // Rcūm_3.29 //
bhūtatrāsanavidyāśca te yojyāḥ balisādhane /
nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ // Rcūm_3.30 //
yaminaḥ pathyabhoktāro yojanīyā rasāyane /
dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ // Rcūm_3.31 //
guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /
{collectors of drugs}
tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // Rcūm_3.32 //
nānāviṣayabhāṣājñāste matā bheṣajāhṛtau /
śucīnāṃ satyavākyānāmāstikānāṃ manasvinām // Rcūm_3.33 //
sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /
daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // Rcūm_3.34 //
mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /
rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // Rcūm_3.35 //


Rcūm, 4
kathyate somadevena mugdhavaidyaprabuddhaye /
paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // Rcūm_4.1 //
{dhānvantarabhāga}
ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // Rcūm_4.2 //
{rudrabhāga}
bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ /
vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // Rcūm_4.3 //
pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham /
dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ // Rcūm_4.4 //
śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /
viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā // Rcūm_4.5 //
{kajjalī}
dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ /
suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // Rcūm_4.6 //
{rasapaṅka}
sadravā marditā saiva rasapaṅka iti smṛtaḥ // Rcūm_4.7 //
{navanītapiṣṭī}
arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // Rcūm_4.8 //
{piṣṭī}
khalve vimardya gandhena dugdhena saha pāradam /
peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // Rcūm_4.9 //
{pātanapiṣṭī}
caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /
bhavetpātanapiṣṭī sā rasasyottamasiddhidā // Rcūm_4.10 //
{hematārayoḥ kṛṣṭī}
rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ // Rcūm_4.11 //
{svarṇakṛṣṭī}
kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /
svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam // Rcūm_4.12 //
{varalohaka}
tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /
sagandhe lakucadrāve nirgataṃ varalohakam // Rcūm_4.13 //
{svarṇaraktī}
tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /
nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
tārasya rañjanī cāpi bījarāgavidhāyinī // Rcūm_4.14 //
{tāraraktī}
evameva prakartavyā tāraraktī manoharā /
rañjanī khalu rūpyasya bījānāmapi rañjanī // Rcūm_4.15 //
{candrānalayor dalam}
mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /
sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // Rcūm_4.16 //
{sitapītadala}
ābhāsakṛtabaddhena rasena saha yojitam /
sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // Rcūm_4.17 //
{ayonāga}
tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /
śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam // Rcūm_4.18 //
tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /
sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham // Rcūm_4.19 //
tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /
rasena sāraṇāyantre tadīyā guṭikā kṛtā // Rcūm_4.20 //
sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /
kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /
tathānyān netrajān rogān rogān jatrūrdhvasambhavān // Rcūm_4.21 //
{śulbanāga}
mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // Rcūm_4.22 //
nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate // Rcūm_4.23 //
sāritastena sūtendro vadane vidhṛto nṛṇām /
nihanti māsamātreṇa mehavyūhamaśeṣataḥ // Rcūm_4.24 //
pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // Rcūm_4.25 //
{piñjarī}
lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // Rcūm_4.26 //
{candrārka}
bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ /
ekatrāvartitāstena candrārkamiti kathyate // Rcūm_4.27 //
{nirvāhaṇa/nirvāpaṇa}
sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ /
nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu // Rcūm_4.28 //
kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam /
āvāpyaṃ vāpanīye ca bhāge diṣṭe ca diṣṭavat // Rcūm_4.29 //
{vāritara}
mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat // Rcūm_4.30 //
{rekhāpūrṇa}
aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /
mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // Rcūm_4.31 //
{apunarbhava}
guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // Rcūm_4.32 //
{niruttha}
rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /
tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam // Rcūm_4.33 //
evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /
tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ // Rcūm_4.34 //
{bīja}
nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // Rcūm_4.35 //
idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
{tāḍana}
saṃsṛṣṭalohayor ekalohasya parināśanam /
pradhmānād vaṅkanālena tattāḍanamudāhṛtam // Rcūm_4.36 //
{dhānyābhra}
cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // Rcūm_4.37 //
{sattva}
kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /
yastato nirgataḥ sāraḥ sattvamityabhidhīyate // Rcūm_4.38 //
{ekakoliśikha}
koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ /
mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ // Rcūm_4.39 //
{charcoal (syn.)}
śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /
kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam // Rcūm_4.40 //
drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /
uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // Rcūm_4.41 //
{hiṅgulākṛṣṭa}
vidyādharākhyayantrasthādārdrakadrāvamarditāt /
samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // Rcūm_4.42 //
{ghoṣākṛṣṭa}
svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam // Rcūm_4.43 //
{guhyanāga}
palaviṃśati nāgasya śuddhasya kṛtacakrikam /
rūpikādugdhasampiṣṭaśilayā parilepitam // Rcūm_4.44 //
śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam /
tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // Rcūm_4.45 //
guḍagugguluguñjājyasāraghaiḥ parimardya tat /
mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // Rcūm_4.46 //
cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /
liptvā limpetsitārkasya payasā śilayāpi ca // Rcūm_4.47 //
pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ /
puṭe puṭe hi nāgasya kuryādutthānaṃ khalu // Rcūm_4.48 //
nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet /
iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam // Rcūm_4.49 //
guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /
{guhyanāga:: grāsa of gold}
niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // Rcūm_4.50 //
svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /
kusumbhatailataptaṃ tat svarṇam udgariti dhruvam // Rcūm_4.51 //
guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /
{varanāga}
tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // Rcūm_4.52 //
mṛdu kṛṣṇaṃ drutadrāvi varanāgaṃ taducyate /
{utthāpana (def.)}
mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā // Rcūm_4.53 //
{ḍhālana}
drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /
{nāgasaṃbhūtacapala}
triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // Rcūm_4.54 //
vimardya puṭayettāvadyāvat karṣāvaśeṣitam /
na tatpuṭasahasreṇa kṣayamāyāti sarvadā // Rcūm_4.55 //
capalo'yaṃ samuddiṣṭo vārttikairnāgasambhavaḥ /
{vaṅgasaṃbhūtaś capalaḥ}
itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // Rcūm_4.56 //
tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
sa raso dhātuvādeṣu śasyate na rasāyane // Rcūm_4.57 //
ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /
{capala:: preparation}
bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // Rcūm_4.58 //
kumārīmūlatoyena mardayedekavāsaram /
cāṅgerīsvarasenāpi dinamekamanāratam // Rcūm_4.59 //
evaṃ bhūnāgadhautena mardayeddivasatrayam /
athaikapalanāgena tāvatā trapuṇāpi ca // Rcūm_4.60 //
daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret /
yojayitvātha kalkena yathāpūrvaṃ vimardayet // Rcūm_4.61 //
tataḥ sārarasendreṇa sattvena rasakasya ca /
piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet // Rcūm_4.62 //
agniṃ prajvālya soṣṇena kāñjikena praśoṣayet /
palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // Rcūm_4.63 //
vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // Rcūm_4.64 //
śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu /
tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // Rcūm_4.65 //
dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye /
daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca // Rcūm_4.66 //
sakāñjikena saṃveṣṭya puṭayogena śoṣayet /
dviniṣkapramite tasmin pūrvaproktena bhasmanā // Rcūm_4.67 //
aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /
iyatā pūrvasūto'sau jāryate na kathaṃcana // Rcūm_4.68 //
capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /
anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham // Rcūm_4.69 //
kāravallījaṭācūrṇairdaśadhā puṭito hi sa /
bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // Rcūm_4.70 //
mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /
jīrṇagrāso raso hyeṣa dehalohakaro bhavet /
so'yaṃ śrīsomadevena kathito'tīva niścitam // Rcūm_4.71 //
{dhauta}
bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // Rcūm_4.72 //
{dvaṃdvana}
dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam /
{??}
bhāgādrūpyādike kṣepamanuvarṇasuvarṇake // Rcūm_4.73 //
{bhañjinī}
dalair vā varṇikāhrāso bhañjinī vādibhirmatā /
{pataṅgī}
pataṃgikalkato jātā lohe tāratvahematā // Rcūm_4.74 //
{palikā}
dināni katicit sthitvā yātyasau palikā matā /
{pataṅgīrāga}
rañjitaśca rasāllohād dhmānādvā cirakālataḥ /
viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñikaḥ // Rcūm_4.75 //
{āvāpa, pratīvāpa, ācchādana}
drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /
sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam // Rcūm_4.76 //
{abhiṣeka}
drute vahnisthite lauhe viramyāṣṭanimeṣakam /
salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // Rcūm_4.77 //
{nirvāpa}
taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat /
{Zeit fṃr pratīvāpa usw.}
pratīvāpādikaṃ kāryaṃ drutalohe sunirmale // Rcūm_4.78 //
{śuddhāvarta}
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame // Rcūm_4.79 //
{bījāvarta}
drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate // Rcūm_4.80 //
{svāṅgaśītala}
vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /
{bahiḥśītala}
agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // Rcūm_4.81 //
{svedana}
kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam // Rcūm_4.82 //
{mardana}
uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // Rcūm_4.83 //
{mūrchana}
mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam /
tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam // Rcūm_4.84 //
{naṣṭapiṣṭa}
svarūpasya vināśena piṣṭatāpādanaṃ hi yat /
vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate // Rcūm_4.85 //
{utthāpana}
svedātapādiyogena svarūpāpādanaṃ hi yat /
tadutthāpanamityuktaṃ mūrchāvyāpattināśanam // Rcūm_4.86 //
{pātana}
uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // Rcūm_4.87 //
{rodhana}
jalasaindhavayuktasya rasasya divasatrayam /
sthitirāsthāpanī kumbhe yāsau rodhanamucyate // Rcūm_4.88 //
{niyamana}
rodhanāllabdhavīryasya capalatvanivṛttaye /
kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat // Rcūm_4.89 //
{dīpana}
dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // Rcūm_4.90 //
{grāsamāna}
iyanmānasya sūtasya grāsadravyātmikā mitiḥ /
iyatītyucyate yāsau grāsamānamitīritam // Rcūm_4.91 //
{jāraṇā}
grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā /
iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // Rcūm_4.92 //
grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /
samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // Rcūm_4.93 //
{jāraṇa:: nirmukhajāraṇā}
nirmukhā jāraṇā proktā bījādānena bhāgataḥ /
{bīja (-> jāraṇā)}
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate // Rcūm_4.94 //
{mukha/samukhajāraṇā}
catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate /
{samukharasa}
evaṃ kṛte raso grāsalolupo mukhavānbhavet // Rcūm_4.95 //
kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /
iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // Rcūm_4.96 //
{rākṣasamukha}
divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu /
bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān // Rcūm_4.97 //
{cāraṇā}
rasasya vadane grāsakṣepaṇaṃ cāraṇā matā /
{garbhadruti}
grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // Rcūm_4.98 //
{bāhyadruti}
bahireva drutīkṛtya ghanasattvādikaṃ khalu /
jāraṇāya rasendrasya sā bāhyā drutirucyate // Rcūm_4.99 //
{druti (substance)}
nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /
drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // Rcūm_4.100 //
{druti (process)}
tuṣadhānyādiyogena lohadhātvādikaṃ sadā /
saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // Rcūm_4.101 //
{jāraṇā}
drutagrāsaparīṇāmo viḍayantrādiyogataḥ /
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ // Rcūm_4.102 //
{viḍa (def.)}
kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /
rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // Rcūm_4.103 //
{rañjana}
susiddhabījadhātvādijāraṇena rasasya hi /
pītādirāgajananaṃ rañjanaṃ parikīrtitam // Rcūm_4.104 //
{sāraṇā}
sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // Rcūm_4.105 //
{vedha}
vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ // Rcūm_4.106 //
{vedhabhedāḥ}
lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /
{lepavedha}
lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā // Rcūm_4.107 //
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram /
{kṣepavedha}
prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ // Rcūm_4.108 //
{kuntavedha}
saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /
suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate // Rcūm_4.109 //
{dhūmavedha}
vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /
svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // Rcūm_4.110 //
{śabdavedha}
mukhasthitarasenālpalohasya dhamanātkhalu /
svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ // Rcūm_4.111 //
{udghāṭana}
viddhadravyasya sūtena kāluṣyādinivāraṇam /
prakāśanaṃ ca varṇasya tadudghāṭanamīritam // Rcūm_4.112 //
{svedana}
kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /
bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam // Rcūm_4.113 //
{saṃnyāsa}
rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /
sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // Rcūm_4.114 //
{svedanasaṃnyāsaguṇāḥ}
dvāvetau svedasaṃnyāsau rasarājasya niścitam /
guṇaprabhāvajananau śīghravyāptikarau tathā // Rcūm_4.115 //
rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /
vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // Rcūm_4.116 //
paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /
rasakarmāṇi kurvāṇo na sa muhyati kutracit // Rcūm_4.117 //


Rcūm, 5
atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /
samālokya samāsena somadevena sāmpratam // Rcūm_5.1 //
svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /
yantryate pārado yasmāttasmādyantramitīritam // Rcūm_5.2 //
{dolāyantra}
vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi // Rcūm_5.3 //
saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /
adhastājjvālayedagniṃ tattaduktakrameṇa hi /
dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // Rcūm_5.4 //
{khalvayantra}
khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi /
nirudgārāśmajaś caikastadanyo lohasambhavaḥ // Rcūm_5.5 //
{ardhacandrākṛtikhalva}
utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /
vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // Rcūm_5.6 //
kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /
gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam // Rcūm_5.7 //
asminpañcapalaḥ sūto mardanīyo viśuddhaye /
tattadaucityayogena khalveṣvanyeṣu śodhayet // Rcūm_5.8 //
{vartulakhalva}
dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /
caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // Rcūm_5.9 //
mardakaścipiṭo'dhastāt sugrahaśca śikhopari /
{taptakhalva}
lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ // Rcūm_5.10 //
mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /
kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // Rcūm_5.11 //
tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet /
tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // Rcūm_5.12 //
pradravatyativegena svedato nātra saṃśayaḥ /
kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // Rcūm_5.13 //
{valabhīyantra}
yatra lohamaye pātre pārśvayorvalayadvayam /
tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam // Rcūm_5.14 //
pūrvapātropari nyasya svalpapātre parikṣipet /
rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // Rcūm_5.15 //
dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam // Rcūm_5.16 //
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
{ūrdhvapātanayantra}
aṣṭāṅgulamitā samyak vartulā cipaṭī tale // Rcūm_5.17 //
caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /
caturaṅgulavistāranimnayā dṛḍhabaddhayā // Rcūm_5.18 //
tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /
navāṅgulakavistārakaṇṭhena ca samanvitā // Rcūm_5.19 //
pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /
sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // Rcūm_5.20 //
pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
ūrdhvapātanayantraṃ hi nandinā parikīrtitam // Rcūm_5.21 //
{adhaḥpātanayantra}
uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm /
sthālikāṃ cipaṭībhūtatalāntarliptapāradām // Rcūm_5.22 //
kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam /
adhaḥpātanayantraṃ hi tadaitat parikīrtitam // Rcūm_5.23 //
{tiryakpātanayantra}
kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // Rcūm_5.24 //
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
adhastādrasakumbhasya jvālayettīvrapāvakam // Rcūm_5.25 //
itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam /
tiryakpātanayantraṃ hi vārttikair abhidhīyate // Rcūm_5.26 //
{pātanāyantras:: use}
pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu /
pātanaiśca vinā sūto na tarāṃ doṣamujhati // Rcūm_5.27 //
tribhirevordhvapātaiśca kasmāddoṣānna mucyate /
vibhāgena vipāke tu dravyeṇānyena yogataḥ // Rcūm_5.28 //
pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu /
khaṇḍanyulūkhalāmbhobhis taṇḍulāḥ syur malojhitāḥ // Rcūm_5.29 //
pātenaiva mahāśuddhirnandinā parikīrtitā /
{kacchapayantra}
viśālavadane bhāṇḍe toyapūrṇe niveśayet // Rcūm_5.30 //
kharparaṃ pṛthukaṃ samyak prasare tasya madhyame /
ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // Rcūm_5.31 //
ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /
puṭamaucityayogena dīyate tannigadyate // Rcūm_5.32 //
yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
{antarālikayantra}
kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm // Rcūm_5.33 //
vitastyā saṃmitāṃ kāntalohena parinirmitām /
muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // Rcūm_5.34 //
dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /
pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam // Rcūm_5.35 //
pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam /
tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // Rcūm_5.36 //
tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /
sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // Rcūm_5.37 //
evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /
anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // Rcūm_5.38 //
{tāpikāyantra}
tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /
sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // Rcūm_5.39 //
kāntalohamayīṃ khārīṃ dadyād gandhasya copari /
tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // Rcūm_5.40 //
tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /
pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // Rcūm_5.41 //
lohābhrakādikaṃ sarvaṃ rasasya parijārayet /
tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // Rcūm_5.42 //
{pratigarbhayantra}
sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /
amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // Rcūm_5.43 //
{garbhayantra}
khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ /
sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // Rcūm_5.44 //
kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake /
{pālikāyantra}
caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam // Rcūm_5.45 //
etaddhi pālikāyantraṃ balijāraṇahetave /
{ghaṭayantra}
catuḥprasthajalādhāraṃ caturaṅgulakānanam // Rcūm_5.46 //
ghaṭayantramiti proktaṃ tadāpyāyanake matam /
{iṣṭikāyantra}
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // Rcūm_5.47 //
vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām /
gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // Rcūm_5.48 //
garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /
nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // Rcūm_5.49 //
mallapālikayormadhye mṛdā samyaṅnirudhya ca /
vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // Rcūm_5.50 //
iṣṭikāyantrametaddhi gandhakaṃ tena jārayet /
{vidyādharayantra}
sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // Rcūm_5.51 //
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // Rcūm_5.52 //
{ḍamaruyantra}
yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca /
yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // Rcūm_5.53 //
{nābhiyantra}
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // Rcūm_5.54 //
tataścācchādayetsamyaggostanākāramūṣayā /
samyak toyamṛdā ruddhvā samyaggartoccamānayā // Rcūm_5.55 //
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
nābhiyantramidaṃ proktaṃ nandinā sarvavedinā // Rcūm_5.56 //
anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /
{toyamṛttikā}
lehavat kṛtabarbūrakvāthena parimarditam // Rcūm_5.57 //
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // Rcūm_5.58 //
{vahnimṛtsnā}
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /
vahnimṛtsnā bhavedghoravahnitāpasahā khalu // Rcūm_5.59 //
etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva // Rcūm_5.60 //
nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ /
vetti śrīsomadevaśca nāparaḥ pṛthivītale // Rcūm_5.61 //
{grastayantra}
mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /
cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // Rcūm_5.62 //
sūtendrabandhanārthaṃ hi rasavidbhirudīritam /
{tulāyantra}
vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // Rcūm_5.63 //
prādeśamātranalikā mṛdāliptasusaṃdhikā /
tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam // Rcūm_5.64 //
nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet /
adho'gniṃ jvālayedetattulāyantramudāhṛtam // Rcūm_5.65 //
śilātālakagandhāśmajāraṇāya prakīrtitam /
{sthālīyantra}
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // Rcūm_5.66 //
pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /
{koṣṭhikāyantra}
sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // Rcūm_5.67 //
vitastipramitotsedhāṃ tatastatra niveśayet /
apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām // Rcūm_5.68 //
ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām /
pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // Rcūm_5.69 //
na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /
koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // Rcūm_5.70 //
tatastripādikāṃ lauhīṃ viniveśya sthirīkṛtām /
tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // Rcūm_5.71 //
tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ /
jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ // Rcūm_5.72 //
adhaḥśikhena pūrvoktapidhānena pidhāya ca /
saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // Rcūm_5.73 //
saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ /
bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // Rcūm_5.74 //
kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ /
pidhānalagnadhūmo 'sau galitvā nipatedrase // Rcūm_5.75 //
evaṃ hi ṣaḍguṇaṃ gandhaṃ bhuktvā sūto guṇī bhavet /
karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān // Rcūm_5.76 //
koṣṭhikāyantrametaddhi nandinā parikīrtitam /
{vālukāyantra}
pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // Rcūm_5.77 //
pacyate rasagolādyaṃ vālukāyantramīritam /
{lavaṇayantra}
evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam // Rcūm_5.78 //
{dhūpayantra}
vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // Rcūm_5.79 //
tiryaglohaśalākāśca tanvīstiryag vinikṣipet /
tanūni svarṇapattrāṇi tāsāmupari vinyaset // Rcūm_5.80 //
pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // Rcūm_5.81 //
mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /
tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // Rcūm_5.82 //
rasaścarati vegena drutiṃ garbhadrutiṃ tathā /
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // Rcūm_5.83 //
dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam /
tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet // Rcūm_5.84 //
dhūpayecca yathāyogyai rasairuparasairapi /
dhūpayantramiti proktaṃ jāraṇādravyavāhane // Rcūm_5.85 //
{kuṇḍakayantra = kandukayantra}
sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // Rcūm_5.86 //
adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /
svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ // Rcūm_5.87 //
{kuṇḍayantra (2)}
yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // Rcūm_5.88 //
adhastājjvālayed agnimetadvā kuṇḍayantrakam /
{ḍekīyantra}
bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // Rcūm_5.89 //
kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam /
nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // Rcūm_5.90 //
uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /
agninā tāpito nālāt toye tasmin patatyadhaḥ // Rcūm_5.91 //
yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /
jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet // Rcūm_5.92 //
{somānalayantra}
ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /
somānalam idaṃ proktaṃ jārayed gaganādikam // Rcūm_5.93 //
{nālikāyantra}
lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /
niruddhaṃ vipacetprājño nālikāyantramīritam // Rcūm_5.94 //
{mūṣā}
atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /
vidhinā viniyogaśca somadevena kīrtyate // Rcūm_5.95 //
{crucible:: synonyms}
mūṣā hi koṣṭhikā proktā kumudī karahārikā /
pātanī vahnimitrā ca rasavādibhir īryate // Rcūm_5.96 //
{crucible:: nirukti}
muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate /
upādānaṃ bhavettasyā mṛttikā lohameva ca // Rcūm_5.97 //
mūṣāmukhaviniṣkrāntā varamekāpi kākiṇī /
durjanapraṇipātena dhig lakṣamapi māninām // Rcūm_5.98 //
{saṃdhilepa}
mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam /
andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam // Rcūm_5.99 //
{clay:: śarkarā}
mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
cirādhmānasahā sā hi mūṣārthamati śasyate /
tadabhāve ca vālmīkī kaulālī samudīryate // Rcūm_5.100 //
yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // Rcūm_5.101 //
śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe /
laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // Rcūm_5.102 //
{vajramūṣā}
mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // Rcūm_5.103 //
{yogamūṣā}
dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /
tattadviḍasamāyuktā tattadviḍavilepitā // Rcūm_5.104 //
tayā yā vihitā mūṣā yogamūṣeti kathyate /
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // Rcūm_5.105 //
{vajradrāvaṇamūṣā}
gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // Rcūm_5.106 //
kothitā pakṣamātraṃ hi bahudhā parivartitā /
tayā viracitā mūṣā vajradrāvaṇikeritā // Rcūm_5.107 //
{gāramūṣā}
dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā // Rcūm_5.108 //
yāmayugmam atidhmānānnāsau dravati vahninā /
{varamūṣā}
vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā // Rcūm_5.109 //
gāraśca mṛttikātulyaḥ sarvairetair vimarditā /
varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca // Rcūm_5.110 //
{varṇamūṣā}
raktavargarajoyuktā raktavargāmbubhāvitā /
mṛt tayā lepitā mūṣā kṣitikhecaralepitā // Rcūm_5.111 //
varṇamūṣeti sā proktā varṇotkarṣe niyujyate /
{rūpyamūṣā}
evaṃ hi śvetavargeṇa rūpyamūṣā prakīrtitā // Rcūm_5.112 //
{viḍamūṣā}
tattadviḍamṛdodbhūtā tattadviḍavilepitā /
dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // Rcūm_5.113 //
{vajradrāvanāmuṣā (II)}
gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca /
samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā // Rcūm_5.114 //
kothitā pakṣamātraṃ hi bahudhā parikīrtitā /
tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ // Rcūm_5.115 //
balābdadhāvanīmūlair vajradrāvaṇakrauñcikā /
sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // Rcūm_5.116 //
{mūṣāpyāyana}
dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ /
kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // Rcūm_5.117 //
{vṛntākamūṣā}
vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /
dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // Rcūm_5.118 //
aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā /
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // Rcūm_5.119 //
{gostanīmūṣā}
mūṣā yā gostanākārā śikhāyuktapidhānakā /
sattvānāṃ drāvaṇe śuddhau sā mūṣā gostanī bhavet // Rcūm_5.120 //
{mallamūṣā}
nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // Rcūm_5.121 //
{pakvamūṣā}
kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
pakvamūṣeti sā proktā poṭalyādivipācane // Rcūm_5.122 //
{golamūṣā}
nirvaktragolakākārā puṭanadravyagarbhiṇī /
golamūṣeti sā proktā satvaraṃ dravyarodhinī // Rcūm_5.123 //
{mahāmūṣā}
tale yā kūrparākārā kramād upari vistṛtā /
sthūlavṛntākavatsthūlā mahāmūṣetyasau matā /
sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca // Rcūm_5.124 //
{mañjūṣamūṣā}
mañjūṣākāramūṣā yā nimnatāyāmavistarā /
ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā /
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // Rcūm_5.125 //
{mūśalamūṣā}
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
mūṣā sā muśalākhyā syāccakrībaddharase hitā // Rcūm_5.126 //
{koṣṭhī (intr.)}
sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate // Rcūm_5.127 //
{aṅgārakoṣṭhikā}
rājahastasamutsedhā tadardhāyāmavistarā /
caturasrā ca kuḍyena veṣṭitā mṛnmayena hi // Rcūm_5.128 //
ekabhittau caredgartaṃ vitastyābhogasaṃmitam /
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // Rcūm_5.129 //
dehalyadho vidhātavyaṃ dhamanāya yathocitam /
prādeśapramitā bhittiruttaraṅgasya cordhvataḥ // Rcūm_5.130 //
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /
tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // Rcūm_5.131 //
śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /
śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // Rcūm_5.132 //
sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // Rcūm_5.133 //
{pātālakoṣṭhikā}
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // Rcūm_5.134 //
caturaṅgulavistāranimnatvena samanvitam /
gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // Rcūm_5.135 //
kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam /
mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // Rcūm_5.136 //
āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /
pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī // Rcūm_5.137 //
dhmānasādhyapadārthānāṃ nandinā parikīrtitā /
{gārakoṣṭhī}
dvādaśāṅgulanimnā yā prādeśapramitā tathā // Rcūm_5.138 //
caturaṅgulataścordhvaṃ valayena samanvitā /
bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // Rcūm_5.139 //
śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /
gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī // Rcūm_5.140 //
{vaṅkanāla}
kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // Rcūm_5.141 //
vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /
{tiryakpradhamakoṣṭhī}
koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // Rcūm_5.142 //
dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // Rcūm_5.143 //
{puṭa (def.)}
rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // Rcūm_5.144 //
lohāderapunarbhāvo guṇādhikyaṃ tato'gratā /
anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet // Rcūm_5.145 //
puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /
jāritādapi sūtendrāllohānām adhiko guṇaḥ // Rcūm_5.146 //
yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /
cūrṇatvādiguṇāvāptistathā loheṣu niścitam // Rcūm_5.147 //
{mahāpuṭa}
nimne vistarataḥ kuṇḍe dvihaste caturasrake /
vanopalasahasreṇa pūrite puṭanauṣadham // Rcūm_5.148 //
krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet /
vanopalasahasrārdhaṃ krauñcikopari vinyaset // Rcūm_5.149 //
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /
{gajapuṭa}
rājahastapramāṇena caturasraṃ ca nimnakam // Rcūm_5.150 //
pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /
vinyaset kumudīṃ tatra puṭanadravyapūritām // Rcūm_5.151 //
pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet /
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // Rcūm_5.152 //
{vārāhapuṭa}
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // Rcūm_5.153 //
{kukkuṭapuṭa}
puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // Rcūm_5.154 //
{kapotapuṭa}
yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /
tad bālasūtabhasmārthaṃ kapotapuṭamucyate // Rcūm_5.155 //
{govara (def.; a kind of cowdung)}
goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // Rcūm_5.156 //
{govarapuṭa}
govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // Rcūm_5.157 //
{bhāṇḍapuṭa}
sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
vahninā vihite pāke tadbhāṇḍapuṭamucyate // Rcūm_5.158 //
{vālukāpuṭa}
adhastādupariṣṭācca krauñcikācchādyate khalu /
vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // Rcūm_5.159 //
{bhūdharapuṭa}
vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ /
upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // Rcūm_5.160 //
{lāvakapuṭa}
ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam /
yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // Rcūm_5.161 //
{anuktapuṭa}
anuktapuṭamāne tu sādhyadravyabalābalāt /
puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // Rcūm_5.162 //
{synonyms for dried cowdung}
piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā /
giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ // Rcūm_5.163 //
{upasaṃhāra}
yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /
nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // Rcūm_5.164 //


Rcūm, 7
kathyante somadevena sāmprataṃ darśino rasāḥ /
śrīkaṇṭhāgamanirdiṣṭā viśiṣṭā rasasādhane // Rcūm_7.1 //
{68 prakār kī rasauṣadhiyāṃ}
jalotpalasamaṅgā ca rasā ca jalapippalī /
sthalaprasāriṇī ciñcī jālinī jalamūlakā // Rcūm_7.2 //
candrodakārdhacandrā ca jalāpāmārgatiktakā /
tuṣāmbu kākamācī ca jalakumbhī tathā śaṭī // Rcūm_7.3 //
uttamā hemapuṣpī ca durgandhā sitagandhinī /
māṇḍūkī mohinī māṃsī pāṣāṇī cātha śīśikā // Rcūm_7.4 //
sārivālambuṣā meghanādī ca śukanāsikā /
potakī hīriṇī vajrakandikā cāparājitā // Rcūm_7.5 //
vanamālā vidārī ca kukkuṭā halinīśvarī /
vārāhī bṛhatī mūrvā sarpākṣī sadacitrikā // Rcūm_7.6 //
mālārjunaśca gojihvā garuḍī haṃsapādikā /
nandinī śikhipādī ca kāśmarī tulasī tathā // Rcūm_7.7 //
vanakūṣmāṇḍavallī ca vṛścikālī ca veṇukā /
muśalī citrapādī ca karmasphoṭī tathā viṣā // Rcūm_7.8 //
ajamārī pāṭalā ca paṭolī dhanvayāsakaḥ /
bhārṅgī viṣaghnī guḍūcī vāsā bhṛṅgī ca pāgavaḥ // Rcūm_7.9 //
aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ /
bandhane māraṇe tadvajjāraṇe ca niyāmane /
bandhādāne ca sūtasya sarvadoṣāpakarmaṇi // Rcūm_7.10 //
vindhyādrau himaparvate ca malaye gomantake śrīgirau sahyādrāvatha pāriyātrakagirau kiṣkindhanāmālaye /
māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām // Rcūm_7.11 //


Rcūm, 8
{sarpākṣyādigaṇaḥ}
sarpākṣī vandhyakarkoṭī jalabimbī ca jambukī /
punarnavā ca matsyākṣī bhṛṅgarājaḥ śatāvarī // Rcūm_8.1 //
śarapuṅkhā ca maṇḍūkaparṇikā brahmadaṇḍikā /
anantā kukkuṭī jaṅghā kākamācī śikhaṇḍinī // Rcūm_8.2 //
sahadevī kapotī ca viṣṇukrāntā kuraṇṭakaḥ /
mahābalā nāgabalā mūrvā rāsnā kuriṅginī // Rcūm_8.3 //
phaṇirnīlī prapunnāṭaḥ samaṅgāmalakī tathā /
jvālinī meghanādaśca gojihvā padmacāriṇī // Rcūm_8.4 //
pāṭhā ca kokilākṣaśca tripattrā cākhukarṇikā /
ekaparṇī dviparṇī ca triparṇī kṣīriṇī tathā // Rcūm_8.5 //
tittiḍī meṣaśṛṅgī ca tulasī śyāmaparṇikā /
śvetādriparṇikā ceti sarpākṣyādigaṇo mataḥ // Rcūm_8.6 //
ṣaṭcatvāriṃśako nāma pāradasya niyāmakaḥ /
ihauṣadhīnāṃ pañcāṅgī gṛhītavyā vidhānataḥ // Rcūm_8.7 //
rasādisvedane mūṣānayane śodhane tathā /
aṣṭopari yathālābhaṃ grāhyā prokteṣu karmasu // Rcūm_8.8 //
aṣṭakādhikamādhikyaṃ guṇānāṃ kurute dhruvam /
{vyāghrikādigaṇaḥ}
vyāghrikā rākṣasī vahniścāṇḍālī gajakarṇikā // Rcūm_8.9 //
ṣaṭkārī śaṅkhapuṣpī ca bṛhatī hilamocakaḥ /
śṛgālajihvikā vahnirmadanī lāṅgalī tathā // Rcūm_8.10 //
cakrikā vajriṇī vyāghrī kaṅkatī putrajīvikā /
kañcukī caiva karkoṭī kumārī padmacāriṇī // Rcūm_8.11 //
ekavīrā rudantī ca lakṣmī narakasā tathā /
uccaṭā raktacitrā ca nāginī nāgavallikā // Rcūm_8.12 //
saktukā saktuśṛṅgī ca raktasnug yajñavallikā /
śākhoṭo meṣaśṛṅgī ca hemalī vyāghrapādikā // Rcūm_8.13 //
śamī vyāghranakhī somavallarī cārkapuṣpikā /
keśinī kāsamārī ca vṛkṣarājo'jamārikā // Rcūm_8.14 //
koṭarākṣī hanūmantī narajīvāṅganāyakī /
mālikā kākatuṇḍī ca meghapuṣpī ca kaṅguṇī // Rcūm_8.15 //
anyā tuvaravallī ca jagatī haṃsapādikā /
kumbhinī vahnimārī ca sūryabhaktā ca vākucī // Rcūm_8.16 //
rasanirjīvakārī ca bhūśuṇḍī kaṭutumbikā /
devadālī viśālā ca kārpāsī brahmarañjakam // Rcūm_8.17 //
kṛṣṇākṣīvaṃ tathā kṛṣṇadhattūro vanapīlukam /
śvetārko yavaciñcā ca kāravellī ca dantikā // Rcūm_8.18 //
gojihvā kākajaṅghā ca śvetaguñjā ca śambarā /
mahākālī sitāṅkolo māyūraśca paṭolikā // Rcūm_8.19 //
vyāghrikādigaṇaḥ so'yaṃ rasabhasmakaraḥ paraḥ /
atroktauṣadhibījeṣu jīryate pāradaḥ pṛthak // Rcūm_8.20 //
{raktasnuhyādigaṇaḥ}
raktasnuhī rudantī ca raktāgniḥ somavallikā /
vṛddhadāru ca śākhoṭī mohinyaṅgāravallikā // Rcūm_8.21 //
barhikā kṣīramārjārī triśūlā kṣīrakukkuṭī /
jīmūtaḥ kākamācī ca nīlikā śaṅkhapuṣpikā // Rcūm_8.22 //
nāgavallīdalākārapatrayuktālpakandinī /
śrīśailotthā ca vajraghnī nāgakarṇīti sā smṛtā // Rcūm_8.23 //
jyotiṣmatī drumajyotistṛṇajyotirathoccaṭā /
udumbarī tridaṇḍī ca nīlajyotistathāparā // Rcūm_8.24 //
hemavallarikā tāmravallarī cukra eva ca /
tridaṇḍī brahmadaṇḍī ca krauñcikā sthalapadminī // Rcūm_8.25 //
varā vartulaparṇā ca nāgakaṇṭhī ca lāṅgalī /
nāgajihvārkapatrī ca kāṣṭhodumbarikā tathā // Rcūm_8.26 //
kāladaṇḍī triparṇī ca raktasnuhyādiko gaṇaḥ /
rasabandhe vadhe śuddhau vihitaḥ śambhunā svayam // Rcūm_8.27 //
dravyaiśca sthāvarair upasparśagandharasānvitaiḥ /
śodhito marditaḥ sūto mriyate badhyate sukham // Rcūm_8.28 //
{kadalyādigaṇaḥ}
kadalī sūryabhaktaśca kaṭukoṣātakī tathā /
drāviṇī kākamācī ca śigrukā kṣīrakañcukī // Rcūm_8.29 //
nīrapippalikā ceti kadalyādigaṇas tvayam /
drāvaṇaḥ sarvalohānāṃ rasādīnāṃ ca niścitam // Rcūm_8.30 //
{kākamācyādigaṇaḥ}
kākamācyarkapatrī ca kāsamardaḥ kṛtāñjaliḥ /
lakṣmaṇā haṃsapādī ca nāginī kṣīranālikā // Rcūm_8.31 //
tāmbūlī vyālikā brāhmī kāravallyarjunī carā /
vārāhakarṇikā meghadhvaniśca sahadevikā // Rcūm_8.32 //
tathā kuruvakaśceti kākamācyādiko gaṇaḥ /
krāmaṇāya vinirdiṣṭā dehe lohe rasasya hi // Rcūm_8.33 //
ekavīrā mahāvīrā prayogo hemadaṇḍikā /
caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane // Rcūm_8.34 //
dehalohakaraṃ sarvaṃ mahārogāpakarṣaṇam /
dhanyaṃ putrapradaṃ vṛṣyaṃ darśanasparśanādibhiḥ // Rcūm_8.35 //
{ekavīrā}
śavapattrā bhavedvallī pāte caikaphalānvitā /
ekavīreti sā proktā rasabandhakarī param // Rcūm_8.36 //
{mahāvīrā}
ekamekaṃ phalaṃ yasyāḥ pare patre prajāyate /
pravālasadṛśīcchāyā mahāvīreti sā matā // Rcūm_8.37 //
{prayogakanda}
trikandastriśikhaścaiva vṛntalagnaphaladvayaḥ /
veṇuparṇasadṛkparṇaiḥ gajavindhyācalodbhavaḥ // Rcūm_8.38 //
tasya madhyamakando hi prayogo nāma rākṣasaḥ /
tena saṃmarditaḥ sūto mriyate badhyate sukham // Rcūm_8.39 //
{hemavallī}
tāmbūlīpattravatpatrā svarṇavarṇapayasvinī /
phalapuṣpādihīnā ca hemavallīti sā matā // Rcūm_8.40 //
sambandhasevitā yena tanmūtrairbaddhapāradaḥ /
saṃvatsaradhṛto vaktre pradhatte khecarāṃ gatim // Rcūm_8.41 //
{vajradaṇḍādivarga}
vajralaśunadaṇḍaśca lohadaṇḍaśca te trayaḥ /
brahmaviṣṇuśivātmāno jagattritayarakṣakāḥ // Rcūm_8.42 //
pathyā śuṇṭhī śilā muṇḍī nirguṇḍī ca viḍaṅgakam /
citrakastrikaṭurhema mākṣikaṃ vimalaṃ tathā // Rcūm_8.43 //
vajradaṇḍādivargo'yaṃ śreṣṭho'tīva rasāyane /
sarvavyādhiharaḥ śreṣṭho jarāmṛtyuvināśanaḥ // Rcūm_8.44 //
{bhūpāṭalyādivargaḥ}
bhūpāṭalī paṭolī ca yogārī siṃhavallikā /
śūkarī hemavallī ca nāgadhārī ca mārkavaḥ // Rcūm_8.45 //
bhūpāṭalyādivargo'yaṃ rasabandhavidhāyakaḥ /
{pañcaratnakagaṇaḥ}
pāṭalendīvarī caiva mantrasiṃhāsanī tathā // Rcūm_8.46 //
niśācarī ca kaṅkālakhecarī pañcaratnakam /
dehalohakaraṃ sūtavadhabandhavidhāyakam /
valīpalitavidhvaṃsi sarvavyādhiharaṃ param // Rcūm_8.47 //


Rcūm, 9
{madhuratraya}
ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /
{mūtravargaḥ}
mūtrāṇi hastikarabhamahiṣīkharavājinām // Rcūm_9.1 //
go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet /
{pañcamṛttikā}
iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā // Rcūm_9.2 //
rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ /
{kṣāratraya}
ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ // Rcūm_9.3 //
{kṣāravargaḥ}
palāśakadalīśigrutilāpāmārgamokṣakāḥ /
mūlakas tintiḍībodhiraktarājagiris tathā // Rcūm_9.4 //
kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ /
kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ // Rcūm_9.5 //
ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /
{amlavargaḥ}
amlavetasajambīranimbukaṃ rājanimbukam // Rcūm_9.6 //
badaraṃ bījapūraṃ ca tintiḍī cukrikā tathā /
caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam // Rcūm_9.7 //
karamardaṃ ca kolāmlamamlavargo'yamucyate /
rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // Rcūm_9.8 //
{lavaṇavargaḥ}
sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam /
sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca // Rcūm_9.9 //
lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ /
drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi // Rcūm_9.10 //
{viṣavargaḥ}
śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam /
pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ // Rcūm_9.11 //
{viṣavarga:: medic. properties}
rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /
ayuktyā sevitaścāyaṃ mārayatyeva niścitam // Rcūm_9.12 //
{upaviṣavargaḥ}
lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā /
nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ // Rcūm_9.13 //
{upaviṣa:: medic. properties}
dīpanaḥ pācano bhedī rase kvāpi ca yujyate /
viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // Rcūm_9.14 //
{tailavargaḥ}
tilātasīkusumbhānāṃ nimbasya karajasya ca /
rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // Rcūm_9.15 //
madhūkasya ca tailaiśca tailavargo rase hitaḥ /
{dugdhavargaḥ}
hastyaśvavanitādhenugardabhīchāgikāvikāḥ // Rcūm_9.16 //
uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ /
dugdhikā snuggaṇaṃ caitattathaivottamakarṇikā // Rcūm_9.17 //
eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /
{pittavargaḥ}
mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ // Rcūm_9.18 //
kṛṣṇāhirohitānāṃ ca mārjārasya ca māyubhiḥ /
proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // Rcūm_9.19 //
{vasāvargaḥ}
bhekakūrmavarāhāhinaramāṃsasamutthayā /
vasayā ca vasāvargo rasakarmaṇi śasyate // Rcūm_9.20 //
{viḍgaṇaḥ}
pārāvatasya cāṣasya kapotasya kalāpinaḥ /
gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ // Rcūm_9.21 //
śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu /
{raktavargaḥ}
kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam // Rcūm_9.22 //
adrī ca bandhujīvaṃ ca tathā karpūragandhinī /
mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // Rcūm_9.23 //
{pītavargaḥ}
kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
pītavargo'yamuddiṣṭo rasarājasya karmaṇi // Rcūm_9.24 //
{śvetavargaḥ}
tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā /
sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ // Rcūm_9.25 //
{kṛṣṇavargaḥ}
kadalī krūravallī ca triphalā nīlikā nalaḥ /
paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // Rcūm_9.26 //
raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // Rcūm_9.27 //
{śodhanīyagaṇaḥ}
kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ /
sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /
kāpālikāgaṇadhvaṃsī rasavādibhirucyate // Rcūm_9.28 //
{mṛdukaravargaḥ}
mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk /
śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // Rcūm_9.29 //
{drāvakavargaḥ}
guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /
durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // Rcūm_9.30 //
kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /
māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // Rcūm_9.31 //


Rcūm, 10
{mahārasāḥ}
mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /
tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // Rcūm_10.1 //
{abhraka:: medic. properties}
gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /
balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // Rcūm_10.2 //
rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ /
bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // Rcūm_10.3 //
{abhrakabhedāḥ}
pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /
śvetādivarṇabhedena pratyekaṃ taccaturvidham // Rcūm_10.4 //
{abhra:: pināka}
pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // Rcūm_10.5 //
{abhra:: nāga}
nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /
tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ // Rcūm_10.6 //
{abhra:: maṇḍūka}
utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /
tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā // Rcūm_10.7 //
{abhra:: vajra}
vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
dehalohakaraṃ tattu sarvarogaharaṃ param // Rcūm_10.8 //
{abhra:: subtypes:: colour}
śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi // Rcūm_10.9 //
caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /
tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // Rcūm_10.10 //
{abhra:: phys. properties}
snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /
sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam // Rcūm_10.11 //
{abhra:: bad types}
sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /
grāsitaścenna yojyo'sau lohe caiva rasāyane // Rcūm_10.12 //
niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /
sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // Rcūm_10.13 //
yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /
tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // Rcūm_10.14 //
sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam // Rcūm_10.15 //
{abhra:: śodhana}
prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /
nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // Rcūm_10.16 //
triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /
{abhra:: māraṇa}
tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ // Rcūm_10.17 //
cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /
puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // Rcūm_10.18 //
abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu // Rcūm_10.19 //
evaṃ vāsārasenāpi taṇḍulīyarasena ca /
prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ // Rcūm_10.20 //
evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /
{abhra:: māraṇa}
pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // Rcūm_10.21 //
rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /
paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam // Rcūm_10.22 //
bharjayetsaptavārāṇi cullīsaṃsthitakharpare /
agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet // Rcūm_10.23 //
tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret /
tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ // Rcūm_10.24 //
puṭedviṃśativārāṇi vārāhena puṭena hi /
punarviṃśativārāṇi triphalotthakaṣāyataḥ // Rcūm_10.25 //
triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ /
bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā // Rcūm_10.26 //
sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /
evaṃ cecchatavārāṇi puṭapākena sādhitam // Rcūm_10.27 //
guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam /
kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /
tattadrogaharair yogaiḥ sarvaroganikṛntanam // Rcūm_10.28 //
{abhra:: māraṇa}
dhānyābhraṃ kāsamardasya rasena parimarditam /
puṭettacchatavārāṇi mriyate nātra saṃśayaḥ // Rcūm_10.29 //
{abhra:: māraṇa}
tadvanmustārasenāpi taṇḍulīyarasena ca /
śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // Rcūm_10.30 //
puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ // Rcūm_10.31 //
{abhra:: māraṇa}
vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /
vāsāmatsyākṣikībhyāṃ vā matsyākṣyā sakaṭhillayā // Rcūm_10.32 //
payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /
bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // Rcūm_10.33 //
{abhrakabhasman (6)}
saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /
niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram // Rcūm_10.34 //
evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /
bhavantyatīva tīvrāṇi rasādapyadhikāni ca // Rcūm_10.35 //
{abhra:: bhasman:: phys. properties}
raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ /
vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ // Rcūm_10.36 //
{abhra:: sattva:: pātana}
kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ /
matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak // Rcūm_10.37 //
piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /
khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam // Rcūm_10.38 //
pratyekamabhrakāṃśena dattvā caiva vimardayet /
mardane mardane samyak śoṣayedraviraśmibhiḥ // Rcūm_10.39 //
pañcājaṃ pañcagavyaṃ ca pañcamāhiṣameva ca /
kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // Rcūm_10.40 //
{pañcāṅga}
payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /
adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // Rcūm_10.41 //
{abhra:: sattva:: pātana:: separating kiṭṭa and sattva}
koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /
tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // Rcūm_10.42 //
golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /
bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // Rcūm_10.43 //
evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet /
{abhrakasattvaśodhanam}
atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // Rcūm_10.44 //
śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca /
samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // Rcūm_10.45 //
iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
{abhrakasattvamṛdukaraṇam}
madhutailavasājyeṣu drāvitaṃ parivāpitam // Rcūm_10.46 //
mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /
{abhra:: sattva:: formulation}
sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike // Rcūm_10.47 //
nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā /
sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike // Rcūm_10.48 //
tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret /
goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // Rcūm_10.49 //
dhātrīphalarasais tadvaddhātrīpatrarasena vā /
bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam // Rcūm_10.50 //
tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /
prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ // Rcūm_10.51 //
evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /
yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane // Rcūm_10.52 //
vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // Rcūm_10.53 //
{abhrakadrutiḥ}
drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam /
vinā śambhoḥ prasādena na sidhyanti kathañcana // Rcūm_10.54 //
{rājāvartaḥ:: parīkṣā}
rājāvartto'lparakto 'runīlimāmiśritaprabhaḥ /
guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // Rcūm_10.55 //
{rājāvarta:: medic. properties}
pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /
dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ // Rcūm_10.56 //
{rājāvarta:: śodhanam}
nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // Rcūm_10.57 //
{rājāvarta:: māraṇa}
bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /
puṭanātsaptarātreṇa rājāvartto mṛto bhavet // Rcūm_10.58 //
{dhātu (gen.):: śodhana}
sūryāvarttakavajrakandakadalīkoṣātakīśigrukāḥ /
vandhyā nīrakaṇā ghanā nṛpaśamī dhvāṃkṣī kumārī varā /
āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /
svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // Rcūm_10.59 //
ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /
{rājāvarta (?):: sattvapātanam}
kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /
etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // Rcūm_10.60 //
{vaikrānta:: phys. properties}
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // Rcūm_10.61 //
{vaikrānta:: subtypes:: colour}
śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // Rcūm_10.62 //
{vaikrānta:: medic. properties}
āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // Rcūm_10.63 //
rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā // Rcūm_10.64 //
{vaikrānta:: śodhana}
kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
{vaikrānta:: māraṇa}
mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ // Rcūm_10.65 //
{vaikrānta:: sattvapātana}
sattvapātanayogena marditaśca vaṭīkṛtaḥ /
mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet // Rcūm_10.66 //
{vaikrānta:: formulation}
bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // Rcūm_10.67 //
{vaikrānta:: formulation}
sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam /
mṛtābhrasattvamubhayostulitaṃ parimarditam // Rcūm_10.68 //
kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /
rasāyanavidhānena jīveccandrārkatārakam // Rcūm_10.69 //
tattadrogānupānena yavamātraṃ niṣevitam /
nihanti sakalānrogāndustarānanyabheṣajaiḥ // Rcūm_10.70 //
trisaptadivasair nḥṇāṃ gaṅgāmbha iva pātakam /
{sasyaka:: myth. origin}
pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā // Rcūm_10.71 //
viṣeṇāmṛtayuktena girau ca marutāhvaye /
tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu // Rcūm_10.72 //
{sasya:: parīkṣā:: good quality}
mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /
viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /
hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // Rcūm_10.73 //
{sasyaka:: medic. properties}
niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /
rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // Rcūm_10.74 //
{sasyaka/tuttha:: śodhana}
dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam // Rcūm_10.75 //
{sasyaka:: māraṇa}
lakucadravagandhāśmaṭaṅkaṇena samanvitam /
nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // Rcūm_10.76 //
{sasyaka:: sattvapātana}
nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam // Rcūm_10.77 //
{sasyaka:: sattvapātana}
śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /
nalikādhmānayogena sattvaṃ muñcati niścitam // Rcūm_10.78 //
{sasyaka:: sattva:: ring}
sattvametatsamādāya varabhūnāgasattvayuk /
tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // Rcūm_10.79 //
carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ dṛggataṃ jayet /
rāmavat somasenānī mudriketi tathākṣaram // Rcūm_10.80 //
mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /
himālayottare pārśve aśvakarṇo mahādrumaḥ // Rcūm_10.81 //
tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /
mantreṇānena mudrāmbho nipītaṃ saptamantritam // Rcūm_10.82 //
sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /
anayā mudrayā taptaṃ tailamagnau suniścitam // Rcūm_10.83 //
lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam /
sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // Rcūm_10.84 //
{vimala:: subtypes}
vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // Rcūm_10.85 //
{vimala:: phys. properties}
vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /
{vimala:: medic. properties}
marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // Rcūm_10.86 //
{vimala:: subtypes:: use}
pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // Rcūm_10.87 //
{vimala:: śodhana}
āṭarūṣajalasvinno vimalo vimalo bhavet /
{vimala:: māraṇa}
gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ // Rcūm_10.88 //
{vimala:: sattva:: pātana}
saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā /
piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // Rcūm_10.89 //
ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /
sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ // Rcūm_10.90 //
{vimala:: sattva:: medic. use}
etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /
vilīne gandhake kṣiptvā jārayet triguṇālakam // Rcūm_10.91 //
śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu /
tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam // Rcūm_10.92 //
sarvamekatra saṃcūrṇya paṭena parigālya ca /
nikṣipya kūpikāmadhye paripūrya prayatnataḥ // Rcūm_10.93 //
līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /
mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // Rcūm_10.94 //
{śilājatu:: subtypes}
śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /
karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // Rcūm_10.95 //
sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
{śilājatu:: origin from heated rocks}
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // Rcūm_10.96 //
svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /
{śilājatu:: from gold}
svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // Rcūm_10.97 //
sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /
{śilājatu:: from silver}
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // Rcūm_10.98 //
śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /
{śilājatu:: from copper}
tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // Rcūm_10.99 //
śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /
{śilājatu:: testing for purity}
vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /
salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu // Rcūm_10.100 //
{śilājatu:: medic. properties}
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /
gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // Rcūm_10.101 //
{śilājatu:: possesses properties of other substances}
rasoparasasūtendraratnaloheṣu ye guṇāḥ /
vasanti te śilādhātau jarāmṛtyujigīṣayā // Rcūm_10.102 //
{śilājatu:: śodhana}
kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ /
sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // Rcūm_10.103 //
{śilājatu:: māraṇa}
śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ // Rcūm_10.104 //
{śilājatu:: mṛta:: medic. use}
bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /
pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // Rcūm_10.105 //
seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ /
valīpalitanirmukto jīvedvarṣaśataṃ sukhī // Rcūm_10.106 //
{śilājatu:: sattva:: pātana}
piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam /
liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // Rcūm_10.107 //
sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham /
{karpūraśilājatu:: phys. properties}
pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu // Rcūm_10.108 //
{karpūraśilājatu:: medic. properties}
mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam /
{karpūraśilājatu:: śodhana}
elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat // Rcūm_10.109 //
naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /
{rasaka:: subtypes}
rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // Rcūm_10.110 //
sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ /
sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // Rcūm_10.111 //
{rasaka:: medic. properties}
rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /
netrarogakṣayaghnaśca lohapāradarañjanaḥ // Rcūm_10.112 //
{rasaka:: high quality}
nāgārjunena nirdiṣṭau rasaśca rasakāvubhau /
śreṣṭhau siddharasau syātāṃ dehalohakarau parau // Rcūm_10.113 //
rasaśca rasakaścobhau yenāgnisahanau kṛtau /
dehalohamayī siddhirdāsī tasya na saṃśayaḥ // Rcūm_10.114 //
{rasaka:: śodhana}
kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /
bījapūrarasasyāntarnirmalatvaṃ samaśnute // Rcūm_10.115 //
{rasaka:: śodhana}
nṛmūtre meṣamūtre vā takre vā kāñjike tathā /
pratāpya majjitaṃ samyak kharparaṃ pariśudhyati // Rcūm_10.116 //
{rasaka:: rañjana with ~}
naramūtre sthito māsaṃ rasako rañjayed dhruvam /
śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā // Rcūm_10.117 //
{rasakasattvapātana (1)}
haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ /
sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // Rcūm_10.118 //
liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /
mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // Rcūm_10.119 //
kharpare'pahṛte jvālā bhavennīlā sitā yadi /
tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm // Rcūm_10.120 //
śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /
vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // Rcūm_10.121 //
evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /
{rasakasattvapātana (2)}
yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // Rcūm_10.122 //
sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /
mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // Rcūm_10.123 //
patitaṃ sthālikānīre sattvamādāya yojayet /
{rasaka:: sattva:: māraṇam}
tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // Rcūm_10.124 //
bharjayellohadaṇḍena bhasmībhavati niścitam /
{rasaka:: sattva:: mṛta:: medic. use}
tadbhasma mṛtakāntena samena saha yojitam // Rcūm_10.125 //
aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /
kāntapātrasthitaṃ rātrau tilajaprativāpakam // Rcūm_10.126 //
niṣevitaṃ nihantyāśu madhumehamapi dhruvam /
paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca // Rcūm_10.127 //
raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam /
yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /
rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // Rcūm_10.128 //
{mākṣika}
mākṣiko dvividho hemamākṣikastāramākṣikaḥ /
{svarṇamākṣika:: origin}
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // Rcūm_10.129 //
{tāramākṣika:: origin}
tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /
pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // Rcūm_10.130 //
{mākṣika:: medic. properties}
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // Rcūm_10.131 //
{mākṣika:: śodhanam}
eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /
{mākṣika:: śodhana}
siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam // Rcūm_10.132 //
{mākṣika:: śodhana}
taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /
{mākṣika:: māraṇa}
mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // Rcūm_10.133 //
pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu /
{mākṣika:: māraṇa}
eraṇḍatailagavyājyairmātuluṅgarasena ca // Rcūm_10.134 //
kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /
evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi // Rcūm_10.135 //
{mākṣika:: sattvapātana}
triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /
dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam // Rcūm_10.136 //
{mākṣika:: sattva:: śodhana}
saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam // Rcūm_10.137 //
guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /
tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // Rcūm_10.138 //
{mākṣikarasāyana (1)}
mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /
saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // Rcūm_10.139 //
vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam // Rcūm_10.140 //
saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /
duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi // Rcūm_10.141 //
{mākṣikarasāyana (2)}
mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /
tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // Rcūm_10.142 //
sarvamekatra saṃmelya samagandhena yojayet /
nimbudraveṇa saṃmardya prapuṭeddaśavārakam // Rcūm_10.143 //
vanotpalaśatenaiva bhāvayet paricūrṇya tat /
vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim // Rcūm_10.144 //
bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /
kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // Rcūm_10.145 //
mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam /
nānārūpān jvarān ugrān āmadoṣaṃ visūcikām // Rcūm_10.146 //
vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /
tattadaucityayogena prayuktairanupānakaiḥ /
mahāraseṣu sarveṣu tāpyameva varaṃ matam // Rcūm_10.147 //


Rcūm, 11
{uparasāḥ}
gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /
uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // Rcūm_11.1 //
{sulfur:: subtypes}
caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
{sulfur:: white}
śveto'tra khaṭikā prokto lepane lohamāraṇe // Rcūm_11.2 //
{sulfur:: yellow}
tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /
śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // Rcūm_11.3 //
{sulfur:: red}
raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
{sulfur:: black}
durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // Rcūm_11.4 //
{sulfur:: medic. properties}
gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /
āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // Rcūm_11.5 //
{sulfur:: myth. origin}
balinā sevitaḥ pūrvaṃ prabhūtabalahetave /
vāsukiṃ karṣatastasya tanmukhajvālayā drutā // Rcūm_11.6 //
vasā gandhakagandhāḍhyā sarvato niḥsṛtā tanoḥ /
gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // Rcūm_11.7 //
tasmād balivasetyukto gandhako'timanoharaḥ /
{sulfur:: śodhana}
payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ // Rcūm_11.8 //
gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /
evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // Rcūm_11.9 //
ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /
iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // Rcūm_11.10 //
apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā /
{sulfur:: śodhana}
gandhako drāvito bhṛṅgarase kṣipto viśudhyati // Rcūm_11.11 //
tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /
{gandhakaśodhanam (3)}
sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // Rcūm_11.12 //
gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /
chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // Rcūm_11.13 //
jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /
dugdhe nipatito gandho galitvā pariśudhyati // Rcūm_11.14 //
itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // Rcūm_11.15 //
{sulfur:: druti}
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /
aratnimātre vastre tadviprakīrya viveṣṭya tat // Rcūm_11.16 //
sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // Rcūm_11.17 //
druto vinipatedgandho binduśaḥ kācabhājane /
tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // Rcūm_11.18 //
vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet /
aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // Rcūm_11.19 //
karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /
kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām // Rcūm_11.20 //
āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /
{sulfur:: śuddha:: medic. use}
ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam // Rcūm_11.21 //
ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ // Rcūm_11.22 //
kṣārāmlatailasauvīravidāhidvidalaṃ tathā /
śuddhagandhakasevāyāṃ tyajedrogahitena hi // Rcūm_11.23 //
{sulfur:: medic. use (kuṣṭha)}
gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /
ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā // Rcūm_11.24 //
tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /
dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān // Rcūm_11.25 //
śrīmatā somadevena samyagatra prakīrtitaḥ /
{sulfur:: medic. use (skin diseases)}
dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // Rcūm_11.26 //
athāpāmārgatoyena satailamaricena ca /
vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param // Rcūm_11.27 //
takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu /
bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // Rcūm_11.28 //
mahiṣīchagaṇairliptvā snāyācchītena vāriṇā /
tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā // Rcūm_11.29 //
amunā kramayogena vinaśyatyativegataḥ /
durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam // Rcūm_11.30 //
gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam /
granthavistarabhītena somadevamahībhujā // Rcūm_11.31 //
{haritālam:: subtypes}
haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /
{pattratālaka:: phys. properties}
svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram // Rcūm_11.32 //
tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /
{piṇḍatālaka:: phys. properties}
niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru /
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // Rcūm_11.33 //
{haritāla:: medic. properties}
śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /
snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate // Rcūm_11.34 //
{haritāla:: śodhanam}
svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /
toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // Rcūm_11.35 //
{haritāla:: sattva:: pātana}
kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam /
sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // Rcūm_11.36 //
samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam /
ekapraharamātraṃ hi randhramācchādya gomayaiḥ // Rcūm_11.37 //
yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /
śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // Rcūm_11.38 //
sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
granthavistārabhītyā te likhitā na mayā khalu // Rcūm_11.39 //
sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam /
rasoparasaloheṣu tadevātra nigadyate // Rcūm_11.40 //
{pattratāla:: sattva:: pātana}
pattrālakaṃ raverdugdhairdinamekaṃ vimardayet /
kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // Rcūm_11.41 //
anāvṛte pradeśe ca saptayāmāvadhi dhruvam /
svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet // Rcūm_11.42 //
{haritāla:: sattva:: pātana}
chāgalasyātha bālasya malena ca samanvitam /
tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ // Rcūm_11.43 //
yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet /
tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // Rcūm_11.44 //
tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /
praveśya jvālayedagniṃ dvādaśapraharāvadhim // Rcūm_11.45 //
kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /
{haritāla:: sattva:: pātana}
palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // Rcūm_11.46 //
balinālipya yatnena trivāraṃ pariśoṣayet /
drāvite tripale tāmre kṣipettālakapoṭṭalīm // Rcūm_11.47 //
bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // Rcūm_11.48 //
{tuvarī:: origin}
saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā /
vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī // Rcūm_11.49 //
{tuvarī:: subtypes}
phaṭikā phullikā ceti dvividhā parikīrtitā /
{phaṭikā:: phys., medic. properties}
īṣatpītā gurusnigdhā pītikā viṣanāśinī // Rcūm_11.50 //
vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /
{phullikā:: phys., medic. properties}
nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /
sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // Rcūm_11.51 //
{tuvarī:: medic. properties}
kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /
śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // Rcūm_11.52 //
{tuvarīśodhana}
tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /
{tuvarī:: sattva:: pātana}
kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // Rcūm_11.53 //
{manaḥśilā:: subtypes}
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā /
khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate // Rcūm_11.54 //
{śyāmāṅgī:: phys. properties}
śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
{kaṇavīrikā:: phys. properties}
tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā // Rcūm_11.55 //
{khaṇḍa:: phys. properties}
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /
uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // Rcūm_11.56 //
{manaḥśilā:: medic. properties}
manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // Rcūm_11.57 //
{manaḥśilā:: śodhana}
agastyapatratoyena bhāvitā saptavārakam /
śṛṅgaverarasairvāpi viśudhyati manaḥśilā // Rcūm_11.58 //
{manaḥśilā:: sattva:: pātana}
aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /
koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // Rcūm_11.59 //
{manaḥśilā:: sattva:: pātana}
bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /
kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet // Rcūm_11.60 //
śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /
ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // Rcūm_11.61 //
{añjana:: subtypes}
sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /
sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca /
nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // Rcūm_11.62 //
{sauvīra:: phys. properties}
sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // Rcūm_11.63 //
{rasāñjana:: phys., medic. properties}
rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /
śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // Rcūm_11.64 //
{srotoñjana:: medic. properties}
sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /
netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // Rcūm_11.65 //
{puṣpāñjana:: medic. properties}
puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
atidurdharahidhmāghnaṃ viṣajvaragadāpaham // Rcūm_11.66 //
{nīlāñjana:: medic. properties}
nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /
rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam // Rcūm_11.67 //
{añjana:: śodhana}
añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /
{añjana:: sattva:: pātana}
manohvāsattvavat sattvamañjanānāṃ samāharet // Rcūm_11.68 //
{kaṅkuṣṭha:: place of discovery}
himavatpādaśikhare kaṅkuṣṭhamupajāyate /
{kaṅkuṣṭha:: subtypes}
tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam // Rcūm_11.69 //
{nalikā:: phys. properties}
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
{reṇuka:: phys. properties}
śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // Rcūm_11.70 //
{kaṅkuṣṭha:: origin from feces}
kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ /
varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate // Rcūm_11.71 //
katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /
vadanti śvetapītābhaṃ tadatīva virecanam // Rcūm_11.72 //
{kaṅkuṣṭha:: medic. properties}
rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /
kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam // Rcūm_11.73 //
vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /
{kaṅkuṣṭha:: śodhana}
kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // Rcūm_11.74 //
{kaṅkuṣṭha:: sattva:: pātana}
sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /
{kaṅkuṣṭha:: medic. use}
bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // Rcūm_11.75 //
nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ /
bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet // Rcūm_11.76 //
barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam /
kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // Rcūm_11.77 //
{kāsīsa:: subtypes}
kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /
{vālukākāsīsa:: medic. properties}
kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /
vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // Rcūm_11.78 //
{puṣpakāsīsa:: medic. properties}
puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // Rcūm_11.79 //
{kāsīsa:: śodhana}
sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /
{kāsīsa:: sattva:: pātanam}
tuvarīsattvavat sattvametasyāpi samāharet // Rcūm_11.80 //
{kāsīsasevanam}
balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /
ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam // Rcūm_11.81 //
viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /
sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // Rcūm_11.82 //
gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ /
rasāyanavidhānena sevitaṃ vatsarāvadhi // Rcūm_11.83 //
āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam // Rcūm_11.84 //
{gairika:: subtypes}
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /
{pāṣāṇagairika:: phys. properties}
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // Rcūm_11.85 //
{pāṣāṇagairika:: medic. properties}
svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // Rcūm_11.86 //
{svarṇagairika:: medic. properties}
hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /
pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // Rcūm_11.87 //
{gairika:: śodhana}
gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /
{gairika:: sattva:: pātana}
gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // Rcūm_11.88 //
kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /
upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // Rcūm_11.89 //
{sādhāraṇarasāḥ}
kampillaścāparo gaurīpāṣāṇo navasārakaḥ /
kapardo vahnijāraśca girisindūrahiṅgulau // Rcūm_11.90 //
boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ /
rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ // Rcūm_11.91 //
{kampilla:: phys. properties, place of discovery}
iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ /
saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ // Rcūm_11.92 //
{kampilla:: medic. properties}
pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /
mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī // Rcūm_11.93 //
{gaurīpāṣāṇa:: phys. properties}
gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /
{gaurīpāṣāṇa:: medic. properties}
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // Rcūm_11.94 //
{navasāra:: production}
karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /
kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ // Rcūm_11.95 //
iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /
taduktaṃ navasārākhyaṃ cūlikālavaṇaṃ ca tat // Rcūm_11.96 //
{navasāra:: medic. properties}
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam // Rcūm_11.97 //
{money cowrie:: phys. properties}
pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /
rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā // Rcūm_11.98 //
{money cowrie:: parīkṣā}
sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā /
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā // Rcūm_11.99 //
{money cowrie:: medic. properties}
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // Rcūm_11.100 //
rasendrajāraṇe proktā biḍadravyeṣu śasyate /
{cowries (gen.):: medic. properties}
tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ // Rcūm_11.101 //
hatvā hatvā guṇān bhūyo vikārān kurvate na hi /
{money cowrie:: śodhana}
varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ // Rcūm_11.102 //
{agnijāra:: origin}
samudreṇāgninakrasya jarāyur bahirujjhitaḥ /
saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // Rcūm_11.103 //
{agnijāra:: śodhana}
tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /
{agnijāra:: medic. properties}
agnijāras tridoṣaghno dhanurvātādivātanut /
vardhano rasavīryasya dīpano jāraṇastathā // Rcūm_11.104 //
{girisindūra:: origin}
mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /
śuṣkaḥ śoṇaḥ sa nirdiṣṭo rasasindūrasaṃjñayā // Rcūm_11.105 //
{girisindūra:: medic. properties}
tridoṣaśamanaṃ bhedi rasabandhanamagrimam /
dehalohakaraṃ netryaṃ girisindūramīritam // Rcūm_11.106 //
{hiṅgula:: subtypes}
hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /
{śukatuṇḍa:: properties}
prathamo'lpaguṇastatra carmāraḥ sa nigadyate // Rcūm_11.107 //
{haṃsapāka:: phys. properties}
śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /
{darada:: medic. properties}
hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ // Rcūm_11.108 //
sarvarogaharo vṛṣyo jāraṇāyātiśasyate /
{hiṅgulākṛṣṭa}
etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // Rcūm_11.109 //
{darada:: śodhana}
saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
śoṣito bhāvayitvā ca nirdoṣo jāyate khalu // Rcūm_11.110 //
{boddāraśṛṅga:: place of discovery}
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // Rcūm_11.111 //
{udāraśṛṅga:: medic. properties}
sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham /
rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // Rcūm_11.112 //
{sādhāraṇarasa:: śodhana}
sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā /
trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ // Rcūm_11.113 //
{sādhāraṇarasa:: sattva:: śodhana}
yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
dhmātāni śuddhivargeṇa milanti ca parasparam // Rcūm_11.114 //


Rcūm, 12
{jewels}
māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /
gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām // Rcūm_12.1 //
grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // Rcūm_12.2 //
rase rasāyane dāne dhāraṇe ca devatārcane /
sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // Rcūm_12.3 //
{ruby:: subtypes}
māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
{ruby:: parīkṣā:: good quality}
śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // Rcūm_12.4 //
vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate /
{nīlagandhi:: parīkṣā}
nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /
pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // Rcūm_12.5 //
{ruby:: parīkṣā:: bad quality}
randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam /
cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā // Rcūm_12.6 //
{ruby:: medic. properties}
māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /
bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // Rcūm_12.7 //
{mauktika:: parīkṣā:: good quality}
hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // Rcūm_12.8 //
{mauktika:: parīkṣā:: bad quality}
rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /
ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // Rcūm_12.9 //
{pearl:: medic. properties}
kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // Rcūm_12.10 //
{coral:: parīkṣā:: good quality}
pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam /
snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // Rcūm_12.11 //
{coral:: parīkṣā:: bad quality}
pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam /
nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // Rcūm_12.12 //
{coral:: medic. properties}
kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /
viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // Rcūm_12.13 //
{emerald:: parīkṣā:: good quality}
haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // Rcūm_12.14 //
{emerald:: parīkṣā:: bad quality}
kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam /
cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate // Rcūm_12.15 //
{emerald:: medic. properties}
jvarachardiviṣaśvāsasannipātāgnimāndyanut /
durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam // Rcūm_12.16 //
{puṣparāga:: parīkṣā:: good quality}
puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /
karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // Rcūm_12.17 //
{puṣparāga:: parīkṣā:: bad quality}
niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet // Rcūm_12.18 //
{puṣparāga:: medic. properties}
puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /
dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam // Rcūm_12.19 //
{vajra:: subtypes:: gender}
vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // Rcūm_12.20 //
{vajra:: puṃvajra}
aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram /
ambudendradhanurvāri naraṃ puṃvajramucyate // Rcūm_12.21 //
{strīvajra}
tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /
{napuṃsaka}
varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // Rcūm_12.22 //
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit // Rcūm_12.23 //
{vajra:: subtypes:: colour}
śvetādivarṇabhedena tadekaikaṃ caturvidham /
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // Rcūm_12.24 //
uttamottamavarṇaṃ hi nīcavarṇe phalapradam /
nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // Rcūm_12.25 //
{vajra:: medic. properties}
āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // Rcūm_12.26 //
{jewels:: pañcadoṣa}
grāsastrāsaśca binduśca rekhā ca jalagarbhatā /
sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ // Rcūm_12.27 //
kṣetratoyabhavā doṣā ratneṣu na laganti ca /
bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā // Rcūm_12.28 //
{vajra:: śodhana}
kulatthakvāthake svinnaṃ kodravakvathitena vā /
ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // Rcūm_12.29 //
{vajra:: māraṇa}
vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /
sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca // Rcūm_12.30 //
puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet // Rcūm_12.31 //
anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /
{vajra:: māraṇa:: vāritara}
kulatthakvāthasaṃyuktalakucadravapiṣṭayā // Rcūm_12.32 //
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca /
aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ // Rcūm_12.33 //
śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /
niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // Rcūm_12.34 //
satyavāk somasenānīr etadvajrasya māraṇam /
dṛṣṭapratyayasaṃyuktamuktavān rasakautukī // Rcūm_12.35 //
{vajra:: māraṇa}
viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /
kāsamardarasāpūrṇalohapātre niveśitam // Rcūm_12.36 //
saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /
brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ // Rcūm_12.37 //
{vajra:: māraṇa}
nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /
vajraṃ bhasmatvamāyāti karmavajjñānavahninā // Rcūm_12.38 //
{vajra:: māraṇa}
madanasya phalodbhūtarasena kṣoṇināgakaiḥ /
kṛtakalkena saṃlipya puṭed viṃśativārakam // Rcūm_12.39 //
tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam // Rcūm_12.40 //
kharabhūnāgasattvena viṃśenāvartayed dhruvam /
tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu // Rcūm_12.41 //
triguṇena rasenaiva vimardya guṭikīkṛtam /
mukhe dhṛtaṃ karotyāśu caladantavibandhanam // Rcūm_12.42 //
{vajra:: mṛta:: medic. use}
triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // Rcūm_12.43 //
{sapphire:: subtpyes}
jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram /
{jalanīla:: parīkṣā}
śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /
{indranīla:: parīkṣā}
kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // Rcūm_12.44 //
{sapphire:: parīkṣā:: good quality}
ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /
mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // Rcūm_12.45 //
{jalanīla:: parīkṣā}
komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca /
cipiṭābhaṃ sarūkṣaṃ ca jalanīlaṃ ca saptadhā // Rcūm_12.46 //
{sapphire:: medic. properties}
kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // Rcūm_12.47 //
{gomeda:: nirukti}
gomedaḥsamarāgatvād gomedaṃ ratnamucyate /
{gomeda:: parīkṣā:: good quality}
susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā // Rcūm_12.48 //
{gomeda:: parīkṣā:: bad quality}
vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam /
niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // Rcūm_12.49 //
{gomeda:: medic. properties}
gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /
dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam // Rcūm_12.50 //
{vaiḍūrya:: parīkṣā:: good quality}
vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam // Rcūm_12.51 //
{vaiḍūrya:: parīkṣā:: bad quality}
śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /
raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate // Rcūm_12.52 //
{vaiḍūrya:: medic. properties}
vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
pittapradhānarogaghnaṃ dīpanaṃ malamocanam // Rcūm_12.53 //
{jewels:: śodhana}
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā // Rcūm_12.54 //
puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /
taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /
rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ // Rcūm_12.55 //
{jewels:: māraṇa}
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // Rcūm_12.56 //
{jewels:: druti}
rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /
māṃsadrāvyamlavetaśca cūlikālavaṇaṃ tathā // Rcūm_12.57 //
sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā /
dravantī ca rudantī ca payasyā citramūlakam // Rcūm_12.58 //
dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /
golaṃ vidhāya tanmadhye prakṣipettadanantaram // Rcūm_12.59 //
guṇavantyeva ratnāni jātimanti śubhāni ca /
bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // Rcūm_12.60 //
punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /
sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // Rcūm_12.61 //
ahorātratrayaṃ yāvatsvedayettīvravahninā /
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // Rcūm_12.62 //
ratnatulyaprabhā laghvī dehalohakarī śubhā /
durmelā rasarājena naikatvaṃ yāti tena sā // Rcūm_12.63 //
rāmaṭhādikavargeṇa pramilati na saṃśayaḥ /
suprasanne mahādeve drutiḥ kasya na sidhyati // Rcūm_12.64 //
durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam /
durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // Rcūm_12.65 //
sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
duḥchāyāṃcaladhūlisaṅgatibhavālakṣmīharaṃ sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam // Rcūm_12.66 //
ratnānām guṇagrāmaṃ samagraṃ cāgraṇīḥ satām /
suratnamabravīt somo neti yadguṇitaṃ guṇī // Rcūm_12.67 //
varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam /
rase rasāyane dāne dhāraṇe cānyathānyathā // Rcūm_12.68 //


Rcūm, 13
{māṇikyarasāyana}
sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /
kanakābhrakatāmrāṇāṃ kāntasya bhasitaṃ pṛthak // Rcūm_13.1 //
triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ /
puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ // Rcūm_13.2 //
evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca /
tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām // Rcūm_13.3 //
tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram /
lohapātre paridrāvya bādareṇālpavahninā // Rcūm_13.4 //
māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet /
athārdrakarasaistāṃ tu mardayitvātha kajjalīm // Rcūm_13.5 //
samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake /
vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam // Rcūm_13.6 //
vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā /
nihanti sakalān rogān jarāpalitasaṃyutān // Rcūm_13.7 //
jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /
kṣayādijān gadān sarvāṃstattadrogānupānataḥ // Rcūm_13.8 //
{mauktikarasāyanam}
jayantīrasaniṣpiṣṭaṃ śukapicchena māritam /
mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam // Rcūm_13.9 //
triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam /
dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam // Rcūm_13.10 //
puṭed viṃśativārāṇi vidrāvya paṭagālitam /
sarvatulyena balinā rasena kṛtakajjalīm // Rcūm_13.11 //
vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet /
vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam // Rcūm_13.12 //
saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet /
pippalīmadhunā sārdhaṃ sevitaṃ vallamātrayā // Rcūm_13.13 //
rasāyanavidhānena kurute vatsareṇa hi /
valīpalitanirmuktaṃ vārdhakyena vivarjitam // Rcūm_13.14 //
śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam /
mattadantibalopetaṃ vivāde vijayānvitam // Rcūm_13.15 //
līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā /
kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam // Rcūm_13.16 //
tattadrogānupānaiśca nihanti sakalāmayān /
vandhyāputrapradaṃ hyetat sūtikāmayanāśanam // Rcūm_13.17 //
bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam /
nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ // Rcūm_13.18 //
haiyaṅgavīnasaṃyuktaṃ tavarājena saṃyutam /
garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam // Rcūm_13.19 //
{pravālarasayana}
catuṣpalaṃ pravālasya bhasmano mṛtatārakam /
tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam // Rcūm_13.20 //
triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam /
vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam // Rcūm_13.21 //
vimardya luṅgatoyena yāvaddinacatuṣṭayam /
sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ // Rcūm_13.22 //
vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā /
pravālādīni bhasmāni vinikṣipya vimiśrya ca // Rcūm_13.23 //
nirvāpya goghṛte samyag dvādaśābdapurātane /
śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ // Rcūm_13.24 //
vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /
vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ // Rcūm_13.25 //
kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale /
kumbhakāmalikārogam udāvartaṃ mahodaram // Rcūm_13.26 //
pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam /
gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ // Rcūm_13.27 //
smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān /
vyoṣājyacitratoyaiśca hyanupānamaśeṣataḥ // Rcūm_13.28 //
bhūyo bhūyo visūcyartir dehino yasya jāyate /
raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /
āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi // Rcūm_13.29 //
{tārkṣyarasāyana}
tārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam /
mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak // Rcūm_13.30 //
lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet /
puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ // Rcūm_13.31 //
amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ /
saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet // Rcūm_13.32 //
evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /
citrakārdrakarasopetaṃ pītaṃ rājikayā mitam // Rcūm_13.33 //
tridoṣajān gadānsarvān kaphavātodbhavānapi /
asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ /
karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt // Rcūm_13.34 //
{puṣparāgarasāyana}
puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham /
tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam // Rcūm_13.35 //
tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam /
vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam // Rcūm_13.36 //
tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha /
tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu // Rcūm_13.37 //
nīlāñjanālatāpyānāṃ pṛthak tāni puṭāni ca /
iti siddhamidaṃ proktaṃ puṣparāgarasāyanam // Rcūm_13.38 //
kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /
gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam // Rcūm_13.39 //
rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /
dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam /
bahunātra kimuktena sarvarogavināśanam // Rcūm_13.40 //
{vajrarasāyana}
ekakarṣaṃ mṛtaṃ vajraṃ tāvadbhūnāgasattvakam /
tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam // Rcūm_13.41 //
tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam /
aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ // Rcūm_13.42 //
śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ /
vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret // Rcūm_13.43 //
tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet /
puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ // Rcūm_13.44 //
sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /
guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam // Rcūm_13.45 //
vartayitvā tu taṃ golaṃ kalkenānena lepayet /
ardhāṅguladalenātha pariśoṣya kharātape // Rcūm_13.46 //
nikṣiped vālukāyantre prapaceddinapañcakam /
tatastrikoṇagaṇḍīradugdhairgandhakasaṃyutaiḥ // Rcūm_13.47 //
mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /
paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake // Rcūm_13.48 //
guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam /
jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca // Rcūm_13.49 //
tattadrogānupānena dātavyaṃ bhiṣajā khalu /
na so'sti rogo loke'sminyo hyanena na śāmyati // Rcūm_13.50 //
rasāyanaprakāreṇa sevito maṇḍalatrayam /
dehasiddhiṃ karotyeva viśvavismayakāriṇīm /
bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam // Rcūm_13.51 //
{nīlarasāyana}
nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /
svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam // Rcūm_13.52 //
samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /
sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam // Rcūm_13.53 //
mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam /
ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim // Rcūm_13.54 //
śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam /
iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam // Rcūm_13.55 //
nihanti sakalānrogānguñjāmātraṃ niṣevitam /
jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam // Rcūm_13.56 //
udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā /
tattadbhaiṣajyayogena tattadroganibarhaṇam // Rcūm_13.57 //
{gomedarasāyana}
gomedaṃ gandhayogena lakucadravayoginā /
puṭitvā daśavāraiśca jātaṃ bhasma palonmitam // Rcūm_13.58 //
suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam /
krāmaṇaṃ pādapādena prasitaṃ cūlikāmbunā // Rcūm_13.59 //
tāpyaṃ gandharvatailena puṭitaṃ daśavārakam /
nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam // Rcūm_13.60 //
tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau /
pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet // Rcūm_13.61 //
vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam /
paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake // Rcūm_13.62 //
idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam /
yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ // Rcūm_13.63 //
karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram /
dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam /
paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham // Rcūm_13.64 //
{vaidūryarasāyana}
kāntakalkena vaidūryaṃ saha gandhena māritam /
tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca // Rcūm_13.65 //
tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam /
mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam // Rcūm_13.66 //
militaṃ mocasāreṇa golīkṛtya viśoṣayet /
aṅgulārdhadalenaiva śilājena vimardayet // Rcūm_13.67 //
vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet /
svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ // Rcūm_13.68 //
mardayitvā viśoṣyātha pīlumūlajalaistathā /
tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ // Rcūm_13.69 //
cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca /
mṛtasaṃjīvanaṃ hyetad vaidūryakarasāyanam // Rcūm_13.70 //
ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /
dātavyaṃ citratoyairvā sannipāte visaṃjñake // Rcūm_13.71 //
dantabandhe tu saṃjāte vallamātramamuṃ rasam /
pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt // Rcūm_13.72 //
jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet /
śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ // Rcūm_13.73 //
yat kiṃcid yācate tasmai tattaddeyamabhīpsitam /
āyuṣye vidyamāne sa sukhī jīvati mānavaḥ // Rcūm_13.74 //
tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam /
palārdhasitayā yuktamanyathā hanti rogiṇam // Rcūm_13.75 //
ekadoṣodbhave roge saṃsargajanite tathā /
na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam // Rcūm_13.76 //
dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /
haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam // Rcūm_13.77 //
harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /
āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni // Rcūm_13.78 //


Rcūm, 14
{vargas of metals}
śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /
miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī // Rcūm_14.1 //
{gold:: subtypes}
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /
rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // Rcūm_14.2 //
{prākṛta}
brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
tatprākṛtamiti proktaṃ devānāmapi durlabham // Rcūm_14.3 //
{sahaja}
brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat // Rcūm_14.4 //
{vahnisambhava}
visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // Rcūm_14.5 //
etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
dhāraṇādeva tat kuryāccharīram ajarāmaram // Rcūm_14.6 //
{khanija}
tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // Rcūm_14.7 //
{vedhaja}
rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // Rcūm_14.8 //
tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /
yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // Rcūm_14.9 //
{gold:: parīkṣā:: good quality}
ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // Rcūm_14.10 //
{gold:: parīkṣā:: bad quality}
rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu /
sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam // Rcūm_14.11 //
{miśraloha:: production}
svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /
{śodhana:: use of ~}
svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /
śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // Rcūm_14.12 //
{gold:: refreshing its colour (?)}
karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam // Rcūm_14.13 //
{metals:: māraṇa:: types}
lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ // Rcūm_14.14 //
arilohena lohasya māraṇaṃ durguṇapradam /
{gold:: māraṇa}
kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet // Rcūm_14.15 //
luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ /
{gold:: māraṇa}
drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // Rcūm_14.16 //
vicūrṇya luṅgatoyena daradena samanvitam /
jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // Rcūm_14.17 //
{gold:: māraṇa:: apunarbhava}
śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ /
triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam // Rcūm_14.18 //
{gold:: māraṇa}
sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /
svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // Rcūm_14.19 //
kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /
{gold:: māraṇa}
snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ // Rcūm_14.20 //
puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /
rase rasāyane loharañjane cātiśasyate // Rcūm_14.21 //
{gold:: mṛta:: medic. properties}
snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // Rcūm_14.22 //
{gold:: mṛta:: medic. use}
etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // Rcūm_14.23 //
niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham /
bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham // Rcūm_14.24 //
vinā bilvaphalaṃ cātra sarvamanyat praśasyate /
daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam /
na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // Rcūm_14.25 //
{silver:: subtypes}
sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /
rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // Rcūm_14.26 //
{silver:: sahaja}
kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /
tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet // Rcūm_14.27 //
{silver:: khanija}
himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // Rcūm_14.28 //
{silver:: pādarūpya}
śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /
tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut // Rcūm_14.29 //
{silver:: parīkṣā:: good quality}
ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /
śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // Rcūm_14.30 //
{silver:: parīkṣā:: bad quality}
dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // Rcūm_14.31 //
{silver:: śodhana}
kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /
tatra rūpyaṃ vinikṣipya samasīsasamanvitam // Rcūm_14.32 //
jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ /
svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // Rcūm_14.33 //
{silver:: māraṇa}
lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /
ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // Rcūm_14.34 //
svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /
svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // Rcūm_14.35 //
puṭed dvādaśavārāṇi bhasmībhavati rūpyakam /
{silver:: māraṇa}
mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ // Rcūm_14.36 //
triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /
{effect of māraṇa of a bhasman}
rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
rañjayanti ca raktāni dehalohobhayārthakṛt // Rcūm_14.37 //
{silver:: mṛta:: medic. properties}
rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /
snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // Rcūm_14.38 //
{silver:: mṛta:: medic. use}
bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // Rcūm_14.39 //
{copper:: subtypes}
mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /
nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // Rcūm_14.40 //
{mlecchatāmra:: phys. properties}
sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /
kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // Rcūm_14.41 //
{nepālatāmra:: phys. properties}
susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // Rcūm_14.42 //
{copper:: parīkṣā:: bad quality}
pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /
rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // Rcūm_14.43 //
{copper:: aśuddha:: doṣa}
utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /
viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // Rcūm_14.44 //
{copper:: śodhana}
tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam // Rcūm_14.45 //
pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate /
{tāmraśodhanam}
tāmranirdalapatrāṇi viliptāni tu sindhunā // Rcūm_14.46 //
dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ /
{copper:: śodhana}
nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // Rcūm_14.47 //
viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt /
{copper:: śodhana}
tālapatrasamābhāni tāmrapatrāṇi kārayet // Rcūm_14.48 //
niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca /
yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // Rcūm_14.49 //
dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame /
jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca // Rcūm_14.50 //
dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /
tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ // Rcūm_14.51 //
liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /
tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam // Rcūm_14.52 //
dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /
vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ // Rcūm_14.53 //
tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ /
utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // Rcūm_14.54 //
vilipya sāraghopetasitayā ca trivārakam /
puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // Rcūm_14.55 //
kumārīpatramadhye tu śulbapatraṃ niveśitam /
puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate // Rcūm_14.56 //
itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /
bhavedrasāyane yogyaṃ dehalohakaraṃ param // Rcūm_14.57 //
imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ /
sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // Rcūm_14.58 //
{copper:: māraṇa}
balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // Rcūm_14.59 //
vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ /
tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // Rcūm_14.60 //
yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet /
{copper:: mṛta:: medic. use}
tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // Rcūm_14.61 //
bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /
jvaraṃ vināśayennḥṇāṃ śūlādhmānasamanvitam // Rcūm_14.62 //
viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // Rcūm_14.63 //
atireke 'tivāntau ca santāpe cātimātrake /
tattadaucityayogena kuryācchītāṃ pratikriyām // Rcūm_14.64 //
ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam /
yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // Rcūm_14.65 //
barbūratvagrasaḥ peyo vireke takrasaṃyutam /
{copper:: māraṇa}
śulbatulyena sūtena balinā tatsamena ca // Rcūm_14.66 //
tadardhāṃśena tālena śilayā ca tadardhayā /
vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // Rcūm_14.67 //
yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /
kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /
prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet // Rcūm_14.68 //
{copper:: mṛta:: medic. properties}
tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // Rcūm_14.69 //
tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham // Rcūm_14.70 //
etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /
nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nḥṇām // Rcūm_14.71 //
{copper:: māraṇa}
balinā palamātreṇa taddravye rajasaṃmitaiḥ /
viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // Rcūm_14.72 //
kalihāriśilāvyoṣatālapūgakarañjakaiḥ /
kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam // Rcūm_14.73 //
tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /
kṛtakaṇṭakavedhyāni palatāmradalānyatha /
liptapādāṃśasūtāni tasmin kalke nigūhayet // Rcūm_14.74 //
etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /
gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // Rcūm_14.75 //
pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /
etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ // Rcūm_14.76 //
{iron:: subtypes}
muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam /
{muṇḍa:: subtypes}
mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // Rcūm_14.77 //
{mṛdu:: phys. properties}
drutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham /
{kuṇṭha:: phys. properties}
hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam /
{kaḍāra:: phys. properties}
yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // Rcūm_14.78 //
{muṇḍa:: mṛdu:: medic. properties}
muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /
gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi // Rcūm_14.79 //
{tīkṣṇaloha:: subtypes}
kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram /
kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // Rcūm_14.80 //
{kharaloha:: phys. properties}
paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ /
namate bhaṅguraṃ yattat kharaloham udāhṛtam // Rcūm_14.81 //
{sāra:: phys. properties}
vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam // Rcūm_14.82 //
{honnāla:: phys. properties}
kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram /
chedane cātiparuṣaṃ honnālam iti kathyate // Rcūm_14.83 //
{bhājara:: phys. properties}
yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /
nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // Rcūm_14.84 //
{kālaloha:: phys. properties}
nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /
lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam // Rcūm_14.85 //
kharalohāt paraṃ sarvamekaikasmācchatottaram // Rcūm_14.86 //
{kharaloha:: medic. properties}
rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // Rcūm_14.87 //
{kāntaloha:: subtypes}
kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /
cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // Rcūm_14.88 //
{romaka:: origin}
khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi /
satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // Rcūm_14.89 //
{bhrāmaka:: origin}
kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ /
tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam // Rcūm_14.90 //
{cumbaka:: origin}
vindhyādrau cumbakāśmānaścumbantyāyasakīlakam /
kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā // Rcūm_14.91 //
{drāvaka:: origin}
yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ /
labhyate tanmahāduḥkhāttuṣāradharaparvate // Rcūm_14.92 //
{kāntaloha:: parīkṣā}
pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // Rcūm_14.93 //
{kāntaloha:: medic. properties}
kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // Rcūm_14.94 //
lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /
kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // Rcūm_14.95 //
{iron:: śodhana}
śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /
muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // Rcūm_14.96 //
{lohaśodhana (2)}
sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /
triphalākvathite nūnaṃ giridoṣam ayastyajet // Rcūm_14.97 //
{lohaśodhana (3)}
ciñcāphaladalakvāthādayo doṣamudasyati /
{lohaśodhana (4)}
yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // Rcūm_14.98 //
{iron:: māraṇa:: vāritara}
retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet /
cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // Rcūm_14.99 //
piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /
dhātrīpatrarasairyadvā triphalākvathitodakaiḥ // Rcūm_14.100 //
puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /
{tīkṣṇaloha:: māraṇa}
tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale // Rcūm_14.101 //
dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /
kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā // Rcūm_14.102 //
tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /
dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // Rcūm_14.103 //
taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /
puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram // Rcūm_14.104 //
evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet /
{tīkṣṇaloha:: māraṇa}
atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ // Rcūm_14.105 //
puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
śoṇitaṃ jāyate bhasma kṛtasindūravibhramam // Rcūm_14.106 //
{lohabhasma}
yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /
piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // Rcūm_14.107 //
śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ /
raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham // Rcūm_14.108 //
{iron:: māraṇa:: niruttha}
matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /
vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam // Rcūm_14.109 //
bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /
athoddhṛtya kṣipetkvāthe triphalāgojalātmake // Rcūm_14.110 //
tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /
punaśca pūrvavad dhmātvā mārayedakhilāyasam // Rcūm_14.111 //
kaṇḍayitvā tato gandhaguḍatriphalayā saha /
puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam // Rcūm_14.112 //
{lohabhasma}
samagandham ayaścūrṇaṃ kumārīvārimarditam /
puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // Rcūm_14.113 //
{iron:: mṛta:: medic. use}
etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // Rcūm_14.114 //
etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /
jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ // Rcūm_14.115 //
{kālaloha, kāntaloha:: high quality of bhasman}
kālalohena kāntena bhasmaitatparikalpayet /
anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // Rcūm_14.116 //
{iron:: māraṇa}
matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /
viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate // Rcūm_14.117 //
{iron:: mṛta:: medic. use}
tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /
pacellohamaye pātre lohadarvyā vighaṭṭayet // Rcūm_14.118 //
itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /
nihanti sakalānrogāṃstattaddoṣasamudbhavān // Rcūm_14.119 //
kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā /
mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām // Rcūm_14.120 //
śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā // Rcūm_14.121 //
{kāntaloha:: medic. use}
kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /
līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // Rcūm_14.122 //
tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /
balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param // Rcūm_14.123 //
{iron:: māraṇa}
palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /
piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu // Rcūm_14.124 //
tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /
pūrvavanmārayellohaṃ jāyate guṇavattaram // Rcūm_14.125 //
{iron:: mṛta:: medic. use}
punarbhūsindhvapāmārgavajriṇītintiḍītvacām /
kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // Rcūm_14.126 //
kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /
{maṇḍūra}
lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī // Rcūm_14.127 //
aviśodhitalohānāṃ viṣavadvamanaṃ matam /
nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // Rcūm_14.128 //
{iron (?):: medic. use}
rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /
hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // Rcūm_14.129 //
{iron:: aśuddha:: medic. properties}
aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /
āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham // Rcūm_14.130 //
{tin:: subtypes}
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // Rcūm_14.131 //
{khuraka:: phys. properties}
dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /
{miśraka:: phys. properties}
niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam // Rcūm_14.132 //
{tin:: medic. properties}
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam /
medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam // Rcūm_14.133 //
{khura:: śodhana}
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // Rcūm_14.134 //
{miśraka:: śodhana}
amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ /
kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati // Rcūm_14.135 //
{vaṅgamāraṇam}
satālenārkadugdhena liptvā vaṅgadalānyatha /
bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // Rcūm_14.136 //
mardayitvā caredbhasma tadrasādiṣu śasyate /
{vaṅgamāraṇam (2)}
pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // Rcūm_14.137 //
svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
mardayitvā caredbhasma tadrasādiṣu kīrtitam // Rcūm_14.138 //
{tin:: mṛta:: medic. use}
vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /
mardayetkanyakāmbhobhir nimbapatrarasair api // Rcūm_14.139 //
bhūpālāvartabhasmātha vinikṣipya samāṃśakam /
gomūtrakaśilādhātujalaiḥ samyagvimardayet // Rcūm_14.140 //
tato guggulutoyena mardayitvā dināṣṭakam /
viśoṣya paricūrṇyātha samabhāgena yojayet // Rcūm_14.141 //
bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ /
tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // Rcūm_14.142 //
gotakrapiṣṭarajanīsāreṇa saha pāyayet /
caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam // Rcūm_14.143 //
niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ /
śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /
paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate // Rcūm_14.144 //
{lead:: śuddha:: parīkṣā}
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā // Rcūm_14.145 //
{lead:: medic. properties}
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham /
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // Rcūm_14.146 //
{sīṣaśodhana}
sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /
drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // Rcūm_14.147 //
nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /
{bhrāṣṭrayantra}
tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /
taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /
bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam // Rcūm_14.148 //
{sīsamāraṇam}
bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /
palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // Rcūm_14.149 //
drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /
vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // Rcūm_14.150 //
arjunākhyasya vṛkṣasya mahārājagirerapi /
dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // Rcūm_14.151 //
evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /
vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ // Rcūm_14.152 //
raktaṃ tajjāyate bhasma kapotacchāyameva ca /
nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam // Rcūm_14.153 //
{lead:: māraṇa:: niruttha (?)}
hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /
tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam // Rcūm_14.154 //
{lead:: mṛta:: medic. use}
evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca // Rcūm_14.155 //
kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /
sarvamekatra saṃcūrṇya puṭet triphalavāriṇā // Rcūm_14.156 //
triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /
vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet // Rcūm_14.157 //
madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ // Rcūm_14.158 //
kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram // Rcūm_14.159 //
grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /
sarvān gudajadoṣāṃśca tattadrogānupānataḥ // Rcūm_14.160 //
{pittala}
rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /
{rītikā:: parīkṣā}
saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /
{rājarīti:: parīkṣā}
evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā // Rcūm_14.161 //
{rītikā:: parīkṣā:: good quality}
gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā // Rcūm_14.162 //
{rītikā:: parīkṣā:: bad quality}
pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā /
pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // Rcūm_14.163 //
{rītikā:: medic. properties}
rītistiktarasā rūkṣā jantughnī sāsrapittanut /
krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā // Rcūm_14.164 //
{rājarīti:: medic. properties}
kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /
yakṛtplīhaharā śītavīryā ca parikīrtitā // Rcūm_14.165 //
{rītikā:: śodhana}
taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /
pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam // Rcūm_14.166 //
{rītimāraṇam}
nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
rītirāyāti bhasmatvaṃ tato yojyā yathāyatham // Rcūm_14.167 //
{rītikā:: production of druti}
suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ /
chāgena kṛṣṇavarṇena mattena taruṇena ca // Rcūm_14.168 //
talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /
caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ // Rcūm_14.169 //
dehalohakarī proktā yuktā rasarasāyane /
{brass:: mṛta:: medic. use}
mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // Rcūm_14.170 //
trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /
brahmabījājamodāgnibhallātatilasaṃyutam // Rcūm_14.171 //
sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam // Rcūm_14.172 //
{bronze:: production}
aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca /
vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // Rcūm_14.173 //
{bronze:: parīkṣā:: good quality}
tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /
nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // Rcūm_14.174 //
{bronze:: parīkṣā:: bad quality}
yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // Rcūm_14.175 //
{bronze:: medic. properties}
kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /
krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // Rcūm_14.176 //
{bronze:: suitable for vessels}
ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā // Rcūm_14.177 //
{kāṃsyaśodhanam}
taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /
{bronze:: māraṇa:: niruttha}
mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ // Rcūm_14.178 //
{vartaloha:: production}
kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /
tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // Rcūm_14.179 //
{vartaloha:: medic. properties}
himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam /
rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam // Rcūm_14.180 //
{vartaloha:: vessels made of ~}
tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /
amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham // Rcūm_14.181 //
{vartalohaśodhanam}
drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati /
{vartalohamāraṇam}
mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam // Rcūm_14.182 //
teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /
jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /
rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // Rcūm_14.183 //
{??}
ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // Rcūm_14.184 //
{bhūnāga:: sattva:: used for drāvaṇa}
vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /
sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // Rcūm_14.185 //
{bhūnāga:: sattva:: pātana}
dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /
nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak // Rcūm_14.186 //
tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /
nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // Rcūm_14.187 //
svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat /
ravakān rājikātulyān reṇūnapi bharānvitān // Rcūm_14.188 //
dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret /
vajrādidrāvaṇaṃ tena prakurvīta yathepsitam // Rcūm_14.189 //
kharasattvamidaṃ proktaṃ rasāyanamanuttamam /
dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // Rcūm_14.190 //
{bhūnāga:: sattva:: pātana}
suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /
bhujaṅgamān upādāya catuḥprasthasamanvitān // Rcūm_14.191 //
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // Rcūm_14.192 //
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /
kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // Rcūm_14.193 //
tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /
maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // Rcūm_14.194 //
nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet // Rcūm_14.195 //
prakṣālya ravakānāśu samādāya prayatnataḥ /
suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // Rcūm_14.196 //
{bhūnāga:: sattva:: ring of ~}
bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /
taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // Rcūm_14.197 //
{aṅkolatailapātanam (1)}
kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /
puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ // Rcūm_14.198 //
purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam /
āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca // Rcūm_14.199 //
kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /
sārdhahastapravistāre nimne garte sugarttake // Rcūm_14.200 //
tatra prādeśike gartte sīsapātraṃ nidhāya ca /
paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret // Rcūm_14.201 //
laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /
ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // Rcūm_14.202 //
{aṅkola:: oil:: (medic.) use}
tena tailena saṃklinnāḥ pāṣāṇā ye bhuvartikāḥ /
kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // Rcūm_14.203 //
tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /
vadhyate mriyate sūtastailenānena niścitam // Rcūm_14.204 //
tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /
bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet // Rcūm_14.205 //
takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /
pakṣānte dālikārdhena pūrvavadrecayet khalu // Rcūm_14.206 //
tato dālī tripādena cūrṇārdhena tataḥ param /
pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati // Rcūm_14.207 //
rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /
rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ // Rcūm_14.208 //
{aṅkola:: oil:: medic. use}
bindumātreṇa tailena śuddho guñjāmito rasaḥ /
mardito'hilatāpatre patreṇa saha bhakṣitaḥ // Rcūm_14.209 //
tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /
saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam // Rcūm_14.210 //
aṅkolatailametaddhi dehalohavidhāyakam /
etattailavilepena śvetakuṣṭhaṃ vinaśyati // Rcūm_14.211 //
etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam /
ghṛtavajjāyate styānaṃ tatsarvamiti kathyate // Rcūm_14.212 //
{aṅkolatailapātanavidhiḥ (2)}
nistvacāṅkolabījāni kiṃcijjarjaritāni ca /
ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ // Rcūm_14.213 //
ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /
{aṅkola:: oil:: medic. use}
tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // Rcūm_14.214 //
kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām // Rcūm_14.215 //
{aṅkolatailapātanavidhiḥ (3)}
nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā /
goṇyāṃ nikṣipya nistvañci vidhāya tadanantaram // Rcūm_14.216 //
bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu /
tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā // Rcūm_14.217 //
dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /
śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake // Rcūm_14.218 //
caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ /
tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // Rcūm_14.219 //
tenāśu recitastriṃśadvārāṇi tadanantaram /
sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam // Rcūm_14.220 //
evaṃ virecito nūnaṃ satataṃ daśabhirdinaiḥ /
sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu // Rcūm_14.221 //
pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /
{aṅkolatailapātanavidhiḥ (4)}
mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ // Rcūm_14.222 //
kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām /
tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi // Rcūm_14.223 //
{aṅkolatailapātanavidhiḥ (5)}
sampiṣyottaravāruṇyā peṭakāryā dalānyatha /
kāñjikena tatastena kalkena parimardayet // Rcūm_14.224 //
rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /
tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // Rcūm_14.225 //
tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /
{aṅkolatailapātanavidhiḥ (6)}
aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ // Rcūm_14.226 //
ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /
svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ // Rcūm_14.227 //
tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /
adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /
evaṃ kandukayantreṇa sarvatailānyupāharet // Rcūm_14.228 //


Rcūm, 15
rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /
daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam // Rcūm_15.1 //
sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ /
amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // Rcūm_15.2 //
{mercury:: properties}
āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /
māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // Rcūm_15.3 //
{mercury:: myth. origin}
kalpādau śivayoḥ prītyā parasparajigīṣayā /
sampravṛtte tu sambhoge trilokīkṣobhakāriṇi // Rcūm_15.4 //
devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum /
kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram // Rcūm_15.5 //
kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam /
apakṣibhāvasaṃkṣubdhaṃ smarasmerāvalokitam // Rcūm_15.6 //
taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā /
srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // Rcūm_15.7 //
nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /
gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā // Rcūm_15.8 //
ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /
śivahastacyutaṃ yattat samabhūt khalu pāradaḥ // Rcūm_15.9 //
amartyā nirjarāstena saṃjātās tridaśottamāḥ /
tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā // Rcūm_15.10 //
pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /
sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // Rcūm_15.11 //
pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /
śatayojananimne'sau nyapatatkūpake khalu // Rcūm_15.12 //
īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /
{Gewinnung von Hg mit nackten Frauen}
snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // Rcūm_15.13 //
{mercury:: extraction from earth}
nīyamānastu gaṅgāyā vāyunā gauravena yat /
apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ // Rcūm_15.14 //
tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /
ānīyate sa vijñeyaḥ pārado gadapāradaḥ // Rcūm_15.15 //
evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ /
itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // Rcūm_15.16 //
rasendraśca rasaścaiva syātāṃ siddharasāvubhau /
sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // Rcūm_15.17 //
{mercury:: nirukti}
jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ /
rasāsvādana ityasya dhātorarthatayā khalu // Rcūm_15.18 //
dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ /
rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // Rcūm_15.19 //
pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /
tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // Rcūm_15.20 //
{mercury:: doṣa:: myth. origin}
itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /
prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // Rcūm_15.21 //
indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /
yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // Rcūm_15.22 //
{pāradadoṣāḥ}
doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /
mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // Rcūm_15.23 //
{mercury:: kañcukāḥ}
bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /
kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // Rcūm_15.24 //
kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /
unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ // Rcūm_15.25 //
etān sūtagatān doṣān pañca sapta ca kañcukāḥ /
anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // Rcūm_15.26 //
dvādaśaitān mahādoṣān apanīya rasaṃ dadet /
sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // Rcūm_15.27 //
{18 saṃskāras}
sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /
mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // Rcūm_15.28 //
atha nandipradiṣṭena vidhānena prakāśyate /
doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam // Rcūm_15.29 //
sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /
ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ // Rcūm_15.30 //
{mercury:: śodhana}
svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ /
sarvadoṣavinirmukto rasarājaḥ prajāyate // Rcūm_15.31 //
svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /
sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // Rcūm_15.32 //
mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ /
ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // Rcūm_15.33 //
svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /
nirodho niyamaśceti śuciḥ saptavidhā matā /
govindabhagavān pūjyaiḥ sūtarājasya niścitā // Rcūm_15.34 //
atha śrīnandinā proktaprakāreṇa viśodhanam /
rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate // Rcūm_15.35 //
{1. svedanasaṃskāra}
mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /
sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ // Rcūm_15.36 //
{2. mardanasaṃskāra}
dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /
mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // Rcūm_15.37 //
jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu /
etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // Rcūm_15.38 //
{3. mūrchana}
vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /
mūrchitastridinaṃ sūto madaṃ muñcati durdharam // Rcūm_15.39 //
{removal of viṣadoṣa}
saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ /
tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // Rcūm_15.40 //
{removal of darpadoṣa}
sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ /
darpaṃ muñcati ca kṣipramiti doṣaviśodhanam // Rcūm_15.41 //
kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /
rasasya kurute vīryaśaityaṃ tadvīryanāśanam // Rcūm_15.42 //
{removal of bhūkañcuka}
kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /
kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // Rcūm_15.43 //
{adrikañcuka}
girikarṇyā jayantyāśca svarasairbhāvito rasaḥ /
tribhirvāraistyajatyeva girijām ātmakañcukām // Rcūm_15.44 //
{jalakañcuka}
guḍaguggulunimbānāṃ kvāthena kvathitastryaham /
tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // Rcūm_15.45 //
{tāmrakañcuka}
sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /
dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // Rcūm_15.46 //
{ayaḥkañcuka}
kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /
kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā // Rcūm_15.47 //
{nāga-, vaṅgakañcuka}
tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ /
muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām // Rcūm_15.48 //
{vaṅgakañcuka}
sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /
bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // Rcūm_15.49 //
itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ /
nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // Rcūm_15.50 //
yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ /
anenaiva prakāreṇa pātanīyastadā tadā // Rcūm_15.51 //
{mercury:: āpyāyana}
svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /
mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // Rcūm_15.52 //
sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /
punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī // Rcūm_15.53 //
{svedanavidhi}
bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param /
bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam // Rcūm_15.54 //
aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /
ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam // Rcūm_15.55 //
sarvarogān haredeva śaktiyukto guṇādhikaḥ /
vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // Rcūm_15.56 //
{saṃnyāsavidhi}
kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā /
caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // Rcūm_15.57 //
bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /
sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // Rcūm_15.58 //
{dīpanasaṃskāra}
maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /
sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // Rcūm_15.59 //
navamādhyāyanirdiṣṭadīpanīyagaṇena ca /
rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham // Rcūm_15.60 //
{mukhakaraṇa}
svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /
kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // Rcūm_15.61 //
{rākṣasavaktra}
kalāṃśatāpyasattvena svarṇena dviguṇena ca /
yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca // Rcūm_15.62 //
caṇakakṣāratoyena rājanimbukavāriṇā /
mardayet taptakhalvāntarbalena mahatā khalu // Rcūm_15.63 //
ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine /
evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ // Rcūm_15.64 //
aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /
vinā bhāgyena tapasā prasādeneśvarasya ca // Rcūm_15.65 //
sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // Rcūm_15.66 //
{removing doṣas}
trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /
sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // Rcūm_15.67 //
kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /
gurūpadeśato neyā nānyathā phalavāhinī // Rcūm_15.68 //
{nāga, vaṅga:: removal}
nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /
pātanā śodhayedyasmānmahāśuddharaso mataḥ // Rcūm_15.69 //
daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /
gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ // Rcūm_15.70 //
daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /
mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase // Rcūm_15.71 //
mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // Rcūm_15.72 //


Rcūm, 16
athāto jāraṇā puṇyā rasasiddhividhāyinī /
sukarā sulabhadravyā kṛtapūrvā nigadyate // Rcūm_16.1 //
{abhra:: jāraṇā}
iha niṣpattrakagrāsaṃ yo rasāya prayacchati /
toṣitastena gaurīśo jagattritayadānataḥ // Rcūm_16.2 //
{pakṣaccheda => bandhana}
pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /
bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // Rcūm_16.3 //
{abhra:: sattva:: for pakṣaccheda}
ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /
kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ // Rcūm_16.4 //
niścandramapi patrābhraṃ jāritaṃ khalu pārade /
taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // Rcūm_16.5 //
jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /
tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // Rcūm_16.6 //
yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi /
utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā // Rcūm_16.7 //
śivayoścaramo dhāturabhrakaṃ pāradastathā /
etayor melanān nḥṇāṃ kva mṛtyuḥ kva daridratā // Rcūm_16.8 //
{mercury:: verzehrt kein reines abhrasattva}
kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /
grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // Rcūm_16.9 //
tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /
abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // Rcūm_16.10 //
abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate // Rcūm_16.11 //
{dvandvamelāpaka for metals}
kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /
strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti // Rcūm_16.12 //
{dvandvamelāpaka for metals}
tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam /
dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam // Rcūm_16.13 //
{preparation of abhrasattva for jāraṇa}
abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /
abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam // Rcūm_16.14 //
{preparation of abhrasattva for jāraṇa}
yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /
tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // Rcūm_16.15 //
{preparation of abhrasattva for cāraṇa with lead and tin}
evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /
tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam // Rcūm_16.16 //
etau pūtī mahādoṣau nāgavaṅgau niruttamau /
rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu // Rcūm_16.17 //
{garbhadruti}
tatsattvaṃ gālayitvā ca vāsasā ravakānvitam /
daśāṃśatāmrapātrastharaseśvaravimarditam // Rcūm_16.18 //
taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam /
kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // Rcūm_16.19 //
kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake /
tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // Rcūm_16.20 //
tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /
karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ // Rcūm_16.21 //
sarvāmlagojalopetakāñjikaiḥ svedayettryaham /
tato nikṣipya lohāśmakambūnāmeva bhājane // Rcūm_16.22 //
kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /
viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // Rcūm_16.23 //
vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ /
sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // Rcūm_16.24 //
{garbhadruti:: failure:: repetition}
sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ /
evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ // Rcūm_16.25 //
ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param /
pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // Rcūm_16.26 //
viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /
yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ // Rcūm_16.27 //
mardanoktavidhānena yāmamātraṃ vimardayet /
nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // Rcūm_16.28 //
tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe /
saṃmardito bhavedvāpi roganāśanaśaktimān // Rcūm_16.29 //
{mercury:: cāraṇa}
bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /
{mercury:: cāraṇa}
sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // Rcūm_16.30 //
{jāraṇa}
rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /
saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ // Rcūm_16.31 //
{biḍa for garbhadruti}
kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /
svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // Rcūm_16.32 //
{daṇḍadhārī}
vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // Rcūm_16.33 //
{daṇḍadhārin:: test for ~}
garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /
ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // Rcūm_16.34 //
{mercury:: abhrajīrṇa:: medic. use}
yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /
śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // Rcūm_16.35 //
valipalitavihīnaḥ so'pi rogādvihīnaḥ // Rcūm_16.36 //
tena tena hi yogena yojanīyo mahārasaḥ /
{abhra:: sattva:: medic. properties}
khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // Rcūm_16.37 //
{dvitīyo grāsaḥ = mercury:: dviguṇābhrajīrṇa~}
aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam /
cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate // Rcūm_16.38 //
jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /
pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam // Rcūm_16.39 //
{??}
ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /
payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // Rcūm_16.40 //
{mercury:: dviguṇābhrajīrṇa:: medic. properties}
dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /
vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // Rcūm_16.41 //
guñjāmātro rasendro'yam arkavāriniṣevitam /
kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // Rcūm_16.42 //
{mercury:: triguṇābhrajīrṇa~}
amunā kramayogena grāso deyastṛtīyakaḥ /
pañcamādhyāyanirdiṣṭe yantre caivāntarālike /
nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // Rcūm_16.43 //
{3. grāsa => jalaukā(bandha?) => ūrdhvapātana => pakṣaccheda}
pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // Rcūm_16.44 //
{mercury:: triguṇābhrajīrṇa~:: medic. use}
jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /
taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // Rcūm_16.45 //
siddhārthadvayamānena mūrchitas tāpyabhasmanā /
hinasti sakalān rogān saptavāreṇa rogiṇam // Rcūm_16.46 //
{caturtho grāsaḥ}
baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /
vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // Rcūm_16.47 //
valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /
pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam // Rcūm_16.48 //
kandarpadarpajidrūpe pāpasantāpavarjitaḥ /
jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ /
sevanādramate cāsāvaṅganānāṃ śataṃ tathā // Rcūm_16.49 //
varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /
raso'sau bandhamāyāto modayatyeva niścitam // Rcūm_16.50 //
mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ /
nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ // Rcūm_16.51 //
{pañcamo grāsaḥ}
evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ /
sa pātrastho'gnisaṃtapto na gacchati kathañcana // Rcūm_16.52 //
sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ /
so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // Rcūm_16.53 //
viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam /
ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // Rcūm_16.54 //
guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /
sakalāste guṇāḥ satyā bhairaveṇa prakīrtitāḥ // Rcūm_16.55 //
{ṣaṣṭho grāsaḥ}
palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /
ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // Rcūm_16.56 //
sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ /
māsena kurute dehaṃ tacchatāyuṣajīvinam // Rcūm_16.57 //
baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /
vārayatyapi śastrāṇi divyānyapi sahasraśaḥ // Rcūm_16.58 //
daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /
rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ /
koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ // Rcūm_16.59 //
samartho na rasasyāsya guṇān vaktuṃ mahītale /
ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // Rcūm_16.60 //
{saptamo grāsaḥ}
grāsastu saptamo deyo vāradvitayayogataḥ /
drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet // Rcūm_16.61 //
ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ /
triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam // Rcūm_16.62 //
koṭikandarparūpāḍhyaṃ śakratulyaparākramam /
pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam // Rcūm_16.63 //
vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /
śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam /
kurute nātra sandeho nandino vacanaṃ yataḥ // Rcūm_16.64 //
rañjitaḥ sāritaḥ so'yaṃ krāmaṇena samanvitaḥ /
dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā // Rcūm_16.65 //
{aṣṭamo grāsaḥ}
tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ /
jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // Rcūm_16.66 //
pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // Rcūm_16.67 //
saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /
likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // Rcūm_16.68 //
prakarotyekavāreṇa naraṃ sarvāṅgasundaram /
rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // Rcūm_16.69 //
śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /
caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // Rcūm_16.70 //
rañjitaḥ sāritaḥ samyak krāmaṇena samanvitaḥ /
śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // Rcūm_16.71 //
manthānabhairavādyaiśca śatakoṭipravistaraiḥ /
koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /
śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // Rcūm_16.72 //
sādhakasyālpabhāvena śaṅkarasyāprasādataḥ /
yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ // Rcūm_16.73 //
gandhavatyaparijñānādayathāvacca sādhanāt /
na sidhyati kalau sūtaḥ saṃśayena prakurvatām // Rcūm_16.74 //
{chinnapakṣalakṣaṇa}
ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ /
jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate // Rcūm_16.75 //
{mercury:: "age" according to abhra}
samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /
yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān // Rcūm_16.76 //
vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ /
bālastu kalpanīyena dehalohavidhāyakaḥ // Rcūm_16.77 //
kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /
svarṇena sāritasūto yuvā siddhividhāyakaḥ // Rcūm_16.78 //
dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /
ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // Rcūm_16.79 //
tatra bālaḥ kumāraśca neṣyate tu rasāyane /
taruṇo roganāśārthaṃ deharakṣākarastathā // Rcūm_16.80 //
vṛddhaścaivātivṛddhaśca dehalohakarāvubhau /
{mercury:: influence of jīrṇābhra on phys. properties}
kiṃcid agnisahasābho bhavettulyābhrajāritaḥ // Rcūm_16.81 //
dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /
dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // Rcūm_16.82 //
dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /
jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // Rcūm_16.83 //
jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /
pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake /
{measures against grāsājīrṇa}
grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet // Rcūm_16.84 //
tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca /
suvarṇasya ca bījāni vidhāya parijārayet // Rcūm_16.85 //
{mercury:: jāraṇa:: with copper}
abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā /
rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // Rcūm_16.86 //
tattatkṣārāmlakasvedair yatnato vihitaścaret /
śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase // Rcūm_16.87 //
jāraṇājjāyate tena drutamāṇikyasannibhaḥ /
tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // Rcūm_16.88 //
tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /
sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /
kuryādbhīmasamaṃ martyaṃ mukte ca bhuji vikramam // Rcūm_16.89 //
{mercury:: jāraṇa:: with tīkṣṇaloha}
krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā /
hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // Rcūm_16.90 //
samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /
karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // Rcūm_16.91 //
sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /
uttarottaratastasya guṇaḥ keneha varṇyate /
{mercury:: jāraṇa:: with kāntaloha}
kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // Rcūm_16.92 //
dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /
valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // Rcūm_16.93 //
{mercury:: jāraṇa:: with gold}
pādāṃśenārdhabhāgena tripādena samāṃśataḥ /
dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ // Rcūm_16.94 //
śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ /
jāyate trijagatpūjyaś cintāmaṇisamodayaḥ // Rcūm_16.95 //
{viḍa:: for jāraṇa of mercury with gold}
pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /
śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // Rcūm_16.96 //
{mercury:: samasvarṇajīrṇa:: medic. properties}
samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /
bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ vṛkajaṭharadṛḍhāśauddāmam agniṃ ca kuryāt // Rcūm_16.97 //
vandhyarogam asādhyatvaṃ puruṣasya samantataḥ /
vinihanti na sandehaḥ kuryācchatadhanaṃ naram // Rcūm_16.98 //