Rasarnava, Patalas 1-12
Based on the ed. by Praphulla Chandra Ray
Calcutta : Asiatic Society 1908-1910
(Bibliotheca Indica, 175)


Input by Oliver Hellwig


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Prathamaḥ paṭalaḥ
yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // Ras_1.1 //
kailāsaśikhare ramye nānāratnavibhūṣite /
nānādrumalatākīrṇe guptasambandhavarjite // Ras_1.2 //
devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam /
praṇamya śirasā devī pārvatī paripṛcchati // Ras_1.3 //
śrīdevyuvāca
devadeva mahādeva kāla kāmāṅgadāhaka /
kulakaulamahākaula- siddhakaulādināśana // Ras_1.4 //
tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam /
yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā // Ras_1.5 //
sūcitā sarvatantreṣu yā punarna prakāśitā /
jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi // Ras_1.6 //
śrībhairava uvāca
sādhu sādhu mahābhāge sādhu parvatanandini /
sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā // Ras_1.7 //
ajarāmaradehasya śivatādātmyavedanam /
jīvanmuktirmahādevi devānāmapi durlabhā // Ras_1.8 //
piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /
piṇḍe tu patite devi gardabho 'pi vimucyate // Ras_1.9 //
yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ /
ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike // Ras_1.10 //
tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ /
śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // Ras_1.11 //
kiṃna muktā mahādevi śvānaśūkarajātayaḥ /
ṣaḍdarśane 'pi muktistu darśitā piṇḍapātane // Ras_1.12 //
karāmalakavat sāpi pratyakṣaṃ nopalabhyate /
akathyamapi deveśi sadbhāvaṃ kathayāmi te // Ras_1.13 //
śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /
devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // Ras_1.14 //
kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /
dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā // Ras_1.15 //
kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ /
gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // Ras_1.16 //
śrīdevyuvāca
jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā /
tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi // Ras_1.17 //
śrībhairava uvāca
karmayogena deveśi prāpyate piṇḍadhāraṇam /
rasaśca pavanaśceti karmayogo dvidhā mataḥ // Ras_1.18 //
mūrchito harati vyādhiṃ mṛto jīvayati svayam /
baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // Ras_1.19 //
jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt /
tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // Ras_1.20 //
acirājjāyate devi śarīram ajarāmaram /
manasaśca yathā dhyānaṃ rasayogādavāpyate // Ras_1.21 //
satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /
tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // Ras_1.22 //
yāvanna śaktipātastu na yāvat pāśakṛntanam /
tāvattasya kuto buddhiḥ jāyate mṛtasūtake // Ras_1.23 //
madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /
teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // Ras_1.24 //
kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām /
na sidhyati raso devi pibanti mṛgatṛṣṇikām // Ras_1.25 //
gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /
kulīnaṃ tamahaṃ manye rasajñamapare 'dhamāḥ // Ras_1.26 //
na garbhaḥ sampradāyārthe raso garbho vidhīyate /
tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // Ras_1.27 //
yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam /
tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // Ras_1.28 //
madyamāṃsaratāprajñā mohitāḥ śivamāyayā /
jalpanti ca vayaṃ muktā yāsyāmaḥ śivamandiram // Ras_1.29 //
piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ /
khaṇḍajñānena deveśi rañjitaṃ sacarācaram // Ras_1.30 //
svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // Ras_1.31 //
śrīdevyuvāca
avatāraṃ rasendrasya māhātmyaṃ tu sureśvara /
śrotumicchāmi deveśa vaktumarhasi tattvataḥ // Ras_1.32 //
śrībhairava uvāca
sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā /
anugrahakaraṃ dhyānaṃ lokānāmupakārakam // Ras_1.33 //
tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
dvayośca yo raso devi mahāmaithunasambhavaḥ // Ras_1.34 //
svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ /
pārado gadito yaśca parārthaṃ sādhakottamaiḥ // Ras_1.35 //
sūto 'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /
mama deharaso yasmāt rasastenāyamucyate // Ras_1.36 //
darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi /
pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam // Ras_1.37 //
kedārādīni liṅgāni pṛthivyā yāni kāni ca /
tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt // Ras_1.38 //
candanāgurukarpūra- kuṅkumāntargato rasaḥ /
mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // Ras_1.39 //
bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ /
tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // Ras_1.40 //
durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam /
hṛdvyomakarṇikāntaḥstha- rasendrasya maheśvari // Ras_1.41 //
smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ // Ras_1.42 //
svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt /
tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet // Ras_1.43 //
adhamaḥ khagavādastu vilavādastu madhyamaḥ /
uttamo mantravādastu rasavādo mahottamaḥ // Ras_1.44 //
mantratantraparijñāne rasayogasya dūṣakāḥ /
prayānti narakaṃ sarve chittvā sukṛtasaṃcayam // Ras_1.45 //
rasavidyā parā vidyā trailokye 'pi sudurlabhā /
bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // Ras_1.46 //
astīti bhāṣate kaścit kaścinnāstīti bhāṣate /
āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // Ras_1.47 //
nāstikenānubhāvena nāsti nāstīti yo vadet /
tasya nāsti priye siddhir janmakoṭiśatairapi // Ras_1.48 //
brahmajñānena mukto 'sau pāpī yo rasanindakaḥ /
nāhaṃ trātā bhave tasya janmakoṭiśatairapi // Ras_1.49 //
śvāno 'yaṃ jāyate devi yāvat janmasahasrakam /
trikoṭijanmalakṣāṇi mārjāro jāyate rasāt /
rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ // Ras_1.50 //
kṛmiko lakṣajanmāni kukkuṭo janmalakṣakam /
gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ // Ras_1.51 //
ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ /
yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ // Ras_1.52 //
rasavīryavipāke ca sūtakastvamṛtopamaḥ /
tena janmajarāvyādhīn harate sūtakaḥ priye // Ras_1.53 //
gurumārādhayet pūrvaṃ viśuddhenāntarātmanā /
sampradāyaṃ prayacchanti gurau tuṣṭe marīcayaḥ // Ras_1.54 //
gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /
sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā // Ras_1.55 //
yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /
kārayed rasavādaṃ tu tuṣṭena guruṇā priye // Ras_1.56 //
siddhyupāyopadeśo 'yam ubhayorbhogamokṣadaḥ /
rasārṇavaṃ mahātantram idaṃ paramadurlabham // Ras_1.57 //
gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /
labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret // Ras_1.58 //
anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm /
bhairavīṃ tanum āśritya sādhayedrasabhairavam // Ras_1.59 //
evamuktā rasotpattiḥ māhātmyaṃ ca sureśvari /
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_1.60 //


Dvitīyaḥ paṭalaḥ [Dīkṣāvidhāna]
śrīdevyuvāca
rasopadeśadātā ca kathaṃ syādvada me prabho /
śiṣyaścaiva kathaṃ deva rasānuṣṭhānatatparaḥ // Ras_2.1 //
śrībhairava uvāca
nispṛho nirahaṃkāro lobhamāyāvivarjitaḥ /
kulamārgarato nityaṃ gurupūjārataśca yaḥ // Ras_2.2 //
dāntaḥ śiṣyopadeśajñaḥ śaktimān gatamatsaraḥ /
dharmajñaḥ satyavāk dakṣaḥ śīlavān guṇavān śuciḥ // Ras_2.3 //
anekarasaśāstrajño rasamaṇḍapakovidaḥ /
rasadīkṣāvidhānajño yantrauṣadhimahārasān // Ras_2.4 //
rāgasaṃkhyāṃ bījakalāṃ dvaṃdvamelāpanaṃ viḍam /
rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca // Ras_2.5 //
varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ /
khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ // Ras_2.6 //
deśakālakriyābhijño dayādākṣiṇyasaṃyutaḥ /
lobhamāyāvinirmukto mantrānuṣṭhānatatparaḥ // Ras_2.7 //
sāmudralakṣaṇopeto gambhīro guruvatsalaḥ /
devāgniyoginīcakra- kulapūjārataḥ sadā /
śiṣyo vinītastantrajñaḥ satyavādī dṛḍhavrataḥ // Ras_2.8 //
ye narāḥ kumbhakuddāla- dhvajaśaṅkhādilāñchitaiḥ /
karairadhiṣṭhitā devi yojyās te nidhisādhane // Ras_2.9 //
balavanto mahāsattvāḥ kṛṣṇaraktavilocanāḥ /
vakraghoṇāḥ sadā krūrāḥ praśastā bilasādhane // Ras_2.10 //
nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān /
kaṭhinān uṣṇapādāṃśca dhātuvāde niyojayet // Ras_2.11 //
ādau parīkṣayeddevi sādhakān susamāhitān /
brāhmaṇān kṣatriyān vaiśyān śūdrāṃścānukrameṇa tu // Ras_2.12 //
jitendriyāḥ kleśasahā nityodyamasamanvitāḥ /
śūrāśca kṛtavidyāśca praśastāḥ sādhakāḥ priye // Ras_2.13 //
rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ /
viplāvakāḥ pāparatāḥ varjayettān prayatnataḥ // Ras_2.14 //
duścāriṇī durācārā niṣṭhurā kalahapriyā /
bahvāśinī ca duścittā koṭarākṣī ca nirdayā /
rasanindākarī yā ca tāṃ nārīṃ parivarjayet // Ras_2.15 //
īdṛśībhir varārohe sampūrṇaṃ kṣitimaṇḍalam /
na tādṛśī bhavennārī yādṛśī rasabandhakī // Ras_2.16 //
kākiṇī kīkaṇī nārī tathaiva kāñcikācinī /
kṛṣṇapakṣe ṛtumatī sā nārī kākiṇī smṛtā // Ras_2.17 //
ubhayapakṣe ṛtumatī sā nārī kīkaṇī matā // Ras_2.18 //
śuklapakṣe ṛtumatī sā nārī kāñcikācinī // Ras_2.19 //
navayauvanasampannā surūpā cāruhāsinī /
sūkṣmakeśā tu yā nārī kṣīrāhārapriyā sadā // Ras_2.20 //
priyālāpakarī nityaṃ śivaśāstrakathāpriyā /
padmākāraṃ mukhaṃ yasyā dṛṣṭirindīvarākṛtiḥ // Ras_2.21 //
daśanā vajrasadṛśāḥ pravālasadṛśo 'dharaḥ /
yasyāḥ payodharau devi tuṅgapīnau samāv ubhau // Ras_2.22 //
aśvatthapattrasadṛśī yonī yasyā bhagaḥ samaḥ /
yatpādau māṃsalau snigdhau vartulāvartaromakau // Ras_2.23 //
śyāmā ca madhye kṣāmā ca tanvī bhaktiparā śive /
padminī sā tu vijñeyā prasannā mṛgalocanā // Ras_2.24 //
pūrṇimāyāmamāyāṃ vā pakṣe pakṣe rajasvalā /
ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā // Ras_2.25 //
yasya tuṣṭo mahādevas tasya siddho rasāyane /
tayaiva devadeveśi rasakarmāṇi kārayet // Ras_2.26 //
tasya hi nirmalā buddhir niścitā rasasādhane /
tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet // Ras_2.27 //
śrīdevyuvāca
īdṛśairlakṣaṇaiḥ nārīṃ kutaḥ prāpnoti sādhakaḥ /
yatra rūpaṃ mahādeva lakṣaṇaṃ nātra vidyate // Ras_2.28 //
lakṣaṇaṃ vidyate yatra bhāvanā nātra vidyate /
athavā rūpahīnāyā rūpaṃ kena pravartate // Ras_2.29 //
lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara /
tadetajjāyate yena tamupāyaṃ vada prabho // Ras_2.30 //
śrībhairava uvāca
śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham /
pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare // Ras_2.31 //
tāsāṃ buddhirbhaveddevi nirmalā rasasādhane /
dāpayettvaritāmantraṃ japettaṃ darpavarjitā // Ras_2.32 //
lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
baddhvā tu khecarīṃ mudrāṃ japet pheṭkārabhairavīm // Ras_2.33 //
mameyaṃ caṇḍikā mātā janma ca tripurāntakāt /
kālikāhaṃ samudbhūtā- smīdṛśaṃ saṃsmarettu sā // Ras_2.34 //
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā /
sahāyāstādṛśāstasya yādṛśī bhavitavyatā // Ras_2.35 //
śrīdevyuvāca
devadeva mahādeva samastajñānabhājana /
rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai // Ras_2.36 //
śrībhairava uvāca
śṛṇu bhairavi yadbhāvam apūrvaṃ varṇayāmi te /
rasadīkṣāvidhānaṃ tu tasmānnigaditaṃ śṛṇu // Ras_2.37 //
yatra rājā nayaparo balavān dharmatatparaḥ /
mantrī ca dharmatattvajño bhaktiśraddhāsamanvitaḥ // Ras_2.38 //
tatredaṃ kārayet karma rasabandhaṃ rasāyanam /
janā māheśvarā yatra tatra sthāne tu kārayet // Ras_2.39 //
kārayedvijane sthāne paśuryatra na vidyate /
sugupte suṣame sthāne sarvabādhāvivarjite // Ras_2.40 //
prākāraparikhopete kapāṭārgalarakṣite /
ekānte nirmale hṛdye nānāpuṣpadrumānvite // Ras_2.41 //
haṃsakāraṇḍavākīrṇe cakravākopaśobhite /
divyauṣadhigaṇopete sajale śyāmaśādvale // Ras_2.42 //
kumudotpalakahlāra- kadalīṣaṇḍamaṇḍite /
citrite bhavanodyāne kārayet parameśvari // Ras_2.43 //
tanmadhye devadeveśi mattavāraṇasaṃyutam /
vātāyanasamopetam ūrdhvanirgāmidhūmakam // Ras_2.44 //
raktapatākāsaṃyuktaṃ sajjopakaraṇaṃ tathā /
pravibhaktauṣadhituṣā- kāṣṭhāraṇyotpalālayam // Ras_2.45 //
samālikhitadigdevaṃ samarcitavināyakam /
pratiṣṭhitam umeśābhyāṃ lokapālaiśca rakṣitam // Ras_2.46 //
nirmāpayedekatalaṃ dvitalaṃ vāpi maṇḍapam /
atha pakṣe site devi candratārābalānvite // Ras_2.47 //
puṇye tithau muhūrte ca lagne saumyagrahekṣite /
snātaḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ // Ras_2.48 //
madhusarpirdadhikṣīra- tilaiḥ saṃpūjya bālikāḥ /
kapilāgomayālipte hiraṇyakalaśāvṛte // Ras_2.49 //
yavasiddhārthakāstīrṇe gandhamālyopaśobhite /
tatreṣṭikābhiḥ racite karapīṭhe sureśvari // Ras_2.50 //
śilāpaṭṭaṃ samutkīrya śilāpaṭṭārgalaṃ priye /
nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu // Ras_2.51 //
rasaliṅgaṃ nyasettatra hemnā ca sahitaṃ priye /
oṃ hrīṃ śrīṃ sūtarājasya mūlamantra udāhṛtaḥ // Ras_2.52 //
tasmin rasāṅkuśīṃ devīṃ mūlenāvāhayetpriye /
caturasre tu dikpālān pūjayitvā bahiḥ kramāt // Ras_2.53 //
nandinaṃ ca mahākālaṃ bhṛṅgirīṭaṃ mahābalam /
kumbhakarṇaṃ ca sugrīvaṃ bhṛṅgīkaṃ ca dṛḍhāyudham // Ras_2.54 //
dvāre caturdhā vinyasya pūjayeddakṣavāmayoḥ /
śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare // Ras_2.55 //
dakṣiṇasyāṃ tato rudraṃ pavanaṃ nairṛte tathā /
śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset /
umāmuttarabhāge tu vyāpakaṃ ceśagocare // Ras_2.56 //
lepikā kṣepikā caiva kṣārikā rañjikā tathā /
lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī // Ras_2.57 //
vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca /
pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca // Ras_2.58 //
mākṣiko vimalaḥ śailaś capalo rasakastathā /
sasyako gandhatālau ca pūrvādikramayogataḥ // Ras_2.59 //
aṣṭādaśabhujā rudrāḥ pañcavaktrās tryambakāḥ /
candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ // Ras_2.60 //
svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā /
pūjanīyā maheśāni dvitīye 'ṣṭadalāmbuje // Ras_2.61 //
karṇikāyāṃ tu pūrvādi- pūrvaṃ śakticatuṣṭayam /
mālinī hemaśaktiśca parā śaktirbalā smṛtā /
aparā vajraśaktiśca kāntijñeyaṃ parāparam // Ras_2.62 //
madhye tāsāṃ ca śaktīnāṃ sarvajñaṃ rasabhairavam /
śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ tryambakam // Ras_2.63 //
jvalatpiṅgogranetraṃ ca jvalajjihvānanaṃ tathā /
jvaladbhruvaṃ jvalatkeśaṃ duṣprekṣyaṃ pretaviṣṭaram // Ras_2.64 //
jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśikharam /
vyāghracarmadharaṃ nāgo- pavītaṃ vṛṣabhadhvajam // Ras_2.65 //
aṣṭādaśabhujaṃ devam īṣatprahasitānanam /
dvātriṃśārṇena manunā pūjayet sakalaṃ śivam // Ras_2.66 //
raseśvarasya mantraṃ ca kathyamānaṃ nibodha me // Ras_2.67 //
oṃ hrīṃ krīṃ raseśvarāya mahākālāya mahābalāyāghorabhairavāya vajravīra krodhakaṅkāla kṣlauḥ kṣlaḥ || Ras_2.68 ||
tasyotsaṅge mahādevīṃ ratnābharaṇabhūṣaṇām /
uttaptahemarucirāṃ pītavastrāṃ trilocanām // Ras_2.69 //
śvetacāmarayormadhye muktācchattreṇa śobhitām /
aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ // Ras_2.70 //
pāśābhaye ca vāmābhyāṃ candrārdhakṛtaśekharām /
rasāṅkuśīṃ mahādevīṃ nīlagrīvāṃ kṛpāmayīm // Ras_2.71 //
pūjayedrasasiddhyarthaṃ vidyayā pañcabījayā /
vāgbhavaṃ bhuvaneśīṃ ca śrībījaṃ ca sureśvari // Ras_2.72 //
mādanaṃ śaktibījaṃ ca vidyā paramadurlabhā /
dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ // Ras_2.73 //
śāntipāṭhasya nirghoṣaiḥ stotramaṅgalanisvanaiḥ /
ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi // Ras_2.74 //
aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye /
bhūtebhyo yakṣarakṣabhyo piśācebhyaśca yatnataḥ // Ras_2.75 //
aghoramantrasaṃyuktam oṃkārādinamo 'ntakam /
sarvakarmākaraṃ devi vighnopadravanāśanam // Ras_2.76 //
yathāśakti japitvā tu vidyāmeva rasāṅkuśīm /
kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam // Ras_2.77 //
tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu /
kalaśaṃ sthāpayeddevi payaḥpūrṇaṃ phalānvitam // Ras_2.78 //
pañcaratnasamopetaṃ vāsobhiḥ pariveṣṭitam /
tatrāṣṭādaśavidyābhir abhimantrya pṛthak pṛthak // Ras_2.79 //
gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam /
arghyapātraṃ ca saṃpūjya vardhanyābhyukṣya sādhakam // Ras_2.80 //
śatamaṣṭottaraṃ caivam arghyapātrodakena tu /
abhiṣicya vidhānena kumbhatoyena mantravit // Ras_2.81 //
vidyāmupadiśeddevi pāṭhayedrasasādhakam /
kumāroyoginīyogi- sādhakāṃśca yathocitaiḥ // Ras_2.82 //
tarpayedannapānaiśca jāgaraṃ tatra kārayet /
evaṃvihitadīkṣastu sādhakaḥ kṣuranāyike // Ras_2.83 //
mahābhūtamayīṃ tatra varṇapañcakasaṃyutām /
pañcabījātmikāṃ vidyāṃ prāṇāyāmātmasūtrake // Ras_2.84 //
mudrāṃ rasāṅkuśīṃ baddhvā lakṣamekaṃ japetpriye /
tasya sidhyati deveśi nirvighnaṃ rasabhairavaḥ // Ras_2.85 //
praṇavādinamo 'ntastu tarpaṇānte japaḥ paraḥ /
ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam // Ras_2.86 //
brahmacaryaṃ mahādīpam apratigrahaghaṇṭikām /
pāyasānnaṃ maheśāni sarvabhūtadayātmakam // Ras_2.87 //
saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam /
sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām // Ras_2.88 //
asyā ājñāprasādena jāyate khecaro rasaḥ /
divyauṣadhyaśca tasyaiva sidhyanti suravandite // Ras_2.89 //
anaṅkuśaṃ samāruhya vane mattagajaṃ yathā /
tathā rasāṅkuśābhijño rasendraṃ prāpya sīdati // Ras_2.90 //
vidyayā saha mantavyaṃ guroḥ satsampradāyinaḥ /
rasaprayogajātaṃ tu sarvataḥ siddhimicchatā // Ras_2.91 //
atha praśnāvatārāya pūrvoktaṃ rasabhairavam /
samāhitamanā dhyāyet tadālīnaṃ samācaret // Ras_2.92 //
anāhate brahmarandhre manaḥ kṛtvā nirāmaye /
karanyāsaṃ purā kṛtvā aṅganyāsamanantaram /
yathāśakti japenmantraṃ rasendrasya samāhitaḥ // Ras_2.93 //
catuṣkoṇaṃ punaḥ kṛtvā madhye ṣaṭkoṇamaṇḍalam /
hastamātraṃ dvihastaṃ vā taṇḍulairvimalairlikhet // Ras_2.94 //
sugandhairlepite sthāne pūjayeccandanādibhiḥ // Ras_2.95 //
karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam /
ṣaṭkoṇe devatāṣaṭkaṃ mahākālādi vinyaset // Ras_2.96 //
mahākālaṃ mahābalam aghoraṃ vajravīrakam /
nyaset krodhaṃ ca kaṅkālaṃ mālāmantraiḥ samarcayet // Ras_2.97 //
oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya |
avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi |
iti mālāmantrāḥ |
oṃ mahākālabhairavāya hṛdayāya namaḥ |
oṃ mahābalabhairavāya śirase svāhā |
oṃ aghorabhairavāya śikhāyai vauṣaṭ |
oṃ vajravīrabhairavāya kavacāya hum |
oṃ krodhabhairavāya netrāya vauṣaṭ |
oṃ kaṅkālabhairavāya astrāya phaṭ |
sarvatra svāhāntam |
evamaṅganyāsāḥ |
evamaṅgulīnyāsān kuryādādau |
ete ṣaḍaṅge pūjane ca mūlamantrāḥ |
evaṃ nyāsākṣaraḥ kuṭaiḥ gandhapuṣpaiḥ samarcayet /
pūrṇakumbhaṃ nyasenmadhye śarāvaṃ taṇḍulaiḥ saha // Ras_2.98 //
tasyopari ghṛtadīpaṃ vartīṃ mantraiśca mantrayet // Ras_2.99 //
samānīya kumārīṃ tu kumāraṃ vā suśobhanam /
ekadvitricatuḥpañca yathālābhaṃ samānayet /
gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet // Ras_2.100 //
ekaikasyā nyasenmantraṃ hṛdayādyāśca devatāḥ // Ras_2.101 //
tato nirīkṣya taddīpaṃ sarvāstatra kumārikāḥ /
paśyanti devatā dīpe kumārāśca śubhāśubham /
siddhiṃ vāpyathavāsiddhiṃ kathayanti kumārikāḥ // Ras_2.102 //
praśnāvatāraṃ jñātveti rasakarmaṇi saṃcaret // Ras_2.103 //
yaḥ purā devadeveśi rasendre bhāvitātmavān /
saptajanma mṛto jāto na tyajed rasabhāvanam // Ras_2.104 //
evaṃ śubhāśubhaṃ jñātvā devatānugrahānvitaḥ /
maṇḍape pūrvavaddevīm arcayitvā rasāṅkuśīm // Ras_2.105 //
ācāryamapi saṃpūjya dhūpasrakcandanādibhiḥ /
aghoreṇa baliṃ dattvā tataḥ karma samācaret // Ras_2.106 //
oṣadhyo maṇḍape prācyāṃ rasasvedo 'gnigocare /
dakṣiṇasyāṃ lohamāro nairṛtyāṃ peṣaṇādikam // Ras_2.107 //
drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye /
varṇotkarṣastu kauberyām aiśānyāṃ rasavedhanam // Ras_2.108 //
āsanaṃ tu gurormadhye niveśya suranāyike /
niyāmanādikaṃ karma krāmaṇāntaṃ varānane /
rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu // Ras_2.109 //
yaḥ purā devadeveśi varṇito rasabhairavaḥ /
sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam // Ras_2.110 //
aghoraṃ hṛdayaṃ tasya vaktraṃ tatpuruṣaṃ smṛtam /
yāvad bhrūmadhyam īśānam ardhacandraṃ lalāṭakam // Ras_2.111 //
bindur deveśi tasyordhve bindorūrdhve sthito nadaḥ /
lalāṭaśirasormadhye śaktistatraiva saṃsthitā // Ras_2.112 //
vyāpinī brahmarandhrasthā tasyordhve tūnmanā bhavet /
unmanā unmanībhāvam unmanāpadamavyayam // Ras_2.113 //
tasyordhve paramaṃ satyaṃ vyomasthāyi parātparam /
śūnyaṃ śūnyaṃ punaḥ śūnyaṃ triśūnyaṃ ca nirāmayam // Ras_2.114 //
nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam /
niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam // Ras_2.115 //
niṣprapañcaṃ nirādhāraṃ nirguṇaṃ guṇagocaram /
evaṃrūpaṃ sadā dhyāyet svadehe rasabhairavam // Ras_2.116 //
yadā ca niścalaṃ dhyāyet yadā ca niścalaṃ manaḥ /
vahnimadhye tadā sūto badhyate niścalastathā // Ras_2.117 //
yadā ca calati dhyānaṃ raso vahnau na tiṣṭhati // Ras_2.118 //
maṇḍalasya bahiḥ rātrau surāmatsyāmiṣādibhiḥ /
arcayed yakṣagandharvān piśācān rākṣasāṃstathā // Ras_2.119 //
kriyākaraṇavighnāśca phalavighnāśca koṭiśaḥ /
sambhavanti tathā tattac chāntyai ca vaṭukeśvaram /
arcānugrahaṣaṭkaṃ ca sampūjyādau samācaret // Ras_2.120 //
karmānte ca punarbālam aṣṭāṣṭakamanugraham /
sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam // Ras_2.121 //
siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet /
bhramenmādhukarīṃ bhikṣāṃ susiddhe tu mahārase // Ras_2.122 //
pramādādutthito vighno rasabandhe kṛte sati /
rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet // Ras_2.123 //
rasaṃ na darśayeddevi nārīhaste na pātayet /
nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet // Ras_2.124 //
paradravyair na kartavyaṃ paradārānna saṃspṛśet /
parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset // Ras_2.125 //
na deyaṃ duṣṭabuddhīnāṃ goṣṭhīrūpeṇa yācake // Ras_2.126 //
aṣṭamyāṃ paurṇamāsyāṃ ca amāvāsyāṃ yugādiṣu /
ayane viṣuve caiva caturdaśyāṃ viśeṣataḥ /
rasotsavaṃ prakurvīta yathāvittānusārataḥ // Ras_2.127 //
evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ /
brahmahatyādipāpāni naśyanti vividhāni ca // Ras_2.128 //
anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ /
na tatra rogadaurgatyaṃ netayaḥ prabhavanti ca // Ras_2.129 //
evaṃvidhāṃ rase pūjāṃ pratiṣṭhāpya yathāvidhi /
paścātkarma vidhātavyam ātmanaḥ śubhamicchatām // Ras_2.130 //
anyathā kurute yastu tasya siddhirna jāyate /
apāyaḥ pāpaśaṅkā ca buddhibhaṅgo hi jāyate // Ras_2.131 //
avajñā rogajātaṃ ca saṃdehaśca pade pade /
ālasyādgurulobhācca parasya kathanena ca /
utpannamapi vijñānaṃ haranti kulakāḥ priye // Ras_2.132 //
dīkṣito rasakarmāṇi mantranyāsavidācaret /
tanmamācakṣva deveśi kimanyacchrotum icchasi // Ras_2.133 //


Tṛtīyaḥ paṭalaḥ [Mantranyāsāḥ]
śrīdevyuvāca
bhagavan devadeveśa lokanātha jagatpate /
mantranyāsaṃ samācakṣva rasakarmopakārakam // Ras_3.1 //
śrībhairava uvāca
punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm /
pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ // Ras_3.2 //
catvāraḥ pradhānagṛhāḥ haṃsagṛhaṃ tu pañcamam /
yatra siddhir makārādiḥ tiṣṭhate pañcame gṛhe // Ras_3.3 //
liṅgāśrayaṃ yathā rūpaṃ liṅgimāyā tu liṅginī /
gaganena tu sā jñeyā bhagarekhā tu pañcame // Ras_3.4 //
praṇavaṃ pūrvam uccārya bījaṃ śabdamanuttaram /
hrīṃkāraṃ caiva krīṃkāraṃ haṃsabuddhimanantaram // Ras_3.5 //
kālapāśaṃ mahāmantraṃ gṛhṇīyāt sādhakeśvaraḥ /
mahārambhe tu tanmantraṃ pratīhāraṃ rasāṅkuśīm // Ras_3.6 //
lakṣamekaṃ japettasya mahāsiddhiḥ pravartate /
bālavatsapurīṣaṃ tu tataḥ kenaiva grāhayet // Ras_3.7 //
citāgnibhasma tenaiva grāhayet parameśvari /
kṣetraṃ taduttamaṃ sthānaṃ rasendrastatra tiṣṭhati // Ras_3.8 //
mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī /
dvātriṃśadakṣarā devi pañcanādeṣu saṃsthitā // Ras_3.9 //
tataḥ siddhāśca catvāraḥ puruṣāṣṭādaśa smṛtāḥ /
arthapañcakasaṃyuktā dhyānaṃ syāt pañcakaṃ punaḥ // Ras_3.10 //
yoginīṣaṭkasaṃyuktaṃ saptaviṃśatkramānvitam /
ekāśītipadairyuktaṃ pañcāvaraṇasaṃyutam // Ras_3.11 //
anena kramayogena mārjanīṃ paripūjayet /
anena mārjayet kṣetraṃ rasendro yatra tiṣṭhati // Ras_3.12 //
upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet /
pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā // Ras_3.13 //
caṇḍabhairavikā devī saṃsthitā dakṣiṇe gṛhe /
gomayaṃ tena gṛhṇīyāl lepanārthaṃ varānane // Ras_3.14 //
caṇḍakāpālinī devī saṃsthitā cottare gṛhe /
gṛhītvā codakaṃ tena lepayedbhūmimaṇḍalam // Ras_3.15 //
saptadaśākṣarāṃ kālīṃ khallapāṣāṇato nyaset /
dvātriṃśadakṣaraṃ ghoraṃ mardake tu niyojayet // Ras_3.16 //
gṛhṇīyāt kāñjikāṃ devi kālapāśena mantritaḥ /
evaṃ sukarmasaṃyogaṃ kurute khecarīkulam // Ras_3.17 //
aṣṭāśītisahasrāṇi yāḥ sthitā divyakhecarī /
tāḥ sarvāḥ kiṃkarāstasya auṣadhaṃ peṣayanti tāḥ // Ras_3.18 //
tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam /
so 'haṃ haṃsaḥ |
sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī // Ras_3.19 //
rājikāṃ saindhavaṃ nyasya sā vidyā kulakhecarī /
mantrayet kāñjikāṃ tatra mantrarājo rasāṅkuśī // Ras_3.20 //
astravidyāṃ japettatra yā jñātā pūrvabhārgave /
guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam // Ras_3.21 //
kā kathā mantrarājasya na vākyaṃ triśirasya ca /
ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ // Ras_3.22 //
ḍāmarākhyaṃ mahāmantraṃ dhamanīṣu niyojayet /
cintāmaṇimahāvidyāṃ kavaceṣu niyojayet // Ras_3.23 //
caṇḍikāyā mahāmantraṃ taṃ tu pātre niyojayet /
navavidyāṃ varārohe vinyasettuṣagomaye // Ras_3.24 //
tripurābhairavīṃ devīṃ rājikākāñjike nyaset /
guḍasya kālarātris tu nyastavyā vīravandite // Ras_3.25 //
trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset /
udake vinyaseddevi caturaśīticaṇḍikāḥ // Ras_3.26 //
kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye /
mahāpāśupatāstraṃ tu mūṣāyāṃ ca niyojayet // Ras_3.27 //
etanmantragaṇaṃ devi rasasthāne niyojayet /
tadā tu sidhyate tasya sādhakasya phalaṃ priye // Ras_3.28 //
rasāṅkuśaṃ mahāmantraṃ japettu hṛdayāntare /
anye ye yoginīmantrāḥ sarvānnārīśca jāpayet // Ras_3.29 //
aprakāśaṃ tu tenaiva mantrarājaṃ rasāṅkuśam /
aprakāśaṃ ca nārīṇāṃ rakṣayetpraṇavaṃ tathā /
mahāsamayavibhraṃśaṃ nārīṇāṃ hṛdayaṃ yathā // Ras_3.30 //
kubjikādyāstu ye mantrā mayā te saṃprakāśitāḥ /
trailokyaṃ kṣobhitāste tu na manyante mama priye // Ras_3.31 //
rasāṅkuśena jñānena trailokyaṃ vaśyatāṃ vrajet // Ras_3.32 //
mantranyāsamiti jñātvā yantramūṣāgnimānavit /
kurvāṇo rasakarmāṇi siddhiṃ prāpnoti sādhakaḥ // Ras_3.33 //

Caturthaḥ paṭalaḥ [Yantramūṣāgnivarṇanaḥ]
śrīdevyuvāca
yantramūṣāgnimānāni na jñātvā mantravedyapi /
kiṃ karoti mahādeva tāni me vaktumarhasi // Ras_4.1 //
śrībhairava uvāca
rasoparasalohāni vasanaṃ kāñjikam viḍam /
dhamanīlohayantrāṇi khallapāṣāṇamardakam // Ras_4.2 //
koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam /
mṛnmayāni ca yantrāṇi musalolūkhalāni ca // Ras_4.3 //
saṇḍasīpaṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam /
pratimānāni ca tulā- chedanāni kaṣopalam // Ras_4.4 //
vaṃśanāḍīlohanāḍīm ūṣāṅgārāṃs tathauṣadhīḥ /
snehāmlalavaṇakṣāra- viṣāṇyupaviṣāṇi ca // Ras_4.5 //
evaṃ saṃgūhya sambhāraṃ karmayogaṃ samācaret // Ras_4.6 //
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /
taṃ svedayet talagataṃ dolāyantramiti smṛtam // Ras_4.7 //
lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // Ras_4.8 //
mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /
toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // Ras_4.9 //
rasonakarasaṃ bhadre yatnato vastragālitam /
dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // Ras_4.10 //
sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /
saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // Ras_4.11 //
sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // Ras_4.12 //
evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /
taptodake taptacullyāṃ na kuryācchītale kriyām // Ras_4.13 //
na tatra kṣīyate sūto na ca gacchati kutracit /
anena kramayogena kuryādgandhakajāraṇam // Ras_4.14 //
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
mūṣāyantramidaṃ devi jārayedgaganādikam // Ras_4.15 //
garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /
caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // Ras_4.16 //
tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /
lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ // Ras_4.17 //
suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // Ras_4.18 //
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // Ras_4.19 //
jāraṇe māraṇe caiva rasarājasya rañjane /
yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // Ras_4.20 //
auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate /
sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // Ras_4.21 //
devatābhiḥ samākṛṣṭo loṣṭastho 'pi hi gacchati /
tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // Ras_4.22 //
mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
mantro 'ghoro 'tra japtavyo japānte pūjayedrasam // Ras_4.23 //
ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // Ras_4.24 //
gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /
kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /
alābhe kāntalohasya yantraṃ lohena kārayet // Ras_4.25 //
vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /
yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet // Ras_4.26 //
dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /
mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // Ras_4.27 //
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // Ras_4.28 //
pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ /
haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // Ras_4.29 //
kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /
ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // Ras_4.30 //
dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /
vakranālakṛtā vāpi śasyate surasundari // Ras_4.31 //
gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // Ras_4.32 //
vāsakasya ca pattrāṇi valmīkasya mṛdā saha /
peṣayedvahnitoyena yāvattat ślakṣṇatāṃ gatam // Ras_4.33 //
mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām // Ras_4.34 //
gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // Ras_4.35 //
dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /
cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // Ras_4.36 //
tuṣaṃ vastrasamaṃ dagdhāṃ mṛttikā caturaṃśikā /
kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // Ras_4.37 //
prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // Ras_4.38 //
prakāśamūṣā deveśi śarāvākārasaṃyutā /
dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // Ras_4.39 //
andhamūṣā tu kartavyā gostanākārasaṃnibhā /
pidhānakasamāyuktā kiṃcid unnatamastakā // Ras_4.40 //
pattralepe tathā raṅge dvaṃdvamelāpake tathā /
saiva chidrānvitā mandā gambhīrā sāraṇocitā // Ras_4.41 //
tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /
bhasmamūṣā tu vijñeyā tārāsaṃśodhane hitā // Ras_4.42 //
mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /
mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // Ras_4.43 //
raktavargeṇa sammiśrā raktavargapariplutā /
raktavargakṛtālepā sarvaśuddhiṣu śobhanā // Ras_4.44 //
śuklavargeṇa sammiśrā śuklavargapariplutā /
śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // Ras_4.45 //
viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe /
nirvāhaṇaṃ prakurvīta raktavargapraliptayā // Ras_4.46 //
viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /
prakāśāyāṃ prakurvīta yadi vāṅgāralepanam // Ras_4.47 //
tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ /
lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // Ras_4.48 //
āvartamāne kanake pītā tāre sitā prabhā /
śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // Ras_4.49 //
vaṅge jvālā kapotābhā nāge malinadhūmakā /
śaile tu dhūsarā devi āyase kapilaprabhā // Ras_4.50 //
ayaskānte dhūmravarṇā sasyake lohitā bhavet /
vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // Ras_4.51 //
na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /
mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // Ras_4.52 //
pratīvāpaḥ purā yojyo niṣekastadanantaram /
chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ /
abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // Ras_4.53 //
vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate /
uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati // Ras_4.54 //
śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /
lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // Ras_4.55 //
ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /
dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini // Ras_4.56 //
vaṃśakhādiramādhūka- badarīdārusambhavaḥ /
paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam /
bhastrayā jvālamārgeṇa jvālayecca hutāśanam // Ras_4.57 //
pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /
bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // Ras_4.58 //
mṛnmaye lohapātre vā ayaskāntamaye 'thavā /
pāṣāṇe sphaṭike vātha muktāśailamaye 'thavā // Ras_4.59 //
sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /
sa ca lohamayaḥ śailo hy ayaskāntamayo 'thavā // Ras_4.60 //
aghorāstrābhidhānena mahāpāśupatena vā /
mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // Ras_4.61 //
indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ /
dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // Ras_4.62 //
rasaṃ viśodhayettena vinyaset divase śubhe /
khallopari nyasitvā ca śivamūrtimanusmaret // Ras_4.63 //
devatānugrahaṃ prāpya yantramūṣāgnimānavit /
deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // Ras_4.64 //
yantramūṣāgnimānāni varṇitāni sureśvari /
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_4.65 //


Pañcamaḥ paṭalaḥ [Oṣadhinirṇaya]
śrīdevyuvāca
niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara /
yayā sampadyate hy eṣām oṣadhīṃ vaktumarhasi // Ras_5.1 //
śrībhairava uvāca
sarpākṣo vahnikarkoṭī kañcukī jalabindujā /
śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā // Ras_5.2 //
maṇḍūkaparṇī matsyākṣī brahmadaṇḍī śikhaṇḍinī /
anantā kākajaṅghā ca kākamācī kapotikā // Ras_5.3 //
viṣṇukrāntā sahacarā sahādevī mahābalā /
balā nāgabalā kṛṣṇā cakramardaḥ kuruṅgiṇī // Ras_5.4 //
pāṭhā cāmalakī nīlī jvālinī padmacāriṇī /
phaṇitrijihvā gojihvā kokilākṣo ghanadhvaniḥ // Ras_5.5 //
ākhuparṇī triparṇī ca dviparṇī caikaparṇikā /
tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī // Ras_5.6 //
kṛṣṇaparṇī ca tulasī śvetā ca girikarṇikā /
etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /
dolāsvedaḥ prakartavyo mūlenānena suvrate // Ras_5.7 //
caṇḍālī rākṣasī vyāghrī khaḍgārī gajakarṇikā /
śaṅkhapuṣpyagnidhamanī lāṅgalī bālamocakā // Ras_5.8 //
raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ /
śṛgālajihvā bṛhatī vajrā cakrī ca rājikā // Ras_5.9 //
ekavīrā narakasā rudantī brahmacāriṇī /
uccaṭā māninīkandā kumārī raktacitrakaḥ // Ras_5.10 //
lakṣmīḥ śākhoṭakaścaiva kañcukī meṣaśṛṅgikā /
himāvatī somalatā modā vyāghranakhī śamī // Ras_5.11 //
kāñcanī vanarājī ca kākamācī ca keśinī /
ajamārī koṭarākṣī hanūmatyaṅganāyikā // Ras_5.12 //
narajīvā hemapuṣpī kākamuṇḍī ca kālikā /
toyavallī gajārī ca haṃsāṅghrī kuhukaṃvikā /
tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ // Ras_5.13 //
kaṭutumbī ca gosandhī devadālīndravāruṇī /
vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // Ras_5.14 //
kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca pipīlijam /
dantinī yavaciñcā ca karkoṭī kāravallikā // Ras_5.15 //
gojihvā kākajaṅghā ca mahākālī ca śambarī /
śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /
ekaikamoṣadhībījaṃ mārayedrasabhairavam // Ras_5.16 //
raktasnuhī somalatā rudantī raktacitrakaḥ /
śākhoṭakī dagdharuhā modinī vṛddhadārukaḥ // Ras_5.17 //
triśūlī kṛṣṇamārjārī cakrikā kṣīrakukkuṭī /
devadālī śaṅkhapuṣpī kākamācī hanūmatī // Ras_5.18 //
nīlajyotis tṛṇajyotir utkaṭā hemavallarī /
tridaṇḍī brahmadaṇḍī ca cakrāṅkī sthalapadminī // Ras_5.19 //
nāgajihvā nāgakarṇī vīrā vartulaparṇikā /
arkapattrī vaṃśapattrī tāmraparṇī tatheśvarī /
indurī devadeveśi rasabandhakarāḥ priye // Ras_5.20 //
tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /
mriyate badhyate caiva rasaḥ svedanamardanāt // Ras_5.21 //
sūryāvartaśca kadalī vandhyā kośātakī tathā /
vajrakandodakakaṇā kākamācī ca śigrukaḥ // Ras_5.22 //
devadālī ca deveśi drāvikāḥ parikīrtitāḥ /
doṣān haranti yogina dhātūnāṃ pāradasya ca // Ras_5.23 //
kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ /
varāhakarṇī saṭirī haṃsadāvī śatāvarī // Ras_5.24 //
tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā /
arjunī kṣīranālī ca kāravello 'rkapattrikā /
vyāghrī cavī kuravakaḥ krāmikāḥ suravandite // Ras_5.25 //
brahmadaṇḍaḥ sudaṇḍaśca lohadaṇḍastṛtīyakaḥ /
ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // Ras_5.26 //
bhūpāṭalī ca kaumārī siṃhavallī ca śūkarī /
hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ /
ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye // Ras_5.27 //
mantrasiddhāsanā devī tathā kaṅkālakhecarī /
indirā ca kṣamāpālī pañcamī tu niśācarī /
pañcaratnamidaṃ devi rasaśodhanajāraṇe // Ras_5.28 //
rasasya bandhane śastam ekaikaṃ suravandite /
rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate /
dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // Ras_5.29 //
trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā /
tilāpāmārgakadalī palāśaśigrumocikāḥ /
mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ // Ras_5.30 //
amlavetasajambīra- luṅgāmlacaṇakāmlakam /
nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ // Ras_5.31 //
sāmudraṃ saindhavaṃ caiva cūlikālavaṇaṃ tathā /
sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // Ras_5.32 //
saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /
śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ // Ras_5.33 //
snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī /
pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
kusumbhakaṅguṇīnaktā- tilasarṣapajāni tu // Ras_5.34 //
hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam // Ras_5.35 //
pittaṃ pañcavidhaṃ matsya- gavāśvanarabarhijam // Ras_5.36 //
vasā pañcavidhā matsya- meṣāhinarabarhijā // Ras_5.37 //
kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // Ras_5.38 //
mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā /
raktavargastu deveśi pītavargamataḥ śṛṇu /
kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā // Ras_5.39 //
śuklavargaḥ sudhākūrma- śaṅkhaśuktivarāṭikāḥ // Ras_5.40 //
guñjāṭaṅkaṇamadhvājya- guḍā drāvaṇapañcakam // Ras_5.41 //
kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // Ras_5.42 //
sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /
viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ // Ras_5.43 //
ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /
kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // Ras_5.44 //
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_5.45 //


Ṣaṣṭhaḥ paṭalaḥ [Abhrakādilakṣaṇasaṃskāranirṇaya]
śrīdevyuvāca
devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham /
rasakarmaṇi yogyatve saṃskāras tasya kathyatām // Ras_6.1 //
śrībhairava uvāca
kadācidgirijā devī haraṃ dṛṣṭvā manoharam /
mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /
pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // Ras_6.2 //
abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // Ras_6.3 //
pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham /
pināke 'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // Ras_6.4 //
dardure 'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /
agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // Ras_6.5 //
agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // Ras_6.6 //
kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam /
nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram // Ras_6.7 //
rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
anekavarṇabhedena taccaturvidhamabhrakam // Ras_6.8 //
raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /
tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // Ras_6.9 //
ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike /
agastyapuṣpatoyena kumudānāṃ rasena ca // Ras_6.10 //
kapitindukajambīra- meghanādapunarnavaiḥ /
yavaciñcāranālāmla- karavīrāruṇotpalaiḥ // Ras_6.11 //
vanasūraṇabhūdhātrī- bhiṇḍīmūlāmlavetasaiḥ /
meṣaśṛṅgīśaśavasā- śṛṅgatailaśamīrasaiḥ // Ras_6.12 //
vajravallīkṣīrakanda- maricaiḥ sumukhena ca /
tridinaṃ svedayed devi jāyate doṣavarjitam // Ras_6.13 //
dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /
triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // Ras_6.14 //
tilacūrṇapalaṃ guñjā- tripalaṃ pādaṭaṅkaṇam /
godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // Ras_6.15 //
dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā /
patatyabhrakasattvaṃ tu sattvāni nikhilāni ca // Ras_6.16 //
svedanauṣadhiniryāsa- lolitaṃ puṭitaṃ muhuḥ /
mṛtaṃ tu pañcanicula- puṭair bahulapotakam // Ras_6.17 //
piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam /
umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /
aumadaṇḍavimardena gamanaṃ dravati sphuṭam // Ras_6.18 //
agnijāraṃ nave kumbhe sthāpayitvā dharottaram /
gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // Ras_6.19 //
śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam /
drāvayedgaganaṃ devi lohāni sakalāni ca // Ras_6.20 //
dhānyāmlake paryyuṣitaṃ niculakṣāravāriṇi /
sthitaṃ taddravatāṃ vāti nirleparasasannibham // Ras_6.21 //
agastyapuṣpatoyena piṣṭvā sūraṇakandake /
koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // Ras_6.22 //
chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā /
abhrakaṃ vāpitaṃ devi jāyate jalasannibham // Ras_6.23 //
kākinīvījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /
snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // Ras_6.24 //
apāmārgasya pañcāṅgam abhrakaṃ ca supeṣitam /
sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // Ras_6.25 //
ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /
śilayā vāpitaṃ bhūyo 'py agastyarasasaṃyutam // Ras_6.26 //
mārjārapādīsvarasa- phalamūlāmlamarditam /
mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /
taddravet pakṣamātreṇa śilāsaindhavayojitam // Ras_6.27 //
ekapatrīkṛtaṃ sapta- dinaṃ munirase kṣipet /
dārvīmaricasaṃmiśraṃ maurvīrasapariplutam // Ras_6.28 //
sauvarccalayuto meghā vajravallīrasaplutaḥ /
śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // Ras_6.29 //
vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ /
bhāvitāṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // Ras_6.30 //
vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
śarāvasaṃṣuṭe paktvā dravet salilasannibham // Ras_6.31 //
gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /
kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // Ras_6.32 //
kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /
saptāhamātape taptam āmle kṣiptvā dinatrayam // Ras_6.33 //
vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /
sarjakṣāro yavakṣāra- ṣṭaṅkaṇaścāṣṭamo bhavet // Ras_6.34 //
kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā /
vṛhatītrayasaṃyuktaṃ kṣāravargañca lepayet // Ras_6.35 //
kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /
dhamanāt sūryyatāpotthāt tridinena drutaṃ bhavet // Ras_6.36 //
athavābhrakapatraṃ tu kañcukokṣīramadhyagam /
bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet // Ras_6.37 //
grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /
lepayettena kalkena kāṃsyapātre nidhāpayet /
sūryyatāpena saptāhaṃ drutiḥ sañjāyate kṣaṇāt // Ras_6.38 //
kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā /
abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravat // Ras_6.39 //
bhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā /
evaṃ caturvidhaṃ kāntaṃ romakāntañca pañcamam // Ras_6.40 //
ekadvitricatuḥpañca sarbbatomukhameva tat /
pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak // Ras_6.41 //
krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // Ras_6.42 //
sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /
raktavarṇaṃ mahābhāge rasabandhe praśasyate // Ras_6.43 //
bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye /
uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // Ras_6.44 //
bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye /
cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye // Ras_6.45 //
yatsākṣāddrāvayellohaṃ takrāntaṃ drāvakaṃ bhavet /
tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet // Ras_6.46 //
kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /
catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // Ras_6.47 //
bhrāmakaṃ cumbakañcaiva vyādhināśe praśasyate /
rase rasāyane caiva karṣakaṃ drāvakaṃ hitam // Ras_6.48 //
madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate /
kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // Ras_6.49 //
mārutātapavikṣiptaṃ varjayet surasundari /
bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // Ras_6.50 //
chāgaraktapraliptena vāsasā pariveṣṭayet /
chāgacarmaparīveṣṭya vinyaset pūrvvavat kṣitau // Ras_6.51 //
uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // Ras_6.52 //
raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /
pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // Ras_6.53 //
saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /
anena kramayogena drāvakaṃ bhavati priye // Ras_6.54 //
sūtalohasya vakṣyāmi saṃskāramatisaukhyadam /
jīvadehe praveśe ca dehasaukhyabalapradam // Ras_6.55 //
kāntalohaṃ vinā sūto dehe na krāmati kvacit /
vedhayedvyāpayecchīghraṃ tailabindurivāmbhasi // Ras_6.56 //
na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /
kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ // Ras_6.57 //
yavakṣārantu saṃgṛhya snigdhabhāṇḍe nidhāpayet /
maricābhrakacūrṇena piṇḍībandhantu kārayet /
kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // Ras_6.58 //
triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /
tenaiva kṣālanaṃ kāryyaṃ pañcaniṣkaṃ tu ṭaṅkaṇam // Ras_6.59 //
jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet /
saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // Ras_6.60 //
sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam /
phalatrayakaṣāyana khalle tu parimardayet // Ras_6.61 //
trimūṣāsu samaṃ sthāpyam aṣṭāṅgulamitāsu ca /
mūṣakālepanaṃ kāryyaṃ tanmūlaṃ niṣkamātrakam // Ras_6.62 //
śivapañcamukhīkāryyā mūṣāṃ prati samaṃ tataḥ /
yantrahaste susaṃbadhya khoṭakaṃ ca śilātale // Ras_6.63 //
tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /
abhrakakramayogena drutipātañca sādhayet // Ras_6.64 //
surāsurairmathyamāne kṣīrode mandarādriṇā /
pītaṃ tadamṛtaṃ devair amaratvam upāgatam // Ras_6.65 //
pibatāṃ bindavo devi patitā bhūmimaṇḍale /
śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // Ras_6.66 //
bindavaḥ ke 'pi sañjātāḥ sasyakā vimalāstathā /
brāhmaṇāḥ kṣattriyā vaiśvāḥ śudrāścaivamanekadhā // Ras_6.67 //
śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ /
puruṣāśca striyaścaiva napuṃsakam anukramāt // Ras_6.68 //
vṛttāḥ phalakasaṃpūrṇās tejasvanto mahattarāḥ /
puruṣāste niboddhavyā rekhābinduvivarjitāḥ // Ras_6.69 //
rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ /
trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // Ras_6.70 //
sattvavanto balopetā lohe krāmaṇaśīlinaḥ /
rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite // Ras_6.71 //
śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /
napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // Ras_6.72 //
kṣatriyāḥ sarvakāryyeṣu varjyāśca rasakarmaṇi /
uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ // Ras_6.73 //
sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye /
āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ /
vīryyavantaśca te jyeṣṭhā nirmalā balavattarāḥ // Ras_6.74 //
rasāyane bhaved vipro hy aṇimādiguṇapradaḥ /
kṣatriyo mṛtyunāśārtho valīpalitarogahā // Ras_6.75 //
dravyakāro tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /
vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca // Ras_6.76 //
klībe klīvāḥ striyaḥ strīṇāṃ sarbbeṣāṃ puruṣā hitāḥ // Ras_6.77 //
yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /
yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /
yathā varastathā varṇaṃ kurvanti kuliśāḥ priye // Ras_6.78 //
śyāmā śamī ghanaravo vaṣābhūnmattakodravāḥ /
ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam // Ras_6.79 //
meṣaśṛṅgī raso 'pyeṣāṃ kandasya sūraṇasya tu /
śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // Ras_6.80 //
meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // Ras_6.81 //
vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye /
tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // Ras_6.82 //
kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet /
taptaṃ nipecayet pīṭhe yāvattadbhasmatāṃ gatam // Ras_6.83 //
eṣa kāpāliko yogo vajramāraṇa uttamaḥ // Ras_6.84 //
mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /
vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam // Ras_6.85 //
lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /
mriyante hīrakāstatra dvandve samyaṅmilanti ca // Ras_6.86 //
gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā /
śaśakasya ca dantāṃśca vetasāmlena peṣayat // Ras_6.87 //
anena siddhakalkena mūṣālepaṃ tu kārayet /
andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // Ras_6.88 //
tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ // Ras_6.89 //
tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /
ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /
mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // Ras_6.90 //
śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ /
peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā // Ras_6.91 //
peṣyaṃ trikarṣakārpāsa- mūlaṃ vā taṇḍulāmbhasā /
āraktarākāmūlaṃ vā strīstanyena tu peṣitam // Ras_6.92 //
peṣayedvajrakandaṃ vā vajrīkṣīreṇa suvrate /
tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // Ras_6.93 //
mahānadīśvetaśuktyāṃ dinamekantu bhāvitam /
kṣīreṇottaravāruṇyāḥ kalkenānena suvrate // Ras_6.94 //
tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam /
andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // Ras_6.95 //
kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
peṣayedgandhatailena mriyate vajram īśvari // Ras_6.96 //
kulatthāmbhasi kāsīsa- saurāṣṭrītālakānvite /
apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // Ras_6.97 //
amṛtākandatimira- bījatvakkṣīraveṣṭitam /
meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // Ras_6.98 //
peṭārī haṃsapādī ca vajravallī ca sūraṇam /
aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ // Ras_6.99 //
anena siddhakalkena veṣṭitaṃ bṛhatīphale /
kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // Ras_6.100 //
śvetendurekhāpuṣpāmbu- gandhakatrayamākṣikaiḥ /
veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // Ras_6.101 //
aśvatthabadarībhiṇḍī- mākṣīkaṃ karkaṭāsthi ca /
snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // Ras_6.102 //
karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam /
udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // Ras_6.103 //
bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca /
kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // Ras_6.104 //
kaṇḍūlasūraṇenaiva śilayā laśunena ca /
nyagrodhaśaṅkhadugdhena śūdro 'pi mriyate kṣaṇāt // Ras_6.105 //
sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ /
susvinnā iva jāyante mṛdutvamupajāyate // Ras_6.106 //
piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /
anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // Ras_6.107 //
mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /
dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // Ras_6.108 //
eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /
ekamāse gate devi guṇapattrasamaṃ bhavet // Ras_6.109 //
kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
kārpāsanimbapattraṃ ca badarīpattrasaṃyutam // Ras_6.110 //
ekatra peṣayettattu kāntagolakaveṣṭitam /
bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // Ras_6.111 //
yāmadvayena tadvajraṃ jāyate mṛdu niścitam /
tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // Ras_6.112 //
jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /
kvāthayet kodravakvāthe krameṇānena tu tryaham /
tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // Ras_6.113 //
nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /
jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // Ras_6.114 //
mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /
puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // Ras_6.115 //
sukhādbandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /
sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // Ras_6.116 //
asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam /
jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // Ras_6.117 //
kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam /
kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // Ras_6.118 //
etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /
dolāyāṃ svedayeddevi jāyate rasavad yathā // Ras_6.119 //
athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam /
mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat /
vaiḍūryasphaṭikādīni dravanti salilaṃ yathā // Ras_6.120 //
lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /
vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // Ras_6.121 //
muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /
jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /
puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // Ras_6.122 //
śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // Ras_6.123 //
daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /
durgā bhagavatī devī taṃ śūlena vyamardayat // Ras_6.124 //
tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
tatra tatra tu vaikrānto vajrākāro mahārasaḥ // Ras_6.125 //
vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /
vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ // Ras_6.126 //
śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
mayūravālasadṛśaś cānyo marakataprabhaḥ // Ras_6.127 //
dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /
sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /
śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // Ras_6.128 //
yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /
vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // Ras_6.129 //
vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam /
vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // Ras_6.130 //
aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt /
chāyāśuṣkaṃ tataḥ kuryād idaṃ vaikrāntamuttamam // Ras_6.131 //
athavā lavaṇakṣāra- mūtrāmlakṛṣṇatailakaiḥ /
kulatthakodravakvāthe svedayet sapta vāsarān // Ras_6.132 //
vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /
ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet /
andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate // Ras_6.133 //
mokṣamoraṭapālāśa- kṣāragomūtrabhāvitam /
vajrakandaśiphākalka- lākṣāṭaṅkaṇasaṃyutam // Ras_6.134 //
vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /
piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati // Ras_6.135 //
vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /
māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ /
śodhayitvā dhamet sattvam indragopasamaṃ patet // Ras_6.136 //
ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram /
svedanājjāyate devi vaikrāntaṃ rasasaṃnibham // Ras_6.137 //
suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ /
anena svedavidhinā dravanti salilaṃ yathā // Ras_6.138 //
ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /
tanmamācakṣva deveśi kimanyacchrotum icchasi // Ras_6.139 //

iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ


7 [Mahārasoparasalohalakṣaṇasaṃskāraratnadrāvaṇamāraṇanirṇayaḥ]
śrīdevyuvāca
saha lakṣaṇasaṃskārair ājñāpaya mahārasān /
anyacca tādṛśaṃ deva rasavidyopakārakam // Ras_7.1 //
śrībhairava uvāca
mākṣiko vimalaḥ śailaś capalo rasakastathā /
sasyako daradaścaiva srotoñjanam athāṣṭakam /
aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // Ras_7.2 //
kṛṣṇastu bhārataṃ śrutvā yoganidrāmupāgataḥ /
tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // Ras_7.3 //
ye tatra patitā bhūmau kṣatādrudhirabindavaḥ /
te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ // Ras_7.4 //
mākṣiko dvividhastatra pītaśuklavibhāgataḥ /
vimalastrividho devi śuklaḥ pītaśca lohitaḥ // Ras_7.5 //
tailāranālatakreṣu gomūtre kadalīrase /
kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /
muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini // Ras_7.6 //
kṣārāmlalavaṇairaṇḍa- tailasarpiḥsamanvitam /
puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // Ras_7.7 //
mākṣikaṃ cūrṇitaṃ stanya- snuhyarkakṣīrabhāvitam /
sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // Ras_7.8 //
kadalīkandatulasī- nāraṅgāmlapariplutam /
saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam /
strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam // Ras_7.9 //
kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /
kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // Ras_7.10 //
devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam /
prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam // Ras_7.11 //
kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /
vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // Ras_7.12 //
gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /
mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam /
abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ // Ras_7.13 //
tāpyam āvartakaṃ dhātu- mākṣikaṃ madhudhātukam /
mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut /
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // Ras_7.14 //
jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa /*
naśyanti yojanaśate kas tasmāllohavedhakaraḥ // Ras_7.15 /*
vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /
vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ // Ras_7.16 //
mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā /
sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // Ras_7.17 //
patito 'patitaśceti dvividhaḥ śailā īśvari /
granthāntare 'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // Ras_7.18 //
nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /
niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // Ras_7.19 //
śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam /
jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // Ras_7.20 //
kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu /
athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /
lohapātre vinikṣipya śodhayettattu yatnataḥ // Ras_7.21 //
śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // Ras_7.22 //
gauraḥ śveto 'ruṇaḥ kṛṣṇaś capalastu praśasyate /
haimābhaścaiva tārābho viśeṣādrasabandhakaḥ // Ras_7.23 //
śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /
vaṅgavaddravate vahnau capalastena kīrtitaḥ // Ras_7.24 //
vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram /
vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ // Ras_7.25 //
sārayet puṭapākena capalaṃ girimastake /
dehabandhaṃ karotyeva viśeṣādrasabandhanam // Ras_7.26 //
capalaścapalāvedhaṃ karoti ghanavaccalaḥ /
capalo lekhanaḥ snigdho dehalohakaro mataḥ // Ras_7.27 //
mṛttikāguḍapāṣāṇa- bhedato rasakastridhā // Ras_7.28 //
pītastu mṛttikākāro mṛttikārasako varaḥ /
guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // Ras_7.29 //
kaṭukālābuniryāse- nāloḍya rasakaṃ pacet /
śuddho doṣavinirmuktaḥ pītavarṇastu jāyate // Ras_7.30 //
kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam /
krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam // Ras_7.31 //
kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // Ras_7.32 //
rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ /
mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // Ras_7.33 //
puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet // Ras_7.34 //
kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /
ūrṇālākṣāniśāpathyā- bhūlatādhūmasaṃyutam // Ras_7.35 //
mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam /
sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // Ras_7.36 //
gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ /
kharparo netrarogāriḥ rītikṛttāmrarañjakaḥ // Ras_7.37 //
rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /
tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam // Ras_7.38 //
kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /
sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /
svayaṃ vinirgate cañcvoḥ sasyako 'bhūt sa kālikaḥ // Ras_7.39 //
ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /
śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // Ras_7.40 //
tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam /
karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // Ras_7.41 //
madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam /
indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // Ras_7.42 //
ekadhā sasyakastasmāt dhmāto nipatito bhavet /
kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // Ras_7.43 //
sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /
rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // Ras_7.44 //
sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ // Ras_7.45 //
daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ /
haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ // Ras_7.46 //
cūrṇapāradabhedena dvividho daradaḥ punaḥ // Ras_7.47 //
gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ /
ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // Ras_7.48 //
daradaṃ pātanāyantre pātayet salilāśaye /
sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // Ras_7.49 //
laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam /
maṇirāgajamasyaiva nāma carmāragandhikam // Ras_7.50 //
tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
lohakuṣṭhaharaṃ divya- balamedhāgnidīpanam // Ras_7.51 //
kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // Ras_7.52 //
valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // Ras_7.53 //
gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /
bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam // Ras_7.54 //
evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // Ras_7.55 //
gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /
rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ // Ras_7.56 //
śvetadvīpe purā devi sarvaratnavibhūṣite /
sarvakāmamaye ramye tīre kṣīrapayonidheḥ // Ras_7.57 //
vidyādharībhirmukhyābhir aṅganābhiśca yoṣite /
siddhāṅganābhistviṣṭābhis tathaivāpsarasāṃ gaṇaiḥ // Ras_7.58 //
devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye /
gītanṛtyairvicitraiśca vādyairnānāvidhaistathā // Ras_7.59 //
evaṃ saṃkrīḍamānāyās tavābhūt prasṛtaṃ rajaḥ /
tadrajo 'tīva suśroṇi sugandhi sumanoharam // Ras_7.60 //
rajasaścātibāhulyāt vāsaste raktatāṃ yayau /
tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare // Ras_7.61 //
vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /
ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // Ras_7.62 //
evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /
kṣīrābdhimathane caitad amṛtena sahotthitam /
nijagandhena tān sarvān harṣayaddevadānavān // Ras_7.63 //
tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // Ras_7.64 //
rasasya bandhanārthāya jāraṇāya bhavatvayam /
ye guṇāḥ pārade proktās te caivātra bhavantviti // Ras_7.65 //
iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale // Ras_7.66 //
sa cāpi trividho devi śukacañcunibho varaḥ /
madhyamaḥ pītavarṇaḥ syāc chuklavarṇo 'dhamaḥ priye // Ras_7.67 //
karañjairaṇḍatailena drāvayitvājadugdhake /
siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // Ras_7.68 //
jvālinībījacūrṇena matsyapittaiśca bhāvayet /
bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito 'mbhasā // Ras_7.69 //
tāpito badarāṅgāraiḥ ghṛtākte lohabhājane /
āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // Ras_7.70 //
kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // Ras_7.71 //
gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /
gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // Ras_7.72 //
rase ca bhṛṅgarājasya nimbukasya rase tathā /
śodhitaḥ saptavārāṇi gandhako jāyate 'malaḥ // Ras_7.73 //
tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /
kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ // Ras_7.74 //
snukkṣīrakaṭukālābu- rasayoḥ saptadhā pṛthak /
tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /
ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet // Ras_7.75 //
vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā /
dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayedbudhaḥ // Ras_7.76 //
dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake /
dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // Ras_7.77 //
raktā śilā tu gomāṃse luṅgāmlena vipācitā /
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // Ras_7.78 //
sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // Ras_7.79 //
gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /
dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam // Ras_7.80 //
kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye // Ras_7.81 //
kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca /
rājakośātakītoyaiḥ pittaiśca paribhāvayet // Ras_7.82 //
gairikaṃ trividhaṃ rakta- hemakevalabhedataḥ /
raktavargarasakvātha- pittaistadbhāvayet pṛthak // Ras_7.83 //
anena kramayogena gairikaṃ vimalaṃ dhamet /
kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam // Ras_7.84 //
rājāvarto dvidhā devi gulikācūrṇabhedataḥ // Ras_7.85 //
taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam /
vipacedāyase pātre goghṛtena vimiśritam // Ras_7.86 //
taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /
saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet /
dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam // Ras_7.87 //
kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // Ras_7.88 //
sūryāvartodakakaṇā- vahniśigruśiphārasaiḥ /
kadalīkandasāreṇa vandhyākośātakīrasaiḥ // Ras_7.89 //
kākamācīdevadālī- vajrakandarasaistathā /
ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /
mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // Ras_7.90 //
lākṣālavaṇasaubhāgya- dhūmasārakaṭutrayam /
śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // Ras_7.91 //
sarjikāsarjaniryāsa- piṇyākorṇāsamanvitam /
pārāvatamalakṣudra- matsyadrāvakapañcakam // Ras_7.92 //
tilasarṣapagodhūma- māṣaniṣpāvacikkasam /
chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // Ras_7.93 //
anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā /
mahārasā moditāstu pañcagavyena bhāvitāḥ // Ras_7.94 //
koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate /
evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // Ras_7.95 //
evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // Ras_7.96 //
suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam /
lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam // Ras_7.97 //
tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /
sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // Ras_7.98 //
rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /
trividhaṃ jāyate hema caturthaṃ nopalabhyate // Ras_7.99 //
raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // Ras_7.100 //
sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /
hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // Ras_7.101 //
mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā /
sabhasmalavaṇā hema śodhayet puṭapākataḥ // Ras_7.102 //
śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye /
guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // Ras_7.103 //
nāgena kṣārarājena drāvitaṃ śuddhimicchati /
tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ // Ras_7.104 //
tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /
ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // Ras_7.105 //
snuhyarkakṣīralavaṇa- kṣārāmlaparilepitam /
tāmrapattraṃ ca nirguṇḍī- rasamadhye tu ḍhālayet // Ras_7.106 //
rohaṇaṃ vājaraṃ caiva tṛtīyaṃ ca paḍālakam /
iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // Ras_7.107 //
nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /
guḍūcī haṃsapādī ca naktamālaḥ phalatrayam // Ras_7.108 //
gopālakī gorasānāṃ tumbururlohanighnakaḥ /
eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // Ras_7.109 //
trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /
śvetaṃ laghu mṛdu snigdham uttamaṃ vaṅgamucyate // Ras_7.110 //
nāgastvekavidho devi śīghradrāvī mṛdurguruḥ // Ras_7.111 //
mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /
vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // Ras_7.112 //
gaurīphalāni kṣurako rajanītumburūṇi ca /
kuberākṣasya bījāni mallikāyāśca sundari // Ras_7.113 //
palāśaśuṣkāpāmārga- kṣārasnukkṣīrayogataḥ /
saptadhā parivāpena śodhayanti bhujaṃgamam // Ras_7.114 //
snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // Ras_7.115 //
snuhyarkakṣīrahalinī- kañcukīkandacitrakaiḥ /
guñjākarañjadhuttūra- hayagandhāṅghritālakaiḥ // Ras_7.116 //
naktamāleṅgudīśakra- vāruṇīmūlasaṃyutaiḥ /
piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /
niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // Ras_7.117 //
devadālīphalarajaḥ- svarasairbhāvitaṃ muhuḥ /
drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // Ras_7.118 //
akhilāni ca sattvāni drāvayet tatprabhāvataḥ // Ras_7.119 //
samāṃśaṃ suragopasya suradālyāśca yadrajaḥ /
āvāpāt kurute devi kanakaṃ jalasaṃnibham // Ras_7.120 //
maṇḍūkāsthivasāṭaṅka- hayalālendragopakaiḥ /
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // Ras_7.121 //
triḥsaptakṛtvo gomūtre jvālinībhasma gālitam /
śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet // Ras_7.122 //
triḥsaptakṛtvo nicula- bhasmanā bhāvitena tu /
ketakyāstu rasaistīkṣṇam āvāpāddravatāṃ vrajet // Ras_7.123 //
pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /
punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // Ras_7.124 //
śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam /
tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // Ras_7.125 //
tālakaṃ gandhapāṣāṇa- śilāmākṣikagairikam /
kāsīsaṃ khaṇḍasaurāṣṭrī- tutthamabhrakameva ca // Ras_7.126 //
śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /
mayūragṛdhramārjāra- viṣṭhā ca samabhāgakam // Ras_7.127 //
bhāvayettriḥ snuhīkṣīrair devadālīrasena ca /
tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet // Ras_7.128 //
dhamed drutaṃ bhavelloham etaireva niṣecayet /
aṅkolasya tu mūlāni kāñjikena prapeṣayet /
lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // Ras_7.129 //
punarlepaṃ tato dadyāt paricchinnārasena tu /
matsyapittena deveśi vahnisthaṃ dhārayet priye // Ras_7.130 //
punarlepaṃ prakurvīta lāṅgalīkandasambhavam /
tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // Ras_7.131 //
cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu /
kurute prativāpena balavajjalavat sthiram // Ras_7.132 //
arkāpāmārgamusalī- niculaṃ citrakaṃ tathā /
kadalī potakī dālī kṣārameṣāṃ tu sādhayet // Ras_7.133 //
gālayenmāhiṣe mūtre ṣaḍvārānsuravandite /
āvāpāddrāvayedeta- dabhrasattvādijaṃ rajaḥ // Ras_7.134 //
dantīdanto viśeṣeṇa drāvayet salilaṃ yathā // Ras_7.135 //
rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ /
prativāpena lohāni drāvayet salilopamam // Ras_7.136 //
ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // Ras_7.137 //
triphalā ca trikaṭukaṃ trikṣāraṃ paṭupañcakam /
balā cātibalā caiva tṛtīyā ca mahābalā // Ras_7.138 //
aśvagandhā cavī nārī bhūlatā mātṛvāhakaḥ /
gopendramaṇḍalī caiva ṣaḍbindurdvimukhī tathā // Ras_7.139 //
dhīrā sūraṇakandaśca kañcukī ca punarnavā /
snuhyarkonmattahalinī pāṭhā cottaravāruṇī // Ras_7.140 //
ayaskānto gokṣuraśca mṛdudūrvāmlavetasam /
śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // Ras_7.141 //
pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /
kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca // Ras_7.142 //
kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /
tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // Ras_7.143 //
ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /
ahorātreṇa tānyāśu dravanti salilaṃ yathā // Ras_7.144 //
abhrakādīni lohāni dravanti hy avicārataḥ /
nirmalāni ca jāyante harabījopamāni ca // Ras_7.145 //
milanti ca rasenāśu vahnisthānyakṣayāṇi ca /
tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // Ras_7.146 //
lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu /
snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ // Ras_7.147 //
tenaiva mākṣikaṃ tāmram ajākṣīreṇa gandhakam /
stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam // Ras_7.148 //
nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /
mārayet puṭapākena nirutthaṃ bhasma jāyate // Ras_7.149 //
na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /
nihanyādgandhamātreṇa yadvā mākṣikakesarī // Ras_7.150 //
rasībhavanti lohāni mṛtāni suravandite /
haranti rogān sakalān rasayuktāni kiṃ punaḥ /
śīlanānnāśayantyeva valīpalitarugjarāḥ // Ras_7.151 //
vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /
nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet // Ras_7.152 //
paribālaṃ tu yallohaṃ tathā ca malayodbhavam /
etallohadvayaṃ devi viśeṣāddeharakṣaṇam // Ras_7.153 //
rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /
tanmamācakṣva deveśi kimanyacchrotumarhasi // Ras_7.154 //


8 [Bījasādhana]
śrīdevyuvāca
mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara /
rāgasaṃkhyāṃ tathā bīja- sādhanaṃ ca vada prabho // Ras_8.1 //
śrībhairava uvāca
mahāraseṣu dviguṇas tāmrarāgaḥ sureśvari /
giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // Ras_8.2 //
sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ /
vimalo gairikaṃ caiṣām ekaikaṃ dviguṇaṃ bhavet // Ras_8.3 //
bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /
ekaikamabhrake caiva śvetapītāruṇaḥ site // Ras_8.4 //
aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /
ayutaṃ darade devi śilāyāṃ dvisahasrakam // Ras_8.5 //
rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam /
rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // Ras_8.6 //
dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /
śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ // Ras_8.7 //
rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /
raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // Ras_8.8 //
rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ /
mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // Ras_8.9 //
māṇikye tu sureśāni rāgā lakṣatrayodaśa /
gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // Ras_8.10 //
gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /
navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ // Ras_8.11 //
bhedayet sarvalohāni yacca kena na bhidyate /
tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // Ras_8.12 //
ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /
pādonalakṣarāgāstu proktā marakate priye // Ras_8.13 //
rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /
adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet // Ras_8.14 //
mānavendraḥ prakurvīta yo hi jānāti pārvati /
śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /
sparśanaṃ caivamālokya śatakoṭistu vidhyate // Ras_8.15 //
ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /
hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // Ras_8.16 //
pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /
kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet // Ras_8.17 //
kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // Ras_8.18 //
rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /
śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // Ras_8.19 //
sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /
ciñcāphalāmlanirguṇḍī- pattrakalkaniṣecanaiḥ /
pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet // Ras_8.20 //
snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt /
mṛtāhe dhūpanāyantre dhūpagandhānulepanāt /
vaṅgasyāpi vidhānena tālakasya hatasya vā // Ras_8.21 //
tāpyahiṅgulayorvāpi hate ca rasakasya vā /
rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // Ras_8.22 //
saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /
tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam /
bhavet samarasaṃ garbhe rasarājasya ca dravet // Ras_8.23 //
ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // Ras_8.24 //
varṣābhūkadalīkanda- kākamācīpunarnavāḥ /
cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam /
kṣīratailena sudhmātaṃ hemābhraṃ milati priye // Ras_8.25 //
anenaiva vidhānena tārābhramapi melayet // Ras_8.26 //
vaṅgamāvartya deveśi punaḥ sūtakayojitam /
kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /
andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.27 //
cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam /
guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // Ras_8.28 //
abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam /
vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // Ras_8.29 //
āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /
vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ // Ras_8.30 //
hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt /
gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /
vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet // Ras_8.31 //
lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam /
bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ // Ras_8.32 //
etatpraliptamūṣāyāṃ sudhmātāstīvravahninā /
kāntābhraśailavimalā milanti sakalān kṣaṇāt // Ras_8.33 //
latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam /
mūṣālepena kurute sarvadvaṃdveṣu melanam // Ras_8.34 //
abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam /
guñjāṭaṅkaṇayogena sarvasattveṣu melanam // Ras_8.35 //
ṭaṅkaṇorṇāgirijatu- karṇākhyāmalakarkaṭaiḥ /
milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ // Ras_8.36 //
dhātakīgugguluguḍa- sarjayāvakaṭaṅkaṇaiḥ /
strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane // Ras_8.37 //
khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /
andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // Ras_8.38 //
vāpitaṃ tāpyarasaka- sasyakairdaradena ca /
khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ // Ras_8.39 //
rasoparasalohāni sarvāṇyekatra dhāmayet /
anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // Ras_8.40 //
bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // Ras_8.41 //
ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // Ras_8.42 //
āraktavallīgomūtraḥ bahudhā paribhāvitaiḥ /
kunaṭīgandhapāṣāṇair hemamākṣikahiṅgulaiḥ // Ras_8.43 //
vāpitaṃ sevitaṃ rakta- gaṇaiḥ snehairmṛtaṃ tataḥ /
rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ // Ras_8.44 //
kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /
kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam // Ras_8.45 //
rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātamīśvari /
kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ // Ras_8.46 //
tāpyena vā mṛtaṃ hema triguṇena nivāpitam /
bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // Ras_8.47 //
indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /
drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ // Ras_8.48 //
abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /
gairikeṇa ca mukhyena rasakena ca rañjayet // Ras_8.49 //
bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // Ras_8.50 //
mahārasānuparasān tīkṣṇalohāni ca kṣipet /
samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ // Ras_8.51 //
śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam /
samāṃśaṃ rasarājasya garbhe dravati niścitam // Ras_8.52 //
tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari /
rañjane rasarājasya sāraṇāyāṃ ca śasyate // Ras_8.53 //
tadeva śataśo rakta- gaṇaiḥ snehairniṣecitam /
adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // Ras_8.54 //
nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ /
khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // Ras_8.55 //
sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /
samadvitriguṇān tāmre vāhayedvaṅgapannagān // Ras_8.56 //
raktasnehaniṣiktaṃ tad rasākṛṣṭiriti smṛtam // Ras_8.57 //
mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /
rasakaṃ vāpitaṃ śaśvac- cūrṇitaṃ hemni vāhayet // Ras_8.58 //
lohaparpaṭikātāpya- kaṅkuṣṭhavimalābhrakaiḥ /
mṛtaśulvaśilāsattva- snuhyarkakṣīrahiṅgulaiḥ /
nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ // Ras_8.59 //
rasatālakaśaṅkhābhra- ciñcākṣāraistathā trapuḥ /
mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam /
ekaikamuttame hemni vāhayet suravandite // Ras_8.60 //
nirutthe pannage hemni nirvyūḍhe śataśo gaṇe /
gorocanānibhaṃ dhāma bhāskare tārasaṃnibham // Ras_8.61 //
tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā /
āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // Ras_8.62 //
vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /
candrārkapattralepena śatabhāgena vedhayet // Ras_8.63 //
ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /
evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham // Ras_8.64 //
rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /
mākṣikeṇa hataṃ tacca bīje nirvāhayet priye // Ras_8.65 //
dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet /
triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam // Ras_8.66 //
tāpyatālakavāpena sattvaṃ pītābhrakasya tu /
bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam // Ras_8.67 //
nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /
vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // Ras_8.68 //
hemabījamiti proktaṃ tārabījamataḥ śṛṇu // Ras_8.69 //
tīkṣṇābhratāpyavimala- rasakaṃ samabhāgikam /
vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // Ras_8.70 //
puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /
dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /
triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam // Ras_8.71 //
kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /
vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ /
śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // Ras_8.72 //
uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // Ras_8.73 //
tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam /
sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // Ras_8.74 //
nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /
dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // Ras_8.75 //
vāsakena vibhītena śākakiṃśukaśigrubhiḥ /
koraṇḍakasya puṣpeṇa bakulasyārjunasya ca // Ras_8.76 //
ahimāreṇa nāginyā kumāryā nāgakanyayā /
śilayā ca triguṇayā kvathitenājavāriṇā // Ras_8.77 //
bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /
saptabhirdivasaireva māritaṃ suravandite // Ras_8.78 //
puṭayedgandhakenādāv āmlaiśca tadanantaram /
idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /
udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // Ras_8.79 //
mañjiṣṭhākiṃśukarase khadiraṃ raktacandanam /
karavīraṃ devadāruṃ saralaṃ rajanīdvayam // Ras_8.80 //
anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
tailaṃ vipācayeddevi tena bījāni rañjayet // Ras_8.81 //
dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // Ras_8.82 //
jyotiṣmatīkarañjākhya- kaṭutumbīsamudbhavam /
pāṭalīpippalīkāma- kākatuṇḍīrasānvitam // Ras_8.83 //
bhekaśūkarameṣāhi- matsyakūrmajalaukasām /
vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // Ras_8.84 //
bhūlatāmalamākṣīka- dvaṃdvamelāpanauṣadhaiḥ /
pācitaṃ gālitaṃ caitat sāraṇā tailamucyate // Ras_8.85 //
rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /
vyāpakatvena sarve ca samabhāgāstatheṣyate // Ras_8.86 //
pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // Ras_8.87 //
evamuktāni bījāni jārayedviḍayogataḥ /
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_8.88 //


9 [Viḍakathana]
śrīdevyuvāca
bījānāṃ kalanaṃ proktaṃ viśeṣeṇa ca sādhanam /
jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // Ras_9.1 //
śrībhairava uvāca
kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /
sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /
śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // Ras_9.2 //
nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /
puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // Ras_9.3 //
śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // Ras_9.4 //
nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /
śataśo viṣasindhūttha- saṃyutaṃ vaḍavāmukham // Ras_9.5 //
ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /
viḍo vahnimukhākhyo 'yaṃ lohānāṃ jāraṇe priye // Ras_9.6 //
cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye /
ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // Ras_9.7 //
gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /
kṣārairmūtraiśca vipaced ayaṃ jvālāmukho viḍaḥ // Ras_9.8 //
ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ /
bhāvito niculakṣāraḥ sarvasattvāni jārayet // Ras_9.9 //
vāstukairaṇḍakadalī- devadālīpunarnavam /
vāsā palāśaniculaṃ tilakāñcanamākṣikam // Ras_9.10 //
sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /
dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // Ras_9.11 //
plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam /
lohapātre pacedyantre haṃsapāke 'gnimānavit // Ras_9.12 //
bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /
tadā kāsīsasaurāṣṭrī- kṣāratrayakaṭutrayam // Ras_9.13 //
gandhakaṃ ca sitaṃ hiṅgu- lavaṇāni ca ṣaṭ tathā /
eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /
saptāhaṃ bhūgataḥ paścād dhānyasthaḥ pravaro viḍaḥ // Ras_9.14 //
jambīrāmlena pacanaṃ śigrumūladraveṇa ca /
cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // Ras_9.15 //
koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /
devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /
bhāvayedamlavargeṇa viḍo 'yaṃ hemajāraṇaḥ // Ras_9.16 //
mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /
gandhakaḥ śataśo bhāvyo viḍo 'yaṃ hemajāraṇe // Ras_9.17 //
haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā /
haṃsapākavipakvo 'yaṃ viḍaḥ syāddhemajāraṇe // Ras_9.18 //
evaṃ saṃgṛhya sambhārān rasakarma samācaret /
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_9.19 //

10 [Rasaśodhana]
śrīdevyuvāca
rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /
tanna jānāmi deveśa vaktumarhasi tattvataḥ // Ras_10.1 //
śrībhairava uvāca
prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // Ras_10.2 //
tasya nāmasahasrāṇi ayutānyarbudāni ca /
śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // Ras_10.3 //
raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ // Ras_10.4 //
rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /
nāśayet sakalān rogān valīpalitameva saḥ // Ras_10.5 //
dehalohakaraṃ śuddhaṃ rasendramadhunā śṛṇu /
śarīre hemni kartā ca jāraṇe sāraṇāsu ca // Ras_10.6 //
īṣatpītaśca rūkṣāṅgo doṣayuktaśca sūtakaḥ // Ras_10.7 //
yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /
taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet // Ras_10.8:1 //
yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /
tathā hema śarīraṃ ca pāradena vinaśyati // Ras_10.8:2 //
mayūrapattrikābhāsaṃ miśrakaṃ ca vidurbudhāḥ /
dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate /
miśrakaṃ tu vijānīyād udvāhakarmakārakam // Ras_10.9 //
evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // Ras_10.10 //
svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā /
drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt /
iti yo vetti tattvena tasya sidhyati sūtakaḥ // Ras_10.11 //
tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /
cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // Ras_10.12 //
ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /
vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā // Ras_10.13 //
malago malarūpeṇa tvarito haṃsago bhavet /
malago malarūpeṇa sadhūmo dhūmago bhavet // Ras_10.14 //
anyā jīvagatirdevi jīvo 'ṇḍādiva niṣkramet /
sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // Ras_10.15 //
catuṣṭayī gatistasya nipuṇena tu labhyate /
catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // Ras_10.16 //
mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // Ras_10.17 //
dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca /
akampaśca vikampaśca pañcāvasthā rasasya tu // Ras_10.18 //
mathyamānasya kalkena sambhaveddhi gatitrayam /
jale gatirmalagatiḥ punar haṃsagatistataḥ // Ras_10.19 //
hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake /
niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // Ras_10.20 //
niyamito na prayāti tathā dhūmagatiṃ śive // Ras_10.21 //
kaṇikācālarahito budbudaiścāpavarjitaḥ /
niyamito bhavatyeṣa cullikāgnisahastathā // Ras_10.22 //
aniyamya yadā sūtaṃ jārayet kāñjikāśaye /
jāyate niścitaṃ bhadre tadā tasya gatitrayam // Ras_10.23 //
dolāsvedena cāvaśyaṃ svedito hi dinatrayam /
vasubhaṇṭādibhirdevi rasarājo na hīyate // Ras_10.24 //
akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ /
svedanaṃ ca tataḥ karma dīyamānasya mardanam // Ras_10.25 //
rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /
taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // Ras_10.26 //
jāraṇā tatsamākhyātā tadevaṃ copalabhyate /
jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // Ras_10.27 //
jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet /
sāraṇāyantrayogena badhyate sārito rasaḥ // Ras_10.28 //
sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ /
krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // Ras_10.29 //
āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ /
baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // Ras_10.30 //
śṛṇu devi pravakṣyāmi karmayogasya vistaram // Ras_10.31 //
pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /
viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /
malenodararogī syāt mriyate ca rasāyane // Ras_10.32 //
ṣaṭtruṭyaścaikalikṣā syāt ṣaḍlikṣā yūka eva ca /
ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // Ras_10.33 //
ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ /
ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // Ras_10.34 //
ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ /
māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // Ras_10.35 //
dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /
śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // Ras_10.36 //
dve sahasre palānāṃ tu sahasraṃ śatameva vā /
aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā // Ras_10.37 //
palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // Ras_10.38 //
mahābalā nāgabalā meghanādā punarnavā /
meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam /
pāradaṃ devadeveśi svedayeddivasatrayam // Ras_10.39 //
girikarṇī ca mīnākṣī sahadevī punarnavā /
uragā triphalā kāntā laghuparṇī śatāvarī // Ras_10.40 //
tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /
ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // Ras_10.41 //
āsurīlavaṇavyoṣa- citrakārdrakamūlakaiḥ /
dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // Ras_10.42 //
aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /
citrakastu malaṃ hanyāt kumārī saptakañcukam // Ras_10.43 //
tasmād ebhiḥ samopetair mardayet pātayedbudhaḥ // Ras_10.44 //
vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /
tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // Ras_10.45 //
triphalāvahnimūlatvāt gṛhakanyārasānvitam /
nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // Ras_10.46 //
dhūmasāraguḍavyoṣa- rajanīsitasarṣapaiḥ /
iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ // Ras_10.47 //
nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // Ras_10.48 //
vāsakena vibhītena mardayet pātayet punaḥ /
nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // Ras_10.49 //
saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /
pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // Ras_10.50 //
kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // Ras_10.51 //
kārpāsapattraniryāse svinnas trikaṭukānvite /
saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // Ras_10.52 //
kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ /
maṇḍūkī mudgaparṇī ca śṛṅgaveraṃ rasāṅkuśaḥ // Ras_10.53 //
devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī /
kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ // Ras_10.54 //
śūlinī śūrpaparṇī ca gojihvā kṣīrakañcukaḥ /
tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // Ras_10.55 //
tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /
vaṅganāgau parityajya śuddho bhavati sūtakaḥ // Ras_10.56 //
marditas triphalāśigru- rājikāpaṭucitrakaiḥ /
ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // Ras_10.57 //
sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ /
karkoṭīkañcukībimbī- sarpākṣyambujasaṃyutam // Ras_10.58 //
rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /
evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // Ras_10.59 //
kṣudrāmlalavaṇakṣāra- bhūkhagoṣaṇaśigrubhiḥ /
rājikāṭaṅkaṇayutair āranāle dinatrayam /
svedanāddīpito devi grāsārthī jāyate rasaḥ // Ras_10.60 //
vyomasattvādibījāni rasajāraṇaśodhane /
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_10.61 //


11 [Bālajāraṇa]
śrīdevyuvāca
lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /
cāraṇaṃ jāraṇaṃ caiva śrotumicchāmi bhairava // Ras_11.1 //
śrībhairava uvāca
sarvapāpakṣaye jāte prāpyate rasajāraṇā /
tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // Ras_11.2 //
mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // Ras_11.3 //
khallastu pīṭhikā devi rasendro liṅgamucyate /
mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // Ras_11.4 //
yāvaddināni vahnistho jāryate dhāryate rasaḥ /
tāvadyugasahasrāṇi śivaloke mahīyate // Ras_11.5 //
dinamekaṃ rasendrasya yo dadāti hutāśanam /
dravanti tasya pāpāni kurvannapi na lipyate // Ras_11.6 //
jāraṇā dvividhā bāla- jāraṇā baddhajāraṇā /
tatrādau parameśāni vakṣyate bālajāraṇā // Ras_11.7 //
gaganaṃ jārayedādau sarvasattvamataḥ param /
tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram // Ras_11.8 //
garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet /
sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // Ras_11.9 //
sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet // Ras_11.10 //
oṃ namo 'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā || Ras_11.11 ||
sarvasattvopakārāya bhagavan tvadanujñayā /
jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // Ras_11.12 //
kuruṣveti śivenoktaṃ grāhyameva subuddhinā // Ras_11.13 //
śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /
pattrābhrajāraṇaṃ sattva- jāraṇaṃ ceti taddvidhā // Ras_11.14 //
nirmukhaṃ samukhaṃ caiva vāsanāmukhameva ca /
ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // Ras_11.15 //
vaikrāntavajrasaṃsparśād divyauṣadhibalena vā /
nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // Ras_11.16 //
hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // Ras_11.17 //
taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam /
amlavetasajambīra- bījapūrāmlabhūkhagaiḥ /
marditaṃ carate devi seyaṃ samukhajāraṇā // Ras_11.18 //
kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam /
mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // Ras_11.19 //
etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ /
jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // Ras_11.20 //
tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /
niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi // Ras_11.21 //
anena sakalaṃ devi cāraṇāvastu bhāvayet /
kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // Ras_11.22 //
sṛṣṭitrayodakakaṇā- tumburudravamarditam /
carejjaredvā puṭitaṃ yavaciñcārasena ca // Ras_11.23 //
śatāvarī gadā rambhā meghanādā punarnavā /
śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt // Ras_11.24 //
mūlaṃ hilamucāyāstu kauverīmūlameva ca /
kadalīmusalīśigru- tāmbūlīvāṇapīlukam // Ras_11.25 //
alambuṣā balā kolam āsphoṭaḥ kharamañjarī /
tumburustiktaśākaṃ vāpy eṣām ekarasena tu /
rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // Ras_11.26 //
kāsīsatuvarīsindhu- ṭaṅkaṇakṣārasaṃyutaḥ /
pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // Ras_11.27 //
golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // Ras_11.28 //
gṛhītvā devi dhānyāmlam amlavargeṇa saṃyutam /
kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet // Ras_11.29 //
āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ // Ras_11.30 //
kadalīkandaniryāsair mūlakandarasena ca /
kākamācī ca mīnākṣī apāmārgo munistathā // Ras_11.31 //
eraṇḍamārdrakaṃ caiva meghanādā punarnavā /
ekaikasya dravaireva puṭaikaikaṃ pradāpayet // Ras_11.32 //
vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet /
chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena saṃyutam // Ras_11.33 //
navasāraṃ ca kāsīsaṃ vacāṃ nimbaṃ tathaiva ca /
abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // Ras_11.34 //
nidhāya tāmrapātre tu gharṣayettacca suvrate /
navavāraṃ tato devi lohapātre tu jārayet // Ras_11.35 //
rasena saha deveśi caṇakāmlena kāñjikam /
mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyeta // Ras_11.36 //
somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // Ras_11.37 //
somavallīrasenaiva saptavāraṃ ca dāpayet /
pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam // Ras_11.38 //
mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /
kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // Ras_11.39 //
tāpayedravitāpena nirmukhaṃ grasate kṣaṇam /
jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // Ras_11.40 //
tilaparṇīrasenaiva gaganaṃ bhāvayet priye /
mardanājjāyate piṣṭī nātra kāryā vicāraṇā // Ras_11.41 //
muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // Ras_11.42 //
citrakārdrakamūlānām ekaikena tu saptadhā /
plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // Ras_11.43 //
nāgaśuṇḍīrasastanya- rajoluṅgāmlabhāvitam /
ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ // Ras_11.44 //
catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā /
athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā /
caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye // Ras_11.45 //
paramabhrakasattvasya jāraṇaṃ śṛṇu pārvati // Ras_11.46 //
vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ // Ras_11.47 //
nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam /
tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // Ras_11.48 //
pūrvābhiṣekayogena garbhe dravati mardanāt // Ras_11.49 //
catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ /
tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca // Ras_11.50 //
pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /
grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // Ras_11.51 //
catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ /
jalaukāvaddvitīye ca grāsayoge sureśvari // Ras_11.52 //
grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /
grāsena tu caturthena dadhimaṇḍasamo bhavet // Ras_11.53 //
pañcame carite grāse navanītasamo bhavet /
ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam // Ras_11.54 //
kāñjikena niṣiktena raktavyoma śataplutam /
khallāntaścārayettacca śulvavāsanayā saha // Ras_11.55 //
hema tāraṃ ca saṃghṛṣya khalle tatra rasaṃ nyaset /
kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // Ras_11.56 //
hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet /
nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
abhrakoparasān kṣipraṃ mukhenaiva caratyayam // Ras_11.57 //
tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet /
nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
mukhena carate vyoma tārakarmaṇi śasyate // Ras_11.58 //
samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ // Ras_11.59 //
cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /
jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // Ras_11.60 //
paṭvamlakṣāragomūtra- snuhīkṣīraiḥ pralepitam /
bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam /
kṣārāranālataileṣu svedayenmṛdunāgninā // Ras_11.61 //
krameṇānena deveśi jāryate divasais tribhiḥ /
yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // Ras_11.62 //
koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /
pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet // Ras_11.63 //
caturguṇena vastreṇa pīḍito nirmalaśca saḥ // Ras_11.64 //
gālanakriyayā grāse sati niṣpeṣanirgate /
sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // Ras_11.65 //
ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /
vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // Ras_11.66 //
iṣṭikāguḍadagdhorṇā- rājīsaindhavadhūmajaiḥ /
ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ // Ras_11.67 //
nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /
jīrṇābhro jīrṇabījo 'pi rāgān gṛhṇāti nirmalaḥ // Ras_11.68 //
krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /
tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt // Ras_11.69 //
ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /
samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye // Ras_11.70 //
sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /
caturguṇe lakṣavedhī sa bhavedbhūcaro rasaḥ // Ras_11.71 //
jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /
āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // Ras_11.72 //
rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /
jīrṇena nāśamāyānti nātra kāryā vicāraṇā // Ras_11.73 //
rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /
tadā grasati lohāni tyajecca gatimātmanaḥ // Ras_11.74 //
dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca /
sakampaśca vikampaśca pañcāvasthā rasasya tu // Ras_11.75 //
kapilo 'tha nirudgāri- vipluṣaś caiva muñcati /
agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // Ras_11.76 //
samajīrṇo bhavedbālo yauvanasthaścaturguṇam /
vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // Ras_11.77 //
bālastu pattralepena kalkayogena yauvanaḥ /
vṛddho vidhyati lohāni jāritaḥ sārito 'thavā // Ras_11.78 //
kumārastu raso devi na samartho rasāyane /
yauvanastho raso devi kṣamo dehasya rakṣaṇe // Ras_11.79 //
jarāvastho raso yaśca dehe lohena saṃkramet /
abhāve 'bhrakasattvasya kāntasattvaṃ pradāpayet // Ras_11.80 //
kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /
anena kramayogena sarvasattvāni jārayet // Ras_11.81 //
eko 'pi hemasaṃyuktaś cāmīkarakaraḥ kṣaṇāt /
gandhakāt parato nāsti raseṣūparaseṣu vā // Ras_11.82 //
pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /
athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet // Ras_11.83 //
mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /
tato 'pi sarvasattvāni drāvayet sūtagarbhataḥ // Ras_11.84 //
hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ /
vahnisūtakayor vairaṃ tayormitreṇa mitratā // Ras_11.85 //
agniko yavaciñcā ca vasuhaṭṭaśca rāgiṇī /
dolāsvedena tat pakvaṃ hemajāraṇamuttamam // Ras_11.86 //
palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /
sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // Ras_11.87 //
āsurī ṭaṅkaṇaścaiva navasārastathaiva ca /
karpūraścaiva mākṣīkaṃ samabhāgāni kārayet // Ras_11.88 //
snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /
viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye // Ras_11.89 //
śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // Ras_11.90 //
kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // Ras_11.91 //
śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye /
gandhanāgaṃ tato 'rdhaṃ tu krameṇaiva tu melayet // Ras_11.92 //
hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /
hemni jīrṇe tato 'rdhena mṛtalohena rañjayet // Ras_11.93 //
gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam /
puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam // Ras_11.94 //
sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam /
baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // Ras_11.95 //
sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /
tribhāgasāritaṃ kṛtvā punastatraiva jārayet // Ras_11.96 //
jāritaḥ sāritaścaiva punarjāritasāritaḥ /
saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ // Ras_11.97 //
bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // Ras_11.98 //
hīramukhyāni ratnāni rasocchiṣṭāni kārayet /
kaṭutumbasya bījāni tasyārdhena tu dāpayet // Ras_11.99 //
mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /
vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // Ras_11.100 //
katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet /
padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // Ras_11.101 //
ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake /
rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // Ras_11.102 //
rakṣitavyaṃ prayatnena lokapālāṣṭakena ca /
ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // Ras_11.103 //
bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /
sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ // Ras_11.104 //
mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /
ātmānamutthitaṃ paśyet divyatejomahābalam // Ras_11.105 //
śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /
icchayā vicarellokān kāmarūpī vimānagaḥ // Ras_11.106 //
devāśca yatra līyante siddhastatraiva līyate // Ras_11.107 //
punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // Ras_11.108 //
sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
śākapallavasāreṇa viṣṇukrāntārasena ca // Ras_11.109 //
palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // Ras_11.110 //
tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet /
kāñcanaṃ jārayet paścāt viḍayogena pārvati // Ras_11.111 //
tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /
karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // Ras_11.112 //
ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // Ras_11.113 //
bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
ṣoḍaśāṃśena tadgrāsam aṅgulyā mardayecchanaiḥ // Ras_11.114 //
ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /
bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // Ras_11.115 //
ahorātreṇa tadbījaṃ sūtako grasati priye /
tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ // Ras_11.116 //
tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /
taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet // Ras_11.117 //
mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /
tato garbhe patatyāśu jārayet tat sukhena tu // Ras_11.118 //
dolāyantre tato dattvā ārdrapiṇḍena saṃyutam /
tṛtīye divase sūto jarate grasate tataḥ // Ras_11.119 //
samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ /
paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati /
taṃ grāsadvādaśāṃśena kacchapena tu jārayet // Ras_11.120 //
prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca /
paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ // Ras_11.121 //
aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /
kandodare sūraṇasya taṃ vinikṣipya sūtakam /
puṭettu jāritastāvat yāvat kando na dahyate // Ras_11.122 //
pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate /
pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca // Ras_11.123 //
evaṃ caturguṇe jīrṇe sūtako balavān bhavet /
tataḥ śalākayā grāsān agnistho grasate rasaḥ // Ras_11.124 //
tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // Ras_11.125 //
abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca /
rasānuparasān dattvā mahājāraṇasaṃyutān // Ras_11.126 //
vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam /
kaṭutumbasya bījāni mṛtalohāni pācayet // Ras_11.127 //
sarvāṇi samabhāgāni śikhiśoṇitamātritam /
tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // Ras_11.128 //
mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha /
tanmadhye sthāpayet sūtam adhovātena dhāmayet // Ras_11.129 //
ādau tatraiva dātavyaṃ vajramauṣadhalepitam /
gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // Ras_11.130 //
kuliśena puṭe dagdhe karṣvagnau tena mardayet /
yāvadekādaśaguṇaṃ kuliśaṃ jārayet punaḥ // Ras_11.131 //
sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ /
muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // Ras_11.132 //
anena kramayogena hy ekādaśaguṇaṃ bhavet /
kevalaṃ śikhipittaṃ ca nīlī niryāsamiśritam // Ras_11.133 //
nīlotpalāni liptāni prakṣiptāni tu sūtake /
rase kalpenmahārāgān hīnarāgān parityajet // Ras_11.134 //
raktāni śikhipittaṃ ca mahāratnasamanvitam /
sadratnaṃ lepayettena pradravet rasamadhyataḥ // Ras_11.135 //
rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /
jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // Ras_11.136 //
bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /
rasendro dṛśyate devi nīlapītāruṇacchaviḥ // Ras_11.137 //
śuddhāni hemapattrāṇi śatāṃśena tu lepayet /
puṭena mārayedetad indragopanibhaṃ bhavet // Ras_11.138 //
saṃsparśādvedhayetsarvam idaṃ hema mṛtaṃ priye /
tribhāgaṃ sūtakendrasya tenaiva saha sārayet // Ras_11.139 //
mūṣāmadhyasthite tasmin punastenaiva jārayet /
dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ // Ras_11.140 //
anena kramayogena yadi jīrṇā triśṛṅkhalā /
vedhayennātra saṃdeho giripātālabhūtalam // Ras_11.141 //
pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /
bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // Ras_11.142 //
tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet /
divyatejā mahākāyo divyadṛṣṭirmahābalaḥ // Ras_11.143 //
sarvarogavinirmukto jīvedācandratārakam /
tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // Ras_11.144 //
samajīrṇena vajreṇa hemnā ca sahitena ca /
agnistho jārayellohān bandhamāyāti sūtakaḥ // Ras_11.145 //
sārayettena bījena sahasramapi vedhayet /
sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ // Ras_11.146 //
sārayet tena bījena lakṣavedhamavāpnuyāt /
anena kramayogena koṭivedhī bhavedrasaḥ // Ras_11.147 //
kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /
baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // Ras_11.148 //
agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
haṭhāgninā dhāmyamāno grasate sarvamādarāt // Ras_11.149 //
carate jarate sūta āyurdravyapradāyakaḥ /
mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // Ras_11.150 //
jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
iti lohe 'ṣṭaguṇite jīrṇe syādrasabandhanam // Ras_11.151 //
lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /
dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // Ras_11.152 //
ādāv aṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /
samaṃ hemadaśāṃśena vajraratnāni jārayet // Ras_11.153 //
sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /
bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate // Ras_11.154 //
same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
dviguṇe śatavedhī syāt triguṇe tu sahasrakam // Ras_11.155 //
caturguṇe 'yutaṃ devi krameṇānena vardhayet /
uttarottaravṛddhyātu jārayet tatra pannagam // Ras_11.156 //
kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /
tadvādameti deveśi koṭivedhī bhavedrasaḥ // Ras_11.157 //
ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /
jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari // Ras_11.158 //
bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ /
jagadutpāṭitaṃ tena kailāso 'pi ca cūrṇitaḥ // Ras_11.159 //
tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /
jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // Ras_11.160 //
tena sūtena saṃliptaṃ triśūlaṃ himaśailaje /
tena śūlena nihato dānavo baladarpitaḥ // Ras_11.161 //
hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ ca paḍālakam /
rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // Ras_11.162 //
ekaike rasarājo 'yaṃ baddhaḥ khecaratāṃ nayet /
gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // Ras_11.163 //
ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam /
mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ // Ras_11.164 //
evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // Ras_11.165 //
nāgasya mūtre deveśi vatsasya mahiṣasya vā /
āvartyāvartya bhujagaṃ sapta vārān niṣecayet // Ras_11.166 //
kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari /
caturthāṃśapramāṇena gandhakasya tu yojayet // Ras_11.167 //
prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /
ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā // Ras_11.168 //
gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /
ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // Ras_11.169 //
karañjatailamadhye tu daśarātraṃ nidhāpayet /
dīptāgrabhāgāṃ tāṃ vartiṃ saṇḍaśyā tu vidhārayet // Ras_11.170 //
tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /
kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // Ras_11.171 //
kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam /
catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // Ras_11.172 //
gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite /
garte gomayasampūrṇe vinyasya puṭapācanam /
dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca // Ras_11.173 //
dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu /
caturbindūn puṭe prāgvad evaṃ pratidinaṃ bhavet // Ras_11.174 //
jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ // Ras_11.175 //
mākṣikaṃ sattvamalpālpaṃ mṛtanāgasamanvitam /
mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /
evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet // Ras_11.176 //
tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /
marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // Ras_11.177 //
garbhadrutirna ceddevi varṇikādvayagandhayoḥ /
raktasindhūdbhavālarka- ṭaṅkaṇāśugapuṅkhataḥ /
kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // Ras_11.178 //
bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /
daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt // Ras_11.179 //
saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ /
tārāriṣṭamidaṃ liptvā tena sūtena vedhayet // Ras_11.180 //
ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /
karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām // Ras_11.181 //
bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /
tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /
karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // Ras_11.182 //
rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca /
peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // Ras_11.183 //
kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /
taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet // Ras_11.184 //
pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu /
mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // Ras_11.185 //
pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram // Ras_11.186 //
pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca /
strīstanyakācadhūmottha- guñjāyaskāntaṭaṅkaṇaiḥ /
tutthena saṃyutenaitan nāgābhraṃ dvaṃdvitaṃ bhavet // Ras_11.187 //
kiṃvāranālasiddhārtha- dhūmasāreṣṭakāguḍaiḥ /
mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // Ras_11.188 //
punarnavāmeṣaśṛṅgī- sarpākṣīkalkasaṃyutam /
athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /
dolāyantre punarapi svedayeddivasatrayam // Ras_11.189 //
aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari /
śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // Ras_11.190 //
ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /
tridine kacchape jāryam evaṃ jāryaṃ tu ṣaḍguṇam // Ras_11.191 //
śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /
kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // Ras_11.192 //
hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /
cārayedrasarājasya jārayet kanakānvitaiḥ // Ras_11.193 //
tāpyasauvarcalaśilā- gandhakāsīsaṭaṅkaṇaiḥ /
padmayantre niveśyātha kīlaṃ dattvā sureśvari // Ras_11.194 //
dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /
tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // Ras_11.195 //
tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /
tārāriṣṭamahiṃ śulbaṃ sahasrāṃśena vedhayet // Ras_11.196 //
viṣagandhakatāpyābhra- kākaviṣṭhā ghanadhvaniḥ /
sahadevīvahniśikhā- kalkena kramate rasaḥ // Ras_11.197 //
mūrchito mṛtasūtaśca jalūkābandha eva ca /
caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ /
bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // Ras_11.198 //
nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /
lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi // Ras_11.199 //
ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /
yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // Ras_11.200 //
nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat /
badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam // Ras_11.201 //
gurutvamaruṇatvaṃ ca tejasā sūryasaṃnibham /
śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // Ras_11.202 //
śalākājāraṇādvāpi mūrtibandhatvamiṣyate // Ras_11.203 //
śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /
agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // Ras_11.204 //
kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /
capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam // Ras_11.205 //
kukkuṭāṇḍanibhaṃ sūtaṃ yadā lavaṇabhedi ca /
āvartate rasastadvat khoṭakasya ca lakṣaṇam // Ras_11.206 //
athavā chedane snigdhaṃ raśminā mṛdunā dravet /
akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // Ras_11.207 //
khoṭādayastu ye pañca vihāya jalukākṛti /
haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // Ras_11.208 //
taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /
vedhayeddehalohāni rañjito rasabhairavaḥ // Ras_11.209 //
śodhanaṃ sūtakasyādau grāsamānamataḥ param /
jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // Ras_11.210 //
garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam /
divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param // Ras_11.211 //
rañjanaṃ ca tato devi jāraṇā cānusāraṇā /
krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ // Ras_11.212 //
evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // Ras_11.213 //
vedhakaṃ yastu jānāti dehe lohe rasāyane /
tasya janma jarā vyādhir naśyatyeva na saṃśayaḥ // Ras_11.214 //
dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam /
krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // Ras_11.215 //
auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /
kramate vyādhisaṃghāte grasate duṣṭamāmayam // Ras_11.216 //
tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /
krāmaṇena vinā sūto na kramet na ca vedhayet /
dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ // Ras_11.217 //
yasya rogasya yo yogas tenaiva saha yojayet /
rasendro harati vyādhīn narakuñjaravājinām // Ras_11.218 //
āroṭo balamādhatte mūrchito vyādhināśanaḥ /
baddhena khecarīsiddhiḥ māritenājarāmaraḥ // Ras_11.219 //
viśeṣādvyādhiśamano gandhakena tu mūrchitaḥ /
oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // Ras_11.220 //
sahi krāmati loheṣu tena kuryādrasāyanam /
tanmamācakṣva deveśi kimanyacchrotumicchasi // Ras_11.221 //


12
śrīdevyuvāca
oṣadhī kīdṛśī nātha rasamūrchākarī śubhā /
kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // Ras_12.1 //
śrībhairava uvāca
śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam /
brahmaviṣṇusurendrādyair na jñātaṃ vīravandite // Ras_12.2 //
gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ /
tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // Ras_12.3 //
niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /
adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // Ras_12.4 //
rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /
āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // Ras_12.5 //
tena pattrarasenaiva sādhayedgaganaṃ punaḥ /
saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /
yantre vidyādhare devi gaganaṃ tatra jārayet // Ras_12.6 //
māsamātreṇa deveśi jīryate tat samaṃ same /
samajīrṇe rase devi śatavedhī bhavedrasaḥ // Ras_12.7 //
niśācararase devi gandhakaṃ bhāvayettataḥ /
bhāvayet saptavāraṃ tu dvipadyāśca rasena tu // Ras_12.8 //
tārasya pattralepena ardhārdhakāñcanottamam /
gandhake samajīrṇe 'smin śatavedhī raso bhavet // Ras_12.9 //
punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /
taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ // Ras_12.10 //
hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet /
punastaṃ gandhakaṃ sākṣād drāvayitvā drutaṃ kuru // Ras_12.11 //
rasendraṃ mardayettena gatadehaṃ tu kārayet /
lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /
arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // Ras_12.12 //
niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet // Ras_12.13 //
taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet /
lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // Ras_12.14 //
catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet /
śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /
tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // Ras_12.15 //
niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
palāni daśa cūrṇasya rasairdhātryāstu bhāvayet // Ras_12.16 //
ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /
dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // Ras_12.17 //
tena bhakṣitamātreṇa valīpalitavarjitaḥ // Ras_12.18 //
valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet /
ardhamāsaprayogeṇa pratyakṣo 'yaṃ bhavet priye // Ras_12.19 //
tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam /
māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // Ras_12.20 //
grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /
tena tailena deveśi rasaṃ saṃkocayedbudhaḥ // Ras_12.21 //
tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // Ras_12.22 //
kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane /
saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // Ras_12.23 //
niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
kālikārahitaṃ tena jāyate kanakaprabham // Ras_12.24 //
tattāreṇa samaṃ bāhyaṃ tena siktaṃ tu vāpitam /
daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca // Ras_12.25 //
śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /
daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca // Ras_12.26 //
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.27 //
trailokyajananī yā syād oṣadhī ajanāyikā /
tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // Ras_12.28 //
saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /
śatāṃśenaiva vedhena kurute divyakāñcanam // Ras_12.29 //
dvisaptāhaṃ rase tasyā mardanādvaravarṇini /
lakṣavedhī rasaḥ sākṣād aṣṭau lohāni kāñcanam // Ras_12.30 //
trisaptāhena deveśi daśalakṣāṇi vidhyati /
caturthe caiva saptāhe koṭivedhī mahārasaḥ // Ras_12.31 //
svedatāpananighṛṣṭo mahauṣadhyā rasena tu /
dadāti khecarīṃ siddhim anivāritagocaraḥ // Ras_12.32 //
kāmayet kāminīnāṃ tu sahasraṃ divasāntare /
naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // Ras_12.33 //
mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet /
anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye // Ras_12.34 //
mṛtasya dāpayennasyaṃ hastapādau tu mardayet /
tasya tu praviśejjīvo mṛtasyāpi varānane // Ras_12.35 //
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // Ras_12.36 //
narasārarasaṃ dattvā dvipadīrajasā saha /
dinānte bandhamāyāti sarvalohāni rañjayet // Ras_12.37 //
narasārarasenaiva jīrṇe ṣaḍguṇapannage /
tāre tāmre 'pi vā devi bhāvayettaṃ manaḥśilām // Ras_12.38 //
nirgandhā jāyate sā tu ghātayettadrasāyanam /
dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // Ras_12.39 //
narasārarasenaiva jīrṇe ṣaḍguṇapannage /
tāre tāmre 'pi vā devi koṭivedhī bhavedrasaḥ // Ras_12.40 //
narasārarasastanye bhāvanāḥ saptadhā pṛthak /
rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // Ras_12.41 //
jīryate gaganaṃ devi nirmukhaṃ ca varānane /
narasārarasenaiva kīṭamārīrasena ca /
drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // Ras_12.42 //
narasārarasenaiva hanūmatyā rasena ca /
jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // Ras_12.43 //
narasārarase dattvā mañjiṣṭhāraktacandanam /
svarase mardayet paścāt pannagaṃ devi secayet // Ras_12.44 //
tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /
ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // Ras_12.45 //
tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /
aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // Ras_12.46 //
narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /
tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet // Ras_12.47 //
tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet // Ras_12.48 //
tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /
tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // Ras_12.49 //
narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam // Ras_12.50:1 //
narasārarasenaiva tenaivaikatra mardayet /
tatkṣaṇājjāyate bandho rasasya rasakasya ca // Ras_12.50:2 //
tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // Ras_12.51 //
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.52 //
kaṅkālakhecarī nāma oṣadhī parameśvari /
tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam /
bhāvayet dinamekaṃ tu pātre bhāskaranirmite // Ras_12.53 //
dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /
anale dhāmayettat tu sutaptajvalanaprabham // Ras_12.54 //
kaṅkālakhecarītaile vajraratnaṃ niṣecayet /
daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // Ras_12.55 //
taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /
tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // Ras_12.56 //
candrahema varārohe samaṃ jārayate yadi /
koṭivedhī raso devi lohānyaṣṭau ca vidhyati // Ras_12.57 //
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.58 //
sabījā cauṣadhī grāhyā kācid gulmalatā priye /
mantrasiṃhāsanī nāma dvitīyā devi khecarī /
pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // Ras_12.59 //
tasya tailasya madhye tu prakṣipet khecarīrasam /
medinīyantramadhye tu sthāpayettu varānane // Ras_12.60 //
pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // Ras_12.61 //
baddhvā poṭalikāṃ tena gaganaṃ tena jārayet /
same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // Ras_12.62 //
bhastrāphūtkārayuktena dhāmyamānena naśyati /
kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // Ras_12.63 //
dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // Ras_12.64 //
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Ras_12.65 //
śivadehāt samutpannā oṣadhī turasiṃhanī /
jārayedgandhakaṃ sā tu jārayet sāpi tālakam // Ras_12.66 //
kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet /
pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /
vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // Ras_12.67 //
jārayetsarvalohāni sattvānyapi ca pācayet /
harīṃdarīrase nyasya gośṛṅge tu varānane /
dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // Ras_12.68 //
divyauṣadhyā rasenaiva rasendraḥ suravandite /
same tu kanake jīrṇe daśakoṭīstu vedhayet // Ras_12.69 //
pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ /
saptame dhūmavedhī syāt aṣṭame tv avalokataḥ /
navame śabdavedhī syād ata ūrdhvaṃ na vidyate // Ras_12.70 //
bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ /
tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // Ras_12.71 //
tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī // Ras_12.72 //
divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā /
naiva jānanti mūḍhāste devamohena mohitāḥ // Ras_12.73 //
adivyāstu tṛṇauṣadhyo jāyante girigahvare // Ras_12.74 //
tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana /
akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // Ras_12.75 //
na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /
kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // Ras_12.76 //
pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /
na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye // Ras_12.77 //
yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /
dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // Ras_12.78 //
śrīdevyuvāca
nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca /
nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara // Ras_12.79 //
śrībhairava uvāca
divyauṣadhyā yadā devi rasendro mūrchito bhavet /
kālikārahitaḥ sūtas tadā bhavati pārvati // Ras_12.80 //
parasya harate kālaṃ kālikārahito rasaḥ /
aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // Ras_12.81 //
mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ // Ras_12.82 //
pañcabhūtātmakaḥ sūtas tiṣṭhatyeva sadāśivaḥ // Ras_12.83 //
punaranyaṃ pravakṣyāmi rasabandhanamīśvari // Ras_12.84 //
kṣmāpālena hataṃ vajram anenaiva tu kāñcanam /
vajrabhasma hemabhasma tadvai ekatra bandhayet // Ras_12.85 //
niśācararase jāryaṃ narajīvena jārayet /
taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī // Ras_12.86 //
bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /
bhakṣite tolakaikena sparśavedhī bhavennaraḥ // Ras_12.87 //
prasvedāttasya gātrasya rasarājaśca vedhyate /
prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam // Ras_12.88 //
lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /
prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // Ras_12.89 //
gajārisparśanāddevi kṣmāpālena ca badhyate // Ras_12.90 //
vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /
jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // Ras_12.91 //
mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam /
ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // Ras_12.92 //
veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /
mārayet pannagaṃ devi śakragopanibhaṃ bhavet // Ras_12.93 //
karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet /
vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ // Ras_12.94 //
tattāraṃ mriyate devi sindūrāruṇasaṃnibham /
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // Ras_12.95 //
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Ras_12.96 //
kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
nāmnā caṭulaparṇīti śasyate rasabandhane // Ras_12.97 //
ekavīrākandarase mūkamūṣāgataṃ rasam /
dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // Ras_12.98 //
raktakañcukikandaṃ tu strīstanyena tu peṣitam /
mūṣāyāṃ pūrvayogena kurute rasabandhanam // Ras_12.99 //
vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /
dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ // Ras_12.100 //
vajrakandaṃ samādāya rasamadhye vinikṣipet /
gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet // Ras_12.101 //
bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // Ras_12.102 //
lāṅgalīkandamādāya karkoṭīkandameva ca /
rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ // Ras_12.103 //
mriyate nātra saṃdeho dhmātastīvrānalena tu /
śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ // Ras_12.104 //
śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet // Ras_12.105 //
haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet /
gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ // Ras_12.106 //
haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam /
krauñcapādodare dattvā tato dadyāt puṭatrayam // Ras_12.107 //
mriyate nātra saṃdeho lakṣavedhī mahārasaḥ // Ras_12.108 //
tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye /
niśāsu prajvalennityaṃ nāhni jvalati pārvati /
tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye // Ras_12.109 //
tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /
śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt // Ras_12.110 //
tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /
mātuluṅgarase ghṛṣṭam abhrakaṃ carati kṣaṇāt // Ras_12.111 //
athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /
ekameva bhavennālaṃ tasya roma tu veṣṭanam // Ras_12.112 //
tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /
tatpattrāṇi ca deveśi śukapicchanibhāni ca /
tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // Ras_12.113 //
jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /
vedhayet sarvalohāni kāñcanāni bhavanti ca // Ras_12.114 //
rasatālakatutthāni mardayeduccaṭīrasaiḥ /
ātape mriyate tapto raso divyauṣadhībalāt // Ras_12.115 //
vedhayet sapta lohāni lakṣāṃśena varānane // Ras_12.116 //
atha raktasnuhīkalpaṃ vakṣyāmi surasundari /
snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet // Ras_12.117 //
kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /
āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // Ras_12.118 //
athātastilatailena pācayecca dinatrayam /
tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet // Ras_12.119:1 //
rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
daradaṃ caiva lohāni sahasrāṃśena vedhayet // Ras_12.119:2 //
snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /
kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // Ras_12.120 //
anenaiva prakāreṇa niśārdhaṃ hema śodhayet /
guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // Ras_12.121 //
athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // Ras_12.122 //
padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /
bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam // Ras_12.123 //
ākramya vāmapādena paśyedgaganamaṇḍalam /
paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
lakṣayojanato devi sā jñeyā sthalapadminī // Ras_12.124 //
tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // Ras_12.125 //
mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /
sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // Ras_12.126 //
tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet // Ras_12.127 //
mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /
tenaiva sarvalohāni sahasrāṃśena vedhayet // Ras_12.128 //
athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /
bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // Ras_12.129 //
tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /
kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // Ras_12.130 //
kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /
kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam // Ras_12.131 //
citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // Ras_12.132 //
citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /
śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // Ras_12.133 //
kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddharedbudhaḥ // Ras_12.134 //
kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /
kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // Ras_12.135 //
tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // Ras_12.136 //
raktāmbaradharo bhūtvā raktamālyānulepanaḥ /
kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu /
baliṃ dattvā mahādevi raktacitrakamuddharet // Ras_12.137 //
raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /
sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // Ras_12.138 //
tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /
ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // Ras_12.139 //
raktacitrakabhallāta- tailaliptaṃ puṭena tu /
candrārkapattraṃ deveśi jāyate hema śobhanam // Ras_12.140 //
nāginīkandasūtendraṃ raktacitrakasaṃyutam /
pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // Ras_12.141 //
raktacitrakasaṃyukto raso 'pi sarvado bhavet // Ras_12.142 //
jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // Ras_12.143 //
jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā /
vallīvitānabahulā hemavarṇaphalā śubhā // Ras_12.144 //
āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /
tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /
tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // Ras_12.145 //
tāpayedbhūgataṃ kumbhaṃ kramādūrdhvaṃ tuṣāgninā /
ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // Ras_12.146 //
taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /
prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // Ras_12.147 //
tathāca śatavedhi syād vidyāratnamanuttamam // Ras_12.148 //
dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /
sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // Ras_12.149 //
śastracchinnā mahādevi dagdhā vā pāvakena tu /
prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // Ras_12.150 //
raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /
caṇakasyeva pattrāṇi suprasūtāni lakṣayet // Ras_12.151 //
sā sthitā gomatītīre gaṅgāyām arbude girau /
ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // Ras_12.152 //
tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /
tāmbūlena samaṃ kṛtvā guṭikāṃ kārayedbudhaḥ // Ras_12.153 //
sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // Ras_12.154 //
tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /
kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam // Ras_12.155 //
kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // Ras_12.156 //
tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // Ras_12.157 //
ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
payasā sahitenaiva viśvabheṣajasaṃyutam // Ras_12.158 //
bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /
rasaṃ mūrchāpayet tena cakramardena mardayet // Ras_12.159 //
gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /
tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ // Ras_12.160 //
meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram /
lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet // Ras_12.161 //
gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam /
yuktaṃ lohamanenaiva jambīrarasasaṃyutam // Ras_12.162:1 //
sabījaṃ sūtakopetam andhamūṣāniveśitam /
bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // Ras_12.162:2 //
dalasya bhāgamekaṃ tu tārapañcakameva ca /
śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // Ras_12.163 //
ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /
sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // Ras_12.164 //
pañcaviṃśaddinānte tu jāyate kanakottamam // Ras_12.165 //
kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // Ras_12.166 //
bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // Ras_12.167 //
meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ /
pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /
bandhanaṃ rasarājasya sarvasattvavaśaṃkaram // Ras_12.168 //
tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayedbudhaḥ /
dhameddhavāgninā caiva jāyate hema śobhanam // Ras_12.169 //
tintiṇīpattraniryāsair īṣattāmrarajoyutam /
mardayet pāradaṃ prājño rasabandho bhaviṣyati // Ras_12.170 //
toyamadhye vinikṣipya guṭikā vajravad bhavet // Ras_12.171 //
śākavṛkṣasya deveśi niṣpīḍya rasamuttamam /
raktacandanasaṃyuktaṃ sarvalohāni jārayet // Ras_12.172 //
gandhapāṣāṇagandhena āyase viniyojayet /
milanti sarvalohāni dravanti salilaṃ yathā // Ras_12.173 //
gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // Ras_12.174 //
śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /
śigrumūlasya cūrṇaṃ tu tadrasena vimardayet // Ras_12.175 //
pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /
taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // Ras_12.176 //
phalāni śākavṛkṣasya paripakvāni saṃgṛhet /
tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet // Ras_12.177 //
tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /
lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam // Ras_12.178 //
devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /
sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane // Ras_12.179 //
paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
athavā kṛṣṇapañcamyām imāṃ vidhivaduddharet // Ras_12.180 //
devadālīphalaṃ devi viṣṇukrāntā ca sūtakam /
mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // Ras_12.181 //
devadālīphalaṃ mūlam īśvarīrasa eva ca /
toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // Ras_12.182 //
ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye // Ras_12.183 //
kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā surārcite /
kapāle mṛttikāṃ nyasya secayet salilena tu // Ras_12.184 //
bījāni sitaguñjāyāḥ puṣpayogena vāpayet /
vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā // Ras_12.185 //
namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā |
anena manunā proktā siddhirbhavati nānyathā /
ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // Ras_12.186 //
śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /
tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // Ras_12.187 //
sahaikatra bhavettāraṃ tasya gandhavivarjitam /
brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ /
devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // Ras_12.188 //
candrodakena deveśi vakṣyāmi rasabandhanam // Ras_12.189 //
śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam /
nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // Ras_12.190 //
kānicinmṛttivarṇāni rasena lavaṇāni tu /
kāniciccandratulyāni vyomabhāsāni kānicit /
candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu // Ras_12.191 //
dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ /
nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // Ras_12.192 //
kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /
caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
ahorātroṣito bhūtvā baliṃ tatra nivedayet // Ras_12.193 //
pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ /
candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam /
āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ // Ras_12.194 //
pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /
candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /
saptarātraprayogeṇa candravannirmalo bhavet // Ras_12.195 //
ekaviṃśatirātreṇa jīvedbrahmadinatrayam /
ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // Ras_12.196 //
candrodakena gaganaṃ rasaṃ hema ca mardayet /
mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // Ras_12.197 //
ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // Ras_12.198 //
tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /
catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // Ras_12.199 //
daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /
trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // Ras_12.200 //
oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā |
oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā |
athātaḥ sampravakṣyāmi kartarīrasabandhanam // Ras_12.201 //
asurāṇāṃ samāyoge krodhāviṣṭena cetasā /
sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā // Ras_12.202 //
bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ /
te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // Ras_12.203 //
rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam /
cakratulyaṃ bhramatyetad āyudhāni nikṛntati // Ras_12.204 //
kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /
kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // Ras_12.205 //
sā sparśakartarī chāyā- kartarī dhūmakartarī /
sā jvālākartarī caiva śaktirghorasya kartarī // Ras_12.206 //
lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /
rasarūpā mahāghorā asiddhānāṃ tu chedinī // Ras_12.207 //
tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /
punarghoraṃ nyasettatra athāstraṃ vinyasedbudhaḥ // Ras_12.208 //
anulomavilomena dehe 'dhiṣṭhāpya kartarīm /
mudrayā mudrayettāṃ tu aghorāstreṇa yojitām // Ras_12.209 //
dīpenārādhayettāṃ tu stambhayeddhūpanena ca /
viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet // Ras_12.210 //
kañcukī tu śilā krāntā kumārī vajrakandakam /
yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt // Ras_12.211 //
athātaḥ sampravakṣyāmi viṣodarasabandhanam // Ras_12.212 //
viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /
sitapītādivarṇāḍhyaṃ tacca devi rasottamam // Ras_12.213 //
tatra gatvā vanoddeśe smaredghorasahasrakam /
keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate // Ras_12.214 //
tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /
gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate // Ras_12.215 //
āptvā pālāśapattreṇa kaṭukālābuke kṣipet /
viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam // Ras_12.216 //
ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /
tat puṭena ca deveśi sindūrāruṇasaṃnibham /
śatāṃśenaiva deveśi sarvalohāni vedhayet // Ras_12.217 //
anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet // Ras_12.218 //
raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt // Ras_12.219 //
tripalaṃ kāntapātre vā pātre 'lābumaye 'pi vā /
gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // Ras_12.220 //
sthāpayeddhānyarāśau tu divasānekaviṃśatim /
mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet // Ras_12.221 //
pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /
yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā // Ras_12.222 //
lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam /
meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam // Ras_12.223:1 //
sabījaṃ sūtakaṃ caiva viṣatoyena marditam /
viṣatoyena medhāvī saptavārāṃśca bhāvayet // Ras_12.223:2 //
athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /
tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet // Ras_12.224 //
mūṣākhye veṇuyantre ca trivāramapi bhāvayet /
dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // Ras_12.225 //
sthāpayennāgasindūraṃ pātre 'lābumaye tataḥ /
taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet // Ras_12.226 //
viṣapānīyamādāya yavāgau vartitaṃ śubham /
niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam // Ras_12.227 //
viṣapānīyamādāya prakṣipecca rasottame /
kunaṭīgandhapāṣāṇa- viṣaṭaṅkaṇalāṅgalī // Ras_12.228:1 //
naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet /
andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet // Ras_12.228:2 //
oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ |
asyāyutaṃ japet |
viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // Ras_12.229 //
gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /
viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // Ras_12.230 //
etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /
niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // Ras_12.231 //
saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // Ras_12.232 //
śukreṇārādhito devi prāgahaṃ suravandite /
dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare // Ras_12.233 //
mayā saṃjīvanī vidyā dattā codakarūpiṇī /
tayā saṃjīvitā daityā ye mṛtā devasaṃgare // Ras_12.234 //
nikṣiptā martyaloke sā samyak te kathayāmyaham // Ras_12.235 //
asti martye mahāpuṇyā pavitrā dakṣiṇāpathe /
nadī godāvarī nāma prasiddhā jāhnavī yathā // Ras_12.236 //
dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param /
tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // Ras_12.237 //
nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale /
suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau // Ras_12.238 //
tatrāpyudakamālokya parīkṣyeta surārcite // Ras_12.239 //
gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /
jāyate haritaṃ snigdham ahorātreṇa niścitam /
muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam // Ras_12.240 //
balipuṣpopahāreṇa tato devīṃ samarcayet /
kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā // Ras_12.241 //
tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham // Ras_12.242 //
oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ |
tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /
saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // Ras_12.243 //
kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ /
gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // Ras_12.244 //
oṃ namo 'mṛte 'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā |
saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /
mardayettena toyena pibettattu vicakṣaṇaḥ // Ras_12.245 //
ekaviṃśatirātreṇa kṣīrāhāro 'tha yatnataḥ /
jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ // Ras_12.246 //
yojanānāṃ śataṃ gatvā punareva nivartate /
avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // Ras_12.247 //
kanakaṃ pāradaṃ vyoma samamekatra yojayet /
mardayettena toyena saptavāraṃ tu svedayet // Ras_12.248 //
sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // Ras_12.249 //
athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
māsamātraprayogeṇa jīvedbrahmadināyutam // Ras_12.250 //
tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // Ras_12.251 //
nirvāte toyamādāya añjalitritayaṃ pibet /
pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt // Ras_12.252 //
ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ /
aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // Ras_12.253 //
paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /
avadhyo devadaityānāṃ kalpāyuśca prajāyate // Ras_12.254 //
athavodakamādāya pāradaṃ ca manaḥśilām /
mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // Ras_12.255 //
svedayet saptarātraṃ tu trilohena ca veṣṭayet // Ras_12.256 //
antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /
siddhakanyāśatavṛto yāvat kalpān caturdaśa // Ras_12.257 //
dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
payasā ca samāyuktaṃ nityamevaṃ tu kārayet // Ras_12.258 //
uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // Ras_12.259 //
asti godāvarī nāma mahārāṣṭre 'tiviśrutā /
tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // Ras_12.260 //
tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham /
tasmāduttarato devi kampākhyaṃ nagaraṃ param // Ras_12.261 //
tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam /
praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /
paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // Ras_12.262 //
śarvarīm uṣitastatra dhanavāṃśca dine dine /
bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // Ras_12.263 //
varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /
valīpalitanirmukto bhogī caiva puraṃdaraḥ // Ras_12.264 //
varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /
tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // Ras_12.265 //
uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /
caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet // Ras_12.266 //
śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /
tena lepitamātreṇa śulvaṃ bhavati kāñcanam // Ras_12.267 //
niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /
śulvaṃ ca jāyate hema taruṇādityavarcasam // Ras_12.268 //
tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /
tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // Ras_12.269 //
uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /
māsadvayaprayogeṇa jīvedvarṣaśatatrayam // Ras_12.270 //
rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /
yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet // Ras_12.271 //
dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /
krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // Ras_12.272 //
ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak /
uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // Ras_12.273 //
tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /
taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /
yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // Ras_12.274 //
uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /
snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // Ras_12.275 //
kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /
pāyasaṃ kāntapātre tan māsam ekaṃ tu bhakṣayet /
bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // Ras_12.276 //
ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /
kardamāpo mahīśailaṃ śilaṃ ceti caturvidham // Ras_12.277 //
kānicit kṣaṇavedhīni dinavedhīni kānicit /
pakṣamāsādiṣaṇmāsa- vedhanāni mahītale // Ras_12.278 //
kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate /
bahirantaśca deveśi vedhakaṃ tat prakīrtitam // Ras_12.279 //
hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā /
eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // Ras_12.280 //
gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /
yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet /
anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam // Ras_12.281 //
śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe /
ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam // Ras_12.282 //
bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /
dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ // Ras_12.283 //
brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram /
aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ /
dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // Ras_12.284 //
vāsaraṃ mālyavanteṣu kṣaṇavedhi śilodakam // Ras_12.285 //
kiṣkindhyāparvate ramye pampātīre tṛṇodakam /
tasya paścimato devi yojanadvitaye punaḥ /
bhūśailamasti tatraiva tridinaṃ vedhi parvate // Ras_12.286 //
sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau /
śailodakaṃ koṭivedhi durjadeśe 'pi vāsaram /
lakṣavedhi nṛsiṃhasya nagare gokulābhidhe // Ras_12.287 //
anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam /
amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // Ras_12.288 //
tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // Ras_12.289 //
mahīṃ samuddhṛtavato varāhasya kalevarāt /
yaḥ svedaḥ patitastasmāj jātaṃ śailodakaṃ param // Ras_12.290 //
tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /
bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /
ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // Ras_12.291 //
aghorāstreṇa tatkṣetra- rakṣāṃ kṛtvā diśāṃ balim /
dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // Ras_12.292 //
śaradgrīṣmavasanteṣu hemante vā surārcite /
āyase tāmrapātre vā pātre 'lābumaye 'thavā /
śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet // Ras_12.293 //
kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /
jīved varṣasahasraṃ tu valīpalitavarjitaḥ // Ras_12.294 //
athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /
kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam // Ras_12.295 //
kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam /
caturguṇena tenājyaṃ pācayeddhṛtaśeṣitam // Ras_12.296 //
lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /
māsena śāstrasampattiṃ jñātvā devi balābalam /
dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // Ras_12.297 //
avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /
bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // Ras_12.298 //
tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /
māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca // Ras_12.299 //
pāmāvicarcikādadru- kuṣṭhāni sahasā jayet /
valīpalitanirmuktaḥ sahasrāyuśca jāyate // Ras_12.300 //
yaḥ pibet prātarutthāya śailāmbuculukatrayam /
ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // Ras_12.301 //
athavā sūtakaṃ devi vāriṇā saha mardayet /
māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati // Ras_12.302 //
māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ // Ras_12.303 //
athavā taṃ rasaṃ hemnā hemabhasma tato balī /
mardayettena toyena dhāmayet khadirāgninā // Ras_12.304 //
guṭikā sundarī nāma sarvāyudhanivāraṇī /
kartā hartā svayaṃ siddho jīveccandrārkatārakam // Ras_12.305 //
kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca /
tat sarvaṃ payasā kṣīrair madyaṃ pācyaṃ dinatrayam /
māsamātraprayogeṇa valīpalitavarjitaḥ // Ras_12.306 //
atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
māsamātraprayogeṇa valīpalitanāśanam // Ras_12.307 //
paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /
madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // Ras_12.308 //
dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ /
valīpalitanirmukto jīvedvarṣasahasrakam // Ras_12.309 //
śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā /
ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // Ras_12.310 //
kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /
jale kṣiptāni lohāni śailībhūtāni bhakṣayet /
kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ // Ras_12.311 //
tenodakena saṃmardya abhrakaṃ kvāthayet priye /
kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // Ras_12.312 //
athavā rasakarṣaikaṃ tajjalena tu mardayet /
iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam /
kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // Ras_12.313 //
ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /
daśanāgasamaprāṇo devaiḥ saha ca modate // Ras_12.314 //
gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /
yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // Ras_12.315 //
kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // Ras_12.316 //
udayādityasaṃkāśo medhāvī priyadarśanaḥ /
nīlakuñcitakeśaśca jīveccandrārkatārakam // Ras_12.317 //
pāradaṃ haritālaṃ ca śilā mākṣikameva ca /
daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // Ras_12.318 //
mardayet khallapāṣāṇe mātuluṅgarasena ca /
golakaṃ kārayitvā tu vārimadhye nidhāpayet // Ras_12.319 //
tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam // Ras_12.320 //
upayuñjīta māsaikaṃ valīpalitavarjitaḥ /
sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ // Ras_12.321 //
śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /
hematvaṃ labhate nāgo bālārkasadṛśaprabham // Ras_12.322 //
śailodake vinikṣipya bhūśaile kardame 'pi vā /
jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // Ras_12.323 //
raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam /
śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam // Ras_12.324 //
dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /
tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // Ras_12.325 //
kālajñānaṃ bhavettasya jīvedayutapañcakam // Ras_12.326 //
dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /
taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // Ras_12.327 //
nicule kakubhe caiva kiṃśuke madhuke 'pi vā /
iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // Ras_12.328 //
pāradaṃ gandhakaṃ caiva mardayet gulikākṛti /
pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // Ras_12.329 //
triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /
pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // Ras_12.330 //
pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /
dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // Ras_12.331 //
dvitīyasāraṇāyogād ayutaṃ vedhayettu sā /
dhāryamāṇā mukhe seyam ayutāyuḥpradā bhavet // Ras_12.332 //
tṛtīyasāraṇāyogāj jāyate lakṣavedhinī /
taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // Ras_12.333 //
caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /
koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // Ras_12.334 //
pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /
yāvaccandrārkajīvitvam anantabalavīryavān // Ras_12.335 //
dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /
khecarī nāma vikhyātā bhairaveṇa pracoditā // Ras_12.336 //
yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /
krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // Ras_12.337 //
nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /
tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // Ras_12.338 //
śuddhabaddharasendrastu gandhakaṃ tatra jārayet /
triguṇe gandhake jīrṇe tena hema tu kārayet // Ras_12.339 //
kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /
tadbhasma sūtake jāryaṃ rasendrasya same samam // Ras_12.340 //
tena sūtakajīrṇena vajraratnaṃ tu jārayet /
tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // Ras_12.341 //
tadbhasma jārayate sūte triguṇe tu surārcite /
hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // Ras_12.342 //
trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
naṣṭacchāyo bhavet so 'yam adṛśyo devadānavaiḥ // Ras_12.343 //
tatkṣaṇādvedhayeddevi sarvalohāni kāñcanam /
bahuvarṣasahasrāṇi nirvalīpalito bhavet // Ras_12.344 //
śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam /
vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt // Ras_12.345 //
vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham /
vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam // Ras_12.346 //
guṭikā sā varārohe madhuratrayasaṃyutā /
vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /
śivaśaktiśca deveśi ratnādiśivagā yathā // Ras_12.347 //
hema tāraṃ tathā bhānuṃ samabhāgāni kārayet /
strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // Ras_12.348 //
secayettat tathāveṣṭya guhyasthāne nidhāpayet /
raṇe rājakule dyūte divye kāmye jayo bhavet /
yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // Ras_12.349 //
vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
vibhītakādisambhūta- kāñcikasya samaṃ bhavet // Ras_12.350 //
rājāvartaṃ tataḥ sūte yojayet pādayogataḥ /
kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā /
rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // Ras_12.351 //
pañcatāraṃ varārohe sūtakaṃ dvayameva ca /
trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // Ras_12.352 //
ardhaśulvavidhānena guṭikāmarasundari /
akṣayo hy ajaraścaiva bhavettena mahābalaḥ /
sarvarogavinirmukto jīvedvaktre vidhāraṇāt // Ras_12.353 //
bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā /
mākṣikasya palaṃ caiva śilājatupalaṃ punaḥ // Ras_12.354 //
palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā /
ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // Ras_12.355 //
guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /
ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // Ras_12.356 //
jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // Ras_12.357 //
ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // Ras_12.358 //
āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /
vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam /
meghanādarasopetaṃ mūkamūṣāgataṃ puṭet // Ras_12.359 //
māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /
varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // Ras_12.360 //
ṣaṭ saptāṣṭau ca varṣāṇi kramān niṣkapramāṇataḥ /
bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // Ras_12.361 //
kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /
yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // Ras_12.362 //
aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ /
ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // Ras_12.363 //
śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /
ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca // Ras_12.364 //
girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // Ras_12.365 //
lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /
vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // Ras_12.366 //
jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /
vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam // Ras_12.367 //
prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /
sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ // Ras_12.368 //
kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /
śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // Ras_12.369 //
kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /
kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /
śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // Ras_12.370 //
tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /
śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // Ras_12.371 //
śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /
triḥsaptarātraṃ dinamekamekaṃ sahasrajīvī vijayī naraḥ syāt // Ras_12.372 //
sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam /
hāṭakena samāyuktaṃ guṭikā khecarī bhavet // Ras_12.373 //
karañjaphalamadhyasthaṃ sūtakaṃ tatra nikṣipet /
ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // Ras_12.374 //
tinduke dvisahasrāyuḥ jambīre trisahasrakam /
mātuluṅge ca nāraṅge catuḥpañcasahasrakam // Ras_12.375 //
rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /
vibhītakaphale caiva daśasāhasrasaṃkhyakam // Ras_12.376 //
nārikele mahābhāge sahasrāṇi caturdaśa /
triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ // Ras_12.377 //
abhrapattradrave kvātham ahorātraṃ śilodake /
tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // Ras_12.378 //
sāraṇākramayogena navīnaṃ jāyate vapuḥ /
rase rasāyane caiva lakṣavedhī na saṃśayaḥ // Ras_12.379 //
kardamaṃ ca kumāryāśca rasena kṛtagolakam /
dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /
ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // Ras_12.380 //
srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam /
taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // Ras_12.381 //
yasya yo vidhirāmnāta udakasya śivāgame /
rasenaiva tu kāle tu kuryādeva rasāyanam // Ras_12.382 //