Rasarnava, Patalas 1-12 Based on the ed. by Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) Input by Oliver Hellwig PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akathyamapi देवेशि Ras_1.13c अकम्पश्च विकम्पश्च Ras_10.18c अक्षयं कठिनं श्वेतं Ras_11.207c अक्षयं च वरारोहे Ras_12.75c अक्षयो ह्य् अजरश्चैव Ras_12.353c अक्षीणं तु रसं दृष्ट्वा Ras_10.25a अक्षीणं सावशेषितम् Ras_8.52b अखिलानि च सत्त्वानि Ras_7.119a अगस्त्यपुष्पतोयेन Ras_6.10c अगस्त्यपुष्पतोयेन Ras_6.22a अगस्त्यरससंयुतम् Ras_6.26d अग्निको यवचिञ्चा च Ras_11.86a अग्निजारं नवे कुम्भे Ras_6.19a अग्निमध्ये यदा तिष्ठेत् Ras_11.204c अग्निवर्णं तु दृश्यते Ras_6.121b अग्निस्थं धारयेत् प्रिये Ras_7.129f अग्निस्थो ग्रसते रसः Ras_11.124d अग्निस्थो जायते सूतः Ras_11.149a अग्निस्थो जारयेल्लोहान् Ras_11.145c अग्निं प्रविष्टं नागं तु Ras_6.5c अग्निं प्रविष्टं वज्रं तु Ras_6.6a अग्नौ तिष्ठति निष्कम्पो Ras_11.76c अघोरमन्त्रसंयुक्तम् Ras_2.76a अघोरं वज्रवीरकम् Ras_2.97b अघोरं हृदयं तस्य Ras_2.111a अघोरास्त्रं जपेत्तदा Ras_12.208b अघोरास्त्राभिधानेन Ras_4.61a अघोरास्त्रेण तत्क्षेत्र- Ras_12.292a अघोरास्त्रेण योजिताम् Ras_12.209d अघोरेण बलिं दत्त्वा Ras_2.106c अघोरेण बलिं दद्यात् Ras_2.75a अघोरेशे मासिकं तु Ras_12.284c अङ्कुशं चाक्षमालां च Ras_2.70c अङ्कोलस्तु विषं हन्ति Ras_10.43a अङ्कोलस्य तु मूलानि Ras_7.129c अङ्गनाभिश्च योषिते Ras_7.58b अङ्गन्यासमनन्तरम् Ras_2.93d अङ्गव्याधिकरं परम् Ras_12.225d अङ्गुल्या मर्दयेच्छनैः Ras_11.114d अचिराज्जायते देवि Ras_1.21a अजमारी कोटराक्षी Ras_5.12c अजरामरदेहस्य Ras_1.8a अजाक्षीरेण गन्धकम् Ras_7.148b अजाक्षीरेण पिष्ट्वा तु Ras_12.217a अजामूत्रेण संभाव्य Ras_6.133c अजाश्च वृषभाश्चैव Ras_1.10c अजाश्वानां मलं दग्धं Ras_4.32c अजीर्णे पाचयेत् पिष्टीं Ras_11.66a अञ्जलित्रितयं पिबेत् Ras_12.252b अणिमादिगुणप्रदः Ras_6.75b अत ऊर्ध्वं न विद्यते Ras_12.70f अतः परं तु संस्कारं Ras_11.181a अतः परं प्रवक्ष्यामि Ras_8.16a अतः परं प्रवक्ष्यामि Ras_8.24a अतः परं प्रवक्ष्यामि Ras_11.113a अतः परं प्रवक्ष्यामि Ras_12.183a अतः परं प्रवक्ष्यामि Ras_12.277a अतः परं प्रवक्ष्यामि Ras_12.358a अथ तेनोदकेनैव Ras_12.307a अथ पक्षे सिते देवि Ras_2.47c अथ प्रश्नावताराय Ras_2.92a अथ रक्तस्नुहीकल्पं Ras_12.117a अथवा कृष्णपञ्चम्याम् Ras_12.180c अथवा गोघृतेनापि Ras_7.21c अथवा छेदने स्निग्धं Ras_11.207a अथवा तं रसं दिव्यं Ras_12.250a अथवा तं रसं हेम्ना Ras_12.304a अथवा द्वादशगुणं Ras_11.83c अथवाप्यभ्रकं स्विन्नं Ras_6.120a अथवा भावयेत्तत्तु Ras_12.224a अथवाभ्रकपत्रं तु Ras_6.37a अथवा रसकर्षैकं Ras_12.313a अथवा रूपहीनाया Ras_2.29c अथवा लवणक्षार- Ras_6.132a अथवा षोडशगुणं Ras_11.45c athavëÂapalaæ क्षीरं Ras_12.295a अथवा सूतकं देवि Ras_12.302a अथवोदकमादाय Ras_12.255a अथातस्तिलतैलेन Ras_12.119:1a अथातः सम्प्रवक्ष्यामि Ras_12.129a अथातः सम्प्रवक्ष्यामि Ras_12.201a अथातः सम्प्रवक्ष्यामि Ras_12.212a अथातः स्थलपद्मिन्या Ras_12.122a अथासुरी सिन्धुविषं Ras_11.189c अथास्त्रं विन्यसेद्बुधः Ras_12.208d अथोच्चटीं प्रवक्ष्यामि Ras_12.112a अदिव्यास्तु तृणौषध्यो Ras_12.74a अदृश्या पञ्चमी गतिः Ras_10.16d अदृश्यो देवदानवैः Ras_12.343d अदृश्यो भवति ध्रुवम् Ras_12.381d अधमः खगवादस्तु Ras_1.44a अधिकं मारयेल्लोहं Ras_8.14c अधिकं शस्यते तेषु Ras_8.54c अधो ni«pŬitaæ देवि Ras_12.4c अधोवातेन धामयेत् Ras_11.129d अनङ्कुशं समारुह्य Ras_2.90a अनन्तबलवीर्यवान् Ras_12.335d अनन्ता काकजङ्घा च Ras_5.3c अनया वज्रपिण्ड्या तु Ras_7.94a अनलस्य तु विन्यसेत् Ras_3.26b अनले धामयेत्तत् तु Ras_12.54c अनाहते ब्रह्मरन्ध्रे Ras_2.93a अनियम्य यदा सूतं Ras_10.23a अनिवारितगोचरः Ras_12.32d अनुग्रहकरं ध्यानं Ras_1.33c अनुज्ञातश्च गुरुणा Ras_1.59a अनुलोमविलोमेन Ras_12.209a अनेकरसशास्त्रज्ञो Ras_2.4a अनेकवर्णभेदेन Ras_6.8c अनेन क्रमयोगेन Ras_3.12a अनेन क्रमयोगेन Ras_4.14c अनेन क्रमयोगेन Ras_6.54c अनेन क्रमयोगेन Ras_7.84a अनेन क्रमयोगेन Ras_11.81c अनेन क्रमयोगेन Ras_11.133a अनेन क्रमयोगेन Ras_11.141a अनेन क्रमयोगेन Ras_11.147c अनेन घातयेत् सूतं Ras_12.34c अनेन मनुना प्रोक्ता Ras_12.186a अनेन मार्जयेत् क्षेत्रं Ras_3.12c अनेन विधिना देवि Ras_12.218a अनेन विधिना यत्र Ras_2.129a अनेन वेष्टितं वज्रं Ras_6.107c अनेन सकलं देवि Ras_11.22a अनेन सिद्धकल्केन Ras_6.88a अनेन सिद्धकल्केन Ras_6.100a अनेन स्वेदविधिना Ras_6.138c अनेनैव तु käcanam Ras_12.85b अनेनैव प्रकारेण Ras_12.121a अनेनैव विधानेन Ras_8.26a अन्तर्धानं क्षणाद्गच्छेत् Ras_12.257a अन्धनाले धमित्वा तु Ras_6.133e अन्धमूषागतं धमेत् Ras_12.56d अन्धमूषागतं ध्मातं Ras_6.88c अन्धमूषागतं ध्मातं Ras_6.95c अन्धमूषागतं ध्मातं Ras_8.27e अन्धमूषागतं ध्मातं Ras_8.38c अन्धमूषागतं ध्मातं Ras_12.228:2c अन्धमूषा तु कर्तव्या Ras_4.40a अन्धमूषानिवेशितम् Ras_12.162:2b अन्यच्च तादृशं देव Ras_7.1c अन्यत्र यत्र तत्रापि Ras_12.288a अन्यथा कुरुते यस्तु Ras_2.131a अन्यथा वेष्टकं देवि Ras_12.281e अन्यस्यां तां प्रवेशयेत् Ras_4.9b अन्या जीवगतिर्देवि Ras_10.15a अन्यानि रक्तपुष्पाणि Ras_8.81a अन्ये ये योगिनीमन्त्राः Ras_3.29c अन्योन्यं द्वंद्वतां यान्ति Ras_8.40c अपरं खर्परं तत्र Ras_4.28c अपरा वज्रशक्तिश्च Ras_2.62e अपामार्गक्षारयुते Ras_6.97c अपामार्गस्य पञ्चाङ्गम् Ras_6.25a अपामार्गो मुनिस्तथा Ras_11.31d अपायः पापशङ्का च Ras_2.131c अपूर्वं वर्णयामि ते Ras_2.37b अप्रकाशं च नारीणां Ras_3.30c अप्रकाशं तु तेनैव Ras_3.30a अप्रतिग्रहघण्टिकाम् Ras_2.87b अभावे ऽभ्रकसत्त्वस्य Ras_11.80c अभिमन्त्र्य पृथक् पृथक् Ras_2.79d अभिषिच्य विधानेन Ras_2.81c अभिषेकं तदिच्छन्ति Ras_4.53e अभ्रकक्रमयोगेन Ras_6.64c अभ्रकस्य युतं चूर्णं Ras_6.39c अभ्रकं kÃntapëÃïaæ Ras_6.3a अभ्रकं क्वाथयेत् प्रिये Ras_12.312b अभ्रकं चरति क्षणात् Ras_12.111d अभ्रकं च सुपेषितम् Ras_6.25b अभ्रकं चूर्णयित्वा तु Ras_8.29a अभ्रकं भ्रामकं चैव Ras_11.126a अभ्रकं वापितं देवि Ras_6.23c अभ्रकं सुरनायिके Ras_6.10b अभ्रकं सुरसा ӭङ्गं Ras_8.35a अभ्रकं हेम ताम्रं च Ras_8.49a अभ्रकादीनि लोहानि Ras_7.145a अभ्रकोपरसान् क्षिप्रं Ras_11.57e अभ्रपत्त्रद्रवे क्वाथम् Ras_12.378a अभ्रवद्धमयेत् सत्त्वं Ras_7.13e अभ्रस्य षोडशांशेन Ras_11.34c अमरत्वम् उपागतम् Ras_6.65d अमलत्वं च मर्दनात् Ras_10.12b अमावास्यां युगादिषु Ras_2.127b अमृतं तत्र तत्रापि Ras_12.288c अमृताकन्दतिमिर- Ras_6.98a अमृतेन सहोत्थितम् Ras_7.63d अम्लवर्गेण संयुतम् Ras_11.29b अम्लवेतसजम्बीर- Ras_5.31a अम्लवेतसजम्बीर- Ras_11.18c अयने विषुवे चैव Ras_2.127c अयस्कान्तमये ऽथवा Ras_4.59b अयस्कान्ते धूम्रवर्णा Ras_4.51a अयस्कान्तो गोक्षुरश्च Ras_7.141a अयं च स्पर्शमात्रेण Ras_12.198a अयं ज्वालामुखो विडः Ras_9.8d अयुतं दरदे देवि Ras_8.5c अयुतं वेधयेत्तु सा Ras_12.332b अयुतान्यर्बुदानि च Ras_10.3b अयुतायुःप्रदा भवेत् Ras_12.332d अर्कपत्त्री वंशपत्त्री Ras_5.20c अर्कापामार्गमुसली- Ras_7.133a अर्घ्यपात्रं च संपूज्य Ras_2.80c अर्घ्यपात्रोदकेन तु Ras_2.81b अर्चयित्वा रसाङ्कुशीम् Ras_2.105d अर्चयेद् यक्षगन्धर्वान् Ras_2.119c अर्चानुग्रहषट्कं च Ras_2.120e अर्जुनी क्षीरनाली च Ras_5.25c अर्थपञ्चकसंयुक्ता Ras_3.10c अर्धचन्द्रं ललाटकम् Ras_2.111d अर्धमासप्रयोगेण Ras_12.19c अर्धशुल्वविधानेन Ras_12.353a ardhÃrdhakäcanottamam Ras_12.9b अर्शो भगंदरं लूतां Ras_12.12e अलम्बुषा बला कोलम् Ras_11.26a अलाभे कान्तलोहस्य Ras_4.25e अवज्ञा रोगजातं च Ras_2.132a अवतारं रसेन्द्रस्य Ras_1.32a अवध्यः सर्वभूतानां Ras_12.247c अवध्यो देवदैत्यानां Ras_12.254c अवशिष्टकुलत्थं तु Ras_12.298a अशेषमवधारितम् Ras_1.5b अश्वगन्धा चवी नारी Ras_7.139a अश्वत्थपत्त्रसदृशी Ras_2.23a अश्वत्थबदरीभिण्डी- Ras_6.102a अश्वत्थस्याङ्कुरा देवि Ras_6.99c अश्वमूत्रेण मृद्वग्नौ Ras_6.131a अष्टमांशयुतं हेम Ras_12.46c अष्टमांशेन नागाभ्रं Ras_11.190a अष्टमे त्व् अवलोकतः Ras_12.70d अष्टम्यां पौर्णमास्यां च Ras_2.127a अष्टम्यां वा सुरार्चिते Ras_12.184b अष्टवर्षाकृतिः प्राज्ञः Ras_12.253c अष्टवर्षे सहस्रायुः Ras_12.363a अष्टा उपरसाः स्मृताः Ras_7.56d अष्टाङ्गुलमितासु च Ras_6.62b अष्टादशभुजं देवम् Ras_2.66a अष्टादशभुजा रुद्राः Ras_2.60a अष्टादशसहस्राणि Ras_8.5a अष्टानां चैव लोहानां Ras_12.81c अष्टाविंशत् पलानां तु Ras_10.37c अष्टाशीतिसहस्राणि Ras_3.18a a«ÂëÂakamanugraham Ras_2.121b अष्टांशेन ततो ग्रासं Ras_11.122a अष्टौ तोलाः पलं भवेत् Ras_10.35d अष्टौ महारसाश्चैवम् Ras_7.2e अष्टौ लोहानि käcanam Ras_12.30d अष्टौ लोहानि käcanam Ras_12.88d अष्टौ लोहानि संहरेत् Ras_12.64b असिद्धानां तु छेदिनी Ras_12.207d असुराणां समायोगे Ras_12.202a अस्ति गोदावरी नाम Ras_12.260a अस्ति मर्त्ये महापुण्या Ras_12.236a अस्तीति bhëate कश्चित् Ras_1.47a अस्त्रविद्यां जपेत्तत्र Ras_3.21a अस्थिशृङ्खलमध्यस्थं Ras_6.117a अस्या आज्ञाप्रसादेन Ras_2.89a अहिमरकृतकल्कं lohapÃtrasthamëaæ Ras_12.365c अहिमारेण नागिन्या Ras_8.77a अहिंसा चन्दनं सत्यं Ras_2.86c अहोरात्रं त्रिरात्रं वा Ras_4.19c अहोरात्रं शिलोदके Ras_12.378b अहोरात्रेण तद्बीजं Ras_11.116a अहोरात्रेण तान्याशु Ras_7.144c अहोरात्रेण निश्चितम् Ras_12.240d अहोरात्रोषितो भूत्वा Ras_12.193e आक्रम्य वामपादेन Ras_12.124a आखुकर्णी मुनितरुः Ras_6.79c आखुपर्णी त्रिपर्णी च Ras_5.6a आचार्यमपि संपूज्य Ras_2.106a आज्ञापय महारसान् Ras_7.1b आतपे म्रियते तप्तो Ras_12.115c आत्मच्छाया न दृश्यते Ras_12.214d आत्मनः शुभमिच्छताम् Ras_2.130d आत्मानमुत्थितं पश्येत् Ras_11.105c आदाव् अष्टगुणं जार्यं Ras_11.153a आदौ तत्रैव दातव्यं Ras_11.130a आदौ परीक्षयेद्देवि Ras_2.12a आदौ संशोधितं सूतं Ras_11.164a आद्या श्रेष्ठा कनिष्ठान्त्या Ras_4.30c आप्त्वा पालाशपत्त्रेण Ras_12.216a आप्लाव्य रसगन्धकौ Ras_4.10d आमलक्यादि कान्तं च Ras_12.359a आम्ले क्षिप्त्वा दिनत्रयम् Ras_6.33d आम्लैश्च तदनन्तरम् Ras_8.79b आयसे कपिलप्रभा Ras_4.50d आयसे ताम्रपात्रे वा Ras_12.293c आयसे विनियोजयेत् Ras_12.173b आयुधानि निकृन्तति Ras_12.204d आयुर्द्रव्यप्रदायकः Ras_11.150b आयुस्तु षड्गुणे विष्णोः Ras_11.72c आरक्तराकामूलं वा Ras_6.92c आरक्तवल्लीगोमूत्रः Ras_8.43a आरण्यगोमयेनैव Ras_11.30a आरनाले दिनत्रयम् Ras_10.60d आरोटं बन्धयेत् क्षिप्रं Ras_12.5c आरोटः पारदो ब्रह्मा Ras_10.30a आरोटो बलमाधत्ते Ras_11.219a आर्द्रकादि ततो योगाद् Ras_11.115a आर्द्रत्वं च घनत्वं च Ras_11.200a आर्द्रपिण्डेन संयुतम् Ras_11.119b आलस्याद्गुरुलोभाच्च Ras_2.132c आलापं गात्रसंस्पर्शं Ras_1.52a आलोड्य मधुसर्पिर्भ्यां Ras_12.194e आवर्तते रसस्तद्वत् Ras_11.206c आवर्तमाने कनके Ras_4.49a आवर्तितश्च मृद्वग्नौ Ras_7.70c आवर्तितं चूर्णितं च Ras_8.62c आवर्तितं भवेद् यावज् Ras_12.118c आवर्त्य कटुतैलेन Ras_8.30a आवर्त्यावर्त्य भुजगं Ras_11.166c आवापात् कुरुते देवि Ras_7.120c आवापाद्द्रवतां व्रजेत् Ras_7.123d आवापाद्द्रावयेदेत- Ras_7.134c ëìhapÆrvapak«e तु Ras_12.145a आसनं तु गुरोर्मध्ये Ras_2.109a आसुरी टङ्कणश्चैव Ras_11.88a आसुरीलवणव्योष- Ras_10.42a आस्तिके तु भवेत्सिद्धिः Ras_1.47c आस्फोटदाहभेदैश्च Ras_6.74c आस्फोटः खरमञ्जरी Ras_11.26b इङ्गुदीफलमध्यस्थं Ras_12.313c इङ्गुदीफलमध्ये वा Ras_12.328c इच्छया विचरेल्लोकान् Ras_11.106c इति तीक्ष्णं त्रिधा तच्च Ras_7.107c इति देवगणैः प्रीतैः Ras_7.66a इति भूयस्त्रिधा भवेत् Ras_8.17d इति यो वेत्ति तत्त्वेन Ras_10.11e इति लोहे ऽष्टगुणिते Ras_11.151c इत्यष्ट मूलिकाः प्रोक्ताः Ras_5.27e इत्युक्तमभ्रकादीनां Ras_6.139a इत्योषधिगणाः प्रोक्ताः Ras_5.44a इदं दलानां बीजानां Ras_8.79c इदं परमदुर्लभम् Ras_1.57d इदं वैक्रान्तमुत्तमम् Ras_6.131d इदं हेम मृतं प्रिये Ras_11.139b इन्दिरा च क्षमापाली Ras_5.28c इन्दुरी देवदेवेशि Ras_5.20e इन्द्रगोपकसंकाशं Ras_7.42c इन्द्रगोपनिभं भवेत् Ras_11.138d इन्द्रगोपनिभं यावत् Ras_8.48a इन्द्रगोपसमं पतेत् Ras_6.136f इन्धनानि च सर्वाणि Ras_4.62a इमां विधिवदुद्धरेत् Ras_12.180d इष्टकांशसमन्वितम् Ras_4.42b इष्टकांशसमन्वितौ Ras_4.43b i«ÂikÃkäjikorïÃbhi÷ Ras_10.47c इष्टिकागुडदग्धोर्णा- Ras_11.67a ईदृशीभिर् वरारोहे Ras_2.16a ईदृशैर्लक्षणैः नारीं Ras_2.28a ईश्वरीरस एव च Ras_12.182b ईषच् छिद्रान्विताम् एकां Ras_4.8c ईषत्ताम्ररजोयुतम् Ras_12.170b ईषत्पीतश्च रूक्षाङ्गो Ras_10.7a ईषत्प्रहसिताननम् Ras_2.66b उक्तानि तारबीजानि Ras_8.73a उच्चटा मानिनीकन्दा Ras_5.10c उज्जयिन्या दक्षिणतो Ras_12.152c उत्कटा हेमवल्लरी Ras_5.19b उत्तप्तहेमरुचिरां Ras_2.69c उत्तमं कर्षकं देवि Ras_6.44c उत्तमं वङ्गमुच्यते Ras_7.110d उत्तमं सर्वतोमुखम् Ras_6.47d उत्तमा मध्यमाश्चैव Ras_6.73c उत्तमा वरवर्णिनि Ras_4.43d उत्तमो मन्त्रवादस्तु Ras_1.44c उत्तरे नास्ति सर्वथा Ras_6.126b उत्तरोत्तरकार्यकृत् Ras_12.219b उत्तरोत्तरवृद्ध्यातु Ras_11.156c उत्पन्नमपि विज्ञानं Ras_2.132e उदकस्य शिवागमे Ras_12.382b उदके विन्यसेद्देवि Ras_3.26c उदयादित्यसंकाशो Ras_12.317a उदुम्बरसमायुक्तं Ras_6.103c उद्घाटे क्रामणे योज्यं Ras_8.79e उद्धृतं सप्तभिर्मासैः Ras_6.52a उद्वाहकर्मकारकम् Ras_10.9f उन्मना उन्मनीभावम् Ras_2.113c उन्मनापदमव्ययम् Ras_2.113d उपयुञ्जीत मासैकं Ras_12.321a उपलेपं तु तत्रैव Ras_3.13a उभयपक्षे ऋतुमती Ras_2.18a उभयोर्भोगमोक्षदः Ras_1.57b उमाफलैश्च पुष्पैश्च Ras_6.18c उमामुत्तरभागे तु Ras_2.56e उरगा त्रिफला कान्ता Ras_10.40c उष्णेनैव हि vächanti Ras_4.54c उष्णोदकविधिं वक्ष्ये Ras_12.259a उष्णोदकं च कासीसं Ras_12.266a उष्णोदकेन भल्लातं Ras_12.270a उष्णोदकेन संमर्द्य Ras_12.273c उष्णोदपाचितान् खादेत् Ras_12.275a ऊर्णालाक्षानिशापथ्या- Ras_7.35c ऊर्ध्वनिर्गामिधूमकम् Ras_2.44d ऊर्ध्वभाण्डगतः पाच्यः Ras_10.57c ऊर्ध्वं गन्धकचूर्णं च Ras_11.168c ऊर्ध्वं प्रसार्य संस्थाप्य Ras_11.169c ऊर्ध्वं भवति चानिलः Ras_12.325d ऊर्ध्वं वह्निरधश्चापो Ras_4.15a ऊर्ध्वाधश् cëÂamÃæÓena Ras_11.70a ऊर्ध्वाधस्तु दलेषु च Ras_2.58d ऊर्ध्वाधो माक्षिकं दत्त्वा Ras_8.64a ऊर्ध्वाधो वह्निदीपनम् Ras_4.9d ऊर्मिभिस्ते रजोवस्त्रं Ras_7.62c ऊषाङ्गारांस् तथौषधीः Ras_4.5b एकत्र पेषयेत्तत्तु Ras_6.111a एकत्वं द्रावणात् तस्य Ras_10.13a एकद्वित्रिगुणो हि सः Ras_8.4b एकद्वित्रिचतुःपञ्च Ras_2.100c एकद्वित्रिचतुःपञ्च Ras_6.41a एकधा सस्यकस्तस्मात् Ras_7.43a एकधा सस्यकस्तस्य Ras_7.40a एकपत्त्रं कृतं पूर्वम् Ras_6.10a एकपत्रीकृतं सप्त- Ras_6.28a एकमासप्रयोगेण Ras_12.196c एकमासे गते देवि Ras_6.109c एकमेव भवेन्नालं Ras_12.112c एकविंशतिपर्यायं Ras_9.9a एकविंशतिभावितम् Ras_12.162:1b एकविंशतिरात्रेण Ras_12.196a एकविंशतिरात्रेण Ras_12.246a एकविंशतिवारांस्तु Ras_12.158a एकविंशतिवारेण Ras_12.139c एकविंशद्दिनान्येवं Ras_12.253a एकवीराकन्दरसे Ras_12.98a एकवीरा नरकसा Ras_5.10a एकादशगुणं यावत् Ras_11.102a एकादशगुणे ऽम्ले ऽस्मिन् Ras_10.41c एकान्ते तु क्रिया कार्या Ras_4.24a एकान्ते निर्मले हृद्ये Ras_2.41c एकाशीतिपदैर्युक्तं Ras_3.11c एकाहे वेधकं तत्र Ras_12.282e एकीकृत्य च मर्दयेत् Ras_11.101b एकीकृत्य तु संमर्द्य Ras_12.92c एकीकृत्याथ तत् सर्वं Ras_12.355c एकैकमभ्रके चैव Ras_8.4c एकैकमुत्तमे हेम्नि Ras_8.60e एकैकमेव पर्याप्तं Ras_9.7c एकैकमोषधीबीजं Ras_5.16e एकैकस्य द्रवैरेव Ras_11.32c एकैकस्या न्यसेन्मन्त्रं Ras_2.101a एकैकं तत्र निक्षिपेत् Ras_11.34d एकैकं त्रिदिनं पक्त्वा Ras_7.48c एकैकं त्रिविधं तच्च Ras_11.15c एकैकं द्विगुणं भवेत् Ras_8.3d एकैकं भक्षयेन्नित्यं Ras_12.356c एकैकं सुरवन्दिते Ras_5.29b एकैकं हेमकान्तयोः Ras_12.352d एकैकं हेमतारांशं Ras_12.273a एकैकेन तु सप्तधा Ras_11.43b एकैके रसराजो ऽयं Ras_11.163a एको ऽपि हेमसंयुक्तश् Ras_11.82a एको भागस्तु गुग्गुलोः Ras_4.17d एतच्चाभिषवाद् दिव्यं Ras_11.20a एतत् कल्कं पलमात्रं Ras_12.231a एतत्प्रलिप्तमूषायां Ras_8.33a एतन्मन्त्रगणं देवि Ras_3.28a एतल्लोहद्वयं देवि Ras_7.153c एता नियामकौषध्यः Ras_5.7c एतान् प्रथमतः शृणु Ras_7.2f एते द्वादश भागाः स्युः Ras_12.164a एते रसायने योग्या Ras_5.26c एतैरेव निषेचयेत् Ras_7.129b एतैस्तु मर्दितं वज्रं Ras_6.119a एभिर् व्यस्तैः समस्तैर्वा Ras_7.90c एरण्डमार्द्रकं चैव Ras_11.32a एरण्डवृक्षमध्ये तु Ras_6.109a एवमुक्तानि बीजानि Ras_8.88a एवमुक्ता रसोत्पत्तिः Ras_1.60a एवं क्रमं तु यो वेत्ति Ras_11.213a एवं चतुर्गुणे जीर्णे Ras_11.124a एवं चतुर्विधं कान्तं Ras_6.40c एवं चोपरसाः प्रोक्ताः Ras_7.96a एवं जार्यं तु षड्गुणम् Ras_11.191d एवं तु त्रिदिनं कुर्यात् Ras_4.13a एवं ते शोणितं भद्रे Ras_7.63a एवं दशगुणं vyƬhaæ Ras_8.64c एवं द्वादशवारांस्तु Ras_11.176e एवं न्यासाक्षरः कुटैः Ras_2.98a एवं पञ्चविधा देवि Ras_10.10a एवं प्रतिदिनं भवेत् Ras_11.174d एवं महारसाः प्रोक्ताः Ras_7.55a एवं मुहुर्मुहुर्घृष्टो Ras_11.165a एवं रसोत्सवं देवि Ras_2.128a एवंरूपं सदा ध्यायेत् Ras_2.116c एवंविधां रसे पूजां Ras_2.130a एवं विशोधितः सूतो Ras_10.59c एवंविहितदीक्षस्तु Ras_2.83c एवं शिलाभ्यो जीवेभ्यो Ras_7.95c एवं शुभाशुभं ज्ञात्वा Ras_2.105a एवं saækrŬamÃnÃyÃs Ras_7.60a एवं संगूह्य सम्भारं Ras_4.6a एवं संगृह्य सम्भारान् Ras_9.19a एवं सुकर्मसंयोगं Ras_3.17c एष कापालिको योगो Ras_6.84a एषाम् एकरसेन तु Ras_11.26d एषां गन्धापहारं यत् Ras_12.280c एषां चूर्णं क्षिपेदेष Ras_9.14c एषां रसे ढालयेत्तत् Ras_7.109c ऐशान्यां रसवेधनम् Ras_2.108d ओषधी अजनायिका Ras_12.28b ओषधी कीदृशी नाथ Ras_12.1a ओषधी तुरसिंहनी Ras_12.66b ओषधी परमेश्वरि Ras_12.53b ओषधीं वक्तुमर्हसि Ras_5.1d ओषध्या घातितः सूतो Ras_11.220c ओषध्यो मण्डपे प्राच्यां Ras_2.107a ओंकारादिनमो ऽन्तकम् Ras_2.76b ओं ह्रीं श्रीं सूतराजस्य Ras_2.52c औमदण्डविमर्देन Ras_6.18e औषधं पेषयन्ति ताः Ras_3.18d औषधीरहितश्चायं Ras_4.21a औषधैः क्रमते सूतो Ras_11.216a कङ्कालखेचरीतैले Ras_12.55a कङ्कालखेचरी नाम Ras_12.53a कङ्कुष्ठविमलाभ्रकैः Ras_8.59b कङ्कुष्ठं विद्रुमच्छायं Ras_7.88a कङ्कुष्ठे तु चतुष्टयम् Ras_8.6b कङ्गुणीतैलसेवनात् Ras_12.139b कङ्गुनी कृष्णकनकं Ras_5.15a कच्छपेन तु जारयेत् Ras_11.120f कञ्चुकीकन्दचित्रकैः Ras_7.116b कञ्चुकी च पुनर्नवा Ras_7.140b कञ्चुकी जलबिन्दुजा Ras_5.2b कञ्चुकी तु शिला क्रान्ता Ras_12.211a कञ्चुकी मेषशृङ्गिका Ras_5.11b कञ्चुकीरसभावितम् Ras_6.20b कञ्चुकोक्षीरमध्यगम् Ras_6.37b कटुकं कङ्कणं कार्यं Ras_12.23a कटुकालाबुके क्षिपेत् Ras_12.216b कटुकालाबुके तोयं Ras_12.244a कटुकालाबुनिर्यासे- Ras_7.30a कटुतुम्बस्य बीजानि Ras_11.99c कटुतुम्बस्य बीजानि Ras_11.127c कटुतुम्बी च गोसन्धी Ras_5.14a कटुतुम्बीति विख्यातां Ras_12.156a कटुतुम्बीसमुद्भवम् Ras_8.83b कटुत्रययुतं खादेत् Ras_12.312c कठिनान् उष्णपादांश्च Ras_2.11c कणिकाचालरहितो Ras_10.22a कण्डूलसूरणेनैव Ras_6.105a कतकं कनकं चैवम् Ras_11.101a कथयन्ति कुमारिकाः Ras_2.102f कथयामि समासतः Ras_12.132b कथं जीवति शंकर Ras_12.79d कथं जीवं ददाति च Ras_12.79b कथं स्याद्वद मे प्रभो Ras_2.1b कथितास्तव सुव्रते Ras_10.33d कथ्यमानं निबोध मे Ras_2.67b कदलीकन्दकान्तःस्थं Ras_6.32c कदलीकन्दतुलसी- Ras_7.9a कदलीकन्दतोयेन Ras_8.27c कदलीकन्दनिर्यासैर् Ras_11.31a कदलीकन्दसारेण Ras_7.10c कदलीकन्दसारेण Ras_7.89c कदलीनगरं परम् Ras_12.237b कदली पोतकी दाली Ras_7.133c कदलीमुसलीशिग्रु- Ras_11.25c कदलीषण्डमण्डिते Ras_2.43b कदाचिद्गिरिजा देवी Ras_6.2a कनकं जलसंनिभम् Ras_7.120d कनकं जारयेत् प्रिये Ras_11.89d कनकं पारदं व्योम Ras_12.248a कनकं रजतं पुनः Ras_7.147d कनिष्ठं स्यादेकमुखं Ras_6.47a कनिष्ठाः परिकीर्तिताः Ras_6.73d कन्दस्य सूरणस्य तु Ras_6.80b कन्दोदरे सूरणस्य Ras_11.122c कपाटार्गलरक्षिते Ras_2.41b कपालीमरिचैः सह Ras_6.26b कपाले मृत्तिकां न्यस्य Ras_12.184c कपितिन्दुकजम्बीर- Ras_6.11a कपितिन्दुकरेणुना Ras_6.23b कपित्थतोयसंस्पृष्टं Ras_8.29c कपिलागोमयालिप्ते Ras_2.49c कपिलो ऽथ निरुद्गारि- Ras_11.76a kapotacëag­dhrÃïÃæ Ras_5.38a कपोताख्यं पुटं ततः Ras_11.30b कफपित्तहरं बल्यं Ras_7.14e कमलसदनसुश्रीर् न्यायशास्त्रादिवेत्ता Ras_12.368b कम्पाख्यं नगरं परम् Ras_12.261d करञ्जतैलमध्यस्थं Ras_7.41c करञ्जतैलमध्ये तु Ras_11.170a करञ्जफलमध्यस्थं Ras_12.374a करञ्जैरण्डतैलेन Ras_7.68a करन्यासं पुरा कृत्वा Ras_2.93c करपीठे सुरेश्वरि Ras_2.50d करवीरं च लाङ्गली Ras_5.34b करवीरं देवदारुं Ras_8.80c करवीरारुणां देवि Ras_11.181c करवीरारुणोत्पलैः Ras_6.11d करवीरार्कदुग्धेन Ras_6.103a करामलकवत् सापि Ras_1.13a करैरधिष्ठिता देवि Ras_2.9c करोति घनवच्चलः Ras_7.27b करोति शुल्बं त्रिपुटेन käcanam Ras_7.31d करोति स रसः प्रिये Ras_12.77d करोति साक्षाद्वरकुङ्कुमप्रभम् Ras_7.52d कर्कोटीकञ्चुकीबिम्बी- Ras_10.58c कर्कोटीकन्दमेव च Ras_12.103b कर्कोटी कारवल्लिका Ras_5.15d कर्णाख्यामलकर्कटैः Ras_8.36b कर्णिकायां तु पूर्वादि- Ras_2.62a कर्णिकायां न्यसेद्देवि Ras_2.96a कर्तरी दृष्टिमात्रेण Ras_12.205c कर्तरी धूमकर्तरी Ras_12.206b कर्तरीरसबन्धनम् Ras_12.201b कर्तव्यं परमाद्भुतम् Ras_12.23d कर्तव्यं साधकेन तु Ras_2.109f कर्तव्यः सूतकस्य तु Ras_10.38b कर्तव्या छादनैः सह Ras_11.129b कर्ता हर्ता स्वयं सिद्धो Ras_12.305c कर्दमं च कुमार्याश्च Ras_12.380a कर्दमापो महीशैलं Ras_12.277c कर्पूरश्चैव माक्षीकं Ras_11.88c कर्मयोगबलाद्रसः Ras_10.30d कर्मयोगस्य विस्तरम् Ras_10.31b कर्मयोगं समाचरेत् Ras_4.6b कर्मयोगेन देवेशि Ras_1.18a कर्मयोगो द्विधा मतः Ras_1.18d कर्मसंख्याप्रमाणेन Ras_11.112c कर्मान्ते च पुनर्बालम् Ras_2.121a कर्षकं द्रावकं तथा Ras_6.40b कर्षकं द्रावकं हितम् Ras_6.48d कर्षयेत् कर्षकं प्रिये Ras_6.45d कर्षार्धसितगुञ्जया Ras_12.187d कर्षैकं तारपत्त्राणि Ras_12.94a कर्षैकं नागपत्त्राणि Ras_12.92e कर्ष्वग्नौ तेन मर्दयेत् Ras_11.131b कर्ष्वनलेन विपचेत् Ras_11.182e कलशं स्थापयेद्देवि Ras_2.78c कल्कयोगेन यौवनः Ras_11.78b कल्कं कुर्याद्विचक्षणः Ras_11.100b कल्केन क्रमते रसः Ras_11.197d कल्केन लिप्तं पुटितं Ras_11.178e कल्केन लेपयेत् सूतं Ras_11.39c कल्केनानेन लिप्तं तत् Ras_6.36a कल्केनानेन लिप्तायां Ras_11.184a कल्केनानेन सुव्रते Ras_6.94d कल्पायुश्च प्रजायते Ras_12.254d कल्पितं द्विविधं तच्च Ras_8.18a कल्पितं रञ्जितं पक्वम् Ras_8.17c कवचेषु नियोजयेत् Ras_3.23d कश्चिन्नास्तीति bhëate Ras_1.47b कष्टं लोहे क्रमन्ति च Ras_6.72d काकजङ्घा शतावरी Ras_10.54b काकतुण्डीरसान्वितम् Ras_8.83d का कथा मन्त्रराजस्य Ras_3.22a काकमाची कपोतिका Ras_5.3d काकमाची घनरवः Ras_5.24a काकमाची च केशिनी Ras_5.12b काकमाची च मीनाक्षी Ras_11.31c काकमाची च शिग्रुकः Ras_5.22d काकमाची जया ब्राह्मी Ras_10.53a काकमाचीदेवदाली- Ras_7.90a काकमाचीपुनर्नवाः Ras_8.25b काकमाचीरसप्लुतम् Ras_8.29b काकमाची हनूमती Ras_5.18d काकमुण्डी च कालिका Ras_5.13b काकविष्ठा घनध्वनिः Ras_11.197b काकविष्ठासमं रूपं Ras_12.63c काकविष्ठासमो भवेत् Ras_11.53b काकाण्डीफलचूर्णेन Ras_6.39a काकिणी कीकणी नारी Ras_2.17a काकिनीवीजचूर्णेन Ras_6.24a काक्षीकासीसगन्धकम् Ras_11.19b काङ्क्षीकासीसटङ्कणैः Ras_7.16b काङ्क्षीकासीससंयुतम् Ras_12.160b काचकिट्टं सदा त्यजेत् Ras_6.9d काचकूप्याश्च मध्ये तु Ras_11.171c काचटङ्कणसौवीरं Ras_5.42a काचं दत्त्वाधरोत्तरम् Ras_11.176d काचिद् गुल्मलता प्रिये Ras_12.59b käcanaæ कुरुते क्षणात् Ras_12.154d käcanaæ जारयेत् पश्चात् Ras_11.111c käcanaæ जारयेत् सापि Ras_12.67a käcanaæ तत्र सूतकम् Ras_12.340b käcanaæ भवति ध्रुवम् Ras_12.320b käcanÃni भवन्ति च Ras_12.114d käcanÅ वनराजी च Ras_5.12a käcikasya समं भवेत् Ras_12.350d käjikena निषिक्तेन Ras_11.55a käjikena प्रपेषयेत् Ras_7.129d käjÅsahitakÃsÅsaæ Ras_11.56c काठिन्यं तस्य जायते Ras_12.313f कानिचिच्चन्द्रतुल्यानि Ras_12.191c कानिचित् क्षणवेधीनि Ras_12.278a कानिचिन्मृत्तिवर्णानि Ras_12.191a कान्तगोलकवेष्टितम् Ras_6.111b कान्तजीर्णरसं तेन Ras_12.316a कान्तनागं लभेत्ततः Ras_6.64b kÃntapëÃïameva च Ras_6.81d कान्तमङ्कुशमुच्यते Ras_6.49b कान्तलोहमिति स्मृतम् Ras_7.107d कान्तलोहस्य वा रजः Ras_6.138b कान्तलोहं द्रवेद्ध्मातं Ras_6.58e कान्तलोहं विना सूतो Ras_6.56a कान्तसत्त्वं प्रदापयेत् Ras_11.80d कान्तसूतसमायुक्तः Ras_6.57c कान्तस्थां कालिकां विषम् Ras_8.68d कान्तस्य च मुखं प्रिये Ras_9.7b कान्तस्य चाप्यभावे तु Ras_11.81a कान्तस्य पिष्टिकामध्ये Ras_6.96a कान्तस्य पिष्टिकामध्ये Ras_6.110a कान्तहेमरविचन्द्रमभ्रकं Ras_12.369a कान्तहेमरविचन्द्रम् अभ्रकं Ras_12.370a कान्तहेमाभ्रसंयुतः Ras_12.155b कान्ताभ्रशैलविमला Ras_8.33c कान्तिज्ञेयं परापरम् Ras_2.62f कामयेत् कामिनीनां तु Ras_12.33a कामरूपी विमानगः Ras_11.106d कामरूपो महाबलः Ras_12.246d कामरूपो महाबलः Ras_12.253d कारयित्वा विचक्षणः Ras_11.20b कारयेत् परमेश्वरि Ras_2.43d कारयेद्भस्म सूतं तु Ras_12.340a कारयेद् रसवादं तु Ras_1.56c कारयेद्विजने स्थाने Ras_2.40a कारवेल्लो ऽर्कपत्त्रिका Ras_5.25d कार्पासनिम्बपत्त्रं च Ras_6.110c कार्पासपत्त्रनिर्यासे Ras_10.52a कार्पासं कृष्णजीरकम् Ras_5.14d कार्पासास्थिकुलत्थकम् Ras_8.32b काल कामाङ्गदाहक Ras_1.4b कालकूटविषं पीत्वा Ras_7.39a कालज्ञानं भवेत्तस्य Ras_12.326a कालपाशं महामन्त्रं Ras_3.6a कालपाशेन मन्त्रितः Ras_3.17b कालिकारहितं तेन Ras_12.24c कालिकारहितः सूतस् Ras_12.80c कालिकारहितो रक्तः Ras_7.43c कालिकारहितो रसः Ras_12.81b कालिकाहं समुद्भूता- Ras_2.34c कालेन त्रिगुणेनैव Ras_12.313e काश्मीरद्रवतुल्यं हि Ras_12.131c këÂhÃraïyotpalÃlayam Ras_2.45d këÂhena तिनिशस्य च Ras_7.142d कासमर्दरसेन च Ras_7.82b कासमर्दः k­täjali÷ Ras_5.24b कासीसतुवरीसिन्धु- Ras_11.27a कासीसं khaï¬asaurëÂrÅ- Ras_7.126c कासीसं चूर्णयित्वा तु Ras_7.82a कासीसं त्रिविधं शुक्लं Ras_7.81a कासीसं सैन्धवं काङ्क्षी Ras_9.2a कांस्यपात्रे निधापयेत् Ras_6.38d किमत्र चित्रं कदलीरसेन Ras_7.12a किमत्र चित्रं दरदः सुभावितः Ras_7.52a किमत्र चित्रं रसकं रसेन Ras_7.31a किमन्यच्छ्रोतुमर्हसि Ras_7.154d किमन्यच्छ्रोतुमिच्छसि Ras_1.60d किमन्यच्छ्रोतुम् इच्छसि Ras_2.133d किमन्यच्छ्रोतुमिच्छसि Ras_4.65d किमन्यच्छ्रोतुमिच्छसि Ras_5.45b किमन्यच्छ्रोतुम् इच्छसि Ras_6.139d किमन्यच्छ्रोतुमिच्छसि Ras_8.88d किमन्यच्छ्रोतुमिच्छसि Ras_9.19d किमन्यच्छ्रोतुमिच्छसि Ras_10.61d किमन्यच्छ्रोतुमिच्छसि Ras_11.221d किष्किन्ध्यापर्वते रम्ये Ras_12.286a किं करोति महादेव Ras_4.1c किंचित् käcanasaæyuktaæ Ras_12.362a किंचिद् उन्नतमस्तका Ras_4.40d किं तत् द्रव्यं प्रकुर्वीत Ras_12.76c किंन मुक्ता गणाम्बिके Ras_1.10d किंन मुक्ता महादेवि Ras_1.12a किं न मुञ्चन्ति गर्दभाः Ras_1.10b किं पुनर्मानुषाणां तु Ras_1.15a किंवारनालसिद्धार्थ- Ras_11.188a किंशुके मधुके ऽपि वा Ras_12.328b कीटमारीरसेन च Ras_12.42d कीदृशी वक्तुमर्हसि Ras_1.6d कीर्तितो बहुभिः सुरैः Ras_7.18d कीलं दत्त्वा सुरेश्वरि Ras_11.194d कुक्कुटस्य मलं तथा Ras_7.127b कुक्कुटाण्डनिभं सूतं Ras_11.206a कुक्कुटो जन्मलक्षकम् Ras_1.51b कुङ्कुमान्तर्गतो रसः Ras_1.39b कुटिलं पन्नगं जार्यं Ras_11.157a कुटिलं विमलं तीक्ष्णं Ras_8.72a कुण्डं विधाय देवेशि Ras_2.77c कुतः पिण्डस्य धारणम् Ras_1.28d कुतः प्राप्नोति साधकः Ras_2.28b kunaÂÅgandhapëÃïa- Ras_12.228:1c kunaÂÅgandhapëÃïair Ras_8.43c कुनटीघृतमिश्रितम् Ras_7.87b कुनटी चाभ्रमाक्षीकं Ras_12.306a कुनटीं गन्धकाभ्रकम् Ras_12.119:2b कुनटीं गन्धचूर्णं च Ras_12.120c कुनट्या रससंयुतम् Ras_12.230b kupÅpëÃïasaæyuktà Ras_4.37c कुबेराक्षस्य बीजानि Ras_7.113c कुब्जिकाख्या तु खेचरी Ras_3.9b कुब्जिकाद्यास्तु ये मन्त्रा Ras_3.31a कुमारस्तु रसो देवि Ras_11.79a कुमारं वा सुशोभनम् Ras_2.100b कुमाराश्च शुभाशुभम् Ras_2.102d कुमारी भृङ्गराजश्च Ras_10.54c कुमारी रक्तचित्रकः Ras_5.10d कुमारीरससंघृष्टा Ras_12.351c कुमारी वज्रकन्दकम् Ras_12.211b कुमारी सप्तकञ्चुकम् Ras_10.43d कुमारोयोगिनीयोगि- Ras_2.82c कुमार्या नागकन्यया Ras_8.77b कुमुदानां रसेन च Ras_6.10d कुमुदिन्या विधिं प्रिये Ras_12.129b कुमुदोत्पलकह्लार- Ras_2.43a कुम्भकर्णं च सुग्रीवं Ras_2.54c कुम्भतोयेन मन्त्रवित् Ras_2.81d कुम्भद्वयं कुलत्थानां Ras_7.142c कुम्भे ताम्रमये क्षिपेत् Ras_12.145f कुरुते käcanaæ दिव्यं Ras_12.155c कुरुते खेचरीकुलम् Ras_3.17d कुरुते गर्जितं नादं Ras_12.205a कुरुते तच्च वेधकम् Ras_12.280d कुरुते त्रिगुणं जीर्णं Ras_8.45c कुरुते divyakäcanam Ras_12.29d कुरुते नात्र संशयः Ras_8.48d कुरुते प्रतिवापेन Ras_7.132c कुरुते रसबन्धनम् Ras_12.99d कुरुष्वेति शिवेनोक्तं Ras_11.13a कुर्यात् कर्म पृथक् पृथक् Ras_11.77d कुर्यात् संग्रहणं तथा Ras_12.185d कुर्यादेव रसायनम् Ras_12.382d कुर्याद्गन्धकजारणम् Ras_4.14d कुर्वन्ति कुलिशाः प्रिये Ras_6.78f कुर्वन्नपि न लिप्यते Ras_11.6d कुर्वाणो रसकर्माणि Ras_3.33c कुलकौलमहाकौल- Ras_1.4c कुलत्थकोद्रवक्वाथे Ras_6.132c कुलत्थकोद्रवक्वाथैः Ras_7.6c कुलत्थं कोद्रवं चापि Ras_6.83a कुलत्थं चाम्लवेतसम् Ras_6.79d कुलत्थान् क्षीरपो भवेत् Ras_12.275b कुलत्थाम्भसि कासीस- Ras_6.97a kulatthëÂaguïaæ वारि Ras_12.296a कुलपूजारतः सदा Ras_2.8d कुलमध्ये व्यवस्थिता Ras_12.73b कुलमार्गरतो नित्यं Ras_2.2c कुलशासनहीनानां Ras_1.25a कुलिशं जारयेत् पुनः Ras_11.131d कुलिशेन पुटे दग्धे Ras_11.131a कुलीनं तमहं मन्ये Ras_1.26c कुलौषधिविवर्जिताः Ras_12.71b कुष्ठप्रदं पिनाकाभ्रं Ras_6.7a कुष्ठानष्टादश प्रिये Ras_12.12d कुष्ठानि सहसा जयेत् Ras_12.300b कुष्माण्डे तु शतं वारान् Ras_7.74c कुसुम्भकङ्गुणीनक्ता- Ras_5.34e कुसुम्भं किंशुकं रात्री Ras_5.39e कूर्मपृष्ठं शिलाजतु Ras_6.81b कूर्मयन्त्रेण जारयेत् Ras_11.111b कूष्माण्डकुसुमप्रभम् Ras_12.51d कूष्माण्डं मारितं कृत्वा Ras_12.311a कृतरक्षं समाहितः Ras_12.244b कृतैका गुटिका शुभा Ras_12.351d कृत्वा कण्टकवेध्यानि Ras_11.167a कृत्वा गर्भद्रुतिं रसे Ras_11.60b कृत्वा गोस्तनमूषायां Ras_11.172a कृत्वाङ्गुलिहृदादिषु Ras_2.51d कृत्वा तस्योपरि न्यसेत् Ras_4.28b कृत्वा वज्रं विरन्ध्रितम् Ras_6.117b कृमिको लक्षजन्मानि Ras_1.51a कृष्णचित्रकमुत्पाट्य Ras_12.135a कृष्णपक्षे ऋतुमती Ras_2.17c कृष्णपक्षे चतुर्दश्याम् Ras_12.184a कृष्णपक्षे तु पञ्चम्यां Ras_12.137c कृष्णपर्णी च तुलसी Ras_5.7a कृष्णरक्तविलोचनाः Ras_2.10b कृष्णराजिसमन्वितम् Ras_12.153b कृष्णवर्णं भवेत् क्षणात् Ras_12.135d कृष्णवर्णा सुरेश्वरि Ras_4.49d कृष्णस्तु भारतं श्रुत्वा Ras_7.3a कृष्णं पीतमिति प्रिये Ras_7.81b कृष्णं पीतं रक्तमभ्रं Ras_11.91a कृष्णं रक्तं सितं वापि Ras_12.134a कृष्णं श्रेष्ठं रसायने Ras_6.43b कृष्णं श्वेतं तथा पीतं Ras_11.205a कृष्णं हेमशरीरयोः Ras_6.9b कृष्णा पीता रसायने Ras_12.179d कृष्णाभ्रकस्य चूर्णं च Ras_8.46c कृष्णाभ्रपत्रं संगृह्य Ras_6.33a कृष्णा रक्ता च पीता च Ras_4.30a कृष्णाश्चैव चतुर्विधाः Ras_6.68b कृष्णोन्मत्तं च मारकम् Ras_12.223:1d केतकीस्वरसः काङ्क्षी Ras_6.137a केतक्यास्तु रसैस्तीक्ष्णम् Ras_7.123c केदारादीनि लिङ्गानि Ras_1.38a केन वा खोटबन्धनम् Ras_12.1d केन वा भस्मसूतः स्यात् Ras_12.1c केवलं तु यदा वज्रं Ras_11.148a केवलं विमलं ताम्रं Ras_8.45a केवलं शिखिपित्तं च Ras_11.133c केशाः क्षिप्ताः स्फुटन्त्यस्मिन् Ras_12.214c कैलासशिखरे रम्ये Ras_1.2a कैलासो ऽपि च चूर्णितः Ras_11.159d कोकिलाक्षो घनध्वनिः Ras_5.5d कोटराक्षी च निर्दया Ras_2.15d कोटिवेधि समेन च Ras_12.26d कोटिवेधी च जायते Ras_11.154d कोटिवेधी भवेद्रसः Ras_11.72d कोटिवेधी भवेद्रसः Ras_11.97d कोटिवेधी भवेद्रसः Ras_11.147d कोटिवेधी भवेद्रसः Ras_11.157d कोटिवेधी भवेद्रसः Ras_12.40d कोटिवेधी महारसः Ras_12.31d कोटिवेधी रसो देवि Ras_12.57c कोटिवेधो न संशयः Ras_12.334b कोट्यायुर्जीवितं तस्य Ras_12.334c कोरण्डकस्य पुष्पेण Ras_8.76c को वापि कथयेन्मृतम् Ras_12.82b कोषातकीदलरसैः Ras_9.16a कोष्ठकं वरवर्णिनि Ras_4.56d कोष्ठभूमिगतं मासं Ras_6.22c कोष्ठिका वक्रनालं च Ras_4.3a कोष्ठे खराग्निना ध्माताः Ras_7.95a कोष्णेन käjikenÃdau Ras_11.63a कौवेरीमूलमेव च Ras_11.25b क्रमते व्याधिसंघाते Ras_11.216c क्रमवृद्धम् इदं तुत्थं Ras_11.192c क्रमाज्जीर्णस्य लक्षणम् Ras_11.54d क्रमात् सितं च रक्तं च Ras_7.84c क्रमादूर्ध्वं तुषाग्निना Ras_12.146b क्रमान् निष्कप्रमाणतः Ras_12.361b क्रमेण कृत्वा उरगेन रञ्जितं Ras_7.31c क्रमेण देवतास्तत्र Ras_6.42a क्रमेणानेन तु त्र्यहम् Ras_6.113d क्रमेणानेन देवेशि Ras_11.62a क्रमेणानेन देवेशि Ras_12.272c क्रमेणानेन दोलायां Ras_11.69a क्रमेणानेन वर्धयेत् Ras_11.156b क्रमेणैव तु मेलयेत् Ras_11.92d क्रामणं च ततो देयं Ras_11.212c क्रामणं चातिगुह्यकम् Ras_7.80d क्रामणं रसराजस्य Ras_11.215c क्रामणान्तं वरानने Ras_2.109d क्रामणान्तं सुरेश्वर Ras_5.1b क्रामणेन विना सूतो Ras_11.217c क्रामणेन समायुक्तं Ras_10.29c क्रामिकाः सुरवन्दिते Ras_5.25f क्रामित्वं क्रामणात्तथा Ras_10.13d क्रियाकरणविघ्नाश्च Ras_2.120a क्रियानष्टे कुतो योगः Ras_1.16a क्रियायां हेमतारयोः Ras_8.55b क्रियां कुर्वन्ति तद्योगात् Ras_5.44c krŬate खेचरैर् भोगैः Ras_12.337e krŬitÃbhi÷ पुरा प्रिये Ras_7.59b क्रोडदेशे तु वासरम् Ras_12.291b क्रोधाविष्टेन चेतसा Ras_12.202b क्रौञ्चपादोदरे दत्त्वा Ras_12.107c क्लीबे क्लीवाः स्त्रियः स्त्रीणां Ras_6.77a kvathitajalaÓatëÂau भागमष्टावशेषम् Ras_12.364b क्वथितेनाजवारिणा Ras_8.77d क्वाथयित्वाभ्रकं तत्तु Ras_11.29c क्वाथयेत् कोद्रवक्वाथे Ras_6.113c क्वाथयेन्मृदुतापेन Ras_7.143a क्वाथे चतुर्गुणे क्षीरे Ras_8.82c क्षणवेधि शिलोदकम् Ras_12.285b क्षणाद्गर्भद्रुतिर्भवेत् Ras_11.177d क्षणाद्बध्नाति सूतकम् Ras_12.89d क्षणाद् बध्येत सूतकः Ras_7.146d क्षणाद् बध्येत सूतकः Ras_12.3d क्षणाद् बध्येत सूतकः Ras_12.36d क्षणेन गगनं रसः Ras_11.16d क्षताद्रुधिरबिन्दवः Ras_7.4b क्षत्रियाः सर्वकार्य्येषु Ras_6.73a क्षत्रियो मृत्युनाशार्थो Ras_6.75c क्षमो देहस्य रक्षणे Ras_11.79d क्षयो यन्त्रस्य विज्ञेयः Ras_4.25c क्षारगोमूत्रभावितम् Ras_6.134b क्षारत्रयकटुत्रयम् Ras_9.13d क्षारत्रयं पञ्चपटु Ras_11.19a क्षारत्रयं रामठं च Ras_6.118a क्षारमेषां तु साधयेत् Ras_7.133d क्षारवर्गञ्च लेपयेत् Ras_6.35d क्षारस्नुक्क्षीरयोगतः Ras_7.114b क्षाराम्लगोजलैर्ध्मातं Ras_7.21a क्षाराम्लपरिलेपितम् Ras_7.106b क्षाराम्ललवणैरण्ड- Ras_7.7a क्षाराम्लस्नेहसैन्धवैः Ras_7.90d क्षाराम्ले भावितं व्योम Ras_11.22c क्षारारनालतैलेषु Ras_11.61e क्षारिका रञ्जिका तथा Ras_2.57b क्षारैर् गोमूत्रगालितैः Ras_9.17b क्षारैर्मूत्रैश्च विपचेद् Ras_9.8c क्षारैर्वा निचुलोद्भवैः Ras_9.16b क्षारैः स्नेहैस्तथा चाम्लैः Ras_7.35a k«Ãlayedu«ïakäjikai÷ Ras_11.164d क्षालितं वस्त्रगालितम् Ras_11.63b क्षालितो गन्धको हितः Ras_7.71b क्षितिकिट्टो रसोद्भवः Ras_7.37b क्षिपेच्छैलाम्बुमध्यस्थं Ras_12.330e क्षिपेत्तोयस्य मध्यतः Ras_12.240b क्षिप्तम् ÃmalakakëÂhakoÂare Ras_12.370c क्षिप्तं बहिर्मृदा लिप्तं Ras_6.100c क्षिप्तं यदा भवेत् këÂhaæ Ras_12.279a क्षिप्त्वा ज्वालामुखीक्षीरं Ras_6.118c क्षिप्त्वा तत्र पुटं ददेत् Ras_11.118b क्षिप्रं बध्नाति सूतकम् Ras_7.54d क्षिप्रं भृङ्गस्य निर्यासे Ras_7.71a क्षीयते नापि वह्निस्थः Ras_7.32a क्षीयते पञ्चमी गतिः Ras_10.17b क्षीयेरन् तत्क्षयेण तु Ras_12.191f क्षीरकन्दरसं चैव Ras_6.35a क्षीरकन्दविधिं वक्ष्ये Ras_12.166a क्षीरक्षेत्रस्य संनिधौ Ras_12.287b क्षीरतैलेन सुध्मातं Ras_8.25e क्षीरभाण्डं विनश्यति Ras_10.8:2b क्षीरमध्यस्थितं क्षीरं Ras_12.135c क्षीरमुष्णोदकं क्वाथं Ras_12.276a क्षीरयुक्ता बहुफला Ras_12.97a क्षीरं तस्य तु दापयेत् Ras_12.195d क्षीरं रक्तं भवेत् प्रिये Ras_12.109f क्षीरं सिन्दूरसंनिभम् Ras_12.113f क्षीराब्धिमथने चैतद् Ras_7.63c क्षीरार्धं पायसं पचेत् Ras_12.307b क्षीरावशेषं संक्वाथ्य Ras_12.294a क्षीरावशेषं सेवेत Ras_12.295c क्षीराहारप्रिया सदा Ras_2.20d क्षीराहारश्च जीर्णान्ते Ras_12.311e क्षीराहारो ऽथ यत्नतः Ras_12.246b क्षीराहारो भवेत्ततः Ras_12.253b क्षीरिणीरसपेषितम् Ras_12.359d क्षीरेण तापयेद्भूयः Ras_12.118a क्षीरेण मेष्या बहुशो ऽम्लवर्गैः Ras_7.52b क्षीरेणोत्तरवारुण्याः Ras_6.94c क्षीरेणोत्तरवारुण्याः Ras_6.104c क्षीरोदे मन्दराद्रिणा Ras_6.65b क्षुद्रमत्स्यपलद्वयम् Ras_6.14d क्षुद्राम्ललवणक्षार- Ras_10.60a क्षेत्रदोषं त्यजेद्देवि Ras_10.51a क्षेत्रपालमघोरास्त्रं Ras_3.27a क्षेत्रबन्धं पुरा कृत्वा Ras_12.193a क्षेत्रं खात्वा ग्रहीतव्यं Ras_6.49c क्षेत्रं तदुत्तमं स्थानं Ras_3.8c क्षेत्राधिपं गणेशंच Ras_12.241c क्षौद्रगन्धर्वतैलाभ्यां Ras_7.10a क्ष्मापालेन च बध्यते Ras_12.90b क्ष्मापालेन हतं वज्रम् Ras_12.85a खड्गारी गजकर्णिका Ras_5.8b खण्डज्ञानेन देवेशि Ras_1.30c खण्डाश्चैव तु योषितः Ras_6.70b खदिरश्चासनं तथा Ras_5.39b खदिरं रक्तचन्दनम् Ras_8.80b खमाकाशं च केवलम् Ras_2.115b खर्परं सिकतापूर्णं Ras_4.28a खर्परे द्रावितं नागं Ras_12.131a खर्परे धारयित्वा तु Ras_12.130c खर्परो नेत्ररोगारिः Ras_7.37c khallapëÃïato न्यसेत् Ras_3.16b khallapëÃïamardakam Ras_4.2d खल्लस्तु पीठिका देवि Ras_11.4a खल्लं तेनैव शोधयेत् Ras_4.62d खल्लान्तश्चारयेत्तच्च Ras_11.55c खल्ले तत्र रसं न्यसेत् Ras_11.56b खल्ले तु परिमर्दयेत् Ras_6.61d खल्ले संमर्दयेत्ततः Ras_11.116d खल्लोपरि न्यसित्वा च Ras_4.63c खसत्त्वं चापि वाहयेत् Ras_8.72b खसत्त्वं रविणा योज्यं Ras_8.55c खसत्त्वं सूक्ष्मचूर्णं तु Ras_8.38a खसत्त्वं स्यान्निबद्धं च Ras_8.39c खसत्त्वे पाण्डुरप्रभा Ras_4.51d खेचरत्वं च लभ्यते Ras_12.334d खेचरीति गुटिका निगद्यते Ras_12.371d खेचरी नाम विख्याता Ras_12.336c खेचरीं जारणां शृणु Ras_11.98b खेचरीं भूचरीं चैव Ras_2.6c खोटकस्य च लक्षणम् Ras_11.206d खोटकं च शिलातले Ras_6.63d खोटबन्धस्य लक्षणम् Ras_11.207d खोटादयस्तु ये पञ्च Ras_11.208a खोटो भवति तत्क्षणात् Ras_12.91d खोटो भवति तत्क्षणात् Ras_12.136d गगनस्य द्रुतिं तथा Ras_7.137b गगनं च तदूर्ध्वगम् Ras_11.39d गगनं जारयेदादौ Ras_11.8a गगनं तत्र जारयेत् Ras_12.5d गगनं तत्र जारयेत् Ras_12.6f गगनं तेन जारयेत् Ras_12.62b गगनं द्रवति क्षिप्रं Ras_6.19c गगनं द्रावयेत् तथा Ras_12.67d गगनं भावयेत् प्रिये Ras_11.41b गगनं मेदिनीतले Ras_12.61b गगनेन तु सा ज्ञेया Ras_3.4c गङ्गायमुनयोर्मध्ये Ras_12.3a गङ्गायाम् अर्बुदे गिरौ Ras_12.152b गजवारिसमुत्पन्नं Ras_8.10c गजारिदिव्यकौषधी Ras_12.86d गजारिस्पर्शनाद्देवि Ras_12.90a गजे त्रीणि सहस्राणि Ras_8.11a गजेन्द्रपुटनं दद्यात् Ras_12.106c गजेन्द्राख्यं पुटं दत्त्वा Ras_12.101c गणैः स्नेहैर्निषेचितम् Ras_8.54b गणैः स्नेहैर्मृतं ततः Ras_8.44b गतदेहं तु कारयेत् Ras_12.12b गतदोषं विमर्दयेत् Ras_10.50b गतं गर्भद्रुतिं प्रिये Ras_8.86b गतिनष्टे कुतो मोक्षो Ras_1.16c गत्वा तस्य समीपतः Ras_12.194b गन्धकत्रयमाक्षिकैः Ras_6.101b गन्धकस्तालकः शिला Ras_7.56a गन्धकस्य क्षयो नास्ति Ras_4.25a गन्धकस्य गवां जलैः Ras_9.4b गन्धकस्य तु योजयेत् Ras_11.167d गन्धकस्य हरेद्गन्धं Ras_12.215c गन्धकं कर्कटास्थि च Ras_6.104b गन्धकं च मनःशिला Ras_12.280b गन्धकं च शिलाधातुं Ras_6.87a गन्धकं च सितं हिङ्गु- Ras_9.14a गन्धकं तत्र जारयेत् Ras_12.339b गन्धकं तालकं चैव Ras_12.281a गन्धकं नरलोमानि Ras_11.169a गन्धकं भावयेत्ततः Ras_12.8b गन्धकं रसकं ताप्यं Ras_12.174a गन्धकं लोहदण्डेन Ras_12.162:1a गन्धकं शोधयेत् क्षीरे Ras_7.72c गन्धकः शतशो भाव्यो Ras_9.17c गन्धकाख्यो भवत्वयम् Ras_7.64b गन्धकात् परतो नास्ति Ras_11.82c गन्धकाभ्रकचूर्णकम् Ras_11.43d गन्धकावापयोगतः Ras_8.51d गन्धकासीसटङ्कणैः Ras_11.194b गन्धकेन तु मूर्छितः Ras_11.220b गन्धकेन तु शुल्वाभ्रं Ras_8.31c गन्धकेन हतं शुल्वं Ras_11.94a गन्धके समजीर्णे ऽस्मिन् Ras_12.9c गन्धको जायते ऽमलः Ras_7.73d गन्धको हि स्वभावेन Ras_7.72a गन्धतालकसिन्धूत्थं Ras_9.8a गन्धनागद्रुतिं दत्त्वा Ras_11.173a गन्धनागं ततो ऽर्धं तु Ras_11.92c गन्धनागं यदा जीर्णं Ras_11.93c गन्धनागे द्रुते देवि Ras_11.163c गन्धनागो द्रुतिं चरेत् Ras_11.165b gandhapëÃïagandhena Ras_12.173a gandhapëÃïasaæyutam Ras_12.266b गन्धपुष्पादिभिः पूर्णं Ras_2.80a गन्धपुष्पैर्धूपदीपैः Ras_2.100e गन्धपुष्पैः समर्चयेत् Ras_2.98b गन्धमाक्षीकदरदं Ras_12.230a गन्धमाल्योपशोभिते Ras_2.50b गमनं द्रवति स्फुटम् Ras_6.18f गम्भीरा सारणोचिता Ras_4.41d गम्भीरो गुरुवत्सलः Ras_2.8b गरुडः सोढुमक्षमः Ras_7.39b गर्ते गोमयसम्पूर्णे Ras_11.173c गर्दभो ऽपि विमुच्यते Ras_1.9d गर्भद्रावणमेव च Ras_11.121b गर्भद्रावणमेव च Ras_11.123d गर्भद्रावं च पूर्ववत् Ras_11.122b गर्भद्रावी भवेद्रसः Ras_11.47d गर्भद्रुतिर्न चेद्देवि Ras_11.178a गर्भबाह्यद्रुतिः पश्चात् Ras_11.211a गर्भयन्त्रं प्रवक्ष्यामि Ras_4.16a गर्भस्थं द्रावयित्वा तु Ras_11.9a गर्भे द्रवति निश्चितम् Ras_8.52d गर्भे द्रवति मर्दनात् Ras_11.49b गवाश्वनरबर्हिजम् Ras_5.36b गव्यक्षीरेण घर्षयेत् Ras_11.39b गाङ्गेरी रक्तचित्रकः Ras_10.53b गारा दग्धा तुषा दग्धा Ras_4.32a गारा दग्धा तुषा दग्धा Ras_4.35a गालनक्रियया ग्रासे Ras_11.65a गालयेन्माहिषे मूत्रे Ras_7.134a गिरिकर्णी च मीनाक्षी Ras_10.40a गिरिजतुसममभ्रं कान्तभृङ्गं विडङ्गं Ras_12.365a गिरिदोषनिवृत्तये Ras_7.109d गिरिदोषं त्यजेद्रसः Ras_10.50d गिरिदोषे क्षयं नीते Ras_8.2c गिरिपातालभूतलम् Ras_11.141d गीतनृत्यैर्विचित्रैश्च Ras_7.59c गुञ्जाकरञ्जधुत्तूर- Ras_7.116c गुञ्जाचूर्णं सहैकतः Ras_12.188d गुञ्जाटङ्कणमध्वाज्य- Ras_5.41a गुञ्जाटङ्कणयोगेन Ras_8.35c गुञ्जाटङ्कणसंयुक्तं Ras_8.28c गुञ्जाटङ्कणसंयुतम् Ras_8.25d गुञ्जामात्रं रसं नरः Ras_12.200b गुञ्जायस्कान्तटङ्कणैः Ras_11.187d गुञ्जासैन्धवटङ्कणम् Ras_9.16d गुटिकाकृत्य तेनैव Ras_12.121c गुटिका खेचरी भवेत् Ras_12.373d गुटिकामरसुन्दरि Ras_12.353b गुटिका वज्रवद् भवेत् Ras_12.171b गुटिका सा वरारोहे Ras_12.347a गुटिका सुन्दरी नाम Ras_12.305a गुटिकां कारयेद्बुधः Ras_12.153d गुटिकां तेन कारयेत् Ras_12.342d गुटिकां शृणु सुन्दरि Ras_12.338d गुटिकाः कारयेद्देवि Ras_12.356a गुडस्य कालरात्रिस् तु Ras_3.25c गुडा द्रावणपञ्चकम् Ras_5.41b गुडाभो मध्यमो ज्ञेयः Ras_7.29c गुडूची हंसपादी च Ras_7.108c गुडेष्टकां तु संमर्द्य Ras_3.21c गुणपत्त्रसमं भवेत् Ras_6.108d गुणपत्त्रसमं भवेत् Ras_6.109d गुणवानुत्तरोत्तरः Ras_7.46d गुप्तसम्बन्धवर्जिते Ras_1.2d गुरुत्वमरुणत्वं च Ras_11.202a गुरुपूजारतश्च यः Ras_2.2d गुरुमाराधयेत् पूर्वं Ras_1.54a गुरुसेवां विना कर्म Ras_1.55a गुरु स्निग्धं मृदु श्वेतं Ras_7.103c गुरोः सत्सम्प्रदायिनः Ras_2.91b गुरौ तुष्टे मरीचयः Ras_1.54d गुलिकाचूर्णभेदतः Ras_7.85b गुलिका वज्रवद्भवेत् Ras_12.330f गुह्यस्थाने निधापयेत् Ras_12.349b गुह्याद्गुह्यतरं त्वया Ras_1.33b गृध्रको लक्षजन्मानि Ras_1.51c गृहकन्यारसान्वितम् Ras_10.46b गृहीत्वा चूर्णयेत् ततः Ras_12.315d गृहीत्वा चोदकं तेन Ras_3.15c गृहीत्वा तत्प्रयत्नेन Ras_12.244c गृहीत्वा त्रिफलां तत्र Ras_12.315a गृहीत्वा देवि धान्याम्लम् Ras_11.29a गृहीत्वा पूर्ववत् पत्त्रैः Ras_12.220c गृहीत्वा बीजमुत्तमम् Ras_12.145b गृहीत्वा मर्दयेद् रसम् Ras_12.107b गृहीत्वा शुष्कवंशं तु Ras_12.240a गृह्णीयात् käjikÃæ देवि Ras_3.17a गृह्णीयात्ताम्रभाजने Ras_12.59f गृह्णीयात् साधकेश्वरः Ras_3.6b गृह्णीयात् साधकोत्तमः Ras_6.129d गृह्णीयात् साधकोत्तमः Ras_12.4b गृह्णीयादमृतं परम् Ras_12.292d गृह्यते को ऽत्र संदेहो Ras_11.130c गैरिकं त्रिविधं रक्त- Ras_7.83a गैरिकं विमलं धमेत् Ras_7.84b गैरिकेण च मुख्येन Ras_8.49c गोकर्णरसमूर्छितः Ras_10.51b गोकर्णे तु दिनत्रयम् Ras_12.282f गोघृतेन विमिश्रितम् Ras_7.86d गोजिह्वा काकजङ्घा च Ras_5.16a गोजिह्वा क्षीरकञ्चुकः Ras_10.55b गोधूमबद्धा तत्पिण्डी Ras_6.15c गोपालकी गोरसानां Ras_7.109a गोपित्तं शिखिपित्तं च Ras_12.160a गोपित्तेन शतं वारान् Ras_7.80a गोपेन्द्रमण्डली चैव Ras_7.139c गोप्यं गुरुप्रसादेन Ras_1.58a गोभद्दो रसकस्तुत्थं Ras_7.37a गोभिर् नाघ्रातमीश्वरि Ras_12.135b गोमयं तेन गृह्णीयाल् Ras_3.14c गोमयं सारमिन्धनम् Ras_4.3b गोमयाग्नौ त्र्यहं द्रवेत् Ras_6.32d गोमांससैन्धवार्कैस्तु Ras_6.32a गोमांसं भक्षयेद्यस्तु Ras_1.26a गोमांसे माहिषे मूत्रे Ras_7.48a गोमूत्रे कदलीरसे Ras_7.6b गोमूत्रेण घृतेन च Ras_7.10b गोमूत्रैश्च स्नुहिक्षीरैः Ras_7.13a गोरोचनानिभं धाम Ras_8.61c गोलकं कारयित्वा तु Ras_12.319c गोलकं निहितमिङ्गुदीफले Ras_12.369b गोलकं varaïakëÂhayantritam Ras_12.371b गोलको भवति क्षिप्रं Ras_11.28a गोशकृद्रसमूत्रेषु Ras_7.54a गोशृङ्गे तु वरानने Ras_12.68d गोष्ठीरूपेण याचके Ras_2.126b गोस्तनाकारसंनिभा Ras_4.40b गौरः श्वेतो ऽरुणः कृष्णश् Ras_7.23a गौराभाम् इन्द्रवारुणीम् Ras_6.107b गौरीफलानि क्षुरको Ras_7.113a ग्रन्थान्तरे ऽपि कीर्त्यो ऽसौ Ras_7.18c ग्रन्थियुक्ता च पार्वति Ras_12.97b ग्रसते दुष्टमामयम् Ras_11.216d ग्रसते सर्वमादरात् Ras_11.149d ग्रहनक्षत्रमण्डलम् Ras_12.124d ग्रामस्तस्यास्ति संनिधौ Ras_12.238d ग्रासमानमतः परम् Ras_11.210b ग्रासयोगे सुरेश्वरि Ras_11.52d ग्रासं गृह्ण मम प्रभो Ras_11.12d ग्रासः पूजा विधीयते Ras_11.4d ग्रासः सूते विधीयते Ras_11.123b ग्रासार्थी जायते रसः Ras_10.60f ग्रासे ग्रासे पुनः पुनः Ras_11.68b ग्रासेन तु चतुर्थेन Ras_11.53c ग्रासेन तु तृतीयेन Ras_11.53a ग्रासो रसस्य दातव्यः Ras_11.51c ग्राहयेत् परमेश्वरि Ras_3.8b ग्राहयेदभ्रपत्राणि Ras_6.38a ग्राह्यमेव सुबुद्धिना Ras_11.13b ग्राह्यं तत्फलतैलं वा Ras_12.21a घण्टाटङ्कारसंयुक्तैः Ras_2.74c घनघातसहं स्निग्धं Ras_7.105c घननिबिडसुमध्यो मत्तमातंगदर्पः Ras_12.366b घनं माक्षिकचूर्णेन Ras_8.42a घर्षयेत्तच्च सुव्रते Ras_11.35b घातयेत्तद्रसायनम् Ras_12.39b घृतक्षौद्रवसासु च Ras_7.54b gh­tamadhusitayìhyaæ व्योषचित्रं दशांशं Ras_12.364c घृतवच्च घृतोदकम् Ras_12.213b घृतशैलाम्बुमध्यस्थं Ras_12.374c घृतं चैव विसर्पति Ras_12.215b घृताक्तकर्पटोपरि Ras_7.70d घृताक्ते लोहभाजने Ras_7.70b घृतेन मधुनालोड्य Ras_12.17a घृष्टमभ्रकचूर्णं तु Ras_6.26a घृष्टमभ्रकजं रजः Ras_6.24b घृष्टं तु गैरिकच्छायं Ras_7.53c घोरशक्तिर् व्यवस्थिता Ras_12.207b चक्रतुल्यं भ्रमत्येतद् Ras_12.204c चक्रमर्दः कुरुङ्गिणी Ras_5.4d चक्रमर्देन मर्दयेत् Ras_12.159d चक्रवाकोपशोभिते Ras_2.42b चक्राङ्की स्थलपद्मिनी Ras_5.19d चक्रिका क्षीरकुक्कुटी Ras_5.18b चणकस्येव पत्त्राणि Ras_12.151c चणकाम्लाम्लवेतसम् Ras_6.118b चणकाम्लेन käjikam Ras_11.36b चणकाम्लेन संयुतम् Ras_11.33d चण्डकापालिनी देवी Ras_3.15a चण्डघण्टा व्यवस्थिता Ras_3.13d चण्डघण्टां तु कारयेत् Ras_3.13b चण्डभैरविका देवी Ras_3.14a चण्डयोनीश्वरं तथा Ras_12.241d चण्डाली राक्षसी व्याघ्री Ras_5.8a चण्डिकाया महामन्त्रं Ras_3.24a चतस्रो गतयो दृश्या Ras_10.16c चतुरक्षरसंयुतम् Ras_3.19b चतुरङ्गुलकोच्छ्रयः Ras_4.60b चतुरङ्गुलदीर्घां तु Ras_4.16c चतुरशीतिचण्डिकाः Ras_3.26d चतुरस्रे तु दिक्पालान् Ras_2.53c चतुर्गुणं वा द्विगुणं Ras_11.45e चतुर्गुणेन तेनाज्यं Ras_12.296c चतुर्गुणेन वस्त्रेण Ras_11.64a चतुर्गुणे ऽयुतं देवि Ras_11.156a चतुर्गुणे लक्षवेधी Ras_11.71c चतुर्णां लक्षणादिकम् Ras_6.139b चतुर्थं नोपलभ्यते Ras_7.99d चतुर्थांशक्षयो भवेत् Ras_4.26d चतुर्थांशप्रमाणेन Ras_11.167c चतुर्थांशेन रसकं Ras_12.266c चतुर्थीं सारणां प्राप्य Ras_12.334a चतुर्थे चैव सप्ताहे Ras_12.31c चतुर्थो मूर्तिबन्धस् तु Ras_11.198c चतुर्थो ऽष्टांश एव च Ras_11.50d चतुर्दश्यां च तत्क्षेत्रं Ras_12.193c चतुर्दश्यां विशेषतः Ras_2.127d चतुर्बिन्दून् पुटे प्राग्वद् Ras_11.174c चतुर्वर्णविधं तत्र Ras_12.166c चतुष्कोणं पुनः कृत्वा Ras_2.94a चतुष्टयी गतिस्तस्य Ras_10.16a चतुःपञ्चमुखं श्रेष्ठम् Ras_6.47c चतुःपञ्चसहस्रकम् Ras_12.375d चतुःषष्टिगुणं देवि Ras_11.45a चतुःषष्टितमे भागे Ras_12.15a चतुःषष्टितमो भवेत् Ras_12.14d चतुःषष्ट्यंशकः पूर्वः Ras_11.50a चतुःषष्ट्यंशके ग्रासे Ras_11.52a चतुःषष्ट्यंशतः पिण्डे Ras_12.199c चतुःषष्ट्यादिभागेन Ras_11.172c चत्वारः प्रधानगृहाः Ras_3.3a चन्दनागुरुकर्पूर- Ras_1.39a चन्द्रताराबलान्विते Ras_2.47d चन्द्रतोयान्यनेकधा Ras_12.190d चन्द्रवन्निर्मलो भवेत् Ras_12.195f चन्द्रवृद्ध्याभिवर्धेरन् Ras_12.191e चन्द्रवृद्ध्या विवर्धते Ras_12.192d चन्द्रहेम वरारोहे Ras_12.57a चन्द्रार्कपत्त्रलेपेन Ras_8.63c चन्द्रार्कपत्त्रं देवेशि Ras_12.140c चन्द्रार्कं käcanaæ भवेत् Ras_12.141d चन्द्रार्धकृतशिखरम् Ras_2.65b चन्द्रार्धकृतशेखराम् Ras_2.71b चन्द्रार्धशोभिमुकुटा Ras_2.60c चन्द्रोदकं तु संगृह्य Ras_12.194c चन्द्रोदकेन गगनं Ras_12.197a चन्द्रोदकेन देवेशि Ras_12.189a चन्द्रोदये ततो दृष्टे Ras_12.195c चपलत्वं यदा नष्टं Ras_11.205c चपलश्चपलावेधं Ras_7.27a चपलस्तु प्रशस्यते Ras_7.23b चपलस्तेन कीर्तितः Ras_7.24d चपलं गिरिमस्तके Ras_7.26b चपलो रसकस्तथा Ras_2.59b चपलो रसकस्तथा Ras_7.2b चपलो लेखनः स्निग्धो Ras_7.27c चरते जरते सूत Ras_11.150a चरेज्जरेद्वा पुटितं Ras_11.23c चर्मारः शुकतुण्डकः Ras_7.46b चाङ्गेर्यम्लगणोत्तमाः Ras_5.31d चान्यो मरकतप्रभः Ras_6.127d चामीकरकरः क्षणात् Ras_11.82b चारणं जारणं चैव Ras_11.1c चारणं जारणं तथा Ras_10.11b चारणावस्तु भावयेत् Ras_11.22b चारणां त्रिविधामेवं Ras_11.60a चारणेन बलं कुर्यात् Ras_10.12c चारयित्वा सुरेश्वरि Ras_11.190b चारयेत् सूतराजं तु Ras_12.127c चारयेद्रसराजस्य Ras_11.193c चार्यं ग्रासचतुष्टयम् Ras_11.69b चिञ्चाक्षारैस्तथा त्रपुः Ras_8.60b चिञ्चाफलाम्लनिर्गुण्डी- Ras_8.20c चिञ्चास्थि मेषशृङ्गं च Ras_6.90c चिताग्निभस्म तेनैव Ras_3.8a चित्रकस्तु मलं हन्यात् Ras_10.43c चित्रकस्त्रिविधो ज्ञेयो Ras_12.133a चित्रकस्य यथा ग्राह्यं Ras_12.132a चित्रकार्द्रकमूलकैः Ras_10.42b चित्रकार्द्रकमूलानाम् Ras_11.43a चित्रिते भवनोद्याने Ras_2.43c चिन्तामणिमहाविद्यां Ras_3.23c चीरमङ्गारकः किट्टं Ras_4.35c चीरमङ्गारकः किट्टं Ras_4.36c चुम्बकं मध्यमं प्रिये Ras_6.44b चुम्बयेच्चुम्बकं कान्तं Ras_6.45c चुल्लिकाग्निसहस्तथा Ras_10.22d चूर्णखण्डात्मिका च सा Ras_7.79b चूर्णपारदभेदेन Ras_7.47a चूर्णयित्वा मनःशिलाम् Ras_11.181d चूर्णं नरकपालस्य Ras_8.28a चूर्णं नरकपालं च Ras_8.25c चूर्णितं देवि कूर्मास्थि Ras_7.132a चूर्णितं हेम्नि वाहयेत् Ras_8.58f चूलिकागन्धकासिक्तौ Ras_9.15c चूलिका gandhapëÃïa÷ Ras_9.7a चूलिकालवणं तथा Ras_5.32b चूलीटङ्कणभूखगम् Ras_9.8b चोर्ध्वं नैव तु दृश्यते Ras_11.142b चौषध्या लेपनं कुरु Ras_12.231b छागक्षीरेण संयुक्तं Ras_7.93c छागचर्मपरीवेष्ट्य Ras_6.51c छागमूत्रेण संसिक्तं Ras_6.23a छागरक्तप्रलिप्तेन Ras_6.51a छागरक्तेन भावयेत् Ras_6.50d छादनं तु प्रतीवापः Ras_4.53c छान्त्यै च वटुकेश्वरम् Ras_2.120d छायाशुष्कं ततः कुर्याद् Ras_6.131c छायाशुष्कं ततः कृत्वा Ras_11.33c छायाशुष्कं तु कारयेत् Ras_6.133d छित्त्वा सुकृतसंचयम् Ras_1.45d छुक्लवर्णो ऽधमः प्रिये Ras_7.67d छेदनानि कषोपलम् Ras_4.4d जगदुत्पाटितं तेन Ras_11.159c जटामुकुटसंयुक्तं Ras_2.65a जत्वद्रिजं गिरिः शैलः Ras_7.20c जना माहेश्वरा यत्र Ras_2.39c जन्मकोटिशतैरपि Ras_1.48d जन्मकोटिशतैरपि Ras_1.49d जन्म च त्रिपुरान्तकात् Ras_2.34b जन्म यच्चण्डिकोदरे Ras_2.31d जपान्ते पूजयेद्रसम् Ras_4.23d जपेत्तं दर्पवर्जिता Ras_2.32d जपेत्तु हृदयान्तरे Ras_3.29b जपेत् फेट्कारभैरवीम् Ras_2.33d जम्बीरफलमध्यस्थं Ras_6.113a जम्बीररससंयुतम् Ras_12.162:1d जम्बीराम्लेन पचनं Ras_9.15a जम्बीरे त्रिसहस्रकम् Ras_12.375b जम्बीरोदरमध्यस्थं Ras_6.122c जरते ग्रसते ततः Ras_11.119d जरावस्थो रसो यश्च Ras_11.80a जरावैरूप्यवर्जितः Ras_12.361d जलदलववपुष्मान् कुञ्चितानीलकेशः Ras_12.367a जलभाण्डे तु तत् स्विन्नं Ras_6.117c जलं तस्मात् परिस्रुतम् Ras_9.12b जलं स्रवेन्मधूच्छिष्टं Ras_12.114a जलूकाबन्ध एव च Ras_11.198b जलूकाबन्धलक्षणम् Ras_11.201d जले क्षिप्तानि लोहानि Ras_12.311c जले गतिर्मलगतिः Ras_10.19c जलौकावद्द्वितीये च Ras_11.52c जल्पन्ति च वयं मुक्ता Ras_1.29c जागरं तत्र कारयेत् Ras_2.83b जातं शैलोदकं परम् Ras_12.290d जाता वै माक्षिकोपलाः Ras_7.4d जानीयात् ओषधीरपि Ras_4.64d जानुमध्ये स्थितं यामं Ras_6.114c जाम्बूनदसमप्रभम् Ras_12.118d जायते कनकप्रभम् Ras_12.24d जायते कनकं दिव्यं Ras_12.96a जायते कनकं ध्रुवम् Ras_12.131d जायते कनकोत्तमम् Ras_12.165b जायते käcanaæ दिव्यं Ras_12.43c जायते खेचरो रसः Ras_2.89b जायते जलसन्निभम् Ras_6.23d जायते जलसन्निभः Ras_6.29d जायते दोषवर्जितम् Ras_6.13d जायते नष्टचेतनः Ras_12.82d जायते नात्र संशयः Ras_7.49d जायते नात्र संशयः Ras_11.105b जायते निश्चितं भद्रे Ras_10.23c जायते पिष्टिका शीघ्रं Ras_11.40c जायते मृतसूतके Ras_1.23d जायते मृदु निश्चितम् Ras_6.112b जायते रसवद् यथा Ras_6.119d जायते रससन्निभम् Ras_6.22d जायते लक्षवेधिनी Ras_12.333b जायते सलिलं यथा Ras_6.122f जायते सा सुलक्षणा Ras_2.33b जायते हरितं स्निग्धम् Ras_12.240c जायते हेम शोभनम् Ras_12.140d जायते हेम शोभनम् Ras_12.169d जायते हेम शोभनम् Ras_12.188f जायन्ते गिरिगह्वरे Ras_12.74b जारणं कर्तुमिच्छामि Ras_11.12c जारणं चेति तद्द्विधा Ras_11.14d जारणं तु भवेद्यदि Ras_8.6d जारणं परिकीर्तितम् Ras_10.26d जारणं पुष्परागस्य Ras_11.136c जारणं व्योमसत्त्वस्य Ras_11.210c जारणं शृणु पार्वति Ras_11.46b जारणं साधकस्य तु Ras_11.3b जारणाक्रममुत्तमम् Ras_11.113b जारणा चानुसारणा Ras_11.212b जारणा तत्समाख्याता Ras_10.27a जारणात्रिगुणात् सूतो Ras_11.175a जारणाद्बन्धनं भवेत् Ras_10.12d जारणा द्विविधा बाल- Ras_11.7a जारणा बद्धजारणा Ras_11.7b जारणाय भवत्वयम् Ras_7.65b जारणायां सुरेश्वरि Ras_8.53b जारणायोगमुत्तमम् Ras_11.108b जारणार्थं च बीजानां Ras_11.20c जारणां बालबद्धयोः Ras_2.6b जारणां सुकरां शृणु Ras_11.163d जारणे मारणे चैव Ras_4.20a जारणे सारणासु च Ras_10.6d जारयेत् कनकान्वितैः Ras_11.193d जारयेत् käjikÃÓaye Ras_10.23b जारयेत्तत्त्वसंख्यया Ras_11.162d जारयेत् तत्र पन्नगम् Ras_11.156d जारयेत् तत् सुखेन तु Ras_11.118d जारयेत् सर्वरत्नानि Ras_11.151a जारयेत्सर्वलोहानि Ras_12.68a जारयेत् सापि तालकम् Ras_12.66d जारयेत् स्वेदयेत् पिण्डं Ras_11.60c जारयेद्गगनादिकम् Ras_4.15d जारयेद्गन्धकं सा तु Ras_12.66c जारयेद्वालुकायन्त्रे Ras_12.91c जारयेद्विडयोगतः Ras_8.88b जारितं द्वादशगुणं Ras_11.158c जारितं पन्नगे सूतं Ras_11.160c जारितः सारितश्चैव Ras_11.97a जारितः सारितो ऽथवा Ras_11.78d जार्यते दिवसैस् त्रिभिः Ras_11.62b जार्यते धार्यते रसः Ras_11.5b जार्यन्ते तानि यैः सूते Ras_9.1c जितेन्द्रियाः क्लेशसहा Ras_2.13a जीर्णग्रासस्तथा रसः Ras_11.65d जीर्णवस्त्रे विनिक्षिप्य Ras_6.60a जीर्णं जीर्णं तु संरक्तं Ras_10.28a जीर्णान्ते रञ्जनं कार्यं Ras_10.27c जीर्णाभ्रो जीर्णबीजो ऽपि Ras_11.68c जीर्णे ग्रासं तु दापयेत् Ras_11.66d जीर्णेन नाशमायान्ति Ras_11.73c जीर्णे पञ्चगुणे देवि Ras_11.72a जीर्णे वेधं करोति सः Ras_11.179b जीर्णे षड्गुणपन्नगे Ras_12.38b जीर्णे षड्गुणपन्नगे Ras_12.40b जीर्णे स्याद्रसबन्धनम् Ras_11.151d जीर्यते गगनं देवि Ras_12.42a जीर्यते तत् समं समे Ras_12.7b जीवदेहे प्रवेशे च Ras_6.55c जीवन्मुक्तिरियं नाथ Ras_1.6c जीवन्मुक्तिर्महादेवि Ras_1.8c जीवन्मुक्तिस्वरूपं तु Ras_1.17a जीवेच्चन्द्रार्कतारकम् Ras_12.265b जीवेच्चन्द्रार्कतारकम् Ras_12.305d जीवेच्चन्द्रार्कतारकम् Ras_12.317d जीवेत् कल्पायुतं साग्रं Ras_12.246c जीवेत्तद्बिन्दुसंख्यया Ras_12.222d जीवेदयुतपञ्चकम् Ras_12.326b जीवेदाचन्द्रतारकम् Ras_11.144b जीवेद्ब्रह्मदिनत्रयम् Ras_12.196b जीवेद्ब्रह्मदिनायुतम् Ras_12.250d जीवेद्वक्त्रे विधारणात् Ras_12.353f जीवेद्वर्षशतत्रयम् Ras_12.270d जीवेद् var«aÓatëÂakam Ras_12.263d जीवेद्वर्षसहस्रकम् Ras_12.309d जीवेद्वर्षसहस्रकम् Ras_12.310d जीवेद्वर्षसहस्रकम् Ras_12.312d जीवेद् वर्षसहस्रं तु Ras_12.294c जीवेद्वर्षसहस्राणि Ras_12.357a जीवेद्वर्षायुतं सुखी Ras_12.264b जीवो ऽण्डादिव निष्क्रमेत् Ras_10.15b ज्ञातव्या तु कुलौषधी Ras_12.72b ज्ञात्वा कालप्रमाणेन Ras_12.323c ज्ञात्वा देवि बलाबलम् Ras_11.172d ज्ञात्वा देवि बलाबलम् Ras_12.297d ज्ञात्वा बीजानि साधयेत् Ras_7.154b ज्ञानं पवनधारणात् Ras_1.20b ज्ञानं विज्ञानपूर्वकम् Ras_1.22b ज्ञानान्मोक्षः सुरेशानि Ras_1.20a ज्योतिष्मतीकरञ्जाख्य- Ras_8.83a ज्योतिष्मतीतैलविधिं Ras_12.143a ज्योतिष्मती नाम लता Ras_12.144a ज्वरसंनिपातदारिद्र्याण्यपि यन्नामकथनमात्रेण Ras_7.15*a ज्वलज्जिह्वाननं तथा Ras_2.64b ज्वलत्पिङ्गोग्रनेत्रं च Ras_2.64a ज्वलद्भ्रुवं ज्वलत्केशं Ras_2.64c ज्वालनं बन्धनं क्रमात् Ras_11.69d ज्वालयेच्च हुताशनम् Ras_4.57f ज्वालिनी पद्मचारिणी Ras_5.5b ज्वालिनीबीजचूर्णेन Ras_7.69a ज्वालिनीभस्म गालितम् Ras_7.122b टङ्ककङ्कुष्ठमोदितम् Ras_7.8d टङ्कणक्षारसंयुतः Ras_11.27b टङ्कणं च युतैर्ह्येतैः Ras_7.75e टङ्कणं शतशो देवि Ras_9.6a टङ्कणाशुगपुङ्खतः Ras_11.178d टङ्कणेन समन्वितम् Ras_7.36b टङ्कणोर्णागिरिजतु- Ras_8.36a टङ्कार्धं विषपादं च Ras_11.191a डामराख्यं महामन्त्रं Ras_3.23a तक्रान्तं द्रावकं भवेत् Ras_6.46b तच्चतुर्विधमभ्रकम् Ras_6.8d तच्च देवि रसोत्तमम् Ras_12.213d तच्च सत्त्वमयं प्रिये Ras_7.88b तच्चूर्णवापमात्रतः Ras_12.322b तच्चूर्णं तु शतांशेन Ras_12.226c तच्चूर्णं देवदेवेशि Ras_7.86a तच्चूर्णं यवमात्रं तु Ras_12.274c तच्चूर्णितं सुरेशानि Ras_7.87a तच्छिलाजतु कीर्तितम् Ras_7.19d तच्छुल्वं हेमसंकाशं Ras_12.46a तच्छुल्वं हेमसंकाशं Ras_12.49a तच्छैलोदकमध्यगम् Ras_12.313d तज्जलेन तु मर्दयेत् Ras_12.313b तज्जलेन निषिक्तं च Ras_12.269a तज्जातं शुभमभ्रकम् Ras_6.2d तण्डुलैर्विमलैर्लिखेत् Ras_2.94d ततस्त्रिगुणवस्त्रस्थं Ras_10.45c ततः कच्छपयन्त्रेण Ras_11.69c ततः कर्म समाचरेत् Ras_2.106d ततः केनैव ग्राहयेत् Ras_3.7d ततः क्षीराशनो भवेत् Ras_12.316d ततः पातनयन्त्रके Ras_7.77b ततः शलाकया ग्रासान् Ras_11.124c ततः षड्गुणबीजेन Ras_11.196a ततः संमृदितं देवि Ras_8.23c ततः सिद्धं विजानीयात् Ras_11.112a ततः सिद्धाश्च चत्वारः Ras_3.10a ततो गर्भे पतत्याशु Ras_11.118c ततो दद्यात् पुटत्रयम् Ras_12.107d ततो देवगणैरुक्तं Ras_7.64a ततो देवीं समर्चयेत् Ras_12.241b ततो नागदलं तथा Ras_11.168d ततो निरीक्ष्य तद्दीपं Ras_2.102a ततो ऽपि सर्वसत्त्वानि Ras_11.84c ततो बाह्यद्रुतिं द्रवेत् Ras_11.9b ततो माक्षिकशुद्धं च Ras_11.8c ततो यन्त्रं विमोचयेत् Ras_4.13b ततो यन्त्रे विनिक्षिप्य Ras_11.117a ततो रत्नानि जार्याणि Ras_11.125a ततो वेधं प्रयोजयेत् Ras_11.10b ततो वैद्यैरुपाचरेत् Ras_11.217b तत्कन्दं कुष्ठसंस्थानं Ras_12.113e तत्कल्कपुटितं ध्मातं Ras_6.93c तत्कल्कम् अष्टमांशेन Ras_7.128c तत्कल्केन युतं कुरु Ras_12.131b तत्कान्तं भ्रामकं प्रिये Ras_6.45b तत्कालं चित्तजातानाम् Ras_12.325c तत्क्वाथस्थं धमेत् पुनः Ras_7.144b तत्क्षणाज्जायते देवि Ras_12.22a तत्क्षणाज्जायते बन्धो Ras_12.50:2c तत्क्षणात् käcanaæ दिव्यं Ras_12.45a तत्क्षणाद्गुटिका भवेत् Ras_12.197d तत्क्षणाद्वेधयेद्देवि Ras_12.344a तत्क्षणान्मिलति द्वंद्वं Ras_12.56e तत्क्षणान्म्रियते वज्रं Ras_6.112c तत्तारं käcanaæ भवेत् Ras_12.15d तत्तारं जायते श्रेष्ठं Ras_12.15e तत्तारं म्रियते देवि Ras_12.95a तत्तारेण समं बाह्यं Ras_12.25a तत्तीक्ष्णचूर्णं देवेशि Ras_7.125c तत्तु स्तम्भेन् नियामके Ras_10.20b तत्तैलं स्थापयेत् प्रिये Ras_11.171d तत्पत्त्राणि च देवेशि Ras_12.113c तत्पत्त्रेणैव वेष्टितम् Ras_6.114b तत्पिण्डं लेपयेत् ततः Ras_12.93b तत् पुटेन च देवेशि Ras_12.217c तत्पुण्यं रसदर्शनात् Ras_1.38d तत्प्रत्युपायं मे ब्रूहि Ras_1.17c तत्प्रयत्नेन भूयसा Ras_6.49d तत्प्राप्तौ प्राप्तमेव स्याद् Ras_11.2c तत्फलं कोटिगुणितं Ras_1.43c तत्र कम्पेश्वरो देवस् Ras_12.262a तत्र गत्वा वनोद्देशे Ras_12.214a तत्र गन्धकसंयुताम् Ras_4.8d तत्र तत्र तु वैक्रान्तो Ras_6.125c तत्र त्यक्त्वा तु तद्वासः Ras_7.61c तत्र देवि स्थिरं पिण्डं Ras_1.20c तत्र मया क्षणं ध्यात्वा Ras_11.160a तत्र मातापुरं नाम Ras_12.261a तत्र शुद्धिर्भवेत्प्रिये Ras_6.60d तत्र संख्याक्रमेण तु Ras_11.157b तत्रस्थं क्षणवेधि स्यात् Ras_12.282c तत्र स्थाने तु कारयेत् Ras_2.39d तत्राज्यतिलसंयुक्तं Ras_2.78a तत्रादितः सुरेशानि Ras_7.98a तत्रादौ परमेशानि Ras_11.7c तत्राप्युदकमालोक्य Ras_12.239a tatrëÂÃdaÓavidyÃbhir Ras_2.79c तत्रास्त्युष्णोदकं ध्रुवम् Ras_12.262b तत्रेदं कारयेत् कर्म Ras_2.39a तत्रेष्टिकाभिः रचिते Ras_2.50c तत् सत्त्वं हेमभासुरम् Ras_11.186b तत्समादाय पार्वति Ras_12.114b तत् सर्वं पयसा क्षीरैर् Ras_12.306c तत्सिद्धतैलेनाभ्यङ्गं Ras_12.299a तत्सूतं बन्धनं व्रजेत् Ras_12.14b तथा कङ्कालखेचरी Ras_5.28b तथा käcanasÆtayo÷ Ras_11.85b तथा च मलयोद्भवम् Ras_7.153b तथाच शतवेधि स्याद् Ras_12.148a तथा तापत्रयं हन्ति Ras_1.40c तथा धूमगतिं शिवे Ras_10.21b तथान्या शब्दकर्तरी Ras_12.205d तथा मरकतप्रभः Ras_6.128d तथा रसाङ्कुशाभिज्ञो Ras_2.90c तथा शुल्वस्य पत्त्राणि Ras_12.119:1c tathëÂaguïameva वा Ras_11.45d तथा हेम शरीरं च Ras_10.8:2c तथैव käcikÃcinÅ Ras_2.17b तथैव म्रियते सूतः Ras_12.155a तथैवाप्सरसां गणैः Ras_7.58d तदग्राह्यं निरर्थकम् Ras_12.281f तदा kÃsÅsasaurëÂrÅ- Ras_9.13c तदा ग्रसति लोहानि Ras_11.74c तदा तस्य गतित्रयम् Ras_10.23d तदा तु सिध्यते तस्य Ras_3.28c तदा बद्धो भवेद्रसः Ras_11.93d तदा भवति पार्वति Ras_12.80d तदालीनं समाचरेत् Ras_2.92d तदा विशुद्धं प्रवदन्ति लोहम् Ras_4.52d तदा शैलोदकं भवेत् Ras_12.281d तदासौ खेचरो रसः Ras_11.154b तदेतज्जायते येन Ras_2.30c तदेतद्विष्टिकास्तम्भे Ras_8.53a तदेव शतशो रक्त- Ras_8.54a तदेवं चोपलभ्यते Ras_10.27b तद्देशं तु परित्यजेत् Ras_2.122b तद्द्रवेत् पक्षमात्रेण Ras_6.27e तद्द्रुतं käcanaæ दिव्यं Ras_12.176c तद्द्रुतं रसगर्भे तु Ras_10.26c तद्द्वयं शोधितं भवेत् Ras_7.7d तद्धेमपक्वबीजं तु Ras_12.56a तद्बद्धं पारदं चैव Ras_12.338c तद्बीजं जारयेत् समम् Ras_8.63b तद्भवेत् सलिलं यथा Ras_6.25d तद्भस्म जारयते सूते Ras_12.342a तद्भस्म ताम्रपिष्टं तु Ras_12.48a तद्भस्म सूतके जार्यं Ras_12.340c तद्रजो ऽतीव सुश्रोणि Ras_7.60c तद्रसेन युतं प्राज्ञः Ras_12.177c तद्रसेन रसं भाव्यं Ras_12.199a तद्रसेन विमर्दयेत् Ras_12.175d तद्रसेन समायुक्तं Ras_12.178a तद्रसैर् बीजतैलतः Ras_12.338b तद्रसैर्मर्दितः पात्यः Ras_10.55c तद्रोमकान्तं स्फुटितात् Ras_6.46c तद् वक्ष्याम्य् आनुपूर्वशः Ras_11.15d तद्वज्रं जायते खोटं Ras_6.113e तद्वज्रं जायते भस्म Ras_12.341c तद्वज्रं तस्य देवेशि Ras_8.12c तद्वादमेति देवेशि Ras_11.157c तद्वै एकत्र बन्धयेत् Ras_12.85d तन्न जानामि देवेश Ras_10.1c तन्मध्ये देवदेवेशि Ras_2.44a तन्मध्ये प्रक्षिपेत् प्रिये Ras_6.82b तन्मध्ये स्थापयेत् सूतम् Ras_11.129c तन्मध्ये स्थापयेद्रसम् Ras_11.100d तन्ममाचक्ष्व देवेशि Ras_1.60c तन्ममाचक्ष्व देवेशि Ras_2.133c तन्ममाचक्ष्व देवेशि Ras_4.65c तन्ममाचक्ष्व देवेशि Ras_5.45a तन्ममाचक्ष्व देवेशि Ras_6.139c तन्ममाचक्ष्व देवेशि Ras_7.154c तन्ममाचक्ष्व देवेशि Ras_8.88c तन्ममाचक्ष्व देवेशि Ras_9.19c तन्ममाचक्ष्व देवेशि Ras_10.61c तन्ममाचक्ष्व देवेशि Ras_11.221c तन्मुखे क्षणिकं जातं Ras_12.291a तन्मुखे धारयेन्मासं Ras_12.274a तन्मूलचूर्णसंयुक्तो Ras_12.111a तन्मूलरसगन्धाभ्रैर् Ras_12.110a तन्मूलं निष्कमात्रकम् Ras_6.62d तन्मूलं सूतकं चाम्ले Ras_12.139a तन्वी भक्तिपरा शिवे Ras_2.24b तप्तखल्लकृता पिष्टिः Ras_11.18a तप्तखल्ले विमर्दयेत् Ras_11.117d तप्तं निपेचयेत् पीठे Ras_6.83c तप्तं समुद्धृतं यन्त्रात् Ras_11.117c तप्तोदके तप्तचुल्ल्यां Ras_4.13c तमुद्धृत्य रसं देवि Ras_11.116c तमुपायं वद प्रभो Ras_2.30d तमेव समजीर्णं तु Ras_11.195c तया संजीविता दैत्या Ras_12.234c तयैव देवदेवेशि Ras_2.26c तयोर्मित्रेण मित्रता Ras_11.85d तरुणादित्यवर्चसम् Ras_12.268d तरुणादित्यसंकाशो Ras_11.209a तर्पणान्ते जपः परः Ras_2.86b तर्पयेदन्नपानैश्च Ras_2.83a तले पिष्टीं च निक्षिपेत् Ras_4.18d तल्लक्षणम् अतः शृणु Ras_10.2b तवाभूत् प्रसृतं रजः Ras_7.60b तस्मात्तु चोद्धृतं सूतं Ras_12.378c तस्मात् सर्वप्रयत्नेन Ras_12.72a तस्मात् संरक्षयेत् पिण्डं Ras_1.11a तस्मादुत्तरतो देवि Ras_12.261c तस्माद् एभिः समोपेतैर् Ras_10.44a तस्माद्गुरुश्च शिष्यश्च Ras_2.27c तस्माद्देया गुणान्वितैः Ras_1.46d तस्माद्यन्त्रबलं चैकं Ras_4.22c तस्मान्निगदितं शृणु Ras_2.37d तस्मिन्नावर्तितं नागं Ras_11.21a तस्मिन् रसाङ्कुशीं देवीं Ras_2.53a तस्मै सर्वात्मने नमः Ras_1.1d तस्य क्षीरं तु संगृह्य Ras_12.169a तस्य गन्धविवर्जितम् Ras_12.188b तस्य चूर्णं महेशानि Ras_7.41a तस्य जन्म जरा व्याधिर् Ras_11.214c तस्य तु क्रामणं ज्ञात्वा Ras_11.217a तस्य तु प्रविशेज्जीवो Ras_12.35c तस्य तैलस्य मध्ये तु Ras_12.60a तस्य तैलं समादाय Ras_12.145e तस्य दक्षिणतः शैलः Ras_12.237c तस्य नामसहस्राणि Ras_10.3a तस्य नास्ति प्रिये सिद्धिर् Ras_1.48c तस्य पञ्चाङ्गचूर्णेन Ras_12.136a तस्य पत्त्राणि सुन्दरि Ras_11.167b तस्य पश्चिमतो देवि Ras_12.286c तस्य पादतले विद्धं Ras_7.3c तस्य मन्त्रं प्रवक्ष्यामि Ras_12.242a तस्य मन्त्राश्च सिध्यन्ति Ras_1.22c तस्य मूत्रपुरीषं तु Ras_11.144c तस्य मूत्रपुरीषेण Ras_12.20a तस्य मूत्रपुरीषेण Ras_12.265c तस्य मूत्रमलस्वेदैः Ras_12.251a तस्य रक्तं तु पतितं Ras_6.125a तस्य रोम तु वेष्टनम् Ras_12.112d तस्य लाभः पदे पदे Ras_1.56b तस्य सिद्धिर्न जायते Ras_2.131b तस्य सिद्धिर्न संशयः Ras_11.213b तस्य सिद्धो रसायने Ras_2.26b तस्य सिध्यति देवेशि Ras_2.85c तस्य सिध्यति भूतले Ras_1.47d तस्य सिध्यति सूतकः Ras_10.11f तस्य हि निर्मला बुद्धिर् Ras_2.27a तस्या उत्तरभागे तु Ras_12.260c तस्याग्रे च भवेत् पुष्पं Ras_12.113a तस्या बीजानि संगृह्य Ras_12.157a तस्या मूले तु निक्षिप्तं Ras_12.109e तस्यार्धेन तु दापयेत् Ras_11.99d तस्यासन्ने वरारोहे Ras_12.3c तस्यास्तैलं तु संगृह्य Ras_12.53c तस्यां विन्यस्य मूषायां Ras_4.48a तस्याः कन्दरसं दिव्यं Ras_12.153a तस्याः क्षेत्रं यदा गच्छेत् Ras_12.208a तस्याः पञ्चाङ्गमादाय Ras_12.125a तस्याः पञ्चाङ्गमादाय Ras_12.127a तस्याः पञ्चाङ्गम् आदाय Ras_12.130a तस्याः पुष्पं प्रजायते Ras_12.151b तस्याः सम्पर्कमात्रेण Ras_12.28c तस्योत्पत्तिं प्रवक्ष्यामि Ras_12.289a तस्योत्सङ्गे महादेवीं Ras_2.69a तस्योपरि घृतदीपं Ras_2.99a तस्योर्ध्वे तून्मना भवेत् Ras_2.113b तस्योर्ध्वे परमं सत्यं Ras_2.114a तं खोटं धारयेद्वक्त्रे Ras_12.327c तं खोटं धारयेद्वक्त्रे Ras_12.333c तं खोटं धारयेद्वक्त्रे Ras_12.381c तं ग्रासद्वादशांशेन Ras_11.120e तं च वेधे नियोजयेत् Ras_10.29d तं तारं जारयेत् सूते Ras_12.14a तं तु पात्रे नियोजयेत् Ras_3.24b तं तु हेममयं कृत्वा Ras_12.147a तं नागं धमयेदेवं Ras_11.184c तं रविं तारमध्ये तु Ras_12.10c तं रसं देवि गालितम् Ras_10.45d तं रसं रसकं चैव Ras_12.50:1c तं विद्यात् पारदं देवि Ras_10.8:1c तं विद्यान्मृतसूतकम् Ras_11.200d तं विनिक्षिप्य सूतकम् Ras_11.122d तं शूलेन व्यमर्दयत् Ras_6.124d तं सूतं मारयेद्भद्रे Ras_12.86c तं स्वेदयेत् तलगतं Ras_4.7e तादृशे तु रसज्ञाने Ras_1.31c तानि दृष्ट्वा तु यत्पुण्यं Ras_1.38c तानि मे वक्तुमर्हसि Ras_4.1d तान् विडान् वक्तुमर्हसि Ras_9.1d तापयेद्भूगतं कुम्भं Ras_12.146a तापयेद्रवितापेन Ras_11.40a तापितो बदराङ्गारैः Ras_7.70a ताप्यतालकवापेन Ras_8.67a ताप्यम् आवर्तकं धातु- Ras_7.14a ताप्यसत्त्वनिपातनात् Ras_11.192d ताप्यसत्त्वेन संयुतम् Ras_11.47b ताप्यसैन्धवसंयुतम् Ras_8.47d ताप्यसौवर्चलशिला- Ras_11.194a ताप्यहिङ्गुलयोर्वापि Ras_8.22a ताप्यं कर्पूरटङ्कणम् Ras_6.90b ताप्येन वा मृतं हेम Ras_8.47a ताम्बूली नागिनी ब्रह्मी Ras_5.25a ताम्बूलीवाणपीलुकम् Ras_11.25d ताम्बूली सूर्यभक्ता च Ras_5.13e ताम्बूलेन समं कृत्वा Ras_12.153c ताम्रपत्त्रं च निर्गुण्डी- Ras_7.106c ताम्रपर्णी तथेश्वरी Ras_5.20d ताम्रपात्रे तु जारयेत् Ras_11.19d ताम्ररागः सुरेश्वरि Ras_8.2b ताम्रं च द्विविधं प्रोक्तं Ras_7.105a ताम्रं सुध्मातमीश्वरि Ras_8.46b ताम्रेण पिष्टिकां कृत्वा Ras_10.56a तारकर्मणि योजयेत् Ras_10.8:1d तारकर्मणि शस्यते Ras_11.58f तारकर्मणि शुक्लं च Ras_6.9c तारतुल्यानि चैतानि Ras_12.160c तारपञ्चकमेव च Ras_12.163b तारपञ्चांशयोजितम् Ras_12.46b तारपत्त्राणि लेपयेत् Ras_12.228:2b तारपत्त्राणि लेपयेत् Ras_12.271d तारपत्त्राणि वेधयेत् Ras_12.226d तारबीजमतः शृणु Ras_8.69b तारबीजं सितैर्भवेत् Ras_8.17b तारमष्टांशयोजितम् Ras_12.49b तारमायाति käcanam Ras_12.174d तारमुत्तममिष्यते Ras_7.103d तारशुल्वविवर्जितम् Ras_7.101b तारस्य पत्त्रलेपेन Ras_12.9a तारहेम समांशं तु Ras_12.49c तारहेम्नि न संशयः Ras_6.89b तारं käcanatÃæ नयेत् Ras_12.162:2d तारं चानेन मार्गेण Ras_12.269c तारं त्रिवारं निक्षिप्तं Ras_7.104c तारं निर्वापयेद्बुधः Ras_12.169b तारं भवति शोभनम् Ras_12.227d तारं वङ्गं च संघृष्य Ras_11.58a तारं वेधं प्रदापयेत् Ras_12.218d ताराभ्रमपि मेलयेत् Ras_8.26b ताराभ्रं देवि हेमाभ्रं Ras_11.48c ताराभ्रं वङ्गतालकात् Ras_8.31b तारामात्रं सुरायुधम् Ras_12.346b तारारिष्टमहिं शुल्बं Ras_11.196c तारारिष्टमिदं लिप्त्वा Ras_11.180c तारासंशोधने हिता Ras_4.42d तारे ताम्रे ऽपि वा देवि Ras_12.38c तारे ताम्रे ऽपि वा देवि Ras_12.40c तारे तारावशेषितैः Ras_11.180b तारे तारो मुखं भवेत् Ras_11.17b तारे हेम्नि न संशयः Ras_6.112d तालकस्य हतस्य वा Ras_8.21f तालकं गन्धकं कान्तं Ras_6.90a तालकं gandhapëÃïa- Ras_7.126a तालकं भूधरे द्रवेत् Ras_7.75f तालकं स्वेदयेद्बुधः Ras_7.74d तालकः पटलः पिण्डो Ras_7.74a तालमाक्षिकवापतः Ras_8.72d तालहेमवरशुल्बसूतकैः Ras_12.371a तालेन मेषशृङ्ग्या च Ras_6.95a तावत्तस्य कुतो बुद्धिः Ras_1.23c तावत्तस्य कुतो मुक्तिः Ras_1.28c तावत्तं मर्दयेत् प्राज्ञो Ras_11.128c तावत्तु न च निर्वृतिः Ras_11.3d तावद्युगसहस्राणि Ras_11.5c तासां बुद्धिर्भवेद्देवि Ras_2.32a तासां सर्वं तु मन्त्रैकं Ras_3.19a तां द्रुतिं पातयेत्पात्रे Ras_11.171a तां नारीं परिवर्जयेत् Ras_2.15f तां मूषां सुरवन्दिते Ras_11.173b तां रक्तपीतपुष्पाणां Ras_7.78c ताः सर्वाः किंकरास्तस्य Ras_3.18c तिक्तोष्णं हिङ्गुलं दिव्यं Ras_7.51a तित्तिडी क्षीरिणी रास्ना Ras_5.6c तिन्तिणीपत्त्रनिर्यासैर् Ras_12.170a तिन्दुके द्विसहस्रायुः Ras_12.375a तिलकः सर्ववश्यकृत् Ras_12.211d tilakäcanamÃk«ikam Ras_9.10d तिलचूर्णपलं गुञ्जा- Ras_6.15a तिलपर्णीरसेनैव Ras_11.41a तिलपिष्टं च भक्षयेत् Ras_12.270b तिलभस्म द्विर् अंशं तु Ras_4.42a तिलवत् क्वाथयित्वा तु Ras_12.145c तिलसर्षपगोधूम- Ras_7.93a तिलसर्षपजानि तु Ras_5.34f तिलसर्षपशिग्रूणि Ras_7.75c तिलापामार्गकदली Ras_5.30c तिलांश्च तण्डुलांश्चैव Ras_12.243a तिलैः संपूज्य बालिकाः Ras_2.49b तिष्ठते पञ्चमे गृहे Ras_3.3d तिष्ठत्येव सदाशिवः Ras_12.83b tÅk«ïagho«Ãrakäcanam Ras_11.192b तीक्ष्णताम्रौ विशेषतः Ras_8.44d तीक्ष्णमाक्षिकशुल्वं च Ras_8.74a तीक्ष्णलोहं तु दापयेत् Ras_11.81b तीक्ष्णलोहानि च क्षिपेत् Ras_8.51b तीक्ष्णशुल्वोरगं चैव Ras_11.111a तीक्ष्णं नागं तथा शुल्वं Ras_12.51a तीक्ष्णं मूषागतं द्रवेत् Ras_7.122d तीक्ष्णं लोहं च पन्नगम् Ras_12.42f तीक्ष्णं लोहं च पन्नगम् Ras_12.50:1d तीक्ष्णं वङ्गं भुजंगमम् Ras_7.97b तीक्ष्णाभ्रकं रविसमं Ras_8.62a तीक्ष्णाभ्रताप्यविमल- Ras_8.70a तीक्ष्णाभ्रं भास्कराभ्रकम् Ras_11.48b तीक्ष्णाभ्रं सिन्धुहिङ्गुलात् Ras_8.31d तीरे क्षीरपयोनिधेः Ras_7.57d तीव्रगन्धरसस्पर्शैर् Ras_5.21a तीव्रत्वं जायते स्वेदात् Ras_10.12a तीव्रानले पुटं दत्त्वा Ras_6.82c तुङ्गपीनौ समाव् उभौ Ras_2.22d तुत्थमभ्रकमेव च Ras_7.126d तुत्थं दरदमाक्षिकम् Ras_12.271b तुत्थेन संयुतेनैतन् Ras_11.187e तुम्बीक्षारस्तथार्जुनः Ras_6.34b तुम्बुरुद्रवमर्दितम् Ras_11.23b तुम्बुरुर्लोहनिघ्नकः Ras_7.109b तुम्बुरुस्तिक्तशाकं वाप्य् Ras_11.26c तुषकर्षाग्निना भूमौ Ras_4.19a तुषवर्जे तु धान्याम्ले Ras_10.41a तुषं वस्त्रसमं दग्धां Ras_4.37a तुष्टेन गुरुणा प्रिये Ras_1.56d तृणज्योतिरिति ख्याता Ras_12.109a तृणौषधिरसानां च Ras_12.71c तृणौषध्या रसे सूतं Ras_12.75a तृतीयसारणायोगाज् Ras_12.333a तृतीयं च पडालकम् Ras_7.107b तृतीयः षोडशांशस्तु Ras_11.50c तृतीया च महाबला Ras_7.138d तृतीयांशं त्रिभिर्भवेत् Ras_4.27b तृतीये दिवसे सूतो Ras_11.119c ते चैवात्र भवन्त्विति Ras_7.65d तेजसा सूर्यसंनिभम् Ras_11.202b तेजस्वन्तो महत्तराः Ras_6.69b तेजस्वी निर्मलो भवेत् Ras_10.59b तेजोगौरवचापलम् Ras_11.200b तेन कल्केन संलिप्य Ras_11.182c तेन कुर्याद्रसायनम् Ras_11.221b तेन क्वाथेन तच्चूर्णं Ras_7.143c तेन जन्मजराव्याधीन् Ras_1.53c तेन जीवो रसः स्मृतः Ras_10.15d तेन तारं च शुल्वं च Ras_12.320a तेन तैलेन देवेशि Ras_12.21c तेन नागं प्रतीवाप्य Ras_12.224c तेन पक्वं बीजचूर्णं Ras_11.177a तेन पत्त्ररसेनैव Ras_12.6a तेन बीजानि रञ्जयेत् Ras_8.74d तेन बीजानि रञ्जयेत् Ras_8.81d तेन भक्षितमात्रेण Ras_12.18a तेन भस्मसमं कुरु Ras_12.56b तेन लेपितमात्रेण Ras_12.267c तेन वैक्रान्तकः स्मृतः Ras_6.126d तेन शुल्वं च वेधयेत् Ras_12.126b तेन शूलेन निहतो Ras_11.161c तेन सिक्तं तु वापितम् Ras_12.25b तेन सूतकजीर्णेन Ras_12.341a तेन सूतेन वेधयेत् Ras_11.180d तेन सूतेन संलिप्तं Ras_11.161a तेन हेम तु कारयेत् Ras_12.339d तेनाभ्रकं तु संप्लाव्य Ras_11.42c तेनायं गन्धको नाम Ras_7.66c तेनायं लभते सिद्धिं Ras_1.27c तेनाश्रान्तगतिर्देवि Ras_11.143a तेनासौ चपलः स्मृतः Ras_7.25d ते निम्बफलसंस्थाना Ras_7.4c तेनैव क्षालनं कार्य्यं Ras_6.59c तेनैव घातयेत्तीक्ष्णं Ras_12.47c तेनैव घातयेद्वङ्गं Ras_12.13c तेनैव माक्षिकं ताम्रम् Ras_7.148a तेनैव मिलितं वज्रं Ras_6.89a तेनैव सर्वलोहानि Ras_12.128c तेनैव सह दापयेत् Ras_11.136d तेनैव सह योजयेत् Ras_11.218b तेनैव सह सारयेत् Ras_11.96b तेनैव सह सारयेत् Ras_11.139d तेनैवैकत्र मर्दयेत् Ras_12.50:2b तेनोदकेन संमर्द्य Ras_12.312a ते भूमौ पतिता दिव्याः Ras_12.203c ते रागा द्विगुणाः स्थिताः Ras_8.9d तेषां विनष्टबुद्धीनां Ras_1.24c तेषु सर्वेषु दापयेत् Ras_11.103d तैर् द्रुतैः स्पर्शमात्रेण Ras_7.146c तैलबिन्दुरिवाम्भसि Ras_6.56d तैलमाक्षिकमिश्रितम् Ras_12.147b तैलमेकं सुरेश्वरि Ras_8.82d तैललिप्तं पुटेन तु Ras_12.140b तैलसर्पिःसमन्वितम् Ras_7.7b तैलं च गोलकाकारं Ras_12.215a तैलं विपाचयेद्देवि Ras_8.81c तैलं संगृह्य पण्डितः Ras_12.159b तैलानि ह्य् उत्तमानि वै Ras_5.34d तैलारनालतक्रेषु Ras_7.6a तैलेन मिश्रितं कृत्वा Ras_6.64a तोयकुम्भे विनिक्षिपेत् Ras_6.52b तोयपूर्णे घटे क्षिपेत् Ras_12.281b तोयमध्ये विनिक्षिप्य Ras_12.171a तोयवल्ली गजारी च Ras_5.13c तोयं दद्यात् पुनः पुनः Ras_4.18b तोयं स्यात् सूतकस्याधः Ras_4.9c तोयेन मर्दितं कृत्वा Ras_12.182c त्यजेच्च गतिमात्मनः Ras_11.74d त्रपु च द्विविधं ज्ञेयं Ras_7.110a त्रयो गगनभागाः स्युर् Ras_12.352c त्रिकूटाक्षं त्रिनेत्रं तु Ras_3.26a त्रिकोटिजन्मलक्षाणि Ras_1.50c त्रिकोणाः पत्तला दीर्घाः Ras_6.70c त्रिक्षारं टङ्कणक्षारो Ras_5.30a त्रिक्षारं पटुपञ्चकम् Ras_7.138b त्रिगुणं तेन निर्वहेत् Ras_12.48b त्रिगुणं वाहयेत्ततः Ras_12.10d त्रिगुणे गन्धके जीर्णे Ras_12.339c त्रिगुणे तु सहस्रकम् Ras_11.155d त्रिगुणे तु सुरार्चिते Ras_12.342b त्रिगुणेन निवापितम् Ras_8.47b त्रिगुणे ऽयुतवेधकः Ras_11.71b त्रिदण्डी ब्रह्मदण्डी च Ras_5.19c त्रिदिनतनुसुसिद्धं कल्कमेतद्वरिष्ठम् Ras_12.365d त्रिदिनं मर्दयेत्ततः Ras_10.47d त्रिदिनं मृदुनाग्निना Ras_10.42d त्रिदिनं वेधि पर्वते Ras_12.286f त्रिदिनं स्विन्नमभ्रकम् Ras_11.26f त्रिदिनं स्वेदयेद् देवि Ras_6.13c त्रिदिने कच्छपे जार्यम् Ras_11.191c त्रिदिनेन द्रुतं भवेत् Ras_6.36d त्रिदोषघ्नं तु तत्सत्त्वं Ras_7.38c त्रिपञ्चपलसंख्यं तु Ras_12.187c त्रिपलं कान्तपात्रे वा Ras_12.220a त्रिपलं पादटङ्कणम् Ras_6.15b त्रिपुराभैरवीं देवीं Ras_3.25a त्रिफलद्व्यार्द्रकद्रवैः Ras_7.21d त्रिफला च त्रिकटुकं Ras_7.138a त्रिफलायाश्च पाचयेत् Ras_12.276b त्रिफलावह्निमूलत्वात् Ras_10.46a त्रिफलाव्योषकल्केन Ras_12.330a त्रिभागसारितं कृत्वा Ras_11.96c त्रिभागं टङ्कणं दत्त्वा Ras_12.56c त्रिभागं सूतकेन्द्रस्य Ras_11.139c त्रिभिर्लेपैर्द्रुतं लोहं Ras_7.131c त्रिमूषासु समं स्थाप्यम् Ras_6.62a त्रिलोहवेष्टितं वक्त्रे Ras_12.200c त्रिलोहावेष्टितं तं तु Ras_12.343a त्रिलोहेन च वेष्टयेत् Ras_12.256b त्रिवर्णं स्यात् पृथक् पृथक् Ras_6.41d त्रिवारमपि भावयेत् Ras_12.225b त्रिवारं हेम शोभनम् Ras_12.231d त्रिविधं जायते हेम Ras_7.99c त्रिशून्यं च निरामयम् Ras_2.114d त्रिशूलं हिमशैलजे Ras_11.161b त्रिशूली कृष्णमार्जारी Ras_5.18a त्रिषु लोकेषु दुर्लभम् Ras_12.242b त्रिसप्ताहं पिबेन्नरः Ras_12.294b त्रिसप्ताहं बृहस्पतिः Ras_12.297b त्रिसप्ताहं सुरेश्वरि Ras_12.17d त्रिसप्ताहेन देवेशि Ras_12.31a त्रिसंध्यं संजपेदिमाम् Ras_2.88d त्रिस्थलान्ते त्रिवासरम् Ras_12.283b त्रिंशच्चुम्बककान्तं च Ras_6.59a त्रिंशत्पलं व्योमरजः Ras_6.14c त्रिंशत्सहस्रं पद्मे च Ras_12.377c त्रिंशद्गुणशिलावापं Ras_8.66c त्रिंशद्गुणात् तालवापात् Ras_8.71e त्रिःसप्तकृत्वो गोमूत्रे Ras_7.122a त्रिःसप्तकृत्वो निचुल- Ras_7.123a त्रिःसप्तरात्रं दिनमेकमेकं Ras_12.372c त्रीन्वारांस्तं पृथक् पृथक् Ras_7.68d त्रैलोक्यजननी या स्याद् Ras_12.28a त्रैलोक्यं क्षोभितास्ते तु Ras_3.31c त्रैलोक्यं च भ्रमेद्रसैः Ras_12.33d त्रैलोक्यं वश्यतां व्रजेत् Ras_3.32b त्रैलोक्ये कथयेत्तु सा Ras_2.35b त्रैलोक्ये ऽपि सुदुर्लभा Ras_1.46b त्र्यङ्गुलां मध्यविस्तारे Ras_4.17a त्र्यूषणेन सहैकतः Ras_12.6d त्वत्प्रसादाच्छ्रुतं सर्वम् Ras_1.5a त्वया दृष्टं महेश्वर Ras_2.30b त्वरितं धारयेत् ततः Ras_3.22d त्वरितो हंसगो भवेत् Ras_10.14b त्वं माता सर्वभूतानां Ras_1.34a दक्षिणस्यां ततो रुद्रं Ras_2.56a दक्षिणस्यां लोहमारो Ras_2.107c दक्षिणे च तटे तस्याः Ras_12.237a दग्धकाण्डैस् तिलानां तु Ras_9.11c दग्धधान्यतुषोपेता Ras_4.31a दग्धमग्निमधो दत्त्वा Ras_8.75c दग्धाङ्गारस्य षड्भागा Ras_4.36a दग्धा छिन्ना महौषधी Ras_12.150d दग्धारोहां प्रवक्ष्यामि Ras_12.149a दग्धा वल्मीकमृत्तिका Ras_4.32b दग्धा वल्मीकमृत्तिका Ras_4.35b दग्धा वा पावकेन तु Ras_12.150b दण्डधारी भवेद्रसः Ras_11.52b दत्ता चोदकरूपिणी Ras_12.234b दत्त्वा पादांशकं सर्वं Ras_7.77a दत्त्वा लक्षं जपित्वा तु Ras_12.292c दत्त्वा सत्त्वं निरञ्जनम् Ras_6.18b ददाति खेचरीं सिद्धिम् Ras_12.32c ददाति खेचरीं सिद्धिं Ras_5.29e ददाति सप्तमीं सापि Ras_12.336a दद्याच्छाल्योदनं घृतम् Ras_12.258b दद्यात् करीषतुषयोः Ras_11.173e दद्यात्तीव्राग्निमेव वा Ras_4.12d दद्यात् पुटं गजाकारं Ras_7.77c दद्यादजीर्णशङ्कायां Ras_11.174a दद्याद्व्योमादिकं ततः Ras_10.25b दधतीं दक्षहस्तयोः Ras_2.70d दधिमण्डसमो भवेत् Ras_11.53d दध्यम्लतिलतैलयोः Ras_7.48b दन्तिनी यवचिञ्चा च Ras_5.15c दन्तीदन्तो विशेषेण Ras_7.135a दभ्रसत्त्वादिजं रजः Ras_7.134d दयादाक्षिण्यसंयुतः Ras_2.7b दरदस्त्रिविधः प्रोक्तश् Ras_7.46a दरदं च विषं चैव Ras_12.318c दरदं चैव लोहानि Ras_12.119:2c दरदं पातनायन्त्रे Ras_7.49a दर्दुरं मरणप्रदम् Ras_6.7b दर्दुरे ऽग्निं प्रविष्टे तु Ras_6.5a दर्शनात् स्पर्शनात् तस्य Ras_1.37a दर्शिता पिण्डपातने Ras_1.12d दलस्य भागमेकं तु Ras_12.163a दलानि क्रामणानि च Ras_2.5d दशकोटीस्तु वेधयेत् Ras_12.69d दश दूत्यः क्रमेण च Ras_2.58b दशनागसमप्राणो Ras_12.314c दशना वज्रसदृशाः Ras_2.22a दशनिष्कमितं युतम् Ras_6.61b दश पञ्चकमेव वा Ras_10.37d दश पीतं शतेन च Ras_12.25d दशभागं विनिक्षिपेत् Ras_12.266d दशरात्रं निधापयेत् Ras_11.170b दशलक्षाणि विध्यति Ras_12.31b दशवारं निषिक्तं तु Ras_12.55c दशवेधी भवेद्रसः Ras_11.155b दशषोडशभागेन Ras_11.179c दशसंकलिकाबद्धं Ras_12.200a दशसाहस्रसंख्यकम् Ras_12.376d दशांशं कोटिवेधि स्यात् Ras_12.26c दशांशं वेधयेत् सूतं Ras_12.25c दातव्यं षोडशांशतः Ras_11.115b दानवानां हितार्थाय Ras_12.233c दानवो बलदर्पितः Ras_11.159b दानवो बलदर्पितः Ras_11.161d दान्तः शिष्योपदेशज्ञः Ras_2.3a दापयेच्च पुटत्रयम् Ras_11.37d दापयेत्त्वरितामन्त्रं Ras_2.32c दापयेत्प्रचुरं यत्नात् Ras_4.10c दार्वीमरिचसंमिश्रं Ras_6.28c दाहकं ज्वालयेत्तेन Ras_4.62c दाहे रक्तं सितं छेदे Ras_7.100c दिनमेकन्तु भावितम् Ras_6.94b दिनमेकं तथा सूतं Ras_12.245c दिनमेकं निधापयेत् Ras_7.40d दिनमेकं निधापयेत् Ras_7.41d दिनमेकं ब्रह्मगिरौ Ras_12.284e दिनमेकं रसेन्द्रस्य Ras_11.6a दिनवेधीनि कानिचित् Ras_12.278b दिनं मुनिरसे क्षिपेत् Ras_6.28b दिनानि त्रीणि वार्त्तिकः Ras_12.5b दिनान्ते बन्धमायाति Ras_12.37c दिने दिने तथैकैकं Ras_12.309a दिनेषु तेषु सर्वेषु Ras_12.258a दिवसानेकविंशतिम् Ras_12.221b दिवारात्रं दृढाग्निना Ras_11.117b दिव्यतेजा महाकायो Ras_11.143c दिव्यतेजोमहाबलम् Ras_11.105d दिव्यत्वं लभते ध्रुवम् Ras_12.327d दिव्यदृष्टिर्महाबलः Ras_11.143d दिव्यरूपः स जायते Ras_12.363d दिव्यस्त्रीजनवल्लभः Ras_12.337d दिव्ये काम्ये जयो भवेत् Ras_12.349d दिव्यौषधिगणोपेते Ras_2.42c दिव्यौषधिपुटः पश्चात् Ras_11.211c दिव्यौषधिबलेन वा Ras_11.16b दिव्यौषधी चतुःषष्टिः Ras_12.73a दिव्यौषध्यश्च तस्यैव Ras_2.89c दिव्यौषध्या यदा देवि Ras_12.80a दिव्यौषध्या रसेनैव Ras_12.69a दिव्यौषध्या रसेनैव Ras_12.82c दिव्यौषध्या विधिं शृणु Ras_12.122b दीक्षितो रसकर्माणि Ras_2.133a दीपेनाराधयेत्तां तु Ras_12.210a दीप्ताग्रभागां तां वर्तिं Ras_11.170c दीयमानस्य मर्दनम् Ras_10.25d दुर्गा भगवती देवी Ras_6.124c दुर्जदेशे ऽपि वासरम् Ras_12.287d दुर्लभं देवदानवैः Ras_3.2d दुर्लभं पिण्डधारणम् Ras_1.14d दुर्लभं ब्रह्मनिष्णातैः Ras_1.41a दुश्चारिणी दुराचारा Ras_2.15a दुष्प्रेक्ष्यं प्रेतविष्टरम् Ras_2.64d दृढं ध्मातं मिलेत्ततः Ras_8.39d दृश्यते तन्मनोहरम् Ras_12.240f दृश्यते षड्विधं फलम् Ras_1.37d दृश्यते सर्वमङ्गले Ras_12.238b दृष्टान्यैर्विफला भवेत् Ras_4.24b दृष्टिरिन्दीवराकृतिः Ras_2.21d दृष्ट्वा चन्द्रोदकं मन्त्री Ras_12.192a दृष्ट्वा तन्मायया कृतम् Ras_11.160b दृष्ट्वा पूर्णेन्दुमण्डलम् Ras_12.190b देवतानुग्रहं प्राप्य Ras_4.64a देवतानुग्रहान्वितः Ras_2.105b देवताभिः समाकृष्टो Ras_4.22a देवताश्च विशेषतः Ras_11.104d देवदाली च देवेशि Ras_5.23a देवदालीदलद्रवैः Ras_9.9b देवदालीन्द्रवारुणी Ras_5.14b देवदालीपुनर्नवम् Ras_9.10b देवदालीफलरजः- Ras_7.118a देवदालीफलं देवि Ras_12.181a देवदालीफलं मूलम् Ras_12.182a देवदालीरसं क्षिप्त्वा Ras_7.11a देवदालीरसेन च Ras_7.128b देवदाली शङ्खपुष्पी Ras_5.18c देवदाली शङ्खपुष्पी Ras_10.54a देवदालीशिवाबीजं Ras_9.16c देवदाल्या महौषध्या Ras_12.179a देवदेव महादेव Ras_1.4a देवदेव महादेव Ras_2.36a देवदेव महादेव Ras_6.1a देवदेव श्रुतं मया Ras_1.17b देवदेवं सुखासीनं Ras_1.3a देवमभ्यर्च्य शंकरम् Ras_12.193b देवमोहेन मोहिताः Ras_12.73d देवाग्नियोगिनीचक्र- Ras_2.8c देवाङ्गनाभिरन्याभिः Ras_7.59a देवानामपि दुर्लभा Ras_1.8d देवानामपि देवेशि Ras_1.14c देवानां भूषणं देवि Ras_12.188e देवाभरणभूषणम् Ras_12.96b देवाभरणभूषणम् Ras_12.155d देवाश्च यत्र लीयन्ते Ras_11.107a देवि दिव्यौषधीं शृणु Ras_12.156b देवेशि रससिद्ध्यर्थं Ras_4.64c देवैः सह च मोदते Ras_12.314d देशकालक्रियाभिज्ञो Ras_2.7a देहबन्धं करोत्येव Ras_7.26c देहलोहकरं शुद्धं Ras_10.6a देहलोहकरो मतः Ras_7.27d देहलोहामयान् सर्वान् Ras_11.217e देहसिद्धिकरः कृष्णः Ras_6.128a देहसिद्धिकरो भवेत् Ras_12.105b देहसिद्धिं करोति च Ras_12.299d देहसौख्यबलप्रदम् Ras_6.55d देहे तु पञ्चरत्नानि Ras_11.215a देहे ऽधिष्ठाप्य कर्तरीम् Ras_12.209b देहे न क्रामति क्वचित् Ras_6.56b देहे लोहेन संक्रमेत् Ras_11.80b देहे लोहे रसायने Ras_11.214b दैत्येन्द्रो महिषः सिद्धो Ras_6.124a दोलायन्त्रमिति स्मृतम् Ras_4.7f दोलायन्त्रेण पाचयेत् Ras_11.33b दोलायन्त्रे ततो दत्त्वा Ras_11.119a दोलायन्त्रे पुनरपि Ras_11.189e दोलायन्त्रे विचक्षणः Ras_11.120b दोलायन्त्रे विनिक्षिपेत् Ras_11.115d दोलायां तु चरेद्रसः Ras_11.44d दोलायां स्वेदयेत् त्र्यहम् Ras_11.188d दोलायां स्वेदयेद्देवि Ras_6.119c दोलायां स्वेदयेद्देवि Ras_10.42c दोलास्वेदः प्रकर्तव्यो Ras_5.7e दोलास्वेदे त्र्यहं देवि Ras_6.108c दोलास्वेदेन चावश्यं Ras_10.24a दोलास्वेदेन तत् पक्वं Ras_11.86c दोषयुक्तश्च सूतकः Ras_10.7b दोषान् हरन्ति योगिन Ras_5.23c द्रवद्रव्येण भाण्डस्य Ras_4.7a द्रवन्ति तस्य पापानि Ras_11.6c द्रवन्ति सलिलं यथा Ras_6.120f द्रवन्ति सलिलं यथा Ras_6.138d द्रवन्ति सलिलं यथा Ras_7.144d द्रवन्ति सलिलं यथा Ras_8.40d द्रवन्ति सलिलं यथा Ras_12.173d द्रवन्ति ह्य् अविचारतः Ras_7.145b द्रवेत् सलिलसन्निभम् Ras_6.31d द्रवैः पुनर्नवोद्भूतैः Ras_7.76c द्रव्यकर्मणि योजयेत् Ras_7.152d द्रव्यकारो तथा वैश्यः Ras_6.76a द्रव्यनिर्वाहणे सा च Ras_4.39c द्रव्यमावर्तयेद्बुधः Ras_4.48b द्रव्यं ताभ्यो हि गोपयेत् Ras_2.124d द्रव्याणि च विशेषतः Ras_4.62b द्रव्यैः स्थावरजङ्गमैः Ras_5.21b द्रावकं चोत्तमोत्तमम् Ras_6.44d द्रावकं भवति प्रिये Ras_6.54d द्रावकैः पञ्चभिस्तथा Ras_6.39b द्रावणं रञ्जनं चैव Ras_10.11c द्रावयित्वाजदुग्धके Ras_7.68b द्रावयित्वा द्रुतं कुरु Ras_12.11d द्रावयेत् कनकं वापात् Ras_7.118c द्रावयेत् तत्प्रभावतः Ras_7.119b द्रावयेत् सलिलं यथा Ras_7.135b द्रावयेत् सलिलोपमम् Ras_7.136d द्रावयेत् सूतगर्भतः Ras_11.84d द्रावयेद्गगनं देवि Ras_6.20c द्रावयेद्गगनं देवि Ras_12.42e द्राविकाः परिकीर्तिताः Ras_5.23b द्रावितं शुद्धिमिच्छति Ras_7.104b द्रुतं योनौ जलूकवत् Ras_11.201b द्रुतं हेमनिभं सूतं Ras_8.48c द्रुतानां वह्निमध्यतः Ras_12.154b द्रुतिक्रिया तु वारुण्यां Ras_2.108a द्रुतिपातञ्च साधयेत् Ras_6.64d द्रुतिः सञ्जायते क्षणात् Ras_6.38f द्रुते निर्मलतां गते Ras_4.54b द्वन्द्वे सम्यङ्मिलन्ति च Ras_6.86d द्वयोश्च यो रसो देवि Ras_1.34c द्वंद्वजं तु रसायने Ras_8.37d द्वंद्वमेलापके तथा Ras_4.41b द्वंद्वमेलापनं द्रुतम् Ras_8.23d द्वंद्वमेलापनं विडम् Ras_2.5b द्वंद्वमेलापनं शृणु Ras_8.24b द्वंद्वमेलापनौषधैः Ras_8.85b द्वंद्वं कान्ताभ्रयोः पृथक् Ras_12.273b द्वंद्वितं ताप्यसत्त्वेन Ras_8.42c द्वंद्वितं स्याद्रसायने Ras_8.55d द्वात्रिंशत्पलकं देवि Ras_10.36a द्वात्रिंशत्सद्गुणं तारे Ras_8.71c द्वात्रिंशदक्षरं घोरं Ras_3.16c द्वात्रिंशदक्षरा देवि Ras_3.9c द्वात्रिंशद्गुणमेव वा Ras_11.45b द्वात्रिंशद्गुणितं हेम्नि Ras_8.66a द्वात्रिंशार्णेन मनुना Ras_2.66c द्वात्रिंशांशो द्वितीयकः Ras_11.50b द्वादशाग्रं शतं पञ्च Ras_8.7a द्वादशाङ्गुलमानतः Ras_4.8b द्वादशे लक्षवेधकः Ras_12.363b द्वारे चतुर्धा विन्यस्य Ras_2.55a द्वाविंशतिगुणं प्रिये Ras_11.92b द्वाविंशांशेन च क्रमात् Ras_11.179d द्विगुणं कनकं तथा Ras_11.152b द्विगुणं पित्तलं भवेत् Ras_12.49d द्विगुणे गगने जीर्णे Ras_12.64a द्विगुणे तु सहस्रकम् Ras_12.199d द्विगुणे रक्तपुष्पाणां Ras_8.82a द्विगुणे शतवेधी स्यात् Ras_11.155c द्वितलं वापि मण्डपम् Ras_2.47b द्वितीयसारणायोगाद् Ras_12.332a द्वितीयसारणां प्राप्य Ras_12.325a द्वितीयसारणां प्राप्य Ras_12.327a द्वितीया देवि खेचरी Ras_12.59d द्वितीये वासरे प्राप्ते Ras_12.54a द्वितीये ऽष्टदलाम्बुजे Ras_2.61d द्विधा तत्राद्य उत्तमः Ras_7.74b द्विपदीरजसा सह Ras_12.37b द्विपदीरजसा सार्धं Ras_12.39c द्विपद्याश्च रसेन तु Ras_12.8d द्विपर्णी चैकपर्णिका Ras_5.6b द्विमासेन द्वितीयांशं Ras_4.27a द्विर् अष्टगुणगन्धकम् Ras_11.83b द्विर् अष्टवर्षकाकारः Ras_12.297e द्विवारं तु धमेद्देवि Ras_12.272a द्विविधं तावदीश्वरि Ras_8.16d द्विविधं देवि käcanam Ras_7.100b द्विविधं रजतं प्रिये Ras_7.103b द्विविधः शैला ईश्वरि Ras_7.18b द्विविधो दरदः पुनः Ras_7.47b द्विसप्ताहं रसे तस्या Ras_12.30a द्वे सहस्रे पलानां तु Ras_10.37a द्वैधं शुल्वस्य दापयेत् Ras_11.112b द्वौ विडौ शतशः क्रमात् Ras_9.15d धनवांश्च दिने दिने Ras_12.263b धमनात् कोष्ठिकायन्त्रे Ras_6.16a धमनात् खोटतां व्रजेत् Ras_12.273d धमनात् पतते सत्त्वं Ras_12.380c धमनात् सूर्य्यतापोत्थात् Ras_6.36c धमनीलोहयन्त्राणि Ras_4.2c धमनीषु नियोजयेत् Ras_3.23b धमयित्वा पुटे स्थितम् Ras_6.130d धमयेत् कोकिलात्रयम् Ras_7.42b धमयेत् पूर्ववत् सूतं Ras_12.100c धमितं खादिराङ्गारैः Ras_7.87e धमित्वा पातयेत् सत्त्वं Ras_7.80c धमेच्च मूकमूषायां Ras_12.136c धमेत् सत्त्वम् अपेक्षितम् Ras_7.11d धमेद्दिनत्रयं मन्दं Ras_11.195a धमेद् द्रुतं भवेल्लोहम् Ras_7.129a धमेद्धवाग्निना चैव Ras_12.169c धमेद्वातेन कोष्ठकम् Ras_4.57d धमेन्मुखानिलैर्बद्धो Ras_12.98c धरणीतलवासिनाम् Ras_1.15b धर्मकामार्थमोक्षदम् Ras_12.15f धर्मज्ञः सत्यवाक् दक्षः Ras_2.3c धर्मार्थकाममोक्षार्थं Ras_12.78c धर्मे नष्टे कुतः क्रिया Ras_1.15d धर्मे नष्टे कुतो धर्मः Ras_1.15c धातकीगुग्गुलुगुड- Ras_8.37a धातुवादे नियोजयेत् Ras_2.11d धातुसत्त्वनिपातार्थं Ras_4.56c धातुसारं धराधराः Ras_7.19b धातूनां पारदस्य च Ras_5.23d धान्यराशौ निधातव्यं Ras_12.17c धान्यराशौ निधातव्यं Ras_12.68e धान्यराशौ निधापयेत् Ras_6.122d धान्यस्थः प्रवरो विडः Ras_9.14f धान्याभ्रकं पुरा कृत्वा Ras_6.14a धान्याम्लके पर्य्युषितं Ras_6.21a धान्याम्लोपविषैर् विषैः Ras_7.22b धामयेत् खदिराग्निना Ras_12.304d धामितं मूकमूषया Ras_7.17b धाम्यमानेन नश्यति Ras_12.63b धाम्यमानो न तिष्ठति Ras_12.76d धारेश्वरे पाक्षिकं स्यात् Ras_12.283c धार्यमाणा मुखे सा तु Ras_12.331c धार्यमाणा मुखे सेयम् Ras_12.332c धीरा सूरणकन्दश्च Ras_7.140a धूपगन्धानुलेपनात् Ras_8.21d धूपदीपैस्तु नैवेद्यैः Ras_2.73c धूपस्रक्चन्दनादिभिः Ras_2.106b धूमवेधी भवेद्देवि Ras_11.140c धूमश्चिटिचिटिश्चैव Ras_10.18a धूमश् चिटिचिटिश्चैव Ras_11.75a धूमसारकटुत्रयम् Ras_7.91b धूमसारगुडव्योष- Ras_10.47a धूमसारेष्टकागुडैः Ras_11.188b धूमं ज्वालां विमुञ्चति Ras_12.205b धूमं परिहरेत्तस्य Ras_12.225c धूमावलोकवेधी स्यात् Ras_11.152c धूम्रवर्णं रसं दृष्ट्वा Ras_10.9c धृतिमिच्छति जारणे Ras_4.46b धृत्वा चादृश्यतां व्रजेत् Ras_12.200d ध्मातस्तीव्रानलेन तु Ras_12.104b ध्मातं द्रवति तत्क्षणात् Ras_6.30d ध्मातं भवति käcanam Ras_12.178d ध्मातं मूषागतं द्रवत् Ras_6.39d ध्मातं वङ्गाभ्रकं मिलेत् Ras_8.29f ध्मातं सत्त्वं विमुञ्चति Ras_6.135d ध्मातो निपतितो भवेत् Ras_7.43b ध्यानं स्यात् पञ्चकं पुनः Ras_3.10d dhvajaÓaÇkhÃdilächitai÷ Ras_2.9b न कान्तः सूतवर्जितः Ras_6.57b न कुर्याच्छीतले क्रियाम् Ras_4.13d नक्तमालः फलत्रयम् Ras_7.108d नक्तमालेङ्गुदीशक्र- Ras_7.117a न क्रमेत् न च वेधयेत् Ras_11.217d न खोटो न च वा भस्म Ras_12.76a नगरे गोकुलाभिधे Ras_12.287f न गर्भः सम्प्रदायार्थे Ras_1.27a न च गच्छति कुत्रचित् Ras_4.14b न ज्ञातं वीरवन्दिते Ras_12.2d न ज्ञात्वा मन्त्रवेद्यपि Ras_4.1b न तत्र क्षीयते सूतो Ras_4.14a न तत्र रोगदौर्गत्यं Ras_2.129c न तादृशी भवेन्नारी Ras_2.16c न तिष्ठत्येव मूर्छितः Ras_11.208d न त्यजेद् रसभावनम् Ras_2.104d नत्वा च गुरुदेवयोः Ras_11.104b नदी गोदावरी नाम Ras_12.236c नदीभगवतीतटे Ras_12.282d न देयं दुष्टबुद्धीनां Ras_2.126a नन्दिनं च महाकालं Ras_2.54a न पिण्डं धारयेत् क्वचित् Ras_1.14b नपुंसकम् अनुक्रमात् Ras_6.68d नपुंसकाः सत्त्वहीनाः Ras_6.72c नभश्च गगनं व्योम Ras_2.115a न मन्यन्ते मम प्रिये Ras_3.31d न यावत् पाशकृन्तनम् Ras_1.23b नरकुञ्जरवाजिनाम् Ras_11.218d नरजीवा हेमपुष्पी Ras_5.13a नरजीवेन जारयेत् Ras_12.86b न रसस्य क्षयो भवेत् Ras_4.25b न रसायनकर्मणि Ras_11.21d नरसाररसस्तन्ये Ras_12.41a नरसाररसं दत्त्वा Ras_12.37a नरसाररसे दत्त्वा Ras_12.44a नरसाररसेनैव Ras_12.36c नरसाररसेनैव Ras_12.38a नरसाररसेनैव Ras_12.40a नरसाररसेनैव Ras_12.42c नरसाररसेनैव Ras_12.43a नरसाररसेनैव Ras_12.50:2a नरसाररसे भाव्यं Ras_12.47a नरसाररसे भाव्यं Ras_12.50:1a नवनीतसमो भवेत् Ras_11.54b नवभाण्डे विनिक्षिपेत् Ras_12.17b नवमे शब्दवेधी स्याद् Ras_12.70e नवयौवनसम्पन्ना Ras_2.20a नवलक्षं च रागाणां Ras_8.11c नववारं ततो देवि Ras_11.35c नवविद्यां वरारोहे Ras_3.24c नवसारसमन्वितम् Ras_10.39d नवसारस्तथैव च Ras_11.88b नवसारं च कासीसं Ras_11.34a न वाक्यं त्रिशिरस्य च Ras_3.22b न विलङ्घ्यं विजानता Ras_4.22d न विस्फुलिङ्गो न च बुद्बुदश्च Ras_4.52a नवीनं जायते वपुः Ras_12.379b न वेधं च शताद् ऊर्ध्वं Ras_12.77c नश्यत्येव न संशयः Ras_11.214d नश्यन्ति फलकादयः Ras_6.106b नश्यन्ति योजनशते कस् तस्माल्लोहवेधकरः Ras_7.15*b नश्यन्ति विविधानि च Ras_2.128d नष्टच्छायो भवेत् सो ऽयम् Ras_12.343c नष्टच्छायो ह्य् अदृश्यश्च Ras_12.33c नष्टपिष्टं क्षणेन तु Ras_12.267b नष्टपिष्टं भविष्यति Ras_12.302d नष्टपिष्टं भवेत्ततः Ras_12.255d नष्टपिष्टीकृतं खल्ले Ras_12.228:2a न समर्थो रसायने Ras_11.79b न सिद्धिः सूतकं विना Ras_1.27d न सिध्यति रसो देवि Ras_1.25c न सूतेन विना कान्तो Ras_6.57a न सो ऽस्ति लोहमातंगो Ras_7.150a नागजिह्वा नागकर्णी Ras_5.20a नागपत्त्रं प्रयत्नतः Ras_11.182d नागबीजमुदाहृतम् Ras_8.66d नागवङ्गादिका दोषा Ras_10.49c नागवर्णं भवेत् सूतं Ras_11.199a नागवल्ली च bh­ÇgaràRas_5.27d नागवल्ल्या प्रलिप्तं तु Ras_6.114a नागशुण्डीरसस्तन्य- Ras_11.44a नागस्त्वेकविधो देवि Ras_7.111a नागस्य मूत्रे देवेशि Ras_11.166a नागहेमयुतं व्योम Ras_11.57c नागहेमयुतं व्योम Ras_11.58c नागं चपलमारितम् Ras_8.74b नागं ताप्यं हतं वहेत् Ras_8.66b नागं देहगतं नित्यं Ras_6.7c नागं वङ्गं तथायसम् Ras_11.215b नागं वङ्गं सुवीरं च Ras_7.152c नागं विध्यति तत्क्षणात् Ras_12.121d नागं शिलार्कक्षीरेण Ras_7.149a नागः करोति मृदुतां Ras_8.68a नागः सिन्दूरतां व्रजेत् Ras_12.218b नागाभ्रं देवि वङ्गाभ्रं Ras_11.48a नागाभ्रं द्वंद्वितं भवेत् Ras_11.187f नागाभ्रं शिलया मिलेत् Ras_8.31f नागाभ्रे तु मनःशिलाः Ras_8.30d नागिनीकन्दसूतेन्द्रं Ras_12.141a नागेन क्षारराजेन Ras_7.104a नागे मलिनधूमका Ras_4.50b नागे रागा व्यवस्थिताः Ras_8.7b नागो नागास्थिमूत्रतः Ras_7.112d नागो निर्जीवतां याति Ras_8.59e नागो भवति käcanam Ras_11.112d नातिशुष्कं शिलातले Ras_9.11b नात्र कार्या विचारणा Ras_6.58f नात्र कार्या विचारणा Ras_11.40d नात्र कार्या विचारणा Ras_11.41d नात्र कार्या विचारणा Ras_11.73d नानाद्रुमलताकीर्णे Ras_1.2c नानापुष्पद्रुमान्विते Ras_2.41d नानारत्नविभूषिते Ras_1.2b नानावर्णं तथा स्वच्छं Ras_11.201a नानावर्णः सुरेश्वरि Ras_11.209b नानावर्णा महाबलाः Ras_6.66d नानाविधफलं च स्यात् Ras_12.338a नाम चर्मारगन्धिकम् Ras_7.50d नाम्ना कृष्णगिरिश्चेति Ras_12.238a नाम्ना चटुलपर्णीति Ras_12.97c नाम्नां तु कुलखेचरी Ras_3.19d नारङ्गं तिन्तिणीकं च Ras_5.31c नारङ्गाम्लपरिप्लुतम् Ras_7.9b नारिकेले महाभागे Ras_12.377a नारीक्षीरसमन्वितम् Ras_12.100b नारीणां हृदयं यथा Ras_3.30f नारीहस्ते न पातयेत् Ras_2.124b नार्यै गुह्यं न वक्तव्यं Ras_2.124c नालोड्य रसकं पचेत् Ras_7.30b नाशयेत् सकलान् रोगान् Ras_10.5c नास्तिकेनानुभावेन Ras_1.48a नास्ति नास्तीति यो वदेत् Ras_1.48b नाहंकारं समाचरेत् Ras_1.58d नाहं त्राता भवे तस्य Ras_1.49c नाह्नि ज्वलति पार्वति Ras_12.109d निकषे कुङ्कुमप्रभम् Ras_7.100d निक्षिप्ता मर्त्यलोके सा Ras_12.235a निक्षिप्याम्ले दिनत्रयम् Ras_6.38b निचुलक्षारवारिणि Ras_6.21b निचुलं चित्रकं तथा Ras_7.133b निचुले ककुभे चैव Ras_12.328a निजगन्धेन तान् सर्वान् Ras_7.63e निजस्थानं समाश्रयेत् Ras_12.244d नित्यमेवं तु कारयेत् Ras_12.258d नित्याभ्यासं कुरु प्रिये Ras_1.31d नित्योद्यमसमन्विताः Ras_2.13b निदाघे घर्मसंतप्ता Ras_7.19a निधाय खर्परे नागं Ras_8.75a निधाय ताम्रपात्रे तु Ras_11.35a निपुणेन तु लभ्यते Ras_10.16b निपेतुः स्वेदबिन्दवः Ras_12.203b निम्बुकस्य रसे तथा Ras_7.73b नियमितो न प्रयाति Ras_10.21a नियमितो भवत्येष Ras_10.22c नियामकगणौषध्या Ras_10.20c नियामनादिकं कर्म Ras_2.109c नियामनादिकं कर्म Ras_5.1a निरुत्थं भस्म जायते Ras_7.149d निरुत्थे पन्नगे हेम्नि Ras_8.61a निरुद्गारे तु pëÃïe Ras_10.46c निर्गच्छति महीं भित्त्वा Ras_12.192c निर्गच्छन्ति महीं भित्त्वा Ras_12.190c निर्गन्धा जायते सा तु Ras_12.39a निर्गुणं गुणगोचरम् Ras_2.116b निर्गुण्डी ग्रीष्मसुन्दरः Ras_10.54d निर्जीवत्वं गतः सूतः Ras_12.79a निर्जीवेन तु निर्जीवः Ras_12.79c निर्दग्धं शङ्खचूर्णं तु Ras_9.3a निर्दग्धं शङ्खचूर्णं तु Ras_9.5a निर्बीजं कनकं भवेत् Ras_12.228:2d निर्मलं स्वच्छवारिवत् Ras_7.131d निर्मलानि च जायन्ते Ras_7.145c निर्मला बलवत्तराः Ras_6.74f निर्मला रससाधने Ras_2.32b निर्मलीकरणार्थं तु Ras_11.68a निर्मलो जायते सूतः Ras_10.48a निर्मापयेदेकतलं Ras_2.47a निर्मांसमूर्धपिण्डीकान् Ras_2.11a निर्मुखं ग्रसते क्षणम् Ras_11.40b निर्मुखं च वरानने Ras_12.42b निर्मुखं समुखं चैव Ras_11.15a निर्मुखो भक्षयेद्देवि Ras_11.16c निर्यासं च विमुञ्चन्ति Ras_7.19c निर्यासे तु पुटं कुर्यात् Ras_12.231c निर्लेपरससन्निभम् Ras_6.21d निर्वलीपलितो भवेत् Ras_12.344d निर्वाते तोयमादाय Ras_12.252a निर्वाहणं प्रकुर्वीत Ras_4.46c निर्विघ्नं रसभैरवः Ras_2.85d निर्व्यङ्गा निरुपद्रवाः Ras_6.74d nirvyƬhastÃæ च रक्तताम् Ras_8.68b nirvyƬhaæ नागवङ्गाभ्यां Ras_8.55a nirvyƬhe शतशो गणे Ras_8.61b निवेश्य सुरनायिके Ras_2.109b निशाचररसे क्षिप्तं Ras_12.24a निशाचररसे जार्यं Ras_12.86a निशाचररसे देवि Ras_12.8a निशाचररसे भाव्यं Ras_12.13a निशाचरस्य पत्त्राणि Ras_12.4a निशाचरस्य पुष्पाणि Ras_12.16a निशार्धं हेम चोभयम् Ras_12.120b निशार्धं हेम शोधयेत् Ras_12.121b निशासु प्रज्वलेन्नित्यं Ras_12.109c निश्चिता रससाधने Ras_2.27b निषिक्तं तच्च वर्ते ऽयं Ras_12.227c निषिक्तं तेन तोयेन Ras_12.268a निषिक्तं हेमतां व्रजेत् Ras_12.269d निषेकस्तदनन्तरम् Ras_4.53b निषेकं मज्जनं विदुः Ras_4.53d निषेकः सर्वलोहानां Ras_7.117e निषेकाद् भास्करप्रिये Ras_12.43d निषेचयेच्छतं वारं Ras_11.21c निष्कम्पो निरुपद्रवः Ras_11.148d निष्कलं निर्मलं नित्यं Ras_2.115c निष्कं निष्कार्धमेव च Ras_12.362b निष्ठुरा कलहप्रिया Ras_2.15b ni«pŬya रसमुत्तमम् Ras_12.172b निष्प्रपञ्चं निराधारं Ras_2.116a निस्तरङ्गं निरामयम् Ras_2.115d निस्पृहा मन्दबुद्धयः Ras_1.30b निस्पृहो निरहंकारो Ras_2.2a निहन्याद्गन्धमात्रेण Ras_7.150c निःसत्त्वः पन्नगो भवेत् Ras_12.39d नीतं मध्ये पयोनिधेः Ras_7.62d नीलकण्ठं त्रिलोचनम् Ras_1.3b नीलकुञ्चितकेशश्च Ras_12.317c नीलग्रीवा वृषध्वजाः Ras_2.60d नीलग्रीवां कृपामयीम् Ras_2.71d नीलज्योतिस् तृणज्योतिर् Ras_5.19a नीलपीतारुणच्छविः Ras_11.137d नीलं कृष्णमिति स्निग्धं Ras_7.108a नीलं भस्मनिभं तथा Ras_11.205b नीलः पारावतप्रभः Ras_6.127b नीली निर्यासमिश्रितम् Ras_11.133d नीलोत्पलानि लिप्तानि Ras_11.134a नेतयः प्रभवन्ति च Ras_2.129d नेत्रदोषविनाशनम् Ras_7.38d नैरृत्यां पेषणादिकम् Ras_2.107d नैव जानन्ति mƬhÃste Ras_12.73c नैव तिष्ठति käcane Ras_12.77b नैव दद्यात्तु तत् प्रिये Ras_12.78d नैव द्रव्यं करोति सः Ras_12.76b नैव बद्धं कदाचन Ras_12.75b नैव सिद्धिः प्रजायते Ras_12.71d नैवेद्येन च पूजयेत् Ras_2.100f न्यग्रोधशङ्खदुग्धेन Ras_6.105c न्यसेत् क्रोधं च कङ्कालं Ras_2.97c न्यस्तव्यं कोष्ठके प्रिये Ras_3.27b न्यस्तव्या वीरवन्दिते Ras_3.25d न्यासं रसाङ्कुशेनैव Ras_2.51c पक्त्वा तेनाम्भसा पथ्याः Ras_12.308a पक्वधात्रीफलरसैः Ras_7.124a पक्वबीजान्यतः शृणु Ras_8.50b पक्वं निविडितं देवि Ras_8.20e पक्वं श्रेष्ठं समं गर्भे Ras_8.87a पक्षमासादिषण्मास- Ras_12.278c पक्षे पक्षे रजस्वला Ras_2.25b पचेदष्टावशेषितम् Ras_12.296b पञ्चक्षारैस्तथा मूत्रैर् Ras_4.29a पञ्चगव्येन भाविता Ras_6.15d पञ्चगव्येन भाविताः Ras_7.94d पञ्चतारं वरारोहे Ras_12.352a पञ्चद्रावकसंयुतम् Ras_7.9d पञ्चनादेषु संस्थिता Ras_3.9d पञ्चनिष्कं तु टङ्कणम् Ras_6.59d पञ्चबीजात्मिकां विद्यां Ras_2.84c पञ्चभिर् दशकोटिः स्यात् Ras_12.335a पञ्चभूतात्मकः सूतस् Ras_12.83a पञ्चमस्तु चतुर्थांशः Ras_11.51a पञ्चमं तु गृहं देवि Ras_3.2c पञ्चमाहिषयुक्तया Ras_7.94b पञ्चमी तु निशाचरी Ras_5.28d पञ्चमे चरिते ग्रासे Ras_11.54a पञ्चमे लक्षकोटिस्तु Ras_12.70a पञ्चरत्नमिदं देवि Ras_5.28e पञ्चरत्नसमोपेतं Ras_2.79a पञ्चरत्नं शृणु प्रिये Ras_5.27f पञ्चरत्नानि सुव्रते Ras_5.29d पञ्चवक्त्रं त्र्यम्बकम् Ras_2.63d पञ्चवक्त्रास् त्र्यम्बकाः Ras_2.60b पञ्चवासरभाविता Ras_7.102b पञ्चविंशद्दिनान्ते तु Ras_12.165a पञ्चाङ्गं मूलकस्य च Ras_9.11d पञ्चावरणसंयुतम् Ras_3.11d पञ्चावस्थं कुरु प्रिये Ras_12.34d पञ्चावस्था रसस्य तु Ras_10.18d पञ्चावस्था रसस्य तु Ras_11.75d पञ्चैते तु महाविषाः Ras_5.33d पञ्चैवोपविषा मुख्याः Ras_5.34c पटोली बिल्वमेव च Ras_5.16d पट्टबद्धो महारसः Ras_12.22b पट्टबन्धस्तु पञ्चमः Ras_11.198d पट्टबन्धस्य लक्षणम् Ras_11.204d पट्वम्लक्षारगोमूत्र- Ras_11.61a पतत्यभ्रकसत्त्वं तु Ras_6.16c पतंगो मदयन्तिका Ras_5.39f पतिता भूमिमण्डले Ras_6.66b पतितो ऽपतितश्चेति Ras_7.18a पतेत् सत्त्वं सुतालकात् Ras_7.77d पत्त्रकल्कनिषेचनैः Ras_8.20d पत्त्रलेपप्रमाणेन Ras_12.141c पत्त्रलेपं तु कारयेत् Ras_12.117d पत्त्रलेपे तथा रङ्गे Ras_4.41a पत्त्रलेपे रविं हरेत् Ras_12.10b पत्त्रं कनकतारयोः Ras_8.22d पत्त्रं रञ्जितनागस्य Ras_11.187a पत्त्राभ्रजारणं सत्त्व- Ras_11.14c पत्त्रे तस्य च गालयेत् Ras_12.175b पत्त्रे पाके कटे छेदे Ras_12.77a पत्त्रैः स्नुहीसमैः स्निग्धैः Ras_12.168c पत्राभ्रं कांस्यभाजने Ras_6.36b पथ्यागुग्गुलुधातवः Ras_7.91d पथ्याचूर्णपलं तथा Ras_12.355b पद्मयन्त्रे निवेश्याथ Ras_11.194c पद्मरागं तु सूतके Ras_11.102b पद्मरागं प्रयत्नेन Ras_11.101c पद्मरागे व्यवस्थिताः Ras_8.11d पद्मसूत्रेण वेष्टयेत् Ras_12.348d पद्माकारं मुखं यस्या Ras_2.21c पद्मिनीसदृशी पत्त्रैः Ras_12.123a पद्मिनी सा तु विज्ञेया Ras_2.24c पनसे सप्तसंख्यकम् Ras_12.376b पन्नगं त्रिगुणं प्रिये Ras_12.45d पन्नगं देवि सेचयेत् Ras_12.44d पन्नगः käcanaæ भवेत् Ras_12.20d पम्पातीरे तृणोदकम् Ras_12.286b पयसा च समायुक्तं Ras_12.258c पयसा सहितेनैव Ras_12.158c पयःपूर्णं फलान्वितम् Ras_2.78d परदारान्न संस्पृशेत् Ras_2.125b परद्रव्यैर् न कर्तव्यं Ras_2.125a परमभ्रकसत्त्वस्य Ras_11.46a परस्य कथनेन च Ras_2.132d परस्य हरते कालं Ras_12.81a परान्नं नैव भुञ्जीत Ras_2.125c परार्थं साधकोत्तमैः Ras_1.35d परा शक्तिर्बला स्मृता Ras_2.62d परांश्चैव न विश्वसेत् Ras_2.125d परिच्छिन्नारसेन तु Ras_7.130b परिणामक्रमैस् त्रिभिः Ras_11.60d परिपक्वानि संगृहेत् Ras_12.177b परिपूर्णं दृढाङ्गारैः Ras_4.57c परिबालं तु यल्लोहं Ras_7.153a परीक्ष्येत सुरार्चिते Ras_12.239b पर्यङ्काख्ये शिलातले Ras_12.282b पलमेकं विडङ्गस्य Ras_12.355a पलं क्षीरस्य निक्षिपेत् Ras_12.293f पलानि दश चूर्णस्य Ras_12.16c पलार्धेनैव संस्कारः Ras_10.38a पलाशपुष्पतोयेन Ras_11.110a पलाशभस्मापामार्गो Ras_11.87a पलाशशिग्रुमोचिकाः Ras_5.30d पलाशशुष्कापामार्ग- Ras_7.114a पलितं नात्र संशयः Ras_12.347d पलैकेनाम्बुना युतम् Ras_12.295b पल्लवैर् उपशोभितम् Ras_2.80b पवनं नैरृते तथा Ras_2.56b पवित्रा दक्षिणापथे Ras_12.236b पवीतं वृषभध्वजम् Ras_2.65d पशुर्यत्र न विद्यते Ras_2.40b पश्चात् कच्छपयन्त्रेण Ras_11.120c पश्चात्कर्म विधातव्यम् Ras_2.130c पश्चात्तं देवि निक्षिप्य Ras_11.121c पश्चादुष्णोदके कुण्डे Ras_12.262e पश्यन्ति देवता दीपे Ras_2.102c पश्येच्च तारकायुक्तं Ras_12.124c पश्येच्छिद्रां महीं सर्वां Ras_12.254a पश्येदुष्णोदकं यत्र Ras_12.259c पश्येद्गगनमण्डलम् Ras_12.124b पाचयेच्च दिनत्रयम् Ras_12.119:1b पाचयेद्दिनमेकं तु Ras_12.329c पाचयेद्धृतशेषितम् Ras_12.296d पाचितं गालितं चैतत् Ras_8.85c पाटलीपिप्पलीकाम- Ras_8.83c पाठयेद्रससाधकम् Ras_2.82b पाठा चामलकी नीली Ras_5.5a पाठा चोत्तरवारुणी Ras_7.140d पातयेच्चपलं यथा Ras_7.22d पातयेत्पूर्वविधिना Ras_11.186a पातयेत् सप्तवारं च Ras_10.50c पातयेत् सलिलाशये Ras_7.49b पातयेदूर्ध्वपातने Ras_10.56b पातयेन्मृन्मये भाण्डे Ras_11.38c पातालयन्त्रे तत्तैलं Ras_12.59e पात्रे भास्करनिर्मिते Ras_12.53f पात्रे ऽलाबुमये ततः Ras_12.226b पात्रे ऽलाबुमये ऽथवा Ras_12.293d पात्रे ऽलाबुमये ऽपि वा Ras_12.220b पात्रे सुखोष्णहस्तेन Ras_11.63c पादगन्धं शिलाविषम् Ras_11.183d पादनिष्कार्धकं क्रमात् Ras_12.360d पादसौभाग्यसंयुतम् Ras_7.41b पादांशटङ्कणैर्युतम् Ras_7.11b पादांशं मधुसर्पिषा Ras_12.298b पादांशं मातुलाम्भसा Ras_11.193b पादांशेन तु जारयेत् Ras_11.84b पादांशेन तु मूषाया Ras_11.123a पादेन कनकं दत्त्वा Ras_12.330c पादोनलक्षरागास्तु Ras_8.13c पापी यो रसनिन्दकः Ras_1.49b पामाविचर्चिकादद्रु- Ras_12.300a पायसं कान्तपात्रे तन् Ras_12.276c पायसं भक्षयेद्यस्तु Ras_12.222a पायसान्नं महेशानि Ras_2.87c पारदश्चाथ मिश्रकः Ras_10.4b पारदस्य त्रयो दोषा Ras_10.32a पारदस्य श्रुतं मया Ras_11.1b पारदं गन्धकं चैव Ras_12.329a पारदं च मनःशिलाम् Ras_12.255b पारदं च मनःशिलाम् Ras_12.359b पारदं तत्र योजयेत् Ras_12.330d पारदं देवदेवेशि Ras_10.39e पारदं रक्तचन्दनम् Ras_12.174b पारदं सह मर्दयेत् Ras_12.136b पारदं हरितालं च Ras_12.318a पारदः कीर्तितो महः Ras_1.35b पारदेन विनश्यति Ras_10.8:2d पारदे पादभागिकम् Ras_11.177b पारदो गदितो यश्च Ras_1.35c पारावतमलक्षुद्र- Ras_7.92c पार्वती परिपृच्छति Ras_1.3d पार्श्वज्योतिः प्रदृश्येत Ras_11.142a पालाशैर् वेष्टयेद्बहिः Ras_12.220d पावकं वायवे न्यसेत् Ras_2.56d पाशाभये च वामाभ्यां Ras_2.71a pëÃïÃbha÷ कनिष्ठकः Ras_7.29d pëÃïe स्फटिके वाथ Ras_4.59c पिण्डधारणयोगे च Ras_1.30a पिण्डपाते च यो मोक्षः Ras_1.9a पिण्डं बद्ध्वा तु विधिवत् Ras_7.22c पिण्डितं मूकमूषायां Ras_6.135c पिण्डितं व्योम निष्क्लेदं Ras_6.18a पिण्डीबद्धं तु कारयेत् Ras_7.87d पिण्डीबन्धन्तु कारयेत् Ras_6.58d पिण्डे तु पतिते देवि Ras_1.9c पिण्याकोर्णासमन्वितम् Ras_7.92b पिता चाहं सनातनः Ras_1.34b पितुः सदाशिवाज्जातं Ras_2.31c पित्तं पञ्चविधं मत्स्य- Ras_5.36a पित्तैश्च परिभावयेत् Ras_7.82d पित्तैस्तद्भावयेत् पृथक् Ras_7.83d पिधानकसमायुक्ता Ras_4.40c पिनाकं दर्दुरं नागं Ras_6.4a पिनाके ऽग्निं प्रविष्टे तु Ras_6.4c पिबतां बिन्दवो देवि Ras_6.66a पिबन्ति मृगतृष्णिकाम् Ras_1.25d पिबेत्तत्तु विचक्षणः Ras_12.245f पिबेत्तत्तु समाहितः Ras_12.194f पिबेदमरवारुणीम् Ras_1.26b पिशाचान् राक्षसांस्तथा Ras_2.119d पिशाचीतैलमध्यतः Ras_7.104d पिशाचेभ्यश्च यत्नतः Ras_2.75d पिष्टिकाभस्मकारणम् Ras_4.16b पिष्टिकेत्यभिधीयते Ras_10.26b पिष्टीस्तम्भे विशेषतः Ras_8.79f पिष्टैर्माहिषतक्रे तु Ras_7.117c पिष्ट्वा तु त्रिफलाम्भसा Ras_6.59b पिष्ट्वामलकपञ्चाङ्गं Ras_6.107a पिष्ट्वा लाक्षारसेन तु Ras_8.81b पिष्ट्वा सूरणकन्दके Ras_6.22b pŬito निर्मलश्च सः Ras_11.64b पीतमात्रेण तेनैव Ras_12.195a पीतमात्रे भवेन्मूर्छा Ras_12.252c पीतवर्गमतः शृणु Ras_5.39d पीतवर्णस्तु जायते Ras_7.30d पीतवस्त्रां त्रिलोचनाम् Ras_2.69d पीतशुक्लविभागतः Ras_7.5b पीतस्तु मृत्तिकाकारो Ras_7.29a पीतं कृष्णं तथा रक्तं Ras_6.41c पीतं कृष्णं तथा शुक्लं Ras_6.2e पीतं तदमृतं देवैर् Ras_6.65c पीतं मरकतं महत् Ras_6.120d पीता तारे सिता प्रभा Ras_4.49b पीताभ्रकं त्व् एकदलं Ras_11.185a पीतारुणैर्हेमबीजं Ras_8.17a पीते पीतः सिते सितः Ras_6.128b पीलुतैलेन लेपयेत् Ras_6.33b पुटत्रयं प्रदातव्यं Ras_7.7c पुटनाद्वैश्यमारणम् Ras_6.104d पुटपाकात् मृतं भवेत् Ras_6.101d पुटपाकेन तच्चूर्णं Ras_6.122e पुटयेद्गन्धकेनादाव् Ras_8.79a पुटयेद्धामयेत्ततः Ras_12.104d पुटयोगैः पुनः पुनः Ras_8.59f पुटं कर्षाग्निना सदा Ras_4.12b पुटं दद्यात् प्रयत्नेन Ras_6.115c पुटं दद्याद्विचक्षणः Ras_11.121d पुटात् क्षत्रियमारणम् Ras_6.103d पुटाद्विप्रो मृतो भवेत् Ras_6.102d पुटान्तं यावदागतम् Ras_6.82d पुटितं बहुशो देवि Ras_9.3c पुटे क्षिप्त्वा विपाचयेत् Ras_12.176b पुटेत्तु जारितस्तावत् Ras_11.122e पुटेन दग्धं वरशुद्धिम् एति Ras_7.12d पुटेन निहतं कार्यं Ras_8.71a पुटेन मारयेच्छुद्धं Ras_11.94c पुटेन मारयेदेतद् Ras_11.138c पुटैकैकं प्रदापयेत् Ras_11.32d पुटैर् बहुलपोतकम् Ras_6.17d पुण्ये तिथौ मुहूर्ते च Ras_2.48a पुनरन्यं प्रवक्ष्यामि Ras_3.2a पुनरन्यं प्रवक्ष्यामि Ras_11.108a पुनरन्यं प्रवक्ष्यामि Ras_12.27a पुनरन्यं प्रवक्ष्यामि Ras_12.36a पुनरन्यं प्रवक्ष्यामि Ras_12.52a पुनरन्यं प्रवक्ष्यामि Ras_12.58a पुनरन्यं प्रवक्ष्यामि Ras_12.65a पुनरन्यं प्रवक्ष्यामि Ras_12.84a पुनरेव निवर्तते Ras_12.247b पुनर्घोरं न्यसेत्तत्र Ras_12.208c पुनर्जारितसारितः Ras_11.97b पुनर्नवामेषशृङ्गी- Ras_11.189a पुनर्लेपं ततो दद्यात् Ras_7.130a पुनर्लेपं प्रकुर्वीत Ras_7.131a पुनर् हंसगतिस्ततः Ras_10.19d पुनस्तत्रैव जारयेत् Ras_11.96d पुनस्तं गन्धकं दत्त्वा Ras_12.10a पुनस्तं गन्धकं साक्षाद् Ras_12.11c पुनस्तेनैव जारयेत् Ras_11.140b पुनः कञ्चुकितोयेन Ras_7.124c पुनः सारितजारितः Ras_11.140d पुनः सूतकयोजितम् Ras_8.27b पुरा प्रोक्तं सुरेश्वरि Ras_7.66b पुरुषाश्च स्त्रियश्चैव Ras_6.68c पुरुषाष्टादश स्मृताः Ras_3.10b पुरुषास्ते निबोद्धव्या Ras_6.69c पुष्पताम्बूलचन्दनैः Ras_2.73d पुष्पम् अस्तेयधूपनम् Ras_2.86d पुष्पमूलदलान्विताः Ras_5.7d पुष्पयोगेन वापयेत् Ras_12.185b पुष्परागे व्यवस्थिताः Ras_8.13b पुष्पाणां रक्तपीतानां Ras_7.34a पुष्पैरपि च तादृशी Ras_12.123b पुंवज्राः सुरवन्दिते Ras_6.71d पूजनाच्च प्रदानाच्च Ras_1.37c पूजनीया महेशानि Ras_2.61c पूजयित्वा बहिः क्रमात् Ras_2.53d पूजयित्वा विचक्षणः Ras_12.193d पूजयेच्चन्दनादिभिः Ras_2.95b पूजयेत् सकलं शिवम् Ras_2.66d पूजयेद्दक्षवामयोः Ras_2.55b पूजयेद्रससिद्ध्यर्थं Ras_2.72a पूजां कुर्वन्ति साधकाः Ras_2.129b पूजां कृत्वा यथाविधि Ras_2.74d पूजितं मद्यमांसैश्च Ras_6.53c पूज्यास्त्वष्टदले पद्मे Ras_2.58c पूरितार्धोदरस्य च Ras_4.7b पूर्णकुम्भं न्यसेन्मध्ये Ras_2.98c पूर्णमास्यां च रात्रौ च Ras_12.194a पूर्णिमायाममायां वा Ras_2.25a पूर्णिमायां तु कारयेत् Ras_12.129d पूर्वकल्केन संयुतम् Ras_8.38b पूर्वप्रोक्ता रसप्रदा Ras_2.25d पूर्ववच्च विडं दद्यात् Ras_11.123c पूर्ववत् सारणा कार्या Ras_12.331a पूर्ववत् सिद्धिदा भवेत् Ras_12.331b पूर्वं शक्तिचतुष्टयम् Ras_2.62b पूर्वादिक्रमयोगतः Ras_2.59d पूर्वाभिषवयोगेन Ras_11.27c पूर्वाभिषेकयोगेन Ras_11.49a पूर्वे गृहे तु सा देवी Ras_3.13c पूर्वोक्तयन्त्रयोगेन Ras_11.83a पूर्वोक्तविधिना प्रिये Ras_12.127b पूर्वोक्तं रसभैरवम् Ras_2.92b पूर्वोक्तं रसभैरवम् Ras_2.96b पूर्वोक्तं लभते फलम् Ras_12.295d पूर्वोक्तः सिद्धिभाग्भवेत् Ras_2.27d पूर्वौषध्या तु तद्देवि Ras_12.61a पृथग्दशपलं सर्वं Ras_7.142a पृथिव्या यानि कानि च Ras_1.38b पेटारीबीजम् अथवा Ras_6.91c पेटारी हंसपादी च Ras_6.99a पेषयेद्गन्धतैलेन Ras_6.96c पेषयेद्वज्रकन्दं वा Ras_6.93a पेषयेद् वज्रवारिणा Ras_6.136b पेषयेद्वह्नितोयेन Ras_4.33c पेषयेन्मातुलुङ्गेन Ras_11.183c पेष्यं त्रिकर्षकार्पास- Ras_6.92a पेष्यं स्त्रीरजसा ततः Ras_6.91b पौर्णमास्यां त्रयोदश्यां Ras_12.180a पौर्णमास्यां विशेषतः Ras_12.192b 'प्यष्टविद्येश्वरास्तथा Ras_2.61b प्रकटां मूषिकां कृत्वा Ras_7.11c प्रकाशमूषा देवेशि Ras_4.39a प्रकाशा चान्धमूषा च Ras_4.38a प्रकाशायां प्रकुर्वीत Ras_4.47c प्रक्षिपेच्च रसोत्तमे Ras_12.228:1b प्रक्षिपेत् खेचरीरसम् Ras_12.60b प्रक्षिप्तानि तु सूतके Ras_11.134b प्रजापतिः कृष्णतेजाः Ras_12.89c प्रणम्य शिरसा देवी Ras_1.3c प्रणवं पूर्वम् उच्चार्य Ras_3.5a प्रणवादिनमो ऽन्तस्तु Ras_2.86a प्रणीताख्या नदी तत्र Ras_12.262c प्रतिमानानि च तुला- Ras_4.4c प्रतिवापं ददेद् बुधः Ras_12.268b प्रतिवापेन कनकं Ras_7.121c प्रतिवापेन लोहानि Ras_7.136c प्रतिवापे निषिञ्चेत् तत् Ras_12.147c प्रतिष्ठाप्य यथाविधि Ras_2.130b प्रतिष्ठितम् उमेशाभ्यां Ras_2.46c प्रतीवापः पुरा योज्यो Ras_4.53a प्रतीहारं रसाङ्कुशीम् Ras_3.6d प्रत्यक्षं नोपलभ्यते Ras_1.13b प्रत्यक्षो ऽयं भवेत् प्रिये Ras_12.19d प्रदीप्तैर् उपलैरधः Ras_10.57d प्रद्रवेत् रसमध्यतः Ras_11.135d प्रभवति खलु लोके सोमतारार्कजीवी Ras_12.368a प्रमादादुत्थितो विघ्नो Ras_2.123a प्रयच्छति न संशयः Ras_7.17d प्रयान्ति नरकं सर्वे Ras_1.45c प्रयोगो देहधारकः Ras_6.57d प्रयोगो नाम राक्षसः Ras_12.3b प्ररोहति क्षणाद्दिव्या Ras_12.150c प्रलिप्य शुल्वपत्त्राणि Ras_12.176a प्रवालसदृशो ऽधरः Ras_2.22b प्रवालं जारयेत् सा तु Ras_12.67c प्रविततमुखभागं संवृतान्तःप्रदेशं Ras_4.58a प्रविभक्तौषधितुषा- Ras_2.45c प्रविष्टं क्षीरसागरे Ras_7.63b प्रशस्ता बिलसाधने Ras_2.10d प्रशस्ताः साधकाः प्रिये Ras_2.13d प्रशस्तो जारणाविडः Ras_9.3d प्रश्नावतारं ज्ञात्वेति Ras_2.103a प्रसन्ना मृगलोचना Ras_2.24d प्रसार्य लाक्षापटलं Ras_11.168a प्रसिद्धं देवतागृहम् Ras_12.261b प्रसिद्धा जाह्नवी यथा Ras_12.236d प्रसृतिद्वितयेन च Ras_11.173f प्रस्वेदात्तस्य गात्रस्य Ras_12.88a प्रस्वेदादपि मूत्रेण Ras_12.88c प्रहरार्धेन जायेत Ras_11.36d प्राकारपरिखोपेते Ras_2.41a प्रागहं सुरवन्दिते Ras_12.233b प्रागेवोक्ता रसोत्पत्तिस् Ras_10.2a प्राग्वदार्द्रकयोगं च Ras_11.121a प्राणायामात्मसूत्रके Ras_2.84d प्राप्यते परमं पदम् Ras_1.41b प्राप्यते पिण्डधारणम् Ras_1.18b प्राप्यते रसजारणा Ras_11.2b प्रियालापकरी नित्यं Ras_2.21a प्रिये तन्मर्दितं रसम् Ras_3.21d प्रिये मृदुखराह्वयम् Ras_8.23b प्रेरितं मुरवैरिणा Ras_12.202d प्रोक्तलक्षणवर्जिताः Ras_2.14b प्रोक्तस्त्वयानुकीर्तितः Ras_7.20d प्रोक्ता मरकते प्रिये Ras_8.13d प्लावयित्वा पुनः पुनः Ras_8.78b प्लावयेन्मूत्रवर्गेण Ras_9.12a प्लावितव्यं प्रयत्नेन Ras_11.43c प्लुतं वैक्रान्तजं रजः Ras_7.136b फणित्रिजिह्वा गोजिह्वा Ras_5.5c फलत्रयकषायन Ras_6.61c फलमूलाम्लमर्दितम् Ras_6.27b फलविघ्नाश्च कोटिशः Ras_2.120b फलानि शाकवृक्षस्य Ras_12.177a फूत्कारं देवि मुञ्चति Ras_6.5d बकगलसममानं वङ्कनालं विधेयं Ras_4.58c बकुलस्यार्जुनस्य च Ras_8.76d बदरीदारुसम्भवः Ras_4.57b बदरीपत्त्रसंयुतम् Ras_6.110d बद्धरागं विजानीयात् Ras_11.95c बद्धस्तिष्ठति पारदः Ras_12.28d बद्धस्तिष्ठति सूतकः Ras_12.62d बद्धस्तु रुद्ररूपः स्यात् Ras_10.30c बद्धः खेचरतां कुर्यात् Ras_1.19c बद्धः खेचरतां नयेत् Ras_11.151b बद्धः खेचरतां नयेत् Ras_11.163b बद्धः सूतस्तदा ज्ञेयो Ras_11.148c बद्धेन खेचरीसिद्धिः Ras_11.219c बद्ध्वा तु खेचरीं मुद्रां Ras_2.33c बद्ध्वा पोटलिकां तेन Ras_12.62a बद्ध्वा वस्त्रे विचक्षणः Ras_7.33b बध्यते निश्चलस्तथा Ras_2.117d बध्यते सारितो रसः Ras_10.28d बध्यते सूतकं यच्च Ras_11.201c बन्धनं रसराजस्य Ras_12.168e बन्धमायाति सूतकः Ras_11.145d बन्धयेत् पारदं ततः Ras_12.323d बलमेधाग्निदीपनम् Ras_7.51d बलवज्जलवत् स्थिरम् Ras_7.132d बलवन्तो महासत्त्वाः Ras_2.10a बलवान् धर्मतत्परः Ras_2.38b बला चातिबला चैव Ras_7.138c बला नागबला कृष्णा Ras_5.4c बलिपुष्पोपहारेण Ras_12.241a बलिं तत्र निवेदयेत् Ras_12.193f बलिं दत्त्वा महादेवि Ras_12.137e बहिरन्तश्च देवेशि Ras_12.279c बहिश्च बद्धं वस्त्रेण Ras_11.61c बहिःस्थितं त्वयस्कान्तं Ras_6.50c बहुधा परिभावितैः Ras_8.43b बहुरत्नेषु जीर्णेषु Ras_11.137a बहुलं कञ्चुकावृतः Ras_10.8:1b बहुवर्षसहस्राणि Ras_12.344c बहुशस्तु निषेचयेत् Ras_11.42b बहूनामुद्गमो यदा Ras_9.13b बह्वाशिनी च दुश्चित्ता Ras_2.15c बालवत्सपुरीषं तु Ras_3.7c बालस्तु पत्त्रलेपेन Ras_11.78a बाला चातिबला चैव Ras_6.104a बालार्कसदृशप्रभम् Ras_12.322d bëpÃïÃæ बुद्बुदानां च Ras_9.13a बाहुभ्यां त्र्यहवेधि स्यात् Ras_12.291c बाह्ये ताम्बूलपत्त्रेण Ras_6.111c बिन्दवः के ऽपि सञ्जाताः Ras_6.67a बिन्दुमेकं तु साधयेत् Ras_12.221d बिन्दुर् देवेशि तस्योर्ध्वे Ras_2.112a बिन्दोरूर्ध्वे स्थितो नदः Ras_2.112b बीजचूर्णानि तैलेन Ras_11.114a बीजत्वक्क्षीरवेष्टितम् Ras_6.98b बीजपूराम्लभूखगैः Ras_11.18d बीजस्यैकं च योजयेत् Ras_12.163d बीजं कारणसंनिभम् Ras_8.64d बीजं गर्भे द्रुतं भवेत् Ras_11.178f बीजं यन्त्रे विनिक्षिप्य Ras_12.159a बीजं शब्दमनुत्तरम् Ras_3.5b बीजानां कलनं प्रोक्तं Ras_9.1a बीजानां कल्पनं पृथक् Ras_8.19b बीजानां रञ्जनं शृणु Ras_8.73b बीजानां साधनं प्रिये Ras_8.16b बीजानि कल्पितान्येवं Ras_8.41a बीजानि रञ्जितान्येवं Ras_8.50a बीजानि सितगुञ्जायाः Ras_12.185a बीजे निर्वाहयेत् प्रिये Ras_8.65d बीजे निर्वाहयेद् एतत् Ras_8.67c बीजे पादार्धतुल्यांशे Ras_11.179a बुद्धिभङ्गो हि जायते Ras_2.131d बुद्बुदैश्चापवर्जितः Ras_10.22b ब्रह्मचर्यं महादीपम् Ras_2.87a ब्रह्मज्ञानेन मुक्तो ऽसौ Ras_1.49a ब्रह्मदण्डः सुदण्डश्च Ras_5.26a ब्रह्मदण्डी शिखण्डिनी Ras_5.3b ब्रह्मनिर्यासभावितम् Ras_11.136b ब्रह्मबीजदलैः सह Ras_8.75b ब्रह्मरीतिसमायुक्तं Ras_12.188c ब्रह्मविष्णुमहेश्वराः Ras_5.26d ब्रह्मविष्णुमहेश्वराः Ras_6.42b ब्रह्मविष्णुशिवोद्भवम् Ras_12.288b ब्रह्मविष्णुसुरेन्द्राद्यैर् Ras_12.2c ब्रह्महत्यादिपापानि Ras_2.128c ब्रह्मायुर्जायते रसः Ras_11.72b ब्रह्मायुः स भवेन्नरः Ras_12.196d ब्रह्मेश्वरे मासिकं स्यात् Ras_12.284a ब्राह्मणान् क्षत्रियान् वैश्यान् Ras_2.12c ब्राह्मणाः क्षत्त्रिया वैश्वाः Ras_6.67c भक्तानां हितकाम्यया Ras_1.7d भक्तिश्रद्धासमन्वितः Ras_2.38d भक्षणात् परमेशानि Ras_1.40a भक्षणात् स्मरणादपि Ras_1.37b भक्षणाय प्रशस्यते Ras_12.98d भक्षणार्थाय वार्त्तिकः Ras_12.100d भक्षयित्वा पलैकं तु Ras_11.159a भक्षयेत् तं रसं प्राज्ञः Ras_12.102a भक्षयेत्तु क्रमेण तु Ras_12.360b भक्षयेत् पारदं रसम् Ras_1.28b भक्षयेत् प्रातरुत्थितः Ras_12.309b भक्षयेद् वर्षम् एकं तु Ras_12.298c भक्षयेद्वर्षमेकं तु Ras_12.316c भक्षयेन्मधुसर्पिषा Ras_12.274d भक्षयेन्मधुसर्पिषा Ras_12.310b भक्षयेन्मधुसर्पिषा Ras_12.325b भक्षयेन्मासमात्रं तु Ras_12.263c भक्षितव्यं प्रयत्नेन Ras_11.104a भक्षितः स रसो येन Ras_12.87a भक्षिते तोलकैकेन Ras_12.87c भक्षितो भस्मसूतकः Ras_11.158b भगरेखा तु पञ्चमे Ras_3.4d भगलिङ्गेषु ये रताः Ras_1.24b भगवन् त्वदनुज्ञया Ras_11.12b भगवन् देवदेवेश Ras_3.1a भग्नम् एतच्छ्रवेत् क्षीरं Ras_12.167a भङ्गे चैव भवेत् क्षीरं Ras_12.123c भङ्गे नीलोत्पलद्युति Ras_7.53b भद्राङ्गे दिनवेधि स्यात् Ras_12.283a bhadrëÂÃæÓaviÓo«ita÷ Ras_10.59d भवेज्जम्बूफलप्रभः Ras_11.175b भवेत्तेन महाबलः Ras_12.353d भवेत् समरसं गर्भे Ras_8.23e भवेद्धेम पुटत्रयात् Ras_12.110d भवेन्निर्वाणदो रसः Ras_11.152d भवेल्लक्षणसंयुतम् Ras_12.176d भस्त्रया ज्वालमार्गेण Ras_4.57e भस्त्राफूत्कारयुक्तेन Ras_12.63a भस्त्राभ्यां तीव्रवह्निना Ras_6.16b भस्मना भावितेन तु Ras_7.123b भस्ममूषा तु विज्ञेया Ras_4.42c भस्मसूतपलैकं च Ras_12.354a भस्मसूतश्च खोटश्च Ras_11.198e भस्मसूतस्य लक्षणम् Ras_11.205d भस्माकारं हि जायते Ras_12.55d भस्मापामार्गजं क्षिपेत् Ras_8.30b भस्मीभवति तत्क्षणात् Ras_6.115d भस्मीभूतत्वमादिशेत् Ras_12.47d भागवृद्ध्या धमेत्ततः Ras_8.65b भागैकं दरदस्य च Ras_11.183b भागैका कृष्णमृत्तिका Ras_4.36b भाण्डिकायां तु रसकं Ras_8.47c भार एकः प्रकीर्तितः Ras_10.36d भालपट्टात्ततस्तस्य Ras_12.203a भावना नात्र विद्यते Ras_2.29b भावनाः सप्तधा पृथक् Ras_12.41b भावयित्वा पुनः पुनः Ras_11.114b भावयेच्च तथा तेन Ras_6.37c भावयेत् किंशुकद्रवैः Ras_9.6b भावयेत्तं मनःशिलाम् Ras_12.38d भावयेत्तु पुनः पुनः Ras_12.130d भावयेत्तु मनःशिलाम् Ras_12.130b भावयेत्त्रिः स्नुहीक्षीरैर् Ras_7.128a भावयेत् दिनमेकं तु Ras_12.53e भावयेत् सप्तवारं तु Ras_12.8c भावयेदम्लवर्गेण Ras_9.16e भावयेदेकविंशतिम् Ras_7.143d भावयेद्दोषवर्जितम् Ras_10.45b भावयेद्विंशतिं वारान् Ras_11.182a भावितं कदलीरसैः Ras_7.16d भावितं खर्परस्थं च Ras_8.78a भावितं गगनं प्रिये Ras_12.91b भावितं गन्धकं समम् Ras_11.110b भावितं तद्रसैः क्रमात् Ras_11.24d भावितं बहुशस्तच्च Ras_7.54c भावितं माक्षिकं मुहुः Ras_7.10d भावितं रसकं मुहुः Ras_7.35b भावितं सप्तवासरम् Ras_7.124d भावितः क्षालितो ऽम्भसा Ras_7.69d भावितां कुलिशक्षीरे Ras_6.30c भावितो निचुलक्षारः Ras_9.9c भाव्यमेरण्डतैलकैः Ras_7.13b भाव्यं धात्रीरसेन तु Ras_12.158b भास्करे तारसंनिभम् Ras_8.61d भिण्डीमूलाम्लवेतसैः Ras_6.12b भित्त्वा kÃÓmÅripëÃïe Ras_12.129c भुक्त आशीविषामृते Ras_7.39d भुक्तिमुक्तिकरी यस्मात् Ras_1.46c भुक्त्वा जीवेत् कल्पशतं Ras_12.276e भुञ्जीत स च दिव्यान्नं Ras_12.361c भूखगोषणशिग्रुभिः Ras_10.60b भूगतं मासमेकं तु Ras_12.162:2c भूचरं तं विजानीयात् Ras_11.142c भूचराख्यं तु जारणम् Ras_11.90b भूचरी जारणा प्रोक्ता Ras_11.98a भूचरी मृत्युनाशिनी Ras_2.57d भूतं भव्यं भविष्यं च Ras_2.35a भूतेभ्यो यक्षरक्षभ्यो Ras_2.75c भूदण्डेन तु कारयेत् Ras_12.164d भूपाटली च कौमारी Ras_5.27a भूमिशैलनिहितं समुद्धृतम् Ras_12.370d भूमिं तेनैव शोधयेत् Ras_4.61d भूमौ सर्वं निधापयेत् Ras_12.308d भूयो ग्रासं निवेदितम् Ras_11.61d भूयो न कठिनं भवेत् Ras_7.118d भूयोभूयः पुटे दहेत् Ras_11.42d भूर्जे दत्त्वा ततो देयं Ras_11.115c भूलता चाश्मदलनी Ras_8.32c भूलताधूमसंयुतम् Ras_7.35d भूलतामलमाक्षीक- Ras_8.85a भूलता मातृवाहकः Ras_7.139b भूशैलमस्ति तत्रैव Ras_12.286e भूशैले कर्दमे ऽपि वा Ras_12.323b भृङ्गरागेषु सुव्रते Ras_11.137b भृङ्गाम्भसा वा सप्ताहं Ras_7.69c भृङ्गिरीटं महाबलम् Ras_2.54b भृङ्गीकं च दृढायुधम् Ras_2.54d भेकशूकरमेषाहि- Ras_8.84a भेदतो रसकस्त्रिधा Ras_7.28b भेदयेत् सर्वलोहानि Ras_8.12a भेषजं व्याधिनाशनम् Ras_11.215d भैरवीं तनुम् आश्रित्य Ras_1.59c भैरवेण प्रचोदिता Ras_12.336d भोगी चैव पुरंदरः Ras_12.264d भ्रमन्ति पशवो mƬhÃ÷ Ras_12.71a भ्रमेत् प्रदक्षिणावर्तः Ras_11.154c भ्रमेन्माधुकरीं भिक्षां Ras_2.122c भ्रामकस्य मुखं तथा Ras_6.87b भ्रामकं चुम्बकञ्चैव Ras_6.48a भ्रामकं चुम्बकं चैव Ras_6.40a भ्रामकं चुम्बकं भवेत् Ras_6.54b भ्रामकं तु कनिष्ठं स्यात् Ras_6.44a भ्रामकादिषु कान्तेष्वप्य् Ras_8.4a भ्रामयेल्लोहजातं तु Ras_6.45a मञ्जिष्ठाकिंशुकरसे Ras_8.80a मञ्जिष्ठा कुङ्कुमं लाक्षा Ras_5.39a मञ्जिष्ठामिश्रितं तथा Ras_12.178b मञ्जिष्ठारक्तचन्दनम् Ras_12.44b मणिमत्थं सखेचरम् Ras_6.137b मणिरागजमस्यैव Ras_7.50c मण्डपे पूर्ववद्देवीम् Ras_2.105c मण्डलस्य बहिः रात्रौ Ras_2.119a मण्डूकपर्णी मत्स्याक्षी Ras_5.3a मण्डूकप्लुतिरेव च Ras_10.18b मण्डूकप्लुतिरेव च Ras_11.75b मण्डूकस्य वसा विषम् Ras_8.35b मण्डूकास्थिवसाटङ्क- Ras_7.121a मण्डूकी मुद्गपर्णी च Ras_10.53c मत्तवारणसंयुतम् Ras_2.44b मत्प्रभावं प्रकाशयेत् Ras_10.48b मत्स्यकूर्मजलौकसाम् Ras_8.84b मत्स्यद्रावकपञ्चकम् Ras_7.92d मत्स्यपित्तेन देवेशि Ras_7.130c मत्स्यपित्तैश्च भावयेत् Ras_7.69b मथ्यमानस्य कल्केन Ras_10.19a मदन इव सुकान्तिः कामिनीनां प्रवीरः Ras_12.366d मदोन्मत्तगजः सूतः Ras_6.49a मद्यमांसरता नित्यं Ras_1.24a मद्यमांसरताप्रज्ञा Ras_1.29a मद्यं पाच्यं दिनत्रयम् Ras_12.306d मधुकुष्माण्डकं तथा Ras_7.76b मधुना सह भक्षयेत् Ras_12.250b मधुना सहितं लिहेत् Ras_12.19b मधुरत्रयसंयुता Ras_12.347b मधुसर्पिर्दधिक्षीर- Ras_2.49a मधुसर्पिर्युतं पुटेत् Ras_6.60b मधु संयोज्य भाण्डस्थं Ras_12.308c मध्यमः पीतवर्णः स्याच् Ras_7.67c मध्यमा मध्यमा मता Ras_4.30d मध्यस्थमन्धमूषायाः Ras_7.42a मध्यं द्वित्रिमुखं भवेत् Ras_6.47b मध्ये तासां च शक्तीनां Ras_2.63a मध्ये तु रससंग्रहः Ras_4.15b मध्ये वज्रं विनिक्षिपेत् Ras_6.108b मध्ये षट्कोणमण्डलम् Ras_2.94b मध्वाज्येन तु पेषयेत् Ras_12.355d मध्वाज्येन तु संयुतम् Ras_12.222b मनसश्च यथा ध्यानं Ras_1.21c मनः कृत्वा निरामये Ras_2.93b मनःशिलातालयुक्तं Ras_12.125c मन्त्रतन्त्रपरिज्ञाने Ras_1.45a मन्त्रध्यानादिना तस्य Ras_10.17a मन्त्रन्यासमिति ज्ञात्वा Ras_3.33a मन्त्रन्यासविदाचरेत् Ras_2.133b मन्त्रन्यासं समाचक्ष्व Ras_3.1c मन्त्रपूतेन रक्षयेत् Ras_12.186d मन्त्रमूर्तिं रसाङ्कुशीम् Ras_3.2b मन्त्रयुक्तं सुमन्त्रितम् Ras_12.194d मन्त्रयेत् käjikÃæ तत्र Ras_3.20c मन्त्रराजं रसाङ्कुशम् Ras_3.30b मन्त्रराजो रसाङ्कुशी Ras_3.20d मन्त्रसिद्धासना देवी Ras_5.28a मन्त्रसिंहासनी नाम Ras_12.59c मन्त्रानुष्ठानतत्परः Ras_2.7d मन्त्री च धर्मतत्त्वज्ञो Ras_2.38c मन्त्रेण रचयेच्छुद्धिं Ras_4.61c मन्त्रेणानेन तज्जलम् Ras_12.245b मन्त्रेणानेन सर्षपान् Ras_12.243b मन्त्रो ऽघोरो ऽत्र जप्तव्यो Ras_4.23c मन्त्रौषधिसमायोगात् Ras_4.23a मम देहरसो यस्मात् Ras_1.36c मम प्रत्यङ्गसम्भवः Ras_1.36b ममेयं चण्डिका माता Ras_2.34a मया ते संप्रकाशिताः Ras_3.31b मया संजीवनी विद्या Ras_12.234a मयूरगृध्रमार्जार- Ras_7.127c मयूरपत्त्रिकाभासं Ras_10.9a मयूरवालसदृशश् Ras_6.127c मरिचाभ्रकचूर्णेन Ras_6.58c मरिचैः परिपेषितैः Ras_11.189d मरिचैः सुमुखेन च Ras_6.13b मर्दके तु नियोजयेत् Ras_3.16d मर्दनं चापि कारयेत् Ras_12.299b मर्दनं वन्दनं तस्य Ras_11.4c मर्दनाज्जायते पिष्टी Ras_11.41c मर्दनाद्गोलकं कुरु Ras_12.61d मर्दनाद्वरवर्णिनि Ras_12.30b मर्दयित्वाभ्रके पिण्डं Ras_11.118a मर्दयेट्टङ्कणान्वितम् Ras_8.27d मर्दयेत् khallapëÃïe Ras_12.255c मर्दयेत् khallapëÃïe Ras_12.319a मर्दयेत् गुलिकाकृति Ras_12.329b मर्दयेत्तेन तोयेन Ras_12.245e मर्दयेत्तेन तोयेन Ras_12.248c मर्दयेत्तेन तोयेन Ras_12.304c मर्दयेत्तेन बध्नीयात् Ras_4.34a मर्दयेत्त्रिदिनं सूतं Ras_11.188c मर्दयेत् पातयेत् पुनः Ras_10.46d मर्दयेत् पातयेत् पुनः Ras_10.49b मर्दयेत् पातयेद्बुधः Ras_10.44b मर्दयेत् पारदं प्राज्ञो Ras_12.170c मर्दयेत् सप्तरात्रं तु Ras_12.126a मर्दयेदुच्चटीरसैः Ras_12.115b मर्दयेद् यावद् आकृष्णं Ras_11.164c मर्दितस् त्रिफलाशिग्रु- Ras_10.57a मर्दितं चणकाम्लेन Ras_11.177c मर्दितं चरते देवि Ras_11.18e मर्दितं वटकीकृतम् Ras_7.13d मर्द्यः स्वेद्यश्च पारदः Ras_11.67d मलगो मलरूपेण Ras_10.14a मलगो मलरूपेण Ras_10.14c मलं शमयति क्षणात् Ras_12.81d मलं हन्ति न संशयः Ras_7.117f मलेनोदररोगी स्यात् Ras_10.32e मल्लिकायाश्च सुन्दरि Ras_7.113d महाकालं महाबलम् Ras_2.97a महाकालादि विन्यसेत् Ras_2.96d महाकाली च शम्बरी Ras_5.16b महाग्निं सहते ह्य् एष Ras_4.27c महाजारणमित्युक्तं Ras_11.100a महाजारणसंयुतान् Ras_11.126d महानदीश्वेतशुक्त्यां Ras_6.94a महानीले च देवेशि Ras_8.9c महापाशुपतास्त्रं तु Ras_3.27c महापाशुपतेन वा Ras_4.61b महाबलपराक्रमः Ras_12.321d महाबला नागबला Ras_10.39a महाभूतमयीं तत्र Ras_2.84a महामूर्छागतं सूतं Ras_12.82a महामैथुनसम्भवः Ras_1.34d महारत्नसमन्वितम् Ras_11.135b महारम्भे तु तन्मन्त्रं Ras_3.6c महारसानां लोहानां Ras_8.1a महारसानुपरसान् Ras_8.51a महारसा मोदितास्तु Ras_7.94c महारसाश्चोपरसाः Ras_7.90e महारसेषु द्विगुणस् Ras_8.2a mahÃrëÂre ऽतिविश्रुता Ras_12.260b महासमयविभ्रंशं Ras_3.30e महासिद्धिः प्रवर्तते Ras_3.7b महिषस्यास्थिचूर्णेन Ras_7.112a महिषीक्षीरमध्ये तु Ras_12.221c महिषीक्षीरसंयुतम् Ras_7.86b महीं समुद्धृतवतो Ras_12.290a महौषध्या रसेन तु Ras_12.32b महौषध्या रसेन सः Ras_12.29b महौषध्या रसेनैव Ras_12.34a माक्षिकस्य पलं चैव Ras_12.354c माक्षिकं gandhapëÃïaæ Ras_8.58a माक्षिकं चाम्लसंयुक्तं Ras_11.19c माक्षिकं चूर्णितं स्तन्य- Ras_7.8a माक्षिकं तिक्तमधुरं Ras_7.14c माक्षिकं दरदायसम् Ras_11.94b माक्षिकं दिनम् एकं तु Ras_7.13c माक्षिकं द्विगुणं तथा Ras_8.62b माक्षिकं नीलपुष्पं च Ras_6.120c माक्षिकं मधुधातुकम् Ras_7.14b माक्षिकं मेषशृङ्गं च Ras_6.85a माक्षिकं विमलं तथा Ras_7.6d माक्षिकं सत्त्वमल्पाल्पं Ras_11.176a माक्षिकं सत्त्वमादाय Ras_11.84a माक्षिकेण समन्वितम् Ras_12.125d माक्षिकेण हतं तच्च Ras_8.65c माक्षिको द्विविधस्तत्र Ras_7.5a माक्षिको विमलः शैलश् Ras_2.59a माक्षिको विमलः शैलश् Ras_7.2a माक्षीकं कर्कटास्थि च Ras_6.102b माघखेचरिसंयुतम् Ras_12.53d माणिक्ये तु सुरेशानि Ras_8.10a मातुलुङ्गफले न्यस्तं Ras_6.27c मातुलुङ्गरसप्लुतः Ras_11.132b मातुलुङ्गरसे घृष्टम् Ras_12.111c मातुलुङ्गरसेन च Ras_12.319b मातुलुङ्गाम्लपेषितैः Ras_12.110b मातुलुङ्गाम्लमर्दितम् Ras_12.230d मातुलुङ्गे च नारङ्गे Ras_12.375c मातृकासमतां व्रजेत् Ras_12.11b मातृवाहकजीवस्य Ras_6.108a मादनं शक्तिबीजं च Ras_2.73a मानवेन्द्रः प्रकुर्वीत Ras_8.15a मारयेत् पन्नगं देवि Ras_12.93c मारयेत् पुटपाकेन Ras_7.149c मारयेद्रसभैरवम् Ras_5.16f मारितं सप्तभिः पुटैः Ras_8.62d मारितं सुरवन्दिते Ras_8.78d मारितेनाजरामरः Ras_11.219d मारुतातपविक्षिप्तं Ras_6.50a मार्जनीं परिपूजयेत् Ras_3.12b मार्जन्या मार्जयेत्स्थानं Ras_3.9a मार्जारपादीस्वरस- Ras_6.27a मार्जारो जायते रसात् Ras_1.50d मालतीनीरसम्भवम् Ras_9.2d मालामन्त्रैः समर्चयेत् Ras_2.97d मालिनी हेमशक्तिश्च Ras_2.62c mëani«pÃvacikkasam Ras_7.93b mëaæ trimëaæ त्रिगुणं Ras_12.360a mëà द्वादश तोलः स्यात् Ras_10.35c mëaikaæ हेमगोलकम् Ras_12.92b मासद्वयप्रयोगेण Ras_12.270c मासमात्रप्रयोगेण Ras_12.20c मासमात्रप्रयोगेण Ras_12.250c मासमात्रप्रयोगेण Ras_12.306e मासमात्रप्रयोगेण Ras_12.307c मासमात्रं समश्नीयात् Ras_12.303a मासमात्रेण देवेशि Ras_12.7a मासमेकं ततो मर्द्यं Ras_12.299c मासम् एकं तु भक्षयेत् Ras_12.276d मासमेकं तु भक्षयेत् Ras_12.337b मासमेकं निरन्तरम् Ras_12.161b मासवेधि तु पार्श्वयोः Ras_12.291d मासेन शास्त्रसम्पत्तिं Ras_12.297c मासेनायुतजीवितः Ras_12.298d मासेनैकेन देवेशि Ras_12.302c माहात्म्यं च सुरेश्वरि Ras_1.60b माहात्म्यं तु सुरेश्वर Ras_1.32b माहिषे नवनीते च Ras_6.136c मिलन्ति च रसेनाशु Ras_7.146a मिलन्ति सकलान् क्षणात् Ras_8.33d मिलन्ति सर्वद्वंद्वानि Ras_8.36c मिलन्ति सर्वलोहानि Ras_12.173c मिश्रकं च विदुर्बुधाः Ras_10.9b मिश्रकं तु विजानीयाद् Ras_10.9e मुक्ताच्छत्त्रेण शोभिताम् Ras_2.70b मुक्ताफलसमप्रभम् Ras_6.19d मुक्ताफलं ततो देयं Ras_11.132c मुक्ताफलं तु सप्ताहं Ras_6.122a मुक्ताशैलमये ऽथवा Ras_4.59d मुक्त्वा भूधरलक्षणम् Ras_4.21d मुखे तद्धारयेन्नरः Ras_12.380d मुखे तिर्यक्कृते भाण्डे Ras_4.7c मुखेन चरते व्योम Ras_11.58e मुखेनैव चरत्ययम् Ras_11.57f मुखे प्रक्षिप्य साधकः Ras_12.343b मुञ्चत्यङ्कुरपत्त्राणि Ras_12.240e मुञ्चत्येव न संशयः Ras_7.36d मुण्डीनिर्यासके नागं Ras_11.42a मुद्रया मुद्रयेत्तां तु Ras_12.209c मुद्रां रसाङ्कुशीं बद्ध्वा Ras_2.85a मुनितोययुतं पुनः Ras_6.32b मुमोच यत्तदा वीर्यं Ras_6.2c मुसलोलूखलानि च Ras_4.3d मुहुः शूरणकन्दस्थं Ras_7.6e मूकमूषागतं धमेत् Ras_12.127d मूकमूषागतं ध्मातं Ras_7.36a मूकमूषागतं पुटेत् Ras_12.359f मूकमूषागतं रसम् Ras_12.98b मूत्रं गव्यं च पञ्चमम् Ras_5.35b मूत्राम्लकृष्णतैलकैः Ras_6.132b मूत्रे निधापयेत् स्त्रीणां Ras_7.33c मूर्छयेद् बन्धयेत् क्षिप्रं Ras_12.181c मूर्छाङ्गदाहश्च ततो Ras_11.105a मूर्छा भवति तत्क्षणात् Ras_12.195b मूर्छितस्तु जनार्दनः Ras_10.30b मूर्छितं तं वदन्ति हि Ras_11.199d मूर्छितः शिवपूजायां Ras_1.39c मूर्छितो मृतसूतश्च Ras_11.198a मूर्छितो व्याधिनाशनः Ras_11.219b मूर्छितो हरति व्याधिं Ras_1.19a मूर्तिबन्धत्वमिष्यते Ras_11.203b मूर्तिबन्धस्य लक्षणम् Ras_11.202d मूलकन्दरसेन च Ras_11.31b मूलकार्द्रकचिञ्चाश्च Ras_5.30e मूलकार्द्रकचित्राणां Ras_9.17a मूलमन्त्र उदाहृतः Ras_2.52d मूलं वा तण्डुलाम्भसा Ras_6.92b मूलं सितेषुपुङ्खाया Ras_11.39a मूलं हिलमुचायास्तु Ras_11.25a मूलेनानेन सुव्रते Ras_5.7f मूलेनावाहयेत्प्रिये Ras_2.53b मूले वज्रलतायास्तु Ras_6.115a मूषकालेपनं कार्य्यं Ras_6.62c मूषाख्ये वेणुयन्त्रे च Ras_12.225a मूषागतं भवेद्यावत् Ras_11.176c मूषागतं रत्नसमं स्थिरं च Ras_4.52c मूषा तु द्विविधा स्मृता Ras_4.38b मूषामध्यगतं ध्मातं Ras_12.197c मूषामध्यस्थिते तस्मिन् Ras_11.140a मूषामध्ये तु संस्थितम् Ras_12.187b मूषायन्त्रमिदं देवि Ras_4.15c मूषायां च नियोजयेत् Ras_3.27d मूषायां ध्मातमग्न्याभं Ras_11.185c मूषायां पुटपाचितम् Ras_11.184b मूषायां पूर्वयोगेन Ras_12.99c मूषायां मुञ्चति ध्मातं Ras_7.10e मूषायां रसयुक्तायाम् Ras_4.9a मूषालेपगतं ध्मातं Ras_6.90e मूषालेपं ततः कुर्यात् Ras_4.18c मूषालेपं तु कारयेत् Ras_4.47b मूषालेपं तु कारयेत् Ras_6.88b मूषालेपं तु कारयेत् Ras_11.89b मूषालेपेन कुरुते Ras_8.34c मूषा वल्लाकृतिश्चैव Ras_11.129a मूषासत्त्वं तु जायते Ras_6.133f मूषास्थं धमयेत् सूतं Ras_11.150c मूषां प्रति समं ततः Ras_6.63b मूषिकां मृन्मयीं दृढाम् Ras_4.16d मृतकान्तपलं तथा Ras_12.354b m­tagolakamëaikaæ Ras_12.92a मृतनागसमन्वितम् Ras_11.176b मृतनागेन लेपयेत् Ras_12.94b मृतलोहानि पाचयेत् Ras_11.127d मृतलोहेन रञ्जयेत् Ras_11.93f मृतशुल्वशिलासत्त्व- Ras_8.59c मृतसंजीवनं भवेत् Ras_12.34b मृतस्य दापयेन्नस्यं Ras_12.35a मृतस्यापि वरानने Ras_12.35d मृतं जलसमं भवेत् Ras_6.121d मृतं तिष्ठति सूतकम् Ras_12.68f मृतं तु पञ्चनिचुल- Ras_6.17c मृतं नागं मृतं वङ्गं Ras_8.60c मृतानां देवसंगरे Ras_12.233d मृतानि सुरवन्दिते Ras_7.151b मृताहे धूपनायन्त्रे Ras_8.21c मृतो जीवयति स्वयम् Ras_1.19b मृत्तिका कोष्ठिकाविधौ Ras_4.31b m­ttikÃgu¬apëÃïa- Ras_7.28a मृत्तिका चतुरंशिका Ras_4.37b मृत्तिका मातुलुङ्गाम्लैः Ras_7.102a मृत्तिकारसको वरः Ras_7.29b मृत्पात्रायःकटोरकम् Ras_4.4b मृत्युदारिद्र्यनाशनम् Ras_12.378d मृदा वस्त्रेण चैव हि Ras_4.11d मृदुत्वमुपजायते Ras_6.106d मृदुदूर्वाम्लवेतसम् Ras_7.141b मृदु वज्रं विनिक्षिपेत् Ras_6.115b मृदु संजायते ध्रुवम् Ras_6.114d मृदु सिक्थकसंनिभम् Ras_11.204b मृदुस्वेदं तु कारयेत् Ras_4.19b मृद्भागास् तारशुद्ध्यर्थम् Ras_4.43c मृद्भ्यः सत्त्वं प्रजायते Ras_7.95d मृद्वग्निना तु निष्क्वाथ्यं Ras_11.36c मृन्मयानि च यन्त्राणि Ras_4.3c मृन्मये लोहपात्रे वा Ras_4.59a मृल्लिप्तं म्रियते पुटैः Ras_6.98d मेघनादपुनर्नवैः Ras_6.11b मेघनादरसोपेतं Ras_12.359e मेघनादा पुनर्नवा Ras_10.39b मेघनादा पुनर्नवा Ras_11.24b मेघनादा पुनर्नवा Ras_11.32b मेघानां तु निनादेन Ras_12.168a मेदिनीयन्त्रमध्ये तु Ras_12.60c मेधावी प्रियदर्शनः Ras_12.317b मेषशृङ्गगतं वज्रं Ras_6.98c मेषशृङ्गं भुजङ्गास्थि Ras_6.81a मेषशृङ्गं शिलाजतु Ras_7.132b मेषशृङ्गं सहिङ्गुलम् Ras_6.103b मेषशृङ्गी च कुक्कुटी Ras_5.6d मेषशृङ्गी च तत्सारैः Ras_10.39c मेषशृङ्गीद्रवान्वितम् Ras_6.135b मेषशृङ्गी रसो ऽप्येषां Ras_6.80a मेषशृङ्गीशशवसा- Ras_6.12c मेषशृङ्गीं च शृङ्गीं च Ras_12.223:1c मेषशृङ्गे निधातव्यं Ras_12.161a मेषशृङ्ग्यमृतायसम् Ras_11.127b मेषाहिनरबर्हिजा Ras_5.37b मेहार्शःक्षयकुष्ठनुत् Ras_7.14d मोक्षकक्षारसंयुक्तं Ras_7.17a मोक्षक्षारस्य भागौ द्वौ Ras_4.43a मोक्षमोरटपालाश- Ras_6.134a मोक्षाभिव्यञ्जकं देवि Ras_11.3a मोक्षे नष्टे न किंचन Ras_1.16d मोदा व्याघ्रनखी शमी Ras_5.11d मोदिनी वृद्धदारुकः Ras_5.17d मोहिताः शिवमायया Ras_1.29b मौक्तिकं च प्रवालकम् Ras_6.120b मौर्वीरसपरिप्लुतम् Ras_6.28d म्रियते च रसायने Ras_10.32f म्रियते नात्र संदेहो Ras_12.104a म्रियते नात्र संदेहो Ras_12.108a म्रियते नात्र संशयः Ras_12.106d म्रियते बध्यते चैव Ras_5.21c म्रियते मूषिकामध्ये Ras_12.128a म्रियते वज्रम् ईश्वरि Ras_6.96d म्रियते सप्तभिः पुटैः Ras_6.100d म्रियते सप्तभिः पुटैः Ras_6.107d म्रियन्ते हीरकास्तत्र Ras_6.86c यच्च केन न भिद्यते Ras_8.12b यत्नतश्चारयेन्नभः Ras_11.59b यत्नतो वस्त्रगालितम् Ras_4.10b यत्पादौ मांसलौ स्निग्धौ Ras_2.23c यत्फलं सम्यगर्चनात् Ras_1.43b यत्र क्षेत्रे स्थितं देवि Ras_6.129a यत्र तीक्ष्णं सुरेश्वरि Ras_11.158d यत्र यत्र स्थितं भुवि Ras_6.125b यत्र राजा नयपरो Ras_2.38a यत्र रूपं महादेव Ras_2.28c यत्र सिद्धिर् मकारादिः Ras_3.3c यत्र स्थैर्ये रसः प्रभुः Ras_1.20d यत्रौषध्यो महाबलम् Ras_4.20d यत्साक्षाद्द्रावयेल्लोहं Ras_6.46a यत्सुरैरपि दुर्लभम् Ras_2.31b यथा käjikasaæsparÓÃt Ras_10.8:2a यथा जातिस्तथोत्साहं Ras_6.78a यथा जानन्ति साधकाः Ras_12.289b यथा तीव्रे हुताशने Ras_11.130d यथा पूर्वं तदक्षयम् Ras_7.97d यथा भवति सूतकः Ras_10.29b यथा भूयो न जीवति Ras_11.220d यथा रुचिस्तथा शीलं Ras_6.78c यथा रोमोद्गमो भवेत् Ras_6.46d यथालाभं समानयेत् Ras_2.100d यथालाभं सुरेश्वरि Ras_8.19d यथा वरस्तथा वर्णं Ras_6.78e यथावित्तानुसारतः Ras_2.127f यथाशक्ति जपित्वा तु Ras_2.77a यथाशक्ति जपेन्मन्त्रं Ras_2.93e यथा शीलं तथा वरम् Ras_6.78d यथा सत्त्वं तथा गुणान् Ras_6.78b यदा च चलति ध्यानं Ras_2.118a यदा च निश्चलं ध्यायेत् Ras_2.117a यदा च निश्चलं मनः Ras_2.117b यदा जीर्णं चतुर्गुणम् Ras_11.95b यदा तद्बुद्बुदाकारं Ras_12.281c यदा न रेखापटलं न शब्दः Ras_4.52b यदा भवति तच्छैलं Ras_12.315c यदा लवणभेदि च Ras_11.206b यदा वैश्वानरो भवेत् Ras_4.55b यदि जीर्णा त्रिशृङ्खला Ras_11.141b यदि ते ऽहम् अनुग्राह्या Ras_1.5c यदि मुक्तिर्निषेवणात् Ras_1.11d यदि मुक्तिर्भगक्षोभे Ras_1.10a यदि वाङ्गारलेपनम् Ras_4.47d यद्द्रवेद्रञ्जयेच्च तम् Ras_8.87b यद्यस्ति करुणा मयि Ras_1.17d यद्यहं तव वल्लभा Ras_1.5d यद्वा माक्षिककेसरी Ras_7.150d यन्त्रक्षयविधिज्ञस्य Ras_4.26c यन्त्रतन्त्रार्थकोविदैः Ras_4.29d यन्त्रमूषाग्निमानवित् Ras_3.33b यन्त्रमूषाग्निमानवित् Ras_4.64b यन्त्रमूषाग्निमानानि Ras_4.1a यन्त्रमूषाग्निमानानि Ras_4.65a यन्त्रमेकं परं मर्म Ras_4.20c यन्त्रस्याधः करीषाग्निं Ras_4.12c यन्त्रहस्ते सुसंबध्य Ras_6.63c यन्त्रं लोहेन कारयेत् Ras_4.25f यन्त्राद् उद्धृतमात्रं तु Ras_11.62c यन्त्रे पातालसंज्ञके Ras_12.21b यन्त्रे विक्रियते क्रिया Ras_4.25d यन्त्रे विद्याधराह्वये Ras_12.41d यन्त्रे विद्याधरे देवि Ras_12.6e यन्त्रौषधिमहारसान् Ras_2.4d यन्मुखे चैव तद्गोलं Ras_12.349e यया सम्पद्यते ह्य् एषाम् Ras_5.1c यवक्षारन्तु संगृह्य Ras_6.58a यवक्षारश्च käjikam Ras_11.87b यवक्षारश्च सर्जिका Ras_5.30b यवचिञ्चारनालाम्ल- Ras_6.11c यवचिञ्चारसेन च Ras_11.23d यवचिञ्चारसेन तु Ras_11.182b यवसिद्धार्थकास्तीर्णे Ras_2.50a यवस्त्वेकः प्रकीर्तितः Ras_10.34d यवागौ वर्तितं शुभम् Ras_12.227b यश्च सर्वमयो नित्यं Ras_1.1c यस्तु तद्राजिकामात्रं Ras_12.337a यस्मिन् सर्वं यतः सर्वं Ras_1.1a यस्य तुष्टो महादेवस् Ras_2.26a यस्य यो विधिराम्नात Ras_12.382a यस्य रोगस्य यो योगस् Ras_11.218a यस्याः पयोधरौ देवि Ras_2.22c यस्यैतानि न दृश्यन्ते Ras_11.200c यं न गन्धककेसरी Ras_7.150b यः कर्म कुरुते दृष्टं Ras_1.56a यः कुर्याद्भक्तिसंयुतः Ras_2.128b यः कुर्याद् रसनिन्दकैः Ras_1.52b यः कुर्यान् mƬhacetana÷ Ras_1.55b यः पापी रसनिन्दकः Ras_1.51d यः पिबेत् प्रातरुत्थाय Ras_12.301a यः पुरा देवदेवेशि Ras_2.104a यः पुरा देवदेवेशि Ras_2.110a यः सर्वं सर्वतश्च यः Ras_1.1b यः स्वेदः पतितस्तस्माज् Ras_12.290c या च käcanasaænibhà Ras_12.144b या ज्ञाता पूर्वभार्गवे Ras_3.21b यादृशी भवितव्यता Ras_2.35d यादृशी रसबन्धकी Ras_2.16d यानि कानि फलानि च Ras_12.311b यान्ति नाशम् उपाधिजाः Ras_10.49d या पुनर्न प्रकाशिता Ras_1.6b यामद्वयेन तद्वज्रं Ras_6.112a याममुष्णाम्भसा घृष्टं Ras_12.271c यावच्चन्द्रार्कजीवित्वम् Ras_12.335c यावच्चूर्णपलं देवि Ras_12.222c यावच्चूर्णं ततो भवेत् Ras_6.37d यावच्चूर्णं तु तद्भवेत् Ras_12.224b यावज्जन्मसहस्रं तु Ras_1.52c यावत् कन्दो न दह्यते Ras_11.122f यावत् कर्म दृढं भवेत् Ras_11.128d यावत् कल्पान् चतुर्दश Ras_12.257d यावत् कुम्भावशेषितम् Ras_7.143b यावत् जन्मसहस्रकम् Ras_1.50b यावत्तत् कृष्णतां गतम् Ras_4.32d यावत्तत् चूर्णितं भवेत् Ras_11.182f यावत्तत् श्लक्ष्णतां गतम् Ras_4.33d यावत्तद्भस्मतां गतम् Ras_6.83d यावत् पलं तस्य मलैः Ras_12.274e यावत् शेषं विमर्दयेत् Ras_11.63d यावदेकादशगुणं Ras_11.131c यावद्दिनानि वह्निस्थो Ras_11.5a यावद्बीजं द्रुतं भवेत् Ras_11.195b यावद् भ्रूमध्यम् ईशानम् Ras_2.111c यावन्न जार्यते सूतः Ras_11.3c यावन्न बद्धमेकं तु Ras_12.78a यावन्न शक्तिपातस्तु Ras_1.23a यावन्न हरबीजं तु Ras_1.28a यास्यामः शिवमन्दिरम् Ras_1.29d याः स्थिता दिव्यखेचरी Ras_3.18b युक्तं लोहमनेनैव Ras_12.162:1c ये गुणाः पारदे प्रोक्तास् Ras_7.65c ये तत्र पतिता भूमौ Ras_7.4a ये नराः कुम्भकुद्दाल- Ras_2.9a ये मृता देवसंगरे Ras_12.234d योगनिद्रामुपागतः Ras_7.3b योगवाहि रसायनम् Ras_7.14f योगशक्तिक्रमेण तु Ras_11.216b योगिनीषट्कसंयुक्तं Ras_3.11a योगे नष्टे कुतो गतिः Ras_1.16b योजनद्वितये पुनः Ras_12.286d योजनानां शतं गत्वा Ras_12.247a योजनानां शतं व्रजेत् Ras_11.143b योजयेत् पादयोगतः Ras_12.351b योज्यं रसरसायने Ras_6.53d योज्यं वज्राभ्रकं प्रिये Ras_6.8b योज्यास् ते निधिसाधने Ras_2.9d यो ददाति हुताशनम् Ras_11.6b योनिचक्रं समेखलम् Ras_2.77d योनी यस्या भगः समः Ras_2.23b यो बाह्याभ्यन्तरे श्वेतो Ras_10.8:1a यो भक्षयेत् त्रिभिर्वर्षैः Ras_12.362c यो वेत्ति स गुरुर्मतः Ras_2.6d यो ऽश्नाति मृतसूतकम् Ras_1.22d योषामृष्टस्य वेधकम् Ras_8.67d योषिद्रक्तं गवां मूत्रं Ras_12.211c यो हि जानाति पार्वति Ras_8.15b यौवनस्थश्चतुर्गुणम् Ras_11.77b यौवनस्थो रसो देवि Ras_11.79c रक्तकञ्चुकिकन्दं तु Ras_12.99a रक्तकन्दः प्रशस्यते Ras_12.166d रक्तकेशान् गतालसान् Ras_2.11b रक्तक्षारयुतं ध्मातं Ras_12.324a रक्तचन्दनसंयुक्तं Ras_12.172c रक्तचित्रकचूर्णेन Ras_12.138a रक्तचित्रकभल्लात- Ras_12.140a रक्तचित्रकमुद्धरेत् Ras_12.137f रक्तचित्रकसंयुक्तो Ras_12.142a रक्तचित्रकसंयुतम् Ras_12.141b रक्तत्वं raktakäjanÃt Ras_10.13b रक्तपताकासंयुक्तं Ras_2.45a रक्तपत्त्रं मृदूत्तमम् Ras_7.105d रक्तपीतगणस्य च Ras_8.82b रक्तपीताश्च शुक्लाश्च Ras_8.8c रक्तपुष्पैः सदा पूज्यं Ras_6.53a रक्तमाल्यानुलेपनः Ras_12.137b रक्तमाल्यानुलेपनैः Ras_6.53b रक्तमृत्सिन्धुभूखगैः Ras_4.48d रक्तवर्गकृतालेपा Ras_4.44c रक्तवर्गगणेन च Ras_10.27d रक्तवर्गपरिप्लुता Ras_4.44b रक्तवर्गप्रलिप्तया Ras_4.46d रक्तवर्गरसक्वाथ- Ras_7.83c रक्तवर्गस्तु देवेशि Ras_5.39c रक्तवर्गेण भावितः Ras_7.45b रक्तवर्गेण सम्मिश्रा Ras_4.44a रक्तवर्गैर् मुहुः पुटैः Ras_8.46d रक्तवर्णं महाभागे Ras_6.43c रक्तवर्णं सुशोभनम् Ras_12.123d रक्तवर्णं सुशोभनम् Ras_12.167b रक्तव्योम शतप्लुतम् Ras_11.55b रक्तशाल्योदनेन तु Ras_12.137d रक्तसिन्धूद्भवालर्क- Ras_11.178c रक्तस्नुही रक्तशृङ्गी Ras_5.9a रक्तस्नुही सोमलता Ras_5.17a रक्तस्नेहनिषिक्तं तद् Ras_8.57a रक्तं कृष्णं सुरेश्वरि Ras_7.105b रक्तं पीतं च हेमार्थे Ras_6.9a रक्तं पीतं तथा कृष्णम् Ras_12.219a रक्तं पीतं सितं कृष्णं Ras_12.151a रक्तं भूमेश्च संगमात् Ras_6.2f रक्तं रक्तेन रञ्जयेत् Ras_11.9d रक्तः कृष्णो रसायने Ras_12.133b रक्तानि शिखिपित्तं च Ras_11.135a रक्ताभं पीतवर्णं च Ras_7.100a रक्ताम्बरधरो भूत्वा Ras_12.137a रक्ता शिला तु गोमांसे Ras_7.78a रक्तिका नीलचित्रकः Ras_5.9b रक्षयेत्प्रणवं तथा Ras_3.30d रक्षार्थं स्थापितं तत्र Ras_12.204a रक्षां कृत्वा दिशां बलिम् Ras_12.292b रक्षितव्यं प्रयत्नेन Ras_11.103a रजनीचूर्णसंयुतम् Ras_11.164b रजनीतुम्बुरूणि च Ras_7.113b रजनीद्वयमध्यतः Ras_12.328d रजनीसितसर्षपैः Ras_10.47b रजनीं चैव कुष्ठं च Ras_11.136a रजसश्चातिबाहुल्यात् Ras_7.61a रजसा प्रथमेन च Ras_11.22d रजस्वलायाः कुसुमेन भावितम् Ras_7.31b रजोलुङ्गाम्लभावितम् Ras_11.44b रञ्जनं च ततो देवि Ras_11.212a रञ्जनं रसराजस्य Ras_8.44c रञ्जनं सारणं तैलं Ras_2.5c रञ्जने रसराजस्य Ras_8.53c रञ्जितं सचराचरम् Ras_1.30d रञ्जितानि परं शृणु Ras_8.41b रञ्जितो रसभैरवः Ras_11.209d रणे राजकुले द्यूते Ras_12.349c रत्नबन्धमतः परम् Ras_11.211d रत्नं मुक्ताफलं विदुः Ras_8.10d रत्नादिगुणभूषितम् Ras_12.345b रत्नादिगुणभूषितम् Ras_12.346d रत्नादिशिवगा यथा Ras_12.347f रत्नानां च सुरेश्वर Ras_8.1b रत्नानां द्रावणं वक्ष्ये Ras_7.137a रत्नानि तेन लिप्तानि Ras_7.144a रत्नाभरणभूषणाम् Ras_2.69b रम्भाफले षट्सहस्रं Ras_12.376a रविक्षीरशतप्लुतम् Ras_9.3b रविघृष्टं तु तं देवि Ras_12.45c रश्मिना मृदुना द्रवेत् Ras_11.207b रसकर्म च कीदृशम् Ras_10.1b रसकर्मणि योग्यत्वे Ras_6.1c रसकर्मणि संचरेत् Ras_2.103b रसकर्म समाचरेत् Ras_9.19b रसकर्माणि कारयेत् Ras_2.26d रसकर्मोपकारकम् Ras_3.1d रसकल्केन लेपयेत् Ras_12.92f रसकस्य च भागांस् त्रीन् Ras_11.183a रसकं cëÂakaæ गुणम् Ras_11.110d रसकं चूर्णयित्वा तु Ras_7.33a रसकं द्विगुणं दत्त्वा Ras_8.46a रसकं वापितं शश्वच्- Ras_8.58e रसकं सप्तवारतः Ras_12.50:1b रसकं समभागिकम् Ras_8.70b रसकाभ्रं कान्तताम्रे Ras_8.65a रसकेन च रञ्जयेत् Ras_8.49d रसकेन तु रञ्जयेत् Ras_12.51b रसके सप्तसाहस्रं Ras_8.6a रसको रञ्जको रूक्षो Ras_7.38a रसक्षोभं न कारयेत् Ras_2.123d रसगन्धकसम्भवम् Ras_7.51b रसगन्धाश्मरसकं Ras_12.271a रसगर्भेण जारयेत् Ras_11.48d रसगर्भे द्रवेत् कृष्णं Ras_8.22c रसगर्भे प्रकाशन्ते Ras_8.6c रसग्रासं ततो दत्त्वा Ras_12.61c रसजं क्षेत्रजं चैव Ras_7.99a रसजारणशोधने Ras_10.61b रसज्ञमपरे ऽधमाः Ras_1.26d रसज्ञानं सुदुर्लभम् Ras_1.24d रसटङ्कणसंयुतम् Ras_8.29d रसतालकतुत्थानि Ras_12.115a रसतालकशङ्खाभ्र- Ras_8.60a रसतुल्यं यथा बीजं Ras_8.86a रसदीक्षाविधानज्ञो Ras_2.4c रसदीक्षाविधानं तु Ras_2.37c रसदीक्षाविहीना ये Ras_2.14a रसदीक्षां तु पृच्छामि Ras_2.36c रसनिन्दाकरी या च Ras_2.15e रसनिर्जीवकारिकाः Ras_5.13f रसपिष्टिक्षमं भवेत् Ras_8.20f रसप्रयोगजातं तु Ras_2.91c रसफलरससिद्धं लोहजीर्णं मृतं च Ras_12.364d रसबन्धकराः प्रिये Ras_5.20f रसबन्धकराः शीघ्रं Ras_6.71c रसबन्धकरीं प्रिये Ras_12.112b रसबन्धकरीं प्रिये Ras_12.149b रसबन्धनमीश्वरि Ras_12.84b रसबन्धं रसायनम् Ras_2.39b रसबन्धं सुदुर्लभम् Ras_12.27b रसबन्धं सुदुर्लभम् Ras_12.36b रसबन्धं सुदुर्लभम् Ras_12.52b रसबन्धं सुदुर्लभम् Ras_12.58b रसबन्धं सुदुर्लभम् Ras_12.65b रसबन्धे कृते सति Ras_2.123b रसबन्धे प्रशस्यते Ras_6.43d रसबन्धो भविष्यति Ras_12.170d रसभस्मरसायनम् Ras_12.358b रसभेदा निरूपिताः Ras_10.10b रसभैरवसंगमे Ras_5.29f रसमण्डपकोविदः Ras_2.4b रसमध्ये तु ढालयेत् Ras_7.106d रसमध्ये विनिक्षिपेत् Ras_12.101b रसमूर्छाकरी शुभा Ras_12.1b रसयुक्तानि किं पुनः Ras_7.151d रसयोगस्य दूषकाः Ras_1.45b रसयोगादवाप्यते Ras_1.21d रसयोः सप्तधा पृथक् Ras_7.75b रसराजश्च वेध्यते Ras_12.88b रसराजस्य च द्रवेत् Ras_8.23f रसराजस्य रञ्जनम् Ras_8.42d रसराजस्य रञ्जने Ras_4.20b रसराजस्य रञ्जने Ras_8.79d रसराजः सुरेश्वरि Ras_12.111b रसराजे यदा जीर्णं Ras_11.74a रसराजो न हीयते Ras_10.24d रसरूपं प्रजायते Ras_7.125d रसरूपः स्वरूपतः Ras_7.72b रसरूपा महाघोरा Ras_12.207c रसलिङ्गं न्यसेत्तत्र Ras_2.52a रसलिङ्गार्चनाद्भवेत् Ras_1.43d रसलिङ्गे वरानने Ras_12.23b रसवादो महोत्तमः Ras_1.44d रसविद्या परा विद्या Ras_1.46a रसविद्योपकारकम् Ras_7.1d रसवीर्यविपाके च Ras_1.53a रसशान्तिर्विधातव्या Ras_2.123c रसशोधनजारणे Ras_5.28f रसश्च पवनश्चेति Ras_1.18c रससहितसुभाव्यं तण्डुलैर्दिव्यमुख्यैः Ras_12.365b रसस्तेनायमुच्यते Ras_1.36d रसस्थाने नियोजयेत् Ras_3.28b रसस्य बन्धनार्थाय Ras_7.65a रसस्य बन्धने शस्तम् Ras_5.29a रसस्य रसकस्य च Ras_12.50:2d रसस्य लक्षणं किंवा Ras_10.1a रसस्य सर्वदोषास्तु Ras_11.73a रसस्यार्धक्षयो भवेत् Ras_4.26b रसस्वेदो ऽग्निगोचरे Ras_2.107b रसं तत्र प्रदापयेत् Ras_11.57b रसं तत्र प्रदापयेत् Ras_11.58b रसं तन्मध्यगं कृत्वा Ras_12.103c रसं दत्त्वा विपाचयेत् Ras_10.20d रसं न दर्शयेद्देवि Ras_2.124a रसं नियामके दद्यात् Ras_10.59a रसं मूर्छापयेत् तेन Ras_12.159c रसं रक्तस्नुहीक्षीरं Ras_12.119:2a रसं विशोधयेत्तेन Ras_4.63a रसं संकोचयेद्बुधः Ras_12.21d रसं संमर्द्य तेनैव Ras_12.5a रसं सिद्धरसं विद्यात् Ras_10.5a रसं सूत्रेण लम्बितम् Ras_4.7d रसं हेम च मर्दयेत् Ras_12.197b रसः स्वेदनमर्दनात् Ras_5.21d रसाकृष्टिरिति स्मृतम् Ras_8.57b रसाङ्कुशं महामन्त्रं Ras_3.29a रसाङ्कुशीं महादेवीं Ras_2.71c रसाङ्कुशेन गृह्णीयात् Ras_5.29c रसाङ्कुशेन ज्ञानेन Ras_3.32a रसाङ्कुशेन मन्त्रेण Ras_2.109e रसानुपरसान् दत्त्वा Ras_11.126c रसानुष्ठानतत्परः Ras_2.1d रसायने तु योग्यः स्याद् Ras_7.44c रसायने भवेद् विप्रो ह्य् Ras_6.75a रसार्णवं महातन्त्रम् Ras_1.57c रसालिङ्गित आहारः Ras_10.26a रसीभवन्ति लोहानि Ras_7.151a रसे कल्पेन्महारागान् Ras_11.134c रसे ग्रासं तु दापयेत् Ras_11.101d रसे च भृङ्गराजस्य Ras_7.73a रसेन कृतगोलकम् Ras_12.380b रसेन लवणानि तु Ras_12.191b रसेन सह देवेशि Ras_11.36a रसेन सह संयुतम् Ras_11.38d रसेनैव तु काले तु Ras_12.382c रसेनोत्तरवारुण्याः Ras_7.136a रसेन्द्रमधुना ӭणु Ras_10.6b रसेन्द्रस्तत्र तिष्ठति Ras_3.8d रसेन्द्रस्य महेश्वरि Ras_1.41d रसेन्द्रस्य समाहितः Ras_2.93f रसेन्द्रस्य समे समम् Ras_12.340d रसेन्द्रं दापयेद्ग्रासं Ras_12.41c रसेन्द्रं नात्र संशयः Ras_11.142d रसेन्द्रं प्राप्य सीदति Ras_2.90d रसेन्द्रं मर्दयेत्तेन Ras_12.12a रसेन्द्रं सा च बद्धयेत् Ras_12.67b रसेन्द्रः सुरवन्दिते Ras_12.69b रसेन्द्रे भावितात्मवान् Ras_2.104b रसेन्द्रो दृश्यते देवि Ras_11.137c रसेन्द्रो भस्मतां व्रजेत् Ras_4.19d रसेन्द्रो मूर्छितो भवेत् Ras_12.80b रसेन्द्रो यत्र तिष्ठति Ras_3.12d रसेन्द्रो लिङ्गमुच्यते Ras_11.4b रसेन्द्रो हरति व्याधीन् Ras_11.218c रसे रसायने चैव Ras_6.8a रसे रसायने चैव Ras_6.48c रसे रसायने चैव Ras_12.379c रसेश्वरस्य मन्त्रं च Ras_2.67a रसेषूपरसेषु वा Ras_11.82d रसैर्धात्र्यास्तु भावयेत् Ras_12.16d रसैश्चैव रसायनैः Ras_1.11b रसैस्तैस्तालकादिभिः Ras_8.56b रसैः पत्त्रैश्च भावयेत् Ras_7.34b रसैः पित्तैश्च भावयेत् Ras_7.78d रसो गर्भो विधीयते Ras_1.27b रसोच्छिष्टानि कारयेत् Ras_11.99b रसोत्सवं प्रकुर्वीत Ras_2.127e रसो दिव्यौषधीबलात् Ras_12.115d रसोनकरसं भद्रे Ras_4.10a रसोपदेशदाता च Ras_2.1a रसोपरसलोहानां Ras_8.19a रसोपरसलोहानि Ras_4.2a रसोपरसलोहानि Ras_8.40a रसो ऽपि सर्वदो भवेत् Ras_12.142b रसो भवति चोत्तमः Ras_12.4d रसो रसेन्द्रः सूतश्च Ras_10.4a रसो वह्नौ न तिष्ठति Ras_2.118b रसो वायुश्च भैरवि Ras_1.19d रहस्यं रसबन्धनम् Ras_12.2b रागजीर्णस्तु देवेशि Ras_11.102c रागसंख्यां तथा बीज- Ras_8.1c रागसंख्यां न जानाति Ras_8.14a रागसंख्यां प्रकल्पयेत् Ras_8.15d रागसंख्यां बीजकलां Ras_2.5a रागं महारसादीनां Ras_7.154a रागं लक्षद्वयं विदुः Ras_8.12d रागाणां शतपञ्चाशत् Ras_8.8a रागान् गृह्णाति निर्मलः Ras_11.68d रागा लक्षत्रयोदश Ras_8.10b रागाः षष्टिसहस्राणि Ras_8.9a राजकोशातकीतोयैः Ras_7.82c राजावर्तश्च कङ्कुष्ठम् Ras_7.56c राजावर्तश्च माक्षिकः Ras_8.3b राजावर्तं ततः सूते Ras_12.351a राजावर्तो द्विधा देवि Ras_7.85a rÃjikÃkäjike न्यसेत् Ras_3.25b राजिकाटङ्कणयुतैर् Ras_10.60c राजिकापटुचित्रकैः Ras_10.57b राजिकाव्योषयुक्तेन Ras_11.26e राजिकां सैन्धवं न्यस्य Ras_3.20a राजीसैन्धवधूमजैः Ras_11.67b रासभो लक्षजन्मानि Ras_1.50e राहुग्रस्ते दिवाकरे Ras_12.180b रीतिकृत्ताम्ररञ्जकः Ras_7.37d रुदन्ती ब्रह्मचारिणी Ras_5.10b रुदन्ती रक्तचित्रकः Ras_5.17b रुदन्त्या रससंयुक्तं Ras_12.174c रुद्रतुल्यो महाबलः Ras_12.357b रुरुणा दानवेन्द्रेण Ras_11.158a रूपं केन प्रवर्तते Ras_2.29d रेखाबिन्दुविवर्जिताः Ras_6.69d रेखाबिन्दुसमायुक्ताः Ras_6.70a रोगमृत्युजरा हन्ति Ras_12.351e रोगान् दोषत्रयोद्भवान् Ras_1.40d रोमकान्तञ्च पञ्चमम् Ras_6.40d रोमाणि तदनन्तरम् Ras_11.168b रोहणं कान्तलोहं च Ras_11.162c रोहणं वाजरं चैव Ras_7.107a लक्षजन्मानि वायसः Ras_1.50f लक्षणत्रितयं कुत्र Ras_2.30a लक्षणं दृश्यते यस्य Ras_11.199c लक्षणं नात्र विद्यते Ras_2.28d लक्षणं विद्यते यत्र Ras_2.29a लक्षणं शोधनं चैव Ras_11.1a लक्षमन्त्रं जपेद्या तु Ras_2.33a लक्षमामलके पुनः Ras_12.377d लक्षमेकं जपेत्तस्य Ras_3.7a लक्षमेकं जपेत्प्रिये Ras_2.85b लक्षयोजनतो देवि Ras_12.124e लक्षवर्षसहस्राणि Ras_12.89a लक्षवेधमवाप्नुयात् Ras_11.147b लक्षवेधि नृसिंहस्य Ras_12.287e लक्षवेधी न संशयः Ras_12.379d लक्षवेधी महारसः Ras_12.108b लक्षवेधी रसः साक्षाद् Ras_12.30c लक्षायुर्जायते नरः Ras_12.333d लक्षांशेन वरानने Ras_12.116b लक्ष्मीः शाखोटकश्चैव Ras_5.11a लग्ने सौम्यग्रहेक्षिते Ras_2.48b लघुकन्दरसो म्लेच्छो Ras_7.50a लघुपर्णी शतावरी Ras_10.40d लङ्घयेद्यदि सागरम् Ras_7.25b लताछुछुन्दरीमांसं Ras_8.34a लब्धप्रायो भवेद्रसः Ras_10.58b लब्धं स्यात् फलसिद्धये Ras_1.58b लब्ध्वा चाज्ञां रसाङ्कुशीम् Ras_1.59b लब्ध्वात्र रसकर्माणि Ras_1.58c ललाटशिरसोर्मध्ये Ras_2.112c लवणं शङ्खशुक्तिका Ras_9.18b लवणानि च ष तथा Ras_9.14b लवणाम्लं च जायते Ras_12.215d लवणाः पञ्च कीर्तिताः Ras_5.32d लवणैश्च विडं ततः Ras_4.29b लाक्षा च लवणं गुडः Ras_7.75d लाक्षाटङ्कणसंयुतम् Ras_6.134d लाक्षाभं निर्मलं रसम् Ras_8.45d लाक्षायाः पटलं क्रमात् Ras_11.169b लाक्षालवणसौभाग्य- Ras_7.91a लाङ्गलीकन्दमादाय Ras_12.103a लाङ्गलीकन्दसम्भवम् Ras_7.131b लाङ्गली गृहधूमं च Ras_12.223:1a लाङ्गली चामरीकेशं Ras_8.32a लाङ्गली बालमोचका Ras_5.8d लिङ्गाकारो भवेद्रसः Ras_11.102d लिङ्गाश्रयं यथा रूपं Ras_3.4a लिङ्गिमाया तु लिङ्गिनी Ras_3.4b लिप्तायां मरिचेन तु Ras_11.185b लिप्तायां शिलया रसम् Ras_11.172b लिहति शयनकाले वामनेत्रावसेवी Ras_12.366a लिह्यान्मधुसमोपेतं Ras_12.297a लुङ्गाम्लचणकाम्लकम् Ras_5.31b लुङ्गाम्लेन दिनत्रयम् Ras_12.92d लुङ्गाम्लेन विपाचिता Ras_7.78b लेपनार्थं वरानने Ras_3.14d लेपमात्रेण तेनैव Ras_12.12c लेपमात्रेण तेनैव Ras_12.14c लेपयेत् तारपत्त्राणि Ras_12.178c लेपयेत्तेन कल्केन Ras_6.38c लेपयेद्भूमिमण्डलम् Ras_3.15d लेपं मूषोदरे दत्त्वा Ras_6.86a लेपिका क्षेपिका चैव Ras_2.57a लेपितं वेष्टयेत्ततः Ras_12.94d लेपो वर्णपुटं देवि Ras_4.48c लेप्यं क्षेप्यं सहस्रशः Ras_11.146d लोकनाथ जगत्पते Ras_3.1b lokapÃlëÂakena च Ras_11.103b लोकपालैश्च रक्षितम् Ras_2.46d लोकानामुपकारकम् Ras_1.33d लोकानां तु हितार्थाय Ras_12.207a लोभमायाविनिर्मुक्तो Ras_2.7c लोभमायाविवर्जितः Ras_2.2b लोलितं पुटितं मुहुः Ras_6.17b लोष्टस्थो ऽपि हि गच्छति Ras_4.22b लोहकुष्ठहरं दिव्य- Ras_7.51c लोहजातं तथा ध्मातम् Ras_6.121a लोहटी बन्धकारी च Ras_2.57c लोहदण्डस्तृतीयकः Ras_5.26b लोहदण्डेन संसिक्तं Ras_12.161c लोहपत्त्राणि लेपयेत् Ras_7.128d लोहपर्पटिकाताप्य- Ras_8.59a लोहपात्रे तु जारयेत् Ras_11.35d लोहपात्रे पचेद्यन्त्रे Ras_9.12c लोहपात्रे विनिक्षिप्य Ras_7.21e लोहपात्रे स्थितं रसम् Ras_11.62d लोहमूषाद्वयं कृत्वा Ras_4.8a लोहलेपं ततो दद्यात् Ras_7.129e लोहसम्पुटमध्यगः Ras_9.14d लोहसंकरजं तथा Ras_7.99b लोहस्य विंशतिर्भागा Ras_4.17c लोहं तु षड्विधं तच्च Ras_7.97c लोहानां जारणे प्रिये Ras_9.6d लोहानां मारणं वक्ष्ये Ras_7.147a लोहानि सकलानि च Ras_6.20d लोहानि सत्त्वं त्रिगुणं Ras_11.152a लोहान्यष्टौ च विध्यति Ras_12.57d लोहान्यष्टौ च वेधयेत् Ras_12.198b लोहावर्तः स विज्ञेयः Ras_4.55c लोहे क्रामणशीलिनः Ras_6.71b लौहचूर्णस्य जारणे Ras_9.7d वक्तुमर्हसि तत्त्वतः Ras_1.32d वक्तुमर्हसि तत्त्वतः Ras_10.1d वक्त्रस्था नात्र संशयः Ras_12.351f वक्त्रस्था नाशयेत् साक्षात् Ras_12.347c वक्त्रं तत्पुरुषं स्मृतम् Ras_2.111b वक्त्रे करे च बिभृयात् Ras_12.345c वक्रघोणाः सदा क्रूराः Ras_2.10c वक्रनालकृता वापि Ras_4.31c वक्रनालं च कोष्ठिकाम् Ras_4.34b वक्ष्यते बालजारणा Ras_11.7d वक्ष्यमाणक्रमेण तु Ras_11.125b वक्ष्यमाणेन मन्त्रेण Ras_12.185c वक्ष्यामि रसबन्धनम् Ras_12.189b वक्ष्यामि शृणु पार्वति Ras_12.143b वक्ष्यामि सुरसुन्दरि Ras_12.117b वक्ष्ये नागाभ्रजारणम् Ras_11.181b वङ्गतालपलाशकम् Ras_7.148d वङ्गनागौ तु पूतिकौ Ras_7.98d वङ्गनागौ परित्यज्य Ras_10.56c वङ्गपत्त्रान्तरन्यस्तं Ras_8.29e वङ्गबीजमुदाहृतम् Ras_8.71f वङ्गभागास्तु चत्वारः Ras_8.70c वङ्गमावर्त्य देवेशि Ras_8.27a वङ्गवद्द्रवते वह्नौ Ras_7.24c वङ्गस् तापैस् त्रिभिस् त्रिभिः Ras_12.138b वङ्गस्यापि विधानेन Ras_8.21e वङ्गं चावापयेत्ततः Ras_7.115b वङ्गं तारे तु निर्वहेत् Ras_12.13d वङ्गं वा सुरवन्दिते Ras_11.21b वङ्गं शुद्धं भवेत्तद्वत् Ras_7.112c वङ्गं स्तम्भयति क्षणात् Ras_12.182d वङ्गाभ्रं ताप्यसत्त्वं वा Ras_8.72c वङ्गाभ्रं मिलति क्षणात् Ras_8.27f वङ्गाभ्रं मिलति क्षणात् Ras_8.28d वङ्गाभ्रं हरितालं च Ras_8.30c वङ्गाभ्रं हरितालेन Ras_8.31e वङ्गे ज्वाला कपोताभा Ras_4.50a वङ्गे ताप्यं हतं वहेत् Ras_8.71d वङ्गे रागा व्यवस्थिताः Ras_8.7d वचां निम्बं तथैव च Ras_11.34b वज्रकन्दरसं तथा Ras_6.35b वज्रकन्दरसैस्तथा Ras_7.90b वज्रकन्दशिफाकल्क- Ras_6.134c वज्रकन्दसमायुक्तं Ras_7.16c वज्रकन्दं वज्रलता Ras_11.127a वज्रकन्दं समादाय Ras_12.101a वज्रकन्दोदककणा Ras_5.22c वज्रकं चापि वैक्रान्तं Ras_6.82a वज्रकायकरम् अल्पवासरैः Ras_12.370f वज्रकायं करोति च Ras_12.314b वज्रकायो भवेन्नरः Ras_12.274b वज्रकायो भवेन्नरः Ras_12.311f वज्रजीर्णे तु सूतके Ras_11.132d वज्रदेहः स सिद्धः स्यात् Ras_12.337c वज्रपिण्डी तु कीर्तिता Ras_7.93d वज्रभस्म हेमभस्म Ras_12.85c वज्रमाक्षिकतीक्ष्णाभ्रं Ras_7.152a वज्रमारण उत्तमः Ras_6.84b वज्रमूषा प्रकीर्तिता Ras_4.36d वज्रमूषामुखे चैव Ras_11.100c वज्रमौषधलेपितम् Ras_11.130b वज्ररत्नम् अहिराजगोलकम् Ras_12.370b वज्ररत्नं च käcanam Ras_12.56f वज्ररत्नं तु घातयेत् Ras_12.54b वज्ररत्नं तु जारयेत् Ras_12.341b वज्ररत्नं निषेचयेत् Ras_12.55b वज्ररत्नानि जारयेत् Ras_11.153d वज्रवत्तिष्ठति प्रिये Ras_6.6b वज्रवल्लीक्षीरकन्द- Ras_6.13a वज्रवल्ली च सूरणम् Ras_6.99b वज्रवल्लीरसप्लुतः Ras_6.29b वज्रवल्लीरसेनैव Ras_12.91a वज्रवल्लीरसैः पिष्ट्वा Ras_6.31a वज्रवल्ल्या च वेष्टितम् Ras_6.95b वज्रं च घातयेत् सा तु Ras_12.67e वज्रं चाभ्रं चतुर्विधम् Ras_6.4b वज्रं चैव मृतं भवेत् Ras_6.93d वज्रं तु म्रियते क्षणात् Ras_6.88d वज्रं तु म्रियते क्षणात् Ras_6.90f वज्रं तु म्रियते क्षणात् Ras_6.95d वज्रं देवि विनिक्षिपेत् Ras_6.96b वज्रं देवि विनिक्षिपेत् Ras_6.109b वज्रं देवि विनिक्षिपेत् Ras_6.110b वज्रं वैक्रान्तकं शृणु Ras_6.3b वज्रं सिक्तं मृतं भवेत् Ras_6.97d वज्राकारो महारसः Ras_6.125d वज्रा चक्री च राजिका Ras_5.9d वज्राणां च विशेषतः Ras_11.20d वज्रार्कचित्रकक्षारं Ras_6.34a वज्रीकरणम् उत्तमम् Ras_12.288d वज्रीक्षीरपरिप्लुतम् Ras_6.85d वज्रीक्षीरसमन्वितम् Ras_12.373b वज्रीक्षीरेण संयुक्तं Ras_11.33a वज्रीक्षीरेण सुव्रते Ras_6.93b वज्रेण समजारितम् Ras_12.199b वज्रेणापि न भिद्यते Ras_4.35d वज्रे नानाविधा ज्वाला Ras_4.51c वत्सस्य महिषस्य वा Ras_11.166b वनसूरणभूधात्री- Ras_6.12a वनान्तेषु च दृश्यते Ras_12.152d वने मत्तगजं यथा Ras_2.90b वन्ध्या कोशातकी तथा Ras_5.22b वन्ध्याकोशातकीरसैः Ras_7.89d वन्ध्याचूर्णं तु वैक्रान्तं Ras_6.133a वयःस्तम्भकरो भवेत् Ras_7.44d वयःस्तम्भं करोति च Ras_6.76d वरमूषा प्रकीर्तिता Ras_4.37d वराहकर्णी सटिरी Ras_5.24c वराहस्य कलेवरात् Ras_12.290b वर्जयेत्तान् प्रयत्नतः Ras_2.14d वर्जयेत् सुरसुन्दरि Ras_6.50b वर्ज्याश्च रसकर्मणि Ras_6.73b वर्णपञ्चकसंयुताम् Ras_2.84b वर्णिकाद्वयगन्धयोः Ras_11.178b वर्णितानि सुरेश्वरि Ras_4.65b वर्णितो रसभैरवः Ras_2.110b वर्णोत्कर्षस्तु कौबेर्याम् Ras_2.108c वर्णोत्कर्षं मृदुत्वं च Ras_2.6a वर्तीं मन्त्रैश्च मन्त्रयेत् Ras_2.99b वर्तुलं कारयेन्मुखम् Ras_4.17b वर्तुलावर्तरोमकौ Ras_2.23d वर्धन्याभ्युक्ष्य साधकम् Ras_2.80d वर्षत्रयपरं देवि Ras_12.360c वर्षमेकं निरन्तरम् Ras_12.356d वर्षमेकं पिबेत् तोयं Ras_12.265a वर्षमेकं प्रयुञ्जीत Ras_12.264a वर्षाद्वर्षशतायुषम् Ras_12.275d वर्षापुर्यां दिनैकतः Ras_12.283d वर्षाभूकदलीकन्द- Ras_8.25a वलीपलितनाशनम् Ras_12.307d वलीपलितनिर्मुक्तः Ras_12.300c वलीपलितनिर्मुक्तो Ras_12.264c वलीपलितनिर्मुक्तो Ras_12.309c वलीपलितमेव सः Ras_10.5d वलीपलितरुग्जराः Ras_7.151f वलीपलितरोगहा Ras_6.75d वलीपलितवर्जितः Ras_12.18b वलीपलितवर्जितः Ras_12.294d वलीपलितवर्जितः Ras_12.301d वलीपलितवर्जितः Ras_12.306f वलीपलितवर्जितः Ras_12.321b वल्कलं सूक्ष्मचूर्णं तु Ras_12.19a वल्मीकशिखराकारं Ras_7.53a वल्मीकस्य मृदा सह Ras_4.33b वल्लीवितानबहुला Ras_12.144c वषाभून्मत्तकोद्रवाः Ras_6.79b वसनं käjikam विडम् Ras_4.2b वसया चैकया युक्तं Ras_8.84c वसा पञ्चविधा मत्स्य- Ras_5.37a वसुभण्टादिभिर्देवि Ras_10.24c वसुहट्टश्च रागिणी Ras_11.86b वस्त्रपोटलिकागतम् Ras_6.113b वस्त्रं च वेष्टयेत् सद्यः Ras_7.25c वस्त्रेण बद्ध्वा चपलं Ras_7.25a वह्निकृत् कालनाशनः Ras_7.44b वह्निमध्ये तदा सूतो Ras_2.117c वह्निमध्ये न तिष्ठति Ras_12.75d वह्निमारग्वधः प्रिये Ras_10.43b वह्निलक्ष्यम् अविज्ञाय Ras_4.26a वह्निवर्णं यदा भवेत् Ras_8.75d वह्निशिग्रुशिफारसैः Ras_7.89b वह्निसूतकयोर् वैरं Ras_11.85c वह्निस्थं धारयेत् प्रिये Ras_7.130d वह्निस्थान्यक्षयाणि च Ras_7.146b वह्नौ कुष्ठी भवेन्नरः Ras_10.32d वह्नौ निष्कम्पनं रसम् Ras_11.195d वंशखादिरमाधूक- Ras_4.57a vaæÓanìÅlohanìÅm Ras_4.5a वाकुची ब्रह्मबीजानि Ras_5.14c वाकुचीसप्तभागं च Ras_12.359c वाग्भवं भुवनेशीं च Ras_2.72c वाजरं च पडालकम् Ras_11.162b वातकृत् श्लेष्मनाशनः Ras_7.38b वातायनसमोपेतम् Ras_2.44c वातारितैलेन पुटेन ताप्यं Ras_7.12c वादिकैः सुप्रशस्यते Ras_4.39d वाद्यैर्नानाविधैस्तथा Ras_7.59d वापात्तन्मूत्रसेचनात् Ras_7.112b वापितं ताप्यरसक- Ras_8.39a वापितं दरदेन च Ras_8.45b वापितं पीततां तीक्ष्णं Ras_8.68c वापितं सकृद् एकेन Ras_6.121c वापितं सेवितं रक्त- Ras_8.44a वापो निषेकः स्नपनं Ras_4.54a वामदेवं तु गुह्यकम् Ras_2.110d वायव्ये धमनं प्रिये Ras_2.108b वारिणा सह मर्दयेत् Ras_12.302b वारिमध्ये निधापयेत् Ras_12.319d वारुणीमूलसंयुतैः Ras_7.117b वासकस्य च पत्त्राणि Ras_4.33a वासकेन विभीतेन Ras_8.76a वासकेन विभीतेन Ras_10.49a वासनामुखमेव च Ras_11.15b वासरं माल्यवन्तेषु Ras_12.285a वाससा परिवेष्टयेत् Ras_6.51b वासस्ते रक्ततां ययौ Ras_7.61b वासं तत्रैव कारयेत् Ras_12.259d वासा पलाशनिचुलं Ras_9.10c वासोभिः परिवेष्टितम् Ras_2.79b वास्तुकैरण्डकदली- Ras_9.10a वाहयेत् सुरवन्दिते Ras_8.60f वाहयेद्वङ्गपन्नगान् Ras_8.56d विकृन्तयति लोहानि Ras_6.126c विक्रीतं तत्तु käcanam Ras_12.78b विख्यातः क्षितिमण्डले Ras_7.66d विगतसकलदोषः सर्वदिग्दिव्यचक्षुः Ras_12.366c विघ्नोपद्रवनाशनम् Ras_2.76d विज्ञानं मुक्तिकारणम् Ras_11.2d विज्ञेयं निष्परीहारं Ras_12.358c विज्ञेयास्ते नपुंसकाः Ras_6.70d विडचूर्णं ततो दत्त्वा Ras_11.89c विडयोगेन पार्वति Ras_11.111d विडवर्गेण सम्मिश्रा Ras_4.46a विडं दत्त्वापि जारयेत् Ras_11.70b विडः पिण्डाष्टमांशतः Ras_11.191b विडः स्याद्धेमजारणे Ras_9.18d विडो ऽयं सर्वजारणः Ras_9.2f विडो ऽयं हेमजारणः Ras_9.16f विडो ऽयं हेमजारणे Ras_9.17d विडो वह्निमुखाख्यो ऽयं Ras_9.6c विद्धं भवति käcanam Ras_12.126d विद्यया पञ्चबीजया Ras_2.72b विद्यया सह मन्तव्यं Ras_2.91a विद्याधरपतिर्भवेत् Ras_12.257b विद्याधरीभिर्मुख्याभिर् Ras_7.58a विद्याधरेण यन्त्रेण Ras_10.45a विद्या परमदुर्लभा Ras_2.73b विद्यामुपदिशेद्देवि Ras_2.82a विद्यामेव रसाङ्कुशीम् Ras_2.77b विद्यारत्नमनुत्तमम् Ras_12.148b विधिं कुर्याद् यथोदितः Ras_12.262f विधिं वक्ष्यामि तत्परम् Ras_12.179b विधिं वक्ष्यामि पार्वति Ras_12.232b विनायकं च सम्पूज्य Ras_6.129c विन्ध्यस्य दक्षिणे चास्ति Ras_6.126a विन्ध्ये तु क्षणवेधकम् Ras_12.284f विन्यसेत्तुषगोमये Ras_3.24d विन्यसेत् दिवसे शुभे Ras_4.63b विन्यसेत् पूर्व्ववत् क्षितौ Ras_6.51d विन्यस्य पुटपाचनम् Ras_11.173d विपचेदायसे पात्रे Ras_7.86c विप्लावकाः पापरताः Ras_2.14c विप्लुषश् चैव मुञ्चति Ras_11.76b विभीतकफले चैव Ras_12.376c विभीतकादिसम्भूत- Ras_12.350c विभूतिः खेचरी चैव Ras_2.58a विमलस्त्रिविधो देवि Ras_7.5c विमलं शिग्रुतोयेन Ras_7.16a विमलो गैरिकं चैषाम् Ras_8.3c विलवादस्तु मध्यमः Ras_1.44b विशुद्धेनान्तरात्मना Ras_1.54b विशेषाद्देहरक्षणम् Ras_7.153d विशेषाद्रसबन्धकः Ras_7.23d विशेषाद्रसबन्धनम् Ras_7.26d विशेषाद्व्याधिशमनो Ras_11.220a विशेषेण च साधनम् Ras_9.1b विशेषेणोपलभ्यते Ras_10.9d विश्वभेषजसंयुतम् Ras_12.158d विषगन्धकटङ्कणम् Ras_7.141d विषगन्धकताप्याभ्र- Ras_11.197a विषटङ्कणगुञ्जाभिः Ras_4.47a विषटङ्कणयोजितम् Ras_8.34b विषटङ्कणलाङ्गली Ras_12.228:1d विषतृणविधिं वक्ष्ये Ras_12.229a विषतृणसमायुक्तं Ras_12.230c विषतोयेन मर्दितम् Ras_12.223:2b विषतोयेन मेधावी Ras_12.223:2c विषपानीयमादाय Ras_12.227a विषपानीयमादाय Ras_12.228:1a विषं वह्निर्मलस् तथा Ras_10.32b विषाणि च तमोघ्नानि Ras_5.43c विषाण्युपविषाणि च Ras_4.5d विषेण सविषं विद्यात् Ras_10.32c विषोदकं गन्धकं च Ras_12.216c विषोदकं विषसमं Ras_12.213a विषोदरसबन्धनम् Ras_12.212b विष्टरामुद्रया तां तु Ras_12.210c विष्ठा च समभागकम् Ras_7.127d विष्णुक्रान्ता च सूतकम् Ras_12.181b विष्णुक्रान्तारसेन च Ras_11.109d विष्णुक्रान्ता सहचरा Ras_5.4a विष्णुना च सुदर्शनम् Ras_12.204b विहाय घनचापलम् Ras_11.199b विहाय जलुकाकृति Ras_11.208b वीरा वर्तुलपर्णिका Ras_5.20b वीर्य्यवन्तश्च ते ज्येष्ठा Ras_6.74e वृक्षक्षाराः प्रकीर्तिताः Ras_5.30f वृता देवाङ्गनाभिस्त्वं Ras_7.62a वृत्ताः फलकसंपूर्णास् Ras_6.69a वृथा स्यात् केवलं श्रमः Ras_11.217f वृद्धस्तु षड्गुणं जीर्णः Ras_11.77c वृद्धो विध्यति लोहानि Ras_11.78c वृश्चिकापत्त्रिकाबीजं Ras_12.100a वृश्चिकाल्या च तत्पत्त्रं Ras_12.94c वृषभगतिविचेष्टः स्निग्धगम्भीरघोषः Ras_12.367c वृहतीत्रयसंयुक्तं Ras_6.35c वेगाफलस्य चूर्णेन Ras_6.30a वेतसाम्लप्रयोगेण Ras_11.66c वेतसाम्लेन पेषयत् Ras_6.87d वेतसाम्लेन भावितम् Ras_6.122b वेधकं तत् प्रकीर्तितम् Ras_12.279d वेधकं यस्तु जानाति Ras_11.214a वेधनानि महीतले Ras_12.278d वेधयेत् सप्त लोहानि Ras_12.116a वेधयेत् सर्वलोहानि Ras_12.114c वेधयेद्देहलोहानि Ras_11.209c वेधयेद्व्यापयेच्छीघ्रं Ras_6.56c वेधयेन्नात्र संदेहो Ras_11.141c वेध्यं जाम्बुनदं भवेत् Ras_12.119:1d वेष्टयित्वा प्रयत्नतः Ras_12.330b वेष्टयेद्वृश्चिकाल्या च Ras_12.93a वेष्टितं कुलिशं देवि Ras_6.101c वेष्टितं बृहतीफले Ras_6.100b वैक्रान्तकं कान्तमुख्यं Ras_8.58c वैक्रान्तमिति सप्तधा Ras_6.128f वैक्रान्तवज्रसंस्पर्शाद् Ras_11.16a वैक्रान्तसम्भवं चूर्णं Ras_6.135a वैक्रान्तं चूर्णितं सूक्ष्मं Ras_6.130a वैक्रान्तं तत्र भैरवम् Ras_6.129b वैक्रान्तं तालकं चापि Ras_6.85c वैक्रान्तं तालकं सूतं Ras_12.346c वैक्रान्तं रससंनिभम् Ras_6.137d वैक्रान्तं वज्रकन्दं च Ras_6.136a वैक्रान्ताख्यं महारसम् Ras_6.123b वैक्रान्ताभ्रककान्तं तु Ras_12.350a वैडूर्यस्फटिकादीनि Ras_6.120e वैष्णवायुर् भवेन्नरः Ras_12.276f व्याघ्रचर्मधरं नागो- Ras_2.65c व्याघ्रपुर्यां तु वासरम् Ras_12.284b व्याघ्रीकन्दस्य मध्यस्थं Ras_6.130c व्याघ्री चवी कुरवकः Ras_5.25e व्याधिघातफलक्षारं Ras_7.76a व्याधिनाशे प्रशस्यते Ras_6.48b व्याधिप्रशमनं शूद्रो Ras_6.76c व्याधिं कुर्याद् भगंदरम् Ras_6.7d व्याधेन मृगशङ्कया Ras_7.3d व्यापकत्वेन सर्वे च Ras_8.86c व्यापकं चेशगोचरे Ras_2.56f व्यापित्वं सारणात् तस्य Ras_10.13c व्यापिनी ब्रह्मरन्ध्रस्था Ras_2.113a vyƬhaæ तारं तु वेधयेत् Ras_8.71b vyƬhe शतगुणे हेम्नि Ras_8.63a व्योमजारणम् उत्तमम् Ras_11.14b व्योमजीर्णस्य लक्षणम् Ras_11.76d व्योमभासानि कानिचित् Ras_12.191d व्योम माक्षिकसत्त्वं च Ras_12.346a व्योमसत्त्वं महारसम् Ras_11.153b व्योमसत्त्वं समांशेन Ras_11.47a व्योमसत्त्वादिबीजानि Ras_10.61a व्योम सौवर्चलान्वितम् Ras_6.31b व्योम सौवर्चलान्वितम् Ras_11.37b व्योमस्थायि परात्परम् Ras_2.114b व्रीहिमध्ये निधापयेत् Ras_6.27d शक्तयश्च महारसाः Ras_5.44d शक्तिमान् गतमत्सरः Ras_2.3b शक्तिर्घोरस्य कर्तरी Ras_12.206d शक्तिस्तत्रैव संस्थिता Ras_2.112d शक्तीनां लक्षणं कथम् Ras_6.1b शक्यते न मया वक्तुं Ras_10.3c शक्रगोपनिभं भवेत् Ras_12.93d शक्रनीले व्यवस्थिताः Ras_8.9b शङ्खकाहलनिर्घोषैः Ras_11.106a शङ्खनाभिं तथैव च Ras_11.126b शङ्खपुष्प्यग्निधमनी Ras_5.8c शङ्खशुक्तिवराटिकाः Ras_5.40b शङ्खे सप्ताहभावितम् Ras_7.124b शतकोटिप्रमाणेन Ras_8.15c शतकोटिस्तु विध्यते Ras_8.15f शतधा कञ्चुकीचूर्णं Ras_6.20a शतपलम् अभयानाम् अक्षधात्र्योस् तथैव Ras_12.364a शतभागेन वेधयेत् Ras_8.63d शतमष्टोत्तरं चैवम् Ras_2.81a शतवेधी भवेत् प्रिये Ras_11.70d शतवेधी भवेद्रसः Ras_12.7d शतवेधी रसो भवेत् Ras_12.9d शतशो वापयेदेतत् Ras_8.52a शतशो वा प्लुतं चूर्णं Ras_9.4a शतशो विषसिन्धूत्थ- Ras_9.5c शतहीनं सहस्रं तु Ras_8.7c शतं वेधयते लक्षं Ras_12.26a शतावरी गदा रम्भा Ras_11.24a शतावरी भृङ्गराजः Ras_5.2c शतांशं वेधकर्तायं Ras_12.105a शतांशेन तु लेपयेत् Ras_11.138b शतांशेन तु लोहानां Ras_12.324c शतांशेनैव देवेशि Ras_12.217e शतांशेनैव वेधेन Ras_12.29c शनैर्मृद्वग्निना पचेत् Ras_4.28d शनैः शनैर्हंसपाद्या Ras_11.37c शब्दश् चिटिचिटिर् भवेत् Ras_6.4d शब्दः कुक्कुटवद्भवेत् Ras_6.5b शरद्ग्रीष्मवसन्तेषु Ras_12.293a शरपुङ्खस्य पञ्चाङ्गं Ras_6.91a शरपुङ्खा पुनर्नवा Ras_5.2d शरावयुगलान्तःस्थं Ras_7.125a शरावसंपुटे ध्मातो Ras_6.29c शरावसंषुटे पक्त्वा Ras_6.31c शरावं तण्डुलैः सह Ras_2.98d शरावाकारसंयुता Ras_4.39b शरीरकान्तिजननाः Ras_6.72a शरीरम् अजरामरम् Ras_1.21b शरीरं दृढतां नयेत् Ras_6.76b शरीरे हेम्नि कर्ता च Ras_10.6c शर्वरीम् उषितस्तत्र Ras_12.263a शलाकाजारणाद्वापि Ras_11.203a शलाकां ग्रसते क्षणात् Ras_11.149b शशकस्य च दन्तांश्च Ras_6.87c शशशोणितमध्ये वा Ras_7.40c शस्त्रच्छिन्ना महादेवि Ras_12.150a शस्यते देहकर्मणि Ras_7.152b शस्यते देहलोहयोः Ras_7.101d शस्यते रसबन्धने Ras_12.97d शस्यते सुरसुन्दरि Ras_4.31d शाककिंशुकशिग्रुभिः Ras_8.76b शाकपल्लवसारेण Ras_11.109c शाकवृक्षस्य देवेशि Ras_12.172a शाकवृक्षस्य निर्यासं Ras_12.175a शाखोटकी दग्धरुहा Ras_5.17c शान्तिपाठस्य निर्घोषैः Ras_2.74a शिखिकण्ठसमाकृतिः Ras_7.43d शिखिकुक्कुटयोश्च वि Ras_5.38b शिखिपित्तेन भावयेत् Ras_7.48d शिखिमध्ये धृतं तिष्ठेत् Ras_11.202c शिखिशोणितमात्रितम् Ras_11.128b शिग्रुको यवचिञ्चा च Ras_11.24c शिग्रुमूलद्रवेण च Ras_9.15b शिग्रुमूलमधूच्छिष्टं Ras_7.91c शिग्रुमूलरसैः सिक्तो Ras_9.2e शिग्रुमूलस्य चूर्णं तु Ras_12.175c शिग्रुमूलाम्बुभावितम् Ras_9.5b शिरोरोगांश्च नाशयेत् Ras_12.12f शिलया च त्रिगुणया Ras_8.77c शिलया माक्षिकेण च Ras_8.49b शिलया लशुनेन च Ras_6.105b शिलया वापितं भूयो ऽप्य् Ras_6.26c शिलं चेति चतुर्विधम् Ras_12.277d शिलागन्धकटङ्कणम् Ras_6.85b शिलाजतु च सौवीरं Ras_7.141c शिलाजतुपलं पुनः Ras_12.354d शिलापट्टं समुत्कीर्य Ras_2.51a शिलापट्टार्गलं प्रिये Ras_2.51b शिलाभागद्वयं चैकं Ras_11.190c शिलामाक्षिकगैरिकम् Ras_7.126b शिला माक्षिकमेव च Ras_12.318b शिलायाश्च पुटत्रयात् Ras_8.21b शिलायां द्विसहस्रकम् Ras_8.5d शिलावद् धातुकं ध्मातं Ras_7.20a शिलासैन्धवयोजितम् Ras_6.27f शिवतादात्म्यवेदनम् Ras_1.8b शिवत्वं येन लभ्यते Ras_1.31b शिवदेहात् समुत्पन्ना Ras_12.66a शिवपञ्चमुखीकार्य्या Ras_6.63a शिवमूर्तिमनुस्मरेत् Ras_4.63d शिवलोके महीयते Ras_11.5d शिवशक्तिश्च देवेशि Ras_12.347e शिवशास्त्रकथाप्रिया Ras_2.21b शिवसांनिध्यसिद्धये Ras_1.39d शिवं पश्चिमभागे तु Ras_2.56c शिष्यश्चैव कथं देव Ras_2.1c शिष्यो विनीतस्तन्त्रज्ञः Ras_2.8e शीघ्रद्रावी मृदुर्गुरुः Ras_7.111b शीघ्रद्रावौ तु निष्फलौ Ras_7.24b शीतलं न च vächati Ras_4.54d शीलनान्नाशयन्त्येव Ras_7.151e शीलवान् गुणवान् शुचिः Ras_2.3d शुकचञ्चुगतं सूतं Ras_12.104c शुकचञ्चुनिभो वरः Ras_7.67b शुकतुण्डस्य संनिभम् Ras_12.113b शुकपिच्छनिभानि च Ras_12.113d शुक्रमूत्रपुरीषाणां Ras_1.11c शुक्रं पूर्वे ऽभिसंपूज्य Ras_2.55c शुक्रेणाराधितो देवि Ras_12.233a शुक्लदीप्तिः सशब्दश्च Ras_4.55a शुक्लपक्षे ऋतुमती Ras_2.19a शुक्लपक्षे पूर्णमास्यां Ras_12.190a शुक्लपुष्पगणैः सेकं Ras_8.72e शुक्लमाल्यानुलेपनः Ras_2.48d शुक्लवर्गकृतालेपा Ras_4.45c शुक्लवर्गपरिप्लुता Ras_4.45b शुक्लवर्गः सुधाकूर्म- Ras_5.40a शुक्लवर्गेण सम्मिश्रा Ras_4.45a शुक्लवर्णा च मृत्तिका Ras_4.30b शुक्लशुद्धिषु शोभना Ras_4.45d शुक्लं च तारकृष्णं च Ras_7.103a शुक्लः पीतश्च लोहितः Ras_7.5d शुक्लो व्याधिप्रशमने Ras_12.133c शुद्धबद्धरसेन्द्रस्तु Ras_12.339a शुद्धमिश्रविभेदतः Ras_8.18b शुद्धशुल्वं तु संगृह्य Ras_12.187a शुद्धस्फटिकसंकाशं Ras_2.63c शुद्धं मिश्रं तु संयोगात् Ras_8.19c शुद्धानि हेमपत्त्राणि Ras_11.138a शुद्धिमायान्ति भाविताः Ras_7.90f शुद्धिमेति सुरेश्वरि Ras_6.80d शुद्धो दोषविनिर्मुक्तः Ras_7.30c शुद्धो भवति सूतकः Ras_10.56d शुद्राश्चैवमनेकधा Ras_6.67d शुध्यते च शिलाजतु Ras_7.21b शुभस्य तु सहस्रे द्वे Ras_10.36c शुभं तु परिकीर्तितम् Ras_10.36b शुल्बपत्त्रं विलिप्तं तु Ras_12.110c शुल्बवेधं प्रदापयेत् Ras_12.95d शुल्वचूर्णेन रञ्जितम् Ras_8.42b शुल्वपत्त्राणि लेपयेत् Ras_12.217b शुल्वमध्ये व्यवस्थिताः Ras_8.8b शुल्ववासनया सह Ras_11.55d शुल्ववेधं तु दापयेत् Ras_12.15b शुल्वस्य पञ्चभागं च Ras_12.163c शुल्वं च जायते हेम Ras_12.268c शुल्वं च मर्दयेत् सर्वं Ras_12.267a शुल्वं तीक्ष्णं च वा मृतम् Ras_8.60d शुल्वं तु दापयेत्तारे Ras_12.15c शुल्वं भवति käcanam Ras_12.20b शुल्वं भवति käcanam Ras_12.251b शुल्वं भवति käcanam Ras_12.265d शुल्वं भवति käcanam Ras_12.267d शुल्वं भवति käcanam Ras_12.274f शुल्वं शुद्धं भविष्यति Ras_12.139d शुल्वं षोडशवर्णकम् Ras_12.272d शुल्वं हेम करोति च Ras_12.181d शुल्वं हेमसमं भवेत् Ras_8.64b शुल्वे तीक्ष्णं यदा चूर्णं Ras_11.92a शुल्वे तीक्ष्णे च मेलयेत् Ras_11.91b शुल्वे नीलनिभा तीक्ष्णे Ras_4.49c शुषिरनलिनिका स्यान्मृन्मयी दीर्घवृत्ता Ras_4.58d शुष्कास्ते वज्रतां याता Ras_6.66c शूककन्दोदरे क्षिपेत् Ras_12.106b शूद्रांश्चानुक्रमेण तु Ras_2.12d शूद्रो ऽपि म्रियते क्षणात् Ras_6.105d शून्यपापो मन्त्रयाजी Ras_1.14a शून्यं शून्यं पुनः शून्यं Ras_2.114c शूराश्च कृतविद्याश्च Ras_2.13c शूलिनं शक्तिसंयुक्तं Ras_12.345a शूलिनी शूर्पपर्णी च Ras_10.55a शृगालजिह्वा बृहती Ras_5.9c शृङ्गतैलशमीरसैः Ras_6.12d शृङ्गवेररसे तथा Ras_7.72d शृङ्गवेरं रसाङ्कुशः Ras_10.53d शृङ्गी कृष्णविषं चैव Ras_5.33c शृणु दिव्यौषधी प्रिये Ras_12.109b शृणु देवि परं गुह्यं Ras_2.31a शृणु देवि प्रवक्ष्यामि Ras_10.31a शृणु देवि प्रवक्ष्यामि Ras_11.14a शृणु देवि प्रवक्ष्यामि Ras_11.90a शृणु देवि महाभागे Ras_6.123a शृणु भैरवि यत्नेन Ras_12.2a शृणु भैरवि यद्भावम् Ras_2.37a शृणु लोहान्यतः परम् Ras_7.96b शृणुष्वोपरसान् प्रिये Ras_7.55b शेषे द्वे निष्फले वर्ज्ये Ras_6.128e शेषौ मध्यौ च लाक्षावत् Ras_7.24a शैलजं गिरिसानुजम् Ras_7.20b शैलतां गतमथाहितं मुखे Ras_12.370e शैलवारिकृतसुन्दरीरसं Ras_12.371c शैलवारिणि निक्षिपेत् Ras_12.315b शैलवारिवरसिद्धगोलकं Ras_12.369c शैलं तुत्थोरगं ताम्रं Ras_11.192a शैलं विचूर्णयित्वा तु Ras_7.22a शैलाम्बुचुलुकत्रयम् Ras_12.301b शैलाम्बुनिक्षिप्तपलाशबीजं Ras_12.372a शैलाम्बुपलमष्टौ तु Ras_12.293e शैलीकृतं क्षौद्रघृतेन खादेत् Ras_12.372b शैलीभूतं कुलत्थं वा Ras_12.310a शैलीभूतं च दृश्यते Ras_12.279b शैलीभूतानि भक्षयेत् Ras_12.311d शैलीभूतां हरिद्रां तु Ras_12.322a शैले तु धूसरा देवि Ras_4.50c शैलोदकविधिं प्रिये Ras_12.277b शैलोदकं कोटिवेधि Ras_12.287c शैलोदके विनिक्षिप्य Ras_12.323a शोधनत्रितयं प्रिये Ras_5.42b शोधनं सूतकस्यादौ Ras_11.210a शोधयन्ति भुजंगमम् Ras_7.114d शोधयित्वा धमेत् सत्त्वम् Ras_6.136e शोधयेत्तत्तु यत्नतः Ras_7.21f शोधयेत्त्रिदिनं वज्रं Ras_6.80c शोधयेत् पुटपाकतः Ras_7.102d शोधितं काचटङ्कणैः Ras_8.20b शोधितः सप्तवाराणि Ras_7.73c शोषयेत्तस्य वापेन Ras_7.122c श्यामा च मध्ये क्षामा च Ras_2.24a श्यामा शमी घनरवो Ras_6.79a श्रीबीजं च सुरेश्वरि Ras_2.72d श्रीशैले श्रीवनप्रान्ते Ras_12.282a श्रेष्ठो मध्यः कनीयसः Ras_12.133d श्रोतुमिच्छामि देवेश Ras_1.32c श्रोतुमिच्छामि भैरव Ras_11.1d श्लक्ष्णम् अल्पाल्पमभ्रकम् Ras_11.18b श्वशृगालतरक्षूणां Ras_7.127a श्वानशूकरजातयः Ras_1.12b श्वानो ऽयं जायते देवि Ras_1.50a श्वेतकृष्णविभेदतः Ras_7.110b श्वेतगुञ्जाविधिं प्रिये Ras_12.183b श्वेतगुञ्जा सिताङ्कोलः Ras_5.16c श्वेतचामरयोर्मध्ये Ras_2.70a श्वेतद्वीपे पुरा देवि Ras_7.57a श्वेतपीतारुणः सिते Ras_8.4d श्वेतं पीतं गुरु तथा Ras_11.204a श्वेतं लघु मृदु स्निग्धम् Ras_7.110c श्वेतः पीतस्तथा रक्तो Ras_6.127a श्वेता च गिरिकर्णिका Ras_5.7b श्वेता रक्तास्तथा पीता Ras_6.68a श्वेतार्कं च पिपीलिजम् Ras_5.15b श्वेतेन्दुरेखापुष्पाम्बु- Ras_6.101a षट्कोणे devatëaÂkaæ Ras_2.96c षट्त्रुट्यश्चैकलिक्षा स्यात् Ras_10.33a ष saptëÂau च वर्षाणि Ras_12.361a षट्सहस्राणि वारिजे Ras_8.11b षट्सिद्धार्थाश्च देवेशि Ras_10.34c षडङ्गं योजयेत् तां तु Ras_3.22c «a¬gu¤jÃÓcaikamëaka÷ Ras_10.35b षड्गुणं गगनं प्रिये Ras_11.74b षड्गुणं वापि जारयेत् Ras_11.83d षड्गुणेनाभ्रकेन तु Ras_11.73b षड्गुणे स्पर्शवेधकः Ras_12.70b षड्दर्शने ऽपि मुक्तिस्तु Ras_1.12c षड्बिन्दुर्द्विमुखी तथा Ras_7.139d षड्भागं सूतकेन्द्रस्य Ras_11.103c षड्भिः कोटिशतं भवेत् Ras_12.335b षड्भेदा काकिणी नाम्ना Ras_2.25c षड्यवैरेकगुञ्जा स्यात् Ras_10.35a षड्यूकास्तु रजःसंज्ञाः Ras_10.33c षड्रजः सर्षपः साक्षात् Ras_10.34a षड्लिक्षा यूक एव च Ras_10.33b षड्वारान्सुरवन्दिते Ras_7.134b षण्मासमपराङ्गे च Ras_12.291e षण्मासं तन्मुखे धार्यं Ras_12.314a षण्मासात् स्यात् सहस्रायुर् Ras_12.301c षण्मासादमरो भवेत् Ras_12.102b षण्मासे तु व्यतिक्रान्ते Ras_12.146c षण्मासेन तथा वल्लीं Ras_12.186c षण्मासेन प्रयोगेण Ras_12.380e षण्मासेन प्राशनेन Ras_12.310c षष्टिकाम्लपरिप्लुतैः Ras_6.18d षष्टिं त्रीणि शतानि च Ras_12.308b षष्ट्यधिकशतत्रयम् Ras_12.356b षष्ट्यंशेन तु वेधयेत् Ras_12.249b षष्ठे तु गोलकाकारः Ras_11.54c षष्ठो द्व्यंशः प्रकीर्तितः Ras_11.51b षोडशाङ्गुलविस्तीर्णं Ras_4.56a षोडशांशेन तद्ग्रासम् Ras_11.114c षोडशांशेन तद्वत्तं Ras_11.44c षोडशांशेन सम्भवेत् Ras_12.224d षोडशांशैर्विमर्दितम् Ras_10.41d षोडशांशैः स धान्याम्लैः Ras_11.67c षोडशांशैः सुपेषितैः Ras_8.84d षोडशे वत्सरे देवि Ras_12.363c षोडशैव सहस्राणि Ras_8.13a «ÂaÇkaïaÓcëÂamo भवेत् Ras_6.34d सकम्पश्च विकम्पश्च Ras_11.75c सक्तुकं कालकूटं च Ras_5.33a सक्षौद्रं पिण्डितं ततः Ras_6.136d स खल्वेवं चरेद्देवि Ras_11.47c सगौरवं मृदु स्निग्धं Ras_7.101a स घटः käcanaæ भवेत् Ras_12.146d स च मोक्षो निरर्थकः Ras_1.9b स च लोहमयः शैलो Ras_4.60c स चापि त्रिविधो देवि Ras_7.67a सजले श्यामशाद्वले Ras_2.42d स जीवेत् साधकोत्तमः Ras_12.89b सज्जोपकरणं तथा Ras_2.45b सण्डश्या तु विधारयेत् Ras_11.170d सण्डसीपट्टसंदंशं Ras_4.4a स तावज्जीवयेज्जीवं Ras_10.15c सति निष्पेषनिर्गते Ras_11.65b सत्त्वमावर्तितं व्योम्नि Ras_8.20a सत्त्वरूपो महाबलः Ras_7.32b सत्त्ववन्तो बलोपेता Ras_6.71a सत्त्वं कुटिलसंकाशं Ras_7.36c सत्त्वं चन्द्रार्कसंकाशं Ras_7.17c सत्त्वं तु सूतसंकाशं Ras_7.49c सत्त्वं पतति निर्मलम् Ras_4.55d सत्त्वं पतति शोभनम् Ras_7.42d सत्त्वं पतति शोभनम् Ras_7.84d सत्त्वं पारदमिश्रितम् Ras_12.381b सत्त्वं पीताभ्रकस्य च Ras_11.187b सत्त्वं पीताभ्रकस्य तु Ras_8.67b सत्त्वं मुञ्चति तत्क्षणात् Ras_6.116b सत्त्वं मुञ्चति माक्षिकम् Ras_7.9f सत्त्वं मुञ्चति शोभनम् Ras_7.87f सत्त्वं मुञ्चति सुध्मातं Ras_7.8c सत्त्वं मुञ्चन्ति सुव्रते Ras_7.95b सत्त्वं शुल्वनिभं मृदु Ras_7.10f सत्त्वानि निखिलानि च Ras_6.16d सत्त्वान्यपि च पाचयेत् Ras_12.68b सत्यवादी दृढव्रतः Ras_2.8f सत्यं स लभते देवि Ras_1.22a सद्दर्शनम् अकाङ्क्षिणाम् Ras_1.25b सद्भावं कथयामि ते Ras_1.13d सद्यो जन्मान्तरार्जितैः Ras_1.42b सद्योजातं तस्य जानु Ras_2.110c सद्रत्नं लेपयेत्तेन Ras_11.135c सधूमो धूमगो भवेत् Ras_10.14d सप्तकञ्चुकनिर्मुक्तः Ras_10.52c सप्तजन्म मृतो जातो Ras_2.104c सप्तदशाक्षरां कालीं Ras_3.16a सप्तधा निर्मलो भवेत् Ras_10.55d सप्तधा परिवापेन Ras_7.114c सप्तधा बद्धतां नयेत् Ras_12.101d सप्तधा भावितं तेन Ras_12.6c सप्तधा हेमवद्भवेत् Ras_11.184d सप्तपातालसंयुताम् Ras_12.254b सप्तभिर्दिवसैरेव Ras_8.78c सप्तभिर् हेमसुप्रभैः Ras_12.168d सप्तमे धूमवेधी स्यात् Ras_12.70c सप्तरात्रप्रयोगेण Ras_12.195e सप्तरात्रं तु भावयेत् Ras_12.177d सप्तरात्रं सुरेश्वरि Ras_7.33d सप्तरात्रोषितैस्ततः Ras_7.117d सप्तवारं काकमाच्या Ras_10.50a सप्तवारं च दापयेत् Ras_11.38b सप्तवारं तु तालकम् Ras_12.13b सप्तवारं तु भास्करम् Ras_12.24b सप्तवारं तु स्वेदयेत् Ras_12.248d सप्तवारं तु हिङ्गुलम् Ras_12.47b सप्तवारं निषेचितम् Ras_12.45b सप्तवारं वरानने Ras_12.118b सप्त वारान् निषेचयेत् Ras_11.166d सप्तवारांश्च भावयेत् Ras_12.223:2d सप्तविंशत्क्रमान्वितम् Ras_3.11b सप्तशृङ्खलिकायोगात् Ras_11.97c सप्तसप्तपुटोपेतं Ras_7.9c सप्ताभिमन्त्रितं कृत्वा Ras_12.245a सप्ताभिमन्त्रितान्कृत्वा Ras_12.243c सप्ताहमातपे तप्तम् Ras_6.33c सप्ताहं द्रवतां व्रजेत् Ras_6.117d सप्ताहं भूगतः पश्चाद् Ras_9.14e सप्ताहं मर्दयेद्बुधः Ras_7.76d सप्ताहं मर्दितस्तस्या Ras_12.29a सप्ताहाज्जायते रसः Ras_10.52d सबीजं सूतकं चैव Ras_12.223:2a सबीजं सूतकोपेतम् Ras_12.162:2a सबीजा चौषधी ग्राह्या Ras_12.59a स भवेत्सिद्धिभाजनम् Ras_2.88b स भवेदजरामरः Ras_12.303b स भवेद्दण्डधारी च Ras_11.65c स bhaveddu÷khapŬita÷ Ras_1.52d स भवेद्भूचरो रसः Ras_11.71d सभस्मलवणा हेम Ras_7.102c समजीर्णस्य जायते Ras_12.63d समजीर्णं ततो यावत् Ras_11.120a समजीर्णं तु जारयेत् Ras_11.148b समजीर्णं तु पार्वति Ras_11.120d समजीर्णं द्रुतं भवेत् Ras_11.57d समजीर्णं द्रुतं भवेत् Ras_11.58d समजीर्णाभ्रकः सूतः Ras_11.70c समजीर्णेन वज्रेण Ras_11.145a समजीर्णे रसे देवि Ras_12.7c समजीर्णो भवेद्बालो Ras_11.77a समद्वित्रिगुणान् ताम्रे Ras_8.56c समभागानि कारयेत् Ras_11.88d समभागानि कारयेत् Ras_12.348b समभागास्तथेष्यते Ras_8.86d सममभ्रकजं रजः Ras_6.30b सममेकत्र योजयेत् Ras_12.248b समर्चितविनायकम् Ras_2.46b समस्तज्ञानभाजन Ras_2.36b समस्तं जायते हेम Ras_12.51c समहेम्ना तु सारयेत् Ras_10.28b समं कृष्णाभ्रसत्त्वं च Ras_11.110c समं जारयते यदि Ras_12.57b समं वा चारयेत् प्रिये Ras_11.45f समं हेमदशांशेन Ras_11.153c समानीय कुमारीं तु Ras_2.100a समालिखितदिग्देवं Ras_2.46a समावर्त्तं तु कारयेत् Ras_6.86b समाहितमना ध्यायेत् Ras_2.92c समाहितमनाः शृणु Ras_7.147b समाहितमनाः शृणु Ras_12.229b समाहितमनाः शृणु Ras_12.259b समांशं रसराजस्य Ras_8.52c समांशं शिलया हतम् Ras_11.160d समांशं सममाक्षीकं Ras_8.51c समांशं सुरगोपस्य Ras_7.120a समांशेन तु चूर्णयेत् Ras_6.133b समुखं निर्मुखं वापि Ras_11.59a समे तु कनके जीर्णे Ras_12.69c समे तु गगने जीर्णे Ras_12.62c समे तु पन्नगे जीर्णे Ras_11.155a सम्पूज्य विनियुञ्ज्यात् तत् Ras_2.121c सम्पूज्यादौ समाचरेत् Ras_2.120f सम्पूर्णं क्षितिमण्डलम् Ras_2.16b सम्प्रदायं प्रयच्छन्ति Ras_1.54c सम्भवन्ति तथा तत्तच् Ras_2.120c सम्भवेद्धि गतित्रयम् Ras_10.19b सम्यक् ते कथयाम्यहम् Ras_12.235b स याति निष्फलं कर्म Ras_1.55c सरलं रजनीद्वयम् Ras_8.80d स रसः सर्वलोहानि Ras_12.249a सर्जक्षारो यवक्षार- Ras_6.34c सर्जयावकटङ्कणैः Ras_8.37b सर्जिकासर्जनिर्यास- Ras_7.92a सर्पाक्षीकल्कसंयुतम् Ras_11.189b सर्पाक्षो वह्निकर्कोटी Ras_5.2a सर्पाक्ष्यम्बुजसंयुतम् Ras_10.58d सर्ब्बतोमुखमेव तत् Ras_6.41b सर्ब्बेषां पुरुषा हिताः Ras_6.77b सर्वकर्माकरं देवि Ras_2.76c सर्वकाममये रम्ये Ras_7.57c सर्वकार्यार्थसाधिनी Ras_12.149d सर्वज्ञं रसभैरवम् Ras_2.63b सर्वतः सिद्धिमिच्छता Ras_2.91d सर्वत्र सूतको याति Ras_4.21c सर्वदोषविनिर्मुक्तः Ras_12.138c सर्वदोषोज्झितं ततः Ras_11.109b सर्वद्वंद्वेषु मेलनम् Ras_8.34d सर्वपापक्षये जाते Ras_11.2a सर्वबाधाविवर्जिते Ras_2.40d सर्वभूतदयात्मकम् Ras_2.87d सर्वमृत्युप्रशमनाः Ras_6.116c सर्वमेकत्र कारयेत् Ras_12.318d सर्वमेकत्र मर्दयेत् Ras_12.120d सर्वरत्नविभूषिते Ras_7.57b सर्वरोगविनिर्मुक्तो Ras_11.144a सर्वरोगविनिर्मुक्तो Ras_12.353e सर्वलोकेषु विश्रुतः Ras_12.237d सर्वलोहानि käcanam Ras_12.344b सर्वलोहानि जारयेत् Ras_12.172d सर्वलोहानि रञ्जयेत् Ras_12.37d सर्वलोहानि विध्यति Ras_11.144d सर्वलोहानि वेधयेत् Ras_12.161d सर्वलोहानि वेधयेत् Ras_12.217f सर्वविघ्नोपशान्तये Ras_2.75b सर्वव्याधीन् जयत्यलम् Ras_12.362d सर्वशुद्धिषु शोभना Ras_4.44d सर्वसत्त्वमतः परम् Ras_11.8b सर्वसत्त्ववशंकरम् Ras_12.168f सर्वसत्त्वस्य जारणम् Ras_11.210d सर्वसत्त्वं च पातयेत् Ras_12.67f सर्वसत्त्वानि जारयेत् Ras_9.9d सर्वसत्त्वानि जारयेत् Ras_11.81d सर्वसत्त्वेषु मेलनम् Ras_8.35d सर्वसत्त्वोपकाराय Ras_11.12a सर्वसिद्धान्नमस्कृत्य Ras_11.104c सर्वसिद्धिकरं परम् Ras_12.166b सर्वसिद्धिकराश् च ते Ras_6.116d सर्वसिद्धिप्रदायकः Ras_11.28b सर्वं च जारयेद्वज्रं Ras_11.154a सर्वं तद्धारयेत् क्षितौ Ras_12.164b सर्वं द्विगुणजारणात् Ras_8.48b सर्वं ध्मातं विचूर्णितम् Ras_8.70d सर्वं समफलं भवेत् Ras_12.291f सर्वं संक्षुभ्य निक्षिपेत् Ras_10.41b सर्वाङ्गं खण्डशश्छिन्नं Ras_9.11a सर्वाणि समभागानि Ras_11.128a सर्वाण्येकत्र धामयेत् Ras_8.40b सर्वान्नारीश्च जापयेत् Ras_3.29d सर्वायुधनिवारणात् Ras_12.345d सर्वायुधनिवारणी Ras_12.305b सर्वार्थसिद्धिदो रक्तः Ras_6.128c सर्वास्तत्र कुमारिकाः Ras_2.102b सर्वे चाम्लाः प्रबोधकाः Ras_5.43b सर्वे मलहराः क्षाराः Ras_5.43a सर्वेषामेव लोहानां Ras_12.154a सर्वेषां सूतकः समः Ras_12.160d सर्वेषां हेमकारकम् Ras_12.324d सर्वे स्त्रीस्तन्यपेषिताः Ras_6.99d ससत्त्वस्याभ्रकस्य च Ras_11.51d स सर्वरञ्जको भवेत् Ras_12.349f सस्नेहक्षारपञ्चाम्लैः Ras_8.56a सस्यकश्चपलश् चैव Ras_8.3a सस्यकस्याप्ययं विधिः Ras_7.13f सस्यकं तु सुरायुधम् Ras_12.350b सस्यकं vimaläjanam Ras_8.58d सस्यकः शुद्धिमाप्नोति Ras_7.45a सस्यका विमलास्तथा Ras_6.67b सस्यके लोहिता भवेत् Ras_4.51b सस्यकैर्दरदेन च Ras_8.39b सस्यको गन्धतालौ च Ras_2.59c सस्यको दरदश्चैव Ras_7.2c सस्यको ऽभूत् स कालिकः Ras_7.39f सस्यो मयूरतुत्थं स्यात् Ras_7.44a सहदेवी पुनर्नवा Ras_10.40b सहदेवीवह्निशिखा- Ras_11.197c सह लक्षणसंस्कारैर् Ras_7.1a सहस्रजीवी विजयी नरः स्यात् Ras_12.372d सहस्रमपि वेधयेत् Ras_11.146b सहस्रवेधी द्विगुणे Ras_11.71a सहस्रं कोटिवेधकम् Ras_12.26b सहस्रं जीवितं तस्य Ras_12.321c सहस्रं दिवसान्तरे Ras_12.33b सहस्रं वा शतं वापि Ras_2.88c सहस्रं वेधयित्वा तु Ras_12.154c सहस्रं शतमेव वा Ras_10.37b सहस्राणि चतुर्दश Ras_12.377b सहस्रायुर् न संशयः Ras_12.297f सहस्रायुश्च जायते Ras_12.300d सहस्रायुष्करी भवेत् Ras_12.331d सहस्रायुः प्रयच्छति Ras_12.374d सहस्रांशेन तस्यैवं Ras_12.218c सहस्रांशेन तेनैव Ras_12.95c सहस्रांशेन देवेशि Ras_12.126c सहस्रांशेन विध्यति Ras_12.327b सहस्रांशेन वेधकृत् Ras_8.54d सहस्रांशेन वेधयेत् Ras_11.196d सहस्रांशेन वेधयेत् Ras_12.119:2d सहस्रांशेन वेधयेत् Ras_12.128d सहादेवी महाबला Ras_5.4b सहायास्तादृशास्तस्य Ras_2.35c सहि क्रामति लोहेषु Ras_11.221a सहैकत्र भवेत्तारं Ras_12.188a सह्याचले पुरे देव्याः Ras_12.287a सह्याद्रिः पुण्यपर्वतः Ras_12.260d संकरं मिलति क्षणात् Ras_8.38d संकराख्यं तु दुर्मेल्यं Ras_8.23a संकोचेन न संशयः Ras_12.128b संकोच्य मारणं तेन Ras_12.23c संक्रान्तस्य रसस्य तु Ras_8.14b संक्षेपात् कथ्यते शृणु Ras_10.3d संगूह्याराधयेद् देवीं Ras_2.88a संजाताः कर्तरीरसः Ras_12.203d संजातैरुपशोभितैः Ras_12.168b संजीवनीजलस्याथ Ras_12.232a संदेहश्च पदे पदे Ras_2.132b संधिं विलेपयेद्यत्नात् Ras_4.11c संपेष्यं तण्डुलाम्भसा Ras_6.91d संयुतं वडवामुखम् Ras_9.5d संयोज्य त्रिगुणां रीतिं Ras_11.180a संस्कारमतिसौख्यदम् Ras_6.55b संस्कारस् तस्य कथ्यताम् Ras_6.1d संस्कारात् सप्तधा रसः Ras_11.198f संस्कृतं छागरक्तेन Ras_6.54a संस्थाप्य मासपर्य्यन्तं Ras_6.60c संस्थिता चोत्तरे गृहे Ras_3.15b संस्थिता दक्षिणे गृहे Ras_3.14b संस्पर्शाद्वेधयेत्सर्वम् Ras_11.139a साक्षाद्दिव्यौषधं परम् Ras_12.358d सा ज्ञेया स्थलपद्मिनी Ras_12.124f सा ज्वालाकर्तरी चैव Ras_12.206c साधकस्य फलं प्रिये Ras_3.28d साधकः क्षुरनायिके Ras_2.83d साधकानां हिताय वै Ras_2.36d साधकान् सुसमाहितान् Ras_2.12b साधकांश्च यथोचितैः Ras_2.82d साधको दिक्षु निक्षिपेत् Ras_12.243d साधनं च वद प्रभो Ras_8.1d साधयेद्गगनं पुनः Ras_12.6b साधयेद्रसभैरवम् Ras_1.59d साधारणे तीक्ष्णशुल्वे Ras_7.98c साधु पर्वतनन्दिनि Ras_1.7b साधु पृष्टं त्वया देवि Ras_1.7c साधु पृष्टं महाभागे Ras_1.33a साधु साधु महाभागे Ras_1.7a सा नारी काकिणी स्मृता Ras_2.17d सा नारी käcikÃcinÅ Ras_2.19b सा नारी कीकणी मता Ras_2.18b सामुद्रलक्षणोपेतो Ras_2.8a सामुद्रं सैन्धवं चैव Ras_5.32a सामुद्रं सैन्धवं तथा Ras_11.87d सारणं क्रामणं क्रमात् Ras_10.11d सारणं क्रामणं ज्ञात्वा Ras_11.10a सारणा क्रमयोगतः Ras_11.196b सारणाक्रमयोगेन Ras_12.379a सारणा तैलमुच्यते Ras_8.85d सारणायन्त्रमध्यस्थं Ras_11.96a सारणायन्त्रयोगेन Ras_10.28c सारणायां च शस्यते Ras_8.53d सारणां गुटिका परा Ras_12.336b सारयेत्तेन बीजेन Ras_11.146a सारयेत् तेन बीजेन Ras_11.147a सारयेत् पुटपाकेन Ras_7.26a सारं लोहद्वयं स्मृतम् Ras_7.98b सारितं जारयेत् पश्चात् Ras_11.146c सारितः सारितश्चैव Ras_10.29a सारितो यत्र तिष्ठति Ras_4.27d सार्धं घृतमधुप्लुतम् Ras_12.316b सा विद्या कुलखेचरी Ras_3.20b सा विद्या खेचरीणां तु Ras_3.19c सा श्वेता व्याधिनाशे च Ras_12.179c सा स्थिता गोमतीतीरे Ras_12.152a सा स्पर्शकर्तरी छाया- Ras_12.206a सिक्तं ध्मातं द्रुतं भवेत् Ras_6.24d सिञ्चेदुन्मत्तनिर्यासे Ras_7.68c sitapÅtÃdivarïìhyaæ Ras_12.213c सितमुस्ता तथैव च Ras_5.33b सितं सितेन द्रव्येण Ras_11.9c सितं सुवर्णं बहुघर्मतापितं Ras_7.52c सिता कृष्णा च saurëÂrÅ Ras_7.79a सिद्धकन्याशतवृतो Ras_12.257c सिद्धकौलादिनाशन Ras_1.4d सिद्धक्षेत्रसमाश्रयम् Ras_10.5b सिद्धद्रव्यं तु सिद्धिदम् Ras_2.121d सिद्धविद्याधरैः सह Ras_11.106b सिद्धस्तत्रैव लीयते Ras_11.107b सिद्धस्तु नाशयेद्वादं Ras_2.122a सिद्धाङ्गनाभिस्त्विष्टाभिस् Ras_7.58c सिद्धार्थः स च कीर्तितः Ras_10.34b सिद्धिदा रससंगमे Ras_5.44b सिद्धिर्भवति नान्यथा Ras_12.186b सिद्धिं प्राप्नोति साधकः Ras_3.33d सिद्धिं वाप्यथवासिद्धिं Ras_2.102e सिद्ध्युपायोपदेशो ऽयम् Ras_1.57a सिध्यन्ति सुरवन्दिते Ras_2.89d sinìikÃyà मूलं तु Ras_6.61a सिन्दूरसंनिभं यावत् Ras_8.74c सिन्दूरं रजनीद्वयम् Ras_12.223:1b सिन्दूरारुणसंनिभम् Ras_12.95b सिन्दूरारुणसंनिभम् Ras_12.217d सिन्दूरारुणसंनिभम् Ras_12.341d सिन्धुना चरते रसः Ras_11.56d सिन्धुसौवर्चलं भवेत् Ras_11.190d सिंहद्वीपे तथा पुनः Ras_12.284d सिंहवल्ली च शूकरी Ras_5.27b सिंहवल्लीरसस्य तु Ras_11.174b सुखाद्बन्धकरं ह्य् आशु Ras_6.116a सुगन्धि सुमनोहरम् Ras_7.60d सुगन्धैर्लेपिते स्थाने Ras_2.95a सुगुप्ते सुषमे स्थाने Ras_2.40c सुघृष्टं पाचितं सूतं Ras_11.109a सुचिरं तिष्ठति द्रुतम् Ras_7.121d सुजनसमयपाता धर्मदीक्षानुमाता Ras_12.368c सुतप्तज्वलनप्रभम् Ras_12.54d सुदग्धशङ्खनाभिश्च Ras_11.132a सुदर्शनं महाचक्रं Ras_12.202c सुदृढं परिधामितम् Ras_7.125b सुदृढो मर्दकः कार्यः Ras_4.60a सुधामपि तथावामत् Ras_7.39c सुध्मातं रञ्जितं भवेत् Ras_11.176f सुध्मातास्तीव्रवह्निना Ras_8.33b सुन्दरं ह्य् अमररञ्जकं शुभम् Ras_12.369d सुपाचितं सूरणकन्दसम्पुटे Ras_7.12b सुप्रसिद्धाम्बिका नाम Ras_12.238c सुप्रसूतानि लक्षयेत् Ras_12.151d सुरगज इव लोके श्रान्तिहन्ताशु नित्यम् Ras_12.367d सुरगुरुरिव शुद्धः सत्कविश्चित्रकारी Ras_12.367b सुरदाल्याश्च यद्रजः Ras_7.120b सुरामत्स्यामिषादिभिः Ras_2.119b सुरासुरनमस्कृतम् Ras_6.130b सुरासुरैर्मथ्यमाने Ras_6.65a सुरूपा चारुहासिनी Ras_2.20b सुरैश्चापि पुरं गता Ras_7.62b सुवर्णस्य तु जारणम् Ras_11.211b सुवर्णं तदनन्तरम् Ras_11.8d सुवर्णं रजतं ताम्रं Ras_6.138a सुवर्णं रजतं ताम्रं Ras_7.97a सुवर्णं समसारितम् Ras_12.324b सुश्लक्ष्णं नवनीतवत् Ras_6.14b सुश्लक्ष्णं पेषयित्वा तु Ras_4.18a सुसिद्धं कुरुते ह्य् अयम् Ras_4.23b सुसिद्धे तु महारसे Ras_2.122d सुस्नाता क्षीरसागरे Ras_7.61d सुस्विन्ना इव जायन्ते Ras_6.106c सूक्ष्मकेशा तु या नारी Ras_2.20c सूक्ष्मचूर्णं तु कारयेत् Ras_7.142b सूक्ष्मचूर्णानि कारयेत् Ras_12.16b सूक्ष्मचूर्णानि कारयेत् Ras_12.157b सूक्ष्मधारमयः शुभम् Ras_7.108b सूक्ष्माः सूक्ष्मतराः प्रिये Ras_6.74b सूचिता सर्वतन्त्रेषु Ras_1.6a सूतकश्चरति क्षणात् Ras_11.27d सूतकस्त्वमृतोपमः Ras_1.53b सूतकस्य विचक्षणैः Ras_11.212d सूतकं चाभ्रकं चैव Ras_12.373a सूतकं तत्र निक्षिपेत् Ras_12.374b सूतकं द्वयमेव च Ras_12.352b सूतकं रञ्जयन्ति ते Ras_8.2d सूतके हेमबीजं च Ras_11.95a सूतकैकेन षोडश Ras_11.93b सूतको ग्रसति प्रिये Ras_11.116b सूतको बलवान् भवेत् Ras_11.124b सूतलोहस्य वक्ष्यामि Ras_6.55a सूतो ऽयं मत्समो देवि Ras_1.36a सूत्रैर्वर्तिं तु कारयेत् Ras_11.169d सूर्यावर्तश्च कदली Ras_5.22a सूर्यावर्तोदककणा- Ras_7.89a सूर्य्यतापेन सप्ताहं Ras_6.38e सृष्टित्रयोदककणा- Ras_11.23a सृष्ट्यम्बुजनिरोधेन Ras_10.58a सेचयेत्तत् तथावेष्ट्य Ras_12.349a सेचयेत् सलिलेन तु Ras_12.184d सेयं समुखजारणा Ras_11.18f सैव छिद्रान्विता मन्दा Ras_4.41c सो ऽपि साक्षात् सदाशिवः Ras_12.87b सोमवल्लीरसेनैव Ras_11.38a सोमवल्लीरसैः पिष्ट्वा Ras_11.37a सौभाग्यपञ्चगव्येन Ras_7.87c saubhäjanarase क्षिपेत् Ras_11.185d saurëÂrÅ खगगैरिकम् Ras_7.56b saurëÂrÅtÃlakÃnvite Ras_6.97b saurëÂrÅæ भावयेत्ततः Ras_7.80b सौवर्चलं च काचं च Ras_5.32c सौवर्चलं च कासीसं Ras_11.87c सौवर्चलं सर्जिका च Ras_9.2c सौवर्च्चलयुतो मेघा Ras_6.29a सौवीरटङ्कणान्विते Ras_11.171b सौवीरं व्योषगन्धकम् Ras_9.2b स्कन्दमाग्नेयगोचरे Ras_2.55d स्तन्येन हिङ्गुलं तीक्ष्णं Ras_7.148c स्तम्भमायाति तत्क्षणात् Ras_12.138d स्तम्भयेद्धूपनेन च Ras_12.210b स्तोत्रमङ्गलनिस्वनैः Ras_2.74b स्त्रीमूत्रे भावयेद्रजः Ras_7.40b स्त्रीरजःपरिपेषितम् Ras_6.90d स्त्रीरजो व्याघ्रमध्यस्थं Ras_12.348c स्त्रीवज्राः स्वल्पशक्तयः Ras_6.72b स्त्रीस्तन्यकाचधूमोत्थ- Ras_11.187c स्त्रीस्तन्यपरिपेषितैः Ras_8.36d स्त्रीस्तन्यपेषितैः सर्वं Ras_8.37c स्त्रीस्तन्यमोदितं ध्मातं Ras_7.9e स्त्रीस्तन्यं वनशिग्रुकम् Ras_8.28b स्त्रीस्तन्यं सुरगोपकः Ras_8.32d स्त्रीस्तन्येन तु पेषितम् Ras_6.92d स्त्रीस्तन्येन तु पेषितम् Ras_12.99b स्थलकुम्भीरसेन च Ras_6.118d स्थलरचितचिरान्तर्जालकं कोष्ठकं स्यात् Ras_4.58b स्थानयोगं नियोजयेत् Ras_12.210d स्थानस्यास्य निषेकं तु Ras_12.164c स्थापयित्वा धरोत्तरम् Ras_6.19b स्थापयेज्जानुमध्यतः Ras_6.111d स्थापयेत्तु वरानने Ras_12.60d स्थापयेद्धान्यराशौ तु Ras_12.221a स्थापयेन्नागसिन्दूरं Ras_12.226a स्थापयेन्मृन्मये पात्रे Ras_6.25c स्थालिकायां निधायोर्ध्वं Ras_4.11a स्थालीम् अन्यां दृढां कुरु Ras_4.11b स्थाल्यन्तरे कपोताख्यं Ras_4.12a स्थितं तद्द्रवतां वाति Ras_6.21c स्थिता रागाश्च गन्धके Ras_8.5b स्थूलातिस्थूलमध्याश्च Ras_6.74a स्थूला बहुस्थूलपुटैः Ras_6.106a स्नपनं क्रियते तु यत् Ras_4.53f स्नातः शुक्लाम्बरधरः Ras_2.48c स्नात्वा वै साधकोत्तमः Ras_12.262d स्नानमुष्णाम्भसा कुर्यात् Ras_12.275c स्निग्धभाण्डे निधापयेत् Ras_6.58b स्नुक्कीलालरसं स्तन्यं Ras_6.81c स्नुक्क्षीरकटुकालाबु- Ras_7.75a स्नुहिक्षीरेण सप्ताहं Ras_6.24c स्नुहीक्षीरसमायोगात् Ras_7.115a स्नुहीक्षीरं समादाय Ras_12.120a स्नुहीक्षीरेण मर्दयेत् Ras_11.29d स्नुहीक्षीरेण शुल्बस्य Ras_12.117c स्नुहीक्षीरेण संपेष्य Ras_6.102c स्नुहीक्षीरेण सिन्दूरं Ras_7.147c स्नुहीक्षीरैः प्रलेपितम् Ras_11.61b स्नुह्यर्कक्षीरभावितम् Ras_7.8b स्नुह्यर्कक्षीरलवण- Ras_7.106a स्नुह्यर्कक्षीरहलिनी- Ras_7.116a स्नुह्यर्कक्षीरहिङ्गुलैः Ras_8.59d स्नुह्यर्कदुग्धैर्देवेशि Ras_11.89a स्नुह्यर्कपयसा तथा Ras_6.119b स्नुह्यर्कोन्मत्तकं चैव Ras_5.34a स्नुह्यर्कोन्मत्तहलिनी Ras_7.140c स्नेहक्षाराम्लवर्गैश्च Ras_8.21a स्नेहयुक्तैस्तु कारयेत् Ras_8.72f स्नेहा मार्दवकारकाः Ras_5.43d स्नेहाम्ललवणक्षार- Ras_4.5c स्पर्शनं चैवमालोक्य Ras_8.15e स्पर्शवेधि भवेत् पीतं Ras_6.43a स्पर्शवेधी भवेन्नरः Ras_12.87d स्पर्शवेधे तु सा ज्ञेया Ras_12.149c स्मरणान्मुच्यते पापैः Ras_1.42a स्मरेद्घोरसहस्रकम् Ras_12.214b स्मीदृशं संस्मरेत्तु सा Ras_2.34d स्याच्चतुर्दशवर्णकम् Ras_12.272b स्रोतोजं सुरवन्दिते Ras_7.53d स्रोतोञ्जनम् athëÂakam Ras_7.2d स्रोतोञ्जनयुतं ध्मातं Ras_12.381a स्वच्छपत्त्रीकृतं प्रिये Ras_7.149b स्वदेहे खेचरत्वं च Ras_1.31a स्वदेहे रसभैरवम् Ras_2.116d स्वप्नलब्धं धनं यथा Ras_1.55d स्वयंभूलिङ्गसाहस्रैः Ras_1.43a स्वयं विनिर्गते चञ्च्वोः Ras_7.39e स्वरसे मर्दयेत् पश्चात् Ras_12.44c स्वरसैर्भावितं मुहुः Ras_7.118b svarïamëadvayÃnvitam Ras_12.245d स्वस्ववर्णधराः सर्वे Ras_2.61a स्वास्थ्यं स्यात् प्रहरत्रयात् Ras_12.252d स्विन्नस् त्रिकटुकान्विते Ras_10.52b स्वेच्छया शिवतां व्रजेत् Ras_12.337f स्वेच्छाचारः स खेचरः Ras_12.247d स्वेदतापननिघृष्टो Ras_12.32a स्वेदनं च ततः कर्म Ras_10.25c स्वेदनं मर्दनं चैव Ras_10.11a स्वेदनाज्जायते देवि Ras_6.137c स्वेदनाद्दीपितो देवि Ras_10.60e स्वेदनौषधिनिर्यास- Ras_6.17a स्वेदयेत् सप्तरात्रं तु Ras_12.256a स्वेदयेत् सप्तवासरात् Ras_6.131b स्वेदयेत् सप्त वासरान् Ras_6.132d स्वेदयेद्दिवसत्रयम् Ras_10.39f स्वेदयेद्दिवसत्रयम् Ras_11.189f स्वेदयेद्वरवर्णिनि Ras_7.6f स्वेदयेन्मर्दयेत्तथा Ras_11.66b स्वेदयेन्मर्दयेत्पुनः Ras_12.103d स्वेदयेन्मृदुनाग्निना Ras_11.61f स्वेदितो हि दिनत्रयम् Ras_10.24b स्वैरतः सम्भवाद्देवि Ras_1.35a हठाग्निना धाम्यमानो Ras_11.149c हठाग्नौ धामिताः सन्ति Ras_11.208c हठाग्नौ नैव कम्पते Ras_11.150d हठाद्यन्त्रेण बध्यते Ras_4.21b हते च रसकस्य वा Ras_8.22b हनूमत्यङ्गनायिका Ras_5.12d हनूमत्या रसेन च Ras_12.43b हन्ति पापत्रयं रसः Ras_1.40b हयगन्धाङ्घ्रितालकैः Ras_7.116d हयमूत्रेण पेषयेत् Ras_6.83b हयलालेन्द्रगोपकैः Ras_7.121b हरगौरीसमन्वितम् Ras_12.125b हरते सूतकः प्रिये Ras_1.53d हरदेहसमुद्भवः Ras_6.124b हरन्ति कुलकाः प्रिये Ras_2.132f हरन्ति रोगान् सकलान् Ras_7.151c हरबीजं च तत्समम् Ras_12.216d हरबीजोपमानि च Ras_7.145d हरं दृष्ट्वा मनोहरम् Ras_6.2b हरितालशिलाक्षारो Ras_9.18a हरितालं मनःशिलाम् Ras_8.58b हरिहरमगभीरः सूर्यसोमाब्धिधीरः Ras_12.368d हरींदरीरसे न्यस्य Ras_12.68c हर्षयद्देवदानवान् Ras_7.63f हस्तपादौ तु मर्दयेत् Ras_12.35b हस्तमात्रं द्विहस्तं वा Ras_2.94c हस्तमात्रायतं शुभम् Ras_4.56b हस्तैः पादैरथापि वा Ras_12.145d हस्त्यश्वछागनारीणां Ras_5.35a हंसकारण्डवाकीर्णे Ras_2.42a हंसगृहं तु पञ्चमम् Ras_3.3b हंसदावी शतावरी Ras_5.24d हंसपाकविपक्वो ऽयं Ras_9.18c हंसपाकः स विज्ञातो Ras_4.29c हंसपाके ऽग्निमानवित् Ras_9.12d हंसपादस्तृतीयः स्याद् Ras_7.46c हंसपादी च लक्षणा Ras_5.25b हंसपादीरसं सूतं Ras_12.106a हंसबुद्धिमनन्तरम् Ras_3.5d हंसाङ्घ्रिं शुकतुण्डीं च Ras_12.107a हंसाङ्घ्री कुहुकंविका Ras_5.13d हाटकेन समायुक्तं Ras_12.373c हाटके सारयेत्तं तु Ras_12.342c हिङ्गुलं चूर्णपारदम् Ras_7.50b हिङ्गुलं हरितालं च Ras_12.280a हिमावती सोमलता Ras_5.11c हिरण्यकलशावृते Ras_2.49d हीनरागान् परित्यजेत् Ras_11.134d हीनं चैव प्रकाशयेत् Ras_8.14d हीरमुख्यानि रत्नानि Ras_11.99a हृदयाद्याश्च देवताः Ras_2.101b हृद्व्योमकर्णिकान्तःस्थ- Ras_1.41c हेमकर्मणि चौषधम् Ras_12.46d हेमकर्मणि हेमैव Ras_11.17a हेमकेवलभेदतः Ras_7.83b हेमजारणमुत्तमम् Ras_11.86d हेम ताम्रसमं भवेत् Ras_12.147d हेमतारवशाद्बीजं Ras_8.16c हेम तारं च संघृष्य Ras_11.56a हेम तारं तथा भानुं Ras_12.348a हेम तारं तथैव च Ras_12.306b हेमत्वं लभते नागो Ras_12.322c हेम दत्त्वा ततः शुद्धं Ras_10.20a हेम दद्यात् तु षड्गुणम् Ras_11.94d हेमन्ते नोद्धरेद्बुधः Ras_12.134b हेमन्ते वा सुरार्चिते Ras_12.293b हेमपर्णी पटोली च Ras_5.27c हेमपावकयोः सख्यं Ras_11.85a हेमबीजमिति प्रोक्तं Ras_8.69a हेम बीजार्थसंयुतम् Ras_12.269b हेमभस्म ततो बली Ras_12.304b हेममाक्षिकहिङ्गुलैः Ras_8.43d हेमवर्णफला शुभा Ras_12.144d हेम शुल्वं तथा तीक्ष्णं Ras_11.162a हेम «o¬aÓavarïìhyaæ Ras_7.101c हेम सीसं तु संघृष्य Ras_11.57a हेमाभो जायते रसः Ras_11.95d हेमाभ्रं नागताप्येन Ras_8.31a हेमाभ्रं मिलति प्रिये Ras_8.25f हेमार्धे मिलितं हेम Ras_12.11a हेमावशेषं तद्बीजं Ras_11.193a हेम्ना च सहितं प्रिये Ras_2.52b हेम्ना च सहितेन च Ras_11.145b हेम्ना तु सह दातव्यं Ras_11.93a हेम्ना मिलति तत्क्षणात् Ras_6.113f हेम्ना संवेष्ट्य धारयेत् Ras_12.329d हेम्नि जीर्णे ततो ऽर्धेन Ras_11.93e हेम्नि रागाश्च षोडश Ras_8.8d हैमाभश्चैव ताराभो Ras_7.23c होमं कृत्वा क्रमेण तु Ras_2.78b ह्य् अजरामरतां व्रजेत् Ras_12.380f ह्य् अयस्कान्तमयो ऽथवा Ras_4.60d ह्य् एकादशगुणं भवेत् Ras_11.133b ह्रींकारं चैव क्रींकारं Ras_3.5c