Rasadhyaya (with Tika), verses 1-302
Based on the ed. by Ramakrsna Sarma
Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930
(Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala],
Ayurveda Section, 2)

NOTE:
The verse numbering of the printed text is defective:
after 153 it jumps back to "53".
The defective numbering is added in asterisked brackets: Rsdhy_154*[53] etc.
Verses 303-481 = *[202-380] of the printed ed. not available at present.


Input by Oliver Hellwig


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







aktāṃśaṃ sūtaśodhakaḥ Rsdhy_166*[65]b
agastipuṣpatoye ca Rsdhy_122a
agnidoṣaḥ praṇaśyati Rsdhy_39b
agninā dahyate naiva Rsdhy_296*[195]a
agnau hi ghrātanikvastho Rsdhy_129c
ajīrṇaṃ tumbābījaṃ tu Rsdhy_177*[76]c
atītaiḥ ṣaṣṭivāsaraiḥ Rsdhy_257*[156]d
atīvāgnisaho jātaḥ Rsdhy_89a
atha vā nirmuṣaṃ cemaṃ Rsdhy_186*[85]a
atha vaikṛtakasparśād Rsdhy_130a
atha ha carati kṣipraṃ Rsdhy_130c
athādhyāyaṃ samāyātaṃ Rsdhy_12a
adhaḥ sthālīṃ parityajya Rsdhy_61a
adhaḥ sthālyāstvadho bundhe Rsdhy_68a
adhordhvaṃ tiryagaṃ ca tat Rsdhy_56d
adhovaktre pidhānakam Rsdhy_165*[64]b
adhovakraṃ pidhānake Rsdhy_159*[58]b
anayā yāni karmāṇi Rsdhy_264*[163]c
anena mardayetsūtaṃ Rsdhy_192*[91]a
anenābhyañjya gālite Rsdhy_137b
aparasyāṃ punarnālaṃ Rsdhy_247*[146]a
aprasūtagavāṃ mūtraiḥ Rsdhy_105c
aprāptau kāntalohasya Rsdhy_149a
abhāve pittatailayoḥ Rsdhy_185*[84]b
abhrakasya ca pattrāṇi Rsdhy_138a
abhrakaṃ tadanantaram Rsdhy_121b
abhrake dviguṇe jīrṇe Rsdhy_133e
ayaṃ niyāmako nāma Rsdhy_86c
ayaḥprakāśarājau ca Rsdhy_153a
ayaḥ prakāśe rājeśca Rsdhy_151c
araṇyatulasī kṛṣṇā Rsdhy_95a
aśvagandhārasenaivaṃ Rsdhy_39c
aṣṭādaśaśca saṃskāras Rsdhy_30c
ākāśe siddhavidyasya Rsdhy_206*[105]c
ākṣipettaṃ samagrakam Rsdhy_71d
ātape bhāvayeddinam Rsdhy_187*[86]b
ādyo garbhaparaḥ piṇḍaḥ Rsdhy_193*[92]a
ādyo vai garbhasaṃjñakaḥ Rsdhy_194*[93]d
āranālamṛte sūtam Rsdhy_50a
āranālaṃ kṣipetsthālyāṃ Rsdhy_72a
āsāṃ niyāmikānāṃ tu Rsdhy_96a
itthaṃkadarthitatanurgalitātmavīryaḥ Rsdhy_113a
itthaṃ dvādaśabhir doṣair Rsdhy_41c
itthaṃ saṃmūrchitaḥ sūto Rsdhy_49c
itthaṃ hemadrutirjātā Rsdhy_268*[167]c
ityevaṃ jāraṇā kāryā Rsdhy_185*[84]e
ityevaṃ jāraṇāyuktaṃ Rsdhy_106c
iyaṃ hemadrutir jātā Rsdhy_260*[159]c
uttamā ghoṣarājiśca Rsdhy_232*[131]c
uttarasyāṃ bhavetsthūlo Rsdhy_83a
utthāpayen nirudhyātha Rsdhy_48a
utthāpyaṃ rasadhīmatā Rsdhy_50b
utplutyotplutya bāhye ca Rsdhy_134c
unmattaḥ pañcamo doṣo Rsdhy_18a
unmatto 'pi vilīyate Rsdhy_40d
uparisthasya bhāṇḍasya Rsdhy_211*[110]a
upari sthālikābundhe Rsdhy_67c
ūnaṃ naivādhikaṃ kvacit Rsdhy_62d
ūrdhvalagnaṃ tu taṃ śuddhaṃ Rsdhy_63c
ūrdhvasthālīṃ samālipya Rsdhy_59a
ekapattrīkṛtaṃ sarvam Rsdhy_121a
ekaviṃśativāraiśca Rsdhy_292*[191]a
ekaviṃśatyadhīkāraṃ Rsdhy_9c
ekasyāścāntare kṣiptvā Rsdhy_246*[145]c
ekaṃ madhye paraṃ bāhye Rsdhy_197*[96]c
ekādaśabhirauṣadhaiḥ Rsdhy_42d
etat krāmaṇam ucyate Rsdhy_217*[116]d
etatsarvaṃ samāṃśaṃ tu Rsdhy_191*[90]a
etanmāraṇam ucyate Rsdhy_215*[114]d
etāni niyamikā proktā Rsdhy_95c
etāḥ samastā vyastā vā Rsdhy_104c
evam abhrakajīrṇasya Rsdhy_132a
evam etat krameṇaitat Rsdhy_49a
evaṃ kṛte ca sūtasyod- Rsdhy_224*[123]c
evaṃ gadyāṇamadhye ca Rsdhy_268*[167]a
evaṃ tu gandhakaṃ tāmra- Rsdhy_211*[110]c
evaṃ pātanayantreṇa Rsdhy_57a
evaṃbhūtastu sūto 'yaṃ Rsdhy_174*[73]a
evaṃ ṣaḍguṇajīrṇaṃ tu Rsdhy_133a
evaṃ svinno rasaḥ paścāt Rsdhy_125a
oṣadhyā puṇyapākataḥ Rsdhy_96d
auṣadhasyauṣadhasyānte Rsdhy_42a
auṣadhasyauṣadhasyānte Rsdhy_45a
kaṅkālādhyāyavārttikam Rsdhy_1d
kacūlākāravartule Rsdhy_246*[145]b
kajjalābho yadā sūto Rsdhy_47a
kañcukīr nāśayet tataḥ Rsdhy_48d
kaṭāhaṃ pradhvaraṃ kṣipet Rsdhy_53b
kaṭāhe tatkṣipet puṭam Rsdhy_275*[174]d
kaṭutumbīpayaḥpiṣṭāt Rsdhy_37a
kaṇṭakārīrasaṃ kvāthaṃ Rsdhy_188*[87]c
kaṇṭhaṃ kaṭāhabandhaṃ ca Rsdhy_53c
kaṇṭhaṃ nīrandhrayenmṛdā Rsdhy_228*[127]d
kaṇṭhe kāṣṭhaṃ ca badhnīyād Rsdhy_72c
kathitaṃ rasavedibhiḥ Rsdhy_137d
kapāli kālikā vaṅge Rsdhy_15a
kapālī nāgasambhavā Rsdhy_37d
kapilo 'tha nihṛdgāro Rsdhy_129a
kampate 'sau muhurmuhuḥ Rsdhy_135b
karkoṭīphaṇinetrābhyāṃ Rsdhy_111a
karṇebhyo mahiṣīnāṃ ca Rsdhy_289*[188]a
kartavyaṃ bhasma sūkṣmakam Rsdhy_265*[164]d
kartavyaṃ sampuṭaṃ varam Rsdhy_59b
kartavyaṃ sūkṣmacūrṇakam Rsdhy_223*[122]d
kartavyaḥ sattvapātane Rsdhy_248*[147]d
kartavyā sūtasaṃśuddhir Rsdhy_42c
karparaṃ ca muhurmuhuḥ Rsdhy_300*[199]d
karparaṃ pakvam ānīya Rsdhy_298*[197]c
karpare jvālayitvā ca Rsdhy_265*[164]c
karpareṣu navīneṣu Rsdhy_301*[200]a
karpāsīrasatoyena Rsdhy_138c
kasyāpyekasya gālite Rsdhy_262*[161]d
kākajaṅghā śikhiśikhā Rsdhy_98a
kākamācīdravaṃ cāgniṃ Rsdhy_181*[80]c
kākamācī mahārāṣṭrī Rsdhy_100a
kākamācīrasenaivaṃ Rsdhy_44a
kākamācīraso deyas Rsdhy_179*[78]c
kācakumpe mṛdā limpen Rsdhy_89c
kāñjike jāyate devya- Rsdhy_126a
kāñjikena ca saṃsvedyaṃ Rsdhy_80c
kāñjikena bhṛtā sthālī Rsdhy_108a
kāñjikena samantataḥ Rsdhy_57d
kāñjikenaiva saṃddāṣṭaṃ Rsdhy_147a
kāñjike yavaviccikām Rsdhy_125b
kāñjikauṣadhapattrāntaḥ Rsdhy_78a
kāntalohe tathā rūpye Rsdhy_261*[160]c
kāpālī yāti vaṅgajā Rsdhy_36b
kārīṣaṃ dinasaptakam Rsdhy_85d
kārīṣāgniṃ pratidinaṃ Rsdhy_90c
kāryaṃ tajjñaiśca karparam Rsdhy_299*[198]d
kāryaṃ pañcabhir auṣadhaiḥ Rsdhy_46b
kāryaṃ saptadināni vai Rsdhy_74b
kāryaḥ prāgudito vidhiḥ Rsdhy_270*[169]b
kāryā kulhaḍikā navā Rsdhy_74d
kāryā cāsyordhvabhāge 'pi Rsdhy_60a
kārṣṇyaṃ tyājayituṃ sūtād Rsdhy_32a
kālikā kṛṣṇavarṇikā Rsdhy_16b
kāṣṭhe vastraṃ ca badhnīyān Rsdhy_73a
kāsīsasya hy abhāvena Rsdhy_61e
kāsīsaṃ saindhavaṃ sūtaṃ Rsdhy_61c
kāṃsyasyāpi paladvayam Rsdhy_233*[132]b
kāṃsyaṃ ca saptalohāni Rsdhy_162*[61]a
kiṃcidapyanubhūyāsau Rsdhy_2c
kuḍīkāvālukābhṛtā Rsdhy_118b
kuṇḍalī vihitā parā Rsdhy_60b
kumārī kadalī vajrī Rsdhy_144a
kumārīrasamarditam Rsdhy_210*[109]d
kumudānāṃ rasena ca Rsdhy_122b
kumpaṃ bhaṅktvā śilāsattvaṃ Rsdhy_254*[153]c
kumpikāyā raso grāhyo Rsdhy_91a
kumpikāṃ vālukāmadhye Rsdhy_118c
kumpodaraṃ bhavedriktaṃ Rsdhy_254*[153]a
kumbhasyādhaḥ kṛte chidre Rsdhy_197*[96]a
kumbhaṃ śrīkhaṇḍasaṃbhṛtam Rsdhy_199*[98]b
kumbhe kāryo galadghaṭī Rsdhy_197*[96]d
kurute kālikā sadā Rsdhy_20b
kurkuṭānyeva deyāni Rsdhy_295*[194]c
kuryātāṃ cilharī dehe Rsdhy_19c
kuryātpiṇḍasya kulhaḍīm Rsdhy_70d
kuryāduttārya randhrakam Rsdhy_277*[176]b
kūpikāyāṃ veṣṭanāni Rsdhy_214*[113]a
kṛtaprākkulhaḍīmadhye Rsdhy_71c
kṛtā bhavetsakarmaṇā Rsdhy_264*[163]b
kṛtvā muñcetpṛthak sudhīḥ Rsdhy_273*[172]b
kṛtvā rasena triguṇena bhāṇḍe Rsdhy_64b
kṛṣṇatvaṃ tyajati dhruvam Rsdhy_33d
koṭhīmadhye kṣipedyantraṃ Rsdhy_249*[148]a
krāmaṇaḥ ṣoḍaśāṅkaḥ syād Rsdhy_30a
kriyate caikapiṇḍakam Rsdhy_237*[136]d
kriyābhraṣṭe na sidhyanti Rsdhy_11c
kvāthayitvātape śuṣkaṃ Rsdhy_244*[143]c
kvāthaṃ yāmacatuṣṭayam Rsdhy_188*[87]b
kvāthena trikaṭoḥ kṣuṇṇaṃ Rsdhy_43a
kṣaṇādeva nibadhyate Rsdhy_130d
kṣaṇena jāyate jīrṇaṃ Rsdhy_175*[74]c
kṣāro jhījaraṭasya ca Rsdhy_87d
kṣālayet kāñjikena ca Rsdhy_42b
kṣālayet kāñjikena ca Rsdhy_45b
kṣālayetkāñjikena ca Rsdhy_86b
kṣiptaṃ sarvaṃ ca jīryati Rsdhy_110d
kṣiptvā khāparasattvasya Rsdhy_168*[67]c
kṣiptvāgnirjvālayettataḥ Rsdhy_223*[122]b
kṣiptvāgniṃ jvālayettataḥ Rsdhy_276*[175]b
kṣiptvāgniṃ jvālayeddhaṭhāt Rsdhy_199*[98]d
kṣiptvā copari vālukām Rsdhy_118d
kṣiptvā jāryaṃ punaḥ punaḥ Rsdhy_238*[137]b
kṣiptvā ṭaṅkaṇakṣāraṃ ca Rsdhy_139c
kṣiptvā tattailasampūrṇe Rsdhy_287*[186]a
kṣiptvā taṃ ca nirodhayet Rsdhy_180*[79]b
kṣiptvā manaḥśilāsattvaṃ Rsdhy_164*[63]c
kṣiptvāyaḥsthālikāmadhye Rsdhy_198*[97]c
kṣiptvā vṛntena chādayet Rsdhy_277*[176]d
kṣiptvā vai ṣoḍaśāṃśena Rsdhy_158*[57]c
kṣiptvā sarṣapamātrakam Rsdhy_224*[123]b
kṣiptvā saindhavasampuṭam Rsdhy_85b
kṣiptvāsya cābhracācikam Rsdhy_213*[112]d
kṣiptvāsyaṃ hiṅgunācchādya Rsdhy_286*[185]c
kṣiptvāsye cīvaraṃ baddhvā Rsdhy_89e
kṣiptvaikaṃ tena chādayet Rsdhy_107d
kṣīriṇī vajrakañcukī Rsdhy_92b
kṣuṇṇaṃ rasena kumāryā Rsdhy_274*[173]a
kṣepyo'ṣṭāṃśaḥ khalasya ca Rsdhy_245*[144]b
khagenāpi puṭīkṛtam Rsdhy_79b
khaṭikā 1 lavaṇam 2 tūrī Rsdhy_163*[62]a
khanitvā chaṇakair bhṛtam Rsdhy_214*[113]d
khanitvā chāṇakairbhṛtam Rsdhy_222*[121]d
kharamūtraiśca pañcabhiḥ Rsdhy_81b
kharle prakṣipya tatsarvaṃ Rsdhy_258*[157]c
khalvamadhye tataḥ kṣiptvā Rsdhy_140a
khalve kṣiptvā sa sampiṣṭaḥ Rsdhy_216*[115]c
khalvena sahitaṃ sūtaṃ Rsdhy_56a
khalve prakṣipya ṣoḍaśa Rsdhy_51b
khalve prakṣipya saṃmelya Rsdhy_33a
khāparaṃ hiṅgumākṣikam Rsdhy_102b
khecaratvaṃ dadāti ca Rsdhy_177*[76]b
khyāto'lpādadhike sūte Rsdhy_195*[94]c
gajacarmāṇi dadrūṇi Rsdhy_20a
gatiśaktirvihanyate Rsdhy_134b
gadyāṇāḥ sāraṇe kṛte Rsdhy_212*[111]b
gadyāṇe vastramātraṃ ca Rsdhy_263*[162]a
gadyāṇo gaṃdhakasya ca Rsdhy_220*[119]d
gandhakaṃ vrīhimātraṃ ca Rsdhy_180*[79]a
gartaṃ hastapramāṇakam Rsdhy_278*[177]d
gartānkṛtvātha hīrakān Rsdhy_301*[200]b
gartāṃ kṛtvātha bhūgarbhe Rsdhy_85a
gartāṃ garbhe pacet sudhīḥ Rsdhy_282*[181]d
gartāḥ kāryāstvanekaśaḥ Rsdhy_298*[197]d
gāḍhaṃ liptasvasaṃśuṣko Rsdhy_157*[56]c
gālayitvātha gadyāṇaṃ Rsdhy_259*[158]a
gālayitvātha taccūrṇaṃ Rsdhy_219*[118]a
gālite caikagadyāṇe Rsdhy_267*[166]a
gālite nāgagadyāṇe Rsdhy_220*[119]a
gālite viddhasūte'tha Rsdhy_224*[123]a
gālyamāneṣu tāyeta Rsdhy_219*[118]c
guḍūcī musalī puṅkhā Rsdhy_101a
gurupārśve kriyāvidhiḥ Rsdhy_3d
gurubhyaḥ kiṃcidākarṇya Rsdhy_2a
gurūnupekṣya no kāryo Rsdhy_6c
gṛhītvā madhyamāṃ phāḍīṃ Rsdhy_230*[129]c
2 gairikadhātur 4 jīkakam 5 Rsdhy_163*[62]b
godhūmābhaḥ kaṣāyataḥ Rsdhy_150b
gomahiṣyāś ca meṣāṇāṃ Rsdhy_81a
gomūtrairbhāvanā deyā Rsdhy_269*[168]c
granthārthe mukhyaniścayāt Rsdhy_6b
grantho vivrīyate mayā Rsdhy_2d
grasate cābhrakvādīni Rsdhy_110a
grasate taptakhalvake Rsdhy_192*[91]b
grāhyaṃ tacca samagrakam Rsdhy_258*[157]b
grāhyaṃ yatnena dhīmatā Rsdhy_254*[153]d
ghāṭanaṃ jāyate dhruvam Rsdhy_224*[123]d
ghṛtatailādinā digdhaṃ Rsdhy_256*[155]c
caṇakakṣāranāśe ca Rsdhy_87a
caturtho darpasaṃjñakaḥ Rsdhy_17d
catuṣpāda ubhāv api Rsdhy_172*[71]b
catuḥṣaṣṭitamaṃ cāṃśaṃ Rsdhy_149c
catuḥṣaṣṭipalāni ca Rsdhy_32d
catuḥṣaṣṭipalāni ca Rsdhy_50d
catuḥṣaṣṭipuṭāni ca Rsdhy_295*[194]b
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ Rsdhy_183*[82]c
catuḥṣaṣṭyaṃśacūrṇakam Rsdhy_151d
catuḥṣaṣṭyaṃśacūrṇakam Rsdhy_154*[53]d
catuḥṣaṣṭyaṃśacūrṇakam Rsdhy_168*[67]d
catuḥṣaṣṭyaṃśadānena Rsdhy_231*[130]c
catuḥṣaṣṭyaṃśabhāgena Rsdhy_146c
candanaṃ rasavedibhiḥ Rsdhy_147d
capalatvaṃ nivartayet Rsdhy_111d
cāṅgerī kāñjikaṃ nimbu- Rsdhy_82a
ciñcāphalapunarnavā Rsdhy_141b
citrakakvāthasampiṣṭāt Rsdhy_36a
citrakakvāthasampiṣṭād Rsdhy_39a
citrakūṭasya ṣaḍbhāgaṃ Rsdhy_227*[126]a
citrako grīṣmasaṃdaraḥ Rsdhy_99d
culhāgnau svedyate svedyaṃ Rsdhy_78c
cūrṇaṃ kāntāyasaṃ rasāt Rsdhy_146d
cūrṇaṃ kāryaṃ sadā budhaiḥ Rsdhy_243*[142]b
cūrṇaṃ tīkṣṇasya saṃkṣipet Rsdhy_149b
cūrṇaṃ ṣoḍaśavedhakam Rsdhy_262*[161]b
cūrṇaṃ sampiṣya kartavyaṃ Rsdhy_221*[120]c
cūrṇaṃ syān navasārajam Rsdhy_87b
cūrṇena saguḍena vā Rsdhy_157*[56]b
cetthaṃ saṃsārayettataḥ Rsdhy_211*[110]f
cordhvasthālyāṃ parivrajet Rsdhy_61b
channaṃ koḍīyakena ca Rsdhy_89f
charāvopari ḍhaṅkaṇīm Rsdhy_229*[128]b
chāṇakāni kaṭāhātte Rsdhy_54a
chāṇakāni kaṭāhītat Rsdhy_276*[175]a
chāṇakaiḥ sthāpitaiḥ punaḥ Rsdhy_282*[181]b
chāṇakaiḥ sthāpitaiḥ pūrṇe Rsdhy_279*[178]a
jaḍapattrasya pakṣayoḥ Rsdhy_226*[125]d
jambīrabījapūrakaiḥ Rsdhy_82b
jambīrāṇāṃ dravairdṛḍham Rsdhy_184*[83]d
jambīrotthadravairdinam Rsdhy_183*[82]b
jambīrotthadravair bhāvyaṃ Rsdhy_189*[88]c
jalaklinnāṃś ca vartayet Rsdhy_35b
jalamadhye raso yāti Rsdhy_54c
jalenāloḍayettataḥ Rsdhy_221*[120]d
jale bruḍati naivāyaṃ Rsdhy_296*[195]c
jalaukādaṇḍadhāriṇaḥ Rsdhy_128b
jātaṃ taddravarūpitam Rsdhy_260*[159]b
jāto rāgaśca jīryati Rsdhy_150d
jātyahīrān kṣipetteṣu Rsdhy_299*[198]a
jātyān saṃveṣṭayet sudhīḥ Rsdhy_289*[188]d
jāmbulāḥ syur dvitīyake Rsdhy_302*[201]d
jāyate ca śarīriṇām Rsdhy_18d
jāyate'timṛduḥ piṇḍaḥ Rsdhy_70c
jāyate dīpanaṃ śubham Rsdhy_115d
jāyate śvetakuṣṭhaṃ ca Rsdhy_21a
jāyate ṣaṭsu loheṣu Rsdhy_270*[169]c
jāraṇastrividho vidhiḥ Rsdhy_193*[92]d
jāraṇīyam aharniśam Rsdhy_119d
jāraṇīyaṃ sadā budhaiḥ Rsdhy_148d
jārayet taṃ vicakṣaṇaḥ Rsdhy_132d
jāritaṃ mārayedrasam Rsdhy_178*[77]b
jāritānīva bundhake Rsdhy_52f
jārī hemapādī naṭī Rsdhy_144b
jāryam aṣṭaguṇaṃ rasāt Rsdhy_169*[68]d
jāryamāṇaśca yaḥ sūtaḥ Rsdhy_203*[102]a
jāryaścāṣṭaguṇo rasāt Rsdhy_231*[130]d
jāryaḥ śuddho hi gandhakaḥ Rsdhy_156*[55]d
jāryā cāṣṭaguṇā rasāt Rsdhy_243*[142]d
jārye tu jārite sūte Rsdhy_194*[93]a
jāryo gadyāṇakaḥ sadā Rsdhy_268*[167]b
jālaṃ kārayatā sute Rsdhy_196*[95]a
jīrṇajāryas tṛtīyakaḥ Rsdhy_196*[95]d
jīrṇalohaṃ rasaṃ kṣipet Rsdhy_151b
jīrṇasya lakṣaṇaṃ jñeyaṃ Rsdhy_128a
jīrṇahemākhyarājiśca Rsdhy_158*[57]a
jīrṇaṃ tailaṃ ca gandhakam Rsdhy_181*[80]b
jīrṇāyāṃ pītatā bhavet Rsdhy_153b
jīrṇāyāṃ hemarājau ca Rsdhy_156*[55]a
jīrṇe caturguṇe tasmin Rsdhy_134a
jīrṇe ca ṣaḍguṇe sūtaṃ Rsdhy_135a
jīrṇe jīrṇe muhurdadyād Rsdhy_166*[65]a
jīrṇe jīrṇe muhuḥ kṣiptvā Rsdhy_169*[68]c
jīrṇe puṣpākṣasattve ca Rsdhy_170*[69]a
jīrṇe manaḥśilāsattve Rsdhy_167*[66]a
jīrṇe sūtena gandhake Rsdhy_161*[60]b
jīrṇo jīrṇe kṣipen muhuḥ Rsdhy_149d
jīryate 'nnapathaṃ vaktraṃ Rsdhy_170*[69]c
jīryate śuddhagandhakaḥ Rsdhy_160*[59]d
jīryate sa ca hīrakaḥ Rsdhy_173*[72]b
jīryante cātivegataḥ Rsdhy_176*[75]b
jīvaśulvasya bhāgaikaṃ Rsdhy_225*[124]a
jepālabījaṃ tvagghīnaṃ Rsdhy_190*[89]a
jvalite śītalībhūte Rsdhy_276*[175]c
jvalitvā śītalībhūte Rsdhy_280*[179]a
jvālayetkarpare śvetaṃ Rsdhy_269*[168]a
jvālayed dinasaptakam Rsdhy_90d
jvālyo 'gnistāvatā yāvaj Rsdhy_173*[72]a
ṭaṅkaṇakṣāraturyāṃśo Rsdhy_245*[144]c
ḍamaruṃ yantramuttamam Rsdhy_59d
ḍhaṅkaṇīchidramadhyataḥ Rsdhy_200*[99]b
ḍhālayeddhemarājiṃ tāṃ Rsdhy_209*[108]a
taccūrṇamadhye kṣeptavyo Rsdhy_220*[119]c
tajjaiśca rājirekaikā Rsdhy_243*[142]c
tajjñair udghāṭano mataḥ Rsdhy_30d
tajjñairniṣpāditā kila Rsdhy_260*[159]d
tajjñaiḥ saṃsṛjya kiṃcana Rsdhy_2b
tataśca caṇakakṣāraṃ Rsdhy_84a
tatastu mṛtajīvibhiḥ Rsdhy_299*[198]b
tataḥ koṭiguṇe jīrṇe Rsdhy_176*[75]c
tataḥ ṣaṭsvapi loheṣu Rsdhy_270*[169]a
tataḥ suvarṇamākṣīkaṃ Rsdhy_235*[134]a
tataḥ sūtaṃ vimārayet Rsdhy_185*[84]f
tato'tra vyaktam ukte'pi Rsdhy_6a
tato yatrāpi tatrāpi Rsdhy_7c
tato rājabadaryāśca Rsdhy_283*[182]c
tato lohakapālasthaṃ Rsdhy_131a
tato hy adhomukhīṃ dadyāc Rsdhy_229*[128]a
tatkṣaṇād amaratvaṃ ca Rsdhy_177*[76]a
tat kṣiped andhamūṣāyāṃ Rsdhy_201*[100]c
tat kṣiptvā lipya mṛtsnayā Rsdhy_275*[174]b
tat kṣiptvā vastramṛtsnayā Rsdhy_290*[189]b
tattathā vai viḍaṃ proktaṃ Rsdhy_147c
tattulyaṃ ca dināvadhi Rsdhy_61d
tatpalaikaṃ ca sūtasya Rsdhy_32c
tatpiṇḍāntaḥ kṣipedvarjaṃ Rsdhy_281*[180]c
tatpiṇḍyāntar vinikṣipya Rsdhy_293*[192]c
tatpṛṣṭhaṃ vastramṛlliptaṃ Rsdhy_282*[181]c
tatpṛṣṭhe śrāvakaṃ dattvā Rsdhy_180*[79]c
tatrādyaḥ pāṭasāraṇaḥ Rsdhy_26b
tatsamānaṃ yadā bhavet Rsdhy_236*[135]b
tatsarvaṃ grasate vegāt Rsdhy_175*[74]a
tatsūtaṃ mardayet khalve Rsdhy_183*[82]a
tathārdrāyā rasena ca Rsdhy_43d
tathā vidyādharābhidhaḥ Rsdhy_67b
tathairaṇḍaphailāni ca Rsdhy_88b
tadataṃttāmitaram(?) Rsdhy_218*[117]b
tadadho jvālayedagniṃ Rsdhy_60c
tadgatiḥ khe na hanyate Rsdhy_205*[104]d
tadgarte bījapūrakam Rsdhy_279*[178]b
tadgarbhe kūpikāṃ kṣiptvā Rsdhy_215*[114]a
tadgarbhe randhrakaṃ kṛtvā Rsdhy_83c
tadgolaṃ rakṣayedyatnāt Rsdhy_191*[90]c
tadgrāsaṃrasarājo'sau Rsdhy_142a
taddagdhasūtasammiśraṃ Rsdhy_201*[100]a
taddrāvair mardayet sūtaṃ Rsdhy_106a
taddhānyābhrakam ucyate Rsdhy_133d
tadrasena ca saptāhaṃ Rsdhy_35c
tadrasenaiva dātavyā Rsdhy_266*[165]c
tadrūpe dve kapālike Rsdhy_15d
tadvajjambīrajair dravair Rsdhy_187*[86]c
tannāmnaiva drutirbhavet Rsdhy_263*[162]d
tanmadhye kaṭutumbyotthaṃ Rsdhy_179*[78]a
tanmadhye bhekacūrṇasya Rsdhy_259*[158]c
tanmadhye hīrakaṃ jātyaṃ Rsdhy_277*[176]c
tanmukhe patitaṃ tu yat Rsdhy_175*[74]d
taponaṣṭe phalanti na Rsdhy_11d
taptakharparavinyastaṃ Rsdhy_121c
taptena lohacūrṇena Rsdhy_145c
tallohaṃ dravarūpaṃ syāt Rsdhy_263*[162]c
tasmātsarvaprayatnena Rsdhy_178*[77]a
tasminnaṣṭaguṇe jīrṇe Rsdhy_136a
tasya khoṭā tu sūkṣmakā Rsdhy_255*[154]d
tasya pūpāddvayasyāntaḥ Rsdhy_274*[173]c
taṃ śarāvapuṭe kṣiptvā Rsdhy_294*[193]a
tādṛk saindhavakhoṭakaḥ Rsdhy_84d
tādṛśāḥ prathame dhmāne Rsdhy_302*[201]c
tāneva dhmāpayet kṣiptvā Rsdhy_301*[200]c
tābhyāṃ vidhyāpayed dhmātaṃ Rsdhy_300*[199]c
tāmraśeṣaṃ bhavedyāvad Rsdhy_240*[139]c
tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ Rsdhy_276*[175]d
tāmraṃ ca śuddhagandhakam Rsdhy_271*[170]d
tāmraṃ tatraiva tiṣṭhati Rsdhy_68d
tāmraṃ tiṣṭhati bundhake Rsdhy_54d
tāmraṃ tyaktvotthitaṃ sūtaṃ Rsdhy_71a
tāmrācca dviguṇīkṛtam Rsdhy_273*[172]d
tāmrāt sūtaṃ rasāttāmraṃ Rsdhy_65a
tāmre ṣaṭsvapi loheṣu Rsdhy_262*[161]a
tāramadhyagataṃ kṛtvā Rsdhy_210*[109]a
tāre tāramukhaṃ kṛtam Rsdhy_126d
tāvat saṃmardayed yāvat Rsdhy_52a
tāṃ kṣiptvā kācakumpake Rsdhy_251*[150]d
tāṃ gṛhītvātha tadgarbhe Rsdhy_284*[183]a
tāṃ tāmrasūtayoḥ pīṭhīṃ Rsdhy_66a
tithivarṇaṃ bhavaty evaṃ Rsdhy_162*[61]c
tithivarṇe ca hemaje Rsdhy_267*[166]b
tithisaṃkhyāpalāni ca Rsdhy_234*[133]b
tithyaṅkaḥ pratisāraṇaḥ Rsdhy_29d
tintiṇīkaṃ śilājatu Rsdhy_189*[88]b
tīkṣṇalohasya cūrṇena Rsdhy_237*[136]a
'tīvaniścalatāṃ gataḥ Rsdhy_202*[101]d
tulyamekatra miśritam Rsdhy_300*[199]b
tṛtīyaḥ śodhano mataḥ Rsdhy_26d
tṛtīye tailako bhavet Rsdhy_128d
tṛtīyo jalajātaśca Rsdhy_14c
te kṣepyāḥ sūkṣmakhoṭakāḥ Rsdhy_256*[155]b
tejasvī jāyate 'vaśyaṃ Rsdhy_46c
te jātyā hīrakāḥ smṛtāḥ Rsdhy_298*[197]b
tena lepaḥ pradātavyo Rsdhy_226*[125]c
tena svaśiṣyaśikṣārthaṃ Rsdhy_8c
tenaiva madhyagaṃ kṛtvā Rsdhy_115a
tailatulyastataḥ punaḥ Rsdhy_179*[78]d
tailaṃ dattvā rasaṃ kṣipet Rsdhy_179*[78]b
taiśca sampattido hīrān Rsdhy_289*[188]c
trayamekatra mardayet Rsdhy_62b
trayodaśe 'hṇi samprāpte Rsdhy_115c
trāyantī candanāmṛtā Rsdhy_94b
tridhānnapathavakrāṇāṃ Rsdhy_171*[70]a
triphalākvāthasampiṣṭād Rsdhy_38c
triphalā citramūlaṃ ca Rsdhy_114a
triphalārājikāvahni- Rsdhy_58c
triṃśatpalāni mūṣāyāḥ Rsdhy_234*[133]c
tv imāḥ syuḥ pañca mṛttikāḥ Rsdhy_163*[62]d
thūthāpalāni catvāri Rsdhy_239*[138]c
thūthābhāgacatuṣṭayam Rsdhy_241*[140]d
thūthāviḍena sampiṣṇan Rsdhy_148a
thūthāviḍena sampiṣya Rsdhy_152a
thūthāviḍena sampiṣya Rsdhy_155*[54]a
thūthāviḍena sampiṣya Rsdhy_169*[68]a
thūthāviḍena sampiṣya Rsdhy_288*[187]c
thūthāviḍena saṃpiṣyan Rsdhy_172*[71]c
dattvā cādho'tha pāvakam Rsdhy_182*[81]b
dattvā copari naimbukam Rsdhy_84b
dattvā copari vālukām Rsdhy_90b
dattvā taṃ hīrakaṃ kṣipet Rsdhy_284*[183]d
dattvā dattvā tu jārayet Rsdhy_181*[80]d
dadyātsalavaṇaṃ dagdhā- Rsdhy_252*[151]a
dadyādyaḥ pāradeśvaram Rsdhy_24b
darpadoṣo vinaśyati Rsdhy_40b
darpādaṅgaṃ sphuṭatyevon(?) Rsdhy_22c
darśayetkarma sadguruḥ Rsdhy_5b
daśamo mukhakārī syāt Rsdhy_28c
daśavarṇaṃ bhaveddhema Rsdhy_137c
dahyate naiva vahninā Rsdhy_206*[105]b
dātavyaṃ gomayaṃ tataḥ Rsdhy_67d
dātavyāni puṭāni ca Rsdhy_291*[190]d
dātavyā phullatūrikā Rsdhy_61f
dādhīcheda 2 kaṣā 3 vartta 4 Rsdhy_167*[66]c
dinaṃ caṇḍāgninā pacet Rsdhy_63b
dinaikaṃ dhūmasārakam Rsdhy_187*[86]d
dinaikaṃ naramūtrake Rsdhy_188*[87]d
divyauṣadhimukhaṃ prati Rsdhy_130b
dugdhena tadasaṃbhave Rsdhy_274*[173]b
dubhitāni ca kāmalām Rsdhy_20d
duḥśakyo hi parīkṣitum Rsdhy_296*[195]d
deyaṃ cūrṇamuparyadhaḥ Rsdhy_213*[112]b
deyā saptadaśādhikāḥ Rsdhy_104d
devadānavagandharva- Rsdhy_205*[104]a
devadālīrasena ca Rsdhy_44b
devadālyaṅgapañcakam Rsdhy_269*[168]b
dehaloharasāyanam Rsdhy_13d
dehaloho nibadhyati Rsdhy_203*[102]d
dehaṃ nīrogayed rasaḥ Rsdhy_25b
dairghye cādhastathā vyāse Rsdhy_278*[177]c
dolāyantreṇa kartavyā Rsdhy_75c
dolāyantreṇa tanmadhye Rsdhy_108c
dolāyāṃ divasatrayam Rsdhy_124d
doṣaśūnyaḥ prajāyate Rsdhy_49d
doṣā naśyanti pañca vai Rsdhy_41b
doṣāḥ pañca sadā rase Rsdhy_18b
doṣairdvādaśabhirmukto Rsdhy_25a
dravyavyayaṃ prakurvanto Rsdhy_4c
drutirevaṃ na saṃśayaḥ Rsdhy_270*[169]d
dvayaṃ tathaiva sampiṣya Rsdhy_65c
dvātriṃśāṃśaṃ tataḥ punaḥ Rsdhy_183*[82]d
dvikaḥ pāṣāṇakañcukaḥ Rsdhy_14b
dvigranthiṃ dorakaṃ kṣipet Rsdhy_197*[96]b
dvighnāḥ śuddhaśilāyāste Rsdhy_212*[111]c
dvitīye kākaviṣṭābhaṃ Rsdhy_128c
dvitīyo mardano nāma Rsdhy_26c
dvitīyo vahnisambhavaḥ Rsdhy_17b
dvau dvau ca nāgavaṅgajau Rsdhy_14d
dvau bhāgau śuddhahemajau Rsdhy_225*[124]b
dhātuvāde pariśramaḥ Rsdhy_6d
dhātuvādo na sidhyati Rsdhy_3b
dhātusiddhyarthameva hi Rsdhy_142d
dhānyābhraṃ rasavedinā Rsdhy_120b
dhūmavyājena gacchati Rsdhy_133f
dhūlim aṣṭāṅguliṃ dattvā Rsdhy_85c
dhmātaṃ śāmyati pāradaḥ Rsdhy_136b
dhmātaṃ satkurute bandhaṃ Rsdhy_202*[101]a
dhmātān miśreṇa chaṇṭayet Rsdhy_301*[200]d
dhmātvā dhmātvā śikhivarṇaṃ Rsdhy_299*[198]c
dhmātvā vidhyāpayenmuhuḥ Rsdhy_302*[201]b
na kṣīyate muhurdhmāte Rsdhy_202*[101]c
na tu hīnaṃ na cādhikam Rsdhy_166*[65]d
natvā tānarhataḥ kurve Rsdhy_1c
na bandho jāyate hemno Rsdhy_260*[159]a
narapramāṇikaṃ gartaṃ Rsdhy_214*[113]c
navadhā pūrvarītijā Rsdhy_285*[184]d
navadhā saṃpacenmuhuḥ Rsdhy_283*[182]b
navanavairbījapūrakaiḥ(?) Rsdhy_280*[179]b
navamastu nirodhakaḥ Rsdhy_28b
navavelamayaṃ vidhiḥ Rsdhy_280*[179]d
navasāraṃ tathaiva ca Rsdhy_139d
navyair bhavyabhavan mukham Rsdhy_109d
naśyatyandhaśca paśyati Rsdhy_204*[103]d
naṣṭaṃ naṣṭaṃ cāranālaṃ Rsdhy_75a
na spṛśetkāñjikaṃ yathā Rsdhy_73b
na syur nistejasaśca ye Rsdhy_297*[196]d
nāgapatrasya veḍhanīm Rsdhy_218*[117]d
nāgarājir bhavecceyaṃ Rsdhy_242*[141]c
nāgarājistu sāmānyā Rsdhy_232*[131]a
nāgavallyāśca patreṇa Rsdhy_218*[117]a
nāgaṃ manaḥśilā hanti Rsdhy_271*[170]a
nāge kāṃsyācca ṣaḍguṇe Rsdhy_238*[137]d
nāge śyāmakapālike Rsdhy_15b
nānāvarṇo 'pi tat kvacit Rsdhy_47d
nāmnāsau gaganagrāsaḥ Rsdhy_120c
nāraṅgaṃ sūraṇaṃ muṇḍī Rsdhy_101c
nāhyārasena sampiṣṭād Rsdhy_40a
nimbukaṃ ca rasaṃ kṣiptvā Rsdhy_51c
nimbukānāṃ rasācitā Rsdhy_108b
nimbukānāṃ rasaiḥ kṣuttvā Rsdhy_226*[125]a
niyamyo 'sau tataḥ samyak Rsdhy_111c
niyamyo'sau punaḥ punaḥ Rsdhy_115b
niyāmako 'ṣṭamaḥ prokto Rsdhy_28a
niyāmikāṃ tato vacmi Rsdhy_97a
niraghnatat samastaṃ ca Rsdhy_248*[147]a
nirodhakaṃ salavaṇaṃ Rsdhy_107c
niśāhvāyāṃ ca vartayet Rsdhy_266*[165]b
nisāhāyāṃ ca saṃvartya Rsdhy_281*[180]a
nīrandhravastramṛtsnayā Rsdhy_222*[121]b
nūtnair nūtnairmuhuḥ sarvaiś Rsdhy_295*[194]a
nūnnābhir vaḍavāibhir Rsdhy_283*[182]a
nṛmūtraṃ thauharaṃ dugdhaṃ Rsdhy_300*[199]a
nṛmūtreṇa dinatrayam Rsdhy_244*[143]b
nesahiṅgum adhaścordhvaṃ Rsdhy_284*[183]c
nesahiṅgumaye khoṭe Rsdhy_286*[185]a
pakṣachinno bhaven nūnam Rsdhy_96c
pakṣaphāḍīdvayaṃ tyajet Rsdhy_230*[129]d
pañcabhirlavaṇaiḥ kṣāraiḥ Rsdhy_81c
pañcamo rasapātanaḥ Rsdhy_27b
pañca vakṣyāmi mṛttikāḥ Rsdhy_167*[66]b
pañcavarṇā bhavet śyāmā Rsdhy_16a
pañcāṅgāṃ kuru khaṇḍaśaḥ Rsdhy_265*[164]b
pattraṃ kuryāt sujadukam Rsdhy_225*[124]d
pattraṃ tāmrasya cūrṇaṃ vā Rsdhy_273*[172]a
pattraṃ phāḍītrayaṃ bhavet Rsdhy_230*[129]b
pattraṃ sūteṣu jārayet Rsdhy_184*[83]b
pattrāṇi tāmrasya laghūni piṣṭīṃ Rsdhy_64a
pattrābhram abhracūrṇaṃ vā (vanyaṃ) Rsdhy_145a
paratra svargabhāg bhavet Rsdhy_24d
pariṇāmastṛtīyakaḥ Rsdhy_193*[92]b
parito vastramṛtsnayā Rsdhy_248*[147]b
parpaṭān brahmavṛkṣasya Rsdhy_35a
palaṃ dhānyābhrakaṃ kṣiptvā Rsdhy_117c
palaṃ dhānyābhrakaṃ caikaṃ Rsdhy_119c
palāni tāmracūrṇasya Rsdhy_51a
palāni nava tāmrasya Rsdhy_233*[132]c
palāny āvartayet pṛthak Rsdhy_208*[107]d
palānyāvartayet pṛthak Rsdhy_239*[138]b
palāny āvartayet sudhīḥ Rsdhy_208*[107]b
palāṣṭānāṃ kṛtaṃ cūrṇaṃ Rsdhy_240*[139]a
palaikaṃ tīkṣṇalohasya Rsdhy_233*[132]a
paścāt mūṣāṃ tadopari Rsdhy_178*[77]d
pāṇḍurogaṃ tathā mohaṃ Rsdhy_20c
pātanāya pṛthakkṛtam Rsdhy_65b
pātitotthāpito rasaḥ Rsdhy_69d
pātrasampuṭamadhyagam Rsdhy_48b
pātre'gniṃ jvālayedadhaḥ Rsdhy_287*[186]b
pāradasya na saṃśayaḥ Rsdhy_202*[101]b
pāradasya mṛduvahnitastvidaṃ Rsdhy_77c
pāradaṃ cāharet śubham Rsdhy_63d
pāradaṃ jīrṇagandhakam Rsdhy_164*[63]b
pāradaṃ jīrṇāhīrakam Rsdhy_198*[97]d
pāradaṃ mukhavāñchayā Rsdhy_82d
pāradaṃ hemarājeśca Rsdhy_154*[53]c
pāradaḥ parikīrtitaḥ Rsdhy_120d
pāradāt ṣaḍguṇo yāvaj Rsdhy_160*[59]c
pārado'sau niyāmakaḥ Rsdhy_89b
pāśito rāgasahano Rsdhy_150c
pāṣāṇāj jāyate jāḍyaṃ Rsdhy_19a
piṇḍaḥ śarāvasampuṭe Rsdhy_281*[180]d
piṇḍādardhaguṇaṃ nāgaṃ Rsdhy_238*[137]a
pittalasya palatrayam Rsdhy_233*[132]d
pidadhyātkarpareṇāsyaṃ Rsdhy_279*[178]c
pidadhyād abhrakeṇāsyaṃ Rsdhy_251*[150]c
piṣṭāt kudhyarasenaivam Rsdhy_40c
piṣṭād yātyambukañcukaḥ Rsdhy_35d
piṣṭād yātyaśmakañcukaḥ Rsdhy_34d
piṣṭād vaṅgajakālikā Rsdhy_36d
piṣṭā mūrvāṃ niyāmakāḥ Rsdhy_105d
piṣṭiḥ syānmardane rase Rsdhy_145d
piṣṭvā cūrṇīkṛte śulbe Rsdhy_242*[141]a
piṣyo jambīranīreṇa Rsdhy_185*[84]c
pihitāyāṃ tathā sthālyāṃ Rsdhy_73c
pīṭhī kāryā ca pūrvavat Rsdhy_65d
pīṭhī syān mṛkṣaṇopamā Rsdhy_52b
pīḍito 'tibubhukṣayā Rsdhy_91d
pītāṅgādeva dālīṃ ca Rsdhy_265*[164]a
punarjāritajārye tu Rsdhy_195*[94]a
punas tan mūrchayet sūtaṃ Rsdhy_48c
punaḥ punastathā pātyaṃ Rsdhy_211*[110]e
punaḥ punaḥ prakartavyo Rsdhy_280*[179]c
pūrṇatāvadbhiṣak param Rsdhy_180*[79]d
pūrṇaṃ pūrṇaṃ dhamenmuhuḥ Rsdhy_249*[148]d
pūrvavatpātayettaṃ tu Rsdhy_56c
pūrvavatpātayedrasam Rsdhy_210*[109]b
pūṣā dattvā ca pratyekaṃ Rsdhy_88c
pṛthak yāmacatuṣṭayam Rsdhy_189*[88]d
peṣṭavyaṃ cātisūkṣmakam Rsdhy_258*[157]d
peṣyā manaḥśilā budhaiḥ Rsdhy_251*[150]b
poṭalīmadhyalambanaḥ Rsdhy_78b
prakṣālitarasaṃ budhaḥ Rsdhy_131d
prakṣipet tāmrapattrakam Rsdhy_274*[173]d
prakṣiped bhekacūrṇakam Rsdhy_263*[162]b
prakṣipen nūtanaṃ muhuḥ Rsdhy_75b
prakṣipen naimbukaṃ rasam Rsdhy_88d
prakṣipte bhasmano vallaṃ Rsdhy_267*[166]c
prakṣipya bhūdhare yantre Rsdhy_164*[63]a
prakṣipya lohasattve tau Rsdhy_172*[71]a
prakṣipyāvartayet sudhīḥ Rsdhy_234*[133]d
prakṣipyāvartya mūṣāyāṃ Rsdhy_237*[136]c
pratyahaṃ tv aṣṭayāmaṃ ca Rsdhy_74a
pratyahaṃ mātuliṅgaiś ca Rsdhy_109c
pratyahaṃ śigrupattraiś ca Rsdhy_74c
pratyekaṃ śataniṣkaṃ syād Rsdhy_62c
pratyauṣadhaṃ dinānīha Rsdhy_45c
prathamā parikīrtitā Rsdhy_236*[135]d
pradadyād vastrasampuṭam Rsdhy_52d
pradahettīvravahninā Rsdhy_121d
pradāyādho'ṣṭayāmaṃ ca Rsdhy_119a
pradhvarāyāṃ ca ḍhaṅkaṇyāṃ Rsdhy_199*[98]c
pradhvarāṃ ḍhaṅkaṇīṃ dattvā Rsdhy_257*[156]a
prabhāvātiśayo mahān Rsdhy_207*[106]b
prabhṛtīnāṃ mṛtāṅgāraiḥ Rsdhy_249*[148]c
prarohatyandhacakṣuṣi Rsdhy_204*[103]b
prasannībhūya cetsarvaṃ Rsdhy_5a
prasāryaṃ na mukhaṃ budhaiḥ Rsdhy_7d
prākṛtaṃ śodhitaṃ rasam Rsdhy_43b
prākpramuktagartāyāṃ Rsdhy_285*[184]c
prokto'pi guruṇā sākṣād Rsdhy_3a
procyate pratisāraṇam Rsdhy_216*[115]d
protsārya kuru randhrakam Rsdhy_107b
plāvayitvā puṭe pacet Rsdhy_123d
baddhasūtacatuḥṣaṣṭi- Rsdhy_208*[107]a
baddhasūtadravopari Rsdhy_209*[108]b
baddhvā pidhāya saptāhaṃ Rsdhy_109a
badhyate svagṛhāntastho Rsdhy_143c
babbūlakhadirāvalīm Rsdhy_249*[148]b
bavveraṃ yac ca thūthakam Rsdhy_147b
bāhye coḍḍīya no yāti Rsdhy_135c
bījapūrasya yadvṛntaṃ Rsdhy_277*[176]a
bījapūrasya sadvṛntaṃ Rsdhy_107a
bījapūraṃ samagraṃ tu Rsdhy_278*[177]a
bījīny arūṣkarasyāpi Rsdhy_104a
bīnalīmadhyato mukhīm Rsdhy_250*[149]b
bīyājalena sampiṣṭāt Rsdhy_37c
budhnasaṃlepitaṃ dhruvam Rsdhy_211*[110]b
bṛhatī cāgnidamanī Rsdhy_144c
brahmaghnī yakṣalocanā Rsdhy_102d
brahmacaryaṃ tapaḥ kāryaṃ Rsdhy_11a
brahmadaṇḍy ākhuparṇikā Rsdhy_98b
brahmahatyādikā hatyā Rsdhy_23c
brahmahā sa durācāro Rsdhy_177*[76]e
bruḍantaṃ cordhvagaṃ kṣipet Rsdhy_228*[127]b
bruḍantaṃ bījapūrakam Rsdhy_108d
bhaṅktvā pakvaghaṭaṃ kaṇṭhe Rsdhy_253*[152]a
bhajyate na hato ghanaiḥ Rsdhy_296*[195]b
bhartavyā prākkṛtā gartā Rsdhy_282*[181]a
bhartavyā sthālikā tataḥ Rsdhy_227*[126]d
bhavetsarvepsitaṃ śriyām Rsdhy_1b
bhaved dārḍhyaṃ ca rāgena Rsdhy_161*[60]a
bhaveyus tasya sarvadā Rsdhy_23d
bhasmanastvekaviṃśatiḥ Rsdhy_269*[168]d
bhāgatrayaṃ samāvarta- Rsdhy_225*[124]c
bhāgaikaṃ lavaṇasya ca Rsdhy_227*[126]b
bhāvanāsyaiva bhasmanaḥ Rsdhy_266*[165]d
bhāvitaṃ munisaṃkhyayā Rsdhy_141d
bhāvenāpi mṛto bheko Rsdhy_255*[154]a
bhuvaḥ sthālīṃ samākṛṣya hy Rsdhy_257*[156]c
bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam Rsdhy_116*1
bhūgarte kumpikāṃ kṣiptvā Rsdhy_90a
bhūṭaṅkaṇoṣaṇasvayāsuriśigrupiṣṭaiḥ Rsdhy_113c
bhūmau kurkuṭakaiḥ puṭaiḥ Rsdhy_292*[191]b
bhūmau kurkuṭasaṃnibham Rsdhy_290*[189]d
bhūmau kurkuṭasaṃnibhaḥ Rsdhy_294*[193]d
bhūmau lagati yatkṣipraṃ Rsdhy_133c
bhṛṅgarāḍ raktacitrakam Rsdhy_101b
bhṛśaṃ cūrṇīkṛtā muhuḥ Rsdhy_212*[111]d
bhekodaraṃ vidāryātha Rsdhy_256*[155]a
maṇimantrauṣadhebhyo 'pi Rsdhy_207*[106]a
maṇaikaṃ rasakasyātha Rsdhy_244*[143]a
maṇḍūkaparṇī pāṭhālī Rsdhy_99c
mattādunmattatā bhavet Rsdhy_22d
matsyākṣī mṛgabhojanī Rsdhy_92d
matsyākṣī śaṅkhapuṣpikā Rsdhy_97d
madhukaṃsārive tiktā Rsdhy_94a
madhyaphāḍyāśca cūrṇena Rsdhy_231*[130]a
madhyād ekaṃ ca hīrakam Rsdhy_171*[70]b
madhye niyāmakaṃ rasam Rsdhy_89d
madhye vahniṃ kṣipettataḥ Rsdhy_279*[178]d
mandaṃ mandaṃ triyāmakam Rsdhy_60d
mama drohī maheśvari Rsdhy_177*[76]f
mayūramūlakāsurī Rsdhy_80b
maricāsurīsiddhārtha- Rsdhy_124a
maricaiḥ sumukhena ca Rsdhy_122d
mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu Rsdhy_112*1
mardayec ca dinatrayam Rsdhy_56b
mardayec ca dinatrayam Rsdhy_114d
mardayet prativāsaram Rsdhy_140b
mardayed yāmamātrataḥ Rsdhy_33b
marditāni dinatrayam Rsdhy_138d
mardito nirmalībhūtaḥ Rsdhy_33c
mardyaṃ jambīrajairdravaiḥ Rsdhy_191*[90]b
maladoṣo bhavedeko Rsdhy_17a
malanīguṇabhāvitam Rsdhy_145b
malaṃ kāpotakokilam Rsdhy_101d
malaḥ pāradasambhavaḥ Rsdhy_21d
malā grāhyāḥ samagrakāḥ Rsdhy_289*[188]b
mahīyān iha loke syāt Rsdhy_24c
mahoḍākasya mūlānāṃ Rsdhy_198*[97]a
mākṣakī madhyamā smṛtā Rsdhy_232*[131]b
mākṣikaṃ ca catuḥpalam Rsdhy_239*[138]d
mācīkotpalaciñcikam Rsdhy_98d
mātuliṅgakanakasyāpi Rsdhy_139a
māraṇaṃ parikīrtitam Rsdhy_106d
māraṇe mūrchane bandhe Rsdhy_105a
māraṇo manusaṃkhyaḥ syāt Rsdhy_29c
māritaṃ mṛtanāgena Rsdhy_217*[116]a
māhiṣeṇaiva dugdhena Rsdhy_123a
milite syāccatuṣṭayam Rsdhy_221*[120]b
muktaṃ dvādaśabhirdoṣair Rsdhy_24a
muktaḥ śuddho bhaved rasaḥ Rsdhy_41d
muktvā kaṭāhabundhe tāṃ Rsdhy_52c
muktvā mṛlliptakumpakam Rsdhy_253*[152]b
mukhe koḍīyakaṃ dadyāt Rsdhy_118a
mukhe koḍīyakaṃ dadyād Rsdhy_159*[58]a
mukhe koḍīyakaṃ dadyād Rsdhy_165*[64]a
mudhā tāmyanti bāliśāḥ Rsdhy_4d
muṣarimāṣapīṭhikā Rsdhy_286*[185]d
muhuḥ koḍīyakaṃ tathā Rsdhy_160*[59]b
muhuḥ patati pārade Rsdhy_200*[99]d
mūrchanotthāpanas turyaḥ Rsdhy_27a
mūrchitotthāpanaṃ sūte Rsdhy_46a
mūrchitotthitapātane Rsdhy_55d
mūrchitotthitapāradaḥ Rsdhy_46d
mūrchitotthitasūtasya Rsdhy_50c
mūrdhaṃ caturdaśāṅgulam Rsdhy_247*[146]b
mūlakānāṃ dravair dinam Rsdhy_190*[89]b
mūlikā lavaṇaṃ gandham Rsdhy_185*[84]a
mūṣāmadhyād dhṛtaṃ yāvat Rsdhy_250*[149]c
mūṣāyāṃ gomayaṃ sārdraṃ Rsdhy_182*[81]a
mūṣāyāḥ patati dhruvam Rsdhy_134d
mūṣāṃ cūrṇasya vartatām Rsdhy_246*[145]d
mṛgadūrvā harītakī Rsdhy_100d
mṛgasyākṛṣṇanetre ca Rsdhy_204*[103]a
mṛṇmayāt kañcukāt kuṣṭhaṃ Rsdhy_18c
mṛtasaṃjīvano nāma Rsdhy_207*[106]c
mṛto jīvati tatkṣaṇāt Rsdhy_206*[105]d
mṛdupattrāṇi vartayet Rsdhy_293*[192]b
mṛdvagnir jvālayedadhaḥ Rsdhy_73d
mṛdvagnir jvālayed adhaḥ Rsdhy_152b
mṛdvagniṃ jvālayedadhaḥ Rsdhy_148b
mṛdvagniṃ jvālayedadhaḥ Rsdhy_155*[54]b
mṛdvagniṃ jvālayed adhaḥ Rsdhy_169*[68]b
mṛdvagniṃ jvālayedadhaḥ Rsdhy_172*[71]d
mṛnmayaṃ chidraraṃ budhne Rsdhy_247*[146]c
mṛnmayaḥ kañcukaścaiko Rsdhy_14a
mriyate na viṣeṇāpi Rsdhy_206*[105]a
yakṣasaṃsthas tu sāraṇaḥ Rsdhy_29b
yatkiṃciddīyate tasya Rsdhy_174*[73]c
yatpratisāraṇe kṣipyam Rsdhy_217*[116]c
yatra kutrāpi labhyate Rsdhy_255*[154]b
yatra kutrāpi vīkṣya ca Rsdhy_4b
yatredaṃ dolayantrakam Rsdhy_78d
yathā cauro 'ticañcalaḥ Rsdhy_143d
yathā tāmravidhiḥ proktaḥ Rsdhy_272*[171]c
yathā devo maheśvaraḥ Rsdhy_175*[74]b
yathā nopakṣayaṃ vrajet Rsdhy_79d
yathā pūrvoditaṃ kramāt Rsdhy_106b
yathālābhaṃ prakalpayet Rsdhy_96b
yathā syātkāñcanī drutiḥ Rsdhy_261*[160]b
yadi gṛhṇāti cetsukham Rsdhy_143b
yantras tumbīnalīnāṃ vai Rsdhy_248*[147]c
yantro ḍamarukākhyo'sau Rsdhy_67a
yantro 'yaṃ bhūdharo mataḥ Rsdhy_157*[56]d
yannāttaṃ śilayāmṛtam Rsdhy_226*[125]b
yavaviccikatoyena Rsdhy_123c
yavaviccikatoyena Rsdhy_127a
yavākhyākadalīśigru- Rsdhy_141a
yastu dadyāttu pāradam Rsdhy_23b
yasmāttasmādapi śrutvā Rsdhy_4a
yaḥ prakāśāttaduttamā Rsdhy_232*[131]d
yādṛśā ca tarā dugdhe Rsdhy_15c
yā bhūmyā mardakī tasyā Rsdhy_293*[192]a
yāmaṃ dugdhena pācayet Rsdhy_244*[143]d
yāmaṃ dvādaśakaṃ maṇe Rsdhy_253*[152]d
yāmaṃ mṛdvagninā pacet Rsdhy_68b
yāmārdhaṃ jvālayedyathā Rsdhy_54b
yāvacchulvasya bhāgaikaṃ Rsdhy_241*[140]a
yāvatastāmrabhāgasya Rsdhy_236*[135]a
yāvat tad gilate sphuṭam Rsdhy_140d
yāvan na dṛśyate dvistrir Rsdhy_3c
yuktaṃ dvādaśabhir doṣair Rsdhy_23a
yuktibhiḥ śṛṅkhalārasaḥ Rsdhy_12d
yuktyānayā saptavāraṃ Rsdhy_302*[201]a
yuktyaivaṃ navadhā kāryaṃ Rsdhy_287*[186]c
yena sūtena saṃjīrṇaṃ Rsdhy_171*[70]c
yeṣvekā na bhavedrekhā Rsdhy_298*[197]a
yogāḥ sidhyantyasaṃśayam Rsdhy_5d
yo jānāti na vakti saḥ Rsdhy_7b
raktatā jāyate dhruvam Rsdhy_156*[55]b
raktatāpādanārthaṃ ca Rsdhy_153c
raktaṣoṭasya yāvanto Rsdhy_212*[111]a
raktaṣoṭaṃ ca tadgarbhe Rsdhy_213*[112]c
raktaṣoṭo bhavatyevaṃ Rsdhy_209*[108]c
raktasaindhavakhoṭakaḥ Rsdhy_83b
rajate hāṭake tathā Rsdhy_211*[110]d
ratimātraṃ kṣipet kuryān Rsdhy_218*[117]c
randhraṃ kuryādvicakṣaṇaḥ Rsdhy_284*[183]b
randhraṃ kṛtvātha hīrakam Rsdhy_286*[185]b
rasakarmaṇi śambhunā Rsdhy_95d
rasaguṭyañjanābhijñaḥ Rsdhy_8a
rasatattvaṃ niveditam Rsdhy_8d
rasanāṃ lelihānaśca Rsdhy_91c
rasabandhaḥ prakīrtitaḥ Rsdhy_207*[106]d
rasabandhe tu nityaśaḥ Rsdhy_126b
rasasya svedane vidhiḥ Rsdhy_75d
rasasyāṣṭamabhāgataḥ Rsdhy_132b
rasasyaitā niyojayet Rsdhy_105b
rasasyotthāpanaṃ ṣaṣṭhaḥ Rsdhy_27c
rasaṃ nimbukasambhavam Rsdhy_72b
rasaṃ prakṣipya dātavyas Rsdhy_84c
rasādhyāyaṃ nibaddhavān Rsdhy_9d
rasānāṃ phalamutpattiṃ Rsdhy_13c
rasābhyakte tayoḥ pīḍā Rsdhy_204*[103]c
rase jārayate sudhīḥ Rsdhy_288*[187]d
rasenābhyañjya gālayet Rsdhy_162*[61]b
rasenāsannadūdhilyās Rsdhy_43c
rasaiḥ pūrvoditair bhūyo Rsdhy_140c
rasaiḥ saṃsvedanīyaṃ ca Rsdhy_82c
raso jāto bubhukṣitaḥ Rsdhy_76b
rasoparasavātakaḥ Rsdhy_174*[73]d
raso vaktre sthito yasya Rsdhy_205*[104]c
rājikālavaṇavahnimūlakai Rsdhy_77a
rājirmākṣīkajā matā Rsdhy_240*[139]d
rājiścāyaḥprakāśikā Rsdhy_152d
rājyabhyucchritalohānāṃ Rsdhy_243*[142]a
rudrasaṃkhyo hi jāraṇaḥ Rsdhy_28d
rūpyagadyāṇakayāco hy Rsdhy_137a
rūpyaṃ ca tilamākṣīkaṃ Rsdhy_272*[171]a
rūpyaṃ tāmraṃ tathā lohaṃ Rsdhy_161*[60]c
rūṣaṇā ikayutaiḥ kalāśakaiḥ Rsdhy_77b
raudrasaṃhārakārakaḥ Rsdhy_174*[73]b
lāṅgalī samabhāgataḥ Rsdhy_144d
liptaṃ pattraṃ ca tanmadhye Rsdhy_228*[127]a
limped vastramṛdā mukham Rsdhy_117d
limped vastramṛdā mukhe Rsdhy_66d
limped vastraṃ mṛdā tathā Rsdhy_53d
līlakaṃ hastayoḥ kṣiptvā Rsdhy_297*[196]a
līlayāpi tadā sarve Rsdhy_5c
luṇaṃ dvātriṃśadaṃśakam Rsdhy_71b
lūnaṃ dvātriṃśadaṃśakam Rsdhy_51d
loṣṭagartaḥ sudhāliptaś Rsdhy_157*[56]a
lohakhalvacatuṣpāde Rsdhy_154*[53]a
lohakhalve catuṣpade Rsdhy_168*[67]b
lohakhalve catuṣpāde Rsdhy_146a
lohakhalve catuṣpāde Rsdhy_151a
lohāgre bhramatho śāla- Rsdhy_127c
vakti yo na sa jānāti Rsdhy_7a
vakṣyante tāni dhātuṣu Rsdhy_264*[163]d
vaṅganāgakapālike Rsdhy_19d
vaṅganāgādikāḥ sarvā Rsdhy_31c
vaṅgaṃ nāgaṃ ca pittalam Rsdhy_161*[60]d
vaṅge nāge tathaiva ca Rsdhy_261*[160]d
vajrakandarasenaiva Rsdhy_36c
vajrakandādikarṇikā Rsdhy_99b
vajravastrī punarnavā Rsdhy_93b
vajrīkṣīreṇa sampiṣṭāt Rsdhy_34a
vadāmi vyañjito yatra Rsdhy_12c
vande pratyūhaśāntaye Rsdhy_10d
varṣābhūtundalīyena Rsdhy_122c
varṣābhūḥ kañcukī mūrvā Rsdhy_98c
vallaṃ ca prakṣipet punaḥ Rsdhy_267*[166]d
vallaḥ kṣepyo vicakṣaṇaiḥ Rsdhy_259*[158]d
vastramṛttikayā limpet Rsdhy_159*[58]c
vastramṛttikayā limpet Rsdhy_165*[64]c
vastramṛttikayā limpet Rsdhy_252*[151]c
vastramṛdātha nīrandhra- Rsdhy_285*[184]a
vastramṛdbhirnavīnābhir Rsdhy_291*[190]c
vastraṃ catuṣpuṭaṃ kṛtvā Rsdhy_79a
vastrāntāni mṛdā limpej Rsdhy_52e
vastrān niḥśeṣanirgate Rsdhy_195*[94]b
vastrānniḥsarate punaḥ Rsdhy_196*[95]b
vastreṇa gālite sati Rsdhy_194*[93]b
vastre tiṣṭhati cet sarvam Rsdhy_194*[93]c
vastre tiṣṭhanti vikriyāḥ Rsdhy_31d
vastre prākkṛtakulhaḍīm Rsdhy_72d
vahniṃ saṃjvālya tadgrāhyaṃ Rsdhy_86a
vātastomaś ca vārijāt Rsdhy_19b
vāraṃ vāraṃ śrutimalaiḥ Rsdhy_291*[190]a
vāriṇā vartayedyathā Rsdhy_70b
vārkatoyena mardayet Rsdhy_139b
vāsasā gālite sūte Rsdhy_31a
viñcikāmbujamārkavaiḥ Rsdhy_111b
viḍam atra pravakṣyāmi Rsdhy_186*[85]c
viḍayogena jārayet Rsdhy_186*[85]b
viḍaṃ dadyāc ca vidhivaj Rsdhy_132c
viḍo 'yaṃ vaḍabānalaḥ Rsdhy_191*[90]d
vidhinā tripatho jātyo Rsdhy_288*[187]a
vidhinā hi ca tenaivaṃ Rsdhy_230*[129]a
vidhiprokto nirodhakaḥ Rsdhy_91b
vidhīyante sukhenaiva Rsdhy_292*[191]c
vidheyo loṣṭajīkakaḥ Rsdhy_32b
vinyasettāmadhomukhīm Rsdhy_247*[146]d
vipruṣo naiva muñcati Rsdhy_129b
viṣacūrṇaiśca sūtakam Rsdhy_124b
viṣadoṣastṛtīyastu Rsdhy_17c
viṣadoṣaḥ praśāmyati Rsdhy_39d
viṣaśigrusamāṃśakaiḥ Rsdhy_58d
viṣaṃ ghūrmaṃ karoti ca Rsdhy_22b
viṣṇukrāntā somavallī Rsdhy_102c
vistīrṇakācakūpyāṃ tad Rsdhy_213*[112]a
vihāyaghanacāpalan Rsdhy_47b
vṛścikālī kutumbakam Rsdhy_103b
vedhaḥ saptadaśīkakaḥ Rsdhy_30b
veṣṭayitvā puṭaṃ deyaṃ Rsdhy_290*[189]c
veṣṭayitvā puṭo deyo Rsdhy_294*[193]c
veṣṭayedvastramṛtsnayā Rsdhy_278*[177]b
vyāghrapādī haṃsapādī Rsdhy_103a
vyāttavaktro grasatyeva Rsdhy_110c
vyāpako jāyate svacchaḥ Rsdhy_69c
vyāptāsya kācakumpyataḥ Rsdhy_117a
vyomajīrṇasya lakṣaṇam Rsdhy_129d
vyoṣarājirbhavejjīrṇe Rsdhy_238*[137]c
vyoṣārdraśigrukandaśca Rsdhy_80a
vrajatyevaṃ kṣayaṃ malaḥ Rsdhy_38d
śaṅkhacūrṇaṃ ravikṣīrair Rsdhy_187*[86]a
śaṅkhavedhī bhavedrasaḥ Rsdhy_176*[75]d
śatamūlai rasairabhraṃ Rsdhy_141c
śatāvarī ca dvilatā Rsdhy_99a
śanairāvartayetpṛthak Rsdhy_241*[140]b
śanaiścāvartayet sudhīḥ Rsdhy_235*[134]d
śarāvasampuṭasyāntas Rsdhy_275*[174]a
śarāvasampuṭaṃ garte Rsdhy_223*[122]a
śarāvasampuṭe kṣiptvā Rsdhy_222*[121]a
śarāve'dhomukhe datte Rsdhy_228*[127]c
śākhākisalayaṃ tataḥ Rsdhy_285*[184]b
śākhā kisalayātmikā Rsdhy_283*[182]d
śākhinī ravibhūlikā Rsdhy_95b
śigrumūladravairdinam Rsdhy_190*[89]d
śigrurasena saṃbhāvya Rsdhy_114c
śigruvṛkṣasya pattrāṇi Rsdhy_70a
śiraḥpuṅkhā ca cāṅgerī Rsdhy_93a
śilayā mṛtanāgasya Rsdhy_234*[133]a
śilayā mṛtanāgāṣṭau Rsdhy_241*[140]c
śuddhagandhakacūrṇakam Rsdhy_158*[57]d
śuddhagandhakacūrṇaṃ ca Rsdhy_273*[172]c
śuddhatāmrasya catvāri Rsdhy_239*[138]a
śuddhaṃ syād rasapātanam Rsdhy_55b
śuṣkaṃ cūrṇīkṛtaṃ tasmin Rsdhy_245*[144]a
śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ Rsdhy_44c
śeṣānte eva pañcāṅgāṃ Rsdhy_266*[165]a
śodhane hema śudhyati Rsdhy_167*[66]d
śmacūrṇaṃ mastakopari Rsdhy_252*[151]b
śyāmākañcukasambhavam Rsdhy_21b
śyāmā naśyati nāgajā Rsdhy_37b
śrīkaṅkālayayoginaḥ Rsdhy_12b
śrīkaṅkālayayogyabhūt Rsdhy_8b
śrīkaṅkālayaśiṣyo'pi Rsdhy_9a
śrīkhaṇḍena ghaṭe tataḥ Rsdhy_198*[97]b
śrīpiṇḍo dorakāccyutvā Rsdhy_200*[99]c
śrībhāratīṃ ca vighneśaṃ Rsdhy_10c
śrībhairavaṃ praṇamyādau Rsdhy_10a
śreṣṭhā kaṇayarī khalve Rsdhy_251*[150]a
ślakṣṇacūrṇīkṛtāni ca Rsdhy_138b
śvetabhasma prajāyate Rsdhy_201*[100]b
śvetārkau śigrudhattūra- Rsdhy_100c
ṣaḍguṇaṃ gandhakaṃ jāryaṃ Rsdhy_182*[81]c
ṣaḍlohadrutistajjñaiḥ Rsdhy_264*[163]a
ṣaṇṇāṃ madhyācca lohāṇāṃ Rsdhy_262*[161]c
ṣoḍaśāṃśaṃ muhurdadyāt Rsdhy_160*[59]a
ṣoḍaśāṃśaṃ śuddhahema- Rsdhy_184*[83]a
'ṣṭāṃśaḥ pūrvaguḍasya ca Rsdhy_245*[144]d
sacchidrāṃ ḍhaṅkaṇīṃ dattvā Rsdhy_199*[98]a
sajalasthālikāvaktre Rsdhy_53a
sattvaghātaṃ karotyagnir Rsdhy_22a
sattvaṃ galati kaṇṭhake Rsdhy_254*[153]b
sattvaṃ puṣpākṣasambhavam Rsdhy_171*[70]d
sattvāni grasate kṣaṇāt Rsdhy_192*[91]d
sadā sūtasya jāyante Rsdhy_16c
sadṛśaiśca vidhṛtyāstum- Rsdhy_250*[149]a
sapta deyāni ca mṛdaḥ Rsdhy_214*[113]b
saptamaḥ svedano bhavet Rsdhy_27d
saptavāramidaṃ kāryaṃ Rsdhy_55a
saptavāraṃ tu pātayet Rsdhy_57b
saptavārāṃs tu mūrchayet Rsdhy_49b
saptavelamidaṃ kāryaṃ Rsdhy_69a
saptasaptadinaiḥ piṣṭāt Rsdhy_38a
saptasaptadinaiḥ piṣṭād Rsdhy_41a
sapta saptaiva mardayet Rsdhy_45d
saptāhaṃ cārkadugdhena Rsdhy_34c
saptāhaṃ yāti bhūmijaḥ Rsdhy_34b
samagramapi kumpakam Rsdhy_252*[151]d
samabhāgena saṃcūrṇya Rsdhy_227*[126]c
samānaṃ kāṃsyacūrṇakam Rsdhy_237*[136]b
samūlapattrāṃ saṃkuṭya Rsdhy_125c
sampraty ūrdhvaraso 'tyarthaṃ Rsdhy_76c
sampratyūrdhvaṃ ca pāradaḥ Rsdhy_170*[69]d
sarjikāyāśca gadyāṇe Rsdhy_221*[120]a
sarpākṣī kṣīriṇī vadhyā Rsdhy_97c
sarpākṣī meghanādā ca Rsdhy_92c
sarva ete niyāmikāḥ Rsdhy_104b
sarvajñaṃ trijagatprabhum Rsdhy_10b
sarvaloheṣu nikṣipet Rsdhy_219*[118]b
sarvaloheṣvayaṃ vidhiḥ Rsdhy_268*[167]d
sarvavyāpī bhavedrasaḥ Rsdhy_173*[72]d
sarvaṃ veṣāparīyakam Rsdhy_250*[149]d
sal lūṇaṃ naimbukaṃ rasam Rsdhy_117b
sa vidhiḥ pañcamāraṇe Rsdhy_272*[171]d
sasneho jāyate rasaḥ Rsdhy_170*[69]b
sahajāḥ sapta kañcukāḥ Rsdhy_16d
sahate 'gniṃ vipācane Rsdhy_76d
sahasrasya pravedhakam Rsdhy_219*[118]d
sa hi siddharasānāṃ hi Rsdhy_203*[102]c
saṃjāte dehasiddhyarthaṃ Rsdhy_142c
saṃjīrṇāyaḥprakāśikam Rsdhy_154*[53]b
saṃdhayitvā vicakṣaṇaḥ Rsdhy_125d
saṃdhikarpaṭamṛtsnayā Rsdhy_294*[193]b
saṃdhivastramṛdā liptvā Rsdhy_275*[174]c
saṃdhau ca mṛtsnayāveṣṭya Rsdhy_59c
saṃmardyāmardya śoṣayet Rsdhy_44d
saṃmūrchitas tadā jñeyo Rsdhy_47c
saṃśodhane suvarṇasya Rsdhy_163*[62]c
saṃskāraḥ pāṭasāraṇaḥ Rsdhy_31b
saṃskāraḥ sāraṇo mataḥ Rsdhy_209*[108]d
saṃskārāt prāk vadāmyaham Rsdhy_13b
saṃskārair dvīpasaṃkhyaiś ca Rsdhy_25c
saṃskārair manusaṃkhyaiśca Rsdhy_216*[115]a
saṃskāro hy aṣṭamaḥ smṛtaḥ Rsdhy_86d
saṃskṛto dehalohakṛt Rsdhy_25d
saṃsthāpya gomayaṃ bhūmau Rsdhy_178*[77]c
saṃsthite ca nije laulye Rsdhy_196*[95]c
sākaṃ madhvājyaṭaṅkaṇaiḥ Rsdhy_201*[100]d
sāgre sāgre tu tanmardyaṃ Rsdhy_184*[83]c
sājīkṣārasya tannāśe Rsdhy_87c
sājīkṣāraṃ ca kāsīsaṃ Rsdhy_189*[88]a
sādhayedbhiṣaguttamaḥ Rsdhy_186*[85]d
sādhite ye mṛdo mūṣe Rsdhy_246*[145]a
sārayitvābhrakaṃ tataḥ Rsdhy_123b
sārdhasaptapalāni ca Rsdhy_235*[134]b
siddhaguhyakakhecaraiḥ Rsdhy_205*[104]b
siddhiḥ śrīnāmato yeṣāṃ Rsdhy_1a
sukhaṃ bhukte vare mukhe Rsdhy_142b
sukhoṣṇenāranālena Rsdhy_131c
sudagdhaṃ varṣayet tathā Rsdhy_127d
suvarṇaṃ naiva saṃśayaḥ Rsdhy_162*[61]d
susūkṣmā vaḍhavā ikā Rsdhy_281*[180]b
sūkṣmadoṣā vilīyate Rsdhy_55c
sūtakaṃ jārayet budhaḥ Rsdhy_133b
sūtakaṃ yastu vātayet Rsdhy_177*[76]d
sūtagadyāṇakaṃ kṣipet Rsdhy_220*[119]b
sūtagrastābhrakaṃ kṣipet Rsdhy_146b
sūtatulyaṃ tv idaṃ jāryaṃ Rsdhy_166*[65]c
sūtadoṣāṃs tataḥ śuddhiṃ Rsdhy_13a
sūtamabhraṃ dvayaṃ mardyaṃ Rsdhy_57c
sūtasya mārakarmaṇi Rsdhy_97b
sūtasyaivaṃ muṣaṃ bhavet Rsdhy_182*[81]d
sūtaṃ ca sveditaṃ kṣipet Rsdhy_83d
sūtaṃ jīrṇaśilāsattvaṃ Rsdhy_168*[67]a
sūtaṃ buddhimatā dinam Rsdhy_80d
sūtaṃ yantre ca bhūdhare Rsdhy_158*[57]b
sūtaḥ saṃskṛtya māritaḥ Rsdhy_216*[115]b
sūtātaḥ sarvajāryāṇāṃ Rsdhy_193*[92]c
sūtādaṣṭaguṇaṃ jāryaṃ Rsdhy_120a
sūtādaṣṭaguṇaṃ lohaṃ Rsdhy_148c
sūtādaṣṭaguṇā jāryā Rsdhy_152c
sūtādaṣṭaguṇā jāryā Rsdhy_155*[54]c
sūtād dvātriṃśadaṃśakam Rsdhy_164*[63]d
sūtān naśyanti kañcukāḥ Rsdhy_38b
sūtenāsyaṃ prasāritam Rsdhy_110b
sūte'ṣṭādaśasaṃskārās Rsdhy_26a
sūtotthāpanamucyate Rsdhy_69b
sūto yātyuparisthālyās Rsdhy_68c
sūto'sau jīrṇalohaḥ san Rsdhy_150a
sūraṇakṣudrakandakaiḥ Rsdhy_291*[190]b
sūraṇakṣudrakandeṣu Rsdhy_290*[189]a
sūryāṅko bandhakṛt prokto Rsdhy_29a
sṛṣṭyāmbujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt Rsdhy_112*2
sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito valī syāt Rsdhy_113b
saindhavaṃ ṭaṅkaṇaṃ guñjā Rsdhy_190*[89]c
saindhavaṃ śvetavarṣābhū- Rsdhy_102a
soparipiṇḍasaṃjñakaḥ Rsdhy_195*[94]d
saurāṣṭrī navasādaram Rsdhy_114b
sauvarcalamajāmūtraiḥ Rsdhy_188*[87]a
stokastokena prakṣipet Rsdhy_242*[141]b
stokaṃ stokaṃ kṣipetkhalve Rsdhy_62a
stokaḥ prakāśarājiḥ syāt Rsdhy_236*[135]c
stoke stokena kṣiptvātha Rsdhy_235*[134]c
stoke stokena prakṣipet Rsdhy_240*[139]b
sthāpyaṃ tat kṛtagolakam Rsdhy_58b
sthālikātalamadhye'pi Rsdhy_58a
sthālikādhaścaturyāmaṃ Rsdhy_200*[99]a
sthālikādhaścaturyāmaṃ Rsdhy_229*[128]c
sthālikāyāṃ kṣipetpunaḥ Rsdhy_66b
sthālī bhūmau nikhanyate Rsdhy_257*[156]b
sthālīsampuṭayantreṇa Rsdhy_63a
sthālīṃ cādhomukhīṃ tv anyāṃ Rsdhy_66c
sthālyā bhekaṃ kṣipecca tat Rsdhy_256*[155]d
sthālyā madhyād viśudhyaivaṃ Rsdhy_258*[157]a
sthitaḥ sthāne sthirāyate Rsdhy_135d
sthirībhūtasuvarṇavat Rsdhy_136d
snuhī ca girikarṇī ca Rsdhy_92a
sphaṭikaṣṭaṅkaṇakṣāras Rsdhy_255*[154]c
sphāṭikāntāni ratnāni Rsdhy_176*[75]a
svayameva nibadhyate Rsdhy_203*[102]b
svayībhuk kusamaṃ kumbhī Rsdhy_103c
svarṇasyotpādanārthaṃ ca Rsdhy_156*[55]c
svarṇaṃ nāgena hanyate Rsdhy_272*[171]b
svarṇābhrasarvalohāni Rsdhy_192*[91]c
svalpamapyabhrakaṃ sūto Rsdhy_143a
svāṅgaśītaṃ gṛhītvā tat Rsdhy_223*[122]c
svāṅgaśītaṃ ca tad grāhyam Rsdhy_215*[114]c
svāṅgaśītaṃ ca taṃ jñātvā Rsdhy_181*[80]a
svānyopakṛtaye kṛtī Rsdhy_9b
svinnastryahe tuṣajale'thabhavetsudīptaḥ Rsdhy_113d
svedanaṃ tuṣajalena tanyate Rsdhy_77d
svedanīyaṃ raseśvaram Rsdhy_81d
svedanair vahnir utpanno Rsdhy_76a
svedayan svedayed budhaḥ Rsdhy_127b
svedayet kāñjike baddhaṃ Rsdhy_124c
svedayenmṛduvahninā Rsdhy_131b
svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ Rsdhy_116*2
svedyaṃ sūtaṃ ca mandāgnau Rsdhy_79c
haṭhāgnir jvālanīyo 'dho Rsdhy_253*[152]c
haṭhāgniṃ jvālayettataḥ Rsdhy_165*[64]d
haṭhāgniṃ jvālayet tataḥ Rsdhy_215*[114]b
haṭhāgniṃ jvālayettathā Rsdhy_159*[58]d
haṭhāgniṃ jvālayet sudhīḥ Rsdhy_119b
haṭhāgniṃ jvālayed adhaḥ Rsdhy_109b
haṭhāgniṃ jvālayedadhaḥ Rsdhy_229*[128]d
haṭhena vahninādhmātaḥ Rsdhy_136c
hanti tejaḥ śarīrasya Rsdhy_21c
haritālaṃ ca vaṅgakam Rsdhy_271*[170]b
haridrā tilaparṇikā Rsdhy_100b
haviṣyānnasya bhojanam Rsdhy_11b
hastapramāṇikaṃ gartaṃ Rsdhy_222*[121]c
hastābhyāṃ mardanīyāste Rsdhy_297*[196]c
hastiśuṇḍīndravāruṇī Rsdhy_103d
hiṅgukhoṭe nave nave Rsdhy_287*[186]d
hiṅgupūṣā ca tannāśe Rsdhy_88a
hiṅgulena tathā lohaṃ Rsdhy_271*[170]c
himajaṃ tithivarṇakam Rsdhy_259*[158]b
himarājiṃ ca jārayet Rsdhy_153d
hīrakānāṃ ca viṃśatiḥ Rsdhy_297*[196]b
hīrakān kurugolakam Rsdhy_293*[192]d
hīrake 'nnapathe jīrṇe Rsdhy_173*[72]c
hīrako jāyate sphuṭam Rsdhy_288*[187]b
hīrāś cānnapathā budhaiḥ Rsdhy_292*[191]d
hīrāścānnapathīkṛtāḥ Rsdhy_295*[194]d
hema tasyāpi cūrṇakam Rsdhy_217*[116]b
hemapattraṃ pralepayet Rsdhy_185*[84]d
hemapiṣṭānusaṃpiṣṭaṃ Rsdhy_210*[109]c
hemarājicatuḥṣaṣṭi- Rsdhy_208*[107]c
hemarājir bhaved dhruvam Rsdhy_231*[130]b
hemarājiśca kovidaiḥ Rsdhy_155*[54]d
hemā kriyā hemamukhe Rsdhy_126c
hemāntarnihite valle Rsdhy_261*[160]a