Rasadhyaya (with Tika), verses 1-302
Based on the ed. by Ramakrsna Sarma
Benares : Chowkhamba Sanskrit Series, north of Gopal Mandir, 1930
(Kashi Sanskrit Series, 79 [Haridas Sanskrit Granthamala],
Ayurveda Section, 2)

NOTE:
The verse numbering of the printed text is defective:
after 153 it jumps back to "53".
The defective numbering is added in asterisked brackets: Rsdhy_154*[53] etc.
Verses 303-481 = *[202-380] of the printed ed. not available at present.


Input by Oliver Hellwig



TEXT WITH PADA MARKERS



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



siddhiḥ śrīnāmato yeṣāṃ $ bhavetsarvepsitaṃ śriyām &
natvā tānarhataḥ kurve % kaṅkālādhyāyavārttikam // Rsdhy_1 //
gurubhyaḥ kiṃcidākarṇya $ tajjñaiḥ saṃsṛjya kiṃcana &
kiṃcidapyanubhūyāsau % grantho vivrīyate mayā // Rsdhy_2 //
prokto'pi guruṇā sākṣād $ dhātuvādo na sidhyati &
yāvan na dṛśyate dvistrir % gurupārśve kriyāvidhiḥ // Rsdhy_3 //
yasmāttasmādapi śrutvā $ yatra kutrāpi vīkṣya ca &
dravyavyayaṃ prakurvanto % mudhā tāmyanti bāliśāḥ // Rsdhy_4 //
prasannībhūya cetsarvaṃ $ darśayetkarma sadguruḥ &
līlayāpi tadā sarve % yogāḥ sidhyantyasaṃśayam // Rsdhy_5 //
tato'tra vyaktam ukte'pi $ granthārthe mukhyaniścayāt &
gurūnupekṣya no kāryo % dhātuvāde pariśramaḥ // Rsdhy_6 //
vakti yo na sa jānāti $ yo jānāti na vakti saḥ &
tato yatrāpi tatrāpi % prasāryaṃ na mukhaṃ budhaiḥ // Rsdhy_7 //
rasaguṭyañjanābhijñaḥ $ śrīkaṅkālayayogyabhūt &
tena svaśiṣyaśikṣārthaṃ % rasatattvaṃ niveditam // Rsdhy_8 //
śrīkaṅkālayaśiṣyo'pi $ svānyopakṛtaye kṛtī &
ekaviṃśatyadhīkāraṃ % rasādhyāyaṃ nibaddhavān // Rsdhy_9 //
* [
* tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha || 1]
śrībhairavaṃ praṇamyādau $ sarvajñaṃ trijagatprabhum &
śrībhāratīṃ ca vighneśaṃ % vande pratyūhaśāntaye // Rsdhy_10 //
brahmacaryaṃ tapaḥ kāryaṃ $ haviṣyānnasya bhojanam &
kriyābhraṣṭe na sidhyanti % taponaṣṭe phalanti na // Rsdhy_11 //
* [
* iha rasakarmāṇi caturaśītiḥ guṭikābhedāścaturaśītiḥ añjanāni caturaśītiḥ || 1
* evaṃ te dvipañcāśadadhike dve śate bhedāḥ || 2
* tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam || 3
* brahmacaryasyaiva sarvatapomūlatvāt || 4
* tadrahitasyāparatapasaḥ sarvasyāpi niṣphalatvāt || 5
* yadvā brahmacaryaṃ dhāryam || 6
* tathācāryādinā yathāyuktyā tapaḥ kāryam || 7
* dvayorapi sarvakarmaphalānām ādimūlatvāt || 8
* tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam || 9
* aparair āhārair dehaśuddherabhāvāt || 10
* prāṇāyāmasādhanābhāvāc ca || 11
* tata evaṃ karma pālayatā tatkarmaphalaṃ yāvan netavyam || 12
* yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti || 13
* taponaṣṭe na ca phalanti || 14
* etac ca granthānte svayaṃ spaṣṭayiṣyati || 15]
athādhyāyaṃ samāyātaṃ $ śrīkaṅkālayayoginaḥ &
vadāmi vyañjito yatra % yuktibhiḥ śṛṅkhalārasaḥ // Rsdhy_12 //
* [
* śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam || 1
* yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti || 2
* yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi || 3
* pūrvaṃ rasasya śodhanam || 4
* tataḥ śodhitarasasya mūrchitotthāpanam || 5
* mūrchitotthāpitasya pātanam || 6
* pātitasya ca punarutthāpanam || 7
* pātitotthāpitasya svedanam || 8
* svedena sveditasya ca niyāmitvam || 9
* niyāmitasya nirodhakatvam || 10
* nirodhitasya ca vakraprasāraṇam || 11
* vakraprasāritasya cābhrakajāraṇam || 12
* jīrṇābhrakasya ca lohajāraṇam || 13
* jīrṇalohasya cāyaḥprakāśarājijāraṇam || 14
* jīrṇāyaḥprakāśarājeś ca hemarājijāraṇam || 15
* jīrṇahemarājer gandhakajāraṇam || 16
* jīrṇagandhakasya ca manaḥśilāsattvajāraṇam || 17
* jīrṇaśilāsattvasya ca khāparasattvajāraṇam || 18
* jīrṇakhāparasattvasya cānnapathahīrakajāraṇam || 19
* jīrṇavajrasya ca bandhaḥ || 20
* bandhasya sāraṇam || 21
* sāritasya ca māraṇam || 22
* māritasya ca tasya krāmaṇam || 23
* krāmitasya ca bandhaḥ || 24
* bandhasya codghāṭanam || 25
* iti || 26
* evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam || 27]
sūtadoṣāṃs tataḥ śuddhiṃ $ saṃskārāt prāk vadāmyaham &
rasānāṃ phalamutpattiṃ % dehaloharasāyanam // Rsdhy_13 //
* [
* sūtasya pāradasya dvādaśa doṣān || 1
* teṣāṃ doṣāṇām apagamopāyaiḥ śuddhiṃ nirmalatāṃ tato'ṣṭādaśa pāṭasāraṇādīn saṃskārān pūrvaṃ vadāmi || 2
* tataḥ saṃskṛtānāṃ rasānāṃ tārādiniṣpattirūpaṃ phalam || 3
* tato hema rājyādīnāṃ khāparasattvādīnāṃ cotpattim || 4
* tato dehasādhakam |
* lohasādhakaṃ ca rasāyanaṃ vadāmīti śrīkaṅkālayaśiṣyavacaḥ || 5
* atra krameṇa pratijñātottaram āha || 6]
mṛnmayaḥ kañcukaścaiko $ dvikaḥ pāṣāṇakañcukaḥ &
tṛtīyo jalajātaśca % dvau dvau ca nāgavaṅgajau // Rsdhy_14 //
kapāli kālikā vaṅge $ nāge śyāmakapālike &
yādṛśā ca tarā dugdhe % tadrūpe dve kapālike // Rsdhy_15 //
pañcavarṇā bhavet śyāmā $ kālikā kṛṣṇavarṇikā &
sadā sūtasya jāyante % sahajāḥ sapta kañcukāḥ // Rsdhy_16 //
* [
* ślokatrayam api spaṣṭam || 1
* kevalaṃ dvau dvau ca vaṅganāgajau || 2
* iti dvau vaṅgajau doṣau dvau ca nāgajau || 3
* kapāli kālikā ceti caturthapañcamau || 4
* vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha || 5
* dugdhe kvathite sati yādṛśī tarā upari bhavati || 6
* rase'pi tādṛśī vaṅgajā || 7
* nāgajā ca kapālikā upari bhavati || 8
* śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti || 9
* atha rasasya pañca doṣān āha || 10]
maladoṣo bhavedeko $ dvitīyo vahnisambhavaḥ &
viṣadoṣastṛtīyastu % caturtho darpasaṃjñakaḥ // Rsdhy_17 //
unmattaḥ pañcamo doṣo $ doṣāḥ pañca sadā rase &
* [
* sārdhaślaukaḥ spaṣṭaḥ || 1
* atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante || 2
* ye punaḥ kodraveṣu madavadbhavanti te doṣā iti viśeṣaḥ || 3
* athaiteṣāṃ doṣāṇāṃ pratyekaṃ vikārānāha || 4]
mṛṇmayāt kañcukāt kuṣṭhaṃ % jāyate ca śarīriṇām // Rsdhy_18 //
pāṣāṇāj jāyate jāḍyaṃ $ vātastomaś ca vārijāt &
kuryātāṃ cilharī dehe % vaṅganāgakapālike // Rsdhy_19 //
gajacarmāṇi dadrūṇi $ kurute kālikā sadā &
pāṇḍurogaṃ tathā mohaṃ % dubhitāni ca kāmalām // Rsdhy_20 //
jāyate śvetakuṣṭhaṃ ca $ śyāmākañcukasambhavam &
hanti tejaḥ śarīrasya % malaḥ pāradasambhavaḥ // Rsdhy_21 //
sattvaghātaṃ karotyagnir $ viṣaṃ ghūrmaṃ karoti ca &
darpādaṅgaṃ sphuṭatyevon(?) % mattādunmattatā bhavet // Rsdhy_22 //
yuktaṃ dvādaśabhir doṣair $ yastu dadyāttu pāradam &
brahmahatyādikā hatyā % bhaveyus tasya sarvadā // Rsdhy_23 //
muktaṃ dvādaśabhirdoṣair $ dadyādyaḥ pāradeśvaram &
mahīyān iha loke syāt % paratra svargabhāg bhavet // Rsdhy_24 //
doṣairdvādaśabhirmukto $ dehaṃ nīrogayed rasaḥ &
saṃskārair dvīpasaṃkhyaiś ca % saṃskṛto dehalohakṛt // Rsdhy_25 //
* [
* aṣṭāpi ślokāḥ spaṣṭā eva kevalaṃ cilharī kuṣṭhabheda eva || 1
* iti sūtadoṣaguṇākhyānaṃ samāptam || 2]
sūte'ṣṭādaśasaṃskārās $ tatrādyaḥ pāṭasāraṇaḥ &
dvitīyo mardano nāma % tṛtīyaḥ śodhano mataḥ // Rsdhy_26 //
mūrchanotthāpanas turyaḥ $ pañcamo rasapātanaḥ &
rasasyotthāpanaṃ ṣaṣṭhaḥ % saptamaḥ svedano bhavet // Rsdhy_27 //
niyāmako 'ṣṭamaḥ prokto $ navamastu nirodhakaḥ &
daśamo mukhakārī syāt % rudrasaṃkhyo hi jāraṇaḥ // Rsdhy_28 //
sūryāṅko bandhakṛt prokto $ yakṣasaṃsthas tu sāraṇaḥ &
māraṇo manusaṃkhyaḥ syāt % tithyaṅkaḥ pratisāraṇaḥ // Rsdhy_29 //
krāmaṇaḥ ṣoḍaśāṅkaḥ syād $ vedhaḥ saptadaśīkakaḥ &
aṣṭādaśaśca saṃskāras % tajjñair udghāṭano mataḥ // Rsdhy_30 //
* [
* ślokapañcakaṃ spaṣṭam || 1
* ete sūtasyāṣṭādaśa saṃskārāḥ || 2
* atha krameṇa saṃskārān vyākhyāpayann āha || 3]
vāsasā gālite sūte $ saṃskāraḥ pāṭasāraṇaḥ &
vaṅganāgādikāḥ sarvā % vastre tiṣṭhanti vikriyāḥ // Rsdhy_31 //
* [
* prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti || 1
* iti prathamaḥ saṃskāraḥ pāṭasāraṇaḥ || 2]
kārṣṇyaṃ tyājayituṃ sūtād $ vidheyo loṣṭajīkakaḥ &
tatpalaikaṃ ca sūtasya % catuḥṣaṣṭipalāni ca // Rsdhy_32 //
khalve prakṣipya saṃmelya $ mardayed yāmamātrataḥ &
mardito nirmalībhūtaḥ % kṛṣṇatvaṃ tyajati dhruvam // Rsdhy_33 //
* [
* ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet || 1
* yathā kālikāṃ tyaktvā nirmalībhavati pāradaḥ iti mardanasaṃskāro dvitīyaḥ || 2]
vajrīkṣīreṇa sampiṣṭāt $ saptāhaṃ yāti bhūmijaḥ &
saptāhaṃ cārkadugdhena % piṣṭād yātyaśmakañcukaḥ // Rsdhy_34 //
* [
* snuhīdugdhena khalve rasaḥ kṣiptvā sapta dināni mṛdyate || 1
* tato bhūmijaḥ kañcuko yāti || 2
* evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti || 3]
parpaṭān brahmavṛkṣasya $ jalaklinnāṃś ca vartayet &
tadrasena ca saptāhaṃ % piṣṭād yātyambukañcukaḥ // Rsdhy_35 //
* [
* palāśasya parpaṭān jalena kledayitvā tato vartayitvā vastreṇa niścotya raso grāhyaḥ || 1
* tena rasena sapta dināni raso mṛdyate || 2
* yathā jalajakañcuko yāti || 3]
citrakakvāthasampiṣṭāt $ kāpālī yāti vaṅgajā &
vajrakandarasenaiva % piṣṭād vaṅgajakālikā // Rsdhy_36 //
kaṭutumbīpayaḥpiṣṭāt $ śyāmā naśyati nāgajā &
bīyājalena sampiṣṭāt % kapālī nāgasambhavā // Rsdhy_37 //
saptasaptadinaiḥ piṣṭāt $ sūtān naśyanti kañcukāḥ &
* [
* sārdhaślokadvayaṃ spaṣṭam || 1
* kevalaṃ vajraḥ snuhikandaś ca śūraṇas tayorasena || 2
* atha vā vajrākhyaḥ kandaḥ parvatabhūmau bhavati || 3
* sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti || 4]
triphalākvāthasampiṣṭād % vrajatyevaṃ kṣayaṃ malaḥ // Rsdhy_38 //
citrakakvāthasampiṣṭād $ agnidoṣaḥ praṇaśyati &
aśvagandhārasenaivaṃ % viṣadoṣaḥ praśāmyati // Rsdhy_39 //
nāhyārasena sampiṣṭād $ darpadoṣo vinaśyati &
piṣṭāt kudhyarasenaivam % unmatto 'pi vilīyate // Rsdhy_40 //
saptasaptadinaiḥ piṣṭād $ doṣā naśyanti pañca vai &
itthaṃ dvādaśabhir doṣair % muktaḥ śuddho bhaved rasaḥ // Rsdhy_41 //
* [sārdhāstrayaḥ ślokāḥ spaṣṭāḥ || 1
* kevalam aśvagandhā āsaṃdhiḥ || 2]
auṣadhasyauṣadhasyānte $ kṣālayet kāñjikena ca &
kartavyā sūtasaṃśuddhir % ekādaśabhirauṣadhaiḥ // Rsdhy_42 //
* [
* atra cāyamāmnāyaḥ || 1
* khalve rasopari yathoktauṣadharasaḥ kṣipyate || 2
* yathā yathā sūto bruḍati tathā tathā mardanīyaḥ || 3
* śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ || 4
* evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti || 5
* taiśca kāñjikaṃ galitvā yāti || 6
* evaṃ sūtaḥ sarvair apyauṣadhaiḥ saptadināni piṣṭvā paścāt kāñjikena kṣālyaḥ || 7
* auṣadhāni caikādaśāmūni || 8
* vajrakṣīram || 9
* arkakṣīram || 10
* palāśaparpaṭaḥ || 11
* citrakakvāthaḥ || 12
* vajrakandaḥ || 13
* kaṭutumbā || 14
* bīaṅkaḥ || 15
* triphalākvāthaḥ || 16
* punaścitrakakvāthaḥ || 17
* aśvagandhā || 18
* nāhi || 19
* aṅkudhya || 20
* atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ || 21]
kvāthena trikaṭoḥ kṣuṇṇaṃ $ prākṛtaṃ śodhitaṃ rasam &
rasenāsannadūdhilyās % tathārdrāyā rasena ca // Rsdhy_43 //
kākamācīrasenaivaṃ $ devadālīrasena ca &
śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ % saṃmardyāmardya śoṣayet // Rsdhy_44 //
auṣadhasyauṣadhasyānte $ kṣālayet kāñjikena ca &
pratyauṣadhaṃ dinānīha % sapta saptaiva mardayet // Rsdhy_45 //
mūrchitotthāpanaṃ sūte $ kāryaṃ pañcabhir auṣadhaiḥ &
tejasvī jāyate 'vaśyaṃ % mūrchitotthitapāradaḥ // Rsdhy_46 //
* [
* pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet || 1
* tataḥ kāñjikena kṣālanīyaḥ || 2
* evaṃ bhūmidūdhelyā rasena tata ārdrarasena || 3
* tadanu karmāīrasena || 4
* paścād devadālīrasena || 5
* sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ || 6
* evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati || 7
* iti mūrchitotthāpanasaṃskāraś caturthaḥ || 8]
kajjalābho yadā sūto $ vihāyaghanacāpalan &
saṃmūrchitas tadā jñeyo % nānāvarṇo 'pi tat kvacit // Rsdhy_47 //
utthāpayen nirudhyātha $ pātrasampuṭamadhyagam &
punas tan mūrchayet sūtaṃ % kañcukīr nāśayet tataḥ // Rsdhy_48 //
evam etat krameṇaitat $ saptavārāṃs tu mūrchayet &
itthaṃ saṃmūrchitaḥ sūto % doṣaśūnyaḥ prajāyate // Rsdhy_49 //
* [
* anyamatamathotthāpanam || 1]
āranālamṛte sūtam $ utthāpyaṃ rasadhīmatā &
mūrchitotthitasūtasya % catuḥṣaṣṭipalāni ca // Rsdhy_50 //
palāni tāmracūrṇasya $ khalve prakṣipya ṣoḍaśa &
nimbukaṃ ca rasaṃ kṣiptvā % lūnaṃ dvātriṃśadaṃśakam // Rsdhy_51 //
tāvat saṃmardayed yāvat $ pīṭhī syān mṛkṣaṇopamā &
* [
* mūrchitotthitapāradasya palāni 64 sarvottamatāmracūrṇasya palāni 16 dvātriṃśattame bhāge lavaṇaṃ palāni 9 ityarthaḥ || 1
* sarva sarve ekīkṛtya nimbukarasena sammṛdya mṛkṣaṇopamā pīṭhī kāryā || 2
* ayamatrāmnāyaḥ || 3
* yāvanmātro rasastasya caturthe bhāge tāmracūrṇaṃ dvātriṃśattamabhāge lavaṇam || 4
* nimbukarasaś ca takhā kṣepyo yathā sarvamauṣadhaṃ majjati || 5
* adhike doṣo nahi hīne tu doṣaḥ || 6
* śuṣke śuṣke punaḥ kṣepyaḥ || 7
* mardanaṃ ca tāvad yāvan mṛkṣaṇopamā pīṭhī || 8]
muktvā kaṭāhabundhe tāṃ % pradadyād vastrasampuṭam \
vastrāntāni mṛdā limpej # jāritānīva bundhake // Rsdhy_52 //
sajalasthālikāvaktre $ kaṭāhaṃ pradhvaraṃ kṣipet &
kaṇṭhaṃ kaṭāhabandhaṃ ca % limped vastraṃ mṛdā tathā // Rsdhy_53 //
chāṇakāni kaṭāhātte $ yāmārdhaṃ jvālayedyathā &
jalamadhye raso yāti % tāmraṃ tiṣṭhati bundhake // Rsdhy_54 //
saptavāramidaṃ kāryaṃ $ śuddhaṃ syād rasapātanam &
sūkṣmadoṣā vilīyate % mūrchitotthitapātane // Rsdhy_55 //
* [
* ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate || 1
* tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ || 2
* tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante || 3
* tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti || 4
* tāmraṃ punarbudhaka eva vilagya tiṣṭhati || 5
* tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate || 6
* evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti || 7
* iti mūrchitotthāpitasūtasya pātanasaṃskāraḥ pañcamaḥ || 8]
khalvena sahitaṃ sūtaṃ $ mardayec ca dinatrayam &
pūrvavatpātayettaṃ tu % adhordhvaṃ tiryagaṃ ca tat // Rsdhy_56 //
evaṃ pātanayantreṇa $ saptavāraṃ tu pātayet &
sūtamabhraṃ dvayaṃ mardyaṃ % kāñjikena samantataḥ // Rsdhy_57 //
sthālikātalamadhye'pi $ sthāpyaṃ tat kṛtagolakam &
triphalārājikāvahni- % viṣaśigrusamāṃśakaiḥ // Rsdhy_58 //
ūrdhvasthālīṃ samālipya $ kartavyaṃ sampuṭaṃ varam &
saṃdhau ca mṛtsnayāveṣṭya % ḍamaruṃ yantramuttamam // Rsdhy_59 //
kāryā cāsyordhvabhāge 'pi $ kuṇḍalī vihitā parā &
tadadho jvālayedagniṃ % mandaṃ mandaṃ triyāmakam // Rsdhy_60 //
adhaḥ sthālīṃ parityajya $ cordhvasthālyāṃ parivrajet &
kāsīsaṃ saindhavaṃ sūtaṃ % tattulyaṃ ca dināvadhi \
kāsīsasya hy abhāvena # dātavyā phullatūrikā // Rsdhy_61 //
stokaṃ stokaṃ kṣipetkhalve $ trayamekatra mardayet &
pratyekaṃ śataniṣkaṃ syād % ūnaṃ naivādhikaṃ kvacit // Rsdhy_62 //
sthālīsampuṭayantreṇa $ dinaṃ caṇḍāgninā pacet &
ūrdhvalagnaṃ tu taṃ śuddhaṃ % pāradaṃ cāharet śubham // Rsdhy_63 //
pattrāṇi tāmrasya laghūni piṣṭīṃ $ kṛtvā rasena triguṇena bhāṇḍe &
........... % ........... // Rsdhy_64 //
tāmrāt sūtaṃ rasāttāmraṃ $ pātanāya pṛthakkṛtam &
dvayaṃ tathaiva sampiṣya % pīṭhī kāryā ca pūrvavat // Rsdhy_65 //
tāṃ tāmrasūtayoḥ pīṭhīṃ $ sthālikāyāṃ kṣipetpunaḥ &
sthālīṃ cādhomukhīṃ tv anyāṃ % limped vastramṛdā mukhe // Rsdhy_66 //
yantro ḍamarukākhyo'sau $ tathā vidyādharābhidhaḥ &
upari sthālikābundhe % dātavyaṃ gomayaṃ tataḥ // Rsdhy_67 //
adhaḥ sthālyāstvadho bundhe $ yāmaṃ mṛdvagninā pacet &
sūto yātyuparisthālyās % tāmraṃ tatraiva tiṣṭhati // Rsdhy_68 //
saptavelamidaṃ kāryaṃ $ sūtotthāpanamucyate &
vyāpako jāyate svacchaḥ % pātitotthāpito rasaḥ // Rsdhy_69 //
* [
* pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam || 1
* ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ || 2
* tac caivam || 3
* rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate || 4
* eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate || 5
* tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ || 6
* tataḥ sūta uḍḍīyoparitanasthālyāṃ yāti || 7
* tāmraṃ cādhaḥ sthālyāṃ tiṣṭhati || 8
* evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati || 9
* vyāpako nāma tīkṣṇaḥ prasaraṇaśīlaś ca || 10
* iti pātitarasasyotthāpanasaṃskāraḥ ṣaṣṭhaḥ || 11]
śigruvṛkṣasya pattrāṇi $ vāriṇā vartayedyathā &
jāyate'timṛduḥ piṇḍaḥ % kuryātpiṇḍasya kulhaḍīm // Rsdhy_70 //
tāmraṃ tyaktvotthitaṃ sūtaṃ $ luṇaṃ dvātriṃśadaṃśakam &
kṛtaprākkulhaḍīmadhye % ākṣipettaṃ samagrakam // Rsdhy_71 //
āranālaṃ kṣipetsthālyāṃ $ rasaṃ nimbukasambhavam &
kaṇṭhe kāṣṭhaṃ ca badhnīyād % vastre prākkṛtakulhaḍīm // Rsdhy_72 //
kāṣṭhe vastraṃ ca badhnīyān $ na spṛśetkāñjikaṃ yathā &
pihitāyāṃ tathā sthālyāṃ % mṛdvagnir jvālayedadhaḥ // Rsdhy_73 //
pratyahaṃ tv aṣṭayāmaṃ ca $ kāryaṃ saptadināni vai &
pratyahaṃ śigrupattraiś ca % kāryā kulhaḍikā navā // Rsdhy_74 //
naṣṭaṃ naṣṭaṃ cāranālaṃ $ prakṣipen nūtanaṃ muhuḥ &
dolāyantreṇa kartavyā % rasasya svedane vidhiḥ // Rsdhy_75 //
svedanair vahnir utpanno $ raso jāto bubhukṣitaḥ &
sampraty ūrdhvaraso 'tyarthaṃ % sahate 'gniṃ vipācane // Rsdhy_76 //
* [
* śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati || 1
* tato'horātraṃ sthālyā adho'gnirjvālanīyaḥ || 2
* tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ || 3
* yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam || 4
* evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate || 5
* ityutthāpitarasasya svedanasaṃskāraḥ saptamaḥ || 6
* granthāntare svedanam || 7]
rājikālavaṇavahnimūlakai $ rūṣaṇā ikayutaiḥ kalāśakaiḥ &
pāradasya mṛduvahnitastvidaṃ % svedanaṃ tuṣajalena tanyate // Rsdhy_77 //
kāñjikauṣadhapattrāntaḥ $ poṭalīmadhyalambanaḥ &
culhāgnau svedyate svedyaṃ % yatredaṃ dolayantrakam // Rsdhy_78 //
vastraṃ catuṣpuṭaṃ kṛtvā $ khagenāpi puṭīkṛtam &
svedyaṃ sūtaṃ ca mandāgnau % yathā nopakṣayaṃ vrajet // Rsdhy_79 //
vyoṣārdraśigrukandaśca $ mayūramūlakāsurī &
kāñjikena ca saṃsvedyaṃ % sūtaṃ buddhimatā dinam // Rsdhy_80 //
gomahiṣyāś ca meṣāṇāṃ $ kharamūtraiśca pañcabhiḥ &
pañcabhirlavaṇaiḥ kṣāraiḥ % svedanīyaṃ raseśvaram // Rsdhy_81 //
cāṅgerī kāñjikaṃ nimbu- $ jambīrabījapūrakaiḥ &
rasaiḥ saṃsvedanīyaṃ ca % pāradaṃ mukhavāñchayā // Rsdhy_82 //
uttarasyāṃ bhavetsthūlo $ raktasaindhavakhoṭakaḥ &
tadgarbhe randhrakaṃ kṛtvā % sūtaṃ ca sveditaṃ kṣipet // Rsdhy_83 //
tataśca caṇakakṣāraṃ $ dattvā copari naimbukam &
rasaṃ prakṣipya dātavyas % tādṛk saindhavakhoṭakaḥ // Rsdhy_84 //
gartāṃ kṛtvātha bhūgarbhe $ kṣiptvā saindhavasampuṭam &
dhūlim aṣṭāṅguliṃ dattvā % kārīṣaṃ dinasaptakam // Rsdhy_85 //
vahniṃ saṃjvālya tadgrāhyaṃ $ kṣālayetkāñjikena ca &
ayaṃ niyāmako nāma % saṃskāro hy aṣṭamaḥ smṛtaḥ // Rsdhy_86 //
caṇakakṣāranāśe ca $ cūrṇaṃ syān navasārajam &
sājīkṣārasya tannāśe % kṣāro jhījaraṭasya ca // Rsdhy_87 //
hiṅgupūṣā ca tannāśe $ tathairaṇḍaphailāni ca &
pūṣā dattvā ca pratyekaṃ % prakṣipen naimbukaṃ rasam // Rsdhy_88 //
atīvāgnisaho jātaḥ $ pārado'sau niyāmakaḥ &
* [
* annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā || 1
* uttarasyāṃ diśi yaḥ sthūlo raktaḥ saindhavakhoṭako niṣpadyate || 2
* tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ || 3
* tatastasya chidrasyācchādanāyopari tādṛśa eva raktasaindhavakhoṭako deyaḥ || 4
* atra ceyaṃ buddhiḥ || 5
* yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate || 6
* tasmiṃścopari datte tatsaindhavasampuṭaṃ bhavati || 7
* tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ || 8
* tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ || 9
* evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ || 10
* tṛtīyadine sājīkṣāraḥ || 11
* caturthe dine jhījarīṭakṣāraḥ || 12
* pañcamadine hiṅgupuṣā ṣaṣṭhadine saptamadine cairaṇḍaphalacūrṇam || 13
* sarveṣāmupari nimbukarasaḥ kṣepya eva || 14
* evaṃ kṛte'sau niyāmako raso'tīvāgniṃ sahate || 15
* tathā kiṃcid udannabubhukṣo jihvāṃ calayati || 16
* iti sveditarasasya niyāmakasaṃskāro'ṣṭamaḥ || 17]
kācakumpe mṛdā limpen % madhye niyāmakaṃ rasam \
kṣiptvāsye cīvaraṃ baddhvā # channaṃ koḍīyakena ca // Rsdhy_89 //
bhūgarte kumpikāṃ kṣiptvā $ dattvā copari vālukām &
kārīṣāgniṃ pratidinaṃ % jvālayed dinasaptakam // Rsdhy_90 //
kumpikāyā raso grāhyo $ vidhiprokto nirodhakaḥ &
rasanāṃ lelihānaśca % pīḍito 'tibubhukṣayā // Rsdhy_91 //
* [
* kācakumpikāyāṃ cikkaṇāṃ mṛdaṃ dattvā madhye niyāmakaṃ rasaṃ kṣiptvā mukhe koḍīyakam || 1
* ko 'rthaḥ loṣṭhacātikāṃ dattvā || 2
* uparikarpaṭaṃ mṛttikāṃ ca dattvā śoṣayet || 3
* tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ || 4
* tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ || 5
* evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ || 6
* iti niyāmakasya nirodhakasaṃskāro navamaḥ || 7]
snuhī ca girikarṇī ca $ kṣīriṇī vajrakañcukī &
sarpākṣī meghanādā ca % matsyākṣī mṛgabhojanī // Rsdhy_92 //
śiraḥpuṅkhā ca cāṅgerī $ vajravastrī punarnavā // Rsdhy_93 //
madhukaṃsārive tiktā $ trāyantī candanāmṛtā // Rsdhy_94 //
araṇyatulasī kṛṣṇā $ śākhinī ravibhūlikā &
etāni niyamikā proktā % rasakarmaṇi śambhunā // Rsdhy_95 //
āsāṃ niyāmikānāṃ tu $ yathālābhaṃ prakalpayet &
pakṣachinno bhaven nūnam % oṣadhyā puṇyapākataḥ // Rsdhy_96 //
niyāmikāṃ tato vacmi $ sūtasya mārakarmaṇi &
sarpākṣī kṣīriṇī vadhyā % matsyākṣī śaṅkhapuṣpikā // Rsdhy_97 //
kākajaṅghā śikhiśikhā $ brahmadaṇḍy ākhuparṇikā &
varṣābhūḥ kañcukī mūrvā % mācīkotpalaciñcikam // Rsdhy_98 //
śatāvarī ca dvilatā $ vajrakandādikarṇikā &
maṇḍūkaparṇī pāṭhālī % citrako grīṣmasaṃdaraḥ // Rsdhy_99 //
kākamācī mahārāṣṭrī $ haridrā tilaparṇikā &
śvetārkau śigrudhattūra- % mṛgadūrvā harītakī // Rsdhy_100 //
guḍūcī musalī puṅkhā $ bhṛṅgarāḍ raktacitrakam &
nāraṅgaṃ sūraṇaṃ muṇḍī % malaṃ kāpotakokilam // Rsdhy_101 //
saindhavaṃ śvetavarṣābhū- $ khāparaṃ hiṅgumākṣikam &
viṣṇukrāntā somavallī % brahmaghnī yakṣalocanā // Rsdhy_102 //
vyāghrapādī haṃsapādī $ vṛścikālī kutumbakam &
svayībhuk kusamaṃ kumbhī % hastiśuṇḍīndravāruṇī // Rsdhy_103 //
bījīny arūṣkarasyāpi $ sarva ete niyāmikāḥ &
etāḥ samastā vyastā vā % deyā saptadaśādhikāḥ // Rsdhy_104 //
māraṇe mūrchane bandhe $ rasasyaitā niyojayet &
aprasūtagavāṃ mūtraiḥ % piṣṭā mūrvāṃ niyāmakāḥ // Rsdhy_105 //
taddrāvair mardayet sūtaṃ $ yathā pūrvoditaṃ kramāt &
ityevaṃ jāraṇāyuktaṃ % māraṇaṃ parikīrtitam // Rsdhy_106 //
bījapūrasya sadvṛntaṃ $ protsārya kuru randhrakam &
nirodhakaṃ salavaṇaṃ % kṣiptvaikaṃ tena chādayet // Rsdhy_107 //
kāñjikena bhṛtā sthālī $ nimbukānāṃ rasācitā &
dolāyantreṇa tanmadhye % bruḍantaṃ bījapūrakam // Rsdhy_108 //
baddhvā pidhāya saptāhaṃ $ haṭhāgniṃ jvālayed adhaḥ &
pratyahaṃ mātuliṅgaiś ca % navyair bhavyabhavan mukham // Rsdhy_109 //
grasate cābhrakvādīni $ sūtenāsyaṃ prasāritam &
vyāttavaktro grasatyeva % kṣiptaṃ sarvaṃ ca jīryati // Rsdhy_110 //
* [
* suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram || 1
* tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ || 2
* evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati || 3
* iti nirodhakarasasya mukhaprasāraṇasaṃskāro daśamaḥ || 4]
karkoṭīphaṇinetrābhyāṃ $ viñcikāmbujamārkavaiḥ &
niyamyo 'sau tataḥ samyak % capalatvaṃ nivartayet // Rsdhy_111 //
mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /*
sṛṣṭyāmbujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt /* Rsdhy_112 //
itthaṃkadarthitatanurgalitātmavīryaḥ $ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito valī syāt &
bhūṭaṅkaṇoṣaṇasvayāsuriśigrupiṣṭaiḥ % svinnastryahe tuṣajale'thabhavetsudīptaḥ // Rsdhy_113 //
triphalā citramūlaṃ ca $ saurāṣṭrī navasādaram &
śigrurasena saṃbhāvya % mardayec ca dinatrayam // Rsdhy_114 //
tenaiva madhyagaṃ kṛtvā $ niyamyo'sau punaḥ punaḥ &
trayodaśe 'hṇi samprāpte % jāyate dīpanaṃ śubham // Rsdhy_115 //
bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /*
svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ /* Rsdhy_116 //
* [
* iti dīpto viśuddhaḥ prabalataravidyucchaṭāsahasrābhaḥ sutarāṃ bhavati || 1
* rasendro dravye'pi rasāyane yojyaḥ || 2
* iti dīpanagranthāḥ || 3]
vyāptāsya kācakumpyataḥ $ sal lūṇaṃ naimbukaṃ rasam &
palaṃ dhānyābhrakaṃ kṣiptvā % limped vastramṛdā mukham // Rsdhy_117 //
mukhe koḍīyakaṃ dadyāt $ kuḍīkāvālukābhṛtā &
kumpikāṃ vālukāmadhye % kṣiptvā copari vālukām // Rsdhy_118 //
pradāyādho'ṣṭayāmaṃ ca $ haṭhāgniṃ jvālayet sudhīḥ &
palaṃ dhānyābhrakaṃ caikaṃ % jāraṇīyam aharniśam // Rsdhy_119 //
sūtādaṣṭaguṇaṃ jāryaṃ $ dhānyābhraṃ rasavedinā &
nāmnāsau gaganagrāsaḥ % pāradaḥ parikīrtitaḥ // Rsdhy_120 //
* [
* kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet || 1
* tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgula 4 || 2
* pañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam || 3
* atra tv ayamāmnāyaḥ || 4
* kuṇḍikāyāṃ tathā vālukā kṣepyā yathā tasyā upari kumpikāyāṃ muktāyāṃ tadupari aṅgula 4 || 5
* pañcapramāṇāyāṃ vālukāyāṃ kṣiptāyāṃ kuṇḍikā pūrṇā bhavati || 6
* tathā rasapala 64 lavaṇapala 2 dhānyābhrakapala 1 iti mātrāpramāṇam || 7
* tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam || 8
* evamaṣṭabhir dinair aṣṭabhiḥ kumpikābhir aṣṭadhānyābhrakapalāni jāraṇīyāni || 9
* tato'sau gaganagrāsanāmā pāradaḥ procyate || 10]
ekapattrīkṛtaṃ sarvam $ abhrakaṃ tadanantaram &
taptakharparavinyastaṃ % pradahettīvravahninā // Rsdhy_121 //
agastipuṣpatoye ca $ kumudānāṃ rasena ca &
varṣābhūtundalīyena % maricaiḥ sumukhena ca // Rsdhy_122 //
māhiṣeṇaiva dugdhena $ sārayitvābhrakaṃ tataḥ &
yavaviccikatoyena % plāvayitvā puṭe pacet // Rsdhy_123 //
maricāsurīsiddhārtha- $ viṣacūrṇaiśca sūtakam &
svedayet kāñjike baddhaṃ % dolāyāṃ divasatrayam // Rsdhy_124 //
evaṃ svinno rasaḥ paścāt $ kāñjike yavaviccikām &
samūlapattrāṃ saṃkuṭya % saṃdhayitvā vicakṣaṇaḥ // Rsdhy_125 //
kāñjike jāyate devya- $ rasabandhe tu nityaśaḥ &
hemā kriyā hemamukhe % tāre tāramukhaṃ kṛtam // Rsdhy_126 //
yavaviccikatoyena $ svedayan svedayed budhaḥ &
lohāgre bhramatho śāla- % sudagdhaṃ varṣayet tathā // Rsdhy_127 //
jīrṇasya lakṣaṇaṃ jñeyaṃ $ jalaukādaṇḍadhāriṇaḥ &
dvitīye kākaviṣṭābhaṃ % tṛtīye tailako bhavet // Rsdhy_128 //
kapilo 'tha nihṛdgāro $ vipruṣo naiva muñcati &
agnau hi ghrātanikvastho % vyomajīrṇasya lakṣaṇam // Rsdhy_129 //
atha vaikṛtakasparśād $ divyauṣadhimukhaṃ prati &
atha ha carati kṣipraṃ % kṣaṇādeva nibadhyate // Rsdhy_130 //
tato lohakapālasthaṃ $ svedayenmṛduvahninā &
sukhoṣṇenāranālena % prakṣālitarasaṃ budhaḥ // Rsdhy_131 //
evam abhrakajīrṇasya $ rasasyāṣṭamabhāgataḥ &
viḍaṃ dadyāc ca vidhivaj % jārayet taṃ vicakṣaṇaḥ // Rsdhy_132 //
evaṃ ṣaḍguṇajīrṇaṃ tu $ sūtakaṃ jārayet budhaḥ &
bhūmau lagati yatkṣipraṃ % taddhānyābhrakam ucyate \
abhrake dviguṇe jīrṇe # dhūmavyājena gacchati // Rsdhy_133 //
jīrṇe caturguṇe tasmin $ gatiśaktirvihanyate &
utplutyotplutya bāhye ca % mūṣāyāḥ patati dhruvam // Rsdhy_134 //
jīrṇe ca ṣaḍguṇe sūtaṃ $ kampate 'sau muhurmuhuḥ &
bāhye coḍḍīya no yāti % sthitaḥ sthāne sthirāyate // Rsdhy_135 //
tasminnaṣṭaguṇe jīrṇe $ dhmātaṃ śāmyati pāradaḥ &
haṭhena vahninādhmātaḥ % sthirībhūtasuvarṇavat // Rsdhy_136 //
rūpyagadyāṇakayāco hy $ anenābhyañjya gālite &
daśavarṇaṃ bhaveddhema % kathitaṃ rasavedibhiḥ // Rsdhy_137 //
* [
* atrāmnāyaḥ || 1
* pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati || 2
* tac ca śoṣayitvā ślakṣṇacūrṇaṃ gṛhyate || 3
* idaṃ ca bhūmikāyāṃ kṣiptaṃ sūkṣmatvāt tatra lagati || 4
* rasajñās tv etaṃ dhānyābhrakaṃ vadanti || 5
* tathā pāradādviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti || 6
* caturguṇe dhānyābhrake jīrṇe dhūmarūpeṇa na yāti || 7
* kiṃtu haṭhāgniyoge mūṣāyām uḍḍīya bahiḥ patati || 8
* ṣaḍguṇe dhānyābhrake jīrṇe bahiruḍḍīya na yāti || 9
* kiṃtu mūṣāmadhye kampate || 10
* aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate || 11
* tato mahāgnisahena tena rasena rūpyagadyāṇakapattram abhyañjya gālyate || 12
* tadā daśavarṇaṃ suvarṇaṃ suvarṇaṃ bhavati || 13
* iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam || 14]
abhrakasya ca pattrāṇi $ ślakṣṇacūrṇīkṛtāni ca &
karpāsīrasatoyena % marditāni dinatrayam // Rsdhy_138 //
mātuliṅgakanakasyāpi $ vārkatoyena mardayet &
kṣiptvā ṭaṅkaṇakṣāraṃ ca % navasāraṃ tathaiva ca // Rsdhy_139 //
khalvamadhye tataḥ kṣiptvā $ mardayet prativāsaram &
rasaiḥ pūrvoditair bhūyo % yāvat tad gilate sphuṭam // Rsdhy_140 //
yavākhyākadalīśigru- $ ciñcāphalapunarnavā &
śatamūlai rasairabhraṃ % bhāvitaṃ munisaṃkhyayā // Rsdhy_141 //
tadgrāsaṃrasarājo'sau $ sukhaṃ bhukte vare mukhe &
saṃjāte dehasiddhyarthaṃ % dhātusiddhyarthameva hi // Rsdhy_142 //
svalpamapyabhrakaṃ sūto $ yadi gṛhṇāti cetsukham &
badhyate svagṛhāntastho % yathā cauro 'ticañcalaḥ // Rsdhy_143 //
kumārī kadalī vajrī $ jārī hemapādī naṭī &
bṛhatī cāgnidamanī % lāṅgalī samabhāgataḥ // Rsdhy_144 //
pattrābhram abhracūrṇaṃ vā (vanyaṃ) $ malanīguṇabhāvitam &
taptena lohacūrṇena % piṣṭiḥ syānmardane rase // Rsdhy_145 //
lohakhalve catuṣpāde $ sūtagrastābhrakaṃ kṣipet &
catuḥṣaṣṭyaṃśabhāgena % cūrṇaṃ kāntāyasaṃ rasāt // Rsdhy_146 //
kāñjikenaiva saṃddāṣṭaṃ $ bavveraṃ yac ca thūthakam &
tattathā vai viḍaṃ proktaṃ % candanaṃ rasavedibhiḥ // Rsdhy_147 //
thūthāviḍena sampiṣṇan $ mṛdvagniṃ jvālayedadhaḥ &
sūtādaṣṭaguṇaṃ lohaṃ % jāraṇīyaṃ sadā budhaiḥ // Rsdhy_148 //
aprāptau kāntalohasya $ cūrṇaṃ tīkṣṇasya saṃkṣipet &
catuḥṣaṣṭitamaṃ cāṃśaṃ % jīrṇo jīrṇe kṣipen muhuḥ // Rsdhy_149 //
sūto'sau jīrṇalohaḥ san $ godhūmābhaḥ kaṣāyataḥ &
pāśito rāgasahano % jāto rāgaśca jīryati // Rsdhy_150 //
* [
* yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate || 1
* tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet || 2
* adhaśca komalāgnir jvālayet || 3
* evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam || 4
* adhaścāgnir jvālanīyaḥ || 5
* evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam || 6
* yāvat sūtād aṣṭaguṇalohacūrṇe jīryati || 7
* ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati || 8
* tathā rāgāṃśca sahate || 9
* atha prakāśādikarājirāgāś ca jīryati || 10
* atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohac || 11
* tathāya tvagheraṃ thūthakaṃ tat kāñjikena saṃghṛṣya candanaṃ kṣipyate || 12
* etat thūthāviḍam ityucyate || 13
* agre'pi sarvatra thūthāviḍe śabdenedameva jñeyam || 14
* iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam || 15]
lohakhalve catuṣpāde $ jīrṇalohaṃ rasaṃ kṣipet &
ayaḥ prakāśe rājeśca % catuḥṣaṣṭyaṃśacūrṇakam // Rsdhy_151 //
thūthāviḍena sampiṣya $ mṛdvagnir jvālayed adhaḥ &
sūtādaṣṭaguṇā jāryā % rājiścāyaḥprakāśikā // Rsdhy_152 //
ayaḥprakāśarājau ca $ jīrṇāyāṃ pītatā bhavet &
raktatāpādanārthaṃ ca % himarājiṃ ca jārayet // Rsdhy_153 //
* [
* pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā || 1
* catuḥṣaṣṭitamabhāgena ayaḥprakāśirājicūrṇaṃ ca kṣiptvā pūrvoktena thūthāviḍena mardayet || 2
* adhaśca komalāgnir jvālayet || 3
* agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvan mātramayaḥ || 4
* evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati || 5
* tadā sūtaḥ pīto bhavet || 6
* tataḥ sūtasya raktatānimittaṃ vakṣyamāṇarītyā hemarājiṃ jārayet || 7
* iti jīrṇalohasūtasyāyaḥ prakāśarājijāraṇaṃ tṛtīyam || 8
* rājisvarūpaṃ cāgre svayaṃ sa ca vyākhyāsyati || 9]
lohakhalvacatuṣpāde $ saṃjīrṇāyaḥprakāśikam &
pāradaṃ hemarājeśca % catuḥṣaṣṭyaṃśacūrṇakam // Rsdhy_154*[53] //
thūthāviḍena sampiṣya $ mṛdvagniṃ jvālayedadhaḥ &
sūtādaṣṭaguṇā jāryā % hemarājiśca kovidaiḥ // Rsdhy_155*[54] //
jīrṇāyāṃ hemarājau ca $ raktatā jāyate dhruvam &
svarṇasyotpādanārthaṃ ca % jāryaḥ śuddho hi gandhakaḥ // Rsdhy_156*[55] //
* [
* yathā ayaḥprakāśarājirjāraṇā tathāhemarājerapi jāraṇā jñeyā || 1
* pāradādaṣṭaguṇā ca śeṣaṃ spaṣṭam || 2
* iti jīrṇāyaḥprakāśakarājisūtasya hemarājijāraṇaṃ caturtham || 3]
loṣṭagartaḥ sudhāliptaś $ cūrṇena saguḍena vā &
gāḍhaṃ liptasvasaṃśuṣko % yantro 'yaṃ bhūdharo mataḥ // Rsdhy_157*[56] //
jīrṇahemākhyarājiśca $ sūtaṃ yantre ca bhūdhare &
kṣiptvā vai ṣoḍaśāṃśena % śuddhagandhakacūrṇakam // Rsdhy_158*[57] //
mukhe koḍīyakaṃ dadyād $ adhovakraṃ pidhānake &
vastramṛttikayā limpet % haṭhāgniṃ jvālayettathā // Rsdhy_159*[58] //
ṣoḍaśāṃśaṃ muhurdadyāt $ muhuḥ koḍīyakaṃ tathā &
pāradāt ṣaḍguṇo yāvaj % jīryate śuddhagandhakaḥ // Rsdhy_160*[59] //
bhaved dārḍhyaṃ ca rāgena $ jīrṇe sūtena gandhake &
rūpyaṃ tāmraṃ tathā lohaṃ % vaṅgaṃ nāgaṃ ca pittalam // Rsdhy_161*[60] //
kāṃsyaṃ ca saptalohāni $ rasenābhyañjya gālayet &
tithivarṇaṃ bhavaty evaṃ % suvarṇaṃ naiva saṃśayaḥ // Rsdhy_162*[61] //
* [
* iha kūpavahmoṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san || 1
* bhūdharanāmāyaṃ yantraḥ procyate || 2
* tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnirjvālanīyaḥ || 3
* śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam || 4
* yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam || 5
* ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam || 6
* sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā || 7
* tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ || 8
* evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati || 9
* tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti || 10
* iti jīrṇahemarājisūtasya gandhakajāraṇaṃ pañcamam || 11]
khaṭikā 1 lavaṇam 2 tūrī $ 2 gairikadhātur 4 jīkakam 5 &
saṃśodhane suvarṇasya % tv imāḥ syuḥ pañca mṛttikāḥ // Rsdhy_163*[62] //
prakṣipya bhūdhare yantre $ pāradaṃ jīrṇagandhakam &
kṣiptvā manaḥśilāsattvaṃ % sūtād dvātriṃśadaṃśakam // Rsdhy_164*[63] //
mukhe koḍīyakaṃ dadyād $ adhovaktre pidhānakam &
vastramṛttikayā limpet % haṭhāgniṃ jvālayettataḥ // Rsdhy_165*[64] //
jīrṇe jīrṇe muhurdadyād $ aktāṃśaṃ sūtaśodhakaḥ &
sūtatulyaṃ tv idaṃ jāryaṃ % na tu hīnaṃ na cādhikam // Rsdhy_166*[65] //
jīrṇe manaḥśilāsattve $ pañca vakṣyāmi mṛttikāḥ &
dādhīcheda 2 kaṣā 3 vartta 4 % śodhane hema śudhyati // Rsdhy_167*[66] //
* [
* iha khaṭikā || 1
* lavaṇam || 2
* tūrī || 3
* gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā || 4
* kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhogena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati || 5
* tadā punar dvitīyavāraṃ chagaṇakhaṇḍakapūrṇaḥ puṭo deyaḥ || 6
* evaṃ yadi malādhikyaṃ tadā tṛtīyo deyaḥ || 7
* evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā vā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam || 8
* atha yadyeva jñāyate || 9
* eva kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ || 10
* iti pañcamṛtsnābhiḥ sarvadoṣaśuddhiḥ || 11
* tathā caturdaśavarṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ || 12
* tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate || 13
* tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatrabhūtvābhramatastadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati || 14
* śuddharūpyarasaśca yadi bhrāntas tiṣṭhati tadā jñeyaṃ śuddho rūpyarasaḥ || 15
* rakṣāyāṃ dhyātāyāṃ cīrṇatāmṛdi dhātavo labhyante || 16
* ityādivijñamukhair jñeyam || 17
* atha mūlagranthavyākhyā || 18
* bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ || 19
* evaṃ punaḥ punaḥ kṣepaṇasūtatulyaṃ manaḥśilāsattvaṃ jāryam || 20
* na hīnaṃ na cādhikam || 21
* evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti || 22
* tacca hema pañcabhir mṛttikābhiḥ śodhanikāṃ sahate || 23
* tathādādyachedakaṣāvarttaśodhanaśuddhaṃ ca jāyate || 24
* iti jīrṇagandhakasūtasya manaḥśilāsattvajāraṇaṃ ṣaṣṭham || 25
* etāvadbhiḥ saṃskāraiḥ saṃskṛto raso lohasādhaka eva || 26
* ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti || 27
* tatra saptamaṃ khāparasattvajāraṇam āha || 28]
sūtaṃ jīrṇaśilāsattvaṃ $ lohakhalve catuṣpade &
kṣiptvā khāparasattvasya % catuḥṣaṣṭyaṃśacūrṇakam // Rsdhy_168*[67] //
thūthāviḍena sampiṣya $ mṛdvagniṃ jvālayed adhaḥ &
jīrṇe jīrṇe muhuḥ kṣiptvā % jāryam aṣṭaguṇaṃ rasāt // Rsdhy_169*[68] //
jīrṇe puṣpākṣasattve ca $ sasneho jāyate rasaḥ &
jīryate 'nnapathaṃ vaktraṃ % sampratyūrdhvaṃ ca pāradaḥ // Rsdhy_170*[69] //
* [
* catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet || 1
* atratane ca khāparasattve jīrṇe punaḥ 64 bhāgena tadeva kṣepyam || 2
* evaṃ punaḥ punaḥ kṣiptvā rasādaṣṭaguṇaṃ khāparasattvaṃ jāraṇīyam || 3
* tataḥ pāradaḥ sasneho vā saṃgratyūrdhvam annapathahīrakaṃ jīryati || 4
* iti jīrṇaśilāsattvasya tasya khāparasattvajāraṇaṃ saptamam || 5]
tridhānnapathavakrāṇāṃ $ madhyād ekaṃ ca hīrakam &
yena sūtena saṃjīrṇaṃ % sattvaṃ puṣpākṣasambhavam // Rsdhy_171*[70] //
prakṣipya lohasattve tau $ catuṣpāda ubhāv api &
thūthāviḍena saṃpiṣyan % mṛdvagniṃ jvālayedadhaḥ // Rsdhy_172*[71] //
jvālyo 'gnistāvatā yāvaj $ jīryate sa ca hīrakaḥ &
hīrake 'nnapathe jīrṇe % sarvavyāpī bhavedrasaḥ // Rsdhy_173*[72] //
* [
* ilāgre tribhiḥ prakārairannapathahīrakāṇāṃ niṣpattiṃ bhaṇiṣyati || 1
* tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet || 2
* tāvat yāvatā sarvaṃ hīrakabhasma jīryati || 3
* tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati || 4
* iti jīrṇakhāparasattvasūtasyānnapathahīrake jāraṇamaṣṭamam || 5]
evaṃbhūtastu sūto 'yaṃ $ raudrasaṃhārakārakaḥ &
yatkiṃciddīyate tasya % rasoparasavātakaḥ // Rsdhy_174*[73] //
tatsarvaṃ grasate vegāt $ yathā devo maheśvaraḥ &
kṣaṇena jāyate jīrṇaṃ % tanmukhe patitaṃ tu yat // Rsdhy_175*[74] //
sphāṭikāntāni ratnāni $ jīryante cātivegataḥ &
tataḥ koṭiguṇe jīrṇe % śaṅkhavedhī bhavedrasaḥ // Rsdhy_176*[75] //
tatkṣaṇād amaratvaṃ ca $ khecaratvaṃ dadāti ca &
ajīrṇaṃ tumbābījaṃ tu % sūtakaṃ yastu vātayet \
brahmahā sa durācāro # mama drohī maheśvari // Rsdhy_177*[76] //
tasmātsarvaprayatnena $ jāritaṃ mārayedrasam &
saṃsthāpya gomayaṃ bhūmau % paścāt mūṣāṃ tadopari // Rsdhy_178*[77] //
tanmadhye kaṭutumbyotthaṃ $ tailaṃ dattvā rasaṃ kṣipet &
kākamācīraso deyas % tailatulyastataḥ punaḥ // Rsdhy_179*[78] //
gandhakaṃ vrīhimātraṃ ca $ kṣiptvā taṃ ca nirodhayet &
tatpṛṣṭhe śrāvakaṃ dattvā % pūrṇatāvadbhiṣak param // Rsdhy_180*[79] //
svāṅgaśītaṃ ca taṃ jñātvā $ jīrṇaṃ tailaṃ ca gandhakam &
kākamācīdravaṃ cāgniṃ % dattvā dattvā tu jārayet // Rsdhy_181*[80] //
mūṣāyāṃ gomayaṃ sārdraṃ $ dattvā cādho'tha pāvakam &
ṣaḍguṇaṃ gandhakaṃ jāryaṃ % sūtasyaivaṃ muṣaṃ bhavet // Rsdhy_182*[81] //
tatsūtaṃ mardayet khalve $ jambīrotthadravairdinam &
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ % dvātriṃśāṃśaṃ tataḥ punaḥ // Rsdhy_183*[82] //
ṣoḍaśāṃśaṃ śuddhahema- $ pattraṃ sūteṣu jārayet &
sāgre sāgre tu tanmardyaṃ % jambīrāṇāṃ dravairdṛḍham // Rsdhy_184*[83] //
mūlikā lavaṇaṃ gandham $ abhāve pittatailayoḥ &
piṣyo jambīranīreṇa % hemapattraṃ pralepayet \
ityevaṃ jāraṇā kāryā # tataḥ sūtaṃ vimārayet // Rsdhy_185*[84] //
atha vā nirmuṣaṃ cemaṃ $ viḍayogena jārayet &
viḍam atra pravakṣyāmi % sādhayedbhiṣaguttamaḥ // Rsdhy_186*[85] //
śaṅkhacūrṇaṃ ravikṣīrair $ ātape bhāvayeddinam &
tadvajjambīrajair dravair % dinaikaṃ dhūmasārakam // Rsdhy_187*[86] //
sauvarcalamajāmūtraiḥ $ kvāthaṃ yāmacatuṣṭayam &
kaṇṭakārīrasaṃ kvāthaṃ % dinaikaṃ naramūtrake // Rsdhy_188*[87] //
sājīkṣāraṃ ca kāsīsaṃ $ tintiṇīkaṃ śilājatu &
jambīrotthadravair bhāvyaṃ % pṛthak yāmacatuṣṭayam // Rsdhy_189*[88] //
jepālabījaṃ tvagghīnaṃ $ mūlakānāṃ dravair dinam &
saindhavaṃ ṭaṅkaṇaṃ guñjā % śigrumūladravairdinam // Rsdhy_190*[89] //
etatsarvaṃ samāṃśaṃ tu $ mardyaṃ jambīrajairdravaiḥ &
tadgolaṃ rakṣayedyatnāt % viḍo 'yaṃ vaḍabānalaḥ // Rsdhy_191*[90] //
anena mardayetsūtaṃ $ grasate taptakhalvake &
svarṇābhrasarvalohāni % sattvāni grasate kṣaṇāt // Rsdhy_192*[91] //
* [
* athānyamate viḍāni || 1
* atha jāryavastūnāṃ jīrṇājīrṇatvajñānopāyam āha || 2]
ādyo garbhaparaḥ piṇḍaḥ $ pariṇāmastṛtīyakaḥ &
sūtātaḥ sarvajāryāṇāṃ % jāraṇastrividho vidhiḥ // Rsdhy_193*[92] //
jārye tu jārite sūte $ vastreṇa gālite sati &
vastre tiṣṭhati cet sarvam % ādyo vai garbhasaṃjñakaḥ // Rsdhy_194*[93] //
punarjāritajārye tu $ vastrān niḥśeṣanirgate &
khyāto'lpādadhike sūte % soparipiṇḍasaṃjñakaḥ // Rsdhy_195*[94] //
jālaṃ kārayatā sute $ vastrānniḥsarate punaḥ &
saṃsthite ca nije laulye % jīrṇajāryas tṛtīyakaḥ // Rsdhy_196*[95] //
* [
* atrāpyayamāmnāyaḥ || 1
* ihānantaraproktaṃ dhānyābhrakādīnām [..] sa ca [..] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ || 2
* prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati || 3
* tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti || 4
* tataḥ punarapi saraś carubhyate tadeva kharale kṣiptvā yathā viḍena peṣitāgnirjvālanīyaḥ || 5
* ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ || 6
* tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti || 7
* adyāpi sarvathā na jīrṇamauṣadhamityarthaḥ || 8
* tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate || 9
* yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti || 10
* rasenauṣadhasarvathājīrṇa ityarthaḥ |
* atrādyam etad dvayameva śuddhakṛto yo bhedaḥ śuddhaḥ || 11
* iti jāryāṇāṃ jīrṇalakṣaṇādhikāraḥ || 12
* iti sāraṇasamāptaḥ || 13
* ityevam aṣṭabhiḥ saṃskārair ekādaśo jāraṇāsaṃskāraḥ || 14]
kumbhasyādhaḥ kṛte chidre $ dvigranthiṃ dorakaṃ kṣipet &
ekaṃ madhye paraṃ bāhye % kumbhe kāryo galadghaṭī // Rsdhy_197*[96] //
mahoḍākasya mūlānāṃ $ śrīkhaṇḍena ghaṭe tataḥ &
kṣiptvāyaḥsthālikāmadhye % pāradaṃ jīrṇāhīrakam // Rsdhy_198*[97] //
sacchidrāṃ ḍhaṅkaṇīṃ dattvā $ kumbhaṃ śrīkhaṇḍasaṃbhṛtam &
pradhvarāyāṃ ca ḍhaṅkaṇyāṃ % kṣiptvāgniṃ jvālayeddhaṭhāt // Rsdhy_199*[98] //
sthālikādhaścaturyāmaṃ $ ḍhaṅkaṇīchidramadhyataḥ &
śrīpiṇḍo dorakāccyutvā % muhuḥ patati pārade // Rsdhy_200*[99] //
taddagdhasūtasammiśraṃ $ śvetabhasma prajāyate &
tat kṣiped andhamūṣāyāṃ % sākaṃ madhvājyaṭaṅkaṇaiḥ // Rsdhy_201*[100] //
dhmātaṃ satkurute bandhaṃ $ pāradasya na saṃśayaḥ &
na kṣīyate muhurdhmāte % 'tīvaniścalatāṃ gataḥ // Rsdhy_202*[101] //
jāryamāṇaśca yaḥ sūtaḥ $ svayameva nibadhyate &
sa hi siddharasānāṃ hi % dehaloho nibadhyati // Rsdhy_203*[102] //
* [
* iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati || 1
* tatra kṣiptauṣadharaso galatītyarthaḥ || 2
* tataḥ sthālikāmadhye jīrṇadorakaṃ pāradaṃ kṣiptvā upari sacchidrā pradhvarā ḍhaṅkaṇī dīyate || 3
* tasyāścopari galadghaṭī kumbhomumutkā mahoḍākamūlānāṃ śrīṣaṇḍena sakumbho bhriyate || 4
* tataḥ sthālikāyā adhastāc caturo yāmān haṭhāgnir jvālanīyaḥ || 5
* evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati || 6
* tataśca tatsūtabhasma madhvājyaṭaṅkaṇaiḥ sākaṃ bandhamūṣāyāṃ kṣiptvā dhmāyate || 7
* tataḥ pārado dhmātaḥ san badhyate || 8
* ko 'rthaḥ anekaśo 'tyarthaṃ dhmāto'pi niścalo bhavati na punaḥ kṣīyate || 9
* yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate || 10
* sa ca dehalohānāṃ vedhakaḥ syāt || 11
* tadedaṃ pūrvoktayuktyāsau siddharaso niṣpannaḥ || 12
* atha siddharasasya phalamāha || 13]
mṛgasyākṛṣṇanetre ca $ prarohatyandhacakṣuṣi &
rasābhyakte tayoḥ pīḍā % naśyatyandhaśca paśyati // Rsdhy_204*[103] //
devadānavagandharva- $ siddhaguhyakakhecaraiḥ &
raso vaktre sthito yasya % tadgatiḥ khe na hanyate // Rsdhy_205*[104] //
mriyate na viṣeṇāpi $ dahyate naiva vahninā &
ākāśe siddhavidyasya % mṛto jīvati tatkṣaṇāt // Rsdhy_206*[105] //
maṇimantrauṣadhebhyo 'pi $ prabhāvātiśayo mahān &
mṛtasaṃjīvano nāma % rasabandhaḥ prakīrtitaḥ // Rsdhy_207*[106] //
* [
* mṛgasya netre akṛṣṇarasenābhyete || 1
* netrayoḥ pīḍā naśyati || 2
* andhacakṣuṣi siddharasāñjane kṛte'ndhaḥ paśyati || 3
* tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate || 4
* tathā siddharase mukhe sthite viṣeṇa na mriyate || 5
* agninā na dahyate || 6
* ākāśe siddharasavidyaśca bhavati || 7
* mṛto mūrchitaḥ san tatkṣaṇājjīvati || 8
* tathā maṇimantramahauṣadhebhyo 'pi siddharasasya prabhāvātiśayo mahīyān || 9
* asau mṛtajīvano nāma rasabandhaḥ kathitaḥ || 10
* ko 'rthaḥ mṛta iva mṛtaḥ || 11
* sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati || 12
* iti jīrṇavajrasūtasya bandhasaṃskāro dvādaśaḥ || 13]
baddhasūtacatuḥṣaṣṭi- $ palāny āvartayet sudhīḥ &
hemarājicatuḥṣaṣṭi- % palāny āvartayet pṛthak // Rsdhy_208*[107] //
ḍhālayeddhemarājiṃ tāṃ $ baddhasūtadravopari &
raktaṣoṭo bhavatyevaṃ % saṃskāraḥ sāraṇo mataḥ // Rsdhy_209*[108] //
* [
* pūrvoktayuktyā baddhasūtasya catuḥṣaṣṭipalāni gālayitvā tato dvitīyamuṣāyāṃ hemarājicatuḥṣaṣṭipalāni gālayet || 1
* tatastāni hemarājicatuḥṣaṣṭipalāni gālitabaddhasūtacatuḥṣaṣṭipalopari ḍhālanīyāni || 2
* tata ubhayaṃ militvā raktaṣoṭo bhavati || 3
* evameṣa sāraṇasaṃskāraḥ procyate || 4
* iti baddhasūtasya sāraṇasaṃskārastrayodaśaḥ || 5]
tāramadhyagataṃ kṛtvā $ pūrvavatpātayedrasam &
hemapiṣṭānusaṃpiṣṭaṃ % kumārīrasamarditam // Rsdhy_210*[109] //
uparisthasya bhāṇḍasya $ budhnasaṃlepitaṃ dhruvam &
evaṃ tu gandhakaṃ tāmra- % rajate hāṭake tathā \
punaḥ punastathā pātyaṃ # cetthaṃ saṃsārayettataḥ // Rsdhy_211*[110] //
raktaṣoṭasya yāvanto $ gadyāṇāḥ sāraṇe kṛte &
dvighnāḥ śuddhaśilāyāste % bhṛśaṃ cūrṇīkṛtā muhuḥ // Rsdhy_212*[111] //
vistīrṇakācakūpyāṃ tad $ deyaṃ cūrṇamuparyadhaḥ &
raktaṣoṭaṃ ca tadgarbhe % kṣiptvāsya cābhracācikam // Rsdhy_213*[112] //
kūpikāyāṃ veṣṭanāni $ sapta deyāni ca mṛdaḥ &
narapramāṇikaṃ gartaṃ % khanitvā chaṇakair bhṛtam // Rsdhy_214*[113] //
tadgarbhe kūpikāṃ kṣiptvā $ haṭhāgniṃ jvālayet tataḥ &
svāṅgaśītaṃ ca tad grāhyam % etanmāraṇam ucyate // Rsdhy_215*[114] //
* [
* iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ || 1
* yadi ca jvalitā svayaṃ śītalaṃ bhavati tadā kūpīmadhyāt sa raso grāhyaḥ || 2
* etanmāraṇam ucyate || 3
* atrāmnāyaḥ || 4
* khaḍḍāyām ardhaṃ yāvacchaṇakāni muktvopari kūpī mucyate tataḥ pārśveṣattathopari chāṇakair gartā bhriyate || 5
* iti sāritasūtasya māraṇasaṃskāraś caturdaśaḥ || 6]
saṃskārair manusaṃkhyaiśca $ sūtaḥ saṃskṛtya māritaḥ &
khalve kṣiptvā sa sampiṣṭaḥ % procyate pratisāraṇam // Rsdhy_216*[115] //
* [
* iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate || 1
* etat pratisāraṇaṃ bhaṇyate || 2
* iti māritasūtasya pratisāraṇasaṃskāraḥ pañcadaśaḥ || 3]
māritaṃ mṛtanāgena $ hema tasyāpi cūrṇakam &
yatpratisāraṇe kṣipyam % etat krāmaṇam ucyate // Rsdhy_217*[116] //
* [
* iha mṛtasīsakena kāñcanaṃ sārayitvā tasya mṛtakāñcanasya cūrṇaṃ yat pratisāritarase kṣipyate || 1
* etat krāmaṇaṃ kathyate || 2
* iti pratisāritasūtasya krāmaṇasaṃskāraḥ ṣoḍaśaḥ || 3
* nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati || 4]
nāgavallyāśca patreṇa $ tadataṃttāmitaram(?) &
ratimātraṃ kṣipet kuryān % nāgapatrasya veḍhanīm // Rsdhy_218*[117] //
gālayitvātha taccūrṇaṃ $ sarvaloheṣu nikṣipet &
gālyamāneṣu tāyeta % sahasrasya pravedhakam // Rsdhy_219*[118] //
* [
* iha prathamaṃ śuddhanāgasyaikena patrevadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanugālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet |
* tataścūrṇaṃ bhavati |
* tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet |
* tatas tale saktaṃ suvarṇaṃ grāhyam |
* eṣa sahasravedhako rasaḥ |
* iti krāmitasūtasya vedhakasaṃskāraḥ saptadaśaḥ || 1]
gālite nāgagadyāṇe $ sūtagadyāṇakaṃ kṣipet &
taccūrṇamadhye kṣeptavyo % gadyāṇo gaṃdhakasya ca // Rsdhy_220*[119] //
sarjikāyāśca gadyāṇe $ milite syāccatuṣṭayam &
cūrṇaṃ sampiṣya kartavyaṃ % jalenāloḍayettataḥ // Rsdhy_221*[120] //
śarāvasampuṭe kṣiptvā $ nīrandhravastramṛtsnayā &
hastapramāṇikaṃ gartaṃ % khanitvā chāṇakairbhṛtam // Rsdhy_222*[121] //
śarāvasampuṭaṃ garte $ kṣiptvāgnirjvālayettataḥ &
svāṅgaśītaṃ gṛhītvā tat % kartavyaṃ sūkṣmacūrṇakam // Rsdhy_223*[122] //
gālite viddhasūte'tha $ kṣiptvā sarṣapamātrakam &
evaṃ kṛte ca sūtasyod- % ghāṭanaṃ jāyate dhruvam // Rsdhy_224*[123] //
* [
* tatastasya cūrṇasya madhye gandhakasya gadyāṇakaḥ || 1
* sarjikāyāśca gadyāṇakaḥ kṣepyaḥ || 2
* tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ || 3
* yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet || 4
* atra ca sūtamadhye kṣepyauṣadhasya pramāṇaṃ bhaṇitam || 5
* na punarviddharasasya || 6
* tathā gurubhirapyasya pramāṇaṃ noktam || 7
* tato'numāneneti jñāyate || 8
* paścātsarvatra catuḥṣaṣṭipalāni rasasya proktāni || 9
* tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam || 10
* divā śrīgurvājñayā yāvatpramāṇaṃ jānāti || 11
* evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati || 12
* udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca || 13
* ityaṣṭādaśaḥ saṃskāraḥ || 14]
jīvaśulvasya bhāgaikaṃ $ dvau bhāgau śuddhahemajau &
bhāgatrayaṃ samāvarta- % pattraṃ kuryāt sujadukam // Rsdhy_225*[124] //
nimbukānāṃ rasaiḥ kṣuttvā $ yannāttaṃ śilayāmṛtam &
tena lepaḥ pradātavyo % jaḍapattrasya pakṣayoḥ // Rsdhy_226*[125] //
citrakūṭasya ṣaḍbhāgaṃ $ bhāgaikaṃ lavaṇasya ca &
samabhāgena saṃcūrṇya % bhartavyā sthālikā tataḥ // Rsdhy_227*[126] //
liptaṃ pattraṃ ca tanmadhye $ bruḍantaṃ cordhvagaṃ kṣipet &
śarāve'dhomukhe datte % kaṇṭhaṃ nīrandhrayenmṛdā // Rsdhy_228*[127] //
tato hy adhomukhīṃ dadyāc $ charāvopari ḍhaṅkaṇīm &
sthālikādhaścaturyāmaṃ % haṭhāgniṃ jvālayedadhaḥ // Rsdhy_229*[128] //
vidhinā hi ca tenaivaṃ $ pattraṃ phāḍītrayaṃ bhavet &
gṛhītvā madhyamāṃ phāḍīṃ % pakṣaphāḍīdvayaṃ tyajet // Rsdhy_230*[129] //
madhyaphāḍyāśca cūrṇena $ hemarājir bhaved dhruvam &
catuḥṣaṣṭyaṃśadānena % jāryaścāṣṭaguṇo rasāt // Rsdhy_231*[130] //
* [
* iha mānaśulbaṃ mārayitvā punar jīvyate taṃ jīvantaṃ śulvaṃ kathayanti || 1
* tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt || 2
* tato manaḥśilāyāṃ nimbukarasaiśca nāgaṃ mārayitvā jatupattram ubhayapārśvayos tena māritanāgena lepanīyam || 3
* tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ || 4
* evaṃ ca kṛte pattrasya phāḍītrayaṃ jāyate || 5
* tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate || 6
* tasya catuḥṣaṣṭitamo bhāgaḥ pūrvoktayuktyā pūrvaproktasya rasasya dātavyaḥ || 7
* evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati || 8
* iti sarvotkṛṣṭā hemarājiḥ samāptaḥ || 9]
nāgarājistu sāmānyā $ mākṣakī madhyamā smṛtā &
uttamā ghoṣarājiśca % yaḥ prakāśāttaduttamā // Rsdhy_232*[131] //
palaikaṃ tīkṣṇalohasya $ kāṃsyasyāpi paladvayam &
palāni nava tāmrasya % pittalasya palatrayam // Rsdhy_233*[132] //
śilayā mṛtanāgasya $ tithisaṃkhyāpalāni ca &
triṃśatpalāni mūṣāyāḥ % prakṣipyāvartayet sudhīḥ // Rsdhy_234*[133] //
tataḥ suvarṇamākṣīkaṃ $ sārdhasaptapalāni ca &
stoke stokena kṣiptvātha % śanaiścāvartayet sudhīḥ // Rsdhy_235*[134] //
yāvatastāmrabhāgasya $ tatsamānaṃ yadā bhavet &
stokaḥ prakāśarājiḥ syāt % prathamā parikīrtitā // Rsdhy_236*[135] //
* [
* iha yā nāgarājiḥ sā sāmānyā svalpakāryakārī || 1
* mākṣikārājir madhyamakāryakārī || 2
* vyoṣarājir uttamā bahukāryakārī || 3
* ayaḥprakāśarājistābhyaḥ sarvābhyo rājibhya uttamā sarvottamakārīty arthaḥ || 4
* tataḥ prathamamayaḥprakāśarājir ucyate || 5
* palamekaṃ sāralohasya kāṃsyasya ca paladvayam || 6
* palāni nava śuddhatāmrasya palatrayaṃ pittalāyāḥ || 7
* manaḥśilāmāritanāgasya pañcadaśapalāni || 8
* evaṃ sarvasaṃkhyāyās triṃśatpalāni mūṣāyāṃ prakṣipyāvartanīyāni || 9
* tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti || 10
* ayamarthaḥ || 11
* tāmrapalāni nava santi || 12
* tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate || 13
* iti sarvottamāyaḥprakāśarājiḥ kathyate || 14]
tīkṣṇalohasya cūrṇena $ samānaṃ kāṃsyacūrṇakam &
prakṣipyāvartya mūṣāyāṃ % kriyate caikapiṇḍakam // Rsdhy_237*[136] //
piṇḍādardhaguṇaṃ nāgaṃ $ kṣiptvā jāryaṃ punaḥ punaḥ &
vyoṣarājirbhavejjīrṇe % nāge kāṃsyācca ṣaḍguṇe // Rsdhy_238*[137] //
* [
* sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate || 1
* tatastasmātpiṇḍād ardhamātrayā śuddhanāgaṃ madhye kṣiptvā mūṣāyāṃ punaḥ punarāvartya jāraṇīyam || 2
* tataḥ punarapyardhamātrayā nāgaṃ kṣiptvā jāryam || 3
* yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati || 4
* tadā vyoṣarājir jāyate || 5
* iti vyoṣarājiḥ kāṃsyarājir ityarthaḥ || 6]
śuddhatāmrasya catvāri $ palānyāvartayet pṛthak &
thūthāpalāni catvāri % mākṣikaṃ ca catuḥpalam // Rsdhy_239*[138] //
palāṣṭānāṃ kṛtaṃ cūrṇaṃ $ stoke stokena prakṣipet &
tāmraśeṣaṃ bhavedyāvad % rājirmākṣīkajā matā // Rsdhy_240*[139] //
* [
* prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet || 1
* yāvatā tāmraśeṣaṃ bhavati || 2
* sarvamauṣadhaṃ catvāri palāni jāryata ityarthaḥ || 3
* iti mākṣikarājis tṛtīyā || 4]
yāvacchulvasya bhāgaikaṃ $ śanairāvartayetpṛthak &
śilayā mṛtanāgāṣṭau % thūthābhāgacatuṣṭayam // Rsdhy_241*[140] //
piṣṭvā cūrṇīkṛte śulbe $ stokastokena prakṣipet &
nāgarājir bhavecceyaṃ % [.... ....] // Rsdhy_242*[141] //
rājyabhyucchritalohānāṃ $ cūrṇaṃ kāryaṃ sadā budhaiḥ &
tajjaiśca rājirekaikā % jāryā cāṣṭaguṇā rasāt // Rsdhy_243*[142] //
* [
* śuddhatāmrasya bhāgamekaṃ mūṣāyāṃ gālayitvā tato manaḥśilāyā bhāgāś catvāro mṛtanāgasya bhāgāstathā catvāraḥ tathā catvāraḥ thūthābhāgāḥ || 1
* evaṃ dvādaśabhāgāṃścūrṇīkṛtya stokena śulvamadhye kṣiptvā tāvadāvartayed yāvattāmraśeṣaṃ bhavati || 2
* eṣā nāgarājiḥ procyate || 3
* thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ || 4
* rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ || 5
* iti nāgarājiścaturthī || 6]
atha khāparasattvapātanavidhiḥ
maṇaikaṃ rasakasyātha $ nṛmūtreṇa dinatrayam &
kvāthayitvātape śuṣkaṃ % yāmaṃ dugdhena pācayet // Rsdhy_244*[143] //
śuṣkaṃ cūrṇīkṛtaṃ tasmin $ kṣepyo'ṣṭāṃśaḥ khalasya ca &
ṭaṅkaṇakṣāraturyāṃśo % 'ṣṭāṃśaḥ pūrvaguḍasya ca // Rsdhy_245*[144] //
sādhite ye mṛdo mūṣe $ kacūlākāravartule &
ekasyāścāntare kṣiptvā % mūṣāṃ cūrṇasya vartatām // Rsdhy_246*[145] //
aparasyāṃ punarnālaṃ $ mūrdhaṃ caturdaśāṅgulam &
mṛnmayaṃ chidraraṃ budhne % vinyasettāmadhomukhīm // Rsdhy_247*[146] //
niraghnatat samastaṃ ca $ parito vastramṛtsnayā &
yantras tumbīnalīnāṃ vai % kartavyaḥ sattvapātane // Rsdhy_248*[147] //
koṭhīmadhye kṣipedyantraṃ $ babbūlakhadirāvalīm &
prabhṛtīnāṃ mṛtāṅgāraiḥ % pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // Rsdhy_249*[148] //
sadṛśaiśca vidhṛtyāstum- $ bīnalīmadhyato mukhīm &
mūṣāmadhyād dhṛtaṃ yāvat % sarvaṃ veṣāparīyakam // Rsdhy_250*[149] //
* [
* rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet || 1
* tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā || 2
* tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalī nāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhūtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate || 3
* iti khāparasattvapātanavidhiḥ || 4]
atha manaḥśilāsattvapātanavidhiḥ
śreṣṭhā kaṇayarī khalve $ peṣyā manaḥśilā budhaiḥ &
pidadhyād abhrakeṇāsyaṃ % tāṃ kṣiptvā kācakumpake // Rsdhy_251*[150] //
dadyātsalavaṇaṃ dagdhā- $ śmacūrṇaṃ mastakopari &
vastramṛttikayā limpet % samagramapi kumpakam // Rsdhy_252*[151] //
bhaṅktvā pakvaghaṭaṃ kaṇṭhe $ muktvā mṛlliptakumpakam &
haṭhāgnir jvālanīyo 'dho % yāmaṃ dvādaśakaṃ maṇe // Rsdhy_253*[152] //
kumpodaraṃ bhavedriktaṃ $ sattvaṃ galati kaṇṭhake &
kumpaṃ bhaṅktvā śilāsattvaṃ % grāhyaṃ yatnena dhīmatā // Rsdhy_254*[153] //
* [
* sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ || 1
* tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati || 2
* evaṃ kumpaṃ bhaṅktvā kaṇṭhalagnaṃ sattvaṃ grāhyam || 3
* iti śilāsattvapātanavidhiḥ || 4
* atha triprakāraṃ ṣaḍlohadrutikaraṇaṃ yathā || 5]
bhāvenāpi mṛto bheko $ yatra kutrāpi labhyate &
sphaṭikaṣṭaṅkaṇakṣāras % tasya khoṭā tu sūkṣmakā // Rsdhy_255*[154] //
bhekodaraṃ vidāryātha $ te kṣepyāḥ sūkṣmakhoṭakāḥ &
ghṛtatailādinā digdhaṃ % sthālyā bhekaṃ kṣipecca tat // Rsdhy_256*[155] //
pradhvarāṃ ḍhaṅkaṇīṃ dattvā $ sthālī bhūmau nikhanyate &
bhuvaḥ sthālīṃ samākṛṣya % hy atītaiḥ ṣaṣṭivāsaraiḥ // Rsdhy_257*[156] //
sthālyā madhyād viśudhyaivaṃ $ grāhyaṃ tacca samagrakam &
kharle prakṣipya tatsarvaṃ % peṣṭavyaṃ cātisūkṣmakam // Rsdhy_258*[157] //
gālayitvātha gadyāṇaṃ $ himajaṃ tithivarṇakam &
tanmadhye bhekacūrṇasya % vallaḥ kṣepyo vicakṣaṇaiḥ // Rsdhy_259*[158] //
na bandho jāyate hemno $ jātaṃ taddravarūpitam &
iyaṃ hemadrutir jātā % tajjñairniṣpāditā kila // Rsdhy_260*[159] //
hemāntarnihite valle $ yathā syātkāñcanī drutiḥ &
kāntalohe tathā rūpye % vaṅge nāge tathaiva ca // Rsdhy_261*[160] //
tāmre ṣaṭsvapi loheṣu $ cūrṇaṃ ṣoḍaśavedhakam &
ṣaṇṇāṃ madhyācca lohāṇāṃ % kasyāpyekasya gālite // Rsdhy_262*[161] //
gadyāṇe vastramātraṃ ca $ prakṣiped bhekacūrṇakam &
tallohaṃ dravarūpaṃ syāt % tannāmnaiva drutirbhavet // Rsdhy_263*[162] //
ṣaḍlohadrutistajjñaiḥ $ kṛtā bhavetsakarmaṇā &
anayā yāni karmāṇi % vakṣyante tāni dhātuṣu // Rsdhy_264*[163] //
* [
* svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate || 1
* ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam || 2
* tataḥ sarvottamaṃ suvarṇagadyāṇakaṃ gālayitvā vallamātraṃ bhekacūrṇaṃ madhye kṣipyate || 3
* tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati || 4
* iyamevaṃ suvarṇadrutir bhavati || 5
* iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate || 6
* tato dravarūpāṇi sarvāṇi bhaveyus tattannāmnī ca drutir bhavati || 7
* lohadrutiḥ rūpyadrutiḥ vaṅgadrutiḥ nāgadrutis tāmradrutiśceti || 8
* iti ṣaḍlohadrutikaraṇaṃ prathamam || 9]
pītāṅgādeva dālīṃ ca $ pañcāṅgāṃ kuru khaṇḍaśaḥ &
karpare jvālayitvā ca % kartavyaṃ bhasma sūkṣmakam // Rsdhy_265*[164] //
śeṣānte eva pañcāṅgāṃ $ niśāhvāyāṃ ca vartayet &
tadrasenaiva dātavyā % bhāvanāsyaiva bhasmanaḥ // Rsdhy_266*[165] //
gālite caikagadyāṇe $ tithivarṇe ca hemaje &
prakṣipte bhasmano vallaṃ % vallaṃ ca prakṣipet punaḥ // Rsdhy_267*[166] //
evaṃ gadyāṇamadhye ca $ jāryo gadyāṇakaḥ sadā &
itthaṃ hemadrutirjātā % sarvaloheṣvayaṃ vidhiḥ // Rsdhy_268*[167] //
* [
* pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā || 1
* tataḥ pañcadaśavarṇikakāñcanagadyāṇakaṃ gālayitvā vallamātraṃ devadālībhasma kṣiptvā jāraṇīyam || 2
* evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati || 3
* evaṃ lohādiṣvapi devadālībhasmajāraṇena tattannāmnī drutirbhavati || 4
* iti ṣaḍlohadrutikaraṇaṃ dvitīyam || 5]
jvālayetkarpare śvetaṃ $ devadālyaṅgapañcakam &
gomūtrairbhāvanā deyā % bhasmanastvekaviṃśatiḥ // Rsdhy_269*[168] //
tataḥ ṣaṭsvapi loheṣu $ kāryaḥ prāgudito vidhiḥ &
jāyate ṣaṭsu loheṣu % drutirevaṃ na saṃśayaḥ // Rsdhy_270*[169] //
* [
* śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam || 1
* sarvalohānāṃ drutirbhavati || 2
* iti ṣaḍlohadrutikaraṇaṃ tṛtīyam || 3
* evaṃ lohadrutikaraṇasya trayo bhedāḥ || 4]
nāgaṃ manaḥśilā hanti $ haritālaṃ ca vaṅgakam &
hiṅgulena tathā lohaṃ % tāmraṃ ca śuddhagandhakam // Rsdhy_271*[170] //
rūpyaṃ ca tilamākṣīkaṃ $ svarṇaṃ nāgena hanyate &
yathā tāmravidhiḥ proktaḥ % sa vidhiḥ pañcamāraṇe // Rsdhy_272*[171] //
* [
* manaḥśilayā nāgaṃ haritālena vaṅgaṃ hiṅgulena lohaṃ śuddhagandhakena tāmraṃ tilamākṣikeṇa rūpyaṃ nāgena suvarṇaṃ ca mriyate || 1
* tato yena vidhineti || 2]
pattraṃ tāmrasya cūrṇaṃ vā $ kṛtvā muñcetpṛthak sudhīḥ &
śuddhagandhakacūrṇaṃ ca % tāmrācca dviguṇīkṛtam // Rsdhy_273*[172] //
kṣuṇṇaṃ rasena kumāryā $ dugdhena tadasaṃbhave &
tasya pūpāddvayasyāntaḥ % prakṣipet tāmrapattrakam // Rsdhy_274*[173] //
śarāvasampuṭasyāntas $ tat kṣiptvā lipya mṛtsnayā &
saṃdhivastramṛdā liptvā % kaṭāhe tatkṣipet puṭam // Rsdhy_275*[174] //
chāṇakāni kaṭāhītat $ kṣiptvāgniṃ jvālayettataḥ &
jvalite śītalībhūte % tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // Rsdhy_276*[175] //
* [
* tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ || 1
* tato jvalitvā śītale jāte sati tāmraṃ mṛtaṃ grāhyam || 2
* iti tāmramāraṇavidhiḥ || 3
* yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni || 4
* iti ṣaḍlohamāraṇavidhiḥ || 5]
atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam
bījapūrasya yadvṛntaṃ $ kuryāduttārya randhrakam &
tanmadhye hīrakaṃ jātyaṃ % kṣiptvā vṛntena chādayet // Rsdhy_277*[176] //
bījapūraṃ samagraṃ tu $ veṣṭayedvastramṛtsnayā &
dairghye cādhastathā vyāse % gartaṃ hastapramāṇakam // Rsdhy_278*[177] //
chāṇakaiḥ sthāpitaiḥ pūrṇe $ tadgarte bījapūrakam &
pidadhyātkarpareṇāsyaṃ % madhye vahniṃ kṣipettataḥ // Rsdhy_279*[178] //
jvalitvā śītalībhūte $ navanavairbījapūrakaiḥ(?) &
punaḥ punaḥ prakartavyo % navavelamayaṃ vidhiḥ // Rsdhy_280*[179] //
nisāhāyāṃ ca saṃvartya $ susūkṣmā vaḍhavā ikā &
tatpiṇḍāntaḥ kṣipedvarjaṃ % piṇḍaḥ śarāvasampuṭe // Rsdhy_281*[180] //
bhartavyā prākkṛtā gartā $ chāṇakaiḥ sthāpitaiḥ punaḥ &
tatpṛṣṭhaṃ vastramṛlliptaṃ % gartāṃ garbhe pacet sudhīḥ // Rsdhy_282*[181] //
nūnnābhir vaḍavāibhir $ navadhā saṃpacenmuhuḥ &
tato rājabadaryāśca % śākhā kisalayātmikā // Rsdhy_283*[182] //
tāṃ gṛhītvātha tadgarbhe $ randhraṃ kuryādvicakṣaṇaḥ &
nesahiṅgum adhaścordhvaṃ % dattvā taṃ hīrakaṃ kṣipet // Rsdhy_284*[183] //
vastramṛdātha nīrandhra- $ śākhākisalayaṃ tataḥ &
prākpramuktagartāyāṃ % navadhā pūrvarītijā // Rsdhy_285*[184] //
nesahiṅgumaye khoṭe $ randhraṃ kṛtvātha hīrakam &
kṣiptvāsyaṃ hiṅgunācchādya % muṣarimāṣapīṭhikā // Rsdhy_286*[185] //
kṣiptvā tattailasampūrṇe $ pātre'gniṃ jvālayedadhaḥ &
yuktyaivaṃ navadhā kāryaṃ % hiṅgukhoṭe nave nave // Rsdhy_287*[186] //
vidhinā tripatho jātyo $ hīrako jāyate sphuṭam &
thūthāviḍena sampiṣya % rase jārayate sudhīḥ // Rsdhy_288*[187] //
* [
* bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ |
* tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ |
* evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ |
* tato vaḍavāikānisāhāyāṃ vartayitvā tat piṇḍaṃ kṛtvā tatra madhye sa eva hīrakaḥ kṣepyaḥ |
* tatastaṃ piṇḍaṃ śarāvasampuṭāntaḥ kṣiptvā sarvato vastramṛttikayā liptvā pūrvataḥ kṛtagartāṃ chāṇakaiḥ bhṛtvā tasyāṃ gartāyāṃ śarāvasampuṭaṃ madhye muktvāgnir jvālanīyaḥ |
* tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ |
* evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet || 1
* tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ || 2
* evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ || 3
* tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ || 4
* tataḥ punarapi nave hiṅgukhoṭe tathaiva || 5
* evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ || 6
* thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ |
* ityannapathyahīrakajāraṇaṃ prathamam || 7]
karṇebhyo mahiṣīnāṃ ca $ malā grāhyāḥ samagrakāḥ &
taiśca sampattido hīrān % jātyān saṃveṣṭayet sudhīḥ // Rsdhy_289*[188] //
sūraṇakṣudrakandeṣu $ tat kṣiptvā vastramṛtsnayā &
veṣṭayitvā puṭaṃ deyaṃ % bhūmau kurkuṭasaṃnibham // Rsdhy_290*[189] //
vāraṃ vāraṃ śrutimalaiḥ $ sūraṇakṣudrakandakaiḥ &
vastramṛdbhirnavīnābhir % dātavyāni puṭāni ca // Rsdhy_291*[190] //
ekaviṃśativāraiśca $ bhūmau kurkuṭakaiḥ puṭaiḥ &
vidhīyante sukhenaiva % hīrāś cānnapathā budhaiḥ // Rsdhy_292*[191] //
* [
* mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ || 1
* tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ || 2
* evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ || 3
* iti hīrakānnapathyakaraṇo dvitīyo vidhiḥ || 4]
yā bhūmyā mardakī tasyā $ mṛdupattrāṇi vartayet &
tatpiṇḍyāntar vinikṣipya % hīrakān kurugolakam // Rsdhy_293*[192] //
taṃ śarāvapuṭe kṣiptvā $ saṃdhikarpaṭamṛtsnayā &
veṣṭayitvā puṭo deyo % bhūmau kurkuṭasaṃnibhaḥ // Rsdhy_294*[193] //
nūtnair nūtnairmuhuḥ sarvaiś $ catuḥṣaṣṭipuṭāni ca &
kurkuṭānyeva deyāni % hīrāścānnapathīkṛtāḥ // Rsdhy_295*[194] //
* [
* yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam || 1
* tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ || 2
* evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ || 3
* ayamarthaḥ || 4
* annavatpakvā bhavanti rase ca jīryante || 5
* iti hīrakānnapathakaraṇe tṛtīyo vidhiḥ || 6]
agninā dahyate naiva $ bhajyate na hato ghanaiḥ &
jale bruḍati naivāyaṃ % duḥśakyo hi parīkṣitum // Rsdhy_296*[195] //
līlakaṃ hastayoḥ kṣiptvā $ hīrakānāṃ ca viṃśatiḥ &
hastābhyāṃ mardanīyāste % na syur nistejasaśca ye // Rsdhy_297*[196] //
yeṣvekā na bhavedrekhā $ te jātyā hīrakāḥ smṛtāḥ &
karparaṃ pakvam ānīya % gartāḥ kāryāstvanekaśaḥ // Rsdhy_298*[197] //
jātyahīrān kṣipetteṣu $ tatastu mṛtajīvibhiḥ &
dhmātvā dhmātvā śikhivarṇaṃ % kāryaṃ tajjñaiśca karparam // Rsdhy_299*[198] //
nṛmūtraṃ thauharaṃ dugdhaṃ $ tulyamekatra miśritam &
tābhyāṃ vidhyāpayed dhmātaṃ % karparaṃ ca muhurmuhuḥ // Rsdhy_300*[199] //
karpareṣu navīneṣu $ gartānkṛtvātha hīrakān &
tāneva dhmāpayet kṣiptvā % dhmātān miśreṇa chaṇṭayet // Rsdhy_301*[200] //
yuktyānayā saptavāraṃ $ dhmātvā vidhyāpayenmuhuḥ &
tādṛśāḥ prathame dhmāne % jāmbulāḥ syur dvitīyake // Rsdhy_302*[201] //

... (to be continued)