Rasadhyaya, with Rasadhyayatika (comm.), Adhyaya 1.
Based on the ed. by Ramakrsna Sarma,
Benares : Chaukhamba Sanskrit Series Office 1930
(Haridasa Samskrtagranthamala; 79; Ayurvedasastravibhaga, 2)


Input by Oliver Hellwig



STRUCTURE OF REFERENCES:
Radhy_nn.nn = Rasādhyāya_adhyāya.verse
RadhyT_nn.nn:nn = Rasādhyāyaṭīkā_adhyāya.verse:line




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /
natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // Radhy_1.1 //
gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana /
kiṃcidapyanubhūyāsau grantho vivrīyate mayā // Radhy_1.2 //

<importance of personal observation>
prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /
yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ // Radhy_1.3 //
yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca /
dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // Radhy_1.4 //
prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ /
līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam // Radhy_1.5 //
tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt /
gurūnupekṣya no kāryo dhātuvāde pariśramaḥ // Radhy_1.6 //
vakti yo na sa jānāti yo jānāti na vakti saḥ /
tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // Radhy_1.7 //
rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /
tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam // Radhy_1.8 //
śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī /
ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān // Radhy_1.9 //

------------------

Comm. Rasādhyāyaṭīkā:

tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha // RadhyT_1.1-9:1 //

____________________________________________________

START Radhy 1.10-11


śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /
śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye // Radhy_1.10 //
brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam /
kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na // Radhy_1.11 //

------------------

Comm. Rasādhyāyaṭīkā:

iha rasakarmāṇi caturaśītiḥ guṭikābhedāścaturaśītiḥ añjanāni caturaśītiḥ // RadhyT_1.10-11:1 //
evaṃ te dvipañcāśadadhike dve śate bhedāḥ // RadhyT_1.10-11:2 //
tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam // RadhyT_1.10-11:3 //
brahmacaryasyaiva sarvatapomūlatvāt // RadhyT_1.10-11:4 //
tadrahitasyāparatapasaḥ sarvasyāpi niṣphalatvāt // RadhyT_1.10-11:5 //
yadvā brahmacaryaṃ dhāryam // RadhyT_1.10-11:6 //
tathācāryādinā yathāyuktyā tapaḥ kāryam // RadhyT_1.10-11:7 //
dvayorapi sarvakarmaphalānām ādimūlatvāt // RadhyT_1.10-11:8 //
tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam // RadhyT_1.10-11:9 //
aparair āhārair dehaśuddherabhāvāt // RadhyT_1.10-11:10 //
prāṇāyāmasādhanābhāvāc ca // RadhyT_1.10-11:11 //
tata evaṃ karma pālayatā tatkarmaphalaṃ yāvan netavyam // RadhyT_1.10-11:12 //
yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti // RadhyT_1.10-11:13 //
taponaṣṭe na ca phalanti // RadhyT_1.10-11:14 //
etac ca granthānte svayaṃ spaṣṭayiṣyati // RadhyT_1.10-11:15 //

____________________________________________________

START Radhy 1.12


athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ /
vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // Radhy_1.12 //

------------------

Comm. Rasādhyāyaṭīkā:

śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam // RadhyT_1.12:1 //
yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti // RadhyT_1.12:2 //
yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi // RadhyT_1.12:3 //
pūrvaṃ rasasya śodhanam // RadhyT_1.12:4 //
tataḥ śodhitarasasya mūrchitotthāpanam // RadhyT_1.12:5 //
mūrchitotthāpitasya pātanam // RadhyT_1.12:6 //
pātitasya ca punarutthāpanam // RadhyT_1.12:7 //
pātitotthāpitasya svedanam // RadhyT_1.12:8 //
svedena sveditasya ca niyāmitvam // RadhyT_1.12:9 //
niyāmitasya nirodhakatvam // RadhyT_1.12:10 //
nirodhitasya ca vakraprasāraṇam // RadhyT_1.12:11 //
vakraprasāritasya cābhrakajāraṇam // RadhyT_1.12:12 //
jīrṇābhrakasya ca lohajāraṇam // RadhyT_1.12:13 //
jīrṇalohasya cāyaḥprakāśarājijāraṇam // RadhyT_1.12:14 //
jīrṇāyaḥprakāśarājeś ca hemarājijāraṇam // RadhyT_1.12:15 //
jīrṇahemarājer gandhakajāraṇam // RadhyT_1.12:16 //
jīrṇagandhakasya ca manaḥśilāsattvajāraṇam // RadhyT_1.12:17 //
jīrṇaśilāsattvasya ca khāparasattvajāraṇam // RadhyT_1.12:18 //
jīrṇakhāparasattvasya cānnapathahīrakajāraṇam // RadhyT_1.12:19 //
jīrṇavajrasya ca bandhaḥ // RadhyT_1.12:20 //
bandhasya sāraṇam // RadhyT_1.12:21 //
sāritasya ca māraṇam // RadhyT_1.12:22 //
māritasya ca tasya krāmaṇam // RadhyT_1.12:23 //
krāmitasya ca bandhaḥ // RadhyT_1.12:24 //
bandhasya codghāṭanam // RadhyT_1.12:25 //
iti // RadhyT_1.12:26 //
evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam // RadhyT_1.12:27 //

____________________________________________________

START Radhy 1.13


sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham /
rasānāṃ phalamutpattiṃ dehaloharasāyanam // Radhy_1.13 //

------------------

Comm. Rasādhyāyaṭīkā:

sūtasya pāradasya dvādaśa doṣān // RadhyT_1.13:1 //
teṣāṃ doṣāṇām apagamopāyaiḥ śuddhiṃ nirmalatāṃ tato'ṣṭādaśa pāṭasāraṇādīn saṃskārān pūrvaṃ vadāmi // RadhyT_1.13:2 //
tataḥ saṃskṛtānāṃ rasānāṃ tārādiniṣpattirūpaṃ phalam // RadhyT_1.13:3 //
tato hema rājyādīnāṃ khāparasattvādīnāṃ cotpattim // RadhyT_1.13:4 //
tato dehasādhakam /
lohasādhakaṃ ca rasāyanaṃ vadāmīti śrīkaṅkālayaśiṣyavacaḥ // RadhyT_1.13:5 //
atra krameṇa pratijñātottaram āha // RadhyT_1.13:6 //

____________________________________________________

START Radhy 1.14-16


<rasakañcukāḥ>
mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ /
tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // Radhy_1.14 //
kapālikālikā vaṅge nāge śyāmakapālike /
yādṛśā ca tarā dugdhe tadrūpe dve kapālike // Radhy_1.15 //
pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /
sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ // Radhy_1.16 //

------------------

Comm. Rasādhyāyaṭīkā:
ślokatrayam api spaṣṭam // RadhyT_1.14-16:1 //
kevalaṃ dvau dvau ca vaṅganāgajau // RadhyT_1.14-16:2 //
iti dvau vaṅgajau doṣau dvau ca nāgajau // RadhyT_1.14-16:3 //
kapāli kālikā ceti caturthapañcamau // RadhyT_1.14-16:4 //
vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭhasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha // RadhyT_1.14-16:5 //
dugdhe kvathite sati yādṛśī tarā upari bhavati // RadhyT_1.14-16:6 //
rase'pi tādṛśī vaṅgajā // RadhyT_1.14-16:7 //
nāgajā ca kapālikā upari bhavati // RadhyT_1.14-16:8 //
śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti // RadhyT_1.14-16:9 //
atha rasasya pañca doṣān āha // RadhyT_1.14-16:10 //

____________________________________________________

START Radhy 1.17-18ab


<rasadoṣāḥ>
maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /
viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ // Radhy_1.17 //
unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase /


------------------

Comm. Rasādhyāyaṭīkā:

sārdhaślokaḥ spaṣṭaḥ // RadhyT_1.17:1 //
atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante // RadhyT_1.17:2 //
ye punaḥ kodraveṣu madavadbhavanti te doṣā iti viśeṣaḥ // RadhyT_1.17:3 //
athaiteṣāṃ doṣāṇāṃ pratyekaṃ vikārānāha // RadhyT_1.17:4 //

____________________________________________________

START Radhy 1.18-25


<pathogene Wirkungen der kañcukas>
mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām // Radhy_1.18 //
pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt /
kuryātāṃ cilharī dehe vaṅganāgakapālike // Radhy_1.19 //
gajacarmāṇi dadrūṇi kurute kālikā sadā /
pāṇḍurogaṃ tathā mohaṃ dubhitāni ca kāmalām // Radhy_1.20 //
jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam /
hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // Radhy_1.21 //
sattvaghātaṃ karotyagnirviṣaṃ ghūrmaṃ karoti ca /
darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet // Radhy_1.22 //
yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /
brahmahatyādikā hatyā bhaveyus tasya sarvadā // Radhy_1.23 //
muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /
mahīyān iha loke syātparatra svargabhāg bhavet // Radhy_1.24 //
doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ /
saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt // Radhy_1.25 //

------------------

Comm. Rasādhyāyaṭīkā:

aṣṭāpi ślokāḥ spaṣṭā eva kevalaṃ cilharī kuṣṭhabheda eva // RadhyT_1.18-25:1 //
iti sūtadoṣaguṇākhyānaṃ samāptam // RadhyT_1.18-25:2 //

____________________________________________________

START Radhy 1.26-30


<18 sūtasaṃskārāḥ>
sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ /
dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // Radhy_1.26 //
mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ /
rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet // Radhy_1.27 //
niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ /
daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // Radhy_1.28 //
sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ /
māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // Radhy_1.29 //
krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ /
aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ // Radhy_1.30 //
------------------

Comm. Rasādhyāyaṭīkā:

ślokapañcakaṃ spaṣṭam // RadhyT_1.26-30:1 //
ete sūtasyāṣṭādaśa saṃskārāḥ // RadhyT_1.26-30:2 //
atha krameṇa saṃskārān vyākhyāpayann āha // RadhyT_1.26-30:3 //

____________________________________________________

START Radhy 1.31


<pāṭasāraṇa>
vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ /
vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // Radhy_1.31 //

------------------

Comm. Rasādhyāyaṭīkā:

prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti // RadhyT_1.31:1 //
iti prathamaḥ saṃskāraḥ pāṭasāraṇaḥ // RadhyT_1.31:2 //

____________________________________________________

START Radhy 1.32-33


<mardana>
kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ /
tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca // Radhy_1.32 //
khalve prakṣipya saṃmelya mardayed yāmamātrataḥ /
mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // Radhy_1.33 //

------------------

Comm. Rasādhyāyaṭīkā:
ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet // RadhyT_1.32-33:1 //
yathā kālikāṃ tyaktvā nirmalībhavati pāradaḥ iti mardanasaṃskāro dvitīyaḥ // RadhyT_1.32-33:2 //

____________________________________________________

START Radhy 1.34


<śodhana>
vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /
saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // Radhy_1.34 //

------------------

Comm. Rasādhyāyaṭīkā:

snuhīdugdhena khalve rasaḥ kṣiptvā sapta dināni mṛdyate // RadhyT_1.34:1 //
tato bhūmijaḥ kañcuko yāti // RadhyT_1.34:2 //
evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti // RadhyT_1.34:3 //

____________________________________________________

START Radhy 1.35


<Entfernen von jalakañcuka>
parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet /
tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // Radhy_1.35 //

------------------

Comm. Rasādhyāyaṭīkā:

palāśasya parpaṭān jalena kledayitvā tato vartayitvā vastreṇa niścotya raso grāhyaḥ // RadhyT_1.35:1 //
tena rasena sapta dināni raso mṛdyate // RadhyT_1.35:2 //
yathā jalajakañcuko yāti // RadhyT_1.35:3 //

____________________________________________________
START Radhy 1.36-38ab


<Entfernen von kapāli>
citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā /
vajrakandarasenaiva piṣṭād vaṅgajakālikā // Radhy_1.36 //
kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /
bīyājalena sampiṣṭāt kapālī nāgasambhavā // Radhy_1.37 //
saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ /


------------------

Comm. Rasādhyāyaṭīkā:

sārdhaślokadvayaṃ spaṣṭam // RadhyT_1.36-37:1 //
kevalaṃ vajraḥ snuhikandaś ca śūraṇas tayo rasena // RadhyT_1.36-37:2 //
athavā vajrākhyaḥ kandaḥ parvatabhūmau bhavati // RadhyT_1.36-37:3 //
sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti // RadhyT_1.36-37:4 //

____________________________________________________

START Radhy 1.38-42


triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // Radhy_1.38 //
citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati /
aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // Radhy_1.39 //
nāhyārasena sampiṣṭād darpadoṣo vinaśyati /
piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate // Radhy_1.40 //
saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /
itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ // Radhy_1.41 //
auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /
kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // Radhy_1.42 //

------------------

Comm. Rasādhyāyaṭīkā:
atra cāyamāmnāyaḥ // RadhyT_1.38-42:1 //
khalve rasopari yathoktauṣadharasaḥ kṣipyate // RadhyT_1.38-42:2 //
yathā yathā sūto bruḍati tathā tathā mardanīyaḥ // RadhyT_1.38-42:3 //
śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ // RadhyT_1.38-42:4 //
evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti // RadhyT_1.38-42:5 //
taiśca kāñjikaṃ galitvā yāti // RadhyT_1.38-42:6 //
evaṃ sūtaḥ sarvair apyauṣadhaiḥ saptadināni piṣṭvā paścāt kāñjikena kṣālyaḥ // RadhyT_1.38-42:7 //
auṣadhāni caikādaśāmūni // RadhyT_1.38-42:8 //
vajrakṣīram // RadhyT_1.38-42:9 //
arkakṣīram // RadhyT_1.38-42:10 //
palāśaparpaṭaḥ // RadhyT_1.38-42:11 //
citrakakvāthaḥ // RadhyT_1.38-42:12 //
vajrakandaḥ // RadhyT_1.38-42:13 //
kaṭutumbā // RadhyT_1.38-42:14 //
bīaṅkaḥ // RadhyT_1.38-42:15 //
triphalākvāthaḥ // RadhyT_1.38-42:16 //
punaścitrakakvāthaḥ // RadhyT_1.38-42:17 //
aśvagandhā // RadhyT_1.38-42:18 //
nāhi // RadhyT_1.38-42:19 //
aṅkudhya // RadhyT_1.38-42:20 //
atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ // RadhyT_1.38-42:21 //

____________________________________________________

START Radhy 1.43-46


<mūrchana>
kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam /
rasenāsannadūdhilyās tathārdrāyā rasena ca // Radhy_1.43 //
kākamācīrasenaivaṃ devadālīrasena ca /
śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // Radhy_1.44 //
auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca /
pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // Radhy_1.45 //

<utthāpana>
mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ /
tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // Radhy_1.46 //
------------------

Comm. Rasādhyāyaṭīkā:

pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet // RadhyT_1.43-46:1 //
tataḥ kāñjikena kṣālanīyaḥ // RadhyT_1.43-46:2 //
evaṃ bhūmidūdhelyā rasena tata ārdrarasena // RadhyT_1.43-46:3 //
tadanu karmāīrasena // RadhyT_1.43-46:4 //
paścād devadālīrasena // RadhyT_1.43-46:5 //
sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ // RadhyT_1.43-46:6 //
evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati // RadhyT_1.43-46:7 //
iti mūrchitotthāpanasaṃskāraś caturthaḥ // RadhyT_1.43-46:8 //

____________________________________________________

START Radhy 1.47-49


<mūrchana, utthāpana>
kajjalābho yadā sūto vihāya ghanacāpalam /
saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // Radhy_1.47 //
utthāpayen nirudhyātha pātrasampuṭamadhyagam /
punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ // Radhy_1.48 //
evam etatkrameṇaitat saptavārāṃs tu mūrchayet /
itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate // Radhy_1.49 //

------------------

Comm. Rasādhyāyaṭīkā:
]


____________________________________________________

START Radhy 1.50-52ab


<utthāpana>
āranālamṛte sūtam utthāpyaṃ rasadhīmatā /
mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // Radhy_1.50 //
palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /
nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // Radhy_1.51 //
tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /


------------------

Comm. Rasādhyāyaṭīkā:

mūrchitotthitapāradasya palāni 64 sarvottamatāmracūrṇasya palāni 16 dvātriṃśattame bhāge lavaṇaṃ palāni 9 ityarthaḥ // RadhyT_1.47-51:1 //
sarvasarve ekīkṛtya nimbukarasena saṃmṛdya mṛkṣaṇopamā pīṭhī kāryā // RadhyT_1.47-51:2 //
ayamatrāmnāyaḥ // RadhyT_1.47-51:3 //
yāvanmātro rasastasya caturthe bhāge tāmracūrṇaṃ dvātriṃśattamabhāge lavaṇam // RadhyT_1.47-51:4 //
nimbukarasaś ca tathā kṣepyo yathā sarvamauṣadhaṃ majjati // RadhyT_1.47-51:5 //
adhike doṣo nahi hīne tu doṣaḥ // RadhyT_1.47-51:6 //
śuṣke śuṣke punaḥ kṣepyaḥ // RadhyT_1.47-51:7 //
mardanaṃ ca tāvad yāvan mṛkṣaṇopamā pīṭhī // RadhyT_1.47-51:8 //

____________________________________________________

START Radhy 1.52-55


<pātanasaṃskāra>
muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam /
vastrāntāni mṛdā limpej jāritānīva bundhake // Radhy_1.52 //
sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet /
kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā // Radhy_1.53 //
chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā /
jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // Radhy_1.54 //
saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /
sūkṣmadoṣā vilīyate mūrchitotthitapātane // Radhy_1.55 //

------------------

Comm. Rasādhyāyaṭīkā:
ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate // RadhyT_1.52-55:1 //
tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ // RadhyT_1.52-55:2 //
tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante // RadhyT_1.52-55:3 //
tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti // RadhyT_1.52-55:4 //
tāmraṃ punarbudhaka eva vilagya tiṣṭhati // RadhyT_1.52-55:5 //
tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate // RadhyT_1.52-55:6 //
evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti // RadhyT_1.52-55:7 //
iti mūrchitotthāpitasūtasya pātanasaṃskāraḥ pañcamaḥ // RadhyT_1.52-55:8 //

____________________________________________________

START Radhy 1.56-69


<utthāpanasaṃskāra>
khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam /
pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat // Radhy_1.56 //
evaṃ pātanayantreṇa saptavāraṃ tu pātayet /
sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ // Radhy_1.57 //
sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /
triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // Radhy_1.58 //
ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam /
saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // Radhy_1.59 //
kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā /
tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // Radhy_1.60 //
adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet /

<utthāpanasaṃskāra: anyamata>
kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi /
kāsīsasya hy abhāvena dātavyā phullatūrikā // Radhy_1.61 //
stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // Radhy_1.62 //
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /
ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // Radhy_1.63 //

<utthapanasaṃskāra: 3. matam>
pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /
........... ........... // Radhy_1.64 //
tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /
dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // Radhy_1.65 //
tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ /
sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // Radhy_1.66 //
yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /
upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ // Radhy_1.67 //
adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /
sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // Radhy_1.68 //
saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /
vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // Radhy_1.69 //

------------------

Comm. Rasādhyāyaṭīkā:

pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam // RadhyT_1.56-69:1 //
ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ // RadhyT_1.56-69:2 //
tac caivam // RadhyT_1.56-69:3 //
rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate // RadhyT_1.56-69:4 //
eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate // RadhyT_1.56-69:5 //
tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ // RadhyT_1.56-69:6 //
tataḥ sūta uḍḍīyoparitanasthālyāṃ yāti // RadhyT_1.56-69:7 //
tāmraṃ cādhaḥ sthālyāṃ tiṣṭhati // RadhyT_1.56-69:8 //
evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati // RadhyT_1.56-69:9 //
vyāpako nāma tīkṣṇaḥ prasaraṇaśīlaś ca // RadhyT_1.56-69:10 //
iti pātitarasasyotthāpanasaṃskāraḥ ṣaṣṭhaḥ // RadhyT_1.56-69:11 //

____________________________________________________

START Radhy 1.70-76


<svedana>
śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā /
jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // Radhy_1.70 //
tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam /
kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam // Radhy_1.71 //
āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /
kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm // Radhy_1.72 //
kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /
pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // Radhy_1.73 //
pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /
pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā // Radhy_1.74 //
naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /
dolāyantreṇa kartavyā rasasya svedane vidhiḥ // Radhy_1.75 //
svedanair vahnir utpanno raso jāto bubhukṣitaḥ /
sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // Radhy_1.76 //

------------------

Comm. Rasādhyāyaṭīkā:

śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati // RadhyT_1.70-76:1 //
tato'horātraṃ sthālyā adho'gnirjvālanīyaḥ // RadhyT_1.70-76:2 //
tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ // RadhyT_1.70-76:3 //
yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam // RadhyT_1.70-76:4 //
evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate // RadhyT_1.70-76:5 //
ityutthāpitarasasya svedanasaṃskāraḥ saptamaḥ // RadhyT_1.70-76:6 //
granthāntare svedanam // RadhyT_1.70-76:7 //

____________________________________________________

START Radhy 1.77-89


<svedana>
rājikālavaṇavahnimūlakai rūṣaṇāikayutaiḥ kalāṃśakaiḥ /
pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // Radhy_1.77 //

<svedanayantra>
kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ /
culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // Radhy_1.78 //
vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam /
svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // Radhy_1.79 //
vyoṣārdraśigrukandaśca mayūramūlakāsurī /
kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam // Radhy_1.80 //
gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ /
pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram // Radhy_1.81 //
cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ /
rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // Radhy_1.82 //

<niyamana>
uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /
tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // Radhy_1.83 //
tataśca caṇakakṣāraṃ dattvā copari naimbukam /
rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // Radhy_1.84 //
gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /
dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam // Radhy_1.85 //
vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca /
ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ // Radhy_1.86 //
caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam /
sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // Radhy_1.87 //
hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca /
pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // Radhy_1.88 //
atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /
annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // Radhy_1.89 //

------------------

Comm. Rasādhyāyaṭīkā:

uttarasyāṃ diśi yaḥ sthūlo raktaḥ saindhavakhoṭako niṣpadyate // RadhyT_1.77-89:1 //
tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ // RadhyT_1.77-89:2 //
tatastasya chidrasyācchādanāyopari tādṛśa eva raktasaindhavakhoṭako deyaḥ // RadhyT_1.77-89:3 //
atra ceyaṃ buddhiḥ // RadhyT_1.77-89:4 //
yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate // RadhyT_1.77-89:5 //
tasmiṃścopari datte tatsaindhavasampuṭaṃ bhavati // RadhyT_1.77-89:6 //
tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ // RadhyT_1.77-89:7 //
tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ // RadhyT_1.77-89:8 //
evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ // RadhyT_1.77-89:9 //
tṛtīyadine sājīkṣāraḥ // RadhyT_1.77-89:10 //
caturthe dine jhījarīṭakṣāraḥ // RadhyT_1.77-89:11 //
pañcamadine hiṅgupuṣā ṣaṣṭhadine saptamadine cairaṇḍaphalacūrṇam // RadhyT_1.77-89:12 //
sarveṣāmupari nimbukarasaḥ kṣepya eva // RadhyT_1.77-89:13 //
evaṃ kṛte'sau niyāmako raso'tīvāgniṃ sahate // RadhyT_1.77-89:14 //
tathā kiṃcid udannabubhukṣo jihvāṃ calayati // RadhyT_1.77-89:15 //
iti sveditarasasya niyāmakasaṃskāro'ṣṭamaḥ // RadhyT_1.77-89:16 //

____________________________________________________

START Radhy 1.90-92


<rodhana>
kācakumpe mṛdā limpen madhye niyāmakaṃ rasam /
kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // Radhy_1.90 //
bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /
kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // Radhy_1.91 //
kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /
rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā // Radhy_1.92 //

------------------

Comm. Rasādhyāyaṭīkā:

kācakumpikāyāṃ cikkaṇāṃ mṛdaṃ dattvā madhye niyāmakaṃ rasaṃ kṣiptvā mukhe koḍīyakam // RadhyT_1.90-92:1 //
ko 'rthaḥ loṣṭacātikāṃ dattvā // RadhyT_1.90-92:2 //
uparikarpaṭaṃ mṛttikāṃ ca dattvā śoṣayet // RadhyT_1.90-92:3 //
tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ // RadhyT_1.90-92:4 //
tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ // RadhyT_1.90-92:5 //
evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ // RadhyT_1.90-92:6 //
iti niyāmakasya nirodhakasaṃskāro navamaḥ // RadhyT_1.90-92:7 //

____________________________________________________

START Radhy 1.93-110


<mukhakarī>
snuhī ca girikarṇī ca kṣīriṇī vajrakañcukī /
sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī // Radhy_1.93 //
śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā /
madhukaṃsārive tiktā trāyantī candanāmṛtā // Radhy_1.94 //
araṇyatulasī kṛṣṇā śākhinī ravibhūlikā /
etāni yamikā proktā rasakarmaṇi śambhunā // Radhy_1.95 //
āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet /
pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // Radhy_1.96 //

<mukhakarī (2): matāntaram>
niyāmikāṃ tato vacmi sūtasya mārakarmaṇi /
sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā // Radhy_1.97 //
kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā /
varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam // Radhy_1.98 //
śatāvarī ca dvilatā vajrakandādikarṇikā /
maṇḍūkaparṇī pāṭhālī citrako grīṣmasundaraḥ // Radhy_1.99 //
kākamācī mahārāṣṭrī haridrā tilaparṇikā /
śvetārkau śigrudhattūramṛgadūrvā harītakī // Radhy_1.100 //
guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam /
nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam // Radhy_1.101 //
saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam /
viṣṇukrāntā somavallī brahmaghnī yakṣalocanā // Radhy_1.102 //
vyāghrapādī haṃsapādī vṛścikālī kutumbakam /
svayībhukkusamaṃ kumbhī hastiśuṇḍīndravāruṇī // Radhy_1.103 //
bījīnyarūṣkarasyāpi sarva ete niyāmikāḥ /
etāḥ samastā vyastā vā deyā saptadaśādhikāḥ // Radhy_1.104 //
māraṇe mūrchane bandhe rasasyaitā niyojayet /

<māraṇa + jāraṇa>
aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ // Radhy_1.105 //
taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt /
ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam // Radhy_1.106 //

<mukhakaraṇa>
bījapūrasya sadvṛntaṃ protsārya kuru randhrakam /
nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // Radhy_1.107 //
kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā /
dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam // Radhy_1.108 //
baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /
pratyahaṃ mātuliṅgaiś ca navyair bhavyabhavan mukham // Radhy_1.109 //
grasate cābhrakādīni sūtenāsyaṃ prasāritam /
vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // Radhy_1.110 //

------------------

Comm. Rasādhyāyaṭīkā:

suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram // RadhyT_1.93-110:1 //
tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ // RadhyT_1.93-110:2 //
evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati // RadhyT_1.93-110:3 //
iti nirodhakarasasya mukhaprasāraṇasaṃskāro daśamaḥ // RadhyT_1.93-110:4 //

____________________________________________________

START Radhy 1.111-116


<niyamana>
karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ /
niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet // Radhy_1.111 //

<rodhana>
mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /
sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // Radhy_1.112 //

<dīpana>
itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /
bhūṭaṅkaṇoṣaṇasvayāsuriśigrupiṣṭaiḥ svinnastryahe tuṣajale'thabhavetsudīptaḥ // Radhy_1.113 //
triphalā citramūlaṃ ca saurāṣṭrī navasādaram /
śigrurasena saṃbhāvya mardayec ca dinatrayam // Radhy_1.114 //
tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ /
trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // Radhy_1.115 //

<dīpana>
bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /
svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // Radhy_1.116 //

------------------

Comm. Rasādhyāyaṭīkā:

iti dīpto viśuddhaḥ prabalataravidyucchaṭāsahasrābhaḥ sutarāṃ bhavati // RadhyT_1.111-116:1 //
rasendro dravye'pi rasāyane yojyaḥ // RadhyT_1.111-116:2 //
iti dīpanagranthāḥ // RadhyT_1.111-116:3 //

____________________________________________________

START Radhy 1.117-120


<gaganagrāsa-Quecksilber>
vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam /
palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // Radhy_1.117 //
mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā /
kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // Radhy_1.118 //
pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ /
palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam // Radhy_1.119 //
sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā /
nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ // Radhy_1.120 //

------------------

Comm. Rasādhyāyaṭīkā:

kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet // RadhyT_1.117-120:1 //
tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgulacatuḥpañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam // RadhyT_1.117-120:2 //
atra tv ayamāmnāyaḥ // RadhyT_1.117-120:3 //
kuṇḍikāyāṃ tathā vālukā kṣepyā yathā tasyā upari kumpikāyāṃ muktāyāṃ tadupari aṅgulacatuḥpañcapramāṇāyāṃ vālukāyāṃ kṣiptāyāṃ kuṇḍikā pūrṇā bhavati // RadhyT_1.117-120:4 //
tathā rasapala 64 lavaṇapala 2 dhānyābhrakapala 1 iti mātrāpramāṇam // RadhyT_1.117-120:5 //
tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam // RadhyT_1.117-120:6 //
evamaṣṭabhir dinair aṣṭabhiḥ kumpikābhir aṣṭadhānyābhrakapalāni jāraṇīyāni // RadhyT_1.117-120:7 //
tato'sau gaganagrāsanāmā pāradaḥ procyate // RadhyT_1.117-120:8 //

____________________________________________________

START Radhy 1.121-137

ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram /
taptakharparavinyastaṃ pradahettīvravahninā // Radhy_1.121 //
agastipuṣpatoye ca kumudānāṃ rasena ca /
varṣābhūtaṇḍulīyena maricaiḥ sumukhena ca // Radhy_1.122 //
māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ /
yavaciñcikātoyena plāvayitvā puṭe pacet // Radhy_1.123 //
maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam /
svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam // Radhy_1.124 //
evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām /
samūlapattrāṃ saṃkuṭya saṃdhayitvā vicakṣaṇaḥ // Radhy_1.125 //
kāñjike jāyate devyarasabandhe tu nityaśaḥ /
hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // Radhy_1.126 //
yavaciñcikātoyena svedayan svedayed budhaḥ /
lohāgre bhramatho śālasudagdhaṃ varṣayet tathā // Radhy_1.127 //
jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ /
dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet // Radhy_1.128 //
kapilo 'tha nirudgāro vipruṣo naiva muñcati /
agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam // Radhy_1.129 //
atha vaikṛtakasparśād divyauṣadhimukhaṃ prati /
atha ha carati kṣipraṃ kṣaṇādeva nibadhyate // Radhy_1.130 //
tato lohakapālasthaṃ svedayenmṛduvahninā /
sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ // Radhy_1.131 //
evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ /
viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ // Radhy_1.132 //
evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /

<dhānyābhra>
bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /

<gaganagrāsajāraṇa>
abhrake dviguṇe jīrṇe dhūmavyājena gacchati // Radhy_1.133 //
jīrṇe caturguṇe tasmin gatiśaktirvihanyate /
utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam // Radhy_1.134 //
jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ /
bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate // Radhy_1.135 //
tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ /
haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // Radhy_1.136 //
rūpyagadyāṇakayācohyanenābhyañjya gālite /
daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ // Radhy_1.137 //

------------------

Comm. Rasādhyāyaṭīkā:

atrāmnāyaḥ // RadhyT_1.121-137:1 //
pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati // RadhyT_1.121-137:2 //
tac ca śoṣayitvā ślakṣṇacūrṇaṃ gṛhyate // RadhyT_1.121-137:3 //
idaṃ ca bhūmikāyāṃ kṣiptaṃ sūkṣmatvāt tatra lagati // RadhyT_1.121-137:4 //
rasajñās tv etaṃ dhānyābhrakaṃ vadanti // RadhyT_1.121-137:5 //
tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti // RadhyT_1.121-137:6 //
caturguṇe dhānyābhrake jīrṇe dhūmarūpeṇa na yāti // RadhyT_1.121-137:7 //
kiṃtu haṭhāgniyoge mūṣāyām uḍḍīya bahiḥ patati // RadhyT_1.121-137:8 //
ṣaḍguṇe dhānyābhrake jīrṇe bahiruḍḍīya na yāti // RadhyT_1.121-137:9 //
kiṃtu mūṣāmadhye kampate // RadhyT_1.121-137:10 //
aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate // RadhyT_1.121-137:11 //
tato mahāgnisahena tena rasena rūpyagadyāṇakapattram abhyañjya gālyate // RadhyT_1.121-137:12 //
tadā daśavarṇaṃ suvarṇaṃ suvarṇaṃ bhavati // RadhyT_1.121-137:13 //
iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam // RadhyT_1.121-137:14 //

____________________________________________________

START Radhy 1.138-150


abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca /
karpāsīrasatoyena marditāni dinatrayam // Radhy_1.138 //
mātuliṅgakanakasyāpi vārkatoyena mardayet /
kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca // Radhy_1.139 //
khalvamadhye tataḥ kṣiptvā mardayet prativāsaram /
rasaiḥ pūrvoditair bhūyo yāvat tad gilate sphuṭam // Radhy_1.140 //

<granthāntare>
yavākhyākadalīśigruciñcāphalapunarnavā /
śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā // Radhy_1.141 //
tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /
saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // Radhy_1.142 //
svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /
badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ // Radhy_1.143 //
kumārī kadalī vajrī jārī hemapādī naṭī /
bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ // Radhy_1.144 //
pattrābhram abhracūrṇaṃ vā vanyaṃ malanīguṇabhāvitam /
taptena lohacūrṇena piṣṭiḥ syānmardane rase // Radhy_1.145 //

<abhrapīṭhī>
lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet /
catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt // Radhy_1.146 //
kāñjikenaiva saṃddāṣṭaṃ bavveraṃ yac ca thūthakam /
tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // Radhy_1.147 //
thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ /
sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ // Radhy_1.148 //
aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet /
catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ // Radhy_1.149 //
sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /
pāśito rāgasahano jāto rāgaśca jīryati // Radhy_1.150 //

------------------

Comm. Rasādhyāyaṭīkā:

yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate // RadhyT_1.138-150:1 //
tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet // RadhyT_1.138-150:2 //
adhaśca komalāgnir jvālayet // RadhyT_1.138-150:3 //
evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam // RadhyT_1.138-150:4 //
adhaścāgnir jvālanīyaḥ // RadhyT_1.138-150:5 //
evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam // RadhyT_1.138-150:6 //
yāvat sūtād aṣṭaguṇalohacūrṇe jīryati // RadhyT_1.138-150:7 //
ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati // RadhyT_1.138-150:8 //
tathā rāgāṃśca sahate // RadhyT_1.138-150:9 //
atha prakāśādikarājirāgāś ca jīryati // RadhyT_1.138-150:10 //
atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohaṃ ca // RadhyT_1.138-150:11 //
tathāyatvagheraṃ thūthakaṃ tat kāñjikena saṃghṛṣya candanaṃ kṣipyate // RadhyT_1.138-150:12 //
etat thūthāviḍam ityucyate // RadhyT_1.138-150:13 //
agre'pi sarvatra thūthāviḍe śabdenedameva jñeyam // RadhyT_1.138-150:14 //
iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam // RadhyT_1.138-150:15 //
____________________________________________________

START Radhy 1.151-153


<ayaḥprakāśarāji ? sūtajāraṇa>
lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /
ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam // Radhy_1.151 //
thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /
sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā // Radhy_1.152 //
ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /
raktatāpādanārthaṃ ca himarājiṃ ca jārayet // Radhy_1.153 //

------------------

Comm. Rasādhyāyaṭīkā:

pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā // RadhyT_1.151-153:1 //
catuḥṣaṣṭitamabhāgena ayaḥprakāśirājicūrṇaṃ ca kṣiptvā pūrvoktena thūthāviḍena mardayet // RadhyT_1.151-153:2 //
adhaśca komalāgnir jvālayet // RadhyT_1.151-153:3 //
agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvanmātram ayaḥ // RadhyT_1.151-153:4 //
evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati // RadhyT_1.151-153:5 //
tadā sūtaḥ pīto bhavet // RadhyT_1.151-153:6 //
tataḥ sūtasya raktatānimittaṃ vakṣyamāṇarītyā hemarājiṃ jārayet // RadhyT_1.151-153:7 //
iti jīrṇalohasūtasyāyaḥprakāśarājijāraṇaṃ tṛtīyam // RadhyT_1.151-153:8 //
rājisvarūpaṃ cāgre svayaṃ sa ca vyākhyāsyati // RadhyT_1.151-153:9 //

____________________________________________________

START Radhy 1.154-156ab


lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam /
pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam // Radhy_1.154 //
thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /
sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ // Radhy_1.155 //
jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /

------------------

Comm. Rasādhyāyaṭīkā:

svarṇasyotpādanārthaṃ ca jāryaḥ śuddho hi gandhakaḥ // RadhyT_1.154-155:1 //
yathā ayaḥprakāśarājirjāraṇā tathā hemarājerapi jāraṇā jñeyā // RadhyT_1.154-155:2 //
pāradādaṣṭaguṇā ca śeṣaṃ spaṣṭam // RadhyT_1.154-155:3 //
iti jīrṇāyaḥprakāśakarājisūtasya hemarājijāraṇaṃ caturtham // RadhyT_1.154-155:4 //

____________________________________________________

START Radhy 1.156-161


<bhūdharayantra (def.)>
loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā /
gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ // Radhy_1.156 //

<metals => gold>
jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare /
kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // Radhy_1.157 //
mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake /
vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // Radhy_1.158 //
ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /
pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ // Radhy_1.159 //
bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /
rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam // Radhy_1.160 //
kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet /
tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ // Radhy_1.161 //

------------------

Comm. Rasādhyāyaṭīkā:

iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san // RadhyT_1.156-161:1 //
bhūdharanāmāyaṃ yantraḥ procyate // RadhyT_1.156-161:2 //
tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ // RadhyT_1.156-161:3 //
śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam // RadhyT_1.156-161:4 //
yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam // RadhyT_1.156-161:5 //
ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam // RadhyT_1.156-161:6 //
sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā // RadhyT_1.156-161:7 //
tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ // RadhyT_1.156-161:8 //
evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati // RadhyT_1.156-161:9 //
tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti // RadhyT_1.156-161:10 //
iti jīrṇahemarājisūtasya gandhakajāraṇaṃ pañcamam // RadhyT_1.156-161:11 //

____________________________________________________

START Radhy 1.162-166


<khāparasattvajāraṇa>
khaṭikā 1 lavaṇam 2 tūrī 2 gairikadhātuḥ 4 jīkakam 5 /
saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ // Radhy_1.162 //
prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /
kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam // Radhy_1.163 //
mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /
vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // Radhy_1.164 //
jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /
sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam // Radhy_1.165 //
jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ /
dāghīcheda2kaṣā3vartta4śodhane hema śudhyati // Radhy_1.166 //

------------------

Comm. Rasādhyāyaṭīkā:

iha khaṭikā // RadhyT_1.162-166:1 //
lavaṇam // RadhyT_1.162-166:2 //
tūrī // RadhyT_1.162-166:3 //
gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā // RadhyT_1.162-166:4 //
kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati // RadhyT_1.162-166:5 //
tadā punar dvitīyavāraṃ chagaṇakhaṇḍakapūrṇaḥ puṭo deyaḥ // RadhyT_1.162-166:6 //
evaṃ yadi malādhikyaṃ tadā tṛtīyo deyaḥ // RadhyT_1.162-166:7 //
evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā vā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam // RadhyT_1.162-166:8 //
atha yadyeva jñāyate // RadhyT_1.162-166:9 //
evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ // RadhyT_1.162-166:10 //
iti pañcamṛtsnābhiḥ sarvadoṣaśuddhiḥ // RadhyT_1.162-166:11 //
tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ // RadhyT_1.162-166:12 //
tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate // RadhyT_1.162-166:13 //
tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatra bhūtvā bhramatas tadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati // RadhyT_1.162-166:14 //
śuddharūpyarasaśca yadi bhrāntas tiṣṭhati tadā jñeyaṃ śuddho rūpyarasaḥ // RadhyT_1.162-166:15 //
rakṣāyāṃ dhyātāyāṃ cīrṇatāmṛdi dhātavo labhyante // RadhyT_1.162-166:16 //
ityādivijñamukhair jñeyam // RadhyT_1.162-166:17 //
atha mūlagranthavyākhyā // RadhyT_1.162-166:18 //
bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ // RadhyT_1.162-166:19 //
evaṃ punaḥ punaḥ kṣepaṇasūtatulyaṃ manaḥśilāsattvaṃ jāryam // RadhyT_1.162-166:20 //
na hīnaṃ na cādhikam // RadhyT_1.162-166:21 //
evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti // RadhyT_1.162-166:22 //
tacca hema pañcabhir mṛttikābhiḥ śodhanikāṃ sahate // RadhyT_1.162-166:23 //
tathādādyachedakaṣāvarttaśodhanaśuddhaṃ ca jāyate // RadhyT_1.162-166:24 //
iti jīrṇagandhakasūtasya manaḥśilāsattvajāraṇaṃ ṣaṣṭham // RadhyT_1.162-166:25 //
etāvadbhiḥ saṃskāraiḥ saṃskṛto raso lohasādhaka eva // RadhyT_1.162-166:26 //
ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti // RadhyT_1.162-166:27 //
tatra saptamaṃ khāparasattvajāraṇam āha // RadhyT_1.162-166:28 //

____________________________________________________

START Radhy 1.167-169


<khāparasattvajāraṇa; mercury:: mukhakaraṇa>
sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade /
kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam // Radhy_1.167 //
thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /
jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt // Radhy_1.168 //
jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /
jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // Radhy_1.169 //

------------------

Comm. Rasādhyāyaṭīkā:

catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet // RadhyT_1.167-169:1 //
atratane ca khāparasattve jīrṇe punaḥ 64 bhāgena tadeva kṣepyam // RadhyT_1.167-169:2 //
evaṃ punaḥ punaḥ kṣiptvā rasādaṣṭaguṇaṃ khāparasattvaṃ jāraṇīyam // RadhyT_1.167-169:3 //
tataḥ pāradaḥ sasneho vā saṃpratyūrdhvam annapathahīrakaṃ jīryati // RadhyT_1.167-169:4 //
iti jīrṇaśilāsattvasya tasya khāparasattvajāraṇaṃ saptamam // RadhyT_1.167-169:5 //

____________________________________________________

START Radhy 1.170-172


<mercury:: jāraṇa:: vajra => sarvavyāpin>
tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /
yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // Radhy_1.170 //
prakṣipya lohasattve tau catuṣpāda ubhāv api /
thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // Radhy_1.171 //
jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /
hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // Radhy_1.172 //

------------------

Comm. Rasādhyāyaṭīkā:

ilāgre tribhiḥ prakārairannapathahīrakāṇāṃ niṣpattiṃ bhaṇiṣyati // RadhyT_1.170-172:1 //
tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet // RadhyT_1.170-172:2 //
tāvat yāvatā sarvaṃ hīrakabhasma jīryati // RadhyT_1.170-172:3 //
tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati // RadhyT_1.170-172:4 //
iti jīrṇakhāparasattvasūtasyānnapathahīrake jāraṇamaṣṭamam // RadhyT_1.170-172:5 //

____________________________________________________

START Radhy 1.173-191


evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /
yatkiṃciddīyate tasya rasoparasavātakaḥ // Radhy_1.173 //
tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ /
kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // Radhy_1.174 //
sphāṭikāntāni ratnāni jīryante cātivegataḥ /
tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // Radhy_1.175 //
tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca /

<mercury:: jāraṇa>
ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu vātayet /
brahmahā sa durācāro mama drohī maheśvari // Radhy_1.176 //
tasmāt sarvaprayatnena jāritaṃ mārayedrasam /
saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari // Radhy_1.177 //
tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /
kākamācīraso deyastailatulyastataḥ punaḥ // Radhy_1.178 //
gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /
tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // Radhy_1.179 //
svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam /
kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // Radhy_1.180 //
mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /
ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ muṣaṃ bhavet // Radhy_1.181 //
tatsūtaṃ mardayet khalve jambīrotthadravairdinam /
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ // Radhy_1.182 //
ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet /
sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham // Radhy_1.183 //
mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ /
piṣyo jambīranīreṇa hemapattraṃ pralepayet /
ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet // Radhy_1.184 //

<viḍa:: vaḍavānala>
athavā nirmuṣaṃ cemaṃ viḍayogena jārayet /
viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // Radhy_1.185 //
śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
tadvajjambīrajair dravair dinaikaṃ dhūmasārakam // Radhy_1.186 //
sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam /
kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // Radhy_1.187 //
sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu /
jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // Radhy_1.188 //
jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // Radhy_1.189 //
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // Radhy_1.190 //
anena mardayetsūtaṃ grasate taptakhalvake /
svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // Radhy_1.191 //

------------------

Comm. Rasādhyāyaṭīkā:

athānyamate viḍāni // RadhyT_1.173-191:1 //
atha jāryavastūnāṃ jīrṇājīrṇatvajñānopāyam āha // RadhyT_1.173-191:2 //

____________________________________________________

START Radhy 1.192-195


<jāraṇa: garbha/grāsa, piṇḍa, pariṇāma>
ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ /
sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ // Radhy_1.192 //
jārye tu jārite sūte vastreṇa gālite sati /
vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // Radhy_1.193 //
punarjāritajārye tu vastrān niḥśeṣanirgate /
khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // Radhy_1.194 //
jālaṃ kārayatā sūte vastrānniḥsarate punaḥ /
saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ // Radhy_1.195 //

------------------

Comm. Rasādhyāyaṭīkā:

atrāpyayamāmnāyaḥ // RadhyT_1.192-195:1 //
ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ // RadhyT_1.192-195:2 //
prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati // RadhyT_1.192-195:3 //
tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti // RadhyT_1.192-195:4 //
tataḥ punarapi saraś carubhyate tadeva kharale kṣiptvā yathā viḍena peṣitāgnirjvālanīyaḥ // RadhyT_1.192-195:5 //
ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ // RadhyT_1.192-195:6 //
tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti // RadhyT_1.192-195:7 //
adyāpi sarvathā na jīrṇamauṣadhamityarthaḥ // RadhyT_1.192-195:8 //
tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate // RadhyT_1.192-195:9 //
yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti // RadhyT_1.192-195:10 //
rasenauṣadhasarvathājīrṇa ityarthaḥ // RadhyT_1.192-195:11 //
atrādyam etad dvayameva śuddhakṛto yo bhedaḥ śuddhaḥ // RadhyT_1.192-195:12 //
iti jāryāṇāṃ jīrṇalakṣaṇādhikāraḥ // RadhyT_1.192-195:13 //
iti sāraṇasamāptaḥ // RadhyT_1.192-195:14 //
ityevam aṣṭabhiḥ saṃskārair ekādaśo jāraṇāsaṃskāraḥ // RadhyT_1.192-195:15 //

____________________________________________________

START Radhy 1.196-202


<siddharasa (?)>
kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /
ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī // Radhy_1.196 //
mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ /
kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // Radhy_1.197 //
sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam /
pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // Radhy_1.198 //
sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ /
śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // Radhy_1.199 //
taddagdhasūtasammiśraṃ śvetabhasma prajāyate /
tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // Radhy_1.200 //
dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ /
na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ // Radhy_1.201 //
jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate /
sa hi siddharasānāṃ hi dehaloho nibadhyati // Radhy_1.202 //

------------------

Comm. Rasādhyāyaṭīkā:

iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati // RadhyT_1.196-202:1 //
tatra kṣiptauṣadharaso galatītyarthaḥ // RadhyT_1.196-202:2 //
tataḥ sthālikāmadhye jīrṇadorakaṃ pāradaṃ kṣiptvā upari sacchidrā pradhvarā ḍhaṅkaṇī dīyate // RadhyT_1.196-202:3 //
tasyāścopari galadghaṭī kumbhomumutkā mahoḍākamūlānāṃ śrīṣaṇḍena sakumbho bhriyate // RadhyT_1.196-202:4 //
tataḥ sthālikāyā adhastāc caturo yāmān haṭhāgnir jvālanīyaḥ // RadhyT_1.196-202:5 //
evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati // RadhyT_1.196-202:6 //
tataśca tatsūtabhasma madhvājyaṭaṅkaṇaiḥ sākaṃ bandhamūṣāyāṃ kṣiptvā dhmāyate // RadhyT_1.196-202:7 //
tataḥ pārado dhmātaḥ san badhyate // RadhyT_1.196-202:8 //
ko 'rthaḥ anekaśo 'tyarthaṃ dhmāto'pi niścalo bhavati na punaḥ kṣīyate // RadhyT_1.196-202:9 //
yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate // RadhyT_1.196-202:10 //
sa ca dehalohānāṃ vedhakaḥ syāt // RadhyT_1.196-202:11 //
tadedaṃ pūrvoktayuktyāsau siddharaso niṣpannaḥ // RadhyT_1.196-202:12 //
atha siddharasasya phalamāha // RadhyT_1.196-202:13 //

____________________________________________________

START Radhy 1.203-206


mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi /
rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // Radhy_1.203 //
devadānavagandharvasiddhaguhyakakhecaraiḥ /
raso vaktre sthito yasya tadgatiḥ khe na hanyate // Radhy_1.204 //
mriyate na viṣeṇāpi dahyate naiva vahninā /
ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // Radhy_1.205 //
maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān /
mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ // Radhy_1.206 //

------------------

Comm. Rasādhyāyaṭīkā:

mṛgasya netre akṛṣṇarasenābhyete // RadhyT_1.203-206:1 //
netrayoḥ pīḍā naśyati // RadhyT_1.203-206:2 //
andhacakṣuṣi siddharasāñjane kṛte'ndhaḥ paśyati // RadhyT_1.203-206:3 //
tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate // RadhyT_1.203-206:4 //
tathā siddharase mukhe sthite viṣeṇa na mriyate // RadhyT_1.203-206:5 //
agninā na dahyate // RadhyT_1.203-206:6 //
ākāśe siddharasavidyaśca bhavati // RadhyT_1.203-206:7 //
mṛto mūrchitaḥ san tatkṣaṇājjīvati // RadhyT_1.203-206:8 //
tathā maṇimantramahauṣadhebhyo 'pi siddharasasya prabhāvātiśayo mahīyān // RadhyT_1.203-206:9 //
asau mṛtajīvano nāma rasabandhaḥ kathitaḥ // RadhyT_1.203-206:10 //
ko 'rthaḥ mṛta iva mṛtaḥ // RadhyT_1.203-206:11 //
sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati // RadhyT_1.203-206:12 //
iti jīrṇavajrasūtasya bandhasaṃskāro dvādaśaḥ // RadhyT_1.203-206:13 //
____________________________________________________

START Radhy 1.207-208


<mercury:: sāraṇa>
baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ /
hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak // Radhy_1.207 //
ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari /
raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ // Radhy_1.208 //

------------------

Comm. Rasādhyāyaṭīkā:

pūrvoktayuktyā baddhasūtasya catuḥṣaṣṭipalāni gālayitvā tato dvitīyamuṣāyāṃ hemarājicatuḥṣaṣṭipalāni gālayet // RadhyT_1.207-208:1 //
tatastāni hemarājicatuḥṣaṣṭipalāni gālitabaddhasūtacatuḥṣaṣṭipalopari ḍhālanīyāni // RadhyT_1.207-208:2 //
tata ubhayaṃ militvā raktaṣoṭo bhavati // RadhyT_1.207-208:3 //
evameṣa sāraṇasaṃskāraḥ procyate // RadhyT_1.207-208:4 //
iti baddhasūtasya sāraṇasaṃskārastrayodaśaḥ // RadhyT_1.207-208:5 //

____________________________________________________

START Radhy 1.209-214


<mercury:: pātana? sāraṇa?>
tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /
hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // Radhy_1.209 //
uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam /
evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /
punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ // Radhy_1.210 //

<14. māraṇasaṃskāra>
raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte /
dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // Radhy_1.211 //
vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /
raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya cābhracācikam // Radhy_1.212 //
kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /
narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // Radhy_1.213 //
tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /
svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // Radhy_1.214 //

------------------

Comm. Rasādhyāyaṭīkā:

iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ // RadhyT_1.209-214:1 //
yadi ca jvalitā svayaṃ śītalaṃ bhavati tadā kūpīmadhyāt sa raso grāhyaḥ // RadhyT_1.209-214:2 //
etanmāraṇam ucyate // RadhyT_1.209-214:3 //
atrāmnāyaḥ // RadhyT_1.209-214:4 //
khaḍḍāyām ardhaṃ yāvacchaṇakāni muktvopari kūpī mucyate tataḥ pārśveṣattathopari chāṇakair gartā bhriyate // RadhyT_1.209-214:5 //
iti sāritasūtasya māraṇasaṃskāraś caturdaśaḥ // RadhyT_1.209-214:6 //

____________________________________________________

START Radhy 1.215


<15. pratisāraṇasaṃskāra>
saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ /
khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam // Radhy_1.215 //

------------------

Comm. Rasādhyāyaṭīkā:

iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate // RadhyT_1.215:1 //
etat pratisāraṇaṃ bhaṇyate // RadhyT_1.215:2 //
iti māritasūtasya pratisāraṇasaṃskāraḥ pañcadaśaḥ // RadhyT_1.215:3 //

____________________________________________________

START Radhy 1.216


māritaṃ mṛtanāgena hema tasyāpi cūrṇakam /
yatpratisāraṇe kṣipyam etat krāmaṇam ucyate // Radhy_1.216 //

------------------

Comm. Rasādhyāyaṭīkā:

iha mṛtasīsakena kāñcanaṃ sārayitvā tasya mṛtakāñcanasya cūrṇaṃ yat pratisāritarase kṣipyate // RadhyT_1.216:1 //
etat krāmaṇaṃ kathyate // RadhyT_1.216:2 //
iti pratisāritasūtasya krāmaṇasaṃskāraḥ ṣoḍaśaḥ // RadhyT_1.216:3 //
nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati // RadhyT_1.216:4 //

____________________________________________________

START Radhy 1.217-218


<vedha>
nāgavallyāśca patreṇa tadataṃttāmitaram /
ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // Radhy_1.217 //
gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /
gālyamāneṣu tāyeta sahasrasya pravedhakam // Radhy_1.218 //

------------------

Comm. Rasādhyāyaṭīkā:

iha prathamaṃ śuddhanāgasyaikena patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet // RadhyT_1.217-218:1 //
tataścūrṇaṃ bhavati // RadhyT_1.217-218:2 //
tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet // RadhyT_1.217-218:3 //
tatas tale saktaṃ suvarṇaṃ grāhyam // RadhyT_1.217-218:4 //
eṣa sahasravedhako rasaḥ // RadhyT_1.217-218:5 //
iti krāmitasūtasya vedhakasaṃskāraḥ saptadaśaḥ // RadhyT_1.217-218:6 //

____________________________________________________

START Radhy 1.219-223

<udghāṭana>
gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet /
taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca // Radhy_1.219 //
sarjikāyāśca gadyāṇe milite syāccatuṣṭayam /
cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ // Radhy_1.220 //
śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā /
hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // Radhy_1.221 //
śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /
svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam // Radhy_1.222 //
gālite viddhasūte'tha kṣiptvā sarṣapamātrakam /
evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam // Radhy_1.223 //

------------------

Comm. Rasādhyāyaṭīkā:

tatastasya cūrṇasya madhye gandhakasya gadyāṇakaḥ // RadhyT_1.219-223:1 //
sarjikāyāśca gadyāṇakaḥ kṣepyaḥ // RadhyT_1.219-223:2 //
tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ // RadhyT_1.219-223:3 //
yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet // RadhyT_1.219-223:4 //
atra ca sūtamadhye kṣepyauṣadhasya pramāṇaṃ bhaṇitam // RadhyT_1.219-223:5 //
na punarviddharasasya // RadhyT_1.219-223:6 //
tathā gurubhirapyasya pramāṇaṃ noktam // RadhyT_1.219-223:7 //
tato'numāneneti jñāyate // RadhyT_1.219-223:8 //
paścātsarvatra catuḥṣaṣṭipalāni rasasya proktāni // RadhyT_1.219-223:9 //
tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam // RadhyT_1.219-223:10 //
divā śrīgurvājñayā yāvatpramāṇaṃ jānāti // RadhyT_1.219-223:11 //
evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati // RadhyT_1.219-223:12 //
udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca // RadhyT_1.219-223:13 //
ityaṣṭādaśaḥ saṃskāraḥ // RadhyT_1.219-223:14 //

____________________________________________________

START Radhy 1.224-230


<gold:: rāji>
jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau /
bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam // Radhy_1.224 //
nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /
tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // Radhy_1.225 //
citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca /
samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ // Radhy_1.226 //
liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet /
śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // Radhy_1.227 //
tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /
sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // Radhy_1.228 //
vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /
gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // Radhy_1.229 //
madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /
catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt // Radhy_1.230 //

------------------

Comm. Rasādhyāyaṭīkā:

iha mānaśulbaṃ mārayitvā punar jīvyate taṃ jīvantaṃ śulvaṃ kathayanti // RadhyT_1.224-230:1 //
tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt // RadhyT_1.224-230:2 //
tato manaḥśilāyāṃ nimbukarasaiśca nāgaṃ mārayitvā jatupattram ubhayapārśvayos tena māritanāgena lepanīyam // RadhyT_1.224-230:3 //
tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ // RadhyT_1.224-230:4 //
evaṃ ca kṛte pattrasya phāḍītrayaṃ jāyate // RadhyT_1.224-230:5 //
tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate // RadhyT_1.224-230:6 //
tasya catuḥṣaṣṭitamo bhāgaḥ pūrvoktayuktyā pūrvaproktasya rasasya dātavyaḥ // RadhyT_1.224-230:7 //
evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati // RadhyT_1.224-230:8 //
iti sarvotkṛṣṭā hemarājiḥ samāptaḥ // RadhyT_1.224-230:9 //

____________________________________________________

START Radhy 1.231-235


<lead:: rāji>
nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /
uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // Radhy_1.231 //
palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam /
palāni nava tāmrasya pittalasya palatrayam // Radhy_1.232 //
śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /
triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // Radhy_1.233 //
tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca /
stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // Radhy_1.234 //
yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /
stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā // Radhy_1.235 //

------------------

Comm. Rasādhyāyaṭīkā:

iha yā nāgarājiḥ sā sāmānyā svalpakāryakārī // RadhyT_1.231-235:1 //
mākṣikārājir madhyamakāryakārī // RadhyT_1.231-235:2 //
vyoṣarājir uttamā bahukāryakārī // RadhyT_1.231-235:3 //
ayaḥprakāśarājistābhyaḥ sarvābhyo rājibhya uttamā sarvottamakārīty arthaḥ // RadhyT_1.231-235:4 //
tataḥ prathamamayaḥprakāśarājir ucyate // RadhyT_1.231-235:5 //
palamekaṃ sāralohasya kāṃsyasya ca paladvayam // RadhyT_1.231-235:6 //
palāni nava śuddhatāmrasya palatrayaṃ pittalāyāḥ // RadhyT_1.231-235:7 //
manaḥśilāmāritanāgasya pañcadaśapalāni // RadhyT_1.231-235:8 //
evaṃ sarvasaṃkhyāyās triṃśatpalāni mūṣāyāṃ prakṣipyāvartanīyāni // RadhyT_1.231-235:9 //
tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti // RadhyT_1.231-235:10 //
ayamarthaḥ // RadhyT_1.231-235:11 //
tāmrapalāni nava santi // RadhyT_1.231-235:12 //
tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate // RadhyT_1.231-235:13 //
iti sarvottamāyaḥprakāśarājiḥ kathyate // RadhyT_1.231-235:14 //

____________________________________________________

START Radhy 1.236-237


<bronze:: rāji>
tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam /
prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // Radhy_1.236 //
piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /
ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // Radhy_1.237 //

------------------
Comm. Rasādhyāyaṭīkā:

sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate // RadhyT_1.236-237:1 //
tatastasmātpiṇḍād ardhamātrayā śuddhanāgaṃ madhye kṣiptvā mūṣāyāṃ punaḥ punarāvartya jāraṇīyam // RadhyT_1.236-237:2 //
tataḥ punarapyardhamātrayā nāgaṃ kṣiptvā jāryam // RadhyT_1.236-237:3 //
yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati // RadhyT_1.236-237:4 //
tadā vyoṣarājir jāyate // RadhyT_1.236-237:5 //
iti vyoṣarājiḥ kāṃsyarājir ityarthaḥ // RadhyT_1.236-237:6 //

____________________________________________________

START Radhy 1.238-239


<mākṣika:: rāji>
śuddhatāmrasya catvāri palānyāvartayet pṛthak /
thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam // Radhy_1.238 //
palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /
tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā // Radhy_1.239 //

------------------

Comm. Rasādhyāyaṭīkā:

prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet // RadhyT_1.238-239:1 //
yāvatā tāmraśeṣaṃ bhavati // RadhyT_1.238-239:2 //
sarvamauṣadhaṃ catvāri palāni jāryata ityarthaḥ // RadhyT_1.238-239:3 //
iti mākṣikarājis tṛtīyā // RadhyT_1.238-239:4 //

____________________________________________________

START Radhy 1.240-242


yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak /
śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam // Radhy_1.240 //
piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet /
nāgarājir bhavecceyam [... au12 Zeichenjh] // Radhy_1.241 //
rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /
tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // Radhy_1.242 //

------------------

Comm. Rasādhyāyaṭīkā:

śuddhatāmrasya bhāgamekaṃ mūṣāyāṃ gālayitvā tato manaḥśilāyā bhāgāś catvāro mṛtanāgasya bhāgāstathā catvāraḥ tathā catvāraḥ thūthābhāgāḥ // RadhyT_1.240-242:1 //
evaṃ dvādaśabhāgāṃścūrṇīkṛtya stokena śulvamadhye kṣiptvā tāvadāvartayed yāvattāmraśeṣaṃ bhavati // RadhyT_1.240-242:2 //
eṣā nāgarājiḥ procyate // RadhyT_1.240-242:3 //
thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ // RadhyT_1.240-242:4 //
rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ // RadhyT_1.240-242:5 //
iti nāgarājiścaturthī // RadhyT_1.240-242:6 //

____________________________________________________

START Radhy 1.243-249


<rasaka:: sattva:: pātana>
atha khāparasattvapātanavidhiḥ

maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /
kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet // Radhy_1.243 //
śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca /
ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca // Radhy_1.244 //
sādhite ye mṛdo mūṣe kacūlākāravartule /
ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām // Radhy_1.245 //
aparasyāṃ punarnālaṃ mūrdhaṃ caturdaśāṅgulam /
mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm // Radhy_1.246 //
niraghnatat samastaṃ ca parito vastramṛtsnayā /
yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane // Radhy_1.247 //
koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm /
prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ // Radhy_1.248 //
sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm /
mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam // Radhy_1.249 //

------------------
Comm. Rasādhyāyaṭīkā:

rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet // RadhyT_1.243-249:1 //
tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā // RadhyT_1.243-249:2 //
tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhūtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate // RadhyT_1.243-249:3 //
iti khāparasattvapātanavidhiḥ // RadhyT_1.243-249:4 //

____________________________________________________

START Radhy 1.250-253


<manaḥśilāsattvapātana>
atha manaḥśilāsattvapātanavidhiḥ

śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ /
pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // Radhy_1.250 //
dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /
vastramṛttikayā limpet samagramapi kumpakam // Radhy_1.251 //
bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /
haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // Radhy_1.252 //
kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /
kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // Radhy_1.253 //

------------------

Comm. Rasādhyāyaṭīkā:

sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ // RadhyT_1.250-253:1 //
tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati // RadhyT_1.250-253:2 //
evaṃ kumpaṃ bhaṅktvā kaṇṭhalagnaṃ sattvaṃ grāhyam // RadhyT_1.250-253:3 //
iti śilāsattvapātanavidhiḥ // RadhyT_1.250-253:4 //
atha triprakāraṃ ṣaḍlohadrutikaraṇaṃ yathā // RadhyT_1.250-253:5 //

____________________________________________________

START Radhy 1.254-263

<gold:: druti>
bhāvenāpi mṛto bheko yatra kutrāpi labhyate /
sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ // Radhy_1.254 //
bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /
ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // Radhy_1.255 //
pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate /
bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // Radhy_1.256 //
sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam /
kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // Radhy_1.257 //
gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /
tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // Radhy_1.258 //
na bandho jāyate hemno jātaṃ taddravarūpitam /
iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // Radhy_1.259 //

<metals:: druti>
hemāntarnihite valle yathā syātkāñcanī drutiḥ /
kāntalohe tathā rūpye vaṅge nāge tathaiva ca // Radhy_1.260 //
tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /
ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // Radhy_1.261 //
gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /
tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // Radhy_1.262 //
ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /
anayā yāni karmāṇi vakṣyante tāni dhātuṣu // Radhy_1.263 //

------------------

Comm. Rasādhyāyaṭīkā:

svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate // RadhyT_1.254-263:1 //
ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam // RadhyT_1.254-263:2 //
tataḥ sarvottamaṃ suvarṇagadyāṇakaṃ gālayitvā vallamātraṃ bhekacūrṇaṃ madhye kṣipyate // RadhyT_1.254-263:3 //
tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati // RadhyT_1.254-263:4 //
iyamevaṃ suvarṇadrutir bhavati // RadhyT_1.254-263:5 //
iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate // RadhyT_1.254-263:6 //
tato dravarūpāṇi sarvāṇi bhaveyus tattannāmnī ca drutir bhavati // RadhyT_1.254-263:7 //
lohadrutiḥ rūpyadrutiḥ vaṅgadrutiḥ nāgadrutis tāmradrutiśceti // RadhyT_1.254-263:8 //
iti ṣaḍlohadrutikaraṇaṃ prathamam // RadhyT_1.254-263:9 //

____________________________________________________

START Radhy 1.264-267


<gold:: druti>
pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ /
karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // Radhy_1.264 //
śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet /
tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // Radhy_1.265 //
gālite caikagadyāṇe tithivarṇe ca hemaje /
prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // Radhy_1.266 //
evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā /
itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ // Radhy_1.267 //

------------------

Comm. Rasādhyāyaṭīkā:

pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā // RadhyT_1.264-267:1 //
tataḥ pañcadaśavarṇikakāñcanagadyāṇakaṃ gālayitvā vallamātraṃ devadālībhasma kṣiptvā jāraṇīyam // RadhyT_1.264-267:2 //
evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati // RadhyT_1.264-267:3 //
evaṃ lohādiṣvapi devadālībhasmajāraṇena tattannāmnī drutirbhavati // RadhyT_1.264-267:4 //
iti ṣaḍlohadrutikaraṇaṃ dvitīyam // RadhyT_1.264-267:5 //

____________________________________________________

START Radhy 1.268-269


<ṣaḍlohadrutikaraṇa (3)>
jvālayetkarpare śvetaṃ devadālyaṅgapañcakam /
gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // Radhy_1.268 //
tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /
jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ // Radhy_1.269 //

------------------

Comm. Rasādhyāyaṭīkā:

śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam // RadhyT_1.268-269:1 //
sarvalohānāṃ drutirbhavati // RadhyT_1.268-269:2 //
iti ṣaḍlohadrutikaraṇaṃ tṛtīyam // RadhyT_1.268-269:3 //
evaṃ lohadrutikaraṇasya trayo bhedāḥ // RadhyT_1.268-269:4 //

____________________________________________________

START Radhy 1.270-271


<māraṇa of diff. metals>
nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam /
hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam // Radhy_1.270 //
rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate /
yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // Radhy_1.271 //

------------------

Comm. Rasādhyāyaṭīkā:

manaḥśilayā nāgaṃ haritālena vaṅgaṃ hiṅgulena lohaṃ śuddhagandhakena tāmraṃ tilamākṣikeṇa rūpyaṃ nāgena suvarṇaṃ ca mriyate // RadhyT_1.270-271:1 //
tato yena vidhineti // RadhyT_1.270-271:2 //

____________________________________________________

START Radhy 1.272-275


<copper:: māraṇa>
pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /
śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // Radhy_1.272 //
kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave /
tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // Radhy_1.273 //
śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā /
saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // Radhy_1.274 //
chāṇakāni kaṭāhītat kṣiptvāgniṃ jvālayettataḥ /
jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // Radhy_1.275 //

------------------

Comm. Rasādhyāyaṭīkā:

tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ // RadhyT_1.272-275:1 //
tato jvalitvā śītale jāte sati tāmraṃ mṛtaṃ grāhyam // RadhyT_1.272-275:2 //
iti tāmramāraṇavidhiḥ // RadhyT_1.272-275:3 //
yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni // RadhyT_1.272-275:4 //
iti ṣaḍlohamāraṇavidhiḥ // RadhyT_1.272-275:5 //

____________________________________________________

START Radhy 1.276-287


atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam

<annapathyahīrakajāraṇam (1)>
bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam /
tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet // Radhy_1.276 //
bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā /
dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // Radhy_1.277 //
chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam /
pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // Radhy_1.278 //
jvalitvā śītalībhūte navanavair bījapūrakaiḥ /
punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ // Radhy_1.279 //
nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā /
tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // Radhy_1.280 //
bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /
tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // Radhy_1.281 //
nūnnābhir vaḍavāibhir navadhā saṃpacenmuhuḥ /
tato rājabadaryāśca śākhā kisalayātmikā // Radhy_1.282 //
tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /
nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet // Radhy_1.283 //
vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ /
prākpramuktagartāyāṃ navadhā pūrvarītijā // Radhy_1.284 //
nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /
kṣiptvāsyaṃ hiṅgunācchādya muṣarimāṣapīṭhikā // Radhy_1.285 //
kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /
yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave // Radhy_1.286 //
vidhinā tripatho jātyo hīrako jāyate sphuṭam /
thūthāviḍena sampiṣya rase jārayate sudhīḥ // Radhy_1.287 //

------------------

Comm. Rasādhyāyaṭīkā:

bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchāḥa vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ /
tato vaḍavāikānisāhāyāṃ vartayitvā tat piṇḍaṃ kṛtvā tatra madhye sa eva hīrakaḥ kṣepyaḥ /
tatastaṃ piṇḍaṃ śarāvasampuṭāntaḥ kṣiptvā sarvato vastramṛttikayā liptvā pūrvataḥ kṛtagartāṃ chāṇakaiḥ bhṛtvā tasyāṃ gartāyāṃ śarāvasampuṭaṃ madhye muktvāgnir jvālanīyaḥ /
tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ /
evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet // RadhyT_1.276-287:1 //
tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ // RadhyT_1.276-287:2 //
evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ // RadhyT_1.276-287:3 //
tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ // RadhyT_1.276-287:4 //
tataḥ punarapi nave hiṅgukhoṭe tathaiva // RadhyT_1.276-287:5 //
evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ // RadhyT_1.276-287:6 //
thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ /
ityannapathyahīrakajāraṇaṃ prathamam // RadhyT_1.276-287:7 //

____________________________________________________

START Radhy 1.288-291


<annapathyahīrakajāraṇam (2)>
karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ /
taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // Radhy_1.288 //
sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā /
veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // Radhy_1.289 //
vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ /
vastramṛdbhirnavīnābhirdātavyāni puṭāni ca // Radhy_1.290 //
ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ /
vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // Radhy_1.291 //

------------------

Comm. Rasādhyāyaṭīkā:

mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ // RadhyT_1.288-291:1 //
tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ // RadhyT_1.288-291:2 //
evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ // RadhyT_1.288-291:3 //
iti hīrakānnapathyakaraṇo dvitīyo vidhiḥ // RadhyT_1.288-291:4 //

____________________________________________________

START Radhy 1.292-294


<vajra:: preparation for eating>
yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet /
tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // Radhy_1.292 //
taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā /
veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // Radhy_1.293 //
nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /
kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // Radhy_1.294 //

------------------

Comm. Rasādhyāyaṭīkā:

yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam // RadhyT_1.292-294:1 //
tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ // RadhyT_1.292-294:2 //
evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ // RadhyT_1.292-294:3 //
ayamarthaḥ // RadhyT_1.292-294:4 //
annavatpakvā bhavanti rase ca jīryante // RadhyT_1.292-294:5 //
iti hīrakānnapathakaraṇe tṛtīyo vidhiḥ // RadhyT_1.292-294:6 //

____________________________________________________

START Radhy 1.295-303


<hīrakabhasmīkaraṇa (1)>
agninā dahyate naiva bhajyate na hato ghanaiḥ /
jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum // Radhy_1.295 //

<vajra:: māraṇa>
līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ /
hastābhyāṃ mardanīyāste na syur nistejasaśca ye // Radhy_1.296 //

<vajra:: parīkṣā:: true>
yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /
karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ // Radhy_1.297 //
jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /
dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // Radhy_1.298 //
nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /
tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ // Radhy_1.299 //
karpareṣu navīneṣu gartānkṛtvātha hīrakān /
tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // Radhy_1.300 //
yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ /
tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake // Radhy_1.301 //
nistejasastṛtīye turye tryasrāśca vartulāḥ /
pañcame chāṇikā chinnāśchidyante hīrakā dhruvam // Radhy_1.302 //
hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ /
bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // Radhy_1.303 //

------------------

Comm. Rasādhyāyaṭīkā:

ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ // RadhyT_1.295-303:1 //
tathāpi parīkṣā procyate // RadhyT_1.295-303:2 //
prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ // RadhyT_1.295-303:3 //
śeṣā ajātyāḥ // RadhyT_1.295-303:4 //
tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ // RadhyT_1.295-303:5 //
evaṃ navanavaiḥ karparaiḥ saptavāraṃ hīrakāḥ pacanīyāḥ // RadhyT_1.295-303:6 //
tataścātra prathamavāre hīrakāstādṛśā eva bhavanti // RadhyT_1.295-303:7 //
dvitīyavāre loṣulās tṛtīyavāre nistejasaḥ // RadhyT_1.295-303:8 //
caturthavāre vartulāḥ pañcamavāre kartaryā chinnāḥ chidyante // RadhyT_1.295-303:9 //
ṣaṣṭhavāre hastamarditāḥ bhajyante // RadhyT_1.295-303:10 //
saptamavāre bhasmarūpāstataśca tadbhasma kumpe kṣiptvā mocyam // RadhyT_1.295-303:11 //
iti hīrakabhasmīkaraṇaṃ prathamam // RadhyT_1.295-303:12 //

____________________________________________________

START Radhy 1.304-308


<vajra:: māraṇa>
gandhakāmalasārākhyo haritālo manaḥśilā /
turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ // Radhy_1.304 //
catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /
puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet // Radhy_1.305 //
piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /
kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // Radhy_1.306 //
dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /
evamitthaṃvidhiḥ kāryo vārānekacaturdaśa // Radhy_1.307 //
anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ /
cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // Radhy_1.308 //

------------------

Comm. Rasādhyāyaṭīkā:

āmalasārako gandhakaḥ // RadhyT_1.304-308:1 //
haritālamanaḥśilā suvarṇamākṣīkāḥ // RadhyT_1.304-308:2 //
etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet // RadhyT_1.304-308:3 //
tataḥ punarapi tān hīrakān tathā khāparapiṇḍamadhye kṣiptvā vajramūṣāmadhye kṣiptvā dhmātvā ca rābāmadhye vidhāpayet // RadhyT_1.304-308:4 //
evaṃ navanavauṣadhaiś caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavanti tacca bhasma kumpe kṣepyam // RadhyT_1.304-308:5 //
iti hīrakabhasmīkaraṇaṃ dvitīyam // RadhyT_1.304-308:6 //

____________________________________________________

START Radhy 1.309-312

<vajra:: māraṇa>
ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā /
vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // Radhy_1.309 //
rasenānena sūkṣmā ca vartanīyā manaḥśilā /
tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // Radhy_1.310 //
vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /
evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ // Radhy_1.311 //
sadvajrāṇi mriyante ca sukhasādhyāni niścitam /
tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // Radhy_1.312 //

------------------

Comm. Rasādhyāyaṭīkā:

ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ // RadhyT_1.309-312:1 //
tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet // RadhyT_1.309-312:2 //
tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti // RadhyT_1.309-312:3 //
iti hīrakabhasmīkaraṇaṃ tṛtīyam // RadhyT_1.309-312:4 //

____________________________________________________

START Radhy 1.313-316


<vajra:: māraṇa>
mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /
jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ // Radhy_1.313 //
teṣvagālepane teṣu kāryā yatnena gartakāḥ /
teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet // Radhy_1.314 //
āmbilyāulibabulaiḥ saṃpatyāmṛtajīvibhiḥ /
suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // Radhy_1.315 //
sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /
bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // Radhy_1.316 //

------------------

Comm. Rasādhyāyaṭīkā:

iha śveta ākamadāramūlāni jvālayitvā līhālakāḥ kāryāḥ // RadhyT_1.313-316:1 //
tatasteṣu lihālakeṣu yatnena gartakān kṛtvā teṣu gartakeṣu vajrāṇi prakṣipya suvarṇasambandhini agniṣṭe kṣiptvā āmbilī āulibabūla // RadhyT_1.313-316:2 //
līhālakair agnisamānaṃ dhmātvā kulathyāḥ kvāthamadhye kṣiptvā vidhyāpayet anayā yuktyā hīrakāḥ sukhenāpi bhasmībhavanti // RadhyT_1.313-316:3 //
iti hīrakabhasmīkaraṇaṃ caturtham // RadhyT_1.313-316:4 //

____________________________________________________

START Radhy 1.317-320


<vajra:: māraṇa>
agnisaṃyuktamūlāni mukhāulyāḥ samānayet /
śrīkhaṇḍaṃ gharṣayet teṣāṃ sasardhena pralepayet // Radhy_1.317 //
vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ /
kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet // Radhy_1.318 //
dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet /
sukhenāthānayā yuktyā mriyante jātyahīrakāḥ // Radhy_1.319 //
tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /
yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati // Radhy_1.320 //

------------------

Comm. Rasādhyāyaṭīkā:

ihāmukhā ulyāmūlāni tvaksaṃyuktānyeva samānīya teṣāṃ śrīkhaṇḍaśeṣādha kṣiptvā sā mūṣāgniṣṭake muktvāgninā dhmātvā thoharadugdhe ḍhālanīyā // RadhyT_1.317-320:1 //
anayā yuktyā sukhena hīrakā mriyante // RadhyT_1.317-320:2 //
teṣāṃ ca mṛtānāṃ bhasma kumpe kṣipet // RadhyT_1.317-320:3 //
anena hīrakabhasmanā yatkarma yaśca prabhāvaḥ so 'gre bhaṇiṣyate // RadhyT_1.317-320:4 //
iti hīrakabhasmakaraṇaṃ pañcamam // RadhyT_1.317-320:5 //
evaṃ pañcabhir bhedair hīrakabhasmīkaraṇaṃ bhavati // RadhyT_1.317-320:6 //
iti hīrakavidhiḥ // RadhyT_1.317-320:7 //
atha gandhakaśodhanam // RadhyT_1.317-320:8 //

____________________________________________________

START Radhy 1.321-322


<sulfur:: śodhana>
sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam /
dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // Radhy_1.321 //
agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam /
yāvad vyeti payo madhye sa śuddho gandhako bhavet // Radhy_1.322 //

------------------

Comm. Rasādhyāyaṭīkā:

sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet // RadhyT_1.321-322:1 //
tato gandhako galitvā yo dugdhamadhye yāti sa śuddhagandhako jñeyaḥ // RadhyT_1.321-322:2 //
iti gandhakaśodhanam prathamam // RadhyT_1.321-322:3 //
atha dvitīyagandhakaśodhanam // RadhyT_1.321-322:4 //

____________________________________________________

START Radhy 1.323-324


<sulfur:: śodhana>
karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam /
kṣiptvādho jvālayettāvadyāvattailopamo bhavet // Radhy_1.323 //
tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /
prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi // Radhy_1.324 //

------------------

Comm. Rasādhyāyaṭīkā:

karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate // RadhyT_1.323-324:1 //
eṣa eva śuddhagandhakaḥ // RadhyT_1.323-324:2 //
eva ca prakāradvayena yo gandhakaḥ śodhito bhavati // RadhyT_1.323-324:3 //
sa rasakarmaṇi upayujyate nānya iti // RadhyT_1.323-324:4 //
iti sugamam // RadhyT_1.323-324:5 //
iti gandhakaśodhanaṃ dvitīyam // RadhyT_1.323-324:6 //
iti sugamamagre gandhapīṭhā // RadhyT_1.323-324:7 //

____________________________________________________

START Radhy 1.325-326


<piṣṭī from sulfur and mercury>
nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /
kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet // Radhy_1.325 //
saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet /
vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ // Radhy_1.326 //

------------------

Comm. Rasādhyāyaṭīkā:

tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā // RadhyT_1.325-326:1 //
iti gandhakapīṭhī prathamā // RadhyT_1.325-326:2 //

____________________________________________________

START Radhy 1.327-334


<gandhakapīṭhī (2)>
gandhakāmalasārasya tathā śuddharasasya ca /
pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet // Radhy_1.327 //
tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /
hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā // Radhy_1.328 //
piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /
prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // Radhy_1.329 //
mṛduvartitapattrāṇi pātālasya gurutmanā /
piḍyāṃ piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // Radhy_1.330 //
taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā /
nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam // Radhy_1.331 //
svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ /
rūpyasya ca catuḥṣaṣṭirgālyā gadyāṇakāstathā // Radhy_1.332 //
tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /
tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ // Radhy_1.333 //
iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /
hemakartḥṇi karmāṇi jāyante saṃgatāni vai // Radhy_1.334 //

------------------

Comm. Rasādhyāyaṭīkā:

amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate // RadhyT_1.327-334:1 //
tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet // RadhyT_1.327-334:2 //
tataścatuḥṣaṣṭigadyāṇakena rūpyasya gālayitvā madhye eko gandhakapīṭhīcūrṇaṃ gadyāṇakaṃ kṣipyate pañcadaśavarṇikaṃ hema bhavatyeveti // RadhyT_1.327-334:3 //
evaṃ gurūpadeśenāparāṇyapi hemakartḥṇi karmāṇi sidhyanti // RadhyT_1.327-334:4 //
iti gandhakapīṭhī dvitīyā tathā karmāṇi ca // RadhyT_1.327-334:5 //
atha gandhakatailam // RadhyT_1.327-334:6 //

____________________________________________________

START Radhy 1.335-339


<gandhataila>
utkṛṣṭasarjikā turyamapānāṃ sūkṣmacūrṇakam /
kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // Radhy_1.335 //
tyaktavyaṃ kābasammanītāryasajjikāpayaḥ /
utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // Radhy_1.336 //
gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam /
kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet // Radhy_1.337 //
kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /
svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // Radhy_1.338 //
eraṇḍatailavattailam uparyāyāti gandhakam /
tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // Radhy_1.339 //

------------------

Comm. Rasādhyāyaṭīkā:

sarvottamasājīmaṇacatuṣkasya cūrṇaṃ sthālyāṃ kṣiptvā saṃdhyāyāṃ jalaghaṭastatra kṣepyaḥ // RadhyT_1.335-339:1 //
tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet // RadhyT_1.335-339:2 //
evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam // RadhyT_1.335-339:3 //
iti gaṃdhakatailam // RadhyT_1.335-339:4 //

____________________________________________________

START Radhy 1.340-346


<silver => gold>
śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset /
gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe // Radhy_1.340 //
sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam /
dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam // Radhy_1.341 //
prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe /
mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ // Radhy_1.342 //
tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ /
hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe // Radhy_1.343 //
pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /
hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // Radhy_1.344 //
śuddharūpyasya patrāṇi amunā dravarūpiṇā /
liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // Radhy_1.345 //
liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam /
tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ // Radhy_1.346 //

------------------

Comm. Rasādhyāyaṭīkā:

iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam // RadhyT_1.340-346:1 //
tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam // RadhyT_1.340-346:2 //
evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam // RadhyT_1.340-346:3 //
evaṃ punaḥ punaḥ paṭacatuṣṭayadānena hemarājeḥ karṣe jīrṇe sati sa sūtaḥ saṃgrāhyaḥ // RadhyT_1.340-346:4 //
tataḥ śuddhatārasya patrāṇi tena dravarūpeṇa tena liptvā sarāvasaṃpuṭe tāni patrāṇi muktvā sandhau karpaṭamṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate pañcadaśavarṇaṃ hema bhavati // RadhyT_1.340-346:5 //
iti hemakaraṇaṃ prathamam // RadhyT_1.340-346:6 //

____________________________________________________

START Radhy 1.347-351

<candrārka:: production>
bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa /
gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim // Radhy_1.347 //
khoṭaścandrārkanāmābhūttasya patrāṇi kārayet /
ekāṅgulāni saṃlipya jīrṇahemākhyarājinā // Radhy_1.348 //
tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /
liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // Radhy_1.349 //
prakāreṇa dvitīyena hemasyāttithivarṇakam /
atha pittalapatrāṇi liptvā yuktyānayā tathā // Radhy_1.350 //
kaukkuṭena puṭenaiva hema syāttithivarṇakam /
evaṃ gandhakatailena tridhā hema prajāyate // Radhy_1.351 //

------------------

Comm. Rasādhyāyaṭīkā:

rūpyasya bhāgā dvādaśa tāmrasya bhāgāḥ ṣoḍaśa evamaṣṭaviṃśatibhāgān vajramūṣāyāṃ kṣiptvā gālayitvā ca candrārkanāmā ṣoṭaḥ kāryaḥ // RadhyT_1.347-351:1 //
tatastasya ṣoṭasya patrāṇyekāṃgulapramāṇāni kārayitvā sarāvasaṃpuṭe muktvā sandhau vastramṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate // RadhyT_1.347-351:2 //
dvitīyaprakāreṇa pañcadaśavarṇikaṃ hema bhavati // RadhyT_1.347-351:3 //
tathā pittalapatrāṇi pūrvoktayuktyā jīrṇahemarājisūtena liptvā tathaiva kukkuṭapuṭe datte pañcadaśavarṇikaṃ hema bhavati // RadhyT_1.347-351:4 //
evaṃ tribhiḥ prakārair gandhakatailena hemaniṣpattiḥ // RadhyT_1.347-351:5 //
iti gandhakatailakarmāṇi // RadhyT_1.347-351:6 //

____________________________________________________

START Radhy 1.352-357


<gold:: production>
nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam /
vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ // Radhy_1.352 //
daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ /
yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // Radhy_1.353 //
kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ /
mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite // Radhy_1.354 //
yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām /
gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // Radhy_1.355 //
khoṭā bhūdhavidhānena sahasrasya pravedhakaḥ /
tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam // Radhy_1.356 //
pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ /
gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak // Radhy_1.357 //

------------------

Comm. Rasādhyāyaṭīkā:

iha prathamaṃ varttulākārāṃ mūṣāṃ kṛtvopari gostanākāraṃ nālaṃ ca kṛtvā vajramūṣā vidheyā // RadhyT_1.352-357:1 //
tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati // RadhyT_1.352-357:2 //
tataḥ sā mūṣāgniṣṭake muktvā iṅgālair dhmātavyā // RadhyT_1.352-357:3 //
tathā yāvanmātraḥ mūṣāyāmasti tāvanmātrāṃ hemarājiṃ mūṣāyāṃ gālayitvā vajramūṣāstharasamadhye kṣipet // RadhyT_1.352-357:4 //
tataḥ sahasravedhī ṣoṭo bhavati sa ca saṃgrāhyaḥ // RadhyT_1.352-357:5 //
tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti // RadhyT_1.352-357:6 //
iti dvitīyapariṇāmagandhakatailakarmāṇi // RadhyT_1.352-357:7 //
atha gandhakavāri // RadhyT_1.352-357:8 //

____________________________________________________

START Radhy 1.358-364


<sulfur:: hṛtpīṭhī>
utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam /
saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet // Radhy_1.358 //
prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /
evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // Radhy_1.359 //
nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /
gandhakāmalasāro'pi vāriṇā tena peṣayet // Radhy_1.360 //
taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /
kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām // Radhy_1.361 //
ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake /
nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // Radhy_1.362 //
nikṣiptaśca rahāsmoyann ekaviṃśativāsarān /
vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman // Radhy_1.363 //
nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /
hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam // Radhy_1.364 //

------------------

Comm. Rasādhyāyaṭīkā:

sarvottamasājimaṇaniṣadrasūkṣmacūrṇīkṛtya sandhyāyāṃ maṇamekaṃ sājikumbha eko jalamiti sthālyāṃ kṣiptvā prātaḥ kāvasasaṃtyatkvānītāryajalaṃ grahītvā sājīmarṇe kṣipet // RadhyT_1.358-364:1 //
eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ // RadhyT_1.358-364:2 //
tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati // RadhyT_1.358-364:3 //
idaṃ ca gandhakavāri hṛtipīṭhīti nāmnā vārttikendramadhye vikhyātaṃ jñātavyam // RadhyT_1.358-364:4 //

____________________________________________________

START Radhy 1.365-374


<mercury:: ṣoṭa (khoṭa?)>
śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam /
pītena vāriṇā tena bhasmībhavati pāradaḥ // Radhy_1.365 //
śuddharūpyasya patrāṇi sūte cānena lepayet /
dhmāyācca vajramūṣāyāṃ dhamaṇyā ca vatkṛyām // Radhy_1.366 //
rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /
utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ // Radhy_1.367 //
gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /
karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // Radhy_1.368 //
ahorātraṃ mṛduvahnimekaviṃśativāsarān /
prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // Radhy_1.369 //
śuddhasūtas tvahorātram ekaviṃśativāsaraḥ /
evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate // Radhy_1.370 //

<sulfur:: druti for vedha>
mṛdu vartaya patrāṇi pātālasya gurutmanā /
piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // Radhy_1.371 //
taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā /
veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // Radhy_1.372 //
nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /
gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ // Radhy_1.373 //
tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /
gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā // Radhy_1.374 //

------------------

Comm. Rasādhyāyaṭīkā:

śodhitapāradasya catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyante tadā bhasmībhavanti // RadhyT_1.365-374:1 //
tataḥ śuddharūpyasya patrāṇi tena bhasmanā liptvā vajramūṣāyāṃ tāni patrāṇi vaṅkalidhamanyā gāḍhaṃ dhmātvā gālayet // RadhyT_1.365-374:2 //
tataḥ kṛṣṇaṃ rūpyaṃ bhavati // RadhyT_1.365-374:3 //
tato'sya kṛṣṇarūpyasya gadyāṇāḥ 8 sarvottamanavakahemagadyāṇāḥ 12 ubhayaṃ viṃśatigadyāṇakā gālyante pañcadaśavarṇikaṃ hema bhavati // RadhyT_1.365-374:4 //
tathā śuddharasaṃ karpare kṣiptvādho mṛdvagniṃ jvālayet // RadhyT_1.365-374:5 //
upari gandhakavāri bindunā bindunā kṣipet // RadhyT_1.365-374:6 //
evamekaviṃśatidināni nirantaraṃ gandhakavāriṇā siktaḥ susūto niṣpadyate baddhaḥ ṣoṭaśca bhavati // RadhyT_1.365-374:7 //
tataḥ pātālagaruḍasya patrāṇi vartayitvā tataḥ piṇḍīṃ kṛtvā piṇḍimadhye ṣoṭaṃ ca kṣiptvā bhūmau kukkuṭasaṃjñaṃ puṭaṃ deyam // RadhyT_1.365-374:8 //
paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate // RadhyT_1.365-374:9 //
iti gandhakadrutipīṭhīkarmāṇi // RadhyT_1.365-374:10 //
atha tālakaśodhanam // RadhyT_1.365-374:11 //

____________________________________________________

START Radhy 1.375-383


<haritāla:: śodhana>
godantī haritālāyās tāvat patrāṇi dāpaya /
yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ // Radhy_1.375 //
aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā /
dolāyantre tathā kāryā vastraṃ bundhe lagenna hi // Radhy_1.376 //
tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā /
svedanasvedanasyānte jalena kṣālayettathā // Radhy_1.377 //
niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ /
sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet // Radhy_1.378 //
yaṃtre yaṃtre punastāni svedyāni praharadvayam /
luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // Radhy_1.379 //
tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /
kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca // Radhy_1.380 //
vartanīyāni sāhāyāṃ vaḍavāpyājvalānvitaḥ /
susūkṣmāścandanākārāḥ svedayettadrasena ca // Radhy_1.381 //
śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet /
hṛdutkledamaśuddhyā sā ghūrmāraṃ ca karoti ca // Radhy_1.382 //
tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca /
ataḥ prāgeva saṃśuddhā haritālāmṛtopamā // Radhy_1.383 //

------------------

Comm. Rasādhyāyaṭīkā:

godaṃtī haritālāyāstāvatpatrāṇi kāryāṇi yāvatpunardvidhā na bhavanti // RadhyT_1.375-383:1 //
tatastāni patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādho haṭhāgninā praharadvayena svedanīyāni // RadhyT_1.375-383:2 //
tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni // RadhyT_1.375-383:3 //
punaruttārya jalena prakṣālya gavādidugdhena pūrṇasthālyāṃ svedayetpraharadvayam // RadhyT_1.375-383:4 //
tato jalena prakṣālyātape śoṣayitvā kuṣmāṇḍaphalaṃ khaṇḍaśaḥ kṛtvā tadrasena pūrvavatpraharadvayaṃ svedanīyāni // RadhyT_1.375-383:5 //
tataḥ payasā prakṣālyātape śoṣayitvā vaḍavāīkā nisāhāyāṃ vartayitvā tadrasena yāmadvayaṃ pūrvavat svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati // RadhyT_1.375-383:6 //
yāvacca sā na śodhyate tāvatsā dattā satī hṛdayasya kledaṃ dhūrmaṃ recaṃ tāpaṃ nāḍisaṃkocam antardāhaṃ ca karoti // RadhyT_1.375-383:7 //
ataḥ pūrvaṃ sā śodhitā amṛtasamānā bhavati // RadhyT_1.375-383:8 //
iti godantiharitālāyāḥ śodhanavidhiḥ // RadhyT_1.375-383:9 //
atha śuddhatālakakarmāṇi // RadhyT_1.375-383:10 //

____________________________________________________

START Radhy 1.384-403


<copper => silver>
śuddhasūtasya catvāri śuddhatālasya viṃśatim /
kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ // Radhy_1.384 //
caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram /
tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // Radhy_1.385 //
dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /
ā kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // Radhy_1.386 //
saṃkīrṇoccatarā culhī tathā kāryā navīnakā /
dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā // Radhy_1.387 //
kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /
jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // Radhy_1.388 //
sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati /
tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // Radhy_1.389 //
kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam /
saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // Radhy_1.390 //
saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /
tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake // Radhy_1.391 //
kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ /
satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // Radhy_1.392 //
tolayitvā tatastasmāddviguṇaṃ śuddhapāradam /
yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca // Radhy_1.393 //
vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /
tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // Radhy_1.394 //
sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam /
niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // Radhy_1.395 //
naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam /
svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // Radhy_1.396 //
pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /
mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet // Radhy_1.397 //
dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /
yāvat taulyā hi sā pīṭhī tat taulyaṃ śuddharūpyakam // Radhy_1.398 //
gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet /
dahyate ṭaṃkaṇakṣāro mīṇe dhrāte dṛḍhe sati // Radhy_1.399 //
tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /
tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān // Radhy_1.400 //
tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /
ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ // Radhy_1.401 //
yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ /
ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi // Radhy_1.402 //
udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /
palitaṃ mūlato yāti valināśo bhaved dhruvam // Radhy_1.403 //

------------------

Comm. Rasādhyāyaṭīkā:

śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ // RadhyT_1.384-403:1 //
tāvatā ca tālakasatvaṃ proḍḍīya kumpakaṃṭhe lagati // RadhyT_1.384-403:2 //
tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ // RadhyT_1.384-403:3 //
evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ // RadhyT_1.384-403:4 //
tatastāṃ pīṭhīṃ vastre baddhvā lavaṇayuktakāṃjikapūrṇasthālikāyāṃ niṃbukakhaṇḍāni prakṣipya dolāyaṃtreṇa dinamekaṃ svedayet // RadhyT_1.384-403:5 //
lavaṇakāṃjikaṃ ca naṣṭaṃ naṣṭaṃ muhurmuhuḥ kṣepyaṃ tataḥ svedottīrṇāṃ tāṃ pīṭhīmātape saṃśoṣya tattulyaṃ ṭaṃkaṇakṣāram // RadhyT_1.384-403:6 //
tāṃ ca pīṭhīṃ piṣṭvā tato mīṇapūpādvayaṃ kṛtvaikasyāṃ pūpāyāṃ pīṭhīṃ kṣiptvā dvitīyāṃ copari dattvā veḍhinikāṃ kṛtvā tato yāvanmātrā sā pīṭhī tāvanmātraṃ śuddharūpyaṃ vajramūṣāyāṃ gālayitvopari veḍhanī kṣipyate // RadhyT_1.384-403:7 //
tato'dho dṛḍhaṃ dhmāte mīṇaṭaṃkaṇakṣāraśca dahyate // RadhyT_1.384-403:8 //
tālaṃ rūpyasya khoṭo bhavati // RadhyT_1.384-403:9 //
tataḥ śuddhatāmrasya catuḥṣaṣṭigadyāṇakān gālayitvā ekakhoṭagadyāṇo madhye kṣipyate sarvottamaṃ rūpyaṃ bhavati /
ayaṃ tālarūpyakhoṭasya catuḥṣaṣṭipravedhako jñeyaḥ // RadhyT_1.384-403:10 //
tathā pratidinaṃ prabhāte utthāya yo ratimātraṃ ṣoṭaṃ kurute tasya ṣaḍbhiḥ māsairaṣṭādaśakuṣṭhāni praṇaśyanti // RadhyT_1.384-403:11 //
navā dantā udgacchanti keśāḥ kṛṣṇā bhavanti palitāni yānti valināśaḥ syāt // RadhyT_1.384-403:12 //
iti tālakakarmāṇi // RadhyT_1.384-403:13 //
athābhrakasya trividhā drutiḥ // RadhyT_1.384-403:14 //

____________________________________________________

START Radhy 1.404-413


<dhānyābhra:: production>
kodravā vyāghramadanāsteṣāṃ poṣaya setikām /
piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // Radhy_1.404 //
kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam /
atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ // Radhy_1.405 //
vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /
maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // Radhy_1.406 //
prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /

<abhra:: druti>
jale dhānyābhrakaṃ tasminnekaviṃśativārakān // Radhy_1.407 //
buḍacca rāhayitvātha saṃśoṣyaṃ cātape punaḥ /
rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ // Radhy_1.408 //
pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ /
tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca // Radhy_1.409 //
vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ /
yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ // Radhy_1.410 //
daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /
kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet // Radhy_1.411 //
ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ /
yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet // Radhy_1.412 //
tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā /

<dhānyābhraka:: druti>
sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet // Radhy_1.413 //

------------------

Comm. Rasādhyāyaṭīkā:

vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet // RadhyT_1.404-413:1 //
tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam // RadhyT_1.404-413:2 //
tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet // RadhyT_1.404-413:3 //
ekasyāṃ ca galitāyāṃ dvitīyāṃ kṣipet // RadhyT_1.404-413:4 //
evaṃ prahareṇaikena sarvā api gālanīyā // RadhyT_1.404-413:5 //
tataḥ svayaṃ śītalāḥ pūpāḥ samuddhṛtya tāsāṃ madhyād dhānyābhrakasaṃbhavā drutirgrāhyā // RadhyT_1.404-413:6 //
anayā yuktyā sukhenāpi dhānyābhrakadrutirbhavati // RadhyT_1.404-413:7 //
iti dhānyābhrakadrutikaraṇaṃ prathamam // RadhyT_1.404-413:8 //

____________________________________________________

START Radhy 1.414-419


śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam /
kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ // Radhy_1.414 //
koṣṭikāyāsave kṣepyo yāti so 'nyatrato yathā /
pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati // Radhy_1.415 //
sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ /
tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet // Radhy_1.416 //
tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham /
tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu // Radhy_1.417 //
iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā /
dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā // Radhy_1.418 //
lepaspheṭhaṃ drutirjātā śvetadhānyābhrakodbhavā /
dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ // Radhy_1.419 //

------------------

Comm. Rasādhyāyaṭīkā:

śvetadhānyābhrakacūrṇaṃ gadyāṇadvayamadhye dugdhapālī 1 kṣiptvā sehulakaḥ pātyate // RadhyT_1.414-419:1 //
sa ca sehulakaḥ koṭhīmadhye kṣipyate // RadhyT_1.414-419:2 //
yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ // RadhyT_1.414-419:3 //
tataḥ sa lepo drutirūpo bhavati // RadhyT_1.414-419:4 //
iti dvitīyapariṇā dhānyābhrakadrutiḥ // RadhyT_1.414-419:5 //

____________________________________________________

START Radhy 1.420-426


<dhānyābhra:: druti>
bhramadbhirdṛśyate kvāpi bhāvena śaśako mṛtaḥ /
tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // Radhy_1.420 //
dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet /
tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // Radhy_1.421 //
dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /
ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam // Radhy_1.422 //
pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā /
kaṇīnāṃ koṣṭhake kṣepyo rahāpyāhas trisaptakam // Radhy_1.423 //
tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /
tāpe ca mecakābhāve mriyante ca bubhukṣayā // Radhy_1.424 //
vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ /
tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ // Radhy_1.425 //
vikhyātā yuktayastisraścaturthī nopapadyate /
tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam // Radhy_1.426 //

------------------

Comm. Rasādhyāyaṭīkā:

svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante // RadhyT_1.420-426:1 //
tatasteṣu kṛmiṣu mṛteṣu yattatra śeṣaṃ muhurati sā dhānyābhrakadrutiḥ // RadhyT_1.420-426:2 //
iti tṛtīyapariṇā dhānyābhrakadrutiḥ // RadhyT_1.420-426:3 //
drutikaraṇe'bhrakasyaita eva trayo bhedāḥ // RadhyT_1.420-426:4 //
athāmīṣāṃ karmāṇi vakṣyante // RadhyT_1.420-426:5 //

____________________________________________________

START Radhy 1.427-438


<mercury:: mukhakaraṇa>
śuddhasūtasya gadyāṇān vajramūṣāntare daśa /
kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // Radhy_1.427 //
kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /
vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // Radhy_1.428 //

<vajra:: ṣoṭa>
nisāhāyāṃ prapeṣṭavyā cilhā cātīva sūkṣmakā /
niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // Radhy_1.429 //
yasmin vāripalaṃ māti tanmātre kāṃtapātrake /
jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa // Radhy_1.430 //
drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /
tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam // Radhy_1.431 //
tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet /
ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ // Radhy_1.432 //
dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /

<tin => silver>
kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // Radhy_1.433 //
śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim /
gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // Radhy_1.434 //
akṣayo nāma tejovānniścalaś cātinirmalaḥ /
gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // Radhy_1.435 //
gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam /
tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam // Radhy_1.436 //
tridhābhrakadruteḥ karma vaṅge syācchatavedhakam /
ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ // Radhy_1.437 //
ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ /
khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // Radhy_1.438 //

------------------

Comm. Rasādhyāyaṭīkā:

śuddharasasya daśa gadyāṇān vajramūṣāmadhye prakṣipya tāṃ mūṣāṃ vālukāyantre caṭāyya dinamekaṃ mṛdvagniṃ jvālayet // RadhyT_1.427-438:1 //
upari bhūnāgasatvasya binduṃ binduṃ punaḥ punaḥ kṣipet // RadhyT_1.427-438:2 //
tato rasasya mukhaṃ jāyate // RadhyT_1.427-438:3 //
sarvadattaṃ jīryate // RadhyT_1.427-438:4 //
tato nisāhāmatisūkṣmāṃ cilhāṃ prapiṣya vastreṇa niścotya raso grāhyaḥ // RadhyT_1.427-438:5 //
tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ // RadhyT_1.427-438:6 //
tato'bhrakadrutisūtayor aikyeṇa vābhraṣoṭo jāyate // RadhyT_1.427-438:7 //
tatastaṃ ṣoṭaṃ vajramūṣāyāṃ prakṣipya gadyāṇān 20 madhye prakṣipya gāḍhaṃ gālayitvā samuttārayet // RadhyT_1.427-438:8 //
tato'yamakṣayo nirmalastejovān gadīyāṇaḥ kṣipyate // RadhyT_1.427-438:9 //
sarvottamaṃ rūpyaṃ bhavati // RadhyT_1.427-438:10 //
asau vaṃge śatamadhye vedhako rasaḥ tathā yaḥ sadā prabhāte ratimātraṃ ṣoṭaṃ karoti // RadhyT_1.427-438:11 //
sa ṣaḍbhirmāsairakṣayanīrogadeho jāyate iti trividhābhrakadrutikarmāṇi // RadhyT_1.427-438:12 //
atha bhūnāgaḥ // RadhyT_1.427-438:13 //

____________________________________________________

START Radhy 1.439-458


<mercury:: rākṣasavaktravat>
utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ /
jarakīśadalānīva teṣāṃ patrāṇi kārayet // Radhy_1.439 //
nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /
candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam // Radhy_1.440 //
kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ /
khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet // Radhy_1.441 //
hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /
gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam // Radhy_1.442 //
hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā /
koṣṭhikāgniṣṭagartāsu vivelaṃ pūritāṃ muhuḥ // Radhy_1.443 //
vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ /
hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ // Radhy_1.444 //
artayitvā ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /
kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā // Radhy_1.445 //
veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam /
kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // Radhy_1.446 //
ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet /
culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // Radhy_1.447 //
naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /
satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // Radhy_1.448 //
ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram /
itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // Radhy_1.449 //
vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ /
ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām // Radhy_1.450 //
catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ /
kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ // Radhy_1.451 //
jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ /
utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ // Radhy_1.452 //
gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ /

<gold:: colouring>
rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam // Radhy_1.453 //
trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak /
tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet // Radhy_1.454 //
triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /

<mercury:: ṣoṭa:: sevana>
ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // Radhy_1.455 //
ādatte niyataṃ velaṃ valistasya na jāyate /
palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca // Radhy_1.456 //
śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /
dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // Radhy_1.457 //
hemavajrādibhūnāgasatvairniṣpāditastribhiḥ /
dehakṛcchatavedhī ca ṣoṭo jāto 'yamadbhutaḥ // Radhy_1.458 //

------------------

Comm. Rasādhyāyaṭīkā:

pañcadaśavarṇikaṃ suvarṇagadyāṇān caturo gālayitvā jarakīśadalavat kaṇṭakavedhyāni patrāṇi kuryāt // RadhyT_1.439-458:1 //
tato narakapālaṃ tathā dhattūrakamūlaṃ ca pṛthak pṛthak ghṛṣṭvā samabhāgena ekīkṛtya pūrvasādhitahīrakabhasmano gadyāṇa ekastanmadhye kṣepyaḥ // RadhyT_1.439-458:2 //
tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet // RadhyT_1.439-458:3 //
tato'gniṣṭake līhālakairdhamet // RadhyT_1.439-458:4 //
tato gartāyāṃ līhālakairdhamet // RadhyT_1.439-458:5 //
evaṃ trivelaṃ dhmātaḥ sannasau hemavajrabhasmabhūnāgasattvajaḥ ṣoṭo bhavati // RadhyT_1.439-458:6 //
tatastaṃ ṣoṭaṃ mardayitvā sūkṣmaṃ cūrṇaṃ kāryam // RadhyT_1.439-458:7 //
tataḥ kācakumpīmākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhir āveṣṭya prathamaṃ karṣamātraṃ bhūnāgasatvaṃ tathā śuddhapāradasya ṣaḍ gadyāṇakāṃśca prakṣipya vālukāyantre tāṃ kumpīmāropyādho haṭhāgnir jvālanīyaḥ // RadhyT_1.439-458:8 //
bhūnāgasatvaṃ ca naṣṭaṃ punaḥ kṣepaṇīyam // RadhyT_1.439-458:9 //
kiṃ bahunā saptadināni nirantaraṃ kumpikābhūnāgasattvena bhṛtaiva dhāraṇīyā // RadhyT_1.439-458:10 //
yathā ṣaṭpañcāśadbhiḥ praharaiḥ śuddhasūtaṣaḍgadīyāṇakā gāḍhaṃ vighate // RadhyT_1.439-458:11 //
tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ // RadhyT_1.439-458:12 //
evaṃ punaḥ punaścatuḥṣaṣṭitamaṣoṭabhāgajāraṇena ṣaḍ gadyāṇāḥ ṣoṭasya jāraṇīyāḥ // RadhyT_1.439-458:13 //
tato rākṣasasūtaṣaḍgadīyāṇamadhye śodhitotkṛṣṭapāradagadīyāṇān ṣaṭ melayitvā te dvādaśagadīyāṇā mūṣāyāṃ prakṣipya gālanīyāḥ // RadhyT_1.439-458:14 //
śatavedhakaḥ ṣoṭo bhavati // RadhyT_1.439-458:15 //
tato rūpyasya tāmrasya nāgasya vā gadīyāṇakaśataṃ gālayitvā ṣoṭagadīyāṇāḥ kṣipyate // RadhyT_1.439-458:16 //
pañcadaśavarṇikaṃ hema bhavati // RadhyT_1.439-458:17 //
triṣu dhātuṣu śatavedhako 'yaṃ rasaḥ // RadhyT_1.439-458:18 //
tathā prabhāte nityamamṛtakalayā yuktaṃ ṣoṭacūrṇaṃ ratīmātraṃ kurute // RadhyT_1.439-458:19 //
tasya valipalitādidoṣā naśyanti // RadhyT_1.439-458:20 //
kṛṣṇāśca keśā bhavanti // RadhyT_1.439-458:21 //
dehadārḍhyaṃ jāyate // RadhyT_1.439-458:22 //
suvarṇābhā śarīrakāntirbhavati // RadhyT_1.439-458:23 //
hemapatrairvajrabhasma nāgasatvena tribhiḥ sādhito'yaṃ ṣoṭo dehakārako lohakārakaśca // RadhyT_1.439-458:24 //
iti hemavajrabhasmabhūnāgasatvakarmāṇi // RadhyT_1.439-458:25 //

____________________________________________________

START Radhy 1.459-478


śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā /
yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // Radhy_1.459 //
saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /
evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam // Radhy_1.460 //
etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /
ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam // Radhy_1.461 //
avāṅmāsaikataḥ pūrvaṃ niṣpatter ā phalādapi /
brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // Radhy_1.462 //
tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /
doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ // Radhy_1.463 //
vārttoktā guṭikāstena śrīkaṅkālayayoginā /
guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā // Radhy_1.464 //
catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt /
śuddharūpyasya catvāro vallaiko hemarājikāḥ // Radhy_1.465 //
śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /
tasyaikonacatvāriṃśaddvipañcāśacca mīlitāḥ // Radhy_1.466 //
khalve prakṣipya sarvāstānmardayeddinasaptakam /
varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ // Radhy_1.467 //
mṛdvagnau svedayettena dolāyantre dinadvayam /
svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca // Radhy_1.468 //
madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /
asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati // Radhy_1.469 //
kāntalohamaye pātre madhunā ca guṭīṃ kṣipet /
tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // Radhy_1.470 //
culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ /
svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt // Radhy_1.471 //
naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā /
madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // Radhy_1.472 //
taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet /
niṣpannā guṭikā kāryā dvipañcāśatsuvallikā // Radhy_1.473 //
yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule /
brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca yā // Radhy_1.474 //
śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā /
māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // Radhy_1.475 //
bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /
aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // Radhy_1.476 //
māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /
bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam // Radhy_1.477 //
guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ /
rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // Radhy_1.478 //

------------------

Comm. Rasādhyāyaṭīkā:

śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti // RadhyT_1.459-478:1 //
tatracaturaśītiḥ 84 guṭikāś caturaśītiḥ 84 aṃjanāni caturaśītiḥ 84 pāradakarmāṇi // RadhyT_1.459-478:2 //
evaṃ sarvasaṃkhyayā trayāṇāṃ dvipañcāśadadhikaṃ śatadvayam 252 bhavanti // RadhyT_1.459-478:3 //
eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam // RadhyT_1.459-478:4 //
tatra prārambhe māsaikādarvāk niṣpattisamaye'pi phalādarvāṅ māsamekaṃ brahmacaryapālanīyaṃ haviṣyānnaṃ paramānnaṃ ca ghṛtādimiśraṃ dugdhaṃ vā bhojanīyam // RadhyT_1.459-478:5 //
tapovidhāneṣu kriyāḥ sidhyanti // RadhyT_1.459-478:6 //
yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti // RadhyT_1.459-478:7 //
tena tapasvināṃ mukhyena śrīkaṅkālayayoginā vārttoktā dhātuvaṭṭijñaproktā guṭikā vartate // RadhyT_1.459-478:8 //
tāsāṃ madhyājjñānaphalāṃ jñānakāraṇaṃ guṭikāṃ vakṣyāmi dvipañcāśadvallamātrauṣadhaniṣpannām // RadhyT_1.459-478:9 //
tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ // RadhyT_1.459-478:10 //
kharale kṣipya saptadināni mardayet // RadhyT_1.459-478:11 //
tato varuṇavṛkṣasya mūlaṃ śrīkhaṇḍaṃ ghṛṣṭvā // RadhyT_1.459-478:12 //
sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścātkrameṇa pañcāmṛtena svedayet // RadhyT_1.459-478:13 //
tatra madhu ghṛtaṃ dadhi dugdhaṃ śarkarā veti pañcāmṛtam // RadhyT_1.459-478:14 //
tatra svedane cāyaṃ vidhiḥ // RadhyT_1.459-478:15 //
prathamaṃ guṭikāṃ madhunā saha kāṃsyalohapātre vālukāpūrṇasthālikāmadhye kṣepyaḥ 12 sā sthālī culhikāyāṃ caṭāyyādho'ṣṭau praharān vahnirjvālanīyaḥ // RadhyT_1.459-478:16 //
upari madhu nikṣipet // RadhyT_1.459-478:17 //
tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre // RadhyT_1.459-478:18 //
tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti // RadhyT_1.459-478:19 //
eva pañcāmṛtena pañcavāraṃ guṭikāṃ svedayitvā /
tapaḥ kurvato brahmacaryapālayatā hastābhyāṃ pracālya dvipañcāśavallamātrā guṭikā kāryā /
tato yasyā mātṛpakṣapitṛpakṣau nirmalau // RadhyT_1.459-478:20 //
yā ca brāhmaṇī vā kṣatriyā vā vaiśyī cottamakulaprasūtā // RadhyT_1.459-478:21 //
tasyāḥ śūdrīṃ varjayitvā yadā prathamo garbho bhavati tadā māsaikād anantaraṃ sā guṭikā samarpaṇīyā // RadhyT_1.459-478:22 //
tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā // RadhyT_1.459-478:23 //
tato māse gate sati guṭikāyāḥ prabhāvāt pṛṣṭā satī sā strī atītānāgatavartamānaṃ sadyaḥ pratyayakārakaṃ trikālaviṣayajñānaṃ vadati // RadhyT_1.459-478:24 //
asyā guṭikāyāḥ prabhāvo'tīvāścaryakārakaḥ // RadhyT_1.459-478:25 //
yato yathā jñānī yadbhāṣate tatsarvaṃ satyaṃ bhavati // RadhyT_1.459-478:26 //
tathā mukhe guṭikākṣepamāhātmyād brāhmaṇī kṣatriyā vaiśyī yāvadvadati tattathaiva bhavati // RadhyT_1.459-478:27 //
yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ // RadhyT_1.459-478:28 //
eṣā kila vādinīti guṭikā procyate // RadhyT_1.459-478:29 //
yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā // RadhyT_1.459-478:30 //
tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam // RadhyT_1.459-478:31 //
tatastacchiṣyeṇa svasya visṛtyarthaṃ paraṃ parayāvyavacchedārthaṃ pareṣām upadeśārthaṃ cāyaṃ rasādhyāyo viracitaḥ // RadhyT_1.459-478:32 //
granthe'sminnekaviṃśatyadhikārāḥ // RadhyT_1.459-478:33 //
tadyathā prathamam 1 aṣṭādaśasaṃskārasaṃskṛtaḥ śṛṅkhalārasaḥ // RadhyT_1.459-478:34 //
tataḥ hemarājiḥ ghoṣarājiḥ // RadhyT_1.459-478:35 //
mākṣikarājiḥ // RadhyT_1.459-478:36 //
nāgarājiḥ // RadhyT_1.459-478:37 //
2 tataḥ khāparasattvapātanavidhiḥ // RadhyT_1.459-478:38 //
tataḥ manaḥśilāsattvapātanavidhiḥ // RadhyT_1.459-478:39 //
tataḥ ṣaḍlohamāraṇavidhiḥ // RadhyT_1.459-478:40 //
tatas tridhā ṣaḍlohadrutikaraṇam // RadhyT_1.459-478:41 //
tataḥ tridhā annapathahīrakakaraṇam // RadhyT_1.459-478:42 //
tataḥ pañcadhā hīrakabhasmīkaraṇam // RadhyT_1.459-478:43 //
tataḥ gandhakaśodhanaṃ dvidhā // RadhyT_1.459-478:44 //
tataḥ dvidhā gandhakapīṭhī tasyāḥ karma ca // RadhyT_1.459-478:45 //
tataḥ gandhakatailam // RadhyT_1.459-478:46 //
tataḥ gandhakatailena tridhā hemakarma // RadhyT_1.459-478:47 //
tataḥ gandhakatailenaiva sahasravedharasavidhiḥ // RadhyT_1.459-478:48 //
tataḥ gandhakadrutipīṭhī // RadhyT_1.459-478:49 //
tataḥ gandhakadrutipīṭhīkarma // RadhyT_1.459-478:50 //
tataḥ tālakaśodhanam // RadhyT_1.459-478:51 //
tataḥ tālakakarma // RadhyT_1.459-478:52 //
tataḥ tridhābhrakadrutiḥ // RadhyT_1.459-478:53 //
tataḥ tasyāḥ karmāṇi // RadhyT_1.459-478:54 //
tataḥ hemavajrabhasmabhūnāgasatvaniṣpannaṣoṭakarmāṇi // RadhyT_1.459-478:55 //
tataḥ kila bālavādanī guṭikā // RadhyT_1.459-478:56 //
ityekaviṃśatiradhikārā nibaddhāḥ santi // RadhyT_1.459-478:57 //
te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam // RadhyT_1.459-478:58 //

____________________________________________________

START Radhy 1.479-481


yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā /
yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ // Radhy_1.479 //
khyātastathā yādavavaṃśaratnabhūjāladevābhidharāulo 'bhūt /
tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ // Radhy_1.480 //
tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ /
paropakāraikarasaḥ kalāvān manāgajākau kila yasya bandhū // Radhy_1.481 //