Narahari Pandita [alias Nrsimha]:
Rajanighantu [also called Nighanturaja, or Abhidhanacudamani],

Based on the edition Calcutta 1933 : Siddheshvarayantra

Input by Oliver Hellwig




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Rājanighaṇṭu, Maṅgalācaraṇa
śrīkaṇṭhācalamekhalāpariṇamatkumbhīndrabuddhyā radaprāntottambhitasaṃbhṛtābdagalitaiḥ śītair apāṃ śīkaraiḥ /
nirvāṇe madasaṃjvare pramuditas tenātapatraśriyaṃ tanvānena nirantaraṃ diśatu vaḥ śrīvighnarājo mudam // Rajni_M.1
karpūrakṣodagauraṃ dhṛtakapilajaṭaṃ trīkṣaṇaṃ candramauliṃ saudhaṃ kuṇḍaṃ sudhāṃśuṃ varayutam abhayaṃ doścatuṣke dadhānam /
vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṅkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi // Rajni_M.2
śrīmanmaheśanalināsananirjarendrās tatrāśvināv atha tato tritanūdbhavaś ca /
dhanvantariś carakasuśrutasūrimukhyās te 'py āyurāgamakṛtaḥ kṛtino jayantu // Rajni_M.3
śambhuṃ praṇamya śirasā svagurūn upāsya pitroḥ padābjayugale praṇipatya bhaktyā /
vighneśitāram adhigamya sarasvatīṃ ca prārambhi bhaiṣajahitāya nighaṇṭurājaḥ // Rajni_M.4


Rājanighaṇṭu, Granthaprastāvanā
dhanvantarīyamadanādihalāyudhādīn viśvaprakāśyamarakoṣasaśeṣarājau /
ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ // Rajni_Gpr.1
āyuḥśrutīnāmatulopakārakaṃ dhanvantarigranthamatānusārakam /
ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam // Rajni_Gpr.2
nirdeśalakṣaṇaparīkṣaṇanirṇayena nānāvidhauṣadhavicāraparāyaṇo yaḥ /
so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ // Rajni_Gpr.3
nānāvidhauṣadhirasāhvayavīryapākaprastāvanistaraṇapaṇḍitacetano 'pi /
muhyaty avaśyam anavekṣya nighaṇṭum enaṃ tasmād ayaṃ viracito bhiṣajāṃ hitāya // Rajni_Gpr.4
nighaṇṭunā vinā vaidyo vidvān vyākaraṇaṃ vinā /
anabhyāsena dhānuṣkas trayo hāsyasya bhājanam // Rajni_Gpr.5
nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau /
tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ // Rajni_Gpr.6
ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
parīkṣya tebhyo vividhoṣadhābhidhārasādilakṣmāṇi tataḥ prayojayet // Rajni_Gpr.7
nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat /
prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā // Rajni_Gpr.8
nāmāni kvacid iha rūḍhitaḥ svabhāvāt deśyoktyā kvacana ca lāñchanopamābhyām /
vīryeṇa kvacid itarāhvayādideśāt dravyāṇāṃ dhruvam iti saptadhoditāni // Rajni_Gpr.9
atrauṣadhīnivahanāmaguṇābhidhānaprastāvatas tadupayuktatayetarāṇi /
kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni // Rajni_Gpr.10
ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ // Rajni_Gpr.11
aprasiddhābhidhaṃ cātra yad auṣadham udīritam /
tasyābhidhāvivekaḥ syād ekārthādinirūpaṇe // Rajni_Gpr.12
rambhāśyāmādināmnā ye svargastrītaruṇīti ca /
arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ // Rajni_Gpr.13
vyaktiḥ kṛtātra karṇāṭamahārāṣṭrīyabhāṣayā /
āndhralāṭādibhāṣās tu jñātavyās taddvayāśrayāḥ // Rajni_Gpr.14
etattrinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim // Rajni_Gpr.15
atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ // Rajni_Gpr.16
pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu // Rajni_Gpr.17
kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
seyaṃ śrīnarasiṃhanāmaviduṣo svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā // Rajni_Gpr.18
anyatra vidyamānatvād upayogānavekṣaṇāt /
vṛthā vistarabhītyā ca nokto guṇagaṇo mayā // Rajni_Gpr.19


Rājanighaṇṭu, Ānūpādivarga
nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṅkṛtaṃ tāmrabhūmi /
bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam // Rajni_1.1
tac coktakṛtsnanijalakṣaṇadhāribhūricchāyāvṛtāntaravahad bahuvārimukhyam /
īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ // Rajni_1.2
yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam // Rajni_1.3
etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat /
tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam // Rajni_1.4
lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ /
nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ // Rajni_1.5
tac ca sādhāraṇaṃ dvedhānūpajāṅgalayoḥ param /
yatra yatra guṇādhikyaṃ tatra tasya guṇaṃ bhajet // Rajni_1.6
mukhyaṃ taddeśavaiṣamyān nāsti sādhāraṇaṃ kvacit /
sūkṣmatvāl lakṣma tattvasya tadvidhair vedam iṣyate // Rajni_1.7
kṣetrabhedaṃ pravakṣyāmi śivenākhyātam añjasā /
brāhmaṃ kṣātraṃ ca vaiśyīyaṃ śaudraṃ ceti yathākramāt // Rajni_1.8
tatra kṣetre brahmabhūmīruhāḍhyaṃ vārisphāraṃ yat kuśāṅkūrakīrṇam /
ramyaṃ yac ca śvetamṛtsnāsametaṃ tad vyācaṣṭe brāhmam ity aṣṭamūrtiḥ // Rajni_1.9
tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam /
ghoraghoṣi khadirādidurgamaṃ kṣātram etad uditaṃ pinākinā // Rajni_1.10
śātakumbhanibhabhūmibhāsvaraṃ svarṇareṇunicitaṃ vidhānavat /
siddhakiṃnarasuparvasevitaṃ vaiśyam ākhyad idam induśekharaḥ // Rajni_1.11
śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
dhānyodbhavaiḥ karṣakalokaharṣadaṃ jagāda śaudraṃ jagatau vṛṣadhvajaḥ // Rajni_1.12
dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
vaiśyāj jātaṃ prabhavatitarāṃ dhātulohādisiddhau śaudrād etaj janitam akhilavyādhividrāvakaṃ drāk // Rajni_1.13
brahmā śakraḥ kiṃnareśas tathā bhūr ity eteṣāṃ devatāḥ syuḥ krameṇa /
proktās tatra prāg umāvallabhena pratyekaṃ te pañca bhūtāni vakṣye // Rajni_1.14
pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam /
prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu // Rajni_1.15
ardhacandrākṛtiśvetaṃ kamalābhaṃ dṛṣaccitam /
nadīnadajalākīrṇam āpyaṃ tat kṣetram ucyate // Rajni_1.16
khadirādidrumākīrṇaṃ bhūricitrakaveṇukam /
trikoṇaṃ raktapāṣāṇaṃ kṣetraṃ taijasam uttamam // Rajni_1.17
dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam /
śākais tṛṇair añcitarūkṣavṛkṣakaṃ prakāram etat khalu vāyavīyam // Rajni_1.18
nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ /
yac ca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam // Rajni_1.19
dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham /
yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam // Rajni_1.20
brahmā viṣṇuś ca rudro 'smād īśvaro 'tha sadāśivaḥ /
ity etāḥ kamataḥ pañca kṣetrabhūtādhidevatāḥ // Rajni_1.21
jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān /
kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ // Rajni_1.22
tatrotpannās tūttame kṣetrabhāge viprīyādau vipruṣo yatra yatra /
kṣauṇījādidravyabhūyaṃ prapannās tās tāḥ saṃjñā bibhrate tatra bhūyaḥ // Rajni_1.23
evaṃ kṣetrānuguṇyena tajjā viprādivarṇinaḥ /
yadi vā lakṣaṇaṃ vakṣyāmy amohāya manīṣiṇām // Rajni_1.24
kisalayakusume prakāṇḍaśākhādiṣu viśadeṣu vadanti vipram etān /
narapatimatilohiteṣu vaiśyaṃ kanakanibheṣu sitetareṣu śūdram // Rajni_1.25
viprādijātisambhūtān viprādiṣv eva yojayet /
guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret // Rajni_1.26
vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ /
śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit // Rajni_1.27
dravyaṃ yad aṅkūrajam āhur āryās tat te punaḥ pañcavidhaṃ vadanti /
vanaspatiś cāpi sa eva vānaspatyaḥ kṣupo vīrud athauṣadhīś ca // Rajni_1.28
jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
yā vellatyagamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā // Rajni_1.29
strīpuṃnapuṃsakatvena traividhyaṃ sthāvareṣv api /
śṛṇu vakṣyāmi tallakṣma vyaktam atra yathākramam // Rajni_1.30
ikṣuveṇutaruvīrudādayaḥ skandhakāṇḍaphalapuṣpapallavaiḥ /
snigdhadīrghatanutāmanoramās tāḥ striyaḥ khalu matā vipaścitām // Rajni_1.31
yatra puṣpapravālādi nātidīrghaṃ na cālpakam /
sthūlaṃ paruṣam ity eṣa pumān ukto manīṣibhiḥ // Rajni_1.32
strīpuṃsayor yatra vibhāti lakṣma dvayor api skandhaphalādikeṣu /
saṃdehadaṃ naikatarāvadhāri napuṃsakaṃ tadvibudhā vadanti // Rajni_1.33
dravyaṃ pumān syād akhilasya jantor ārogyadaṃ tadbalavardhanaṃ ca /
strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt // Rajni_1.34
yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
sadā ca sarvatra pumān prayuktau guṇāvahaś ceti ca kecid āhuḥ // Rajni_1.35
kṣutpipāsā ca nidrā ca vṛkṣādiṣv api lakṣyate /
mṛjjalādānatas tv ādye parṇasaṃkocitāntimā // Rajni_1.36
yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
yad yac chidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam // Rajni_1.37
itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
prāpnoty āśu bhiṣak prayogaviṣayaprāvīṇyapārīṇatāhaṃkurvāṇasuparvasaṃsadagadaṅkārakriyākauśalam // Rajni_1.38
asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ /
amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau // Rajni_1.39


Rājanighaṇṭu, Dharaṇyādivarga
atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā /
avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratragarbhā // Rajni_2.1
kṣamādimā bhūmirilā vasundharā varā ca dhātrī vasudhācalorvarā /
viśvambharādyā jagatī kṣitī rasā pṛthvī ca gotrā pṛthivī pṛthur mahī // Rajni_2.2
kṣauṇī sarvasahānantā bhūtamātā ca niścalā /
bhūmī vījaprasūḥ śyāmā kroḍakāntā ca kīrtitā // Rajni_2.3
sā bhūmir urvarākhyā yā sarvaśasyodbhavapradā /
samastavastūdbhavanād urvarā nāma bhūriyam // Rajni_2.4
mṛn mṛttikā praśastā sā mṛtsā mṛtsneti ceṣyate // Rajni_2.5
kṣārā mṛdūṣaro deśas tadvān iraṇam ūṣaram /
khilam aprahataṃ prāhur dhanvā tu marur ucyate // Rajni_2.6
maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ /
kṛṣṇamṛt kṛṣṇabhūmiḥ syāt pāṇḍubhūmis tu pāṇḍumṛt // Rajni_2.7
sa śārkaraḥ śārkarilo deśo yaḥ śarkarānvitaḥ /
saikataḥ syāt sikatilaḥ sikatāvāṃś ca yo bhavet // Rajni_2.8
deśo janapado nīvṛdviṣayaś copavarttanam /
pradeśaḥ sthānam ākhyā bhūr avakāśaḥ sthitiḥ padam // Rajni_2.9
nadyambujair bhṛto dhānyair nadīmātraka ucyate /
vṛṣṭyambajais tu tair eṣa deśaḥ syād devamātṛkaḥ // Rajni_2.10
nadīvṛṣṭijalodbhūtair nānādhānyaiḥ samāvṛtaḥ /
deśo dvayānugamanāt sa dvaimātṛka ucyate // Rajni_2.11
mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat /
vraiheyaṃ syāt kiṃca śāleyam evaṃ buddhāṇavyañcāṇavīnaṃ ca vidyāt // Rajni_2.12
atha māṣyaṃ māṣīṇaṃ bhaṅgyaṃ bhāṅgīnam umyam aumīnam /
tilyaṃ tailīnaṃ syād iti ṣaṣṭikyaṃ ca yavyaṃ ca // Rajni_2.13
śākāder yatra niṣpattir etat syāc chākaśākaṭam /
śākaśākinam ity etat tathā vāstūkaśākaṭam // Rajni_2.14
atha giridharaṇīdhragotrabhūbhṛtśikhariśiloccayaśailasānumantaḥ /
kṣitibhṛdaganagāvanīdharādristhirakudharāś ca dharādharo dharaś ca // Rajni_2.15
ahāryaḥ parvato grāvā kaṭakī prasthavān api /
śṛṅgī ca vṛkṣavāṃś ceti śabdāḥ śailārthavācakāḥ // Rajni_2.16
madhyamas tu nitambaḥ syāt kaṭakaṃ mekhalā ca sā /
taṭe taṭī prapātaś ca prasthe snuḥ sānusānunī // Rajni_2.17
śṛṅgaṃ tu śikharaṃ kūṭaṃ kandare kandarā darī /
vilaṃ guhā śilāsandhir devakhātaṃ ca gahvaram // Rajni_2.18
pratyantagirayaḥ pādā gaṇḍaśailāścyutopalāḥ /
ākaraḥ khanir ity ukto dhātavo gairikādayaḥ // Rajni_2.19
grāvā prastarapāṣāṇau dṛṣadaśmopalaḥ śilā /
lohāni vividhāni syur aśmasārādisaṃjñayā // Rajni_2.20
kānanaṃ gahanaṃ satraṃ kāntāraṃ vipinaṃ vanam /
araṇyam aṭavī dāvo davaś ca vanavācakāḥ // Rajni_2.21
anyad udyānam ākrīḍo yatra krīḍanti rāgiṇaḥ /
nṛpālayeṣu pramadavanam antaḥpurocitam // Rajni_2.22
mahāvanam araṇyānī mahāraṇyaṃ mahāṭavī /
athopavanam ārāmaḥ puraprānte vanaṃ tu yat // Rajni_2.23
kujaḥ kṣitiruho 'ṅghripaḥ śikharipādapau viṣṭaraḥ kuṭhas tarur anokahaḥ kuruhabhūruhadrudrumāḥ /
ago nagavanaspatī viṭapiśākhibhūjāgamā mahījadharaṇīruhakṣitijavṛkṣaśālādayaḥ // Rajni_2.24
phalitaḥ phalavān eṣa phalinaś ca phalī tathā /
phalegrahir abandhyo yaḥ syād amoghaphalodayaḥ // Rajni_2.25
athāvakeśī bandhyo 'yaṃ viphalo niṣphalo 'phalaḥ /
uktau prāg ātmanā bhinnau vānaspatyavanaspatī // Rajni_2.26
mūlaṃ tu netraṃ pādaḥ syād aṅghriścaraṇam ity api /
udbhedas tv aṅkuro jñeyaḥ praroho 'ṅkūra ity api // Rajni_2.27
arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet /
āskandhāt ta prakāṇḍaḥ syāt kāṇḍo daṇḍaś ca kathyate // Rajni_2.28
skandhapramāṇāsya latās tu śākhāḥ skandhotthaśākhās tu bhavanti śālāḥ /
jaṭāḥ śirās tasya kilāvarohāḥ śākhā śiphā majjani sāram āhuḥ // Rajni_2.29
niṣkuṭaṃ koṭaraṃ proktaṃ tvaci valkaṃ tu valkalam /
navapuṣpāḍhyaśākhāgre vallarī mañjarī tathā // Rajni_2.30
parṇaṃ patraṃ dalaṃ barhaṃ palāśaṃ chadanaṃ chadaḥ /
syāt pallavaḥ kiśalayaḥ prabālaḥ pallavaṃ navam // Rajni_2.31
vistāro viṭapaḥ proktaḥ prāgraṃ tu śikharaṃ śiraḥ /
māḍhiḥ parṇaśirā jñeyā vṛntaṃ prasavabandhanam // Rajni_2.32
kulakṣārakajālakakalikās tu kuḍamale kathitāḥ /
kusumaṃ sumanaḥ prasūnaprasavasumaṃ sūnuphullapuṣpaṃ syāt // Rajni_2.33
makarando marandaś ca madhu puṣparasāhvayam /
pauṣpaṃ rajaḥ parāgaḥ syān madhulī dhūlikā ca sā // Rajni_2.34
guccho guluñchaḥ stavako gucchakaḥ kusumoccayaḥ /
samaṃ parimalāmodagandhasaurabhyasaurabham // Rajni_2.35
ujjṛmbhitam ujjṛmbhaṃ smitam unmiṣitaṃ vinidram unnidram /
unmīlitaṃ vijṛmbhitam udbuddhodbhidurabhinnam udbhinnam // Rajni_2.36
vikasitahasitavikasvaravikacavyākośaphullasamphullam /
sphuṭam uditadalitadīrṇasphuṭitotphullapraphullam ekārtham // Rajni_2.37
nidrāṇaṃ mudritaṃ suptaṃ militaṃ mīlitaṃ natam /
nikūṇitaṃ saṅkucitaṃ sanidram alasaṃ samam // Rajni_2.38
āhus tarūṇāṃ phalam atra śasyaṃ tad āmam uktaṃ hi śalāṭusaṃjñam /
śuṣkaṃ tu vānaṃ pravadanti gulmastambau prakāṇḍairahito mahījaḥ // Rajni_2.39
ulapaṃ gulminī vīrullatā vallī pratāninī /
vratatiḥ pratatiś caiṣā vistīrṇā vīrud ucyate // Rajni_2.40
atha vakṣāmi nakṣatravṛkṣānāgamalakṣitān /
pūjyān āyuṣyadāṃś caiva varddhanāt pālanād api // Rajni_2.41
viṣadrudhātrītaruhemadugdhā jambūs tathā khādirakṛṣṇavaṃśāḥ /
aśvatthanāgau ca vaṭaḥ palāśaḥ plakṣas tathāmbaṣṭhataruḥ krameṇa // Rajni_2.42
bilvārjunau caiva vikaṅkato 'tha sakesarāḥ śambarasarjavañjulāḥ /
sapānasārkāś ca śamīkadambās tathāmranimbau madhukadrumaḥ kramāt // Rajni_2.43
amī nakṣatradaivatyā vṛkṣāḥ syuḥ saptaviṃśatiḥ /
aśvinyādikramād eṣām eṣā nakṣatrapaddhatiḥ // Rajni_2.44
yas tv eteṣām ātmajanmarkṣabhājāṃ martyaḥ kuryād bheṣajādīn madāndhaḥ /
tasyāyuṣyaṃ śrīkalatraṃ ca putro naśyaty eṣā vardhate varddhanādyaiḥ // Rajni_2.45
ācāryoktau sphuṭam atha bṛhatsuśrute nāradīye nārāyaṇyāṃ kvacid api tathānyatra tantrāntareṣu /
jñātvāpīha prathitabhiṣajā nātidṛṣṭopayogaṃ naivāsmābhir viśaditam idaṃ gauravād granthabhīteḥ // Rajni_2.46
tālādyā jātayaḥ sarvāḥ kramukaḥ ketakī tathā /
kharjūrīnārikelādyās tarayavṛkṣāḥ prakīrtitāḥ // Rajni_2.47
sarvāāṃro cārdrāṇi navaueṣadhāni suvīryyavantīti vadanti dhīrāḥ /
sarvāriya śuṣkāriya tu madhyamāni śuṣkāṇi jeīrṇāni ca niṣphalāni // Rajni_2.48
vāstūkakuṭajaguḍūcīvāsākuṣmāṇḍakādiśatapatrī /
ityādi tu nityārdraṃ guṇavac chuṣkaṃ yadā tadā dvimuyaṇam /
viḍaṅga madhu magūrī dāḍimaṃ pippalo guḍuḥ /
nāgavalleīnduvaśśālyādyāḥ purāṇāḥ syuāāruṇottamāḥ // Rajni_2.49
kāṭhinyaṃ madhyakāṭhinyaṃ mārdavaṃ ceti tu tridhā /
dravyāṇām iha sarveṣāṃ prakṛtiḥ kathyate budhaiḥ // Rajni_2.50
dravyāṇāṃ santi sarveṣāṃ pūrvair uktās trayo guṇāḥ /
raso vīryaṃ vipākaś ca jñātavyās te 'tiyatnataḥ // Rajni_2.51
rasas tu madhurādiḥ syād vīryaṃ kāryasamarthatā /
pariṇāme guṇāḍhyatvaṃ vipāka iti saṃjñitam // Rajni_2.52
śītam uṣṇaṃ ca rūkṣaṃ ca snigdhaṃ tīkṣṇaṃ tathā mṛdu /
picchilaṃ viśadaṃ ceti vīryam aṣṭavidhaṃ smṛtam // Rajni_2.53
niskuṭapramadakānanādiṣu dravyam etad api nirguṇaṃ bhavet /
kvāpyalīkavacanopakarṇanāt kvāpyasādhuvanitādisevanāt // Rajni_2.54
jātaṃ śmaśāne valmīke deśe mūtrādidūṣite /
dravyaṃ naivopayogāya bhiṣajām upajāyate // Rajni_2.55
kandaṃ himartau śiśire ca mūlaṃ puṣpaṃ vasante guṇadaṃ vadanti /
prabālapatrāṇi nidāghakāle syuḥ paṅkajātāni śaratprayoge // Rajni_2.56
nimboḍumbarajambavādyā yathākālaṃ guṇottarāḥ /
kandādiṣv atha sarveṣāṃ pṛthag eva rasādyaḥ // Rajni_2.57
kecit kande ke 'pi mūleṣu kecit patre puṣpe ke 'pi kecit phaleṣu /
tvacy evānye valkale kecid itthaṃ dravyastomā bhinnabhinnaṃ guṇāḍhyāḥ // Rajni_2.58
deśe deśe yojanadvādaśānte bhinnāny āhur dravyanāmāni loke /
kiṃcāmīṣu prāṇināṃ varṇabhāṣāceṣṭācchāyā bhinnarūpā vibhāti // Rajni_2.59
anirdiṣṭaprayogeṣu mūlaṃ grāhyaṃ tvagādiṣu /
sāmānyoktau prayoktavyaṃ prāhus toyaṃ tu nābhasam // Rajni_2.60
cūrṇakalkakaṣāyāṇāṃ pramāṇaṃ yatra noditam /
tatra dravyapramāṇena svayaṃ buddhyā prayojayet // Rajni_2.61
mādhvīkaṃ sarvamadyānāṃ madhūnāṃ mākṣikaṃ tathā /
tailaṃ tu tilasambhūtaṃ dhātavo vastisambhavāḥ // Rajni_2.62
śālīnāṃ raktaśāliḥ syāt sūpyānāṃ mudga eva ca /
mūlānāṃ pippalīmūlaṃ phalānāṃ madanaṃ phalam // Rajni_2.63
tvacā tu gandhadravyāṇāṃ patrāṇāṃ gandhapatrakam /
jīvantiśākaṃ śākānāṃ lavaṇānāṃ ca saindhavam // Rajni_2.64
sāmānyapuṣpanirdeśāt mālatīkusumaṃ kṣipet /
ittham anye 'pi boddhavyāḥ prayogā yogalakṣitāḥ // Rajni_2.65
dravyaṃ vātaharaṃ yat tat sakalaṃ dīpanaṃ param /
kaphahāri samaṃ proktaṃ pittaghnaṃ mandadīpanam // Rajni_2.66
yac chītavīryaṃ guru pittahāri dravyaṃ nṛṇāṃ vātakaraṃ tad uktam /
yaduṣṇavīryaṃ laghu vātahāri śleṣmāpahaṃ pittakaraṃ ca tat syāt // Rajni_2.67
iti bahuvidhadeśabhūdhrabhūmīruhavanagulmalatābhidhāguṇānām /
savivaram abhidhāya lakṣma sādhāraṇam atha tac ca viśeṣato 'bhidhāsye // Rajni_2.68
itthaṃ bhūmīvipinaviṣayakṣetragotrādināmastomākhyānaprakaraṇaguṇavyākṛtiprauḍham enam /
vargaṃ buddhvā bhiṣag upacitānargalātyantasūkṣmaprajñālokaprakaṭitadhiyām ādhirājye bhiṣajyet // Rajni_2.69
ity eṣa vaidyakavikalpavidhānidānacūḍāmaṇau mṛḍaparāgamapārageṇa /


Rājanighaṇṭu, Guḍūcyādivarga
guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā /
kākolī ca dvidhā proktā māṣaparṇī tathāpare // Rajni_3.1
mudgaparṇī ca jīvantī trividhā cātha liṅginī /
kaṭukośātakī caiva kapikacchus tathāpare // Rajni_3.2
khalatā kaṭutumbī ca devadālī tathā smṛtā /
vandhyākarkoṭakī proktā kaṭutuṇḍy ākhukarṇikā // Rajni_3.3
dvidhendravāruṇī cātra yavatikteśvarī tathā /
jyotiṣmatī dvidhā caiva dvidhā ca girikarṇikā // Rajni_3.4
moraṭaś cātha ced indīvarā vastāntrikā ca sā /
somavallī tathā vatsādanī gopālakarkaṭī // Rajni_3.5
kākatuṇḍī dvidhā cātha guñjā dvir vṛddhadāru ca /
kaivartī tāmravallī ca kāṇḍīrī cātha jantukā // Rajni_3.6
amlaparṇī tathā śaṅkhapuṣpī cāvartakī tathā /
karṇasphoṭā tathā kaṭvī latā caivāmṛtasravā /
putradā ca palāśī ca vijñeyātra navābhidhā // Rajni_3.7
sumatibhir ittham anuktā boddhavyā vīrudhaḥ kramād etāḥ /
asmin vīrudvarge nāmnā ca guṇaiś ca kīrtyante // Rajni_3.8
ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye // Rajni_3.9
tasmād iha na yatroktā nāmnām aṅkādinirmitiḥ /
tatra tatrāṣṭasaṃkhyaiva jñeyā sarvatra sūribhiḥ // Rajni_3.10
yady api kvāpi naṣṭāṅkasaṃkhyāniyatir īkṣyate /
tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām // Rajni_3.11
dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate // Rajni_3.12
jñeyā guḍūcy amṛtavally amṛtā jvarāriḥ śyāmā varā surakṛtā madhuparṇikā ca /
chinnodbhavāmṛtalatā ca rasāyanī ca chinnā ca somalatikāmṛtasambhavā ca // Rajni_3.13
vatsādanī chinnaruhā viśalyā bhiṣakpriyā kuṇḍalinī vayaḥsthā /
jīvantikā nāgakumārikā ca syāc chadmikā saiva ca caṇḍahāsā // Rajni_3.14
anyā kandodbhavā kandāmṛtā piṇḍaguḍūcikā /
bahucchinnā bahuruhā piṇḍāluḥ kandarohiṇī // Rajni_3.15
pūrvā vārdhikarāhvā syād uttarā lokasaṃjñikā /
guḍūcyor ubhayor ittham ekatriṃśad ihābhidhāḥ // Rajni_3.16
jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca /
dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca // Rajni_3.17
kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī // Rajni_3.18
mūrvā divyalatā mirā madhurasā devī triparṇī madhuśreṇī bhinnadalāmarī madhumatī tiktā pṛthakparṇikā /
gokarṇī laghuparṇikā ca dahanī tejasvinī moraṭā devaśreṇīmadhūlikāmadhudalāḥ syuḥ pīlunī raktalā // Rajni_3.19
sukhoṣitā snigdhaparṇī pīluparṇī madhusravā /
jvalanī gopavallī cety aṣṭaviṃśatisaṃjñakāḥ // Rajni_3.20
mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt /
vamipramehakuṣṭhādiviṣamajvarahāriṇī // Rajni_3.21
syāt paṭolaḥ kaṭuphalaḥ kulakaḥ karkaśacchadaḥ /
rājanāmāmṛtaphalaḥ pāṇḍuḥ pāṇḍuphalo mataḥ // Rajni_3.22
bījagarbho nāgaphalaḥ kuṣṭhāriḥ kāsamardanaḥ /
pañcarājiphalo jyotsnī kuṣṭhaghnaḥ ṣoḍaśāhvayaḥ // Rajni_3.23
paṭolaḥ kaṭutiktoṣṇaḥ raktapittabalāsajit /
kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ // Rajni_3.24
kākolī madhurā kākī kālikā vāyasolikā /
kṣīrā ca dhvāṅkṣikā vīrā śuklā dhīrā ca medurā // Rajni_3.25
dhvāṅkṣolī svādumāṃsī ca vayaḥsthā caiva jīvinī /
ity eṣā khalu kākolī jñeyā pañcadaśāhvayā // Rajni_3.26
kākolī madhurā snigdhā kṣayapittānilārtinut /
raktadāhajvaraghnī ca kaphaśukravivardhanī // Rajni_3.27
dvitīyā kṣīrakākolī kṣīraśuklā payasvinī /
payasyā kṣīramadhurā vīrā kṣīraviṣāṇikā // Rajni_3.28
jīvavallī jīvaśuklā syād ity eṣā navāhvayā /
rasavīryavipākeṣu kākolyā sadṛśī ca sā // Rajni_3.29
māṣaparṇī tu kāmbojī kṛṣṇavṛntā mahāsahā /
ārdramāṣā māṃsamāṣā maṅgalyā hayapucchikā // Rajni_3.30
haṃsamāṣāśvapucchā ca pāṇḍurā māṣapattrikā /
kalyāṇī vajramūlī ca śāliparṇī visāriṇī // Rajni_3.31
ātmodbhavā bahuphalā svayambhūḥ sulabhā ghanā /
ity eṣā māṣaparṇī syād ekaviṃśatināmakā // Rajni_3.32
māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā /
śukravṛddhikarī balyā śītalā puṣṭivardhinī // Rajni_3.33
mudgaparṇī kṣudrasahā śimbī mārjāragandhikā /
vanajā riṅgiṇī hrasvā sūryaparṇī kuraṅgikā // Rajni_3.34
kāṃsikā kākamudgā ca vanamudgā vanodbhavā /
araṇyamudgā vanyeti jñeyā pañcadaśāhvayā // Rajni_3.35
mudgaparṇī himā kāsavātaraktakṣayāpahā /
pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt // Rajni_3.36
jīvantī syāj jīvanī jīvanīyā jīvā jīvyā jīvadā jīvadātrī /
śākaśreṣṭhā jīvabhadrā ca bhadrā maṅgalyā ca kṣudrajīvā yaśasyā // Rajni_3.37
śṛṅgāṭī jīvapṛṣṭhā ca kāñjikā śaśaśimbikā /
supiṅgaleti jīvantī jñeyā cāṣṭādaśābhidhā // Rajni_3.38
jīvantī madhurā śītā raktapittānilāpahā /
kṣayadāhajvarān hanti kaphavīryavivardhanī // Rajni_3.39
jīvanty anyā bṛhatpūrvā putrabhadrā priyaṃkarī /
madhurā jīvapṛṣṭhā ca bṛhajjīvā yaśaskarī // Rajni_3.40
evam eva bṛhatpūrvā rasavīryabalānvitā /
bhūtavidrāvaṇī jñeyā vegād rasaniyāmikā // Rajni_3.41
hemā hemavatī saumyā tṛṇagranthir himāśrayā /
svarṇaparṇī sujīvantī svarṇajīvā suvarṇikā // Rajni_3.42
hemapuṣpī svarṇalatā svarṇajīvantikā ca sā /
hemavallī hemalatā nāmāny asyāś caturdaśa // Rajni_3.43
svarṇajīvantikā vṛṣyā cakṣuṣyā madhurā tathā /
śiśirā vātapittāsṛgdāhajid balavardhanī // Rajni_3.44
liṅginī bahupattrā syād īśvarī śaivamallikā /
svayambhūr liṅgasambhūtā liṅgī citraphalāmṛtā // Rajni_3.45
paṇḍolī liṅgajā devī caṇḍāpastambhinī tathā /
śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā // Rajni_3.46
liṅginī kaṭur uṣṇā ca durgandhā ca rasāyanī /
sarvasiddhikarī divyā vaśyā rasaniyāminī // Rajni_3.47
koṣātakī kṛtacchidrā jālinī kṛtavedhanā /
kṣveḍā sutiktā ghaṇṭālī mṛdaṅgaphalinī tathā // Rajni_3.48
kośātakī tu śiśirā kaṭukālpakaṣāyakā /
pittavātakaphaghnī ca malādhmānaviśodhinī // Rajni_3.49
kapikacchurātmaguptā svayaṃguptā maharṣabhī /
lāṅgūlī kuṇḍalī caṇḍā markaṭī durabhigrahā // Rajni_3.50
kapiromaphalā guptā duḥsparśā kacchurā jayā /
prāvṛṣeṇyā śūkaśimbī badarī gurur ārṣabhī // Rajni_3.51
śimbī varāhikā tīkṣṇā romālur vanaśūkarī /
kīśaromā romavallī syāt ṣaḍviṃśatināmakā // Rajni_3.52
kapikacchūḥ svādurasā vṛṣyā vātakṣayāpahā /
śītapittāsrahantrī ca vikṛtā vraṇanāśinī // Rajni_3.53
khavally ākāśavallī syād asparśā vyomavallikā /
ākāśanāmapūrvā sā vallīparyāyagā smṛtā // Rajni_3.54
ākāśavallī kaṭukā madhurā pittanāśinī /
vṛṣyā rasāyanī balyā divyauṣadhiparā smṛtā // Rajni_3.55
kaṭutumbī kaṭuphalā tumbinī kaṭutumbinī /
bṛhatphalā rājaputrī tiktabījā ca tumbikā // Rajni_3.56
kaṭutumbī kaṭus tīkṣṇā vāntikṛt śvāsavātajit /
kāsaghnī śodhanī śophavraṇaviṣāpahā // Rajni_3.57
jīmūtakaḥ kaṇṭaphalā garāgarī veṇī sahā krośaphalā ca kaṭphalā /
ghorā kadambā viṣahā ca karkaṭī syād devadālī khalu sāramūṣikā // Rajni_3.58
vṛttakośā viṣaghnī ca dālī lomaśapattrikā /
turaṅgikā ca tarkārī nāmnām ekonaviṃśatiḥ // Rajni_3.59
devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā /
durnāmaśvāsakāsaghnī kāmalābhūtanāśanī // Rajni_3.60
vandhyā devī vandhyakarkoṭakā syān nāgārātir nāgahantrī manojñā /
pathyā divyā putradātrī sukandā śrīkandā sā kandavallīśvarī ca // Rajni_3.61
sugandhā sarpadamanī viṣakaṇṭakinī varā /
kumārī bhūtahantrī ca nāmnām ity ūnaviṃśatiḥ // Rajni_3.62
vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā /
sthāvarādiviṣaghnī ca śasyate sā rasāyane // Rajni_3.63
tiktatuṇḍī tu tiktākhyā kaṭukā kaṭutuṇḍikā /
bimbī ca kaṭutiktādituṇḍīparyāyagā ca sā // Rajni_3.64
kaṭutuṇḍī kaṭus tiktā kaphavāntiviṣāpahā /
arocakāsrapittaghnī sadā pathyā ca rocanī // Rajni_3.65
syād ākhukarṇī kṛṣikā dravantī citrā sukarṇondurukarṇikā ca /
nyagrodhikā mūṣikanāgakarṇī syād vṛścikarṇī bahukarṇikā ca // Rajni_3.66
mātā bhūmicarī caṇḍā śambarī bahupādikā /
pratyakśreṇī vṛṣā caiva putraśreṇy adribhūhvayā // Rajni_3.67
ākhukarṇī kaṭūṣṇā ca kaphapittaharā sadā /
ānāhajvaraśūlārtināśinī pācanī parā // Rajni_3.68
aindrīndravāruṇy aruṇā mṛgādanī gavādanī kṣudrasahendracirbhiṭā /
sūryā viṣaghnī guṇakarṇikāmarā mātā suvarṇā suphalā ca tārakā // Rajni_3.69
vṛṣabhākṣī gavākṣī ca pītapuṣpīndravallarī /
hemapuṣpī kṣudraphalā vāruṇī bālakapriyā // Rajni_3.70
raktervārur viṣalatā śakravallī viṣāpahā /
amṛtā viṣavallī ca jñeyonatriṃśadāhvayā // Rajni_3.71
indravāruṇikā tiktā kaṭuśītā ca rocanī /
gulmapittodaraśleṣmakrimikuṣṭhajvarāpahā // Rajni_3.72
mahendravāruṇī ramyā citravallī mahāphalā /
sā māhendrī citraphalā trapusī trapusā ca sā // Rajni_3.73
ātmarakṣā viśālā ca dīrghavallī bṛhatphalā /
syād bṛhadvāruṇī saumyā nāmāny asyāś caturdaśa // Rajni_3.74
mahendravāruṇī jñeyā pūrvoktaguṇabhāginī /
rase vīrye vipāke ca kiṃcid eṣā guṇādhikā // Rajni_3.75
yavatiktā mahātiktā dṛḍhapādā visarpiṇī /
nākulī netramīlā ca śaṅkhinī patrataṇḍulī // Rajni_3.76
taṇḍulī cākṣapīḍā ca sūkṣmapuṣpī yaśasvinī /
māheśvarī tiktayavā yāvī tikteti ṣoḍaśa // Rajni_3.77
yavatiktā satiktāmlā dīpanī rucitatparā /
krimikuṣṭhaviṣaghny āmadoṣaghnī recanī ca sā // Rajni_3.78
raudrī jaṭā rudrajaṭā ca rudrā saumyā sugandhā suhatā ghanā ca /
syād īśvarī rudralatā supattrā sugandhapatrā surabhiḥ śivāhvā // Rajni_3.79
pattravallī jaṭāvallī rudrāṇī netrapuṣkarā /
mahājaṭā jaṭārudrā nāmnāṃ viṃśatir īritā // Rajni_3.80
jaṭā kaṭurasā śvāsakāsahṛdroganāśinī /
vidrāviṇī caiva rakṣasāṃ ca nibarhiṇī // Rajni_3.81
jyotiṣmatī svarṇalatānalaprabhā jyotirlatā sā kaṭabhī supiṅgalā /
dīptā ca medhyā matido ca durjarā sarasvatī syād amṛtārkasaṃkhyayā // Rajni_3.82
tejovatī bahurasā kanakaprabhānyā tīkṣṇā suvarṇanakulī lavaṇāgnidīptā /
tejasvinī suralatāgniphalāgnigarbhā syāt kaṅgaṇī tad anu śailasutā sutailā // Rajni_3.83
suvegā vāyasī tīvrā kākāṇḍī vāyasādanī /
gīrlatā śrīphalī saumyā brāhmī lavaṇakiṃśukā // Rajni_3.84
pārāvatapadī pītā pītatailā yaśasvinī /
medhyā medhāvinī dhīrā syād ekatriṃśadāhvayā // Rajni_3.85
jyotiṣmatī tiktarasā ca rūkṣā kiṃcit kaṭur vātakaphāpahā ca /
dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā // Rajni_3.86
aśvakṣurādrikarṇī ca kaṭabhī dadhipuṣpikā /
gardabhī sitapuṣpī ca śvetaspandāparājitā // Rajni_3.87
śvetā bhadrā supuṣpī ca viṣahantrī trir ekadhā /
nāgaparyāyakarṇī syād aśvāhvādikṣurī smṛtā // Rajni_3.88
girikarṇī himā tiktā pittopadravanāśinī /
cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // Rajni_3.89
nīlapuṣpī mahānīlā syān nīlā girikarṇikā /
gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā // Rajni_3.90
nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca // Rajni_3.91
moraṭaḥ kīrṇapuṣpaś ca pīlupattro madhusravaḥ /
ghanamūlo dīrghamūlaḥ puruṣaḥ kṣīramoraṭaḥ // Rajni_3.92
moraṭaḥ kṣīrabahulo madhuraḥ sakaṣāyakaḥ /
pittadāhajvarān hanti vṛṣyo balavivardhanaḥ // Rajni_3.93
indīvarā yugmaphalā dīrghavṛttottamāraṇī /
puṣpamañjarikā droṇī karambhā nalikā ca sā // Rajni_3.94
indīvarā kaṭuḥ śītā pittaśleṣmāpahārikā /
cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā // Rajni_3.95
vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā /
ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // Rajni_3.96
vastāntrī syāt kaṭurasā kāsadoṣavināśinī /
bījadā garbhajananī kīrtitā bhiṣaguttamaiḥ // Rajni_3.97
somavallī mahāgulmā yajñaśreṣṭhā dhanurlatā /
somārhā gulmavallī ca yajñavallī dvijapriyā /
somakṣīrā ca somā ca yajñāṅgā rudrasaṃkhyayā // Rajni_3.98
somavallī kaṭuḥ śītā madhurā pittadāhanut /
tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī // Rajni_3.99
saumyā mahiṣavallī ca pratisomāntravallikā /
apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā /
rasavīryavipāke ca somavallīsamā smṛtā // Rajni_3.100
vatsādanī somavallī vikrāntā mecakābhidhā /
pātālagaruḍī tārkṣī sauparṇī gāruḍī tathā // Rajni_3.101
vāsanī dīrghakāṇḍā ca dṛḍhakāṇḍā mahābalā /
dīrghavallī dṛḍhalatā nāmāny asyāś caturdaśa // Rajni_3.102
vatsādanī tu madhurā pittadāhāsradoṣanut /
vṛṣyā saṃtarpaṇī rucyā viṣadoṣavināśinī // Rajni_3.103
gopālakarkaṭī vanyā gopakarkaṭikā tathā /
kṣudrervāruḥ kṣudraphalā gopālī kṣudracirbhaṭā // Rajni_3.104
gopālakarkaṭī śītā madhurā pittanāśanī /
mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī // Rajni_3.105
kākanāsā dhvāṅkṣanāsā kākatuṇḍā ca vāyasī /
suraṅgī taskarasnāyur dhvāṅkṣatuṇḍā sunāsikā // Rajni_3.106
vāyasāhvā dhvāṅkṣanakhī kākākṣā dhvāṅkṣanāsikā /
kākaprāṇā ca vijñeyā nāmāny asyās trayodaśa // Rajni_3.107
kākanāsā tu madhurā śiśirā pittahāriṇī /
rasāyanī dārḍhyakarī viśeṣāt palitāpahā // Rajni_3.108
kākādanī kākapīluḥ kākaśimbī ca raktalā /
dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // Rajni_3.109
kākatuṇḍī dhvāṅkṣanakhī vāyasī kākadantikā /
dhvāṅkṣadantīti vijñeyās tisraś ca daśa cābhidhāḥ // Rajni_3.110
kākādanī kaṭūṣṇā ca tiktā divyarasāyanī /
vātadoṣaharā rucyā palitastambhinī parā // Rajni_3.111
guñjā cūḍāmaṇiḥ saumyā śikhaṇḍī kṛṣṇalāruṇā /
tāmrikā śītapākī syād uccaṭā kṛṣṇacūḍikā // Rajni_3.112
raktā ca raktikā caiva kāmbhojī bhillibhūṣaṇā /
vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā // Rajni_3.113
dvitīyā śvetakāmbhojī śvetaguñjā bhiriṇṭikā /
kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā // Rajni_3.114
guñjādvayaṃ tu tiktoṣṇaṃ bījaṃ vāntikarī śiphā /
śūlaghnaṃ viṣakṛt pattraṃ vaśye śvetaṃ ca śasyate // Rajni_3.115
vṛddhadāruka āvegī juṅgako dīrghabālukaḥ /
vṛddhaḥ koṭarapuṣpī syād ajāntrī chāgalāntrikā // Rajni_3.116
jīrṇadāru dvitīyā syāj jīrṇā phañjī supuṣpikā /
ajarā sūkṣmapattrā ca vijñeyā ca ṣaḍāhvayā // Rajni_3.117
vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātahṛt /
balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam // Rajni_3.118
kaivartikā suraṅgā ca latā vallī drumāruhā /
riṅgiṇī vastraraṅgā ca bhagā cety aṣṭadhābhidhā // Rajni_3.119
kaivartikā laghur vṛṣyā kaṣāyā kaphanāśanī /
kāsaśvāsaharā caiva saiva mandāgnidoṣanut // Rajni_3.120
tālī tamālī tāmrā ca tāmravallī tamālikā /
sūkṣmavallī sulomā ca śodhanī tālikā nava // Rajni_3.121
tāmravallī kaṣāyā syāt kaphadoṣavināśanī /
mukhakaṇṭhotthadoṣaghnī śleṣmaśuddhikarī parā // Rajni_3.122
kāṇḍīraḥ kāṇḍakaṭuko nāsāsaṃvedanaḥ paṭuḥ /
ugrakāṇḍas toyavallī kāravallī sukāṇḍakaḥ // Rajni_3.123
kāṇḍīraḥ kaṭutiktoṣṇaḥ saro duṣṭavraṇārtinut /
lūtāgulmodaraplīhaśūlamandāgnināśanaḥ // Rajni_3.124
jantukā jantukārī ca jananī cakravartinī /
tiryakphalā niśāndhā ca bahupattrā supattrikā // Rajni_3.125
rājakṛṣṇā janeṣṭā ca kapikacchuphalopamā /
rañjanī sūkṣmavallī ca bhramarī kṛṣṇavallikā // Rajni_3.126
vijjullikā vṛkṣaruhā granthiparṇī suvallikā /
taruvallī dīrghaphalā ekaviṃśatisaṃjñakā // Rajni_3.127
jantukā śiśirā tiktā raktapittakaphāpahā /
dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā // Rajni_3.128
atyamlaparṇī tīkṣṇā ca kaṇḍulā vallisūraṇā /
vallī karavaḍādiś ca vanasthāraṇyavāsinī // Rajni_3.129
atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśanī /
vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // Rajni_3.130
śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī /
sitapuṣpī kambupuṣpī medhyā vanavilāsinī // Rajni_3.131
ciriṇṭī śaṅkhakusumā bhūlagnā śaṅkhamālinī /
ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ // Rajni_3.132
śaṅkhapuṣpī himā tiktā medhākṛt svarakāriṇī /
grahabhūtādidoṣaghnī vaśīkaraṇasiddhidā // Rajni_3.133
vartakī tindukinī vibhāṇḍī viṣāṇikā raṅgalatā manojñā /
sā raktapuṣpī mahādijālī sā pītakīlāpi ca carmaraṅgā // Rajni_3.134
vāmāvartā ca saṃyuktā bhūsaṃkhyā śaśisaṃyutā /
āvartakī kaṣāyāmlā śītalā pittahāriṇī // Rajni_3.135
karṇasphoṭā śrutisphoṭā tripuṭā kṛṣṇataṇḍulā /
citraparṇī sphoṭalatā candrikā cārdhacandrikā // Rajni_3.136
karṇasphoṭā kaṭus tiktā himā sarvaviṣāpahā /
grahabhūtādidoṣaghnī sarvavyādhivināśinī // Rajni_3.137
kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā /
suvallī ca mahāvallī paśumohanikā kaṭuḥ // Rajni_3.138
kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī /
nānājvaraharā rucyā rājayakṣmanivāriṇī // Rajni_3.139
jñeyāmṛtasravā vṛttāruhākhyā toyavallikā /
ghanavallī sitalatā nāmabhiḥ śarasammitā // Rajni_3.140
uktāmṛtasravā pathyā īṣat tiktā rasāyanī /
viṣaghnī vraṇakuṣṭhādīn kāmalāṃ śvayathuṃ jayet // Rajni_3.141
putradātrī tu vātārir bhramarī śvetapuṣpikā /
vṛttapattrātigandhālur vaiśijātā suvallarī // Rajni_3.142
putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā /
surabhiḥ sarvadā pathyā vandhyādoṣavināśanī // Rajni_3.143
palāśī pattravallī parṇavallī palāśikā /
khuraparṇī suparṇī ca dīrghavallī viṣādanī // Rajni_3.144
amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā /
amlātakī kāñjikā ca syāc caturdaśadhābhidhā // Rajni_3.145
palāśī laghuramyā ca mukhadoṣavināśanī /
arocakaharā pathyā pittakopakarī ca sā // Rajni_3.146
iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
sulalitapadasargaṃ varganāmnā ca vaidyaḥ sadasi bahuvilāsaṃ vyāsavad vyātanotu // Rajni_3.147
dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ /
tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ // Rajni_3.148
prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva /
tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ // Rajni_3.149


Rājanighaṇṭu, Parpaṭādivarga
parpaṭo jīvakaś caivarṣabhakaḥ śrāvaṇī dvidhā /
medādvayam ṛddhivṛddhī dhūmrapattrā prasāraṇī // Rajni_4.1
catuṣpāṣāṇabhedaḥ syāt kanyā barhiśikhā tathā /
kṣīriṇīdvitayaṃ caiva trāyamāṇā rudantikā // Rajni_4.2
brāhmī dvidhā ca vandākaḥ kulatthā taṇḍulīyakaḥ /
civillo nāgaśuṇḍī ca kuṭumbī sthalapadminī // Rajni_4.3
jambūś ca nāgadantī ca viṣṇukrāntā kuṇañjaraḥ /
bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // Rajni_4.4
kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā /
punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ // Rajni_4.5
sarpiṇī cālir matsyākṣī guṇḍālāvanipāṭalī /
syāt pāṇḍuraphalī śvetā brahmadaṇḍī dravantikā // Rajni_4.6
droṇapuṣpīdvayaṃ caiva jhaṇḍūr gorakṣadugdhikā /
navabāṇamitāḥ kṣudrakṣupāḥ proktā yathākramāt // Rajni_4.7
parpaṭaś carako reṇus tṛṣṇāriḥ kharako rajaḥ /
śītaḥ śītapriyaḥ pāṃśuḥ kalpāṅgī varmakaṇṭakaḥ // Rajni_4.8
kṛśaśākhaḥ parpaṭakaḥ sutikto raktapuṣpakaḥ /
pittāriḥ kaṭupattraś ca kavaco 'ṣṭādaśābhidhaḥ // Rajni_4.9
parpaṭaḥ śītalas tiktaḥ pittaśleṣmajvarāpahaḥ /
raktadāhāruciglānimadavibhramanāśanaḥ // Rajni_4.10
jīvako jīvano jīvyaḥ śṛṅgāhvaḥ prāṇadaḥ priyaḥ /
cirajīvī ca madhuro maṅgalyaḥ kūrcaśīrṣakaḥ // Rajni_4.11
hrasvāṅgo vṛddhidaś cokto hy āyuṣmān jīvadas tathā /
dīrghāyur baladaś caiva nāmāny etāni ṣoḍaśa // Rajni_4.12
jīvako madhuraḥ śīto raktapittānilārtijit /
kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ // Rajni_4.13
ṛṣabho gopatir dhīro viṣāṇī dhūrddharo vṛṣaḥ /
kakudmān puṅgavo voḍhā śṛṅgī dhuryaś ca bhūpatiḥ // Rajni_4.14
kāmī ṛkṣapriyaś cokṣā lāṅgulī gauś ca bandhuraḥ /
gorakṣo vanavāsī ca jñeyo viṃśatināmakaḥ // Rajni_4.15
ṛṣabho madhuraḥ śītaḥ pittaraktavirekanut /
śukraśleṣmakaro dāhakṣayajvaraharaś ca saḥ // Rajni_4.16
śrāvaṇī syān muṇḍitikā bhikṣuḥ śravaṇaśīrṣikā /
śravaṇā ca pravrajitā parivrājī tapodhanā // Rajni_4.17
śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut /
āmātīsārakāsaghnī viṣacchardivināśinī // Rajni_4.18
mahāśrāvaṇikānyā sā mahāmuṇḍī ca locanī /
kadambapuṣpī vikacā kroḍacūḍā palaṅkaṣā // Rajni_4.19
nadīkadambo muṇḍākhyā mahāmuṇḍanikā ca sā /
chinnā granthinikā mātā sthavirā lobhanī tathā /
bhūkadambo 'lambuṣā syād iti saptadaśāhvayā // Rajni_4.20
mahāmuṇḍy uṣṇatiktā ca īṣad gaulyā marucchidā /
svarakṛd rocanī caiva mehahṛc ca rasāyanī // Rajni_4.21
medā vasā maṇicchidrā jīvanī śalyaparṇikā /
nakhacchedyā himā raṅgā madhyadeśe prajāyate // Rajni_4.22
medaḥsārā snehavatī medinī madhurā varā /
snigdhā medodravā sādhvī śalyadā bahurandhrikā /
ūnaviṃśatyāhvayā sā matā pūruṣadantikā // Rajni_4.23
medā tu madhurā śītā pittadāhārtikāsanut /
rājayakṣmajvaraharā vātadoṣakarī ca sā // Rajni_4.24
mahāmedā vasucchidrā jīvanī pāṃśurāgiṇī /
deveṣṭā suramedā ca divyā devamaṇis tathā // Rajni_4.25
devagandhā mahācchidrā ṛkṣārhā rudrasaṃmitā /
mahāmedābhidhaḥ kando latājātaḥ supāṇḍuraḥ /
medāpi śuklakandaḥ syān medodhātum iva sravet // Rajni_4.26
mahāmedā himā rucyā kaphaśukrapravṛddhikṛt /
hanti dāhāsrapittāni kṣayavātajvaraṃ ca sā // Rajni_4.27
ṛddhiḥ siddhiḥ prāṇadā jīvadātrī siddhā yogyā cetanīyā rathāṅgī /
maṅgalyā syāl lokakāntā yaśasyā jīvaśreṣṭhā dvādaśāhvā krameṇa // Rajni_4.28
vṛddhis tuṣṭiḥ puṣṭidā vṛddhidātrī maṅgalyā śrīḥ sampad āśīr janeṣṭā /
lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa // Rajni_4.29
ṛddhir vṛddhiś ca kandau dvau bhavataḥ kośayāmale /
śvetaromānvitaḥ kando latājātaḥ sarandhrakaḥ // Rajni_4.30
tūlagranthisamā ṛddhir vāmāvartaphalā ca sā /
vṛddhis tu dakṣiṇāvartaphalā proktā maharṣibhiḥ // Rajni_4.31
ṛddhir vṛddhiś ca madhurā susnigdhā tiktaśītalā /
rucimedhākarī śleṣmakrimikuṣṭhaharā parā // Rajni_4.32
prayogeṣv anayor ekaṃ yathālābhaṃ prayojayet /
yatra dvayānusṛṣṭiḥ syād dvayam apy atra yojayet // Rajni_4.33
dhūmrapattrā tu dhūmrāhvā sulabhā tu svayambhuvā /
gṛdhrapattrā ca gṛdhrāṇī krimighnī strīmalāpahā // Rajni_4.34
dhūmrapattrā rase tiktā śophaghnī krimināśinī /
uṣṇā kāsaharā caiva rucyā dīpanakāriṇī // Rajni_4.35
prasāraṇī suprasarā sāraṇī saraṇī sarā /
cāruparṇī rājabalā bhadraparṇī pratānikā // Rajni_4.36
prabalā rājaparṇī ca balyā bhadrabalā tathā /
candravallī prabhadrā ca jñeyā pañcadaśāhvayā // Rajni_4.37
prasāraṇī gurūṣṇā ca tiktā vātavināśinī /
arśaḥśvayathuhantrī ca malaviṣṭambhahāriṇī // Rajni_4.38
pāṣāṇabhedako 'śmaghnaḥ śilābhedo 'śmabhedakaḥ /
śvetā copalabhedī ca nagajic chiligarbhajā // Rajni_4.39
pāṣāṇabhedo madhuras tikto mehavināśanaḥ /
tṛḍdāhamūtrakṛcchraghnaḥ śītalaś cāśmarīharaḥ // Rajni_4.40
anyā tu vaṭapattrī syād anyā cairāvatī ca sā /
godhāvatīrāvatī ca śyāmā khaṭvāṅganāmikā // Rajni_4.41
vaṭapattrī himā gaulyā mehakṛcchravināśinī /
baladā vraṇahantrī ca kiṃcid dīpanakāriṇī // Rajni_4.42
anyā śvetā śilāvalkā śilājā śailavalkalā /
valkalā śailagarbhāhvā śilātvak saptanāmikā // Rajni_4.43
śilāvalkaṃ himaṃ svādu mehakṛcchravināśanam /
mūtrarodhāśmarīśūlakṣayapittāpahārakam // Rajni_4.44
kṣudrapāṣāṇabhedānyā catuṣpattrī ca pārvatī /
nāgabhūr aśmaketuś ca giribhūḥ kandarodbhavā // Rajni_4.45
śailodbhavā ca girijā nagajā ca daśāhvayā /
kṣudrapāṣāṇabhedā tu vraṇakṛcchrāśmarīharā // Rajni_4.46
gṛhakanyā kumārī ca kanyakā dīrghapattrikā /
sthaleruhā mṛduḥ kanyā bahupattrāmarājarā // Rajni_4.47
kaṇṭakaprāvṛtā vīrā bhṛṅgeṣṭā vipulasravā /
brahmaghnī taruṇī rāmā kapilā cāmbudhisravā /
sukaṇṭakā sthūladalety ekaviṃśatināmakā // Rajni_4.48
gṛhakanyā himā tiktā madagandhiḥ kaphāpahā /
pittakāsaviṣaśvāsakuṣṭhaghnī ca rasāyanī // Rajni_4.49
barhicūḍā tu śikhinī śikhāluḥ suśikhā śikhā /
śikhābalā kekiśikhā mayūrādyabhidhā śikhā // Rajni_4.50
barhicūḍā rase svādur mūtrakṛcchravināśinī /
bālagrahādidoṣaghnī vaśyakarmaṇi śasyate // Rajni_4.51
kṣīriṇī kāñcanakṣīrī karṣaṇī kaṭuparṇikā /
tiktadugdhā haimavatī himadugdhā himāvatī // Rajni_4.52
himādrijā pītadugdhā yavaciñcā himodbhavā /
haimī ca himajā ceti caturekaguṇāhvayā // Rajni_4.53
kṣīriṇī kaṭutiktā ca recanī śophatāpanut /
krimidoṣakaphaghnī ca pittajvaraharā ca sā // Rajni_4.54
svarṇakṣīrī svarṇadugdhā svarṇāhvā rukmiṇī tathā /
suvarṇā hemadugdhī ca hemakṣīrī ca kāñcanī // Rajni_4.55
svarṇakṣīrī himā tiktā krimipittakaphāpahā /
mūtrakṛcchrāśmarīśophadāhajvaraharā parā // Rajni_4.56
trāyamāṇā kṛtatrāṇā trāyantī trāyamāṇikā /
balabhadrā sukāmā ca vārṣikī girijānujā // Rajni_4.57
maṅgalyāhvā devabalā pālanī bhayanāśinī /
avanī rakṣaṇī trāṇā vijñeyā ṣoḍaśāhvayā // Rajni_4.58
trāyantī śītamadhurā gulmajvarakaphāsranut /
bhramatṛṣṇākṣayaglāniviṣacchardivināśinī // Rajni_4.59
syād rudantī sravattoyā saṃjīvany amṛtasravā /
romāñcikā mahāmāṃsī caṇapattrī sudhāsravā // Rajni_4.60
rudantī kaṭutiktoṣṇā kṣayakrimivināśinī /
raktapittakaphaśvāsamehahārī rasāyanī // Rajni_4.61
caṇapattrasamaṃ pattraṃ kṣupaṃ caiva tathāmlakam /
śiśire jalabindūnāṃ sravantīti rudantikā // Rajni_4.62
brāhmī sarasvatī saumyā suraśreṣṭhā suvarcalā /
kapotavegā vaidhātrī divyatejā mahauṣadhī // Rajni_4.63
svāyambhuvī somalatā surejyā brahmakanyakā /
maṇḍūkamātā matsyākṣī maṇḍūkī surasā tathā // Rajni_4.64
medhyā vīrā bhāratī ca varā ca parameṣṭhinī /
divyā ca śāradī ceti caturviṃśatināmakā // Rajni_4.65
brāhmī himā kaṣāyā ca tiktā vātāsrapittajit /
buddhiṃ prajñāṃ ca medhāṃ ca kuryād āyuṣyavardhanī // Rajni_4.66
brāhmī tu kṣudrapattrānyā laghubrāhmī jalodbhavā /
brāhmī tiktarasoṣṇā ca sarā vātāmaśophajit // Rajni_4.67
vandākaḥ pādaparuhā śikharī tarurohiṇī /
vṛkṣādanī vṛkṣaruhā kāmavṛkṣaś ca śekharī // Rajni_4.68
keśarūpā taruruhā tarusthā gandhamedinī /
kāminī taruruṭ śyāmā drupadī ṣoḍaśābhidhāḥ // Rajni_4.69
vandākas tiktaśiśiraḥ kaphapittaśramāpahaḥ /
vaśyādisiddhido vṛṣyaḥ kaṣāyaś ca rasāyanaḥ // Rajni_4.70
kulatthā dṛkprasādā ca jñeyāraṇyakulatthikā /
kulālī locanahitā cakṣuṣyā kumbhakārikā // Rajni_4.71
kulatthikā kaṭus tiktā syād arśaḥśūlanāśanī /
vibandhādhmānaśamanī cakṣuṣyā vraṇaropaṇī // Rajni_4.72
taṇḍulīyas tu bhaṇḍīras taṇḍulī taṇḍulīyakaḥ /
granthilo bahuvīryaś ca meghanādo ghanasvanaḥ // Rajni_4.73
suśākaḥ pathyaśākaś ca sphūrjathuḥ svanitāhvayaḥ /
vīras taṇḍulanāmā ca paryāyāś ca caturdaśa // Rajni_4.74
taṇḍulīyas tu śiśiro madhuro viṣanāśanaḥ /
rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ // Rajni_4.75
civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā /
civillikā caiva kaṭuḥ kaṣāyikā jvare 'tisāre ca hitā rasāyanī // Rajni_4.76
hastiśuṇḍī mahāśuṇḍī śuṇḍī ghūsarapattrikā /
hastiśuṇḍī kaṭūṣṇā syāt saṃnipātajvarāpahā // Rajni_4.77
kuṭumbinī payasyā ca kṣīriṇī jalakāmukā /
vakraśalyā durādharṣā krūrakarmā jhiriṇṭikā // Rajni_4.78
śītā praharajāyā ca śītalā ca jaleruhā /
vikhyātā kila vidvadbhir eṣā dvādaśanāmabhiḥ // Rajni_4.79
kuṭumbinī tu madhurā grāhiṇī kaphapittanut /
vraṇāsradoṣakaṇḍūtināśanī sā rasāyanī // Rajni_4.80
sthalapadmī tu padmāhvā cāraṭī padmacāriṇī /
sugandhamūlāmburuhā lakṣmīśreṣṭhā supuṣkarā // Rajni_4.81
ramyā padmavatī cāticarā sthūlaruhā smṛtā /
jñeyā puṣkariṇī caiva puṣkarādyā ca parṇikā /
puṣkarādiyutā nāḍī proktā pañcadaśāhvayā // Rajni_4.82
sthalādipadminī gaulyā tiktā śītā ca vāntinut /
raktapittaharā mehabhūtātīsāranāśanī // Rajni_4.83
jambūr jāmbavatī vṛttā vṛttapuṣpā ca jāmbavī /
madaghnī nāgadamanī durdharṣā duḥsahā nava // Rajni_4.84
jñeyā jambūs tridoṣaghnī tīkṣṇoṣṇā kaṭutiktakā /
udarādhmānadoṣaghnī koṣṭhaśodhanakāriṇī // Rajni_4.85
nāgadantī śvetaghaṇṭā madhupuṣpā viśodhanī /
nāgasphotā viśālākṣī nāgacchatrā vicakṣaṇā // Rajni_4.86
sarpapuṣpī śuklapuṣpī svādukā śītadantikā /
sitapuṣpī sarpadantī nāginī bāṇabhūmitā // Rajni_4.87
nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā /
medhākṛd viṣadoṣaghnī pācanī śubhadāyinī /
gulmaśūlodaravyādhikaṇṭhadoṣanikṛntanī // Rajni_4.88
viṣṇukrāntā harikrāntā nīlapuṣpāparājitā /
nīlakrāntā satīnā ca vikrāntā chardikā ca sā /
viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // Rajni_4.89
kuṇañjaraḥ kuṇañjī ca kuṇañjo 'raṇyavāstukaḥ /
kuṇañjo madhuro rucyo dīpanaḥ pācano hitaḥ // Rajni_4.90
bhūmyāmalī tamālī ca tālī caiva tamālikā /
uccaṭā dṛḍhapādī ca vitunnā ca vitunnikā // Rajni_4.91
bhūdhātrī cāruṭā vṛṣyā viṣaghnī bahupatrikā /
bahuvīryāhibhayadā viśvaparṇī himālayā /
jaṭā vīrā ca nāmnāṃ sā bhaved ekonaviṃśatiḥ // Rajni_4.92
bhūdhātrī tu kaṣāyāmlā pittamehavināśanī /
śiśirā mūtrarogārtiśamanī dāhanāśanī // Rajni_4.93
gorakṣī sarpadaṇḍī ca dīrghadaṇḍī sudaṇḍikā /
citralā gandhabahulā gopālī pañcaparṇikā // Rajni_4.94
gorakṣī madhurā tiktā śiśirā dāhapittanut /
visphoṭavāntyatīsārajvaradoṣavināśanī // Rajni_4.95
golomikā tu godhūmī gojā kroṣṭukapucchikā /
gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // Rajni_4.96
golomikā kaṭus tiktā tridoṣaśamanī himā /
mūlarogāsradoṣaghnī grāhiṇī dīpanī ca sā // Rajni_4.97
dugdhaphenī payaḥphenī phenadugdhā payasvinī /
lūtārir vraṇaketuś ca gojāparṇī ca saptadhā // Rajni_4.98
dugdhaphenī kaṭus tiktā śiśirā viṣanāśinī /
vraṇāpasāriṇī rucyā yuktyā caiva rasāyanī // Rajni_4.99
kṣudrāmlikā tu cāṅgerī cukrāhvā cukrikā ca sā /
loṇāmlā ca catuṣparṇī loṇā loḍāmlapatrikā // Rajni_4.100
ambaṣṭhāmlavatī caiva amlā dantaśaṭhā matā /
śastrāṅgā cāmlapatrī ca jñeyā pañcadaśāhvayā // Rajni_4.101
kṣudrāmlī ca rase sāmlā soṣṇā sā vahnivardhanī /
rucikṛd grahaṇīdoṣadurnāmaghnī kaphāpahā // Rajni_4.102
raktapādī śamīpatrā spṛkkā khadirapatrikā /
saṅkocanī samaṅgā ca namaskārī prasāriṇī // Rajni_4.103
lajjāluḥ saptaparṇī syāt khadirī gaṇḍamālikā /
lajjā ca lajjikā caiva sparśalajjāsrarodhanī // Rajni_4.104
raktamūlā tāmramūlā svaguptāñjalikārikā /
nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ // Rajni_4.105
raktapādī kaṭuḥ śītā pittātīsāranāśanī /
śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut // Rajni_4.106
lajjālur vaiparītyānyā alpakṣupabṛhaddalā /
vaiparītyā tu lajjālur hy abhidhāne prayojayet // Rajni_4.107
lajjālur vaiparītyāhvā kaṭur uṣṇā kaphāmanut /
raso niyāmako 'tyantanānāvijñānakārakaḥ // Rajni_4.108
raktapādy aparā proktā tripadā haṃsapādikā /
ghṛtamaṇḍalikā jñeyā viśvagranthis tripādikā // Rajni_4.109
vipādī kīṭamārī ca hemapādī madhusravā /
karṇāṭī tāmrapatrī ca vikrāntā suvahā tathā // Rajni_4.110
brahmādanī padāṅgī ca śītāṅgī sutapādukā /
saṃcāriṇī ca padikā prahlādī kīlapādikā // Rajni_4.111
godhāpadī ca haṃsāṅghrir dhārttarāṣṭrapadī tathā /
haṃsapādī ca vijñeyā nāmnā caiṣā śarākṣidhā // Rajni_4.112
haṃsapādī kaṭūṣṇā syāt viṣabhūtavināśinī /
bhrāntyapasmāradoṣaghnī vijñeyā ca rasāyanī // Rajni_4.113
kātharā hayaparyāyaiḥ kātharāntaiḥ prakīrtitā /
aśvakātharikā tiktā vātaghnī dīpanī parā // Rajni_4.114
punarnavā viśākhaś ca kaṭhillaḥ śaśivāṭikā /
pṛthvī ca sitavarṣābhūr dīrghapatraḥ kaṭhillakaḥ // Rajni_4.115
śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā /
kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Rajni_4.116
punarnavānyā raktākhyā krūrā maṇḍalapatrikā /
raktakāṇḍā varṣaketur lohitā raktapatrikā // Rajni_4.117
vaiśākhī raktavarṣābhūḥ śophaghnī raktapuṣpikā /
vikasvarā viṣaghnī ca prāvṛṣeṇyā ca sāriṇī // Rajni_4.118
varṣābhavaḥ śoṇapatraḥ śoṇaḥ saṃmīlitadrumaḥ /
punarnavo navo navyaḥ syād dvāviṃśatisaṃjñayā // Rajni_4.119
raktā punarnavā tiktā sāriṇī śophanāśinī /
daradoṣaghnī pāṇḍupittapramardinī // Rajni_4.120
nīlā punarnavā nīlā śyāmā nīlapunarnavā /
kṛṣṇākhyā nīlavarṣābhūr nīlinī svābhidhānvitā // Rajni_4.121
nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī /
hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // Rajni_4.122
vasuko 'tha vasuḥ śaivo vaso 'tha śivamallikā /
pāśupataḥ śivamataḥ sureṣṭaḥ śivaśekharaḥ /
sito rakto dvidhā prokto jñeyaḥ sa ca navābhidhaḥ // Rajni_4.123
vasukau kaṭutiktoṣṇau pāke śītau ca dīpanau /
ajīrṇavātagulmaghnau śvetaś caiva rasāyanaḥ // Rajni_4.124
sarpiṇī bhujagī bhogī kuṇḍalī pannagī phaṇī /
ṣaḍabhidhā sarpiṇī syād viṣaghnī kucavardhanī // Rajni_4.125
vṛścikā nakhaparṇī ca picchilāpy alipatrikā /
vṛścikā picchalāmlā syād antravṛddhyādidoṣanut // Rajni_4.126
brāhmī vayasyā matsyākṣī mīnākṣī somavallarī /
matsyākṣī śiśirā rucyā vraṇadoṣakṣayāpahā // Rajni_4.127
guṇḍālā tu jalodbhūtā gucchabudhnā jalāśayā /
guṇḍālā kaṭutiktoṣṇā śophavraṇavināśanī // Rajni_4.128
bhūpāṭalī ca kumbhī ca bhūtālī raktapuṣpikā /
bhūpāṭalī kaṭūṣṇā ca pārade suprayojikā // Rajni_4.129
pāṭalī pāṇḍuraphalī dhūsarā vṛttabījakā /
bhūriphalī tathā pāṇḍuphalī syāt ṣaḍvidhābhidhā // Rajni_4.130
śiśirā pāṇḍuraphalī gaulyā kṛcchrārtidoṣahā /
balyā pittaharā vṛṣyā mūtrāghātanivāraṇī // Rajni_4.131
śvetā tu churikāpatrī parvamūlāpy avipriyā /
śvetātimadhurā śītā stanyadā rucikṛt parā // Rajni_4.132
brahmadaṇḍy ajalādaṇḍī kaṇṭapatraphalā ca sā /
brahmadaṇḍī kaṭūṣṇā syāt kaphaśophānilāpahā // Rajni_4.133
dravantī śāmbarī citrā nyagrodhī śatamūlikā /
pratyakśreṇī vṛṣā caṇḍā patraśreṇy ākhukarṇikā // Rajni_4.134
mūṣakāhvādikā karṇī pratiparṇīśiphā sā /
sahasramūlī vikrāntā jñeyā syāc caturekadhā // Rajni_4.135
dravantī madhurā śītā rasabandhakarī parā /
jvaraghnī krimihā śūlaśamanī ca rasāyanī // Rajni_4.136
droṇapuṣpī dīrghapatrā kumbhayoniḥ kutumbikā /
citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // Rajni_4.137
droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā /
agnimāndyaharā caiva pathyā vātāpahāriṇī // Rajni_4.138
anyā caiva mahādroṇā kurumbā devapūrvakā /
divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // Rajni_4.139
devadroṇī kaṭus tiktā medhyā vātārtibhūtanut /
kaphamāndyāpahā caiva yuktyā pāradaśodhane // Rajni_4.140
jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā /
jhaṇḍūḥ kaṭukaṣāyaḥ syāt jvarabhūtagrahāpahā // Rajni_4.141
gorakṣadugdhī gorakṣī tāmradugdhī rasāyanī /
bahupatrā mṛtājīvī mṛtasaṃjīvanī muniḥ // Rajni_4.142
gorakṣadugdhī madhurā vṛṣyā sā grāhiṇī himā /
sarvavaśyakarī caiva rase siddhiguṇapradā // Rajni_4.143
itthaṃ vitatya viśadīkriyamāṇanānākṣudrakṣupāhvayaguṇapraguṇāpavargam /
vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ /
teṣāṃ kṣupāṇāṃ vargo 'yam ādāne dhātur ucyate // Rajni_4.144
dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ // Rajni_4.145


Rājanighaṇṭu, Pippalyādivarga
caturdhā pippalī proktā tanmūlaṃ nāgaraṃ tathā /
ārdrakaṃ maricadvandvaṃ dhānyakaṃ ca yavānikā // Rajni_5.1
cavyaṃ ca citrakadvandvaṃ viḍaṅgaṃ ca vacādvayam /
kulañjo jīrakāḥ pañca methikā hiṅgupatrikā // Rajni_5.2
hiṅgudvayaṃ cāgnijārau rāsne elādvayaṃ śivam /
sauvarcalaṃ ca kācāhvaṃ viḍaṃ ca gaḍanāmakam // Rajni_5.3
sāmudraṃ drauṇikaṃ cānyad auṣaraṃ romakaṃ tathā /
navadhā lavaṇaṃ proktam ajamodā ca reṇukā // Rajni_5.4
bolaṃ karcūrakaḥ pāṭhā vṛkṣāmlaś cāmlavetasam /
kaṭukātiviṣā mustā dvayaṃ yaṣṭīmadhudvayam // Rajni_5.5
bhārgī puṣkaramūlaṃ ca śṛṅgy atho dantikādvayam /
jaipālaś ca trivṛd dvedhā tvak patraṃ nāgakeśaram // Rajni_5.6
tavakṣīraṃ ca tālīsapatrākhyaṃ vaṃśarocanā /
mañjiṣṭhā ca caturdhā syād dharidre ca dvidhā mate // Rajni_5.7
lākṣā cālaktako lodhro dhātaky abdhiphalaṃ tathā /
nirviṣātha viṣadvandvaṃ dvidhā cāmlaharidrakā // Rajni_5.8
abdhiphenam aphenaṃ ca ṭaṅkaṇau sākuruṇḍakam /
himāvalī hastimadaḥ svarjiko loṇakaṃ tathā // Rajni_5.9
vajrako yavajaś cātha sarvakṣāro 'tha māyikā /
auṣadhāny abhidhīyante ṣaḍaṅgamitasaṃkhyayā // Rajni_5.10
pippalī kṛkarā śauṇḍī capalā māgadhī kaṇā /
kaṭubījā ca koraṅgī vaidehī tiktataṇḍulā // Rajni_5.11
śyāmā dantaphalā kṛṣṇā kolā ca magadhodbhavā /
uṣaṇā copakulyā ca smṛtyāhvā tīkṣṇataṇḍulā // Rajni_5.12
pippalī jvarahā vṛṣyā snigdhoṣṇā kaṭutiktakā /
dīpanī mārutaśvāsakāsaśleṣmakṣayāpahā // Rajni_5.13
gajoṣaṇā cavyaphalā cavyajā gajapippalī /
śreyasī chidravaidehī dīrghagranthiś ca taijasī /
vartulī sthūlavaidehī jñeyā ceti daśābhidhā // Rajni_5.14
gajoṣaṇā kaṭūṣṇā ca rūkṣā malaviśoṣaṇī /
balāsavātahantrī ca stanyavarṇavivardhinī // Rajni_5.15
saiṃhalī sarpadaṇḍā ca sarpāṅgī brahmabhūmijā /
pārvatī śailajā tāmrā lambabījā tathotkaṭā // Rajni_5.16
adrijā siṃhalasthā ca lambadantā ca jīvalā /
jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // Rajni_5.17
saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā /
kaphaśvāsasamīrārtiśamanī koṣṭhaśodhanī // Rajni_5.18
vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam // Rajni_5.19
vanapippalikā coṣṇā tīkṣṇā rucyā ca dīpanī /
āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā // Rajni_5.20
granthikaṃ pippalīmūlaṃ mūlaṃ tu cavikāśiraḥ /
kolamūlaṃ kaṭugranthi kaṭumūlaṃ kaṭūṣaṇam // Rajni_5.21
sarvagranthi ca patrāḍhyaṃ virūpaṃ śoṇasambhavam /
sugranthi granthilaṃ caiva paryāyāḥ syuś caturdaśa // Rajni_5.22
kaṭūṣṇaṃ pippalīmūlaṃ śleṣmakrimivināśanam /
dīpanaṃ vātarogaghnaṃ rocanaṃ pittakopanam // Rajni_5.23
śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam /
viśvauṣadhaṃ kaṭugranthi kaṭubhadraṃ kaṭūṣaṇam // Rajni_5.24
sauparṇaṃ śṛṅgaveraṃ ca kaphāriś cārdrakaṃ smṛtam /
śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam // Rajni_5.25
śuṇṭhī kaṭūṣṇā snigdhā ca kaphaśophānilāpahā /
śūlabandhodarādhmānaśvāsaślīpadahāriṇī // Rajni_5.26
ārdrakaṃ gulmamūlaṃ ca mūlajaṃ kandalaṃ varam /
śṛṅgaveraṃ mahījaṃ ca saikateṣṭam anūpajam // Rajni_5.27
apākaśākaṃ cārdrākhyaṃ rāhucchatraṃ suśākakam /
śārṅgaṃ syād ārdraśākaṃ ca sacchākam ṛtubhūhvayam // Rajni_5.28
kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu /
dīpanaṃ rucidaṃ śophakaphakaṇṭhāmayāpaham // Rajni_5.29
maricaṃ palitaṃ śyāmaṃ kolaṃ vallījam ūṣaṇam /
yavaneṣṭaṃ vṛttaphalaṃ śākāṅgaṃ dharmapattanam // Rajni_5.30
kaṭukaṃ ca śirovṛttaṃ vīraṃ kaphavirodhi ca /
rūkṣaṃ sarvahitaṃ kṛṣṇaṃ saptabhūkhyaṃ nirūpitam // Rajni_5.31
maricaṃ kaṭu tiktoṣṇaṃ laghu śleṣmavināśanam /
samīrakṛmihṛdrogaharaṃ ca rucikārakam // Rajni_5.32
sitamaricaṃ tu sitākhyaṃ sitavallījaṃ ca bālakaṃ bahulam /
dhavalaṃ candrakam etan munināma guṇādhikaṃ ca vaśyakaram // Rajni_5.33
kaṭūṣṇaṃ śvetamaricaṃ viṣaghnaṃ bhūtanāśanam /
avṛṣyaṃ dṛṣṭirogaghnaṃ yuktyā caiva rasāyanam // Rajni_5.34
dhānyakaṃ dhānyajaṃ dhānyaṃ dhāneyaṃ dhanikaṃ tathā /
kustumburuś cāvalikā chatradhānyaṃ vitunnakam // Rajni_5.35
sugandhiḥ śākayogyaś ca sūkṣmapatro janapriyaḥ /
dhānyabījo bījadhānyaṃ vedhakaṃ ṣoḍaśāhvayam // Rajni_5.36
dhānyakaṃ madhuraṃ śītaṃ kaṣāyaṃ pittanāśanam /
jvarakāsatṛṣācchardikaphahāri ca dīpanam // Rajni_5.37
yavānī dīpyako dīpyo yavasāhvo yavāgrajaḥ /
dīpanī cogragandhā ca vātārir bhūkadambakaḥ // Rajni_5.38
yavajo dīpanīyaś ca śūlahantrī yavānikā /
ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā // Rajni_5.39
yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī /
śūlādhmānakrimicchardimardanī dīpanī parā // Rajni_5.40
cavyakaṃ cavikā cavyaṃ vaśiro gandhanākulī /
vallī ca kolavallī ca kolaṃ kuṭalamastakam /
tīkṣṇā kariṇikā vallī kṛkaro netrabhūhvayā // Rajni_5.41
cavyaṃ syād uṣṇakaṭukaṃ laghu rocanadīpanam /
jantūdrekāpahaṃ kāsaśvāsaśūlārtikṛntanam // Rajni_5.42
citrako 'gniś ca śārdūlaś citrapālī kaṭuḥ śikhī /
kṛśānur dahano vyālo jyotiṣkaḥ pālakas tathā // Rajni_5.43
analo dāruṇo vahniḥ pāvakaḥ śabalas tathā /
pāṭhī dvīpī ca citrāṅgo jñeyaḥ śūraś ca viṃśatiḥ // Rajni_5.44
citrako 'gnisamaḥ pāke kaṭuḥ śophakaphāpahaḥ /
vātodarārśograhaṇīkrimikaṇḍūtināśanaḥ // Rajni_5.45
kālo vyālaḥ kālamūlo 'tidīpyo mārjāro 'gnir dāhakaḥ pāvakaś ca /
citrāṅgo 'yaṃ raktacitro mahāṅgaḥ syād rudrāhvaś citrako 'nyo guṇāḍhyaḥ // Rajni_5.46
sthūlakāyakaro rucyaḥ kuṣṭhaghno raktacitrakaḥ /
rase niyāmako lohe vedhakaś ca rasāyanaḥ // Rajni_5.47
viḍaṅgā krimihā caitrā taṇḍulā taṇḍulīyakā /
vātāris taṇḍulā proktā jantughnī mṛgagāminī // Rajni_5.48
kairalī gahvarāmoghā kapālī citrataṇḍulā /
varā sucitrabījā ca jantuhantrī ca ṣoḍaśa // Rajni_5.49
viḍaṅgā kaṭur uṣṇā ca laghur vātakaphārtinut /
agnimāndyārucibhrāntikrimidoṣavināśanī // Rajni_5.50
vacogragandhā golomī jaṭilogrā ca lomaśā /
rakṣoghnī vijayā bhadrā maṅgalyeti daśāhvayā // Rajni_5.51
vacā tīkṣṇā kaṭūṣṇā ca kaphāmagranthiśophanut /
vātajvarātisāraghnī vāntikṛn mādanut // Rajni_5.52
medhyā śvetavacā tv anyā ṣaḍgranthā dīrghapatrikā /
tīkṣṇagandhā haimavatī maṅgalyā vijayā ca sā // Rajni_5.53
śvetavacātiguṇāḍhyā matimedhāyuḥsamṛddhidā kaphanut /
vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā // Rajni_5.54
kulañjo gandhamūlaś ca tīkṣṇamūlaḥ kulañjanaḥ /
kulañjaḥ kaṭutiktoṣṇo dīpano mukhadoṣanut // Rajni_5.55
jīrako jaraṇo jīro jīrṇo dīpyaś ca dīpakaḥ /
ajājiko vahniśaṅkho māgadhaś ca navāhvayaḥ // Rajni_5.56
jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ /
gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ // Rajni_5.57
gaurādijīrakas tv anyo 'jājī syāt śvetajīrakaḥ /
kaṇāhvā kaṇajīrṇā ca kaṇā dīpyaḥ sitādikaḥ /
jñeyā dīrghakaṇā caiva sitājājī daśāhvayā // Rajni_5.58
gaurājājī himā rucyā kaṭur madhuradīpanī /
krimighnī viṣahantrī ca cakṣuṣyādhmānanāśinī // Rajni_5.59
kṛṣṇā tu jaraṇā kālī bahugandhā ca bhedinī /
kaṭubhedinikā rucyā nīlā nīlakaṇā smṛtā // Rajni_5.60
kāśmīrajīrakā varṣā kālī syād dantaśodhanī /
kālameṣī sugandhā ca vijñeyā bāṇabhūhvayā // Rajni_5.61
jaraṇā kaṭur uṣṇā ca kaphaśophanikṛntanī /
rucyā jīrṇajvaraghnī ca cakṣuṣyā grahaṇīharā // Rajni_5.62
dīpyopakuñcikā kālī pṛthvī sthūlakaṇā pṛthuḥ /
manojñā jaraṇī jīrṇā taruṇī sthūlajīrakaḥ /
suṣavī kāravī jñeyā pṛthvīkā ca caturdaśa // Rajni_5.63
pṛthvīkā kaṭutiktoṣṇā vātagulmāmadoṣanut /
śleṣmādhmānaharā jīrṇā jantughnī dīpanī parā // Rajni_5.64
bṛhatpālī kṣudrapatro 'raṇyajīraḥ kaṇā tathā /
vanajīraḥ kaṭuḥ śīto vraṇahā pañcanāmakaḥ // Rajni_5.65
jīrakāḥ kaṭukāḥ pāke krimighnā vahnidīpanāḥ /
jīrṇajvaraharā rucyā vraṇahādhmānanāśanāḥ // Rajni_5.66
methikā methinī methī dīpanī bahupatrikā /
vedhanī gandhabījā ca jyotirgandhaphalā tathā // Rajni_5.67
vallarī candrikā methā miśrapuṣpā ca kairavī /
kuñcikā bahuparṇī ca pītabījā munīndudhā // Rajni_5.68
methikā kaṭur uṣṇā ca raktapittaprakopaṇī /
arocakaharā dīptikarā vātaghnadīpanī // Rajni_5.69
pṛthvīkā hiṅgupatrī ca kavarī dīrghikā pṛthuḥ /
tanvī ca dārupatrī ca bilvī bāṣpī navāhvayā // Rajni_5.70
hiṅgupatrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut /
āmakrimiharā rucyā pathyā dīpanapācanī // Rajni_5.71
hiṅgūgragandhaṃ bhūtārir vāhlīkaṃ jantunāśanam /
śūlagulmādirakṣoghnam ugravīryaṃ ca rāmaṭham // Rajni_5.72
agūḍhagandhaṃ jaraṇaṃ bhedanaṃ sūpadhūpanam /
dīptaṃ sahasravedhīti jñeyaṃ pañcadaśābhidham // Rajni_5.73
hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham /
vibandhādhmānaśūlaghnaṃ cakṣuṣyaṃ gulmanāśanam // Rajni_5.74
nāḍīhiṅguḥ palāśākhyā jantukā rāmaṭhī ca sā /
vaṃśapatrī ca piṇḍāhvā suvīryā hiṅgunāḍikā // Rajni_5.75
nāḍīhiṅguḥ kaṭūṣṇā ca kaphavātārtiśāntikṛt /
viṣṭhāvibandhadoṣaghnam ānāhāmayahāri ca // Rajni_5.76
agnijāro 'gniniryāso 'py agnigarbho 'gnijaḥ smṛtaḥ /
vaḍavāgnimalo jñeyo jarāyuś cāgnisambhavaḥ // Rajni_5.77
syād agnijāraḥ kaṭur uṣṇavīryas tuṇḍāmayo vātakaphāpahaś ca /
pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca // Rajni_5.78
jārābho dahanasparśī picchilaḥ sāgare bhavaḥ /
jarāyus tac caturvarṇaḥ teṣu śreṣṭhaḥ salohitaḥ // Rajni_5.79
rāsnā yuktarasā ramyā śreyasī rasanā rasā /
sugandhimūlā surasā rasāḍhyātirasā daśa // Rajni_5.80
rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā /
jñeye dale śreṣṭhe tṛṇarāsnā ca madhyamā // Rajni_5.81
rāsnā guruś ca tiktoṣṇā viṣavātāsrakāsajit /
śophakampodaraśleṣmaśamanī pācanī ca sā // Rajni_5.82
sthūlailā bṛhadelā tripuṭā tridivodbhavā ca bhadrailā /
surabhitvak ca mahailā pṛthvī kanyā kumārikā caindrī // Rajni_5.83
kāyasthā gopuṭā kāntā ghṛtācī garbhasambhavā /
indrāṇī divyagandhā ca vijñeyāṣṭādaśāhvayā // Rajni_5.84
elā bahulagandhaindrī drāviḍī niṣkuṭis truṭiḥ /
kapotavarṇī gaurāṅgī bālā balavatī himā // Rajni_5.85
candrikā copakuñcī ca sūkṣmā sāgaragāminī /
garbhārir gandhaphalikā kāyasthāṣṭādaśāhvayā // Rajni_5.86
elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā // Rajni_5.87
saindhavaṃ syāc chītaśivaṃ nādeyaṃ sindhujaṃ śivam /
śuddhaṃ śivātmajaṃ pathyaṃ maṇimanthaṃ navābhidham // Rajni_5.88
saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ rucidīpanam /
tridoṣaśamanaṃ pūtaṃ vraṇadoṣavibandhajit // Rajni_5.89
saindhavaṃ dvividhaṃ jñeyaṃ śvetaṃ raktam iti kramāt /
rasavīryavipākeṣu guṇāḍhyaṃ nūtanaṃ śivam // Rajni_5.90
sauvarcalaṃ tu rucakaṃ tilakaṃ hṛdyagandhakam /
akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kaudravikaṃ tathā // Rajni_5.91
sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmajantujit /
ūrdhvavātāmaśūlārtivibandhārocakān jayet // Rajni_5.92
nīlaṃ kācodbhavaṃ kācaṃ tilakaṃ kācasambhavam /
kācasauvarcalaṃ kṛṣṇalavaṇaṃ pākyajaṃ smṛtam // Rajni_5.93
kācotthaṃ hṛdyagandhaṃ ca tat kālalavaṇaṃ tathā /
kuruvindaṃ kācamalaṃ kṛtrimaṃ ca caturdaśa // Rajni_5.94
kācādilavaṇaṃ rucyam īṣat kṣāraṃ ca pittalam /
dāhakaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // Rajni_5.95
viḍaṃ drāviḍakaṃ khaṇḍaṃ kṛtakaṃ kṣāram āsuram /
supākyaṃ khaṇḍalavaṇaṃ dhūrtaṃ kṛtrimakaṃ daśa // Rajni_5.96
viḍam uṣṇaṃ ca lavaṇaṃ dīpanaṃ vātanāśanam /
rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // Rajni_5.97
gāḍhādilavaṇaṃ śubhraṃ pṛthvījaṃ gaḍadeśajam /
gaḍotthaṃ ca mahārambhaṃ sāmbharaṃ sambharodbhavam // Rajni_5.98
gaḍotthaṃ tūṣṇalavaṇam īṣad amlaṃ malāpaham /
dīpanaṃ kaphavātaghnam arśoghnaṃ koṣṭhaśodhanam // Rajni_5.99
sāmudrakaṃ tu sāmudraṃ samudralavaṇaṃ śivam /
vaṃśiraṃ sāgarotthaṃ ca śiśiraṃ lavaṇābdhijam // Rajni_5.100
sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam /
vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt param // Rajni_5.101
drauṇeyaṃ vārdheyaṃ droṇījaṃ vārijaṃ ca vārdhibhavam /
droṇīlavaṇaṃ droṇaṃ trikaṭulavaṇaṃ ca vasusaṃjñam // Rajni_5.102
drauṇeyaṃ lavaṇaṃ pāke nātyuṣṇam avidāhi ca /
bhedanaṃ snigdham īṣac ca śūlaghnaṃ cālpapittalam // Rajni_5.103
auṣarakaṃ sārvaguṇaṃ sārvarasaṃ sarvalavaṇam ūṣarajam /
sāmbhāraṃ bahulavaṇaṃ melakalavaṇaṃ ca miśrakaṃ navadhā // Rajni_5.104
auṣaraṃ tu kaṭu kṣāraṃ tiktaṃ vātakaphāpaham /
vidāhi pittakṛd grāhi mūtrasaṃśoṣakāri ca // Rajni_5.105
romakam audbhidam uktaṃ vasukaṃ vasu pāṃśulavaṇam ūṣarajam /
pāṃśavam auṣaram airiṇam aurvaṃ sārvasahaṃ rudraiḥ // Rajni_5.106
romakaṃ tīkṣṇamatyuṣṇaṃ kaṭu tiktaṃ ca dīpanam /
dāhaśoṣakaraṃ grāhi pittakopakaraṃ param // Rajni_5.107
ajamodā kharāhvā ca bastamodā ca markaṭī /
modā gandhadalā hastikāravī gandhapatrikā // Rajni_5.108
māyūrī śikhimodā ca modāḍhyā vahnidīpikā /
brahmakośī viśālī ca hṛdyagandhogragandhikā /
modinī phalamukhyā ca vasucandrābhidhā matā // Rajni_5.109
ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt /
śūlādhmānārocakajaṭharāmayanāśanī caiva // Rajni_5.110
reṇukā kapilā kāntā nandinī mahilā dvijā /
rājaputrī himā reṇuḥ pāṇḍupatrī hareṇukā // Rajni_5.111
suparṇī śiśirā śāntā kauntī vṛttā ca dharmiṇī /
kapilomā haimavatī pāṇḍupatrī ca viṃśatiḥ // Rajni_5.112
reṇukā tu kaṭuḥ śītā kharjūkaṇḍūtihāriṇī /
tṛṣṇādāhaviṣaghnī ca mukhavaimalyakāriṇī // Rajni_5.113
bolaṃ raktāpahaṃ muṇḍaṃ surasaṃ piṇḍakaṃ viṣam /
nirlohaṃ barbaraṃ piṇḍaṃ saurabhaṃ raktagandhakam // Rajni_5.114
rasagandhaṃ mahāgandhaṃ viśvaṃ ca śubhagandhakam /
viśvagandhaṃ gandharasaṃ vraṇārir vasubhūhvayam // Rajni_5.115
bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut /
kaphapittāmayān hanti pradarādirujāpaham // Rajni_5.116
karcūro drāviḍaḥ kārśo durlabho gandhamūlakaḥ /
vedhamukhyo gandhasāro jaṭilaś cāṣṭanāmakaḥ // Rajni_5.117
karcūraḥ kaṭutiktoṣṇaḥ kaphakāsavināśanaḥ /
mukhavaiśadyajanano galagaṇḍādidoṣanut // Rajni_5.118
pāṭhāmbaṣṭhāmbaṣṭhikā syāt prācīnā pāpacelikā /
pāṭhikā sthāpanī caiva śreyasī vṛddhikarṇikā // Rajni_5.119
ekāṣṭhīlā kucailī ca dīpanī varatiktakā /
tiktapuṣpā bṛhattiktā dīpanī triśirā vṛkī /
mālavī ca varā devī vṛttaparṇī dvidṛṅmitā // Rajni_5.120
pāṭhā tiktā gurūṣṇā ca vātapittajvarāpahā /
bhagnasandhānakṛt pittadāhātīsāraśūlahṛt // Rajni_5.121
vṛkṣāmlam amlaśākaṃ syāc cukrāmlaṃ tittiḍīphalam /
śākāmlam amlapūraṃ ca pūrāmlaṃ raktapūrakam // Rajni_5.122
cūḍāmlabījāmlaphalāmlakaṃ syād amlādivṛkṣāmlaphalaṃ rasāmlam /
śreṣṭhāmlam atyamlam athāmlabījaṃ phalaṃ ca cukrādi nagendusaṃkhyam // Rajni_5.123
vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti /
tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi // Rajni_5.124
amlo 'mlavetaso vedhī rasāmlo vīravetasaḥ /
vetasāmlaś cāmlasāraḥ śatavedhī ca vedhakaḥ // Rajni_5.125
bhīmaś ca bhedano bhedī rājāmlaś cāmlabhedanaḥ /
amlāṅkuśo raktasāraḥ phalāmlaś cāmlanāyakaḥ // Rajni_5.126
sahasravedhī vīrāmlo gulmaketur dharākṣidhā /
śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ // Rajni_5.127
amlavetasam atyamlaṃ kaṣāyoṣṇaṃ ca vātajit /
kaphārśaḥśramagulmaghnam arocakaharaṃ param // Rajni_5.128
kaṭukā jananī tiktā rohiṇī tiktarohiṇī /
cakrāṅgī matsyapittā ca bakulā śukulādanī // Rajni_5.129
sādanī śataparvā syāt cakrāṅgī matsyabhedinī /
aśokarohiṇī kṛṣṇā kṛṣṇamedā mahauṣadhī // Rajni_5.130
kaṭvy añjanī kāṇḍaruhā kaṭuś ca kaṭurohiṇī /
kedārakaṭukāriṣṭāpy āmaghnī pañcaviṃśatiḥ // Rajni_5.131
kaṭukātikaṭus tiktā śītapittāsradoṣajit /
balāsārocakaśvāsajvarahṛd recanī ca sā // Rajni_5.132
ativiṣā śvetakandā viśvā śṛṅgī ca bhaṅgurā /
virūpā śyāmakandā ca viśvarūpā mahauṣadhī // Rajni_5.133
vīrā prativiṣā cāndrī viṣā śvetavacā smṛtā /
aruṇopaviṣā caiva jñeyā ṣoḍaśasammitā // Rajni_5.134
kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā /
āmātīsārakāsaghnī viṣacchardivināśanī // Rajni_5.135
trividhātiviṣā jñeyā śuklā kṛṣṇā tathāruṇā /
rasavīryavipākeṣu nirviśeṣaguṇā ca sā // Rajni_5.136
dolāyāṃ gomayakvāthe paced ativiṣāṃ tataḥ /
sūryatāpe bhavec chuṣkā yojayet tāṃ bhiṣagvaraḥ // Rajni_5.137
mustābhadrāvāridāmbhodameghā jīmūto 'bdo nīrado 'bbhraṃ ghanaś ca /
gāṅgeyaṃ syād bhadramustā varāhī guñjā granthir bhadrakāsī kaseruḥ // Rajni_5.138
kroḍeṣṭā kuruvindākhyā sugandhir granthilā himā /
vanyā rājakaseruś ca kacchotthā pañcaviṃśatiḥ // Rajni_5.139
bhadramustā kaṣāyā ca tiktā śītā ca pācanī /
pittajvarakaphaghnī ca jñeyā saṅgrahaṇī ca sā // Rajni_5.140
aparā nāgaramustā nāgarotthā nāgarādighanasaṃjñā /
cakrāṅkā nādeyī cūḍālā piṇḍamustā ca // Rajni_5.141
śiśirā ca vṛṣadhvāṅkṣī kaccharuhā cārukesaroccaṭā /
sā pūrṇakoṣṭhasaṃjñā kalāpinī sāgarendumitā // Rajni_5.142
tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut /
pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt // Rajni_5.143
yaṣṭīmadhur madhuyaṣṭī madhuvallī madhusravā /
madhukaṃ madhukā yaṣṭī yaṣṭyāhvaṃ vasusaṃmitam // Rajni_5.144
madhuraṃ yaṣṭimadhukaṃ kiṃcit tiktaṃ ca śītalam /
cakṣuṣyaṃ pittahṛd rucyaṃ śoṣatṛṣṇāvraṇāpaham // Rajni_5.145
anyat klītanam uktaṃ klītanakaṃ klītanīyakaṃ madhukam /
madhuvallī ca madhūlī madhuralatā madhurasātirasā // Rajni_5.146
śoṣāpahā ca saumyā sthalajā jalajā ca sā dvidhābhūtā /
sāmānyena mateyam ekādaśasaṃjñā bahujñadhiyā // Rajni_5.147
klītanaṃ madhuraṃ rucyaṃ balyaṃ vṛṣyaṃ vraṇāpaham /
śītalaṃ guru cakṣuṣyam asrapittāpahaṃ param // Rajni_5.148
bhārṅgī gardabhiśākaś ca phañjī cāṅgāravallarī /
varṣā brāhmaṇayaṣṭiś ca barbaro bhṛṅgajā ca sā // Rajni_5.149
padmā yaṣṭiś ca bhāraṅgī vātāriḥ kāsajit param /
surūpā bhramareṣṭā ca śakramātā ca ṣoḍaśa // Rajni_5.150
bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī /
śophavraṇakrimighnī ca dāhajvaranivāriṇī // Rajni_5.151
mūlaṃ puṣkaramūlaṃ ca puṣkaraṃ padmapatrakam /
padmaṃ puṣkarajaṃ bījaṃ pauṣkaraṃ puṣkarāhvayam // Rajni_5.152
kāśmīraṃ brahmatīrthaṃ ca śvāsārir mūlapuṣkaram /
jñeyaṃ pañcadaśāhvaṃ ca puṣkarādye jaṭāśiphe // Rajni_5.153
puṣkaraṃ kaṭutiktoṣṇaṃ kaphavātajvarāpaham /
śvāsārocakakāsaghnaṃ śophaghnaṃ pāṇḍunāśanam // Rajni_5.154
śṛṅgī kulīraśṛṅgī syāt ghoṣā ca vanamūrdhajā /
candrā karkaṭaśṛṅgī ca mahāghoṣā ca śṛṅgikā // Rajni_5.155
kālikā cendukhaṇḍā ca latāṅgī ca viṣāṇikā /
cakrā ca śikharaṃ caiva karkaṭāhvā tripañcadhā // Rajni_5.156
tiktā karkaṭaśṛṅgī tu gurur uṣṇānilāpahā /
hikkātīsārakāsaghnī śvāsapittāsranāśanī // Rajni_5.157
dantī śīghrā śyenaghaṇṭā nikumbhī nāgasphotā dantinī copacitrā /
bhadrā rūkṣā rocanī cānukūlā niḥśalyā syād vakradantā viśalyā // Rajni_5.158
madhupuṣpairaṇḍaphalā bhadrāṇy eraṇḍapatrikā /
udumbaradalā caiva taruṇī cāṇurevatī /
viśodhanī ca kumbhī ca jñeyā cāgnikarāhvayā // Rajni_5.159
dantī kaṭūṣṇā śūlāmatvagdoṣaśamanī ca sā /
arśovraṇāśmarīśalyaśodhanī dīpanī parā // Rajni_5.160
anyā dantī keśaruhā viṣabhadrā jayāvahā /
āvartakī varāṅgī ca jayāhvā bhadradantikā // Rajni_5.161
anyā dantī kaṭūṣṇā ca recanī krimihā parā /
śūlakuṣṭhāmadoṣaghnī tvagāmayavināśanī // Rajni_5.162
recako jayapālaś ca sārakas tittirīphalam /
dantībījaṃ maladrāvi jñeyaṃ syād bījarecanī // Rajni_5.163
kumbhībījaṃ kumbhinībījasaṃjñaṃ ghaṇṭābījaṃ dantinībījam uktam /
bījāntākhyaṃ śodhanī cakradantyo vedendvākhyaṃ tannikumbhyāś ca bījam // Rajni_5.164
jaipālaḥ kaṭur uṣṇaś ca krimihārī virecanaḥ /
dīpanaḥ kaphavātaghno jaṭharāmayaśodhanaḥ // Rajni_5.165
uktā trivṛn mālavikā masūrā śyāmārdhacandrā vidalā suṣeṇī /
kālindikā saiva tu kālameṣī kālī trivelāvanicandrasaṃjñā // Rajni_5.166
trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit /
kuṣṭhakaṇḍūvraṇān hanti praśastā ca virecane // Rajni_5.167
raktānyāpi ca kālindī tripuṭā tāmrapuṣpikā /
kulavarṇā masūrī cāpy amṛtā kākanāsikā // Rajni_5.168
raktā trivṛd rase tiktā kaṭūṣṇā recanī ca sā /
grahaṇīmalaviṣṭambhahāriṇī hitakāriṇī // Rajni_5.169
tvacaṃ tvagvalkalaṃ bhṛṅgaṃ varāṅgaṃ mukhaśodhanam /
śakalaṃ saiṃhalaṃ vanyaṃ surasaṃ rāmavallabham // Rajni_5.170
utkaṭaṃ bahugandhaṃ ca vijjulaṃ ca vanapriyam /
lāṭaparṇaṃ gandhavalkaṃ varaṃ śītaṃ grahakṣitī // Rajni_5.171
tvacaṃ tu kaṭukaṃ śītaṃ kaphakāsavināśanam /
śukrāmaśamanaṃ caiva kaṇṭhaśuddhikaraṃ laghu // Rajni_5.172
patraṃ tamālapatraṃ ca patrakaṃ chadanaṃ dalam /
palāśam aṃśukaṃ vāsas tāpasaṃ sukumārakam // Rajni_5.173
vastraṃ tamālakaṃ rāmaṃ gopanaṃ vasanaṃ tathā /
tamālaṃ surabhigandhaṃ jñeyaṃ saptadaśāhvayam // Rajni_5.174
patrakaṃ laghu tiktoṣṇaṃ kaphavātaviṣāpaham /
vastikaṇḍūtidoṣaghnaṃ mukhamastakaśodhanam // Rajni_5.175
kiñjalkaṃ kanakāhvaṃ ca kesaraṃ nāgakeśaram /
cāmpeyaṃ nāgakiñjalkaṃ nāgīyaṃ kāñcanaṃ tathā // Rajni_5.176
suvarṇaṃ hemakiñjalkaṃ rukmaṃ hemaṃ ca piñjaram /
phaṇipunnāgayogādi kesaraṃ pañcabhūhvayam // Rajni_5.177
nāgakeśaram alpoṣṇaṃ laghu tiktaṃ kaphāpaham /
vastivātāmayaghnaṃ ca kaṇṭhaśīrṣarujāpaham // Rajni_5.178
tavakṣīraṃ payaḥkṣīraṃ yavajaṃ gavayodbhavam /
anyad godhūmajaṃ cānyat piṣṭikātaṇḍulodbhavam // Rajni_5.179
anyac ca tālasambhūtaṃ tālakṣīrādināmakam /
vanagokṣīrajaṃ śreṣṭham abhāve 'nyad udīritam // Rajni_5.180
tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut /
kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut // Rajni_5.181
tālīsapatraṃ tālīśaṃ patrākhyaṃ ca śukodaram /
dhātrīpattraṃ cārkavedhaṃ karipatraṃ ghanacchadam // Rajni_5.182
nīlaṃ nīlāmbaraṃ tālaṃ tālīpatraṃ talāhvayam /
tālīsapatrakasyeti nāmāny āhus trayodaśa // Rajni_5.183
tālīsapatraṃ tiktoṣṇaṃ madhuraṃ kaphavātanut /
kāsahikkākṣayaśvāsacchardidoṣavināśakṛt // Rajni_5.184
syād vaṃśarocanā vāṃśī tuṅgakṣīrī tugā śubhā /
tvakkṣīrī vaṃśagā śukrā vaṃśakṣīrī ca vaiṇavī // Rajni_5.185
tvaksārā karmarī śvetāvaṃśakarpūrarocane /
tuṅgā rocanikā piṅgā navendur vaṃśaśarkarā // Rajni_5.186
syād vaṃśarocanā rūkṣā kaṣāyā madhurā himā /
raktaśuddhikarī tāpapittodrekaharā śubhā // Rajni_5.187
tavakṣīre yavakṣīre kṣīre jātaṃ guṇottaram /
vaṃśakṣīrīsamaṃ proktaṃ tadabhāve 'nyavastujam // Rajni_5.188
gavayakṣīrajaṃ kṣīraṃ susnigdhaṃ śītalaṃ laghu /
sugandhi drāvakaṃ śubhram anyat svalpaguṇaṃ smṛtam // Rajni_5.189
mañjiṣṭhā hariṇī raktā gaurī yojanavallikā /
samaṅgā vikasā padmā rohiṇī kālameṣikā // Rajni_5.190
bhaṇḍī citralatā citrā citrāṅgī jananī ca sā /
maṇḍūkaparṇī vijayā mañjūṣā raktayaṣṭikā // Rajni_5.191
kṣetriṇī caiva rāgāḍhyā bhaṇḍīrī kālabhāṇḍikā /
aruṇā jvarahantrī ca chadmā nāgakumārikā // Rajni_5.192
bhāṇḍīralatikā caiva rāgāṅgī vastrabhūṣaṇā /
triṃśāhvayā tathā proktā mañjiṣṭhā ca bhiṣagvaraiḥ // Rajni_5.193
mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurus tathā /
vraṇamehajvaraśleṣmaviṣanetrāmayāpahā // Rajni_5.194
colaś ca yojanī kauñjī siṃhilī ca caturvidhā /
mañjiṣṭhā caiva sā proktā vilome cottamottamā // Rajni_5.195
haridrā haridrañjanī svarṇavarṇā suvarṇā śivā varṇinī dīrgharāgā /
haridrī ca pītā varāṅgī ca gaurī janiṣṭhā varā varṇadātrī pavitrā // Rajni_5.196
haritā rajanīnāmnī viṣaghnī varavarṇinī /
piṅgalā varṇadā caiva maṅgalyā maṅgalā ca sā // Rajni_5.197
lakṣmī bhadrā śiphā śophā śobhanā subhagāhvayā /
śyāmā jayantikā dve ca triṃśannāmavilāsinī // Rajni_5.198
haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut /
mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī // Rajni_5.199
anyā dāruharidrā ca dārvī pītadru pītikā /
kāleyakaṃ pītadāru sthirarāgā ca kāminī // Rajni_5.200
kaṭaṅkaṭerī parjanyā pītā dāruniśā smṛtā /
kālīyakaṃ kāmavatī dārupītā pacampacā /
syāt karkaṭakinī jñeyā proktā saptadaśāhvayā // Rajni_5.201
tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut /
kaṇḍūvisarpatvagdoṣaviṣakarṇākṣidoṣahā // Rajni_5.202
lākṣā khadirakā raktā raṅgamātā palaṅkaṣā /
jatu ca krimijā caiva drumavyādhir alaktakaḥ // Rajni_5.203
palāśī mudraṇī dīptir jantukā gandhamādanī /
nīlā dravarasā caiva pittārir munibhūhvayā // Rajni_5.204
lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut /
viṣaraktapraśamanī viṣamajvaranāśanī // Rajni_5.205
alaktako janturaso rāgo nirbhartsanas tathā /
jananī jantukārī ca saṃdharṣā cakramardinī // Rajni_5.206
alaktakaḥ sutiktoṣṇaḥ kaphavātāmayāpahaḥ /
kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ // Rajni_5.207
lodhro rodhro bhillataruś cillakaḥ kāṇḍakīlakaḥ /
tirīṭo lodhrako vṛkṣaḥ śambaro hastirodhrakaḥ // Rajni_5.208
tilvakaḥ kāṇḍahīnaś ca śāvaro hemapuṣpakaḥ /
bhillī śāvarakaś caiva jñeyaḥ pañcadaśāhvayaḥ // Rajni_5.209
kramukaḥ paṭṭikārodhro valkarodhro bṛhaddalaḥ /
jīrṇabudhno bṛhadvalko jīrṇapatro 'kṣibheṣajaḥ // Rajni_5.210
śāvaraḥ śvetarodhraś ca mārjano bahalatvacaḥ /
paṭṭī lākṣāprasādaś ca valkalo bāṇabhūhvayaḥ // Rajni_5.211
lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut /
cakṣuṣyaṃ viṣahṛt tatra viśiṣṭo valkarodhrakaḥ // Rajni_5.212
dhātakī vahnipuṣpī ca tāmrapuṣpī ca dhāvanī /
agnijvālā subhikṣā ca pārvatī bahupuṣpikā // Rajni_5.213
kumudā sīdhupuṣpī ca kuñjarā madyavāsinī /
gucchasaṅghādipuṣpāntā jñeyā sā lodhrapuṣpiṇī /
tīvrajvālā vahniśikhā madyapuṣpīndrasammitā // Rajni_5.214
dhātakī kaṭur uṣṇā ca madakṛd viṣanāśanī /
pravāhikātisāraghnī visarpavraṇanāśinī // Rajni_5.215
samudranāma prathamaṃ paścāt phalam udāharet /
samudraphalam ityādi nāma vācyaṃ bhiṣagvaraiḥ // Rajni_5.216
phalaṃ samudrasya kaṭūṣṇakāri vātāpahaṃ bhūtanirodhakāri /
tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri // Rajni_5.217
nirviṣāpaviṣā caiva viviṣā viṣahā parā /
viṣahantrī viṣābhāvā hy aviṣā viṣavairiṇī // Rajni_5.218
nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut /
anekaviṣadoṣaghnī vraṇasaṃropaṇī ca sā // Rajni_5.219
viṣam āheyam amṛtaṃ garalaṃ dāradaṃ garam /
kālakūṭaṃ kālakūṭe haridraṃ raktaśṛṅgakam // Rajni_5.220
nīlaṃ ca garadaṃ kṣveḍo ghoraṃ hālāhalaṃ haram /
maraṃ halāhalaṃ śṛṅgī bhūgaraṃ caikaviṃśatiḥ // Rajni_5.221
amṛtaṃ syāt vatsanābho viṣam ugraṃ mahauṣadham /
garalaṃ maraṇaṃ nāgaṃ stokakaṃ prāṇahārakam /
garalaṃ sthāvarādi syāt proktaṃ caikādaśāhvayam // Rajni_5.222
vatsanābho 'timadhuraḥ soṣṇo vātakaphāpahaḥ /
kaṇṭharuksaṃnipātaghnaḥ pittasaṃtāpakārakaḥ // Rajni_5.223
sthāvare viṣajātīnāṃ śreṣṭhau nāgograśṛṅgakau /
nāgo dehakare śreṣṭho lohe caivograśṛṅgakaḥ // Rajni_5.224
viṣasyāṣṭādaśabhidāś caturvargāś ca yat pṛthak /
tad atra noktam asmābhir granthagauravabhīrubhiḥ // Rajni_5.225
śaṭī śaṭhī palāśaś ca ṣaḍgranthā suvratā vadhūḥ /
sugandhamūlā gandhālī śaṭikā ca palāśikā // Rajni_5.226
subhadrā ca tṛṇī dūrvā gandhā pṛthupalāśikā /
saumyā himodbhavā gandhavadhūr nāgendusammitā // Rajni_5.227
śaṭī satiktāmlarasā laghūṣṇā rucipradā ca jvarahāriṇī ca /
kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā // Rajni_5.228
anyā tu gandhapattrā syāt sthūlāsyā tiktakandakā /
vanajā śaṭikā vanyā stavakṣīry ekapattrikā // Rajni_5.229
gandhapītā palāśāntā gandhāḍhyā gandhapattrikā /
dīrghapattrā gandhaniśā śarabhūhvā supākinī // Rajni_5.230
gandhapattrā kaṭuḥ svādus tīkṣṇoṣṇā kaphavātajit /
kāsacchardijvarān hanti pittakopaṃ karoti ca // Rajni_5.231
samudraphenaṃ phenaś ca vārdhiphenaṃ payodhijam /
suphenam abdhihiṇḍīraṃ sāmudraṃ saptanāmakam // Rajni_5.232
samudraphenaṃ śiśiraṃ kaṣāyaṃ netraroganut /
kaphakaṇṭhāmayaghnaṃ ca rucikṛt karṇarogahṛt // Rajni_5.233
aphenaṃ khaskhasaraso niphenaṃ cāhiphenakam /
aphenaṃ saṃnipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam // Rajni_5.234
caturvidham aphenaṃ syāt jāraṇaṃ māraṇaṃ tathā /
dhāraṇaṃ sāraṇaṃ caiva kramād vakṣye tu lakṣaṇam // Rajni_5.235
śvetaṃ ca jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ ca māraṇam /
dhāraṇaṃ pītavarṇaṃ tu karburaṃ sāraṇaṃ tathā // Rajni_5.236
jāraṇaṃ jārayed annaṃ māraṇaṃ mṛtyudāyakam /
dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasāraṇam // Rajni_5.237
ṭaṅgaṇaṣ ṭaṅkaṇakṣāro raṅgaḥ kṣāro rasādhikaḥ /
lohadrāvī rasaghnaś ca subhago raṅgadaś ca saḥ // Rajni_5.238
vartulaḥ kanakakṣāro malino dhātuvallabhaḥ /
trayodaśāhvayaś cāyaṃ kathitas tu bhiṣagvaraiḥ // Rajni_5.239
kathitaṣ ṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ // Rajni_5.240
dvitīyaṃ ṭaṅgaṇaṃ śvetaṃ śvetakaṃ śvetaṭaṅgaṇam /
lohaśuddhikaraṃ sindhumālatītīrasambhavam /
śivaṃ ca drāvakaṃ proktaṃ śitakṣāraṃ daśābhidham // Rajni_5.241
suśvetaṃ ṭaṅkaṇaṃ snigdhaṃ ṭūṣṇaṃ kaphavātanut /
āmakṣayāpahṛc chvāsaviṣakāsamalāpaham // Rajni_5.242
sākuruṇḍo granthiphalo vikaṭo vastrabhūṣaṇaḥ /
kuruṇḍaḥ karburaphalaḥ sakuruṇḍaś ca saptadhā // Rajni_5.243
sākuruṇḍaḥ kaṣāyaś ca rucikṛd dīpanaḥ paraḥ /
śleṣmavātāpahārī ca vastrarañjanako laghuḥ // Rajni_5.244
himāvalī ca hṛddhātrī kuṣṭhaghno gārakuṣṭhakaḥ /
aṅgāragranthiko granthī granthilo munisaṃjñakaḥ // Rajni_5.245
himāvalī sarā tiktā plīhagulmodarāpahā /
krimikuṣṭhagudātyugrakharjūkaṇḍūtihāriṇī // Rajni_5.246
hastimado gajamado gajadānaṃ madas tathā /
kumbhimado dantimado dānaṃ dvīpimado 'ṣṭadhā // Rajni_5.247
snigdho hastimadas tiktaḥ keśyo 'pasmāranāśanaḥ /
viṣahṛt kuṣṭhakaṇḍūtivraṇadadruvisarpanut // Rajni_5.248
svarjikṣāraḥ svarjikaś ca kṣārasvarjī sukhārjikaḥ /
suvarcikaḥ suvarcī ca sukhavarcā munihvayaḥ // Rajni_5.249
svarjikaḥ kaṭur uṣṇaś ca tīkṣṇo vātakaphārtinut /
gulmādhmānakrimīn hanti vraṇajāṭharadoṣanut // Rajni_5.250
lavaṇāraṃ lavaṇotthaṃ lavaṇāsurajaṃ ca lavaṇabhedaś ca /
jalajaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca // Rajni_5.251
loṇārakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam /
kṣāraṃ lavaṇam īṣac ca vātagulmādidoṣanut // Rajni_5.252
vajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam /
sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ // Rajni_5.253
vajrakaṃ kṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca recanam /
gulmodarātiviṣṭambhaśūlapraśamanaṃ saram // Rajni_5.254
yavakṣāraḥ smṛtaḥ pākyo yavajo yavasūcakaḥ /
yavaśūko yavāhvaś ca yavāpatyaṃ yavāgrajaḥ // Rajni_5.255
yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut /
āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ saraḥ // Rajni_5.256
sarvakṣāro bahukṣāraḥ samūhakṣārakas tathā /
stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ // Rajni_5.257
sarvakṣāro hy atikṣāraś cakṣuṣyo vastiśodhanaḥ /
gudāvartakrimighnaś ca malavastraviśodhanaḥ // Rajni_5.258
māyāphalaṃ māyiphalaṃ ca māyikā chidrāphalaṃ māyi ca pañcanāmakam /
māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇayadam // Rajni_5.259
itthaṃ nānādravyasambhāranāmagrāmavyākhyātadguṇākhyānapūrvam /
vargaṃ vīryadhvastarogopasargaṃ buddhvā vaidyo viśvavandyatvam īyāt // Rajni_5.260
sāphalyāya kilaitya yāni januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate /
teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā // Rajni_5.261
yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ /
vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano /
nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt // Rajni_5.262


Rājanighaṇṭu, Śatāhvādivarga
śatāhvā caiva miśreyā śāliparṇī samaṣṭhilā /
bṛhatī kaṇṭakārī ca dvidhā syāt pṛśniparṇikā // Rajni_6.1
dvidhā gokṣurakaś caiva yāso vāsā śatāvarī /
dhanvayāsadvayaṃ cāgnidamanī vākucī tathā // Rajni_6.2
śaṇapuṣpī dvidhā caiva trividhā śarapuṅkhikā /
śaṇo 'mbaṣṭhā dvidhā nīlī dvidhā gojihvikā smṛtā // Rajni_6.3
apāmārgadvayaṃ pañca balā rāṣṭrī mahādi ca /
hayagandhā ca hapuṣā śatāvaryau dvidhā mate // Rajni_6.4
elavālukatairaṇyau kalikārī jayantikā /
kākamācī śrutaśreṇī bhṛṅgarājas tridhā mataḥ // Rajni_6.5
kākajaṅghā tridhā cuñcuḥ trividhaḥ sinduvārakaḥ /
bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā // Rajni_6.6
khaskhasaḥ śimṛḍī caiva jñeyo vanyakusumbhakaḥ /
dvayāhulyaḥ kāsamardaś ca ravipattrī dvidhāmlikā // Rajni_6.7
ajagandhādityabhaktā viṣamuṣṭir dvidhā parā /
kālāñjanī dvikārpāsī dvividhaḥ kokilākṣakaḥ // Rajni_6.8
sātalā kāmavṛddhiś ca cakramardo 'tha jhiñjhirā /
śatāhvādyāḥ krameṇaiva kṣupāḥ proktā yathāguṇāḥ // Rajni_6.9
śatāhvā śatapuṣpā ca misir ghoṣā ca potikā /
ahicchattrāpy avākpuṣpī mādhavī kāravī śiphā // Rajni_6.10
saṅghātapattrikā chattrā vajrapuṣpā supuṣpikā /
śataprasūnā bahalā puṣpāhvā śatapattrikā // Rajni_6.11
vanapuṣpā bhūripuṣpā sugandhā sūkṣmapattrikā /
gandhārikāticchatrā ca caturviṃśatināmakā // Rajni_6.12
śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut /
jvaranetravraṇaghnī ca vastikarmaṇi śasyate // Rajni_6.13
miśreyā tālaparṇī ca tālapatrā miśis tathā /
śāleyā syāc chītaśivā śālīnā vanajā ca sā // Rajni_6.14
avākpuṣpī madhurikā chattrā saṃhitapuṣpikā /
supuṣpā surasā vanyā jñeyā pañcadaśāhvayā // Rajni_6.15
miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā /
vātapittotthadoṣaghnī plīhajantuvināśanī // Rajni_6.16
syāc chāliparṇī sudalā supattrikā sthirā ca saumyā kumudā guhā dhruvā /
vidārigandhāṃśumatī suparṇikā syād dīrghamūlāpi ca dīrghapattrikā // Rajni_6.17
vātaghnī pītinī tanvī sudhā sarvānukāriṇī /
śophaghnī subhagā devī niścalā vrīhiparṇikā // Rajni_6.18
sumūlā ca surūpā ca supattrā śubhapattrikā /
śāliparṇī śālidalā syād ūnatriṃśadāhvayā // Rajni_6.19
śāliparṇī rase tiktā gurūṣṇā vātadoṣanut /
viṣamajvaramehārśaḥśophasaṃtāpanāśanī // Rajni_6.20
samaṣṭhilā ca bhaṇḍīro nadyāmraś cāmragandhadhṛk /
kākāmraḥ kaṇṭakiphalo 'py upadaṃśo munihvayaḥ // Rajni_6.21
nadyāmraḥ kaṭur uṣṇaś ca rucyo mukhaviśodhanaḥ /
kaphavātapraśamano dāhakṛd dīpanaḥ paraḥ // Rajni_6.22
bṛhatī mahatikrāntā vārttākī siṃhikākulī /
rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // Rajni_6.23
bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā /
ḍoralī vanavṛntākī nāmāny asyāś caturdaśa // Rajni_6.24
bṛhatī kaṭutiktoṣṇā vātajij jvarahāriṇī /
arocakāmakāsaghnī śvāsahṛdroganāśanī // Rajni_6.25
bṛhaty anyā sarpatanuḥ kṣavikā pītataṇḍulā /
putrapradā bahuphalā godhinīti ṣaḍāhvayā // Rajni_6.26
kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā /
yuktyā dravyaviśeṣeṇa dhārāsaṃstambhasiddhidā // Rajni_6.27
śvetānyā śvetabṛhatī jñeyā śvetamahoṭikā /
śvetasiṃhī śvetaphalā śvetavārttākinī ca ṣaṭ // Rajni_6.28
vijñeyā śvetabṛhatī vātaśleṣmavināśanī /
rucyā cāñjanayogena nānānetrāmayāpahā // Rajni_6.29
kaṇṭakārī kaṇṭakinī duḥsparśā duṣpradharṣiṇī /
kṣudrā vyāghrī nidigdhā ca dhāvinī kṣudrakaṇṭikā // Rajni_6.30
bahukaṇṭā kṣudrakaṇṭā jñeyā kṣudraphalā ca sā /
kaṇṭārikā citraphalā syāc caturdaśasaṃjñakā // Rajni_6.31
kaṇṭakārī kaṭūṣṇā ca dīpanī śvāsakāsajit /
pratiśyāyārtidoṣaghnī kaphavātajvarārtinut // Rajni_6.32
sitakaṇṭārikā śvetā kṣetradūtī ca lakṣmaṇā /
sitasiṃhī sitakṣudrā kṣudravārtākinī sitā // Rajni_6.33
klinnā ca kaṭuvārttākī kṣetrajā kapaṭeśvarī /
syān niḥsnehaphalā rāmā sitakaṇṭā mahauṣadhī // Rajni_6.34
gardabhī candrikā cāndrī candrapuṣpā priyaṃkarī /
nākulī durlabhā rāsnā dvir eṣā dvādaśāhvayā // Rajni_6.35
śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut /
cakṣuṣyā dīpanī jñeyā proktā rasaniyāmikā // Rajni_6.36
syāt pṛśniparṇī kalasī mahāguhā śṛgālavinnā dhamanī ca mekhalā /
lāṅgalikā kroṣṭukapucchikā guhā śṛgālikā saiva ca siṃhapucchikā // Rajni_6.37
pṛthakparṇī dīrghaparṇī dīrghā kroṣṭukamekhalā /
citraparṇy upacitrā ca śvapucchāṣṭādaśāhvayā // Rajni_6.38
pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit /
vātarogajvaronmādavraṇadāhavināśanī // Rajni_6.39
syād gokṣuro gokṣurakaḥ kṣurāṅgaḥ śvadaṃṣṭrakaḥ kaṇṭakabhadrakaṇṭakau /
syād vyāladaṃṣṭraḥ kṣurako mahāṅgo duścakramaś ca kramaśo daśāhvaḥ // Rajni_6.40
kṣudro 'paro gokṣurakas trikaṇṭakaḥ kaṇṭī ṣaḍaṅgo bahukaṇṭakaḥ kṣuraḥ /
gokaṇṭakaḥ kaṇṭaphalaḥ palaṃkaṣaḥ kṣudrakṣuro bhakṣaṭakaś caṇadrumaḥ // Rajni_6.41
sthalaśṛṅgāṭakaś caiva vanaśṛṅgāṭakas tathā /
ikṣugandhaḥ svādukaṇṭaḥ paryāyāḥ ṣoḍaśa smṛtāḥ // Rajni_6.42
syātām ubhau gokṣurakau suśītalau balapradau tau madhurau ca bṛṃhaṇau /
kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ // Rajni_6.43
yāso yavāso bahukaṇṭako 'lpakaḥ kṣudreṅgudī rodanikā ca kacchurā /
syād bālapattro 'dhikakaṇṭakaḥ kharaḥ sudūramūlī viṣakaṇṭako 'pi saḥ // Rajni_6.44
anantas tīkṣṇakaṇṭaś ca samudrānto marūdbhavaḥ /
dīrghamūlaḥ sūkṣmapattro viṣaghnaḥ kaṇṭakālukaḥ /
triparṇikā ca gāndhārī caikaviṃśatināmabhiḥ // Rajni_6.45
yāso madhuratikto 'sau śītaḥ pittārtidāhajit /
baladīpanakṛt tṛṣṇākaphacchardivisarpajit // Rajni_6.46
vāsakaḥ siṃhikā vāsā bhiṣaṅmātā vasādanī /
āṭarūṣaḥ siṃhamukhī siṃhī kaṇṭhīravī vṛṣaḥ // Rajni_6.47
śitaparṇī vājidantā nāsā pañcamukhī tathā /
siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa // Rajni_6.48
vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit /
kāmalākaphavaikalyajvaraśvāsakṣayāpahā // Rajni_6.49
śitāvarī śitāvaraḥ sūcyāhvaḥ sūcipattrakaḥ /
śrīvārakaḥ śikhī babhruḥ svastikaḥ suniṣaṇṇakaḥ // Rajni_6.50
kuruṭaḥ kukkuṭaḥ sūcīdalaḥ śvetāmbaro 'pi saḥ /
medhākṛd grāhakaś ceti jñeyaḥ pañcadaśāhvayaḥ // Rajni_6.51
śitāvaras tu saṃgrāhī kaṣāyoṣṇas tridoṣajit /
medhāruciprado dāhajvarahārī rasāyanaḥ // Rajni_6.52
dhanvayāso durālambhā tāmramūlī ca kacchurā /
durālabhā ca duḥsparśā dhanvī dhanvayavāsakaḥ // Rajni_6.53
prabodhanī sūkṣmadalā virūpā durabhigrahā /
durlabhā duṣpradharṣā ca syāc caturdaśasaṃjñakā // Rajni_6.54
durālambhā kaṭus tiktā soṣṇā kṣārāmlikā tathā /
madhurā vātapittaghnī jvaragulmapramehajit // Rajni_6.55
anyā kṣudradurālambhā marusthā marusambhavā /
viśāradājabhakṣā syād ajādany uṣṭrabhakṣikā // Rajni_6.56
kaṣāyā kaphahṛc caiva grāhiṇī karabhapriyā /
karabhādanikā ceti vijñeyā dvādaśābhidhā // Rajni_6.57
durālambhā dvitīyā ca gaulyāmlajvarakuṣṭhanut /
śvāsakāsabhramaghnī ca pārade śuddhikārikā // Rajni_6.58
athāgnidamanī vahnidamanī bahukaṇṭakā /
vallikaṇṭārikā gucchaphalā kṣudraphalā ca sā // Rajni_6.59
vijñeyā kṣudraduḥsparśā kṣudrakaṇṭārikā tathā /
martyendramātā damanī syād ity eṣā daśāhvayā // Rajni_6.60
kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā /
rucikṛd dīpanī hṛdyā gulmaplīhāpahā bhavet // Rajni_6.61
vākucī somarājī ca somavallī suvallikā /
sitā sitāvarī candralekhā cāndrī ca suprabhā // Rajni_6.62
kuṣṭhahantrī ca kāmbojī pratigandhā ca valgujā /
smṛtā candrābhidhā rājī kālmāṣī ca tathaindavī // Rajni_6.63
kuṣṭhadoṣāpahā caiva kāntidā valgujā tathā /
candrābhidhā prabhāyuktā viṃśatiḥ syāt tu nāmataḥ // Rajni_6.64
vākucī kaṭutiktoṣṇā krimikuṣṭhakaphāpahā /
tvagdoṣaviṣakaṇḍūtikharjupraśamanī ca sā // Rajni_6.65
śaṇapuṣpī bṛhatpuṣpī śaṇikā śaṇaghaṇṭikā /
pītapuṣpī sthūlaphalā lomaśā mālyapuṣpikā // Rajni_6.66
śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit /
ajīrṇajvaradoṣaghnī vamanī raktadoṣanut // Rajni_6.67
dvitīyānyā sūkṣmapuṣpā syāt kṣudraśaṇapuṣpikā /
viṣṭikā sūkṣmaparṇī ca bāṇāhvā sūkṣmaghaṇṭikā /
śaṇapuṣpī kṣudratiktā vamyā rasaniyāmikā // Rajni_6.68
tṛtīyānyā vṛttaparṇī śvetapuṣpā mahāsitā /
sā mahāśvetaghaṇṭī ca sā mahāśaṇapuṣpikā // Rajni_6.69
mahāśvetā kaṣāyoṣṇā śastā rasaniyāmikā /
kutūhaleṣu ca proktā mohanastambhanādiṣu // Rajni_6.70
śarapuṅkhā kāṇḍapuṅkhā bāṇapuṅkheṣupuṅkhikā /
jñeyā sāyakapuṅkhā ca iṣupuṅkhā ca ṣaḍvidhā // Rajni_6.71
śarābhidhā ca puṅkhā syāc chvetāḍhyā sitasāyakā /
sitapuṅkhā śvetapuṅkhā śubhrapuṅkhā ca pañcadhā // Rajni_6.72
śarapuṅkhā kaṭūṣṇā ca krimivātarujāpahā /
śvetā tv eṣā guṇāḍhyā syāt praśastā ca rasāyane // Rajni_6.73
anyā tu kaṇṭapuṅkhā syāt kaṇṭāluḥ kaṇṭapuṅkhikā /
kaṇṭapuṅkhā kaṭūṣṇā ca kṛmiśūlavināśanī // Rajni_6.74
śaṇas tu mālyapuṣpaḥ syād vamanaḥ kaṭutiktakaḥ /
niśāvano dīrghaśākhas tvaksāro dīrghapallavaḥ /
śaṇas tv amlaḥ kaṣāyaś ca malagarbhāsrapātanaḥ /
vāntikṛd vātakaphanuj jñeyas tīvrāṅgamardajit // Rajni_6.75
ambaṣṭhāmbālikāmbālā śaṭhāmbāmbaṣṭhikāmbikā /
ambā ca mācikā caiva dṛḍhavalkā mayūrikā // Rajni_6.76
gandhapattrī citrapuṣpī śreyasī mukhavācikā /
chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā // Rajni_6.77
ambaṣṭhā sā kaṣāyāmlā kaphakaṇṭharujāpahā /
vātāmayabalāsaghnī rucikṛd dīpanī parā // Rajni_6.78
nīlī nīlā nīlinī nīlapattrī tutthā rājñī nīlikā nīlapuṣpī /
kālī śyāmā śodhanī śrīphalā ca grāmyā bhadrā bhāravāhī ca mocā // Rajni_6.79
kṛṣṇā vyañjanakeśī ca rañjanī ca mahāphalā /
asitā klītanī nīlakeśī cāraṭikā matā // Rajni_6.80
gandhapuṣpā śyāmalikā raṅgapattrī mahābalā /
sthiraraṅgā raṅgapuṣpī syād eṣā triṃśadāhvayā // Rajni_6.81
nīlī tu kaṭutiktoṣṇā keśyā kāsakaphāmanut /
marudviṣodaravyādhigulmajantujvarāpahā // Rajni_6.82
anyā caiva mahānīly amalā rājanīlikā /
tutthā śrīphalikā melā keśārhā bhṛśapattrikā // Rajni_6.83
mahānīlī guṇāḍhyā syād raṅgaśreṣṭhā suvīryadā /
pūrvoktanīlikādeśyā saguṇā sarvakarmasu // Rajni_6.84
gojihvā kharapattrī syāt pratanā dārvikā tathā /
adhomukhā dhenujihvā adhaḥpuṣpī ca saptadhā // Rajni_6.85
gojihvā kaṭukā tīvrā śītalā pittanāśanī /
vraṇasaṃropaṇī caiva sarvadantaviṣārtijit // Rajni_6.86
apāmārgas tu śikharī kiṇihī kharamañjarī /
durgrahaś cāpy adhaḥśalyaḥ pratyakpuṣpī mayūrakaḥ // Rajni_6.87
kāṇḍakaṇṭaḥ śaikhariko markaṭī durabhigrahaḥ /
vaśiraś ca parākpuṣpī kaṇṭī markaṭapippalī // Rajni_6.88
kaṭur māñjariko nandī kṣavakaḥ paṅktikaṇṭakaḥ /
mālākaṇṭaś ca kubjaś ca trayoviṃśatināmakaḥ // Rajni_6.89
apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ /
arśaḥkaṇḍūdarāmaghno raktahṛd grāhi vāntikṛt // Rajni_6.90
anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā /
āghaṭṭako dugdhanikā raktabindvalpapattrikā // Rajni_6.91
rakto 'pāmārgakaḥ śītaḥ kaṭukaḥ kaphavātanut /
vraṇakaṇḍūviṣaghnaś ca saṃgrāhī vāntikṛt paraḥ // Rajni_6.92
balā samaṅgodakikā ca bhadrā bhadrodanī syāt kharakāṣṭhikā ca /
kalyāṇinī bhadrabalā ca moṭā vāṭī balāḍhyeti ca rudrasaṃjñā // Rajni_6.93
balātitiktā madhurā pittātīsāranāśanī /
balavīryapradā puṣṭikapharogaviśodhanī // Rajni_6.94
mahāsamaṅgodanikā balāhvayā vṛkṣāruhā vṛddhibalākṣataṇḍulā /
bhujaṃgajihvāpi ca śītapākinī śītā balā śītavarā balottarā // Rajni_6.95
khirihiṭṭī ca balyā ca lalajjihvā tripañcadhā /
mahāsamaṅgā madhurā amlā caiva tridoṣahā /
yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī // Rajni_6.96
mahābalā jyeṣṭhabalā kaṭaṃbharā keśāruhā kesarikā mṛgādanī /
syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī // Rajni_6.97
sahadevī pītapuṣpī devārhā gandhavallarī /
mṛgā mṛgarasā ceti jñeyā saptadaśāhvayā // Rajni_6.98
mahābalā tu hṛdrogavātārśaḥśophanāśanī /
śukravṛddhikarī balyā viṣamajvarahāriṇī // Rajni_6.99
balikātibalā balyā vikaṅkatā vāṭyapuṣpikā ghaṇṭā /
śītā ca śītapuṣpā bhūribalā vṛṣyagandhikā daśadhā // Rajni_6.100
tiktā kaṭuś cātibalā vātaghnī krimināśanī /
dāhatṛṣṇāviṣachardikledopaśamanī parā // Rajni_6.101
bhadrodanī nāgabalā kharagandhā catuṣphalā /
mahodayā mahāśākhā mahāpattrā mahāphalā // Rajni_6.102
viśvadevā tathāriṣṭā kharvā hrasvā gavedhukā /
devadaṇḍā mahādaṇḍā ghāṭety āhvās tu ṣoḍaśa // Rajni_6.103
madhurāmlā nāgabalā kaṣāyoṣṇā guruḥ smṛtā /
kaṇḍūtikuṣṭhavātaghnī vraṇapittavikārajit // Rajni_6.104
mahārāṣṭrī tu samproktā śāradī toyapippalī /
macchādanī macchagandhā lāṅgalī śakulādanī // Rajni_6.105
agnijvālā citrapattrī prāṇadā jalapippalī /
tṛṇaśītā bahuśikhā syād ity eṣā trayodaśa // Rajni_6.106
mahārāṣṭrī kaṭus tīkṣṇā kaṣāyā mukhaśodhanī /
vraṇakīṭādidoṣaghnī rasadoṣanibarhaṇī // Rajni_6.107
aśvagandhā vājigandhā kambukāṣṭhā varāhikā /
varāhakarṇī turagī vanajā vājinī hayī // Rajni_6.108
puṣṭidā baladā puṇyā hayagandhā ca pīvarā /
palāśaparṇī vātaghnī śyāmalā kāmarūpiṇī // Rajni_6.109
kālapriyakarī balyā gandhapattrī hayapriyā /
varāhapattrī vijñeyā trayoviṃśatināmakā // Rajni_6.110
aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā /
balyā vātaharā hanti kāsaśvāsakṣayavraṇān // Rajni_6.111
hapuṣā vipuṣā visrā visragandhā vigandhikā /
anyā cāsau svalpaphalā kacchūghnī dhvāṅkṣanāśanī // Rajni_6.112
plīhaśatrur viṣaghnī ca kaphaghnī cāparājitā /
pūrvā tu pañcanāmnī syād aparā saptadhābhidhā // Rajni_6.113
hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit /
pradarodaraviḍbandhaśūlagulmārśasāṃ harā // Rajni_6.114
śatāvarī śatapadī pīvarīndīvarī varī /
bhīrur dvīpyā dvīpiśatrur dvīpikāmarakaṇṭikā // Rajni_6.115
sūkṣmapattrā supattrā ca bahumūlā śatāhvayā /
nārāyaṇī svādurasā śatāhvā laghuparṇikā // Rajni_6.116
ātmaśalyā jaṭāmūlā śatavīryā mahaudanī /
madhurā śatamūlā ca keśikā śatanetrikā // Rajni_6.117
viśvākhyā vaiṣṇavī kārṣṇī vāsudevī varīyasī /
durmarā tejavallī ca syāt trayastriṃśadāhvayā // Rajni_6.118
mahāśatāvarī vīrā tuṅginī bahupattrikā /
sahasravīryā surasā mahāpuruṣadantikā // Rajni_6.119
ūrdhvakaṇṭā mahāvīryā phaṇijihvā mahāśatā /
śatavīryā suvīryā ca nāmāny asyās trayodaśa // Rajni_6.120
śatāvaryau hime vṛṣye madhure pittajitpare /
kaphavātahare tikte mahāśreṣṭhe rasāyane // Rajni_6.121
śatāvarīdvayaṃ vṛṣyaṃ madhuraṃ pittajiddhimam /
mahatī kaphavātaghnī tiktā śreṣṭhā rasāyane /
kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ // Rajni_6.122
elavālukam ālūkaṃ vālukaṃ harivālukam /
elvālukaṃ kapitthaṃ ca durvarṇaṃ prasaraṃ dṛḍham // Rajni_6.123
elāgandhikam elāhvaṃ guptagandhi sugandhikam /
elāphalaṃ ca vijñeyaṃ dviḥsaptāhvayam ucyate // Rajni_6.124
elavālukam atyugraṃ kaṣāyaṃ kaphavātanut /
mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param // Rajni_6.125
tairiṇī teraṇas teraḥ kunīlī nāmataś catuḥ /
teraṇaḥ śiśiras tikto vraṇaghno 'ruṇaraṅgadaḥ // Rajni_6.126
kalikārī lāṅgalinī halinī garbhapātinī /
dīptir viśalyāgnimukhī halī naktendupuṣpikā // Rajni_6.127
vidyujjvālāgnijihvā ca vraṇahṛt puṣpasaurabhā /
svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā // Rajni_6.128
kalikārī kaṭūṣṇā ca kaphavātanikṛntanī /
garbhāntaḥśalyaniṣkāsakāriṇī sāriṇī parā // Rajni_6.129
jayantī tu balāmoṭā haritā ca jayā tathā /
vijayā sūkṣmamūlā ca vikrāntā cāparājitā // Rajni_6.130
jñeyā jayantī galagaṇḍahārī tiktā kaṭūṣṇānilanāśanī ca /
bhūtāpahā kaṇṭhaviśodhanī ca kṛṣṇā tu sā tatra rasāyanī syāt // Rajni_6.131
kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī /
sarvatiktā bahuphalā kaṭphalā ca rasāyanī // Rajni_6.132
gucchaphalā kākamātā svādupākā ca sundarī /
varā candrāviṇī caiva matsyākṣī kuṣṭhanāśanī /
tiktikā bahutiktā ca nāmnām aṣṭādaśa smṛtāḥ // Rajni_6.133
kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī /
śūlārśaḥśophadoṣaghnī kuṣṭhakaṇḍūtihāriṇī // Rajni_6.134
śrutaśreṇī dravantī ca nyagrodhī mūṣikāhvayā /
citrā mūṣakamārī ca pratyakśreṇī ca śambarī // Rajni_6.135
śrutaśreṇī ca cakṣuṣyā kaṭur ākhuviṣāpahā /
vraṇadoṣaharā caiva netrāmayanikṛntanī // Rajni_6.136
mārkavo bhṛṅgarājaś ca bhṛṅgāhvaḥ keśarañjanaḥ /
pitṛpriyo raṅgakaś ca keśyaḥ kuntalavardhanaḥ // Rajni_6.137
pīto 'nyaḥ svarṇabhṛṅgāro harivāso haripriyaḥ /
devapriyo vandanīyaḥ pavanaś ca ṣaḍāhvayaḥ // Rajni_6.138
nīlas tu bhṛṅgarājo 'nyo mahānīlas tu nīlakaḥ /
mahābhṛṅgo nīlapuṣpaḥ śyāmalaś ca ṣaḍāhvayaḥ // Rajni_6.139
bhṛṅgarājās tu cakṣuṣyās tiktoṣṇāḥ keśarañjanāḥ /
kaphaśophaviṣaghnāś ca tatra nīlo rasāyanaḥ // Rajni_6.140
kākajaṅghā dhvāṅkṣajaṅghā kākāhvā sātha vāyasī /
pārāvatapadī dāsī nadīkāntā sulomaśā // Rajni_6.141
kākajaṅghā tu tiktoṣṇā krimivraṇakaphāpahā /
bādhiryājīrṇajit jīrṇaviṣamajvarahāriṇī // Rajni_6.142
cuñcuś ca vijalā cañcuḥ kalabhī vīrapattrikā /
cuñcuraś cuñcupattraś ca suśākaḥ kṣetrasambhavaḥ // Rajni_6.143
cuñcus tu madhurā tīkṣṇā kaṣāyā malaśoṣaṇī /
gulmodaravibandhārśograhaṇīrogahāriṇī // Rajni_6.144
bṛhaccuñcur viṣāriḥ syān mahācuñcuḥ sucuñcukā /
sthūlacuñcur dīrghapattrī divyagandhā ca saptadhā // Rajni_6.145
mahācuñcuḥ kaṭūṣṇā ca kaṣāyā malarodhanī /
gulmaśūlodarārśaārtiviṣaghnī ca rasāyanī // Rajni_6.146
kṣudracuñcuḥ sucuñcuḥ syāc cuñcuḥ śunakacuñcukā /
tvaksārabhedinī kṣudrā kaṭukā cirapattrikā // Rajni_6.147
kṣudracuñcus tu madhurā kaṭūṣṇā ca kaṣāyikā /
dīpanī śūlagulmārśaḥśamanī ca vibandhakṛt // Rajni_6.148
cuñcubījaṃ kaṭūṣṇaṃ ca gulmaśūlodarārtijit /
viṣatvagdoṣakaṇḍūtikharjūkuṣṭhaviṣāpaham // Rajni_6.149
sinduvāraḥ śvetapuṣpaḥ sindukaḥ sinduvārakaḥ /
sūrasādhanako netā siddhakaś cārthasiddhakaḥ // Rajni_6.150
sinduvāraḥ kaṭus tiktaḥ kaphavātakṣayāpahaḥ /
kuṣṭhakaṇḍūtiśamanaḥ śūlahṛt kāsasiddhidaḥ // Rajni_6.151
sugandhānyā śītasahā nirguṇḍī nīlasindukaḥ /
sindūkaś capikā bhūtakeśīndrāṇī ca nīlikā // Rajni_6.152
kaṭūṣṇā nīlanirguṇḍī tiktā rūkṣā ca kāsajit /
śleṣmaśophasamīrārtipradarādhmānahāriṇī // Rajni_6.153
śephālikā tu suvahā śuklāṅgī śītamañjarī proktā /
aparājitā ca vijayā vātārir bhūtakeśī ca // Rajni_6.154
śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā /
syād aṅgasaṃdhivātaghnī gudavātādidoṣanut // Rajni_6.155
bheṇḍā bhiṇḍātikā bhiṇḍo bhiṇḍakaḥ kṣetrasambhavaḥ /
catuṣpadaś catuṣpuṇḍraḥ suśākaś cāmlapattrakaḥ // Rajni_6.156
karaparṇo vṛttabījo bhaved ekādaśāhvayaḥ /
bheṇḍā tv amlarasā soṣṇā grāhikā rucikārikā // Rajni_6.157
putradā garbhadātrī ca prajādāpatyadā ca sā /
sṛṣṭipradā prāṇimātā tāpasadrumasaṃnibhā // Rajni_6.158
putradā madhurā śītā nārīpuṣpādidoṣahā /
pittadāhaśramaharā garbhasambhūtidāyikā // Rajni_6.159
takrāhvā takrabhakṣā tu takraparyāyavācakā /
pañcāṅgulī sitābhā syād eṣā pañcābhidhā smṛtā /
takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā // Rajni_6.160
svarṇulī hemapuṣpī syāt svarṇapuṣpadhvajā tathā /
svarṇulī kaṭukā śītā kaṣāyā ca vraṇāpahā // Rajni_6.161
khaskhasaḥ sūkṣmabījaḥ syāt subījaḥ sūkṣmataṇḍulaḥ /
khaskhaso madhuraḥ pāke kāntivīryabalapradaḥ // Rajni_6.162
śimṛḍī matidā proktā balyā paṅgutvahāriṇī /
dravatpattrī ca vātaghnī gucchapuṣpī ca saptadhā // Rajni_6.163
śimṛḍī kaṭur uṣṇā ca vātahṛt pṛṣṭhaśūlahā /
yuktyā rasāyane yogyā dehadārḍhyakarī ca sā // Rajni_6.164
jñeyo 'raṇyakusumbhaḥ syāt kausumbhaś cāgnisambhavaḥ /
kausumbhaḥ kaṭukaḥ pāke śleṣmahṛd dīpanaś ca saḥ // Rajni_6.165
āhulyaṃ halurākhyaṃ ca karaṃ taravaṭaṃ tathā /
śimbīphalaṃ supuṣpaṃ syād arbaraṃ dantakāṣṭhakam // Rajni_6.166
hemapuṣpaṃ tathā pītapuṣpaṃ kāñcanapuṣpakam /
nṛpamaṅgalyakaṃ caiva śaratpuṣpaṃ trir ekadhā // Rajni_6.167
āhulyaṃ tiktaśītaṃ syāc cakṣuṣyaṃ pittadoṣanut /
mukharukkuṣṭhakaṇḍūtijantuśūlavraṇāpaham // Rajni_6.168
āhulyaṃ kuṣṭhaketur mārkaṇḍīyaṃ mahauṣadham /
āhulyaṃ tiktarasaṃ jvarakuṣṭhāmasidhmanut // Rajni_6.169
kāsamardo 'rimardaś ca kāsāriḥ kāsamardakaḥ /
kālaḥ kanaka ity ukto jāraṇo dīpakaś ca saḥ // Rajni_6.170
kāsamardaḥ satiktoṣṇo madhuraḥ kaphavātanut /
ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ // Rajni_6.171
ādityapattro 'rkadalārkapattraḥ syāt sūkṣmapattras tapanacchadaś ca /
kuṣṭhārir arko viṭapaḥ supattro ravipriyo raśmipatiś ca rudraḥ // Rajni_6.172
ādityapattraḥ kaṭur uṣṇavīryaḥ kaphāpaho vātarujāpahaś ca /
saṃdīpano jāṭharagulmahārī jñeyaḥ sa cārocananāśakaś ca // Rajni_6.173
śvetāmlī tv ambikā proktā piṣṭauṇḍiḥ piṇḍikā ca sā /
śvetāmlī madhurā vṛṣyā pittaghnī baladāyinī // Rajni_6.174
nīlāmlī nīlapiṣṭauṇḍī śyāmāmlī dīrghaśākhikā /
nīlāmlī madhurā rucyā kaphavātaharā parā // Rajni_6.175
ajagandhā bastagandhā surapuṣpāvigandhikā /
ugragandhā brahmagarbhā brāhmī pūtimayūrikā // Rajni_6.176
ajagandhā kaṭūṣṇā syād vātagulmodarāpahā /
karṇavraṇārtiśūlaghnī pītā ced añjane hitā // Rajni_6.177
ādityabhaktā varadārkabhaktā suvarcalā sūryalatārkakāntā /
maṇḍūkaparṇī surasambhavā ca sauriḥ sutejārkahitā ravīṣṭā // Rajni_6.178
maṇḍūkī satyanāmnī syād devī mārtaṇḍavallabhā /
vikrāntā bhāskareṣṭā ca bhaved aṣṭādaśāhvayā // Rajni_6.179
ādityabhaktā śiśirā satiktā kaṭus tathogrā kaphahāriṇī ca /
tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca // Rajni_6.180
viṣamuṣṭiḥ keśamuṣṭiḥ sumuṣṭir aṇumuṣṭikaḥ /
kṣupaḍoḍisamāyukto muṣṭiḥ pañcābhidhaḥ smṛtaḥ // Rajni_6.181
viṣamuṣṭiḥ kaṭus tikto dīpanaḥ kaphavātahṛt /
kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt // Rajni_6.182
anyā ḍoḍī tu jīvantī śākaśreṣṭhā sukhālukā /
bahuparṇī dīrghapattrā sūkṣmapattrā ca jīvanī // Rajni_6.183
ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit /
kaṇṭhāmayaharā rucyā raktapittārtidāhanut // Rajni_6.184
kālāñjanī cāñjanī ca recanī cāsitāñjanī /
nīlāñjanī ca kṛṣṇābhā kālī kṛṣṇāñjanī ca sā // Rajni_6.185
kālāñjanī kaṭūṣṇā syād amlāmakrimiśodhanī /
apānāvartaśamanī jaṭharāmayahāriṇī // Rajni_6.186
kārpāsī sāriṇī caiva cavyā sthūlā picus tathā /
badarī bādaraś caiva guṇasūs tuṇḍikerikā /
marūdbhavā samudrāntā jñeyā ekādaśābhidhā // Rajni_6.187
kārpāsī madhurā śītā stanyā pittakaphāpahā /
tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī // Rajni_6.188
vanajāraṇyakārpāsī bhāradvājī vanodbhavā /
bhāradvājī himā rucyā vraṇaśastrakṣatāpahā // Rajni_6.189
kokilākṣaḥ śṛgālī ca śṛṅkhalā rakaṇas tathā /
śṛṅgālaghaṇṭī vajrāsthiśṛṅkhalā vajrakaṇṭakaḥ // Rajni_6.190
ikṣuraḥ kṣurako vajraḥ śṛṅkhalikā pikekṣaṇaḥ /
picchilā cekṣugandhā ca jñeyā bhuvanasaṃmitā // Rajni_6.191
kokilākṣas tu madhuraḥ śītaḥ pittātisāranut /
vṛṣyaḥ kaphaharo balyo rucyaḥ saṃtarpaṇaḥ paraḥ // Rajni_6.192
sātalā saptalā sārī vidulā vimalāmalā /
bahuphenā carmakaṣā phenā dīptā viṣāṇikā /
svarṇapuṣpī citraghanā syāt trayodaśanāmakā // Rajni_6.193
sātalā kaphapittaghnī laghutiktakaṣāyikā /
visarpakuṣṭhavisphoṭavraṇaśophanikṛntanī // Rajni_6.194
syāt kāmavṛddhiḥ smaravṛddhisaṃjño manojavṛddhir madanāyudhaś ca /
kandarpajīvaś ca jitendriyāhvaḥ kāmopajīvo 'pi ca jīvasaṃjñaḥ // Rajni_6.195
kāmavṛddhes tu bījaṃ syān madhuraṃ balavardhanam /
kāmavṛddhikaraṃ rucyaṃ bahulendriyavṛddhidam // Rajni_6.196
syāc cakramardo 'ṇḍagajo gajākhyo meṣāhvayaś caiḍagajo 'ṇḍahastī /
vyāvartakaś cakragajaś ca cakrī puṃnāḍapuṃnāṭavimardakāś ca // Rajni_6.197
dadrughnas tarvaṭaś ca syāc cakrāhvaḥ śukanāśanaḥ /
dṛḍhabījaḥ prapunnāṭaḥ kharjūghnaś conaviṃśatiḥ // Rajni_6.198
cakramardaḥ kaṭus tīvro medovātakaphāpahaḥ /
vraṇakaṇḍūtikuṣṭhārtidadrupāmādidoṣanut // Rajni_6.199
jhiñjhirīṭā kaṇṭaphalī pītapuṣpāpi jhiñjhirā /
huḍaromāśrayaphalā vṛttā caiva ṣaḍāhvayā // Rajni_6.200
jhiñjhirīṭā kaṭuḥ śītā kaṣāyā cātisārajit /
vṛṣyā saṃtarpaṇī balyā mahiṣīkṣīravardhanī // Rajni_6.201
itthaṃ pṛthukṣupakadambakanāmakāṇḍanirvarṇanāguṇanirūpaṇapūrvam etam /
vargaṃ vaṭuḥ sphuṭam adhītya dadhīta sadyaḥ sauvargavaidyakavicārasucāturīṃ saḥ // Rajni_6.202
yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān /
svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam // Rajni_6.203
saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ // Rajni_6.204


Rājanighaṇṭu, Mūlakādivarga
mūlakaṃ pañcadhā proktaṃ caturdhā śigrur ucyate /
vaṃśo dvir vetro mākandī haridrā vanajā tathā // Rajni_7.1
śṛṅgāṭo bhramaracchallī vanyārdrakam athāparam /
rasono dvividhaḥ proktaḥ palāṇḍuś ca dvidhā mataḥ // Rajni_7.2
viṃśatyekottaraṃ mūlaṃ śaraṇaṃ dvaṃdvam ucyate /
ālūkasaptakaṃ cātha proktāś cāraṇyakandakāḥ // Rajni_7.3
mahiṣīhastikolāś ca vārāhī viṣṇudhāriṇī /
dvidhā ca nākulī mālā vidārīdvayaśālmalī // Rajni_7.4
caṇḍālas tailakandaś ca triparṇī puṣkaras tathā /
musalī dvividhā cātha tridhā gucchās tathaiva ca // Rajni_7.5
eṣu nāgakarāhvā ca pattraśākam athocyate /
vāstukaṃ cukrakaṃ cillī trividhaṃ śigrupattrakam // Rajni_7.6
pālakyarājaśākinyau caturdhopodakī kramāt /
kuṇañjaraḥ kusumbhākhyaḥ śatāhvā patrataṇḍulī // Rajni_7.7
rājikādvayacāṅgerī gholikā trividhā matā /
jīvaśākas tathā gaurasuvarṇākhyaḥ punarnavā // Rajni_7.8
vasukaḥ phañjikādiś ca miśrako 'ṅkakarāhvayaḥ /
ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā // Rajni_7.9
bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā /
paṭolī madhurādyā ca mṛgākṣī dadhipuṣpikā // Rajni_7.10
śimbī ca kāravallī ca karkoṭī svādutumbikā /
niṣpāvīdvayavārttākī ḍaṅgarī kharbujā tathā /
karkaṭī trapusairvārur vālukī cīnakarkaṭī // Rajni_7.11
cirbhiṭā ca śaśāṇḍūlī kuḍuhuñcī munīkṣaṇaiḥ /
vedabhedāḥ kramān mūlakandapattraphalātmakāḥ // Rajni_7.12
śākavarge 'tra kathyante manoharaguṇāśrayāḥ /
evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam // Rajni_7.13
mūlakaṃ nīlakaṇṭhaṃ ca mūlāhvaṃ dīrghamūlakam /
bhūkṣāraṃ kandamūlaṃ syāddhastidantaṃ sitaṃ tathā // Rajni_7.14
śaṅkhamūlaṃ haritparṇaṃ ruciraṃ dīrghakandakam /
kuñjarakṣāramūlaṃ ca mūlasyaite trayodaśa // Rajni_7.15
mūlakaṃ tīkṣṇam uṣṇaṃ ca kaṭūṣṇaṃ grāhi dīpanam /
durnāmagulmahṛdrogavātaghnaṃ rucidaṃ guru // Rajni_7.16
cāṇākhyamūlakaṃ cānyac chāleyaṃ viṣṇuguptakam /
sthūlamūlaṃ mahākandaṃ kauṭilyaṃ marusambhavam /
śālāmarkaṭakaṃ miśraṃ jñeyaṃ caiva navābhidham // Rajni_7.17
cāṇākhyamūlakaṃ soṣṇaṃ kaṭukaṃ rucyadīpanam /
kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru // Rajni_7.18
gṛñjanaṃ śikhimūlaṃ ca yavaneṣṭaṃ ca vartulam /
granthimūlaṃ śikhākandaṃ kandaṃ ḍiṇḍīramodakam // Rajni_7.19
gṛñjanaṃ kaṭukoṣṇaṃ ca kaphavātarujāpaham /
rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam // Rajni_7.20
piṇḍamūlaṃ gajāṇḍaṃ ca piṇḍakaṃ piṇḍamūlakam /
piṇḍamūlaṃ kaṭūṣṇaṃ ca gulmavātādidoṣanut // Rajni_7.21
soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi // Rajni_7.22
āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam // Rajni_7.23
garjaraṃ piṅgamūlaṃ ca pītakaṃ ca sumūlakam /
svādumūlaṃ supītaṃ ca nāraṅgaṃ pītamūlakam // Rajni_7.24
garjaraṃ madhuraṃ rucyaṃ kiṃcit kaṭu kaphāpaham /
ādhmānakrimiśūlaghnaṃ dāhapittatṛṣāpaham // Rajni_7.25
śigrur haritaśākaś ca śākapattraḥ supattrakaḥ /
upadaṃśaḥ kṣamādaṃśo jñeyaḥ komalapattrakaḥ /
bahumūlo daṃśamūlas tīkṣṇamūlo daśāhvayaḥ // Rajni_7.26
śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ /
mukhajāḍyaharo rucyo dīpano vraṇadoṣanut // Rajni_7.27
śobhāñjano nīlaśigrus tīkṣṇagandho janapriyaḥ /
mukhāmodaḥ kṛṣṇaśigruś cakṣuṣyo rucirañjanaḥ // Rajni_7.28
śobhāñjanas tīkṣṇakaṭuḥ svādūṣṇaḥ picchilas tathā /
jantuvātārtiśūlaghnaś cakṣuṣyo rocanaḥ paraḥ // Rajni_7.29
śvetaśigruḥ sutīkṣṇaḥ syān mukhabhaṅgaḥ sitāhvayaḥ /
sumūlaḥ śvetamarico rocano madhuśigrukaḥ // Rajni_7.30
śvetaśigruḥ kaṭus tīkṣṇaḥ śophānilanikṛntanaḥ /
aṅgavyathāharo rucyo dīpano mukhajāḍyanut // Rajni_7.31
raktako raktaśigruḥ syān madhuro bahulacchadaḥ /
sugandhakesaraḥ siṃho mṛgāriś ca prakīrtitaḥ // Rajni_7.32
raktaśigrur mahāvīryo madhuraś ca rasāyanaḥ /
śophādhmānasamīrārtipittaśleṣmāpasārakaḥ // Rajni_7.33
vaṃśo yavaphalo veṇuḥ karmāras tṛṇaketukaḥ /
maskaraḥ śataparvā ca kaṇṭāluḥ kaṇṭakī tathā // Rajni_7.34
mahābalo dṛḍhagranthir dṛḍhapattro dhanudrumaḥ /
dhanuṣyo dṛḍhakāṇḍaś ca vijñeyo bāṇabhūmitaḥ // Rajni_7.35
vaṃśau tv amlau kaṣāyau ca kiṃcit tiktau ca śītalau /
mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau // Rajni_7.36
anyas tu randhravaṃśaḥ syāt tvaksāraḥ kīcakāhvayaḥ /
maskaro vādanīyaś ca suṣirākhyaḥ ṣaḍāhvayaḥ // Rajni_7.37
viśeṣo randhravaṃśas tu dīpano 'jīrṇanāśanaḥ /
rucikṛt pācano hṛdyaḥ śūlaghno gulmanāśanaḥ // Rajni_7.38
vaṃśāgraṃ tu karīro vaṃśāṅkuraś ca yavaphalāṅkuraḥ /
tasya granthis tu paruḥ parva tathā kāṇḍasandhiś ca // Rajni_7.39
karīraṃ kaṭutiktāmlaṃ kaṣāyaṃ laghu śītalam /
pittāsradāhakṛcchraghnaṃ rucikṛt parva nirguṇam // Rajni_7.40
vetro veto yogidaṇḍaḥ sudaṇḍo mṛduparvakaḥ /
vetraḥ pañcavidhaḥ śaityakaṣāyo bhūtapittahṛt // Rajni_7.41
mākandī bahumūlā ca mādanī gandhamūlikā /
ekā viśadamūlī ca śyāmalā ca tathāparā // Rajni_7.42
mākandī kaṭukā tiktā madhurā dīpanī parā /
rucyālpavātalā pathyā na varṣāsu hitādhikā // Rajni_7.43
śolī vanaharidrā syāt vanāriṣṭā ca śolikā /
śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī // Rajni_7.44
śṛṅgāṭakaḥ śṛṅgaruho jalavallī jalāśrayā /
śṛṅgakandaḥ śṛṅgamūlo viṣāṇī saptanāmakaḥ // Rajni_7.45
śṛṅgāṭakaḥ śoṇitapittahārī laghuḥ saro vṛṣyatamo viśeṣāt /
tridoṣatāpaśramaśophahāro ruciprado mehanadārḍhyahetuḥ // Rajni_7.46
bhṛṅgāhvā bhramaracchallī bhramarā bhṛṅgamūlikā /
bhṛṅgacchallī kaṭūṣṇā syāt tiktā dīpanarocanī // Rajni_7.47
peūr vanārdrakā proktā vanajāraṇyajārdrakā /
peūs tu kaṭukāmlā ca rucikṛd balyadīpanī // Rajni_7.48
rasono laśuno 'riṣṭo mlecchakando mahauṣadham /
bhūtaghnaś cogragandhaś ca laśunaḥ śītamardakaḥ // Rajni_7.49
rasono 'mlarasonaḥ syāt gurūṣṇaḥ kaphavātanut /
arucikrimihṛdrogaśophaghnaś ca rasāyanaḥ // Rajni_7.50
rasona uṣṇaḥ kaṭupicchilaś ca snigdho guruḥ svāduraso 'tibalyaḥ /
vṛṣyaś ca medhāsvaravarṇacakṣuṣyāsthisaṃdharbhānakaraḥ sutīkṣṇaḥ // Rajni_7.51
rasono 'nyo mahākando gṛjano dīrghapattrakaḥ /
pṛthupattraḥ sthūlakando yavaneṣṭo bale hitaḥ // Rajni_7.52
gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam /
pattrasaṃcayam uśanti ca tiktaṃ sūrayo lavaṇam asthi vadanti // Rajni_7.53
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikṛcchraśophān /
durnāmakuṣṭhānilasādajantukaphāmayān hanti mahārasonaḥ // Rajni_7.54
palāṇḍus tīkṣṇakandaś ca ullī ca mukhadūṣaṇaḥ /
śūdrapriyaḥ krimighnaś ca dīpano mukhagandhakaḥ // Rajni_7.55
bahupattro viśvagandho rocano rudrasaṃjñakaḥ /
śvetakandaś ca tatraiko hāridro 'nya iti dvidhā // Rajni_7.56
palāṇḍuḥ kaṭuko balyaḥ kaphapittaharo guruḥ /
vṛṣyaś ca rocanaḥ snigdho vāntidoṣavināśanaḥ // Rajni_7.57
anyo rājapalāṇḍuḥ syāt yavaneṣṭo nṛpāhvayaḥ /
rājapriyo mahākando dīrghapattraś ca rocakaḥ // Rajni_7.58
nṛpeṣṭo nṛpakandaś ca mahākando nṛpapriyaḥ /
raktakandaś ca rājeṣṭo nāmāny atra trayodaśa // Rajni_7.59
palāṇḍur nṛpapūrvaḥ syāt śiśiraḥ pittanāśanaḥ /
kaphahṛd dīpanaś caiva bahunidrākaras tathā // Rajni_7.60
vakṣyate nṛpapalāṇḍulakṣaṇaṃ kṣāratīkṣṇamadhuro rucipradaḥ /
kaṇṭhaśoṣaśamano 'tidīpanaḥ śleṣmapittaśamano 'tibṛṃhaṇaḥ // Rajni_7.61
kaṇḍūlaḥ śūraṇaḥ kandī sukandī sthūlakandakaḥ /
durnāmāriḥ suvṛttaś ca vātāriḥ kandaśūraṇaḥ // Rajni_7.62
arśoghnas tīvrakandaś ca kandārhaḥ kandavardhanaḥ /
bahukando rucyakandaḥ śūrakandas tu ṣoḍaśaḥ // Rajni_7.63
śūraṇaḥ kaṭukarucyadīpanaḥ pācanaḥ krimikaphānilāpahaḥ /
śvāsakāsavamanārśasāṃ haraḥ śūlagulmaśamano 'sradoṣakṛt // Rajni_7.64
sitaśūraṇas tu vanyo vanakando 'raṇyaśūraṇo vanajaḥ /
sa śvetaśūraṇākhyo vanakandaḥ kaṇḍūlaś ca saptākhyaḥ // Rajni_7.65
śvetaśūraṇako rucyaḥ kaṭūṣṇaḥ krimināśanaḥ /
gulmaśūlādidoṣaghnaḥ sa cārocakahārakaḥ // Rajni_7.66
mukhālur maṇḍapāroho dīrghakandaḥ sukandakaḥ /
sthūlakando mahākandaḥ svādukandaś ca saptadhā // Rajni_7.67
mukhālukaḥ syān madhuraḥ śiśiraḥ pittanāśanaḥ /
rucikṛd vātakṛc caiva dāhaśoṣatṛṣāpahaḥ // Rajni_7.68
piṇḍāluḥ syāt granthilaḥ piṇḍakandaḥ kandagranthī romaśo romakandaḥ /
romāhvaḥ syāt so 'pi tāmbūlapattro lālākandaḥ piṇḍako 'yaṃ daśāhvaḥ // Rajni_7.69
piṇḍālur madhuraḥ śīto mūtrakṛcchrāmayāpahaḥ /
dāhaśoṣapramehaghno vṛṣyaḥ saṃtarpaṇo guruḥ // Rajni_7.70
anyas tu raktapiṇḍālū raktālū raktapiṇḍakaḥ /
lohito raktakandaś ca lohitāluḥ ṣaḍāhvayaḥ // Rajni_7.71
raktapiṇḍālukaḥ śīto madhurāmlaḥ śramāpahaḥ /
pittadāhāpaho vṛṣyo balapuṣṭikaro guruḥ // Rajni_7.72
kāsāluḥ kāsakandaś ca kandāluś cālukaś ca saḥ /
ālur viśālapattraś ca pattrāluś ceti saptadhā // Rajni_7.73
kāsālur ugrakaṇḍūtivātaśleṣmāmayāpahaḥ /
arocakaharaḥ svāduḥ pathyo dīpanakārakaḥ // Rajni_7.74
phoṇḍālur lohitāluś ca raktapattro mṛducchadaḥ /
phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ // Rajni_7.75
pāṇiyālur jalāluḥ syāt anupālur avālukaḥ /
pāṇiyālus tridoṣaghnaḥ saṃtarpaṇakaraḥ paraḥ // Rajni_7.76
nīlālur asitāluḥ syāt kṛṣṇāluḥ śyāmalālukaḥ /
nīlālur madhuraḥ śītaḥ pittadāhaśramāpahaḥ // Rajni_7.77
śubhrālur mahiṣīkando lulāyakandaś ca śuklakandaś ca /
sarpākhyo vanavāsī viṣakando nīlakando 'nyaḥ // Rajni_7.78
kaṭūṣṇo mahiṣīkandaḥ kaphavātāmayāpahaḥ /
mukhajāḍyaharo rucyo mahāsiddhikaraḥ sitaḥ // Rajni_7.79
hastikando hastipattraḥ sthūlakando 'tikandakaḥ /
bṛhatpattro 'tipattraś ca hastikarṇaḥ sukarṇakaḥ // Rajni_7.80
tvagdoṣāriḥ kuṣṭhahantā girivāsī nagāśrayaḥ /
gajakando nāgakando jñeyo dvisaptanāmakaḥ // Rajni_7.81
hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ /
tvagdoṣaśramahā kuṣṭhaviṣavīsarpanāśakaḥ // Rajni_7.82
kolakandaḥ krimighnaś ca pañjalo vastrapañjalaḥ /
puṭāluḥ supuṭaś caiva puṭakandaś ca saptadhā // Rajni_7.83
kolakandaḥ kaṭuś coṣṇaḥ krimidoṣavināśanaḥ /
vāntivicchardiśamano viṣadoṣanivāraṇaḥ // Rajni_7.84
syād vārāhī śūkarī kroḍakanyā gṛṣṭir viṣvaksenakāntā varāhī /
kaumārī syād brahmaputrī trinetrā krauḍī kanyā gṛṣṭikā mādhaveṣṭā // Rajni_7.85
śūkarakandaḥ kroḍo vanavāsī kuṣṭhanāśano vanyaḥ /
amṛtaś ca mahāvīryo mahauṣadhiḥ śabarakandaś ca // Rajni_7.86
varāhakando vīraś ca brāhmakandaḥ sukandakaḥ /
vṛddhido vyādhihantā ca vasunetramitāhvayāḥ // Rajni_7.87
vārāhī tiktakaṭukā viṣapittakaphāpahā /
kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī // Rajni_7.88
viṣṇukando viṣṇuguptaḥ supuṣṭo bahusampuṭaḥ /
jalavāso bṛhatkando dīrghavṛnto haripriyaḥ // Rajni_7.89
viṣṇukandas tu madhuraḥ śiśiraḥ pittanāśanaḥ /
dāhaśophaharo rucyaḥ saṃtarpaṇakaraḥ paraḥ // Rajni_7.90
dhāriṇī dhāraṇīyā ca vīrapattrī sukandakaḥ /
kandālur vanakandaś ca kandādyo daṇḍakandakaḥ // Rajni_7.91
madhuro dhāriṇīkandaḥ kaphapittāmayāpahaḥ /
vaktradoṣapraśamanaḥ kuṣṭhakaṇḍūtināśanaḥ // Rajni_7.92
nākulī sarpagandhā ca sugandhā raktapattrikā /
īśvarī nāgagandhā cāpy ahibhuk svarasā tathā /
sarpādanī vyālagandhā jñeyā ceti daśāhvayā // Rajni_7.93
anyā mahāsugandhā ca suvahā gandhanākulī /
sarpākṣī phaṇihantrī ca nakulāḍhyāhibhuk ca sā // Rajni_7.94
viṣamardanikā cāhimardinī viṣamardinī /
mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // Rajni_7.95
nākulīyugalaṃ tiktaṃ kaṭūṣṇaṃ ca tridoṣajit /
anekaviṣavidhvaṃsi kiṃcic chreṣṭhaṃ dvitīyakam // Rajni_7.96
atha mālākandaḥ syād ālikandaś ca paṅktikandaś ca /
triśikhadalā granthidalā kandalatā kīrtitā ṣoḍhā // Rajni_7.97
mālākandaḥ sutīkṣṇaḥ syāt gaṇḍamālāvināśakaḥ /
dīpano gulmahāraś ca vātaśleṣmāpakarṣakṛt // Rajni_7.98
vidārikā svādukandā sitā śuklā śṛgālikā /
vidārī vṛṣyakandā ca viḍālī vṛṣyavallikā // Rajni_7.99
bhūkuṣmāṇḍī svādulatā gajeṣṭā vārivallabhā /
jñeyā kandaphalā ceti manusaṃkhyāhvayā matā // Rajni_7.100
vidārī madhurā śītā guruḥ snigdhāsrapittajit /
jñeyā ca kaphakṛt puṣṭibalyā vīryavivardhanī // Rajni_7.101
anyā kṣīravidārī syād ikṣugandhekṣuvallarī /
ikṣuvallī kṣīrakandaḥ kṣīravallī payasvinī // Rajni_7.102
kṣīraśuklā kṣīralatā payaḥkandā payolatā /
payovidārikā ceti vijñeyā dvādaśāhvayā // Rajni_7.103
jñeyā kṣīravidārī ca madhurāmlā kaṣāyakā /
tiktā ca pittaśūlaghnī mūtramehāmayāpahā // Rajni_7.104
kṣīrakando dvidhā prokto vinālas tu sanālakaḥ /
vinālo rogahartā syād vayaḥstambhī sanālakaḥ // Rajni_7.105
śālmalīkandakaś cātha vijulo vanavāsakaḥ /
vanavāsī malaghnaś ca malahantā ṣaḍāhvayaḥ // Rajni_7.106
madhuraḥ śālmalīkando malasaṃgraharodhajit /
śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ // Rajni_7.107
proktaś caṇḍālakandaḥ syād ekapattro dvipattrakaḥ /
tripattro 'tha catuṣpattraḥ pañcapattraś ca bhedataḥ // Rajni_7.108
caṇḍālakando madhuraḥ kaphapittāsradoṣajit /
viṣabhūtādidoṣaghno vijñeyaś ca rasāyanaḥ // Rajni_7.109
atha tailakanda ukto drāvakakandas tilāṅkitadalaś ca /
karavīrakandasaṃjño jñeyas tilacitrapattrako bāṇaiḥ // Rajni_7.110
lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ /
śophaghnaḥ syād bandhakārī rasasya drāg evāsau dehasiddhiṃ vidhatte // Rajni_7.111
aśvāripattrasaṃkāśaḥ tilabindusamanvitaḥ /
saṃsnigdhādhasthabhūmisthaḥ tilakando 'tivistṛtaḥ // Rajni_7.112
triparṇikā bṛhatpattrī chinnagranthinikā ca sā /
kandālaḥ kandabahalāpy amlavallī viṣāpahā // Rajni_7.113
triparṇī madhurā śītā śvāsakāsavināśanī /
pittaprakopaśamanī viṣavraṇaharā parā // Rajni_7.114
musalī tālamūlī ca suvahā tālamūlikā /
godhāpadī hemapuṣpī bhūtālī dīrghakandikā // Rajni_7.115
musalī madhurā śītā vṛṣyā puṣṭibalapradā /
picchilā kaphadā pittadāhaśramaharā parā // Rajni_7.116
musalī syād dvidhā proktā śvetā cāparasaṃjñakā /
śvetā svalpaguṇopetā aparā ca rasāyanī // Rajni_7.117
gucchāhvakandas tavakāhvakandako gulucchakandaś ca vighaṇṭikābhidhaḥ /
gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ // Rajni_7.118
lakṣmaṇā putrakandā ca putradā nāginī tathā /
nāgāhvā nāgapattrī ca tulinī majjikā ca sā /
asrabinducchadā caiva sukandā daśadhāhvayā // Rajni_7.119
lakṣmaṇā madhurā śītā strīvandhyatvavināśanī /
rasāyanakarī balyā tridoṣaśamanī parā // Rajni_7.120
hastaparyāyapūrvas tu joḍir vaidyavaraiḥ smṛtaḥ /
karajoḍir iti khyāto rasabandhādivaśyakṛt // Rajni_7.121
vāstukaṃ vāstu vāstūkaṃ vastukaṃ hilamocikā /
śākarājo rājaśākaś cakravartiś ca kīrtitaḥ // Rajni_7.122
vāstukaṃ tu madhuraṃ suśītalaṃ kṣāram īṣad amlaṃ tridoṣajit /
rocanaṃ jvaraharaṃ mahārśasāṃ nāśanaṃ ca malamūtraśuddhikṛt // Rajni_7.123
cukraṃ tu cukravāstūkaṃ likucaṃ cāmlavāstukam /
dalāmlam amlaśākākhyam amlādi hilamocikā // Rajni_7.124
cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut /
rucikṛd dīpanaṃ pathyam īṣat pittakaraṃ param // Rajni_7.125
palāśalohitā cillī vāstukā cillikā ca sā /
mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī // Rajni_7.126
cillī vāstukatulyā ca sakṣārā śleṣmapittanut /
pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī // Rajni_7.127
śvetacillī tu vāstūkī supathyā śvetacillikā /
sitacilly upacillī ca jvaraghnī kṣudravāstukī // Rajni_7.128
śvetacillī sumadhurā kṣārā ca śiśirā ca sā /
tridoṣaśamanī pathyā jvaradoṣavināśanī // Rajni_7.129
anyā śunakacillī syāt sucillī śvānacillikā /
śvacillī kaṭutīkṣṇā ca kaṇḍūtivraṇahāriṇī // Rajni_7.130
śigrupattrabhavaṃ śākaṃ rucyaṃ vātakaphāpaham /
kaṭūṣṇaṃ dīpanaṃ pathyaṃ krimighnaṃ pācanaṃ param // Rajni_7.131
pālakyaṃ tu palakyāyāṃ madhurā kṣurapattrikā /
supattrā snigdhapattrā ca grāmīṇā grāmyavallabhā // Rajni_7.132
pālakyam īṣat kaṭukaṃ madhuraṃ pathyaśītalam /
raktapittaharaṃ grāhi jñeyaṃ saṃtarpaṇaṃ param // Rajni_7.133
rājābhidhānapūrvā tu nagāhvā cāpareṇa vā /
rājādriḥ syād rājagirir jñātavyā rājaśākinī // Rajni_7.134
rājaśākinikā rucyā pittaghnī śītalā ca sā /
saivātiśītalā rucyā vijñeyā sthūlaśākinī // Rajni_7.135
upodakī kalambī ca picchilā picchilacchadā /
mohinī madaśākaś ca viśālādyā hy upodakī // Rajni_7.136
upodakī kaṣāyoṣṇā kaṭukā madhurā ca sā /
nidrālasyakarī rucyā viṣṭambhaśleṣmakāriṇī // Rajni_7.137
upodaky aparā kṣudrā sūkṣmapattrā tu maṇḍapī /
rasavīryavipākeṣu sadṛśī pūrvayā svayam // Rajni_7.138
upodakī tṛtīyā ca vanyajā vanajāhvayā /
vanajopodakī tiktā kaṭūṣṇā rocanī ca sā // Rajni_7.139
mūlapotī kṣudravallī potikā kṣudrapotikā /
kṣupopodakanāmnī ca valliḥ śākaṭapotikā // Rajni_7.140
mūlapotī tridoṣaghnī vṛṣyā balyā laghuś ca sā /
balapuṣṭikarī rucyā jaṭharānaladīpanī // Rajni_7.141
kuṇañjaras tridoṣaghno madhuro rucyadīpakaḥ /
īṣat kaṣāyaḥ saṃgrāhī pittaśleṣmakaro laghuḥ // Rajni_7.142
kausumbhaśākaṃ madhuraṃ kaṭūṣṇaṃ viṇmūtradoṣāpaharaṃ madaghnam /
dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ // Rajni_7.143
śatapuṣpādalaṃ soṣṇaṃ madhuraṃ gulmaśūlajit /
vātaghnaṃ dīpanaṃ pathyaṃ pittahṛd rucidāyakam // Rajni_7.144
taṇḍulīyakadalaṃ himam arśaḥpittaraktaviṣakāsavināśi /
grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi // Rajni_7.145
kaṭūṣṇaṃ rājikāpattraṃ krimivātakaphāpaham /
kaṇṭhāmayaharaṃ svādu vahnidīpanakārakam // Rajni_7.146
sārṣapaṃ pattram atyuṣṇaṃ raktapittaprakopanut /
vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam // Rajni_7.147
cāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam /
dīpanaṃ kaphavātārśaḥsaṃgrahaṇyatisārajit // Rajni_7.148
gholā ca gholikā gholī kalanduḥ kavalālukam // Rajni_7.149
kṣetrajaṃ lavaṇaṃ rucyam amlaṃ vātakaphāpaham // Rajni_7.150
ārāmagholikā cāmlā rūkṣā rucyānilāpahā /
pittaśleṣmakarī cānyā sūkṣmā jīrṇajvarāpahā // Rajni_7.151
jīvanto raktanālaś ca tāmrapattraḥ sanālakaḥ /
śākavīras tu madhuro jīvaśākaś ca meṣakaḥ // Rajni_7.152
jīvaśākaḥ sumadhuro bṛṃhaṇo vastiśodhanaḥ /
dīpanaḥ pācano balyo vṛṣyaḥ pittāpahārakaḥ // Rajni_7.153
gaurasuvarṇaṃ svarṇaṃ sugandhikaṃ bhūmijaṃ ca vārijaṃ ca /
hrasvaṃ ca gandhaśākaṃ kaṭuśṛṅgāṭaṃ ca varṇaśākāṅkaḥ // Rajni_7.154
gaurasuvarṇaṃ śiśiraṃ kaphapittajvarāpaham /
pathyaṃ dāharucibhrāntiraktaśramaharaṃ param // Rajni_7.155
varṣābhūvasukau śleṣmavahnimāndyānilāpahau /
pāke rūkṣatarau gulmaplīhaśūlāpahārakau // Rajni_7.156
phañjikā jīvanī padmā tarkārī cucukaḥ pṛthak /
vātāmayaharaṃ grāhi dīpanaṃ rucidāyakam // Rajni_7.157
phañjyādipañcakaṃ bheṇḍā kuṇañjas tripuṭas tathā /
ityādi vanapattrāṇāṃ śākam ekatra yojitam // Rajni_7.158
dīpanaṃ pācanaṃ rucyaṃ balavarṇavidhāyakam /
tridoṣaśamanaṃ pathyaṃ grāhi vṛṣyaṃ sukhāvaham // Rajni_7.159
karkoṭikā ca kuṣmāṇḍī kumbhāṇḍī tu bṛhatphalā /
suphalā syāt kumbhaphalā nāgapuṣpaphalā muniḥ // Rajni_7.160
mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīcchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
vṛṣyaṃ svādutaraṃ tv arocakaharaṃ balyaṃ ca pittāpahaṃ kuṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ // Rajni_7.161
gorakṣatumbī gorakṣī navālāmbur ghaṭābhidhā /
kumbhālāmbur ghaṭālāmbuḥ kumbhatumbī ca saptadhā // Rajni_7.162
kumbhatumbī sumadhurā śiśirā pittahāriṇī /
guruḥ saṃtarpaṇī rucyā vīryapuṣṭibalapradā // Rajni_7.163
kṣīratumbī dugdhatumbī dīrghavṛttaphalābhidhā /
ikṣvākuḥ kṣatriyavarā dīrghabījā mahāphalā // Rajni_7.164
kṣīriṇī dugdhabījā ca dantabījā payasvinī /
mahāvallī hy alāmbuś ca śramaghnī śarabhūmitā // Rajni_7.165
tumbī sumadhurā snigdhā pittaghnī garbhapoṣakṛt /
vṛṣyā vātapradā caiva balapuṣṭivivardhanī // Rajni_7.166
bhūtumbī nāgatumbī ca śakracāpasamudbhavā /
valmīkasambhavā devī divyatumbī ṣaḍāhvayā // Rajni_7.167
bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī /
dantārgalaṃ dantarodhaṃ dhanurvātādidoṣanut // Rajni_7.168
māṃsalaphalaḥ kaliṅgaś citraphalaś citravallikaś citraḥ /
madhuraphalo vṛttaphalo ghṛṇāphalo māṃsalo navadhā // Rajni_7.169
kaliṅgo madhuraḥ śītaḥ pittadāhaśramāpahaḥ /
vṛṣyaḥ saṃtarpaṇo balyo vīryapuṣṭivivardhanaḥ // Rajni_7.170
kośātakī svāduphalā supuṣpā karkoṭakī syād api pītapuṣpā /
dhārāphalā dīrghaphalā sukośā dhāmārgavaḥ syān navasaṃjñako 'yam // Rajni_7.171
dhārākośātakī snigdhā madhurā kaphapittanut /
īṣad vātakarī pathyā rucikṛd balavīryadā // Rajni_7.172
hastikośātakī tv anyā bṛhatkośātakī tathā /
mahākośātakī vṛttā grāmyakośātakī śarāḥ // Rajni_7.173
hastikośātakī snigdhā madhurādhmānavātakṛt /
vṛṣyā krimikarī caiva vraṇasaṃropaṇī ca sā // Rajni_7.174
jñeyā svādupaṭolī ca paṭolī maṇḍalī ca sā /
paṭolī madhurādiḥ syāt proktā dīrghapaṭolikā /
snigdhaparṇī svādupūrvaiḥ paryāyaiś ca paṭolikā // Rajni_7.175
paṭolī svāduḥ pittaghnī rucikṛt jvaranāśanī /
balapuṣṭikarī pathyā jñeyā dīpanapācanī // Rajni_7.176
paṭolapattraṃ pittaghnaṃ nālaṃ tasya kaphāpaham /
phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam // Rajni_7.177
mṛgākṣī śatapuṣpā ca mṛgervārur mṛgādanī /
citravallī bahuphalā kapilākṣī mṛgekṣaṇā // Rajni_7.178
citrā citraphalā pathyā vicitrā mṛgacirbhiṭā /
marujā kumbhasī devī kaṭphalā laghucirbhiṭā /
sendinī ca mahādevī budhaiḥ sā viṃśatir matāḥ // Rajni_7.179
mṛgākṣī kaṭukā tiktā pāke 'mlā vātanāśanī /
pittakṛt pīnasaharā dīpanī rucikṛt parā // Rajni_7.180
dadhipuṣpī khaṭvāṅgī khaṭvā paryaṅkapādikā kūpā /
khaṭvāpādī vaṃśyā kākolī kolapālikā navadhā // Rajni_7.181
dadhipuṣpī kaṭumadhurā śiśirā saṃtāpapittadoṣaghnī /
vātāmayadoṣakarī gurus tathārocakaghnī ca // Rajni_7.182
asiśimbī khaḍgaśimbī śimbī nistriṃśaśimbikā /
sthūlaśimbī mahāśimbī bṛhacchimbī suśimbikā // Rajni_7.183
asiśimbī tu madhurā kaṣāyā śleṣmapittajit /
vraṇadoṣāpahantrī ca śītalā rucidīpanī // Rajni_7.184
karakā kāravallī ca cīripattraḥ karillakā /
sūkṣmavallī kaṇṭaphalā pītapuṣpāmbuvallikā // Rajni_7.185
kāravallī sutiktoṣṇā dīpanī kaphavātajit /
arocakaharā caiva raktadoṣaharī ca sā // Rajni_7.186
karkoṭakī svāduphalā manojñā ca manasvinī /
bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca // Rajni_7.187
karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī /
vātaghnī pittahṛt caiva dīpanī rucikāriṇī // Rajni_7.188
atha bhavati madhurabimbī madhubimbī svādutumbikā tuṇḍī /
raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // Rajni_7.189
bimbī tu madhurā śītā pittaśvāsakaphāpahā /
asṛgjvaraharā ramyā kāsajid gṛhabimbikā // Rajni_7.190
niṣpāvī grāmajādiḥ syāt phalīnī nakhapūrvikā /
maṇḍapī phalikā śimbī jñeyā gucchaphalā ca sā /
viśālaphalikā caiva niṣpāviś cipiṭā tathā // Rajni_7.191
anyāṅgulīphalā caiva nakhaniṣpāvikā smṛtā /
vṛttaniṣpāvikā grāmyā nakhapucchaphalā śarāḥ // Rajni_7.192
niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau /
kaṇṭhaśuddhikarau medhyau dīpanau rucikārakau /
saṃgrāhi samavīryaṃ syād īṣac chreṣṭhaṃ dvitīyakam // Rajni_7.193
vārttākī kaṇṭavṛntākī kaṇṭāluḥ kaṇṭapattrikā /
nidrālur māṃsalaphalā vṛntākī ca mahoṭikā // Rajni_7.194
citraphalā kaṇṭakinī mahatī kaṭphalā ca sā /
miśravarṇaphalā nīlaphalā raktaphalā tathā /
śākaśreṣṭhā vṛttaphalā nṛpapriyaphalasmṛtiḥ // Rajni_7.195
vārttākī kaṭukā rucyā madhurā pittanāśinī /
balapuṣṭikarī hṛdyā gurur vāteṣu ninditā // Rajni_7.196
ḍaṅgarī ḍāṅgarī caiva dīrghervāruś ca ḍaṅgariḥ /
ḍaṅgārī nāgaśuṇḍī ca gajadantaphalā muniḥ // Rajni_7.197
ḍaṅgarī śītalā rucyā vātapittāsradoṣajit /
śoṣahṛt tarpaṇī gaulyā jāḍyahā mūtrarodhanut // Rajni_7.198
bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru // Rajni_7.199
atha kharbujā madhuphalā ṣaḍrekhā vṛttakarkaṭī tiktā /
tiktaphalā madhupākā vṛttervāruś ca ṣaṇmukhā navadhā // Rajni_7.200
tiktaṃ bālye tad anu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi /
vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri // Rajni_7.201
atha karkaṭī kaṭudalā chardyāyanikā ca pīnasā mūtraphalā /
trapusī ca hastiparṇī lomaśakaṇṭā ca mūtralā navābhidhā // Rajni_7.202
karkaṭī madhurā śītā tvak tiktā kaphapittajit /
raktadoṣakarā pakvā mūtrarodhārtināśanī // Rajni_7.203
mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam /
vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt // Rajni_7.204
trapusī pītapuṣpī kaṇṭālus trapusakarkaṭī /
bahuphalā kośaphalā sā tundilaphalā muniḥ // Rajni_7.205
syāt trapusīphalaṃ rucyaṃ madhuraṃ śiśiraṃ guru /
bhramapittavidāhārtivāntihṛd bahumūtradam // Rajni_7.206
ervāruḥ karkaṭī proktā vyālapattrā ca lomaśā /
sthūlā toyaphalā caiva hastidantaphalā muniḥ // Rajni_7.207
ervārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam // Rajni_7.208
atha vālukī bahuphalā snigdhaphalā kṣetrakarkaṭī kṣetraruhā /
madhuraphalā śāradikā kṣudrervāruś ca pītapuṣpikā // Rajni_7.209
vālukī madhurā śītādhmānahṛc ca śramāpahā /
pittāsraśamanī rucyā kurute kāsapīnasau // Rajni_7.210
vālukāni ca sarvāṇi durjarāṇi gurūṇi ca /
mandānalaṃ prakurvanti vātaraktaharāṇi ca // Rajni_7.211
syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā /
kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī ca // Rajni_7.212
cīnakarkaṭikā jñeyā bījakarkaṭikā tathā /
sudīrghā rājilaphalā bāṇaiḥ kulakakarkaṭī // Rajni_7.213
cīnakarkaṭikā rucyā śiśirā pittanāśanī /
madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī // Rajni_7.214
syāt cirbhiṭā sucitrā citraphalā kṣetracirbhiṭā pāṇḍuphalā /
pathyā ca rocanaphalā cirbhiṭikā karkaṭikā grahasaṃkhyā // Rajni_7.215
bālye tiktā cirbhiṭā kiṃcid amlā gaulyopetā dīpanī sā ca pāke /
śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca // Rajni_7.216
śaśāṇḍulī bahuphalā taṇḍulī kṣetrasambhavā /
kṣudrāmlā lomaśaphalā dhūmravṛttaphalā ca sā // Rajni_7.217
śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā /
pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī // Rajni_7.218
kuḍuhuñcī śrīphalikā pratipattraphalā ca sā /
śubhravī kāravī caiva proktā bahuphalā tathā // Rajni_7.219
kṣudrakāralikā proktā jñeyā kandalatā tathā /
kṣudrādikāravallī ca proktā sā ca navāhvayā // Rajni_7.220
kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā /
raktāniladoṣakarī pathyāpi ca sā phale proktā // Rajni_7.221
kāralīkandam arśoghnaṃ malarodhaviśodhanam /
yoninirgatadoṣaghnaṃ garbhasrāvaviṣāpaham // Rajni_7.222
iti mūlakandaphalapattrasundarakramanāmatadguṇanirūpaṇolvaṇam /
avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ // Rajni_7.223
mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
teṣāṃ śākānām ayam āśrayabhūḥ śākavarga iti kathitaḥ // Rajni_7.224
labdhānyo 'nyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ // Rajni_7.225


Rājanighaṇṭu, Śālmalyādivarga
śālmalī tasya niryāso rohitaś caikavīrakaḥ /
pāribhadro 'tha khadiras tridhāriḥ khādiraḥ smṛtaḥ // Rajni_8.1
śamīdvayaṃ ca barburadvitayaṃ cārimedakaḥ /
pakvāṇḍeṅgudikā proktā niṣpattrī ca snuhī dvidhā // Rajni_8.2
kanthārikā tridhairaṇḍo ghoṇṭā vallīkarañjakaḥ /
kārikā madanas tredhā bilvāntaras taraṭṭikā // Rajni_8.3
śrīvallī kuñjikā caiva rāmakāṇḍas tathāparaḥ /
sayāvanālau dviśarau muñjakāśī dvidhā kuśaḥ // Rajni_8.4
valvajā kutṛṇau cātha nalau dūrvā caturvidhā /
kunduro bhūtṛṇo jñeya ukhala ikṣudarbhakaḥ // Rajni_8.5
gomūtrī śilpī niśreṇī garmoṭī majjarās tathā /
giribhūr vaṃśapattrī ca manthānaḥ pallivāhakaḥ // Rajni_8.6
paṭutṛṇaśuko jñeyaḥ tripaṇyāndhaḥ triguṇḍakaḥ /
kaseruś caṇikā proktā guṇḍālā śūlikā tathā /
paripellaṃ hijjulaṃ ca sevālaṃ ca śarāṅkadhā // Rajni_8.7
śālmaliś cirajīvī syāt picchilo raktapuṣpakaḥ /
kukkuṭī tūlavṛkṣaś ca mocākhyaḥ kaṇṭakadrumaḥ // Rajni_8.8
raktaphalo ramyapuṣpo bahuvīryo yamadrumaḥ /
dīrghadrumaḥ sthūlaphalo dīrghāyus tithibhir mitaḥ // Rajni_8.9
śālmalī picchilo vṛṣyo balyo madhuraśītalaḥ /
kaṣāyaś ca laghuḥ snigdhaḥ śukraśleṣmavivardhanaḥ // Rajni_8.10
tadrasas tadguṇo grāhī kaṣāyaḥ kaphanāśanaḥ /
puṣpaṃ tadvac ca nirdiṣṭaṃ phalaṃ tasya tathāvidham // Rajni_8.11
mocaraso mocas tu mocasrāvaś ca mocaniryāsaḥ /
picchilasāraḥ surasaḥ śālmaliveṣṭaś ca mocasāraś ca // Rajni_8.12
mocarasas tu kaṣāyaḥ kaphavātaharo rasāyano yogāt /
balapuṣṭivarṇavīryaprajñāyurdehasiddhido grāhī // Rajni_8.13
rohītako rohitakaś ca rohitaḥ kuśālmalir dāḍimapuṣpasaṃjñakaḥ /
sadāprasūnaḥ sa ca kūṭaśālmalir virocanaḥ śālmaliko navāhvayaḥ // Rajni_8.14
saptāhvaḥ śvetarohitaḥ sitapuṣpaḥ sitāhvayaḥ /
sitāṅgaḥ śuklarohito lakṣmīvān janavallabhaḥ // Rajni_8.15
rohitakau kaṭusnigdhau kaṣāyau ca suśītalau /
krimidoṣavraṇaplīharaktanetrāmayāpahau // Rajni_8.16
ekavīro mahāvīraḥ sakṛdvīraḥ suvīrakaḥ /
ekādivīraparyāyair vīraś ceti ṣaḍāhvayaḥ // Rajni_8.17
ekavīro bhavec coṣṇaḥ kaṭukas todavātanut /
gṛdhrasīkaṭipṛṣṭhādiśūlapakṣābhighātanut // Rajni_8.18
atha bhavati pāribhadro mandāraḥ pārijātako nimbataruḥ /
raktakusumaḥ krimighno bahupuṣpo raktakesaro vasavaḥ // Rajni_8.19
pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ /
arocakaharaḥ pathyo dīpanaś cāpi kīrtitaḥ // Rajni_8.20
khadiro bālapattraś ca khādyaḥ pattrī kṣitī kṣamā /
suśalyo vakrakaṇṭaś ca yajñāṅgo dantadhāvanaḥ // Rajni_8.21
gāyatrī jihmaśalyaś ca kaṇṭī sāradrumas tathā /
kuṣṭhārir bahusāraś ca medhyaḥ saptadaśāhvayaḥ // Rajni_8.22
khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ /
pācanaḥ kuṣṭhakāsāsraśophakaṇḍūvraṇāpahaḥ // Rajni_8.23
khadiraḥ śvetasāro 'nyaḥ kārmukaḥ kubjakaṇṭakaḥ /
somasāro nemivṛkṣaḥ somavalkaḥ pathidrumaḥ // Rajni_8.24
śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ /
kaṇḍūtibhūtakuṣṭhaghnaḥ kaphavātavraṇāpahaḥ // Rajni_8.25
sa rakto raktasāraś ca susāras tāmrakaṇṭakaḥ /
sa prokto bahuśalyaś ca yājñikaḥ kuṣṭhatodanaḥ /
yūpadrumo 'srakhadiro 'paruś ca daśadhā smṛtaḥ // Rajni_8.26
kaṭūṣṇo raktakhadiraḥ kaṣāyo gurutiktakaḥ /
āmavātāsravātaghno vraṇabhūtajvarāpahaḥ // Rajni_8.27
viṭkhadiraḥ kāmbhojī kālaskandhaś ca goraṭo marujaḥ /
pattratarur bahusāraḥ saṃsāraḥ khādiro grahair mahāsāraḥ // Rajni_8.28
viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ /
kaṇḍūtiviṣavisarpajvarakuṣṭhonmādabhūtaghnaḥ // Rajni_8.29
ariḥ saṃdānikā dālā jñeyā khadirapattrikā /
ariḥ kaṣāyakaṭukā tiktā raktārtipittanut // Rajni_8.30
khādiraḥ khadirodbhūtas tatsāro raṅgadaḥ smṛtaḥ /
jñeyaḥ khadirasāraś ca tathā raṅgaḥ ṣaḍāhvayaḥ // Rajni_8.31
kaṭukaḥ khādiraḥ sāras tiktoṣṇaḥ kaphavātahṛt /
vraṇakaṇṭhāmayaghnaś ca rucikṛd dīpanaḥ paraḥ // Rajni_8.32
śamī śāntā tuṅgā kacaripuphalā keśamathanī śiveśā naur lakṣmīs tapanatanunaṣṭā śubhakarī /
havirgandhā medhyā duritaśamanī śaṅkuphalikā subhadrā maṅgalyā surabhir atha pāpaśamanī // Rajni_8.33
bhadrātha śaṃkarī jñeyā keśahantrī śivāphalā /
supattrā sukhadā caiva pañcaviṃśābhidhā matā // Rajni_8.34
śamī rūkṣā kaṣāyā ca raktapittātisārajit /
tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam // Rajni_8.35
dvitīyā tu śamī śāntā śubhā bhadrāparājitā /
jayā ca vijayā caiva pūrvoktaguṇasaṃyutā // Rajni_8.36
barburo yugalākṣaś ca kaṇṭālus tīkṣṇakaṇṭakaḥ /
gośṛṅgaḥ paṅktibījaś ca dīrghakaṇṭaḥ kaphāntakaḥ /
dṛḍhabījaḥ śvāsabhakṣyo jñeyaś ceti daśāhvayaḥ // Rajni_8.37
barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ /
āmaraktātisāraghnaḥ pittadāhārtināśanaḥ // Rajni_8.38
jālabarburakas tv anyaś chattrākaḥ sthūlakaṇṭakaḥ /
sūkṣmaśākhas tanucchāyo randhrakaṇṭaḥ ṣaḍāhvayaḥ // Rajni_8.39
jālabarburako rūkṣo vātāmayavināśakṛt /
pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ // Rajni_8.40
irimedo 'rimedaś ca godhāskandho 'rimedakaḥ /
ahimedo 'himāraś ca śitamedo 'himedakaḥ // Rajni_8.41
arimedaḥ kaṣāyoṣṇas tikto bhūtavināśakaḥ /
śophātisārakāsaghno viṣavīsarpanāśanaḥ // Rajni_8.42
pakvāṇḍaḥ pañcakṛt pañcavardhanaḥ pañcarakṣakaḥ /
dṛṣṭyañjanavidhau śastaḥ kaṭuḥ jīrṇajvarāpahaḥ // Rajni_8.43
iṅgudī hiṅgupattraś ca viṣakaṇṭo 'nilāntakaḥ /
gauras tūktaḥ supattraś ca śūlāris tāpasadrumaḥ // Rajni_8.44
tīkṣṇakaṇṭas tailaphalaḥ pūtigandho vigandhakaḥ /
jñeyaḥ kroṣṭuphalaś caiva vahnīndugaṇitāhvayaḥ // Rajni_8.45
iṅgudī madagandhiḥ syāt kaṭūṣṇā phenilā laghuḥ /
rasāyanī hanti jantuvātāmayakaphavraṇān // Rajni_8.46
niṣpattrakaḥ karīraś ca karīragranthilas tathā /
kṛkaro gūḍhapattraś ca karakas tīkṣṇakaṇṭakaḥ // Rajni_8.47
karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri /
śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣahāri // Rajni_8.48
snuhī sudhā mahāvṛkṣaḥ kṣīrī nistriṃśapattrikā /
śākhākaṇṭaś ca guṇḍākhyaḥ sehuṇḍo vajrakaṇṭakaḥ // Rajni_8.49
bahuśākho vajravṛkṣo vātāriḥ kṣīrakāṇḍakaḥ /
bhadro vyāghranakhaś caiva netrārir daṇḍavṛkṣakaḥ /
samantadugdho gaṇḍīro jñeyaḥ snuk ceti viṃśatiḥ // Rajni_8.50
snuhī coṣṇā pittadāhakuṣṭhavātapramehanut /
kṣīraṃ vātaviṣādhmānagulmodaraharaṃ param // Rajni_8.51
snuhī cānyā tridhārā syāt tisro dhārās tu yatra sā /
pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā // Rajni_8.52
kanthārī katharī kanthā durdharṣā tīkṣṇakaṇṭakā /
tīkṣṇagandhā krūragandhā duṣpraveśāṣṭakābhidhā // Rajni_8.53
kanthārī kaṭutiktoṣṇā kaphavātanikṛntanī /
śophaghnī dīpanī rucyā raktagranthirujāpahā // Rajni_8.54
śvetairaṇḍaḥ sitairaṇḍaś citro gandharvahastakaḥ /
āmaṇḍas taruṇaḥ śuklo vātārir dīrghadaṇḍakaḥ /
pañcāṅgulo vardhamāno ruvuko dvādaśāhvayaḥ // Rajni_8.55
raktairaṇḍo 'paro vyāghro hastikarṇo ruvus tathā /
uruvuko nāgakarṇaś cañcur uttānapattrakaḥ // Rajni_8.56
karaparṇo yācanakaḥ snigdho vyāghradalas tathā /
tatkaraś citrabījaś ca hrasvairaṇḍas tripañcadhā // Rajni_8.57
śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
raktairaṇḍaḥ śvayathupacanaḥ vāntiraktārtipāṇḍubhrāntiśvāsajvarakaphaharo 'rocakaghno laghuś ca // Rajni_8.58
sthūlairaṇḍo mahairaṇḍo mahāpañcāṅgulādikaḥ /
sthūlairaṇḍo guṇāḍhyaḥ syād rasavīryavipaktiṣu // Rajni_8.59
ghoṇṭā badarikā ghoṭī golikā śatrukaṇṭakaḥ /
karkaṭī ca turaṃgī ca turagāhvāṣṭadhā smṛtā // Rajni_8.60
ghoṭikā kaṭukoṣṇā ca madhurā vātanāśanī /
vraṇakaṇḍūtikuṣṭhāsṛgdoṣaśvayathuhāriṇī // Rajni_8.61
latākarañjo duḥsparśo vīrāsyo vajravīrakaḥ /
dhanadākṣaḥ kaṇṭaphalaḥ kuberākṣaś ca saptadhā // Rajni_8.62
latākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut /
tadbījaṃ dīpanaṃ pathyaṃ śūlagulmavyathāpaham // Rajni_8.63
kārī tu kārikā kāryā girijā kaṭupattrikā /
tatraikā kaṇṭakārī syād anyā tv ākarṣakārikā // Rajni_8.64
kārī kaṣāyamadhurā dvividhā pittanāśanī /
dīpanī grāhiṇī rucyā kaṇṭhaśodhakarī guruḥ // Rajni_8.65
madanaḥ śalyakaiḍaryaḥ piṇḍī dhārāphalas tathā /
taraṭaḥ karahāṭaś ca rāhuḥ piṇḍātakaḥ smṛtaḥ // Rajni_8.66
kaṇṭālo viṣamuṣṭiś ca chardano viṣapuṣpakaḥ /
ghaṇṭālo mādano harṣo ghaṇṭākhyo vastirodhanaḥ /
granthiphalo golaphalo madanāhvaś ca viṃśatiḥ // Rajni_8.67
madanaḥ kaṭutiktoṣṇaḥ kaphavātavraṇāpahaḥ /
śophadoṣāpahaś caiva vamane ca praśasyate // Rajni_8.68
vārāho 'nyaḥ kṛṣṇavarṇo mahāpiṇḍītako mahān /
snigdhapiṇḍītakaś cānyaḥ sthūlavṛkṣaphalas tathā // Rajni_8.69
anyau ca madanau śreṣṭhau kaṭutiktarasānvitau /
chardanau kaphahṛdrogapakvāmāśayaśodhanau // Rajni_8.70
bilvāntaraś cīravṛkṣaḥ kṣudhākuśalasaṃjñakaḥ /
dīrghamūlo vīravṛkṣaḥ kṛcchrāriś ca ṣaḍāhvayaḥ // Rajni_8.71
bilvāntaraḥ kaṭūṣṇaś ca kṛcchraghnaḥ saṃdhiśūlanut /
vahnidīptikaraḥ pathyo vātāmayavināśanaḥ // Rajni_8.72
taraṭī tāraṭī tīvrā kharburā raktabījakā /
taraṭī tiktamadhurā gurur balyā kaphāpahṛt // Rajni_8.73
śrīvallī śivavallī ca kaṇṭavallī ca śītalā /
amlā kaṭuphalāśvatthā durārohā ca sāṣṭadhā // Rajni_8.74
śrīvallī kaṭukāmlā ca vātaśophakaphāpahā /
tatphalaṃ tailalepaghnam atyamlaṃ rucikṛt param // Rajni_8.75
anyā nikuñjikāmlākhyā kuñjikā kuñjavallarī /
nikuñjikā budhair uktā śrīvallīsadṛśī guṇaiḥ // Rajni_8.76
aparvadaṇḍo dīrghaś ca rāmabāṇo nṛpapriyaḥ /
rāmakāṇḍo rāmaśaro rāmasyeṣuś ca saptadhā // Rajni_8.77
rāmakāṇḍajamūlaṃ syād īṣad uṣṇaṃ rucipradam /
rase cāmlakaṣāyaś ca pittakṛt kaphavātahṛt // Rajni_8.78
yāvanālo 'tha nadījo dṛḍhatvag vārisambhavaḥ /
yāvanālanibhaś caiva kharapattraḥ ṣaḍāhvayaḥ // Rajni_8.79
yāvanālaśaramūlam īṣan madhurarucyakam /
śītaṃ pittatṛṣāpaghnaṃ paśūnām abalapradam // Rajni_8.80
śaro bāṇa iṣuḥ kāṇḍa utkaṭaḥ sāyakaḥ kṣuraḥ /
ikṣuraḥ kṣurikāpattro viśikhaś ca daśābhidhaḥ // Rajni_8.81
sthūlo 'nyaḥ sthūlaśaro mahāśaraḥ sthūlasāyakamukhākhyaḥ /
ikṣurakaḥ kṣurapattro bahumūlo dīrghamūlako munibhiḥ // Rajni_8.82
śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri /
balaṃ ca vīryaṃ ca karoti nityaṃ niṣevitaṃ vātakaraṃ ca kiṃcit // Rajni_8.83
muñjo mauñjītṛṇākhyaḥ syād brahmaṇyas tejanāhvayaḥ /
vānīrajo muñjanakaḥ śārī darbhāhvayaś ca saḥ // Rajni_8.84
dūramūlo dṛḍhatṛṇo dṛḍhamūlo bahuprajaḥ /
rañjanaḥ śatrubhaṅgaś ca syāc caturdaśasaṃjñakaḥ // Rajni_8.85
muñjas tu madhuraḥ śītaḥ kaphapittajadoṣajit /
graharakṣāsu dīkṣāsu pāvano bhūtanāśanaḥ // Rajni_8.86
kāśaḥ kāṇḍekṣur ikṣvāriḥ kākekṣur vāyasekṣukaḥ /
ikṣuraś cekṣukāṇḍaś ca śāradaḥ sitapuṣpakaḥ // Rajni_8.87
nādeyo darbhapattraś ca lekhanaḥ kāṇḍakāṇḍakau /
kaṇṭhālaṃkārakaś caiva jñeyaḥ pañcadaśāhvayaḥ // Rajni_8.88
kāśaś ca śiśiro gaulyo rucikṛt pittadāhanut /
tarpaṇo balakṛd vṛṣya āmaśoṣakṣayāpahaḥ // Rajni_8.89
anyo 'śirī miśir gaṇḍā aśvālo nīrajaḥ śaraḥ /
miśir madhuraśītaḥ syāt pittadāhakṣayāpahaḥ // Rajni_8.90
sitadarbho hrasvakumbhaḥ pūto yajñiyapattrakaḥ /
vajro brahmapavitraś ca tīkṣṇo yajñasya bhūṣaṇaḥ /
sūcīmukhaḥ puṇyatṛṇo vahniḥ pūtatṛṇo dviṣaṭ // Rajni_8.91
darbhamūlaṃ himaṃ rucyaṃ madhuraṃ pittanāśanam /
raktajvaratṛṣāśvāsakāmalādoṣaśoṣakṛt // Rajni_8.92
kuśo 'nyaḥ śarapattraś ca haridgarbhaḥ pṛthucchadaḥ /
śārī ca rūkṣadarbhaś ca dīrghapattraḥ pavitrakaḥ // Rajni_8.93
darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ /
yadi śvetakuśābhāvas tv aparaṃ yojayet bhiṣak // Rajni_8.94
balvajā dṛḍhapattrī ca tṛṇekṣus tṛṇabalvajā /
mauñjīpattrā dṛḍhatṛṇā pānīyāśvā dṛḍhakṣurā // Rajni_8.95
balvajā madhurā śītā pittadāhatṛṣāpahā /
vātaprakopaṇī rucyā kaṇṭhaśuddhikarī parā // Rajni_8.96
kutṛṇaṃ kattṛṇaṃ bhūtir bhūtikaṃ rohiṣaṃ tṛṇam /
śyāmakaṃ dhyāmakaṃ pūtir mudgalaṃ davadagdhakam // Rajni_8.97
kutṛṇaṃ daśanāmāḍhyaṃ kaṭutiktakaphāpaham /
śastraśalyādidoṣaghnaṃ bālagrahavināśanam // Rajni_8.98
anyad rohiṣakaṃ dīrghaṃ dṛḍhakāṇḍo dṛḍhacchadam /
drāghiṣṭhaṃ dīrghanālaś ca tiktasāraś ca kutsitam // Rajni_8.99
dīrgharohiṣakaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
bhūtagrahaviṣaghnaś ca vraṇakṣataviropaṇam // Rajni_8.100
nālo naḍo nalaś caiva kukṣirandhro 'tha kīcakaḥ /
vaṃśāntaraś ca dhamanaḥ śūnyamadhyo vibhīṣaṇaḥ // Rajni_8.101
chidrānto mṛdupattraś ca randhrapattro mṛducchadaḥ /
nālavaṃśaḥ poṭagala ity asyāhvās tripañcadhā // Rajni_8.102
nalaḥ śītakaṣāyaś ca madhuro rucikārakaḥ /
raktapittapraśamano dīpano vīryavṛddhidaḥ // Rajni_8.103
anyo mahānalo vanyo devanalo nalottamaḥ /
sthūlanālaḥ sthūladaṇḍaḥ suranālaḥ suradrumaḥ // Rajni_8.104
devanālo 'timadhuro vṛṣya īṣat kaṣāyakaḥ /
nalaḥ syād adhiko vīrye śasyate rasakarmaṇi // Rajni_8.105
syān nīladūrvā haritā ca śāmbhavī śyāmā ca śāntā śataparvikāmṛtā /
pūtā śatagranthir anuṣṇavallikā śivā śiveṣṭāpi ca maṅgalā jayā // Rajni_8.106
subhagā bhūtahantrī ca śatamūlā mahauṣadhī /
amṛtā vijayā gaurī śāntā syād ekaviṃśatiḥ // Rajni_8.107
nīladūrvā tu madhurā tiktā śiśirarocanī /
raktapittātisāraghnī kaphavātajvarāpahā // Rajni_8.108
syād golomī śvetadūrvā sitākhyā caṇḍā bhadrā bhārgavī durmarā ca /
gaurī vighneśānakāntāpy anantā śvetā divyā śvetakāṇḍā pracaṇḍā // Rajni_8.109
sahasravīryā ca sahasrakāṇḍā sahasraparvā suravallabhā ca /
śubhā suparvā ca sitacchadā ca svacchā ca kacchāntaruhābdhihastā // Rajni_8.110
śvetadūrvātiśiśirā madhurā vāntipittajit /
āmātisārakāsaghnī rucyā dāhatṛṣāpahā // Rajni_8.111
mālādūrvā vallidūrvālidūrvā mālāgranthir granthilā granthidūrvā /
mūlagranthir vallarī granthimūlā rohatparvā parvavallī sitākhyā /
vallidūrvā sumadhurā tiktā ca śiśirā ca sā /
pittadoṣapraśamanī kaphavāntitṛṣāpahā // Rajni_8.112
gaṇḍālī syād gaṇḍadūrvātitīvrā matsyākṣī syād vāruṇī mīnanetrā /
śyāmagranthiḥ granthilā granthiparṇī sūcīpattrā śyāmakāṇḍā jalasthā // Rajni_8.113
śakulākṣī kalāyā ca citrā pañcadaśāhvayā // Rajni_8.114
gaṇḍadūrvā tu madhurā vātapittajvarāpahā /
śiśirā dvaṃdvadoṣaghnī bhramatṛṣṇāśramāpahā // Rajni_8.115
dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ /
sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca // Rajni_8.116
kunduruḥ kanduro ruṇḍī dīrghapattraḥ kharacchadaḥ /
rasābhaḥ kṣetrasambhūtaḥ sutṛṣṇo mṛgavallabhaḥ // Rajni_8.117
gaulyaṃ kundurumūlaṃ ca śītaṃ pittātisāranut /
praśastaṃ śodhanānāṃ ca balapuṣṭivivardhanam // Rajni_8.118
bhūtṛṇo rohiṇo bhūtir bhūtiko 'tha kuṭumbakaḥ /
mālātṛṇaṃ sumālī ca chattro 'tichattrakas tathā // Rajni_8.119
guhyabījaḥ sugandhaś ca gulālaḥ puṃstvavigrahaḥ /
badhiraś cātigandhaś ca śṛṅgarohaḥ rasendukaḥ // Rajni_8.120
bhūtṛṇaṃ kaṭutiktaṃ ca vātasaṃtāpanāśanam /
hanti bhūtagrahāveśān viṣadoṣāṃś ca dāruṇān // Rajni_8.121
sugandhabhūtṛṇaś cānyaḥ surasaḥ surabhis tathā /
gandhatṛṇaḥ sugandhaś ca mukhavāsaḥ ṣaḍāhvayaḥ // Rajni_8.122
gandhatṛṇaṃ sugandhi syād īṣat tiktaṃ rasāyanam /
snigdhaṃ madhuraśītaṃ ca kaphapittaśramāpaham // Rajni_8.123
ukhalo bhūripattraś ca sutṛṇaś ca tṛṇottamaḥ /
ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ // Rajni_8.124
ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // Rajni_8.125
ikṣudarbhā sumadhurā snigdhā ceṣat kaṣāyakā /
kaphapittaharā rucyā laghuḥ saṃtarpaṇī smṛtā // Rajni_8.126
gomūtrikā raktatṛṇā kṣetrajā kṛṣṇabhūmijā /
gomūtrikā tu madhurā vṛṣyā godugdhadāyinī // Rajni_8.127
śilpikā śilpinī śītā kṣetrajā ca mṛducchadā /
śilpikā madhurā śītā tadbījaṃ balavṛṣyadam // Rajni_8.128
niḥśreṇikā śreṇikā ca nīrasā vanavallarī /
niḥśreṇikā nīrasoṣṇā paśūnām abalapradā // Rajni_8.129
garmoṭikā sunīlā ca jaraḍī ca jalāśrayā // Rajni_8.130
jaraḍī madhurā śītā sāraṇī dāhahāriṇī /
raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī // Rajni_8.131
majjaraḥ pavanaḥ proktaḥ sutṛṇaḥ snigdhapattrakaḥ /
mṛdugranthiś ca madhuro dhenudugdhakaraś ca saḥ // Rajni_8.132
tṛṇāḍhyaṃ parvatatṛṇaṃ pattrāḍhyaṃ ca mṛgapriyam /
balapuṣṭikaraṃ rucyaṃ paśūnāṃ sarvadā hitam // Rajni_8.133
vaṃśapattrī vaṃśadalā jīrikā jīrṇapattrikā /
vaṃśapattrī sumadhurā śiśirā pittanāśanī /
raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī // Rajni_8.134
manthānakas tu harito dṛḍhamūlas tṛṇādhipaḥ /
snigdho dhenupriyo dogdhā madhuro bahuvīryakaḥ // Rajni_8.135
pallivāho dīrghatṛṇaḥ supattras tāmravarṇakaḥ /
adṛḍhaḥ śākapattrādiḥ paśūnām abalapradaḥ // Rajni_8.136
lavaṇatṛṇaṃ loṇatṛṇaṃ tṛṇāmlaṃ paṭutṛṇakam amlakāṇḍaṃ ca /
kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram // Rajni_8.137
paṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā // Rajni_8.138
paṇyāndhā samavīryā syāt tiktā kṣārā ca sāriṇī /
tatkālaśastraghātasya vraṇasaṃropaṇī parā // Rajni_8.139
dīrghā madhyā tathā hrasvā paṇyāndhā trividhā smṛtā /
rasavīryavipāke ca madhyamā guṇadāyikā // Rajni_8.140
guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ /
chattraguccho 'sipattraś ca nīlapattras tridhārakaḥ // Rajni_8.141
vṛttaguṇḍo 'paro vṛtto dīrghanālo jalāśrayaḥ /
tatra sthūlo laghuś cānyas tridhāyaṃ dvādaśābhidhaḥ // Rajni_8.142
guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ /
dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ // Rajni_8.143
guṇḍakandaḥ kaseruḥ syāt kṣudramustā kaserukā /
śūkareṣṭaḥ sugandhiś ca sukando gandhakandakaḥ // Rajni_8.144
kaserukaḥ kaṣāyo 'lpamadhuro 'tikharas tathā /
raktapittapraśamanaḥ śīto dāhaśramāpahaḥ // Rajni_8.145
caṇikā dugdhadā gaulyā sunīlā kṣetrajā himā /
vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ // Rajni_8.146
guṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā /
tṛṇapattrī jalavāsā pṛthulā suviṣṭarā ca navāhvā // Rajni_8.147
guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā /
tiktoṣṇā śvayathughnī ca vraṇadoṣanibarhaṇī // Rajni_8.148
śūlī tu śūlapattrī syād aśākhā dhūmramūlikā /
jalāśrayā mṛdulatā picchilā mahiṣīpriyā // Rajni_8.149
śūlī tu picchilā coṣṇā gurur gaulyā balapradā /
pittadāhaharā rucyā dugdhavṛddhipradāyikā // Rajni_8.150
paripellaṃ plavaṃ dhānyaṃ gopuṭaṃ syāt kuṭannaṭam /
sitapuṣpaṃ dāsapuraṃ gonardaṃ jīrṇabudhnakam // Rajni_8.151
paripellaṃ kaṭūṣṇaṃ ca kaphamārutanāśanam /
vraṇadāhāmaśūlaghnaṃ raktadoṣaharaṃ param // Rajni_8.152
hijjalo 'tha nadīkānto jalajo dīrghapattrakaḥ /
nadījo niculo raktaḥ kārmukaḥ kathitaś ca saḥ // Rajni_8.153
hijjalaḥ kaṭur uṣṇaś ca pavitro bhūtanāśanaḥ /
vātāmayaharo nānāgrahasaṃcāradoṣajit // Rajni_8.154
śaivālaṃ jalanīlī syāt śaivalaṃ jalajaṃ ca tat /
śaivālaṃ śītalaṃ snigdhaṃ saṃtāpavraṇanāśanam // Rajni_8.155
itthaṃ nānākaṇṭakiviṭapiprastāvavyākhyātairaṇḍādikatṛṇavistārāḍhyam /
vargaṃ vidvān vaidyakaviṣayaprāvīṇyajñeyaṃ paṇyāraṇyakaguṇam īyād vaidyaḥ // Rajni_8.156
durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana /
teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ // Rajni_8.157
dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau // Rajni_8.158


Rājanighaṇṭu, Prabhadrādivarga
prabhadraḥ pañcadhā proktaḥ kāśmaryo laghupūrvakaḥ /
dvir agnimanthaḥ śyonākadvitayaṃ cājaśṛṅgikā // Rajni_9.1
kāśmaryāśmantakaś cātha karṇikāradvayaṃ tathā /
vṛścikālī ca kuṭajas tadbījaṃ ca śirīṣakaḥ // Rajni_9.2
karañjaḥ ṣaḍvidho 'ṅkolo nīlaḥ sarjāśvakarṇakau /
tālaḥ śrītālahintālamāḍās tūlas tamālakaḥ // Rajni_9.3
caturvidhaḥ kadambo 'tha vānīraḥ kumbhivetasaḥ /
dhavaś ca dhanvano bhūrjas tiniśaś ca tato 'rjunaḥ // Rajni_9.4
haridrudagdhāśākhoṭāḥ śāko 'tho śiṃśapātrayam /
asanatrayaṃ ca varuṇaḥ putrajīvaś ca piṇḍikā // Rajni_9.5
kāraskaro 'tha kaṭabhyau kṣavako devasarṣapaḥ /
ḍahur vikaṅkataś ceti svarābdhigaṇitāḥ kramāt // Rajni_9.6
atha nigaditaḥ prabhadraḥ picumandaḥ pāribhadrako nimbaḥ /
kākaphalaḥ kīreṣṭo netāriṣṭaś ca sarvatobhadraḥ // Rajni_9.7
dhamano viśīrṇaparṇaḥ pavaneṣṭaḥ pītasārakaḥ śītaḥ /
varatikto 'riṣṭaphalo jyeṣṭhāmālakaś ca hiṅguniryāsaḥ // Rajni_9.8
chardanaś cāgnidhamano jñeyā nāmnāṃ tu viṃśatiḥ // Rajni_9.9
prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye /
balāsabhid bahuviṣapittadoṣajid viśeṣato hṛdayavidāhaśāntikṛt // Rajni_9.10
mahānimbo madodrekaḥ kārmukaḥ keśamuṣṭikaḥ /
kākāṇḍo ramyako 'kṣīro mahātikto himadrumaḥ // Rajni_9.11
mahānimbas tu śiśiraḥ kaṣāyaḥ kaṭutiktakaḥ /
asradāhabalāsaghno viṣamajvaranāśanaḥ // Rajni_9.12
kaiḍaryo 'nyo mahānimbo rāmaṇo ramaṇas tathā /
girinimbo mahāriṣṭaḥ śuklaśālaḥ kaphāhvayaḥ // Rajni_9.13
kaiḍaryaḥ kaṭukas tiktaḥ kaṣāyaḥ śītalo laghuḥ /
saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ // Rajni_9.14
bhūnimbo nāryatiktaḥ syāt kairāto rāmasenakaḥ /
kairātatiktako haimaḥ kāṇḍatiktaḥ kirātakaḥ // Rajni_9.15
bhūnimbo vātalas tiktaḥ kaphapittajvarāpahaḥ /
vraṇasaṃropaṇaḥ pathyaḥ kuṣṭhakaṇḍūtiśophanut // Rajni_9.16
nepālanimbo naipālas tṛṇanimbo jvarāntakaḥ /
nāḍītikto 'rdhatiktaś ca nidrāriḥ saṃnipātahā // Rajni_9.17
nepālanimbaḥ śītoṣṇo yogavāhī laghus tathā /
tikto 'tikaphapittāsraśophatṛṣṇājvarāpahaḥ // Rajni_9.18
kaṇḍūlaḥ kṛṣṇagarbhaś ca somavalkapracetasī /
bhadrāvatī mahākumbhī kaiḍaryo rāmasenakaḥ // Rajni_9.19
kumudā cogragandhaś ca bhadrā rañjanakas tathā /
kumbhī ca laghukāśmaryaḥ śrīparṇī ca tripañcadhā // Rajni_9.20
kaṭphalaḥ kaṭur uṣṇaś ca kāsaśvāsajvarāpahaḥ /
ugradāhaharo rucyo mukharogaśamapradaḥ // Rajni_9.21
agnimantho 'gnimathanaḥ tarkārī vaijayantikā /
vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā /
nādeyī vijayānantā nadī yāvat trayodaśa // Rajni_9.22
tarkārī kaṭur uṣṇā ca tiktānilakaphāpahā /
śophaśleṣmāgnimāndyārśoviḍbandhādhmānanāśanī // Rajni_9.23
kṣudrāgnimanthas tapano vijayā gaṇikārikā /
araṇir laghumanthaś ca tejovṛkṣas tanutvacā // Rajni_9.24
agnimanthadvayaṃ caiva tulyaṃ vīryarasādiṣu /
tatprayogānusāreṇa yojayet svamanīṣayā // Rajni_9.25
śyonākaḥ śukanāsaś ca kaṭvaṅgo 'tha kaṭaṃbharaḥ /
mayūrajaṅgho 'ralukaḥ priyajīvaḥ kuṭannaṭaḥ // Rajni_9.26
śyonākaḥ pṛthuśimbo 'nyo bhallako dīrghavṛntakaḥ /
potavṛkṣaś ca ṭeṇṭūko bhūtasāro munidrumaḥ // Rajni_9.27
niḥsāraḥ phalguvṛntākaḥ pūtipattro vasantakaḥ /
maṇḍūkaparṇaḥ pītāṅgo jambūkaḥ pītapādakaḥ // Rajni_9.28
vātāriḥ pītakaḥ śoṇaḥ kuṭanaś ca virecanaḥ /
bhramareṣṭo barhijaṅgho netranetramitābhidhaḥ // Rajni_9.29
śyonākayugalaṃ tiktaṃ śītalaṃ ca tridoṣajit /
pittaśleṣmātisāraghnaṃ saṃnipātajvarāpaham // Rajni_9.30
ṭeṇṭuphalaṃ kaṭūṣṇaṃ ca kaphavātaharaṃ laghu /
dīpanaṃ pācanaṃ hṛdyaṃ rucikṛl lavaṇāmlakam // Rajni_9.31
ajaśṛṅgī meṣaśṛṅgī vartikā sarpadaṃṣṭrikā /
cakṣuṣyā tiktadugdhā ca putraśreṇī viṣāṇikā // Rajni_9.32
ajaśṛṅgī kaṭus tiktā kaphārśaḥśūlaśophajit /
cakṣuṣyā śvāsahṛdrogaviṣakāsātikuṣṭhajit // Rajni_9.33
ajaśṛṅgīphalaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
jaṭharānalakṛt hṛdyaṃ ruciraṃ lavaṇāmlakam // Rajni_9.34
syāt kāśmaryaḥ kāśmarī kṛṣṇavṛntā hīrā bhadrā sarvatobhadrikā ca /
śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // Rajni_9.35
kumudā ca gopabhadrā vidāriṇī kṣīriṇī mahābhadrā /
madhuparṇī svabhadrā kṛṣṇā śvetā ca rohiṇī gṛṣṭiḥ // Rajni_9.36
sthūlatvacā madhumatī suphalā medinī mahākumudā /
sudṛḍhatvacā ca kathitā vijñeyonatriṃśatir nāmnām // Rajni_9.37
kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut /
tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit // Rajni_9.38
aśmantakaś cendukaś ca kuddālaś cāmlapattrakaḥ /
ślakṣṇatvak pīlupattraś ca smṛto yamalapattrakaḥ // Rajni_9.39
aśmāntakenduśapharī śilāntaś cāmbudaḥ smṛtaḥ /
pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ // Rajni_9.40
aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit /
vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit // Rajni_9.41
atha bhavati karṇikāro rājataruḥ pragrahaś ca kṛtamālaḥ /
suphalaś ca parivyādho vyādhiripuḥ paṅktibījako vasusaṃjñaḥ // Rajni_9.42
karṇikāro rase tiktaḥ kaṭūṣṇaḥ kaphaśūlahṛt /
udarakṛmimehaghno vraṇagulmanivāraṇaḥ // Rajni_9.43
āragvadho 'nyo manthāno rocanaś caturaṅgulaḥ /
ārevato dīrghaphalo vyādhighāto nṛpadrumaḥ // Rajni_9.44
hemapuṣpo rājataruḥ kaṇḍūghnaś ca jvarāntakaḥ /
arujaḥ svarṇapuṣpaś ca svarṇadruḥ kuṣṭhasūdanaḥ // Rajni_9.45
karṇābharaṇakaḥ prokto mahārājadrumaḥ smṛtaḥ /
karṇikāro mahādiḥ syāt proktaś caikonaviṃśatiḥ // Rajni_9.46
āragvadho 'timadhuraḥ śītaḥ śūlāpahārakaḥ /
jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ // Rajni_9.47
vṛścikālī viṣāṇī ca viṣaghnī netrarogahā /
uṣṭrikāpy aliparṇī ca dakṣiṇāvarttakī tathā // Rajni_9.48
kalikāpy āgamāvarttā devalāṅgulikā tathā /
karabhā bhūridugdhā ca karkaśā cāmarā ca sā // Rajni_9.49
svarṇapuṣpā yugmaphalā tathā kṣīraviṣāṇikā /
proktā bhāsurapuṣpā ca vasucandrasamāhvayā // Rajni_9.50
vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt /
raktapittaharā balyā vibandhārocakāpahā // Rajni_9.51
kuṭajaḥ kauṭajaḥ śakro vatsako girimallikā /
kaliṅgo mallikāpuṣpaḥ prāvṛṣyaḥ śakrapādapaḥ // Rajni_9.52
varatikto yavaphalaḥ saṃgrāhī pāṇḍuradrumaḥ /
prāvṛṣeṇyo mahāgandhaḥ syāt pañcadaśadhābhidhaḥ // Rajni_9.53
kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit /
tatrāsito 'srapittaghnas tvagdoṣārśonikṛntanaḥ // Rajni_9.54
indrayavā tu śakrāhvā śakrabījāni vatsakaḥ /
tathā vatsakabījāni bhadrajā kuṭajāphalam // Rajni_9.55
jñeyā bhadrayavā caiva bījāntā kuṭajābhidhā /
tathā kaliṅgabījāni paryāyair daśadhābhidhā // Rajni_9.56
indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā /
dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī // Rajni_9.57
śirīṣaḥ śītapuṣpaś ca bhaṇḍiko mṛdupuṣpakaḥ /
śukeṣṭo barhipuṣpaś ca viṣahantā supuṣpakaḥ // Rajni_9.58
uddānakaḥ śukatarur jñeyo lomaśapuṣpakaḥ /
kapītanaḥ kaliṅgaś ca śyāmalaḥ śaṅkhinīphalaḥ /
madhupuṣpas tathā vṛttapuṣpaḥ saptadaśāhvayaḥ // Rajni_9.59
śirīṣaḥ kaṭukaḥ śīto viṣavātaharaḥ paraḥ /
pāmāsṛkkuṣṭhakaṇḍūtitvagdoṣasya vināśanaḥ // Rajni_9.60
karañjo naktamālaś ca pūtikaś cirabilvakaḥ /
pūtiparṇo vṛddhaphalo rocanaś ca prakīryakaḥ // Rajni_9.61
karañjaḥ kaṭur uṣṇaś ca cakṣuṣyo vātanāśanaḥ /
tasya sneho 'tisnigdhaś ca vātaghnaḥ sthiradīptidaḥ // Rajni_9.62
anyo ghṛtakarañjaḥ syāt prakīryo ghṛtaparṇakaḥ /
snigdhapatras tapasvī ca viṣāriś ca virocanaḥ // Rajni_9.63
ghṛtakarañjaḥ kaṭūṣṇo vātahṛd vraṇanāśanaḥ /
sarvatvagdoṣaśamano viṣasparśavināśanaḥ // Rajni_9.64
jñeyo mahākarañjo 'nyaḥ ṣaḍgrantho hasticāriṇī /
udakīryā viṣaghnī ca kākaghnī madahastinī /
aṅgāravallī śārṅgeṣṭā madhusattāvamāyinī // Rajni_9.65
hastirohaṇakaś caiva jñeyo hastikarañjakaḥ /
sumanāḥ kākabhāṇḍī ca madamattaś ca ṣoḍaśa // Rajni_9.66
mahākarañjas tīkṣṇoṣṇaḥ kaṭuko viṣanāśanaḥ /
kaṇḍūvicarcikākuṣṭhatvagdoṣavraṇanāśanaḥ // Rajni_9.67
prakīryo rajanīpuṣpaḥ sumanāḥ pūtikarṇikaḥ /
pūtikarañjaḥ kaiḍaryaḥ kalimālaś ca saptadhā // Rajni_9.68
anyo gucchakarañjaḥ snigdhadalo gucchapucchako nandī /
gucchī ca mātṛnandī sānando dantadhāvano vasavaḥ // Rajni_9.69
karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ /
kaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśanaḥ // Rajni_9.70
rīṭhākarañjakas tv anyo gucchalo gucchapuṣpakaḥ /
rīṭhā gucchaphalo 'riṣṭo maṅgalyaḥ kumbhabījakaḥ /
prakīryaḥ somavalkaś ca phenilo rudrasaṃjñakaḥ // Rajni_9.71
rīṭhākarañjas tiktoṣṇaḥ kaṭuḥ snigdhaś ca vātajit /
kaphaghnaḥ kuṣṭhakaṇḍūtiviṣavisphoṭanāśanaḥ // Rajni_9.72
aṅkolaḥ koṭharo recī gūḍhapatro nikocakaḥ /
guptasnehaḥ pītasāro madano gūḍhamallikā // Rajni_9.73
pītas tāmraphalo jñeyo dīrghakālo guṇāḍhyakaḥ /
kolaḥ kolambakarṇaś ca gandhapuṣpaś ca rocanaḥ /
vijñānatailagarbhaś ca smṛtisaṃkhyābhidhā smṛtaḥ // Rajni_9.74
aṅkolaḥ kaṭukaḥ snigdho viṣalūtādidoṣanut /
kaphānilaharaḥ sūtaśuddhikṛt recanīyakaḥ // Rajni_9.75
nīlas tu nīlavṛkṣo vātāriḥ śophanāśano nakhanāmā /
nakhavṛkṣaś ca nakhālur nakhapriyo diggajendramitasaṃjñaḥ // Rajni_9.76
nīlavṛkṣas tu kaṭukaḥ kaṣāyoṣṇo laghus tathā /
vātāmayapraśamano nānāśvayathunāśanaḥ // Rajni_9.77
sarjaḥ sarjarasaḥ śālaḥ kālakuṭo rajodbhavaḥ /
vallīvṛkṣaś cīraparṇo rālaḥ kārśyo 'jakarṇakaḥ // Rajni_9.78
vastakarṇaḥ kaṣāyī ca lalano gandhavṛkṣakaḥ /
vaṃśaś ca śālaniryāso divyasāraḥ sureṣṭakaḥ /
śūro 'gnivallabhaś caiva yakṣadhūpaḥ susiddhakaḥ // Rajni_9.79
sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit /
pittāsradoṣakuṣṭhaghnaḥ kaṇḍūvisphoṭavātajit // Rajni_9.80
jaraṇadrumo 'śvakarṇas tārkṣyaprasavaś ca śasyasaṃvaraṇaḥ /
dhanyaś ca dīrghaparṇaḥ kuśikataruḥ kauśikaś cāpi // Rajni_9.81
aśvakarṇaḥ kaṭus tiktaḥ snigdhaḥ pittāsranāśanaḥ /
jvaravisphoṭakaṇḍūghnaḥ śirodoṣārtikṛntanaḥ // Rajni_9.82
tālas tāladrumaḥ patrī dīrghaskandho dhvajadrumaḥ /
tṛṇarājo madhuraso madāḍhyo dīrghapādapaḥ // Rajni_9.83
cirāyus tarurājaś ca gajabhakṣyo dṛḍhacchadaḥ /
dīrghapatro gucchapatro 'py āsavadruś ca ṣoḍaśa // Rajni_9.84
tālaś ca madhuraḥ śītapittadāhaśramāpahaḥ /
saraś ca kaphapittaghno madakṛd dāhaśoṣanut // Rajni_9.85
śrītālo madhutālaś ca lakṣmītālo mṛducchadaḥ /
viśālapatro lekhārho masīlekhyadalas tathā /
śirālapatrakaś caiva yāmyodbhūto navāhvayaḥ // Rajni_9.86
śrītālo madhuro 'tyantam īṣac caiva kaṣāyakaḥ /
pittajit kaphakārī ca vātam īṣat prakopayet // Rajni_9.87
hintālaḥ sthūlatālaś ca valkapatro bṛhaddalaḥ /
garbhasrāvī latātālo bhīṣaṇo bahukaṇṭakaḥ // Rajni_9.88
sthirapatro dvidhālekhyaḥ śirāpatraḥ sthirāṅghripaḥ /
amlasāro bṛhattālaḥ syāc caturdaśadhābhidhaḥ // Rajni_9.89
hintālo madhurāmlaś ca kaphakṛt pittadāhanut /
śramatṛṣṇāpahārī ca śiśiro vātadoṣanut // Rajni_9.90
māḍo māḍadrumo dīrgho dhvajavṛkṣo vitānakaḥ /
madyadrumo mohakārī madadrur ṛjur aṅkadhā // Rajni_9.91
māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt /
tṛṣṇāpaho marutkārī śramahṛt śleṣmakārakaḥ // Rajni_9.92
tūlaṃ tūdaṃ brahmakāṣṭhaṃ brāhmaṇeṣṭaṃ ca yūpakam /
brahmadāru supuṣpaṃ ca surūpaṃ nīlavṛntakam /
kramukaṃ viprakāṣṭhaṃ ca mṛdusāraṃ dvibhūmitam // Rajni_9.93
tūlaṃ tu madhurāmlaṃ syāt vātapittaharaṃ saram /
dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam // Rajni_9.94
tamālo nīlatālaḥ syāt kālaskandhas tamālakaḥ /
nīladhvajaś ca tāpiñchaḥ kālatālo mahābalaḥ // Rajni_9.95
tamālo madhuro balyo vṛṣyaś ca śiśiro guruḥ /
kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ // Rajni_9.96
kadambo vṛttapuṣpaś ca surabhir lalanāpriyaḥ /
kādambaryaḥ sindhupuṣpo madāḍhyaḥ karṇapūrakaḥ // Rajni_9.97
kadambas tiktakaṭukaḥ kaṣāyo vātanāśanaḥ /
śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ // Rajni_9.98
dhārākadambaḥ prāvṛṣyaḥ pulakī bhṛṅgavallabhaḥ /
meghāgamapriyo nīpaḥ prāvṛṣeṇyaḥ kadambakaḥ // Rajni_9.99
dhūlīkadambaḥ kramukaprasūnaḥ parāgapuṣpo balabhadrasaṃjñakaḥ /
vasantapuṣpo makarandavāso bhṛṅgapriyo reṇukadambako 'ṣṭau // Rajni_9.100
bhūmīkadambo bhūnimbo bhūmijo bhṛṅgavallabhaḥ /
laghupuṣpo vṛttapuṣpo viṣaghno vraṇahārakaḥ // Rajni_9.101
trikadambāḥ kaṭur varṇyā viṣaśophaharā himāḥ /
kaṣāyāḥ pittalās tiktā vīryavṛddhikarāḥ parāḥ // Rajni_9.102
vānīro vṛttapuṣpaś ca śākhālo jalavetasaḥ /
vyādhighātaḥ parivyādho nādeyo jalasambhavaḥ // Rajni_9.103
vānīras tiktaśiśiro rakṣoghno vraṇaśodhanaḥ /
pittāsrakaphadoṣaghnaḥ saṃgrāhī ca kaṣāyakaḥ // Rajni_9.104
kumbhī romāluviṭapī romaśaḥ parpaṭadrumaḥ /
kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ // Rajni_9.105
vetaso niculo jñeyo vañjulo dīrghapatrakaḥ /
kalano mañjarīnamraḥ suṣeṇo gandhapuṣpakaḥ // Rajni_9.106
vetasaḥ kaṭukaḥ svāduḥ śīto bhūtavināśanaḥ /
pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ /
raktapittodbhavaṃ rogaṃ kuṣṭhadoṣaṃ ca nāśayet // Rajni_9.107
dhavo dṛḍhatarur gauraḥ kaṣāyo madhuratvacaḥ /
śuklavṛkṣaḥ pāṇḍutarur dhavalaḥ pāṇḍuro nava // Rajni_9.108
dhavaḥ kaṣāyaḥ kaṭukaḥ kaphaghno 'nilanāśanaḥ /
pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ // Rajni_9.109
dhanvano raktakusumo dhanuvṛkṣo mahābalaḥ /
rujāpahaḥ picchalako rūkṣaḥ svāduphalaś ca saḥ // Rajni_9.110
dhanvanaḥ kaṭukoṣṇaś ca kaṣāyaḥ kaphanāśanaḥ /
dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ // Rajni_9.111
bhūrjo valkadrumo bhurjaḥ sucarmā bhūrjapatrakaḥ /
citratvag bindupatraś ca rakṣāpatro vicitrakaḥ /
bhūtaghno mṛdupatraś ca śailendrastho dvibhūmitaḥ // Rajni_9.112
bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ /
tridoṣaśamanaḥ pathyo duṣṭakauṭilyanāśanaḥ // Rajni_9.113
tiniśaḥ syandanaś cakrī śatāṅgaḥ śakaṭo rathaḥ /
rathiko bhasmagarbhaś ca meṣī jaladharo daśa // Rajni_9.114
tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit /
grāhako dāhajanano vātāmayaharaḥ paraḥ // Rajni_9.115
arjunaḥ śambaraḥ pārthaś citrayodhī dhanaṃjayaḥ /
vairāntakaḥ kirīṭī ca gāṇḍīvī śivamallakaḥ // Rajni_9.116
savyasācī nadīsarjaḥ karṇāriḥ kuruvīrakaḥ /
kaunteya indrasūnuś ca vīradruḥ kṛṣṇasārathiḥ /
pṛthājaḥ phālguno dhanvī kakubhaś caikaviṃśatiḥ // Rajni_9.117
arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ /
pittaśramatṛṣārtighno mārutāmayakopanaḥ // Rajni_9.118
haridruḥ pītadāruḥ syāt pītakāṣṭhaś ca pītakaḥ /
kadambakaḥ supuṣpaś ca surāhvaḥ pītakadrumaḥ // Rajni_9.119
haridruḥ śītalas tikto maṅgalyaḥ pittavāntijit /
aṅgakāntikaro balyo nānātvagdoṣanāśanaḥ // Rajni_9.120
dagdhā dagdharuhā proktā dagdhikā ca sthaleruhā /
romaśā karkaśadalā bhasmarohā sudagdhikā // Rajni_9.121
dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī /
pittaprakopaṇī caiva jaṭharānaladīpanī // Rajni_9.122
śākhoṭaḥ syād bhūtavṛkṣo gavākṣī yūkāvāso bhūrjapatraś ca pītaḥ /
kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī // Rajni_9.123
śākaḥ krakacapatraḥ syāt kharapatro 'tipatrakaḥ /
mahīsahaḥ śreṣṭakāṣṭhaḥ sthirasāro gṛhadrumaḥ // Rajni_9.124
śākas tu sārakaḥ proktaḥ pittadāhaśramāpahaḥ /
kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam // Rajni_9.125
śiṃśapā tu mahāśyāmā kṛṣṇasārā ca dhūmrikā /
tīkṣṇasārā ca dhīrā ca kapilā kṛṣṇaśiṃśapā // Rajni_9.126
śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut /
naṣṭājīrṇaharā dīpyā śophātīsārahāriṇī // Rajni_9.127
śiṃśapānyā śvetapatrā sitāhvādiś ca śiṃśapā /
śvetādiśiṃśapā tiktā śiśirā pittadāhanut // Rajni_9.128
kapilā śiṃśapā cānyā pītā kapilaśiṃśapā /
sāriṇī kapilākṣī ca bhasmagarbhā kuśiṃśapā // Rajni_9.129
kapilā śiṃśapā tiktā śītavīryā śramāpahā /
vātapittajvaraghnī ca chardihikkāvināśinī // Rajni_9.130
śiṃśapātritayaṃ varṇyaṃ himaśophavisarpajit /
pittadāhapraśamanaṃ balyaṃ rucikaraṃ param // Rajni_9.131
asanas tu mahāsarjaḥ saurir bandhūkapuṣpakaḥ /
priyako bījavṛkṣaś ca nīlakaḥ priyaśālakaḥ // Rajni_9.132
asanaḥ kaṭur uṣṇaś ca tikto vātārtidoṣanut /
sārako galadoṣaghno raktamaṇḍalanāśanaḥ // Rajni_9.133
dvitīyo nīlabījaḥ syān nīlapatraḥ sunīlakaḥ /
nīladrumo nīlasāro nīlaniryāsako rasaiḥ // Rajni_9.134
bījavṛkṣau kaṭū śītau kaṣāyau kuṣṭhanāśanau /
sārakau kaṇḍudadrughnau śreṣṭhas tatrāsitas tayoḥ // Rajni_9.135
varuṇaḥ śvetapuṣpaś ca tiktaśākaḥ kumārakaḥ /
śvetadrumaḥ sādhuvṛkṣaḥ tamālo mārutāpahaḥ // Rajni_9.136
varuṇaḥ kaṭur uṣṇaś ca raktadoṣaharaḥ paraḥ /
śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit // Rajni_9.137
putrajīvaḥ pavitraś ca garbhadaḥ sutajīvakaḥ /
kuṭajīvo 'patyajīvaḥ siddhido 'patyajīvakaḥ // Rajni_9.138
putrajīvo himo vṛṣyaḥ śleṣmado garbhajīvadaḥ /
cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ // Rajni_9.139
mahāpiṇḍītaruḥ proktaḥ śvetapiṇḍītakaś ca saḥ /
karahāṭaḥ kṣuraś caiva śastrakośataruḥ saraḥ // Rajni_9.140
piṇḍītaruḥ kaṣāyoṣṇas tridoṣaśamano 'pi ca /
carmarogāpahaś caiva viśeṣād raktadoṣajit // Rajni_9.141
kāraskaras tu kimpāko viṣatindur viṣadrumaḥ /
garadrumo ramyaphalaḥ kupākaḥ kālakūṭakaḥ // Rajni_9.142
kāraskaraḥ kaṭūṣṇaś ca tiktaḥ kuṣṭhavināśanaḥ /
vātāmayāsrakaṇḍūtikaphāmārśovraṇāpahaḥ // Rajni_9.143
kaṭabhī nābhikā śauṇḍī pāṭalī kiṇihī tathā /
madhureṇuḥ kṣudraśāmā kaiḍaryaḥ śyāmalā nava // Rajni_9.144
śitādikaṭabhī śvetā kiṇihī girikarṇikā /
śirīṣapatrā kālindī śatapādī viṣaghnikā /
mahāśvetā mahāśauṇḍī mahādikaṭabhī tathā // Rajni_9.145
kaṭabhī bhavet kaṭūṣṇā gulmaviṣādhmānaśūladoṣaghnī /
vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā // Rajni_9.146
kṣavakaḥ kṣurakas tīkṣṇaḥ krūro bhūtāṅkuśaḥ kṣavaḥ /
rājodvejanasaṃjñaś ca bhūtadrāvī grahāhvayaḥ // Rajni_9.147
bhūtāṅkuśas tīvragandhaḥ kaṣāyoṣṇaḥ kaṭus tathā /
bhūtagrahādidoṣaghnaḥ kaphavātanikṛntanaḥ // Rajni_9.148
devasarṣapakaś cākṣo badaro raktamūlakaḥ /
surasarṣapakaś caindras tathā sūkṣmadalaḥ smṛtaḥ /
sarṣapo nirjarādiḥ syāt kurarāṅghrir navābhidhaḥ // Rajni_9.149
devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ /
jantudoṣaharo rucyo vaktrāmayaviśodhanaḥ // Rajni_9.150
lakuco likucaḥ śālaḥ kaṣāyī dṛḍhavalkalaḥ /
ḍahuḥ kārśyaś ca śūraś ca sthūlaskandho navāhvayaḥ // Rajni_9.151
lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā /
kaphadoṣaharo dāhī malasaṃgrahadāyakaḥ // Rajni_9.152
vikaṅkato vyāghrapādo granthilaḥ svādukaṇṭakaḥ /
kaṇṭhapādo bahuphalo gopaghoṇṭā sruvadrumaḥ // Rajni_9.153
mṛduphalo dantakāṣṭho yajñīyo brahmapādapaḥ /
piṇḍarohiṇakaḥ pūtaḥ kiṅkiṇī ca tripañcadhā // Rajni_9.154
vikaṅkato 'mlamadhuraḥ pāke 'timadhuro laghuḥ /
dīpanaḥ kāmalāsraghnaḥ pācanaḥ pittanāśanaḥ // Rajni_9.155
itthaṃ vanyamahīruhāhvayaguṇābhikhyānamukhyānayā bhaṅgyā bhaṅguritābhidhāntaramahābhogaśriyā bhāsvaram /
vaidyo vai dyatu vargam enam akhilaṃ vijñāya vaijñānikaḥ prajñālokavijṛmbhaṇena sahasā svairaṃ gadānāṃ gaṇam // Rajni_9.156
ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā // Rajni_9.157
yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ // Rajni_9.158


Rājanighaṇṭu, Karavīrādivarga
caturdhā karavīro 'tha dhattūratritayaṃ tathā /
kovidāro 'bdhir arkaḥ syān nameruḥ kiṃśukas tathā // Rajni_10.1
punnāgas tilako 'gastyaḥ pāṭalyau ca dvidhā smṛte /
aśokaś campako dhanvī ketakī dvividhā tathā // Rajni_10.2
sindūrī ca tathā jātī mudgaraḥ śatapatrikā /
mallikā ca caturdhā syād vāsantī navamallikā // Rajni_10.3
atimukto dvidhā yūthī kubjako mucakundakaḥ /
karuṇī mādhavī cātha gaṇikārī ca kundakaḥ // Rajni_10.4
bakakevikabandhūkās trisandhiś ca japā tathā /
proktā bhramaramārī ca taruṇy amlānakas tathā // Rajni_10.5
kiṅkirāto 'tha bālākhyo jhiṇṭikā coṣṭrakāṇḍikā /
tagaraṃ damanadvandvaṃ tulasī maruvo dvidhā // Rajni_10.6
arjakaś ca caturgaṅgā patrī pācī ca bālakaḥ /
barbaro mañcikāpatraḥ proktā cārāmaśītalā // Rajni_10.7
atha kamalapuṇḍarīkāhvayakokanadāni padminī caiva /
padmākṣaṃ ca mṛṇālaṃ tatkandaḥ kesaraś ca tathā // Rajni_10.8
utpalakumudakuvalayam utpalinī cāṅkavasumityā /
uttaṃsanāmni varge dravyāṇy atropadiśyante // Rajni_10.9
karavīro mahāvīro hayamāro 'śvamārakaḥ /
hayaghnaḥ pratihāsaś ca śatakundo 'śvarodhakaḥ // Rajni_10.10
hayārir vīrakaḥ kundaḥ śakundaḥ śvetapuṣpakaḥ /
aśvāntakas tathāśvaghno nakharāhvo 'śvanāśakaḥ // Rajni_10.11
sthalādikumudaḥ prokto divyapuṣpo harapriyaḥ /
gaurīpuṣpaḥ siddhapuṣpo dvikarāhvaḥ prakīrttitaḥ // Rajni_10.12
karavīraḥ kaṭus tīkṣṇaḥ kuṣṭhakaṇḍūtināśanaḥ /
vraṇārtiviṣavisphoṭaśamano 'śvamatipradaḥ // Rajni_10.13
raktakaravīrako 'nyo raktaprasavo gaṇeśakusumaś ca /
caṇḍīkusumaḥ krūro bhūtadrāvī ravipriyo munibhiḥ // Rajni_10.14
raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ /
tvagdoṣavraṇakaṇḍūtikuṣṭhahārī viṣāpahaḥ // Rajni_10.15
pītakaravīrako 'nyaḥ pītaprasavaḥ sugandhikusumaś ca /
kṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ // Rajni_10.16
dhattūraḥ kitavo dhūrtta unmattaḥ kanakāhvayaḥ /
śaṭho mātulakaḥ śyāmo madanaḥ śivaśekharaḥ // Rajni_10.17
kharjūghnaḥ kāhalāpuṣpaḥ khalaḥ kaṇṭaphalas tathā /
mohanaḥ kalabhonmattaḥ śaivaḥ saptadaśāhvayaḥ // Rajni_10.18
dhattūraḥ kaṭur uṣṇaś ca kāntikārī vraṇārtinut /
tvagdoṣakharjūkaṇḍūtijvarahārī bhramapradaḥ // Rajni_10.19
kṛṣṇadhattūrakaḥ siddhaḥ kanakaḥ sacivaḥ śivaḥ /
kṛṣṇapuṣpo viṣārātiḥ krūradhūrtaś ca kīrtitaḥ // Rajni_10.20
rājadhattūrakaś cānyo rājadhūrto mahāśaṭhaḥ /
nistraiṇipuṣpako bhrānto rājasvarṇaḥ ṣaḍāhvayaḥ // Rajni_10.21
sitanīlakṛṣṇalohitapītaprasavāś ca santi dhattūrāḥ /
sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt // Rajni_10.22
kovidāraḥ kāñcanāraḥ kuddālaḥ kanakārakaḥ /
kāntapuṣpaś ca karakaḥ kāntāro yamalacchadaḥ // Rajni_10.23
pītapuṣpaḥ suvarṇāro girijaḥ kāñcanārakaḥ /
yugmapatro mahāpuṣpaḥ syāc caturdaśadhābhidhaḥ // Rajni_10.24
kovidāraḥ kaṣāyaḥ syāt saṃgrāhī vraṇaropaṇaḥ /
dīpanaḥ kaphavātaghno mūtrakṛcchranibarhaṇaḥ // Rajni_10.25
arkaḥ kṣīradalaḥ pucchī pratāpaḥ kṣīrakāṇḍakaḥ /
vikṣīro bhāskaraḥ kṣīrī kharjūghnaḥ śivapuṣpakaḥ // Rajni_10.26
bhañjanaḥ kṣīraparṇī syāt savitā ca vikīraṇaḥ /
sūryāhvaś ca sadāpuṣpo ravir āsphoṭakas tathā /
tūlaphalaḥ śukaphalo viṃśatiś ca samāhvayaḥ // Rajni_10.27
arkas tu kaṭur uṣṇaś ca vātajid dīpanīyakaḥ /
śophavraṇaharaḥ kaṇḍūkuṣṭhakrimivināśanaḥ // Rajni_10.28
śuklārkas tapanaḥ śvetaḥ pratāpaś ca sitārkakaḥ /
supuṣpaḥ śaṅkarādiḥ syād atyarko vṛttamallikā // Rajni_10.29
śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ /
mūtrakṛcchrāsraśophārtivraṇadoṣavināśanaḥ // Rajni_10.30
rājārko vasuko 'larko mandāro gaṇarūpakaḥ /
kāṣṭhīlaś ca sadāpuṣpo jñeyo 'tra saptasaṃmitaḥ // Rajni_10.31
rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ /
vātakuṣṭhavraṇān hanti śophakaṇḍūvisarpanut // Rajni_10.32
śvetamandārakas tv anyaḥ pṛthvī kuravakaḥ smṛtaḥ /
dīrghapuṣpaḥ sitālarko dīrghātyarkaḥ rasāhvayaḥ // Rajni_10.33
śvetamandārako 'tyuṣṇas tikto malaviśodhanaḥ /
mūtrakṛcchravraṇān hanti krimīn atyantadāruṇān // Rajni_10.34
nameruḥ surapunnāgaḥ sureṣṭaḥ suraparṇikā /
suratuṅgaś ca pañcāhvaḥ punnāgaguṇasaṃyutaḥ // Rajni_10.35
palāśaḥ kiṃśukaḥ parṇo vātapotho 'tha yājñikaḥ /
triparṇo vakrapuṣpaś ca pūtadrur brahmavṛkṣakaḥ /
brahmopanetā kāṣṭhadruḥ paryāyaikādaśa smṛtāḥ // Rajni_10.36
palāśas tu kaṣāyoṣṇaḥ krimidoṣavināśanaḥ /
tadbījaṃ pāmakaṇḍūtidadrutvagdoṣanāśakṛt // Rajni_10.37
tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam /
raktaḥ pītaḥ sito nīlaḥ kusumais tu vibhajyate // Rajni_10.38
kiṃśukair guṇasāmye 'pi sito vijñānadaḥ smṛtaḥ // Rajni_10.39
punnāgaḥ puruṣas tuṅgaḥ punnāmā pāṭalaḥ pumān /
raktapuṣpo raktareṇur aruṇo 'yaṃ navāhvayaḥ // Rajni_10.40
punnāgo madhuraḥ śītaḥ sugandhiḥ pittanāśakṛt /
bhūtavidrāvaṇaś caiva devatānāṃ prasādanaḥ // Rajni_10.41
tilako viśeṣakaḥ syān mukhamaṇḍanakaś ca puṇḍrakaḥ puṇḍraḥ /
sthirapuṣpaḥ chinnaruho dagdharuho recakaś ca mṛtajīvī // Rajni_10.42
taruṇīkaṭākṣakāmo vāsantaḥ sundaro 'bhīṣṭaḥ /
bhālavibhūṣaṇasaṃjño vijñeyaḥ pañcadaśanāmā // Rajni_10.43
tilako madhuraḥ snigdho vātapittakaphāpahaḥ /
balapuṣṭikaro hṛdyo laghur medovivardhanaḥ // Rajni_10.44
tilakatvak kaṣāyoṣṇā puṃstvaghnī dantadoṣanut /
krimiśophavraṇān hanti raktadoṣavināśanī // Rajni_10.45
agastyaḥ śīghrapuṣpaḥ syāt agastis tu munidrumaḥ /
vraṇārir dīrghaphalako vakrapuṣpaḥ surapriyaḥ // Rajni_10.46
sitapītanīlalohitakusumaviśeṣāc caturvidho 'gastiḥ /
madhuraśiśirastridoṣaśramakāsavināśanaś ca bhūtaghnaḥ // Rajni_10.47
agastyaṃ śiśiraṃ gaulyaṃ tridoṣaghnaṃ śramāpaham /
balāsakāsavaivarṇyabhūtaghnaṃ ca balāpaham // Rajni_10.48
pāṭalī tāmrapuṣpī ca kumbhikā raktapuṣpikā /
vasantadūtī cāmoghā sthālī ca viṭavallabhā /
sthiragandhāmbuvāsī ca kālavṛntīndubhūhvayā // Rajni_10.49
pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit /
śophādhmānavamiśvāsaśamanī sannipātanut // Rajni_10.50
sitapāṭalikā cānyā sitakumbhī phaleruhā /
sitā moghā kuberākṣī sitāhvā kāṣṭhapāṭalā /
pāṭalī dhavalā proktā jñeyā vasumitāhvayā // Rajni_10.51
sitapāṭalikā tiktā gurūṣṇā vātadoṣajit /
vamihikkākaphaghnī ca śramaśoṣāpahārikā // Rajni_10.52
aśokaḥ śokanāśaḥ syād viśoko vañjuladrumaḥ /
madhupuṣpo 'paśokaś ca kaṅkeliḥ kelikas tathā // Rajni_10.53
raktapallavakaś citro vicitraḥ karṇapūrakaḥ /
subhagaḥ smarādhivāso doṣahārī prapallavaḥ // Rajni_10.54
rāgī tarur hemapuṣpo rāmāvāmaṅghrighātakaḥ /
piṇḍīpuṣpo naṭaś caiva pallavadrur dviviṃśatiḥ // Rajni_10.55
aśokaḥ śiśiro hṛdyaḥ pittadāhaśramāpahaḥ /
gulmaśūlodarādhmānanāśanaḥ krimikārakaḥ // Rajni_10.56
campakaḥ svarṇapuṣpaś ca cāmpeyaḥ śītalacchadaḥ /
subhago bhṛṅgamohī ca śītalo bhramarātithiḥ // Rajni_10.57
surabhir dīpapuṣpaś ca sthiragandho 'tigandhakaḥ /
sthirapuṣpo hemapuṣpaḥ pītapuṣpas tathāparaḥ /
hemāhvaḥ sukumāras tu vanadīpo 'ṣṭabhūhvayaḥ // Rajni_10.58
tatkalikā gandhaphalī bahugandhā gandhamodinī tredhā // Rajni_10.59
campakaḥ kaṭukas tiktaḥ śiśiro dāhanāśanaḥ /
kuṣṭhakaṇḍūvraṇaharo guṇāḍhyo rājacampakaḥ // Rajni_10.60
kṣudrādicampakas tv anyaḥ sa jñeyo nāgacampakaḥ /
phaṇicampakanāgāhvaś campako vanajaḥ śarāḥ // Rajni_10.61
vanacampakaḥ kaṭūṣṇo vātakaphadhvaṃsano varṇyaḥ /
cakṣuṣyo vraṇaropī vahnistambhaṃ karoti yogaguṇāt // Rajni_10.62
bakulas tu sīdhugandhaḥ strīmukhamadhudohalaś ca madhupuṣpaḥ /
surabhir bhramarānandaḥ sthirakusumaḥ kesaraś ca śāradikaḥ // Rajni_10.63
karakaḥ sīdhusaṃjñas tu viśārado gūḍhapuṣpako dhanvī /
madano madyāmodaś cirapuṣpaś ceti saptadaśasaṃjñaḥ // Rajni_10.64
bakulaḥ śītalo hṛdyo viṣadoṣavināśanaḥ /
madhuraś ca kaṣāyaś ca madāḍhyo haryadāyakaḥ // Rajni_10.65
bakulakusumaṃ ca rucyaṃ kṣīrāḍhyaṃ surabhi śītalaṃ madhuram /
snigdhakaṣāyaṃ kathitaṃ malasaṃgrahakārakaṃ caiva // Rajni_10.66
ketakī tīkṣṇapuṣpā ca viphalā dhūlipuṣpikā /
medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā // Rajni_10.67
krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā /
gandhapuṣpendukalikā dalapuṣpā tripañcadhā // Rajni_10.68
svarṇādiketakī tv anyā jñeyā sā hemaketakī /
kanakaprasavā puṣpī haimī chinnaruhā tathā /
viṣṭaruhā svarṇapuṣpī kāmakhaḍgadalā ca sā // Rajni_10.69
ketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam /
hemābhaṃ madanonmādavarddhanaṃ saukhyakāri ca // Rajni_10.70
tasyāḥ stano 'tiśiśiraḥ kaṭuḥ pittakaphāpahaḥ /
rasāyanakaro balyo dehadārḍhyakaraḥ paraḥ // Rajni_10.71
sindūrī vīrapuṣpaś ca tṛṇapuṣpī karacchadaḥ /
sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ // Rajni_10.72
sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit /
śiraārtiśamanī bhūtanāśā caṇḍīpriyā bhavet // Rajni_10.73
jātī surabhigandhā syāt sumanā tu surapriyā /
cetakī sukumārā tu sandhyāpuṣpī manoharā // Rajni_10.74
rājaputrī manojñā ca mālatī tailabhāvinī /
janeṣṭā hṛdyagandhā ca nāmāny asyāś caturdaśa /
mālatī śītatiktā syāt kaphaghnī mukhapākanut /
kudmalaṃ netrarogaghnaṃ vraṇavisphoṭakuṣṭhanut // Rajni_10.75
mudgaro gandhasāras tu saptapatraś ca kardamī /
vṛttapuṣpo 'tigandhaś ca gandharājo viṭapriyaḥ /
geyapriyo janeṣṭaś ca mṛgeṣṭo rudrasammitaḥ // Rajni_10.76
mudgaro madhuraḥ śītaḥ surabhiḥ saukhyadāyakaḥ /
manojño madhupānandakārī pittaprakopahṛt // Rajni_10.77
śatapatrī tu sumanā suśītā śivavallabhā /
saumyagandhā śatadalā suvṛttā śatapatrikā // Rajni_10.78
śatapatrī himā tiktā kaṣāyā kuṣṭhanāśanī /
mukhasphoṭaharā rucyā surabhiḥ pittadāhanut // Rajni_10.79
mallikā bhadravallī tu gaurī ca vanacandrikā /
śītabhīruḥ priyā saumyā nārīṣṭā girijā sitā /
mallī ca damayantī ca candrikā modinī manuḥ // Rajni_10.80
mallikā kaṭutiktā syāc cakṣuṣyā mukhapākanut /
kuṣṭhavisphoṭakaṇḍūtiviṣavraṇaharā parā // Rajni_10.81
vallikā modinī cānyā vaṭapatrā kumārikā /
sugandhāḍhyā vṛttapuṣpā muktābhā vṛttamallikā // Rajni_10.82
netrarogāpahantrī syāt kaṭūṣṇā vṛttamallikā /
vraṇaghnī gandhabahalā dārayaty āsyajān gadān // Rajni_10.83
vārṣikā tripuṭā tryasrā surūpā sulabhā priyā /
śrīvallī ṣaṭpadānandā muktabandhā navābhidhā // Rajni_10.84
vārṣikā śiśirā hṛdyā sugandhiḥ pittanāśanī /
kaphavātaviṣasphoṭakrimidoṣāmanāśanī // Rajni_10.85
sā dīrghavarttulapuṣpaviśeṣād anekanirdeśā /
mṛgamadavāsā tv anyā kastūrīmallikā jñeyā // Rajni_10.86
prātarvikasvaraikā sāyodbhidurāpi mallikā kāpi /
vanamallikā nu sā syād āsphotā kintu samaguṇopetā // Rajni_10.87
vāsantī prahasantī vasantajā mādhavī mahājātiḥ /
śītasahā madhubahalā vasantadūtī ca vasunāmnī // Rajni_10.88
vāsantī śiśirā hṛdyā surabhiḥ śramahāriṇī /
dhammillāmodinī mandamadanonmādadāyinī // Rajni_10.89
navamallikātimodā graiṣmī grīṣmodbhavā ca sā /
saptalā sukumārā ca surabhī sūcimallikā /
sugandhā śikhariṇī syān nevālī cendubhūhvayā // Rajni_10.90
navamallikātiśaityā surabhiḥ sarvarogahṛt // Rajni_10.91
saivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā /
madanī bhramarānandā kāmakāntā ca pañcākhyā // Rajni_10.92
atimuktaḥ kaṣāyaḥ syāc chiśiraḥ śramanāśanaḥ /
pittadāhajvaronmādahikkācchardinivāraṇaḥ // Rajni_10.93
yūthikā gaṇikāmbaṣṭhā māgadhī bālapuṣpikā /
modanī bahugandhā ca bhṛṅgānandā gajāhvayā // Rajni_10.94
anyā yūthī suvarṇāhvā sugandhā hemayūthikā /
yuvatīṣṭā vyaktagandhā śikhaṇḍī nāgapuṣpikā // Rajni_10.95
hariṇī pītayūthī ca potikā kanakaprabhā /
manoharā ca gandhāḍhyā proktā trayodaśāhvayā // Rajni_10.96
yūthikāyugalaṃ svādu śiśiraṃ śarkarārtinut /
pittadāhatṛṣāhāri nānātvagdoṣanāśanam // Rajni_10.97
sitapītanīlamecakanāmnyaḥ kusumena yūthikāḥ kathitāḥ /
tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ // Rajni_10.98
sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā /
surūpaṃ tu sugandhāḍhyaṃ svarṇayūthyā viśeṣataḥ // Rajni_10.99
kubjako bhadrataruṇo vṛttapuṣpo 'tikesaraḥ /
mahāsahaḥ kaṇṭakāḍhyaḥ kharvo 'likulasaṅkulaḥ // Rajni_10.100
kubjakaḥ surabhiḥ śīto raktapittakaphāpahaḥ /
puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit // Rajni_10.101
mucakundo bahupatraḥ sudalo harivallabhaḥ supuṣpaś ca /
arghyārho lakṣmaṇako raktaprasavaś ca vasunāmā // Rajni_10.102
mucakundaḥ kaṭutiktaḥ kaphakāsavināśanaś ca kaṇṭhadoṣaharaḥ /
tvagdoṣaśophaśamano vraṇapāmāvināśanaś caiva // Rajni_10.103
karuṇī grīṣmapuṣpī syād raktapuṣpī ca vāruṇī /
rājapriyā rājapuṣpī sūkṣmā ca brahmacāriṇī // Rajni_10.104
karuṇī kaṭutiktoṣṇā kaphamārutanāśinī /
ādhmānaviṣavicchardijatrūrdhvaśvāsahāriṇī // Rajni_10.105
mādhavī candravallī ca sugandhā bhramarotsavā /
bhṛṅgapriyā bhadralatā bhūmimaṇḍapabhūṣaṇī // Rajni_10.106
mādhavī kaṭukā tiktā kaṣāyā madagandhikā /
pittakāsavraṇān hanti dāhaśoṣavināśinī // Rajni_10.107
gaṇikārī kāñcanikā kāñcanapuṣpī vasantadūtī ca /
gandhakusumātimodā vāsantī madamādinī caiva // Rajni_10.108
gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā /
kāmakrīḍāḍambaraśambaraharacāpalaprasarā // Rajni_10.109
kundas tu makarandaś ca mahāmodo manoharaḥ /
muktāpuṣpaḥ sadāpuṣpas tārapuṣpo 'ṭṭahāsakaḥ // Rajni_10.110
damano vanahāsaś ca manojño rudrasammitaḥ // Rajni_10.111
kundo 'timadhuraḥ śītaḥ kaṣāyaḥ kaiśyabhāvanaḥ /
kaphapittaharaś caiva saro dīpanapācanaḥ // Rajni_10.112
bakaḥ pāśupataḥ śaivaḥ śivapiṇḍaś ca suvrataḥ /
vasukaś ca śivāṅkaś ca śiveṣṭaḥ kramapūrakaḥ /
śivamallī śivāhlādaḥ śāmbhavo ravisammitaḥ // Rajni_10.113
bako 'tiśiśiras tikto madhuro madhugandhakaḥ /
pittadāhakaphaśvāsaśramahārī ca dīpanaḥ // Rajni_10.114
kevikā kavikā kevā bhṛṅgārir nṛpavallabhā /
bhṛṅgamārī mahāgandhā rājakanyālimohinī // Rajni_10.115
kevikā madhurā śītā dāhapittaśramāpahā /
vātaśleṣmarujāṃ hantrī pittacchardivināśinī // Rajni_10.116
bandhūko bandhujīvaḥ syād oṣṭhapuṣpo 'rkavallabhaḥ /
madhyandino raktapuṣpo rāgapuṣpo haripriyaḥ // Rajni_10.117
asitasitapītalohitapuṣpaviśeṣāc caturvidho bandhūkaḥ /
jvarahārī vividhagrahapiśācaśamanaḥ prasādanaḥ savituḥ syāt // Rajni_10.118
trisandhiḥ sāndhyakusumā sandhivallī sadāphalā /
trisandhyakusumā kāntā sukumārā ca sandhijā // Rajni_10.119
trisandhis trividhā jñeyā raktā cānyā sitāsitā /
kaphakāsaharā rucyā tvagdoṣaśamanī parā // Rajni_10.120
japākhyā oḍrakākhyā ca raktapuṣpī javā ca sā /
arkapriyā raktapuṣpī prātikā harivallabhā // Rajni_10.121
japā tu kaṭur uṣṇā syād indraluptakanāśakṛt /
vicchardijantujananī sūryārādhanasādhanī // Rajni_10.122
bhramarārir bhṛṅgamārī bhṛṅgārir māṃsapuṣpikā /
kuṣṭhārir bhramarī caiva jñeyā yaṣṭilatā muniḥ // Rajni_10.123
tiktā bhramaramārī syād vātaśleṣmajvarāpahā /
śophakaṇḍūtikuṣṭhaghnī vraṇadoṣāsthidoṣanut // Rajni_10.124
taruṇī sahā kumārī gandhāḍhyā cārukesarā bhṛṅgeṣṭā /
rāmataruṇī tu sudalā bahupatrā bhṛṅgavallabhā ca daśāhvā // Rajni_10.125
taruṇī śiśirā snigdhā pittadāhajvarāpahā /
madhurā mukhapākaghnī tṛṣṇāvicchardivāriṇī // Rajni_10.126
mahatī tu rājataruṇī mahāsahā varṇyapuṣpako 'mlānaḥ /
amilātakaḥ supuṣpaḥ suvarṇapuṣpaś ca saptāhvaḥ // Rajni_10.127
vijñeyā rājataruṇī kaṣāyā kaphakāriṇī /
cakṣuṣyā harṣadā hṛdyā surabhiḥ suravallabhā // Rajni_10.128
atha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ /
raktāmalāntako 'pi ca raktaprasavaś ca kuravakaś caiva // Rajni_10.129
rāmāliṅganakāmo rāgaprasavo madhūtsavaḥ prasavaḥ /
subhago bhramarānandaḥ syād ity ayaṃ pakṣacandramitaḥ // Rajni_10.130
uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut /
ādhmānaśūlakāsaśvāsārtipraśamano varṇyaḥ // Rajni_10.131
pītaḥ sa kiṅkirātaḥ pītāmlānaḥ kuraṇṭakaḥ kanakaḥ /
pītakuravaḥ supītaḥ sa pītakusumaś ca saptasaṃjñakaḥ syāt // Rajni_10.132
kiṅkirātaḥ kaṣāyoṣṇastiktaś ca kaphavātajit /
dīpanaḥ śophakaṇḍūtiraktatvagdoṣanāśanaḥ // Rajni_10.133
nīlapuṣpā tu sā dāsī nīlāmlānas tu chādanaḥ /
bālā cārttagalā caiva nīlapuṣpā ca ṣaḍvidhā // Rajni_10.134
ārttagalā kaṭus tiktā kaphamārutaśūlanut /
kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī // Rajni_10.135
kaṇṭakaraṇṭo jhiṇṭī sā vanyasahacarī tu sā pītā /
śoṇī kuravakanāmnī kaṇṭakinī śoṇajhiṇṭikā caiva // Rajni_10.136
sānyā tu nīlajhiṇṭī nīlakuraṇṭaś ca nīlakusumā ca /
bāṇo bāṇā dāsī kaṇṭārttagalā ca saptasaṃjñā syāt // Rajni_10.137
jhiṇṭikāḥ kaṭukās tiktā dantāmayaśāntidāś ca śūlaghnāḥ /
vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ // Rajni_10.138
uṣṭrakāṇḍī raktapuṣpī jñeyā karabhakāṇḍikā /
raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // Rajni_10.139
uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī /
tadbījaṃ madhuraṃ śītaṃ vṛṣyaṃ santarpaṇaṃ smṛtam // Rajni_10.140
tagaraṃ kuṭilaṃ vakraṃ vinamraṃ kuñcitaṃ natam /
śaṭhaṃ ca nahuṣākhyaṃ ca dadruhastaṃ ca barhaṇam // Rajni_10.141
piṇḍītagarakaṃ caiva pārthivaṃ rājaharṣaṇam /
kālānusārakaṃ kṣatraṃ dīnaṃ jihmaṃ munīndudhā // Rajni_10.142
tagaraṃ śītalaṃ tiktaṃ dṛṣṭidoṣavināśanam /
viṣārtiśamanaṃ pathyaṃ bhūtonmādabhayāpaham // Rajni_10.143
atha damanakas tu damano dānto gandhotkaṭo munir jaṭilaḥ /
daṇḍī ca pāṇḍurāgo brahmajaṭā puṇḍarīkaś ca // Rajni_10.144
tāpasapatraḥ patrī pavitrako devaśekharaś caiva /
kulapatraś ca vinītastapasvipatraś ca saptadhātrīkaḥ // Rajni_10.145
damanaḥ śītalatiktaḥ kaṣāyakaṭukaś ca kuṣṭhadoṣaharaḥ /
dvandvatridoṣaśamano viṣavisphoṭavikāraharaṇaḥ syāt // Rajni_10.146
anyaś ca vanyadamano vanādināmā ca damanaparyāyaḥ /
vīryastambhanakārī baladāyī cāmadoṣahārī ca // Rajni_10.147
tulasī subhagā tīvrā pāvanī viṣṇuvallabhā /
surejyā surasā jñeyā kāyasthā suradundubhī // Rajni_10.148
surabhir bahupatrī ca mañjarī sā haripriyā /
apetarākṣasī śyāmā gaurī tridaśamañjarī /
bhūtaghnī pūtapatrī ca jñeyā caikonaviṃśatiḥ // Rajni_10.149
tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit /
jantubhūtakrimiharā rucikṛd vātaśāntikṛt // Rajni_10.150
kṛṣṇā tu kṛṣṇatulasī śvetā lakṣmīḥ sitāhvayā /
kāsavātakrimivamibhūtāpahāriṇī pūtā // Rajni_10.151
maruvaḥ kharapatras tu gandhapatraḥ phaṇiñjhakaḥ /
bahuvīryaḥ śītalakaḥ surāhvaś ca samīraṇaḥ // Rajni_10.152
jambīraḥ prasthakusumo jñeyo maruvakas tathā /
ājanmasurabhipatro marīcaś ca trayodaśa // Rajni_10.153
dvidhā maruvakaḥ proktaḥ śvetaś caiva sitetaraḥ /
śveto bheṣajakārye syād aparaḥ śivapūjane // Rajni_10.154
maruvaḥ kaṭutiktoṣṇaḥ kṛmikuṣṭhavināśanaḥ /
viḍbandhādhmānaśūlaghno māndyatvagdoṣanāśanaḥ // Rajni_10.155
arjakaḥ kṣudratulasī kṣudraparṇo mukhārjakaḥ /
ugragandhaś ca jambīraḥ kuṭheraś ca kaṭhiñjaraḥ // Rajni_10.156
sitārjakas tu vaikuṇṭho vaṭapatraḥ kuṭherakaḥ /
jambīro gandhabahulaḥ sumukhaḥ kaṭupatrakaḥ // Rajni_10.157
kṛṣṇārjakaḥ kālamālo mālūkaḥ kṛṣṇamālukaḥ /
syāt kṛṣṇamallikā proktā garaghno vanabarbaraḥ // Rajni_10.158
trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ /
netrāmayaharā rucyāḥ sukhaprasavakārakāḥ // Rajni_10.159
vanabarbarikānyā tu sugandhiḥ suprasannakaḥ /
doṣotkleśī viṣaghnaś ca sumukhaḥ sūkṣmapatrakaḥ /
nidrāluḥ śophahārī ca suvaktraś ca daśāhvayaḥ // Rajni_10.160
vanabarbarikā coṣṇā sugandhā kaṭukā ca sā /
piśācavāntibhūtaghnī ghrāṇasantarpaṇī parā // Rajni_10.161
gaṅgāpatrī tu patrī syāt sugandhā gandhapatrikā /
gaṅgāpatrī kaṭūṣṇā ca vātajid vraṇaropaṇī // Rajni_10.162
pācī marakatapatrī haritalatā haritapatrikā patrī /
surabhir mallāriṣṭā gārutmatapatrikā caiva // Rajni_10.163
pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca /
grahabhūtavikārakārī tvagdoṣapraśamanī vraṇeṣu hitā // Rajni_10.164
bālakaṃ vāriparyāyair uktaṃ hrīverakaṃ tathā /
keśyaṃ vajram udīcyaṃ ca piṅgaṃ ca lalanāpriyam /
bālaṃ ca kuntalośīraṃ kacāmodaṃ śaśīndudhā // Rajni_10.165
bālakaṃ śītalaṃ tiktaṃ pittavāntitṛṣāpaham /
jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut // Rajni_10.166
barbaraḥ sumukhaś caiva garaghnaḥ kṛṣṇabarbaraḥ /
sukandano gandhapatraḥ pūtagandhaḥ surārhakaḥ // Rajni_10.167
barbaraḥ kaṭukoṣṇaś ca sugandhir vāntināśanaḥ /
visarpaviṣavidhvaṃsī tvagdoṣaśamanas tathā // Rajni_10.168
suraparṇaṃ devaparṇaṃ vīraparṇaṃ sugandhikam /
mañcipatraṃ sūkṣmapatraṃ devārhaṃ gandhapatrakam // Rajni_10.169
kaṭūṣṇaṃ suraparṇaṃ ca krimiśvāsabalāsajit /
dīpanaṃ kaphavātaghnaṃ varṇyaṃ bālahitaṃ tathā // Rajni_10.170
ārāmaśītalā nandā śītalā sā sunandinī /
rāmā caiva mahānandā gandhāḍhyārāmaśītalā // Rajni_10.171
ārāmaśītalā tiktā śītalā pittahāriṇī /
dāhaśoṣapraśamanī visphoṭavraṇaropaṇī // Rajni_10.172
pāthojaṃ kamalaṃ nabhaṃ ca nalināmbhojāmbujanmāmbujaṃ śrīpadmāmburuhābjapadmajalajāny ambhoruhaṃ sārasam /
paṅkejaṃ sarasīruhaṃ ca kuṭapaṃ pāthoruhaṃ puṣkaraṃ vārjaṃ tāmarasaṃ kuśeśayakaje kañjāravinde tathā // Rajni_10.173
śatapatraṃ bisakusumaṃ sahasrapatraṃ mahotpalaṃ vāriruham /
sarasijasalilajapaṅkeruharājīvāni vedavahnimitāni // Rajni_10.174
kamalaṃ śītalaṃ svādu raktapittaśramārtinut /
sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param // Rajni_10.175
puṇḍarīkaṃ śvetapatraṃ sitābjaṃ śvetavārijam /
harinetraṃ śaratpadmaṃ śāradaṃ śambhuvallabham // Rajni_10.176
puṇḍarīkaṃ himaṃ tiktaṃ madhuraṃ pittanāśanam /
dāhāsraśramadoṣaghnaṃ pipāsādoṣanāśanam // Rajni_10.177
kokanadam aruṇakamalaṃ raktāmbhojaṃ ca śoṇapadmaṃ ca /
raktotpalam aravindaṃ ravipriyaṃ raktavārijaṃ vasavaḥ // Rajni_10.178
kokanadaṃ kaṭutiktaṃ madhuraṃ śiśiraṃ ca raktadoṣaharam /
pittakaphavātaśamanaṃ santarpaṇakāraṇaṃ vṛṣyam // Rajni_10.179
utpalaṃ nīlakamalaṃ nīlābjaṃ nīlapaṅkajam /
nīlapadmaṃ ca bāṇāhvaṃ nīlādikamalābhidham // Rajni_10.180
nīlābjaṃ śītalaṃ svādu sugandhi pittanāśakṛt /
rucyaṃ rasāyane śreṣṭhaṃ keśyaṃ ca dehadārḍhyadam // Rajni_10.181
īṣat śvetaṃ padmaṃ nalinaṃ ca tad uktam īṣad āraktam /
utpalam īṣan nīlaṃ trividham itīdaṃ bhavet kamalam // Rajni_10.182
utpalādir ayaṃ dāharaktapittaprasādanaḥ /
pipāsādāhahṛd rogacchardimūrchāharo gaṇaḥ // Rajni_10.183
padminī nalinī proktā kūṭapiny abjinī tathā /
itthaṃ tatpadmaparyāyanāmnī jñeyā prayogataḥ // Rajni_10.184
padminī madhurā tiktā kaṣāyā śiśirā parā /
pittakṛmiśoṣavāntibhrāntisaṃtāpaśāntikṛt // Rajni_10.185
padmabījaṃ tu padmākṣaṃ gāloḍyaṃ kandalī ca sā /
bheḍā krauñcādanī krauñcā śyāmā syāt padmakarkaṭī // Rajni_10.186
padmabījaṃ kaṭu svādu pittacchardiharaṃ param /
dāhāsradoṣaśamanaṃ pācanaṃ rucikārakam // Rajni_10.187
mṛṇālaṃ padmanālaṃ ca mṛṇālī ca mṛṇālinī /
bisaṃ ca padmatantuś ca bisinī nalinīruham // Rajni_10.188
mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit /
mūtrakṛcchravikāraghnaṃ raktavāntiharaṃ param // Rajni_10.189
padmakandas tu śālūkaṃ padmamūlaṃ kaṭāhvayam /
śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam // Rajni_10.190
śālūkaṃ kaṭu viṣṭambhi rūkṣaṃ rucyaṃ kaphāpaham /
kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam // Rajni_10.191
kiñjalkaṃ makarandaṃ ca kesaraṃ padmakesaram /
kiñjaṃ pītaṃ parāgaṃ ca tuṅgaṃ cāmpeyakaṃ nava // Rajni_10.192
kiñjalkaṃ madhuraṃ rūkṣaṃ kaṭu cāsyavraṇāpaham /
pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam // Rajni_10.193
anūṣṇaṃ cotpalaṃ caiva rātripuṣpaṃ jalāhvayam /
himābjaṃ śītajalajaṃ niśāphullaṃ ca saptadhā // Rajni_10.194
utpalaṃ śiśiraṃ svādu pittaraktārtidoṣanut /
dāhaśramavamibhrāntikrimijvaraharaṃ param // Rajni_10.195
dhavalotpalaṃ tu kumudaṃ kahlāraṃ kairavaṃ ca śītalakam /
śaśikāntam indukamalaṃ candrābjaṃ candrikāmbujaṃ ca nava // Rajni_10.196
kumudaṃ śītalaṃ svādu pāke tiktaṃ kaphāpaham /
raktadoṣaharaṃ dāhaśramapittapraśāntikṛt // Rajni_10.197
nīlotpalam utpalakaṃ kuvalayam indīvaraṃ ca kandottham /
saugandhikaṃ sugandhaṃ kuḍmalakaṃ cāsitotpalaṃ navadhā // Rajni_10.198
nīlotpalam atisvādu śītaṃ surabhi saukhyakṛt /
pāke tu tiktam atyantaṃ raktapittāpahārakam // Rajni_10.199
utpalinī kairaviṇī kumudvatī kumudinī ca candreṣṭā /
kuvalayinīndīvariṇī nīlotpalinī ca vijñeyā // Rajni_10.200
utpalinī himatiktā raktāmayahāriṇī ca pittaghnī /
tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā // Rajni_10.201
puṣpadravaḥ puṣpasāraḥ puṣpasvedaś ca puṣpajaḥ /
puṣpaniryāsakaś caiva puṣpāmbujaḥ ṣaḍāhvayaḥ // Rajni_10.202
puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
tṛṣṇārtipittakaphadoṣaharaḥ saraś ca santarpaṇaś ciram arocakahārakaś ca // Rajni_10.203
jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
ekāhaṃ navamālikā madakaraṃ cāhnāṃ trayaṃ campakaṃ tīvrāmodam athāṣṭavāsaramitāmodānvitā ketakī // Rajni_10.204
itthaṃ nānāprathitasumanaḥpatrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam /
vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ // Rajni_10.205
sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
teṣāṃ bhūṣayatāṃ surādikaśiraḥ patraprasūnātmanāṃ vargo 'yaṃ vasatir matā sumanasām uttaṃsavargākhyayā // Rajni_10.206
lokān sparśanayogataḥ prasṛmarāṇy āmodayanty añjasā protphullāni ca yad yaśāṃsi viśadāny uttaṃsayante diśaḥ /
tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau // Rajni_10.207


Rājanighaṇṭu, Āmrādivarga
āmrāḥ pañcavidhāḥ proktā jambūś caiva caturvidhā /
panasaḥ kadalī cābdhiḥ nārikeladvayaṃ tathā // Rajni_11.1
kharjūrī pañcadhā caiva cāro bhallātarāyaṇī /
dāḍimaṃ tindukau cātho akṣoṭaḥ pīluko dvidhā // Rajni_11.2
pārevate madhūkaṃ tu dvidhā bhavyāruke kramāt /
drākṣā tridhātha karmāraḥ paruṣaḥ pippalo vaṭaḥ // Rajni_11.3
vaṭī cāśvatthikā plakṣas tathā codumbaras tridhā /
tattvacā badaraṃ cābdhi bījapūraṃ tridhā matam // Rajni_11.4
āmalakyau dvidhā caiva ciñcā ciñcārasas tathā /
āmrātako 'tha nāraṅgo nimbūr jambīrakadvayam // Rajni_11.5
kapitthas tumbaraś cātha rudrākṣo bilvaśallakī /
katakaḥ karkaṭaś caiva dvidhā śleṣmātakas tathā // Rajni_11.6
muṣkakaḥ karamardaś ca tathā tejaḥphalas tathā /
vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ // Rajni_11.7
saptadhā nāgavallī syāc cūrṇaṃ caivāṣṭadhā smṛtam /
uktā āmrādike varge śūnyacandrendusaṅkhyayā // Rajni_11.8
āmraḥ kāmaśaraś cūto rasālaḥ kāmavallabhaḥ /
kāmāṅgaḥ sahakāraś ca kīreṣṭo mādhavadrumaḥ // Rajni_11.9
bhṛṅgābhīṣṭaḥ sīdhuraso madhūlī kokilotsavaḥ /
vasantadūto 'mlaphalo madāḍhyo manmathālayaḥ // Rajni_11.10
madhvāvāsaḥ sumadanaḥ pikarāgo nṛpapriyaḥ /
priyāmbuḥ kokilāvāsaḥ sa proktas trikarāhvayaḥ // Rajni_11.11
āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
pittaprakopānilaraktadoṣapradaḥ paṭutvādirucipradaś ca // Rajni_11.12
bālaṃ pittānilakaphakaraṃ tac ca baddhāsthi tādṛk pakvaṃ doṣatritayaśamanaṃ svādu puṣṭiṃ guruṃ ca /
datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt // Rajni_11.13
kośāmraś ca ghanaskandho vanāmro jantupādapaḥ /
kṣudrāmraś ceti raktāmro lākṣāvṛkṣaḥ suraktakaḥ // Rajni_11.14
kośāmram amlam anilāpaharaṃ kaphārttipittapradaṃ guru vidāhaviśophakāri /
pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam // Rajni_11.15
rājāmro 'nyo rājaphalaḥ smarāmraḥ kokilotsavaḥ /
madhuraḥ kokilānandaḥ kāmeṣṭo nṛpavallabhaḥ // Rajni_11.16
anyo mahārājacūto mahārājāmrakas tathā /
sthūlāmro manmathāvāsaḥ kaṅko nīlakapitthakaḥ // Rajni_11.17
kāmāyudhaḥ kāmaphalo rājaputro nṛpātmajaḥ /
mahārājaphalaḥ kāmo mahācūtas trayodaśa // Rajni_11.18
tasyāpi śreṣṭhato 'nyāmro rasālo baddhapūrvakaḥ /
jñeyaś cakralatāmraś ca madhvāmraḥ sitajāmrakaḥ /
vanejyo manmathānando madanecchāphalo muniḥ // Rajni_11.19
rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ /
supakvāḥ svādumādhuryāḥ puṣṭivīryabalapradāḥ // Rajni_11.20
rājāmreṣu triṣu proktaṃ sāmyam eva rasādhikam /
guṇādhikaṃ tu vijñeyaṃ paryāyād uttarottaram // Rajni_11.21
bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam // Rajni_11.22
āmratvacā kaṣāyā ca mūlaṃ saugandhi tādṛśam /
rucyaṃ saṃgrāhi śiśiraṃ puṣpaṃ tu rucidīpanam // Rajni_11.23
jambūs tu surabhipatrā nīlaphalā śyāmalā mahāskandhā /
rājārhā rājaphalā śukapriyā meghamodinī navāhvā // Rajni_11.24
jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca // Rajni_11.25
mahājambū rājajambūḥ svarṇamātā mahāphalā /
śukapriyā kokileṣṭā mahānīlā bṛhatphalā // Rajni_11.26
mahājambūr uṣṇā samadhurakaṣāyā śramaharā nirasyaty āsyasthaṃ jhaṭiti jaḍimānaṃ svarakarī /
vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam // Rajni_11.27
kākajambūḥ kākaphalā nādeyī kākavallabhā /
bhṛṅgeṣṭā kākanīlā ca dhvāṅkṣajambūr dhanapriyā // Rajni_11.28
kākajambūḥ kaṣāyāmlā pāke tu madhurā guruḥ /
dāhaśramātisāraghnī vīryapuṣṭibalapradā // Rajni_11.29
anyā ca bhūmijambūr hrasvaphalā bhṛṅgavallabhā hrasvā /
bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // Rajni_11.30
bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut /
hṛdyā saṃgrāhihṛtkaṇṭhadoṣaghnī vīryapuṣṭidā // Rajni_11.31
panasas tu mahāsarjaḥ phalinaḥ phalavṛkṣakaḥ /
sthūlaḥ kaṇṭaphalaś caiva syān mūlaphaladaḥ smṛtaḥ /
apuṣpaphaladaḥ pūtaphalo hy aṅkamitas tathā // Rajni_11.32
panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam /
śramadāhaviśoṣanāśanaṃ rucikṛd grāhi ca durjaraṃ param // Rajni_11.33
īṣat kaṣāyaṃ madhuraṃ tadbījaṃ vātalaṃ guru /
tatphalasya vikāraghnaṃ rucyaṃ tvagdoṣanāśanam // Rajni_11.34
bālaṃ tu nīrasaṃ hṛdyaṃ madhyapakvaṃ tu dīpanam /
rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam // Rajni_11.35
kadalī suphalā rambhā sukumārā sakṛtphalā /
mocā gucchaphalā hastiviṣāṇī gucchadantikā // Rajni_11.36
kāṣṭhīrasā ca niḥsārā rājeṣṭā bālakapriyā /
ūrustambhā bhānuphalā vanalakṣmīś ca ṣoḍaśa // Rajni_11.37
bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam /
puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt // Rajni_11.38
rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ santarpaṇaṃ durjaram // Rajni_11.39
kāṣṭhakadalī sukāṣṭhā vanakadalī kāṣṭhikā śilārambhā /
dārukadalī phalāḍhyā vanamocā cāśmakadalī ca // Rajni_11.40
syāt kāṣṭhakadalī rucyā raktapittaharā himā /
gurur mandāgnijananī durjarā madhurā parā // Rajni_11.41
girikadalī girirambhā parvatamocāpy araṇyakadalī ca /
bahubījā vanarambhā girijā gajavallabhābhihitā // Rajni_11.42
girikadalī madhurahimā balavīryavivṛddhidāyinī rucyā /
tṛṭpittadāhaśoṣapraśamanakartrī ca durjarā ca guruḥ // Rajni_11.43
anyā suvarṇakadalī suvarṇarambhā ca kanakarambhā ca /
pītā suvarṇamocā campakarambhā surambhikā subhagā // Rajni_11.44
hemaphalā svarṇaphalā kanakastambhā ca pītarambhā ca /
gaurā ca gaurarambhā kāñcanakadalī surapriyā ṣaḍbhūḥ // Rajni_11.45
suvarṇamocā madhurā himā ca svalpāśane dīpanakāriṇī ca /
tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca // Rajni_11.46
nārikelo rasaphalaḥ sutuṅgaḥ kūrcaśekharaḥ /
dṛḍhanīlo nīlatarur maṅgalyoccatarus tathā // Rajni_11.47
tṛṇarājaḥ skandhatarur dākṣiṇātyo durāruhaḥ /
lāṅgalī tryambakaphalas tathā dṛḍhaphalasthitiḥ // Rajni_11.48
nārikelo guruḥ snigdhaḥ śītaḥ pittavināśanaḥ /
arddhapakvas tṛṣāśoṣaśamano durjaraḥ paraḥ // Rajni_11.49
nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti // Rajni_11.50
khubaraṃ nārikelasya snigdhaṃ guru ca durjaram /
dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam // Rajni_11.51
madhunārikelako 'nyo mādhvīkaphalaś ca madhuphalo 'sitajaphalaḥ /
mākṣikaphalo mṛduphalo bahukūrco hrasvaphalaś ca vasugaṇitāhvaḥ // Rajni_11.52
madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
balapuṣṭikaraṃ ca kāntim agryaṃ kurute vīryavivardhanaṃ ca rucyam // Rajni_11.53
mādhvīkaṃ nārikelaṃ phalam atimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisāraśramaśamanam atha dhvaṃsanaṃ vahnidīpteḥ /
āmaśleṣmaprakopaṃ janayati kurute cārukāntiṃ balaṃ ca sthairyaṃ dehasya dhatte ghanamadanakalāvardhanaṃ pittanāśam // Rajni_11.54
kharjūrī tu kharaskandhā duṣpradharṣāṃ durāruhā /
niḥśreṇī ca kaṣāyā ca yavaneṣṭā haripriyā // Rajni_11.55
kharjūrī tu kaṣāyā ca pakvā gaulyakaṣāyakā /
pittaghnī kaphadā caiva krimikṛd vṛṣyabṛṃhaṇī // Rajni_11.56
madhukharjūrī tv anyā madhukarkaṭikā ca kolakarkaṭikā /
kaṇṭakinī madhuphalikā mādhvī madhurā ca madhurakharjūrī // Rajni_11.57
madhukharjūrī madhurā vṛṣyā saṃtāpapittaśāntikarī /
śiśirā ca jantukarī bahuvīryavivardhanaṃ tanute // Rajni_11.58
bhūkharjūrī bhuktā vasudhākharjūrikā ca bhūmikharjūrī /
bhūkharjūrī madhurā śiśirā ca vidāhapittaharā // Rajni_11.59
dīpyā ca piṇḍakharjūrī sthalapiṇḍā madhusravā /
phalapuṣpā svādupiṇḍā hayabhakṣyā svarābhidhā // Rajni_11.60
tathānyā rājakharjūrī rājapiṇḍā nṛpapriyā /
munikharjūrikā vanyā rājeṣṭā ripusammitā // Rajni_11.61
piṇḍakharjūrikāyugmaṃ gaulyaṃ svāde himaṃ guru /
pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam // Rajni_11.62
dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā santarpaṇī puṣṭidā /
vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā // Rajni_11.63
cāraḥ khadruḥ kharaskandho lalanaś cārakas tathā /
bahuvalkaḥ priyālaś ca navadrus tāpasapriyaḥ /
snehabījaś copavaṭo bhakṣabījaḥ karendudhā // Rajni_11.64
cārasya ca phalaṃ pakvaṃ vṛṣyaṃ gaulyāmlakaṃ guru /
tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam // Rajni_11.65
bhallātako 'gnir dahanas tapano 'ruṣkaro 'nalaḥ /
krimighnas tailabījaś ca vātāriḥ sphoṭabījakaḥ // Rajni_11.66
pṛthagbījo dhanurbījo bhallāto bījapādapaḥ /
vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ // Rajni_11.67
bhallātakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ krimīñ jayet /
kaphavātodarānāhamehadurnāmanāśanaḥ // Rajni_11.68
bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā // Rajni_11.69
rājādano rājaphalaḥ kṣīravṛkṣo nṛpadrumaḥ /
nimbabījo madhuphalaḥ kapīṣṭo mādhavodbhavaḥ // Rajni_11.70
kṣīrī gucchaphalaḥ proktaḥ śukeṣṭo rājavallabhaḥ /
śrīphalo 'tha dṛḍhaskandhaḥ kṣīraśuklas tripañcadhā // Rajni_11.71
rājādanī tu madhurā pittahṛd gurutarpaṇī /
vṛṣyā sthaulyakarī hṛdyā susnigdhā mehanāśakṛt // Rajni_11.72
dāḍimo dāḍimīsāraḥ kuṭṭimaḥ phalaṣāḍavaḥ /
karako raktabījaś ca suphalo dantabījakaḥ // Rajni_11.73
madhubījaḥ kucaphalo rocanaḥ śukavallabhaḥ /
maṇibījas tathā valkaphalo vṛttaphalaś ca saḥ /
sunīlo nīlapatraś ca jñeyaḥ saptadaśāhvayaḥ // Rajni_11.74
dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
grāhi dīpanakaraṃ ca laghūṣṇaṃ śītalaṃ śramaharaṃ rucidāyi // Rajni_11.75
dāḍimaṃ dvividham īritam āryair amlam ekam aparaṃ madhuraṃ ca /
tatra vātakaphahāri kilāmlaṃ tāpahāri madhuraṃ laghu pathyam // Rajni_11.76
tinduko nīlasāraś ca kālaskandho 'timuktakaḥ /
sphūrjako rāmaṇaś caiva sphūrjanaḥ syandanāhvayaḥ // Rajni_11.77
tindukas tu kaṣāyaḥ syāt saṃgrāhī vātakṛt paraḥ /
pakvas tu madhuraḥ snigdho durjaraḥ śleṣmalo guruḥ // Rajni_11.78
tinduko 'nyaḥ kākapīluḥ kākāṇḍaḥ kākatindukaḥ /
kākasphūrjaś ca kākenduḥ kākāhvaḥ kākabījakaḥ // Rajni_11.79
kākatinduḥ kaṣāyo 'mlo gurur vātavikārakṛt /
pakvas tu madhuraḥ kiṃcit kaphakṛt pittavāntihṛt // Rajni_11.80
akṣoṭaḥ pārvatīyaś ca phalasneho guḍāśayaḥ /
kīreṣṭaḥ kandarālaś ca madhumajjā bṛhacchadaḥ // Rajni_11.81
akṣoṭo madhuro balyaḥ snigdhoṣṇo vātapittajit /
raktadoṣapraśamanaḥ śītalaḥ kaphakopanaḥ // Rajni_11.82
pītuḥ śītaḥ sahasrāṃśī dhānī guḍaphalas tathā /
virecanaphalaḥ śākhī śyāmaḥ karabhavallabhaḥ // Rajni_11.83
aṅkāhvaḥ kaṭukaḥ pīluḥ kaṣāyo madhurāmlakaḥ /
saraḥ svāduś ca gulmārśaḥśamano dīpanaḥ paraḥ // Rajni_11.84
anyaś caiva bṛhatpīlur mahāpīlur mahāphalaḥ /
rājapīlur mahāvṛkṣo madhupīluḥ ṣaḍāhvayaḥ // Rajni_11.85
madhuras tu mahāpīlur vṛṣyo viṣavināśanaḥ /
pittapraśamano rucya āmaghno dīpanīyakaḥ // Rajni_11.86
pārevataṃ tu raivatam ārevatakaṃ ca kiṃca raivatakam /
madhuphalam amṛtaphalākhyaṃ pārevatakaṃ ca saptāhvam // Rajni_11.87
pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam /
mūrchābhramaśramaviśoṣavināśakāri snigdhaṃ ca rucyam uditaṃ bahuvīryadāyi // Rajni_11.88
mahāpārevataṃ cānyat svarṇapārevataṃ tathā /
sāmrāṇijaṃ khārikaṃ ca raktaraivatakaṃ ca tat /
bṛhatpārevataṃ proktaṃ dvīpajaṃ dvīpakharjūrī // Rajni_11.89
mahāpārevataṃ gaulyaṃ balakṛt puṣṭivardhanam /
vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ // Rajni_11.90
madhūko madhuvṛkṣaḥ syāt madhuṣṭhīlo madhusravaḥ /
guḍapuṣpo lodhrapuṣpo vānaprasthaś ca mādhavaḥ // Rajni_11.91
madhukaṃ madhuraṃ śītaṃ pittadāhaśramāpaham /
vātalaṃ jantudoṣaghnaṃ vīryapuṣṭivivardhanam // Rajni_11.92
anyo jalamadhūko maṅgalyo dīrghapatrako madhupuṣpaḥ /
kṣaudrapriyaḥ pataṅgaḥ kīreṣṭo gairikākṣaś ca // Rajni_11.93
jñeyo jalamadhūkas tu madhuro vraṇanāśanaḥ /
vṛṣyo vāntiharaḥ śīto balakārī rasāyanaḥ // Rajni_11.94
madhūkapuṣpaṃ madhuraṃ ca vṛṣyaṃ hṛdyaṃ himaṃ pittavidāhahāri /
phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat // Rajni_11.95
bhavyaṃ bhavaṃ bhaviṣyaṃ ca bhāvanaṃ vaktraśodhanam /
tathā picchalabījaṃ ca tac ca lomaphalaṃ matam // Rajni_11.96
bhavyam amlaṃ kaṭūṣṇaṃ ca bālaṃ vātakaphāpaham /
pakvaṃ tu madhurāmlaṃ ca rucikṛt sāmaśūlahṛt // Rajni_11.97
ārukaṃ vīrasenaṃ ca vīraṃ vīrārukaṃ tathā /
tatra vidyāc caturjātīḥ patrapuṣpādibhedataḥ // Rajni_11.98
ārukāṇi ca sarvāṇi madhurāṇi himāni ca /
arśaḥpramehagulmāsradoṣavidhvaṃsanāni ca // Rajni_11.99
drākṣā cāruphalā kṛṣṇā priyālā tāpasapriyā /
gucchaphalā rasālā ca jñeyāmṛtaphalā ca sā // Rajni_11.100
drākṣātimadhurāmlā ca śītā pittārtidāhajit /
mūtradoṣaharā rucyā vṛṣyā saṃtarpaṇī parā // Rajni_11.101
anyā kapiladrākṣā mṛdvīkā gostanī ca kapilaphalā /
amṛtarasā dīrghaphalā madhuvallī madhuphalā madhūlī ca // Rajni_11.102
haritā ca hārahūrā suphalā mṛdvī himottarāpathikā /
haimavatī śatavīryā kāśmīrī gajarājamahigaṇitā // Rajni_11.103
gostanī madhurā śītā hṛdyā ca madaharṣaṇī /
dāhamūrchājvaraśvāsatṛṣāhṛllāsanāśinī // Rajni_11.104
anyā sā kākalīdrākṣā jambukā ca phalottamā /
laghudrākṣā ca nirbījā suvṛttā rucikāriṇī /
śiśirā śvāsahṛllāsanāśinī janavallabhā // Rajni_11.105
drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ santarpaṇaṃ puṣṭidam // Rajni_11.106
śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī /
dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte // Rajni_11.107
karmāraḥ karmarakaḥ pītaphalaḥ karmaraś ca mudgarakaḥ /
mudgaraphalaś ca dhārāphalakas tu karmārakaś caiva // Rajni_11.108
karmārako 'mla uṣṇaś ca vātahṛt pittakārakaḥ /
pakvas tu madhurāmlaḥ syād balapuṣṭirucipradaḥ // Rajni_11.109
parūṣakaṃ tīlaparṇaṃ giripīlu parāvaram /
nīlamaṇḍalam alpāsthi paruṣaṃ ca parus tathā // Rajni_11.110
parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam /
soṣṇaṃ ca pakvaṃ madhuraṃ rucipradaṃ pittāpahaṃ śophaharaṃ ca pītam // Rajni_11.111
aśvatthaś cācyutāvāsaś calapatraḥ pavitrakaḥ /
śubhado bodhivṛkṣaś ca yājñiko gajabhakṣakaḥ // Rajni_11.112
śrīmān kṣīradrumo vipro maṅgalyaḥ śyāmalaś ca saḥ /
pippalo guhyapuṣpaś ca sevyaḥ satyaḥ śucidrumaḥ /
caityadrumo dharmavṛkṣo jñeyo viṃśatisaṃjñakaḥ // Rajni_11.113
pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ // Rajni_11.114
aśvatthavṛkṣasya phalāni pakvāny atīvahṛdyāni ca śītalāni /
kurvanti pittāsraviṣārtidāhavicchardiśoṣārucidoṣanāśam // Rajni_11.115
syād atha vaṭo jaṭālo nyagrodho rohiṇo 'varohī ca /
viṭapī raktaphalaś ca skandharuho maṇḍalī mahācchāyaḥ // Rajni_11.116
śṛṅgī yakṣāvāso yakṣataruḥ pādarohiṇo nīlaḥ /
kṣīrī śiphāruhaḥ syād bahupādaḥ sa tu vanaspatir navabhūḥ // Rajni_11.117
vaṭaḥ kaṣāyo madhuraḥ śiśiraḥ kaphapittajit /
jvaradāhatṛṣāmohavraṇaśophāpahārakaḥ // Rajni_11.118
nadīvaṭo yajñavṛkṣaḥ siddhārtho vaṭako vaṭī /
amarā saṅginī caiva kṣīrakāṣṭhā ca kīrtitā // Rajni_11.119
vaṭī kaṣāyamadhurā śiśirā pittahāriṇī /
dāhatṛṣṇāśramaśvāsavicchardiśamanī parā // Rajni_11.120
aśvatthī laghupatrī syāt pavitrā hrasvapatrikā /
pippalikā vanasthā ca kṣudrā cāśvatthasaṃnibhā // Rajni_11.121
aśvatthikā tu madhurā kaṣāyā cāsrapittajit /
viṣadāhapraśamanī gurviṇyā hitakāriṇī // Rajni_11.122
plakṣaḥ kapītanaḥ kṣīrī supārśvo 'tha kamaṇḍaluḥ /
śṛṅgī varohaśākhī ca gardabhāṇḍaḥ kapītakaḥ /
dṛḍhaprarohaḥ plavakaḥ plavaṅgaś ca mahābalaḥ // Rajni_11.123
plakṣaś caivāparo hrasvaḥ suśītaḥ śītavīryakaḥ /
puṇḍro mahāvarohaś ca hrasvaparṇas tu pimpariḥ /
bhiduro maṅgalacchāyo jñeyo dvāviṃśadhābhidhaḥ // Rajni_11.124
plakṣaḥ kaṭukaṣāyaś ca śiśiro raktadoṣajit /
mūrchābhramapralāpaghno hrasvaplakṣo viśeṣataḥ // Rajni_11.125
udumbaraḥ kṣīravṛkṣo hemadugdhaḥ sadāphalaḥ /
kālaskandho yajñayogyo yajñīyaḥ supratiṣṭhitaḥ // Rajni_11.126
śītavalko jantuphalaḥ puṣpaśūnyaḥ pavitrakaḥ /
saumyaḥ śītaphalaś ceti manusaṃjñaḥ samīritaḥ // Rajni_11.127
udumbaraṃ kaṣāyaṃ syāt pakvaṃ tu madhuraṃ himam /
kṛmikṛt pittaraktaghnaṃ mūrchādāhatṛṣāpaham // Rajni_11.128
audumbaraṃ phalam atīva himaṃ supakvaṃ pittāpahaṃ ca madhuraṃ śramaśophahāri /
āmaṃ kaṣāyam atidīpanarocanaṃ ca māṃsasya vṛddhikaram asravikārakāri // Rajni_11.129
nadyudumbarikā cānyā laghupatraphalā tathā /
proktā laghuhemadugdhā laghupūrvasadāphalā // Rajni_11.130
laghvādyumbarāhvā syād bāṇāhvā ca prakīrtitā /
rasavīryavipākeṣu kiṃcin nyūnā ca pūrvataḥ // Rajni_11.131
kṛṣṇodumbarikā cānyā kharapatrī ca rājikā /
udumbarī ca kaṭhinā kuṣṭhaghnī phalguvāṭikā // Rajni_11.132
ajākṣī phalgunī caiva malapūś citrabheṣajā /
kākodumbarikā caiva dhvāṅkṣanāmnī trayodaśa // Rajni_11.133
kākodumbarikā śītā pakvā gaulyāmlikā kaṭuḥ /
tvagdoṣapittaraktaghnī tadvalkaṃ cātisarajit // Rajni_11.134
udumbaratvacā śītā kaṣāyā vraṇanāśinī /
gurviṇīgarbhasaṃrakṣe hitā stanyapradāyinī // Rajni_11.135
badaro badarī kolī karkandhūḥ kolaphenilau /
sauvīrako guḍaphalo bāleṣṭaḥ phalaśaiśiraḥ // Rajni_11.136
dṛḍhabījo vṛttaphalaḥ kaṇṭakī vakrakaṇṭakaḥ /
subījaḥ suphalaḥ svacchaḥ surasaḥ smṛtisammitaḥ // Rajni_11.137
badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat /
kaphakṛt pacanātisāraraktaśramaśoṣārtivināśanaṃ ca rucyam // Rajni_11.138
badarasya patralepo jvaradāhavināśanaḥ /
tvacā visphoṭaśamanī bījaṃ netrāmayāpaham // Rajni_11.139
rājabadaro nṛpeṣṭo nṛpabadaro rājavallabhaś caiva /
pṛthukolas tanubījo madhuraphalo rājakolaś ca // Rajni_11.140
rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ /
vṛṣyaś ca vīryavṛddhiṃ kurute śoṣaśramaṃ harati // Rajni_11.141
bhūbadarī kṣitibadarī vallībadarī ca badarivallī ca /
bahuphalikā laghubadarī badaraphalī sūkṣmabadarī ca // Rajni_11.142
bhūbadarī madhurāmlā kaphavātavikārahāriṇī pathyā /
dīpanapācanakartrī kiṃcit pittāsrakāriṇī rucyā // Rajni_11.143
sūkṣmaphalo laghubadaro bahukaṇṭaḥ sūkṣmapatrako duḥsparśaḥ /
madhuraḥ śambarāhāraḥ śikhipriyaś caiva nirdiṣṭaḥ // Rajni_11.144
laghubadaraṃ madhurāmlaṃ pakvaṃ kaphavātanāśanaṃ rucyam /
snigdhaṃ tu jantukārakam īṣat pittārtidāhaśoṣaghnam // Rajni_11.145
bījapūro bījapūrṇaṃ pūrṇabījaḥ sukesaraḥ /
bījakaḥ keśarāmlaś ca mātuluṅgaḥ supūrakaḥ // Rajni_11.146
rucako bījaphalako jantughno danturatvacaḥ /
pūrako rocanaphalo dvidevamunisammitaḥ // Rajni_11.147
bījapūraphalam amlakaṭūṣṇaṃ śvāsakāsaśamanaṃ pacanaṃ ca /
kaṇṭhaśodhanaparaṃ laghu hṛdyaṃ dīpanaṃ ca rucikṛj jaraṇaṃ ca // Rajni_11.148
bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam /
śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā // Rajni_11.149
tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam // Rajni_11.150
vanabījapūrako 'nyo vanajo vanapūrakaś ca vanabījaḥ /
atyamlā gandhāḍhyā vanodbhavā devadūtī ca // Rajni_11.151
pītā ca devadāsī deveṣṭā mātuluṅgikā caiva /
pavanī mahāphalā ca syād iyam iti vedabhūmimitā // Rajni_11.152
amlaḥ kaṭūṣṇo vanabījapūro ruciprado vātavināśanaś ca /
syād amladoṣakṛmināśakārī kaphāpahaḥ śvāsaniṣūdanaś ca // Rajni_11.153
madhurabījapūro madhuparṇī madhurakarkaṭī madhuvallī /
madhukarkaṭī madhuraphalā mahāphalā vardhamānā ca // Rajni_11.154
madhukarkaṭī madhurā śiśirā dāhanāśanī /
tridoṣaśamanī rucyā vṛṣyā ca gurudurjarā // Rajni_11.155
āmalakī vayaḥsthā ca śrīphalā dhātrikā tathā /
amṛtā ca śivā śāntā śītāmṛtaphalā tathā // Rajni_11.156
jātīphalā ca dhātreyī jñeyā dhātrīphalā tathā /
vṛṣyā vṛttaphalā caiva rocanī śarabhūhvayā // Rajni_11.157
āmalakaṃ kaṣāyāmlaṃ madhuraṃ śiśiraṃ laghu /
dāhapittavamīmehaśophaghnaṃ ca rasāyanam // Rajni_11.158
kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
śramavamanavibandhādhmānaviṣṭambhadoṣapraśamanam amṛtābhaṃ cāmalakyāḥ phalaṃ syāt // Rajni_11.159
anyac cāmalakaṃ proktaṃ kāṣṭhadhātrīphalaṃ tathā /
kṣudrāmalakasaṃproktaṃ kṣudrajātīphalaṃ ca tat // Rajni_11.160
kāṣṭhadhātrīphalaṃ svāde kaṣāyaṃ kaṭukaṃ tathā /
śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ // Rajni_11.161
ciñcā tu cukrikā cukrā sāmlikā śākacukrikā /
amlī sutintiḍī cāmlā cukrikā ca navābhidhā // Rajni_11.162
ciñcātyamlā bhaved āmā pakvā tu madhurāmlikā /
vātaghnī pittadāhāsrakaphadoṣaprakopaṇī // Rajni_11.163
amlikāyāḥ phalaṃ tv āmam atyamlaṃ laghu pittakṛt /
pakvaṃ tu madhurāmlaṃ syād bhedi viṣṭambhavātajit // Rajni_11.164
pakvaciñcāphalaraso madhurāmlo rucipradaḥ /
śophapākakaro lepād vraṇadoṣavināśanaḥ // Rajni_11.165
ciñcāpatraṃ ca śophaghnaṃ raktadoṣavyathāpaham /
tasyāḥ śuṣkatvacākṣāraṃ śūlamandāgnināśanam // Rajni_11.166
amlasāras tu śākāmlaṃ cukrāmlaṃ cāmlacukrikā /
ciñcāmlam amlacūḍaś ca ciñcāraso 'pi saptadhā // Rajni_11.167
amlasāras tv atīvāmlo vātaghnaḥ kaphadāhakṛt /
sāmyena śarkarāmiśro dāhapittakaphārttinut // Rajni_11.168
āmrātakaḥ pītanakaḥ kapicūto 'mlavāṭakaḥ /
śṛṅgī kapirasāḍhyaś ca tanukṣīraḥ kapipriyaḥ // Rajni_11.169
āmrātakaṃ kaṣāyāmlam āmahṛt kaṇṭhaharṣaṇam /
pakvaṃ tu madhurāmlāḍhyaṃ snigdhaṃ pittakaphāpaham // Rajni_11.170
nāraṅgaḥ syān nāgaraṅgaḥ suraṅgas tvaggandhaś cairāvato vaktravāsaḥ /
yogīraṅgo nāgaro yogaraṅgaḥ gandhāḍhyo 'yaṃ gandhapatro ravīṣṭaḥ // Rajni_11.171
nāraṅgaṃ madhuraṃ cāmlaṃ gurūṣṇaṃ caiva rocanam /
vātāmakrimiśūlaghnaṃ śramahṛd balarucyadam // Rajni_11.172
nimbūkaḥ syād amlajambīrakākhyo vahnir dīpyo vahnibījo 'mlasāraḥ /
dantāghātaḥ śodhano jantumārī nimbūś ca syād rocano rudrasaṃjñaḥ // Rajni_11.173
nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri /
cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam // Rajni_11.174
jambīro dantaśaṭho jambho jambhīrajambhalau caiva /
rocanako mukhaśodhī jāḍyārir jantujin navadhā // Rajni_11.175
jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam /
pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanut varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam // Rajni_11.176
anyo madhujambīro madhujambho madhurajambhalaś caiva /
śaṅkhadrāvī śarkarakaḥ pittadrāvī ca ṣaṭsaṃjñaḥ // Rajni_11.177
madhuro madhujambīraḥ śiśiraḥ kaphapittanut /
śoṣaghnas tarpaṇo vṛṣyaḥ śramaghnaḥ puṣṭikārakaḥ // Rajni_11.178
mālūras tu kapittho maṅgalyo nīlamallikā ca dadhi /
grāhiphalaś cirapākī granthiphalaḥ kucaphalo dadhiphalaś ca // Rajni_11.179
gandhaphalaś ca kapīṣṭo vṛttaphalaḥ karabhavallabhaś caiva /
dantaśaṭhaḥ kaṭhinaphalaḥ karaṇḍaphalakaś ca saptadaśasaṃjñaḥ // Rajni_11.180
kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ /
vṛṣyaḥ pittānilaṃ hanti saṃgrāhī vraṇanāśanaḥ // Rajni_11.181
āmaṃ kapittham amloṣṇāṃ kaphaghnaṃ grāhi vātalam /
doṣatrayaharaṃ pakvaṃ madhurāmlarasaṃ guru // Rajni_11.182
āmaṃ kaṇṭharujaṃ kapittham adhikaṃ jihvājaḍatvāvahaṃ tad doṣatrayavardhanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam /
pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā // Rajni_11.183
tumbaruḥ saurabhaḥ sauro vanajaḥ sānujo dvijaḥ /
tīkṣṇavalkas tīkṣṇaphalas tīkṣṇapatro mahāmuniḥ /
sphuṭaphalaḥ sugandhiś ca sa prokto dvādaśāhvayaḥ // Rajni_11.184
tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut /
śūlagulmodarādhmānakṛmighno vahnidīpanaḥ // Rajni_11.185
rudrākṣaś ca śivākṣaś ca śarvākṣo bhūtanāśanaḥ /
pāvano nīlakaṇṭhākṣo harākṣaś ca śivapriyaḥ // Rajni_11.186
rudrākṣam amlam uṣṇaṃ ca vātaghnaṃ kaphanāśanam /
śiraārtiśamanaṃ rucyaṃ bhūtagrahavināśanam // Rajni_11.187
bilvaḥ śalyo hṛdyagandhaḥ śalāṭuḥ śāṇḍilyaḥ syāc chrīphalaḥ karkaṭāhvaḥ /
śailūṣaḥ syāc chaivapatraḥ śiveṣṭaḥ patraśreṣṭho gandhapatras tripattraḥ // Rajni_11.188
lakṣmīphalo gandhaphalo durāruhas triśākapattras triśikhaḥ śivadrumaḥ /
sadāphalaḥ satphaladaḥ subhūtikaḥ samīrasāraḥ śikhinetrasaṃjñitaḥ // Rajni_11.189
bilvas tu madhuro hṛdyaḥ kaṣāyaḥ pittajit guruḥ /
kaphajvarātisāraghno rucikṛd dīpanaḥ paraḥ // Rajni_11.190
bilvamūlaṃ tridoṣaghnaṃ madhuraṃ laghu vātanut /
phalaṃ tu komalaṃ snigdhaṃ guru saṃgrāhi dīpanam // Rajni_11.191
tad eva pakvaṃ vijñeyaṃ madhuraṃ sarasaṃ guru /
kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit // Rajni_11.192
sallakaḥ sallakī sallī sugandhā surabhisravā /
surabhir gajabhakṣyā ca suvahā gajavallabhā // Rajni_11.193
gandhamūlā mukhāmodā suśrīkā jalavikramā /
hṛdyā kuṇṭarikā caiva proktā tryasraphalā ca sā /
chinnaruhā gandhaphalā jñeyā cāṣṭādaśāhvayā // Rajni_11.194
sallakī tiktamadhurā kaṣāyā grāhiṇī parā /
kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī // Rajni_11.195
katako 'mbuprasādaś ca katas tiktaphalas tathā /
rucyas tu chedanīyaś ca jñeyo guḍaphalaḥ smṛtaḥ /
proktaḥ kataphalas tiktamarīcaś ca navāhvayaḥ // Rajni_11.196
katakaḥ kaṭutiktoṣṇaś cakṣuṣyaḥ kṛmidoṣanut /
rucikṛc chūladoṣaghno bījam ambuprasādanam // Rajni_11.197
karkaṭaḥ kārkaṭaḥ karkaḥ kṣudradhātrī ca sa smṛtaḥ /
kṣudrāmalakasaṃjñaś ca proktaḥ karkaphalaś ca ṣaṭ // Rajni_11.198
kārkaṭaṃ tu phalaṃ rucyaṃ kaṣāyaṃ dīpanaṃ param /
kaphapittaharaṃ grāhi cakṣuṣyaṃ laghu śītalam // Rajni_11.199
śleṣmātako bahuvāraḥ picchalo dvijakutsitaḥ /
śeluḥ śītaphalaḥ śītaḥ śākaṭaḥ karbudārakaḥ /
bhūtadrumo gandhapuṣpaḥ khyāta ekādaśāhvayaḥ // Rajni_11.200
śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī /
āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca // Rajni_11.201
bhūkarbudārakaś cānyaḥ kṣudraśleṣmātakas tathā /
bhūśelur laghuśeluś ca picchalo laghupūrvakaḥ /
laghuśītaḥ sūkṣmaphalo laghubhūtadrumaś ca saḥ // Rajni_11.202
bhūkarbudāro madhuraḥ krimidoṣavināśanaḥ /
vātaprakopaṇaḥ kiṃcit saśītaḥ svarṇamārakaḥ // Rajni_11.203
muṣkako mocako muṣko mokṣako muñcakas tathā /
gauliko mehanaś caiva kṣāravṛkṣaś ca pāṭaliḥ // Rajni_11.204
viṣāpaho jaṭālaś ca vanavāsī sutīkṣṇakaḥ /
śvetaḥ kṛṣṇaś ca sa dvedhā syāt trayodaśasaṃjñakaḥ // Rajni_11.205
muṣkakaḥ kaṭuko 'mlaś ca rocanaḥ pācanaḥ paraḥ /
plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ // Rajni_11.206
karamardaḥ suṣeṇaś ca karāmlaḥ karamardakaḥ /
avignaḥ pāṇimardaś ca kṛṣṇapākaphalo muniḥ // Rajni_11.207
karamardaḥ satiktāmlo bālo dīpanadāhakaḥ /
pakvas tridoṣaśamano 'rucighno viṣanāśanaḥ // Rajni_11.208
tejaḥphalo bahuphalas tathoktaḥ śālmalīphalaḥ /
phalas tīkṣṇādisaṃyuktaḥ phalāntastavakādikaḥ /
steyīphalo gandhaphalaḥ kaṇṭavṛkṣaḥ prakīrtitaḥ // Rajni_11.209
tejaḥphalaḥ kaṭus tīkṣṇaḥ sugandhir dīpanaḥ paraḥ /
vātaśleṣmārucighnaś ca bālarakṣākaraḥ paraḥ // Rajni_11.210
vikaṇṭako mṛduphalo granthilaḥ svādukaṇṭakaḥ /
gokaṇṭakaḥ kākanāśo vyāghrapādo ghanadrumaḥ // Rajni_11.211
garjāphalo ghanaphalo meghastanitodbhavaś ca mudiraphalaḥ /
prāvṛṣyo hāsyaphalaḥ stanitaphalaḥ pañcadaśasaṃjñaḥ // Rajni_11.212
vikaṇṭakaḥ kaṣāyaḥ syāt kaṭū rūkṣo rucipradaḥ /
dīpanaḥ kaphahārī ca vastraraṅgavidhāyakaḥ // Rajni_11.213
harītakī hemavatī jayābhayā śivāvyathā cetanikā ca rohiṇī /
pathyā prapathyāpi pūtanāmṛtā jīvapriyā jīvanikā bhiṣagvarā // Rajni_11.214
jīvantī prāṇadā jīvyā kāyasthā śreyasī ca sā /
devī divyā ca vijayā vahninetramitābhidhā // Rajni_11.215
harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī // Rajni_11.216
bījāsthitiktā madhurā tadantastvagbhāgataḥ sā kaṭur uṣṇavīryā /
māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam // Rajni_11.217
harītaky amṛtotpannā saptabhedair udīritā /
tasyā nāmāni varṇāṃś ca vakṣyāmy atha yathākramam // Rajni_11.218
vijayā rohiṇī caiva pūtanā cāmṛtābhayā /
jīvantī cetakī ceti nāmnā saptavidhā matā // Rajni_11.219
alābunābhir vijayā suvṛttā rohiṇī matā /
svalpatvak pūtanā jñeyā sthūlamāṃsāmṛtā smṛtā // Rajni_11.220
pañcāsrā cābhayā jñeyā jīvantī svarṇavarṇabhāk /
tryasrāṃ tu cetakīṃ vidyād ity āsāṃ rūpalakṣaṇam // Rajni_11.221
vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ // Rajni_11.222
sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā /
virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit // Rajni_11.223
syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti /
itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā // Rajni_11.224
cetakī ca dhṛtā haste yāvat tiṣṭhati dehinaḥ /
tāvad viricyate vegāt tatprabhāvān na saṃśayaḥ // Rajni_11.225
saptānām api jātīnāṃ pradhānaṃ vijayā smṛtā /
sukhaprayogasulabhā sarvavyādhiṣu śasyate // Rajni_11.226
kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaryaiḥ /
yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt // Rajni_11.227
harate prasabhaṃ vyādhīn bhūyas tarati yad vapuḥ /
harītakī tu sā proktā tatra kīrdīptivācakaḥ // Rajni_11.228
harītakī tu tṛṣṇāyāṃ hanustambhe galagrahe /
śoṣe navajvare jīrṇe gurviṇyāṃ naiva śasyate // Rajni_11.229
vibhītakas tailaphalo bhūtāvāsaḥ kalidrumaḥ /
saṃvartakas tu vāsantaḥ kalkivṛkṣo vaheḍakaḥ // Rajni_11.230
hāryaḥ karṣaphalaḥ kalkir dharmaghno 'kṣo 'nilaghnakaḥ /
bahuvīryaś ca kāsaghnaḥ sa proktaḥ ṣoḍaśāhvayaḥ // Rajni_11.231
vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ /
cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ // Rajni_11.232
pūgas tu pūgavṛkṣaś ca kramuko dīrghapādapaḥ /
valkatarur dṛḍhavalkaś cikkaṇaś ca munir mataḥ // Rajni_11.233
pūgavṛkṣasya niryāso himaḥ saṃmohano guruḥ /
vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ // Rajni_11.234
pūgaṃ tu cikkaṇī cikkā cikkaṇaṃ ślakṣṇakaṃ tathā /
udvegaṃ kramukaphalaṃ jñeyaṃ pūgaphalaṃ vasu // Rajni_11.235
serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā /
pathyā ca kaphavātaghnī sārikā mukhadoṣanut // Rajni_11.236
tailvanaṃ madhuraṃ rucyaṃ kaṇṭhaśuddhikaraṃ laghu /
tridoṣaśamanaṃ dīpyaṃ rasālaṃ pācanaṃ samam // Rajni_11.237
gaulyaṃ guhāgaraṃ ślakṣṇaṃ kaṣāyaṃ kaṭu pācanam /
viṣṭambhajaṭharādhmānaharaṇaṃ drāvakaṃ laghu // Rajni_11.238
ghoṇṭā kaṭukaṣāyoṣṇā kaṭhinā rucikāriṇī /
malaviṣṭambhaśamanī pittahṛd dīpanī ca sā // Rajni_11.239
pūgīphalaṃ ceulasaṃjñakaṃ yat tat koṅkaṇeṣu prathitaṃ sugandhi /
śleṣmāpahaṃ dīpanapācanaṃ ca balapradaṃ puṣṭikaraṃ rasāḍhyam // Rajni_11.240
yat koṅkaṇe valligulābhidhānakaṃ grāmodbhavaṃ pūgaphalaṃ tridoṣanut /
āmāpahaṃ rocanarucyapācanaṃ viṣṭambhatundāmayahāri dīpanam // Rajni_11.241
candrāpurodbhavaṃ pūgaṃ kaphaghnaṃ malaśodhanam /
kaṭu svādu kaṣāyaṃ ca rucyaṃ dīpanapācanam /
āndhradeśodbhavaṃ pūgaṃ kaṣāyaṃ madhuraṃ rase /
vātajid vaktrajāḍyaghnam īṣad amlaṃ kaphāpaham // Rajni_11.242
pūgaṃ sammohakṛt sarvaṃ kaṣāyaṃ svādu recanam /
tridoṣaśamanaṃ rucyaṃ vaktrakledamalāpaham // Rajni_11.243
āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam // Rajni_11.244
atha bhavati nāgavallī tāmbūlī phaṇilatā ca saptaśirā /
parṇalatā phaṇivallī bhujagalatā bhakṣyapatrī ca // Rajni_11.245
nāgavallī kaṭus tīkṣṇā tiktā pīnasavātajit /
kaphakāsaharā rucyā dāhakṛd dīpanī parā // Rajni_11.246
sā śrīvāṭyamlādivāṭādinānāgrāmastomasthānabhedād vibhinnā /
ekāpy eṣā deśamṛtsnāviśeṣān nānākāraṃ yāti kāye guṇe ca // Rajni_11.247
śrīvāṭī madhurā tīkṣṇā vātapittakaphāpahā /
rasāḍhyā surasā rucyā vipāke śiśirā smṛtā // Rajni_11.248
syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī /
vidāhapittāsravikopanī ca viṣṭambhadā vātanibarhaṇī ca // Rajni_11.249
satasā madhurā tīkṣṇā kaṭur uṣṇā ca pācanī /
gulmodarādhmānaharā rucikṛd dīpanī parā // Rajni_11.250
guhāgare saptaśirā prasiddhā sāparṇajūrṇātirasātirucyā /
sugandhi tīkṣṇā madhurātihṛdyā sandīpanī puṃstvakarātibalyā // Rajni_11.251
nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā // Rajni_11.252
andhre paṭulikā nāma kaṣāyoṣṇā kaṭus tathā /
malāpakarṣā kaṇṭhasya pittakṛd vātanāśanī // Rajni_11.253
hvesaṇīyā kaṭus tīkṣṇā hṛdyā dīrghadalā ca sā /
kaphavātaharā rucyā kaṭur dīpanapācanī // Rajni_11.254
sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut // Rajni_11.255
kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajādyaṃ malaṃ ca /
śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca // Rajni_11.256
śirā parṇasya śaithilyaṃ kuryāt tasyāsrahṛd rasaḥ /
śīrṇaṃ tvagdoṣadaṃ tasya bhakṣite ca śitaṃ sadā // Rajni_11.257
anidhāya mukhe parṇaṃ pūgaṃ khādāta yo naraḥ /
matibhraṃśo daridraḥ syād ante smarati no harim // Rajni_11.258
parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
sārādhikye khādire śoṣadātrī cūrṇādhikye pittakṛt pūtigandhā // Rajni_11.259
cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam // Rajni_11.260
itthaṃ nānāphalatarulatānāmatattadguṇādivyaktākhyānapraguṇaracanācārusaurabhyasāram /
vargaṃ vaktrāmburuhavalabhīlāsyalīlārasālaṃ vidyāvaidyaḥ khalu saphalayed etam āmnāyabhūmnā // Rajni_11.261
yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ /
teṣām eṣa phalānāṃ vargaḥ phalavarga iti kathitaḥ // Rajni_11.262
yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /


Rājanighaṇṭu, Candanādivarga
śrīkhaṇḍaṃ śabaraṃ pītaṃ patrāṅgaṃ raktacandanam /
barbaraṃ harigandhaṃ ca candanaṃ saptadhā smṛtam // Rajni_12.1
devadāru dvidhā proktaṃ cīḍā saptacchadas tathā /
saralaḥ kuṅkume kaṅguḥ kastūrī rocanā tathā // Rajni_12.2
karpūrau syāj javādis tu nandī ca jātipatrikā /
jātīphalaṃ ca kakkolaṃ lavaṅgaṃ svādur ucyate // Rajni_12.3
agarvyaś ca tridhā māṃsī turuṣko guggulus tridhā /
rālaḥ kundurukaḥ kuṣṭhaṃ sārivā tu dvidhā nakhau // Rajni_12.4
spṛkkā sthauṇeyakaṃ caiva murā śaileyacorakaḥ /
padmaprapauṇḍarīke ca lāmajjaṃ rohiṇī dvidhā /
śrīveṣṭośīranalikā munibāṇamitāhvayāḥ // Rajni_12.5
śrīkhaṇḍaṃ candanaṃ proktaṃ mahārhaṃ śvetacandanam /
gośīrṣaṃ tilaparṇaṃ ca maṅgalyaṃ malayodbhavam // Rajni_12.6
gandharājaṃ sugandhaṃ ca sarpāvāsaṃ ca śītalam /
gandhāḍhyaṃ gandhasāraṃ ca bhadraśrīr bhogivallabham /
śītagandho malayajaṃ pāvanaṃ cāṅkabhūhvayam // Rajni_12.7
śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam // Rajni_12.8
śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe /
svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam // Rajni_12.9
candanaṃ dvividhaṃ proktaṃ beṭṭasukvaḍisaṃjñakam /
beṭṭaṃ tu sārdravicchedaṃ svayaṃ śuṣkaṃ tu sukvaḍi // Rajni_12.10
malayādrisamīpasthāḥ parvatā beṭṭasaṃjñakāḥ /
tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate // Rajni_12.11
beṭṭacandanam atīva śītalaṃ dāhapittaśamanaṃ jvarāpaham /
chardimohatṛṣikuṣṭhataimirotkāsaraktaśamanaṃ ca tiktakam // Rajni_12.12
sukvaḍicandanaṃ tiktaṃ kṛcchrapittāsradāhanut /
śaityasugandhadaṃ cārdraṃ śuṣkaṃ lepe tadanyathā // Rajni_12.13
nātipītaṃ kairātaṃ śabaraṃ candanaṃ sugandham /
vanyaṃ ca gandhakāṣṭhaṃ kirātakāntaṃ ca śailagandhaṃ ca // Rajni_12.14
kairātam uṣṇaṃ kaṭuśītalaṃ ca śleṣmānilaghnaṃ śramapittahāri /
visphoṭapāmādikanāśanaṃ ca tṛṣāpahaṃ tāpavimohanāśi // Rajni_12.15
pītagandhaṃ tu kālīyaṃ pītakaṃ mādhavapriyam /
kālīyakaṃ pītakāṣṭhaṃ barbaraṃ pītacandanam // Rajni_12.16
pītaṃ ca śītalaṃ tiktaṃ kuṣṭhaśleṣmānilāpaham /
kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param // Rajni_12.17
pattaṅgaṃ caiva patrāṅgaṃ raktakāṣṭhaṃ suraṅgadam /
patrāḍhyaṃ paṭṭarāgaṃ ca bhāryāvṛkṣaś ca raktakaḥ // Rajni_12.18
lohitaṃ raṅgakāṣṭhaṃ ca rāgakāṣṭhaṃ kucandanam /
paṭṭarañjanakaṃ caiva suraṅgaṃ ca caturdaśa // Rajni_12.19
patrāṅgaṃ kaṭukaṃ rūkṣam amlaṃ śītaṃ tu gaulyakam /
vātapittajvaraghnaṃ ca visphoṭonmādabhūtahṛt // Rajni_12.20
raktacandanam idaṃ ca lohitaṃ śoṇitaṃ ca haricandanaṃ himam /
raktasāram atha tāmrasārakaṃ kṣudracandanam athārkacandanam // Rajni_12.21
raktacandanam atīva śītalaṃ tiktam īkṣaṇagadāsradoṣanut /
bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham // Rajni_12.22
barbarotthaṃ barbarakaṃ śvetabarbarakaṃ tathā /
śītaṃ sugandhi pittāri surabhi ceti saptadhā // Rajni_12.23
barbaraṃ śītalaṃ tiktaṃ kaphamārutapittajit /
kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit // Rajni_12.24
haricandanaṃ surārhaṃ harigandham indracandanaṃ divyam /
divijaṃ ca mahāgandhaṃ nandanajaṃ lohitaṃ ca navasaṃjñam // Rajni_12.25
haricandanaṃ tu divyaṃ tiktahimaṃ tad iha durlabhaṃ manujaiḥ /
pittāṭopavilopi candanavac chramaśoṣamāndyatāpaharam // Rajni_12.26
candanāni samānāni rasato vīryatas tathā /
bhidyante kiṃtu gandhena tatrādyaṃ guṇavattaram // Rajni_12.27
devadāru suradāru dārukaṃ snigdhadārur amarādidāru ca /
bhadradāru śivadāru śāmbhavaṃ bhūtahāri bhavadāru rudravat // Rajni_12.28
snigdhadāru smṛtaṃ tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
āmadoṣavibandhārśaḥpramehajvaranāśanam // Rajni_12.29
devakāṣṭhaṃ pūtikāṣṭhaṃ bhadrakāṣṭhaṃ sukāṣṭhakam /
asnigdhadārukaṃ caiva kāṣṭhadāru ṣaḍāhvayam // Rajni_12.30
devakāṣṭhaṃ tu tiktoṣṇaṃ rūkṣaṃ śleṣmānilāpaham /
bhūtadoṣāpahaṃ dhatte liptam aṅgeṣu kālikam // Rajni_12.31
devadāru dvidhā jñeyaṃ tatrādyaṃ snigdhadārukam /
dvitīyaṃ kāṣṭhadāru syād dvayor nāmāny abhedataḥ // Rajni_12.32
cīḍā ca dārugandhā gandhavadhūr gandhamādanī taruṇī /
tārā ca bhūtamārī maṅgalyā tu kapāṭinī grahabhītijit /
cīḍā kaṭūṣṇā kāsaghnī kaphajid dīpanī parā /
atyantasevitā sā tu pittadoṣabhramāpahā // Rajni_12.33
saptaparṇaḥ patravarṇaḥ śuktiparṇaḥ suparṇakaḥ /
saptacchado gucchapuṣpo 'yugmaparṇo municchadaḥ // Rajni_12.34
bṛhattvag bahuparṇaś ca tathā śālmalipatrakaḥ /
madagandho gandhiparṇo vijñeyo vahnibhūmitaḥ // Rajni_12.35
saptaparṇas tu tiktoṣṇastridoṣaghnaś ca dīpanaḥ /
madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn // Rajni_12.36
saralas tu pūtikāṣṭhaṃ tumbī pītadrur utthito dīpataruḥ /
sa snigdhadārusaṃjñaḥ snigdho mārīcapatrako navadhā // Rajni_12.37
saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ /
tvagdoṣaśophakaṇḍūtivraṇaghnaḥ koṣṭhaśuddhidaḥ // Rajni_12.38
jñeyaṃ kuṅkumam agnisekharam asṛk kāśmīrajaṃ pītakaṃ kāśmīraṃ rudhiraṃ varaṃ ca piśunaṃ raktaṃ śaṭhaṃ śoṇitam /
vāhlīkaṃ ghusṛṇaṃ vareṇyam aruṇaṃ kāleyakaṃ jāguḍaṃ kāntaṃ vahniśikhaṃ ca kesaravaraṃ gauraṃ karākṣīritam // Rajni_12.39
kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam /
mūrdhaśūlaviṣadoṣanāśanaṃ rocanaṃ ca tanukāntikārakam // Rajni_12.40
tṛṇakuṅkumaṃ tṛṇāsraṃ gandhitṛṇaṃ śoṇitaṃ ca tṛṇapuṣpam /
gandhādhikaṃ tṛṇotthaṃ tṛṇagauraṃ lohitaṃ ca navasaṃjñam // Rajni_12.41
tṛṇakuṅkumaṃ kaṭūṣṇaṃ kaphamārutaśophanut /
kaṇḍūtipāmākuṣṭhāmadoṣaghnaṃ bhāskaraṃ param // Rajni_12.42
priyaṅguḥ phalinī śyāmā priyavallī phalapriyā /
gaurī govandanī vṛttā kārambhā kaṅgu kaṅgunī // Rajni_12.43
bhaṅgurā gauravallī ca subhagā parṇabhedinī /
śubhā pītā ca maṅgalyā śreyasī cāṅkabhūmitā // Rajni_12.44
priyaṅguḥ śītalā tiktā dāhapittāsradoṣajit /
vāntibhrāntijvaraharā vaktrajāḍyavināśanī // Rajni_12.45
kastūrī mṛganābhis tu madanī gandhacelikā /
vedhamukhyā ca mārjārī subhagā bahugandhadā // Rajni_12.46
sahasravedhī śyāmā syāt kāmānandā mṛgāṇḍajā /
kuraṅganābhī lalitā mado mṛgamadas tathā /
śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā // Rajni_12.47
kastūrī surabhis tiktā cakṣuṣyā mukharogajit /
kilāsakaphadaurgandhyavātālakṣmīmalāpahā // Rajni_12.48
kapilā piṅgalā kṛṣṇā kastūrī trividhā kramāt /
nepāle 'pi ca kāśmīre kāmarūpe ca jāyate // Rajni_12.49
sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā yā pañcabhedābhidhā /
sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate // Rajni_12.50
cūrṇākṛtis tu kharikā tilakā tilābhā kaulatthabījasadṛśī ca kulitthakā ca /
sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā // Rajni_12.51
svāde tiktā piñjarā ketakīnāṃ gandhaṃ dhatte lāghavaṃ tolane ca /
yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā // Rajni_12.52
yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā // Rajni_12.53
bāle jarati ca hariṇe kṣīṇe rogiṇi ca mandagandhayutā /
kāmāture ca taruṇe kastūrī bahulaparimalā bhavati // Rajni_12.54
yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā // Rajni_12.55
śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām // Rajni_12.56
gorocanā ruciḥ śobhā rucirā śobhanā śubhā /
gaurī ca rocanā piṅgā maṅgalyā piṅgalā śivā // Rajni_12.57
pītā ca gautamī gavyā vandanīyā ca kāñcanī /
medhyā manoramā śyāmā rāmā bhūmikarāhvayā // Rajni_12.58
gorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī /
bhūtagrahopaśamanaṃ kurute ca pathyā śṛṅgāramaṅgalakarī janamohinī ca // Rajni_12.59
karpūro ghanasārakaḥ sitakaraḥ śītaḥ śaśāṅkaḥ śilā śītāṃśur himavālukā himakaraḥ śītaprabhaḥ śāmbhavaḥ /
śubhrāṃśuḥ sphaṭikābhrasāramihikātārābhracandrendavaś candrālokatuṣāragaurakumudāny ekādaśāhvā dviśaḥ // Rajni_12.60
potāso bhīmasenas tadanu sitakaraḥ śaṃkarāvāsasaṃjñaḥ prāṃśuḥ piñjo 'bdasāras tadanu himayutā vālukā jūṭikā ca /
paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ // Rajni_12.61
karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ /
cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ // Rajni_12.62
śiro madhyaṃ talaṃ ceti karpūras trividhaḥ smṛtaḥ /
śiraḥ stambhāgrasaṃjātaṃ madhyaṃ parṇatale talam // Rajni_12.63
bhāsvadviśadapulakaṃ śirojātaṃ tu madhyamam /
sāmānyapulakaṃ svacchaṃ tale cūrṇaṃ tu gaurakam // Rajni_12.64
stambhagarbhasthitaṃ śreṣṭhaṃ stambhabāhye ca madhyamam /
svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet // Rajni_12.65
svacchaṃ bhṛṅgārapattraṃ laghutaraviśadaṃ tolane tiktakaṃ cet svāde śaityaṃ suhṛdyaṃ bahalaparimalāmodasaurabhyadāyi /
niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya // Rajni_12.66
cīnakaś cīnakarpūraḥ kṛtrimo dhavalaḥ paṭuḥ /
meghasāras tuṣāraś ca dvīpakarpūrajaḥ smṛtaḥ // Rajni_12.67
cīnakaḥ kaṭutiktoṣṇa īṣacchītaḥ kaphāpahaḥ /
kaṇṭhadoṣaharī medhyaḥ pācanaḥ krimināśanaḥ // Rajni_12.68
javādi gandharājaṃ syāt kṛtrimaṃ mṛgacarmajam /
samūhagandhaṃ gandhāḍhyaṃ snigdhaṃ sāmrāṇikardamam /
sugandhaṃ tailaniryāsaṃ kuṭāmodaṃ daśābhidham // Rajni_12.69
saugandhikaṃ javādi syāt snigdhaṃ coṣṇaṃ sukhāvaham /
vāte hitaṃ ca rājñāṃ ca mohanāhlādakāraṇam // Rajni_12.70
javādi nīlaṃ sasnigdham īṣat pītaṃ sugandhadam /
ātape bahulāmodaṃ rājñāṃ yogyaṃ na cānyathā // Rajni_12.71
tūṇīkas tūṇikas tūṇī pītakaḥ kacchapas tathā /
nandī kurakaḥ kānto nandīvṛkṣo navāhvayaḥ // Rajni_12.72
vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit /
śiro'rtiśvetakuṣṭhaghnaḥ sugandhiḥ puṣṭivīryadaḥ // Rajni_12.73
jātīpattrī jātikośaḥ sumanaḥpattrikāpi sā /
mālatīpattrikā pañcanāmnī saumanasāyinī // Rajni_12.74
jātīpatrī kaṭus tiktā surabhiḥ kaphanāśanī /
vaktravaiśadyajananī jāḍyadoṣanikṛntanī // Rajni_12.75
jātīphalaṃ jātiśasyaṃ śālūkaṃ mālatīphalam /
majjāsāraṃ jātisāraṃ puṭaṃ ca sumanaḥphalam // Rajni_12.76
jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam // Rajni_12.77
kakkolakaṃ kṛtaphalaṃ kolakaṃ kaṭukaṃ phalam /
vidveṣyaṃ sthūlamaricaṃ karkolaṃ mādhavocitam /
kaṅkolaṃ kaṭphalaṃ proktaṃ mārīcaṃ rudrasaṃmitam // Rajni_12.78
kakkolaṃ kaṭu tiktoṣṇaṃ vaktrajāḍyaharaṃ param /
dīpanaṃ pācanaṃ rucyaṃ kaphavātanikṛntanam // Rajni_12.79
lavaṃgakalikā divyaṃ lavaṃgaṃ śekharaṃ lavam /
śrīpuṣpaṃ devakusumaṃ ruciraṃ vārisambhavam // Rajni_12.80
tīkṣṇapuṣpaṃ tu bhṛṅgāraṃ gīrvāṇakusumaṃ tathā /
puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam // Rajni_12.81
lavaṃgaṃ śītalaṃ tiktaṃ cakṣuṣyaṃ bhaktarocanam /
vātapittakaphaghnaṃ ca tīkṣṇaṃ mūrdharujāpaham // Rajni_12.82
lavaṃgaṃ soṣṇakaṃ tīkṣṇaṃ vipāke madhuraṃ himam /
vātapittakaphāmaghnaṃ kṣayakāsāsradoṣanut // Rajni_12.83
svādus tv agarusāraḥ syāt sudhūmyo gandhadhūmajaḥ /
svāduḥ kaṭukaṣāyoṣṇaḥ sadhūmāmodavātajit // Rajni_12.84
kṛṣṇāgaru syād agaru śṛṅgāraṃ viśvarūpakam /
śīrṣaṃ kālāgaru keśyaṃ vasukaṃ kṛṣṇakāṣṭhakam /
dhūpārhaṃ vallaraṃ gandharājakaṃ dvādaśāhvayam // Rajni_12.85
kṛṣṇāgaru kaṭūṣṇaṃ ca tiktaṃ lepe ca śītalam /
pāne pittaharaṃ kiṃcit tridoṣaghnam udāhṛtam // Rajni_12.86
anyāgaru pītakaṃ ca lohaṃ varṇaprasādanam /
anāryakam asāraṃ ca kṛmijagdhaṃ ca kāṣṭhakam // Rajni_12.87
kāṣṭhāgaru kaṭūṣṇaṃ ca lepe rūkṣaṃ kaphāpaham // Rajni_12.88
dāhāgaru dahanāgaru dāhakakāṣṭhaṃ ca vahnikāṣṭhaṃ ca /
dhūpāgaru tailāgaru puraṃ ca puramathanavallabhaṃ caiva // Rajni_12.89
dāhāgaru kaṭukoṣṇaṃ keśānāṃ vardhanaṃ ca varṇyaṃ ca /
apanayati keśadoṣān ātanute saṃtataṃ ca saugandhyam // Rajni_12.90
maṅgalyā mallikā gandhamaṅgalāgaruvācakā /
maṅgalyā guruśiśirā gandhāḍhyā yogavāhikā // Rajni_12.91
māṃsī tu jaṭilā peśī kravyādī piśitā miśī /
keśinī ca jaṭā hiṃsrā jaṭāmāṃsī ca māṃsinī // Rajni_12.92
jaṭālā naladā meṣī tāmasī cakravartinī /
mātā bhūtajaṭā caiva jananī ca jaṭāvatī /
mṛgabhakṣāpi cety etā ekaviṃśatidhābhidhāḥ // Rajni_12.93
surabhis tu jaṭāmāṃsī kaṣāyā kaṭuśītalā /
kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt // Rajni_12.94
dvitīyā gandhamāṃsī ca keśī bhūtajaṭā smṛtā /
piśācī pūtanā caiva bhūtakeśī ca lomaśā /
jaṭālā laghumāṃsī ca khyātā cāṅkamitāhvayā // Rajni_12.95
gandhamāṃsī tiktaśītā kaphakaṇṭhāmayāpahā /
raktapittaharā varṇyā viṣabhūtajvarāpahā // Rajni_12.96
ākāśamāṃsī sūkṣmānyā nirālambā khasambhavā /
sevālī sūkṣmapattrī ca gaurī parvatavāsinī // Rajni_12.97
abhramāṃsī himā śophavraṇanāḍīrujāpahā /
lūtāgardabhajālādihāriṇī varṇakāriṇī // Rajni_12.98
turuṣko yāvano dhūmro dhūmravarṇaḥ sugandhikaḥ /
sihlakaḥ sihlasāraś ca pītasāraḥ kapis tathā // Rajni_12.99
piṇyākaḥ kapijaḥ kalkaḥ piṇḍitaḥ piṇḍatailakaḥ /
karevaraḥ kṛtrimako lepano munibhūhvayaḥ // Rajni_12.100
turuṣkaḥ surabhis tiktaḥ kaṭusnigdhaś ca kuṣṭhajit /
kaphapittāśmarīmūtrāghātabhūtajvarārtijit // Rajni_12.101
guggulur yavanadviṣṭo bhavābhīṣṭo niśāṭakaḥ /
jaṭālaḥ kālaniryāsaḥ pūro bhūtaharaḥ śivaḥ // Rajni_12.102
kauśikaḥ śāmbhavo durgo yātughno mahiṣākṣakaḥ /
deveṣṭo marudeśyo 'pi rakṣohā rūkṣagandhakaḥ /
divyas tu mahiṣākṣaś ca nāmāny etāni viṃśatiḥ // Rajni_12.103
gugguluḥ kaṭutiktoṣṇaḥ kaphamārutakāsajit /
krimivātodaraplīhaśophārśoghno rasāyanaḥ // Rajni_12.104
gandharājaḥ svarṇakaṇaḥ suvarṇaḥ kaṇagugguluḥ /
kanako vaṃśapotaś ca surasaś ca palaṃkaṣaḥ // Rajni_12.105
kaṇagugguluḥ kaṭūṣṇaḥ surabhir vātanāśanaḥ /
śūlagulmodarādhmānakaphaghnaś ca rasāyanaḥ // Rajni_12.106
gugguluś ca tṛtīyo 'nyo bhūmijo daityamedajaḥ /
durgāhlāda iḍājāta āśādiripusambhavaḥ /
majjājo madajaś caiva mahiṣāsurasambhavaḥ // Rajni_12.107
guggulur bhūmijas tiktaḥ kaṭūṣṇaḥ kaphavātajit /
umāpriyaś ca bhūtaghno medhyaḥ saurabhyadaḥ sadā // Rajni_12.108
rālaḥ sarjarasaś caiva śālaḥ kanakalodbhavaḥ /
lalanaḥ śālaniryāso deveṣṭaḥ śītalas tathā // Rajni_12.109
bahurūpaḥ śālarasaḥ sarjaniryāsakas tathā /
surabhiḥ suradhūpaś ca yakṣadhūpo 'gnivallabhaḥ /
kālaḥ kalalajaḥ prokto nāmnā saptadaśāṅkitaḥ // Rajni_12.110
rālas tu śiśiraḥ snigdhaḥ kaṣāyas tiktasaṃgrahaḥ /
vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
kundurukaḥ saurāṣṭraḥ śikharī kundurukakundukas tīkṣṇaḥ /
gopurako bahugandhaḥ pālindo bhīṣaṇaś ca daśasaṃjñaḥ // Rajni_12.111
kundurur madhuras tiktaḥ kaphapittārtidāhanut /
pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt // Rajni_12.112
kuṣṭhaṃ rujāgado vyādhir āmayaṃ pāribhadrakam /
rāmaṃ vānīrajaṃ vāpyaṃ jñeyaṃ tvagdoṣam utpalam /
kutsaṃ ca pāṭavaṃ caiva padmakaṃ manusaṃjñakam // Rajni_12.113
kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit /
visarpaviṣakaṇḍūtikharjūdadrughnakāntikṛt // Rajni_12.114
sārivā śāradā gopā gopavallī pratānikā /
gopakanyā latāsphotā navāhvā kāṣṭhasārivā // Rajni_12.115
sārivānyā kṛṣṇamūlī kṛṣṇā candanasārivā /
bhadrā candanagopā tu candanā kṛṣṇavally api // Rajni_12.116
sārive dve tu madhure kaphavātāsranāśane /
kuṣṭhakaṇḍūjvarahare mehadurgandhināśane // Rajni_12.117
nakhaḥ kararuhaḥ śilpī śuktiḥ śaṅkhaḥ khuraḥ śaphaḥ /
valaḥ kośī ca karajo hanur nāgahanus tathā // Rajni_12.118
pāṇijo badarīpattro dhūpyaḥ paṇyavilāsinī /
saṃdhinālaḥ pāṇiruhaḥ syād aṣṭādaśasaṃjñakaḥ // Rajni_12.119
nakhaḥ syād uṣṇakaṭuko viṣaṃ hanti prayojitaḥ /
kuṣṭhakaṇḍūvraṇaghnaś ca bhūtavidrāvaṇaḥ paraḥ // Rajni_12.120
nakho 'nyaḥ syād balanakhaḥ kūṭasthaś cakranāyakaḥ /
cakrī cakranakhas tryasraḥ kālo vyāghranakhaḥ smṛtaḥ // Rajni_12.121
dvīpinakho vyālanakhaḥ khapuṭo vyālapāṇijaḥ /
vyālāyudho vyālabalo vyālakhaḍgaś ca ṣoḍaśa // Rajni_12.122
vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
kuṣṭhakaṇḍūvraṇaghnaś ca varṇyaḥ saugandhyadaḥ paraḥ // Rajni_12.123
spṛkkā ca devī piśunā vadhūś ca koṭir manur brāhmaṇikā sugandhā /
samudrakāntā kuṭilā tathā ca mālālikā bhūtalikā ca laghvī // Rajni_12.124
nirmālyā sukumārā ca mālālī devaputrikā /
pañcaguptir asṛk proktā nakhapuṣpī ca viṃśatiḥ // Rajni_12.125
spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit /
śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā // Rajni_12.126
sthauṇeyakaṃ barhiśikhaṃ śukacchadaṃ mayūracūḍaṃ śukapucchakaṃ tathā /
vikīrṇaromāpi ca kīravarṇakaṃ vikarṇasaṃjñaṃ haritaṃ navāhvayam // Rajni_12.127
sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam /
pittaprakopaśamanaṃ balapuṣṭivivardhanam // Rajni_12.128
murā gandhavatī daityā gandhāḍhyā gandhamādanī /
surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā // Rajni_12.129
murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt /
śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā // Rajni_12.130
śaileyaṃ śilajaṃ vṛddhaṃ śilāpuṣpaṃ śilodbhavam /
sthaviraṃ palitaṃ jīrṇaṃ tathā kālānusāryakam // Rajni_12.131
śilotthaṃ ca śilādadruḥ śailajaṃ giripuṣpakam /
śilāprasūnaṃ subhagaṃ śailakaṃ ṣoḍaśāhvayam // Rajni_12.132
śaileyaṃ śiśiraṃ tiktaṃ sugandhi kaphapittajit /
dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam // Rajni_12.133
corakaḥ śaṅkitaś caṇḍā duṣpattraḥ kṣemako ripuḥ /
capalaḥ kitavo dhūrtaḥ paṭur nīco niśācaraḥ // Rajni_12.134
gaṇahāsaḥ kopanakaś caurakaḥ phalacorakaḥ /
duṣkulo granthilaś caiva sugranthiḥ parṇacorakaḥ /
granthiparṇo granthidalo granthipattras trinetradhā // Rajni_12.135
corakas tīvragandhoṣṇas tikto vātakaphāpahaḥ /
nāsāmukharujājīrṇakrimidoṣavināśanaḥ // Rajni_12.136
padmakaṃ pītakaṃ pītaṃ mālayaṃ śītalaṃ himam /
śubhraṃ kedārajaṃ raktaṃ pāṭalāpuṣpasaṃnibham /
padmakāṣṭhaṃ padmavṛkṣaṃ proktaṃ syād dvādaśāhvayam // Rajni_12.137
padmakaṃ śītalaṃ tiktaṃ raktapittavināśanam /
mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt // Rajni_12.138
prapauṇḍarīkaṃ cakṣuṣyaṃ puṇḍaryaṃ puṇḍarīyakam /
pauṇḍaryaṃ ca supuṣpaṃ ca sānujaṃ cānujaṃ smṛtam // Rajni_12.139
prapauṇḍarīkaṃ cakṣuṣyaṃ madhuraṃ tiktaśītalam /
pittaraktavraṇān hanti jvaradāhatṛṣāpaham // Rajni_12.140
lāmajjakaṃ sunālaṃ syād amṛṇālaṃ lavaṃ laghu /
iṣṭakāpathakaṃ śīghraṃ dīrghamūlaṃ jalāśrayam // Rajni_12.141
lāmajjakaṃ himaṃ tiktaṃ madhuraṃ vātapittajit /
tṛḍdāhaśramamūrchārtiraktapittajvarāpaham // Rajni_12.142
māṃsarohiṇy atiruhā vṛttā carmakaṣā ca sā /
vikasā māṃsarohī ca jñeyā māṃsaruhā muniḥ // Rajni_12.143
anyā māṃsī sadāmāṃsī māṃsarohā rasāyanī /
sulomā lomakaraṇī rohiṇī māṃsarohikā // Rajni_12.144
vikasā kaṭukā tiktā tathoṣṇā svarasādanut /
rasāyanaprayogāc ca sarvarogaharā matā /
kaṣāyā grāhiṇī varṇyā raktapittaprasādanī // Rajni_12.145
rohiṇīyugalaṃ śītaṃ kaṣāyaṃ krimināśanam /
kaṇṭhaśuddhikaraṃ rucyaṃ vātadoṣaniṣūdanam // Rajni_12.146
śrīveṣṭo vṛkṣadhūpaś ca cīḍāgandho rasāṅgakaḥ /
śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ // Rajni_12.147
veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ /
dhūpāṅgas tilaparṇaś ca saralāṅgo 'pi ṣoḍaśa // Rajni_12.148
śrīveṣṭaḥ kaṭutiktaś ca kaṣāyaḥ śleṣmapittajit /
yonidoṣarujājīrṇavraṇaghnādhmānadoṣajit // Rajni_12.149
uśīram amṛṇālaṃ syāj jalavāsaṃ haripriyam /
mṛṇālam abhayaṃ vīraṃ vīraṇaṃ samagandhikam // Rajni_12.150
raṇapriyaṃ vāritaraṃ śiśiraṃ śitimūlakam /
veṇīgamūlakaṃ caiva jalāmodaṃ sugandhikam /
sugandhimūlakaṃ śubhraṃ bālakaṃ grahabhūhvayam // Rajni_12.151
uśīraṃ śītalaṃ tiktaṃ dāhaśramaharaṃ param /
pittajvarārtiśamanaṃ jalasaugandhyadāyakam // Rajni_12.152
nalikā vidrumalatikā kapotabāṇā nalī ca nirmathyā /
suṣirā dhamanī stutyā raktadalā nartakī naṭī rudrāḥ // Rajni_12.153
nalikā tiktakaṭukā tīkṣṇā ca madhurā himā /
kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī // Rajni_12.154
itthaṃ gandhadravyakadambāhvayavīryavyākhyāvācoyuktiviviktojjvalasargam /
vargaṃ vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatu vaidyaḥ // Rajni_12.155
ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān /
teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ // Rajni_12.156
yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ // Rajni_12.157


Rājanighaṇṭu, Suvarṇādivarga
trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /
kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // Rajni_13.1
śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /
tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // Rajni_13.2
sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam /
kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ // Rajni_13.3
sphaṭī ca kṣullakaḥ śaṅkhau kapardaḥ śuktikā dvidhā /
khaṭinī dugdhapāṣāṇo maṇiś ca karpūrādyakaḥ // Rajni_13.4
sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /
tathākhuprastaraś caiva śaravedamitāhvayāḥ /
atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt // Rajni_13.5
māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ /
vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni // Rajni_13.6
sphaṭikaś ca sūryakānto vaikrāntaś candrakāntakaḥ /
rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā // Rajni_13.7
svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /
gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // Rajni_13.8
jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi /
kārtasvarāpiñjarabharmabhūritejāṃsi dīptānalapītakāni // Rajni_13.9
maṅgalyasaumeravaśātakumbhaśṛṅgāracandrājarajāmbavāni /
āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // Rajni_13.10
svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /
prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt // Rajni_13.11
dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /
snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // Rajni_13.12
tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // Rajni_13.13
raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /
śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam // Rajni_13.14
candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam /
kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam // Rajni_13.15
raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
vātapittaharaṃ rucyaṃ valīpalitanāśanam // Rajni_13.16
dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /
sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // Rajni_13.17
tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram /
tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam /
raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā // Rajni_13.18
tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /
kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // Rajni_13.19
ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /
śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram // Rajni_13.20
trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam /
kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam // Rajni_13.21
trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /
krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // Rajni_13.22
śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /
sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // Rajni_13.23
sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam /
yogīṣṭaṃ nāgapuragaṃ kuvaṅgaṃ paripiṣṭakam // Rajni_13.24
mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam /
sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa // Rajni_13.25
sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /
uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam // Rajni_13.26
svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /
raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam // Rajni_13.27
rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam /
lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā // Rajni_13.28
rājarītiḥ kākatuṇḍī rājaputrī maheśvarī /
brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca // Rajni_13.29
rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase /
śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // Rajni_13.30
śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /
hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // Rajni_13.31
kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam /
dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // Rajni_13.32
kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /
rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam // Rajni_13.33
śvetaṃ dīptaṃ mṛdu jyotiḥ śabdāḍhyaṃ snigdhanirmalam /
ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // Rajni_13.34
vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaram /
nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam // Rajni_13.35
idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut // Rajni_13.36
ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam /
kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā // Rajni_13.37
syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /
kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // Rajni_13.38
ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ /
rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ // Rajni_13.39
na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
sūtakāntasamāyogād rasāyanam udīritam // Rajni_13.40
lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam /
lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā // Rajni_13.41
lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /
paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut // Rajni_13.42
muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam /
aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava // Rajni_13.43
tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /
āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam /
ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam // Rajni_13.44
lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /
pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // Rajni_13.45
svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /
nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // Rajni_13.46
viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /
kāṃsyāyasaṃ kledakatāpakārakaṃ rītyau ca sammohanaśoṣadāyike // Rajni_13.47
manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā /
nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā // Rajni_13.48
manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /
bhūtāveśabhayonmādahāriṇī vaśyakāriṇī // Rajni_13.49
sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /
nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // Rajni_13.50
gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam /
saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // Rajni_13.51
sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /
kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // Rajni_13.52
suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /
suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // Rajni_13.53
bhūnāgaḥ kṣitināgaś ca bhūjantū raktajantukaḥ /
kṣitijaḥ kṣitijantuś ca bhūmijo raktatuṇḍakaḥ // Rajni_13.54
bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /
rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam // Rajni_13.55
hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /
rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam // Rajni_13.56
anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam /
rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam // Rajni_13.57
hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham /
tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // Rajni_13.58
gairikaṃ raktadhātuḥ syād giridhātur gavedhukam /
dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam // Rajni_13.59
suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam /
saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam // Rajni_13.60
gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /
visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // Rajni_13.61
tuvarī mṛc ca saurāṣṭrī mṛtsnā saṅgā surāṣṭrajā /
bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā /
stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa // Rajni_13.62
tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /
cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī // Rajni_13.63
haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca /
citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // Rajni_13.64
kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca /
piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam // Rajni_13.65
haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /
bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // Rajni_13.66
gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ /
pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā // Rajni_13.67
sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ /
kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ // Rajni_13.68
gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /
viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ // Rajni_13.69
śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /
gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // Rajni_13.70
śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /
pīto rasaprayogārho nīlo varṇāntarocitaḥ // Rajni_13.71
śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam /
aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam // Rajni_13.72
śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /
mehonmādāśmarīśophakuṣṭhāpasmāranāśanam // Rajni_13.73
sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam /
madanakaṃ madhūcchiṣṭaṃ madanaṃ makṣikāmalam // Rajni_13.74
kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā /
kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam /
madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati // Rajni_13.75
sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /
kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // Rajni_13.76
kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam /
śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam // Rajni_13.77
kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /
kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam // Rajni_13.78
dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam /
hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā // Rajni_13.79
puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham /
lepenātyāmakuṣṭhādinānātvagdoṣanāśanam // Rajni_13.80
mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam /
tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam // Rajni_13.81
āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /
proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam // Rajni_13.82
mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /
bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // Rajni_13.83
mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam /
bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // Rajni_13.84
tāravādādike tāramākṣikaṃ ca praśasyate /
dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // Rajni_13.85
añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā /
srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam // Rajni_13.86
tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /
kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // Rajni_13.87
śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /
cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // Rajni_13.88
kulatthā dṛkprasādā ca cakṣuṣyātha kulatthikā /
kulālī locanahitā kumbhakārī malāpahā // Rajni_13.89
kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā /
viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī // Rajni_13.90
puṣpāñjanaṃ puṣpaketuḥ kausumbhaṃ kusumāñjanam /
rītikaṃ rītikusumaṃ rītipuṣpaṃ ca pauṣpakam // Rajni_13.91
puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut /
nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // Rajni_13.92
rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /
kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // Rajni_13.93
rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā /
rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // Rajni_13.94
rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /
tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // Rajni_13.95
srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca /
sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // Rajni_13.96
srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /
rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // Rajni_13.97
valmīkaśikharākāraṃ bhinnanīlāñjanaprabham /
ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // Rajni_13.98
kampillako 'tha raktāṅgo recano recakastathā /
rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ // Rajni_13.99
kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /
kaphakāsārtihārī ca jantukrimiharo laghuḥ // Rajni_13.100
tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam /
mayūragrīvakaṃ caiva tāmragarbhāmṛtodbhavam /
mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam // Rajni_13.101
tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /
viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // Rajni_13.102
dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā /
cakṣuṣyamamṛtotpannaṃ tutthakharparikā tu ṣaṭ // Rajni_13.103
kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī /
tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī // Rajni_13.104
pārado rasarājaśca rasanātho mahārasaḥ /
rasaścaiva mahatejā rasaloho rasottamaḥ // Rajni_13.105
sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā /
amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // Rajni_13.106
rudrajo haratejaśca rasadhātur acintyajaḥ /
khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // Rajni_13.107
skandaḥ skandāṃśakaḥ sūto devo divyarasastathā /
prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // Rajni_13.108
pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /
pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // Rajni_13.109
mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /
sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // Rajni_13.110
vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /
pāraṃ dadāti yasmāttasmādayameva pāradaḥ kathitaḥ // Rajni_13.111
abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam /
bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // Rajni_13.112
śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /
śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // Rajni_13.113
nīlābhraṃ darduro nāgaḥ pināko vajra ityapi /
caturvidhaṃ bhavettasya parīkṣā kathyate kramāt // Rajni_13.114
yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /
vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // Rajni_13.115
manojabhāvabhāvitau yadā śivau parasparam /
tadā kilābhrapāradau guhodbhavau babhūvatuḥ // Rajni_13.116
sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /
raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā // Rajni_13.117
sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā /
mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // Rajni_13.118
kṣullakaḥ kṣudraśaṅkhaḥ syāt śambūko nakhaśaṅkhakaḥ /
kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ // Rajni_13.119
śaṅkho hy arṇobhavaḥ kambur jalajaḥ pāvanadhvaniḥ /
kuṭilo 'ntarmahānādaḥ kambūḥ pūtaḥ sunādakaḥ // Rajni_13.120
susvaro dīrghanādaśca bahunādo haripriyaḥ /
evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ // Rajni_13.121
śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /
gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut // Rajni_13.122
krimiśaṅkhaḥ krimijalajaḥ krimivāriruhaśca jantukambuś ca /
kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // Rajni_13.123
kapardako varāṭaśca kapardiśca varāṭikā /
carācaraś caro varyo bālakrīḍaranakaśca saḥ // Rajni_13.124
kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /
gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ // Rajni_13.125
śuktirmuktāprasūścaiva mahāśuktiśca śuktikā /
muktāsphoṭas tautikaṃ tu mauktikaprasavā ca sā /
jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā // Rajni_13.126
muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /
śūlapraśamanī rucyā madhurā dīpanī parā // Rajni_13.127
jalaśuktirvāriśuktiḥ krimisūḥ kṣudraśuktikā /
śambūkā jalaśuktiśca puṭikā toyaśuktikā // Rajni_13.128
jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /
viṣadoṣaharā rucyā pācanī baladāyinī // Rajni_13.129
khaṭinī khaṭikā caiva khaṭī dhavalamṛttikā /
sitadhātuḥ śvetadhātuḥ pāṇḍumṛtpāṇḍumṛttikā // Rajni_13.130
khaṭinī madhurā tiktā śītalā pittadāhanut /
vraṇadoṣakaphāsraghnī netraroganikṛntanī // Rajni_13.131
dugdhāśmā dugdhapāṣāṇaḥ kṣīrī gomedasaṃnibhaḥ /
vajrābho dīptikaḥ saudho dugdhī kṣīrayavo'pi ca // Rajni_13.132
dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ /
pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ // Rajni_13.133
karpūranāmabhiś cādāv ante ca maṇivācakaḥ /
karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // Rajni_13.134
sikatā vālukā siktā śītalā sūkṣmaśarkarā /
pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā // Rajni_13.135
vālukā madhurā śītā saṃtāpaśramanāśinī /
sekaprayogataścaiva śākhāśaityānilāpahā // Rajni_13.136
kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam /
recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam // Rajni_13.137
kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā /
kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // Rajni_13.138
vimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam /
bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // Rajni_13.139
vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /
rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // Rajni_13.140
mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /
ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ // Rajni_13.141
dhanārthino janāḥ sarve ramante'sminnatīva yat /
tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // Rajni_13.142
dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ /
śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca // Rajni_13.143
ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /
rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ // Rajni_13.144
māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam /
śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ // Rajni_13.145
rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /
saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // Rajni_13.146
māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /
ratnaprayogaprajñānāṃ rasāyanakaraṃ param // Rajni_13.147
snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /
iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute // Rajni_13.148
dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /
rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // Rajni_13.149
tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // Rajni_13.150
muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /
ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // Rajni_13.151
muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam /
svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // Rajni_13.152
mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // Rajni_13.153
nakṣatrābhaṃ vṛttamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /
nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // Rajni_13.154
yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /
matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // Rajni_13.155
mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // Rajni_13.156
lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam /
marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // Rajni_13.157
pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ /
bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ // Rajni_13.158
pravālo madhuro'mlaśca kaphapittādidoṣanut /
vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // Rajni_13.159
śuddhaṃ dṛḍhaghanaṃ vṛtaṃ snigdhagātraṃ suraṅgakam /
samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // Rajni_13.160
gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /
rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // Rajni_13.161
bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /
yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // Rajni_13.162
gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ /
sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam /
garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam // Rajni_13.163
marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // Rajni_13.164
svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /
avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // Rajni_13.165
śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam /
trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // Rajni_13.166
yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /
chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // Rajni_13.167
pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /
pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca // Rajni_13.168
puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /
āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // Rajni_13.169
sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /
yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // Rajni_13.170
kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu /
vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // Rajni_13.171
ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /
tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ // Rajni_13.172
vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /
abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam /
ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam // Rajni_13.173
vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /
sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam // Rajni_13.174
bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /
adhāraṃ malinaṃ bindusaṃtrāsaṃ sphuṭitaṃ tathā /
nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // Rajni_13.175
śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // Rajni_13.176
yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // Rajni_13.177
vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /
dravyākarṣaṇasiddhidastu sutarāṃ vaiśvo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // Rajni_13.178
nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ /
nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ /
masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ // Rajni_13.179
nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /
yo dadhāti śarīre syāt saurirmaṅgalado bhavet // Rajni_13.180
na nimno nirmalo gātramasṛṇo gurudīptikaḥ /
tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ // Rajni_13.181
mṛccharkarāśmakalilo vicchāyo malino laghuḥ /
rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // Rajni_13.182
sitaśoṇapītakṛṣṇāś chāyā nīle kramādimāḥ kathitāḥ /
viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // Rajni_13.183
āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam /
yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // Rajni_13.184
gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ /
svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi // Rajni_13.185
gomedako 'mla uṣṇaśca vātakopavikārajit /
dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ // Rajni_13.186
gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // Rajni_13.187
pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /
gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // Rajni_13.188
araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu /
vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet // Rajni_13.189
vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam /
prāvṛṣyam abhralohaṃ ca khaśabdāṅkurakas tathā /
vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā // Rajni_13.190
vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /
gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham // Rajni_13.191
ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /
yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // Rajni_13.192
vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /
satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet // Rajni_13.193
ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /
sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // Rajni_13.194
māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /
devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ // Rajni_13.195
ittham etāni ratnāni tattaduddeśataḥ kramāt /
yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // Rajni_13.196
saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte /
lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ // Rajni_13.197
lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /
vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ // Rajni_13.198
gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /
nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // Rajni_13.199
sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ /
svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā // Rajni_13.200
sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /
tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // Rajni_13.201
yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // Rajni_13.202
atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /
dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā // Rajni_13.203
sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /
vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // Rajni_13.204
śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti /
yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // Rajni_13.205
vaikrāntaṃ caiva vikrāntaṃ nīcavajraṃ kuvajrakam /
gonāsaḥ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasaḥ // Rajni_13.206
vajrābhāve ca vaikrāntaṃ rasavīryādike samam /
kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam // Rajni_13.207
vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /
yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // Rajni_13.208
indrakāntaś candrakāntaś candrāśmā candrajopalaḥ /
śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā // Rajni_13.209
candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /
śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // Rajni_13.210
snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /
yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // Rajni_13.211
rājāvarto nṛpāvarto rājanyāvartakas tathā /
āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // Rajni_13.212
rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /
saubhāgyaṃ kurute nṝṇāṃ bhūṣaṇeṣu prayojitaḥ // Rajni_13.213
nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /
śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // Rajni_13.214
perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā /
perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param // Rajni_13.215
sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam /
tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // Rajni_13.216
siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /
yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // Rajni_13.217
yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ // Rajni_13.218
iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /
avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // Rajni_13.219
kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni /
teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // Rajni_13.220
nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // Rajni_13.221


Rājanighaṇṭu, Pānīyādivarga
pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
āpaḥ kavāruṇakabandhajalāni nīrakīlālavārikamalāni viṣārṇasī ca // Rajni_14.1
bhuvanaṃ dahanārātirvāstoyaṃ sarvatomukhaṃ kṣīram /
ghanarasanimnagameghaprasavarasāś ceti vahnimitāḥ // Rajni_14.2
pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam // Rajni_14.3
divyodakaṃ kharāri syādākāśasalilaṃ tathā /
vyomodakaṃ cāntarikṣajalaṃ ceṣvabhidhāhvayam // Rajni_14.4
vyomodakaṃ tridoṣaghnaṃ madhuraṃ pathyadaṃ param /
rucyaṃ dīpanadaṃ tṛṣṇāśramamehāpahārakam // Rajni_14.5
sadyovṛṣṭyambu bhūmisthaṃ kaluṣaṃ doṣadāyakam /
cirasthitaṃ laghu svacchaṃ pathyaṃ svādu sukhāvaham // Rajni_14.6
yādonāthasamudrasindhujaladākūpārapāthodhayaḥ pārāvārapayodhisāgarasarinnāthāśca vārāṃ nidhiḥ /
ambhorāśisarasvadambudhinadīnāthābdhinityārṇavodanvadvāridhivārdhayaḥ kadhirapāṃnātho'pi ratnākaraḥ // Rajni_14.7
sāgarasalilaṃ visraṃ lavaṇaṃ raktāmayapradaṃ coṣṇam /
vaivarṇyadoṣajananaṃ viśeṣād dāhārtipittakaraṇaṃ ca // Rajni_14.8
nadī dhunī nirjhariṇī taraṃgiṇī sarasvatī śaivalinī samudragā /
kūlaṃkaṣā kūlavatī ca nimnagā śaivālinī sindhur athāpagāpi ca // Rajni_14.9
hradinī samudrakāntā sāgaragā hrādinī saritkarṣūḥ /
srotasvinī sunīrā rodhovakrā ca vāhinī taṭinī // Rajni_14.10
nādeyaṃ salilaṃ svacchaṃ laghu dīpanapācanam /
rucyaṃ tṛṣṇāpahaṃ pathyaṃ madhuraṃ ceṣaduṣṇakam // Rajni_14.11
gaṅgā bhānusutā revā candrabhāgā sarasvatī /
madhumatī vipāśātha śoṇo ghargharakastathā // Rajni_14.12
vetrāvatī kṣaudravatī payoṣṇī tāpī vitastā sarayūśca sindhuḥ /
mahāśatadrur hy atha gautamī syāt kṛṣṇā ca tuṅgā ca kaverikanyā // Rajni_14.13
ityevam ādyāḥ saritaḥ samastās taḍāgavāpīhradakūpakādyāḥ /
anye 'py anūpātmakadeśabhedāḥ kaulābhidhānaiḥ svayam ūhanīyāḥ // Rajni_14.14
dhārākārādikātoyam antarikṣodbhavaṃ tathā /
parīkṣyeta yathā coktaṃ jñātavyaṃ jalavedibhiḥ // Rajni_14.15
gaṅgā svargasarid varā tripathagā mandākinī jāhnavī puṇyā viṣṇupadī samudrasubhagā bhāgīrathī svarṇadī /
triḥsrotā suradīrghikā suranadī siddhāpagā svardhunī jyeṣṭhā jahnusutā ca bhīṣmajananī śubhrā ca śailendrajā // Rajni_14.16
śītaṃ svādu svaccham atyantarucyaṃ pathyaṃ pākyaṃ pāvanaṃ pāpahāri /
tṛṣṇāmohadhvaṃsanaṃ dīpanaṃ ca prajñāṃ datte vāri bhāgīrathīyam // Rajni_14.17
yamunā tapanatanujā kalindakanyā yamasvasā ca kālindī // Rajni_14.18
pittadāhavamanaśramāpahaṃ svādu vātajananaṃ ca pācanam /
vahnidīpanakaraṃ virocanaṃ yāmunaṃ jalam idaṃ balapradam // Rajni_14.19
revā mekalakanyā somasutā narmadā ca vijñeyā // Rajni_14.20
salilaṃ śītalaṃ supathyaṃ kurute pittakaphaprakopaṇam /
sakalāmayamardanaṃ ca rucyaṃ madhuraṃ mekalakanyakāsamuttham // Rajni_14.21
cāndrabhāgasalilaṃ suśītalaṃ dāhapittaśamanaṃ ca vātadam // Rajni_14.22
sarasvatī plakṣasamudbhavā ca sā vākpradā brahmasatī ca bhāratī /
vedāgraṇīś caiva payoṣṇijātā vāṇī viśālā kuṭilā daśāhvā // Rajni_14.23
sarasvatījalaṃ svādu pūtaṃ sarvarujāpaham /
rucyaṃ dīpanadaṃ pathyaṃ dehakāntikaraṃ laghu // Rajni_14.24
cāndrabhāgaguṇasāmyadaṃ jalaṃ kiṃca mādhumatamagnidīpanam // Rajni_14.25
śatadror vipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam /
jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca // Rajni_14.26
śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
tatrānyā dadhate jalaṃ sumadhuraṃ kāntipradaṃ puṣṭidaṃ vṛṣyaṃ dīpanapācanaṃ balakaraṃ vetrāvatī tāpinī // Rajni_14.27
payoṣṇīsalilaṃ rucyaṃ pavitraṃ pāpanāśanam /
sarvāmayaharaṃ saukhyaṃ balakāntipradaṃ laghu // Rajni_14.28
vitastāsalilaṃ svādu tridoṣaśamanaṃ laghu /
prajñābuddhipradaṃ pathyaṃ tāpajāḍyaharaṃ param // Rajni_14.29
sarayūsalilaṃ svādu balapuṣṭipradāyakam // Rajni_14.30
godāvarī gautamasambhavā sā brahmādrijātāpyatha gautamī ca // Rajni_14.31
pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
kuṣṭhādiduṣṭāmayadoṣahāri godāvarīvāri tṛṣānivāri // Rajni_14.32
kṛṣṇānadī kṛṣṇasamudbhavā syātsā kṛṣṇaveṇāpi ca kṛṣṇagaṅgā // Rajni_14.33
kārṣṇyaṃ jāḍyakaraṃ svādu pūtaṃ pittāsrakopanam /
kṛṣṇaveṇājalaṃ svacchaṃ rucyaṃ dīpanapācanam // Rajni_14.34
malāpahā bhīmarathī ca ghaṭṭagā yathā ca kṛṣṇājalasāmyadā guṇaiḥ /
malāpahāghaṭṭagayos tathāpi pathyaṃ laghu svādutaraṃ sukāntidam // Rajni_14.35
tuṅgabhadrājalaṃ snigdhaṃ nirmalaṃ svādadaṃ guru /
kaṇḍūpittāsradaṃ prāyaḥ sātmye pathyakaraṃ param // Rajni_14.36
kāverīsalilaṃ svādu śramaghnaṃ laghu dīpanam /
dadrukuṣṭhādidoṣaghnaṃ medhābuddhirucipradam // Rajni_14.37
nadīnāmittham anyāsāṃ deśadoṣādibhedataḥ /
tattadguṇānvitaṃ vāri jñātavyaṃ kṛtabuddhibhiḥ // Rajni_14.38
sarvā gurvī prāṅmukhī vāhinī yā laghvī paścādvāhinī niścayena /
deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca // Rajni_14.39
vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa /
vātāṭopaṃ śleṣmapittārtilopaṃ pittodrekaṃ pathyapākaṃ ca dhatte // Rajni_14.40
himavati malayācale ca vindhye prabhavati sahyagirau ca yā sravantī /
sṛjati kila śirorujādidoṣān apanudate 'pi ca pāriyātrajātā // Rajni_14.41
nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ // Rajni_14.42
anūpasalilaṃ svādu snigdhaṃ pittaharaṃ guru /
tanoti pāmakaṇḍūtikaphavātajvarāmayān // Rajni_14.43
jāṅgalasalilaṃ svādu tridoṣaghnaṃ rucipradam /
pathyaṃ cāyurbalavīryapuṣṭidaṃ kāntikṛtparam // Rajni_14.44
sādhāraṇaṃ jalaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
śramatṛṣṇāpahaṃ vātakaphamedoghnapuṣṭidam // Rajni_14.45
jātaṃ tāmramṛdas tadeva salilaṃ vātādidoṣapradaṃ deśāj jāḍyakaraṃ ca durjarataraṃ doṣāvahaṃ dhūsaram /
vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ // Rajni_14.46
hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyaṃ ca // Rajni_14.47
prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanaṃ ca dīpanakṛt // Rajni_14.48
taḍāgasalilaṃ svādu kaṣāyaṃ vātadaṃ kiyat // Rajni_14.49
vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru // Rajni_14.50
kaphaghnaṃ kūpapānīyaṃ kṣāraṃ pittakaraṃ laghu // Rajni_14.51
audbhidaṃ pittaśamanaṃ salilaṃ laghu ca smṛtam // Rajni_14.52
kedārasalilaṃ svādu vipāke doṣadaṃ guru /
tadeva baddhamuktaṃ tu viśeṣād doṣadaṃ bhavet // Rajni_14.53
nādeyaṃ navamṛdghaṭeṣu nihitaṃ saṃtaptam arkāṃśubhir yāminyāṃ ca niviṣṭam indrakiraṇair mandānilāndolitam /
elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam // Rajni_14.54
yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā // Rajni_14.55
viṇmūtrāruṇanīlikāviṣahataṃ taptaṃ ghanaṃ phenilaṃ dantagrāhyam anārtavaṃ salavaṇaṃ śaivālakaiḥ saṃvṛtam /
jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam // Rajni_14.56
pārśvaśūle pratiśyāye vātadoṣe navajvare /
hikkādhmānādidoṣeṣu śītāmbu parivarjayet // Rajni_14.57
dhātukṣaye raktavikāradoṣe vāntyasramehe viṣavibhrameṣu /
jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu // Rajni_14.58
taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam /
ardhāṃśonaṃ nāśayed vātapittaṃ pādaprāyaṃ tattu doṣatrayaghnam // Rajni_14.59
hemante pādahīnaṃ tu pādārdhonaṃ tu śārade /
prāvṛḍvasante śiśire grīṣme cārdhāvaśeṣitam // Rajni_14.60
kaupaṃ prāsravaṇaṃ vāpi śiśirartuvasantayoḥ /
grīṣme cauḍaṃ tu seveta doṣadaṃ syādato 'nyathā // Rajni_14.61
taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt /
divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum // Rajni_14.62
uṣṇaṃ kvāpi kvāpi śītaṃ kavoṣṇaṃ kvāpi kvāpi kvāthaśītaṃ ca pāthaḥ /
itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt // Rajni_14.63
apanayati pavanadoṣaṃ dalayati kaphamāśu nāśayatyarucim /
pācayati cānnamanalaṃ puṣṇāti niśīthapītam uṣṇāmbhaḥ // Rajni_14.64
rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare // Rajni_14.65
atyambupānānna vipacyate 'nnam anambupānācca sa eva doṣaḥ /
tasmānnaro vahnivivardhanārthaṃ muhur muhur vāri pibed abhūri // Rajni_14.66
jalaṃ caturvidhaṃ prāhur antarikṣodbhavaṃ budhāḥ /
dhāraṃ ca kārakaṃ caiva tauṣāraṃ haimamityapi // Rajni_14.67
ambu varṣodbhavaṃ dhāraṃ kāraṃ varṣopalodbhavam /
nīhāratoyaṃ tauṣāraṃ haimaṃ prātarhimodbhavam // Rajni_14.68
dhāraṃ ca dvividhaṃ proktaṃ gāṅgasāmudrabhedataḥ /
tatra gāṅgaṃ guṇāḍhyaṃ syāt adoṣaṃ pācanaṃ param // Rajni_14.69
yadā syādāśvine māsi sūryaḥ svātiviśākhayoḥ /
tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ // Rajni_14.70
anyadā mṛgaśīrṣādinakṣatreṣu yad ambudaiḥ /
abhivṛṣṭamidaṃ toyaṃ sāmudramiti śabditam // Rajni_14.71
dhārādhare varṣati raupyapātre vinyasya śālyodanasiddhapiṇḍe /
dadhnopadigdhe nihitaṃ muhūrtād avikriyaṃ gāṅgam athānyathā syāt // Rajni_14.72
gāṅgaṃ jalaṃ svādu suśītalaṃ ca rucipradaṃ pittakaphāpahaṃ ca /
nirdoṣam acchaṃ laghu tacca nityaṃ guṇādhikaṃ vyomni gṛhītam āhuḥ // Rajni_14.73
candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ laghu /
mūrchāpittāsradāheṣu hitaṃ kāsamadātyaye // Rajni_14.74
sāmudrasalilaṃ śītaṃ kaphavātapradaṃ guru /
citrāyāmāśvine tacca guṇāḍhyaṃ gāṅgavadbhavet // Rajni_14.75
patitaṃ bhuvi yattoyaṃ gāṅgaṃ sāmudrameva vā /
svasvāśrayavaśād gacched anyad anyad rasādikam // Rajni_14.76
asraṃ ca lavaṇaṃ ca syātpatitaṃ pārthivasthale /
āpye tu madhuraṃ proktaṃ kaṭu tiktaṃ ca taijase // Rajni_14.77
kaṣāyaṃ vāyavīye syādavyaktaṃ nābhase smṛtam /
tatra nābhasamevoktam uttamaṃ doṣavarjitam // Rajni_14.78
yatra cedāśvine māsi naiva varṣati vāridaḥ /
gāṅgatoyavihīne syuḥ kāle tatrādhikā rujaḥ // Rajni_14.79
kvacid uṣṇaṃ kvacicchītaṃ kvacit kvathitaśītalam /
kvacidbheṣajasaṃyuktaṃ na kvacidvāri vāryate // Rajni_14.80
ikṣavaḥ pañcadhā proktā nānāvarṇaguṇānvitāḥ /
sitaḥ puṇḍraḥ karaṅkekṣuḥ kṛṣṇo raktaśca te kramāt // Rajni_14.81
ikṣuḥ karkaṭako vaṃśaḥ kāntāraḥ sukumārakaḥ /
asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // Rajni_14.82
śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ /
suvaṃśaḥ pāṇḍurekṣuśca kāṇḍekṣur dhavalekṣukaḥ // Rajni_14.83
sitekṣuḥ kaṭhino rucyo guruśca kaphamūtrakṛt /
dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ // Rajni_14.84
puṇḍrakastu rasālaḥ syāt rasekṣuḥ sukumārakaḥ /
karburo miśravarṇaś ca nepālekṣuś ca saptadhā // Rajni_14.85
puṇḍro 'timadhuraḥ śītaḥ kaphakṛt pittanāśanaḥ /
dāhaśramaharo rucyo rase saṃtarpaṇaḥ paraḥ // Rajni_14.86
anyaḥ karaṅkaśāliḥ syādikṣuvāṭīkṣuvāṭikā /
yāvanī cekṣuyoniśca rasālī rasadālikā // Rajni_14.87
karaṅkaśālirmadhuraḥ śītalo rucikṛnmṛduḥ /
pittadāhaharo vṛṣyastejobalavivardhanaḥ // Rajni_14.88
kṛṣṇekṣurikṣuraḥ proktaḥ śyāmekṣuḥ kokilākṣakaḥ /
śyāmavaṃśaḥ śyāmalekṣuḥ kokilekṣuśca kathyate // Rajni_14.89
kṛṣṇekṣur ukto madhuraś ca pāke svāduḥ suhṛdyaḥ kaṭuko rasāḍhyaḥ /
tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī // Rajni_14.90
raktekṣuḥ sūkṣmapattraśca śoṇo lohita utkaṭaḥ /
madhuro hrasvamūlaśca lohitekṣuśca kīrtitaḥ // Rajni_14.91
lohitekṣuśca madhuraḥ pāke syācchītalo mṛduḥ /
pittadāhaharo vṛṣyastejobalavivardhanaḥ // Rajni_14.92
ikṣumūlaṃ tvikṣunetraṃ tacca moraṭakaṃ tathā /
vaṃśanetraṃ vaṃśamūlaṃ moraṭaṃ vaṃśapūrakam // Rajni_14.93
mūlādūrddhvantu madhurā madhye 'timadhurās tathā /
ikṣavaste'grabhāgeṣu kramāllavaṇanīrasāḥ // Rajni_14.94
abhukte pittahāś caite bhukte vātaprakopaṇāḥ /
bhuktamadhye gurutarā itīkṣūṇāṃ guṇās trayaḥ // Rajni_14.95
vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ ślesmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīdya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ // Rajni_14.96
pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ ślesmānilaghnaṃ kiyat /
etad vātaharaṃ tu vātajananaṃ jāḍyapratiśvāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam // Rajni_14.97
madhuraṃ lavaṇakṣāraṃ snigdhaṃ soṣṇaṃ rucipradam /
vṛṣyaṃ vātakaphaghnaṃ ca yāvanālaśarāt rasam // Rajni_14.98
pakvekṣurasaḥ snigdhaḥ syāt kaphavātanāśano'tiguruḥ /
atipākena vidāhaṃ tanute pittāsradoṣaśoṣāṃśca // Rajni_14.99
guḍaḥ syādikṣusārastu madhuro rasapākajaḥ /
śiśupriyaḥ sitādiḥ syādaruṇo rasajaḥ smṛtaḥ // Rajni_14.100
pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ // Rajni_14.101
syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī // Rajni_14.102
śarkaroktā tu mīnāṇḍī śvetā matsyaṇḍikā ca sā /
ahicchatrā tu sikatā sitā caiva guḍodbhavā // Rajni_14.103
śarkarā madhurā śītā pittadāhaśramāpahā /
raktadoṣaharā bhrāntikrimikopapraṇāśinī // Rajni_14.104
snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā /
vṛṣyā tṛptibalapradā śramaharā śyāmekṣujā śītalā snigdhā kāntikarī rasālajanitā raktekṣujā pittajit // Rajni_14.105
yāvanālī himotpannā himānī himaśarkarā /
kṣudraśarkarikā kṣudrā gudguḍā jālabindujā // Rajni_14.106
himajā śarkarā gaulyā soṣṇā tiktātipicchilā /
vātaghnī sārikā rucyā dāhapittāsradāyinī // Rajni_14.107
sitajānyā śarkarajā mādhavī madhuśarkarā /
mākṣīkaśarkarā proktā sitākhaṇḍaśca khaṇḍakaḥ // Rajni_14.108
sitākhaṇḍo'timadhuraścakṣuṣyaḥ chardināśanaḥ /
kuṣṭhavraṇakaphaśvāsahikkāpittāsradoṣanut // Rajni_14.109
yavāsaśarkarā tv anyā sudhā modakamodakaḥ /
tavarājaḥ khaṇḍasāraḥ khaṇḍajā khaṇḍamodakaḥ // Rajni_14.110
tavarājo 'timadhuraḥ pittaśramatṛṣāpahaḥ /
vṛṣyo vidāhamūrchārtibhrāntiśāntikaraḥ saraḥ // Rajni_14.111
tavarājodbhavaḥ khaṇḍaḥ sudhā modakajas tathā /
khaṇḍajo dravajaḥ siddhamodakāmṛtasārajaḥ // Rajni_14.112
dāhaṃ nivārayati tāpamapākaroti tṛptiṃ niyacchati nihanti ca mohamūrchām /
śvāsaṃ nivārayati tarpayatīndriyāṇi śītaḥ sadā sumadhuraḥ khalu siddhikhaṇḍaḥ // Rajni_14.113
madhu kṣaudraṃ ca mākṣīkaṃ mākṣikaṃ kusumāsavam /
puṣpāsavaṃ pavitraṃ ca pitryaṃ puṣparasāhvayam // Rajni_14.114
mākṣikaṃ bhrāmaraṃ kṣaudraṃ pauttikaṃ chāttrakaṃ tathā /
ārghyamauddālakaṃ dālam ityaṣṭau madhujātayaḥ // Rajni_14.115
nānāpuṣparasāhārāḥ kapilā vanamakṣikāḥ /
yāḥ sthūlāstābhirutpannaṃ madhu mākṣikamucyate // Rajni_14.116
ye snigdhāñjanagolābhāḥ puṣpāsavaparāyaṇāḥ /
bhramarairjanitaṃ taistu bhrāmaraṃ madhu bhaṇyate // Rajni_14.117
piṅgalā makṣikāḥ sūkṣmāḥ kṣudrā iti hi viśrutāḥ /
tābhirutpāditaṃ yattu tat kṣaudraṃ madhu kathyate // Rajni_14.118
annajā makṣikāḥ piṅgāḥ puttikā iti kīrtitāḥ /
tajjātaṃ madhu dhīmadbhiḥ pauttikaṃ samudāhṛtam // Rajni_14.119
chattrākāraṃ tu paṭalaṃ saraghāḥ pītapiṅgalāḥ /
yatkurvanti tadutpannaṃ madhu chāttrakam īritam // Rajni_14.120
makṣikāstīkṣṇatuṇḍā yāstathā ṣaṭpadasaṃnibhāḥ /
tadudbhūtaṃ yadarghārhaṃ tadārghyaṃ madhu varṇyate // Rajni_14.121
auddālāḥ kapilāḥ kīṭā bhūmer uddalanāḥ smṛtāḥ /
valmīkāntas tadutpannamauddālakam udīryate // Rajni_14.122
indranīladalākārāḥ sūkṣmāś cinvanti makṣikāḥ /
yadvṛkṣakoṭarāntasthaṃ madhu dālamidaṃ smṛtam // Rajni_14.123
ityetasyāṣṭadhā bhedairutpattiḥ kathitā kramāt /
atha vakṣyāmyahaṃ teṣāṃ varṇavīryādikaṃ kramāt // Rajni_14.124
mākṣikaṃ tailavarṇaṃ syāt śvetaṃ bhrāmaramucyate /
kṣaudraṃ tu kapilābhāsaṃ pauttikaṃ ghṛtasaṃnibham // Rajni_14.125
āpītavarṇaṃ chāttraṃ syātpiṅgaṃ cārghyanāmakam /
auddālaṃ svarṇasadṛśam āpītaṃ dālamucyate // Rajni_14.126
mākṣikaṃ madhuraṃ rūkṣaṃ laghu śvāsādidoṣanut /
bhrāmaraṃ picchilaṃ rūkṣaṃ madhuraṃ mukhajāḍyajit // Rajni_14.127
kṣaudraṃ tu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt /
pauttikaṃ madhu rūkṣoṣṇam asrapittādidāhakṛt // Rajni_14.128
śvitramehakrimighnaṃ ca vidyācchāttraṃ guṇottaram /
ārghyamadhv aticakṣuṣyaṃ kaphapittādidoṣahṛt // Rajni_14.129
auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam /
dālaṃ kaṭu kaṣāyāmlaṃ madhuraṃ pittadāyi ca // Rajni_14.130
navaṃ madhu bhavet sthaulyaṃ nātiśleṣmakaraṃ param /
dehasthaulyāpahaṃ grāhi purāṇaṃ madhu lekhanam // Rajni_14.131
pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim // Rajni_14.132
vraṇaśodhanasaṃdhāne vraṇasaṃropaṇādiṣu /
sādhāraṇyā madhu hitaṃ tattulyā madhuśarkarā // Rajni_14.133
uṣṇaiḥ sahoṣṇakāle vā svayamuṣṇamathāpi vā /
āmaṃ madhu manuṣyāṇāṃ viṣavat tāpadāyakam // Rajni_14.134
kīṭakādiyutamamladūṣitaṃ yacca paryuṣitakaṃ madhu svataḥ /
kaṇṭakoṭaragataṃ ca mecakaṃ tacca gehajanitaṃ ca doṣakṛt // Rajni_14.135
daṇḍair nihatya yadupāttamapāstadaṃśaṃ tādṛgvidhaṃ madhu rasāyanayogayogyam /
hikkāgudāṅkuraviśophakaphavraṇādidoṣāpahaṃ bhavati doṣadam anyathā cet // Rajni_14.136
mādhvī sitā madhūtpannā madhujā madhuśarkarā /
mākṣīkaśarkarā caiṣā kṣaudrajā kṣaudraśarkarā // Rajni_14.137
yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā /
viśeṣād balavṛṣyaṃ ca tarpaṇaṃ kṣīṇadehinām // Rajni_14.138
madyaṃ surā prasannā syānmadirā vāruṇī varā /
mattā kādambarī śītā capalā kāminī priyā // Rajni_14.139
madagandhā ca mādhvīkaṃ madhu saṃdhānam āsavaḥ /
parisṛtāmṛtā vīrā medhāvī madanī ca sā // Rajni_14.140
supratibhā manojñā ca vipānā modinī tathā /
hālāhalaguṇāriṣṭaṃ sarako'tha madhūlikā /
madotkaṭā mahānandā dvātriṃśadabhidhāḥ kramāt // Rajni_14.141
madyaṃ sumadhurāmlaṃ ca kaphamārutanāśanam /
baladīptikaraṃ hṛdyaṃ saram etanmadāvaham // Rajni_14.142
syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
paiṣṭī punarvividhadhānyavikārajātā khyātā madādhikatayātra ca pūrvapūrvā // Rajni_14.143
tālādirasaniryāsaiḥ saindhīṃ hālāṃ surāṃ jaguḥ /
nānādravyakadambena madyaṃ kādambaraṃ smṛtam /
saindhī kādambarī caiva dvividhaṃ madyalakṣaṇam // Rajni_14.144
gauḍī tīkṣṇoṣṇamadhurā vātahṛt pittakāriṇī /
balakṛddīpanī pathyā kāntikṛt tarpaṇī parā // Rajni_14.145
mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt /
pāṇḍukāmalagulmārśaḥpramehaśamanī parā // Rajni_14.146
paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā // Rajni_14.147
saindhī śītā kaṣāyāmlā pittahṛdvātadā ca sā // Rajni_14.148
gauḍī tu śiśire peyā paiṣṭī hemantavarṣayoḥ /
śaradgrīṣmavasanteṣu mādhvī grāhyā na cānyathā // Rajni_14.149
kādambarīśarkarajādi madyaṃ suśītalaṃ vṛṣyakaraṃ madāḍhyam /
mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca // Rajni_14.150
sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru /
mohanaṃ balakṛddhṛdyaṃ tṛṣṇāsaṃtāpanāśanam // Rajni_14.151
aikṣavaṃ tu bhavenmadyaṃ śiśiraṃ ca madotkaṭam /
yavadhānyakṛtaṃ madyaṃ guru viṣṭambhadāyakam // Rajni_14.152
śarkarādhātakītoye kṛtaṃ śītaṃ manoharam /
śārkaraṃ kathyate madyaṃ vṛṣyaṃ dīpanamohanam // Rajni_14.153
anye dvādaśadhā madyabhedān āhur manīṣiṇaḥ /
ukteṣvantarbhavantīti nānyaistu pṛthagīritāḥ // Rajni_14.154
madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi /
jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam // Rajni_14.155
madyaprayogaṃ kurvanti śūdrādiṣu mahārtiṣu /
dvijais tribhis tu na grāhyaṃ yadyapy ujjīvayenmṛtam // Rajni_14.156
itthaṃ vārdhinadīnadahradasaraḥkulyāditīrāntaraprakrāntekṣuguḍādimākṣikabhidāmadyaprabhedān api /
prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām // Rajni_14.157
yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān /
teṣāṃ rasānāṃ vasatiḥ kilāyaṃ vargaḥ prasiddho rasavarganāmnā // Rajni_14.158
nisyandaṃ dugdhasindhāv amṛtamatha samastauṣadhīnāṃ na dohaṃ tāpāhaṃ no cikitsāmabhilaṣati rasaṃ nāpi doṣākarasya /
labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne // Rajni_14.159


Rājanighaṇṭu, Kṣīrādivarga
kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam // Rajni_15.1
kṣīrajaṃ dadhi tadrūpyaṃ viralaṃ mastu tajjalam // Rajni_15.2
dadhijaṃ navanītaṃ syātsāro haiyaṃgavīnakam // Rajni_15.3
ghṛtamājyaṃ haviḥ sarpiḥ pavitraṃ navanītajam /
amṛtaṃ cābhighāraśca homyam āyuśca taijasam // Rajni_15.4
mrakṣaṇaṃ snehanaṃ snehaḥ snigdhatā mrakṣa eva ca /
abhyaṅgo 'bhyañjanaṃ caiva copaḍaśca ghṛtādikaḥ // Rajni_15.5
takraṃ gorasajaṃ gholaṃ kālaśeyaviloḍitam /
daṇḍāhatamariṣṭo 'mlam udaśvinmathitaṃ dravaḥ // Rajni_15.6
takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu /
dadhyambhasī yadi same tadudaśvidāhus tat kevalaṃ tu mathitaṃ munayo vadanti // Rajni_15.7
gomūtraṃ gojalaṃ gombho goniṣyandaśca godravaḥ /
gomayaṃ gopurīṣaṃ syād goviṣṭhā gomalaṃ ca tat // Rajni_15.8
gomahiṣīchāgalāvikagajaturagakharoṣṭramānuṣastrīṇām /
kṣīrādikaguṇadoṣau vakṣye kramato yathāyogam // Rajni_15.9
gavyaṃ kṣīraṃ pathyam atyantarucyaṃ svādu snigdhaṃ pittavātāmayaghnam /
kāntiprajñābuddhimedhāṅgapuṣṭiṃ dhatte spaṣṭaṃ vīryavṛddhiṃ vidhatte // Rajni_15.10
gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru /
balapuṣṭipradaṃ vṛṣyaṃ pittadāhāsranāśanam // Rajni_15.11
ajānāṃ laghukāyatvānnānādravyaniṣevaṇāt /
nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ // Rajni_15.12
sūkṣmājadugdheti ca saṃvadārhaṃ godugdhavīryāt tv adhikaṃ guṇe ca /
sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam // Rajni_15.13
āvikaṃ tu payaḥ snigdhaṃ kaphapittaharaṃ param /
sthaulyamehaharaṃ pathyaṃ lomaśaṃ guru vṛddhidam // Rajni_15.14
madhuraṃ hastinīkṣīraṃ vṛṣyaṃ guru kaṣāyakam /
snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam // Rajni_15.15
aśvīkṣīraṃ tu rūkṣāmlaṃ lavaṇaṃ dīpanaṃ laghu /
dehasthairyakaraṃ balyaṃ gauravakāntikṛtparam // Rajni_15.16
balakṛd gardabhīkṣīraṃ vātaśvāsaharaṃ param /
madhurāmlarasaṃ rūkṣaṃ dīpanaṃ pathyadaṃ smṛtam // Rajni_15.17
uṣṭrīkṣīraṃ kuṣṭhaśophāpahaṃ tatpittārśoghnaṃ tatkaphāṭopahāri /
ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam // Rajni_15.18
madhuraṃ mānuṣīkṣīraṃ kaṣāyaṃ ca himaṃ laghu /
cakṣuṣyaṃ dīpanaṃ pathyaṃ pācanaṃ rocanaṃ ca tat // Rajni_15.19
kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam // Rajni_15.20
uktaṃ gavyādikaṃ dugdhaṃ dhāroṣṇamamṛtopamam /
sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam // Rajni_15.21
ke 'py āvikaṃ pathyatamaṃ śṛtoṣṇaṃ kṣīraṃ tv ajānāṃ śṛtaśītamāhuḥ /
dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam // Rajni_15.22
vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā // Rajni_15.23
kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti /
uṣṇaṃ tu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syād uṣitaṃ daśānām // Rajni_15.24
jīrṇajvare kaphe kṣīṇe kṣīraṃ syād amṛtopamam /
tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam // Rajni_15.25
caturthabhāgaṃ salilaṃ nidhāya yatnād yad āvartitam uttamaṃ tat /
sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam // Rajni_15.26
gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam /
kṣīraṃ saśarkaraṃ pathyaṃ yad vā sātmye ca sarvadā // Rajni_15.27
pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇam agnivardhanam atisvādu tridoṣāpaham // Rajni_15.28
kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
piṣṭānnasaṃdhānakamāṣamudgakośātakīkandaphalādikaiś ca // Rajni_15.29
matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ /
śākajāmbavarasaistu sevitaṃ mārayatyabudham āśu sarpavat // Rajni_15.30
snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet /
dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca // Rajni_15.31
nityaṃ tīvrāgninā sevyaṃ supakvaṃ māhiṣaṃ payaḥ /
puṣṇanti dhātavaḥ sarve balapuṣṭivivardhanam // Rajni_15.32
kṣīraṃ gavājakādermadhuraṃ kṣāraṃ navaprasūtānām /
rūkṣañca pittadāhaṃ karoti raktāmayaṃ kurute // Rajni_15.33
madhuraṃ tridoṣaśamanaṃ kṣīraṃ madhyaprasūtānām /
lavaṇaṃ madhuraṃ kṣīraṃ vidāhajananaṃ ciraprasūtānām // Rajni_15.34
guṇahīnaṃ niḥsāraṃ kṣīraṃ prathamaprasūtānām /
madhyavayasāṃ rasāyanamuktamidaṃ durbalaṃ tu vṛddhānām // Rajni_15.35
tāsāṃ māsatrayādūrddhvaṃ gurviṇīnāñca yatpayaḥ /
taddāhi lavaṇaṃ kṣīraṃ madhuraṃ pittadoṣakṛt // Rajni_15.36
gavādīnāṃ varṇabhedādguṇā dugdhādike pṛthak /
kaiścidukto viśeṣācca viśeṣo deśabhedataḥ // Rajni_15.37
deśeṣu deśeṣu ca teṣu teṣu tṛṇāmbunī yādṛśadoṣayukte /
tatsevanādeva gavādikānāṃ guṇādi dugdhādiṣu tādṛśaṃ matam // Rajni_15.38
śītaṃ snigdhaṃ gurur gaulyaṃ vṛṣyaṃ pittāpahaṃ param /
jñeyā caivābhidhā tasya kīlāṭaṃ tu payaḥcchadaḥ // Rajni_15.39
dadhi gavyam atipavitraṃ śītaṃ snigdhaṃ ca dīpanaṃ balakṛt /
madhuramarocakahāri grāhi ca vātāmayaghnaṃ ca // Rajni_15.40
māhiṣaṃ madhuraṃ snigdhaṃ śleṣmakṛd raktapittajit /
balāsravardhanaṃ vṛṣyaṃ śramaghnaṃ śodhanaṃ dadhi // Rajni_15.41
dadhyājaṃ kaphavātaghnaṃ laghūṣṇaṃ netradoṣanut /
durnāmaśvāsakāsaghnaṃ rucyaṃ dīpanapācanam // Rajni_15.42
āvikaṃ dadhi susnigdhaṃ kaphapittakaraṃ guru /
vāte ca raktavāte ca pathyaṃ śophavraṇāpaham // Rajni_15.43
hastinīdadhi kaṣāyalaghūṣṇaṃ paktiśūlaśamanaṃ rucipradam /
dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam // Rajni_15.44
aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām // Rajni_15.45
gardabhīdadhi rūkṣoṣṇaṃ laghu dīpanapācanam /
madhurāmlarasaṃ rucyaṃ vātadoṣavināśanam // Rajni_15.46
auṣṭram arśāṃsi kuṣṭhāni krimiśūlodarāṇi ca /
nihanti kaṭukaṃ svādu kiṃcid amlarasaṃ dadhi // Rajni_15.47
vipāke madhuraṃ balyam amlaṃ saṃtarpaṇaṃ guru /
cakṣuṣyaṃ grahadoṣaghnaṃ dadhi strīstanyasambhavam // Rajni_15.48
dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām // Rajni_15.49
dadhi madhuramīṣadamlaṃ madhurāmlaṃ vā hitaṃ na cātyuṣṇam /
yāvadyāvanmadhuraṃ doṣaharaṃ tāvad uktam idam // Rajni_15.50
lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt // Rajni_15.51
trikaṭukayutametadrājikācūrṇamiśraṃ kaphaharam anilaghnaṃ vahnisaṃdhukṣaṇaṃ ca /
tuhinaśiśirakāle sevitaṃ cātipathyaṃ racayati tanudārḍhyaṃ kāntimattvaṃ ca nṝṇām // Rajni_15.52
uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu // Rajni_15.53
uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam // Rajni_15.54
takraṃ tridoṣaśamanaṃ rucidīpanīyaṃ rucyaṃ vamiśramaharaṃ klamahāri mastu /
balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam // Rajni_15.55
amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ /
yathā surāṇām amṛtaṃ hitāya tathā narāṇām iha takramāhuḥ // Rajni_15.56
āmātisāre ca viṣūcikāyāṃ vātajvare pāṇḍuṣu kāmaleṣu /
pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca // Rajni_15.57
śītakāle'gnimāndye ca kaphe pāṇḍvāmayeṣu ca /
mārgoparodhe kuṣṭhādivyādhau takraṃ praśasyate // Rajni_15.58
vātodarī pibettakraṃ pippalīlavaṇānvitam /
śarkarāmaricopetaṃ svādu pittodarī pibet // Rajni_15.59
yavānīsaindhavājājīvyoṣayuktaṃ kaphodare /
saṃnipātodare takraṃ trikaṭukṣārasaindhavam // Rajni_15.60
takraṃ dadyānno kṣate noṣṇakāle no daurbalye no tṛṣāmūrchite ca /
naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt // Rajni_15.61
takraṃ snehānvitaṃ tundanidrājāḍyapradaṃ guru /
ardhāvaśiṣṭaṃ sāmānyaṃ niḥśeṣaṃ laghu pathyadam // Rajni_15.62
śītaṃ varṇabalāvahaṃ sumadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kaphahārakaṃ rucikaraṃ sarvāṅgaśūlāpaham /
kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham // Rajni_15.63
gavyaṃ ca māhiṣaṃ cāpi navanītaṃ navodbhavam /
śasyate bālavṛddhānāṃ balakṛt puṣṭivardhanam // Rajni_15.64
māhiṣaṃ navanītaṃ tu kaṣāyaṃ madhuraṃ rase /
śītaṃ vṛṣyapradaṃ grāhi pittaghnaṃ tu balapradam // Rajni_15.65
laghv ājaṃ tu madhuraṃ kaṣāyaṃ ca tridoṣanut /
cakṣuṣyaṃ dīpanaṃ balyaṃ navanītaṃ hitaṃ sadā // Rajni_15.66
navanītaṃ navotthaṃ tu chāgajaṃ kṣayakāsajit /
balyaṃ netrāmayaghnaṃ ca kaphaghnaṃ dīpanaṃ param // Rajni_15.67
āvikaṃ navanītaṃ tu vipāke tu himaṃ laghu /
yoniśūle kaphe vāte durnāmni ca hitaṃ sadā // Rajni_15.68
aiḍakaṃ navanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
medhāhṛdguru puṣṭyaṃ ca sthaulyaṃ mandāgnidīpanam // Rajni_15.69
hastinīnavanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
tiktaṃ viṣṭambhi jantughnaṃ hanti pittakaphakrimīn // Rajni_15.70
aśvīyaṃ navanītaṃ syātkaṣāyaṃ kaphavātajit /
cakṣuṣyaṃ kaṭukaṃ coṣṇam īṣad vātāpahārakam // Rajni_15.71
gardabhīnavanītaṃ tu kaṣāyaṃ kaphavātanut /
balyaṃ dīpanadaṃ pāke laghūṣṇaṃ mūtradoṣanut // Rajni_15.72
auṣṭraṃ tu navanītaṃ syādvipāke laghu śītalam /
vraṇakrimikaphāsraghnaṃ vātaghnaṃ viṣanāśanam // Rajni_15.73
navanītaṃ tu nārīṇāṃ rucyaṃ pāke laghu smṛtam /
cakṣuṣyaṃ sarvarogaghnaṃ dīpanaṃ viṣanāśanam // Rajni_15.74
śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyaṃ ca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphakaraṃ saṃgrāhi śūlāpaham /
balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit // Rajni_15.75
ekāhādyuṣitaṃ proktamuttarottaragandhadam /
ahṛdyaṃ sarvarogāḍhyaṃ dadhijaṃ tadghṛtaṃ smṛtam // Rajni_15.76
dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam /
vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ // Rajni_15.77
sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam /
durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca // Rajni_15.78
ājamājyaṃ tu cakṣuṣyaṃ dīpanaṃ balavardhanam /
kāsaśvāsakaphāntakaṃ rājayakṣmasu śasyate // Rajni_15.79
pāke laghvāvikaṃ sarpirnavaṃ pittaprakopaṇam /
yonidoṣe kaphe vāte śophe kampe ca taddhitam // Rajni_15.80
aiḍakaṃ ghṛtam atīva gauravād varjyamiva sukumāradehinām /
buddhipāṭavakaraṃ balāvahaṃ sevitaṃ ca kurute nṛṇāṃ vapuḥ // Rajni_15.81
nihanti hastinīsarpiḥ kaphapittaviṣakrimīn /
kaṣāyaṃ laghu viṣṭambhi tiktaṃ cāgnikaraṃ param // Rajni_15.82
aśvīsarpistu kaṭukaṃ madhuraṃ ca kaṣāyakam /
īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru // Rajni_15.83
ghṛtaṃ gārdabhikaṃ balyaṃ dīpanaṃ mūtradoṣanut /
pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam // Rajni_15.84
ghṛtam auṣṭraṃ tu madhuraṃ vipāke kaṭuśītalam /
kuṣṭhakrimiharaṃ vātakaphagulmodarāpaham // Rajni_15.85
nārīsarpistu cakṣuṣyaṃ pathyaṃ sarvāmayāpaham /
mandāgnidīpanaṃ rucyaṃ pāke laghu viṣāpaham // Rajni_15.86
madāpasmāramūrchādiśiraḥkarṇākṣijā rujaḥ /
sarpiḥ purāṇaṃ jayati vraṇaśodhanaropaṇam // Rajni_15.87
āyurvṛddhiṃ vapuṣi dṛḍhatāṃ saukumāryaṃ ca kāntiṃ buddhiṃ dhatte smṛtibalakaraṃ śītavidhvaṃsanaṃ ca /
pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti // Rajni_15.88
kāñjikaṃ kāñjikā vīraṃ kulmāṣābhibhavaṃ tathā /
avantisomaṃ dhānyāmlam āranālo 'mlasārakaḥ // Rajni_15.89
kāñjikaṃ vātaśophaghnaṃ pittaghnaṃ jvaranāśanam /
dāhamūrchāśramaghnaṃ ca śūlādhmānavibandhanut // Rajni_15.90
kāñjikaṃ kāñjitailaṃ ca palitaṃ vātakārakam /
dāhakaṃ gātraśaithilyaṃ mardanānna ca bhakṣaṇāt // Rajni_15.91
cukraṃ sahasravedhaṃ ca rasāmlaṃ cukravedhakam /
śākhāmlabhedanaṃ caivam amlasāraṃ ca cukrikā // Rajni_15.92
cukraṃ tiktāmlakaṃ svādu kaphapittavināśanam /
nāsikāgadadurgandhaśirorogaharaṃ param // Rajni_15.93
sauvīrakaṃ suvīrāmlaṃ jñeyaṃ godhūmasambhavam /
yavāmlajaṃ yavotthaṃ ca tuṣotthaṃ ca tuṣodakam // Rajni_15.94
sauvīrakaṃ cāmlarasaṃ keśyaṃ mastakadoṣajit /
jarāśaithilyaharaṇaṃ balasaṃtarpaṇaṃ param // Rajni_15.95
taṇḍulotthaṃ taṇḍulāmbu kaṣāyaṃ madhuraṃ laghu /
saṃgrāhi viṣaviccharditṛḍdāhavraṇanāśakṛt /
tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut // Rajni_15.96
annodajaḥ śivarasas tryahāt paryuṣite rase /
dīpano madhurāmlas tu dāhajillaghutarpaṇaḥ // Rajni_15.97
gomūtraṃ kaṭutiktoṣṇaṃ kaphavātaharaṃ laghu /
pittakṛddīpanaṃ medhyaṃ tvagdoṣaghnaṃ matipradam // Rajni_15.98
māhiṣaṃ mūtram ānāhaśophagulmākṣidoṣanut /
kaṭūṣṇaṃ kuṣṭhakaṇḍūtiśūlodararujāpaham // Rajni_15.99
ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit /
plīhodarakaphaśvāsagulmaśophaharaṃ laghu // Rajni_15.100
āvikaṃ tiktakaṭukaṃ mūtram uṣṇaṃ ca kuṣṭhajit /
durnāmodaraśūlāsraśophamehaviṣāpaham // Rajni_15.101
hastimūtraṃ tu tiktoṣṇaṃ lavaṇaṃ vātabhūtanut /
tiktaṃ kaṣāyaṃ śūlaghnaṃ hikkāśvāsaharaṃ param // Rajni_15.102
aśvamūtraṃ tu tiktoṣṇaṃ tīkṣṇaṃ ca viṣadoṣajit /
vātaprakopaśamanaṃ pittakāri pradīpanam // Rajni_15.103
kharamūtraṃ kaṭūṣṇaṃ ca kṣāraṃ tīkṣṇaṃ kaphāpaham /
mahāvātāpahaṃ bhūtakamponmādaharaṃ param // Rajni_15.104
auṣṭrakaṃ kaṭu tiktoṣṇaṃ lavaṇaṃ pittakopanam /
balyaṃ jaṭhararogaghnaṃ vātadoṣavināśanam // Rajni_15.105
mānuṣaṃ mūtramāmaghnaṃ krimivraṇaviṣārtinut /
tiktoṣṇaṃ lavaṇaṃ rūkṣaṃ bhūtatvagdoṣavātajit // Rajni_15.106
śūlagulmodarānāhavātavicchardanādiṣu /
mūtraprayogasādhyeṣu gomūtraṃ kalpayed budhaḥ // Rajni_15.107
tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
jyotiṣmatyabhayodbhavaṃ madhurikākośāmraciñcābhavaṃ karpūratrapusādijaṃ ca sakalaṃ siddhyai kramāt kathyate // Rajni_15.108
tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
balakṛt kaphavātajantukharjūvraṇakaṇḍūtiharaṃ ca kāntidāyi // Rajni_15.109
sarṣapatailaṃ tiktaṃ kaṭukoṣṇaṃ vātakaphavikāraghnam /
pittāsradoṣadaṃ krimikuṣṭhaghnaṃ tilajavacca cakṣuṣyam // Rajni_15.110
kusumbhatailaṃ krimihāri tejobalāvahaṃ yakṣmamalāpahaṃ ca /
tridoṣakṛtpuṣṭibalakṣayaṃ ca karoti kaṇḍūṃ ca karoti dṛṣṭeḥ // Rajni_15.111
madhuraṃ tv atasītailaṃ picchilaṃ cānilāpaham /
madagandhi kaṣāyaṃ ca kaphakāsāpahārakam // Rajni_15.112
godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam /
vātakaphapittaśamanaṃ kaṇḍūkuṣṭhādihāri cakṣuṣyam // Rajni_15.113
eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
kuṣṭhāpahaṃ svādu rasāyanottamaṃ pittaprakopaṃ kurute 'tidīpanam // Rajni_15.114
karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam /
kuṣṭhārtikaṇḍūtivicarcikāpahaṃ lepena nānāvidhacarmadoṣanut // Rajni_15.115
snigdhaṃ syādiṅgudītailaṃ madhuraṃ pittanāśanam /
śītalaṃ kāntidaṃ balyaṃ śleṣmalaṃ keśavardhanam // Rajni_15.116
nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham // Rajni_15.117
ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham // Rajni_15.118
śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam /
tvagdoṣavraṇakaṇḍūtiśophahāri ca picchilam // Rajni_15.119
kaṭu jyotiṣmatītailaṃ tiktoṣṇaṃ vātanāśanam /
pittasaṃtāpanaṃ medhāprajñābuddhivivardhanam // Rajni_15.120
śītaṃ harītakītailaṃ kaṣāyaṃ madhuraṃ kaṭu /
sarvavyādhiharaṃ pathyaṃ nānātvagdoṣanāśanam // Rajni_15.121
tīkṣṇaṃ tu rājikātailaṃ jñeyaṃ vātādidoṣanut /
śiśiraṃ kaṭu puṃstvaghnaṃ keśyaṃ tvagdoṣanāśanam // Rajni_15.122
saraṃ kośāmrajaṃ tailaṃ krimikuṣṭhavraṇāpaham /
tiktāmlamadhuraṃ balyaṃ pathyaṃ rocanapācanam // Rajni_15.123
yacca ciñcībhavaṃ tailaṃ kaṭu pāke vilekhanam /
kaphavātaharaṃ rucyaṃ kaṣāyaṃ nātiśītalam // Rajni_15.124
karpūratailahimatailasitāṃśutailaśītābhratailatuhināṃśusudhāṃśutailam /
karpūratailaṃ kaṭukoṣṇakaphāmahāri vātāmayaghnaradadārḍhyadapittahāri // Rajni_15.125
trapusairvārukacārakakuṣmāṇḍaprabhṛtibījajaṃ ca yattailam /
tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram // Rajni_15.126
tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet /
viṣasāmyaguṇatvācca yoge tanna prayojayet // Rajni_15.127
viṣasya tailasya na kiṃcid antaraṃ mṛtasya suptasya na kiṃcid antaram /
tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram // Rajni_15.128
itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam /
vargaṃ nisargalalitojjvalaśabdasargaṃ buddhvā bhiṣakpatir aśaṅkatayā bhiṣajyet // Rajni_15.129
pātāram ātmanaḥ kila yānti pratyupacikīrṣayā yāni /
teṣām eva nivāsaḥ parikathitaḥ peyavarga iti kṛtibhiḥ // Rajni_15.130
pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam /
vargastasya vrajati nṛharer nāmanirmāṇanāmnaś cūḍāratne khalu tithimitaḥ kṣīrakādiḥ samāptim // Rajni_15.131


Rājanighaṇṭu, Śālyādivarga
dhānyaṃ bhogyaṃ ca bhogārhamannādyaṃ jīvasādhanam /
tacca tāvat tridhā jñeyaṃ śūkaśimbītṛṇāhvayam // Rajni_16.1
vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi /
śimbīnigūḍham iti tat pravadanti śimbīdhānyaṃ tṛṇodbhavatayā tṛṇadhānyam anyat // Rajni_16.2
vātādidoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīryavivṛddhidāyi /
śimbībhavaṃ guru himaṃ ca vibandhadāyi vātūlakaṃ tu śiśiraṃ tṛṇadhānyam āhuḥ // Rajni_16.3
deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva taddaivatairvā /
tasmād eṣāṃ yeṣu bhogopayogās tānyasmābhir vyākriyante kiyanti // Rajni_16.4
śālayaḥ kalamā rucyā vrīhiśreṣṭhā nṛpapriyāḥ /
dhānyottamāś ca vijñeyāḥ kaidārāḥ sukumārakāḥ // Rajni_16.5
rājānnaṣaṣṭikasitatararaktamuṇḍasthūlāṇugandhanirapādikaśālisaṃjñāḥ /
vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi // Rajni_16.6
rājānnaṃ dīrghaśūkaḥ kharipudivasajaṃ ṣaṣṭiko varṇato dvau niḥśūko muṇḍaśāliḥ svaguṇaviśaditaḥ svābhidhānāstrayo'nye /
māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ // Rajni_16.7
śālir nṛpānnaṃ rājānnaṃ rājārhaṃ dīrghaśūkakam /
dhānyaśreṣṭhaṃ rājadhānyaṃ rājeṣṭaṃ dīrghakūrakam // Rajni_16.8
rājānnaṃ tu tridoṣaghnaṃ susnigdhaṃ madhuraṃ laghu /
dīpanaṃ balakṛtpathyaṃ kāntidaṃ vīryavardhanam // Rajni_16.9
rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ /
traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ // Rajni_16.10
ṣaṣṭikaḥ ṣaṣṭiśāliḥ syāt ṣaṣṭijaḥ snigdhataṇḍulaḥ /
ṣaṣṭivāsarajaḥ so 'yaṃ jñeyo māsadvayodbhavaḥ // Rajni_16.11
gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī /
balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ // Rajni_16.12
kṛṣṇaśāliḥ kālaśāliḥ śyāmaśāliḥ sitetaraḥ // Rajni_16.13
kṛṣṇaśālis tridoṣaghno madhuraḥ puṣṭivardhanaḥ /
varṇakāntikaro balyo dāhajid vīryavṛddhikṛt // Rajni_16.14
raktaśālis tāmraśāliḥ śoṇaśāliśca lohitaḥ /
raktaśāliḥ sumadhuro laghuḥ snigdho balāvahaḥ // Rajni_16.15
rucikṛddīpanaḥ pathyo mukhajāḍyarujāpahaḥ /
sarvāmayaharo rucyaḥ pittadāhānilāsrajit // Rajni_16.16
muṇḍaśālirmuṇḍanako niḥśūko yavaśūkajaḥ // Rajni_16.17
muṇḍaśālistridoṣaghno madhurāmlo balapradaḥ // Rajni_16.18
sthūlaśālirmahāśāliḥ sthūlāṅgaḥ sthūlataṇḍulaḥ /
evaṃgandhāḍhyaśāleśca nāmānyūhyāni sūribhiḥ // Rajni_16.19
mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet /
śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute // Rajni_16.20
sūkṣmaśāliḥ sūciśāliḥ potaśāliśca sūcakaḥ // Rajni_16.21
sūkṣmaśāliḥ sumadhuro laghuḥ pittāsradāhanut /
dīpanaḥ pācanaścaiva kiṃcid vātavikārajit // Rajni_16.22
gandhaśālistu kalmāṣo gandhāluḥ kalamottamaḥ /
sugandhirgandhabahulaḥ surabhir gandhataṇḍulaḥ // Rajni_16.23
sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ /
stanyastu garbhasthiratālpavātadaḥ puṣṭipradaścālpakaphaśca balyadaḥ // Rajni_16.24
nirapo madhuraḥ snigdhaḥ śītalo dāhapittajit /
tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut // Rajni_16.25
vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ // Rajni_16.26
maṇḍakaḥ sthūlaśāliś ca syād bimbaśālikas tathā /
nijātiśāṇahulyāś ca bimbī kausendukas tathā // Rajni_16.27
prasādhikā jīrakākhyā saśyāmā madhurā matā /
rājānāṃ maulikasyāpi śāliḥ syād urvarī tathā // Rajni_16.28
sūkṣmaśāliḥ kuditikā suśālir guruśālayaḥ /
vanaśālir guṇḍurūkī kṣīrikā paṅktayaḥ pṛthak /
etāni śālināmāni prakhyātāni prasiddhataḥ // Rajni_16.29
aśocā pāṭalā vrīhir vrīhiko vrīhidhānyakaḥ /
vrīhisaṃdhānyam uddiṣṭaḥ ardhadhānyas tu vrīhikaḥ // Rajni_16.30
garbhe pākaṇikaḥ ṣaṣṭiḥ ṣaṣṭiko balasambhavaḥ /
sudhānyaṃ pathyakārī ca mupaviḥ prajñavipriyaḥ // Rajni_16.31
śālistu kalamādyastu kalamo nākalāyakaḥ /
kadambapuṣpagandhaśca kalajātaḥ kalodbhavaḥ // Rajni_16.32
pittaśleṣmakaro vṛṣyaḥ kalamo madhurastathā // Rajni_16.33
lohito raktaśāliḥ syāt kāṣṭhalohitaśālayaḥ /
ruṇālī ruṇaśālistu raktaśālyaḥ suśālyakaḥ // Rajni_16.34
tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare // Rajni_16.35
mahāśāliḥ sugandhā syāt sugandhā gandhasambhavā /
gandhāḍhyā gandhamālyā ca gandhānī gandhamālinī // Rajni_16.36
sugandhā madhurā hṛdyā kaphapittajvarāsrajit // Rajni_16.37
jalodbhavā jalaruhā jalajātā sujātakā /
raktāṅgulaṃ sukāraṃ ca kuṅkumaṃ samavarṇajā // Rajni_16.38
kuṅkumā madhurā śītā raktapittātisārajit // Rajni_16.39
tilajā nīlanāmā syād dīrghakṛṣṇā supūjakā /
madhurā ca sugandhā ca tilavāsī nigadyate // Rajni_16.40
rājādanī rājapriyā rājabhāvā munipriyā /
tilanī tilaparṇī ca āmagandhā pravāsinī // Rajni_16.41
kaphapittaharāḥ snigdhāḥ kāsaśvāsaharāḥ parāḥ /
śīghrapākakarā hṛdyā laghavaḥ śukravardhanāḥ // Rajni_16.42
komalāhārasambhūtās tilavāsīmahāguṇāḥ /
pāṇḍurogeṣu śūleṣu cāmavāte praśasyate // Rajni_16.43
vaktako vaktaśāliḥ syāt dīrghastu āśukopitaḥ /
rājapriyā pathyakarā madhyadeśasamudbhavā // Rajni_16.44
vaktikā laghavaḥ proktā mukhapākakarāstathā // Rajni_16.45
kalāṭakaḥ kavilaḥ syād guruso garuḍaḥ smṛtaḥ /
guruvako guraḍakaḥ sukhabhojī subhojakaḥ // Rajni_16.46
kavilo gandhakārī ca laghupākakaro'pi ca /
kaphapittaharaḥ svāduḥ śūlaśvāsanivāraṇaḥ /
grahaṇīgulmakuṣṭhaghno vikalo bhojane śubhaḥ // Rajni_16.47
kuṣmāṇḍikā kumbhaḍikā raktā sumadhurā guruḥ /
sugandhā durjarā pītā sthūlataṇḍulakomalā // Rajni_16.48
kumbhikā madhurā snigdhā vātapittanibarhiṇī // Rajni_16.49
saurabhaṃ śuṇḍikaḥ śuṇḍī kausumbhī kaṭhino 'phalaḥ // Rajni_16.50
kausumbhī laghupākā ca vātapittanibarhiṇī // Rajni_16.51
umpāsa umpikāśālir madhurā gurutaṇḍulā /
bahuśūkā sugandhāḍhyā tāruṇyajanavallabhā // Rajni_16.52
umpikā madhurā snigdhā sugandhā ca kaṣāyakā /
pittaśleṣmaharā rūkṣā umpikānilanāśinī // Rajni_16.53
pakṣikaḥ pakṣilāvaṇyaḥ pakṣirājo munipriyaḥ /
sthūlataṇḍulasambhūtāgandho bahalagandhakṛt // Rajni_16.54
dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ /
kiṃcit satiktā madhurāḥ pācanā balavardhanāḥ // Rajni_16.55
kedārā madhurā vṛṣyā balyāḥ pittavivardhanāḥ /
īṣat kaṣāyālpamalā guravaḥ kaphanāśanāḥ // Rajni_16.56
śālayo ye chinnaruhā rūkṣās te baddhavarcasaḥ // Rajni_16.57
ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ /
vidāhino doṣaharā balyā mūtravivardhanāḥ // Rajni_16.58
yāvanālo yavanālaḥ śikharī vṛttataṇḍulaḥ /
dīrghanālo dīrghaśaraḥ kṣetrekṣuś cekṣupattrakaḥ // Rajni_16.59
dhavalo yāvanālastu pāṇḍuras tārataṇḍulaḥ /
nakṣatrākṛtivistāro vṛtto mauktikataṇḍulaḥ // Rajni_16.60
jūrṇāhvayo devadhānyaṃ jūrṇalo bījapuṣpakaḥ /
jūnalaḥ puṣpagandhaśca sugandhaḥ segurundakaḥ // Rajni_16.61
dhavalo yāvanālastu gaulyo balyastridoṣajit /
vṛṣyo ruciprado 'rśoghnaḥ pathyo gulmavraṇāpahaḥ // Rajni_16.62
atha tuvarayāvanālastuvaraśca kaṣāyayāvanālaśca /
sa raktayāvanālo hitalohitas tuvaradhānyaś ca // Rajni_16.63
tuvaro yāvanālastu kaṣāyoṣṇo viśophakṛt /
saṃgrāhī vātaśamano vidāhī śoṣakārakaḥ // Rajni_16.64
śārado yāvanālastu śleṣmadaḥ picchilo guruḥ /
śiśiro madhuro vṛṣyo doṣaghno balapuṣṭidaḥ // Rajni_16.65
godhūmo bahudugdhaḥ syādapūpo mlecchabhojanaḥ /
yavano nistuṣaḥ kṣīrī rasālaḥ sumanaśca saḥ // Rajni_16.66
godhūmaḥ snigdhamadhuro vātaghnaḥ pittadāhakṛt /
guruḥ śleṣmāmado balyo ruciro vīryavardhanaḥ // Rajni_16.67
snigdho'nyo laghugodhūmo gurur vṛṣyaḥ kaphāpahaḥ /
āmadoṣakaro balyo madhuro vīryapuṣṭidaḥ // Rajni_16.68
yavastu medhyaḥ sitaśūkasaṃjño divyo 'kṣataḥ kañcukidhānyarājau /
syāt tīkṣṇaśūkas turagapriyaś ca saktur hayeṣṭaś ca pavitradhānyam // Rajni_16.69
yavaḥ kaṣāyo madhuraḥ suśītalaḥ pramehajit tiktakaphāpahārakaḥ /
aśūkamuṇḍas tu yavo balaprado vṛṣyaśca nṝṇāṃ bahuvīryapuṣṭidaḥ // Rajni_16.70
veṇujo veṇubījaś ca vaṃśajo vaṃśataṇḍulaḥ /
vaṃśadhānyaṃ ca vaṃśāhvo veṇuvaṃśadvidhāyavaḥ // Rajni_16.71
śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
puṣṭiṃ ca vīryaṃ ca balaṃ ca datte pittāpaho veṇuyavaḥ praśastaḥ // Rajni_16.72
mudgastu sūpaśreṣṭhaḥ syādvarṇārhaś ca rasottamaḥ /
bhuktiprado hayānando bhūbalo vājibhojanaḥ // Rajni_16.73
kṛṣṇamudgas tu vāsanto mādhavaś ca surāṣṭrajaḥ // Rajni_16.74
kṛṣṇamudgas tridoṣaghno madhuro vātanāśanaḥ /
laghuś ca dīpanaḥ pathyo balavīryāṅgapuṣṭidaḥ // Rajni_16.75
śāradas tu harinmudgo dhūsaro 'nyaśca śāradaḥ // Rajni_16.76
harinmudgaḥ kaṣāyaś ca madhuraḥ kaphapittahṛt /
raktamūtrāmayaghnaś ca śītalo laghudīpanaḥ // Rajni_16.77
tadvacca dhūsaro mudgo rasavīryādiṣu smṛtaḥ /
kaṣāyo madhuro rucyaḥ pittavātavibandhakṛt // Rajni_16.78
pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca /
raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri // Rajni_16.79
māṣastu kuruvindaḥ syāddhānyavīro vṛṣākaraḥ /
māṃsalaś ca balāḍhyaś ca pitryaś ca pitṛjottamaḥ // Rajni_16.80
māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām // Rajni_16.81
rājamāṣo nīlamāṣo nṛpamāṣo nṛpocitaḥ // Rajni_16.82
kaphapittaharo rucyo vātakṛdbaladāyakaḥ // Rajni_16.83
caṇastu harimanthaḥ syātsugandhaḥ kṛṣṇakañcukaḥ /
bālabhojyo vājibhakṣaś caṇakaḥ kañcukī ca saḥ // Rajni_16.84
caṇako madhuro rūkṣo mehajid vātapittakṛt /
dīptivarṇakaro balyo rucyaś cādhmānakārakaḥ // Rajni_16.85
āmaścaṇaḥ śītalarucyakārī saṃtarpaṇo dāhatṛṣāpahārī /
gaulyo 'śmarīśoṣavināśakārī kaṣāya īṣat kaṭur vīryakārī // Rajni_16.86
kṛṣṇastu caṇakaḥ śīto madhuraḥ kāsapittahṛt /
pittātisārakāsaghno balyaś caiva rasāyanaḥ // Rajni_16.87
caṇo gaurastu madhuro balakṛd rocanaḥ paraḥ /
śveto vātakaro rucyaḥ pittaghnaḥ śiśiro guruḥ // Rajni_16.88
subhṛṣṭacaṇako rucyo vātaghno raktadoṣakṛt /
vīryeṇoṣṇo laghuś caiva kaphaśaityāpahārakaḥ // Rajni_16.89
caṇasya yūṣaṃ madhuraṃ kaṣāyaṃ kaphāpahaṃ vātavikārahetuḥ /
śvāsordhvakāsaklamapīnasānāṃ karoti nāśaṃ baladīpanatvam // Rajni_16.90
caṇodakaṃ candramarīciśītaṃ pītaṃ prage pittarujāpahāri /
puṣṭipradaṃ naijaguṇaṃ ca pāke saṃtarpaṇaṃ mañjulamādhurīkam // Rajni_16.91
makuṣṭako mayaṣṭaś ca vanamudgaḥ kṛmīlakaḥ /
amṛto 'raṇyamudgaś ca vallīmudgaś ca kīrtitaḥ // Rajni_16.92
makuṣṭakaḥ kaṣāyaḥ syānmadhuro raktapittajit /
jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt // Rajni_16.93
masūro rāgadālistu maṅgalyaḥ pṛthubījakaḥ /
śūraḥ kalyāṇabījaś ca gurubījo masūrakaḥ // Rajni_16.94
masūro madhuraḥ śītaḥ saṃgrahī kaphapittajit /
vātāmayakaraś caiva mūtrakṛcchraharo laghuḥ // Rajni_16.95
kalāyo muṇḍacaṇako hareṇuś ca satīnakaḥ /
trāsano nālakaḥ kaṇṭhī satīnaś ca hareṇukaḥ // Rajni_16.96
kalāyaḥ kurute vātaṃ pittadāhakaphāpahaḥ /
rucipuṣṭipradaḥ śītaḥ kaṣāyaścāmadoṣakṛt // Rajni_16.97
laṅkā karālā tripuṭā kāṇḍikā rūkṣaṇātmikā // Rajni_16.98
laṅkā rucyā himā gaulyā pittajid vātakṛdguruḥ // Rajni_16.99
āḍhakī tuvarī varyā karavīrabhujā tathā /
vṛttabījā pītapuṣpā śvetā raktāsitā tridhā // Rajni_16.100
āḍhakī tu kaṣāyā ca madhurā kaphapittajit /
īṣad vātakarā rucyā vidalā gurugrāhikā // Rajni_16.101
sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam // Rajni_16.102
kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // Rajni_16.103
kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ // Rajni_16.104
kṣavaḥ kṣudhābhijananaś capalo dīrghaśimbikaḥ /
sukumāro vṛttabījo madhuraḥ kṣavakaśca saḥ // Rajni_16.105
kṣavaḥ kaṣāyamadhuraḥ śītalaḥ kaphapittahṛt /
vṛṣyaḥ śramaharo rucyaḥ pavanādhmānakārakaḥ // Rajni_16.106
madhuraḥ śvetaniṣpāvo mādhvīkā madhuśarkarā /
palaṃkaṣā sthūlaśimbī vṛttā madhusitā sitā // Rajni_16.107
madhuśarkarā surucyā madhurālpakaṣāyakā /
śiśirā vātulā balyāpyādhmānagurupuṣṭidā // Rajni_16.108
so 'nyaśca kaṭuniṣpāvaḥ kharvuro nadījastathā // Rajni_16.109
nadīniṣpāvakastiktaḥ kaṭuko'sraprado guruḥ /
vātalaḥ kaphado rūkṣaḥ kaṣāyo viṣadoṣanut // Rajni_16.110
tilastu homadhānyaṃ syāt pavitraḥ pitṛtarpaṇaḥ /
pāpaghnaḥ pūtadhānyaṃ ca jaṭilastu vanodbhavaḥ // Rajni_16.111
snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe /
saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ // Rajni_16.112
palalaṃ tilakalkaṃ syāttilacūrṇaṃ ca piṣṭakam // Rajni_16.113
palalaṃ madhuraṃ rucyaṃ pittāsrabalapuṣṭidam // Rajni_16.114
tilakiṭṭaṃ tu piṇyākaḥ khalaḥ syāt tilakalkajaḥ // Rajni_16.115
piṇyākaḥ kaṭuko gaulyaḥ kaphavātapramehanut // Rajni_16.116
atasī picchalā devī madagandhā madotkaṭā /
umā kṣumā haimavatī sunīlā nīlapuṣpikā // Rajni_16.117
atasī madagandhā syānmadhurā balakārikā /
kaphavātakarī ceṣat pittahṛt kuṣṭhavātanut // Rajni_16.118
āsurī rājikā rājī raktikā raktasarṣapaḥ /
tīkṣṇagandhā madhurikā kṣavakaḥ kṣuvakaḥ kṣavaḥ // Rajni_16.119
āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut /
dāhapittapradā hanti kaphagulmakṛmivraṇān // Rajni_16.120
rājakṣavakaḥ kṛṣṇastīkṣṇaphalā rājarājikā rājñī /
sā kṛṣṇasarṣapākhyā vijñeyā rājasarṣapākhyā ca // Rajni_16.121
rājasarṣapakas tiktaḥ kaṭūṣṇo vātaśūlanut /
pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ // Rajni_16.122
tīkṣṇakaśca durādharṣo rakṣoghnaḥ kuṣṭhanāśanaḥ /
siddhaprayojanaḥ siddhasādhanaḥ sitasarṣapaḥ // Rajni_16.123
siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ /
tvagdoṣaśamano rucyo viṣabhūtavraṇāpahaḥ // Rajni_16.124
dhānyānāṃ kañcuke śimbī bījaguptiś ca śāmbhavī /
tadguptāni ca dhānyāni śimbīdhānyāni cakṣate // Rajni_16.125
śyāmākaḥ śyāmakaḥ śyāmas tribījaḥ syādavipriyaḥ /
sukumārī rājadhānyaṃ tṛṇabījottamaś ca saḥ // Rajni_16.126
śyāmāko madhuraḥ snigdhaḥ kaṣāyo laghuśītalaḥ /
vātakṛt kaphapittaghnaḥ saṃgrāhī viṣadoṣanut // Rajni_16.127
kodravaḥ koradūṣaś ca kuddālo madanāgrajaḥ /
sa ca deśaviśeṣeṇa nānābhedaḥ prakīrtitaḥ // Rajni_16.128
kodravo madhuras tikto vraṇināṃ pathyakārakaḥ /
kaphapittaharo rūkṣo mohakṛdvātalo guruḥ // Rajni_16.129
varakaḥ sthūlakaṅguś ca rūkṣaḥ sthūlapriyaṅgukaḥ // Rajni_16.130
varako madhuro rūkṣaḥ kaṣāyo vātapittakṛt // Rajni_16.131
kaṅguṇī kaṅgunī proktā cīnakaḥ pītataṇḍulaḥ /
vātalaḥ sukumāraśca sa ca nānāvidhābhidhaḥ // Rajni_16.132
priyaṅgurmadhuro rucyaḥ kaṣāyaḥ svāduśītalaḥ /
vātakṛt pittadāhaghno rūkṣo bhagnāsthibandhakṛt // Rajni_16.133
nīvāro'raṇyadhānyaṃ syānmunidhānyaṃ tṛṇodbhavam // Rajni_16.134
nīvāro madhuraḥ snigdhaḥ pavitraḥ pathyado laghuḥ // Rajni_16.135
rāgī tu lāñchanaḥ syād bahudalakaṇiśaś ca gucchakaṇiśaś ca // Rajni_16.136
tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ // Rajni_16.137
kurī tu tṛṇadhānyaṃ syānmadhuraṃ tadbalapradam /
haritaṃ vārddhakaṃ pakvaṃ vājināṃ puṣṭidāyakam // Rajni_16.138
ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ // Rajni_16.139
yavādayaśca ye bhṛṣṭā dhānāste parikīrtitāḥ // Rajni_16.140
lājā ca yavadhānā ca tarpaṇī pittanāśinī /
godhūmayāvanālotthāḥ kiṃcid uṣṇāśca dīpanāḥ // Rajni_16.141
taptair apakvagodhūmair ākulāḥ parikīrtitāḥ /
ākulā guravo vṛṣyā madhurāḥ balakāriṇaḥ // Rajni_16.142
vrīhayo 'pyardhapakvāś ca taptās te pṛthukāḥ smṛtāḥ /
pṛthukāḥ svādavaḥ snigdhā hṛdyā madanavardhanāḥ // Rajni_16.143
pūpalā madhurāḥ proktā vṛṣyāste baladāḥ smṛtāḥ /
pittahṛttarpaṇā hṛdyāḥ snigdhāste balavardhanāḥ // Rajni_16.144
ye cānye yāvanālādyāś cipiṭās taptataṇḍulāḥ // Rajni_16.145
śāleyayāvanālīyacipiṭāḥ puṣṭivardhanāḥ // Rajni_16.146
ataptataṇḍulāste tu dugdhabījāḥ prakīrtitāḥ // Rajni_16.147
dugdhabījā sumadhurā durjarā vīryapuṣṭidā // Rajni_16.148
taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām // Rajni_16.149
mudgagodhūmacaṇakā yāvanālādayaḥ smṛtāḥ /
yad ardhapakvaṃ taddhānyaṃ viṣṭambhādhmānadoṣakṛt // Rajni_16.150
śuṣkagodhūmacūrṇaṃ tu karṇikā samudāhṛtā // Rajni_16.151
sphoṭas tu caṇakādīnāṃ dāl iti parikīrtitāḥ // Rajni_16.152
pakvaṃ haritalūnaṃ ca dhānyaṃ sarvaguṇāvaham // Rajni_16.153
śuṣkalūnaṃ tu niḥsāraṃ rūkṣaṃ tatsattvanāśanam // Rajni_16.154
koṣadhānyaṃ navaṃ balyaṃ madhuraṃ vatsaroṣitam // Rajni_16.155
navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam /
dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet // Rajni_16.156
caṇās tu yavagodhūmatilamāṣā navā hitāḥ /
purāṇā virasā rūkṣāstvahitā durjarābalāḥ // Rajni_16.157
dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam /
dagdhāyāṃ bhuvi yatnato'pi vipine ye vāpitāḥ śālayo ye ca chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ // Rajni_16.158
kṣārodakasamutpannaṃ dhānyaṃ śleṣmarujāpaham // Rajni_16.159
susnigdhamṛttikodbhūtaṃ dhānyam ojobalāvaham // Rajni_16.160
balapuṣṭiprabhāvaghnaṃ vālukāmṛttikodbhavam // Rajni_16.161
dhānyaṃ śreṣṭhaṃ ṣaṣṭikaṃ rājabhogyaṃ māṃsaṃ tv ājaṃ taittiraṃ lāvakīyam /
pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam // Rajni_16.162
itthaṃ prasiddhataradhānyaguṇābhidhānavīryābhivarṇanaviśṛṅkhalavāgvilāsam /
āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām // Rajni_16.163
yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante /
teṣāṃ khalu dhānyānāṃ vargo 'yaṃ bhojyavarga iti kathitaḥ // Rajni_16.164
yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ // Rajni_16.165


Rājanighaṇṭu, Māṃsādivarga
māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyamasrajam /
palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate // Rajni_17.1
sadyohatasya māṃsaṃ śreṣṭhaṃ hariṇādikasya yūnas tu /
jñeyaṃ sugandhi pathyaṃ jāṅgaladeśasthitasya pathyatamam // Rajni_17.2
bālasya vṛddhasya kṛśasya rogiṇo viṣāgnidagdhasya mṛtasya cāmbuṣu /
tyājyaṃ mṛgādeḥ piśitaṃ tu tasya vigandhi śuṣkaṃ ca cirasthitaṃ ca // Rajni_17.3
sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam /
deśasthānāccātmasaṃsthaṃ svabhāvairbhūyo nānārūpatāṃ yāti nūnam // Rajni_17.4
tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam /
puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām // Rajni_17.5
māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
pathyaṃ lāvakatittirādijanitaṃ vṛṣyaṃ laghu syāt paraṃ cakrakrauñcamayūratittirabhavaṃ deśatrayādīdṛśam // Rajni_17.6
druto vilambitaś caiva plavaś ceti gatais trayaḥ /
sthānato 'pi trayas te tu bilasthalajalāśrayāḥ // Rajni_17.7
punaste tu prasahanāḥ pratudā viṣkirā iti /
svabhāvatastrayaḥ proktāḥ kramaśo mṛgapakṣiṇaḥ // Rajni_17.8
athaiṣāṃ kramaśo lakṣmaguṇān vakṣyāmi vargaśaḥ /
evaṃ navavidhāḥ proktās ta eva mṛgapakṣiṇaḥ // Rajni_17.9
ajaśaśahariṇādayaḥ svayaṃ ye drutagamanā drutasaṃjñakāḥ smṛtāste /
taduditapalalaṃ ca pathyabalyaṃ racayati vīryamadapradaṃ laghu syāt // Rajni_17.10
gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste /
balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt // Rajni_17.11
sārasahaṃsabalākāś cakrakrauñcādayo jale plavanāt /
plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi // Rajni_17.12
ahinakulaśalyagodhāmūṣakamukhyā bileśayāḥ kathitāḥ /
śvāsānilakāsaharaṃ tanmāṃsaṃ pittadāhakaram // Rajni_17.13
kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ /
sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham // Rajni_17.14
jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ /
māṃsaṃ teṣāṃ tu saraṃ vṛṣyaṃ guru śiśirabalasamīrakaram // Rajni_17.15
śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti /
te kīrtitāḥ prasahanāḥ palalaṃ tadīyam arśaḥpramehajaṭharāmayajāḍyahāri // Rajni_17.16
bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ /
māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi // Rajni_17.17
bhakṣyāśca kukkuṭakapotakatittirādyāḥ kṣauṇīṃ vilikhya nakharaiḥ khalu vartayanti /
te viṣkirāḥ prakathitāḥ piśitaṃ tadīyaṃ vṛṣyaṃ kaṣāyamadhuraṃ śiśiraṃ ca rucyam // Rajni_17.18
ayameva guṇo jñeyaḥ pakṣiṇāṃ ca yathākramam /
sarvasthānaviśeṣeṇa saṃkhyā ca gatir ucyate // Rajni_17.19
yatra sthitā ye gatito 'pi deśādanyatra yātā mṛgapakṣimukhyāḥ /
svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ // Rajni_17.20
māṃsaṃ khaḍgamṛgotthaṃ tu balakṛd bṛṃhaṇaṃ guru // Rajni_17.21
gavayasyāmiṣaṃ balyaṃ rucyaṃ vṛṣyaṃ ca bṛṃhaṇam // Rajni_17.22
rurukravyaṃ guru snigdhaṃ mandavahnibalapradam // Rajni_17.23
apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam // Rajni_17.24
vanamahiṣāmiṣaṃ syād īṣallaghu dīpanaṃ ca baladāyi // Rajni_17.25
grāmīṇamahiṣamāṃsaṃ snigdhaṃ nidrākaraṃ ca pittaharam // Rajni_17.26
hastikravyaṃ guru snigdhaṃ vātalaṃ śleṣmakārakam /
bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam // Rajni_17.27
aśvamāṃsaṃ bhaved uṣṇaṃ vātaghnaṃ baladaṃ laghu /
pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt // Rajni_17.28
uṣṭramāṃsaṃ tu śiśiraṃ tridoṣaśamanaṃ laghu /
balapuṣṭipradaṃ rucyaṃ madhuraṃ vīryavardhanam // Rajni_17.29
gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam /
rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam // Rajni_17.30
eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam // Rajni_17.31
kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi // Rajni_17.32
sāraṅgaṃ jāṅgalaṃ snigdhaṃ madhuraṃ laghu vṛṣyakam // Rajni_17.33
śikharīsambhavaṃ māṃsaṃ laghu hṛdyaṃ balapradam // Rajni_17.34
varāhamāṃsaṃ guru vātahāri vṛṣyaṃ balasvedakaraṃ vanottham // Rajni_17.35
tasmādguru grāmavarāhamāṃsaṃ tanoti medo balavīryavṛddhim // Rajni_17.36
śaraśṛṅgasya māṃsaṃ tu guru snigdhaṃ kaphapradam /
balyaṃ vṛṣyakaraṃ puṣṭikiṃcidvātakaraṃ param // Rajni_17.37
chāgamāṃsaṃ laghu snigdhaṃ nātiśītaṃ rucipradam /
nirdoṣaṃ vātapittaghnaṃ madhuraṃ balapuṣṭidam // Rajni_17.38
chāgapotabhavaṃ māṃsaṃ laghu śītaṃ pramehajit /
īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ // Rajni_17.39
aurabhraṃ madhuraṃ śītaṃ guru viṣṭambhi bṛṃhaṇam // Rajni_17.40
āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam // Rajni_17.41
śalyamāṃsaṃ guru snigdhaṃ dīpanaṃ śvāsakāsajit // Rajni_17.42
picchilaṃ nākulaṃ māṃsaṃ vātaghnaṃ śleṣmapittakṛt // Rajni_17.43
godhāmāṃsaṃ tu vātaghnaṃ śvāsakāsaharaṃ ca tat // Rajni_17.44
śaśamāṃsaṃ tridoṣaghnaṃ dīpanaṃ śvāsakāsajit // Rajni_17.45
anye bileśayā ye syuḥ kokaḍondurukādayaḥ /
māṃsaṃ ca garhitaṃ teṣāṃ māndyaṃ gauravadurjaram // Rajni_17.46
āraṇyakukkuṭakravyaṃ hṛdyaṃ śleṣmaharaṃ laghu // Rajni_17.47
grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru // Rajni_17.48
hārītapalalaṃ svādu kaphapittāsradoṣajit // Rajni_17.49
vardhanaṃ vīryabalayostadvadeva kapotajam // Rajni_17.50
pārāvatapalaṃ snigdhaṃ madhuraṃ guru śītalam /
pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam // Rajni_17.51
snigdhaṃ tittirijaṃ māṃsaṃ laghu vīryabalapradam /
kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param // Rajni_17.52
tadvacca lāvakaṃ māṃsaṃ pathyaṃ grāhi laghu smṛtam // Rajni_17.53
tadvacca vartakamāṃsaṃ nirdoṣaṃ vīryapuṣṭidam // Rajni_17.54
caṭakāyāḥ palaṃ śītaṃ laghu vṛṣyaṃ balapradam // Rajni_17.55
tadvaccāraṇyacaṭakakravyaṃ laghu ca pathyadam // Rajni_17.56
caṭakācchītalaṃ rucyaṃ vṛṣyaṃ kāpiñjalāmiṣam // Rajni_17.57
tadvaccakorajaṃ māṃsaṃ vṛṣyaṃ ca balapuṣṭidam // Rajni_17.58
kravyaṃ tu cakravākasya laghu snigdhaṃ balapradam /
vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham // Rajni_17.59
sārasasya tu māṃsaṃ ca madhurāmlakaṣāyakam /
mahātīsārapittaghnaṃ grahaṇyarśorujāpaham // Rajni_17.60
snigdhahimaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāṃ tu vātaharam // Rajni_17.61
teṣvapi ca haṃsamāṃsaṃ vṛṣyatamaṃ timiraharaṇaṃ ca // Rajni_17.62
anye bakabalākādyā guravo māṃsabhakṣaṇāt /
anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu // Rajni_17.63
matsyāḥ snigdhoṣṇaguravo vātaghnā raktapittadāḥ /
tatra kāṃścidapi brūmo viśeṣaguṇalakṣaṇān // Rajni_17.64
rohito gargaro bhīrur bālako barbarastathā /
chāgalo raktamatsyo 'tha mahiṣaś cāvilas tathā // Rajni_17.65
vātūko 'lomaśā cāpi jñeyā karṇavaśādayaḥ /
lakṣyalakṣaṇavīryādīn kathayāmi yathākramam // Rajni_17.66
kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau rohito vṛttavaktraḥ /
koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam // Rajni_17.67
yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ /
sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī // Rajni_17.68
pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ /
jñeyaḥ śalkī matsyako bhīruruktaḥ snigdho vṛṣyo durjaro vātakārī // Rajni_17.69
nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ /
saṃdhyāyāṃ vā rātriśeṣe ca varyaḥ prokto bālaḥ pathyabalyaḥ suvṛṣyaḥ // Rajni_17.70
pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
vātāṭopaṃ so 'pi datte jaḍaś ca balyaḥ snigdho durjaro vīryakārī // Rajni_17.71
śvetaṃ sukāyaṃ samadīrghavṛttaṃ niḥśalkakaṃ chāgalakaṃ vadanti /
nale dvikaṇṭaḥ kila tasya pṛṣṭhe kaṇṭaḥ supathyo rucido balapradaḥ // Rajni_17.72
yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
śīto rucyaḥ puṣṭikṛddīpano'sau nāśaṃ dhatte kiṃca doṣatrayasya // Rajni_17.73
yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ /
matsyo mahiṣanāmāsau dīpano balavīryadaḥ // Rajni_17.74
śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ /
surucyo madhuro balyo guṇāḍhyo vīryapuṣṭidaḥ // Rajni_17.75
yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti /
śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī // Rajni_17.76
vitastimānaḥ śvetāṅgaḥ sūkṣmaśalkaḥ sudīpanaḥ /
alomaśāhvayo matsyo balavīryāṅgapuṣṭidaḥ // Rajni_17.77
yo vṛttagaulyaḥ kṛṣṇāṅgaḥ śalkī karṇavaśābhidhaḥ // Rajni_17.78
dīpanaḥ pācanaḥ pathyo vṛṣyo 'sau balapuṣṭidaḥ // Rajni_17.79
niḥśalkā ninditā matsyāḥ sarve śalkayutā hitāḥ /
vapuḥsthairyakarā vīryabalapuṣṭivivardhanāḥ // Rajni_17.80
hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ /
te tu jaḍā nādeyā yathottaraṃ laghutarāstu nādeyāḥ // Rajni_17.81
kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān // Rajni_17.82
śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
tanmāṃsamatra na vitathyam athābhyadhāyi granthasya vistarabhayācca navopayogāt // Rajni_17.83
pakvaṃ māṃsaṃ hitaṃ sarvaṃ balavīryavivardhanam /
bhṛṣṭamāṃsaṃ vidāhi syādasravātādidoṣakṛt // Rajni_17.84
pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā // Rajni_17.85
rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ // Rajni_17.86
itthaṃ pratisthalavilāmbunabhaḥpracāraprāṇyaṅgamāṃsaguṇanirṇayapūrṇam enam /
vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ // Rajni_17.87
yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau // Rajni_17.88


Rājanighaṇṭu, Manuṣyādivargaḥ
manuṣyā mānuṣā martyā manujā mānavā narāḥ /
dvipādāś cetanā bhūsthā bhūmijā bhūspṛśo viśaḥ // Rajni_18.1
puruṣaḥ pūruṣo nā ca naraḥ pañcajanaḥ pumān /
arthāśrayo 'dhikārī syāt karmārhaś ca jano 'rthavān // Rajni_18.2
strī yoṣidvanitābalā sunayanā nārī ca sīmantinī rāmā vāmadṛgaṅganā ca lalanā kāntā puraṃdhrī vadhūḥ /
subhrūḥ sā varavarṇinī ca sutanustanvī tanuḥ kāminī tanvaṅgī ramaṇī kuraṅganayanā bhīruḥ priyā bhāminī // Rajni_18.3
yoṣinmahelā mahilā vilāsinī nitambinī sāpi ca mattakāśinī /
janī sunetrā pramadā ca sundarī syād añcitabhrūr lalitā vilāsinī // Rajni_18.4
māninī ca varārohā natāṅgī ca natodarā /
pratīpadarśinī śyāmā kāminī darśanī ca sā // Rajni_18.5
bhartā patirvaraḥ kāntaḥ pariṇetā priyo gṛhī // Rajni_18.6
bhāryā patnī priyā jāyā dārāśca gṛhiṇī ca sā // Rajni_18.7
napuṃsakaṃ bhavet klībaṃ tṛtīyā prakṛtistathā /
ṣaṇḍḥaḥ paṇḍaśca nārī tu poṭā strīpuṃsalakṣaṇā // Rajni_18.8
atha rājñī ca paṭṭārhā mahiṣī rājavallabhā // Rajni_18.9
bhoginyo 'nyā vilāsinyaḥ saṃbhuṅkte yāstu pārthivaḥ // Rajni_18.10
rājabhogyāḥ sumukhyo yāstā bhaṭṭinya iti smṛtāḥ // Rajni_18.11
veśyā tu gaṇikā bhogyā vārastrī smaradīpikā // Rajni_18.12
brahmā tu brāhmaṇo vipraḥ ṣaṭkarmā ca dvijottamaḥ // Rajni_18.13
rājā tu sārvabhaumaḥ syāt pārthivaḥ kṣatriyo nṛpaḥ // Rajni_18.14
vaiśyastu vyavahartā viḍ vārttiko vāṇijo vaṇik // Rajni_18.15
śūdraḥ pajjaścaturthaḥ syāt dvijadāsa upāsakaḥ // Rajni_18.16
vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ /
eṣāmeva prātilomyānulomyājjāyante'nyā jātayaḥ saṃkareṇa // Rajni_18.17
bālaḥ pāko'rbhako garbhaḥ potakaḥ pṛthukaḥ śiśuḥ /
śāvo 'rbho bāliśo ḍimbho vaṭur māṇavako mataḥ // Rajni_18.18
jāto 'rbhakaḥ pakṣadinena māsataḥ pākastribhistairatha potakābhidhaḥ /
ṣaḍbhistu māsaiḥ pṛthuko'bdataḥ śiśus tribhir vaṭur māṇavakaś ca saptabhiḥ // Rajni_18.19
bālo'bdaiḥ pañcadaśabhiḥ kumārastriṃśatā smṛtaḥ /
yuvā pañcāśatā varṣair vṛddhaḥ syādata uttaraiḥ // Rajni_18.20
kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi /
kaiśoram ā pañcadaśād yauvanaṃ tu tataḥ param // Rajni_18.21
yuvā vayaḥsthas taruṇo vṛddhastu sthaviro jaran /
pravayā yātayāmaśca jīno jīrṇaś ca jarjaraḥ // Rajni_18.22
bālottānaśayā ḍimbhā stanapā ca stanaṃdhayī // Rajni_18.23
kanyā kumārī gaurī tu nagnikānāgatārtavā // Rajni_18.24
sā madhyamā vayaḥsthā ca yuvatī sustanī ca sā /
ciraṇṭī suvayāḥ śyāmā prauḍhā dṛṣṭarajāśca sā // Rajni_18.25
gurviṇyāpannasattvā syād antarvatnī ca garbhiṇī // Rajni_18.26
niṣphalā jaratī vṛddhā sthavirā ca gatārtavā // Rajni_18.27
puṣpitā malinā mlānā pāṃśulā ca rajasvalā // Rajni_18.28
vandhyāvakeśinī śūnyā moghapuṣpā vṛthārtavā // Rajni_18.29
tanus tanūḥ saṃhananaṃ śarīraṃ kalevaraṃ kṣetravapuḥpurāṇi /
gātraṃ ca mūrtir ghanakāyadehāv aṣṭāṅgapīḍāni ca vigrahaś ca // Rajni_18.30
aṅgamaṃsaḥ pratīkaś cāpaghano 'vayavo 'pi ca // Rajni_18.31
śiraḥ śīrṣakamuṇḍaṃ ca mūrdhā mauliśca mastakam /
varāṅgam uttamāṅgaṃ ca kapālaṃ keśabhṛt smṛtam // Rajni_18.32
keśāḥ śirasijā vālāḥ kuntalā mūrdhajāḥ kacāḥ /
cikurāḥ karuhāś cātha tadveṣṭāḥ kavarīmukhāḥ // Rajni_18.33
dṛgdṛṣṭir locanaṃ netraṃ cakṣurnayanamambakam /
īkṣaṇaṃ grahaṇaṃ cākṣi darśanaṃ ca vilocanam // Rajni_18.34
apāṅgo netraparyanto nayanopānta ityapi /
tayormadhyagatā tārā bimbinī ca kanīnikā // Rajni_18.35
bhālaṃ lalāṭamalikaṃ kathayanti godhir bhrūś cillikā ca nayanordhvagaromarājiḥ /
madhyaṃ tayorbhavati kūrcamatha śrutistu śrotaḥ śravaḥ śravaṇakarṇavacograhāśca // Rajni_18.36
oṣṭho'dharo dantavāso dantavastraṃ radacchadaḥ /
tayorubhayato deśau yau prāntau sṛkkaṇī ca tau // Rajni_18.37
ghrāṇaṃ gandhavaho ghoṇā siṅghiṇī nāsikā ca sā // Rajni_18.38
śaṅkhaḥ karṇasamīpaḥ syāt śiṅghāṇaṃ nāsikāmale // Rajni_18.39
tuṇḍamāsyaṃ mukhaṃ vaktraṃ vadanaṃ lapanānane // Rajni_18.40
oṣṭhādharastu cibukaṃ gaṇḍo gallaḥ kapolakaḥ // Rajni_18.41
hanūs tadūrdhvaṃ daśanāśca dantā dvijā radāste radanāstathoktāḥ // Rajni_18.42
jihvā rasajñā rasanā ca soktā syātkākudaṃ tālu ca tālukaṃ ca // Rajni_18.43
tadūrdhvaṃ sūkṣmajihvā yā ghaṇṭikā lambikā ca sā // Rajni_18.44
anyādhomūlajihvā syāt pratijihvopajihvikā // Rajni_18.45
avaṭustu śiraḥpaścātsaṃdhir ghāṭā kṛkāṭikā // Rajni_18.46
grīvā ca kaṃdharā kaṃdhiḥ śirodhiśca śirodharā // Rajni_18.47
kaṇṭho galo nigālo'tha ghaṇṭikā galaśuṇṭhikā // Rajni_18.48
dhamanī tu śirāṃse tu skandho'dhaḥśikharaṃ tathā // Rajni_18.49
tasya saṃdhis tu jatru syātkakṣā dormūlasaṃjñakā // Rajni_18.50
tadadhastādbhavetpārśvaṃ pṛṣṭhaṃ paścāttanoḥ smṛtam // Rajni_18.51
dor doṣā ca praveṣṭaśca bāhurbāhā bhujo bhujā // Rajni_18.52
pāṇis tu pañcaśākhaḥ syāt karo hastaḥ śayastathā // Rajni_18.53
karamūle maṇibandho bhujamadhye kūrparaḥ kaphoṇiśca // Rajni_18.54
tasmādadhaḥ prakoṣṭhaḥ pragaṇḍakaḥ kūrparāṃsamadhyaṃ syāt // Rajni_18.55
aṅgulyaḥ karaśākhāḥ syuḥ pradeśinyāṃ tu tarjanī /
paruḥ syādaṅgulīsaṃdhiḥ parvasaṃdhiś ca kathyate // Rajni_18.56
athāṅguṣṭhapradeśinyau madhyamānāmikā tathā /
kaniṣṭhā ceti pañca syuḥ krameṇāṅgulayaḥ smṛtāḥ // Rajni_18.57
kāmāṅkuśāḥ kararuhāḥ karajā nakharā nakhāḥ /
pāṇijāṅgulīsambhūtāḥ punarbhavapunarnavāḥ // Rajni_18.58
karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam /
rekhāḥ sāmudrike jñeyāḥ śubhāśubhanivedikāḥ // Rajni_18.59
stanorasijavakṣojapayodharakucās tathā // Rajni_18.60
stanāgraṃ cūcukaṃ vṛttaṃ śikhā stanamukhaṃ ca tat // Rajni_18.61
vakṣo vatsamuraḥ kroḍo hṛdayaṃ hṛdbhujāntaram // Rajni_18.62
kukṣiḥ piciṇḍo jaṭharaṃ tundaṃ syādudaraṃ ca tat // Rajni_18.63
jīvasthānaṃ tu marma syātkaṭiprānte trikaṃ smṛtam // Rajni_18.64
nābhiḥ syād udarāvartas tato 'dho vastirucyate /
vastiśca vātaśīrṣaṃ syād garbhasthānaṃ ca tat striyāḥ // Rajni_18.65
garbhāśayo jarāyuśca garbhādhāraśca ca smṛtaḥ // Rajni_18.66
nābhistanāntaraṃ jantorāmāśayaḥ iti smṛtaḥ // Rajni_18.67
pakvāśayo hy adho nābhervastirmūtrāśayaḥ smṛtaḥ // Rajni_18.68
kaṭiḥ kakudmatī śroṇī nitambaśca kaṭīrakam /
ārohaṃ śroṇiphalakaṃ kalatraṃ rasanāpadam // Rajni_18.69
nitambaścaramaṃ śroṇeḥ strīṇāṃ jaghanamagrataḥ // Rajni_18.70
kakundarau tu sarveṣāṃ syātāṃ jaghanakūpakau /
kaṭiprothau sphicau pāyur gudāpānaṃ tadāsanam // Rajni_18.71
gudamuṣkadvayormadhye yo bhāgaḥ sa bhagaḥ smṛtaḥ // Rajni_18.72
muṣko'ṇḍamaṇḍakoṣaśca vṛṣaṇo bījapeśikā // Rajni_18.73
śiśnaṃ śephaśca liṅgaṃ ca meḍhraṃ sādhanamehane // Rajni_18.74
yonirbhago varāṅgaṃ syādupasthaṃ smaramandiram // Rajni_18.75
ūrū tu sakthinī śroṇisakthnoḥ saṃdhis tu vaṅkṣaṇaḥ /
jaṅghorūmadhyaparva syājjānvaṣṭhīvacca cakrikā // Rajni_18.76
jaṅghā tu prasṛtā jñeyā tanmadhye piṇḍikā tathā // Rajni_18.77
jaṅghāṅghrisaṃdhigranthau tu ghuṭikā gulpha ityapi // Rajni_18.78
gulphasyādhastu pārṣṇiḥ syāt padāgraṃ prapadaṃ matam // Rajni_18.79
vikramaścaraṇaḥ pādaḥ pādāṅghriś ca padaṃ kramaḥ // Rajni_18.80
kroḍamaṅkastathotsaṅgaḥ prāgbhāgo vapuṣaḥ smṛtaḥ // Rajni_18.81
karo bhavet saṃhitavistṛtāṅgulas talaś capeṭaḥ pratalaḥ prahastakaḥ /
muṣṭirbhavet saṃhṛtapiṇḍitāṅgulāv ākuñcito 'gre prasṛtaḥ prakīrtitaḥ // Rajni_18.82
syāt tarjanī madhyamikā tv anāmikā kaniṣṭhikāṅguṣṭhayutā yadā tadā /
prādeśatālābhidhagosravas tathā vitastir atyartham iha kramādiyam // Rajni_18.83
hastas tu vistṛte pāṇāv ā madhyāṅgulikūrparam // Rajni_18.84
baddhamuṣṭau saratniḥ syād aratnir akaniṣṭhakaḥ // Rajni_18.85
vyāmaḥ sahastayoḥ syāttu tiryagbāhvoryadantaram /
ūrdhvaṃ vistṛtadoṣpāṇir nṛmānaṃ pauruṣaṃ viduḥ // Rajni_18.86
jīvasthānaṃ tu marma syājjīvāgāraṃ tad ucyate // Rajni_18.87
marmasthānaṃ ca tatproktaṃ bhrūmadhyādiṣvanekadhā // Rajni_18.88
bhrūmadhyakaṇḍagalaśaṅkhakacāṃsapṛṣṭhagrīvāgudāṇḍapadapāṇiyugāsthisaṃdhīn /
vaidyāḥ śarekṣaṇamitāni vadanti marmasthānāni cāṅgagatināśakarāṇi martye // Rajni_18.89
lālā bhavenmukhasrāvaḥ sṛṇikā syandinī ca sā // Rajni_18.90
svedo gharmaśca gharmāmbho dūṣikā netrayormalam // Rajni_18.91
malaṃ viṣṭhā purīṣaṃ ca viṭ kiṭṭaṃ pūtikaṃ ca tat /
mūtraṃ tu guhyaniṣyandaḥ prasrāvaḥ sravaṇaṃ sravaḥ // Rajni_18.92
valī carmataraṃgaḥ syāt tvagūrmis tvaktaraṃgakaḥ // Rajni_18.93
palitaṃ ca jarā lakṣma keśaśauklyaṃ ca tadbhavet // Rajni_18.94
rasāsṛṅmāṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ /
śarīrasthairyadāḥ samyak vijñeyāḥ sapta dhātavaḥ // Rajni_18.95
rasastu rasikā proktā svedamātā vapuḥsravaḥ /
carmāmbhaścarmasāraśca raktasūr asramātṛkā // Rajni_18.96
raktāsraṃ rudhiraṃ tvagjaṃ kīlālakṣatajāni tu /
śoṇitaṃ lohitaṃ cāsṛk śoṇaṃ lohaṃ ca carmajam // Rajni_18.97
māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyam asrajam /
palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate // Rajni_18.98
medas tu māṃsasāraḥ syānmāṃsasneho vasā vapā // Rajni_18.99
medojam asthidhātuḥ syāt kulyaṃ kīkasakaṃ ca tat // Rajni_18.100
asthisāras tu majjā syāt tejo bījaṃ tathāsthijam /
jīvanaṃ dehasāraśca tathāsthisnehasaṃjñakam // Rajni_18.101
śukraṃ puṃstvaṃ reto bījaṃ vīryaṃ ca pauruṣaṃ kathitam /
indriyamannavikāro majjaraso harṣaṇaṃ balaṃ caiva // Rajni_18.102
rasādasraṃ tato māṃsaṃ māṃsānmedo'sthi tadbhavam /
asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ // Rajni_18.103
tilakaṃ kloma mastiṣkaṃ snehas tu mastakodbhavaḥ // Rajni_18.104
antraṃ purī tad ākhyātaṃ plīhā gulma iti smṛtaḥ // Rajni_18.105
vasā tu vasnasā snāyurvatsoktā dehavalkalam /
sā tvak [... 10 Zeichen] // Rajni_18.106
śirodhijā manyā dhamanī dharaṇī dharā /
tantukī jīvitajñā ca nāḍī siṃhī ca kīrtitā // Rajni_18.107
kaṇḍarā tu mahāsnāyurmahānāḍī ca sā smṛtā // Rajni_18.108
śarīrāsthi tu kaṅkālaṃ syātkaraṅko'sthipañjaraḥ /
srotāṃsi khāni chidrāṇi kālakhaṇḍaṃ yakṛnmatam // Rajni_18.109
śiro'sthi tu karoṭiḥ syāt śirastrāṇaṃ tu śīrṣakam /
tat khaṇḍaṃ kharparaṃ prāhuḥ kapālaṃ ca tad īritam // Rajni_18.110
pṛṣṭhāsthi tu kaseruḥ syātśākhāsthi nalakaṃ smṛtam // Rajni_18.111
pārśvāsthi parśukā proktamiti dehāṅganirṇayaḥ // Rajni_18.112
ātmā śarīrī kṣetrajñaḥ pudgalaḥ prāṇa īśvaraḥ /
jīvo vibhuḥ pumānīśaḥ sarvajñaḥ śambhuravyayaḥ // Rajni_18.113
pradhānaṃ prakṛtirmāyā śaktiścaitanyamityapi // Rajni_18.114
ahaṃkāro 'bhimānaḥ syād ahaṃtāhaṃmatis tathā // Rajni_18.115
mānasaṃ hṛdayaṃ svāntaṃ cittaṃ ceto manaśca hṛt // Rajni_18.116
sattvaṃ rajastamaśceti proktāḥ puṃsas trayo guṇāḥ // Rajni_18.117
śrotraṃ tvagrasanā netraṃ nāsā cetyakṣapañcakam // Rajni_18.118
akṣaṃ hṛṣīkaṃ karaṇaṃ varhaṇaṃ viṣayīndriyam // Rajni_18.119
śabdaḥ sparśo raso rūpaṃ gandhaś ca viṣayā amī /
indriyārthā gocarāste pañcabhūtaguṇāḥ khalu // Rajni_18.120
ākāśamanilastoyaṃ tejaḥ pṛthvī ca tānyapi /
krameṇa pañca bhūtāni kīrtitāni manīṣibhiḥ // Rajni_18.121
ityeṣa mānuṣavayottaravarṇagātradhātvaṅgalakṣaṇanirūpaṇapūryamāṇaḥ /
vargaḥ kṛtastu bhiṣajāṃ bahudehadoṣanāmā nidānagaṇanirṇayadhīniveśaḥ // Rajni_18.122
iti paśupatipādāmbhojasevāsamādhipratisamayasamutthānandasaukhyaikasīmnā /
naraharikṛtināyaṃ nirmite yāti nāmapracayamukuṭaratne śāntimaṣṭādaśāṅkaḥ // Rajni_18.123


Rājanighaṇṭu, Siṃhādivarga
siṃhaḥ pañcamukho nakhī mṛgapatirmānī hariḥ kesarī kravyādo nakharāyudho mṛgaripuḥ śūraśca kaṇṭhīravaḥ /
vikrānto dviradāntako bahubalo dīpto balī vikramī haryakṣaḥ sa ca dīptapiṅgala iti khyāto mṛgendraśca saḥ // Rajni_19.1
mahāśṛṅgastu śarabho meghaskandho mahāmanāḥ /
aṣṭapādo mahāsiṃho manasvī parvatāśrayaḥ // Rajni_19.2
vyāghraḥ pañcanakho vyālaḥ śārdūlo'tha guhāśayaḥ /
tīkṣṇadaṃṣṭraḥ puṇḍarīko dvīpī bhīrur nakhāyudhaḥ // Rajni_19.3
citrakaś citrakāyaḥ syādupavyāghro mṛgāntakaḥ /
śūraś ca kṣudraśārdūlaś citravyāghraś ca sa smṛtaḥ // Rajni_19.4
ṛkṣo bhallūko 'tha bhallaḥ saśalyo durghoṣaḥ syāt bhallakaḥ pṛṣṭhadṛṣṭiḥ /
drāghiṣṭhaḥ syāt dīrghakeśaś cirāyur jñeyaḥ so 'yaṃ duścaro dīrghadarśī // Rajni_19.5
mṛgādastu sa vijñeyas tarakṣur ghoradarśanaḥ // Rajni_19.6
śivā tu bhūrimāyaḥ syāt gomāyur mṛgadhūrtakaḥ /
śṛgālo vañcakaḥ kroṣṭā pheravaḥ pherujambukau /
śālāvṛkaḥ śivāluśca pheraṇḍo vyāghrasevakaḥ // Rajni_19.7
īhāmṛgastu kokaḥ syādvṛko vatsādano'vibhuk /
govatsāriś chāgalāriś chāgalānto jalāśrayaḥ // Rajni_19.8
kukkuraḥ sārameyaśca bhaṣakaḥ śvānakaḥ śunaḥ /
bhūstaro vakralāṅgūlo vṛkārī rātrijāgaraḥ // Rajni_19.9
kauleyako grāmamṛgo mṛgārirmṛgadaṃśakaḥ /
śūraḥ śuniḥ śayāluśca bhaṣaḥ śaradikāmukaḥ // Rajni_19.10
biḍālo mūṣakārātiḥ vṛṣadaṃśo biḍālakaḥ /
śālāvṛkaśca mārjāro māyāvī dīptalocanaḥ // Rajni_19.11
anyo lomaśamārjāraḥ pūtiko mārajātakaḥ /
sugandhimūtrapatano gandhamārjārakaśca saḥ // Rajni_19.12
dviradagajamataṃgajebhakumbhidviradanavāraṇahastipadmināgāḥ /
karikaraṭiviṣāṇikuñjarās te radanimadābalasammadadvipāś ca // Rajni_19.13
bhadraḥ stamberamo dantī drumāriḥ ṣaṣṭihāyanaḥ /
mātaṃgaḥ puṣkarī dantābalaś cānekapastvibhaḥ // Rajni_19.14
bhadro mando mṛgaśceti vijñeyāstrividhā gajāḥ /
vanapracārasārūpyasattvabhedopalakṣitāḥ // Rajni_19.15
sa bālaḥ kalabho jñeyo durdānto vyāla ucyate /
prabhinno garjito bhrānto matto madakalaśca saḥ // Rajni_19.16
ibhī tu kariṇī jñeyā hastinī dhenukā vaśā /
kareṇuḥ padminī caiva mātaṃgī vāsitā ca sā // Rajni_19.17
khaḍgaḥ khaḍgamṛgaḥ krodhī mukhaśṛṅgo mukhebalī /
gaṇḍako vajracarmā ca khaḍgī vārdhrīṇasaś ca saḥ // Rajni_19.18
uṣṭro dīrghagatir balī ca karabho dāserako dhūsaro lamboṣṭho lavaṇaḥ kramelakamahājaṅghau ca bījāṅghrikaḥ /
dīrghaḥ śṛṅkhalako mahān atha mahāgrīvo mahāṅgo mahānādaḥ so 'pi mahādhvagaḥ sa ca mahāpṛṣṭho baliṣṭhaś ca saḥ // Rajni_19.19
mahiṣaḥ kāsaraḥ krodhī kaluṣaścāpi sairibhaḥ /
lulāpamattaraktākṣā viṣāṇī kavalī balī // Rajni_19.20
mahiṣī mandagamanā mahākṣīrā payasvinī /
lulāpakāntā kaluṣā turaṃgadveṣiṇī ca sā // Rajni_19.21
gaus tu bhadro balīvardo damyo dāntaḥ sthiro balī /
ukṣānaḍvān kakudmān syādṛṣabho vṛṣabho vṛṣaḥ // Rajni_19.22
dhuryo dhurīṇo dhaureyaḥ śāṃkaro haravāhanaḥ /
rohiṇīramaṇo voḍhā gonāthaḥ saurabheyakaḥ // Rajni_19.23
vṛṣabhastu vṛṣaḥ prokto mahokṣaḥ puṃgavo balī /
gonātha ukṣā ṛṣabho gopriyo gopatiśca saḥ // Rajni_19.24
dhavalaḥ śabalastāmraś citraśca dhūsarastathā /
ityādivarṇabhedena jñeyā gāvo 'tra bheditāḥ // Rajni_19.25
vinītaḥ śikṣito dānto dhuryo voḍhā ca dhaurikaḥ // Rajni_19.26
bālo vatsataraḥ prokto durdānto gaḍir ucyate // Rajni_19.27
gaur mātosrā śṛṅgiṇī saurabheyī māheyī syādrohiṇī dhenuraghnyā /
dogdhrī bhadrā bhūrimatyānaḍuhyau kalyāṇī syātpāvanī cārjunī ca // Rajni_19.28
vanagaur gavayaḥ prokto balabhadro mahāgavaḥ // Rajni_19.29
gavayī vanadhenuḥ syātsaiva bhillagavī matā // Rajni_19.30
camaro vyajano vanyo dhenugo bāladhipriyaḥ /
tasya strī camarī proktā dīrghabālā giripriyā // Rajni_19.31
varāhaḥ stabdharomā ca romaśaḥ śūkaraḥ kiriḥ /
vakradaṃṣṭraḥ kiṭir daṃṣṭrī kroḍo dantāyudho balī // Rajni_19.32
pṛthuskandhaś ca bhūdāraḥ potrī ghoṇāntabhedanaḥ /
kolaḥ potrāyudhaḥ śūro bahvapatyo radāyudhaḥ // Rajni_19.33
anyastu viḍvarāhaḥ syādgrāmīṇo grāmaśūkaraḥ /
grāmyakroḍo grāmyakolo viṣṭhāśī dārakaśca saḥ // Rajni_19.34
aśvo ghoṭasturaṃgo 'rvā turagaśca turaṃgamaḥ /
vāho vājī mudgabhojī vītiḥ saptiśca saindhavaḥ // Rajni_19.35
harirhayaśca dhārāṭo javano jīvano javī /
gandharvo vāhanaśreṣṭhaḥ śrībhrātāmṛtasodaraḥ // Rajni_19.36
āraṭṭasindhujavanāyujapārasīkakāmbojabāhlikamukhā vividhāsturaṅgāḥ /
sāmrāṇaśephakamukhā api deśataḥ syur varṇena te 'pi ca punarbahudhā bhavanti // Rajni_19.37
śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ // Rajni_19.38
itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ /
atrāsmābhirna prapañcaḥ kṛto'smādājāneyo 'pyatra vājī kulīnaḥ // Rajni_19.39
sukulaḥ suvinītāśvaḥ kiśorasturagārbhakaḥ // Rajni_19.40
vājinī vaḍabā cāpi prasūraśvāśvinī ca sā // Rajni_19.41
gardabhaḥ śaṅkukarṇaśca bāleyo rāsabhaḥ kharaḥ /
bhāravāho bhūrigamaś cakrīvān dhūsarāhvayaḥ // Rajni_19.42
vesaras tv aśvakharajaḥ sakṛdgarbho 'dhvagaḥ kṣamī /
saṃtuṣṭo miśrajaḥ prokto miśraśabdo'tibhāragaḥ // Rajni_19.43
ajo bukkaśca medhyaḥ syāllambakarṇaḥ paśuśca saḥ /
chāgalo barkaraś chāgastubho bastaḥ payasvalaḥ // Rajni_19.44
ajā payasvinī bhīruśchāgī medhyā galastanī // Rajni_19.45
meṣo bheḍo huḍo meṇḍhraḥ ūrṇāyur uraṇastathā /
eḍakaḥ śṛṅgiṇo 'viḥ syādurabhro romaśo balī // Rajni_19.46
nānādeśaviśeṣeṇa meṣā nānāvidhā amī // Rajni_19.47
mṛgaḥ kuraṅgo vātāyuḥ kṛṣṇasāraḥ sulocanaḥ /
hariṇo'jinayoniḥ syādeṇaḥ pṛṣata ityapi // Rajni_19.48
kakuvāg atha sāraṅgaḥ śākhiśṛṅgaśca cittalaḥ /
anyaśca bhāraśṛṅgaḥ syāt mahāśṛṅgo vanapriyaḥ // Rajni_19.49
rurustu rauhiṣo rohī syānnyaṅkuścaiva śambaraḥ /
nīlakaḥ pṛṣataścaiva raṅkuḥ śabalapṛṣṭhakaḥ // Rajni_19.50
śikharyupakuraṅgaḥ syāt śrīkārī ca mahājavaḥ /
javanī vegihariṇī jaṅghālo jāṅghikāhvayaḥ // Rajni_19.51
vānaro markaṭaḥ kīśaḥ kapiḥ śākhāmṛgo hariḥ /
plavaṃgamo vanaukāśca plavaṃgaḥ plavagaḥ plavaḥ // Rajni_19.52
golāṅgūlastu gaurākhyaḥ kapiḥ kṛṣṇamukho hi saḥ /
mandurābhūṣaṇākhyo 'yaṃ vijñeyaḥ kṛṣṇavānaraḥ // Rajni_19.53
śalyakaḥ syāt śalyamṛgo vajraśuktir bileśayaḥ // Rajni_19.54
śalyo'nyaḥ śvāvidityuktaḥ śalī ca śalalī ca saḥ // Rajni_19.55
śalyalomni tu vijñeyā śalalī śalalaṃ śalam // Rajni_19.56
kokaḍo javanaḥ proktaḥ kokovāco bileśayaḥ /
jñeyaś camarapucchaś ca lomaśo dhūmravarṇakaḥ // Rajni_19.57
nakulaḥ sūciradanaḥ sarpārir lohitānanaḥ // Rajni_19.58
darvīkaro dvirasanaḥ pātālanilayo balī /
nāgaśca kādraveyaśca vakrago dandaśūkakaḥ // Rajni_19.59
cakṣuḥśravā viṣadharo gūḍhāṅghriḥ kuṇḍalī phaṇī /
pannago vāyubhakṣaśca bhogī syājjihmagaśca saḥ // Rajni_19.60
sarpo daṃṣṭrī bhujaṃgo 'hir bhujagaś ca sarīsṛpaḥ /
kañcukī dīrghapucchaś ca dvijhvi uragaśca saḥ // Rajni_19.61
phaṇino dhavalāṅgā ye te nāgā iti kīrtitāḥ /
anye raktādivarṇāḍhyā bodhyāḥ sarpādināmabhiḥ // Rajni_19.62
gonaso maṇḍalītyuktaścitrāṅgo vyantaro bhavet // Rajni_19.63
kuliko harito jñeyo rājilaṃ ḍuṇḍubhaṃ viduḥ // Rajni_19.64
ananto vāsukiḥ padmo mahāpadmo'pi takṣakaḥ /
karkoṭaḥ kulikaḥ śaṅkha ityamī nāganāyakāḥ // Rajni_19.65
tadbāndhavāstu kumudakambalāśvatarādayaḥ // Rajni_19.66
āpahṛt dvimukhī caiva dhāmiṇītyādayaḥ pare // Rajni_19.67
mūṣiko mūṣakaḥ piṅgo'pyākhurunduruko nakhī /
khanako bilakārī ca dhānyāriśca bahuprajaḥ // Rajni_19.68
anyo mahāmūṣakaḥ syānmūṣī vighneśavāhanaḥ /
mahāṅgaḥ sasyamārī ca bhūphalo bhittipātanaḥ // Rajni_19.69
chuchundarī rājaputrī proktānyā pratimūṣikā /
sugandhimūṣikā gandhā śuṇḍinī śuṇḍamūṣikā // Rajni_19.70
godhā tu godhikā jñeyā dārumatsyāhvayā ca sā /
kharacarmā pañcanakhī pulakā dīrghapucchikā // Rajni_19.71
godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // Rajni_19.72
barbarī ghorikā ghorā dīrgharūpā bhayāvahā /
sthūlacañcur dīrghapādā sarpabhakṣī guṇārikā // Rajni_19.73
brāhmaṇī gṛhagodhā ca supadī raktapucchikā // Rajni_19.74
saraṭaḥ kṛkalāsaḥ syāt pratisūryaḥ śayānakaḥ /
vṛttisthaḥ kaṇṭakāgāro durārohadrumāśrayaḥ // Rajni_19.75
jāhako gātrasaṃkocī maṇḍalī bahurūpakaḥ /
kāmarūpī virūpī ca bilavāsaḥ prakīrtitaḥ // Rajni_19.76
pallī tu musalī proktā gṛhagodhā gṛhālikā /
jyeṣṭhā ca kuḍyamatsyā ca pallikā gṛhagodhikā // Rajni_19.77
tantuvāyastūrṇanābho lūtā markaṭakaḥ kṛmiḥ // Rajni_19.78
hālāhalā tv añjalikā girikā bālamūṣikā // Rajni_19.79
vṛścikaḥ śūkakīṭaḥ syād alidroṇaś ca vṛścike // Rajni_19.80
atha karṇajalūkā syāccitrāṅgī śatapadyapi // Rajni_19.81
pipīlakaḥ pipīlaśca strīsaṃjñā ca pipīlikā // Rajni_19.82
udaṅghā kapijaṅghikā jñeyā tailapipīlikā // Rajni_19.83
kṛṣṇānyā ca pipīlī tu sthūlā vṛkṣaruhā ca sā // Rajni_19.84
matkuṇo raktapāyī syādraktāṅgo mañcakāśrayī // Rajni_19.85
yādastu jalajantuḥ syājjalaprāṇī jaleśayaḥ /
tatrātikrūrakarmā yaḥ sa jalavyāla ucyate // Rajni_19.86
matsyo vaisāriṇo mīnaḥ pṛthuromā jhaṣo'ṇḍajaḥ /
visāraḥ śakulī śalkī pāṭhīno'nimiṣastimiḥ // Rajni_19.87
rājīvaḥ śakulaḥ śṛṅgī vāgusaḥ śalyapallavau /
pāṭhīnaḥ śakulaś caiva nadyāvartaśca rohitaḥ // Rajni_19.88
madguras timirityādyā jñeyās tadbhedajātayaḥ /
tadbhedo makarākhyo 'nyo mātaṃgamakaro 'paraḥ // Rajni_19.89
cilicimastimiś caiva tathānyaś ca timiṅgilaḥ /
timiṅgilagilaśceti mahāmatsyā amī matāḥ // Rajni_19.90
śiśukaḥ śiśumāraḥ syātsa ca grāho varāhakaḥ // Rajni_19.91
bhavennakrastu kumbhīro galagrāho mahābalaḥ // Rajni_19.92
kacchapaḥ kamaṭhaḥ kūrmo gūḍhāṅgo dharaṇīdharaḥ /
kaccheṣṭaḥ palvalāvāso vṛttaḥ kaṭhinapṛṣṭhakaḥ // Rajni_19.93
karkaṭaḥ syāt karkaṭakaḥ kulīraśca kulīrakaḥ /
saṃdaṃśakaḥ paṅkavāsas tiryaggāmī sa cordhvadṛk // Rajni_19.94
maṇḍūko darduro maṇḍo harir bhekaśca lūlakaḥ /
śālūraḥ sa ca varṣābhūḥ plavaḥ kaṭuravastathā /
samīḍanyaśca muṇḍī ca plavaṃgaśca plavaṃgamaḥ // Rajni_19.95
pīto'nyo rājamaṇḍūko mahāmaṇḍūka ityapi /
pītāṅgaḥ pītamaṇḍūko varṣāghoṣo mahāravaḥ // Rajni_19.96
jalūkā tu jalaukā syādraktapā raktapāyinī /
raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // Rajni_19.97
jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // Rajni_19.98
jalapārāvataḥ kopī prokto jalakapotakaḥ // Rajni_19.99
sthale karituraṃgādyā yāvantaḥ santi jantavaḥ /
jale'pi te ca tāvanto jñātavyā jalapūrvakāḥ // Rajni_19.100
khagavihagavihaṃgamā vihaṃgaḥ pipatiṣupattripatatripattravāhāḥ /
śakuniśakunaviṣkirāṇḍajā viḥ patagapatannabhasaṃgamā nagaukāḥ // Rajni_19.101
vājī pattrarathaḥ pakṣī dvijo nīḍodbhavo 'nugaḥ /
śakuntaḥ patagaḥ picchan pataṃgo vikiraśca saḥ // Rajni_19.102
gṛdhrastārkṣyo vainateyaḥ khagendro bhujagāntakaḥ /
vakratuṇḍaśca dākṣāyyo garutmān dūradarśanaḥ // Rajni_19.103
śyenaḥ śaśādaḥ kravyādaḥ krūro vegī khagāntakaḥ /
kāmāndhas tīvrasampātas tarasvī tārkṣyanāyakaḥ // Rajni_19.104
kāṣṭhakuṭṭaḥ kāṣṭhabhaṅgī kāṣṭhakūṭaśca śabditaḥ // Rajni_19.105
karako nīlapicchaḥ syāt lambakarṇo raṇapriyaḥ /
raṇapakṣī picchabāṇaḥ sthūlanīlo bhayaṃkaraḥ // Rajni_19.106
kaṅkas tu lohapṛṣṭhaḥ syāt saṃdaṃśavadanaḥ kharaḥ /
raṇālaṃkaraṇaḥ krūraḥ sa ca syādāmiṣapriyaḥ // Rajni_19.107
kākastu vāyaso dhvāṅkṣaḥ kāṇo'riṣṭaḥ sakṛtprajaḥ /
balibhug balipuṣṭaśca dhūlijaṅgho nimittakṛt // Rajni_19.108
kauśikāriścirāyuśca karaṭo mukharaḥ kharaḥ /
ātmaghoṣo mahālolaścirajīvī calācalaḥ // Rajni_19.109
droṇastu droṇakākaḥ syāt kākolo'raṇyavāyasaḥ /
vanavāsī mahāprāṇaḥ krūrarāvī phalapriyaḥ // Rajni_19.110
ulūkastāmaso ghūko divāndhaḥ kauśikaḥ kuviḥ /
naktaṃcaro niśāṭaśca kākāriḥ krūraghoṣakaḥ // Rajni_19.111
valgulī vaktraviṣṭhā sā divāndhā ca niśācarī /
svairiṇī ca divāsvāpā māṃseṣṭā mātṛvāhinī // Rajni_19.112
carmakī carmapakṣī ca carmāṅgī carmagandhikā /
kṛtyāśūkāriṇī carmī carmapattrī ca melikā /
dināndhā naktabhojī ca bhrāmaṇī karṇikāhvayā // Rajni_19.113
mayūraścandrakī barhī nīlakaṇṭhaḥ śikhī dhvajī /
meghānandī kalāpī ca śikhaṇḍī citrapicchakaḥ // Rajni_19.114
barhiṇaḥ pracalākī ca śuklāpāṅgaḥ śikhāvalaḥ /
kekī bhujaṃgabhojī ca meghanādānulāsakaḥ // Rajni_19.115
barhabhāraḥ kalāpaḥ syād barhanetrāṇi candrakāḥ /
pracalākaḥ śikhā jñeyā dhvaniḥ keketi kathyate // Rajni_19.116
kuraraḥ kharaśabdaḥ kruṅ krauñcaḥ paṅkticaraḥ kharaḥ // Rajni_19.117
nīlakrauñcas tu nīlāṅgo dīrghagrīvo'tijāgaraḥ // Rajni_19.118
bakaḥ kaṅko bakoṭaśca tīrthasevī ca tāpasaḥ /
mīnaghātī mṛṣādhyānī niścalāṅghriś ca dāmbhikaḥ // Rajni_19.119
śakunī potakī śyāmā pāṇḍavī śvetapakṣiṇī // Rajni_19.120
durgā bhagavatī caiva saivoktā satyapāṇḍavī // Rajni_19.121
balākā viṣakaṇṭhī syāt śuṣkāṅgī dīrghakaṃdharā // Rajni_19.122
gharmāntakāmukī śvetā meghanādā jalāśrayā // Rajni_19.123
cakraḥ kokaścakravāko rathāṅgo bhūripremā dvaṃdvacārī sahāyaḥ /
kāntaḥ kāmī rātriviśleṣagāmī rāmāvakṣojopamaḥ kāmukaśca // Rajni_19.124
sāraso rasikaḥ kāmī nīlāṅgo bhaṇitāravaḥ /
nīlakaṇṭho raktanetraḥ kākavāk kāmivallabhaḥ // Rajni_19.125
ṭiṭṭibhī pītapādaśca sadālūtā nṛjāgaraḥ /
niśācarī citrapakṣī jalaśāyī sucetanā // Rajni_19.126
jalakukkuṭakaścānyo jalaśāyī jalasthitaḥ // Rajni_19.127
ṭhikaḥ pāśagaḍaṣ ṭhikko jalasāryatilāśayaḥ // Rajni_19.128
jalapakṣī mahāpakṣī jalasāghativāsakaḥ // Rajni_19.129
jalaśāyī maṇḍalīno mandagaḥ śleṣmalo'viṣī /
sarājī rājimantaśca jalasarpaḥ sa dundubhiḥ // Rajni_19.130
dvivigoḍo nisaś caiva citrī śalpī ca gomukhaḥ // Rajni_19.131
anye ca plavagā ye ye te sarve kṣudrasārasāḥ /
śvetāścitrāśca dhūmrādyā nānāvarṇānugāhvayāḥ // Rajni_19.132
haṃso dhavalapakṣī syāt cakrāṅgo mānasālayaḥ // Rajni_19.133
kalahaṃsastu kādambaḥ kalanādo marālakaḥ // Rajni_19.134
eteṣu cañcucaraṇeṣvaruṇeṣu rājahaṃso'pi dhūsaratareṣu ca mallikākṣaḥ /
kāleṣu teṣu dhavalaḥ kila dhārtarāṣṭraḥ so 'pyeṣa dhūsaratanustu bhaved abhavyaḥ // Rajni_19.135
haṃsī tu varaṭā jñeyā varalā vāralā ca sā /
marālī mañjugamanā cakrāṅgī mṛdugāminī // Rajni_19.136
kukkuṭastāmracūḍaḥ syāt kālajñaś caraṇāyudhaḥ /
niyoddhā kṛkavākuśca viṣkiro nakharāyudhaḥ // Rajni_19.137
syātkapotaḥ kokadevo dhūsaro dhūmralocanaḥ /
dahano'gnisahāyaśca bhīṣaṇo gṛhanāśanaḥ // Rajni_19.138
pārāvataḥ kalaravo'ruṇalocanaśca pārāpato madanakākuravaśca kāmī /
raktekṣaṇo madanamohanavāgvilāsī kaṇṭhīravo gṛhakapotaka eṣa uktaḥ // Rajni_19.139
pārāvato'nyadeśīyaḥ kāmuko ghullusāravaḥ // Rajni_19.140
jalapārāvataḥ kāmī jñeyo galaravaśca saḥ // Rajni_19.141
kokilaḥ parapuṣṭaḥ syāt kālaḥ parabhṛtaḥ pikaḥ /
vasantadūtastāmrākṣo gandharvo madhugāyanaḥ // Rajni_19.142
vāsantaḥ kalakaṇṭhaśca kāmāndhaḥ kākalīravaḥ /
kuhūravo'nyapuṣṭaśca matto madanapāṭhakaḥ // Rajni_19.143
kokilā tv anyapuṣṭā syānmattā parabhṛtā ca sā /
sukaṇṭhī madhurālāpā kalakaṇṭhī madhūdayā // Rajni_19.144
vasantadūtī tāmrākṣī pikī sā ca kuhūravā /
vāsantī kāmagā caiva gandharvā vanabhūṣaṇī // Rajni_19.145
śukaḥ kīro raktatuṇḍo medhāvī mañjupāṭhakaḥ // Rajni_19.146
anyo rājaśukaḥ prājñaḥ śatapattro nṛpapriyaḥ // Rajni_19.147
sārikā madhurālāpā dūtī medhāvinī ca sā /
kavarī kutsitāṅgī ca kaṣkalāṅgī ca śārikā // Rajni_19.148
pītapādā hy ujjvalākṣī raktacañcuśca sārikā /
paṭhantī pāṭhavārtā ca buddhimatī bhūsārikā // Rajni_19.149
gorāṇṭikā gokirāṭī gorikā kalahapriyā // Rajni_19.150
cakoraścandrikāpāyī kaumudījīvano'pi saḥ /
cātakastokakaḥ so 'pi sāraṅgo meghajīvanaḥ // Rajni_19.151
hārītakastu hārītas tejalaśca kapiñjalaḥ // Rajni_19.152
dhūsarī piṅgalā sūcī bhairavī yoginī jayā /
kumārī suvicitrā ca mātā koṭaravāsinī // Rajni_19.153
tailapā tu paroṣṇī syājjatukājinapattrikā // Rajni_19.154
bhṛṅgaḥ kuliṅgo dhūmyāṭo dārvāghātaḥ śatacchadaḥ // Rajni_19.155
vyāghrāṭaḥ syādbharadvājaḥ khañjanaḥ khañjarīṭakaḥ /
samantabhadraḥ kṛṣṇastu svalpakṛṣṇaḥ subhadrakaḥ // Rajni_19.156
dvīpavāsī muniścaiva cāturmāsyavidarśanaḥ /
cāṣaḥ kikīdiviḥ prokto nīlāṅgaḥ puṇyadarśanaḥ // Rajni_19.157
vartako vartiko vartir gāñjikāyaśca kathyate // Rajni_19.158
kalaviṅkastu caṭakaḥ kāmuko nīlakaṇṭhakaḥ // Rajni_19.159
caṭakā kalaviṅkī syāt cāṭakairastu tatsutaḥ // Rajni_19.160
dhūsaro 'raṇyacaṭakaḥ kujo bhūmiśayaśca saḥ /
bhārīṭaḥ śyāmacaṭakaḥ śaiśiraḥ kaṇabhakṣakaḥ // Rajni_19.161
dhūsaro 'nyo 'tisūkṣmaḥ syāt caṭako dhānyabhakṣakaḥ /
gṛhakṛtyakṣamo bhīruḥ kṛṣidviṣṭaḥ kaṇapriyaḥ // Rajni_19.162
lāvā tu lāvakaḥ prokto lāvaḥ sa ca lavaḥ smṛtaḥ // Rajni_19.163
tittiris tittiraś caiva taittiro yājuṣo giriḥ // Rajni_19.164
kṛṣṇo 'nyas tittiriḥ śūraḥ subhūtiḥ paripālakaḥ // Rajni_19.165
gotradveṣī bhūripakṣaḥ śatāyuḥ siddhikārakaḥ /
kṣudrolūkaḥ śākuneyaḥ piṅgalo ḍuṇḍulaśca saḥ /
vṛkṣāśrayī bṛhadrāvaḥ piṅgalākṣo bhayaṃkaraḥ // Rajni_19.166
śyāmā varāhī śakunī kumārī durgā ca devī caṭakā ca kṛṣṇā /
syātpotakī pāṇḍavikā ca vāmā sā kālikā syāt sitabimbinī ca // Rajni_19.167
prabhākīṭastu khadyotaḥ khajyotir upasūryakaḥ // Rajni_19.168
tailinī tailakīṭaḥ syāt ṣaḍbimbā dadrunāśinī // Rajni_19.169
śakragopastu varṣābhū raktavarṇendragopakau // Rajni_19.170
bhramaraḥ ṣaṭpado bhṛṅgaḥ kalālāpaḥ śilīmukhaḥ /
puṣpaṃdhayo dvirepho 'lir madhukṛnmadhupo dvibhaḥ // Rajni_19.171
bhasaraś cañcarīko 'liḥ jhaṅkārī madhulolupaḥ /
indīndiraśca madhuliṭ matto ghumughumāravaḥ // Rajni_19.172
varvaṇā makṣikā nīlā saraghā madhumakṣikā // Rajni_19.173
gandholī varaṭā kṣudrā krūrā syāt kṣudravarvaṇā /
raṃrikaś chatrakārī ca tīkṣṇadaṃṣṭro mahāviṣaḥ /
pītavarṇo dīrghapādo matsaryaḥ krūradaṃṣṭrakaḥ // Rajni_19.174
daṃśo duṣṭamukhaḥ krūraḥ kṣudrikā vanamakṣikā // Rajni_19.175
makṣikā tv amṛtotpannā vamanī cāpalā ca sā // Rajni_19.176
maśako vajratuṇḍaśca sūcyāsyaḥ sūkṣmamakṣikā /
rātrijāgarado dhūmro nīlābhras tv anyajātayaḥ // Rajni_19.177
aṣṭāṅghrir aṣṭapādaśca gṛhavāsī ca kṛṣṇakaḥ // Rajni_19.178
kālikaḥ kokilaḥ proktaḥ kāluñcaḥ kṛṣṇadaṃṣṭrakaḥ /
kasārikā dīrghamūrchā gṛhavāsā bilāśayī // Rajni_19.179
yūkā tu keśakīṭaḥ syāt svedajaḥ ṣaṭpadaḥ smṛtaḥ // Rajni_19.180
pakṣmajā pakṣmayūkā syātsūkṣmā ṣaṭcaraṇāpi sā // Rajni_19.181
śvetayūkāṅgavastrotthā likṣā yūkāṅgavastrake // Rajni_19.182
kathiteṣveṣu yo jīvaḥ kṣodīyān vṛścikādikaḥ /
tatra tatra budhairjñeyaḥ sa sarvaḥ kīṭasaṃjñakaḥ // Rajni_19.183
kīṭikā caṭikā proktā vajradaṃṣṭrā bahuprajā /
kṛśāṅgī tāmasī śūrā kīribhārā mahābalā // Rajni_19.184
maṅkoro maṅkaṭaḥ kṛṣṇastīkṣṇadaṃṣṭro viśālukaḥ /
ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // Rajni_19.185
ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // Rajni_19.186
prasahanavilambitadrutaśayapratudāśca viṣkiraḥ /
kīṭā iti kathitāḥ navadhātra tiryañcaḥ // Rajni_19.187
itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā /
buddhyā samyak cābhisaṃdhāya dhīmān vaidyaḥ kuryānmāṃsavargaprayogam // Rajni_19.188
yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān // Rajni_19.189


Rājanighaṇṭu, Rogādivarga
gado rujā vyādhir apāṭavāmarogāmayātaṅkabhayopaghātāḥ /
ruṅmāndyabhaṅgārtitamovikāraglānikṣayānārjavamṛtyubhṛtyāḥ // Rajni_20.1
rājayakṣmā kṣayo yakṣmā rogarājo gadāgraṇīḥ /
uṣmā śoṣo'tirogaśca rogādhīśo nṛpāmayaḥ // Rajni_20.2
pāṇḍurogastu pāṇḍuḥ syāt visarpaḥ sacivāmayaḥ /
śophaḥ śothastu śvayathuḥ kāsaḥ kṣavathurucyate // Rajni_20.3
kṣutaṃ tu kṣavathuḥ kṣucca pratiśyāyastu pīnasaḥ /
netrāmayo netrarogo mukharogo mukhāmayaḥ // Rajni_20.4
duścarmā maṇḍalaṃ koṭhastvagdoṣaścarmadūṣikā /
kuṣṭhaṃ tu puṇḍarīkaḥ syāt śvitraṃ tu carmacitrakam // Rajni_20.5
kilāsasidhme ca śikhī śvāsaḥ pāmā vicarcikā /
kaṇḍūḥ kaṇḍūtikaṇḍūyākharjūkaṇḍūyanāni ca // Rajni_20.6
saṃcārī śuṇḍikāsphoṭe pāmapāme vicarcikā /
pītasphoṭe tu pāmā ca kṣudrasphoṭe tu kañcikā // Rajni_20.7
piṭakā piṭikā proktā masūrābhā masūrikā /
visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // Rajni_20.8
galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ /
dantārbudo dantamūlaṃ dantaśotho dvijavraṇaḥ // Rajni_20.9
gulmastu jāṭharagranthiḥ pṛṣṭhagranthau gaḍurbhavet /
paktiśūlaṃ tu śūlaṃ syāt pākajaṃ pariṇāmajam // Rajni_20.10
lūtā carmavraṇo vṛkkaṃ nāḍī nāḍīvraṇo bhavet /
ślīpadaṃ pādavalmīkaṃ pādasphoṭo vipādikā // Rajni_20.11
viṣṭambhastu vibandhaḥ syādānāho malarodhanam /
arśāṃsi gudakīlāḥ syur durnāmāni gudāṅkurāḥ // Rajni_20.12
malavegastvatīsāro grahaṇīruk pravāhikā /
vamathurvāntirudgāraśchardirvicchardikā vamiḥ // Rajni_20.13
hṛdrogo hṛdgado hṛdrug utprāṇaḥ śvāsa ucyate /
jvarastu sa jvarātaṅko rogaśreṣṭho mahāgadaḥ // Rajni_20.14
dvaṃdvajā dvaṃdvadoṣotthāḥ śītādyā viṣamajvarāḥ /
atītyāgantavaste dvyaikāhikatryāhikādayaḥ // Rajni_20.15
raktapittaṃ pittaraktaṃ pittāsraṃ pittaśoṇitam /
ityevaṃ raktavātādidvaṃdvadoṣam udāharet // Rajni_20.16
tṛṣṇodanyā pipāsā tṛṇmadātaṅko madātyayaḥ /
pānātyayo madavyādhir madas tūdriktacittatā // Rajni_20.17
mūrchā tu moho mūḍhiś ca svarasādaḥ svarakṣayaḥ /
aśraddhānabhilāṣaḥ syādaruciścāpyarocakaḥ // Rajni_20.18
mūtradoṣastu vijñeyaḥ prameho meha ityapi /
kṛcchraṃ tu mūtrakṛcchraṃ syāt mūtrarodho 'śmarī ca sā // Rajni_20.19
vātavyādhiścalātaṅko vātarogo'nilāmayaḥ /
kampastu vepanaṃ vepaḥ kampanaṃ vepathustathā // Rajni_20.20
jṛmbhā tu jṛmbhikā jambhā jṛmbhaṇaṃ jambhikā ca sā /
ālasyaṃ mandatā māndyaṃ kāryapradveṣa ityapi // Rajni_20.21
tundaḥ sthaviṣṭha ityukto jaṭharaghno jalodaraḥ /
āmo malasya vaiṣamyādraktārtiḥ śoṇitāmayaḥ // Rajni_20.22
jālagardabhakaḥ prokto jālarāsabhakāmayaḥ /
jālakharagado jñeyaḥ sa gardabhagadastathā // Rajni_20.23
vidradhiḥ syādvidaraṇaṃ hṛdgranthir hṛdvraṇaś ca saḥ /
vraṇo bhagapradeśe yaḥ sa bhagaṃdaranāmakaḥ // Rajni_20.24
śiraḥśūlādayo jñeyās tattadaṅgābhidhānakāḥ /
ittham anye'pi boddhavyā bhiṣagbhir dehato gadāḥ // Rajni_20.25
saṃtāpaḥ saṃjvarastāpaḥ śoṣa uṣmā ca kathyate /
yaścāpi koṣṭhasaṃtāpaḥ so 'ntardāha iti smṛtaḥ // Rajni_20.26
sa dāho mukhatālvoṣṭhe davathuścakṣurādiṣu /
pāṇipādāṃsamūleṣu śākhāpittaṃ taducyate // Rajni_20.27
tandrā tu viṣayājñānaṃ pramīlā tandrikā ca sā /
pralayastvindriyasvāpaś ceṣṭānāśaḥ pralīnatā // Rajni_20.28
unmādo mativibhrāntir unmanāyitam ityapi /
āveśo bhūtasaṃcāro bhūtakrāntirgrahāgamaḥ // Rajni_20.29
apasmāro 'ṅgavikṛtir lolāṅgo bhūtavikriyā /
staimityaṃ jaḍatā jāḍyaṃ śītalatvamapāṭavam // Rajni_20.30
vātiko vātajo vyādhiḥ paittikaḥ pittasambhavaḥ /
ślaiṣmikaḥ śleṣmasambhūtaḥ samūhaḥ sāṃnipātikaḥ // Rajni_20.31
vyādhito vikṛto glāsnurglāno mandastathāturaḥ /
abhyānto'bhyamito rugnaś cāmayāvyapaṭuś ca saḥ // Rajni_20.32
tadviśeṣāstu vijñeyās tanmatvarthīyayogataḥ /
yathā jvaritakaṇḍūlavātakakṣayadadruṇāḥ // Rajni_20.33
utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi // Rajni_20.34
upacārastūpacaryā cikitsā rukpratikriyā /
nigraho vedanāniṣṭhā kriyā copakramaḥ samāḥ // Rajni_20.35
bhaiṣajyaṃ bheṣajaṃ jaitramagado jāyurauṣadham /
āyuryogo gadārātir amṛtaṃ ca taducyate // Rajni_20.36
tacca pañcavidhaṃ proktaṃ svasvayogaviśeṣataḥ /
rasaścūrṇaṃ kaṣāyaścāvalehaḥ kalka ityapi // Rajni_20.37
raso dṛṣadi saṃbhinno divyadravyasamanvitaḥ /
cūrṇaṃ tu vastubhiḥ kṣuṇṇaiḥ kaṣāyaḥ kvathitaistu taiḥ // Rajni_20.38
taiḥ pakvair avalehaḥ syātkalko madhvādimarditaiḥ // Rajni_20.39
pācanaḥ śodhanīyaśca kledanaśca śamastathā /
dīpanastarpaṇaḥ śoṣa iti saptavidhāḥ smṛtāḥ // Rajni_20.40
pācano 'rdhāvaśeṣaśca śodhano dvādaśāṃśakaḥ /
kledanaścaturaṃśastu śamaścāṣṭāṃśako mataḥ // Rajni_20.41
dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ /
śoṣaṇaḥ ṣoḍaśāṃśaśca kvāthabhedā itīritāḥ // Rajni_20.42
jñeyaṃ rasādikathanādanantaraṃ kilānupānaṃ kathayanti sūrayaḥ /
vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire // Rajni_20.43
ātmanīnaṃ tu pathyaṃ syādāyuṣyaṃ ca hitaṃ ca tat // Rajni_20.44
kila pāṭavam ārogyam agadaṃ syādanāmayam /
kalpastu paṭurullāgho nirātaṅko nirāmayaḥ // Rajni_20.45
agado nīrujo nirug anātaṅkaś ca kathyate // Rajni_20.46
vaidyaḥ śreṣṭho 'gadaṃkāro rogahārī bhiṣagvidhiḥ /
rogajño jīvano vidvān āyurvedī cikitsakaḥ // Rajni_20.47
vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ /
svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmamalolupaḥ kṛtayaśā vaidyaḥ sa vidyotate // Rajni_20.48
adhīraḥ karkaśo lubdhaḥ sarogo nyūnaśikṣitaḥ /
pañca vaidyā na yujyante dhanvantarisamā api // Rajni_20.49
pumarthāś catvāraḥ khalu karaṇasaukhyaikasubhagās tad etad bhaiṣajyānavarataniṣevaikavaśagam /
tadapyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ // Rajni_20.50
rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam // Rajni_20.51
yathāvad utkhāya śucipradeśajā dvijena kālādikatattvavedinā /
yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api // Rajni_20.52
yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
yenendro yena varuṇaḥ khanate yena keśavaḥ /
tenāhaṃ tvāṃ khaniṣyāmi siddhiṃ kuru mahauṣadha // Rajni_20.53
vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm /
khātvā khādirakīlena yathāvattāṃ prayojayet // Rajni_20.54
vīryaṃ prakāśya nijamoṣadhayaḥ kilocur anyonyam urvyapi divo bhuvamāvrajantyaḥ /
jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet // Rajni_20.55
pratyāyitāḥ pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ /
yasmai dvijo diśati bheṣajamāśu rājan taṃ pālayāma iti ca śrutirāha sākṣāt // Rajni_20.56
āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ // Rajni_20.57
dravyābhidhānagadaniścayakāyasaukhyaṃ śalyādibhūtaviṣagrahabālavaidyam /
vidyādrasāyanavaraṃ dṛḍhadehahetum āyuḥśruter dvicaturaṅgam ihāha śambhuḥ // Rajni_20.58
aṣṭāṅgaṃ śalyaśālākyakāyabhūtaviṣaṃ tathā /
bālo rasāyanaṃ vṛṣyamiti kaiścidudāhṛtam // Rajni_20.59
aṣṭāṅgajñaḥ suvaidyo hi kiyaddhīno yathāṅgataḥ /
aṅgahīnaḥ sa vijñeyo na ślāghyo rājamandire // Rajni_20.60
prājño vijñaḥ paṇḍito dīrghadarśī dhīro dhīmān kovido labdhavarṇaḥ /
doṣajñaḥ san dūradarśī manīṣī medhāvī jñaḥ sūrivijñau vipaścit // Rajni_20.61
vaijñānikaḥ kṛtamukhaḥ saṃkhyāvān matimān kṛtī /
kuśāgrīyamatiḥ kṛṣṭiḥ kuśalo viduro budhaḥ // Rajni_20.62
niṣṇātaḥ śikṣito dakṣaḥ sudīkṣaḥ kṛtadhīḥ sudhīḥ /
abhijño nipuṇo vidvān kṛtakarmā vicakṣaṇaḥ // Rajni_20.63
vidagdhaścaturaścaiva prauḍho boddhā viśāradaḥ /
sumedhāḥ sumatistīkṣṇaḥ prekṣāvān vibudho vidan // Rajni_20.64
manīṣā dhiṣaṇā prajñā dhāraṇā śemuṣī matiḥ /
dhīr buddhiḥ pratipat prekṣā pratipattiśca cetanā // Rajni_20.65
saṃvij jñaptiś copalabdhiś cinmedhā mananaṃ manaḥ /
bhānaṃ bodhaśca hṛllekhaḥ saṃkhyā ca pratibhā ca sā // Rajni_20.66
ādānaṃ rogahetuḥ syānnidānaṃ rogalakṣaṇam /
cikitsā tatpratīkāraḥ ārogyaṃ ruṅnivartanam // Rajni_20.67
maṇḍaḥ peyā vilepī ca yavāgūḥ pathyabhedakāḥ /
bhaktairvinā dravo maṇḍaḥ peyā bhaktasamanvitā /
vilepī bahubhaktā syādyavāgūr viraladravā // Rajni_20.68
vidalaṃ māṣamudgādi pakvaṃ sūpābhidhānakam // Rajni_20.69
pādāhāraṃ pathyamāhuśca vaidyā vidyād ardhāhāram āhārasaṃjñam /
pādonaṃ syādbhojanaṃ bhogamanyadvidyāccheṣaṃ vātadoṣaprasūtyai // Rajni_20.70
annaṃ jīvanamāhāraḥ kūraṃ kaśipurodanam /
andho bhissādanaṃ bhojyam annādyam aśanaṃ tathā // Rajni_20.71
bhojyaṃ peyaṃ tathā coṣyaṃ lehyaṃ khādyaṃ ca carvaṇam /
niṣpeyaṃ caiva bhakṣyaṃ syādannamaṣṭavidhaṃ smṛtam // Rajni_20.72
vyañjanaṃ sūpaśākādi miṣṭānnaṃ temanaṃ smṛtam /
upadaṃśo vidaṃśaḥ syāt saṃdhāno rocakaśca saḥ // Rajni_20.73
jemanamabhyavahāraḥ pratyavasānaṃ ca bhojanaṃ jagdhiḥ /
balbhanam aśanaṃ svadanaṃ nighasāhārau ca nigaraṇaṃ nyādaḥ // Rajni_20.74
jakṣaṇaṃ bhakṣaṇaṃ lehaḥ svādanaṃ rasanasvadau /
carvaṇaṃ pānapītī ca dhayanaṃ cūṣaṇaṃ bhidāḥ // Rajni_20.75
madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā /
santīti rasanīyatvādannādye ṣaḍamī rasāḥ // Rajni_20.76
madhuraṃ laulyam ityāhur ikṣvādau ca sa lakṣyate // Rajni_20.77
lavaṇastu paṭuḥ proktaḥ saindhavādau sa dṛśyate // Rajni_20.78
tiktaśca picumandādau vyaktamāsvādyate rasaḥ // Rajni_20.79
kaṣāyastuvaraḥ proktaḥ sa tu pūgīphalādiṣu // Rajni_20.80
amlastu ciñcājambīramātuluṅgaphalādiṣu // Rajni_20.81
kaṭustu tīkṣṇasaṃjñaḥ syānmarīcādau sa cekṣyate // Rajni_20.82
madhuraśca rasaścinoti keśān vapuṣaḥ sthairyabalaujovīryadāyī /
atisevanataḥ pramehaśaityaṃ jaḍatāmāndyamukhānkaroti doṣān // Rajni_20.83
lavaṇo rucikṛdraso 'gnidāyī pacanaḥ svādukaraśca sārakaśca /
atisevanato jarāṃ ca pittaṃ sitimānaṃ ca dadāti kuṣṭhakārī // Rajni_20.84
tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /
martyair gāḍhaṃ pratyahaṃ sevitaścettīvraṃ datte rājayakṣmāṇameṣaḥ // Rajni_20.85
kaṣāyanāmā niruṇaddhi śophaṃ varṇaṃ tanor dīpanapācanaśca /
sattvāpaho'sau śithilatvakārī niṣevitaḥ pāṇḍu karoti gātram // Rajni_20.86
amlābhidhaḥ prītikaro rucipradaḥ prapācano 'gneḥ paṭutāṃ ca yacchati /
bhrāntiṃ ca kuṣṭhaṃ kaphapāṇḍutāṃ ca kārṣṇyaṃ ca kāsaṃ kurute'tisevitaḥ // Rajni_20.87
kaṭuḥ kaphaṃ kaṇṭhajadoṣaśophamandānalaśvitragadān nihanti /
eṣo'pi datte bahusevitaścet kṣayāvaho vīryabalakṣayaṃ ca // Rajni_20.88
kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau /
paṭvamlasaṃjñau ca rasau maruddharau itthaṃ dviśo'mī sakalāmayāpahāḥ // Rajni_20.89
anyonyaṃ madhurāmlau lavaṇāmlau kaṭutiktakau ca rasau /
kaṭulavaṇau ca syātāṃ miśrarasau tiktalavaṇau ca // Rajni_20.90
lavaṇamadhurau viruddhāv atha kaṭumadhurau ca tiktamadhurau ca /
sādhāraṇaḥ kaṣāyaḥ sarvatra samānatāṃ dhatte // Rajni_20.91
saṃdhatte madhuro'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ // Rajni_20.92
madhuro'mlaḥ kaṭustiktaḥ paṭustuvara ityamī /
kramād anyonyasaṃkīrṇā nānātvaṃ yānti ṣaḍrasāḥ // Rajni_20.93
ādyādyo madhurādiścedekaikenottareṇa yuk /
dvikabhedāḥ pañcadaśa paryāyaiḥ pañcabhistathā // Rajni_20.94
ādyaḥ sānantaraḥ prāgvaduttareṇa śruto yadā /
caturbhirapi paryāyair ādye proktā bhidā daśa // Rajni_20.95
evaṃ dvitīye ṣaḍbhedās tṛtīye ca trayaḥ smṛtāḥ /
caturthe caika ityete trikabhedāstu viṃśatiḥ // Rajni_20.96
ādyau sānantarau triḥ ṣaḍekaikāgrimayogataḥ /
tyakte dvitīye catvāraḥ svāgrimaikaikasaṃyute // Rajni_20.97
ādye tyakte tu pañca syuḥ svāgrimaikaikasaṃyute /
catuṣkabhedā ityete kramāt pañcadaśeritāḥ // Rajni_20.98
tataḥ pañcakabhedāḥ ṣaḍekaikatyāgataḥ smṛtāḥ /
ekaḥ sarvasamāsena vyāse ṣaḍiti sapta te // Rajni_20.99
evaṃ triṣaṣṭirākhyātā rasabhedāḥ samāsataḥ /
tāratamyeṣvasaṃkhyātāṃstān vetti yadi śaṃkaraḥ // Rajni_20.100
bṛṃhaṇaṃ puṣṭidaṃ poṣyamutkaṃ pīnatvadaṃ ca tat /
vīryavṛddhikaraṃ vṛṣyaṃ vājīkaraṇabījakṛt // Rajni_20.101
āpyāyanaṃ tarpaṇaṃ ca prīṇanaṃ toṣaṇaṃ ca tat /
niḥṣyandanam abhiṣyandi netradrāvaṃ saraṃ ca tat // Rajni_20.102
iti bahuvidharogavyādhitopakramo'tra prakṛtabhiṣaganuktāhārapathyaprayogam /
imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān // Rajni_20.103
yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ /
tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ // Rajni_20.104


Rājanighaṇṭu, Sattvādivarga
sattvaṃ rajastamaśceti puṃsām uktāstrayo guṇāḥ /
teṣu kramādamī doṣāḥ kaphapittānilāḥ sthitāḥ // Rajni_21.1
sattvaṃ śleṣmā rajaḥ pittaṃ tamaścāpi samīraṇaḥ /
dravyasya mānamudriktaṃ puṃsi puṃsyanuvartate // Rajni_21.2
sattvaṃ manovikāśaḥ syāt sattvāyattā tathā sthitiḥ // Rajni_21.3
rajo rūṣaṇamudrekaḥ kāluṣyaṃ mativibhramaḥ // Rajni_21.4
tamastimiram āndhyaṃ ca cittonmādaśca mūḍhatā /
hṛdayāvaraṇaṃ dhvāntamandhakāro vimohanam // Rajni_21.5
vāto gandhavaho vāyuḥ pavamāno mahābalaḥ /
sparśano gandhavāhī ca pavano marudāśugaḥ // Rajni_21.6
śvasano mātariśvā ca nabhasvānmāruto'nilaḥ /
samīraṇo jagatprāṇaḥ samīraśca sadāgatiḥ // Rajni_21.7
javanaḥ pṛṣadaśvaśca tarasvī ca prabhañjanaḥ /
pradhāvano'navasthāno dhūnano moṭanaḥ khagaḥ // Rajni_21.8
anye 'pi vāyavo dehe nāḍīcakrapravāhakāḥ /
mayā vitatya noktāste granthagauravabhīruṇā // Rajni_21.9
sattvādiguṇasaṃbhinnadoṣatrayavaśātmanā /
ābhyantaraṃ ca bāhyaṃ ca svarūpaṃ saṃnirucyate // Rajni_21.10
sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ // Rajni_21.11
rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ /
drāghīyān mahilāśayo vitaritā sopādhikaṃ yācito gaurāṅgaḥ kanakādidīptilalitaḥ svapnī ca pittātmakaḥ // Rajni_21.12
nidrālurbahubhāṣakaḥ sukuṭilaḥ krūrāśayo nāstikaḥ prāyaḥ paryuṣitātiśītavirasāhāraikaniṣṭho 'lasaḥ /
kāryeṣvatyabhimānavān asamaye dātā yathecchaṃ kṛśaḥ svapne vyomagatiḥ sitetaratanur vātūlakas tāmasaḥ // Rajni_21.13
sattvādayo guṇā yatra miśritāḥ santi bhūyasā /
miśraprakṛtikaḥ so 'yaṃ vijñātavyo manīṣibhiḥ // Rajni_21.14
sattvādirajasā miśre śreṣṭhaṃ sattvāditāmase /
madhyamaṃ rajasā miśre kanīyo guṇamiśraṇam // Rajni_21.15
sattvaṃ cittavikāśamāśu tanute datte prabodhaṃ paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauti cāvyākṛtim /
āndhyaṃ hanta hṛdi prayacchati tirodhatte svatattve dhiyaṃ saṃdhatte jaḍatāṃ ca saṃtatam upādhatte pramīlāṃ tamaḥ // Rajni_21.16
vātaḥ svairaḥ syāllaghuḥ śītarūkṣaḥ sūkṣmasparśajñānakas todakārī /
mādhuryānne so 'bhrakāle 'parāhṇe pratyūṣe 'nne yāti jīrṇe ca kopam // Rajni_21.17
pittaṃ ca tiktāmlarasaṃ ca sārakaṃ coṣṇaṃ dravaṃ tīkṣṇam idaṃ madhau bahu /
varṣāntakāle bhṛśam ardharātre madhyaṃdine 'nnasya jare ca kupyati // Rajni_21.18
śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān /
śīte vasante ca bhṛśaṃ niśāmukhe pūrve 'hni bhuktopari ca prakupyati // Rajni_21.19
doṣatrayasya ye bhedā vṛddhikṣayavikalpataḥ /
tānataḥ sampravakṣyāmi saṃkṣepārthaṃ samañjasam // Rajni_21.20
ekaikavṛddhau syur bhedās trayo ye vṛddhidās trayaḥ /
tatrāpyekatarā hy arthe ṣaḍevaṃ dvādaśaiva te // Rajni_21.21
vṛddhānyonyavyatyayābhyāṃ ṣaṭ trivṛddhyā tu saptamaḥ /
vṛddho'nyonyo vṛddhataraḥ paro vṛddhatamastviti // Rajni_21.22
tāratamyena ṣaḍbhedāsta evaṃ pañcaviṃśatiḥ /
evaṃ kṣaye'pi tāvantas tataḥ pañcāśad īritāḥ // Rajni_21.23
vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ /
dvivṛddhyaikakṣayād uktavyatyayācca punaśca ṣaṭ // Rajni_21.24
ete dvādaśataḥ sarve dviṣaṣṭiḥ samudāhṛtāḥ /
triṣaṣṭistvantimo bhedas trayāṇāṃ prakṛtau sthitiḥ // Rajni_21.25
evaṃ doṣatrayasyaitān bhedān vijñāya tattvataḥ /
tato bhiṣak prayuñjīta tadavasthocitāḥ kriyāḥ // Rajni_21.26
kālastu velā samayo'pyanehā diṣṭaścalaścāvasaro 'sthiraśca /
so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ // Rajni_21.27
bhūte vṛttamatītaṃ ca hyastanaṃ nisṛtaṃ gatam /
vartamāne bhavaccādyatanaṃ syādadhunātanam // Rajni_21.28
anāgataṃ bhaviṣye syāt śvastanaṃ ca pragetanam /
vartsyad vartiṣyamāṇaṃ ca syādāgāmi ca bhāvi ca // Rajni_21.29
sādhāraṇaṃ tu sāmānyaṃ tat sarvatrānuvartate /
viśeṣaṇaṃ viśeṣaśca sakṛtsthāne ca vartate /
turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate // Rajni_21.30
bhūṣāpīyuṣāṃśusvacchodyotaprasyandāmandasvacchandāpūrāmbhaḥsvargaṅgāsaṅgonmīlanamaulim /
meruśrīkailāsakrīḍāsaṅghāṭīśobhanāmbhaḥślāghājaṅghālaśrīgaurīgūḍhāṅgaṃ vande śambhum // Rajni_21.31
śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ // Rajni_21.32
pakṣaḥ syātpañcadaśabhirahorātrair ubhāv imau /
māso dvādaśabhirmāsaiḥ saṃvatsara udāhṛtaḥ // Rajni_21.33
dviśaścaitrādibhirmāsairvijñeyā ṛtavaśca ṣaṭ // Rajni_21.34
tribhis tribhiḥ kramādetaiḥ syātāṃ ca viṣuvāyane // Rajni_21.35
palaṃ vighaṭikā proktā nāḍī tāstu triviṃśatiḥ /
nāḍī tu ghaṭikā proktā taddvayaṃ ca muhūrtakam // Rajni_21.36
yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ // Rajni_21.37
ahorātradivārātrāhardivāharniśāni ca // Rajni_21.38
ghasro dino'pi divaso vāsaro bhāsvaro divā // Rajni_21.39
prāhṇāparāhṇamadhyāhnasāyāhnāḥ syus tadaṃśakāḥ // Rajni_21.40
prātardinādiḥ pratyūṣo niśāntaḥ pratyuṣo 'pyuṣaḥ /
vyuṣṭaṃ cāharmukhaṃ kalyaṃ prage prāhṇaṃ prabhātakam // Rajni_21.41
ātapastu dinajyotiḥ sūryāloko dinaprabhā /
raviprakāśaḥ pradyotas tamoris tapanadyutiḥ // Rajni_21.42
rocir dīptir dyutiḥ śocistviḍojo bhā ruciḥ prabhā /
vibhā lokaprakāśaśca teja ojāyitaṃ ca ruk // Rajni_21.43
sāyaṃsaṃdhyā dināntaśca niśādir divasātyayaḥ /
sāyaṃ pitṛprasūścātha pradoṣaḥ syānniśāmukham // Rajni_21.44
chāyā vibhānugā śyāmā tejobhīruranātapaḥ /
abhītir ātapābhāvo bhāvālīnā ca sā smṛtā // Rajni_21.45
śarvarī kṣaṇadā rātrirniśā śyāmā tamasvinī /
tamī triyāmā śayanī kṣapā yāmavatī tamā // Rajni_21.46
naktaṃ niśīthinī doṣā tārābhūṣā vibhāvarī /
jyotiṣmatī tārakiṇī kālī sāpi kalāpinī // Rajni_21.47
sā jyautsnī candrikāyuktā tamisrā tu tamo'nvitā // Rajni_21.48
ardharātro niśīthe syānmadhyarātraśca sa smṛtaḥ // Rajni_21.49
jyotsnā tu candrikā cāndrī kaumudī kāmavallabhā /
candrātapaścandrakāntā śītāmṛtataraṅgiṇī // Rajni_21.50
kāntistu suṣamā śobhā chaviśchāyā vibhā śubhā /
śrīr lakṣmīr dakpriyābhikhyā bhānaṃ bhātirumā ramā // Rajni_21.51
tamastamisraṃ timiraṃ dhvāntaṃ saṃtamasaṃ tamaḥ /
andhakāraśca bhūchāyaṃ taccāndhatamasaṃ ghanam // Rajni_21.52
ātapaḥ kaṭuko rūkṣaśchāyā madhuraśītalā /
tridoṣaśamanī jyotsnā sarvavyādhikaraṃ tamaḥ // Rajni_21.53
pakṣādiḥ prathamādyā ca pakṣatiḥ pratipac ca sā // Rajni_21.54
pakṣānto 'rkenduviśleṣaḥ parva pañcadaśī tathā /
dvitīyaṃ tu bhavetparva candrārkātyantasaṃgamaḥ // Rajni_21.55
pratipadamārabhyaitāḥ kramāt dvitīyādikāśca pañcadaśa /
pakṣe tithayo jñeyāḥ pakṣaśca sito'sito dvividhaḥ // Rajni_21.56
sitastvāpūryamāṇaḥ syāt śuklaśca viśadaḥ śudi // Rajni_21.57
asito malinaḥ kṛṣṇo bahulo vadi ca smṛtaḥ // Rajni_21.58
divasairyatra tatrāpi vasusāgarasammitaiḥ /
bhiṣakkriyopayogāya maṇḍalaṃ bhiṣajāṃ matam // Rajni_21.59
pūrṇimā paurṇamāsī ca jyautsnī cendumatī sitā /
sā pūrvānumatir jñeyā rākā syāduttarā ca sā // Rajni_21.60
darśastu syād amāvāsyāmāvasyārkendusaṃgamaḥ /
sā pūrvā tu sinīvālī dvitīyā tu kuhūrmatā // Rajni_21.61
māsārdhastu bhavetpakṣaḥ sa pañcadaśarātrakaḥ // Rajni_21.62
dvipakṣas tu bhavenmāsaścaitrādyā dvādaśāśca te // Rajni_21.63
caitrastu caitrikaścaitrī madhuḥ kālādikaśca saḥ // Rajni_21.64
vaiśākho mādhavo rādho jyaiṣṭhaḥ śukrastapastathā // Rajni_21.65
āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi // Rajni_21.66
bhādro bhādrapado'pi prauṣṭhapadaḥ syānnabho nabhasyaśca // Rajni_21.67
iṣastvāśvayujaśca syādāśvinaḥ śāradaśca saḥ // Rajni_21.68
kārttiko bāhulo'pi syād ūrjaḥ kārttikikaś ca saḥ // Rajni_21.69
mārgaḥ sahā mārgaśīrṣa āgrahāyaṇiko'pi saḥ // Rajni_21.70
pauṣastu pauṣikas taiṣaḥ sahasyo haimano'pi ca // Rajni_21.71
māghastapāḥ tapasyastu phālguno vatsarāntakaḥ // Rajni_21.72
caitrādimāsau dvau dvau syur nāmnā ṣaḍṛtavaḥ kramāt // Rajni_21.73
bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ /
nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti // Rajni_21.74
hemantakālastu sahaḥsahasyau tapastapasyau śiśiraḥ krameṇa /
māsadvikeneti vasantakādyā dhīmadbhir uktā ṛtavaḥ ṣaḍete // Rajni_21.75
ṛturājo vasantaḥ syāt surabhirmādhavo madhuḥ /
puṣpamāsaḥ pikānandaḥ kāntaḥ kāmarasaśca saḥ // Rajni_21.76
nidāghastūṣmako gharmo grīṣma ūṣmāgamastapaḥ /
tāpanaścoṣṇakālaḥ syāduṣṇaścoṣṇāgamaśca saḥ // Rajni_21.77
varṣāḥ prāvṛḍvarṣakālo gharmānto jaladāgamaḥ /
mayūrollāsakaḥ kāntaścātakāhlādano'pi saḥ // Rajni_21.78
śaradvarṣāvasāyaḥ syānmeghāntaḥ prāvṛḍatyayaḥ // Rajni_21.79
ūṣmāpahastu hemantaḥ śaradanto himāgamaḥ // Rajni_21.80
śiśiraḥ kampanaḥ śīto himakūṭaśca koṭanaḥ /
ityetannāmataḥ proktamṛtuṣaṭkaṃ yathākramam // Rajni_21.81
iha surabhinidāghameghakālāḥ śaraddhimaśiśirahāyanāḥ krameṇa /
pratidinamṛtavaḥ syur ūrdhvam arkodayasamayād daśakena nāḍikānām // Rajni_21.82
makarakrāntimārabhya bhānoḥ syād uttarāyaṇam // Rajni_21.83
karkaṭakramaṇād ūrdhvaṃ dakṣiṇāyanam ucyate // Rajni_21.84
yadā tulāyāṃ meṣe ca sūryasaṃkramaṇaṃ kramāt /
tadā viṣuvatī syātāṃ viṣuve api te smṛte // Rajni_21.85
kālajñaiḥ ṣaṣṭirākhyātā vatsarāḥ prabhavādayaḥ /
śaratsaṃvatsaro'bdaśca hāyano vatsaraḥ samāḥ // Rajni_21.86
vasante dakṣiṇo vāto bhavedvarṣāsu paścimaḥ /
uttaraḥ śārade kāle pūrvo haimantaśaiśire // Rajni_21.87
pūrvastu madhuro vātaḥ snigdhaḥ kaṭurasānvitaḥ /
gururvidāhaśamano vātadaḥ pittanāśanaḥ // Rajni_21.88
dakṣiṇaḥ ṣaḍraso vāyuścakṣuṣyo balavardhanaḥ /
raktapittapraśamanaḥ saukhyakāntibalapradaḥ // Rajni_21.89
paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ /
sadyaḥ prāṇāpaho duṣṭaḥ śoṣakārī śarīriṇām // Rajni_21.90
uttaraḥ pavanaḥ snigdho mṛdur madhura eva ca /
sakaṣāyarasaḥ śīto doṣāṇāṃ ca prakopaṇaḥ // Rajni_21.91
kṛtvaikam avadhiṃ tasmād idaṃ pūrvaṃ ca paścimam /
iti deśau nidiśyete yayā sā digiti smṛtā // Rajni_21.92
digāśā ca haritkāṣṭhā kakupsā ca nideśinī /
sā ca deśavibhāgena daśadhā parikalpyate // Rajni_21.93
jyotīṃṣi tapanādīni jyotiścakrabhramīkramāt /
yato nityam udīyante sā pūrvākhyā digucyate // Rajni_21.94
pūrvā ca dakṣiṇā caiva paścimā cottarāpi ca /
prādakṣiṇyakrameṇaitāś catasraḥ syur mahādiśaḥ // Rajni_21.95
pūrvā prācī puro maghonyaindrī māghavatī ca sā /
śāmanī dakṣiṇāvācī yāmī vaivasvatī ca sā // Rajni_21.96
paścimā tu pratīcī syādvāruṇī pratyagityapi /
uttarā dik tu kauberī daivī sā syādudīcyapi // Rajni_21.97
diśordvayordvayormadhye yo bhāgaḥ koṇasaṃjñakaḥ /
vidiśastāścatasraśca proktā upadiśastathā // Rajni_21.98
āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ /
vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ // Rajni_21.99
upariṣṭād dig ūrdhvaṃ syād adhastād adharā smṛtā /
antastvabhyantaraṃ proktam antaraṃ cāntarālakam // Rajni_21.100
spaṣṭastvaṣṭayavairdeśo mito jñeyo'ṅgulāhvayaḥ /
syāccaturviṃśakaistaistu hasto hastacatuṣṭayam // Rajni_21.101
daṇḍo daṇḍairdvisāhasraiḥ krośasteṣāṃ catuṣṭayam /
yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ // Rajni_21.102
iti prastāvato vaidyasyopayuktatayā mayā /
parimāṇaṃ tathonmānamiti dvitayam īryate // Rajni_21.103
dhānye sā niṣṭikā puṃso yattu muṣṭicatuṣṭayam /
taddvayenāṣṭikā jñeyā kuḍavastaddvayena tu // Rajni_21.104
prasthastu taccatuṣkeṇa taccatuṣkeṇa cāḍhakī /
tāś catasro bhaveddroṇaḥ khārī teṣāṃ tu viṃśatiḥ // Rajni_21.105
godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ /
niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ // Rajni_21.106
itthaṃ sattvarajastamastriguṇikānukrāntadoṣatrayaprakrāntocitakāladeśakalanābhikhyānasukhyāpitam /
vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām // Rajni_21.107
saṃgrāmotsaṃgariṅgatturagasurapaṭoddhūtadhātrīrajobhiḥ saṃrambhaṃ yāti sāndre tamasi kila śamaṃ yaddviṣāṃ yāti sattvam /
tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ // Rajni_21.108


Rājanighaṇṭu, Miśrakādivarga
yānyauṣadhāni militāni paraspareṇa saṃjñāntarair vyavahṛtāni ca yogakṛdbhiḥ /
teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ // Rajni_22.1
pippalī maricaṃ śuṇṭhī trayametadvimiśritam /
trikaṭu tryūṣaṇaṃ tryūṣaṃ kaṭutrayakaṭutrikam // Rajni_22.2
harītakī cāmalakaṃ vibhītakamiti trayam /
triphalā triphalī caiva phalatrayaphalatrike // Rajni_22.3
drākṣākāśmaryakharjūrīphalāni militāni tu /
madhuratriphalā jñeyā madhurādiphalatrayam // Rajni_22.4
jātīphalaṃ pūgaphalaṃ lavaṃgakalikāphalam /
sugandhitriphalā proktā surabhitriphalā ca sā // Rajni_22.5
candanaṃ kuṅkumaṃ vāri trayametad varārdhakam /
tribhāgakuṅkumopetaṃ taduktaṃ cādyapuṣpakam // Rajni_22.6
saindhavaṃ ca viḍaṃ caiva rucakaṃ ceti miśritam /
lavaṇatrayam ākhyātaṃ tacca trilavaṇaṃ tathā // Rajni_22.7
sarjikṣāraṃ yavakṣāraṃ ṭaṅkakṣārameva ca /
kṣāratrayaṃ samākhyātaṃ trikṣāraṃ ca prakīrtitam // Rajni_22.8
harītakī nāgaraṃ ca guḍaśceti trayaṃ samam /
samatritayamityuktaṃ trisamaṃ ca samatrayam // Rajni_22.9
sitāmākṣikasarpīṃṣi militāni yadā tadā /
madhuratrayamākhyātaṃ trimadhu syānmadhutrayam // Rajni_22.10
guḍotpannā himotpannā madhujāteti miśritam /
triśarkarā ca trisitā sitātrayasitātrike // Rajni_22.11
kālāñjanasamāyukte puṣpāñjanarasāñjane /
añjanatritayaṃ prāhustryañjanaṃ cāñjanatrayam // Rajni_22.12
vātaḥ pittaṃ kaphaśceti trayamekatra saṃyutam /
doṣatrayaṃ tridoṣaṃ syāddoṣatritayamityapi // Rajni_22.13
vātapittakaphā yatra samatāṃ yānti nityaśaḥ /
tridoṣasamam ityetat samadoṣatrayaṃ tathā // Rajni_22.14
bṛhatī cāgnidamanī duḥsparśā ceti tu trayam /
kaṇṭakārītrayaṃ proktaṃ trikaṇṭaṃ kaṇṭakatrayam // Rajni_22.15
nāgarātiviṣā mustā trayametattrikārṣikam // Rajni_22.16
guḍūcyā militaṃ tacca cāturbhadrakamucyate // Rajni_22.17
tvagelāpattrakais tulyais trisugandhi trijātakam /
nāgakeśarasaṃyuktaṃ cāturjātakam ucyate // Rajni_22.18
elātvakpattrakais tulyair maricena samanvitaiḥ /
kaṭupūrvam idaṃ cānyaccāturjātakamucyate // Rajni_22.19
śrīkhaṇḍāgurukarpūrakāśmīrais tu samāṃśakaiḥ /
mṛgāṅkamukuṭārho 'yaṃ militair devakardarmaḥ // Rajni_22.20
karpūrāgurukastūrīkakkolair yakṣadhūpakaḥ /
ekīkṛtamidaṃ sarvaṃ yakṣakardama iṣyate // Rajni_22.21
kuṅkumāgurukuraṅganābhikācandracandanasamāṃśasambhṛtam /
tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate // Rajni_22.22
karpūrakakkolalavaṃgapuṣpaguvākajātīphalapañcakena /
samāṃśabhāgena ca yojitena manoharaṃ pañcasugandhikaṃ syāt // Rajni_22.23
pippalīpippalīmūlacavyacitrakanāgaraiḥ /
sarvairekatra militaiḥ pañcakolakamucyate // Rajni_22.24
nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ /
sarvairekatra militaiḥ pañcavetasamucyate // Rajni_22.25
śāliparṇī pṛśniparṇī bṛhatī kaṇṭakārikā /
tathā gokṣurakaśceti laghvidaṃ pañcamūlakam // Rajni_22.26
bilvo'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalā tathā /
sarvaistu militairetaiḥ syānmahāpañcamūlakam // Rajni_22.27
pañcamūlakayor etaddvayaṃ ca militaṃ yadā /
tadā bhiṣagbhirākhyātaṃ guṇāḍhyaṃ daśamūlakam // Rajni_22.28
balāpunarnavairaṇḍasūpyaparṇīdvayena ca /
ekatra yojitenaitanmadhyamaṃ pañcamūlakam // Rajni_22.29
guḍūcī gokṣuraścaiva mūṣalī muṇḍikā tathā /
śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ // Rajni_22.30
gavyamājyaṃ dadhi kṣīraṃ mākṣikaṃ śarkarānvitam /
ekatra militaṃ jñeyaṃ divyaṃ pañcāmṛtaṃ param // Rajni_22.31
gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca /
yuktametadyathāyogaṃ pañcagavyamudāhṛtam // Rajni_22.32
nimbasya pattratvakpuṣpaphalamūlair vimiśritaiḥ /
pañcanimbaṃ samākhyātaṃ tat tiktaṃ nimbapañcakam // Rajni_22.33
koladāḍimavṛkṣāmlaṃ cullakī sāmlavetasā /
phalaṃ pañcāmlamuddiṣṭamamlapañcaphalaṃ smṛtam // Rajni_22.34
jambīranāraṅgasahāmlavetasaiḥ satintiḍīkaiś ca sabījapūrakaiḥ /
samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam // Rajni_22.35
cāṅgerī likucāmlavetasayutaṃ jambīrakaṃ pūrakaṃ nāraṅgaṃ phalaṣāḍavastviti tu piṇḍāmlaṃ ca bījāmlakam /
ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam // Rajni_22.36
tailakandaḥ sudhākandaḥ kroḍakando rudantikā /
sarpanetrayutāḥ pañca siddhauṣadhikasaṃjñakāḥ // Rajni_22.37
śairīṣaṃ kusumaṃ mūlaṃ phalaṃ pattraṃ tvagityayam /
kīṭāriḥ kathito yogaḥ pañcaśairīṣakābhidhaḥ // Rajni_22.38
tvakpattrakusumaṃ mūlaṃ phalamekasya śākhinaḥ /
ekatra militaṃ taccet pañcāṅgamiti saṃjñitam // Rajni_22.39
vidārigandhā bṛhatī pṛśniparṇī nidigdhikā /
śvadaṃṣṭrā ceti samprokto yogaḥ pañcagaṇābhidhaḥ // Rajni_22.40
atyamlaparṇīkāṇḍīramālākandadviśūraṇaiḥ /
prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ // Rajni_22.41
śṛṅgikaḥ kālakūṭaśca mustako vatsanābhakaḥ /
saktukaśceti yogo'yaṃ mahāpañcaviṣābhidhaḥ // Rajni_22.42
snuhyarkakaravīrāṇi lāṅgalī viṣamuṣṭikā /
etānyupaviṣāṇyāhuḥ pañca pāṇḍityaśālinaḥ // Rajni_22.43
gavām ajānāṃ meṣīṇāṃ mahiṣīṇāṃ ca miśritam /
mūtreṇa gardabhīnāṃ yattanmūtraṃ mūtrapañcakam // Rajni_22.44
suvarṇaṃ rajataṃ tāmraṃ trayametattrilohakam // Rajni_22.45
vaṅganāgasamāyuktaṃ tatprāhuḥ pañcalohakam // Rajni_22.46
suvarṇaṃ rajataṃ tāmraṃ trapu kṛṣṇāyasaṃ samam /
grahāṅgamiti boddhavyaṃ dvitīyaṃ pañcalohakam // Rajni_22.47
yavamuṣkakasarjānāṃ palāśatilayostathā /
kṣāraistu pañcabhiḥ proktaḥ pañcakṣārābhidho gaṇaḥ // Rajni_22.48
kācasaindhavasāmudraviḍasauvarcalaiḥ samaiḥ // Rajni_22.49
syātpañcalavaṇaṃ tacca mṛtsnopetaṃ ṣaḍāhvayam // Rajni_22.50
dhavāpāmārgakuṭajalāṅgalītilamuṣkajaiḥ /
kṣārairetaistu militaiḥ kṣāraṣaṭkamudāhṛtam // Rajni_22.51
rasāsṛṅmāṃsamedo'sthimajjāśukrasamāhvayaiḥ /
śarīrasthairyadair etaiḥ saptadhātumayo gaṇaḥ // Rajni_22.52
daradaḥ pāradaṃ sasyo vaikrāntaṃ kāntamabhrakam /
mākṣikaṃ vimalaṃ ceti syur ete'ṣṭau mahārasāḥ // Rajni_22.53
khecarāñjanakaṅguṣṭhagandhālagairikakṣitīḥ /
śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ // Rajni_22.54
kampillagaurīcapalākapardasaśailasindūrakavahnijārān /
pāṣāṇino vodaraśṛṅgayuktānityaṣṭa sāmānyarasāni cāhuḥ // Rajni_22.55
pañcalohasamāyuktaiḥ kāntamuṇḍakatīkṣṇakaiḥ /
kalpitaḥ kathito dhīrairaṣṭalohābhidho gaṇaḥ // Rajni_22.56
śigrumūlakapalāśacukrikācitrakārdrakasanimbasambhavaiḥ /
ikṣuśaikharikamocakodbhavaiḥ kṣārapūrvadaśakaṃ prakīrtitam // Rajni_22.57
mūtrāṇi hastimahiṣoṣṭragavājakānāṃ meṣāśvarāsabhakamānuṣamānuṣīṇām /
yatnena yatra militāni daśeti tāni śāstreṣu mūtradaśakāhvayabhāñji bhānti // Rajni_22.58
syājjīvakarṣabhakayugyayugadvimedākākolikādvayayutadvikasūpyaparṇyā /
jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ // Rajni_22.59
jīvakarṣabhakau mede kākolyāvṛddhivṛddhike /
ekatra militairetairaṣṭavargaḥ prakīrtitaḥ // Rajni_22.60
kuṣṭhamāṃsīharidrābhir vacāśaileyacandanaiḥ /
murākarcūramustābhiḥ sarvauṣadham udāhṛtam // Rajni_22.61
ajājī maricaṃ śuṇṭhī granthi dhānyaṃ niśāhvayam /
pippalī maricaṃ ceti veśavāragaṇo mataḥ // Rajni_22.62
sarvauṣadhisamāyuktāḥ śuṣkāścāmalakatvacaḥ /
yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ // Rajni_22.63
drākṣādāḍimakharjūrakadalīśarkarānvitam /
lājācūrṇaṃ samadhvājyaṃ saṃtarpaṇam udāhṛtam // Rajni_22.64
saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ /
nātyaccho nātisāndraśca manthaḥ ityabhidhīyate // Rajni_22.65
dāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam /
kusumbhapuṣpaṃ mañjiṣṭhā ityetai raktavargakaḥ // Rajni_22.66
khaṭinīśvetasaṃyuktāḥ śaṅkhaśuktivarāṭikāḥ /
bhṛṣṭāśmaśarkarā ceti śuklavarga udāhṛtaḥ // Rajni_22.67
bhārgīśaṭīpuṣkaravatsabījadurālabhāśṛṅgipaṭolatiktāḥ /
kirātaviśvendrakaṇendrabījadhānyāni tiktaṃ suradārukaṃ ca // Rajni_22.68
aṣṭādaśāṅgābhidha eṣa yogaḥ samāgame syāddaśamūlakena /
dvidhā ca bhārgyādika eka eṣa jñeyo dvitīyastu kirātakādiḥ // Rajni_22.69
dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam /
madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ // Rajni_22.70
itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā /
vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ // Rajni_22.71
śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ // Rajni_22.72


Rājanighaṇṭu, Ekārthādivarga, Ekārthavarga
śrīśca lakṣmīphale jñeyā tv asano bījavṛkṣakaḥ /
śālūkaṃ padmakande syāt sadāpuṣpo ravidrume // Rajni_23.1
kuberako nandivṛkṣe gokaṇṭo gokṣure tathā /
dantaphalastu pippalyāṃ kaserur bhadramustake // Rajni_23.2
nāgarotthā kaccharuhā aṅkole dīrghakīlake /
vallakī sallakīvṛkṣe mātuluṅge tu pūrakaḥ // Rajni_23.3
brahmaghnī tu kumārī syādaṅkole gūḍhamallikā /
ativiṣā śvetavacopakuñcī sthūlajīrake // Rajni_23.4
kavacaḥ syātparpaṭake lavaṇaṃ tu payodhijam /
bṛhattvak saptaparṇe syātkāmbhojī vākucī tathā // Rajni_23.5
kīṭapādī haṃsapādyāṃ kunaṭī tu manaḥśilā /
vaikuṇṭham arjake prāhurbhūdhātryāṃ tu tamālinī // Rajni_23.6
śatakundaḥ śarīre syādagnikāṣṭhaṃ tathāgurau /
sūkṣmapattrī śatāvaryāṃ kṣīraparṇyarkasaṃjñake // Rajni_23.7
śauṇḍī tu pippalī jñeyā kastūryāṃ madanī tathā /
brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // Rajni_23.8
chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā /
śākaśreṣṭhastu vṛntāke śaṅgaraḥ śamir ucyate // Rajni_23.9
goraṭaḥ syādviṭkhadire tuṇḍiś cāraṇyabimbikā /
viṣṇuguptaṃ tu cāṇakyamūle 'nantā yavāsake // Rajni_23.10
kapikacchur ātmaguptā vātapothastu kiṃśuke /
pītā tu rajanī jñeyā bodhivṛkṣastu pippalaḥ // Rajni_23.11
uśīre samagandhiḥ syāddhiṅgule cūrṇapāradaḥ /
hiṅgāv agūḍhagandhaḥ syādgodante visragandhike // Rajni_23.12
śamyāmīśāna ityāhurdivāndho ghūka ucyate /
payasyā kṣīrakākolyāṃ śatavedhyamlavetase // Rajni_23.13
rocanī nārikele ca bhūdhātryāṃ cāruhā smṛtā /
priyāṃ priyaṅguke prāhuḥ kharāhvā cājamodake // Rajni_23.14
tagaraṃ daṇḍahastī syādrasono laśune smṛtaḥ /
tapasvinī jaṭāmāṃsyāṃ meghapuṣye 'jaśṛṅgikā // Rajni_23.15
jñeyaṃ mātulapuṣpaṃ tu dhustūre corake ripuḥ /
śaṣpaṃ bālatṛṇaṃ proktaṃ śaileyaṃ cāśmapuṣpake // Rajni_23.16
śrīpuṣpaṃ tu lavaṃge syādbālapuṣpī tu yūthikā /
sthūlapuṣpaṃ tu jheṇḍūke citrake dāruṇaḥ smṛtaḥ // Rajni_23.17
atha syādviṣapuṣpaṃ tu puṣpaṃ śyāmadalānvitam /
balabhadraḥ kadambo'nyaḥ śākhoṭe bhūtavṛkṣakaḥ // Rajni_23.18
rāmā tamālapattre syādbhūrje carmadalo mataḥ /
ātmaśalyā śatāvaryāṃ pikyāṃ kalabhavallabhā // Rajni_23.19
viprapriyā palāśe ca jvarāristu guḍūcikā /
kaṇṭakāryāṃ tu śvetāyāṃ jñeyā tu kapaṭeśvarī // Rajni_23.20
pāṇḍuphalaṃ paṭole syācchāliparṇyāṃ sthirā matā /
gāyatrī khadire proktā syād ervārustu karkaṭī // Rajni_23.21
nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī /
spṛkkāyāṃ devaputrī syādaṅkole devadāru ca // Rajni_23.22
rīṭhāṃ prakīryake prāhur dantyāṃ keśaruhā smṛtā /
āmrastu sahakāre syāt jñeyastāle drumeśvaraḥ // Rajni_23.23
duṣputraścorake prokto māḍe caiva vitānakaḥ /
māciṣā maṇḍake proktā mārjārī mṛganābhijā // Rajni_23.24
tintiḍīke tu bījāmlaḥ kadalyāṃ tu sakṛtphalā /
jartilaś cāraṇyatile tārkṣyaśailaṃ rasāñjane // Rajni_23.25
vibhītake kalindaḥ syācchālirjñeyā tu pāṭalā /
raṅgamātā tu lākṣāyām agnijvālā tu dhātakī // Rajni_23.26
tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī /
sitaguñjā kākapīlau candrāyāṃ tu guḍūcikā // Rajni_23.27
naṭaścāśokavṛkṣe syāddāḍime phalaṣāḍavaḥ /
niṣpāve tu palaṅkaḥ syātkalaśī pṛśniparṇikā // Rajni_23.28
rājānne dīrghaśūkaḥ syājjaraṇaḥ kṛṣṇajīrake /
piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // Rajni_23.29
śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā /
godhūme'tha mṛduḥ proktaḥ karalā tripuṭā tathā // Rajni_23.30
sūpaśreṣṭho harinmudge rājānne hrasvataṇḍulaḥ /
makuṣṭo vanamudge syānmakuṣṭhe ca kṛmīlakaḥ // Rajni_23.31
kṛṣṇaḥ kāśmīravṛkṣe syāt viṣatindur viṣadrume /
palāśe pattrakaḥ prokto nyagrodho rohiṇaḥ smṛtaḥ // Rajni_23.32
nārikele rasaphalastathā tāle tu śambaraḥ /
vikaṅkato mṛduphale kesare bakulaḥ smṛtaḥ // Rajni_23.33
śephālī sindhuvāre ca matsyākṣe hilamocikā /
vāstuke śvetacillī syāt vellikā syādupodakī // Rajni_23.34
ārāmavallikāyāṃ tu mūlapotī tu viśrutā /
makarandaḥ puṣparase jātyāṃ tu sumanā smṛtā // Rajni_23.35
āmrātake pītanakaḥ kṣaudre puṣpāsavaḥ smṛtaḥ /
mṛduḥ kanyā tu samproktā jīvā syājjīvake tathā // Rajni_23.36
chinnāyāṃ tu guḍūcī syānnārāyaṇyāṃ śatāvarī /
sarje tu bastakarṇī ca śalāṭur bilvake tathā // Rajni_23.37
sarjāntare cāśvakarṇo gokarṇī samadhau rase /
kṛṣṇaṃ nīlāñjane prāhurākhukarṇī tu śambarī // Rajni_23.38
durgā tu śyāmayakṣī syādbhūto mustātha durgrahaḥ /
apāmārgo 'tha raktā tu mañjiṣṭhāyāṃ śaṭastathā // Rajni_23.39
dhustūre brahmajā brāhmī gandharvaḥ kokile smṛtaḥ /
saraṭī tu durārohā bāhulyāṃ tarvaṭaḥ smṛtaḥ // Rajni_23.40
sarṣapaṃ tu durādharṣo hrīveraṃ bālake tathā /
haimavatī cālparasā bhiṣaṅmātāṭarūṣake // Rajni_23.41
brahmaputrī tu bhārgī syāddhastiparṇī tu karkaṭī /
tulasī bahumañjaryāṃ kaṭabhyāṃ gardabhī smṛtā // Rajni_23.42
kacchughno havuṣāyāṃ ca śālmalī ca yamadrume /
sūkṣmailā caiva koraṅgyāṃ gandhāḍhyāṃ dhūmrapattrikā // Rajni_23.43
śailajā gajapippalyāṃ kṣīriṇī tu kuṭumbinī /
devabalāyāṃ trāyantī kaṭī ca khadire smṛtā // Rajni_23.44
indīvarā karambhāyāṃ kande cendīvaraṃ smṛtam /
puṣpāntare rājakanyā pārthive tagaraṃ tathā // Rajni_23.45
sāgare ratnagarbhaśca ratnagarbhā tu medinī /
suvarṇe kāñcanaṃ jñeyaṃ hemadugdhā tu kāñcanī // Rajni_23.46
prasāriṇyāṃ rājabalā karpūre himavālukaḥ /
himaṃ karpūrake prāhur gośīrṣaṃ candanaṃ smṛtam // Rajni_23.47
brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā /
vatsādanī guḍūcyāṃ ca somavallyantravallikā // Rajni_23.48
nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ /
mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave // Rajni_23.49


Rājanighaṇṭu, Ekārthādivarga, Dvyarthāḥ
saurāṣṭryāṃ rucide caiva saṃdhānaṃ ca pracakṣate /
palāśike śaṭī lākṣā kitavaś corake śaṭhe // Rajni_24.1
balākā barhiṇaścaiva meghānandaḥ prakīrtitaḥ /
ākāśe'bhrake gaganaṃ jalūkā matkuṇāsrapoḥ // Rajni_24.2
nāsānakṣatrayor nāḍī kolāyāṃ śuṇḍike kaṇā /
jvaraghnaś chinnavāstūke lalanā cārasarjayoḥ // Rajni_24.3
mañjiṣṭhāyāṃ guḍūcyāṃ tu kumārī nāgapūrvikā /
mudgare saptaparṇe syāt saptacchadam udāhṛtam // Rajni_24.4
kṛtrimakaṃ viḍe kāce pākyaṃ ca yavaje viḍe /
sarpāntare paṭole ca kulakaḥ samudāhṛtaḥ // Rajni_24.5
jantukāyāṃ tu vāstuke vijñeyā cakravartinī /
madhurā jīvake proktā medāyāṃ ca tathā smṛtā // Rajni_24.6
karkandhūśceti samprokto badare pūtimārute /
vāsantī kokilāyāṃ tu dantyāpuṣpaṃ pracakṣate // Rajni_24.7
candrābje cotpalaṃ kuṣṭhe kṛkaraścavyavātayoḥ /
capalā madyamāgadhyor dharaṇyāṃ khadire kṣamā // Rajni_24.8
sindhupuṣpaṃ kadambe ca bakule cātha lomaśā /
kākolyāṃ ca vacāyāṃ ca sūkṣmailā cendravāruṇī // Rajni_24.9
aindryāṃ godāvarī caiva gautamyāṃ rocanā tathā /
kusumbhe'raṇyaje caiva kausumbhaṃ kusumāñjane // Rajni_24.10
śaṭī gandhaniśāyāṃ ca corake cātha karkaṭī /
devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī // Rajni_24.11
miśistu tutthanīlinyāṃ sūkṣmailāyāṃ tathā smṛtā /
vitunnakaṃ tu bhūdhātryāṃ khyātā kustumbarī tathā // Rajni_24.12
barhir darbhe mayūre ca plakṣamarkaṭayoḥ plavaḥ /
ākhuparṇī sutaśreṇyāṃ pratyakśreṇyāṃ tathā smṛtā // Rajni_24.13
vastre tamālapattre ca aṃśukaḥ samudāhṛtaḥ /
darbhe ca kuśike vajraṃ kaṅgudhānye priyaṅguke // Rajni_24.14
kaṅguraṅgāravallī tu phañjī hastikarañjayoḥ /
vakrapuṣpamagastye ca palāśe ca śvapucchakam // Rajni_24.15
māṣaparṇyāṃ śunaḥ pucche cillī syācchākalodhrayoḥ /
athavā cendravāruṇyāṃ śakrāhvendrayavaṃ tathā // Rajni_24.16
kākabhāṇḍī kākatuṇḍyāṃ khyātā hastikarañjake /
dīrghāṅkuśyāṃ palāśe ca yājñiko'tha vidārikā // Rajni_24.17
kāśmaryāṃ ca śṛgālyāṃ ca ṭeṇṭī ca mṛgadhūrtake /
bhallūko'tha rudantyāṃ ca gokṣure caṇapattrakaḥ /
kaṭukāgajapippalyoḥ khyātā ca śakulādanī // Rajni_24.18
manthānake samākhyāto rājavṛkṣastṛṇādhipe /
madane kuṭile caiva tagaraṃ cātha raktikā // Rajni_24.19
guñjāyāṃ rājikāyāṃ ca piśunaṃ cāpi kuṅkume /
tagare'tha yavāhvāyāṃ yavakṣāraṃ yavāsikā // Rajni_24.20
aṅkuraudanayoḥ kūro dantīmadhukapuṣpayoḥ /
madhupuṣpaṃ ca śophaghnī śāliparṇīpunarnave /
bālapattro yavāse ca khadire cātha bālake // Rajni_24.21
udīcyamuttare deśe kapiḥ kīśaturuṣkayoḥ /
lāṅgalīdarbhayoḥ sīrī pragrahe jalavetase /
vyādhighāto lavaṃgaṃ ca śrīgandhe divyacandane // Rajni_24.22
svādukaṇṭakam ācakhyur gokṣure ca vikaṅkate /
vaṃśabīje yavaphalo vatsake dhānyamārkave // Rajni_24.23
devapriyaḥ agastyaḥ syād vacā śvetādipiccharī /
golomyāṃ gṛñjanaṃ proktaṃ laśune vṛttamūlake // Rajni_24.24
kuṅkume rāmaṭhe bāhlir balāyāmodanī bhavet /
mahāsamaṅgā caiśvaryāṃ jaṭāmāṃsyāṃ jaṭā smṛtā // Rajni_24.25
kastūrī mṛganābhau ca dhustūre parikīrtitā /
haṃsapādyāṃ musalyāṃ ca khyātā godhāpadī budhaiḥ // Rajni_24.26
tapasvī hiṅgupattryāṃ ca prakīrye raupyamuktayoḥ /
tāraṃ syānmāṣaparṇyāṃ tu liṅgyāṃ cāhuḥ svayambhuvam // Rajni_24.27
sahasravedhī kastūryāṃ rāmaṭhe'thābjakesare /
puṃnāge tuṅgam ācakhyus trivṛddhānyaviśeṣayoḥ // Rajni_24.28
masūro'pyatha viśvāyāṃ śuṇṭhī prativiṣā tathā /
śrīgandhaṃ gandhapāṣāṇe gandhasāre 'tha picchile // Rajni_24.29
śālmalīśiṃśape vāsābṛhatyau hiṃsrikābhidhe /
markaṭastvajamodāyāṃ vanaukasi ca viśrutaḥ // Rajni_24.30
syāllāṅgalī guḍūcyāṃ tu viśalyāmatha tejinī /
tejovatyāṃ tu mūrvāyāṃ cāṅgerīloṇaśākayoḥ // Rajni_24.31
loṇikā cāpi piṇyākaṃ tilakiṭṭaturuṣkayoḥ /
bṛhatyāṃ caiva vṛntāke vārttākī ca sadāphalam // Rajni_24.32
udumbare bilvavṛkṣe lajjākhadiravṛkṣayoḥ /
khadire cātha sāmudraṃ lavaṇe cābdhiphenake // Rajni_24.33
granthilo gokṣure bilve kaṭukā mīnapittayoḥ /
matsyapittātha rajanī haridrānīlikākhyayoḥ // Rajni_24.34
miśreyake muralyāṃ ca vātapattro 'tha mustake /
abdo'bhrake śvetapadme puṣkaraṃ puṣkare matam // Rajni_24.35
tuṇḍikeryāṃ ca kārpāse tuṇḍikā ca praśasyate /
dhustūre ca viḍe dhūrtaḥ śrīveṣṭe sūcipattrake // Rajni_24.36
vṛkṣadhūpo himāṃśau syātkarpūre ca prakīrtitaḥ /
jātīphalaṃ tu śailūṣe śrīphale ca sitāvarī // Rajni_24.37
sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ /
matsyaṇḍikā tu drākṣāyāṃ carābde tāpasapriyā // Rajni_24.38
phañjī tu vokaḍī caiva ajāntryāṃ tu pracakṣate /
arkāvarte ravau sūryaḥ peyaṃ kṣīre jale smṛtam // Rajni_24.39
karpūre cukrake candraḥ kṣaudre tāpye ca mākṣikam /
mañjiṣṭhā tagare bhaṇḍī tūccaṭā guñjamustayoḥ // Rajni_24.40
suvarcalaṃ mātuliṅge rucake ca suvarcalā /
arkāvarte tu maṇḍūkyāṃ hrīverapicumardayoḥ // Rajni_24.41
nimbo'tha saptalāyāṃ tu saptalā navamallikā /
lāṅgalyāṃ gajapippalyāṃ khyātā vahniśikhā tathā // Rajni_24.42
jyotiṣmatyāṃ kākajaṅghā pārāvatapadī tathā /
durālabhā yavāse ca yāse ca kṣurako mataḥ // Rajni_24.43
gokṣure kokilākṣe ca kṣure gokaṇṭake kṣuraḥ /
puṣkaraṃ ca palāśe ca kṣīraśreṣṭhaḥ prakīrtitaḥ // Rajni_24.44
somo dhānyābhrake some priyā madye'ṅganāntare /
munidrur ghaṇṭuke 'gastye 'thāmṛṇālamuśīrake // Rajni_24.45
lāmajjake brahmavṛkṣo raktāgastye palāśake /
vaṭe plakṣe ca śṛṅgī syāt kāntāro vanavaṃśayoḥ // Rajni_24.46
bhūtṛṇe dhānyake chattraṃ mūlake śigrumūlake /
mūlakaṃ ca yamānī tu dīpikābastamodayoḥ // Rajni_24.47
elavālukakarkaṭyor vālukaṃ kṣīrabhūruham /
tāmraṃ codumbare cātha bhūrjendrā śravaṇī tathā // Rajni_24.48
rītyāṃ puṣpāñjane rītiḥ sacivo mantridhūrtayoḥ /
cāṇakā mūlake miśre śālayo'thārkasārive // Rajni_24.49
āsphotāyāṃ tu parjanyo vṛṣṭidāruharidrayoḥ /
lakucaṃ cukravāstūke likuce'tha guṇā matā // Rajni_24.50
dūrvāyāṃ māṃsarohiṇyāṃ sātalā māṃsarohiṇī /
ubhe carmakaṣāyāṃ tu nīvāre piṇḍakarbure // Rajni_24.51
munipriyo varāyāṃ tu guḍūcī tu viḍaṅgake /
rasaṃ tu pārade bole rasaḥ pāradacarmaṇoḥ // Rajni_24.52
bhallūkaḥ śunake ṛkṣe padminyāṃ nalinī tv ibhī /
kiṃśuke pravarau khyātau ārūke parikīrtitāḥ // Rajni_24.53
citrake methikābīje jyotiṣkaścātha vārṣike /
trāyamāṇānyapuṣṭyāṃ ca methikācitramūlayoḥ // Rajni_24.54
vallarī cātha kalabho dhustūre ca gajārbhake /
truṭinīlikayor elā śikhaṇḍī ca mayūrake // Rajni_24.55
suvarṇayūthikāyāṃ ca kārave rucake tathā /
tatproktaṃ kṛṣṇalavaṇaṃ dāḍime ca kapitthake // Rajni_24.56
smṛtaṃ kucaphalaṃ śākaśreṣṭhaḥ kuṣmāṇḍake tathā /
kaliṅge ca smṛtaścātha khago vāyau ca pakṣiṇi // Rajni_24.57
dhanurvakṣo dhanvanāge sa syādbhallāta ityapi /
gheṭuke khaḍgaśimbyāṃ ca pṛthuśimbyatha cetanā // Rajni_24.58
pathyāruṣkastu nicule aśoke vañjulaḥ smṛtaḥ /
kapikacchvāṃ tv apāmārge markaṭī cānyapakṣiṇī // Rajni_24.59
bhāradvājo bhavedvanyakārpāse cātha guggulau /
dahanāgurau puraṃ ca proktātha jatupattrikā // Rajni_24.60
kṣudrāśmabhede cāṅgeryām atasī śāliparṇikā /
ekamūlā tu kumbhī syātpāṭalīdroṇapuṣpayoḥ // Rajni_24.61
vārāhī ca harikrāntā viṣṇukrāntābhidhā matā /
sāraṅgaścātake raṅkau śaṅkho vāribhave nakhe // Rajni_24.62
māṃsalaṃ tu phale proktaṃ vṛntāke tu kaliṅgake /
niṣpattrikāyāṃ vaṃśāgre karīraṃ saṃprakīrtitam // Rajni_24.63
māṣaparṇyāṃ tu guñjāyāṃ kāmbhojī cātha pūtanā /
gandhamāṃsyāṃ harītakyāṃ citrāṅgaṃ mlecchatālayoḥ // Rajni_24.64
aṅkolake tu madanaṃ khyātaṃ gandhotkaṭe budhaiḥ /
tiniśe śiṃśapāyāṃ tu bhasmagarbhaḥ prakīrtitaḥ // Rajni_24.65
vāte marudgade caiva khyāto vaidyaiḥ samīraṇaḥ /
kṣīraṃ dugdhe tavakṣīre kṣavathuḥ kṣutakāsayoḥ // Rajni_24.66
sitamandārake puṣpaviśeṣe kuravaḥ smṛtaḥ /
suṣavī kaṭuhuñcyāṃ ca viśrutā sthūlajīrake // Rajni_24.67
kaṇṭakī khadire proktā vṛntāke cātha nīlikā /
sinduvāre tu nīlinyāṃ pike caivātha kokilā // Rajni_24.68
kokilākṣe ca gāndhāryāṃ patrī syātsā yavāsake /
cakrāṅgī caiva rohiṇyāṃ mañjiṣṭhāyāṃ prakīrtitā // Rajni_24.69
masūrā trivṛtāyāṃ ca proktā dhānyaviśeṣake /
girijaṃ gairikaṃ proktaṃ śilājatu praśasyate // Rajni_24.70
candrikā candrakāntau ca nirguṇḍyāṃ ca prakīrtitā /
phañjī yojanabalyāṃ tu bhārgyāṃ caivātha nīlikā // Rajni_24.71
mṛgākṣī śrīphalīkāyāṃ mṛgākṣī dhātrikāphalam /
khyātāmṛtaphale cātha śyāmekṣuḥ kokilākṣakaḥ // Rajni_24.72
ikṣurake vakraśalyāṃ kaṭubimbī pracakṣate /
dantyantare vibhāṇḍyāṃ ca prakhyātā kartarī budhaiḥ // Rajni_24.73
abhayā ca samākhyātā harītakyamṛṇālayoḥ /
jantukāyāṃ jananyāṃ tu bhrāmarī ca bhiṣagvaraiḥ // Rajni_24.74
gorase rocane gavyaṃ kārpāsyāṃ cavyacavyake /
gorocanā rocanāyāṃ khyātā syādvaṃśarocanā // Rajni_24.75
jyotiṣmatyāṃ pakṣibhede piṅgalā ca prakīrtitā /
amṛte śāliparṇyāṃ tu sudhā ca parikīrtitā /
rasarājaḥ samākhyātaḥ pārade ca rasāñjane // Rajni_24.76
vallīkarañje sitapāṭalāyāṃ kuberanetrātha jaṭādimāṃsyām /
māṃsī rudantyāṃ lavaṇe mahīje kāntāyasāśme tu hi romakākhyam // Rajni_24.77


Rājanighaṇṭu, Ekārthādivarga, Tryarthāḥ
sitaje śatapattre ca vāsantyāṃ mādhavī bhavet /
jyotiṣmatyāṃ kiṇihyāṃ ca supuṣpyāṃ kaṭabhī smṛtā // Rajni_25.1
punarnavendragopau tu varṣābhūrdardurāḥ smṛtāḥ /
sukumārastu śyāmāke campake kṣavake tathā // Rajni_25.2
spṛkkā tu sukumārāyāṃ nepālī mālatī smṛtā /
mahābalā gavākṣī ca girikarṇī gavādanī // Rajni_25.3
ariṣṭas takrabhede ca nimbe ca laśune tathā /
kaṭukā vaṃśadūrvāstu śataparvā ca kiṃśukaḥ // Rajni_25.4
jyotiṣmatyāṃ palāśe ca nandīvṛkṣe'tha lāṅgalī /
halinyāṃ gajapippalyāṃ nārikele praśasyate // Rajni_25.5
kadambe mallikākhye ca śirīṣe vṛttapuṣpakaḥ /
girikarṇīndravāruṇyāṃ piṇḍinyāṃ ca gavādanī // Rajni_25.6
śirīṣe madhuke dantyāṃ madhupuṣpaṃ tu vañjulaḥ /
aśoke caiva bheriṇyāṃ nicule cātha nākulī // Rajni_25.7
sarpākṣyāṃ sitakṣudrāyāṃ yavatikte'tha darduraḥ /
bhallātake ṛṣabhake'naḍuhi ca praśasyate // Rajni_25.8
mayūrake methikāyāṃ citrake ca bhavecchikhī /
kadalyāmajamodāyāṃ gaje hastīti saṃjñakā // Rajni_25.9
amoghā padmabhede syāt pāṭalyāṃ ca vilaṅgake /
kulmāṣaḥ kāñjike vaṃśe gandhamālyāṃ suviśrutaḥ // Rajni_25.10
sāmāyāṃ mahiṣīvallībrāhmīhemantatāḥ smṛtāḥ /
vaṃśe syānnārikele ca tāle ca tṛṇarājakaḥ // Rajni_25.11
mustāyāmabhrake meghe ghanaścātha pitṛpriyaḥ /
agastye bhṛṅgarāje ca kālaśāke ca viśrutaḥ // Rajni_25.12
dantaśaṭhastu cāṅgeryāṃ jambīre'tha kapitthake /
dahano'ruṣkare prokto vṛścikālyāṃ ca citrake // Rajni_25.13
viḍaṅge ca jayantyāṃ ca moṭāyāṃ ca balā smṛtā /
āmrātake śirīṣe ca plakṣe caiva kapītanaḥ // Rajni_25.14
kuḍuhuñcyāṃ kāravallī kāṇḍīre cīrapadmake /
yavāse kṣudrakhadire kārpāse ca marudbhavā // Rajni_25.15
samudrāntā ca spṛkkāyāṃ kārpāse ca yavāsake /
maṇḍūkaparṇī maṇḍūkyāṃ mañjiṣṭhādityakāntayoḥ // Rajni_25.16
ṛṣabhake tu vāsāyāṃ balīvarde vṛṣaḥ smṛtaḥ /
cāmpeyaṃ campake proktaṃ kiñjalke nāgakesare // Rajni_25.17
uśīre ca lavaṃge ca śrīkhaṇḍe vārisambhavaḥ /
palitaṃ śailaje śyāme śubhrakeśe ca viśrutam // Rajni_25.18
kunduruko dhūpabhede śallakyāṃ ca tṛṇāntare /
pṛthvīkāyāṃ hiṅgupattrī sthūlailā kalikā smṛtā // Rajni_25.19
śatapattro rājakīre kamale puṣpabhedake /
nyagrodhastvākhuparṇyāṃ ca viṣaparṇyāṃ vaṭe smṛtaḥ // Rajni_25.20
kṣudrāgnimanthe tarkārī jīmūte cāgnimanthake /
śvete raupye ca mīnāṇḍyāṃ sitā ca parikīrtitā // Rajni_25.21
somavalkastu rīṭhāyāṃ kadare kṛṣṇagarbhake /
śaileyake śilāhvā ca kunaṭyāṃ ca śilājatau // Rajni_25.22
pāṭalāyāṃ māṣaparṇyāṃ kāśmaryāṃ kṛṣṇavṛntikā /
jaṭāmāṃsyāṃ ca māṃse ca lākṣāyāṃ ca palaṃ smṛtam // Rajni_25.23
samaṅgāyāṃ raktapādī mañjiṣṭhā ca balā smṛtā /
bhallātake bilyatarau pārthe vīrataruḥ smṛtaḥ // Rajni_25.24
duḥsparśāyāṃ kaṇṭakārī kapikacchur durālabhā /
vatsādanyāṃ guḍūcī ca tārkṣī ca gajapippalī // Rajni_25.25
āmaṇḍe puṣkare kañje padmapattraṃ pracakṣate /
kāleyakaṃ tu dārvyāṃ ca kuṅkume haricandane // Rajni_25.26
śrīkhaṇḍe cājagandhe syācchrīveṣṭe tilaparṇikā /
lodhre pūgīphale caiva tūle ca kramukaḥ smṛtaḥ // Rajni_25.27
pippalyāṃ yūthikāyāṃ ca jīrake mādhavī bhavet /
ajamodā śatāhvāyāṃ miśiścaiva śatāvarī // Rajni_25.28
trapusyāṃ karkaṭī tausī tathā syādvanakarkaṭī /
kustumbaryāṃ ca bhūdhātryāṃ dhānyaṃ vrīhyādikaṃ smṛtam // Rajni_25.29
trapusī devadālī ca ghoṭike śaphale smṛtā /
taṇḍulyāṃ yavatiktā ca śaśāṇḍulyabdanādayoḥ // Rajni_25.30
suradārur gandhabadhvoś caṇḍāyāṃ gandhamādinī /
śyāmekṣuke kṣurake'pi kākākṣe kokilākṣakaḥ // Rajni_25.31
varāṅgaṃ mastake guhye tvacāyāṃ ca praśasyate /
karṇyāṃ śvetakiṇihyāṃ ca kaṭabhyāṃ girikarṇikā // Rajni_25.32
pataṅgo 'rke madhūke ca paṭṭarañjanake tathā /
drākṣā ca śatavīryāyāṃ dūrvā caiva śatāvarī // Rajni_25.33
śuṇṭhī prativiṣā caiva viśvāyāṃ ca śatāvarī /
jayā haridrā vijayā jayantyāṃ ca praśasyate // Rajni_25.34
kacchurāyāṃ durālambhā svayaṃguptā yavāsakaḥ /
puṇḍrekṣau cātha godhūme rasāle ca pracakṣate // Rajni_25.35
drākṣāyāṃ tu rasālā syādvakṣyate ca bhiṣagvaraiḥ /
haimavatyāṃ vacā śvetakṣīriṇī lomaśā smṛtā // Rajni_25.36
bilve dhātrīphale caiva śrīphalaṃ cārdracikkaṇe /
jātyāṃ pakṣiviśeṣe ca kamalaṃ sārasaṃ smṛtam /
tilake ca chinnaruhā suṣavī ketakī bhavet // Rajni_25.37
vaṃśaḥ sarjadrume veṇau kulāmnāye ca kīrtitaḥ /
salile vatsanābhe ca vyāle caiva viṣaṃ smṛtam // Rajni_25.38
sthūlakando mukhāluḥ syāt śūraṇaṃ hastikandakam /
āmrātake pītanake'pyamlikā ca palāśikā // Rajni_25.39
viṣadoḍyāṃ mahānimbe madane viṣamuṣṭikaḥ /
tagare kuṅkume prokto dhustūre ca śaṭhaḥ smṛtaḥ // Rajni_25.40
kapitthaḥ svarṇayūthyāṃ ca kuṣmāṇḍe nāgapuṣpake /
tilake cātimukte ca ikṣubhede ca puṇḍrakaḥ // Rajni_25.41
ākhoṭe vāruṇī caiva gavākṣyāṃ carmavādinī /
toyavallyāṃ ca kāraṇḍīro mahādugdhāmṛtasravā // Rajni_25.42
pṛthvyāṃ punarnavā medā dhāriṇī ca praśasyate /
mucukunde jayāpuṣpe gaṇeryāṃ harivallabhā // Rajni_25.43
kāmuke laghukāśmaryāṃ kaiḍaryo 'nyakarañjake /
drākṣāntare śikhariṇī nevālyāṃ dadhibhedake // Rajni_25.44
kuṭajendrayavau proktau puṣpakāsīsavatsake /
kṣaudre madyāntare prokto madhuyaṣṭyāṃ madhuḥ smṛtaḥ // Rajni_25.45
caṭake svarase caiva nīlakaṇṭho mayūrake /
śoṇitaṃ kuṅkume rakte raktagandha iti smṛtam // Rajni_25.46
tarkārī devadālyāṃ ca araṇyāṃ vahnimaṇḍale /
vasaryāṃ vṛścike caiva kākabandhyā sakṛtprajā // Rajni_25.47
kaṭvaṅgyāṃ ca kaṭabhyāṃ ca paṭolyāṃ dadhipuṣpikā /
dhustūre kesare hemni suvarṇaṃ sampracakṣate // Rajni_25.48
suvarṇāyāṃ haridrāyāṃ vāruṇī kaṇagugguluḥ /
vārāhyāṃ śiśumāryāṃ ca kandabhede ca śūkarī // Rajni_25.49
palāṇḍvantare lasune mūle cāṇakyasaṃjñake /
mahākandaḥ samākhyāto vaidyaśāstrārthakovidaiḥ // Rajni_25.50
lohe ca vanarambhāyāṃ laghupāṣāṇabhedake /
triṣveteṣu ca girijā proktā yatra bhiṣagvaraiḥ // Rajni_25.51
jaraṇaḥ kāsamarde tu rāmaṭhe kṛṣṇajīrake /
sa śamaṃ jāyate tīkṣṇaṃ tagare ca praśasyate // Rajni_25.52
durālabhāyāṃ kapikacchuke syāt tathā śikharyāṃ durabhigrahā ca /
mahāsamaṅgā bahuputrikā ca sā sārivā syāt phaṇijihvikāyām // Rajni_25.53


Rājanighaṇṭu, Ekārthādivarga, Caturarthāḥ
amlikāyāṃ tu cāṅgeryāṃ mocikā cāmraciñcake /
vayaḥsthāyāṃ ca kākolyau dārvī ca somavallarī // Rajni_26.1
jantukāyāṃ putradātryāṃ ṣaṭpadyāṃ bhramarī tvacau /
bhramarī cārako vaidyaśāstram āyuṣmate smṛtaḥ // Rajni_26.2
abhayā cirbhiṭā bandhyā karkoṭī ca mṛgādanī /
pathyāyāṃ saṃpravakṣyante catasraśca bhiṣagvaraiḥ // Rajni_26.3
kuṣṭhe kunduruke nimbe rājake rājabhadrakaḥ /
kaṭake kācake lohe tilake gandhabhedakaḥ // Rajni_26.4
mīnākhyāyāṃ mahārāṣṭryāṃ kākamācyāṃ tataḥ param /
brahmamaṇḍūkikāyāṃ tu matsyākṣī ca pracakṣate // Rajni_26.5
naktañcaraḥ kauśike syādvalguje duṇḍubhe pure /
śiphājagandhākāravyau methikā cājamodikā // Rajni_26.6
pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ /
śyāmālaṅkā tripūṭāyāṃ sthūlailā vṛttamallikā // Rajni_26.7
lohaṃ ca lohaje kāṃsye kṛṣṇalohe tathāgurau /
kharjūryāṃ nārikele ca tāle vaṃśe durāruhā // Rajni_26.8
śuṇṭhīmaricapippalyāṃ kaṇāmūle ṣaḍūṣaṇam /
agnistvaruṣkare jāre nimbuke citrake tathā // Rajni_26.9
bhūtāṅkuśastvapāmārge sukumāraśca rājikā /
tvace cākṣabale caiva proktastatra bhiṣagvaraiḥ // Rajni_26.10
śamī haridrā vṛddhiśca lakṣmī syātpadmacāriṇī /
jambūkī somamatsyākṣī kroḍī brāhmī ca kīrttitā // Rajni_26.11
mārkave bhrāmare bhṛṅgastvace pakṣiviśeṣake /
rocanaṃ syāddāḍimake jambhe nimbe ca pūrake // Rajni_26.12
sitābje damane vyāghre rugbhede puṇḍarīkakaḥ /
jalajaṃ mauktike śaṅkhe loṇakṣāre lavaṃgake // Rajni_26.13
vandhyākarkoṭakī caiva bṛhatyanyā ca lakṣmaṇā /
sutadā putradāyāṃ tu catasraḥ parikīrtitāḥ // Rajni_26.14
uśīraṃ gṛñjanaṃ caiva madhupuṣpaṃ ca vañjulaḥ /
dīrghapattre ca ketakyāṃ kanyāyāṃ dīrghapattrikā // Rajni_26.15
vāsante rucake plakṣaḥ kaliṅge devasarṣapaḥ /
lāmajjake dīrghamūlaṃ yāse vellantare śaṭhe // Rajni_26.16
tathā syācchāliparṇyāṃ ca dīrghamūlā smṛtā budhaiḥ /
rāmāyāṃ trāyamāṇāyāṃ kanyāśokaś ca sātalā // Rajni_26.17
amṛtaṃ vedanakṣāre sudhāyāṃ ca tathā viṣe /
varāhaḥ śiśumāre ca vārāhyāṃ śūkare ghane // Rajni_26.18
vārāhe vañjule kāse nādeyī jalavetase /
śārado bakule rāṣṭryāṃ sārivākṛṣṇamudgayoḥ // Rajni_26.19
kubjake vārṣikāyāṃ ca phalinyāṃ yoṣiti priyā /
kāśmīraṃ kuṅkume deśe pauṣkare mṛganābhije // Rajni_26.20
kesaro bakule hemni kiñjalke ca kasīsake /
jambīraḥ syānmaruvake gucche cārjunayugmake // Rajni_26.21
vasuke vasurājārkakṛṣṇāgurupunarnavāḥ /
japānṛkandānyakṣudrāmucukundeṣu lakṣmaṇā // Rajni_26.22
harṣaṇe sārase kāmī cakre pārāvate tathā /
mūṣake kukkuṭe krauḍyāṃ vṛścike ca bahuprajaḥ // Rajni_26.23
ajaśṛṅgī ca mañjiṣṭhāyuktā karkaṭaśṛṅgikā /
prativiṣāsamāyuktā śṛṅgyāṃ caiva praśasyate // Rajni_26.24
surase tulasī brāhmī nirguṇḍī kaṇagugguluḥ /
cīnāyāṃ kārabalyāṃ ca vacāyāṃ lavaṇe paṭuḥ // Rajni_26.25
pāṭalyāṃ śyāmakiṇihī tāmravallī tathāparam /
jīvantikā tāmrapuṣpī kathitāḥ śāstrakovidaiḥ // Rajni_26.26
hiṅgule kuṅkume raktamasre coktaṃ ca padmake /
dugdhī goḍur bhūpalāśe kākolyāṃ dugdhaphenake // Rajni_26.27
musalī svarṇulī caiva kaṇṭakārīndravāruṇau /
ākhyātā hemapuṣpyāṃ ca nānārthajñaviśāradaiḥ // Rajni_26.28
niśāyāṃ caiva nīlinyāṃ haridrāyām alaktake /
rajanīti samākhyātā āyurvedeṣu dhīmatā // Rajni_26.29


Rājanighaṇṭu, Ekārthādivarga, Pañcārthāḥ
ajamodājagandhā ca śikhaṇḍī kokilākṣakaḥ /
apāmārgastu pañcaite mayūra iti śabditāḥ // Rajni_27.1
kadalī śālmalī mocā nīlī śobhāñjanaṃ tathā /
pañcasveteṣu mocākhyāṃ prayuñjanti bhiṣagvarāḥ // Rajni_27.2
surabhiḥ śallakī vokaṃ kadambaścampakaḥ surā /
yayo darbho haridrā ca pavitre hijjalas tilaḥ // Rajni_27.3
yamānī jīrakaścaiva modābjā raktacitrakaḥ /
nimbuśceti ca pañcaivaṃ dīpyakāḥ samudāhṛtāḥ // Rajni_27.4
kapikacchūḥ kovidāraḥ pannagaḥ kṛtamālakaḥ /
tathā chinnaruhā ceti kuṇḍalīpañcakaṃ smṛtam // Rajni_27.5
śalāṭur agnimanthaś ca kṣudrāgnimathanaṃ tathā /
kāśmīrī śiṃśapā caiva śrīparṇī pañcadhā smṛtā // Rajni_27.6
mahāsamaṅgā vandākā jatukā cāmṛtasravā /
mahāmedā ca pañcaitā jñeyā vṛkṣaruhā budhaiḥ // Rajni_27.7
goviśeṣe mṛgādanyāṃ śiṃśapāreṇukāhvayoḥ /
rītyantare ca vibudhaiḥ kapilā pañcasu smṛtā // Rajni_27.8
kāyasthāyāṃ ca kākolyau pathyailā bahumañjarī /
vyālastu citrakavyāghrasiṃhaduṣṭadvipādiṣu // Rajni_27.9
vṛntāke cānyavāruṇyāṃ kṣudrāyāṃ cirbhiṭāhvaye /
liṅginyāṃ ceti pañcasu jñeyā citraphalā budhaiḥ // Rajni_27.10
barbaro hiṅgule bāle bhāraṅgyāṃ haricandane /
asite cārjake caiva kathitaḥ śāstrakovidaiḥ // Rajni_27.11
yamānyām ajamodāyāṃ vacāyāṃ dīpyake tathā /
araktalaśune caiva hy ugragandhā tu pañcasu // Rajni_27.12
mahābalāyāṃ samproktā sahadevī tu nīlinī /
vatsādanī devasahā pippalī pañcasu smṛtā // Rajni_27.13
jyotiṣmatyāṃ kākatuṇḍyāṃ kākamācyāṃ tathaiva ca /
vāyasī kākajaṅghāyāṃ kākyāṃ caiva tu pañcadhā // Rajni_27.14
liṅginī svarṇajīvantī raudrī syānnākulī tathā /
bandhyākarkoṭakī caiva īśvaryāṃ sampracakṣate // Rajni_27.15
vasantadūtyāṃ gaṇikārikāmravāsantikāpāṭalakokilāś ca /
vatsādanī vākucikā guḍūcī saumā samaṇḍūkikasomavallyām // Rajni_27.16
cakrī nakhāntare koke dadrughne tiniśe khare /
sindhuje tilake dhātryāṃ pārade ṭaṅkaṇe śivam // Rajni_27.17
jātī surīrī kaṭutumbinī ca chuchundarī reṇurasājaputrī /
svarṇe'pyatho guggulukesarākhuśaṭheṣu dhīrāḥ kanakaṃ vadanti // Rajni_27.18


Rājanighaṇṭu, Ekārthādivarga, Ṣaḍarthāḥ
bṛhadbalā varī tālī kaṭukātiviṣā tathā /
kākolī caiva ṣaḍvargaṃ vīrāyāṃ ca pracakṣate // Rajni_28.1
sātalā kṣīrakākolī vibhāṇḍī cājaśṛṅgikā /
kuñjaro darduraś caiva ṣaḍviṣāṇīti kīrtitā // Rajni_28.2
nīladūrvā niśāhvaśca rocanā ca harītakī /
bahupuṣpī bhiṣagvaryaiḥ śivāyāṃ ṣaḍamī smṛtāḥ // Rajni_28.3
nimbakharjūritālīsaṃ maricaṃ vṛttamūlakam /
palāṇḍuśceti ṣaḍamī nimbasaṃjñāḥ prakīrtitāḥ // Rajni_28.4
mūrvā spṛkkā sahadevā devadroṇī ca kesaram /
ādityabhaktāḥ ṣaḍiti devīsaṃjñāḥ prakīrtitāḥ // Rajni_28.5
brāhmaṇaḥ kṣatriyo vaiśyo dantaḥ sarpaḥ khagastathā /
dvijadvijanmaśabdābhyām īritāḥ sūribhiḥ sadā // Rajni_28.6
gavādanī caiva dūrvā gaṇḍadūrvā ca hastinī /
pratīcī madirā ceti vāruṇyāṃ ṣaṭ susanmatāḥ // Rajni_28.7
hapuṣā pītanirguṇḍī viṣṇukrāntā jayantikā /
śitādrikarṇīśaṅkhinyau ṣaḍetā aparājitāḥ // Rajni_28.8
kumārī ca varāhī ca vandhyākarkoṭakī mṛduḥ /
sthūlailā sthalaparṇī ca ṣaṭkanyāśca kumārikāḥ // Rajni_28.9
bījadrume gaje caiva sīsake nāgakesare /
viṣe ca pannage caiva ṣaṭsūkto nāga ityapi // Rajni_28.10
sūkṣmailā ca mahārāṣṭrī matsyākṣī kākamācikā /
gaṇḍadūrvā ca gaṇḍūkī matsyādanyāṃ ṣaḍīritāḥ // Rajni_28.11
māṇe kaliṅge kośāmre śalye kāke ca dhūrtake /
madanaśca samākhyātaḥ ṣaḍamī samudāhṛtāḥ // Rajni_28.12
doḍī guḍūcī medā ca kākolī hariṇī tathā /
jīvantī caiva ṣaṭ proktā jīvantyāṃ ca bhiṣagvaraiḥ // Rajni_28.13
dhūmrāṭabhṛṅgyoḥ khalu māṃsale ca plakṣe śirīṣe kuṭaje kuliṅgaḥ /
drākṣā ca dūrvā jaraṇā kaṇā ca kṛṣṇābhidhā vākucikā kaṭuśca // Rajni_28.14


Rājanighaṇṭu, Ekārthādivarga, Saptārthāḥ
bhadrāyāṃ tu balā nīlī dantī kāśmarī sārivā /
śvetādrikarṇī gaurī ca sapta proktā bhiṣagvaraiḥ // Rajni_29.1
mañjiṣṭhā kaṭukā pathyā kāśmarī candravallabhā /
vandāko rajanī caiva rohiṇyāṃ sapta ca smṛtāḥ // Rajni_29.2
dhātrī bahuphalāyāṃ syācchardinī kākamācikā /
kāmbhojī ca śaśāṇḍūlī kaṭuhuñcī ca vālukī // Rajni_29.3
maṇḍūkī brahmajā śaṅkhapuṣpī jyotiṣmatī muniḥ /
viṣṇukrāntā vacā śvetā medhyāyāṃ sapta saṃmatāḥ // Rajni_29.4
ākhukarṇī sutaśreṇī indrāhvā ca kaliṅgakaḥ /
gaṇḍadūrvā gavākṣī ca citrāyām ṛkṣam ekataḥ // Rajni_29.5
rāsnā pāṭhā priyaṅguś ca sitakṣudrā harītakī /
śreyasyāṃ ceti samproktā ambaṣṭhā gajapippalī // Rajni_29.6


Rājanighaṇṭu, Ekārthādivarga, Aṣṭārthāḥ
vijayā kāñcanadvaṃdvaṃ mañjiṣṭhā ca vacā tathā /
syāttathā śvetanirguṇḍī jayantī kāñjikābhayā // Rajni_30.1
eraṇḍanadyāmralatākarañjāḥ syādbrahmadaṇḍī panasaḥ kusumbhaḥ /
syādgokṣuraḥ kaṇṭaphale ca dhūrto bhiṣagbhir aṣṭāv iti sampradiṣṭāḥ // Rajni_30.2
svarṇe kapicche dadhinārikelayoḥ syājjīvake cet sthalapadmake tathā /
mayūraketau samadhūkake tathā māṅgalyam aṣṭāv iti sampracakṣate // Rajni_30.3


Rājanighaṇṭu, Ekārthādivarga, Navārthāḥ
vātārirjatukāyāṃ ca bhallyāṃ nīladavañjayoḥ /
ṭendukāmaṇḍayor bhārgyāṃ nirguṇḍyāṃ śūrāṇe smṛtaḥ // Rajni_31.1
dhātrī guḍūcī rāsnā ca dvidhā dūrvā harītakī /
liṅginī tuvarī madyaṃ dhīmatāyāṃ navauṣadhī // Rajni_31.2
brāhmī varāhī laśunī viṣaṃ ca śuklādikandaḥ sitakaṇṭakārī /
bhūbhyāhulī ced aparājitā ca śuṇḍīti caitāsu mahauṣadhī syāt // Rajni_31.3


Rājanighaṇṭu, Ekārthādivarga, Daśārthāḥ
sitāyāṃ vākucī dūrvā madyaṃ dhātrī kuṭumbinī /
candrikā ca priyā piṅgā trāyamāṇā ca tejinī // Rajni_32.1


Rājanighaṇṭu, Ekārthādivarga, Ekādaśārthāḥ
syādabhramāṃsī tulasī haridrā tālaṃ tathā rocanahemam /
janapriyā yojanavallikā syāt samallikā candraśaśī ca gauryām // Rajni_33.1
dūrvā niśā ṛddhivacā priyā ca sā māṣaparṇī śimirocanā tvatha /
trāyantikā jīvanikā mahābalā maṅgalyakāyām iti candramāhvayāḥ // Rajni_33.2
priyaṅguchinnā trivṛtā kaṇāhvayā vandākadūrvā tulasī ca nīlinī /
durgā khagaḥ kasturikṛṣṇasārivā śyāmā mahīnduḥ kathitā bhiṣagvaraiḥ // Rajni_33.3
itthaṃ vicintya viniveśitatattadekānekārthanāmagaṇasaṃgrahapūrṇam enam /
vargaṃ vicārya bhiṣajā bahubhaktibhājā jñeyā svayaṃ prakaraṇānuguṇāḥ prayogāḥ // Rajni_33.4
eko yaśca manasvinām acaturo yaśca dvayoraśvino stryakṣāc cācaturo nṛpañcavadano nāmnāriṣaṇṇāṃ jayī /
ekārthādir amuṣya nāmaracanācūḍāmaṇau yas trayoviṃśo'sau samapūri sārdham amunā granthena vargo mahān // Rajni_33.5