Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], Based on the edition Calcutta 1933 : Siddheshvarayantra Input by Oliver Hellwig ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ राजनिघण्टु, मङ्गलाचरण श्रीकण्ठाचलमेखलापरिणमत्कुम्भीन्द्रबुद्ध्या रदप्रान्तोत्तम्भितसंभृताब्दगलितैः शीतैर् अपां शीकरैः । निर्वाणे मदसंज्वरे प्रमुदितस् तेनातपत्रश्रियं तन्वानेन निरन्तरं दिशतु वः श्रीविघ्नराजो मुदम् ॥ रज्नि_M.1 कर्पूरक्षोदगौरं धृतकपिलजटं त्रीक्षणं चन्द्रमौलिं सौधं कुण्डं सुधांशुं वरयुतम् अभयं दोश्चतुष्के दधानम् । वामोत्सङ्गे वहन्तं विविधमणिगणालङ्कृताम् उज्ज्वलाङ्गीं शर्वाणीं स्वानुरूपां तमनिशममृतेशाख्यम् ईशं स्मरामि ॥ रज्नि_M.2 श्रीमन्महेशनलिनासननिर्जरेन्द्रास् तत्राश्विनाव् अथ ततो त्रितनूद्भवश् च । धन्वन्तरिश् चरकसुश्रुतसूरिमुख्यास् ते ऽप्य् आयुरागमकृतः कृतिनो जयन्तु ॥ रज्नि_M.3 शम्भुं प्रणम्य शिरसा स्वगुरून् उपास्य पित्रोः पदाब्जयुगले प्रणिपत्य भक्त्या । विघ्नेशितारम् अधिगम्य सरस्वतीं च प्रारम्भि भैषजहिताय निघण्टुराजः ॥ रज्नि_M.4 राजनिघण्टु, ग्रन्थप्रस्तावना धन्वन्तरीयमदनादिहलायुधादीन् विश्वप्रकाश्यमरकोषसशेषराजौ । आलोक्य लोकविदितांश् च विचिन्त्य शब्दान् द्रव्याभिधानगणसंग्रह एष सृष्टः ॥ Rajni_Gpr.1 आयुःश्रुतीनामतुलोपकारकं धन्वन्तरिग्रन्थमतानुसारकम् । आचक्ष्महे लक्षणलक्ष्मधारकं नामोच्चयं सर्वरुजापसारकम् ॥ Rajni_Gpr.2 निर्देशलक्षणपरीक्षणनिर्णयेन नानाविधौषधविचारपरायणो यः । सो ऽधीत्य यत् सकलम् एनम् अवैति सर्वं तस्माद् अयं जयति सर्वनिघण्टुराजः ॥ Rajni_Gpr.3 नानाविधौषधिरसाह्वयवीर्यपाकप्रस्तावनिस्तरणपण्डितचेतनो ऽपि । मुह्यत्य् अवश्यम् अनवेक्ष्य निघण्टुम् एनं तस्माद् अयं विरचितो भिषजां हिताय ॥ Rajni_Gpr.4 निघण्टुना विना वैद्यो विद्वान् व्याकरणं विना । अनभ्यासेन धानुष्कस् त्रयो हास्यस्य भाजनम् ॥ Rajni_Gpr.5 nÃnÃdeÓaviÓe«abhëitavaÓÃd यत् संस्कृतप्राकृतापभ्रंशादिकनाम्नि नैव गणना द्रव्योच्चयव्याहृतौ । तस्माद् अत्र तु यावतास्त्य् उपकृतिस् तावन् मया गृह्यते पाथोदैः परिपीयते किम् अखिलं तद् वारि वारां निधेः ॥ Rajni_Gpr.6 आभीरगोपालपुलिन्दतापसाः पान्थास् तथान्ये ऽपि च वन्यपारगाः । परीक्ष्य तेभ्यो विविधोषधाभिधारसादिलक्ष्माणि ततः prayojayet ॥ Rajni_Gpr.7 नानाभिधेयम् अथ यत्र शिवासमङ्गाश्यामादिनाम निगमेषु निवेशितं यत् । प्रस्ताववीर्यरसयोगवशाद् अमुष्य बुद्ध्या विमृश्य भिषजां च धृतिर् विधेया ॥ Rajni_Gpr.8 नामानि क्वचिद् इह rƬhita÷ स्वभावात् देश्योक्त्या क्वचन च lächanopamÃbhyÃm / वीर्येण क्वचिद् इतराह्वयादिदेशात् द्रव्याणां ध्रुवम् इति सप्तधोदितानि ॥ Rajni_Gpr.9 अत्रौषधीनिवहनामगुणाभिधानप्रस्तावतस् तदुपयुक्ततयेतराणि । क्षेत्रावनीधरनदीनरतिर्यगादीन् व्याख्यागुणैर् अतिसविस्तरम् ईरितानि ॥ Rajni_Gpr.10 एकः को ऽपि सचेतसां यदि मुदे कल्पेत जल्पे गुणस् तत्रान्ये ऽपि विनार्थनां बहुमतिं सन्तः स्वयं तन्वते । अप्य् आर्द्रीकृतशैलसानुगशिलाम् आपीय चान्द्रीं सुधाम् अम्भोधिः कुमुदैर् दृशश् च जगतां नन्दन्ति केनार्दिताः ॥ Rajni_Gpr.11 अप्रसिद्धाभिधं चात्र यद् औषधम् उदीरितम् । तस्याभिधाविवेकः स्याद् एकार्थादिनिरूपणे ॥ Rajni_Gpr.12 रम्भाश्यामादिनाम्ना ये स्वर्गस्त्रीतरुणीति च । अर्था नानार्थतन्त्रोक्तास् त्यक्तास् ते ऽस्मिन्न् अपार्थकाः ॥ Rajni_Gpr.13 व्यक्तिः कृतात्र karïÃÂamahÃrëÂrÅyabhëayà / ÃndhralÃÂÃdibhëÃs तु ज्ञातव्यास् तद्द्वयाश्रयाः ॥ Rajni_Gpr.14 etattrinetraguïanÅyaguïÃnuviddhavarïìhyav­ttasitamauktikavargasÃram / कण्ठे सतां सकलनिवृतिधामनामचिन्तामणिप्रकरदाम karotu kelim ॥ Rajni_Gpr.15 अत्रानूपादिर् अस्माद् अवनिर् अथ गुडूचीशताह्वादिको द्वौ तत्प्रान्ते पर्पटादिस् तदुपरि पठितौ पिप्पलीमूलकादिः । शाल्मल्यादिः प्रभद्रादिकम् अनु करवीरादिर् आम्रादिर् अन्यस् तस्याग्रे चन्दनादिस् तदनु निगदितः कोमलः käcanÃdi÷ ॥ Rajni_Gpr.16 पानीयः क्षीरशाल्यादिकम् अनु कथितो मासमानुष्यकादिः सिंहादिः स्याद् गदादिस् तदनु भवति सत्त्वाधिको मिश्रको ऽन्यः । एकार्थादिस् तद् एतैस् त्रिकरपरिचितैः प्रातिभोन्मेषसर्गं वर्गैर् आसाद्य वैद्यो निजमतहृदये निस्तरां निश्चिनोतु ॥ Rajni_Gpr.17 काश्मीरेण कपर्दिपादकमलद्वंद्वार्चनोपार्जितश्रीसौभाग्ययशःप्रतापपदवी धाम्ना प्रतिष्ठापिता । सेयं श्रीनरसिंहनामविदुषो स्वर्वैद्यविद्यास्थितिः प्रीत्या प्राप्तसुवर्णराजिरचना चित्रोज्ज्वला पीठिका ॥ Rajni_Gpr.18 anyatra विद्यमानत्वाद् उपयोगानवेक्षणात् । वृथा विस्तरभीत्या च नोक्तो गुणगणो मया ॥ Rajni_Gpr.19 राजनिघण्टु, आनूपादिवर्ग नानाक्षौणीजनानाजलमृगसहितं निर्झरव्रातशीतं शैलाकीर्णं कनीयः कुररमुखखगालङ्कृतं ताम्रभूमि । बिभ्रद् व्रीह्यादिकं यत् स्थलम् अतिविपुलं नीरसं यत् त्व् अनुष्णं पित्तघ्नं श्लेष्मवातप्रदम् उदररुजापामदं स्याद् अनूपम् ॥ Rajni_1.1 तच् चोक्तकृत्स्ननिजलक्षणधारिभूरिच्छायावृतान्तरवहद् बहुवारिमुख्यम् । ईषत् प्रकाशसलिलं यदि मध्यमं तत् एतच् च नातिबहलाम्बु भवेत् कनीयः ॥ Rajni_1.2 यत्रानूपविपर्ययस् तनुतृणास्तीर्णा धरा धूसरा मुद्गव्रीहियवादिधान्यफलदा तीव्रोष्मवत्य् उत्तमा । प्रायः पित्तविवृद्धिर् उद्धतबलाः स्युर् नीरजः प्राणिनो गावो ऽजाश् च पयः क्षरन्ति बहु तत्कूपे जलं जाङ्गलम् ॥ Rajni_1.3 एतच् च मुख्यम् उदितं स्वगुणैः समग्रम् अल्पाल्पभूरुहयुतं यदि मध्यमं तत् । तच् चापि कूपखनने सुलभाम्बु यत् तज् ज्ञेयं कनीय इति जाङ्गलकं त्रिरूपम् ॥ Rajni_1.4 लक्ष्मोन्मीलति यत्र किंचिद् उभयोस् तज् जाङ्गलानूपयोर् godhÆmolvaïayÃvanÃlavilasanmëÃdidhÃnyodbhava÷ / नानावर्णम् अशेषजन्तुसुखदं देशं बुधा मध्यमं दोषोद्भूतिविकोपशान्तिसहितं साधारणं तं विदुः ॥ Rajni_1.5 तच् च साधारणं द्वेधानूपजाङ्गलयोः परम् । यत्र यत्र गुणाधिक्यं तत्र तस्य गुणं भजेत् ॥ Rajni_1.6 मुख्यं तद्देशवैषम्यान् नास्ति साधारणं क्वचित् । सूक्ष्मत्वाल् लक्ष्म तत्त्वस्य तद्विधैर् वेदम् इष्यते ॥ Rajni_1.7 क्षेत्रभेदं प्रवक्ष्यामि शिवेनाख्यातम् अञ्जसा । ब्राह्मं क्षात्रं च वैश्यीयं शौद्रं चेति यथाक्रमात् ॥ Rajni_1.8 तत्र क्षेत्रे brahmabhÆmÅruhìhyaæ वारिस्फारं यत् कुशाङ्कूरकीर्णम् । रम्यं यच् च श्वेतमृत्स्नासमेतं तद् व्याचष्टे ब्राह्मम् इत्य् अष्टमूर्तिः ॥ Rajni_1.9 ताम्रभूमिवलयं विभूधरं यन् मृगेन्द्रमुखसंकुलं कुलम् । घोरघोषि खदिरादिदुर्गमं क्षात्रम् एतद् उदितं पिनाकिना ॥ Rajni_1.10 शातकुम्भनिभभूमिभास्वरं स्वर्णरेणुनिचितं विधानवत् । सिद्धकिंनरसुपर्वसेवितं वैश्यम् आख्यद् इदम् इन्दुशेखरः ॥ Rajni_1.11 ÓyÃmasthalìhyaæ बहुशस्यभूतिदं लसत्तृणैर् बब्बुलवृक्षवृद्धिदम् । धान्योद्भवैः कर्षकलोकहर्षदं जगाद शौद्रं जगतौ वृषध्वजः ॥ Rajni_1.12 द्रव्यं क्षेत्राद् उदितम् अनघं ब्राह्म तत् सिद्धिदायि क्षत्राद् उत्थं वलिपलितजिद् विश्वरोगापहारि । वैश्याज् जातं प्रभवतितरां धातुलोहादिसिद्धौ शौद्राद् एतज् जनितम् अखिलव्याधिविद्रावकं द्राक् ॥ Rajni_1.13 ब्रह्मा शक्रः किंनरेशस् तथा भूर् इत्य् एतेषां देवताः स्युः क्रमेण । प्रोक्तास् तत्र प्राग् उमावल्लभेन प्रत्येकं ते पञ्च भूतानि वक्ष्ये ॥ Rajni_1.14 पीतस्फुरद्वलयशर्करिलाश्मरम्यं पीतं यद् उत्तममृगं चतुरस्रभूतम् । प्रायश् च पीतकुसुमान्वितवीरुदादि तत् पार्थिवं कठिनम् उद्यद् अशेषतस् तु ॥ Rajni_1.15 अर्धचन्द्राकृतिश्वेतं कमलाभं दृषच्चितम् । नदीनदजलाकीर्णम् आप्यं तत् क्षेत्रम् उच्यते ॥ Rajni_1.16 खदिरादिद्रुमाकीर्णं भूरिचित्रकवेणुकम् । त्रिकोणं raktapëÃïaæ क्षेत्रं तैजसम् उत्तमम् ॥ Rajni_1.17 धूम्रस्थलं धूम्रदृषत्परीतं षट्कोणकं तूर्णमृगावकीर्णम् । शाकैस् तृणैर् अञ्चितरूक्षवृक्षकं प्रकारम् एतत् खलु वायवीयम् ॥ Rajni_1.18 नानावर्णं वर्तुलं तत् प्रशस्तं प्रायः शुभ्रं पर्वताकीर्णम् उच्चैः । यच् च स्थानं पावनं देवतानां प्राह क्षेत्रं त्रीक्षणस् त्व् आन्तरिक्षम् ॥ Rajni_1.19 द्रव्यं व्याधिहरं बलातिशयकृत् स्वादु स्थिरं पार्थिवं स्याद् आप्यं कटुकं कषायम् अखिलं शीतं च पित्तापहम् । यत् तिक्तं लवणं च दीप्यमरुजिच् चोष्णं च तत् तैजसं वायव्यं तु हिमोष्णम् अम्लम् अबलं स्यान् नाभसं नीरसम् ॥ Rajni_1.20 ब्रह्मा विष्णुश् च रुद्रो ऽस्माद् ईश्वरो ऽथ सदाशिवः । इत्य् एताः कमतः पञ्च क्षेत्रभूताधिदेवताः ॥ Rajni_1.21 जित्वा जवाद् अजरसैन्यम् इहाजहार वीरः पुरा युधि सुधाकलशं गरुत्मान् । कीर्णैस् तदा भुवि सुधाशकलैः किलासीद् वृक्षादिकं सकलम् अस्य सुधांशुर् ईशः ॥ Rajni_1.22 तत्रोत्पन्नास् तूत्तमे क्षेत्रभागे विप्रीयादौ विप्रुषो यत्र यत्र । क्षौणीजादिद्रव्यभूयं प्रपन्नास् तास् ताः संज्ञा बिभ्रते तत्र भूयः ॥ Rajni_1.23 एवं क्षेत्रानुगुण्येन तज्जा विप्रादिवर्णिनः । यदि वा लक्षणं वक्ष्याम्य् अमोहाय मनीषिणाम् ॥ Rajni_1.24 किसलयकुसुमे प्रकाण्डशाखादिषु विशदेषु वदन्ति विप्रम् एतान् । नरपतिमतिलोहितेषु वैश्यं कनकनिभेषु सितेतरेषु शूद्रम् ॥ Rajni_1.25 विप्रादिजातिसम्भूतान् विप्रादिष्व् एव योजयेत् । guïìhyÃn अपि वृक्षादीन् प्रातिलोम्यं न चाचरेत् ॥ Rajni_1.26 विप्रो विप्राद्येषु वर्णेषु राजा राजन्यादौ वैश्यमुख्येषु वैश्यः । शूद्रः शूद्राद्येषु शस्तं guïìhyaæ द्रव्यं नैव प्रातिलोम्येन किंचित् ॥ Rajni_1.27 द्रव्यं यद् अङ्कूरजम् आहुर् आर्यास् तत् ते पुनः पञ्चविधं वदन्ति । वनस्पतिश् चापि स एव वानस्पत्यः क्षुपो वीरुद् अथौषधीश् च ॥ Rajni_1.28 ज्ञेयः सो ऽत्र वनस्पतिः फलति यः पुष्पैर् विना तैः फलं वानस्पत्य इति स्मृतस् तनुर् असौ ह्रस्वः क्षुपः कथ्यते । या वेल्लत्यगमादिसंश्रयवशाद् एषा तु वल्ली मता शाल्यादिः पुनर् ओषधिः फलपरीपाकावसानान्विता ॥ Rajni_1.29 स्त्रीपुंनपुंसकत्वेन त्रैविध्यं स्थावरेष्व् अपि । शृणु वक्ष्यामि तल्लक्ष्म व्यक्तम् अत्र यथाक्रमम् ॥ Rajni_1.30 इक्षुवेणुतरुवीरुदादयः स्कन्धकाण्डफलपुष्पपल्लवैः । स्निग्धदीर्घतनुतामनोरमास् ताः स्त्रियः खलु मता विपश्चिताम् ॥ Rajni_1.31 यत्र पुष्पप्रवालादि नातिदीर्घं न चाल्पकम् । स्थूलं परुषम् इत्य् एष पुमान् उक्तो मनीषिभिः ॥ Rajni_1.32 स्त्रीपुंसयोर् यत्र विभाति लक्ष्म द्वयोर् अपि स्कन्धफलादिकेषु । संदेहदं नैकतरावधारि नपुंसकं तद्विबुधा वदन्ति ॥ Rajni_1.33 द्रव्यं पुमान् स्याद् अखिलस्य जन्तोर् आरोग्यदं तद्बलवर्धनं च । स्त्री दुर्बला स्वल्पगुणा guïìhyà स्त्रीष्व् एव न क्वापि नपुंसकः स्यात् ॥ Rajni_1.34 यदि स्त्रियः स्त्रीषु कृता guïìhyÃ÷ क्लीबानि तु क्लीबशरीरभाजाम् । सदा च सर्वत्र पुमान् प्रयुक्तौ गुणावहश् चेति च केचिद् आहुः ॥ Rajni_1.35 क्षुत्पिपासा च निद्रा च वृक्षादिष्व् अपि लक्ष्यते । मृज्जलादानतस् त्व् आद्ये पर्णसंकोचितान्तिमा ॥ Rajni_1.36 यत्काठिन्ये सा क्षितिर्योद्भवो ऽम्भस्तेजस्तूष्मा वर्धते यत् स वातः । यद् यच् छिद्रं तन् नभः स्थावराणाम् इत्य् एतेषां पञ्चभूतात्मकत्वम् ॥ Rajni_1.37 इत्थं देशगुणस्वरूपकथनप्रक्रान्तकान्तारजक्षेत्रद्रव्यगुणान्वयक्रमम् इमं वर्गं पठित्वा नरः । प्राप्नोत्य् आशु भिषक् प्रयोगविषयप्रावीण्यपारीणताहंकुर्वाणसुपर्वसंसदगदङ्कारक्रियाकौशलम् ॥ Rajni_1.38 असूत सुतम् ईश्वरः श्रुतयशा यम् अष्टादशप्रभेदविधवाङ्मयाम्बुनिधिपारपारीणधीः । अमुष्य नृहरीशितुः कृतिवरस्य वर्गः कृतावसावगमदादिमः sadabhidhÃnacƬÃmaïau // Rajni_1.39 राजनिघण्टु, धरण्यादिवर्ग अथ dharaïidharitrÅbhÆtadhÃtrÅdharÃbhÆk«itimahidharaïŬÃk«mÃvanÅmedinÅjyà / अवनिरुदधिवस्त्रा गौः क्षमा क्षौणिर् उर्वी कुरपि वसुमतीरा काश्यपी रत्रगर्भा ॥ Rajni_2.1 क्षमादिमा भूमिरिला वसुन्धरा वरा च धात्री वसुधाचलोर्वरा । विश्वम्भराद्या जगती क्षिती रसा पृथ्वी च गोत्रा पृथिवी पृथुर् मही ॥ Rajni_2.2 क्षौणी सर्वसहानन्ता भूतमाता च निश्चला । भूमी वीजप्रसूः श्यामा क्रोडकान्ता च कीर्तिता ॥ Rajni_2.3 सा भूमिर् उर्वराख्या या सर्वशस्योद्भवप्रदा । समस्तवस्तूद्भवनाद् उर्वरा नाम भूरियम् ॥ Rajni_2.4 मृन् मृत्तिका प्रशस्ता सा मृत्सा मृत्स्नेति चेष्यते ॥ Rajni_2.5 क्षारा मृदूषरो देशस् तद्वान् इरणम् ऊषरम् । खिलम् अप्रहतं प्राहुर् धन्वा तु मरुर् उच्यते ॥ Rajni_2.6 मरुप्रायस् तु यो देशः स चोक्तो जाङ्गलाभिधः । कृष्णमृत् कृष्णभूमिः स्यात् पाण्डुभूमिस् तु पाण्डुमृत् ॥ Rajni_2.7 स शार्करः शार्करिलो देशो यः शर्करान्वितः । सैकतः स्यात् सिकतिलः सिकतावांश् च यो भवेत् ॥ Rajni_2.8 देशो जनपदो नीवृद्विषयश् चोपवर्त्तनम् । प्रदेशः स्थानम् आख्या भूर् अवकाशः स्थितिः पदम् ॥ Rajni_2.9 नद्यम्बुजैर् भृतो धान्यैर् नदीमात्रक उच्यते । वृष्ट्यम्बजैस् तु तैर् एष देशः स्याद् देवमातृकः ॥ Rajni_2.10 नदीवृष्टिजलोद्भूतैर् नानाधान्यैः समावृतः । देशो द्वयानुगमनात् स द्वैमातृक उच्यते ॥ Rajni_2.11 मुद्गादीनां क्षेत्रम् उद्भूतिदं यत् तन् मौद्गीनं कोद्रवीणं तथान्यत् । व्रैहेयं स्यात् किंच शालेयम् एवं बुद्धाणव्यञ्चाणवीनं च विद्यात् ॥ Rajni_2.12 अथ mëyaæ mëÅïaæ भङ्ग्यं भाङ्गीनम् उम्यम् औमीनम् । तिल्यं तैलीनं स्याद् इति षष्टिक्यं च यव्यं च ॥ Rajni_2.13 शाकादेर् यत्र निष्पत्तिर् एतत् स्याच् छाकशाकटम् । शाकशाकिनम् इत्य् एतत् तथा वास्तूकशाकटम् ॥ Rajni_2.14 अथ गिरिधरणीध्रगोत्रभूभृत्शिखरिशिलोच्चयशैलसानुमन्तः । क्षितिभृदगनगावनीधराद्रिस्थिरकुधराश् च धराधरो धरश् च ॥ Rajni_2.15 अहार्यः पर्वतो ग्रावा कटकी प्रस्थवान् अपि । शृङ्गी च वृक्षवांश् चेति शब्दाः शैलार्थवाचकाः ॥ Rajni_2.16 मध्यमस् तु नितम्बः स्यात् कटकं मेखला च सा । तटे तटी प्रपातश् च प्रस्थे स्नुः सानुसानुनी ॥ Rajni_2.17 शृङ्गं तु शिखरं कूटं कन्दरे कन्दरा दरी । विलं गुहा शिलासन्धिर् देवखातं च गह्वरम् ॥ Rajni_2.18 प्रत्यन्तगिरयः पादा गण्डशैलाश्च्युतोपलाः । आकरः खनिर् इत्य् उक्तो धातवो गैरिकादयः ॥ Rajni_2.19 ग्रावा prastarapëÃïau दृषदश्मोपलः शिला । लोहानि विविधानि स्युर् अश्मसारादिसंज्ञया ॥ Rajni_2.20 काननं गहनं सत्रं कान्तारं विपिनं वनम् । अरण्यम् अटवी दावो दवश् च वनवाचकाः ॥ Rajni_2.21 अन्यद् उद्यानम् ÃkrŬo यत्र krŬanti रागिणः । नृपालयेषु प्रमदवनम् अन्तःपुरोचितम् ॥ Rajni_2.22 महावनम् अरण्यानी महारण्यं महाटवी । अथोपवनम् आरामः पुरप्रान्ते वनं तु यत् ॥ Rajni_2.23 कुजः क्षितिरुहो ऽङ्घ्रिपः शिखरिपादपौ विष्टरः कुठस् तरुर् अनोकहः कुरुहभूरुहद्रुद्रुमाः । अगो नगवनस्पती विटपिशाखिभूजागमा महीजधरणीरुहक्षितिजवृक्षशालादयः ॥ Rajni_2.24 फलितः फलवान् एष फलिनश् च फली तथा । फलेग्रहिर् अबन्ध्यो यः स्याद् अमोघफलोदयः ॥ Rajni_2.25 अथावकेशी बन्ध्यो ऽयं विफलो निष्फलो ऽफलः । उक्तौ प्राग् आत्मना भिन्नौ वानस्पत्यवनस्पती ॥ Rajni_2.26 मूलं तु नेत्रं पादः स्याद् अङ्घ्रिश्चरणम् इत्य् अपि । उद्भेदस् त्व् अङ्कुरो ज्ञेयः प्ररोहो ऽङ्कूर इत्य् अपि ॥ Rajni_2.27 अर्वाग्भागो ऽस्य बुध्नः स्यात् नितम्बः सपृथुर् भवेत् । आस्कन्धात् त प्रकाण्डः स्यात् काण्डो दण्डश् च कथ्यते ॥ Rajni_2.28 स्कन्धप्रमाणास्य लतास् तु शाखाः स्कन्धोत्थशाखास् तु भवन्ति शालाः । जटाः शिरास् तस्य किलावरोहाः शाखा शिफा मज्जनि सारम् आहुः ॥ Rajni_2.29 निष्कुटं कोटरं प्रोक्तं त्वचि वल्कं तु वल्कलम् । navapu«pìhyaÓÃkhÃgre वल्लरी मञ्जरी तथा ॥ Rajni_2.30 पर्णं पत्रं दलं बर्हं पलाशं छदनं छदः । स्यात् पल्लवः किशलयः प्रबालः पल्लवं नवम् ॥ Rajni_2.31 विस्तारो विटपः प्रोक्तः प्राग्रं तु शिखरं शिरः । mìhi÷ पर्णशिरा ज्ञेया वृन्तं प्रसवबन्धनम् ॥ Rajni_2.32 कुलक्षारकजालककलिकास् तु कुडमले कथिताः । कुसुमं सुमनः प्रसूनप्रसवसुमं सूनुफुल्लपुष्पं स्यात् ॥ Rajni_2.33 मकरन्दो मरन्दश् च मधु पुष्परसाह्वयम् । पौष्पं रजः परागः स्यान् मधुली धूलिका च सा ॥ Rajni_2.34 गुच्छो गुलुञ्छः स्तवको गुच्छकः कुसुमोच्चयः । समं परिमलामोदगन्धसौरभ्यसौरभम् ॥ Rajni_2.35 उज्जृम्भितम् उज्जृम्भं स्मितम् उन्मिषितं विनिद्रम् उन्निद्रम् । उन्मीलितं विजृम्भितम् उद्बुद्धोद्भिदुरभिन्नम् उद्भिन्नम् ॥ Rajni_2.36 विकसितहसितविकस्वरविकचव्याकोशफुल्लसम्फुल्लम् । स्फुटम् उदितदलितदीर्णस्फुटितोत्फुल्लप्रफुल्लम् एकार्थम् ॥ Rajni_2.37 निद्राणं मुद्रितं सुप्तं मिलितं मीलितं नतम् । निकूणितं सङ्कुचितं सनिद्रम् अलसं समम् ॥ Rajni_2.38 आहुस् तरूणां फलम् अत्र शस्यं तद् आमम् उक्तं हि शलाटुसंज्ञम् । शुष्कं तु वानं प्रवदन्ति गुल्मस्तम्बौ प्रकाण्डैरहितो महीजः ॥ Rajni_2.39 उलपं गुल्मिनी वीरुल्लता वल्ली प्रतानिनी । व्रततिः प्रततिश् चैषा विस्तीर्णा वीरुद् उच्यते ॥ Rajni_2.40 अथ वक्षामि नक्षत्रवृक्षानागमलक्षितान् । पूज्यान् आयुष्यदांश् चैव वर्द्धनात् पालनाद् अपि ॥ Rajni_2.41 विषद्रुधात्रीतरुहेमदुग्धा जम्बूस् तथा खादिरकृष्णवंशाः । अश्वत्थनागौ च वटः पलाशः प्लक्षस् तथाम्बष्ठतरुः क्रमेण ॥ Rajni_2.42 बिल्वार्जुनौ चैव विकङ्कतो ऽथ सकेसराः शम्बरसर्जवञ्जुलाः । सपानसार्काश् च शमीकदम्बास् तथाम्रनिम्बौ मधुकद्रुमः क्रमात् ॥ Rajni_2.43 अमी नक्षत्रदैवत्या वृक्षाः स्युः सप्तविंशतिः । अश्विन्यादिक्रमाद् एषाम् एषा नक्षत्रपद्धतिः ॥ Rajni_2.44 यस् त्व् एतेषाम् आत्मजन्मर्क्षभाजां मर्त्यः कुर्याद् भेषजादीन् मदान्धः । तस्यायुष्यं श्रीकलत्रं च पुत्रो नश्यत्य् एषा वर्धते वर्द्धनाद्यैः ॥ Rajni_2.45 आचार्योक्तौ स्फुटम् अथ बृहत्सुश्रुते नारदीये नारायण्यां क्वचिद् अपि तथान्यत्र तन्त्रान्तरेषु । ज्ञात्वापीह प्रथितभिषजा नातिदृष्टोपयोगं नैवास्माभिर् विशदितम् इदं गौरवाद् ग्रन्थभीतेः ॥ Rajni_2.46 तालाद्या जातयः सर्वाः क्रमुकः केतकी तथा । खर्जूरीनारिकेलाद्यास् तरयवृक्षाः प्रकीर्तिताः ॥ Rajni_2.47 सर्वाआंरो चार्द्राणि नवौएषधानि सुवीर्य्यवन्तीति वदन्ति धीराः । सर्वारिय शुष्कारिय तु मध्यमानि शुष्काणि जेईर्णानि च निष्फलानि ॥ Rajni_2.48 वास्तूककुटजगुडूचीवासाकुष्माण्डकादिशतपत्री । इत्यादि तु नित्यार्द्रं गुणवच् छुष्कं यदा तदा द्विमुयणम् । विडङ्ग मधु मगूरी dìimaæ पिप्पलो गुडुः । नागवल्लेईन्दुवश्शाल्याद्याः पुराणाः स्युआआरुणोत्तमाः ॥ Rajni_2.49 काठिन्यं मध्यकाठिन्यं मार्दवं चेति तु त्रिधा । द्रव्याणाम् इह सर्वेषां प्रकृतिः कथ्यते बुधैः ॥ Rajni_2.50 द्रव्याणां सन्ति सर्वेषां पूर्वैर् उक्तास् त्रयो गुणाः । रसो वीर्यं विपाकश् च ज्ञातव्यास् ते ऽतियत्नतः ॥ Rajni_2.51 रसस् तु मधुरादिः स्याद् वीर्यं कार्यसमर्थता । परिणामे guïìhyatvaæ विपाक इति संज्ञितम् ॥ Rajni_2.52 शीतम् उष्णं च रूक्षं च स्निग्धं तीक्ष्णं तथा मृदु । पिच्छिलं विशदं चेति वीर्यम् अष्टविधं स्मृतम् ॥ Rajni_2.53 निस्कुटप्रमदकाननादिषु द्रव्यम् एतद् अपि निर्गुणं भवेत् । क्वाप्यलीकवचनोपकर्णनात् क्वाप्यसाधुवनितादिसेवनात् ॥ Rajni_2.54 जातं श्मशाने वल्मीके देशे मूत्रादिदूषिते । द्रव्यं नैवोपयोगाय भिषजाम् उपजायते ॥ Rajni_2.55 कन्दं हिमर्तौ शिशिरे च मूलं पुष्पं वसन्ते गुणदं वदन्ति । प्रबालपत्राणि निदाघकाले स्युः पङ्कजातानि शरत्प्रयोगे ॥ Rajni_2.56 निम्बोडुम्बरजम्बवाद्या यथाकालं गुणोत्तराः । कन्दादिष्व् अथ सर्वेषां पृथग् एव रसाद्यः ॥ Rajni_2.57 केचित् कन्दे के ऽपि मूलेषु केचित् पत्रे पुष्पे के ऽपि केचित् फलेषु । त्वच्य् एवान्ये वल्कले केचिद् इत्थं द्रव्यस्तोमा भिन्नभिन्नं guïìhyÃ÷ ॥ Rajni_2.58 देशे देशे योजनद्वादशान्ते भिन्नान्य् आहुर् द्रव्यनामानि लोके । किंचामीषु प्राणिनां varïabhëÃce«ÂÃcchÃyà भिन्नरूपा विभाति ॥ Rajni_2.59 अनिर्दिष्टप्रयोगेषु मूलं ग्राह्यं त्वगादिषु । सामान्योक्तौ प्रयोक्तव्यं प्राहुस् तोयं तु नाभसम् ॥ Rajni_2.60 चूर्णकल्ककषायाणां प्रमाणं यत्र नोदितम् । तत्र द्रव्यप्रमाणेन स्वयं बुद्ध्या प्रयोजयेत् ॥ Rajni_2.61 माध्वीकं सर्वमद्यानां मधूनां माक्षिकं तथा । तैलं तु तिलसम्भूतं धातवो वस्तिसम्भवाः ॥ Rajni_2.62 शालीनां रक्तशालिः स्यात् सूप्यानां मुद्ग एव च । मूलानां पिप्पलीमूलं फलानां मदनं फलम् ॥ Rajni_2.63 त्वचा तु गन्धद्रव्याणां पत्राणां गन्धपत्रकम् । जीवन्तिशाकं शाकानां लवणानां च सैन्धवम् ॥ Rajni_2.64 सामान्यपुष्पनिर्देशात् मालतीकुसुमं क्षिपेत् । इत्थम् अन्ये ऽपि बोद्धव्याः प्रयोगा योगलक्षिताः ॥ Rajni_2.65 द्रव्यं वातहरं यत् तत् सकलं दीपनं परम् । कफहारि समं प्रोक्तं पित्तघ्नं मन्ददीपनम् ॥ Rajni_2.66 यच् छीतवीर्यं गुरु पित्तहारि द्रव्यं नृणां वातकरं तद् उक्तम् । यदुष्णवीर्यं लघु वातहारि श्लेष्मापहं पित्तकरं च तत् स्यात् ॥ Rajni_2.67 इति बहुविधदेशभूध्रभूमीरुहवनगुल्मलताभिधागुणानाम् । सविवरम् अभिधाय लक्ष्म साधारणम् अथ तच् च विशेषतो ऽभिधास्ये ॥ Rajni_2.68 इत्थं भूमीविपिनविषयक्षेत्रगोत्रादिनामस्तोमाख्यानप्रकरणगुणव्याकृतिप्रौढम् एनम् । वर्गं बुद्ध्वा भिषग् उपचितानर्गलात्यन्तसूक्ष्मप्रज्ञालोकप्रकटितधियाम् आधिराज्ये भिषज्येत् ॥ Rajni_2.69 इत्य् एष vaidyakavikalpavidhÃnidÃnacƬÃmaïau मृडपरागमपारगेण । राजनिघण्टु, गुडूच्यादिवर्ग गुडूची चाथ मूर्वा च पटोलो ऽरण्यजस् तथा । काकोली च द्विधा प्रोक्ता mëaparïÅ तथापरे ॥ Rajni_3.1 मुद्गपर्णी च जीवन्ती त्रिविधा चाथ लिङ्गिनी । कटुकोशातकी चैव कपिकच्छुस् तथापरे ॥ Rajni_3.2 खलता कटुतुम्बी च देवदाली तथा स्मृता । वन्ध्याकर्कोटकी प्रोक्ता कटुतुण्ड्य् आखुकर्णिका ॥ Rajni_3.3 द्विधेन्द्रवारुणी चात्र यवतिक्तेश्वरी तथा । ज्योतिष्मती द्विधा चैव द्विधा च गिरिकर्णिका ॥ Rajni_3.4 मोरटश् चाथ चेद् इन्दीवरा वस्तान्त्रिका च सा । सोमवल्ली तथा वत्सादनी गोपालकर्कटी ॥ Rajni_3.5 काकतुण्डी द्विधा चाथ गुञ्जा द्विर् वृद्धदारु च । कैवर्ती ताम्रवल्ली च काण्डीरी चाथ जन्तुका ॥ Rajni_3.6 अम्लपर्णी तथा शङ्खपुष्पी चावर्तकी तथा । कर्णस्फोटा तथा कट्वी लता चैवामृतस्रवा । पुत्रदा च पलाशी च विज्ञेयात्र नवाभिधा ॥ Rajni_3.7 सुमतिभिर् इत्थम् अनुक्ता बोद्धव्या वीरुधः क्रमाद् एताः । अस्मिन् वीरुद्वर्गे नाम्ना च गुणैश् च कीर्त्यन्ते ॥ Rajni_3.8 आ पानीयात् परिगणनयैवाप्रसिद्धाभिधाना नाम्नाम् उक्ता परिमितिकथाप्य् अत्र सर्वौषधीनाम् । सापि क्वापि स्फुटम् अभिधया क्वापि च प्रौढिभङ्ग्या प्रोक्ता नोक्ता प्रथितविषये सापि नष्टाङ्कवाक्ये ॥ Rajni_3.9 तस्माद् इह न यत्रोक्ता नाम्नाम् अङ्कादिनिर्मितिः । तत्र tatrëÂasaækhyaiva ज्ञेया सर्वत्र सूरिभिः ॥ Rajni_3.10 यद्य् अपि क्वापि नष्टाङ्कसंख्यानियतिर् ईक्ष्यते । तत्र स्फुटत्वबुद्ध्यैव नोक्ता संख्येति बुध्यताम् ॥ Rajni_3.11 द्रव्याणां गणयशो नियोगवशतो वीर्यं परे प्रोचिरे प्राचीनैर् न च तद्वशेन निगमेषूक्तश् चिकित्साक्रमः । तस्यान्नैगमयोगसंग्रहविदां संवादवाग्भिस् तथा नैवास्माभिर् अभाणि किंतु तद् इह प्रत्येकशः कथ्यते ॥ Rajni_3.12 ज्ञेया गुडूच्य् अमृतवल्ल्य् अमृता ज्वरारिः श्यामा वरा सुरकृता मधुपर्णिका च । छिन्नोद्भवामृतलता च रसायनी च छिन्ना च सोमलतिकामृतसम्भवा च ॥ Rajni_3.13 वत्सादनी छिन्नरुहा विशल्या भिषक्प्रिया कुण्डलिनी वयःस्था । जीवन्तिका नागकुमारिका च स्याच् छद्मिका सैव च चण्डहासा ॥ Rajni_3.14 अन्या कन्दोद्भवा कन्दामृता पिण्डगुडूचिका । बहुच्छिन्ना बहुरुहा पिण्डालुः कन्दरोहिणी ॥ Rajni_3.15 पूर्वा वार्धिकराह्वा स्याद् उत्तरा लोकसंज्ञिका । गुडूच्योर् उभयोर् इत्थम् एकत्रिंशद् इहाभिधाः ॥ Rajni_3.16 ज्ञेया गुडूची गुरुर् उष्णवीर्या तिक्ता कषाया ज्वरनाशिनी च । दाहार्तितृष्णावमिरक्तवातप्रमेहपाण्डुभ्रमहारिणी च ॥ Rajni_3.17 कन्दोद्भवा गुडूची च कटूष्णा संनिपातहा विषघ्नी ज्वरभूतघ्नी वलीपलितनाशिनी ॥ Rajni_3.18 मूर्वा दिव्यलता मिरा मधुरसा देवी त्रिपर्णी मधुश्रेणी भिन्नदलामरी मधुमती तिक्ता पृथक्पर्णिका । गोकर्णी लघुपर्णिका च दहनी तेजस्विनी मोरटा देवश्रेणीमधूलिकामधुदलाः स्युः पीलुनी रक्तला ॥ Rajni_3.19 सुखोषिता स्निग्धपर्णी पीलुपर्णी मधुस्रवा । ज्वलनी गोपवल्ली चेत्य् अष्टविंशतिसंज्ञकाः ॥ Rajni_3.20 मूर्वा तिक्तकषायोष्णा हृद्रोगकफवातहृत् । वमिप्रमेहकुष्ठादिविषमज्वरहारिणी ॥ Rajni_3.21 स्यात् पटोलः कटुफलः कुलकः कर्कशच्छदः । राजनामामृतफलः पाण्डुः पाण्डुफलो मतः ॥ Rajni_3.22 बीजगर्भो नागफलः कुष्ठारिः कासमर्दनः । पञ्चराजिफलो ज्योत्स्नी कुष्ठघ्नः षोडशाह्वयः ॥ Rajni_3.23 पटोलः कटुतिक्तोष्णः रक्तपित्तबलासजित् । कफकण्डूतिकुष्ठासृग्ज्वरदाहार्तिनाशनः ॥ Rajni_3.24 काकोली मधुरा काकी कालिका वायसोलिका । क्षीरा च ध्वाङ्क्षिका वीरा शुक्ला धीरा च मेदुरा ॥ Rajni_3.25 ध्वाङ्क्षोली स्वादुमांसी च वयःस्था चैव जीविनी । इत्य् एषा खलु काकोली ज्ञेया पञ्चदशाह्वया ॥ Rajni_3.26 काकोली मधुरा स्निग्धा क्षयपित्तानिलार्तिनुत् । रक्तदाहज्वरघ्नी च कफशुक्रविवर्धनी ॥ Rajni_3.27 द्वितीया क्षीरकाकोली क्षीरशुक्ला पयस्विनी । पयस्या क्षीरमधुरा वीरा क्षीरविषाणिका ॥ Rajni_3.28 जीववल्ली जीवशुक्ला स्याद् इत्य् एषा नवाह्वया । रसवीर्यविपाकेषु काकोल्या सदृशी च सा ॥ Rajni_3.29 mëaparïÅ तु काम्बोजी कृष्णवृन्ता महासहा । Ãrdramëà mÃæsamëà मङ्गल्या हयपुच्छिका ॥ Rajni_3.30 haæsamëÃÓvapucchà च पाण्डुरा mëapattrikà । कल्याणी वज्रमूली च शालिपर्णी विसारिणी ॥ Rajni_3.31 आत्मोद्भवा बहुफला स्वयम्भूः सुलभा घना । इत्य् एषा mëaparïÅ स्याद् एकविंशतिनामका ॥ Rajni_3.32 mëaparïÅ रसे तिक्ता वृष्या दाहज्वरापहा । शुक्रवृद्धिकरी बल्या शीतला पुष्टिवर्धिनी ॥ Rajni_3.33 मुद्गपर्णी क्षुद्रसहा शिम्बी मार्जारगन्धिका । वनजा रिङ्गिणी ह्रस्वा सूर्यपर्णी कुरङ्गिका ॥ Rajni_3.34 कांसिका काकमुद्गा च वनमुद्गा वनोद्भवा । अरण्यमुद्गा वन्येति ज्ञेया पञ्चदशाह्वया ॥ Rajni_3.35 मुद्गपर्णी हिमा कासवातरक्तक्षयापहा । पित्तदाहज्वरान् हन्ति चक्षुष्या शुक्रवृद्धिकृत् ॥ Rajni_3.36 जीवन्ती स्याज् जीवनी जीवनीया जीवा जीव्या जीवदा जीवदात्री । शाकश्रेष्ठा जीवभद्रा च भद्रा मङ्गल्या च क्षुद्रजीवा यशस्या ॥ Rajni_3.37 शृङ्गाटी जीवपृष्ठा च käjikà शशशिम्बिका । सुपिङ्गलेति जीवन्ती ज्ञेया cëÂÃdaÓÃbhidhà // Rajni_3.38 जीवन्ती मधुरा शीता रक्तपित्तानिलापहा । क्षयदाहज्वरान् हन्ति कफवीर्यविवर्धनी ॥ Rajni_3.39 जीवन्त्य् अन्या बृहत्पूर्वा पुत्रभद्रा प्रियंकरी । मधुरा जीवपृष्ठा च बृहज्जीवा यशस्करी ॥ Rajni_3.40 एवम् एव बृहत्पूर्वा रसवीर्यबलान्विता । भूतविद्रावणी ज्ञेया वेगाद् रसनियामिका ॥ Rajni_3.41 हेमा हेमवती सौम्या तृणग्रन्थिर् हिमाश्रया । स्वर्णपर्णी सुजीवन्ती स्वर्णजीवा सुवर्णिका ॥ Rajni_3.42 हेमपुष्पी स्वर्णलता स्वर्णजीवन्तिका च सा । हेमवल्ली हेमलता नामान्य् अस्याश् चतुर्दश ॥ Rajni_3.43 स्वर्णजीवन्तिका वृष्या चक्षुष्या मधुरा तथा । शिशिरा वातपित्तासृग्दाहजिद् बलवर्धनी ॥ Rajni_3.44 लिङ्गिनी बहुपत्त्रा स्याद् ईश्वरी शैवमल्लिका । स्वयम्भूर् लिङ्गसम्भूता लिङ्गी चित्रफलामृता ॥ Rajni_3.45 पण्डोली लिङ्गजा देवी चण्डापस्तम्भिनी तथा । शिवजा शिववल्ली च विज्ञेया षोडशाह्वया ॥ Rajni_3.46 लिङ्गिनी कटुर् उष्णा च दुर्गन्धा च रसायनी । सर्वसिद्धिकरी दिव्या वश्या रसनियामिनी ॥ Rajni_3.47 कोषातकी कृतच्छिद्रा जालिनी कृतवेधना । क्ष्वेडा सुतिक्ता घण्टाली मृदङ्गफलिनी तथा ॥ Rajni_3.48 कोशातकी तु शिशिरा कटुकाल्पकषायका । पित्तवातकफघ्नी च मलाध्मानविशोधिनी ॥ Rajni_3.49 कपिकच्छुरात्मगुप्ता स्वयंगुप्ता महर्षभी । लाङ्गूली कुण्डली चण्डा मर्कटी दुरभिग्रहा ॥ Rajni_3.50 कपिरोमफला गुप्ता दुःस्पर्शा कच्छुरा जया । प्रावृषेण्या शूकशिम्बी बदरी गुरुर् आर्षभी ॥ Rajni_3.51 शिम्बी वराहिका तीक्ष्णा रोमालुर् वनशूकरी । कीशरोमा रोमवल्ली स्यात् षड्विंशतिनामका ॥ Rajni_3.52 कपिकच्छूः स्वादुरसा वृष्या वातक्षयापहा । शीतपित्तास्रहन्त्री च विकृता व्रणनाशिनी ॥ Rajni_3.53 khavally आकाशवल्ली स्याद् अस्पर्शा व्योमवल्लिका । आकाशनामपूर्वा सा वल्लीपर्यायगा स्मृता ॥ Rajni_3.54 आकाशवल्ली कटुका मधुरा पित्तनाशिनी । वृष्या रसायनी बल्या दिव्यौषधिपरा स्मृता ॥ Rajni_3.55 कटुतुम्बी कटुफला तुम्बिनी कटुतुम्बिनी । बृहत्फला राजपुत्री तिक्तबीजा च तुम्बिका ॥ Rajni_3.56 कटुतुम्बी कटुस् तीक्ष्णा वान्तिकृत् श्वासवातजित् । कासघ्नी शोधनी शोफव्रणविषापहा ॥ Rajni_3.57 जीमूतकः कण्टफला गरागरी वेणी सहा क्रोशफला च कट्फला । घोरा कदम्बा विषहा च कर्कटी स्याद् देवदाली खलु सारमूषिका ॥ Rajni_3.58 वृत्तकोशा विषघ्नी च दाली लोमशपत्त्रिका । तुरङ्गिका च तर्कारी नाम्नाम् एकोनविंशतिः ॥ Rajni_3.59 देवदाली तु तिक्तोष्णा कटुः पाण्डुकफापहा । दुर्नामश्वासकासघ्नी कामलाभूतनाशनी ॥ Rajni_3.60 वन्ध्या देवी वन्ध्यकर्कोटका स्यान् नागारातिर् नागहन्त्री मनोज्ञा । पथ्या दिव्या पुत्रदात्री सुकन्दा श्रीकन्दा सा कन्दवल्लीश्वरी च ॥ Rajni_3.61 सुगन्धा सर्पदमनी विषकण्टकिनी वरा । कुमारी भूतहन्त्री च नाम्नाम् इत्य् ऊनविंशतिः ॥ Rajni_3.62 वन्ध्याकर्कोटकी तिक्ता कटूष्णा च कफापहा । स्थावरादिविषघ्नी च शस्यते सा रसायने ॥ Rajni_3.63 तिक्ततुण्डी तु तिक्ताख्या कटुका कटुतुण्डिका । बिम्बी च कटुतिक्तादितुण्डीपर्यायगा च सा ॥ Rajni_3.64 कटुतुण्डी कटुस् तिक्ता कफवान्तिविषापहा । अरोचकास्रपित्तघ्नी सदा पथ्या च रोचनी ॥ Rajni_3.65 स्याद् आखुकर्णी कृषिका द्रवन्ती चित्रा सुकर्णोन्दुरुकर्णिका च । न्यग्रोधिका मूषिकनागकर्णी स्याद् वृश्चिकर्णी बहुकर्णिका च ॥ Rajni_3.66 माता भूमिचरी चण्डा शम्बरी बहुपादिका । प्रत्यक्श्रेणी वृषा चैव पुत्रश्रेण्य् अद्रिभूह्वया ॥ Rajni_3.67 आखुकर्णी कटूष्णा च कफपित्तहरा सदा । आनाहज्वरशूलार्तिनाशिनी पाचनी परा ॥ Rajni_3.68 ऐन्द्रीन्द्रवारुण्य् अरुणा मृगादनी गवादनी क्षुद्रसहेन्द्रचिर्भिटा । सूर्या विषघ्नी गुणकर्णिकामरा माता सुवर्णा सुफला च तारका ॥ Rajni_3.69 वृषभाक्षी गवाक्षी च पीतपुष्पीन्द्रवल्लरी । हेमपुष्पी क्षुद्रफला वारुणी बालकप्रिया ॥ Rajni_3.70 रक्तेर्वारुर् विषलता शक्रवल्ली विषापहा । अमृता विषवल्ली च ज्ञेयोनत्रिंशदाह्वया ॥ Rajni_3.71 इन्द्रवारुणिका तिक्ता कटुशीता च रोचनी । गुल्मपित्तोदरश्लेष्मक्रिमिकुष्ठज्वरापहा ॥ Rajni_3.72 महेन्द्रवारुणी रम्या चित्रवल्ली महाफला । सा माहेन्द्री चित्रफला त्रपुसी त्रपुसा च सा ॥ Rajni_3.73 आत्मरक्षा विशाला च दीर्घवल्ली बृहत्फला । स्याद् बृहद्वारुणी सौम्या नामान्य् अस्याश् चतुर्दश ॥ Rajni_3.74 महेन्द्रवारुणी ज्ञेया पूर्वोक्तगुणभागिनी । रसे वीर्ये विपाके च किंचिद् एषा गुणाधिका ॥ Rajni_3.75 यवतिक्ता महातिक्ता दृढपादा विसर्पिणी । नाकुली नेत्रमीला च शङ्खिनी पत्रतण्डुली ॥ Rajni_3.76 तण्डुली cÃk«apŬà च सूक्ष्मपुष्पी यशस्विनी । माहेश्वरी तिक्तयवा यावी तिक्तेति षोडश ॥ Rajni_3.77 यवतिक्ता सतिक्ताम्ला दीपनी रुचितत्परा । क्रिमिकुष्ठविषघ्न्य् आमदोषघ्नी रेचनी च सा ॥ Rajni_3.78 रौद्री जटा रुद्रजटा च रुद्रा सौम्या सुगन्धा सुहता घना च । स्याद् ईश्वरी रुद्रलता सुपत्त्रा सुगन्धपत्रा सुरभिः शिवाह्वा ॥ Rajni_3.79 पत्त्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा । महाजटा जटारुद्रा नाम्नां विंशतिर् ईरिता ॥ Rajni_3.80 जटा कटुरसा श्वासकासहृद्रोगनाशिनी । विद्राविणी चैव रक्षसां च निबर्हिणी ॥ Rajni_3.81 ज्योतिष्मती स्वर्णलतानलप्रभा ज्योतिर्लता सा कटभी सुपिङ्गला । दीप्ता च मेध्या मतिदो च दुर्जरा सरस्वती स्याद् अमृतार्कसंख्यया ॥ Rajni_3.82 तेजोवती बहुरसा कनकप्रभान्या तीक्ष्णा सुवर्णनकुली लवणाग्निदीप्ता । तेजस्विनी सुरलताग्निफलाग्निगर्भा स्यात् कङ्गणी तद् अनु शैलसुता सुतैला ॥ Rajni_3.83 सुवेगा वायसी तीव्रा काकाण्डी वायसादनी । गीर्लता श्रीफली सौम्या ब्राह्मी लवणकिंशुका ॥ Rajni_3.84 पारावतपदी पीता पीततैला यशस्विनी । मेध्या मेधाविनी धीरा स्याद् एकत्रिंशदाह्वया ॥ Rajni_3.85 ज्योतिष्मती तिक्तरसा च रूक्षा किंचित् कटुर् वातकफापहा च । दाहप्रदा दीपनकृच् च मेध्या प्रज्ञां च पुष्णाति तथा द्वितीया ॥ Rajni_3.86 अश्वक्षुराद्रिकर्णी च कटभी दधिपुष्पिका । गर्दभी सितपुष्पी च श्वेतस्पन्दापराजिता ॥ Rajni_3.87 श्वेता भद्रा सुपुष्पी च विषहन्त्री त्रिर् एकधा । नागपर्यायकर्णी स्याद् अश्वाह्वादिक्षुरी स्मृता ॥ Rajni_3.88 गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी । चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा ॥ Rajni_3.89 नीलपुष्पी महानीला स्यान् नीला गिरिकर्णिका । गवादनी व्यक्तगन्धा नीलस्यन्दा षडाह्वया ॥ Rajni_3.90 नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री । विच्छर्दिकोन्मादमदभ्रमार्तिश्वासातिकासामयहारिणी च ॥ Rajni_3.91 मोरटः कीर्णपुष्पश् च पीलुपत्त्रो मधुस्रवः । घनमूलो दीर्घमूलः पुरुषः क्षीरमोरटः ॥ Rajni_3.92 मोरटः क्षीरबहुलो मधुरः सकषायकः । पित्तदाहज्वरान् हन्ति वृष्यो बलविवर्धनः ॥ Rajni_3.93 इन्दीवरा युग्मफला दीर्घवृत्तोत्तमारणी । पुष्पमञ्जरिका द्रोणी करम्भा नलिका च सा ॥ Rajni_3.94 इन्दीवरा कटुः शीता पित्तश्लेष्मापहारिका । चक्षुष्या कासदोषघ्नी व्रणक्रिमिहरा परा ॥ Rajni_3.95 वस्तान्त्री वृषगन्धाख्या मेषान्त्री वृत्तपत्त्रिका । अजान्त्री वोकडी चैव स्याद् इत्य् एषा षडाह्वया ॥ Rajni_3.96 वस्तान्त्री स्यात् कटुरसा कासदोषविनाशिनी । बीजदा गर्भजननी कीर्तिता भिषगुत्तमैः ॥ Rajni_3.97 सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता । सोमार्हा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया । सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यया ॥ Rajni_3.98 सोमवल्ली कटुः शीता मधुरा पित्तदाहनुत् । तृष्णाविशोषशमनी पावनी यज्ञसाधनी ॥ Rajni_3.99 सौम्या महिषवल्ली च प्रतिसोमान्त्रवल्लिका । अपत्त्रवल्लिका प्रोक्ता काण्डशाखा षडाह्वया । रसवीर्यविपाके च सोमवल्लीसमा स्मृता ॥ Rajni_3.100 वत्सादनी सोमवल्ली विक्रान्ता मेचकाभिधा । पातालगरुडी तार्क्षी सौपर्णी गारुडी तथा ॥ Rajni_3.101 वासनी दीर्घकाण्डा च दृढकाण्डा महाबला । दीर्घवल्ली दृढलता नामान्य् अस्याश् चतुर्दश ॥ Rajni_3.102 वत्सादनी तु मधुरा पित्तदाहास्रदोषनुत् । वृष्या संतर्पणी रुच्या विषदोषविनाशिनी ॥ Rajni_3.103 गोपालकर्कटी वन्या गोपकर्कटिका तथा । क्षुद्रेर्वारुः क्षुद्रफला गोपाली क्षुद्रचिर्भटा ॥ Rajni_3.104 गोपालकर्कटी शीता मधुरा पित्तनाशनी । मूत्रकृच्छ्राश्मरीमेहदाहशोषनिकृन्तनी ॥ Rajni_3.105 काकनासा ध्वाङ्क्षनासा काकतुण्डा च वायसी । सुरङ्गी तस्करस्नायुर् ध्वाङ्क्षतुण्डा सुनासिका ॥ Rajni_3.106 वायसाह्वा ध्वाङ्क्षनखी काकाक्षा ध्वाङ्क्षनासिका । काकप्राणा च विज्ञेया नामान्य् अस्यास् त्रयोदश ॥ Rajni_3.107 काकनासा तु मधुरा शिशिरा पित्तहारिणी । रसायनी दार्ढ्यकरी विशेषात् पलितापहा ॥ Rajni_3.108 काकादनी काकपीलुः काकशिम्बी च रक्तला । ध्वाङ्क्षादनी वक्त्रशल्या दुर्मोहा वायसादनी ॥ Rajni_3.109 काकतुण्डी ध्वाङ्क्षनखी वायसी काकदन्तिका । ध्वाङ्क्षदन्तीति विज्ञेयास् तिस्रश् च दश चाभिधाः ॥ Rajni_3.110 काकादनी कटूष्णा च तिक्ता दिव्यरसायनी । वातदोषहरा रुच्या पलितस्तम्भिनी परा ॥ Rajni_3.111 गुञ्जा cƬÃmaïi÷ सौम्या शिखण्डी कृष्णलारुणा । ताम्रिका शीतपाकी स्याद् उच्चटा k­«ïacƬikà ॥ Rajni_3.112 रक्ता च रक्तिका चैव काम्भोजी भिल्लिभूषणा । वन्यास्या mÃnacƬà च विज्ञेया षोडशाह्वया ॥ Rajni_3.113 द्वितीया श्वेतकाम्भोजी श्वेतगुञ्जा भिरिण्टिका । काकादनी काकपीलुर् वक्त्रशल्या षडाह्वया ॥ Rajni_3.114 गुञ्जाद्वयं तु तिक्तोष्णं बीजं वान्तिकरी शिफा । शूलघ्नं विषकृत् पत्त्रं वश्ये श्वेतं च शस्यते ॥ Rajni_3.115 वृद्धदारुक आवेगी जुङ्गको दीर्घबालुकः । वृद्धः कोटरपुष्पी स्याद् अजान्त्री छागलान्त्रिका ॥ Rajni_3.116 जीर्णदारु द्वितीया स्याज् जीर्णा फञ्जी सुपुष्पिका । अजरा सूक्ष्मपत्त्रा च विज्ञेया च षडाह्वया ॥ Rajni_3.117 वृद्धदारुद्वयं गौल्यं पिच्छिलं कफवातहृत् । बल्यं कासामदोषघ्नं द्वितीयं स्वल्पवीर्यदम् ॥ Rajni_3.118 कैवर्तिका सुरङ्गा च लता वल्ली द्रुमारुहा । रिङ्गिणी वस्त्ररङ्गा च भगा चेत्य् अष्टधाभिधा ॥ Rajni_3.119 कैवर्तिका लघुर् वृष्या कषाया कफनाशनी । कासश्वासहरा चैव सैव मन्दाग्निदोषनुत् ॥ Rajni_3.120 ताली तमाली ताम्रा च ताम्रवल्ली तमालिका । सूक्ष्मवल्ली सुलोमा च शोधनी तालिका नव ॥ Rajni_3.121 ताम्रवल्ली कषाया स्यात् कफदोषविनाशनी । मुखकण्ठोत्थदोषघ्नी श्लेष्मशुद्धिकरी परा ॥ Rajni_3.122 काण्डीरः काण्डकटुको नासासंवेदनः पटुः । उग्रकाण्डस् तोयवल्ली कारवल्ली सुकाण्डकः ॥ Rajni_3.123 काण्डीरः कटुतिक्तोष्णः सरो दुष्टव्रणार्तिनुत् । लूतागुल्मोदरप्लीहशूलमन्दाग्निनाशनः ॥ Rajni_3.124 जन्तुका जन्तुकारी च जननी चक्रवर्तिनी । तिर्यक्फला निशान्धा च बहुपत्त्रा सुपत्त्रिका ॥ Rajni_3.125 राजकृष्णा जनेष्टा च कपिकच्छुफलोपमा । रञ्जनी सूक्ष्मवल्ली च भ्रमरी कृष्णवल्लिका ॥ Rajni_3.126 विज्जुल्लिका वृक्षरुहा ग्रन्थिपर्णी सुवल्लिका । तरुवल्ली दीर्घफला एकविंशतिसंज्ञका ॥ Rajni_3.127 जन्तुका शिशिरा तिक्ता रक्तपित्तकफापहा । दाहतृष्णावमिघ्नी च रुचिकृद् दीपनी परा ॥ Rajni_3.128 अत्यम्लपर्णी तीक्ष्णा च कण्डुला वल्लिसूरणा । वल्ली करवडादिश् च वनस्थारण्यवासिनी ॥ Rajni_3.129 अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशनी । वातहृद् दीपनी रुच्या गुल्मश्लेष्मामयापहा ॥ Rajni_3.130 शङ्खपुष्पी सुपुष्पी च शङ्खाह्वा कम्बुमालिनी । सितपुष्पी कम्बुपुष्पी मेध्या वनविलासिनी ॥ Rajni_3.131 चिरिण्टी शङ्खकुसुमा भूलग्ना शङ्खमालिनी । इत्य् एषा शङ्खपुष्पी स्याद् उक्ता द्वादशनामभिः ॥ Rajni_3.132 शङ्खपुष्पी हिमा तिक्ता मेधाकृत् स्वरकारिणी । ग्रहभूतादिदोषघ्नी वशीकरणसिद्धिदा ॥ Rajni_3.133 वर्तकी तिन्दुकिनी विभाण्डी विषाणिका रङ्गलता मनोज्ञा । सा रक्तपुष्पी महादिजाली सा पीतकीलापि च चर्मरङ्गा ॥ Rajni_3.134 वामावर्ता च संयुक्ता भूसंख्या शशिसंयुता । आवर्तकी कषायाम्ला शीतला पित्तहारिणी ॥ Rajni_3.135 कर्णस्फोटा श्रुतिस्फोटा त्रिपुटा कृष्णतण्डुला । चित्रपर्णी स्फोटलता चन्द्रिका चार्धचन्द्रिका ॥ Rajni_3.136 कर्णस्फोटा कटुस् तिक्ता हिमा सर्वविषापहा । ग्रहभूतादिदोषघ्नी सर्वव्याधिविनाशिनी ॥ Rajni_3.137 कट्वी कटुकवल्ली च sukëÂhà këÂhavallikà / सुवल्ली च महावल्ली पशुमोहनिका कटुः ॥ Rajni_3.138 कट्वी तु कटुका शीता कफश्वासार्तिनाशनी । नानाज्वरहरा रुच्या राजयक्ष्मनिवारिणी ॥ Rajni_3.139 ज्ञेयामृतस्रवा वृत्तारुहाख्या तोयवल्लिका । घनवल्ली सितलता नामभिः शरसम्मिता ॥ Rajni_3.140 उक्तामृतस्रवा पथ्या ūat तिक्ता रसायनी । विषघ्नी व्रणकुष्ठादीन् कामलां श्वयथुं जयेत् ॥ Rajni_3.141 पुत्रदात्री तु वातारिर् भ्रमरी श्वेतपुष्पिका । वृत्तपत्त्रातिगन्धालुर् वैशिजाता सुवल्लरी ॥ Rajni_3.142 पुत्रदात्री तु वातघ्नी कटुर् उष्णा कफापहा । सुरभिः सर्वदा पथ्या वन्ध्यादोषविनाशनी ॥ Rajni_3.143 पलाशी पत्त्रवल्ली पर्णवल्ली पलाशिका । खुरपर्णी सुपर्णी च दीर्घवल्ली विषादनी ॥ Rajni_3.144 अम्लपत्त्री दीर्घपत्त्री रसाम्ला चाम्लका च सा । अम्लातकी käjikà च स्याच् चतुर्दशधाभिधा ॥ Rajni_3.145 पलाशी लघुरम्या च मुखदोषविनाशनी । अरोचकहरा पथ्या पित्तकोपकरी च सा ॥ Rajni_3.146 इति बहुविधवल्लीस्तोमनामाभिधानप्रगुणगुणयथावद्वर्णनापूर्णम् एनम् । सुललितपदसर्गं वर्गनाम्ना च वैद्यः सदसि बहुविलासं व्यासवद् व्यातनोतु ॥ Rajni_3.147 दीप्ता दीधितयस् तथान्धतमसध्वंसाय भानोर् इव व्यातन्वन्ति निजं रुजां विजयते वीर्यं विरुद्धौ च याः । तासाम् एव विलासभूमिर् असमो वर्गः श्रुतो वीरुधां वीरुद्वर्ग इति प्रतीतमहिमा नैसर्गिकैर् यो गुणैः ॥ Rajni_3.148 प्राप्ता यस्य परिग्रहं trividhasadvÅraikacƬÃmaïes तीव्राण्य् ओषधयः स्रवन्ति सहसा वीर्याण्य् अजर्याद् इव । तस्यायं नृहरेः कृतौ स्थितिम् अगाद् वर्गो गुडूच्यादिकस् tÃrtÅyÅkatayÃbhidhÃnaracanÃcƬÃmaïau कीर्तितः ॥ Rajni_3.149 राजनिघण्टु, पर्पटादिवर्ग पर्पटो जीवकश् चैवर्षभकः श्रावणी द्विधा । मेदाद्वयम् ऋद्धिवृद्धी धूम्रपत्त्रा प्रसारणी ॥ Rajni_4.1 catu«pëÃïabheda÷ स्यात् कन्या बर्हिशिखा तथा । क्षीरिणीद्वितयं चैव त्रायमाणा रुदन्तिका ॥ Rajni_4.2 ब्राह्मी द्विधा च वन्दाकः कुलत्था तण्डुलीयकः । चिविल्लो नागशुण्डी च कुटुम्बी स्थलपद्मिनी ॥ Rajni_4.3 जम्बूश् च नागदन्ती च विष्णुक्रान्ता कुणञ्जरः । भूम्यामली च गोरक्षी गोलोमी दुग्धफेनिका ॥ Rajni_4.4 क्षुद्राम्लिका च लज्जाह्वी हंसपादी च काथरा । पुनर्नवात्रयं प्रोक्तं वसुको द्विविधः स्मृतः ॥ Rajni_4.5 सर्पिणी चालिर् मत्स्याक्षी गुण्डालावनिपाटली । स्यात् पाण्डुरफली श्वेता ब्रह्मदण्डी द्रवन्तिका ॥ Rajni_4.6 द्रोणपुष्पीद्वयं चैव झण्डूर् गोरक्षदुग्धिका । नवबाणमिताः क्षुद्रक्षुपाः प्रोक्ता यथाक्रमात् ॥ Rajni_4.7 पर्पटश् चरको रेणुस् तृष्णारिः खरको रजः । शीतः शीतप्रियः पांशुः कल्पाङ्गी वर्मकण्टकः ॥ Rajni_4.8 कृशशाखः पर्पटकः सुतिक्तो रक्तपुष्पकः । पित्तारिः कटुपत्त्रश् च कवचो ऽष्टादशाभिधः ॥ Rajni_4.9 पर्पटः शीतलस् तिक्तः पित्तश्लेष्मज्वरापहः । रक्तदाहारुचिग्लानिमदविभ्रमनाशनः ॥ Rajni_4.10 जीवको जीवनो जीव्यः शृङ्गाह्वः प्राणदः प्रियः । चिरजीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥ Rajni_4.11 ह्रस्वाङ्गो वृद्धिदश् चोक्तो ह्य् आयुष्मान् जीवदस् तथा । दीर्घायुर् बलदश् चैव नामान्य् एतानि षोडश ॥ Rajni_4.12 जीवको मधुरः शीतो रक्तपित्तानिलार्तिजित् । क्षयदाहज्वरान् हन्ति शुक्रश्लेष्मविवर्धनः ॥ Rajni_4.13 ऋषभो गोपतिर् धीरो विषाणी धूर्द्धरो वृषः । ककुद्मान् पुङ्गवो वोढा ӭङ्गी धुर्यश् च भूपतिः ॥ Rajni_4.14 कामी ऋक्षप्रियश् चोक्षा लाङ्गुली गौश् च बन्धुरः । गोरक्षो वनवासी च ज्ञेयो विंशतिनामकः ॥ Rajni_4.15 ऋषभो मधुरः शीतः पित्तरक्तविरेकनुत् । शुक्रश्लेष्मकरो दाहक्षयज्वरहरश् च सः ॥ Rajni_4.16 श्रावणी स्यान् मुण्डितिका भिक्षुः श्रवणशीर्षिका । श्रवणा च प्रव्रजिता परिव्राजी तपोधना ॥ Rajni_4.17 श्रावणी तु कषाया स्यात् कटूष्णा कफपित्तनुत् । आमातीसारकासघ्नी विषच्छर्दिविनाशिनी ॥ Rajni_4.18 महाश्रावणिकान्या सा महामुण्डी च लोचनी । कदम्बपुष्पी विकचा kro¬acƬà पलङ्कषा ॥ Rajni_4.19 नदीकदम्बो मुण्डाख्या महामुण्डनिका च सा । छिन्ना ग्रन्थिनिका माता स्थविरा लोभनी तथा । भूकदम्बो ऽलम्बुषा स्याद् इति सप्तदशाह्वया ॥ Rajni_4.20 महामुण्ड्य् उष्णतिक्ता च ईषद् गौल्या मरुच्छिदा । स्वरकृद् रोचनी चैव मेहहृच् च रसायनी ॥ Rajni_4.21 मेदा वसा मणिच्छिद्रा जीवनी शल्यपर्णिका । नखच्छेद्या हिमा रङ्गा मध्यदेशे प्रजायते ॥ Rajni_4.22 मेदःसारा स्नेहवती मेदिनी मधुरा वरा । स्निग्धा मेदोद्रवा साध्वी शल्यदा बहुरन्ध्रिका । ऊनविंशत्याह्वया सा मता पूरुषदन्तिका ॥ Rajni_4.23 मेदा तु मधुरा शीता पित्तदाहार्तिकासनुत् । राजयक्ष्मज्वरहरा वातदोषकरी च सा ॥ Rajni_4.24 महामेदा वसुच्छिद्रा जीवनी पांशुरागिणी । देवेष्टा सुरमेदा च दिव्या देवमणिस् तथा ॥ Rajni_4.25 देवगन्धा महाच्छिद्रा ऋक्षार्हा रुद्रसंमिता । महामेदाभिधः कन्दो लताजातः सुपाण्डुरः । मेदापि शुक्लकन्दः स्यान् मेदोधातुम् इव स्रवेत् ॥ Rajni_4.26 महामेदा हिमा रुच्या कफशुक्रप्रवृद्धिकृत् । हन्ति दाहास्रपित्तानि क्षयवातज्वरं च सा ॥ Rajni_4.27 ऋद्धिः सिद्धिः प्राणदा जीवदात्री सिद्धा योग्या चेतनीया रथाङ्गी । मङ्गल्या स्याल् लोककान्ता यशस्या जीवश्रेष्ठा द्वादशाह्वा क्रमेण ॥ Rajni_4.28 वृद्धिस् तुष्टिः पुष्टिदा वृद्धिदात्री मङ्गल्या श्रीः सम्पद् आशीर् जनेष्टा । लक्ष्मीर् भूतिर् मुत् सुखं जीवभद्रा स्याद् इत्य् एषा लोकसंज्ञा क्रमेण ॥ Rajni_4.29 ऋद्धिर् वृद्धिश् च कन्दौ द्वौ भवतः कोशयामले । श्वेतरोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥ Rajni_4.30 तूलग्रन्थिसमा ऋद्धिर् वामावर्तफला च सा । वृद्धिस् तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः ॥ Rajni_4.31 ऋद्धिर् वृद्धिश् च मधुरा सुस्निग्धा तिक्तशीतला । रुचिमेधाकरी श्लेष्मक्रिमिकुष्ठहरा परा ॥ Rajni_4.32 प्रयोगेष्व् अनयोर् एकं यथालाभं प्रयोजयेत् । यत्र द्वयानुसृष्टिः स्याद् द्वयम् अप्य् अत्र योजयेत् ॥ Rajni_4.33 धूम्रपत्त्रा तु धूम्राह्वा सुलभा तु स्वयम्भुवा । गृध्रपत्त्रा च गृध्राणी क्रिमिघ्नी स्त्रीमलापहा ॥ Rajni_4.34 धूम्रपत्त्रा रसे तिक्ता शोफघ्नी क्रिमिनाशिनी । उष्णा कासहरा चैव रुच्या दीपनकारिणी ॥ Rajni_4.35 प्रसारणी सुप्रसरा सारणी सरणी सरा । चारुपर्णी राजबला भद्रपर्णी प्रतानिका ॥ Rajni_4.36 प्रबला राजपर्णी च बल्या भद्रबला तथा । चन्द्रवल्ली प्रभद्रा च ज्ञेया पञ्चदशाह्वया ॥ Rajni_4.37 प्रसारणी गुरूष्णा च तिक्ता वातविनाशिनी । अर्शःश्वयथुहन्त्री च मलविष्टम्भहारिणी ॥ Rajni_4.38 pëÃïabhedako ऽश्मघ्नः शिलाभेदो ऽश्मभेदकः । श्वेता चोपलभेदी च नगजिच् छिलिगर्भजा ॥ Rajni_4.39 pëÃïabhedo मधुरस् तिक्तो मेहविनाशनः । तृड्दाहमूत्रकृच्छ्रघ्नः शीतलश् चाश्मरीहरः ॥ Rajni_4.40 अन्या तु वटपत्त्री स्याद् अन्या चैरावती च सा । गोधावतीरावती च श्यामा खट्वाङ्गनामिका ॥ Rajni_4.41 वटपत्त्री हिमा गौल्या मेहकृच्छ्रविनाशिनी । बलदा व्रणहन्त्री च किंचिद् दीपनकारिणी ॥ Rajni_4.42 अन्या श्वेता शिलावल्का शिलाजा शैलवल्कला । वल्कला शैलगर्भाह्वा शिलात्वक् सप्तनामिका ॥ Rajni_4.43 शिलावल्कं हिमं स्वादु मेहकृच्छ्रविनाशनम् । मूत्ररोधाश्मरीशूलक्षयपित्तापहारकम् ॥ Rajni_4.44 k«udrapëÃïabhedÃnyà चतुष्पत्त्री च पार्वती । नागभूर् अश्मकेतुश् च गिरिभूः कन्दरोद्भवा ॥ Rajni_4.45 शैलोद्भवा च गिरिजा नगजा च दशाह्वया । k«udrapëÃïabhedà तु व्रणकृच्छ्राश्मरीहरा ॥ Rajni_4.46 गृहकन्या कुमारी च कन्यका दीर्घपत्त्रिका । स्थलेरुहा मृदुः कन्या बहुपत्त्रामराजरा ॥ Rajni_4.47 कण्टकप्रावृता वीरा भृङ्गेष्टा विपुलस्रवा । ब्रह्मघ्नी तरुणी रामा कपिला चाम्बुधिस्रवा । सुकण्टका स्थूलदलेत्य् एकविंशतिनामका ॥ Rajni_4.48 गृहकन्या हिमा तिक्ता मदगन्धिः कफापहा । पित्तकासविषश्वासकुष्ठघ्नी च रसायनी ॥ Rajni_4.49 barhicƬà तु शिखिनी शिखालुः सुशिखा शिखा । शिखाबला केकिशिखा मयूराद्यभिधा शिखा ॥ Rajni_4.50 barhicƬà रसे स्वादुर् मूत्रकृच्छ्रविनाशिनी । बालग्रहादिदोषघ्नी वश्यकर्मणि शस्यते ॥ Rajni_4.51 क्षीरिणी käcanak«ÅrÅ कर्षणी कटुपर्णिका । तिक्तदुग्धा हैमवती हिमदुग्धा हिमावती ॥ Rajni_4.52 हिमाद्रिजा पीतदुग्धा यवचिञ्चा हिमोद्भवा । हैमी च हिमजा चेति चतुरेकगुणाह्वया ॥ Rajni_4.53 क्षीरिणी कटुतिक्ता च रेचनी शोफतापनुत् । क्रिमिदोषकफघ्नी च पित्तज्वरहरा च सा ॥ Rajni_4.54 स्वर्णक्षीरी स्वर्णदुग्धा स्वर्णाह्वा रुक्मिणी तथा । सुवर्णा हेमदुग्धी च हेमक्षीरी च käcanÅ ॥ Rajni_4.55 स्वर्णक्षीरी हिमा तिक्ता क्रिमिपित्तकफापहा । मूत्रकृच्छ्राश्मरीशोफदाहज्वरहरा परा ॥ Rajni_4.56 त्रायमाणा कृतत्राणा त्रायन्ती त्रायमाणिका । बलभद्रा सुकामा च वार्षिकी गिरिजानुजा ॥ Rajni_4.57 मङ्गल्याह्वा देवबला पालनी भयनाशिनी । अवनी रक्षणी त्राणा विज्ञेया षोडशाह्वया ॥ Rajni_4.58 त्रायन्ती शीतमधुरा गुल्मज्वरकफास्रनुत् । भ्रमतृष्णाक्षयग्लानिविषच्छर्दिविनाशिनी ॥ Rajni_4.59 स्याद् रुदन्ती स्रवत्तोया संजीवन्य् अमृतस्रवा । romäcikà महामांसी चणपत्त्री सुधास्रवा ॥ Rajni_4.60 रुदन्ती कटुतिक्तोष्णा क्षयक्रिमिविनाशिनी । रक्तपित्तकफश्वासमेहहारी रसायनी ॥ Rajni_4.61 चणपत्त्रसमं पत्त्रं क्षुपं चैव तथाम्लकम् । शिशिरे जलबिन्दूनां स्रवन्तीति रुदन्तिका ॥ Rajni_4.62 ब्राह्मी सरस्वती सौम्या सुरश्रेष्ठा सुवर्चला । कपोतवेगा वैधात्री दिव्यतेजा महौषधी ॥ Rajni_4.63 स्वायम्भुवी सोमलता सुरेज्या ब्रह्मकन्यका । मण्डूकमाता मत्स्याक्षी मण्डूकी सुरसा तथा ॥ Rajni_4.64 मेध्या वीरा भारती च वरा च परमेष्ठिनी । दिव्या च शारदी चेति चतुर्विंशतिनामका ॥ Rajni_4.65 ब्राह्मी हिमा कषाया च तिक्ता वातास्रपित्तजित् । बुद्धिं प्रज्ञां च मेधां च कुर्याद् आयुष्यवर्धनी ॥ Rajni_4.66 ब्राह्मी तु क्षुद्रपत्त्रान्या लघुब्राह्मी जलोद्भवा । ब्राह्मी तिक्तरसोष्णा च सरा वातामशोफजित् ॥ Rajni_4.67 वन्दाकः पादपरुहा शिखरी तरुरोहिणी । वृक्षादनी वृक्षरुहा कामवृक्षश् च शेखरी ॥ Rajni_4.68 केशरूपा तरुरुहा तरुस्था गन्धमेदिनी । कामिनी तरुरु श्यामा द्रुपदी षोडशाभिधाः ॥ Rajni_4.69 वन्दाकस् तिक्तशिशिरः कफपित्तश्रमापहः । वश्यादिसिद्धिदो वृष्यः कषायश् च रसायनः ॥ Rajni_4.70 कुलत्था दृक्प्रसादा च ज्ञेयारण्यकुलत्थिका । कुलाली लोचनहिता चक्षुष्या कुम्भकारिका ॥ Rajni_4.71 कुलत्थिका कटुस् तिक्ता स्याद् अर्शःशूलनाशनी । विबन्धाध्मानशमनी चक्षुष्या व्रणरोपणी ॥ Rajni_4.72 तण्डुलीयस् तु भण्डीरस् तण्डुली तण्डुलीयकः । ग्रन्थिलो बहुवीर्यश् च मेघनादो घनस्वनः ॥ Rajni_4.73 सुशाकः पथ्यशाकश् च स्फूर्जथुः स्वनिताह्वयः । वीरस् तण्डुलनामा च पर्यायाश् च चतुर्दश ॥ Rajni_4.74 तण्डुलीयस् तु शिशिरो मधुरो विषनाशनः । रुचिकृद् दीपनः पथ्यः पित्तदाहभ्रमापहः ॥ Rajni_4.75 चिविल्लिका रक्तदला खरच्छदा स्यात् क्षुद्रघोली मधुमालपत्त्रिका । चिविल्लिका चैव कटुः कषायिका ज्वरे ऽतिसारे च हिता रसायनी ॥ Rajni_4.76 हस्तिशुण्डी महाशुण्डी शुण्डी घूसरपत्त्रिका । हस्तिशुण्डी कटूष्णा स्यात् संनिपातज्वरापहा ॥ Rajni_4.77 कुटुम्बिनी पयस्या च क्षीरिणी जलकामुका । वक्रशल्या दुराधर्षा क्रूरकर्मा झिरिण्टिका ॥ Rajni_4.78 शीता प्रहरजाया च शीतला च जलेरुहा । विख्याता किल विद्वद्भिर् एषा द्वादशनामभिः ॥ Rajni_4.79 कुटुम्बिनी तु मधुरा ग्राहिणी कफपित्तनुत् । व्रणास्रदोषकण्डूतिनाशनी सा रसायनी ॥ Rajni_4.80 स्थलपद्मी तु पद्माह्वा चारटी पद्मचारिणी । सुगन्धमूलाम्बुरुहा लक्ष्मीश्रेष्ठा सुपुष्करा ॥ Rajni_4.81 रम्या पद्मवती चातिचरा स्थूलरुहा स्मृता । ज्ञेया पुष्करिणी चैव पुष्कराद्या च पर्णिका । पुष्करादियुता nìŠproktà पञ्चदशाह्वया ॥ Rajni_4.82 स्थलादिपद्मिनी गौल्या तिक्ता शीता च वान्तिनुत् । रक्तपित्तहरा मेहभूतातीसारनाशनी ॥ Rajni_4.83 जम्बूर् जाम्बवती वृत्ता वृत्तपुष्पा च जाम्बवी । मदघ्नी नागदमनी दुर्धर्षा दुःसहा नव ॥ Rajni_4.84 ज्ञेया जम्बूस् त्रिदोषघ्नी तीक्ष्णोष्णा कटुतिक्तका । उदराध्मानदोषघ्नी कोष्ठशोधनकारिणी ॥ Rajni_4.85 नागदन्ती श्वेतघण्टा मधुपुष्पा विशोधनी । नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ॥ Rajni_4.86 सर्पपुष्पी शुक्लपुष्पी स्वादुका शीतदन्तिका । सितपुष्पी सर्पदन्ती नागिनी बाणभूमिता ॥ Rajni_4.87 नागदन्ती कटुस् तिक्ता रूक्षा वातकफापहा । मेधाकृद् विषदोषघ्नी पाचनी शुभदायिनी । गुल्मशूलोदरव्याधिकण्ठदोषनिकृन्तनी ॥ Rajni_4.88 विष्णुक्रान्ता हरिक्रान्ता नीलपुष्पापराजिता । नीलक्रान्ता सतीना च विक्रान्ता छर्दिका च सा । विष्णुक्रान्ता कटुस् तिक्ता कफवातामयापहा ॥ Rajni_4.89 कुणञ्जरः कुणञ्जी च कुणञ्जो ऽरण्यवास्तुकः । कुणञ्जो मधुरो रुच्यो दीपनः पाचनो हितः ॥ Rajni_4.90 भूम्यामली तमाली च ताली चैव तमालिका । उच्चटा दृढपादी च वितुन्ना च वितुन्निका ॥ Rajni_4.91 भूधात्री चारुटा वृष्या विषघ्नी बहुपत्रिका । बहुवीर्याहिभयदा विश्वपर्णी हिमालया । जटा वीरा च नाम्नां सा भवेद् एकोनविंशतिः ॥ Rajni_4.92 भूधात्री तु कषायाम्ला पित्तमेहविनाशनी । शिशिरा मूत्ररोगार्तिशमनी दाहनाशनी ॥ Rajni_4.93 गोरक्षी सर्पदण्डी च दीर्घदण्डी सुदण्डिका । चित्रला गन्धबहुला गोपाली पञ्चपर्णिका ॥ Rajni_4.94 गोरक्षी मधुरा तिक्ता शिशिरा दाहपित्तनुत् । विस्फोटवान्त्यतीसारज्वरदोषविनाशनी ॥ Rajni_4.95 गोलोमिका तु गोधूमी गोजा क्रोष्टुकपुच्छिका । गोसम्भवा प्रस्तरिणी विज्ञेयेति षडाह्वया ॥ Rajni_4.96 गोलोमिका कटुस् तिक्ता त्रिदोषशमनी हिमा । मूलरोगास्रदोषघ्नी ग्राहिणी दीपनी च सा ॥ Rajni_4.97 दुग्धफेनी पयःफेनी फेनदुग्धा पयस्विनी । लूतारिर् व्रणकेतुश् च गोजापर्णी च सप्तधा ॥ Rajni_4.98 दुग्धफेनी कटुस् तिक्ता शिशिरा विषनाशिनी । व्रणापसारिणी रुच्या युक्त्या चैव रसायनी ॥ Rajni_4.99 क्षुद्राम्लिका तु चाङ्गेरी चुक्राह्वा चुक्रिका च सा । लोणाम्ला च चतुष्पर्णी लोणा लोडाम्लपत्रिका ॥ Rajni_4.100 अम्बष्ठाम्लवती चैव अम्ला दन्तशठा मता । शस्त्राङ्गा चाम्लपत्री च ज्ञेया पञ्चदशाह्वया ॥ Rajni_4.101 क्षुद्राम्ली च रसे साम्ला सोष्णा सा वह्निवर्धनी । रुचिकृद् ग्रहणीदोषदुर्नामघ्नी कफापहा ॥ Rajni_4.102 रक्तपादी शमीपत्रा स्पृक्का खदिरपत्रिका । सङ्कोचनी समङ्गा च नमस्कारी प्रसारिणी ॥ Rajni_4.103 लज्जालुः सप्तपर्णी स्यात् खदिरी गण्डमालिका । लज्जा च लज्जिका चैव स्पर्शलज्जास्ररोधनी ॥ Rajni_4.104 रक्तमूला ताम्रमूला svaguptäjalikÃrikà / नाम्नां विंशतिर् इत्य् उक्ता लज्जायास् तु भिषग्वरैः ॥ Rajni_4.105 रक्तपादी कटुः शीता पित्तातीसारनाशनी । शोफदाहश्रमश्वासव्रणकुष्ठकफास्रनुत् ॥ Rajni_4.106 लज्जालुर् वैपरीत्यान्या अल्पक्षुपबृहद्दला । वैपरीत्या तु लज्जालुर् ह्य् अभिधाने प्रयोजयेत् ॥ Rajni_4.107 लज्जालुर् वैपरीत्याह्वा कटुर् उष्णा कफामनुत् । रसो नियामको ऽत्यन्तनानाविज्ञानकारकः ॥ Rajni_4.108 रक्तपाद्य् अपरा प्रोक्ता त्रिपदा हंसपादिका । घृतमण्डलिका ज्ञेया विश्वग्रन्थिस् त्रिपादिका ॥ Rajni_4.109 विपादी कीटमारी च हेमपादी मधुस्रवा । कर्णाटी ताम्रपत्री च विक्रान्ता सुवहा तथा ॥ Rajni_4.110 ब्रह्मादनी पदाङ्गी च शीताङ्गी सुतपादुका । संचारिणी च पदिका प्रह्लादी कीलपादिका ॥ Rajni_4.111 गोधापदी च हंसाङ्घ्रिर् dhÃrttarëÂrapadÅ तथा । हंसपादी च विज्ञेया नाम्ना चैषा शराक्षिधा ॥ Rajni_4.112 हंसपादी कटूष्णा स्यात् विषभूतविनाशिनी । भ्रान्त्यपस्मारदोषघ्नी विज्ञेया च रसायनी ॥ Rajni_4.113 काथरा हयपर्यायैः काथरान्तैः प्रकीर्तिता । अश्वकाथरिका तिक्ता वातघ्नी दीपनी परा ॥ Rajni_4.114 पुनर्नवा विशाखश् च कठिल्लः शशिवाटिका । पृथ्वी च सितवर्षाभूर् दीर्घपत्रः कठिल्लकः ॥ Rajni_4.115 श्वेता पुनर्नवा सोष्णा तिक्ता कफविषापहा । कासहृद्रोगशूलास्रपाण्डुशोफानिलार्तिनुत् ॥ Rajni_4.116 पुनर्नवान्या रक्ताख्या क्रूरा मण्डलपत्रिका । रक्तकाण्डा वर्षकेतुर् लोहिता रक्तपत्रिका ॥ Rajni_4.117 वैशाखी रक्तवर्षाभूः शोफघ्नी रक्तपुष्पिका । विकस्वरा विषघ्नी च प्रावृषेण्या च सारिणी ॥ Rajni_4.118 वर्षाभवः शोणपत्रः शोणः संमीलितद्रुमः । पुनर्नवो नवो नव्यः स्याद् द्वाविंशतिसंज्ञया ॥ Rajni_4.119 रक्ता पुनर्नवा तिक्ता सारिणी शोफनाशिनी । दरदोषघ्नी पाण्डुपित्तप्रमर्दिनी ॥ Rajni_4.120 नीला पुनर्नवा नीला श्यामा नीलपुनर्नवा । कृष्णाख्या नीलवर्षाभूर् नीलिनी स्वाभिधान्विता ॥ Rajni_4.121 नीला पुनर्नवा तिक्ता कटूष्णा च रसायनी । हृद्रोगपाण्डुश्वयथुश्वासवातकफापहा ॥ Rajni_4.122 वसुको ऽथ वसुः शैवो वसो ऽथ शिवमल्लिका । पाशुपतः शिवमतः सुरेष्टः शिवशेखरः । सितो रक्तो द्विधा प्रोक्तो ज्ञेयः स च नवाभिधः ॥ Rajni_4.123 वसुकौ कटुतिक्तोष्णौ पाके शीतौ च दीपनौ । अजीर्णवातगुल्मघ्नौ श्वेतश् चैव रसायनः ॥ Rajni_4.124 सर्पिणी भुजगी भोगी कुण्डली पन्नगी फणी । षडभिधा सर्पिणी स्याद् विषघ्नी कुचवर्धनी ॥ Rajni_4.125 वृश्चिका नखपर्णी च पिच्छिलाप्य् अलिपत्रिका । वृश्चिका पिच्छलाम्ला स्याद् अन्त्रवृद्ध्यादिदोषनुत् ॥ Rajni_4.126 ब्राह्मी वयस्या मत्स्याक्षी मीनाक्षी सोमवल्लरी । मत्स्याक्षी शिशिरा रुच्या व्रणदोषक्षयापहा ॥ Rajni_4.127 गुण्डाला तु जलोद्भूता गुच्छबुध्ना जलाशया । गुण्डाला कटुतिक्तोष्णा शोफव्रणविनाशनी ॥ Rajni_4.128 भूपाटली च कुम्भी च भूताली रक्तपुष्पिका । भूपाटली कटूष्णा च पारदे सुप्रयोजिका ॥ Rajni_4.129 पाटली पाण्डुरफली धूसरा वृत्तबीजका । भूरिफली तथा पाण्डुफली स्यात् षड्विधाभिधा ॥ Rajni_4.130 शिशिरा पाण्डुरफली गौल्या कृच्छ्रार्तिदोषहा । बल्या पित्तहरा वृष्या मूत्राघातनिवारणी ॥ Rajni_4.131 श्वेता तु छुरिकापत्री पर्वमूलाप्य् अविप्रिया । श्वेतातिमधुरा शीता स्तन्यदा रुचिकृत् परा ॥ Rajni_4.132 ब्रह्मदण्ड्य् अजलादण्डी कण्टपत्रफला च सा । ब्रह्मदण्डी कटूष्णा स्यात् कफशोफानिलापहा ॥ Rajni_4.133 द्रवन्ती शाम्बरी चित्रा न्यग्रोधी शतमूलिका । प्रत्यक्श्रेणी वृषा चण्डा पत्रश्रेण्य् आखुकर्णिका ॥ Rajni_4.134 मूषकाह्वादिका कर्णी प्रतिपर्णीशिफा सा । सहस्रमूली विक्रान्ता ज्ञेया स्याच् चतुरेकधा ॥ Rajni_4.135 द्रवन्ती मधुरा शीता रसबन्धकरी परा । ज्वरघ्नी क्रिमिहा शूलशमनी च रसायनी ॥ Rajni_4.136 द्रोणपुष्पी दीर्घपत्रा कुम्भयोनिः कुतुम्बिका । चित्राक्षुपः कुतुम्बा च सुपुष्पा चित्रपत्त्रिका ॥ Rajni_4.137 द्रोणपुष्पी कटुः सोष्णा रुच्या वातकफापहा । अग्निमान्द्यहरा चैव पथ्या वातापहारिणी ॥ Rajni_4.138 अन्या चैव महाद्रोणा कुरुम्बा देवपूर्वका । दिव्यपुष्पा महाद्रोणी देवीकाण्डा षडाह्वया ॥ Rajni_4.139 देवद्रोणी कटुस् तिक्ता मेध्या वातार्तिभूतनुत् । कफमान्द्यापहा चैव युक्त्या पारदशोधने ॥ Rajni_4.140 झण्डूः स्यात् स्थूलपुष्पा तु झण्डूको झेण्डुकस् तथा । झण्डूः कटुकषायः स्यात् ज्वरभूतग्रहापहा ॥ Rajni_4.141 गोरक्षदुग्धी गोरक्षी ताम्रदुग्धी रसायनी । बहुपत्रा मृताजीवी मृतसंजीवनी मुनिः ॥ Rajni_4.142 गोरक्षदुग्धी मधुरा वृष्या सा ग्राहिणी हिमा । सर्ववश्यकरी चैव रसे सिद्धिगुणप्रदा ॥ Rajni_4.143 इत्थं वितत्य विशदीक्रियमाणनानाक्षुद्रक्षुपाह्वयगुणप्रगुणापवर्गम् । वर्गं विधाय मुखमण्डनम् एनम् उच्चैर् उच्चाटनाय च रुजां प्रभुरस् तु वैद्यः क्षुधं रान्ति जनस्योच्चैस् तस्मात् क्षुद्राः प्रकीर्तिताः । तेषां क्षुपाणां वर्गो ऽयम् आदाने धातुर् उच्यते ॥ Rajni_4.144 धत्ते नित्यसमाधिसंस्तववशात् प्रीत्यार्चितेशार्पितां स्वात्मीयामृतहस्ततां किल सदा यः सर्वसंजीवनीम् । वर्गस् तस्य कृतौ नृसिंहकृतिनो यः पर्पटादिमहान् एष präcati nÃmakÃï¬apari«accƬÃmaïau पञ्चमः ॥ Rajni_4.145 राजनिघण्टु, पिप्पल्यादिवर्ग चतुर्धा पिप्पली प्रोक्ता तन्मूलं नागरं तथा । आर्द्रकं मरिचद्वन्द्वं धान्यकं च यवानिका ॥ Rajni_5.1 चव्यं च चित्रकद्वन्द्वं विडङ्गं च वचाद्वयम् । कुलञ्जो जीरकाः पञ्च मेथिका हिङ्गुपत्रिका ॥ Rajni_5.2 हिङ्गुद्वयं चाग्निजारौ रास्ने एलाद्वयं शिवम् । सौवर्चलं च काचाह्वं विडं च गडनामकम् ॥ Rajni_5.3 सामुद्रं द्रौणिकं चान्यद् औषरं रोमकं तथा । नवधा लवणं प्रोक्तम् अजमोदा च रेणुका ॥ Rajni_5.4 बोलं कर्चूरकः पाठा वृक्षाम्लश् चाम्लवेतसम् । कटुकातिविषा मुस्ता द्वयं यष्टीमधुद्वयम् ॥ Rajni_5.5 भार्गी पुष्करमूलं च शृङ्ग्य् अथो दन्तिकाद्वयम् । जैपालश् च त्रिवृद् द्वेधा त्वक् पत्रं नागकेशरम् ॥ Rajni_5.6 तवक्षीरं च तालीसपत्राख्यं वंशरोचना । मञ्जिष्ठा च चतुर्धा स्याद् धरिद्रे च द्विधा मते ॥ Rajni_5.7 लाक्षा चालक्तको लोध्रो धातक्य् अब्धिफलं तथा । निर्विषाथ विषद्वन्द्वं द्विधा चाम्लहरिद्रका ॥ Rajni_5.8 अब्धिफेनम् अफेनं च टङ्कणौ साकुरुण्डकम् । हिमावली हस्तिमदः स्वर्जिको लोणकं तथा ॥ Rajni_5.9 वज्रको यवजश् चाथ सर्वक्षारो ऽथ मायिका । औषधान्य् अभिधीयन्ते षडङ्गमितसंख्यया ॥ Rajni_5.10 पिप्पली कृकरा शौण्डी चपला मागधी कणा । कटुबीजा च कोरङ्गी वैदेही तिक्ततण्डुला ॥ Rajni_5.11 श्यामा दन्तफला कृष्णा कोला च मगधोद्भवा । उषणा चोपकुल्या च स्मृत्याह्वा तीक्ष्णतण्डुला ॥ Rajni_5.12 पिप्पली ज्वरहा वृष्या स्निग्धोष्णा कटुतिक्तका । दीपनी मारुतश्वासकासश्लेष्मक्षयापहा ॥ Rajni_5.13 गजोषणा चव्यफला चव्यजा गजपिप्पली । श्रेयसी छिद्रवैदेही दीर्घग्रन्थिश् च तैजसी । वर्तुली स्थूलवैदेही ज्ञेया चेति दशाभिधा ॥ Rajni_5.14 गजोषणा कटूष्णा च रूक्षा मलविशोषणी । बलासवातहन्त्री च स्तन्यवर्णविवर्धिनी ॥ Rajni_5.15 सइंहली सर्पदण्डा च सर्पाङ्गी ब्रह्मभूमिजा । पार्वती शैलजा ताम्रा लम्बबीजा तथोत्कटा ॥ Rajni_5.16 अद्रिजा सिंहलस्था च लम्बदन्ता च जीवला । जीवाली जीवनेत्रा च कुरवी षोडशाह्वया ॥ Rajni_5.17 सइंहली कटुर् उष्णा च जन्तुघ्नी दीपनी परा । कफश्वाससमीरार्तिशमनी कोष्ठशोधनी ॥ Rajni_5.18 वनादिपिप्पल्यभिधानयुक्तं सूक्ष्मादिपिप्पल्यभिधानम् एतत् । क्षुद्रादिपिप्पल्यभिधानयोग्यं वनाभिधापूर्वकणाभिधानम् ॥ Rajni_5.19 वनपिप्पलिका चोष्णा तीक्ष्णा रुच्या च दीपनी । आमा भवेद् guïìhyà तु शुष्का स्वल्पगुणा स्मृता ॥ Rajni_5.20 ग्रन्थिकं पिप्पलीमूलं मूलं तु चविकाशिरः । कोलमूलं कटुग्रन्थि कटुमूलं कटूषणम् ॥ Rajni_5.21 सर्वग्रन्थि च patrìhyaæ विरूपं शोणसम्भवम् । सुग्रन्थि ग्रन्थिलं चैव पर्यायाः स्युश् चतुर्दश ॥ Rajni_5.22 कटूष्णं पिप्पलीमूलं श्लेष्मक्रिमिविनाशनम् । दीपनं वातरोगघ्नं रोचनं पित्तकोपनम् ॥ Rajni_5.23 शुण्ठी महौषधं विश्वं नागरं विश्वभेषजम् । विश्वौषधं कटुग्रन्थि कटुभद्रं कटूषणम् ॥ Rajni_5.24 सौपर्णं शृङ्गवेरं च कफारिश् चार्द्रकं स्मृतम् । शोषणं नागराह्वं च विज्ञेयं षोडशाह्वयम् ॥ Rajni_5.25 शुण्ठी कटूष्णा स्निग्धा च कफशोफानिलापहा । शूलबन्धोदराध्मानश्वासश्लीपदहारिणी ॥ Rajni_5.26 आर्द्रकं गुल्ममूलं च मूलजं कन्दलं वरम् । शृङ्गवेरं महीजं च सैकतेष्टम् अनूपजम् ॥ Rajni_5.27 अपाकशाकं चार्द्राख्यं राहुच्छत्रं सुशाककम् । शार्ङ्गं स्याद् आर्द्रशाकं च सच्छाकम् ऋतुभूह्वयम् ॥ Rajni_5.28 कटूष्णम् आर्द्रकं हृद्यं विपाके शीतलं लघु । दीपनं रुचिदं शोफकफकण्ठामयापहम् ॥ Rajni_5.29 मरिचं पलितं श्यामं कोलं वल्लीजम् ऊषणम् । यवनेष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनम् ॥ Rajni_5.30 कटुकं च शिरोवृत्तं वीरं कफविरोधि च । रूक्षं सर्वहितं कृष्णं सप्तभूख्यं निरूपितम् ॥ Rajni_5.31 मरिचं कटु तिक्तोष्णं लघु श्लेष्मविनाशनम् । समीरकृमिहृद्रोगहरं च रुचिकारकम् ॥ Rajni_5.32 सितमरिचं तु सिताख्यं सितवल्लीजं च बालकं बहुलम् । धवलं चन्द्रकम् एतन् मुनिनाम गुणाधिकं च वश्यकरम् ॥ Rajni_5.33 कटूष्णं श्वेतमरिचं विषघ्नं भूतनाशनम् । अवृष्यं दृष्टिरोगघ्नं युक्त्या चैव रसायनम् ॥ Rajni_5.34 धान्यकं धान्यजं धान्यं धानेयं धनिकं तथा । कुस्तुम्बुरुश् चावलिका छत्रधान्यं वितुन्नकम् ॥ Rajni_5.35 सुगन्धिः शाकयोग्यश् च सूक्ष्मपत्रो जनप्रियः । धान्यबीजो बीजधान्यं वेधकं षोडशाह्वयम् ॥ Rajni_5.36 धान्यकं मधुरं शीतं कषायं पित्तनाशनम् । ज्वरकासतृषाच्छर्दिकफहारि च दीपनम् ॥ Rajni_5.37 यवानी दीप्यको दीप्यो यवसाह्वो यवाग्रजः । दीपनी चोग्रगन्धा च वातारिर् भूकदम्बकः ॥ Rajni_5.38 यवजो दीपनीयश् च शूलहन्त्री यवानिका । उग्रा च तीव्रगन्धा च ज्ञेया पञ्चदशाह्वया ॥ Rajni_5.39 यवानी कटुतिक्तोष्णा वातार्शःश्लेष्मनाशनी । शूलाध्मानक्रिमिच्छर्दिमर्दनी दीपनी परा ॥ Rajni_5.40 चव्यकं चविका चव्यं वशिरो गन्धनाकुली । वल्ली च कोलवल्ली च कोलं कुटलमस्तकम् । तीक्ष्णा करिणिका वल्ली कृकरो नेत्रभूह्वया ॥ Rajni_5.41 चव्यं स्याद् उष्णकटुकं लघु रोचनदीपनम् । जन्तूद्रेकापहं कासश्वासशूलार्तिकृन्तनम् ॥ Rajni_5.42 चित्रको ऽग्निश् च शार्दूलश् चित्रपाली कटुः शिखी । कृशानुर् दहनो व्यालो ज्योतिष्कः पालकस् तथा ॥ Rajni_5.43 अनलो दारुणो वह्निः पावकः शबलस् तथा । पाठी द्वीपी च चित्राङ्गो ज्ञेयः शूरश् च विंशतिः ॥ Rajni_5.44 चित्रको ऽग्निसमः पाके कटुः शोफकफापहः । वातोदरार्शोग्रहणीक्रिमिकण्डूतिनाशनः ॥ Rajni_5.45 कालो व्यालः कालमूलो ऽतिदीप्यो मार्जारो ऽग्निर् दाहकः पावकश् च । चित्राङ्गो ऽयं रक्तचित्रो महाङ्गः स्याद् रुद्राह्वश् चित्रको ऽन्यो guïìhya÷ ॥ Rajni_5.46 स्थूलकायकरो रुच्यः कुष्ठघ्नो रक्तचित्रकः । रसे नियामको लोहे वेधकश् च रसायनः ॥ Rajni_5.47 विडङ्गा क्रिमिहा चैत्रा तण्डुला तण्डुलीयका । वातारिस् तण्डुला प्रोक्ता जन्तुघ्नी मृगगामिनी ॥ Rajni_5.48 कैरली गह्वरामोघा कपाली चित्रतण्डुला । वरा सुचित्रबीजा च जन्तुहन्त्री च षोडश ॥ Rajni_5.49 विडङ्गा कटुर् उष्णा च लघुर् वातकफार्तिनुत् । अग्निमान्द्यारुचिभ्रान्तिक्रिमिदोषविनाशनी ॥ Rajni_5.50 वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा । रक्षोघ्नी विजया भद्रा मङ्गल्येति दशाह्वया ॥ Rajni_5.51 वचा तीक्ष्णा कटूष्णा च कफामग्रन्थिशोफनुत् । वातज्वरातिसारघ्नी वान्तिकृन् मादनुत् ॥ Rajni_5.52 मेध्या श्वेतवचा त्व् अन्या षड्ग्रन्था दीर्घपत्रिका । तीक्ष्णगन्धा हैमवती मङ्गल्या विजया च सा ॥ Rajni_5.53 ÓvetavacÃtiguïìhyà मतिमेधायुःसमृद्धिदा कफनुत् । वृष्या च वातभूतक्रिमिदोषघ्नी च दीपनी च वचा ॥ Rajni_5.54 कुलञ्जो गन्धमूलश् च तीक्ष्णमूलः कुलञ्जनः । कुलञ्जः कटुतिक्तोष्णो दीपनो मुखदोषनुत् ॥ Rajni_5.55 जीरको जरणो जीरो जीर्णो दीप्यश् च दीपकः । अजाजिको वह्निशङ्खो मागधश् च नवाह्वयः ॥ Rajni_5.56 जीरकः कटुर् उष्णश् च वातहृद् दीपनः परः । गुल्माध्मानातिसारघ्नो ग्रहणीक्रिमिहृत् परः ॥ Rajni_5.57 गौरादिजीरकस् त्व् अन्यो ऽजाजी स्यात् श्वेतजीरकः । कणाह्वा कणजीर्णा च कणा दीप्यः सितादिकः । ज्ञेया दीर्घकणा चैव सिताजाजी दशाह्वया ॥ Rajni_5.58 गौराजाजी हिमा रुच्या कटुर् मधुरदीपनी । क्रिमिघ्नी विषहन्त्री च चक्षुष्याध्माननाशिनी ॥ Rajni_5.59 कृष्णा तु जरणा काली बहुगन्धा च भेदिनी । कटुभेदिनिका रुच्या नीला नीलकणा स्मृता ॥ Rajni_5.60 काश्मीरजीरका वर्षा काली स्याद् दन्तशोधनी । कालमेषी सुगन्धा च विज्ञेया बाणभूह्वया ॥ Rajni_5.61 जरणा कटुर् उष्णा च कफशोफनिकृन्तनी । रुच्या जीर्णज्वरघ्नी च चक्षुष्या ग्रहणीहरा ॥ Rajni_5.62 दीप्योपकुञ्चिका काली पृथ्वी स्थूलकणा पृथुः । मनोज्ञा जरणी जीर्णा तरुणी स्थूलजीरकः । सुषवी कारवी ज्ञेया पृथ्वीका च चतुर्दश ॥ Rajni_5.63 पृथ्वीका कटुतिक्तोष्णा वातगुल्मामदोषनुत् । श्लेष्माध्मानहरा जीर्णा जन्तुघ्नी दीपनी परा ॥ Rajni_5.64 बृहत्पाली क्षुद्रपत्रो ऽरण्यजीरः कणा तथा । वनजीरः कटुः शीतो व्रणहा पञ्चनामकः ॥ Rajni_5.65 जीरकाः कटुकाः पाके क्रिमिघ्ना वह्निदीपनाः । जीर्णज्वरहरा रुच्या व्रणहाध्माननाशनाः ॥ Rajni_5.66 मेथिका मेथिनी मेथी दीपनी बहुपत्रिका । वेधनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥ Rajni_5.67 वल्लरी चन्द्रिका मेथा मिश्रपुष्पा च कैरवी । कुञ्चिका बहुपर्णी च पीतबीजा मुनीन्दुधा ॥ Rajni_5.68 मेथिका कटुर् उष्णा च रक्तपित्तप्रकोपणी । अरोचकहरा दीप्तिकरा वातघ्नदीपनी ॥ Rajni_5.69 पृथ्वीका हिङ्गुपत्री च कवरी दीर्घिका पृथुः । तन्वी च दारुपत्री च बिल्वी bëpÅ नवाह्वया ॥ Rajni_5.70 हिङ्गुपत्री कटुस् तीक्ष्णा तिक्तोष्णा कफवातनुत् । आमक्रिमिहरा रुच्या पथ्या दीपनपाचनी ॥ Rajni_5.71 हिङ्गूग्रगन्धं भूतारिर् वाह्लीकं जन्तुनाशनम् । शूलगुल्मादिरक्षोघ्नम् उग्रवीर्यं च रामठम् ॥ Rajni_5.72 agƬhagandhaæ जरणं भेदनं सूपधूपनम् । दीप्तं सहस्रवेधीति ज्ञेयं पञ्चदशाभिधम् ॥ Rajni_5.73 हृद्यं हिङ्गु कटूष्णं च क्रिमिवातकफापहम् । विबन्धाध्मानशूलघ्नं चक्षुष्यं गुल्मनाशनम् ॥ Rajni_5.74 nìÅhiÇgu÷ पलाशाख्या जन्तुका रामठी च सा । वंशपत्री च पिण्डाह्वा सुवीर्या hiÇgunìikà ॥ Rajni_5.75 nìÅhiÇgu÷ कटूष्णा च कफवातार्तिशान्तिकृत् । विष्ठाविबन्धदोषघ्नम् आनाहामयहारि च ॥ Rajni_5.76 अग्निजारो ऽग्निनिर्यासो ऽप्य् अग्निगर्भो ऽग्निजः स्मृतः । वडवाग्निमलो ज्ञेयो जरायुश् चाग्निसम्भवः ॥ Rajni_5.77 स्याद् अग्निजारः कटुर् उष्णवीर्यस् तुण्डामयो वातकफापहश् च । पित्तप्रदः सो ऽधिकसंनिपातशूलार्तिशीतामयनाशकश् च ॥ Rajni_5.78 जाराभो दहनस्पर्शी पिच्छिलः सागरे भवः । जरायुस् तच् चतुर्वर्णः तेषु श्रेष्ठः सलोहितः ॥ Rajni_5.79 रास्ना युक्तरसा रम्या श्रेयसी रसना रसा । सुगन्धिमूला सुरसा rasìhyÃtirasà दश ॥ Rajni_5.80 रास्ना तु त्रिविधा प्रोक्ता पत्रं तृणं तथा । ज्ञेये दले श्रेष्ठे तृणरास्ना च मध्यमा ॥ Rajni_5.81 रास्ना गुरुश् च तिक्तोष्णा विषवातास्रकासजित् । शोफकम्पोदरश्लेष्मशमनी पाचनी च सा ॥ Rajni_5.82 स्थूलैला बृहदेला त्रिपुटा त्रिदिवोद्भवा च भद्रैला । सुरभित्वक् च महइला पृथ्वी कन्या कुमारिका चैन्द्री ॥ Rajni_5.83 कायस्था गोपुटा कान्ता घृताची गर्भसम्भवा । इन्द्राणी दिव्यगन्धा च vij¤eyëÂÃdaÓÃhvayà // Rajni_5.84 एला बहुलगन्धैन्द्री द्राविडी निष्कुटिस् त्रुटिः । कपोतवर्णी गौराङ्गी बाला बलवती हिमा ॥ Rajni_5.85 चन्द्रिका चोपकुञ्ची च सूक्ष्मा सागरगामिनी । गर्भारिर् गन्धफलिका kÃyasthëÂÃdaÓÃhvayà // Rajni_5.86 एलाद्वयं शीतलतिक्तम् उक्तं सुगन्धि पित्तार्तिकफापहारि । करोति हृद्रोगमलार्तिवस्तिशूलघ्नम् अत्र स्थविरा guïìhyà ॥ Rajni_5.87 सैन्धवं स्याच् छीतशिवं नादेयं सिन्धुजं शिवम् । शुद्धं शिवात्मजं पथ्यं मणिमन्थं नवाभिधम् ॥ Rajni_5.88 सैन्धवं लवणं वृष्यं चक्षुष्यं रुचिदीपनम् । त्रिदोषशमनं पूतं व्रणदोषविबन्धजित् ॥ Rajni_5.89 सैन्धवं द्विविधं ज्ञेयं श्वेतं रक्तम् इति क्रमात् । रसवीर्यविपाकेषु guïìhyaæ नूतनं शिवम् ॥ Rajni_5.90 सौवर्चलं तु रुचकं तिलकं हृद्यगन्धकम् । अक्षं च कृष्णलवणं रुच्यं कौद्रविकं तथा ॥ Rajni_5.91 सौवर्चलं लघु क्षारं कटूष्णं गुल्मजन्तुजित् । ऊर्ध्ववातामशूलार्तिविबन्धारोचकान् जयेत् ॥ Rajni_5.92 नीलं काचोद्भवं काचं तिलकं काचसम्भवम् । काचसौवर्चलं कृष्णलवणं पाक्यजं स्मृतम् ॥ Rajni_5.93 काचोत्थं हृद्यगन्धं च तत् काललवणं तथा । कुरुविन्दं काचमलं कृत्रिमं च चतुर्दश ॥ Rajni_5.94 काचादिलवणं रुच्यम् ईषत् क्षारं च पित्तलम् । दाहकं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥ Rajni_5.95 विडं द्राविडकं खण्डं कृतकं क्षारम् आसुरम् । सुपाक्यं खण्डलवणं धूर्तं कृत्रिमकं दश ॥ Rajni_5.96 विडम् उष्णं च लवणं दीपनं वातनाशनम् । रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥ Rajni_5.97 gìhÃdilavaïaæ शुभ्रं पृथ्वीजं गडदेशजम् । गडोत्थं च महारम्भं साम्भरं सम्भरोद्भवम् ॥ Rajni_5.98 गडोत्थं तूष्णलवणम् ईषद् अम्लं मलापहम् । दीपनं कफवातघ्नम् अर्शोघ्नं कोष्ठशोधनम् ॥ Rajni_5.99 सामुद्रकं तु सामुद्रं समुद्रलवणं शिवम् । वंशिरं सागरोत्थं च शिशिरं लवणाब्धिजम् ॥ Rajni_5.100 सामुद्रं लघु हृद्यं च पलितास्रदपित्तदम् । विदाहि कफवातघ्नं दीपनं रुचिकृत् परम् ॥ Rajni_5.101 द्रौणेयं वार्धेयं द्रोणीजं वारिजं च वार्धिभवम् । द्रोणीलवणं द्रोणं त्रिकटुलवणं च वसुसंज्ञम् ॥ Rajni_5.102 द्रौणेयं लवणं पाके नात्युष्णम् अविदाहि च । भेदनं स्निग्धम् ईषच् च शूलघ्नं चाल्पपित्तलम् ॥ Rajni_5.103 औषरकं सार्वगुणं सार्वरसं सर्वलवणम् ऊषरजम् । साम्भारं बहुलवणं मेलकलवणं च मिश्रकं नवधा ॥ Rajni_5.104 औषरं तु कटु क्षारं तिक्तं वातकफापहम् । विदाहि पित्तकृद् ग्राहि मूत्रसंशोषकारि च ॥ Rajni_5.105 रोमकम् औद्भिदम् उक्तं वसुकं वसु पांशुलवणम् ऊषरजम् । पांशवम् औषरम् ऐरिणम् और्वं सार्वसहं रुद्रैः ॥ Rajni_5.106 रोमकं तीक्ष्णमत्युष्णं कटु तिक्तं च दीपनम् । दाहशोषकरं ग्राहि पित्तकोपकरं परम् ॥ Rajni_5.107 अजमोदा खराह्वा च बस्तमोदा च मर्कटी । मोदा गन्धदला हस्तिकारवी गन्धपत्रिका ॥ Rajni_5.108 मायूरी शिखिमोदा च modìhyà वह्निदीपिका । ब्रह्मकोशी विशाली च हृद्यगन्धोग्रगन्धिका । मोदिनी फलमुख्या च वसुचन्द्राभिधा मता ॥ Rajni_5.109 अजमोदा कटुर् उष्णा रूक्षा कफवातहारिणी रुचिकृत् । शूलाध्मानारोचकजठरामयनाशनी चैव ॥ Rajni_5.110 रेणुका कपिला कान्ता नन्दिनी महिला द्विजा । राजपुत्री हिमा रेणुः पाण्डुपत्री हरेणुका ॥ Rajni_5.111 सुपर्णी शिशिरा शान्ता कौन्ती वृत्ता च धर्मिणी । कपिलोमा हैमवती पाण्डुपत्री च विंशतिः ॥ Rajni_5.112 रेणुका तु कटुः शीता खर्जूकण्डूतिहारिणी । तृष्णादाहविषघ्नी च मुखवैमल्यकारिणी ॥ Rajni_5.113 बोलं रक्तापहं मुण्डं सुरसं पिण्डकं विषम् । निर्लोहं बर्बरं पिण्डं सौरभं रक्तगन्धकम् ॥ Rajni_5.114 रसगन्धं महागन्धं विश्वं च शुभगन्धकम् । विश्वगन्धं गन्धरसं व्रणारिर् वसुभूह्वयम् ॥ Rajni_5.115 बोलं तु कटुतिक्तोष्णं कषायं रक्तदोषनुत् । कफपित्तामयान् हन्ति प्रदरादिरुजापहम् ॥ Rajni_5.116 कर्चूरो द्राविडः कार्शो दुर्लभो गन्धमूलकः । वेधमुख्यो गन्धसारो जटिलश् cëÂanÃmaka÷ ॥ Rajni_5.117 कर्चूरः कटुतिक्तोष्णः कफकासविनाशनः । मुखवैशद्यजननो गलगण्डादिदोषनुत् ॥ Rajni_5.118 पाठाम्बष्ठाम्बष्ठिका स्यात् प्राचीना पापचेलिका । पाठिका स्थापनी चैव श्रेयसी वृद्धिकर्णिका ॥ Rajni_5.119 ekëÂhÅlà कुचैली च दीपनी वरतिक्तका । तिक्तपुष्पा बृहत्तिक्ता दीपनी त्रिशिरा वृकी । मालवी च वरा देवी वृत्तपर्णी द्विदृङ्मिता ॥ Rajni_5.120 पाठा तिक्ता गुरूष्णा च वातपित्तज्वरापहा । भग्नसन्धानकृत् पित्तदाहातीसारशूलहृत् ॥ Rajni_5.121 वृक्षाम्लम् अम्लशाकं स्याच् चुक्राम्लं तित्तिडीफलम् । शाकाम्लम् अम्लपूरं च पूराम्लं रक्तपूरकम् ॥ Rajni_5.122 cƬÃmlabÅjÃmlaphalÃmlakaæ स्याद् अम्लादिवृक्षाम्लफलं रसाम्लम् । श्रेष्ठाम्लम् अत्यम्लम् अथाम्लबीजं फलं च चुक्रादि नगेन्दुसंख्यम् ॥ Rajni_5.123 वृक्षाम्लम् अम्लं कटुकं कषायं सोष्णं कफार्शोघ्नम् उदीरयन्ति । तृष्णासमीरोदरहृद्गदादिगुल्मातीसारव्रणदोषनाशि ॥ Rajni_5.124 अम्लो ऽम्लवेतसो वेधी रसाम्लो वीरवेतसः । वेतसाम्लश् चाम्लसारः शतवेधी च वेधकः ॥ Rajni_5.125 भीमश् च भेदनो भेदी राजाम्लश् चाम्लभेदनः । अम्लाङ्कुशो रक्तसारः फलाम्लश् चाम्लनायकः ॥ Rajni_5.126 सहस्रवेधी वीराम्लो गुल्मकेतुर् धराक्षिधा । शङ्खमांसादिद्रावी स्याद् द्विधा चैवाम्लवेतसः ॥ Rajni_5.127 अम्लवेतसम् अत्यम्लं कषायोष्णं च वातजित् । कफार्शःश्रमगुल्मघ्नम् अरोचकहरं परम् ॥ Rajni_5.128 कटुका जननी तिक्ता रोहिणी तिक्तरोहिणी । चक्राङ्गी मत्स्यपित्ता च बकुला शुकुलादनी ॥ Rajni_5.129 सादनी शतपर्वा स्यात् चक्राङ्गी मत्स्यभेदिनी । अशोकरोहिणी कृष्णा कृष्णमेदा महौषधी ॥ Rajni_5.130 कट्व्य् अञ्जनी काण्डरुहा कटुश् च कटुरोहिणी । केदारकटुकारिष्टाप्य् आमघ्नी पञ्चविंशतिः ॥ Rajni_5.131 कटुकातिकटुस् तिक्ता शीतपित्तास्रदोषजित् । बलासारोचकश्वासज्वरहृद् रेचनी च सा ॥ Rajni_5.132 अतिविषा श्वेतकन्दा विश्वा ӭङ्गी च भङ्गुरा । विरूपा श्यामकन्दा च विश्वरूपा महौषधी ॥ Rajni_5.133 वीरा प्रतिविषा चान्द्री विषा श्वेतवचा स्मृता । अरुणोपविषा चैव ज्ञेया षोडशसम्मिता ॥ Rajni_5.134 कटूष्णातिविषा तिक्ता कफपित्तज्वरापहा । आमातीसारकासघ्नी विषच्छर्दिविनाशनी ॥ Rajni_5.135 त्रिविधातिविषा ज्ञेया शुक्ला कृष्णा तथारुणा । रसवीर्यविपाकेषु निर्विशेषगुणा च सा ॥ Rajni_5.136 दोलायां गोमयक्वाथे पचेद् अतिविषां ततः । सूर्यतापे भवेच् छुष्का योजयेत् तां भिषग्वरः ॥ Rajni_5.137 मुस्ताभद्रावारिदाम्भोदमेघा जीमूतो ऽब्दो नीरदो ऽब्भ्रं घनश् च । गाङ्गेयं स्याद् भद्रमुस्ता वराही गुञ्जा ग्रन्थिर् भद्रकासी कसेरुः ॥ Rajni_5.138 क्रोडेष्टा कुरुविन्दाख्या सुगन्धिर् ग्रन्थिला हिमा । वन्या राजकसेरुश् च कच्छोत्था पञ्चविंशतिः ॥ Rajni_5.139 भद्रमुस्ता कषाया च तिक्ता शीता च पाचनी । पित्तज्वरकफघ्नी च ज्ञेया सङ्ग्रहणी च सा ॥ Rajni_5.140 अपरा नागरमुस्ता नागरोत्था नागरादिघनसंज्ञा । चक्राङ्का नादेयी cƬÃlà पिण्डमुस्ता च ॥ Rajni_5.141 शिशिरा च वृषध्वाङ्क्षी कच्छरुहा चारुकेसरोच्चटा । सा पूर्णकोष्ठसंज्ञा कलापिनी सागरेन्दुमिता ॥ Rajni_5.142 तिक्ता नागरमुस्ता कटुः कषाया च शीतला कफनुत् । पित्तज्वरातिसारारुचितृष्णादाहनाशनी श्रमहृत् ॥ Rajni_5.143 यष्टीमधुर् मधुयष्टी मधुवल्ली मधुस्रवा । मधुकं मधुका यष्टी यष्ट्याह्वं वसुसंमितम् ॥ Rajni_5.144 मधुरं यष्टिमधुकं किंचित् तिक्तं च शीतलम् । चक्षुष्यं पित्तहृद् रुच्यं शोषतृष्णाव्रणापहम् ॥ Rajni_5.145 अन्यत् क्लीतनम् उक्तं क्लीतनकं क्लीतनीयकं मधुकम् । मधुवल्ली च मधूली मधुरलता मधुरसातिरसा ॥ Rajni_5.146 शोषापहा च सौम्या स्थलजा जलजा च सा द्विधाभूता । सामान्येन मतेयम् एकादशसंज्ञा बहुज्ञधिया ॥ Rajni_5.147 क्लीतनं मधुरं रुच्यं बल्यं वृष्यं व्रणापहम् । शीतलं गुरु चक्षुष्यम् अस्रपित्तापहं परम् ॥ Rajni_5.148 भार्ङ्गी गर्दभिशाकश् च फञ्जी चाङ्गारवल्लरी । वर्षा ब्राह्मणयष्टिश् च बर्बरो भृङ्गजा च सा ॥ Rajni_5.149 पद्मा यष्टिश् च भारङ्गी वातारिः कासजित् परम् । सुरूपा भ्रमरेष्टा च शक्रमाता च षोडश ॥ Rajni_5.150 भार्ङ्गी तु कटुतिक्तोष्णा कासश्वासविनाशनी । शोफव्रणक्रिमिघ्नी च दाहज्वरनिवारिणी ॥ Rajni_5.151 मूलं पुष्करमूलं च पुष्करं पद्मपत्रकम् । पद्मं पुष्करजं बीजं पौष्करं पुष्कराह्वयम् ॥ Rajni_5.152 काश्मीरं ब्रह्मतीर्थं च श्वासारिर् मूलपुष्करम् । ज्ञेयं पञ्चदशाह्वं च पुष्कराद्ये जटाशिफे ॥ Rajni_5.153 पुष्करं कटुतिक्तोष्णं कफवातज्वरापहम् । श्वासारोचककासघ्नं शोफघ्नं पाण्डुनाशनम् ॥ Rajni_5.154 शृङ्गी कुलीरशृङ्गी स्यात् घोषा च वनमूर्धजा । चन्द्रा कर्कटशृङ्गी च महाघोषा च शृङ्गिका ॥ Rajni_5.155 कालिका चेन्दुखण्डा च लताङ्गी च विषाणिका । चक्रा च शिखरं चैव कर्कटाह्वा त्रिपञ्चधा ॥ Rajni_5.156 तिक्ता कर्कटशृङ्गी तु गुरुर् उष्णानिलापहा । हिक्कातीसारकासघ्नी श्वासपित्तास्रनाशनी ॥ Rajni_5.157 दन्ती शीघ्रा श्येनघण्टा निकुम्भी नागस्फोता दन्तिनी चोपचित्रा । भद्रा रूक्षा रोचनी चानुकूला निःशल्या स्याद् वक्रदन्ता विशल्या ॥ Rajni_5.158 मधुपुष्पैरण्डफला भद्राण्य् एरण्डपत्रिका । उदुम्बरदला चैव तरुणी चाणुरेवती । विशोधनी च कुम्भी च ज्ञेया चाग्निकराह्वया ॥ Rajni_5.159 दन्ती कटूष्णा शूलामत्वग्दोषशमनी च सा । अर्शोव्रणाश्मरीशल्यशोधनी दीपनी परा ॥ Rajni_5.160 अन्या दन्ती केशरुहा विषभद्रा जयावहा । आवर्तकी वराङ्गी च जयाह्वा भद्रदन्तिका ॥ Rajni_5.161 अन्या दन्ती कटूष्णा च रेचनी क्रिमिहा परा । शूलकुष्ठामदोषघ्नी त्वगामयविनाशनी ॥ Rajni_5.162 रेचको जयपालश् च सारकस् तित्तिरीफलम् । दन्तीबीजं मलद्रावि ज्ञेयं स्याद् बीजरेचनी ॥ Rajni_5.163 कुम्भीबीजं कुम्भिनीबीजसंज्ञं घण्टाबीजं दन्तिनीबीजम् उक्तम् । बीजान्ताख्यं शोधनी चक्रदन्त्यो वेदेन्द्वाख्यं तन्निकुम्भ्याश् च बीजम् ॥ Rajni_5.164 जैपालः कटुर् उष्णश् च क्रिमिहारी विरेचनः । दीपनः कफवातघ्नो जठरामयशोधनः ॥ Rajni_5.165 उक्ता त्रिवृन् मालविका मसूरा श्यामार्धचन्द्रा विदला सुषेणी । कालिन्दिका सैव तु कालमेषी काली त्रिवेलावनिचन्द्रसंज्ञा ॥ Rajni_5.166 त्रिवृत् तिक्ता कटूष्णा च क्रिमिश्लेष्मोदरार्तिजित् । कुष्ठकण्डूव्रणान् हन्ति प्रशस्ता च विरेचने ॥ Rajni_5.167 रक्तान्यापि च कालिन्दी त्रिपुटा ताम्रपुष्पिका । कुलवर्णा मसूरी चाप्य् अमृता काकनासिका ॥ Rajni_5.168 रक्ता त्रिवृद् रसे तिक्ता कटूष्णा रेचनी च सा । ग्रहणीमलविष्टम्भहारिणी हितकारिणी ॥ Rajni_5.169 त्वचं त्वग्वल्कलं भृङ्गं वराङ्गं मुखशोधनम् । शकलं सइंहलं वन्यं सुरसं रामवल्लभम् ॥ Rajni_5.170 उत्कटं बहुगन्धं च विज्जुलं च वनप्रियम् । लाटपर्णं गन्धवल्कं वरं शीतं ग्रहक्षिती ॥ Rajni_5.171 त्वचं तु कटुकं शीतं कफकासविनाशनम् । शुक्रामशमनं चैव कण्ठशुद्धिकरं लघु ॥ Rajni_5.172 पत्रं तमालपत्रं च पत्रकं छदनं दलम् । पलाशम् अंशुकं वासस् तापसं सुकुमारकम् ॥ Rajni_5.173 वस्त्रं तमालकं रामं गोपनं वसनं तथा । तमालं सुरभिगन्धं ज्ञेयं सप्तदशाह्वयम् ॥ Rajni_5.174 पत्रकं लघु तिक्तोष्णं कफवातविषापहम् । वस्तिकण्डूतिदोषघ्नं मुखमस्तकशोधनम् ॥ Rajni_5.175 किञ्जल्कं कनकाह्वं च केसरं नागकेशरम् । चाम्पेयं नागकिञ्जल्कं नागीयं käcanaæ तथा ॥ Rajni_5.176 सुवर्णं हेमकिञ्जल्कं रुक्मं हेमं च पिञ्जरम् । फणिपुन्नागयोगादि केसरं पञ्चभूह्वयम् ॥ Rajni_5.177 नागकेशरम् अल्पोष्णं लघु तिक्तं कफापहम् । वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहम् ॥ Rajni_5.178 तवक्षीरं पयःक्षीरं यवजं गवयोद्भवम् । अन्यद् गोधूमजं चान्यत् पिष्टिकातण्डुलोद्भवम् ॥ Rajni_5.179 अन्यच् च तालसम्भूतं तालक्षीरादिनामकम् । वनगोक्षीरजं श्रेष्ठम् अभावे ऽन्यद् उदीरितम् ॥ Rajni_5.180 तवक्षीरं तु मधुरं शिशिरं दाहपित्तनुत् । क्षयकासकफश्वासनाशनं चास्रदोषनुत् ॥ Rajni_5.181 तालीसपत्रं तालीशं पत्राख्यं च शुकोदरम् । धात्रीपत्त्रं चार्कवेधं करिपत्रं घनच्छदम् ॥ Rajni_5.182 नीलं नीलाम्बरं तालं तालीपत्रं तलाह्वयम् । तालीसपत्रकस्येति नामान्य् आहुस् त्रयोदश ॥ Rajni_5.183 तालीसपत्रं तिक्तोष्णं मधुरं कफवातनुत् । कासहिक्काक्षयश्वासच्छर्दिदोषविनाशकृत् ॥ Rajni_5.184 स्याद् वंशरोचना वांशी तुङ्गक्षीरी तुगा शुभा । त्वक्क्षीरी वंशगा शुक्रा वंशक्षीरी च वैणवी ॥ Rajni_5.185 त्वक्सारा कर्मरी श्वेतावंशकर्पूररोचने । तुङ्गा रोचनिका पिङ्गा नवेन्दुर् वंशशर्करा ॥ Rajni_5.186 स्याद् वंशरोचना रूक्षा कषाया मधुरा हिमा । रक्तशुद्धिकरी तापपित्तोद्रेकहरा शुभा ॥ Rajni_5.187 तवक्षीरे यवक्षीरे क्षीरे जातं गुणोत्तरम् । वंशक्षीरीसमं प्रोक्तं तदभावे ऽन्यवस्तुजम् ॥ Rajni_5.188 गवयक्षीरजं क्षीरं सुस्निग्धं शीतलं लघु । सुगन्धि द्रावकं शुभ्रम् अन्यत् स्वल्पगुणं स्मृतम् ॥ Rajni_5.189 मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्लिका । समङ्गा विकसा पद्मा रोहिणी कालमेषिका ॥ Rajni_5.190 भण्डी चित्रलता चित्रा चित्राङ्गी जननी च सा । मण्डूकपर्णी विजया मञ्जूषा रक्तयष्टिका ॥ Rajni_5.191 क्षेत्रिणी चैव rÃgìhyà भण्डीरी कालभाण्डिका । अरुणा ज्वरहन्त्री च छद्मा नागकुमारिका ॥ Rajni_5.192 भाण्डीरलतिका चैव रागाङ्गी वस्त्रभूषणा । त्रिंशाह्वया तथा प्रोक्ता मञ्जिष्ठा च भिषग्वरैः ॥ Rajni_5.193 मञ्जिष्ठा मधुरा स्वादे कषायोष्णा गुरुस् तथा । व्रणमेहज्वरश्लेष्मविषनेत्रामयापहा ॥ Rajni_5.194 चोलश् च योजनी कौञ्जी सिंहिली च चतुर्विधा । मञ्जिष्ठा चैव सा प्रोक्ता विलोमे चोत्तमोत्तमा ॥ Rajni_5.195 हरिद्रा हरिद्रञ्जनी स्वर्णवर्णा सुवर्णा शिवा वर्णिनी दीर्घरागा । हरिद्री च पीता वराङ्गी च गौरी जनिष्ठा वरा वर्णदात्री पवित्रा ॥ Rajni_5.196 हरिता रजनीनाम्नी विषघ्नी वरवर्णिनी । पिङ्गला वर्णदा चैव मङ्गल्या मङ्गला च सा ॥ Rajni_5.197 लक्ष्मी भद्रा शिफा शोफा शोभना सुभगाह्वया । श्यामा जयन्तिका द्वे च त्रिंशन्नामविलासिनी ॥ Rajni_5.198 हरिद्रा कटुतिक्तोष्णा कफवातास्रकुष्ठनुत् । मेहकण्डूव्रणान् हन्ति देहवर्णविधायिनी ॥ Rajni_5.199 अन्या दारुहरिद्रा च दार्वी पीतद्रु पीतिका । कालेयकं पीतदारु स्थिररागा च कामिनी ॥ Rajni_5.200 कटङ्कटेरी पर्जन्या पीता दारुनिशा स्मृता । कालीयकं कामवती दारुपीता पचम्पचा । स्यात् कर्कटकिनी ज्ञेया प्रोक्ता सप्तदशाह्वया ॥ Rajni_5.201 तिक्ता दारुहरिद्रा तु कटूष्णा व्रणमेहनुत् । कण्डूविसर्पत्वग्दोषविषकर्णाक्षिदोषहा ॥ Rajni_5.202 लाक्षा खदिरका रक्ता रङ्गमाता पलङ्कषा । जतु च क्रिमिजा चैव द्रुमव्याधिर् अलक्तकः ॥ Rajni_5.203 पलाशी मुद्रणी दीप्तिर् जन्तुका गन्धमादनी । नीला द्रवरसा चैव पित्तारिर् मुनिभूह्वया ॥ Rajni_5.204 लाक्षा तिक्तकषाया स्यात् श्लेष्मपित्तार्तिदोषनुत् । विषरक्तप्रशमनी विषमज्वरनाशनी ॥ Rajni_5.205 अलक्तको जन्तुरसो रागो निर्भर्त्सनस् तथा । जननी जन्तुकारी च संधर्षा चक्रमर्दिनी ॥ Rajni_5.206 अलक्तकः सुतिक्तोष्णः कफवातामयापहः । कण्ठरुक्शमनो रुच्यो व्रणदोषार्तिनाशनः ॥ Rajni_5.207 लोध्रो रोध्रो भिल्लतरुश् चिल्लकः काण्डकीलकः । तिरीटो लोध्रको वृक्षः शम्बरो हस्तिरोध्रकः ॥ Rajni_5.208 तिल्वकः काण्डहीनश् च शावरो हेमपुष्पकः । भिल्ली शावरकश् चैव ज्ञेयः पञ्चदशाह्वयः ॥ Rajni_5.209 क्रमुकः पट्टिकारोध्रो वल्करोध्रो बृहद्दलः । जीर्णबुध्नो बृहद्वल्को जीर्णपत्रो ऽक्षिभेषजः ॥ Rajni_5.210 शावरः श्वेतरोध्रश् च मार्जनो बहलत्वचः । पट्टी लाक्षाप्रसादश् च वल्कलो बाणभूह्वयः ॥ Rajni_5.211 लोध्रद्वयं कषायं स्यात् शीतं वातकफास्रनुत् । चक्षुष्यं विषहृत् तत्र विशिष्टो वल्करोध्रकः ॥ Rajni_5.212 धातकी वह्निपुष्पी च ताम्रपुष्पी च धावनी । अग्निज्वाला सुभिक्षा च पार्वती बहुपुष्पिका ॥ Rajni_5.213 कुमुदा सीधुपुष्पी च कुञ्जरा मद्यवासिनी । गुच्छसङ्घादिपुष्पान्ता ज्ञेया सा लोध्रपुष्पिणी । तीव्रज्वाला वह्निशिखा मद्यपुष्पीन्द्रसम्मिता ॥ Rajni_5.214 धातकी कटुर् उष्णा च मदकृद् विषनाशनी । प्रवाहिकातिसारघ्नी विसर्पव्रणनाशिनी ॥ Rajni_5.215 समुद्रनाम प्रथमं पश्चात् फलम् उदाहरेत् । समुद्रफलम् इत्यादि नाम वाच्यं भिषग्वरैः ॥ Rajni_5.216 फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि । त्रिदोषदावानलदोषहारि कफामयभ्रान्तिविरोधकारि ॥ Rajni_5.217 निर्विषापविषा चैव विविषा विषहा परा । विषहन्त्री विषाभावा ह्य् अविषा विषवैरिणी ॥ Rajni_5.218 निर्विषा तु कटुः शीता कफवातास्रदोषनुत् । अनेकविषदोषघ्नी व्रणसंरोपणी च सा ॥ Rajni_5.219 विषम् आहेयम् अमृतं गरलं दारदं गरम् । कालकूटं कालकूटे हरिद्रं रक्तशृङ्गकम् ॥ Rajni_5.220 नीलं च गरदं क्ष्वेडो घोरं हालाहलं हरम् । मरं हलाहलं शृङ्गी भूगरं चैकविंशतिः ॥ Rajni_5.221 अमृतं स्यात् वत्सनाभो विषम् उग्रं महौषधम् । गरलं मरणं नागं स्तोककं प्राणहारकम् । गरलं स्थावरादि स्यात् प्रोक्तं चैकादशाह्वयम् ॥ Rajni_5.222 वत्सनाभो ऽतिमधुरः सोष्णो वातकफापहः । कण्ठरुक्संनिपातघ्नः पित्तसंतापकारकः ॥ Rajni_5.223 स्थावरे विषजातीनां श्रेष्ठौ नागोग्रशृङ्गकौ । नागो देहकरे श्रेष्ठो लोहे चैवोग्रशृङ्गकः ॥ Rajni_5.224 vi«asyëÂÃdaÓabhidÃÓ चतुर्वर्गाश् च यत् पृथक् । तद् अत्र नोक्तम् अस्माभिर् ग्रन्थगौरवभीरुभिः ॥ Rajni_5.225 शटी शठी पलाशश् च षड्ग्रन्था सुव्रता वधूः । सुगन्धमूला गन्धाली शटिका च पलाशिका ॥ Rajni_5.226 सुभद्रा च तृणी दूर्वा गन्धा पृथुपलाशिका । सौम्या हिमोद्भवा गन्धवधूर् नागेन्दुसम्मिता ॥ Rajni_5.227 शटी सतिक्ताम्लरसा लघूष्णा रुचिप्रदा च ज्वरहारिणी च । कफास्रकण्डूव्रणदोषहन्त्री वक्त्रामयध्वंसकरी च सोक्ता ॥ Rajni_5.228 अन्या तु गन्धपत्त्रा स्यात् स्थूलास्या तिक्तकन्दका । वनजा शटिका वन्या स्तवक्षीर्य् एकपत्त्रिका ॥ Rajni_5.229 गन्धपीता पलाशान्ता gandhìhyà गन्धपत्त्रिका । दीर्घपत्त्रा गन्धनिशा शरभूह्वा सुपाकिनी ॥ Rajni_5.230 गन्धपत्त्रा कटुः स्वादुस् तीक्ष्णोष्णा कफवातजित् । कासच्छर्दिज्वरान् हन्ति पित्तकोपं करोति च ॥ Rajni_5.231 समुद्रफेनं फेनश् च वार्धिफेनं पयोधिजम् । सुफेनम् अब्धिहिण्डीरं सामुद्रं सप्तनामकम् ॥ Rajni_5.232 समुद्रफेनं शिशिरं कषायं नेत्ररोगनुत् । कफकण्ठामयघ्नं च रुचिकृत् कर्णरोगहृत् ॥ Rajni_5.233 अफेनं खस्खसरसो निफेनं चाहिफेनकम् । अफेनं संनिपातघ्नं वृष्यं बल्यं च मोहदम् ॥ Rajni_5.234 चतुर्विधम् अफेनं स्यात् जारणं मारणं तथा । धारणं सारणं चैव क्रमाद् वक्ष्ये तु लक्षणम् ॥ Rajni_5.235 श्वेतं च जारणं प्रोक्तं कृष्णवर्णं च मारणम् । धारणं पीतवर्णं तु कर्बुरं सारणं तथा ॥ Rajni_5.236 जारणं जारयेद् अन्नं मारणं मृत्युदायकम् । धारणं च वयःस्तम्भं सारणं मलसारणम् ॥ Rajni_5.237 टङ्गणष् टङ्कणक्षारो रङ्गः क्षारो रसाधिकः । लोहद्रावी रसघ्नश् च सुभगो रङ्गदश् च सः ॥ Rajni_5.238 वर्तुलः कनकक्षारो मलिनो धातुवल्लभः । त्रयोदशाह्वयश् चायं कथितस् तु भिषग्वरैः ॥ Rajni_5.239 कथितष् टङ्कणक्षारः कटूष्णः कफनाशनः । स्थावरादिविषघ्नश् च कासश्वासापहारकः ॥ Rajni_5.240 द्वितीयं टङ्गणं श्वेतं श्वेतकं श्वेतटङ्गणम् । लोहशुद्धिकरं सिन्धुमालतीतीरसम्भवम् । शिवं च द्रावकं प्रोक्तं शितक्षारं दशाभिधम् ॥ Rajni_5.241 सुश्वेतं टङ्कणं स्निग्धं टूष्णं कफवातनुत् । आमक्षयापहृच् छ्वासविषकासमलापहम् ॥ Rajni_5.242 साकुरुण्डो ग्रन्थिफलो विकटो वस्त्रभूषणः । कुरुण्डः कर्बुरफलः सकुरुण्डश् च सप्तधा ॥ Rajni_5.243 साकुरुण्डः कषायश् च रुचिकृद् दीपनः परः । श्लेष्मवातापहारी च वस्त्ररञ्जनको लघुः ॥ Rajni_5.244 हिमावली च हृद्धात्री कुष्ठघ्नो गारकुष्ठकः । अङ्गारग्रन्थिको ग्रन्थी ग्रन्थिलो मुनिसंज्ञकः ॥ Rajni_5.245 हिमावली सरा तिक्ता प्लीहगुल्मोदरापहा । क्रिमिकुष्ठगुदात्युग्रखर्जूकण्डूतिहारिणी ॥ Rajni_5.246 हस्तिमदो गजमदो गजदानं मदस् तथा । कुम्भिमदो दन्तिमदो दानं द्वीपिमदो ऽष्टधा ॥ Rajni_5.247 स्निग्धो हस्तिमदस् तिक्तः केश्यो ऽपस्मारनाशनः । विषहृत् कुष्ठकण्डूतिव्रणदद्रुविसर्पनुत् ॥ Rajni_5.248 स्वर्जिक्षारः स्वर्जिकश् च क्षारस्वर्जी सुखार्जिकः । सुवर्चिकः सुवर्ची च सुखवर्चा मुनिह्वयः ॥ Rajni_5.249 स्वर्जिकः कटुर् उष्णश् च तीक्ष्णो वातकफार्तिनुत् । गुल्माध्मानक्रिमीन् हन्ति व्रणजाठरदोषनुत् ॥ Rajni_5.250 लवणारं लवणोत्थं लवणासुरजं च लवणभेदश् च । जलजं लवणक्षारं लवणं च क्षारलवणं च ॥ Rajni_5.251 लोणारक्षारम् अत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् । क्षारं लवणम् ईषच् च वातगुल्मादिदोषनुत् ॥ Rajni_5.252 वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् । सारं चन्दनसारं च धूमोत्थं धूमजं गजाः ॥ Rajni_5.253 वज्रकं क्षारम् अत्युष्णं तीक्ष्णं क्षारं च रेचनम् । गुल्मोदरातिविष्टम्भशूलप्रशमनं सरम् ॥ Rajni_5.254 यवक्षारः स्मृतः पाक्यो यवजो यवसूचकः । यवशूको यवाह्वश् च यवापत्यं यवाग्रजः ॥ Rajni_5.255 यवक्षारः कटूष्णश् च कफवातोदरार्तिनुत् । आमशूलाश्मरीकृच्छ्रविषदोषहरः सरः ॥ Rajni_5.256 सर्वक्षारो बहुक्षारः समूहक्षारकस् तथा । स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ॥ Rajni_5.257 सर्वक्षारो ह्य् अतिक्षारश् चक्षुष्यो वस्तिशोधनः । गुदावर्तक्रिमिघ्नश् च मलवस्त्रविशोधनः ॥ Rajni_5.258 मायाफलं मायिफलं च मायिका छिद्राफलं मायि च पञ्चनामकम् । मायाफलं वातहरं कटूष्णकम् शैथिल्यसंकोचककेशकार्ष्णयदम् ॥ Rajni_5.259 इत्थं नानाद्रव्यसम्भारनामग्रामव्याख्यातद्गुणाख्यानपूर्वम् । वर्गं वीर्यध्वस्तरोगोपसर्गं बुद्ध्वा वैद्यो विश्ववन्द्यत्वम् ईयात् ॥ Rajni_5.260 साफल्याय किलैत्य यानि जनुषः कान्तारदूरान्तरात् स्वौजःपात्रविचारणाय विपणेर् मध्यं समध्यासते । तेषाम् आश्रयभूमिर् एष भणितः पण्यौषधीनां बुधैर् वर्गो द्रव्यगुणाभिधाननिपुणैः पण्यादिवर्गात्मना ॥ Rajni_5.261 यः सौम्येन सदाशयेन कलयन् दिव्यागमानां जनैर् दुर्ग्राहं महिमानम् आशु नुदते स्वं जग्मुषां दुर्गतीः । वर्गः पिप्पलिकादिर् एष नृहरेस् तस्येह शस्यात्मनो । नामग्रामशिखामणौ खलु कृतौ षष्ठः प्रतिष्ठाम् अगात् ॥ Rajni_5.262 राजनिघण्टु, शताह्वादिवर्ग शताह्वा चैव मिश्रेया शालिपर्णी समष्ठिला । बृहती कण्टकारी च द्विधा स्यात् पृश्निपर्णिका ॥ Rajni_6.1 द्विधा गोक्षुरकश् चैव यासो वासा शतावरी । धन्वयासद्वयं चाग्निदमनी वाकुची तथा ॥ Rajni_6.2 शणपुष्पी द्विधा चैव त्रिविधा शरपुङ्खिका । शणो ऽम्बष्ठा द्विधा नीली द्विधा गोजिह्विका स्मृता ॥ Rajni_6.3 अपामार्गद्वयं पञ्च बला rëÂrÅ महादि च । हयगन्धा च हपुषा शतावर्यौ द्विधा मते ॥ Rajni_6.4 एलवालुकतैरण्यौ कलिकारी जयन्तिका । काकमाची श्रुतश्रेणी भृङ्गराजस् त्रिधा मतः ॥ Rajni_6.5 काकजङ्घा त्रिधा चुञ्चुः त्रिविधः सिन्दुवारकः । भेण्डा स्यात् पुत्रदा चैव तक्रा स्वर्णुलिकाह्वया ॥ Rajni_6.6 खस्खसः शिमृडी चैव ज्ञेयो वन्यकुसुम्भकः । द्वयाहुल्यः कासमर्दश् च रविपत्त्री द्विधाम्लिका ॥ Rajni_6.7 अजगन्धादित्यभक्ता विषमुष्टिर् द्विधा परा । kÃläjanÅ द्विकार्पासी द्विविधः कोकिलाक्षकः ॥ Rajni_6.8 सातला कामवृद्धिश् च चक्रमर्दो ऽथ झिञ्झिरा । शताह्वाद्याः क्रमेणैव क्षुपाः प्रोक्ता यथागुणाः ॥ Rajni_6.9 शताह्वा शतपुष्पा च मिसिर् घोषा च पोतिका । अहिच्छत्त्राप्य् अवाक्पुष्पी माधवी कारवी शिफा ॥ Rajni_6.10 सङ्घातपत्त्रिका छत्त्रा वज्रपुष्पा सुपुष्पिका । शतप्रसूना बहला पुष्पाह्वा शतपत्त्रिका ॥ Rajni_6.11 वनपुष्पा भूरिपुष्पा सुगन्धा सूक्ष्मपत्त्रिका । गन्धारिकातिच्छत्रा च चतुर्विंशतिनामका ॥ Rajni_6.12 शताह्वा तु कटुस् तिक्ता स्निग्धा श्लेष्मातिसारनुत् । ज्वरनेत्रव्रणघ्नी च वस्तिकर्मणि शस्यते ॥ Rajni_6.13 मिश्रेया तालपर्णी च तालपत्रा मिशिस् तथा । शालेया स्याच् छीतशिवा शालीना वनजा च सा ॥ Rajni_6.14 अवाक्पुष्पी मधुरिका छत्त्रा संहितपुष्पिका । सुपुष्पा सुरसा वन्या ज्ञेया पञ्चदशाह्वया ॥ Rajni_6.15 मिश्रेया मधुरा स्निग्धा कटुः कफहरा परा । वातपित्तोत्थदोषघ्नी प्लीहजन्तुविनाशनी ॥ Rajni_6.16 स्याच् छालिपर्णी सुदला सुपत्त्रिका स्थिरा च सौम्या कुमुदा गुहा ध्रुवा । विदारिगन्धांशुमती सुपर्णिका स्याद् दीर्घमूलापि च दीर्घपत्त्रिका ॥ Rajni_6.17 वातघ्नी पीतिनी तन्वी सुधा सर्वानुकारिणी । शोफघ्नी सुभगा देवी निश्चला व्रीहिपर्णिका ॥ Rajni_6.18 सुमूला च सुरूपा च सुपत्त्रा शुभपत्त्रिका । शालिपर्णी शालिदला स्याद् ऊनत्रिंशदाह्वया ॥ Rajni_6.19 शालिपर्णी रसे तिक्ता गुरूष्णा वातदोषनुत् । विषमज्वरमेहार्शःशोफसंतापनाशनी ॥ Rajni_6.20 समष्ठिला च भण्डीरो नद्याम्रश् चाम्रगन्धधृक् । काकाम्रः कण्टकिफलो ऽप्य् उपदंशो मुनिह्वयः ॥ Rajni_6.21 नद्याम्रः कटुर् उष्णश् च रुच्यो मुखविशोधनः । कफवातप्रशमनो दाहकृद् दीपनः परः ॥ Rajni_6.22 बृहती महतिक्रान्ता वार्त्ताकी सिंहिकाकुली । rëÂrikà स्थलकण्टा च भण्टाकी तु महोटिका ॥ Rajni_6.23 बहुपत्त्री कण्टतनुः कण्टालुः कट्फला तथा । डोरली वनवृन्ताकी नामान्य् अस्याश् चतुर्दश ॥ Rajni_6.24 बृहती कटुतिक्तोष्णा वातजिज् ज्वरहारिणी । अरोचकामकासघ्नी श्वासहृद्रोगनाशनी ॥ Rajni_6.25 बृहत्य् अन्या सर्पतनुः क्षविका पीततण्डुला । पुत्रप्रदा बहुफला गोधिनीति षडाह्वया ॥ Rajni_6.26 क्षविका बृहती तिक्ता कटुर् उष्णा च तत्समा । युक्त्या द्रव्यविशेषेण धारासंस्तम्भसिद्धिदा ॥ Rajni_6.27 श्वेतान्या श्वेतबृहती ज्ञेया श्वेतमहोटिका । श्वेतसिंही श्वेतफला श्वेतवार्त्ताकिनी च ष ॥ Rajni_6.28 विज्ञेया श्वेतबृहती वातश्लेष्मविनाशनी । रुच्या cäjanayogena नानानेत्रामयापहा ॥ Rajni_6.29 कण्टकारी कण्टकिनी दुःस्पर्शा दुष्प्रधर्षिणी । क्षुद्रा व्याघ्री निदिग्धा च धाविनी क्षुद्रकण्टिका ॥ Rajni_6.30 बहुकण्टा क्षुद्रकण्टा ज्ञेया क्षुद्रफला च सा । कण्टारिका चित्रफला स्याच् चतुर्दशसंज्ञका ॥ Rajni_6.31 कण्टकारी कटूष्णा च दीपनी श्वासकासजित् । प्रतिश्यायार्तिदोषघ्नी कफवातज्वरार्तिनुत् ॥ Rajni_6.32 सितकण्टारिका श्वेता क्षेत्रदूती च लक्ष्मणा । सितसिंही सितक्षुद्रा क्षुद्रवार्ताकिनी सिता ॥ Rajni_6.33 क्लिन्ना च कटुवार्त्ताकी क्षेत्रजा कपटेश्वरी । स्यान् निःस्नेहफला रामा सितकण्टा महौषधी ॥ Rajni_6.34 गर्दभी चन्द्रिका चान्द्री चन्द्रपुष्पा प्रियंकरी । नाकुली दुर्लभा रास्ना द्विर् एषा द्वादशाह्वया ॥ Rajni_6.35 श्वेतकण्टारिका रुच्या कटूष्णा कफवातनुत् । चक्षुष्या दीपनी ज्ञेया प्रोक्ता रसनियामिका ॥ Rajni_6.36 स्यात् पृश्निपर्णी कलसी महागुहा ӭगालविन्ना धमनी च मेखला । लाङ्गलिका क्रोष्टुकपुच्छिका गुहा ӭगालिका सैव च सिंहपुच्छिका ॥ Rajni_6.37 पृथक्पर्णी दीर्घपर्णी दीर्घा क्रोष्टुकमेखला । चित्रपर्ण्य् उपचित्रा च ÓvapucchëÂÃdaÓÃhvayà // Rajni_6.38 पृश्निपर्णी कटूष्णाम्ला तिक्तातीसारकासजित् । वातरोगज्वरोन्मादव्रणदाहविनाशनी ॥ Rajni_6.39 स्याद् गोक्षुरो गोक्षुरकः क्षुराङ्गः श्वदंष्ट्रकः कण्टकभद्रकण्टकौ । स्याद् व्यालदंष्ट्रः क्षुरको महाङ्गो दुश्चक्रमश् च क्रमशो दशाह्वः ॥ Rajni_6.40 क्षुद्रो ऽपरो गोक्षुरकस् त्रिकण्टकः कण्टी षडङ्गो बहुकण्टकः क्षुरः । गोकण्टकः कण्टफलः पलंकषः क्षुद्रक्षुरो भक्षटकश् चणद्रुमः ॥ Rajni_6.41 स्थलशृङ्गाटकश् चैव वनशृङ्गाटकस् तथा । इक्षुगन्धः स्वादुकण्टः पर्यायाः षोडश स्मृताः ॥ Rajni_6.42 स्याताम् उभौ गोक्षुरकौ सुशीतलौ बलप्रदौ तौ मधुरौ च बृंहणौ । कृच्छ्राश्मरीमेहविदाहनाशनौ रसायनौ तत्र बृहद् गुणोत्तरः ॥ Rajni_6.43 यासो यवासो बहुकण्टको ऽल्पकः क्षुद्रेङ्गुदी रोदनिका च कच्छुरा । स्याद् बालपत्त्रो ऽधिककण्टकः खरः सुदूरमूली विषकण्टको ऽपि सः ॥ Rajni_6.44 अनन्तस् तीक्ष्णकण्टश् च समुद्रान्तो मरूद्भवः । दीर्घमूलः सूक्ष्मपत्त्रो विषघ्नः कण्टकालुकः । त्रिपर्णिका च गान्धारी चैकविंशतिनामभिः ॥ Rajni_6.45 यासो मधुरतिक्तो ऽसौ शीतः पित्तार्तिदाहजित् । बलदीपनकृत् तृष्णाकफच्छर्दिविसर्पजित् ॥ Rajni_6.46 वासकः सिंहिका वासा भिषङ्माता वसादनी । आटरूषः सिंहमुखी सिंही कण्ठीरवी वृषः ॥ Rajni_6.47 शितपर्णी वाजिदन्ता नासा पञ्चमुखी तथा । सिंहपर्णी मृगेन्द्राणी नामान्य् अस्यास् तु षोडश ॥ Rajni_6.48 वासा तिक्ता कटुः शीता कासघ्नी रक्तपित्तजित् । कामलाकफवैकल्यज्वरश्वासक्षयापहा ॥ Rajni_6.49 शितावरी शितावरः सूच्याह्वः सूचिपत्त्रकः । श्रीवारकः शिखी बभ्रुः स्वस्तिकः सुनिषण्णकः ॥ Rajni_6.50 कुरुटः कुक्कुटः सूचीदलः श्वेताम्बरो ऽपि सः । मेधाकृद् ग्राहकश् चेति ज्ञेयः पञ्चदशाह्वयः ॥ Rajni_6.51 शितावरस् तु संग्राही कषायोष्णस् त्रिदोषजित् । मेधारुचिप्रदो दाहज्वरहारी रसायनः ॥ Rajni_6.52 धन्वयासो दुरालम्भा ताम्रमूली च कच्छुरा । दुरालभा च दुःस्पर्शा धन्वी धन्वयवासकः ॥ Rajni_6.53 प्रबोधनी सूक्ष्मदला विरूपा दुरभिग्रहा । दुर्लभा दुष्प्रधर्षा च स्याच् चतुर्दशसंज्ञका ॥ Rajni_6.54 दुरालम्भा कटुस् तिक्ता सोष्णा क्षाराम्लिका तथा । मधुरा वातपित्तघ्नी ज्वरगुल्मप्रमेहजित् ॥ Rajni_6.55 अन्या क्षुद्रदुरालम्भा मरुस्था मरुसम्भवा । विशारदाजभक्षा स्याद् अजादन्य् उष्ट्रभक्षिका ॥ Rajni_6.56 कषाया कफहृच् चैव ग्राहिणी करभप्रिया । करभादनिका चेति विज्ञेया द्वादशाभिधा ॥ Rajni_6.57 दुरालम्भा द्वितीया च गौल्याम्लज्वरकुष्ठनुत् । श्वासकासभ्रमघ्नी च पारदे शुद्धिकारिका ॥ Rajni_6.58 अथाग्निदमनी वह्निदमनी बहुकण्टका । वल्लिकण्टारिका गुच्छफला क्षुद्रफला च सा ॥ Rajni_6.59 विज्ञेया क्षुद्रदुःस्पर्शा क्षुद्रकण्टारिका तथा । मर्त्येन्द्रमाता दमनी स्याद् इत्य् एषा दशाह्वया ॥ Rajni_6.60 कटूष्णा चाग्निदमनी रूक्षा वातकफापहा । रुचिकृद् दीपनी हृद्या गुल्मप्लीहापहा भवेत् ॥ Rajni_6.61 वाकुची सोमराजी च सोमवल्ली सुवल्लिका । सिता सितावरी चन्द्रलेखा चान्द्री च सुप्रभा ॥ Rajni_6.62 कुष्ठहन्त्री च काम्बोजी प्रतिगन्धा च वल्गुजा । स्मृता चन्द्राभिधा राजी kÃlmëŠca तथैन्दवी ॥ Rajni_6.63 कुष्ठदोषापहा चैव कान्तिदा वल्गुजा तथा । चन्द्राभिधा प्रभायुक्ता विंशतिः स्यात् तु नामतः ॥ Rajni_6.64 वाकुची कटुतिक्तोष्णा क्रिमिकुष्ठकफापहा । त्वग्दोषविषकण्डूतिखर्जुप्रशमनी च सा ॥ Rajni_6.65 शणपुष्पी बृहत्पुष्पी शणिका शणघण्टिका । पीतपुष्पी स्थूलफला लोमशा माल्यपुष्पिका ॥ Rajni_6.66 शणपुष्पी रसे तिक्ता कषाया कफवातजित् । अजीर्णज्वरदोषघ्नी वमनी रक्तदोषनुत् ॥ Rajni_6.67 द्वितीयान्या सूक्ष्मपुष्पा स्यात् क्षुद्रशणपुष्पिका । विष्टिका सूक्ष्मपर्णी च बाणाह्वा सूक्ष्मघण्टिका । शणपुष्पी क्षुद्रतिक्ता वम्या रसनियामिका ॥ Rajni_6.68 तृतीयान्या वृत्तपर्णी श्वेतपुष्पा महासिता । सा महाश्वेतघण्टी च सा महाशणपुष्पिका ॥ Rajni_6.69 महाश्वेता कषायोष्णा शस्ता रसनियामिका । कुतूहलेषु च प्रोक्ता मोहनस्तम्भनादिषु ॥ Rajni_6.70 शरपुङ्खा काण्डपुङ्खा बाणपुङ्खेषुपुङ्खिका । ज्ञेया सायकपुङ्खा च इषुपुङ्खा च षड्विधा ॥ Rajni_6.71 शराभिधा च पुङ्खा स्याच् chvetìhyà सितसायका । सितपुङ्खा श्वेतपुङ्खा शुभ्रपुङ्खा च पञ्चधा ॥ Rajni_6.72 शरपुङ्खा कटूष्णा च क्रिमिवातरुजापहा । श्वेता त्व् एषा guïìhyà स्यात् प्रशस्ता च रसायने ॥ Rajni_6.73 अन्या तु कण्टपुङ्खा स्यात् कण्टालुः कण्टपुङ्खिका । कण्टपुङ्खा कटूष्णा च कृमिशूलविनाशनी ॥ Rajni_6.74 शणस् तु माल्यपुष्पः स्याद् वमनः कटुतिक्तकः । निशावनो दीर्घशाखस् त्वक्सारो दीर्घपल्लवः । शणस् त्व् अम्लः कषायश् च मलगर्भास्रपातनः । वान्तिकृद् वातकफनुज् ज्ञेयस् तीव्राङ्गमर्दजित् ॥ Rajni_6.75 अम्बष्ठाम्बालिकाम्बाला शठाम्बाम्बष्ठिकाम्बिका । अम्बा च माचिका चैव दृढवल्का मयूरिका ॥ Rajni_6.76 गन्धपत्त्री चित्रपुष्पी श्रेयसी मुखवाचिका । छिन्नपत्त्रा भूरिमल्ली विज्ञेया षोडशाह्वया ॥ Rajni_6.77 अम्बष्ठा सा कषायाम्ला कफकण्ठरुजापहा । वातामयबलासघ्नी रुचिकृद् दीपनी परा ॥ Rajni_6.78 नीली नीला नीलिनी नीलपत्त्री तुत्था राज्ञी नीलिका नीलपुष्पी । काली श्यामा शोधनी श्रीफला च ग्राम्या भद्रा भारवाही च मोचा ॥ Rajni_6.79 कृष्णा व्यञ्जनकेशी च रञ्जनी च महाफला । असिता क्लीतनी नीलकेशी चारटिका मता ॥ Rajni_6.80 गन्धपुष्पा श्यामलिका रङ्गपत्त्री महाबला । स्थिररङ्गा रङ्गपुष्पी स्याद् एषा त्रिंशदाह्वया ॥ Rajni_6.81 नीली तु कटुतिक्तोष्णा केश्या कासकफामनुत् । मरुद्विषोदरव्याधिगुल्मजन्तुज्वरापहा ॥ Rajni_6.82 अन्या चैव महानील्य् अमला राजनीलिका । तुत्था श्रीफलिका मेला केशार्हा भृशपत्त्रिका ॥ Rajni_6.83 महानीली guïìhyà स्याद् रङ्गश्रेष्ठा सुवीर्यदा । पूर्वोक्तनीलिकादेश्या सगुणा सर्वकर्मसु ॥ Rajni_6.84 गोजिह्वा खरपत्त्री स्यात् प्रतना दार्विका तथा । अधोमुखा धेनुजिह्वा अधःपुष्पी च सप्तधा ॥ Rajni_6.85 गोजिह्वा कटुका तीव्रा शीतला पित्तनाशनी । व्रणसंरोपणी चैव सर्वदन्तविषार्तिजित् ॥ Rajni_6.86 अपामार्गस् तु शिखरी किणिही खरमञ्जरी । दुर्ग्रहश् चाप्य् अधःशल्यः प्रत्यक्पुष्पी मयूरकः ॥ Rajni_6.87 काण्डकण्टः शैखरिको मर्कटी दुरभिग्रहः । वशिरश् च पराक्पुष्पी कण्टी मर्कटपिप्पली ॥ Rajni_6.88 कटुर् mäjariko नन्दी क्षवकः पङ्क्तिकण्टकः । मालाकण्टश् च कुब्जश् च त्रयोविंशतिनामकः ॥ Rajni_6.89 अपामार्गस् तु तिक्तोष्णः कटुश् च कफनाशनः । अर्शःकण्डूदरामघ्नो रक्तहृद् ग्राहि वान्तिकृत् ॥ Rajni_6.90 अन्यो रक्तो ह्य् अपामार्गः क्षुद्रापामार्गकस् तथा । आघट्टको दुग्धनिका रक्तबिन्द्वल्पपत्त्रिका ॥ Rajni_6.91 रक्तो ऽपामार्गकः शीतः कटुकः कफवातनुत् । व्रणकण्डूविषघ्नश् च संग्राही वान्तिकृत् परः ॥ Rajni_6.92 बला समङ्गोदकिका च भद्रा भद्रोदनी स्यात् kharakëÂhikà च । कल्याणिनी भद्रबला च मोटा वाटी balìhyeti च रुद्रसंज्ञा ॥ Rajni_6.93 बलातितिक्ता मधुरा पित्तातीसारनाशनी । बलवीर्यप्रदा पुष्टिकफरोगविशोधनी ॥ Rajni_6.94 महासमङ्गोदनिका बलाह्वया वृक्षारुहा वृद्धिबलाक्षतण्डुला । भुजंगजिह्वापि च शीतपाकिनी शीता बला शीतवरा बलोत्तरा ॥ Rajni_6.95 खिरिहिट्टी च बल्या च ललज्जिह्वा त्रिपञ्चधा । महासमङ्गा मधुरा अम्ला चैव त्रिदोषहा । युक्त्या बुधैः प्रयोक्तव्या ज्वरदाहविनाशनी ॥ Rajni_6.96 महाबला ज्येष्ठबला कटंभरा केशारुहा केसरिका मृगादनी । स्याद् वर्षपुष्पापि च केशवर्धनी पुरासणी देवसहा च सारिणी ॥ Rajni_6.97 सहदेवी पीतपुष्पी देवार्हा गन्धवल्लरी । मृगा मृगरसा चेति ज्ञेया सप्तदशाह्वया ॥ Rajni_6.98 महाबला तु हृद्रोगवातार्शःशोफनाशनी । शुक्रवृद्धिकरी बल्या विषमज्वरहारिणी ॥ Rajni_6.99 बलिकातिबला बल्या विकङ्कता वाट्यपुष्पिका घण्टा । शीता च शीतपुष्पा भूरिबला वृष्यगन्धिका दशधा ॥ Rajni_6.100 तिक्ता कटुश् चातिबला वातघ्नी क्रिमिनाशनी । दाहतृष्णाविषछर्दिक्लेदोपशमनी परा ॥ Rajni_6.101 भद्रोदनी नागबला खरगन्धा चतुष्फला । महोदया महाशाखा महापत्त्रा महाफला ॥ Rajni_6.102 विश्वदेवा तथारिष्टा खर्वा ह्रस्वा गवेधुका । देवदण्डा महादण्डा घाटेत्य् आह्वास् तु षोडश ॥ Rajni_6.103 मधुराम्ला नागबला कषायोष्णा गुरुः स्मृता । कण्डूतिकुष्ठवातघ्नी व्रणपित्तविकारजित् ॥ Rajni_6.104 mahÃrëÂrÅ तु सम्प्रोक्ता शारदी तोयपिप्पली । मच्छादनी मच्छगन्धा लाङ्गली शकुलादनी ॥ Rajni_6.105 अग्निज्वाला चित्रपत्त्री प्राणदा जलपिप्पली । तृणशीता बहुशिखा स्याद् इत्य् एषा त्रयोदश ॥ Rajni_6.106 mahÃrëÂrÅ कटुस् तीक्ष्णा कषाया मुखशोधनी । व्रणकीटादिदोषघ्नी रसदोषनिबर्हणी ॥ Rajni_6.107 अश्वगन्धा वाजिगन्धा kambukëÂhà वराहिका । वराहकर्णी तुरगी वनजा वाजिनी हयी ॥ Rajni_6.108 पुष्टिदा बलदा पुण्या हयगन्धा च पीवरा । पलाशपर्णी वातघ्नी श्यामला कामरूपिणी ॥ Rajni_6.109 कालप्रियकरी बल्या गन्धपत्त्री हयप्रिया । वराहपत्त्री विज्ञेया त्रयोविंशतिनामका ॥ Rajni_6.110 अश्वगन्धा कटूष्णा स्यात् तिक्ता च मदगन्धिका । बल्या वातहरा हन्ति कासश्वासक्षयव्रणान् ॥ Rajni_6.111 हपुषा विपुषा विस्रा विस्रगन्धा विगन्धिका । अन्या चासौ स्वल्पफला कच्छूघ्नी ध्वाङ्क्षनाशनी ॥ Rajni_6.112 प्लीहशत्रुर् विषघ्नी च कफघ्नी चापराजिता । पूर्वा तु पञ्चनाम्नी स्याद् अपरा सप्तधाभिधा ॥ Rajni_6.113 हपुषा कटुतिक्तोष्णा गुरुः श्लेष्मबलासजित् । प्रदरोदरविड्बन्धशूलगुल्मार्शसां हरा ॥ Rajni_6.114 शतावरी शतपदी पीवरीन्दीवरी वरी । भीरुर् द्वीप्या द्वीपिशत्रुर् द्वीपिकामरकण्टिका ॥ Rajni_6.115 सूक्ष्मपत्त्रा सुपत्त्रा च बहुमूला शताह्वया । नारायणी स्वादुरसा शताह्वा लघुपर्णिका ॥ Rajni_6.116 आत्मशल्या जटामूला शतवीर्या महौदनी । मधुरा शतमूला च केशिका शतनेत्रिका ॥ Rajni_6.117 विश्वाख्या वैष्णवी कार्ष्णी वासुदेवी वरीयसी । दुर्मरा तेजवल्ली च स्यात् त्रयस्त्रिंशदाह्वया ॥ Rajni_6.118 महाशतावरी वीरा तुङ्गिनी बहुपत्त्रिका । सहस्रवीर्या सुरसा महापुरुषदन्तिका ॥ Rajni_6.119 ऊर्ध्वकण्टा महावीर्या फणिजिह्वा महाशता । शतवीर्या सुवीर्या च नामान्य् अस्यास् त्रयोदश ॥ Rajni_6.120 शतावर्यौ हिमे वृष्ये मधुरे पित्तजित्परे । कफवातहरे तिक्ते महाश्रेष्ठे रसायने ॥ Rajni_6.121 शतावरीद्वयं वृष्यं मधुरं पित्तजिद्धिमम् । महती कफवातघ्नी तिक्ता श्रेष्ठा रसायने । कफपित्तहरास् तिक्तास् तस्या एवाङ्कुराः स्मृताः ॥ Rajni_6.122 एलवालुकम् आलूकं वालुकं हरिवालुकम् । एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं दृढम् ॥ Rajni_6.123 एलागन्धिकम् एलाह्वं गुप्तगन्धि सुगन्धिकम् । एलाफलं च विज्ञेयं द्विःसप्ताह्वयम् उच्यते ॥ Rajni_6.124 एलवालुकम् अत्युग्रं कषायं कफवातनुत् । मूर्छार्तिज्वरदाहांश् च नाशयेद् रोचनं परम् ॥ Rajni_6.125 तैरिणी तेरणस् तेरः कुनीली नामतश् चतुः । तेरणः शिशिरस् तिक्तो व्रणघ्नो ऽरुणरङ्गदः ॥ Rajni_6.126 कलिकारी लाङ्गलिनी हलिनी गर्भपातिनी । दीप्तिर् विशल्याग्निमुखी हली नक्तेन्दुपुष्पिका ॥ Rajni_6.127 विद्युज्ज्वालाग्निजिह्वा च व्रणहृत् पुष्पसौरभा । स्वर्णपुष्पा वह्निशिखा स्याद् एषा षोडशाह्वया ॥ Rajni_6.128 कलिकारी कटूष्णा च कफवातनिकृन्तनी । गर्भान्तःशल्यनिष्कासकारिणी सारिणी परा ॥ Rajni_6.129 जयन्ती तु बलामोटा हरिता च जया तथा । विजया सूक्ष्ममूला च विक्रान्ता चापराजिता ॥ Rajni_6.130 ज्ञेया जयन्ती गलगण्डहारी तिक्ता कटूष्णानिलनाशनी च । भूतापहा कण्ठविशोधनी च कृष्णा तु सा तत्र रसायनी स्यात् ॥ Rajni_6.131 काकमाची ध्वाङ्क्षमाची वायसाह्वा च वायसी । सर्वतिक्ता बहुफला कट्फला च रसायनी ॥ Rajni_6.132 गुच्छफला काकमाता स्वादुपाका च सुन्दरी । वरा चन्द्राविणी चैव मत्स्याक्षी कुष्ठनाशनी । तिक्तिका बहुतिक्ता च नाम्नाम् अष्टादश स्मृताः ॥ Rajni_6.133 काकमाची कटुस् तिक्ता रसोष्णा कफनाशनी । शूलार्शःशोफदोषघ्नी कुष्ठकण्डूतिहारिणी ॥ Rajni_6.134 श्रुतश्रेणी द्रवन्ती च न्यग्रोधी मूषिकाह्वया । चित्रा मूषकमारी च प्रत्यक्श्रेणी च शम्बरी ॥ Rajni_6.135 श्रुतश्रेणी च चक्षुष्या कटुर् आखुविषापहा । व्रणदोषहरा चैव नेत्रामयनिकृन्तनी ॥ Rajni_6.136 मार्कवो भृङ्गराजश् च भृङ्गाह्वः केशरञ्जनः । पितृप्रियो रङ्गकश् च केश्यः कुन्तलवर्धनः ॥ Rajni_6.137 पीतो ऽन्यः स्वर्णभृङ्गारो हरिवासो हरिप्रियः । देवप्रियो वन्दनीयः पवनश् च षडाह्वयः ॥ Rajni_6.138 नीलस् तु भृङ्गराजो ऽन्यो महानीलस् तु नीलकः । महाभृङ्गो नीलपुष्पः श्यामलश् च षडाह्वयः ॥ Rajni_6.139 भृङ्गराजास् तु चक्षुष्यास् तिक्तोष्णाः केशरञ्जनाः । कफशोफविषघ्नाश् च तत्र नीलो रसायनः ॥ Rajni_6.140 काकजङ्घा ध्वाङ्क्षजङ्घा काकाह्वा साथ वायसी । पारावतपदी दासी नदीकान्ता सुलोमशा ॥ Rajni_6.141 काकजङ्घा तु तिक्तोष्णा क्रिमिव्रणकफापहा । बाधिर्याजीर्णजित् जीर्णविषमज्वरहारिणी ॥ Rajni_6.142 चुञ्चुश् च विजला चञ्चुः कलभी वीरपत्त्रिका । चुञ्चुरश् चुञ्चुपत्त्रश् च सुशाकः क्षेत्रसम्भवः ॥ Rajni_6.143 चुञ्चुस् तु मधुरा तीक्ष्णा कषाया मलशोषणी । गुल्मोदरविबन्धार्शोग्रहणीरोगहारिणी ॥ Rajni_6.144 बृहच्चुञ्चुर् विषारिः स्यान् महाचुञ्चुः सुचुञ्चुका । स्थूलचुञ्चुर् दीर्घपत्त्री दिव्यगन्धा च सप्तधा ॥ Rajni_6.145 महाचुञ्चुः कटूष्णा च कषाया मलरोधनी । गुल्मशूलोदरार्शआर्तिविषघ्नी च रसायनी ॥ Rajni_6.146 क्षुद्रचुञ्चुः सुचुञ्चुः स्याच् चुञ्चुः शुनकचुञ्चुका । त्वक्सारभेदिनी क्षुद्रा कटुका चिरपत्त्रिका ॥ Rajni_6.147 क्षुद्रचुञ्चुस् तु मधुरा कटूष्णा च कषायिका । दीपनी शूलगुल्मार्शःशमनी च विबन्धकृत् ॥ Rajni_6.148 चुञ्चुबीजं कटूष्णं च गुल्मशूलोदरार्तिजित् । विषत्वग्दोषकण्डूतिखर्जूकुष्ठविषापहम् ॥ Rajni_6.149 सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः । सूरसाधनको नेता सिद्धकश् चार्थसिद्धकः ॥ Rajni_6.150 सिन्दुवारः कटुस् तिक्तः कफवातक्षयापहः । कुष्ठकण्डूतिशमनः शूलहृत् काससिद्धिदः ॥ Rajni_6.151 सुगन्धान्या शीतसहा निर्गुण्डी नीलसिन्दुकः । सिन्दूकश् चपिका भूतकेशीन्द्राणी च नीलिका ॥ Rajni_6.152 कटूष्णा नीलनिर्गुण्डी तिक्ता रूक्षा च कासजित् । श्लेष्मशोफसमीरार्तिप्रदराध्मानहारिणी ॥ Rajni_6.153 शेफालिका तु सुवहा शुक्लाङ्गी शीतमञ्जरी प्रोक्ता । अपराजिता च विजया वातारिर् भूतकेशी च ॥ Rajni_6.154 शेफालिः कटुतिक्तोष्णा रूक्षा वातक्षयापहा । स्याद् अङ्गसंधिवातघ्नी गुदवातादिदोषनुत् ॥ Rajni_6.155 भेण्डा भिण्डातिका भिण्डो भिण्डकः क्षेत्रसम्भवः । चतुष्पदश् चतुष्पुण्ड्रः सुशाकश् चाम्लपत्त्रकः ॥ Rajni_6.156 करपर्णो वृत्तबीजो भवेद् एकादशाह्वयः । भेण्डा त्व् अम्लरसा सोष्णा ग्राहिका रुचिकारिका ॥ Rajni_6.157 पुत्रदा गर्भदात्री च प्रजादापत्यदा च सा । सृष्टिप्रदा प्राणिमाता तापसद्रुमसंनिभा ॥ Rajni_6.158 पुत्रदा मधुरा शीता नारीपुष्पादिदोषहा । पित्तदाहश्रमहरा गर्भसम्भूतिदायिका ॥ Rajni_6.159 तक्राह्वा तक्रभक्षा तु तक्रपर्यायवाचका । पञ्चाङ्गुली सिताभा स्याद् एषा पञ्चाभिधा स्मृता । तक्रा कटुः क्रिमिघ्नी स्याद् व्रणनिर्मूलिनी च सा ॥ Rajni_6.160 स्वर्णुली हेमपुष्पी स्यात् स्वर्णपुष्पध्वजा तथा । स्वर्णुली कटुका शीता कषाया च व्रणापहा ॥ Rajni_6.161 खस्खसः सूक्ष्मबीजः स्यात् सुबीजः सूक्ष्मतण्डुलः । खस्खसो मधुरः पाके कान्तिवीर्यबलप्रदः ॥ Rajni_6.162 शिमृडी मतिदा प्रोक्ता बल्या पङ्गुत्वहारिणी । द्रवत्पत्त्री च वातघ्नी गुच्छपुष्पी च सप्तधा ॥ Rajni_6.163 शिमृडी कटुर् उष्णा च वातहृत् पृष्ठशूलहा । युक्त्या रसायने योग्या देहदार्ढ्यकरी च सा ॥ Rajni_6.164 ज्ञेयो ऽरण्यकुसुम्भः स्यात् कौसुम्भश् चाग्निसम्भवः । कौसुम्भः कटुकः पाके श्लेष्महृद् दीपनश् च सः ॥ Rajni_6.165 आहुल्यं हलुराख्यं च करं तरवटं तथा । शिम्बीफलं सुपुष्पं स्याद् अर्बरं dantakëÂhakam ॥ Rajni_6.166 हेमपुष्पं तथा पीतपुष्पं käcanapu«pakam । नृपमङ्गल्यकं चैव शरत्पुष्पं त्रिर् एकधा ॥ Rajni_6.167 आहुल्यं तिक्तशीतं स्याच् चक्षुष्यं पित्तदोषनुत् । मुखरुक्कुष्ठकण्डूतिजन्तुशूलव्रणापहम् ॥ Rajni_6.168 आहुल्यं कुष्ठकेतुर् मार्कण्डीयं महौषधम् । आहुल्यं तिक्तरसं ज्वरकुष्ठामसिध्मनुत् ॥ Rajni_6.169 कासमर्दो ऽरिमर्दश् च कासारिः कासमर्दकः । कालः कनक इत्य् उक्तो जारणो दीपकश् च सः ॥ Rajni_6.170 कासमर्दः सतिक्तोष्णो मधुरः कफवातनुत् । अजीर्णकासपित्तघ्नः पाचनः कण्ठशोधनः ॥ Rajni_6.171 आदित्यपत्त्रो ऽर्कदलार्कपत्त्रः स्यात् सूक्ष्मपत्त्रस् तपनच्छदश् च । कुष्ठारिर् अर्को विटपः सुपत्त्रो रविप्रियो रश्मिपतिश् च रुद्रः ॥ Rajni_6.172 आदित्यपत्त्रः कटुर् उष्णवीर्यः कफापहो वातरुजापहश् च । संदीपनो जाठरगुल्महारी ज्ञेयः स चारोचननाशकश् च ॥ Rajni_6.173 श्वेताम्ली त्व् अम्बिका प्रोक्ता पिष्टौण्डिः पिण्डिका च सा । श्वेताम्ली मधुरा वृष्या पित्तघ्नी बलदायिनी ॥ Rajni_6.174 नीलाम्ली नीलपिष्टौण्डी श्यामाम्ली दीर्घशाखिका । नीलाम्ली मधुरा रुच्या कफवातहरा परा ॥ Rajni_6.175 अजगन्धा बस्तगन्धा सुरपुष्पाविगन्धिका । उग्रगन्धा ब्रह्मगर्भा ब्राह्मी पूतिमयूरिका ॥ Rajni_6.176 अजगन्धा कटूष्णा स्याद् वातगुल्मोदरापहा । कर्णव्रणार्तिशूलघ्नी पीता चेद् अञ्जने हिता ॥ Rajni_6.177 आदित्यभक्ता वरदार्कभक्ता सुवर्चला सूर्यलतार्ककान्ता । मण्डूकपर्णी सुरसम्भवा च सौरिः सुतेजार्कहिता रवीष्टा ॥ Rajni_6.178 मण्डूकी सत्यनाम्नी स्याद् देवी मार्तण्डवल्लभा । विक्रान्ता भास्करेष्टा च भवेद् अष्टादशाह्वया ॥ Rajni_6.179 आदित्यभक्ता शिशिरा सतिक्ता कटुस् तथोग्रा कफहारिणी च । त्वग्दोषकण्डूव्रणकुष्ठभूतग्रहोग्रशीतज्वरनाशिनी च ॥ Rajni_6.180 विषमुष्टिः केशमुष्टिः सुमुष्टिर् अणुमुष्टिकः । क्षुपडोडिसमायुक्तो मुष्टिः पञ्चाभिधः स्मृतः ॥ Rajni_6.181 विषमुष्टिः कटुस् तिक्तो दीपनः कफवातहृत् । कण्ठामयहरो रुच्यो रक्तपित्तार्तिदाहकृत् ॥ Rajni_6.182 अन्या डोडी तु जीवन्ती शाकश्रेष्ठा सुखालुका । बहुपर्णी दीर्घपत्त्रा सूक्ष्मपत्त्रा च जीवनी ॥ Rajni_6.183 डोडी तु कटुतिक्तोष्णा दीपनी कफवातजित् । कण्ठामयहरा रुच्या रक्तपित्तार्तिदाहनुत् ॥ Rajni_6.184 kÃläjanÅ cäjanÅ च रेचनी cÃsitäjanÅ । nÅläjanÅ च कृष्णाभा काली k­«ïäjanÅ च सा ॥ Rajni_6.185 kÃläjanÅ कटूष्णा स्याद् अम्लामक्रिमिशोधनी । अपानावर्तशमनी जठरामयहारिणी ॥ Rajni_6.186 कार्पासी सारिणी चैव चव्या स्थूला picus तथा । बदरी बादरश् चैव गुणसूस् तुण्डिकेरिका । मरूद्भवा समुद्रान्ता ज्ञेया एकादशाभिधा ॥ Rajni_6.187 कार्पासी मधुरा शीता स्तन्या पित्तकफापहा । तृष्णादाहश्रमभ्रान्तिमूर्छाहृद् बलकारिणी ॥ Rajni_6.188 वनजारण्यकार्पासी भारद्वाजी वनोद्भवा । भारद्वाजी हिमा रुच्या व्रणशस्त्रक्षतापहा ॥ Rajni_6.189 कोकिलाक्षः शृगाली च शृङ्खला रकणस् तथा । शृङ्गालघण्टी वज्रास्थिशृङ्खला वज्रकण्टकः ॥ Rajni_6.190 इक्षुरः क्षुरको वज्रः शृङ्खलिका पिकेक्षणः । पिच्छिला चेक्षुगन्धा च ज्ञेया भुवनसंमिता ॥ Rajni_6.191 कोकिलाक्षस् तु मधुरः शीतः पित्तातिसारनुत् । वृष्यः कफहरो बल्यो रुच्यः संतर्पणः परः ॥ Rajni_6.192 सातला सप्तला सारी विदुला विमलामला । बहुफेना चर्मकषा फेना दीप्ता विषाणिका । स्वर्णपुष्पी चित्रघना स्यात् त्रयोदशनामका ॥ Rajni_6.193 सातला कफपित्तघ्नी लघुतिक्तकषायिका । विसर्पकुष्ठविस्फोटव्रणशोफनिकृन्तनी ॥ Rajni_6.194 स्यात् कामवृद्धिः स्मरवृद्धिसंज्ञो मनोजवृद्धिर् मदनायुधश् च । कन्दर्पजीवश् च जितेन्द्रियाह्वः कामोपजीवो ऽपि च जीवसंज्ञः ॥ Rajni_6.195 कामवृद्धेस् तु बीजं स्यान् मधुरं बलवर्धनम् । कामवृद्धिकरं रुच्यं बहुलेन्द्रियवृद्धिदम् ॥ Rajni_6.196 स्याच् चक्रमर्दो ऽण्डगजो गजाख्यो मेषाह्वयश् चैडगजो ऽण्डहस्ती । व्यावर्तकश् चक्रगजश् च चक्री puænìapuænÃÂavimardakÃÓ च ॥ Rajni_6.197 दद्रुघ्नस् तर्वटश् च स्याच् चक्राह्वः शुकनाशनः । दृढबीजः प्रपुन्नाटः खर्जूघ्नश् चोनविंशतिः ॥ Rajni_6.198 चक्रमर्दः कटुस् तीव्रो मेदोवातकफापहः । व्रणकण्डूतिकुष्ठार्तिदद्रुपामादिदोषनुत् ॥ Rajni_6.199 झिञ्झिरीटा कण्टफली पीतपुष्पापि झिञ्झिरा । हुडरोमाश्रयफला वृत्ता चैव षडाह्वया ॥ Rajni_6.200 झिञ्झिरीटा कटुः शीता कषाया चातिसारजित् । वृष्या संतर्पणी बल्या महिषीक्षीरवर्धनी ॥ Rajni_6.201 इत्थं पृथुक्षुपकदम्बकनामकाण्डनिर्वर्णनागुणनिरूपणपूर्वम् एतम् । वर्गं वटुः स्फुटम् अधीत्य दधीत सद्यः सौवर्गवैद्यकविचारसुचातुरीं सः ॥ Rajni_6.202 येन स्वेन नृणां क्षणेन महता वीर्येण सूर्योपमा व्यत्यस्याङ्गविकारम् उद्धततया दूरं क्षिपन्त्य् आमयान् । स्वस्मिन् नाम्न्य् अपि संस्तवादिवशतस् तेषां विकारोदयव्यत्यासं दधतां नितान्तगहनो वर्गः क्षुपाणाम् अयम् ॥ Rajni_6.203 संतापं विदुषां प्रसह्य समितौ स्फीतं प्रतापं द्विषां यस्मिन् विस्मयते ऽवनं च निधनं दृष्ट्वाधुना तेजसा । धुन्वन्त्य् औषधयः स्वयं किल गदान् येनार्पिताः स्पर्धया तुर्यस् तस्य कृतौ स्थितो नरहरेर् वर्गः शताह्वादिकः ॥ Rajni_6.204 राजनिघण्टु, मूलकादिवर्ग मूलकं पञ्चधा प्रोक्तं चतुर्धा शिग्रुर् उच्यते । वंशो द्विर् वेत्रो माकन्दी हरिद्रा वनजा तथा ॥ Rajni_7.1 शृङ्गाटो भ्रमरच्छल्ली वन्यार्द्रकम् अथापरम् । रसोनो द्विविधः प्रोक्तः पलाण्डुश् च द्विधा मतः ॥ Rajni_7.2 विंशत्येकोत्तरं मूलं शरणं द्वंद्वम् उच्यते । आलूकसप्तकं चाथ प्रोक्ताश् चारण्यकन्दकाः ॥ Rajni_7.3 महिषीहस्तिकोलाश् च वाराही विष्णुधारिणी । द्विधा च नाकुली माला विदारीद्वयशाल्मली ॥ Rajni_7.4 चण्डालस् तैलकन्दश् च त्रिपर्णी पुष्करस् तथा । मुसली द्विविधा चाथ त्रिधा गुच्छास् तथैव च ॥ Rajni_7.5 एषु नागकराह्वा च पत्त्रशाकम् अथोच्यते । वास्तुकं चुक्रकं चिल्ली त्रिविधं शिग्रुपत्त्रकम् ॥ Rajni_7.6 पालक्यराजशाकिन्यौ चतुर्धोपोदकी क्रमात् । कुणञ्जरः कुसुम्भाख्यः शताह्वा पत्रतण्डुली ॥ Rajni_7.7 राजिकाद्वयचाङ्गेरी घोलिका त्रिविधा मता । जीवशाकस् तथा गौरसुवर्णाख्यः पुनर्नवा ॥ Rajni_7.8 वसुकः फञ्जिकादिश् च मिश्रको ऽङ्ककराह्वयः । अतः परं च कुष्माण्डी कुम्भतुम्बी त्व् अलाबुका ॥ Rajni_7.9 भूतुम्बिका कलिङ्गश् च द्विधा कोशातकी तथा । पटोली मधुराद्या च मृगाक्षी दधिपुष्पिका ॥ Rajni_7.10 शिम्बी च कारवल्ली च कर्कोटी स्वादुतुम्बिका । निष्पावीद्वयवार्त्ताकी डङ्गरी खर्बुजा तथा । कर्कटी त्रपुसैर्वारुर् वालुकी चीनकर्कटी ॥ Rajni_7.11 चिर्भिटा च शशाण्डूली कुडुहुञ्ची मुनीक्षणैः । वेदभेदाः क्रमान् मूलकन्दपत्त्रफलात्मकाः ॥ Rajni_7.12 शाकवर्गे ऽत्र कथ्यन्ते मनोहरगुणाश्रयाः । एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतम् ॥ Rajni_7.13 मूलकं नीलकण्ठं च मूलाह्वं दीर्घमूलकम् । भूक्षारं कन्दमूलं स्याद्धस्तिदन्तं सितं तथा ॥ Rajni_7.14 शङ्खमूलं हरित्पर्णं रुचिरं दीर्घकन्दकम् । कुञ्जरक्षारमूलं च मूलस्यैते त्रयोदश ॥ Rajni_7.15 मूलकं तीक्ष्णम् उष्णं च कटूष्णं ग्राहि दीपनम् । दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु ॥ Rajni_7.16 चाणाख्यमूलकं चान्यच् छालेयं विष्णुगुप्तकम् । स्थूलमूलं महाकन्दं कौटिल्यं मरुसम्भवम् । शालामर्कटकं मिश्रं ज्ञेयं चैव नवाभिधम् ॥ Rajni_7.17 चाणाख्यमूलकं सोष्णं कटुकं रुच्यदीपनम् । कफवातक्रिमीन् गुल्मं नाशयेद् ग्राहकं गुरु ॥ Rajni_7.18 गृञ्जनं शिखिमूलं च यवनेष्टं च वर्तुलम् । ग्रन्थिमूलं शिखाकन्दं कन्दं डिण्डीरमोदकम् ॥ Rajni_7.19 गृञ्जनं कटुकोष्णं च कफवातरुजापहम् । रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनम् ॥ Rajni_7.20 पिण्डमूलं गजाण्डं च पिण्डकं पिण्डमूलकम् । पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत् ॥ Rajni_7.21 सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदोषापहारि श्वासार्शःकासगुल्मक्षयनयनरुजानाभिशूलामयघ्नम् । कण्ठ्यं बल्यं च रुच्यं मलविकृतिहरं मूलकं बालकं स्यात् उष्णं जीर्णं च शोषप्रदम् उदितम् इदं दाहपित्तास्रदायि ॥ Rajni_7.22 आमं संग्राहि रुच्यं कफपवनहरं पक्वम् एतत् कटूष्णं भुक्तेः प्राग्भक्षितं चेत् सपदि वितनुते पित्तदाहास्रकोपम् । भुक्त्या सार्धं तु जग्धं हितकरबलकृद् वेशवारेण तच् चेत् पक्वं हृद्रोगशूलप्रशमनम् उदितं शूलरुग्घारि मूलम् ॥ Rajni_7.23 गर्जरं पिङ्गमूलं च पीतकं च सुमूलकम् । स्वादुमूलं सुपीतं च नारङ्गं पीतमूलकम् ॥ Rajni_7.24 गर्जरं मधुरं रुच्यं किंचित् कटु कफापहम् । आध्मानक्रिमिशूलघ्नं दाहपित्ततृषापहम् ॥ Rajni_7.25 शिग्रुर् हरितशाकश् च शाकपत्त्रः सुपत्त्रकः । उपदंशः क्षमादंशो ज्ञेयः कोमलपत्त्रकः । बहुमूलो दंशमूलस् तीक्ष्णमूलो दशाह्वयः ॥ Rajni_7.26 शिग्रुश् च कटुतिक्तोष्णस् तीक्ष्णो वातकफापहः । mukhajìyaharo रुच्यो दीपनो व्रणदोषनुत् ॥ Rajni_7.27 Óobhäjano नीलशिग्रुस् तीक्ष्णगन्धो जनप्रियः । मुखामोदः कृष्णशिग्रुश् चक्षुष्यो रुचिरञ्जनः ॥ Rajni_7.28 Óobhäjanas तीक्ष्णकटुः स्वादूष्णः पिच्छिलस् तथा । जन्तुवातार्तिशूलघ्नश् चक्षुष्यो रोचनः परः ॥ Rajni_7.29 श्वेतशिग्रुः सुतीक्ष्णः स्यान् मुखभङ्गः सिताह्वयः । सुमूलः श्वेतमरिचो रोचनो मधुशिग्रुकः ॥ Rajni_7.30 श्वेतशिग्रुः कटुस् तीक्ष्णः शोफानिलनिकृन्तनः । अङ्गव्यथाहरो रुच्यो दीपनो mukhajìyanut ॥ Rajni_7.31 रक्तको रक्तशिग्रुः स्यान् मधुरो बहुलच्छदः । सुगन्धकेसरः सिंहो मृगारिश् च प्रकीर्तितः ॥ Rajni_7.32 रक्तशिग्रुर् महावीर्यो मधुरश् च रसायनः । शोफाध्मानसमीरार्तिपित्तश्लेष्मापसारकः ॥ Rajni_7.33 वंशो यवफलो वेणुः कर्मारस् तृणकेतुकः । मस्करः शतपर्वा च कण्टालुः कण्टकी तथा ॥ Rajni_7.34 महाबलो दृढग्रन्थिर् दृढपत्त्रो धनुद्रुमः । धनुष्यो दृढकाण्डश् च विज्ञेयो बाणभूमितः ॥ Rajni_7.35 वंशौ त्व् अम्लौ कषायौ च किंचित् तिक्तौ च शीतलौ । मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ ॥ Rajni_7.36 अन्यस् तु रन्ध्रवंशः स्यात् त्वक्सारः कीचकाह्वयः । मस्करो वादनीयश् च सुषिराख्यः षडाह्वयः ॥ Rajni_7.37 विशेषो रन्ध्रवंशस् तु दीपनो ऽजीर्णनाशनः । रुचिकृत् पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥ Rajni_7.38 वंशाग्रं तु करीरो वंशाङ्कुरश् च यवफलाङ्कुरः । तस्य ग्रन्थिस् तु परुः पर्व तथा काण्डसन्धिश् च ॥ Rajni_7.39 करीरं कटुतिक्ताम्लं कषायं लघु शीतलम् । पित्तास्रदाहकृच्छ्रघ्नं रुचिकृत् पर्व निर्गुणम् ॥ Rajni_7.40 वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः । वेत्रः पञ्चविधः शैत्यकषायो भूतपित्तहृत् ॥ Rajni_7.41 माकन्दी बहुमूला च मादनी गन्धमूलिका । एका विशदमूली च श्यामला च तथापरा ॥ Rajni_7.42 माकन्दी कटुका तिक्ता मधुरा दीपनी परा । रुच्याल्पवातला पथ्या न वर्षासु हिताधिका ॥ Rajni_7.43 शोली वनहरिद्रा स्यात् वनारिष्टा च शोलिका । शोलिका कटुगौल्या च रुच्या तिक्ता च दीपनी ॥ Rajni_7.44 शृङ्गाटकः शृङ्गरुहो जलवल्ली जलाश्रया । शृङ्गकन्दः शृङ्गमूलो विषाणी सप्तनामकः ॥ Rajni_7.45 शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् । त्रिदोषतापश्रमशोफहारो रुचिप्रदो मेहनदार्ढ्यहेतुः ॥ Rajni_7.46 भृङ्गाह्वा भ्रमरच्छल्ली भ्रमरा भृङ्गमूलिका । भृङ्गच्छल्ली कटूष्णा स्यात् तिक्ता दीपनरोचनी ॥ Rajni_7.47 पेऊर् वनार्द्रका प्रोक्ता वनजारण्यजार्द्रका । पेऊस् तु कटुकाम्ला च रुचिकृद् बल्यदीपनी ॥ Rajni_7.48 रसोनो लशुनो ऽरिष्टो म्लेच्छकन्दो महौषधम् । भूतघ्नश् चोग्रगन्धश् च लशुनः शीतमर्दकः ॥ Rajni_7.49 रसोनो ऽम्लरसोनः स्यात् गुरूष्णः कफवातनुत् । अरुचिक्रिमिहृद्रोगशोफघ्नश् च रसायनः ॥ Rajni_7.50 रसोन उष्णः कटुपिच्छिलश् च स्निग्धो गुरुः स्वादुरसो ऽतिबल्यः । वृष्यश् च मेधास्वरवर्णचक्षुष्यास्थिसंधर्भानकरः सुतीक्ष्णः ॥ Rajni_7.51 रसोनो ऽन्यो महाकन्दो गृजनो दीर्घपत्त्रकः । पृथुपत्त्रः स्थूलकन्दो यवनेष्टो बले हितः ॥ Rajni_7.52 गृञ्जनस्य मधुरं कटु कन्दं नालम् अप्य् उपदिशन्ति कषायम् । पत्त्रसंचयम् उशन्ति च तिक्तं सूरयो लवणम् अस्थि वदन्ति ॥ Rajni_7.53 हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् । दुर्नामकुष्ठानिलसादजन्तुकफामयान् हन्ति महारसोनः ॥ Rajni_7.54 पलाण्डुस् तीक्ष्णकन्दश् च उल्ली च मुखदूषणः । शूद्रप्रियः क्रिमिघ्नश् च दीपनो मुखगन्धकः ॥ Rajni_7.55 बहुपत्त्रो विश्वगन्धो रोचनो रुद्रसंज्ञकः । श्वेतकन्दश् च तत्रैको हारिद्रो ऽन्य इति द्विधा ॥ Rajni_7.56 पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः । वृष्यश् च रोचनः स्निग्धो वान्तिदोषविनाशनः ॥ Rajni_7.57 अन्यो राजपलाण्डुः स्यात् यवनेष्टो नृपाह्वयः । राजप्रियो महाकन्दो दीर्घपत्त्रश् च रोचकः ॥ Rajni_7.58 नृपेष्टो नृपकन्दश् च महाकन्दो नृपप्रियः । रक्तकन्दश् च राजेष्टो नामान्य् अत्र त्रयोदश ॥ Rajni_7.59 पलाण्डुर् नृपपूर्वः स्यात् शिशिरः पित्तनाशनः । कफहृद् दीपनश् चैव बहुनिद्राकरस् तथा ॥ Rajni_7.60 वक्ष्यते नृपपलाण्डुलक्षणं क्षारतीक्ष्णमधुरो रुचिप्रदः । कण्ठशोषशमनो ऽतिदीपनः श्लेष्मपित्तशमनो ऽतिबृंहणः ॥ Rajni_7.61 कण्डूलः शूरणः कन्दी सुकन्दी स्थूलकन्दकः । दुर्नामारिः सुवृत्तश् च वातारिः कन्दशूरणः ॥ Rajni_7.62 अर्शोघ्नस् तीव्रकन्दश् च कन्दार्हः कन्दवर्धनः । बहुकन्दो रुच्यकन्दः शूरकन्दस् तु षोडशः ॥ Rajni_7.63 शूरणः कटुकरुच्यदीपनः पाचनः क्रिमिकफानिलापहः । श्वासकासवमनार्शसां हरः शूलगुल्मशमनो ऽस्रदोषकृत् ॥ Rajni_7.64 सितशूरणस् तु वन्यो वनकन्दो ऽरण्यशूरणो वनजः । स श्वेतशूरणाख्यो वनकन्दः कण्डूलश् च सप्ताख्यः ॥ Rajni_7.65 श्वेतशूरणको रुच्यः कटूष्णः क्रिमिनाशनः । गुल्मशूलादिदोषघ्नः स चारोचकहारकः ॥ Rajni_7.66 मुखालुर् मण्डपारोहो दीर्घकन्दः सुकन्दकः । स्थूलकन्दो महाकन्दः स्वादुकन्दश् च सप्तधा ॥ Rajni_7.67 मुखालुकः स्यान् मधुरः शिशिरः पित्तनाशनः । रुचिकृद् वातकृच् चैव दाहशोषतृषापहः ॥ Rajni_7.68 पिण्डालुः स्यात् ग्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो रोमकन्दः । रोमाह्वः स्यात् सो ऽपि ताम्बूलपत्त्रो लालाकन्दः पिण्डको ऽयं दशाह्वः ॥ Rajni_7.69 पिण्डालुर् मधुरः शीतो मूत्रकृच्छ्रामयापहः । दाहशोषप्रमेहघ्नो वृष्यः संतर्पणो गुरुः ॥ Rajni_7.70 अन्यस् तु रक्तपिण्डालू रक्तालू रक्तपिण्डकः । लोहितो रक्तकन्दश् च लोहितालुः षडाह्वयः ॥ Rajni_7.71 रक्तपिण्डालुकः शीतो मधुराम्लः श्रमापहः । पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥ Rajni_7.72 कासालुः कासकन्दश् च कन्दालुश् चालुकश् च सः । आलुर् विशालपत्त्रश् च पत्त्रालुश् चेति सप्तधा ॥ Rajni_7.73 कासालुर् उग्रकण्डूतिवातश्लेष्मामयापहः । अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥ Rajni_7.74 फोण्डालुर् लोहितालुश् च रक्तपत्त्रो मृदुच्छदः । फोण्डालुः श्लेष्मवातघ्नः कटूष्णो दीपनश् च सः ॥ Rajni_7.75 पाणियालुर् जलालुः स्यात् अनुपालुर् अवालुकः । पाणियालुस् त्रिदोषघ्नः संतर्पणकरः परः ॥ Rajni_7.76 नीलालुर् असितालुः स्यात् कृष्णालुः श्यामलालुकः । नीलालुर् मधुरः शीतः पित्तदाहश्रमापहः ॥ Rajni_7.77 शुभ्रालुर् महिषीकन्दो लुलायकन्दश् च शुक्लकन्दश् च । सर्पाख्यो वनवासी विषकन्दो नीलकन्दो ऽन्यः ॥ Rajni_7.78 कटूष्णो महिषीकन्दः कफवातामयापहः । mukhajìyaharo रुच्यो महासिद्धिकरः सितः ॥ Rajni_7.79 हस्तिकन्दो हस्तिपत्त्रः स्थूलकन्दो ऽतिकन्दकः । बृहत्पत्त्रो ऽतिपत्त्रश् च हस्तिकर्णः सुकर्णकः ॥ Rajni_7.80 त्वग्दोषारिः कुष्ठहन्ता गिरिवासी नगाश्रयः । गजकन्दो नागकन्दो ज्ञेयो द्विसप्तनामकः ॥ Rajni_7.81 हस्तिकन्दः कटूष्णः स्यात् कफवातामयापहः । त्वग्दोषश्रमहा कुष्ठविषवीसर्पनाशकः ॥ Rajni_7.82 कोलकन्दः क्रिमिघ्नश् च पञ्जलो वस्त्रपञ्जलः । पुटालुः सुपुटश् चैव पुटकन्दश् च सप्तधा ॥ Rajni_7.83 कोलकन्दः कटुश् चोष्णः क्रिमिदोषविनाशनः । वान्तिविच्छर्दिशमनो विषदोषनिवारणः ॥ Rajni_7.84 स्याद् वाराही शूकरी क्रोडकन्या गृष्टिर् विष्वक्सेनकान्ता वराही । कौमारी स्याद् ब्रह्मपुत्री त्रिनेत्रा क्रौडी कन्या गृष्टिका माधवेष्टा ॥ Rajni_7.85 शूकरकन्दः क्रोडो वनवासी कुष्ठनाशनो वन्यः । अमृतश् च महावीर्यो महौषधिः शबरकन्दश् च ॥ Rajni_7.86 वराहकन्दो वीरश् च ब्राह्मकन्दः सुकन्दकः । वृद्धिदो व्याधिहन्ता च वसुनेत्रमिताह्वयाः ॥ Rajni_7.87 वाराही तिक्तकटुका विषपित्तकफापहा । कुष्ठमेहक्रिमिहरा वृष्या बल्या रसायनी ॥ Rajni_7.88 विष्णुकन्दो विष्णुगुप्तः सुपुष्टो बहुसम्पुटः । जलवासो बृहत्कन्दो दीर्घवृन्तो हरिप्रियः ॥ Rajni_7.89 विष्णुकन्दस् तु मधुरः शिशिरः पित्तनाशनः । दाहशोफहरो रुच्यः संतर्पणकरः परः ॥ Rajni_7.90 धारिणी धारणीया च वीरपत्त्री सुकन्दकः । कन्दालुर् वनकन्दश् च कन्दाद्यो दण्डकन्दकः ॥ Rajni_7.91 मधुरो धारिणीकन्दः कफपित्तामयापहः । वक्त्रदोषप्रशमनः कुष्ठकण्डूतिनाशनः ॥ Rajni_7.92 नाकुली सर्पगन्धा च सुगन्धा रक्तपत्त्रिका । ईश्वरी नागगन्धा चाप्य् अहिभुक् स्वरसा तथा । सर्पादनी व्यालगन्धा ज्ञेया चेति दशाह्वया ॥ Rajni_7.93 अन्या महासुगन्धा च सुवहा गन्धनाकुली । सर्पाक्षी फणिहन्त्री च nakulìhyÃhibhuk च सा ॥ Rajni_7.94 विषमर्दनिका चाहिमर्दिनी विषमर्दिनी । महाहिगन्धाहिलता ज्ञेया सा द्वादशाह्वया ॥ Rajni_7.95 नाकुलीयुगलं तिक्तं कटूष्णं च त्रिदोषजित् । अनेकविषविध्वंसि किंचिच् छ्रेष्ठं द्वितीयकम् ॥ Rajni_7.96 अथ मालाकन्दः स्याद् आलिकन्दश् च पङ्क्तिकन्दश् च । त्रिशिखदला ग्रन्थिदला कन्दलता कीर्तिता षोढा ॥ Rajni_7.97 मालाकन्दः सुतीक्ष्णः स्यात् गण्डमालाविनाशकः । दीपनो गुल्महारश् च वातश्लेष्मापकर्षकृत् ॥ Rajni_7.98 विदारिका स्वादुकन्दा सिता शुक्ला ӭगालिका । विदारी वृष्यकन्दा च विडाली वृष्यवल्लिका ॥ Rajni_7.99 भूकुष्माण्डी स्वादुलता गजेष्टा वारिवल्लभा । ज्ञेया कन्दफला चेति मनुसंख्याह्वया मता ॥ Rajni_7.100 विदारी मधुरा शीता गुरुः स्निग्धास्रपित्तजित् । ज्ञेया च कफकृत् पुष्टिबल्या वीर्यविवर्धनी ॥ Rajni_7.101 अन्या क्षीरविदारी स्याद् इक्षुगन्धेक्षुवल्लरी । इक्षुवल्ली क्षीरकन्दः क्षीरवल्ली पयस्विनी ॥ Rajni_7.102 क्षीरशुक्ला क्षीरलता पयःकन्दा पयोलता । पयोविदारिका चेति विज्ञेया द्वादशाह्वया ॥ Rajni_7.103 ज्ञेया क्षीरविदारी च मधुराम्ला कषायका । तिक्ता च पित्तशूलघ्नी मूत्रमेहामयापहा ॥ Rajni_7.104 क्षीरकन्दो द्विधा प्रोक्तो विनालस् तु सनालकः । विनालो रोगहर्ता स्याद् वयःस्तम्भी सनालकः ॥ Rajni_7.105 शाल्मलीकन्दकश् चाथ विजुलो वनवासकः । वनवासी मलघ्नश् च मलहन्ता षडाह्वयः ॥ Rajni_7.106 मधुरः शाल्मलीकन्दो मलसंग्रहरोधजित् । शिशिरः पित्तदाहार्तिशोषसंतापनाशनः ॥ Rajni_7.107 प्रोक्तश् चण्डालकन्दः स्याद् एकपत्त्रो द्विपत्त्रकः । त्रिपत्त्रो ऽथ चतुष्पत्त्रः पञ्चपत्त्रश् च भेदतः ॥ Rajni_7.108 चण्डालकन्दो मधुरः कफपित्तास्रदोषजित् । विषभूतादिदोषघ्नो विज्ञेयश् च रसायनः ॥ Rajni_7.109 अथ तैलकन्द उक्तो द्रावककन्दस् तिलाङ्कितदलश् च । करवीरकन्दसंज्ञो ज्ञेयस् तिलचित्रपत्त्रको बाणैः ॥ Rajni_7.110 लोहद्रावी तैलकन्दः कटूष्णो वातापस्मारापहारी विषारिः । शोफघ्नः स्याद् बन्धकारी रसस्य द्राग् एवासौ देहसिद्धिं विधत्ते ॥ Rajni_7.111 अश्वारिपत्त्रसंकाशः तिलबिन्दुसमन्वितः । संस्निग्धाधस्थभूमिस्थः तिलकन्दो ऽतिविस्तृतः ॥ Rajni_7.112 त्रिपर्णिका बृहत्पत्त्री छिन्नग्रन्थिनिका च सा । कन्दालः कन्दबहलाप्य् अम्लवल्ली विषापहा ॥ Rajni_7.113 त्रिपर्णी मधुरा शीता श्वासकासविनाशनी । पित्तप्रकोपशमनी विषव्रणहरा परा ॥ Rajni_7.114 मुसली तालमूली च सुवहा तालमूलिका । गोधापदी हेमपुष्पी भूताली दीर्घकन्दिका ॥ Rajni_7.115 मुसली मधुरा शीता वृष्या पुष्टिबलप्रदा । पिच्छिला कफदा पित्तदाहश्रमहरा परा ॥ Rajni_7.116 मुसली स्याद् द्विधा प्रोक्ता श्वेता चापरसंज्ञका । श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥ Rajni_7.117 गुच्छाह्वकन्दस् तवकाह्वकन्दको गुलुच्छकन्दश् च विघण्टिकाभिधः । गुलुच्छकन्दो मधुरः सुशीतलो वृष्यप्रदस् तर्पणदाहनाशनः ॥ Rajni_7.118 लक्ष्मणा पुत्रकन्दा च पुत्रदा नागिनी तथा । नागाह्वा नागपत्त्री च तुलिनी मज्जिका च सा । अस्रबिन्दुच्छदा चैव सुकन्दा दशधाह्वया ॥ Rajni_7.119 लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यत्वविनाशनी । रसायनकरी बल्या त्रिदोषशमनी परा ॥ Rajni_7.120 हस्तपर्यायपूर्वस् तु जोडिर् वैद्यवरैः स्मृतः । करजोडिर् इति ख्यातो रसबन्धादिवश्यकृत् ॥ Rajni_7.121 वास्तुकं वास्तु वास्तूकं वस्तुकं हिलमोचिका । शाकराजो राजशाकश् चक्रवर्तिश् च कीर्तितः ॥ Rajni_7.122 वास्तुकं तु मधुरं सुशीतलं क्षारम् ईषद् अम्लं त्रिदोषजित् । रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥ Rajni_7.123 चुक्रं तु चुक्रवास्तूकं लिकुचं चाम्लवास्तुकम् । दलाम्लम् अम्लशाकाख्यम् अम्लादि हिलमोचिका ॥ Rajni_7.124 चुक्रं स्याद् अम्लपत्त्रं तु लघूष्णं वातगुल्मनुत् । रुचिकृद् दीपनं पथ्यम् ईषत् पित्तकरं परम् ॥ Rajni_7.125 पलाशलोहिता चिल्ली वास्तुका चिल्लिका च सा । मृदुपत्त्री क्षारदला क्षारपत्त्री तु वास्तुकी ॥ Rajni_7.126 चिल्ली वास्तुकतुल्या च सक्षारा श्लेष्मपित्तनुत् । प्रमेहमूत्रकृच्छ्रघ्नी पथ्या च रुचिकारिणी ॥ Rajni_7.127 श्वेतचिल्ली तु वास्तूकी सुपथ्या श्वेतचिल्लिका । sitacilly उपचिल्ली च ज्वरघ्नी क्षुद्रवास्तुकी ॥ Rajni_7.128 श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा । त्रिदोषशमनी पथ्या ज्वरदोषविनाशनी ॥ Rajni_7.129 अन्या शुनकचिल्ली स्यात् सुचिल्ली श्वानचिल्लिका । श्वचिल्ली कटुतीक्ष्णा च कण्डूतिव्रणहारिणी ॥ Rajni_7.130 शिग्रुपत्त्रभवं शाकं रुच्यं वातकफापहम् । कटूष्णं दीपनं पथ्यं क्रिमिघ्नं पाचनं परम् ॥ Rajni_7.131 पालक्यं तु पलक्यायां मधुरा क्षुरपत्त्रिका । सुपत्त्रा स्निग्धपत्त्रा च ग्रामीणा ग्राम्यवल्लभा ॥ Rajni_7.132 पालक्यम् ईषत् कटुकं मधुरं पथ्यशीतलम् । रक्तपित्तहरं ग्राहि ज्ञेयं संतर्पणं परम् ॥ Rajni_7.133 राजाभिधानपूर्वा तु नगाह्वा चापरेण वा । राजाद्रिः स्याद् राजगिरिर् ज्ञातव्या राजशाकिनी ॥ Rajni_7.134 राजशाकिनिका रुच्या पित्तघ्नी शीतला च सा । सैवातिशीतला रुच्या विज्ञेया स्थूलशाकिनी ॥ Rajni_7.135 उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा । मोहिनी मदशाकश् च विशालाद्या ह्य् उपोदकी ॥ Rajni_7.136 उपोदकी कषायोष्णा कटुका मधुरा च सा । निद्रालस्यकरी रुच्या विष्टम्भश्लेष्मकारिणी ॥ Rajni_7.137 उपोदक्य् अपरा क्षुद्रा सूक्ष्मपत्त्रा तु मण्डपी । रसवीर्यविपाकेषु सदृशी पूर्वया स्वयम् ॥ Rajni_7.138 उपोदकी तृतीया च वन्यजा वनजाह्वया । वनजोपोदकी तिक्ता कटूष्णा रोचनी च सा ॥ Rajni_7.139 मूलपोती क्षुद्रवल्ली पोतिका क्षुद्रपोतिका । क्षुपोपोदकनाम्नी च वल्लिः शाकटपोतिका ॥ Rajni_7.140 मूलपोती त्रिदोषघ्नी वृष्या बल्या लघुश् च सा । बलपुष्टिकरी रुच्या जठरानलदीपनी ॥ Rajni_7.141 कुणञ्जरस् त्रिदोषघ्नो मधुरो रुच्यदीपकः । ईषत् कषायः संग्राही पित्तश्लेष्मकरो लघुः ॥ Rajni_7.142 कौसुम्भशाकं मधुरं कटूष्णं विण्मूत्रदोषापहरं मदघ्नम् । दृष्टिप्रसादं कुरुते विशेषाद् रुचिप्रदं दीप्तिकरं च वह्नेः ॥ Rajni_7.143 शतपुष्पादलं सोष्णं मधुरं गुल्मशूलजित् । वातघ्नं दीपनं पथ्यं पित्तहृद् रुचिदायकम् ॥ Rajni_7.144 तण्डुलीयकदलं हिमम् अर्शःपित्तरक्तविषकासविनाशि । ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ॥ Rajni_7.145 कटूष्णं राजिकापत्त्रं क्रिमिवातकफापहम् । कण्ठामयहरं स्वादु वह्निदीपनकारकम् ॥ Rajni_7.146 सार्षपं पत्त्रम् अत्युष्णं रक्तपित्तप्रकोपनुत् । विदाहि कटुकं स्वादु शुक्रहृद् रुचिदायकम् ॥ Rajni_7.147 चाङ्गेरीशाकम् अत्युष्णं कटु रोचनपाचनम् । दीपनं कफवातार्शःसंग्रहण्यतिसारजित् ॥ Rajni_7.148 घोला च घोलिका घोली कलन्दुः कवलालुकम् ॥ Rajni_7.149 क्षेत्रजं लवणं रुच्यम् अम्लं वातकफापहम् ॥ Rajni_7.150 आरामघोलिका चाम्ला रूक्षा रुच्यानिलापहा । पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा ॥ Rajni_7.151 जीवन्तो रक्तनालश् च ताम्रपत्त्रः सनालकः । शाकवीरस् तु मधुरो जीवशाकश् च मेषकः ॥ Rajni_7.152 जीवशाकः सुमधुरो बृंहणो वस्तिशोधनः । दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः ॥ Rajni_7.153 गौरसुवर्णं स्वर्णं सुगन्धिकं भूमिजं च वारिजं च । ह्रस्वं च गन्धशाकं कटुशृङ्गाटं च वर्णशाकाङ्कः ॥ Rajni_7.154 गौरसुवर्णं शिशिरं कफपित्तज्वरापहम् । पथ्यं दाहरुचिभ्रान्तिरक्तश्रमहरं परम् ॥ Rajni_7.155 वर्षाभूवसुकौ श्लेष्मवह्निमान्द्यानिलापहौ । पाके रूक्षतरौ गुल्मप्लीहशूलापहारकौ ॥ Rajni_7.156 फञ्जिका जीवनी पद्मा तर्कारी चुचुकः पृथक् । वातामयहरं ग्राहि दीपनं रुचिदायकम् ॥ Rajni_7.157 फञ्ज्यादिपञ्चकं भेण्डा कुणञ्जस् त्रिपुटस् तथा । इत्यादि वनपत्त्राणां शाकम् एकत्र योजितम् ॥ Rajni_7.158 दीपनं पाचनं रुच्यं बलवर्णविधायकम् । त्रिदोषशमनं पथ्यं ग्राहि वृष्यं सुखावहम् ॥ Rajni_7.159 कर्कोटिका च कुष्माण्डी कुम्भाण्डी तु बृहत्फला । सुफला स्यात् कुम्भफला नागपुष्पफला मुनिः ॥ Rajni_7.160 मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीच्छेदनं विण्मूत्रग्लपनं तृषार्तिशमनं जीर्णाङ्गपुष्टिप्रदम् । वृष्यं स्वादुतरं त्व् अरोचकहरं बल्यं च पित्तापहं कुष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥ Rajni_7.161 गोरक्षतुम्बी गोरक्षी नवालाम्बुर् घटाभिधा । कुम्भालाम्बुर् घटालाम्बुः कुम्भतुम्बी च सप्तधा ॥ Rajni_7.162 कुम्भतुम्बी सुमधुरा शिशिरा पित्तहारिणी । गुरुः संतर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥ Rajni_7.163 क्षीरतुम्बी दुग्धतुम्बी दीर्घवृत्तफलाभिधा । इक्ष्वाकुः क्षत्रियवरा दीर्घबीजा महाफला ॥ Rajni_7.164 क्षीरिणी दुग्धबीजा च दन्तबीजा पयस्विनी । महावल्ली ह्य् अलाम्बुश् च श्रमघ्नी शरभूमिता ॥ Rajni_7.165 तुम्बी सुमधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् । वृष्या वातप्रदा चैव बलपुष्टिविवर्धनी ॥ Rajni_7.166 भूतुम्बी नागतुम्बी च शक्रचापसमुद्भवा । वल्मीकसम्भवा देवी दिव्यतुम्बी षडाह्वया ॥ Rajni_7.167 भूतुम्बी कटुकोष्णा च संनिपातापहारिणी । दन्तार्गलं दन्तरोधं धनुर्वातादिदोषनुत् ॥ Rajni_7.168 मांसलफलः कलिङ्गश् चित्रफलश् चित्रवल्लिकश् चित्रः । मधुरफलो वृत्तफलो घृणाफलो मांसलो नवधा ॥ Rajni_7.169 कलिङ्गो मधुरः शीतः पित्तदाहश्रमापहः । वृष्यः संतर्पणो बल्यो वीर्यपुष्टिविवर्धनः ॥ Rajni_7.170 कोशातकी स्वादुफला सुपुष्पा कर्कोटकी स्याद् अपि पीतपुष्पा । धाराफला दीर्घफला सुकोशा धामार्गवः स्यान् नवसंज्ञको ऽयम् ॥ Rajni_7.171 धाराकोशातकी स्निग्धा मधुरा कफपित्तनुत् । ईषद् वातकरी पथ्या रुचिकृद् बलवीर्यदा ॥ Rajni_7.172 हस्तिकोशातकी त्व् अन्या बृहत्कोशातकी तथा । महाकोशातकी वृत्ता ग्राम्यकोशातकी शराः ॥ Rajni_7.173 हस्तिकोशातकी स्निग्धा मधुराध्मानवातकृत् । वृष्या क्रिमिकरी चैव व्रणसंरोपणी च सा ॥ Rajni_7.174 ज्ञेया स्वादुपटोली च पटोली मण्डली च सा । पटोली मधुरादिः स्यात् प्रोक्ता दीर्घपटोलिका । स्निग्धपर्णी स्वादुपूर्वैः पर्यायैश् च पटोलिका ॥ Rajni_7.175 पटोली स्वादुः पित्तघ्नी रुचिकृत् ज्वरनाशनी । बलपुष्टिकरी पथ्या ज्ञेया दीपनपाचनी ॥ Rajni_7.176 पटोलपत्त्रं पित्तघ्नं नालं तस्य कफापहम् । फलं त्रिदोषशमनं मूलं चास्य विरेचनम् ॥ Rajni_7.177 मृगाक्षी शतपुष्पा च मृगेर्वारुर् मृगादनी । चित्रवल्ली बहुफला कपिलाक्षी मृगेक्षणा ॥ Rajni_7.178 चित्रा चित्रफला पथ्या विचित्रा मृगचिर्भिटा । मरुजा कुम्भसी देवी कट्फला लघुचिर्भिटा । सेन्दिनी च महादेवी बुधैः सा विंशतिर् मताः ॥ Rajni_7.179 मृगाक्षी कटुका तिक्ता पाके ऽम्ला वातनाशनी । पित्तकृत् पीनसहरा दीपनी रुचिकृत् परा ॥ Rajni_7.180 दधिपुष्पी खट्वाङ्गी खट्वा पर्यङ्कपादिका कूपा । खट्वापादी वंश्या काकोली कोलपालिका नवधा ॥ Rajni_7.181 दधिपुष्पी कटुमधुरा शिशिरा संतापपित्तदोषघ्नी । वातामयदोषकरी गुरुस् तथारोचकघ्नी च ॥ Rajni_7.182 असिशिम्बी खड्गशिम्बी शिम्बी निस्त्रिंशशिम्बिका । स्थूलशिम्बी महाशिम्बी बृहच्छिम्बी सुशिम्बिका ॥ Rajni_7.183 असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् । व्रणदोषापहन्त्री च शीतला रुचिदीपनी ॥ Rajni_7.184 करका कारवल्ली च चीरिपत्त्रः करिल्लका । सूक्ष्मवल्ली कण्टफला पीतपुष्पाम्बुवल्लिका ॥ Rajni_7.185 कारवल्ली सुतिक्तोष्णा दीपनी कफवातजित् । अरोचकहरा चैव रक्तदोषहरी च सा ॥ Rajni_7.186 कर्कोटकी स्वादुफला मनोज्ञा च मनस्विनी । बोधना वन्ध्यकर्कोटी देवी कण्टफलापि च ॥ Rajni_7.187 कर्कोटकी कटूष्णा च तिक्ता विषविनाशनी । वातघ्नी पित्तहृत् चैव दीपनी रुचिकारिणी ॥ Rajni_7.188 अथ भवति मधुरबिम्बी मधुबिम्बी स्वादुतुम्बिका तुण्डी । रक्तफला रुचिरफला सोष्णफला पीलुपर्णी च ॥ Rajni_7.189 बिम्बी तु मधुरा शीता पित्तश्वासकफापहा । असृग्ज्वरहरा रम्या कासजिद् गृहबिम्बिका ॥ Rajni_7.190 निष्पावी ग्रामजादिः स्यात् फलीनी नखपूर्विका । मण्डपी फलिका शिम्बी ज्ञेया गुच्छफला च सा । विशालफलिका चैव निष्पाविश् चिपिटा तथा ॥ Rajni_7.191 अन्याङ्गुलीफला चैव नखनिष्पाविका स्मृता । वृत्तनिष्पाविका ग्राम्या नखपुच्छफला शराः ॥ Rajni_7.192 निष्पावौ द्वौ हरिच्छुभ्रौ कषायौ मधुरौ रसौ । कण्ठशुद्धिकरौ मेध्यौ दीपनौ रुचिकारकौ । संग्राहि समवीर्यं स्याद् ईषच् छ्रेष्ठं द्वितीयकम् ॥ Rajni_7.193 वार्त्ताकी कण्टवृन्ताकी कण्टालुः कण्टपत्त्रिका । निद्रालुर् मांसलफला वृन्ताकी च महोटिका ॥ Rajni_7.194 चित्रफला कण्टकिनी महती कट्फला च सा । मिश्रवर्णफला नीलफला रक्तफला तथा । शाकश्रेष्ठा वृत्तफला नृपप्रियफलस्मृतिः ॥ Rajni_7.195 वार्त्ताकी कटुका रुच्या मधुरा पित्तनाशिनी । बलपुष्टिकरी हृद्या गुरुर् वातेषु निन्दिता ॥ Rajni_7.196 डङ्गरी डाङ्गरी चैव दीर्घेर्वारुश् च डङ्गरिः । डङ्गारी नागशुण्डी च गजदन्तफला मुनिः ॥ Rajni_7.197 डङ्गरी शीतला रुच्या वातपित्तास्रदोषजित् । शोषहृत् तर्पणी गौल्या jìyahà मूत्ररोधनुत् ॥ Rajni_7.198 बालं डाङ्गरिकं फलं सुमधुरं शीतं च पित्तापहं तृष्णादाहनिबर्हणं च रुचिकृत् संतर्पणं पुष्टिदम् । वीर्योन्मेषकरं बलप्रदम् इदं भ्रान्तिश्रमध्वंसनं पक्वं चेत् कुरुते तद् एव मधुरं तृड्दाहरक्तं गुरु ॥ Rajni_7.199 अथ खर्बुजा मधुफला षड्रेखा वृत्तकर्कटी तिक्ता । तिक्तफला मधुपाका वृत्तेर्वारुश् च षण्मुखा नवधा ॥ Rajni_7.200 तिक्तं बाल्ये तद् अनु मधुरं किंचिद् अम्लं च पाके निष्पक्वं चेत् तद् अमृतसमं तर्पणं पुष्टिदायि । वृष्यं दाहश्रमविशमनं मूत्रशुद्धिं विधत्ते पित्तोन्मादापहरकफदं खर्बुजं वीर्यकारि ॥ Rajni_7.201 अथ कर्कटी कटुदला छर्द्यायनिका च पीनसा मूत्रफला । त्रपुसी च हस्तिपर्णी लोमशकण्टा च मूत्रला नवाभिधा ॥ Rajni_7.202 कर्कटी मधुरा शीता त्वक् तिक्ता कफपित्तजित् । रक्तदोषकरा पक्वा मूत्ररोधार्तिनाशनी ॥ Rajni_7.203 मूत्रावरोधशमनं बहुमूत्रकारि कृच्छ्राश्मरीप्रशमनं विनिहन्ति पित्तम् । वान्तिश्रमघ्नबहुदाहनिवारि रुच्यं श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥ Rajni_7.204 त्रपुसी पीतपुष्पी कण्टालुस् त्रपुसकर्कटी । बहुफला कोशफला सा तुन्दिलफला मुनिः ॥ Rajni_7.205 स्यात् त्रपुसीफलं रुच्यं मधुरं शिशिरं गुरु । भ्रमपित्तविदाहार्तिवान्तिहृद् बहुमूत्रदम् ॥ Rajni_7.206 एर्वारुः कर्कटी प्रोक्ता व्यालपत्त्रा च लोमशा । स्थूला तोयफला चैव हस्तिदन्तफला मुनिः ॥ Rajni_7.207 एर्वारुकं पित्तहरं सुशीतलं मूत्रामयघ्नं मधुरं रुचिप्रदम् । संतापमूर्छापहरं सुतृप्तिदं वातप्रकोपाय घनं तु सेवितम् ॥ Rajni_7.208 अथ वालुकी बहुफला स्निग्धफला क्षेत्रकर्कटी क्षेत्ररुहा । मधुरफला शारदिका क्षुद्रेर्वारुश् च पीतपुष्पिका ॥ Rajni_7.209 वालुकी मधुरा शीताध्मानहृच् च श्रमापहा । पित्तास्रशमनी रुच्या कुरुते कासपीनसौ ॥ Rajni_7.210 वालुकानि च सर्वाणि दुर्जराणि गुरूणि च । मन्दानलं प्रकुर्वन्ति वातरक्तहराणि च ॥ Rajni_7.211 स्याद् वालुकी शरदि वर्षजदोषकर्त्री हेमन्तजा तु खलु पित्तहरा च रुच्या । क्षिप्रं करोति खलु पीनसम् अर्धपक्वा पक्वा त्व् अतीव मधुरा कफकारिणी च ॥ Rajni_7.212 चीनकर्कटिका ज्ञेया बीजकर्कटिका तथा । सुदीर्घा राजिलफला बाणैः कुलककर्कटी ॥ Rajni_7.213 चीनकर्कटिका रुच्या शिशिरा पित्तनाशनी । मधुरा तृप्तिदा हृद्या दाहशोषापहारिणी ॥ Rajni_7.214 स्यात् चिर्भिटा सुचित्रा चित्रफला क्षेत्रचिर्भिटा पाण्डुफला । पथ्या च रोचनफला चिर्भिटिका कर्कटिका ग्रहसंख्या ॥ Rajni_7.215 बाल्ये तिक्ता चिर्भिटा किंचिद् अम्ला गौल्योपेता दीपनी सा च पाके । शुष्का रूक्षा श्लेष्मवातारुचिघ्नी jìyaghnÅ सा रोचनी दीपनी च ॥ Rajni_7.216 शशाण्डुली बहुफला तण्डुली क्षेत्रसम्भवा । क्षुद्राम्ला लोमशफला धूम्रवृत्तफला च सा ॥ Rajni_7.217 शशाण्डुली तिक्तकटुश् च कोमला कट्वम्लयुक्ता जरठा कफापहा । पाके तु साम्ला मधुरा विदाहकृत् कफश् च शुष्का रुचिकृच् च दीपनी ॥ Rajni_7.218 कुडुहुञ्ची श्रीफलिका प्रतिपत्त्रफला च सा । शुभ्रवी कारवी चैव प्रोक्ता बहुफला तथा ॥ Rajni_7.219 क्षुद्रकारलिका प्रोक्ता ज्ञेया कन्दलता तथा । क्षुद्रादिकारवल्ली च प्रोक्ता सा च नवाह्वया ॥ Rajni_7.220 कुडुहुञ्ची कटुर् उष्णा तिक्ता रुचिकारिणी च दीपनदा । रक्तानिलदोषकरी पथ्यापि च सा फले प्रोक्ता ॥ Rajni_7.221 कारलीकन्दम् अर्शोघ्नं मलरोधविशोधनम् । योनिनिर्गतदोषघ्नं गर्भस्रावविषापहम् ॥ Rajni_7.222 इति मूलकन्दफलपत्त्रसुन्दरक्रमनामतद्गुणनिरूपणोल्वणम् । अवलोक्य वर्गम् इमम् आमयोचिताम् अगदप्रयुक्तिम् अवबुध्यतां बुधः ॥ Rajni_7.223 मन्दाग्निम् अरोचकिनं ये ऽपि शिलाम् आशयन्ति निजशक्त्या । तेषां शाकानाम् अयम् आश्रयभूः शाकवर्ग इति कथितः ॥ Rajni_7.224 लब्धान्यो ऽन्यसहायवैद्यककुलाच् छङ्काकलङ्कापनुत् दस्रैक्यावतरो ऽयम् इत्य् अविरतं सन्तः प्रशंसन्ति यम् । तस्य श्रीनृहरेः कृताव् अवसितो यो मलकादिर् महान् वर्गो ऽसाव् abhidhÃnakoÓapari«accƬÃmaïau सप्तमः ॥ Rajni_7.225 राजनिघण्टु, शाल्मल्यादिवर्ग शाल्मली तस्य निर्यासो रोहितश् चैकवीरकः । पारिभद्रो ऽथ खदिरस् त्रिधारिः खादिरः स्मृतः ॥ Rajni_8.1 शमीद्वयं च बर्बुरद्वितयं चारिमेदकः । पक्वाण्डेङ्गुदिका प्रोक्ता निष्पत्त्री च स्नुही द्विधा ॥ Rajni_8.2 कन्थारिका त्रिधैरण्डो घोण्टा वल्लीकरञ्जकः । कारिका मदनस् त्रेधा बिल्वान्तरस् तरट्टिका ॥ Rajni_8.3 श्रीवल्ली कुञ्जिका चैव रामकाण्डस् तथापरः । सयावनालौ द्विशरौ मुञ्जकाशी द्विधा कुशः ॥ Rajni_8.4 वल्वजा कुतृणौ चाथ नलौ दूर्वा चतुर्विधा । कुन्दुरो भूतृणो ज्ञेय उखल इक्षुदर्भकः ॥ Rajni_8.5 गोमूत्री शिल्पी निश्रेणी गर्मोटी मज्जरास् तथा । गिरिभूर् वंशपत्त्री च मन्थानः पल्लिवाहकः ॥ Rajni_8.6 पटुतृणशुको ज्ञेयः त्रिपण्यान्धः त्रिगुण्डकः । कसेरुश् चणिका प्रोक्ता गुण्डाला शूलिका तथा । परिपेल्लं हिज्जुलं च सेवालं च शराङ्कधा ॥ Rajni_8.7 शाल्मलिश् चिरजीवी स्यात् पिच्छिलो रक्तपुष्पकः । कुक्कुटी तूलवृक्षश् च मोचाख्यः कण्टकद्रुमः ॥ Rajni_8.8 रक्तफलो रम्यपुष्पो बहुवीर्यो यमद्रुमः । दीर्घद्रुमः स्थूलफलो दीर्घायुस् तिथिभिर् मितः ॥ Rajni_8.9 शाल्मली पिच्छिलो वृष्यो बल्यो मधुरशीतलः । कषायश् च लघुः स्निग्धः शुक्रश्लेष्मविवर्धनः ॥ Rajni_8.10 तद्रसस् तद्गुणो ग्राही कषायः कफनाशनः । पुष्पं तद्वच् च निर्दिष्टं फलं तस्य तथाविधम् ॥ Rajni_8.11 मोचरसो मोचस् तु मोचस्रावश् च मोचनिर्यासः । पिच्छिलसारः सुरसः शाल्मलिवेष्टश् च मोचसारश् च ॥ Rajni_8.12 मोचरसस् तु कषायः कफवातहरो रसायनो योगात् । बलपुष्टिवर्णवीर्यप्रज्ञायुर्देहसिद्धिदो ग्राही ॥ Rajni_8.13 रोहीतको रोहितकश् च रोहितः कुशाल्मलिर् dìimapu«pasaæj¤aka÷ / सदाप्रसूनः स च कूटशाल्मलिर् विरोचनः शाल्मलिको नवाह्वयः ॥ Rajni_8.14 सप्ताह्वः श्वेतरोहितः सितपुष्पः सिताह्वयः । सिताङ्गः शुक्लरोहितो लक्ष्मीवान् जनवल्लभः ॥ Rajni_8.15 रोहितकौ कटुस्निग्धौ कषायौ च सुशीतलौ । क्रिमिदोषव्रणप्लीहरक्तनेत्रामयापहौ ॥ Rajni_8.16 एकवीरो महावीरः सकृद्वीरः सुवीरकः । एकादिवीरपर्यायैर् वीरश् चेति षडाह्वयः ॥ Rajni_8.17 एकवीरो भवेच् चोष्णः कटुकस् तोदवातनुत् । गृध्रसीकटिपृष्ठादिशूलपक्षाभिघातनुत् ॥ Rajni_8.18 अथ भवति पारिभद्रो मन्दारः पारिजातको निम्बतरुः । रक्तकुसुमः क्रिमिघ्नो बहुपुष्पो रक्तकेसरो वसवः ॥ Rajni_8.19 पारिभद्रः कटूष्णः स्यात् कफवातनिकृन्तनः । अरोचकहरः पथ्यो दीपनश् चापि कीर्तितः ॥ Rajni_8.20 खदिरो बालपत्त्रश् च खाद्यः पत्त्री क्षिती क्षमा । सुशल्यो वक्रकण्टश् च यज्ञाङ्गो दन्तधावनः ॥ Rajni_8.21 गायत्री जिह्मशल्यश् च कण्टी सारद्रुमस् तथा । कुष्ठारिर् बहुसारश् च मेध्यः सप्तदशाह्वयः ॥ Rajni_8.22 खदिरस् तु रसे तिक्तः शीतः पित्तकफापहः । पाचनः कुष्ठकासास्रशोफकण्डूव्रणापहः ॥ Rajni_8.23 खदिरः श्वेतसारो ऽन्यः कार्मुकः कुब्जकण्टकः । सोमसारो नेमिवृक्षः सोमवल्कः पथिद्रुमः ॥ Rajni_8.24 श्वेतस् तु खदिरस् तिक्तः कषायः कटुर् उष्णकः । कण्डूतिभूतकुष्ठघ्नः कफवातव्रणापहः ॥ Rajni_8.25 स रक्तो रक्तसारश् च सुसारस् ताम्रकण्टकः । स प्रोक्तो बहुशल्यश् च याज्ञिकः कुष्ठतोदनः । यूपद्रुमो ऽस्रखदिरो ऽपरुश् च दशधा स्मृतः ॥ Rajni_8.26 कटूष्णो रक्तखदिरः कषायो गुरुतिक्तकः । आमवातास्रवातघ्नो व्रणभूतज्वरापहः ॥ Rajni_8.27 विट्खदिरः काम्भोजी कालस्कन्धश् च गोरटो मरुजः । पत्त्रतरुर् बहुसारः संसारः खादिरो ग्रहैर् महासारः ॥ Rajni_8.28 विट्खदिरः कटुर् उष्णस् तिक्तो रक्तव्रणोत्थदोषहरः । कण्डूतिविषविसर्पज्वरकुष्ठोन्मादभूतघ्नः ॥ Rajni_8.29 अरिः संदानिका दाला ज्ञेया खदिरपत्त्रिका । अरिः कषायकटुका तिक्ता रक्तार्तिपित्तनुत् ॥ Rajni_8.30 खादिरः खदिरोद्भूतस् तत्सारो रङ्गदः स्मृतः । ज्ञेयः खदिरसारश् च तथा रङ्गः षडाह्वयः ॥ Rajni_8.31 कटुकः खादिरः सारस् तिक्तोष्णः कफवातहृत् । व्रणकण्ठामयघ्नश् च रुचिकृद् दीपनः परः ॥ Rajni_8.32 शमी शान्ता तुङ्गा कचरिपुफला केशमथनी शिवेशा नौर् लक्ष्मीस् तपनतनुनष्टा शुभकरी । हविर्गन्धा मेध्या दुरितशमनी शङ्कुफलिका सुभद्रा मङ्गल्या सुरभिर् अथ पापशमनी ॥ Rajni_8.33 भद्राथ शंकरी ज्ञेया केशहन्त्री शिवाफला । सुपत्त्रा सुखदा चैव पञ्चविंशाभिधा मता ॥ Rajni_8.34 शमी रूक्षा कषाया च रक्तपित्तातिसारजित् । तत्फलं तु गुरु स्वादु तिक्तोष्णं केशनाशनम् ॥ Rajni_8.35 द्वितीया तु शमी शान्ता शुभा भद्रापराजिता । जया च विजया चैव पूर्वोक्तगुणसंयुता ॥ Rajni_8.36 बर्बुरो युगलाक्षश् च कण्टालुस् तीक्ष्णकण्टकः । गोशृङ्गः पङ्क्तिबीजश् च दीर्घकण्टः कफान्तकः । दृढबीजः श्वासभक्ष्यो ज्ञेयश् चेति दशाह्वयः ॥ Rajni_8.37 बर्बुरस् तु कषायोष्णः कफकासामयापहः । आमरक्तातिसारघ्नः पित्तदाहार्तिनाशनः ॥ Rajni_8.38 जालबर्बुरकस् त्व् अन्यश् छत्त्राकः स्थूलकण्टकः । सूक्ष्मशाखस् तनुच्छायो रन्ध्रकण्टः षडाह्वयः ॥ Rajni_8.39 जालबर्बुरको रूक्षो वातामयविनाशकृत् । पित्तकृच् च कषायोष्णः कफहृद् दाहकारकः ॥ Rajni_8.40 इरिमेदो ऽरिमेदश् च गोधास्कन्धो ऽरिमेदकः । अहिमेदो ऽहिमारश् च शितमेदो ऽहिमेदकः ॥ Rajni_8.41 अरिमेदः कषायोष्णस् तिक्तो भूतविनाशकः । शोफातिसारकासघ्नो विषवीसर्पनाशनः ॥ Rajni_8.42 पक्वाण्डः पञ्चकृत् पञ्चवर्धनः पञ्चरक्षकः । दृष्ट्यञ्जनविधौ शस्तः कटुः जीर्णज्वरापहः ॥ Rajni_8.43 इङ्गुदी हिङ्गुपत्त्रश् च विषकण्टो ऽनिलान्तकः । गौरस् तूक्तः सुपत्त्रश् च शूलारिस् तापसद्रुमः ॥ Rajni_8.44 तीक्ष्णकण्टस् तैलफलः पूतिगन्धो विगन्धकः । ज्ञेयः क्रोष्टुफलश् चैव वह्नीन्दुगणिताह्वयः ॥ Rajni_8.45 इङ्गुदी मदगन्धिः स्यात् कटूष्णा फेनिला लघुः । रसायनी हन्ति जन्तुवातामयकफव्रणान् ॥ Rajni_8.46 निष्पत्त्रकः करीरश् च करीरग्रन्थिलस् तथा । कृकरो gƬhapattraÓ च करकस् तीक्ष्णकण्टकः ॥ Rajni_8.47 करीरम् आध्मानकरं कषायं कटूष्णम् एतत् कफकारि भूरि । श्वासानिलारोचकसर्वशूलविच्छर्दिखर्जूव्रणदोषहारि ॥ Rajni_8.48 स्नुही सुधा महावृक्षः क्षीरी निस्त्रिंशपत्त्रिका । शाखाकण्टश् च गुण्डाख्यः सेहुण्डो वज्रकण्टकः ॥ Rajni_8.49 बहुशाखो वज्रवृक्षो वातारिः क्षीरकाण्डकः । भद्रो व्याघ्रनखश् चैव नेत्रारिर् दण्डवृक्षकः । समन्तदुग्धो गण्डीरो ज्ञेयः स्नुक् चेति विंशतिः ॥ Rajni_8.50 स्नुही चोष्णा पित्तदाहकुष्ठवातप्रमेहनुत् । क्षीरं वातविषाध्मानगुल्मोदरहरं परम् ॥ Rajni_8.51 स्नुही चान्या त्रिधारा स्यात् तिस्रो धारास् तु यत्र सा । पूर्वोक्तगुणवत्य् एषा विशेषाद् रससिद्धिदा ॥ Rajni_8.52 कन्थारी कथरी कन्था दुर्धर्षा तीक्ष्णकण्टका । तीक्ष्णगन्धा क्रूरगन्धा du«praveÓëÂakÃbhidhà // Rajni_8.53 कन्थारी कटुतिक्तोष्णा कफवातनिकृन्तनी । शोफघ्नी दीपनी रुच्या रक्तग्रन्थिरुजापहा ॥ Rajni_8.54 श्वेतैरण्डः सितैरण्डश् चित्रो गन्धर्वहस्तकः । आमण्डस् तरुणः शुक्लो वातारिर् दीर्घदण्डकः । पञ्चाङ्गुलो वर्धमानो रुवुको द्वादशाह्वयः ॥ Rajni_8.55 रक्तैरण्डो ऽपरो व्याघ्रो हस्तिकर्णो रुवुस् तथा । उरुवुको नागकर्णश् चञ्चुर् उत्तानपत्त्रकः ॥ Rajni_8.56 करपर्णो याचनकः स्निग्धो व्याघ्रदलस् तथा । तत्करश् चित्रबीजश् च ह्रस्वैरण्डस् त्रिपञ्चधा ॥ Rajni_8.57 श्वेतैरण्डः सकटुकरसस् तिक्त उष्णः कफार्तिध्वंसं धत्ते ज्वरहरमरुत्कासहारी रसार्हः । रक्तैरण्डः श्वयथुपचनः वान्तिरक्तार्तिपाण्डुभ्रान्तिश्वासज्वरकफहरो ऽरोचकघ्नो लघुश् च ॥ Rajni_8.58 स्थूलैरण्डो महैरण्डो महापञ्चाङ्गुलादिकः । स्थूलैरण्डो guïìhya÷ स्याद् रसवीर्यविपक्तिषु ॥ Rajni_8.59 घोण्टा बदरिका घोटी गोलिका शत्रुकण्टकः । कर्कटी च तुरंगी च turagÃhvëÂadhà स्मृता ॥ Rajni_8.60 घोटिका कटुकोष्णा च मधुरा वातनाशनी । व्रणकण्डूतिकुष्ठासृग्दोषश्वयथुहारिणी ॥ Rajni_8.61 लताकरञ्जो दुःस्पर्शो वीरास्यो वज्रवीरकः । धनदाक्षः कण्टफलः कुबेराक्षश् च सप्तधा ॥ Rajni_8.62 लताकरञ्जपत्त्रं तु कटूष्णं कफवातनुत् । तद्बीजं दीपनं पथ्यं शूलगुल्मव्यथापहम् ॥ Rajni_8.63 कारी तु कारिका कार्या गिरिजा कटुपत्त्रिका । तत्रैका कण्टकारी स्याद् अन्या त्व् आकर्षकारिका ॥ Rajni_8.64 कारी कषायमधुरा द्विविधा पित्तनाशनी । दीपनी ग्राहिणी रुच्या कण्ठशोधकरी गुरुः ॥ Rajni_8.65 मदनः शल्यकैडर्यः पिण्डी धाराफलस् तथा । तरटः करहाटश् च राहुः पिण्डातकः स्मृतः ॥ Rajni_8.66 कण्टालो विषमुष्टिश् च छर्दनो विषपुष्पकः । घण्टालो मादनो हर्षो घण्टाख्यो वस्तिरोधनः । ग्रन्थिफलो गोलफलो मदनाह्वश् च विंशतिः ॥ Rajni_8.67 मदनः कटुतिक्तोष्णः कफवातव्रणापहः । शोफदोषापहश् चैव वमने च प्रशस्यते ॥ Rajni_8.68 वाराहो ऽन्यः कृष्णवर्णो महापिण्डीतको महान् । स्निग्धपिण्डीतकश् चान्यः स्थूलवृक्षफलस् तथा ॥ Rajni_8.69 अन्यौ च मदनौ श्रेष्ठौ कटुतिक्तरसान्वितौ । छर्दनौ कफहृद्रोगपक्वामाशयशोधनौ ॥ Rajni_8.70 बिल्वान्तरश् चीरवृक्षः क्षुधाकुशलसंज्ञकः । दीर्घमूलो वीरवृक्षः कृच्छ्रारिश् च षडाह्वयः ॥ Rajni_8.71 बिल्वान्तरः कटूष्णश् च कृच्छ्रघ्नः संधिशूलनुत् । वह्निदीप्तिकरः पथ्यो वातामयविनाशनः ॥ Rajni_8.72 तरटी तारटी तीव्रा खर्बुरा रक्तबीजका । तरटी तिक्तमधुरा गुरुर् बल्या कफापहृत् ॥ Rajni_8.73 श्रीवल्ली शिववल्ली च कण्टवल्ली च शीतला । अम्ला कटुफलाश्वत्था दुरारोहा च sëÂadhà ॥ Rajni_8.74 श्रीवल्ली कटुकाम्ला च वातशोफकफापहा । तत्फलं तैललेपघ्नम् अत्यम्लं रुचिकृत् परम् ॥ Rajni_8.75 अन्या निकुञ्जिकाम्लाख्या कुञ्जिका कुञ्जवल्लरी । निकुञ्जिका बुधैर् उक्ता श्रीवल्लीसदृशी गुणैः ॥ Rajni_8.76 अपर्वदण्डो दीर्घश् च रामबाणो नृपप्रियः । रामकाण्डो रामशरो रामस्येषुश् च सप्तधा ॥ Rajni_8.77 रामकाण्डजमूलं स्याद् ईषद् उष्णं रुचिप्रदम् । रसे चाम्लकषायश् च पित्तकृत् कफवातहृत् ॥ Rajni_8.78 यावनालो ऽथ नदीजो दृढत्वग् वारिसम्भवः । यावनालनिभश् चैव खरपत्त्रः षडाह्वयः ॥ Rajni_8.79 यावनालशरमूलम् ईषन् मधुररुच्यकम् । शीतं पित्ततृषापघ्नं पशूनाम् अबलप्रदम् ॥ Rajni_8.80 शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः । इक्षुरः क्षुरिकापत्त्रो विशिखश् च दशाभिधः ॥ Rajni_8.81 स्थूलो ऽन्यः स्थूलशरो महाशरः स्थूलसायकमुखाख्यः । इक्षुरकः क्षुरपत्त्रो बहुमूलो दीर्घमूलको मुनिभिः ॥ Rajni_8.82 शरद्वयं स्यान् मधुरं सुतिक्तं कोष्णं कफभ्रान्तिमदापहारि । बलं च वीर्यं च करोति नित्यं निषेवितं वातकरं च किंचित् ॥ Rajni_8.83 मुञ्जो मौञ्जीतृणाख्यः स्याद् ब्रह्मण्यस् तेजनाह्वयः । वानीरजो मुञ्जनकः शारी दर्भाह्वयश् च सः ॥ Rajni_8.84 दूरमूलो दृढतृणो दृढमूलो बहुप्रजः । रञ्जनः शत्रुभङ्गश् च स्याच् चतुर्दशसंज्ञकः ॥ Rajni_8.85 मुञ्जस् तु मधुरः शीतः कफपित्तजदोषजित् । ग्रहरक्षासु दीक्षासु पावनो भूतनाशनः ॥ Rajni_8.86 काशः काण्डेक्षुर् इक्ष्वारिः काकेक्षुर् वायसेक्षुकः । इक्षुरश् चेक्षुकाण्डश् च शारदः सितपुष्पकः ॥ Rajni_8.87 नादेयो दर्भपत्त्रश् च लेखनः काण्डकाण्डकौ । कण्ठालंकारकश् चैव ज्ञेयः पञ्चदशाह्वयः ॥ Rajni_8.88 काशश् च शिशिरो गौल्यो रुचिकृत् पित्तदाहनुत् । तर्पणो बलकृद् वृष्य आमशोषक्षयापहः ॥ Rajni_8.89 अन्यो ऽशिरी मिशिर् गण्डा अश्वालो नीरजः शरः । मिशिर् मधुरशीतः स्यात् पित्तदाहक्षयापहः ॥ Rajni_8.90 सितदर्भो ह्रस्वकुम्भः पूतो यज्ञियपत्त्रकः । वज्रो ब्रह्मपवित्रश् च तीक्ष्णो यज्ञस्य भूषणः । सूचीमुखः पुण्यतृणो वह्निः पूततृणो द्विष ॥ Rajni_8.91 दर्भमूलं हिमं रुच्यं मधुरं पित्तनाशनम् । रक्तज्वरतृषाश्वासकामलादोषशोषकृत् ॥ Rajni_8.92 कुशो ऽन्यः शरपत्त्रश् च हरिद्गर्भः पृथुच्छदः । शारी च रूक्षदर्भश् च दीर्घपत्त्रः पवित्रकः ॥ Rajni_8.93 दर्भौ द्वौ च गुणे तुल्यौ तथापि च सितो ऽधिकः । यदि श्वेतकुशाभावस् त्व् अपरं योजयेत् भिषक् ॥ Rajni_8.94 बल्वजा दृढपत्त्री च तृणेक्षुस् तृणबल्वजा । मौञ्जीपत्त्रा दृढतृणा पानीयाश्वा दृढक्षुरा ॥ Rajni_8.95 बल्वजा मधुरा शीता पित्तदाहतृषापहा । वातप्रकोपणी रुच्या कण्ठशुद्धिकरी परा ॥ Rajni_8.96 कुतृणं कत्तृणं भूतिर् भूतिकं रोहिषं तृणम् । श्यामकं ध्यामकं पूतिर् मुद्गलं दवदग्धकम् ॥ Rajni_8.97 कुतृणं daÓanÃmìhyaæ कटुतिक्तकफापहम् । शस्त्रशल्यादिदोषघ्नं बालग्रहविनाशनम् ॥ Rajni_8.98 अन्यद् रोहिषकं दीर्घं दृढकाण्डो दृढच्छदम् । द्राघिष्ठं दीर्घनालश् च तिक्तसारश् च कुत्सितम् ॥ Rajni_8.99 दीर्घरोहिषकं तिक्तं कटूष्णं कफवातजित् । भूतग्रहविषघ्नश् च व्रणक्षतविरोपणम् ॥ Rajni_8.100 नालो नडो नलश् चैव कुक्षिरन्ध्रो ऽथ कीचकः । वंशान्तरश् च धमनः शून्यमध्यो विभीषणः ॥ Rajni_8.101 छिद्रान्तो मृदुपत्त्रश् च रन्ध्रपत्त्रो मृदुच्छदः । नालवंशः पोटगल इत्य् अस्याह्वास् त्रिपञ्चधा ॥ Rajni_8.102 नलः शीतकषायश् च मधुरो रुचिकारकः । रक्तपित्तप्रशमनो दीपनो वीर्यवृद्धिदः ॥ Rajni_8.103 अन्यो महानलो वन्यो देवनलो नलोत्तमः । स्थूलनालः स्थूलदण्डः सुरनालः सुरद्रुमः ॥ Rajni_8.104 देवनालो ऽतिमधुरो वृष्य ईषत् कषायकः । नलः स्याद् अधिको वीर्ये शस्यते रसकर्मणि ॥ Rajni_8.105 स्यान् नीलदूर्वा हरिता च शाम्भवी श्यामा च शान्ता शतपर्विकामृता । पूता शतग्रन्थिर् अनुष्णवल्लिका शिवा शिवेष्टापि च मङ्गला जया ॥ Rajni_8.106 सुभगा भूतहन्त्री च शतमूला महौषधी । अमृता विजया गौरी शान्ता स्याद् एकविंशतिः ॥ Rajni_8.107 नीलदूर्वा तु मधुरा तिक्ता शिशिररोचनी । रक्तपित्तातिसारघ्नी कफवातज्वरापहा ॥ Rajni_8.108 स्याद् गोलोमी श्वेतदूर्वा सिताख्या चण्डा भद्रा भार्गवी दुर्मरा च । गौरी विघ्नेशानकान्ताप्य् अनन्ता श्वेता दिव्या श्वेतकाण्डा प्रचण्डा ॥ Rajni_8.109 सहस्रवीर्या च सहस्रकाण्डा सहस्रपर्वा सुरवल्लभा च । शुभा सुपर्वा च सितच्छदा च स्वच्छा च कच्छान्तरुहाब्धिहस्ता ॥ Rajni_8.110 श्वेतदूर्वातिशिशिरा मधुरा वान्तिपित्तजित् । आमातिसारकासघ्नी रुच्या दाहतृषापहा ॥ Rajni_8.111 मालादूर्वा वल्लिदूर्वालिदूर्वा मालाग्रन्थिर् ग्रन्थिला ग्रन्थिदूर्वा । मूलग्रन्थिर् वल्लरी ग्रन्थिमूला रोहत्पर्वा पर्ववल्ली सिताख्या । वल्लिदूर्वा सुमधुरा तिक्ता च शिशिरा च सा । पित्तदोषप्रशमनी कफवान्तितृषापहा ॥ Rajni_8.112 गण्डाली स्याद् गण्डदूर्वातितीव्रा मत्स्याक्षी स्याद् वारुणी मीननेत्रा । श्यामग्रन्थिः ग्रन्थिला ग्रन्थिपर्णी सूचीपत्त्रा श्यामकाण्डा जलस्था ॥ Rajni_8.113 शकुलाक्षी कलाया च चित्रा पञ्चदशाह्वया ॥ Rajni_8.114 गण्डदूर्वा तु मधुरा वातपित्तज्वरापहा । शिशिरा द्वंद्वदोषघ्नी भ्रमतृष्णाश्रमापहा ॥ Rajni_8.115 दूर्वाः कषाया मधुराश् च शीताः पित्तात्तृषारोचकवान्तिहन्त्र्यः । सदाहमूर्च्छाग्रहभूतशान्तिश्लेष्मश्रमध्वंसनतृप्तिदाश् च ॥ Rajni_8.116 कुन्दुरुः कन्दुरो रुण्डी दीर्घपत्त्रः खरच्छदः । रसाभः क्षेत्रसम्भूतः सुतृष्णो मृगवल्लभः ॥ Rajni_8.117 गौल्यं कुन्दुरुमूलं च शीतं पित्तातिसारनुत् । प्रशस्तं शोधनानां च बलपुष्टिविवर्धनम् ॥ Rajni_8.118 भूतृणो रोहिणो भूतिर् भूतिको ऽथ कुटुम्बकः । मालातृणं सुमाली च छत्त्रो ऽतिछत्त्रकस् तथा ॥ Rajni_8.119 गुह्यबीजः सुगन्धश् च गुलालः पुंस्त्वविग्रहः । बधिरश् चातिगन्धश् च शृङ्गरोहः रसेन्दुकः ॥ Rajni_8.120 भूतृणं कटुतिक्तं च वातसंतापनाशनम् । हन्ति भूतग्रहावेशान् विषदोषांश् च दारुणान् ॥ Rajni_8.121 सुगन्धभूतृणश् चान्यः सुरसः सुरभिस् तथा । गन्धतृणः सुगन्धश् च मुखवासः षडाह्वयः ॥ Rajni_8.122 गन्धतृणं सुगन्धि स्याद् ईषत् तिक्तं रसायनम् । स्निग्धं मधुरशीतं च कफपित्तश्रमापहम् ॥ Rajni_8.123 उखलो भूरिपत्त्रश् च सुतृणश् च तृणोत्तमः । उखलो बलदो रुच्यः पशूनां सर्वदा हितः ॥ Rajni_8.124 इक्षुदर्भा सुदर्भा च पत्त्रालुस् तृणपत्त्रिका ॥ Rajni_8.125 इक्षुदर्भा सुमधुरा स्निग्धा चेषत् कषायका । कफपित्तहरा रुच्या लघुः संतर्पणी स्मृता ॥ Rajni_8.126 गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा । गोमूत्रिका तु मधुरा वृष्या गोदुग्धदायिनी ॥ Rajni_8.127 शिल्पिका शिल्पिनी शीता क्षेत्रजा च मृदुच्छदा । शिल्पिका मधुरा शीता तद्बीजं बलवृष्यदम् ॥ Rajni_8.128 निःश्रेणिका श्रेणिका च नीरसा वनवल्लरी । निःश्रेणिका नीरसोष्णा पशूनाम् अबलप्रदा ॥ Rajni_8.129 गर्मोटिका सुनीला च जरडी च जलाश्रया ॥ Rajni_8.130 जरडी मधुरा शीता सारणी दाहहारिणी । रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥ Rajni_8.131 मज्जरः पवनः प्रोक्तः सुतृणः स्निग्धपत्त्रकः । मृदुग्रन्थिश् च मधुरो धेनुदुग्धकरश् च सः ॥ Rajni_8.132 t­ïìhyaæ पर्वततृणं pattrìhyaæ च मृगप्रियम् । बलपुष्टिकरं रुच्यं पशूनां सर्वदा हितम् ॥ Rajni_8.133 वंशपत्त्री वंशदला जीरिका जीर्णपत्त्रिका । वंशपत्त्री सुमधुरा शिशिरा पित्तनाशनी । रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥ Rajni_8.134 मन्थानकस् तु हरितो दृढमूलस् तृणाधिपः । स्निग्धो धेनुप्रियो दोग्धा मधुरो बहुवीर्यकः ॥ Rajni_8.135 पल्लिवाहो दीर्घतृणः सुपत्त्रस् ताम्रवर्णकः । अदृढः शाकपत्त्रादिः पशूनाम् अबलप्रदः ॥ Rajni_8.136 लवणतृणं लोणतृणं तृणाम्लं पटुतृणकम् अम्लकाण्डं च । कटुतृणकं क्षाराम्लं कषायस्तन्यम् अश्ववृद्धिकरम् ॥ Rajni_8.137 पण्यान्धः कङ्गुनीपत्त्रः पण्यान्धा पणधा च सा ॥ Rajni_8.138 पण्यान्धा समवीर्या स्यात् तिक्ता क्षारा च सारिणी । तत्कालशस्त्रघातस्य व्रणसंरोपणी परा ॥ Rajni_8.139 दीर्घा मध्या तथा ह्रस्वा पण्यान्धा त्रिविधा स्मृता । रसवीर्यविपाके च मध्यमा गुणदायिका ॥ Rajni_8.140 गुण्डस् तु काण्डगुण्डः स्याद् दीर्घकाण्डस् त्रिकोणकः । छत्त्रगुच्छो ऽसिपत्त्रश् च नीलपत्त्रस् त्रिधारकः ॥ Rajni_8.141 वृत्तगुण्डो ऽपरो वृत्तो दीर्घनालो जलाश्रयः । तत्र स्थूलो लघुश् चान्यस् त्रिधायं द्वादशाभिधः ॥ Rajni_8.142 गुण्डास् तु मधुराः शीताः कफपित्तातिसारहाः । दाहरक्तहरास् तेषां मध्ये स्थूलतरो ऽधिकः ॥ Rajni_8.143 गुण्डकन्दः कसेरुः स्यात् क्षुद्रमुस्ता कसेरुका । शूकरेष्टः सुगन्धिश् च सुकन्दो गन्धकन्दकः ॥ Rajni_8.144 कसेरुकः कषायो ऽल्पमधुरो ऽतिखरस् तथा । रक्तपित्तप्रशमनः शीतो दाहश्रमापहः ॥ Rajni_8.145 चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा । वृष्या बल्यातिमधुरा बीजैः पशुहिता तृणैः ॥ Rajni_8.146 गुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा । तृणपत्त्री जलवासा पृथुला सुविष्टरा च नवाह्वा ॥ Rajni_8.147 गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा । तिक्तोष्णा श्वयथुघ्नी च व्रणदोषनिबर्हणी ॥ Rajni_8.148 शूली तु शूलपत्त्री स्याद् अशाखा धूम्रमूलिका । जलाश्रया मृदुलता पिच्छिला महिषीप्रिया ॥ Rajni_8.149 शूली तु पिच्छिला चोष्णा गुरुर् गौल्या बलप्रदा । पित्तदाहहरा रुच्या दुग्धवृद्धिप्रदायिका ॥ Rajni_8.150 परिपेल्लं प्लवं धान्यं गोपुटं स्यात् कुटन्नटम् । सितपुष्पं दासपुरं गोनर्दं जीर्णबुध्नकम् ॥ Rajni_8.151 परिपेल्लं कटूष्णं च कफमारुतनाशनम् । व्रणदाहामशूलघ्नं रक्तदोषहरं परम् ॥ Rajni_8.152 हिज्जलो ऽथ नदीकान्तो जलजो दीर्घपत्त्रकः । नदीजो निचुलो रक्तः कार्मुकः कथितश् च सः ॥ Rajni_8.153 हिज्जलः कटुर् उष्णश् च पवित्रो भूतनाशनः । वातामयहरो नानाग्रहसंचारदोषजित् ॥ Rajni_8.154 शैवालं जलनीली स्यात् शैवलं जलजं च तत् । शैवालं शीतलं स्निग्धं संतापव्रणनाशनम् ॥ Rajni_8.155 इत्थं nÃnÃkaïÂakiviÂapiprastÃvavyÃkhyÃtairaï¬Ãdikat­ïavistÃrìhyam / वर्गं विद्वान् वैद्यकविषयप्रावीण्यज्ञेयं पण्यारण्यकगुणम् ईयाद् वैद्यः ॥ Rajni_8.156 दुर्वारां विकृतिं स्वसेवनविदां भिन्दन्ति ये भूयसा दुर्वाहाश् च हठेन कण्टकितया सूक्ष्माश् च ये केचन । तेषाम् एष महागमान्तरभुवाम् आरण्यकानां किल क्रूरातङ्कभयार्तनिर्वृतिकरो वर्गः सतां संमतः ॥ Rajni_8.157 द्विजानां यो राजा जयति रचयन्न् ओषधिगणं प्रतीतो ऽयं नॄणाम् अमृतकरतां धारयति च । अमुष्यायं वर्गो नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शाल्मल्यादिर् वसुभिर् अभिधाशेखरमणौ ॥ Rajni_8.158 राजनिघण्टु, प्रभद्रादिवर्ग प्रभद्रः पञ्चधा प्रोक्तः काश्मर्यो लघुपूर्वकः । द्विर् अग्निमन्थः श्योनाकद्वितयं चाजशृङ्गिका ॥ Rajni_9.1 काश्मर्याश्मन्तकश् चाथ कर्णिकारद्वयं तथा । वृश्चिकाली च कुटजस् तद्बीजं च शिरीषकः ॥ Rajni_9.2 करञ्जः षड्विधो ऽङ्कोलो नीलः सर्जाश्वकर्णकौ । तालः ÓrÅtÃlahintÃlamìÃs तूलस् तमालकः ॥ Rajni_9.3 चतुर्विधः कदम्बो ऽथ वानीरः कुम्भिवेतसः । धवश् च धन्वनो भूर्जस् तिनिशश् च ततो ऽर्जुनः ॥ Rajni_9.4 हरिद्रुदग्धाशाखोटाः शाको ऽथो शिंशपात्रयम् । असनत्रयं च वरुणः पुत्रजीवश् च पिण्डिका ॥ Rajni_9.5 कारस्करो ऽथ कटभ्यौ क्षवको देवसर्षपः । डहुर् विकङ्कतश् चेति स्वराब्धिगणिताः क्रमात् ॥ Rajni_9.6 अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः । काकफलः कीरेष्टो नेतारिष्टश् च सर्वतोभद्रः ॥ Rajni_9.7 धमनो विशीर्णपर्णः पवनेष्टः पीतसारकः शीतः । वरतिक्तो ऽरिष्टफलो ज्येष्ठामालकश् च हिङ्गुनिर्यासः ॥ Rajni_9.8 छर्दनश् चाग्निधमनो ज्ञेया नाम्नां तु विंशतिः ॥ Rajni_9.9 प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणकृमिवमिशोफशान्तये । बलासभिद् बहुविषपित्तदोषजिद् विशेषतो हृदयविदाहशान्तिकृत् ॥ Rajni_9.10 महानिम्बो मदोद्रेकः कार्मुकः केशमुष्टिकः । काकाण्डो रम्यको ऽक्षीरो महातिक्तो हिमद्रुमः ॥ Rajni_9.11 महानिम्बस् तु शिशिरः कषायः कटुतिक्तकः । अस्रदाहबलासघ्नो विषमज्वरनाशनः ॥ Rajni_9.12 कैडर्यो ऽन्यो महानिम्बो रामणो रमणस् तथा । गिरिनिम्बो महारिष्टः शुक्लशालः कफाह्वयः ॥ Rajni_9.13 कैडर्यः कटुकस् तिक्तः कषायः शीतलो लघुः । संतापशोषकुष्ठास्रकृमिभूतविषापहः ॥ Rajni_9.14 भूनिम्बो नार्यतिक्तः स्यात् कैरातो रामसेनकः । कैराततिक्तको हैमः काण्डतिक्तः किरातकः ॥ Rajni_9.15 भूनिम्बो वातलस् तिक्तः कफपित्तज्वरापहः । व्रणसंरोपणः पथ्यः कुष्ठकण्डूतिशोफनुत् ॥ Rajni_9.16 नेपालनिम्बो नैपालस् तृणनिम्बो ज्वरान्तकः । nìÅtikto ऽर्धतिक्तश् च निद्रारिः संनिपातहा ॥ Rajni_9.17 नेपालनिम्बः शीतोष्णो योगवाही लघुस् तथा । तिक्तो ऽतिकफपित्तास्रशोफतृष्णाज्वरापहः ॥ Rajni_9.18 कण्डूलः कृष्णगर्भश् च सोमवल्कप्रचेतसी । भद्रावती महाकुम्भी कैडर्यो रामसेनकः ॥ Rajni_9.19 कुमुदा चोग्रगन्धश् च भद्रा रञ्जनकस् तथा । कुम्भी च लघुकाश्मर्यः श्रीपर्णी च त्रिपञ्चधा ॥ Rajni_9.20 कट्फलः कटुर् उष्णश् च कासश्वासज्वरापहः । उग्रदाहहरो रुच्यो मुखरोगशमप्रदः ॥ Rajni_9.21 अग्निमन्थो ऽग्निमथनः तर्कारी वैजयन्तिका । वह्निमन्थो ऽरणी केतुः श्रीपर्णी कर्णिका जया । नादेयी विजयानन्ता नदी यावत् त्रयोदश ॥ Rajni_9.22 तर्कारी कटुर् उष्णा च तिक्तानिलकफापहा । शोफश्लेष्माग्निमान्द्यार्शोविड्बन्धाध्माननाशनी ॥ Rajni_9.23 क्षुद्राग्निमन्थस् तपनो विजया गणिकारिका । अरणिर् लघुमन्थश् च तेजोवृक्षस् तनुत्वचा ॥ Rajni_9.24 अग्निमन्थद्वयं चैव तुल्यं वीर्यरसादिषु । तत्प्रयोगानुसारेण योजयेत् स्वमनीषया ॥ Rajni_9.25 श्योनाकः शुकनासश् च कट्वङ्गो ऽथ कटंभरः । मयूरजङ्घो ऽरलुकः प्रियजीवः कुटन्नटः ॥ Rajni_9.26 श्योनाकः पृथुशिम्बो ऽन्यो भल्लको दीर्घवृन्तकः । पोतवृक्षश् च टेण्टूको भूतसारो मुनिद्रुमः ॥ Rajni_9.27 निःसारः फल्गुवृन्ताकः पूतिपत्त्रो वसन्तकः । मण्डूकपर्णः पीताङ्गो जम्बूकः पीतपादकः ॥ Rajni_9.28 वातारिः पीतकः शोणः कुटनश् च विरेचनः । भ्रमरेष्टो बर्हिजङ्घो नेत्रनेत्रमिताभिधः ॥ Rajni_9.29 श्योनाकयुगलं तिक्तं शीतलं च त्रिदोषजित् । पित्तश्लेष्मातिसारघ्नं संनिपातज्वरापहम् ॥ Rajni_9.30 टेण्टुफलं कटूष्णं च कफवातहरं लघु । दीपनं पाचनं हृद्यं रुचिकृल् लवणाम्लकम् ॥ Rajni_9.31 अजशृङ्गी मेषशृङ्गी वर्तिका सर्पदंष्ट्रिका । चक्षुष्या तिक्तदुग्धा च पुत्रश्रेणी विषाणिका ॥ Rajni_9.32 अजशृङ्गी कटुस् तिक्ता कफार्शःशूलशोफजित् । चक्षुष्या श्वासहृद्रोगविषकासातिकुष्ठजित् ॥ Rajni_9.33 अजशृङ्गीफलं तिक्तं कटूष्णं कफवातजित् । जठरानलकृत् हृद्यं रुचिरं लवणाम्लकम् ॥ Rajni_9.34 स्यात् काश्मर्यः काश्मरी कृष्णवृन्ता हीरा भद्रा सर्वतोभद्रिका च । श्रीपर्णी स्यात् सिन्धुपर्णी सुभद्रा कम्भारी सा कट्फला भद्रपर्णी ॥ Rajni_9.35 कुमुदा च गोपभद्रा विदारिणी क्षीरिणी महाभद्रा । मधुपर्णी स्वभद्रा कृष्णा श्वेता च रोहिणी गृष्टिः ॥ Rajni_9.36 स्थूलत्वचा मधुमती सुफला मेदिनी महाकुमुदा । सुदृढत्वचा च कथिता विज्ञेयोनत्रिंशतिर् नाम्नाम् ॥ Rajni_9.37 काश्मरी कटुका तिक्ता गुरूष्णा कफशोफनुत् । त्रिदोषविषदाहार्तिज्वरतृष्णास्रदोषजित् ॥ Rajni_9.38 अश्मन्तकश् चेन्दुकश् च कुद्दालश् चाम्लपत्त्रकः । श्लक्ष्णत्वक् पीलुपत्त्रश् च स्मृतो यमलपत्त्रकः ॥ Rajni_9.39 अश्मान्तकेन्दुशफरी शिलान्तश् चाम्बुदः स्मृतः । pëÃïÃntaka इत्य् उक्तो वह्निचन्द्रमिताह्वयः ॥ Rajni_9.40 अश्मन्तकः स्यान् मधुरः कषायः सुशीतलः पित्तहरः प्रमेहजित् । विदाहतृष्णाविषमज्वरापहो विषार्तिविच्छर्दिहरश् च भूतजित् ॥ Rajni_9.41 अथ भवति कर्णिकारो राजतरुः प्रग्रहश् च कृतमालः । सुफलश् च परिव्याधो व्याधिरिपुः पङ्क्तिबीजको वसुसंज्ञः ॥ Rajni_9.42 कर्णिकारो रसे तिक्तः कटूष्णः कफशूलहृत् । उदरकृमिमेहघ्नो व्रणगुल्मनिवारणः ॥ Rajni_9.43 आरग्वधो ऽन्यो मन्थानो रोचनश् चतुरङ्गुलः । आरेवतो दीर्घफलो व्याधिघातो नृपद्रुमः ॥ Rajni_9.44 हेमपुष्पो राजतरुः कण्डूघ्नश् च ज्वरान्तकः । अरुजः स्वर्णपुष्पश् च स्वर्णद्रुः कुष्ठसूदनः ॥ Rajni_9.45 कर्णाभरणकः प्रोक्तो महाराजद्रुमः स्मृतः । कर्णिकारो महादिः स्यात् प्रोक्तश् चैकोनविंशतिः ॥ Rajni_9.46 आरग्वधो ऽतिमधुरः शीतः शूलापहारकः । ज्वरकण्डूकुष्ठमेहकफविष्टम्भनाशनः ॥ Rajni_9.47 वृश्चिकाली विषाणी च विषघ्नी नेत्ररोगहा । उष्ट्रिकाप्य् अलिपर्णी च दक्षिणावर्त्तकी तथा ॥ Rajni_9.48 कलिकाप्य् आगमावर्त्ता देवलाङ्गुलिका तथा । करभा भूरिदुग्धा च कर्कशा चामरा च सा ॥ Rajni_9.49 स्वर्णपुष्पा युग्मफला तथा क्षीरविषाणिका । प्रोक्ता भासुरपुष्पा च वसुचन्द्रसमाह्वया ॥ Rajni_9.50 वृश्चिकाली कटुस् तिक्ता सोष्णा हृद्वक्त्रशुद्धिकृत् । रक्तपित्तहरा बल्या विबन्धारोचकापहा ॥ Rajni_9.51 कुटजः कौटजः शक्रो वत्सको गिरिमल्लिका । कलिङ्गो मल्लिकापुष्पः प्रावृष्यः शक्रपादपः ॥ Rajni_9.52 वरतिक्तो यवफलः संग्राही पाण्डुरद्रुमः । प्रावृषेण्यो महागन्धः स्यात् पञ्चदशधाभिधः ॥ Rajni_9.53 कुटजः कटुतिक्तोष्णः कषायश् चातिसारजित् । तत्रासितो ऽस्रपित्तघ्नस् त्वग्दोषार्शोनिकृन्तनः ॥ Rajni_9.54 इन्द्रयवा तु शक्राह्वा शक्रबीजानि वत्सकः । तथा वत्सकबीजानि भद्रजा कुटजाफलम् ॥ Rajni_9.55 ज्ञेया भद्रयवा चैव बीजान्ता कुटजाभिधा । तथा कलिङ्गबीजानि पर्यायैर् दशधाभिधा ॥ Rajni_9.56 इन्द्रयवा कटुस् तिक्ता शीता कफवातरक्तपित्तहरा । दाहातिसारशमनो नानाज्वरदोषशूलमूलघ्नी ॥ Rajni_9.57 शिरीषः शीतपुष्पश् च भण्डिको मृदुपुष्पकः । शुकेष्टो बर्हिपुष्पश् च विषहन्ता सुपुष्पकः ॥ Rajni_9.58 उद्दानकः शुकतरुर् ज्ञेयो लोमशपुष्पकः । कपीतनः कलिङ्गश् च श्यामलः शङ्खिनीफलः । मधुपुष्पस् तथा वृत्तपुष्पः सप्तदशाह्वयः ॥ Rajni_9.59 शिरीषः कटुकः शीतो विषवातहरः परः । पामासृक्कुष्ठकण्डूतित्वग्दोषस्य विनाशनः ॥ Rajni_9.60 करञ्जो नक्तमालश् च पूतिकश् चिरबिल्वकः । पूतिपर्णो वृद्धफलो रोचनश् च प्रकीर्यकः ॥ Rajni_9.61 करञ्जः कटुर् उष्णश् च चक्षुष्यो वातनाशनः । तस्य स्नेहो ऽतिस्निग्धश् च वातघ्नः स्थिरदीप्तिदः ॥ Rajni_9.62 अन्यो घृतकरञ्जः स्यात् प्रकीर्यो घृतपर्णकः । स्निग्धपत्रस् तपस्वी च विषारिश् च विरोचनः ॥ Rajni_9.63 घृतकरञ्जः कटूष्णो वातहृद् व्रणनाशनः । सर्वत्वग्दोषशमनो विषस्पर्शविनाशनः ॥ Rajni_9.64 ज्ञेयो महाकरञ्जो ऽन्यः षड्ग्रन्थो हस्तिचारिणी । उदकीर्या विषघ्नी च काकघ्नी मदहस्तिनी । अङ्गारवल्ली शार्ङ्गेष्टा मधुसत्तावमायिनी ॥ Rajni_9.65 हस्तिरोहणकश् चैव ज्ञेयो हस्तिकरञ्जकः । सुमनाः काकभाण्डी च मदमत्तश् च षोडश ॥ Rajni_9.66 महाकरञ्जस् तीक्ष्णोष्णः कटुको विषनाशनः । कण्डूविचर्चिकाकुष्ठत्वग्दोषव्रणनाशनः ॥ Rajni_9.67 प्रकीर्यो रजनीपुष्पः सुमनाः पूतिकर्णिकः । पूतिकरञ्जः कैडर्यः कलिमालश् च सप्तधा ॥ Rajni_9.68 अन्यो गुच्छकरञ्जः स्निग्धदलो गुच्छपुच्छको नन्दी । गुच्छी च मातृनन्दी सानन्दो दन्तधावनो वसवः ॥ Rajni_9.69 करञ्जः कटुतिक्तोष्णो विषवातार्तिकृन्तनः । कण्डूविचर्चिकाकुष्ठस्पर्शत्वग्दोषनाशनः ॥ Rajni_9.70 रीठाकरञ्जकस् त्व् अन्यो गुच्छलो गुच्छपुष्पकः । रीठा गुच्छफलो ऽरिष्टो मङ्गल्यः कुम्भबीजकः । प्रकीर्यः सोमवल्कश् च फेनिलो रुद्रसंज्ञकः ॥ Rajni_9.71 रीठाकरञ्जस् तिक्तोष्णः कटुः स्निग्धश् च वातजित् । कफघ्नः कुष्ठकण्डूतिविषविस्फोटनाशनः ॥ Rajni_9.72 अङ्कोलः कोठरो रेची gƬhapatro निकोचकः । गुप्तस्नेहः पीतसारो मदनो gƬhamallikà ॥ Rajni_9.73 पीतस् ताम्रफलो ज्ञेयो दीर्घकालो guïìhyaka÷ / कोलः कोलम्बकर्णश् च गन्धपुष्पश् च रोचनः । विज्ञानतैलगर्भश् च स्मृतिसंख्याभिधा स्मृतः ॥ Rajni_9.74 अङ्कोलः कटुकः स्निग्धो विषलूतादिदोषनुत् । कफानिलहरः सूतशुद्धिकृत् रेचनीयकः ॥ Rajni_9.75 नीलस् तु नीलवृक्षो वातारिः शोफनाशनो नखनामा । नखवृक्षश् च नखालुर् नखप्रियो दिग्गजेन्द्रमितसंज्ञः ॥ Rajni_9.76 नीलवृक्षस् तु कटुकः कषायोष्णो लघुस् तथा । वातामयप्रशमनो नानाश्वयथुनाशनः ॥ Rajni_9.77 सर्जः सर्जरसः शालः कालकुटो रजोद्भवः । वल्लीवृक्षश् चीरपर्णो रालः कार्श्यो ऽजकर्णकः ॥ Rajni_9.78 वस्तकर्णः कषायी च ललनो गन्धवृक्षकः । वंशश् च शालनिर्यासो दिव्यसारः सुरेष्टकः । शूरो ऽग्निवल्लभश् चैव यक्षधूपः सुसिद्धकः ॥ Rajni_9.79 सर्जस् तु कटुतिक्तोष्णो हिमः स्निग्धो ऽतिसारजित् । पित्तास्रदोषकुष्ठघ्नः कण्डूविस्फोटवातजित् ॥ Rajni_9.80 जरणद्रुमो ऽश्वकर्णस् तार्क्ष्यप्रसवश् च शस्यसंवरणः । धन्यश् च दीर्घपर्णः कुशिकतरुः कौशिकश् चापि ॥ Rajni_9.81 अश्वकर्णः कटुस् तिक्तः स्निग्धः पित्तास्रनाशनः । ज्वरविस्फोटकण्डूघ्नः शिरोदोषार्तिकृन्तनः ॥ Rajni_9.82 तालस् तालद्रुमः पत्री दीर्घस्कन्धो ध्वजद्रुमः । तृणराजो मधुरसो madìhyo दीर्घपादपः ॥ Rajni_9.83 चिरायुस् तरुराजश् च गजभक्ष्यो दृढच्छदः । दीर्घपत्रो गुच्छपत्रो ऽप्य् आसवद्रुश् च षोडश ॥ Rajni_9.84 तालश् च मधुरः शीतपित्तदाहश्रमापहः । सरश् च कफपित्तघ्नो मदकृद् दाहशोषनुत् ॥ Rajni_9.85 श्रीतालो मधुतालश् च लक्ष्मीतालो मृदुच्छदः । विशालपत्रो लेखार्हो मसीलेख्यदलस् तथा । शिरालपत्रकश् चैव याम्योद्भूतो नवाह्वयः ॥ Rajni_9.86 श्रीतालो मधुरो ऽत्यन्तम् ईषच् चैव कषायकः । पित्तजित् कफकारी च वातम् ईषत् प्रकोपयेत् ॥ Rajni_9.87 हिन्तालः स्थूलतालश् च वल्कपत्रो बृहद्दलः । गर्भस्रावी लतातालो भीषणो बहुकण्टकः ॥ Rajni_9.88 स्थिरपत्रो द्विधालेख्यः शिरापत्रः स्थिराङ्घ्रिपः । अम्लसारो बृहत्तालः स्याच् चतुर्दशधाभिधः ॥ Rajni_9.89 हिन्तालो मधुराम्लश् च कफकृत् पित्तदाहनुत् । श्रमतृष्णापहारी च शिशिरो वातदोषनुत् ॥ Rajni_9.90 mìo mìadrumo दीर्घो ध्वजवृक्षो वितानकः । मद्यद्रुमो मोहकारी मदद्रुर् ऋजुर् अङ्कधा ॥ Rajni_9.91 mìas तु शिशिरो रुच्यः कषायः पित्तदाहकृत् । तृष्णापहो मरुत्कारी श्रमहृत् श्लेष्मकारकः ॥ Rajni_9.92 तूलं तूदं brahmakëÂhaæ ब्राह्मणेष्टं च यूपकम् । ब्रह्मदारु सुपुष्पं च सुरूपं नीलवृन्तकम् । क्रमुकं viprakëÂhaæ च मृदुसारं द्विभूमितम् ॥ Rajni_9.93 तूलं तु मधुराम्लं स्यात् वातपित्तहरं सरम् । दाहप्रशमनं वृष्यं कषायं कफनाशनम् ॥ Rajni_9.94 तमालो नीलतालः स्यात् कालस्कन्धस् तमालकः । नीलध्वजश् च तापिञ्छः कालतालो महाबलः ॥ Rajni_9.95 तमालो मधुरो बल्यो वृष्यश् च शिशिरो गुरुः । कफपित्ततृषादाहश्रमभ्रान्तिकरः परः ॥ Rajni_9.96 कदम्बो वृत्तपुष्पश् च सुरभिर् ललनाप्रियः । कादम्बर्यः सिन्धुपुष्पो madìhya÷ कर्णपूरकः ॥ Rajni_9.97 कदम्बस् तिक्तकटुकः कषायो वातनाशनः । शीतलः कफपित्तार्तिनाशनः शुक्रवर्धनः ॥ Rajni_9.98 धाराकदम्बः प्रावृष्यः पुलकी भृङ्गवल्लभः । मेघागमप्रियो नीपः प्रावृषेण्यः कदम्बकः ॥ Rajni_9.99 धूलीकदम्बः क्रमुकप्रसूनः परागपुष्पो बलभद्रसंज्ञकः । वसन्तपुष्पो मकरन्दवासो भृङ्गप्रियो रेणुकदम्बको ऽष्टौ ॥ Rajni_9.100 भूमीकदम्बो भूनिम्बो भूमिजो भृङ्गवल्लभः । लघुपुष्पो वृत्तपुष्पो विषघ्नो व्रणहारकः ॥ Rajni_9.101 त्रिकदम्बाः कटुर् वर्ण्या विषशोफहरा हिमाः । कषायाः पित्तलास् तिक्ता वीर्यवृद्धिकराः पराः ॥ Rajni_9.102 वानीरो वृत्तपुष्पश् च शाखालो जलवेतसः । व्याधिघातः परिव्याधो नादेयो जलसम्भवः ॥ Rajni_9.103 वानीरस् तिक्तशिशिरो रक्षोघ्नो व्रणशोधनः । पित्तास्रकफदोषघ्नः संग्राही च कषायकः ॥ Rajni_9.104 कुम्भी रोमालुविटपी रोमशः पर्पटद्रुमः । कुम्भी कटुः कषायोष्णो ग्राही वातकफापहः ॥ Rajni_9.105 वेतसो निचुलो ज्ञेयो वञ्जुलो दीर्घपत्रकः । कलनो मञ्जरीनम्रः सुषेणो गन्धपुष्पकः ॥ Rajni_9.106 वेतसः कटुकः स्वादुः शीतो भूतविनाशनः । पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः । रक्तपित्तोद्भवं रोगं कुष्ठदोषं च नाशयेत् ॥ Rajni_9.107 धवो दृढतरुर् गौरः कषायो मधुरत्वचः । शुक्लवृक्षः पाण्डुतरुर् धवलः पाण्डुरो नव ॥ Rajni_9.108 धवः कषायः कटुकः कफघ्नो ऽनिलनाशनः । पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः ॥ Rajni_9.109 धन्वनो रक्तकुसुमो धनुवृक्षो महाबलः । रुजापहः पिच्छलको रूक्षः स्वादुफलश् च सः ॥ Rajni_9.110 धन्वनः कटुकोष्णश् च कषायः कफनाशनः । दाहशोषकरो ग्राही कण्ठामयशमप्रदः ॥ Rajni_9.111 भूर्जो वल्कद्रुमो भुर्जः सुचर्मा भूर्जपत्रकः । चित्रत्वग् बिन्दुपत्रश् च रक्षापत्रो विचित्रकः । भूतघ्नो मृदुपत्रश् च शैलेन्द्रस्थो द्विभूमितः ॥ Rajni_9.112 भूर्जः कटुकषायोष्णो भूतरक्षाकरः परः । त्रिदोषशमनः पथ्यो दुष्टकौटिल्यनाशनः ॥ Rajni_9.113 तिनिशः स्यन्दनश् चक्री शताङ्गः शकटो रथः । रथिको भस्मगर्भश् च मेषी जलधरो दश ॥ Rajni_9.114 तिनिशस् तु कषायोष्णः कफरक्तातिसारजित् । ग्राहको दाहजननो वातामयहरः परः ॥ Rajni_9.115 अर्जुनः शम्बरः पार्थश् चित्रयोधी धनंजयः । वैरान्तकः किरीटी च गाण्डीवी शिवमल्लकः ॥ Rajni_9.116 सव्यसाची नदीसर्जः कर्णारिः कुरुवीरकः । कौन्तेय इन्द्रसूनुश् च वीरद्रुः कृष्णसारथिः । पृथाजः फाल्गुनो धन्वी ककुभश् चैकविंशतिः ॥ Rajni_9.117 अर्जुनस् तु कषायोष्णः कफघ्नो व्रणनाशनः । पित्तश्रमतृषार्तिघ्नो मारुतामयकोपनः ॥ Rajni_9.118 हरिद्रुः पीतदारुः स्यात् pÅtakëÂhaÓ च पीतकः । कदम्बकः सुपुष्पश् च सुराह्वः पीतकद्रुमः ॥ Rajni_9.119 हरिद्रुः शीतलस् तिक्तो मङ्गल्यः पित्तवान्तिजित् । अङ्गकान्तिकरो बल्यो नानात्वग्दोषनाशनः ॥ Rajni_9.120 दग्धा दग्धरुहा प्रोक्ता दग्धिका च स्थलेरुहा । रोमशा कर्कशदला भस्मरोहा सुदग्धिका ॥ Rajni_9.121 दग्धा कटुकषायोष्णा कफवातनिकृन्तनी । पित्तप्रकोपणी चैव जठरानलदीपनी ॥ Rajni_9.122 शाखोटः स्याद् भूतवृक्षो गवाक्षी यूकावासो भूर्जपत्रश् च पीतः । कौशिक्यो ऽजक्षीरनाशश् च सूक्तस् तिक्तोष्णो ऽयं पित्तकृद् वातहारी ॥ Rajni_9.123 शाकः क्रकचपत्रः स्यात् खरपत्रो ऽतिपत्रकः । महीसहः Óre«ÂakëÂha÷ स्थिरसारो गृहद्रुमः ॥ Rajni_9.124 शाकस् तु सारकः प्रोक्तः पित्तदाहश्रमापहः । कफघ्नं मधुरं रुच्यं कषायं शाकवल्कलम् ॥ Rajni_9.125 शिंशपा तु महाश्यामा कृष्णसारा च धूम्रिका । तीक्ष्णसारा च धीरा च कपिला कृष्णशिंशपा ॥ Rajni_9.126 श्यामादिशिंशपा तिक्ता कटूष्णा कफवातनुत् । नष्टाजीर्णहरा दीप्या शोफातीसारहारिणी ॥ Rajni_9.127 शिंशपान्या श्वेतपत्रा सिताह्वादिश् च शिंशपा । श्वेतादिशिंशपा तिक्ता शिशिरा पित्तदाहनुत् ॥ Rajni_9.128 कपिला शिंशपा चान्या पीता कपिलशिंशपा । सारिणी कपिलाक्षी च भस्मगर्भा कुशिंशपा ॥ Rajni_9.129 कपिला शिंशपा तिक्ता शीतवीर्या श्रमापहा । वातपित्तज्वरघ्नी च छर्दिहिक्काविनाशिनी ॥ Rajni_9.130 शिंशपात्रितयं वर्ण्यं हिमशोफविसर्पजित् । पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥ Rajni_9.131 असनस् तु महासर्जः सौरिर् बन्धूकपुष्पकः । प्रियको बीजवृक्षश् च नीलकः प्रियशालकः ॥ Rajni_9.132 असनः कटुर् उष्णश् च तिक्तो वातार्तिदोषनुत् । सारको गलदोषघ्नो रक्तमण्डलनाशनः ॥ Rajni_9.133 द्वितीयो नीलबीजः स्यान् नीलपत्रः सुनीलकः । नीलद्रुमो नीलसारो नीलनिर्यासको रसैः ॥ Rajni_9.134 बीजवृक्षौ कटू शीतौ कषायौ कुष्ठनाशनौ । सारकौ कण्डुदद्रुघ्नौ श्रेष्ठस् तत्रासितस् तयोः ॥ Rajni_9.135 वरुणः श्वेतपुष्पश् च तिक्तशाकः कुमारकः । श्वेतद्रुमः साधुवृक्षः तमालो मारुतापहः ॥ Rajni_9.136 वरुणः कटुर् उष्णश् च रक्तदोषहरः परः । शीर्षवातहरः स्निग्धो दीप्यो विद्रधिवातजित् ॥ Rajni_9.137 पुत्रजीवः पवित्रश् च गर्भदः सुतजीवकः । कुटजीवो ऽपत्यजीवः सिद्धिदो ऽपत्यजीवकः ॥ Rajni_9.138 पुत्रजीवो हिमो वृष्यः श्लेष्मदो गर्भजीवदः । चक्षुष्यः पित्तशमनो दाहतृष्णानिवारणः ॥ Rajni_9.139 महापिण्डीतरुः प्रोक्तः श्वेतपिण्डीतकश् च सः । करहाटः क्षुरश् चैव शस्त्रकोशतरुः सरः ॥ Rajni_9.140 पिण्डीतरुः कषायोष्णस् त्रिदोषशमनो ऽपि च । चर्मरोगापहश् चैव विशेषाद् रक्तदोषजित् ॥ Rajni_9.141 कारस्करस् तु किम्पाको विषतिन्दुर् विषद्रुमः । गरद्रुमो रम्यफलः कुपाकः कालकूटकः ॥ Rajni_9.142 कारस्करः कटूष्णश् च तिक्तः कुष्ठविनाशनः । वातामयास्रकण्डूतिकफामार्शोव्रणापहः ॥ Rajni_9.143 कटभी नाभिका शौण्डी पाटली किणिही तथा । मधुरेणुः क्षुद्रशामा कैडर्यः श्यामला नव ॥ Rajni_9.144 शितादिकटभी श्वेता किणिही गिरिकर्णिका । शिरीषपत्रा कालिन्दी शतपादी विषघ्निका । महाश्वेता महाशौण्डी महादिकटभी तथा ॥ Rajni_9.145 कटभी भवेत् कटूष्णा गुल्मविषाध्मानशूलदोषघ्नी । वातकफाजीर्णरुजाशमनी श्वेता च तत्र गुणयुक्ता ॥ Rajni_9.146 क्षवकः क्षुरकस् तीक्ष्णः क्रूरो भूताङ्कुशः क्षवः । राजोद्वेजनसंज्ञश् च भूतद्रावी ग्रहाह्वयः ॥ Rajni_9.147 भूताङ्कुशस् तीव्रगन्धः कषायोष्णः कटुस् तथा । भूतग्रहादिदोषघ्नः कफवातनिकृन्तनः ॥ Rajni_9.148 देवसर्षपकश् चाक्षो बदरो रक्तमूलकः । सुरसर्षपकश् चैन्द्रस् तथा सूक्ष्मदलः स्मृतः । सर्षपो निर्जरादिः स्यात् कुरराङ्घ्रिर् नवाभिधः ॥ Rajni_9.149 देवसर्षपनामा तु कटूष्णः कफनाशनः । जन्तुदोषहरो रुच्यो वक्त्रामयविशोधनः ॥ Rajni_9.150 लकुचो लिकुचः शालः कषायी दृढवल्कलः । डहुः कार्श्यश् च शूरश् च स्थूलस्कन्धो नवाह्वयः ॥ Rajni_9.151 लकुचः स्वरसे तिक्तः कषायोष्णो लघुस् तथा । कफदोषहरो दाही मलसंग्रहदायकः ॥ Rajni_9.152 विकङ्कतो व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः । कण्ठपादो बहुफलो गोपघोण्टा स्रुवद्रुमः ॥ Rajni_9.153 मृदुफलो dantakëÂho यज्ञीयो ब्रह्मपादपः । पिण्डरोहिणकः पूतः किङ्किणी च त्रिपञ्चधा ॥ Rajni_9.154 विकङ्कतो ऽम्लमधुरः पाके ऽतिमधुरो लघुः । दीपनः कामलास्रघ्नः पाचनः पित्तनाशनः ॥ Rajni_9.155 इत्थं वन्यमहीरुहाह्वयगुणाभिख्यानमुख्यानया भङ्ग्या भङ्गुरिताभिधान्तरमहाभोगश्रिया भास्वरम् । वैद्यो वै द्यतु वर्गम् एनम् अखिलं विज्ञाय वैज्ञानिकः प्रज्ञालोकविजृम्भणेन सहसा स्वैरं गदानां गणम् ॥ Rajni_9.156 ये वृश्चन्ति नृणां गदान् गुरुतरान् आक्रम्य वीर्यासिना ये स्थित्वापि वने गुणेन सरुजां स्वेनावनं तन्वते । तेषाम् एष महान् असीममहिमा वन्यात्मनां वासभूर् वृक्षाणां भणितो भिषग्भिर् असमो यो वृक्षवर्गाख्यया ॥ Rajni_9.157 यः काश्मीरकुलोज्ज्वलाम्बुजवनीहंसो ऽपि संसेव्यते नित्योल्लासितनीलकण्ठमनसः प्रीत्याद्यभग्नश्रिया । तस्यायं नवमः कृतौ नरहरेर् वर्गः प्रभद्रादिको भद्रात्मन्य् abhidhÃnaÓekharaÓikhÃcƬÃmaïau संस्थितः ॥ Rajni_9.158 राजनिघण्टु, करवीरादिवर्ग चतुर्धा करवीरो ऽथ धत्तूरत्रितयं तथा । कोविदारो ऽब्धिर् अर्कः स्यान् नमेरुः किंशुकस् तथा ॥ Rajni_10.1 पुन्नागस् तिलको ऽगस्त्यः पाटल्यौ च द्विधा स्मृते । अशोकश् चम्पको धन्वी केतकी द्विविधा तथा ॥ Rajni_10.2 सिन्दूरी च तथा जाती मुद्गरः शतपत्रिका । मल्लिका च चतुर्धा स्याद् वासन्ती नवमल्लिका ॥ Rajni_10.3 अतिमुक्तो द्विधा यूथी कुब्जको मुचकुन्दकः । करुणी माधवी चाथ गणिकारी च कुन्दकः ॥ Rajni_10.4 बककेविकबन्धूकास् त्रिसन्धिश् च जपा तथा । प्रोक्ता भ्रमरमारी च तरुण्य् अम्लानकस् तथा ॥ Rajni_10.5 किङ्किरातो ऽथ बालाख्यो झिण्टिका चोष्ट्रकाण्डिका । तगरं दमनद्वन्द्वं तुलसी मरुवो द्विधा ॥ Rajni_10.6 अर्जकश् च चतुर्गङ्गा पत्री पाची च बालकः । बर्बरो मञ्चिकापत्रः प्रोक्ता चारामशीतला ॥ Rajni_10.7 अथ कमलपुण्डरीकाह्वयकोकनदानि पद्मिनी चैव । पद्माक्षं च मृणालं तत्कन्दः केसरश् च तथा ॥ Rajni_10.8 उत्पलकुमुदकुवलयम् उत्पलिनी चाङ्कवसुमित्या । उत्तंसनाम्नि वर्गे द्रव्याण्य् अत्रोपदिश्यन्ते ॥ Rajni_10.9 करवीरो महावीरो हयमारो ऽश्वमारकः । हयघ्नः प्रतिहासश् च शतकुन्दो ऽश्वरोधकः ॥ Rajni_10.10 हयारिर् वीरकः कुन्दः शकुन्दः श्वेतपुष्पकः । अश्वान्तकस् तथाश्वघ्नो नखराह्वो ऽश्वनाशकः ॥ Rajni_10.11 स्थलादिकुमुदः प्रोक्तो दिव्यपुष्पो हरप्रियः । गौरीपुष्पः सिद्धपुष्पो द्विकराह्वः प्रकीर्त्तितः ॥ Rajni_10.12 करवीरः कटुस् तीक्ष्णः कुष्ठकण्डूतिनाशनः । व्रणार्तिविषविस्फोटशमनो ऽश्वमतिप्रदः ॥ Rajni_10.13 रक्तकरवीरको ऽन्यो रक्तप्रसवो गणेशकुसुमश् च । चण्डीकुसुमः क्रूरो भूतद्रावी रविप्रियो मुनिभिः ॥ Rajni_10.14 रक्तस् तु करवीरः स्यात् कटुस्तीक्ष्णो विशोधकः । त्वग्दोषव्रणकण्डूतिकुष्ठहारी विषापहः ॥ Rajni_10.15 पीतकरवीरको ऽन्यः पीतप्रसवः सुगन्धिकुसुमश् च । कृष्णस् तु कृष्णकुसुमश् चतुर्विधो ऽयं गुणे तुल्यः ॥ Rajni_10.16 धत्तूरः कितवो धूर्त्त उन्मत्तः कनकाह्वयः । शठो मातुलकः श्यामो मदनः शिवशेखरः ॥ Rajni_10.17 खर्जूघ्नः काहलापुष्पः खलः कण्टफलस् तथा । मोहनः कलभोन्मत्तः शैवः सप्तदशाह्वयः ॥ Rajni_10.18 धत्तूरः कटुर् उष्णश् च कान्तिकारी व्रणार्तिनुत् । त्वग्दोषखर्जूकण्डूतिज्वरहारी भ्रमप्रदः ॥ Rajni_10.19 कृष्णधत्तूरकः सिद्धः कनकः सचिवः शिवः । कृष्णपुष्पो विषारातिः क्रूरधूर्तश् च कीर्तितः ॥ Rajni_10.20 राजधत्तूरकश् चान्यो राजधूर्तो महाशठः । निस्त्रैणिपुष्पको भ्रान्तो राजस्वर्णः षडाह्वयः ॥ Rajni_10.21 सितनीलकृष्णलोहितपीतप्रसवाश् च सन्ति धत्तूराः । सामान्यगुणोपेतास् तेषु guïìhyas तु कृष्णकुसुमः स्यात् ॥ Rajni_10.22 कोविदारः käcanÃra÷ कुद्दालः कनकारकः । कान्तपुष्पश् च करकः कान्तारो यमलच्छदः ॥ Rajni_10.23 पीतपुष्पः सुवर्णारो गिरिजः käcanÃraka÷ / युग्मपत्रो महापुष्पः स्याच् चतुर्दशधाभिधः ॥ Rajni_10.24 कोविदारः कषायः स्यात् संग्राही व्रणरोपणः । दीपनः कफवातघ्नो मूत्रकृच्छ्रनिबर्हणः ॥ Rajni_10.25 अर्कः क्षीरदलः पुच्छी प्रतापः क्षीरकाण्डकः । विक्षीरो भास्करः क्षीरी खर्जूघ्नः शिवपुष्पकः ॥ Rajni_10.26 भञ्जनः क्षीरपर्णी स्यात् सविता च विकीरणः । सूर्याह्वश् च सदापुष्पो रविर् आस्फोटकस् तथा । तूलफलः शुकफलो विंशतिश् च समाह्वयः ॥ Rajni_10.27 अर्कस् तु कटुर् उष्णश् च वातजिद् दीपनीयकः । शोफव्रणहरः कण्डूकुष्ठक्रिमिविनाशनः ॥ Rajni_10.28 शुक्लार्कस् तपनः श्वेतः प्रतापश् च सितार्ककः । सुपुष्पः शङ्करादिः स्याद् अत्यर्को वृत्तमल्लिका ॥ Rajni_10.29 श्वेतार्कः कटुतिक्तोष्णो मलशोधनकारकः । मूत्रकृच्छ्रास्रशोफार्तिव्रणदोषविनाशनः ॥ Rajni_10.30 राजार्को वसुको ऽलर्को मन्दारो गणरूपकः । këÂhÅlaÓ च सदापुष्पो ज्ञेयो ऽत्र सप्तसंमितः ॥ Rajni_10.31 राजार्कः कटुतिक्तोष्णः कफमेदोविषापहः । वातकुष्ठव्रणान् हन्ति शोफकण्डूविसर्पनुत् ॥ Rajni_10.32 श्वेतमन्दारकस् त्व् अन्यः पृथ्वी कुरवकः स्मृतः । दीर्घपुष्पः सितालर्को दीर्घात्यर्कः रसाह्वयः ॥ Rajni_10.33 श्वेतमन्दारको ऽत्युष्णस् तिक्तो मलविशोधनः । मूत्रकृच्छ्रव्रणान् हन्ति क्रिमीन् अत्यन्तदारुणान् ॥ Rajni_10.34 नमेरुः सुरपुन्नागः सुरेष्टः सुरपर्णिका । सुरतुङ्गश् च पञ्चाह्वः पुन्नागगुणसंयुतः ॥ Rajni_10.35 पलाशः किंशुकः पर्णो वातपोथो ऽथ याज्ञिकः । त्रिपर्णो वक्रपुष्पश् च पूतद्रुर् ब्रह्मवृक्षकः । ब्रह्मोपनेता këÂhadru÷ पर्यायैकादश स्मृताः ॥ Rajni_10.36 पलाशस् तु कषायोष्णः क्रिमिदोषविनाशनः । तद्बीजं पामकण्डूतिदद्रुत्वग्दोषनाशकृत् ॥ Rajni_10.37 तस्य पुष्पं च सोष्णं च कण्डूकुष्ठार्त्तिनाशनम् । रक्तः पीतः सितो नीलः कुसुमैस् तु विभज्यते ॥ Rajni_10.38 किंशुकैर् गुणसाम्ये ऽपि सितो विज्ञानदः स्मृतः ॥ Rajni_10.39 पुन्नागः पुरुषस् तुङ्गः पुन्नामा पाटलः पुमान् । रक्तपुष्पो रक्तरेणुर् अरुणो ऽयं नवाह्वयः ॥ Rajni_10.40 पुन्नागो मधुरः शीतः सुगन्धिः पित्तनाशकृत् । भूतविद्रावणश् चैव देवतानां प्रसादनः ॥ Rajni_10.41 तिलको विशेषकः स्यान् मुखमण्डनकश् च पुण्ड्रकः पुण्ड्रः । स्थिरपुष्पः छिन्नरुहो दग्धरुहो रेचकश् च मृतजीवी ॥ Rajni_10.42 तरुणीकटाक्षकामो वासन्तः सुन्दरो ऽभीष्टः । भालविभूषणसंज्ञो विज्ञेयः पञ्चदशनामा ॥ Rajni_10.43 तिलको मधुरः स्निग्धो वातपित्तकफापहः । बलपुष्टिकरो हृद्यो लघुर् मेदोविवर्धनः ॥ Rajni_10.44 तिलकत्वक् कषायोष्णा पुंस्त्वघ्नी दन्तदोषनुत् । क्रिमिशोफव्रणान् हन्ति रक्तदोषविनाशनी ॥ Rajni_10.45 अगस्त्यः शीघ्रपुष्पः स्यात् अगस्तिस् तु मुनिद्रुमः । व्रणारिर् दीर्घफलको वक्रपुष्पः सुरप्रियः ॥ Rajni_10.46 सितपीतनीललोहितकुसुमविशेषाच् चतुर्विधो ऽगस्तिः । मधुरशिशिरस्त्रिदोषश्रमकासविनाशनश् च भूतघ्नः ॥ Rajni_10.47 अगस्त्यं शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम् । बलासकासवैवर्ण्यभूतघ्नं च बलापहम् ॥ Rajni_10.48 पाटली ताम्रपुष्पी च कुम्भिका रक्तपुष्पिका । वसन्तदूती चामोघा स्थाली च विटवल्लभा । स्थिरगन्धाम्बुवासी च कालवृन्तीन्दुभूह्वया ॥ Rajni_10.49 पाटली तु रसे तिक्ता कटूष्णा कफवातजित् । शोफाध्मानवमिश्वासशमनी सन्निपातनुत् ॥ Rajni_10.50 सितपाटलिका चान्या सितकुम्भी फलेरुहा । सिता मोघा कुबेराक्षी सिताह्वा këÂhapÃÂalà । पाटली धवला प्रोक्ता ज्ञेया वसुमिताह्वया ॥ Rajni_10.51 सितपाटलिका तिक्ता गुरूष्णा वातदोषजित् । वमिहिक्काकफघ्नी च श्रमशोषापहारिका ॥ Rajni_10.52 अशोकः शोकनाशः स्याद् विशोको वञ्जुलद्रुमः । मधुपुष्पो ऽपशोकश् च कङ्केलिः केलिकस् तथा ॥ Rajni_10.53 रक्तपल्लवकश् चित्रो विचित्रः कर्णपूरकः । सुभगः स्मराधिवासो दोषहारी प्रपल्लवः ॥ Rajni_10.54 रागी तरुर् हेमपुष्पो रामावामङ्घ्रिघातकः । पिण्डीपुष्पो नटश् चैव पल्लवद्रुर् द्विविंशतिः ॥ Rajni_10.55 अशोकः शिशिरो हृद्यः पित्तदाहश्रमापहः । गुल्मशूलोदराध्माननाशनः क्रिमिकारकः ॥ Rajni_10.56 चम्पकः स्वर्णपुष्पश् च चाम्पेयः शीतलच्छदः । सुभगो भृङ्गमोही च शीतलो भ्रमरातिथिः ॥ Rajni_10.57 सुरभिर् दीपपुष्पश् च स्थिरगन्धो ऽतिगन्धकः । स्थिरपुष्पो हेमपुष्पः पीतपुष्पस् तथापरः । हेमाह्वः सुकुमारस् तु वनदीपो ऽष्टभूह्वयः ॥ Rajni_10.58 तत्कलिका गन्धफली बहुगन्धा गन्धमोदिनी त्रेधा ॥ Rajni_10.59 चम्पकः कटुकस् तिक्तः शिशिरो दाहनाशनः । कुष्ठकण्डूव्रणहरो guïìhyo राजचम्पकः ॥ Rajni_10.60 क्षुद्रादिचम्पकस् त्व् अन्यः स ज्ञेयो नागचम्पकः । फणिचम्पकनागाह्वश् चम्पको वनजः शराः ॥ Rajni_10.61 वनचम्पकः कटूष्णो वातकफध्वंसनो वर्ण्यः । चक्षुष्यो व्रणरोपी वह्निस्तम्भं करोति योगगुणात् ॥ Rajni_10.62 बकुलस् तु सीधुगन्धः स्त्रीमुखमधुदोहलश् च मधुपुष्पः । सुरभिर् भ्रमरानन्दः स्थिरकुसुमः केसरश् च शारदिकः ॥ Rajni_10.63 करकः सीधुसंज्ञस् तु विशारदो gƬhapu«pako धन्वी । मदनो मद्यामोदश् चिरपुष्पश् चेति सप्तदशसंज्ञः ॥ Rajni_10.64 बकुलः शीतलो हृद्यो विषदोषविनाशनः । मधुरश् च कषायश् च madìhyo हर्यदायकः ॥ Rajni_10.65 बकुलकुसुमं च रुच्यं k«Årìhyaæ सुरभि शीतलं मधुरम् । स्निग्धकषायं कथितं मलसंग्रहकारकं चैव ॥ Rajni_10.66 केतकी तीक्ष्णपुष्पा च विफला धूलिपुष्पिका । मेध्या कण्टदला चैव शिवद्विष्टा नृपप्रिया ॥ Rajni_10.67 क्रकचा दीर्घपत्रा च स्थिरगन्धा तु पांशुला । गन्धपुष्पेन्दुकलिका दलपुष्पा त्रिपञ्चधा ॥ Rajni_10.68 स्वर्णादिकेतकी त्व् अन्या ज्ञेया सा हेमकेतकी । कनकप्रसवा पुष्पी हैमी छिन्नरुहा तथा । विष्टरुहा स्वर्णपुष्पी कामखड्गदला च सा ॥ Rajni_10.69 केतकीकुसुमं वर्ण्यं केशदौर्गन्ध्यनाशनम् । हेमाभं मदनोन्मादवर्द्धनं सौख्यकारि च ॥ Rajni_10.70 तस्याः स्तनो ऽतिशिशिरः कटुः पित्तकफापहः । रसायनकरो बल्यो देहदार्ढ्यकरः परः ॥ Rajni_10.71 सिन्दूरी वीरपुष्पश् च तृणपुष्पी करच्छदः । सिन्दूरपुष्पी शोणादिपुष्पी षडाह्वयः स्मृतः ॥ Rajni_10.72 सिन्दूरी कटुका तिक्ता कषाया श्लेष्मवातजित् । शिरआर्तिशमनी भूतनाशा चण्डीप्रिया भवेत् ॥ Rajni_10.73 जाती सुरभिगन्धा स्यात् सुमना तु सुरप्रिया । चेतकी सुकुमारा तु सन्ध्यापुष्पी मनोहरा ॥ Rajni_10.74 राजपुत्री मनोज्ञा च मालती तैलभाविनी । जनेष्टा हृद्यगन्धा च नामान्य् अस्याश् चतुर्दश । मालती शीततिक्ता स्यात् कफघ्नी मुखपाकनुत् । कुद्मलं नेत्ररोगघ्नं व्रणविस्फोटकुष्ठनुत् ॥ Rajni_10.75 मुद्गरो गन्धसारस् तु सप्तपत्रश् च कर्दमी । वृत्तपुष्पो ऽतिगन्धश् च गन्धराजो विटप्रियः । गेयप्रियो जनेष्टश् च मृगेष्टो रुद्रसम्मितः ॥ Rajni_10.76 मुद्गरो मधुरः शीतः सुरभिः सौख्यदायकः । मनोज्ञो मधुपानन्दकारी पित्तप्रकोपहृत् ॥ Rajni_10.77 शतपत्री तु सुमना सुशीता शिववल्लभा । सौम्यगन्धा शतदला सुवृत्ता शतपत्रिका ॥ Rajni_10.78 शतपत्री हिमा तिक्ता कषाया कुष्ठनाशनी । मुखस्फोटहरा रुच्या सुरभिः पित्तदाहनुत् ॥ Rajni_10.79 मल्लिका भद्रवल्ली तु गौरी च वनचन्द्रिका । शीतभीरुः प्रिया सौम्या नारीष्टा गिरिजा सिता । मल्ली च दमयन्ती च चन्द्रिका मोदिनी मनुः ॥ Rajni_10.80 मल्लिका कटुतिक्ता स्याच् चक्षुष्या मुखपाकनुत् । कुष्ठविस्फोटकण्डूतिविषव्रणहरा परा ॥ Rajni_10.81 वल्लिका मोदिनी चान्या वटपत्रा कुमारिका । sugandhìhyà वृत्तपुष्पा मुक्ताभा वृत्तमल्लिका ॥ Rajni_10.82 नेत्ररोगापहन्त्री स्यात् कटूष्णा वृत्तमल्लिका । व्रणघ्नी गन्धबहला दारयत्य् आस्यजान् गदान् ॥ Rajni_10.83 वार्षिका त्रिपुटा त्र्यस्रा सुरूपा सुलभा प्रिया । श्रीवल्ली षट्पदानन्दा मुक्तबन्धा नवाभिधा ॥ Rajni_10.84 वार्षिका शिशिरा हृद्या सुगन्धिः पित्तनाशनी । कफवातविषस्फोटक्रिमिदोषामनाशनी ॥ Rajni_10.85 सा दीर्घवर्त्तुलपुष्पविशेषाद् अनेकनिर्देशा । मृगमदवासा त्व् अन्या कस्तूरीमल्लिका ज्ञेया ॥ Rajni_10.86 प्रातर्विकस्वरैका सायोद्भिदुरापि मल्लिका कापि । वनमल्लिका नु सा स्याद् आस्फोता किन्तु समगुणोपेता ॥ Rajni_10.87 वासन्ती प्रहसन्ती वसन्तजा माधवी महाजातिः । शीतसहा मधुबहला वसन्तदूती च वसुनाम्नी ॥ Rajni_10.88 वासन्ती शिशिरा हृद्या सुरभिः श्रमहारिणी । धम्मिल्लामोदिनी मन्दमदनोन्माददायिनी ॥ Rajni_10.89 नवमल्लिकातिमोदा ग्रैष्मी ग्रीष्मोद्भवा च सा । सप्तला सुकुमारा च सुरभी सूचिमल्लिका । सुगन्धा शिखरिणी स्यान् नेवाली चेन्दुभूह्वया ॥ Rajni_10.90 नवमल्लिकातिशैत्या सुरभिः सर्वरोगहृत् ॥ Rajni_10.91 सैवातिमुक्तकाख्या पुण्ड्रकनाम्नी च काचिद् उक्तान्या । मदनी भ्रमरानन्दा कामकान्ता च पञ्चाख्या ॥ Rajni_10.92 अतिमुक्तः कषायः स्याच् छिशिरः श्रमनाशनः । पित्तदाहज्वरोन्मादहिक्काच्छर्दिनिवारणः ॥ Rajni_10.93 यूथिका गणिकाम्बष्ठा मागधी बालपुष्पिका । मोदनी बहुगन्धा च भृङ्गानन्दा गजाह्वया ॥ Rajni_10.94 अन्या यूथी सुवर्णाह्वा सुगन्धा हेमयूथिका । युवतीष्टा व्यक्तगन्धा शिखण्डी नागपुष्पिका ॥ Rajni_10.95 हरिणी पीतयूथी च पोतिका कनकप्रभा । मनोहरा च gandhìhyà प्रोक्ता त्रयोदशाह्वया ॥ Rajni_10.96 यूथिकायुगलं स्वादु शिशिरं शर्करार्तिनुत् । पित्तदाहतृषाहारि नानात्वग्दोषनाशनम् ॥ Rajni_10.97 सितपीतनीलमेचकनाम्न्यः कुसुमेन यूथिकाः कथिताः । तिक्तहिमपित्तकफामयज्वरघ्न्यो व्रणादिदोषहराः ॥ Rajni_10.98 सर्वासां यूथिकानां तु रसवीर्यादिसाम्यता । सुरूपं तु sugandhìhyaæ स्वर्णयूथ्या विशेषतः ॥ Rajni_10.99 कुब्जको भद्रतरुणो वृत्तपुष्पो ऽतिकेसरः । महासहः kaïÂakìhya÷ खर्वो ऽलिकुलसङ्कुलः ॥ Rajni_10.100 कुब्जकः सुरभिः शीतो रक्तपित्तकफापहः । पुष्पं तु शीतलं वर्ण्यं दाहघ्नं वातपित्तजित् ॥ Rajni_10.101 मुचकुन्दो बहुपत्रः सुदलो हरिवल्लभः सुपुष्पश् च । अर्घ्यार्हो लक्ष्मणको रक्तप्रसवश् च वसुनामा ॥ Rajni_10.102 मुचकुन्दः कटुतिक्तः कफकासविनाशनश् च कण्ठदोषहरः । त्वग्दोषशोफशमनो व्रणपामाविनाशनश् चैव ॥ Rajni_10.103 करुणी ग्रीष्मपुष्पी स्याद् रक्तपुष्पी च वारुणी । राजप्रिया राजपुष्पी सूक्ष्मा च ब्रह्मचारिणी ॥ Rajni_10.104 करुणी कटुतिक्तोष्णा कफमारुतनाशिनी । आध्मानविषविच्छर्दिजत्रूर्ध्वश्वासहारिणी ॥ Rajni_10.105 माधवी चन्द्रवल्ली च सुगन्धा भ्रमरोत्सवा । भृङ्गप्रिया भद्रलता भूमिमण्डपभूषणी ॥ Rajni_10.106 माधवी कटुका तिक्ता कषाया मदगन्धिका । पित्तकासव्रणान् हन्ति दाहशोषविनाशिनी ॥ Rajni_10.107 गणिकारी käcanikà käcanapu«pÅ वसन्तदूती च । गन्धकुसुमातिमोदा वासन्ती मदमादिनी चैव ॥ Rajni_10.108 गणिकारी सुरभितरा त्रिदोषशमनी च दाहशोषहरा । kÃmakrŬìambaraÓambaraharacÃpalaprasarà // Rajni_10.109 कुन्दस् तु मकरन्दश् च महामोदो मनोहरः । मुक्तापुष्पः सदापुष्पस् तारपुष्पो ऽट्टहासकः ॥ Rajni_10.110 दमनो वनहासश् च मनोज्ञो रुद्रसम्मितः ॥ Rajni_10.111 कुन्दो ऽतिमधुरः शीतः कषायः कैश्यभावनः । कफपित्तहरश् चैव सरो दीपनपाचनः ॥ Rajni_10.112 बकः पाशुपतः शैवः शिवपिण्डश् च सुव्रतः । वसुकश् च शिवाङ्कश् च शिवेष्टः क्रमपूरकः । शिवमल्ली शिवाह्लादः शाम्भवो रविसम्मितः ॥ Rajni_10.113 बको ऽतिशिशिरस् तिक्तो मधुरो मधुगन्धकः । पित्तदाहकफश्वासश्रमहारी च दीपनः ॥ Rajni_10.114 केविका कविका केवा भृङ्गारिर् नृपवल्लभा । भृङ्गमारी महागन्धा राजकन्यालिमोहिनी ॥ Rajni_10.115 केविका मधुरा शीता दाहपित्तश्रमापहा । वातश्लेष्मरुजां हन्त्री पित्तच्छर्दिविनाशिनी ॥ Rajni_10.116 बन्धूको बन्धुजीवः स्याद् ओष्ठपुष्पो ऽर्कवल्लभः । मध्यन्दिनो रक्तपुष्पो रागपुष्पो हरिप्रियः ॥ Rajni_10.117 असितसितपीतलोहितपुष्पविशेषाच् चतुर्विधो बन्धूकः । ज्वरहारी विविधग्रहपिशाचशमनः प्रसादनः सवितुः स्यात् ॥ Rajni_10.118 त्रिसन्धिः सान्ध्यकुसुमा सन्धिवल्ली सदाफला । त्रिसन्ध्यकुसुमा कान्ता सुकुमारा च सन्धिजा ॥ Rajni_10.119 त्रिसन्धिस् त्रिविधा ज्ञेया रक्ता चान्या सितासिता । कफकासहरा रुच्या त्वग्दोषशमनी परा ॥ Rajni_10.120 जपाख्या ओड्रकाख्या च रक्तपुष्पी जवा च सा । अर्कप्रिया रक्तपुष्पी प्रातिका हरिवल्लभा ॥ Rajni_10.121 जपा तु कटुर् उष्णा स्याद् इन्द्रलुप्तकनाशकृत् । विच्छर्दिजन्तुजननी सूर्याराधनसाधनी ॥ Rajni_10.122 भ्रमरारिर् भृङ्गमारी भृङ्गारिर् मांसपुष्पिका । कुष्ठारिर् भ्रमरी चैव ज्ञेया यष्टिलता मुनिः ॥ Rajni_10.123 तिक्ता भ्रमरमारी स्याद् वातश्लेष्मज्वरापहा । शोफकण्डूतिकुष्ठघ्नी व्रणदोषास्थिदोषनुत् ॥ Rajni_10.124 तरुणी सहा कुमारी gandhìhyà चारुकेसरा भृङ्गेष्टा । रामतरुणी तु सुदला बहुपत्रा भृङ्गवल्लभा च दशाह्वा ॥ Rajni_10.125 तरुणी शिशिरा स्निग्धा पित्तदाहज्वरापहा । मधुरा मुखपाकघ्नी तृष्णाविच्छर्दिवारिणी ॥ Rajni_10.126 महती तु राजतरुणी महासहा वर्ण्यपुष्पको ऽम्लानः । अमिलातकः सुपुष्पः सुवर्णपुष्पश् च सप्ताह्वः ॥ Rajni_10.127 विज्ञेया राजतरुणी कषाया कफकारिणी । चक्षुष्या हर्षदा हृद्या सुरभिः सुरवल्लभा ॥ Rajni_10.128 अथ रक्ताम्लानः स्याद् रक्तसहाख्यः स चापरिम्लानः । रक्तामलान्तको ऽपि च रक्तप्रसवश् च कुरवकश् चैव ॥ Rajni_10.129 रामालिङ्गनकामो रागप्रसवो मधूत्सवः प्रसवः । सुभगो भ्रमरानन्दः स्याद् इत्य् अयं पक्षचन्द्रमितः ॥ Rajni_10.130 उष्णः कटुः कुरवको वातामयशोफनाशनो ज्वरनुत् । आध्मानशूलकासश्वासार्तिप्रशमनो वर्ण्यः ॥ Rajni_10.131 पीतः स किङ्किरातः पीताम्लानः कुरण्टकः कनकः । पीतकुरवः सुपीतः स पीतकुसुमश् च सप्तसंज्ञकः स्यात् ॥ Rajni_10.132 किङ्किरातः कषायोष्णस्तिक्तश् च कफवातजित् । दीपनः शोफकण्डूतिरक्तत्वग्दोषनाशनः ॥ Rajni_10.133 नीलपुष्पा तु सा दासी नीलाम्लानस् तु छादनः । बाला चार्त्तगला चैव नीलपुष्पा च षड्विधा ॥ Rajni_10.134 आर्त्तगला कटुस् तिक्ता कफमारुतशूलनुत् । कण्डूकुष्ठव्रणान् हन्ति शोफत्वग्दोषनाशनी ॥ Rajni_10.135 कण्टकरण्टो झिण्टी सा वन्यसहचरी तु सा पीता । शोणी कुरवकनाम्नी कण्टकिनी शोणझिण्टिका चैव ॥ Rajni_10.136 सान्या तु नीलझिण्टी नीलकुरण्टश् च नीलकुसुमा च । बाणो बाणा दासी कण्टार्त्तगला च सप्तसंज्ञा स्यात् ॥ Rajni_10.137 झिण्टिकाः कटुकास् तिक्ता दन्तामयशान्तिदाश् च शूलघ्नाः । वातकफशोफकासत्वग्दोषविनाशकारिण्यः ॥ Rajni_10.138 उष्ट्रकाण्डी रक्तपुष्पी ज्ञेया करभकाण्डिका । रक्ता लोहितपुष्पी च वर्णपुष्पी षडाह्वया ॥ Rajni_10.139 उष्ट्रकाण्डी तु तिक्तोष्णा रुच्या हृद्रोगहारिणी । तद्बीजं मधुरं शीतं वृष्यं सन्तर्पणं स्मृतम् ॥ Rajni_10.140 तगरं कुटिलं वक्रं विनम्रं कुञ्चितं नतम् । शठं च नहुषाख्यं च दद्रुहस्तं च बर्हणम् ॥ Rajni_10.141 पिण्डीतगरकं चैव पार्थिवं राजहर्षणम् । कालानुसारकं क्षत्रं दीनं जिह्मं मुनीन्दुधा ॥ Rajni_10.142 तगरं शीतलं तिक्तं दृष्टिदोषविनाशनम् । विषार्तिशमनं पथ्यं भूतोन्मादभयापहम् ॥ Rajni_10.143 अथ दमनकस् तु दमनो दान्तो गन्धोत्कटो मुनिर् जटिलः । दण्डी च पाण्डुरागो ब्रह्मजटा पुण्डरीकश् च ॥ Rajni_10.144 तापसपत्रः पत्री पवित्रको देवशेखरश् चैव । कुलपत्रश् च विनीतस्तपस्विपत्रश् च सप्तधात्रीकः ॥ Rajni_10.145 दमनः शीतलतिक्तः कषायकटुकश् च कुष्ठदोषहरः । द्वन्द्वत्रिदोषशमनो विषविस्फोटविकारहरणः स्यात् ॥ Rajni_10.146 अन्यश् च वन्यदमनो वनादिनामा च दमनपर्यायः । वीर्यस्तम्भनकारी बलदायी चामदोषहारी च ॥ Rajni_10.147 तुलसी सुभगा तीव्रा पावनी विष्णुवल्लभा । सुरेज्या सुरसा ज्ञेया कायस्था सुरदुन्दुभी ॥ Rajni_10.148 सुरभिर् बहुपत्री च मञ्जरी सा हरिप्रिया । अपेतराक्षसी श्यामा गौरी त्रिदशमञ्जरी । भूतघ्नी पूतपत्री च ज्ञेया चैकोनविंशतिः ॥ Rajni_10.149 तुलसी कटुतिक्तोष्णा सुरभिः श्लेष्मवातजित् । जन्तुभूतक्रिमिहरा रुचिकृद् वातशान्तिकृत् ॥ Rajni_10.150 कृष्णा तु कृष्णतुलसी श्वेता लक्ष्मीः सिताह्वया । कासवातक्रिमिवमिभूतापहारिणी पूता ॥ Rajni_10.151 मरुवः खरपत्रस् तु गन्धपत्रः फणिञ्झकः । बहुवीर्यः शीतलकः सुराह्वश् च समीरणः ॥ Rajni_10.152 जम्बीरः प्रस्थकुसुमो ज्ञेयो मरुवकस् तथा । आजन्मसुरभिपत्रो मरीचश् च त्रयोदश ॥ Rajni_10.153 द्विधा मरुवकः प्रोक्तः श्वेतश् चैव सितेतरः । श्वेतो भेषजकार्ये स्याद् अपरः शिवपूजने ॥ Rajni_10.154 मरुवः कटुतिक्तोष्णः कृमिकुष्ठविनाशनः । विड्बन्धाध्मानशूलघ्नो मान्द्यत्वग्दोषनाशनः ॥ Rajni_10.155 अर्जकः क्षुद्रतुलसी क्षुद्रपर्णो मुखार्जकः । उग्रगन्धश् च जम्बीरः कुठेरश् च कठिञ्जरः ॥ Rajni_10.156 सितार्जकस् तु वैकुण्ठो वटपत्रः कुठेरकः । जम्बीरो गन्धबहुलः सुमुखः कटुपत्रकः ॥ Rajni_10.157 कृष्णार्जकः कालमालो मालूकः कृष्णमालुकः । स्यात् कृष्णमल्लिका प्रोक्ता गरघ्नो वनबर्बरः ॥ Rajni_10.158 त्रयो ऽर्जकाः कटूष्णाः स्युः कफवातामयापहाः । नेत्रामयहरा रुच्याः सुखप्रसवकारकाः ॥ Rajni_10.159 वनबर्बरिकान्या तु सुगन्धिः सुप्रसन्नकः । दोषोत्क्लेशी विषघ्नश् च सुमुखः सूक्ष्मपत्रकः । निद्रालुः शोफहारी च सुवक्त्रश् च दशाह्वयः ॥ Rajni_10.160 वनबर्बरिका चोष्णा सुगन्धा कटुका च सा । पिशाचवान्तिभूतघ्नी घ्राणसन्तर्पणी परा ॥ Rajni_10.161 गङ्गापत्री तु पत्री स्यात् सुगन्धा गन्धपत्रिका । गङ्गापत्री कटूष्णा च वातजिद् व्रणरोपणी ॥ Rajni_10.162 पाची मरकतपत्री हरितलता हरितपत्रिका पत्री । सुरभिर् मल्लारिष्टा गारुत्मतपत्रिका चैव ॥ Rajni_10.163 पाची कटुतिक्तोष्णा सकषाया वातदोषहन्त्री च । ग्रहभूतविकारकारी त्वग्दोषप्रशमनी व्रणेषु हिता ॥ Rajni_10.164 बालकं वारिपर्यायैर् उक्तं ह्रीवेरकं तथा । केश्यं वज्रम् उदीच्यं च पिङ्गं च ललनाप्रियम् । बालं च कुन्तलोशीरं कचामोदं शशीन्दुधा ॥ Rajni_10.165 बालकं शीतलं तिक्तं पित्तवान्तितृषापहम् । ज्वरकुष्ठातिसारघ्नं केश्यं श्वित्रव्रणापनुत् ॥ Rajni_10.166 बर्बरः सुमुखश् चैव गरघ्नः कृष्णबर्बरः । सुकन्दनो गन्धपत्रः पूतगन्धः सुरार्हकः ॥ Rajni_10.167 बर्बरः कटुकोष्णश् च सुगन्धिर् वान्तिनाशनः । विसर्पविषविध्वंसी त्वग्दोषशमनस् तथा ॥ Rajni_10.168 सुरपर्णं देवपर्णं वीरपर्णं सुगन्धिकम् । मञ्चिपत्रं सूक्ष्मपत्रं देवार्हं गन्धपत्रकम् ॥ Rajni_10.169 कटूष्णं सुरपर्णं च क्रिमिश्वासबलासजित् । दीपनं कफवातघ्नं वर्ण्यं बालहितं तथा ॥ Rajni_10.170 आरामशीतला नन्दा शीतला सा सुनन्दिनी । रामा चैव महानन्दा gandhìhyÃrÃmaÓÅtalà // Rajni_10.171 आरामशीतला तिक्ता शीतला पित्तहारिणी । दाहशोषप्रशमनी विस्फोटव्रणरोपणी ॥ Rajni_10.172 पाथोजं कमलं नभं च नलिनाम्भोजाम्बुजन्माम्बुजं श्रीपद्माम्बुरुहाब्जपद्मजलजान्य् अम्भोरुहं सारसम् । पङ्केजं सरसीरुहं च कुटपं पाथोरुहं पुष्करं वार्जं तामरसं कुशेशयकजे कञ्जारविन्दे तथा ॥ Rajni_10.173 शतपत्रं बिसकुसुमं सहस्रपत्रं महोत्पलं वारिरुहम् । सरसिजसलिलजपङ्केरुहराजीवानि वेदवह्निमितानि ॥ Rajni_10.174 कमलं शीतलं स्वादु रक्तपित्तश्रमार्तिनुत् । सुगन्धि भ्रान्तिसंतापशान्तिदं तर्पणं परम् ॥ Rajni_10.175 पुण्डरीकं श्वेतपत्रं सिताब्जं श्वेतवारिजम् । हरिनेत्रं शरत्पद्मं शारदं शम्भुवल्लभम् ॥ Rajni_10.176 पुण्डरीकं हिमं तिक्तं मधुरं पित्तनाशनम् । दाहास्रश्रमदोषघ्नं पिपासादोषनाशनम् ॥ Rajni_10.177 कोकनदम् अरुणकमलं रक्ताम्भोजं च शोणपद्मं च । रक्तोत्पलम् अरविन्दं रविप्रियं रक्तवारिजं वसवः ॥ Rajni_10.178 कोकनदं कटुतिक्तं मधुरं शिशिरं च रक्तदोषहरम् । पित्तकफवातशमनं सन्तर्पणकारणं वृष्यम् ॥ Rajni_10.179 उत्पलं नीलकमलं नीलाब्जं नीलपङ्कजम् । नीलपद्मं च बाणाह्वं नीलादिकमलाभिधम् ॥ Rajni_10.180 नीलाब्जं शीतलं स्वादु सुगन्धि पित्तनाशकृत् । रुच्यं रसायने श्रेष्ठं केश्यं च देहदार्ढ्यदम् ॥ Rajni_10.181 ईषत् श्वेतं पद्मं नलिनं च तद् उक्तम् ईषद् आरक्तम् । उत्पलम् ईषन् नीलं त्रिविधम् इतीदं भवेत् कमलम् ॥ Rajni_10.182 उत्पलादिर् अयं दाहरक्तपित्तप्रसादनः । पिपासादाहहृद् रोगच्छर्दिमूर्छाहरो गणः ॥ Rajni_10.183 पद्मिनी नलिनी प्रोक्ता कूटपिन्य् अब्जिनी तथा । इत्थं तत्पद्मपर्यायनाम्नी ज्ञेया प्रयोगतः ॥ Rajni_10.184 पद्मिनी मधुरा तिक्ता कषाया शिशिरा परा । पित्तकृमिशोषवान्तिभ्रान्तिसंतापशान्तिकृत् ॥ Rajni_10.185 पद्मबीजं तु पद्माक्षं गालोड्यं कन्दली च सा । भेडा क्रौञ्चादनी क्रौञ्चा श्यामा स्यात् पद्मकर्कटी ॥ Rajni_10.186 पद्मबीजं कटु स्वादु पित्तच्छर्दिहरं परम् । दाहास्रदोषशमनं पाचनं रुचिकारकम् ॥ Rajni_10.187 मृणालं पद्मनालं च मृणाली च मृणालिनी । बिसं च पद्मतन्तुश् च बिसिनी नलिनीरुहम् ॥ Rajni_10.188 मृणालं शिशिरं तिक्तं कषायं पित्तदाहजित् । मूत्रकृच्छ्रविकारघ्नं रक्तवान्तिहरं परम् ॥ Rajni_10.189 पद्मकन्दस् तु शालूकं पद्ममूलं कटाह्वयम् । शालीनं च जलालूकं स्याद् इत्य् एवं षडाह्वयम् ॥ Rajni_10.190 शालूकं कटु विष्टम्भि रूक्षं रुच्यं कफापहम् । कषायं कासपित्तघ्नं तृष्णादाहनिवारणम् ॥ Rajni_10.191 किञ्जल्कं मकरन्दं च केसरं पद्मकेसरम् । किञ्जं पीतं परागं च तुङ्गं चाम्पेयकं नव ॥ Rajni_10.192 किञ्जल्कं मधुरं रूक्षं कटु चास्यव्रणापहम् । पित्तघ्नं शिशिरं रुच्यं तृष्णादाहनिवारणम् ॥ Rajni_10.193 अनूष्णं चोत्पलं चैव रात्रिपुष्पं जलाह्वयम् । हिमाब्जं शीतजलजं निशाफुल्लं च सप्तधा ॥ Rajni_10.194 उत्पलं शिशिरं स्वादु पित्तरक्तार्तिदोषनुत् । दाहश्रमवमिभ्रान्तिक्रिमिज्वरहरं परम् ॥ Rajni_10.195 धवलोत्पलं तु कुमुदं कह्लारं कैरवं च शीतलकम् । शशिकान्तम् इन्दुकमलं चन्द्राब्जं चन्द्रिकाम्बुजं च नव ॥ Rajni_10.196 कुमुदं शीतलं स्वादु पाके तिक्तं कफापहम् । रक्तदोषहरं दाहश्रमपित्तप्रशान्तिकृत् ॥ Rajni_10.197 नीलोत्पलम् उत्पलकं कुवलयम् इन्दीवरं च कन्दोत्थम् । सौगन्धिकं सुगन्धं कुड्मलकं चासितोत्पलं नवधा ॥ Rajni_10.198 नीलोत्पलम् अतिस्वादु शीतं सुरभि सौख्यकृत् । पाके तु तिक्तम् अत्यन्तं रक्तपित्तापहारकम् ॥ Rajni_10.199 उत्पलिनी कैरविणी कुमुद्वती कुमुदिनी च चन्द्रेष्टा । कुवलयिनीन्दीवरिणी नीलोत्पलिनी च विज्ञेया ॥ Rajni_10.200 उत्पलिनी हिमतिक्ता रक्तामयहारिणी च पित्तघ्नी । तापकफकासतृष्णाश्रमवमिशमनी च विज्ञेया ॥ Rajni_10.201 पुष्पद्रवः पुष्पसारः पुष्पस्वेदश् च पुष्पजः । पुष्पनिर्यासकश् चैव पुष्पाम्बुजः षडाह्वयः ॥ Rajni_10.202 पुष्पद्रवः सुरभिशीतकषायगौल्यो दाहश्रमातिवमिमोहमुखामयघ्नः । तृष्णार्तिपित्तकफदोषहरः सरश् च सन्तर्पणश् चिरम् अरोचकहारकश् च ॥ Rajni_10.203 जाती भाति मृदुर् मनोज्ञमधुरामोदा मुहूर्तद्वयं द्वैगुण्येन च मल्लिका मदकरी गन्धाधिका यूथिका । एकाहं नवमालिका मदकरं चाह्नां त्रयं चम्पकं तीव्रामोदम् athëÂavÃsaramitÃmodÃnvità केतकी ॥ Rajni_10.204 इत्थं नानाप्रथितसुमनःपत्रपद्माभिधानसंस्थानोक्तिप्रगुणिततया तद्गुणाख्याप्रवीणम् । वाचोयुक्तिस्थिरपरिमलं वर्गम् एनं पठित्वा नित्यामोदैर् मुखसरसिजं वासयत्व् आशु वैद्यः ॥ Rajni_10.205 स्थैर्ये शैलशिलोपमान्य् अपि शनैर् आसाद्य तद्भावनां भेद्यत्वं यमिनां मनांस्य् अपि ययुः पुष्पाशुगस्याशुगैः । तेषां भूषयतां सुरादिकशिरः पत्रप्रसूनात्मनां वर्गो ऽयं वसतिर् मता सुमनसाम् उत्तंसवर्गाख्यया ॥ Rajni_10.206 लोकान् स्पर्शनयोगतः प्रसृमराण्य् आमोदयन्त्य् अञ्जसा प्रोत्फुल्लानि च यद् यशांसि विशदान्य् उत्तंसयन्ते दिशः । तस्यायं दशमः कृतौ स्थितिम् अगाद् वर्गो नृसिंहेशितुः सूरीन्दोः करवीरकादिर् abhidhÃsambhÃracƬÃmaïau // Rajni_10.207 राजनिघण्टु, आम्रादिवर्ग आम्राः पञ्चविधाः प्रोक्ता जम्बूश् चैव चतुर्विधा । पनसः कदली चाब्धिः नारिकेलद्वयं तथा ॥ Rajni_11.1 खर्जूरी पञ्चधा चैव चारो भल्लातरायणी । dìimaæ तिन्दुकौ चाथो अक्षोटः पीलुको द्विधा ॥ Rajni_11.2 पारेवते मधूकं तु द्विधा भव्यारुके क्रमात् । द्राक्षा त्रिधाथ कर्मारः परुषः पिप्पलो वटः ॥ Rajni_11.3 वटी चाश्वत्थिका प्लक्षस् तथा चोदुम्बरस् त्रिधा । तत्त्वचा बदरं चाब्धि बीजपूरं त्रिधा मतम् ॥ Rajni_11.4 आमलक्यौ द्विधा चैव चिञ्चा चिञ्चारसस् तथा । आम्रातको ऽथ नारङ्गो निम्बूर् जम्बीरकद्वयम् ॥ Rajni_11.5 कपित्थस् तुम्बरश् चाथ रुद्राक्षो बिल्वशल्लकी । कतकः कर्कटश् चैव द्विधा श्लेष्मातकस् तथा ॥ Rajni_11.6 मुष्ककः करमर्दश् च तथा तेजःफलस् तथा । विकण्टकः शिवा सप्ताप्य् अक्षः पूगो ऽष्टधा स्मृतः ॥ Rajni_11.7 सप्तधा नागवल्ली स्याच् चूर्णं caivëÂadhà स्मृतम् । उक्ता आम्रादिके वर्गे शून्यचन्द्रेन्दुसङ्ख्यया ॥ Rajni_11.8 आम्रः कामशरश् चूतो रसालः कामवल्लभः । कामाङ्गः सहकारश् च कीरेष्टो माधवद्रुमः ॥ Rajni_11.9 भृङ्गाभीष्टः सीधुरसो मधूली कोकिलोत्सवः । वसन्तदूतो ऽम्लफलो madìhyo मन्मथालयः ॥ Rajni_11.10 मध्वावासः सुमदनः पिकरागो नृपप्रियः । प्रियाम्बुः कोकिलावासः स प्रोक्तस् त्रिकराह्वयः ॥ Rajni_11.11 आम्रः कषायाम्लरसः सुगन्धिः कण्ठामयघ्नो ऽग्निकरश् च बालः । पित्तप्रकोपानिलरक्तदोषप्रदः पटुत्वादिरुचिप्रदश् च ॥ Rajni_11.12 बालं पित्तानिलकफकरं तच् च बद्धास्थि तादृक् पक्वं दोषत्रितयशमनं स्वादु पुष्टिं गुरुं च । दत्ते धातुप्रचयम् अधिकं तर्पणं कान्तिकारि ख्यातं तृष्णाश्रमशमकृतौ चूतजातं फलं स्यात् ॥ Rajni_11.13 कोशाम्रश् च घनस्कन्धो वनाम्रो जन्तुपादपः । क्षुद्राम्रश् चेति रक्ताम्रो लाक्षावृक्षः सुरक्तकः ॥ Rajni_11.14 कोशाम्रम् अम्लम् अनिलापहरं कफार्त्तिपित्तप्रदं गुरु विदाहविशोफकारि । पक्वं भवेन् मधुरम् ईषद् अपारम् अम्लं पट्वादियुक्तरुचिदीपनपुष्टिबल्यम् ॥ Rajni_11.15 राजाम्रो ऽन्यो राजफलः स्मराम्रः कोकिलोत्सवः । मधुरः कोकिलानन्दः कामेष्टो नृपवल्लभः ॥ Rajni_11.16 अन्यो महाराजचूतो महाराजाम्रकस् तथा । स्थूलाम्रो मन्मथावासः कङ्को नीलकपित्थकः ॥ Rajni_11.17 कामायुधः कामफलो राजपुत्रो नृपात्मजः । महाराजफलः कामो महाचूतस् त्रयोदश ॥ Rajni_11.18 तस्यापि श्रेष्ठतो ऽन्याम्रो रसालो बद्धपूर्वकः । ज्ञेयश् चक्रलताम्रश् च मध्वाम्रः सितजाम्रकः । वनेज्यो मन्मथानन्दो मदनेच्छाफलो मुनिः ॥ Rajni_11.19 राजाम्राः कोमलाः सर्वे कट्वम्लाः पित्तदाहदाः । सुपक्वाः स्वादुमाधुर्याः पुष्टिवीर्यबलप्रदाः ॥ Rajni_11.20 राजाम्रेषु त्रिषु प्रोक्तं साम्यम् एव रसाधिकम् । गुणाधिकं तु विज्ञेयं पर्यायाद् उत्तरोत्तरम् ॥ Rajni_11.21 बालं राजफलं कफास्रपवनश्वासार्तिपित्तप्रदं मध्यं तादृशम् एव दोषबहुलं भूयः कषायाम्लकम् । पक्वं चेन् मधुरं त्रिदोषशमनं तृष्णाविदाहश्रमश्वासारोचकमोचकं गुरु हिमं वृष्यातिचूताह्वयम् ॥ Rajni_11.22 आम्रत्वचा कषाया च मूलं सौगन्धि तादृशम् । रुच्यं संग्राहि शिशिरं पुष्पं तु रुचिदीपनम् ॥ Rajni_11.23 जम्बूस् तु सुरभिपत्रा नीलफला श्यामला महास्कन्धा । राजार्हा राजफला शुकप्रिया मेघमोदिनी नवाह्वा ॥ Rajni_11.24 जम्बूः कषायमधुरा श्रमपित्तदाहकण्ठार्तिशोषशमनी क्रिमिदोषहन्त्री । श्वासातिसारकफकासविनाशनी च विष्टम्भिनी भवति रोचनपाचनी च ॥ Rajni_11.25 महाजम्बू राजजम्बूः स्वर्णमाता महाफला । शुकप्रिया कोकिलेष्टा महानीला बृहत्फला ॥ Rajni_11.26 महाजम्बूर् उष्णा समधुरकषाया श्रमहरा निरस्यत्य् आस्यस्थं झटिति जडिमानं स्वरकरी । विधत्ते विष्टम्भं शमयति च शोषं वितनुते श्रमातीसारार्त्तिश्वसितकफकासप्रशमनम् ॥ Rajni_11.27 काकजम्बूः काकफला नादेयी काकवल्लभा । भृङ्गेष्टा काकनीला च ध्वाङ्क्षजम्बूर् धनप्रिया ॥ Rajni_11.28 काकजम्बूः कषायाम्ला पाके तु मधुरा गुरुः । दाहश्रमातिसारघ्नी वीर्यपुष्टिबलप्रदा ॥ Rajni_11.29 अन्या च भूमिजम्बूर् ह्रस्वफला भृङ्गवल्लभा ह्रस्वा । भूजम्बूर् भ्रमरेष्टा पिकभक्षा këÂhajambÆÓ च ॥ Rajni_11.30 भूमिजम्बूः कषाया च मधुरा श्लेष्मपित्तनुत् । हृद्या संग्राहिहृत्कण्ठदोषघ्नी वीर्यपुष्टिदा ॥ Rajni_11.31 पनसस् तु महासर्जः फलिनः फलवृक्षकः । स्थूलः कण्टफलश् चैव स्यान् मूलफलदः स्मृतः । अपुष्पफलदः पूतफलो ह्य् अङ्कमितस् तथा ॥ Rajni_11.32 पनसं मधुरं सुपिच्छिलं गुरु हृद्यं बलवीर्यवृद्धिदम् । श्रमदाहविशोषनाशनं रुचिकृद् ग्राहि च दुर्जरं परम् ॥ Rajni_11.33 ईषत् कषायं मधुरं तद्बीजं वातलं गुरु । तत्फलस्य विकारघ्नं रुच्यं त्वग्दोषनाशनम् ॥ Rajni_11.34 बालं तु नीरसं हृद्यं मध्यपक्वं तु दीपनम् । रुचिदं लवणाद्य् उक्तं पनसस्य फलं स्मृतम् ॥ Rajni_11.35 कदली सुफला रम्भा सुकुमारा सकृत्फला । मोचा गुच्छफला हस्तिविषाणी गुच्छदन्तिका ॥ Rajni_11.36 këÂhÅrasà च निःसारा राजेष्टा बालकप्रिया । ऊरुस्तम्भा भानुफला वनलक्ष्मीश् च षोडश ॥ Rajni_11.37 बालं फलं मधुरम् अल्पतया कषायं पित्तापहं शिशिररुच्यम् अथापि नालम् । पुष्पं तद् अप्य् अनुगुणं क्रिमिहारि कन्दं पर्णं च शूलशमकं कदलीभवं स्यात् ॥ Rajni_11.38 रम्भापक्वफलं कषायमधुरं बल्यं च शीतं तथा पित्तं चास्रविमर्दनं गुरुतरं पथ्यं न मन्दानले । सद्यः शुक्रविवृद्धिदं क्लमहरं तृष्णापहं कान्तिदं दीप्ताग्नौ सुखदं कफामयकरं सन्तर्पणं दुर्जरम् ॥ Rajni_11.39 këÂhakadalÅ sukëÂhà वनकदली këÂhikà शिलारम्भा । दारुकदली phalìhyà वनमोचा चाश्मकदली च ॥ Rajni_11.40 स्यात् këÂhakadalÅ रुच्या रक्तपित्तहरा हिमा । गुरुर् मन्दाग्निजननी दुर्जरा मधुरा परा ॥ Rajni_11.41 गिरिकदली गिरिरम्भा पर्वतमोचाप्य् अरण्यकदली च । बहुबीजा वनरम्भा गिरिजा गजवल्लभाभिहिता ॥ Rajni_11.42 गिरिकदली मधुरहिमा बलवीर्यविवृद्धिदायिनी रुच्या । तृट्पित्तदाहशोषप्रशमनकर्त्री च दुर्जरा च गुरुः ॥ Rajni_11.43 अन्या सुवर्णकदली सुवर्णरम्भा च कनकरम्भा च । पीता सुवर्णमोचा चम्पकरम्भा सुरम्भिका सुभगा ॥ Rajni_11.44 हेमफला स्वर्णफला कनकस्तम्भा च पीतरम्भा च । गौरा च गौररम्भा käcanakadalÅ सुरप्रिया षड्भूः ॥ Rajni_11.45 सुवर्णमोचा मधुरा हिमा च स्वल्पाशने दीपनकारिणी च । तृष्णापहा दाहविमोचनी च कफावहा वृष्यकरी गुरुश् च ॥ Rajni_11.46 नारिकेलो रसफलः सुतुङ्गः कूर्चशेखरः । दृढनीलो नीलतरुर् मङ्गल्योच्चतरुस् तथा ॥ Rajni_11.47 तृणराजः स्कन्धतरुर् दाक्षिणात्यो दुरारुहः । लाङ्गली त्र्यम्बकफलस् तथा दृढफलस्थितिः ॥ Rajni_11.48 नारिकेलो गुरुः स्निग्धः शीतः पित्तविनाशनः । अर्द्धपक्वस् तृषाशोषशमनो दुर्जरः परः ॥ Rajni_11.49 नारिकेलसलिलं लघु बल्यं शीतलं च मधुरं गुरु पाके पित्तपीनसतृषाश्रमदाहशान्ति शोषशमनं सुखदायि । पक्वम् एतद् अपि किंचिद् इहोक्तं पित्तकारि रुचिदं मधुरं च दीपनं बलकरं गुरु वृष्यं वीर्यवर्धनम् इदं तु वदन्ति ॥ Rajni_11.50 खुबरं नारिकेलस्य स्निग्धं गुरु च दुर्जरम् । दाहविष्टम्भदं रुच्यं बलवीर्यविवर्धनम् ॥ Rajni_11.51 मधुनारिकेलको ऽन्यो माध्वीकफलश् च मधुफलो ऽसितजफलः । माक्षिकफलो मृदुफलो बहुकूर्चो ह्रस्वफलश् च वसुगणिताह्वः ॥ Rajni_11.52 मधुरं मधुनारिकेलम् उक्तं शिशिरं दाहतृषार्तिपित्तहारि । बलपुष्टिकरं च कान्तिम् अग्र्यं कुरुते वीर्यविवर्धनं च रुच्यम् ॥ Rajni_11.53 माध्वीकं नारिकेलं फलम् अतिमधुरं दुर्जरं जन्तुकारि स्निग्धं वातातिसारश्रमशमनम् अथ ध्वंसनं वह्निदीप्तेः । आमश्लेष्मप्रकोपं जनयति कुरुते चारुकान्तिं बलं च स्थैर्यं देहस्य धत्ते घनमदनकलावर्धनं पित्तनाशम् ॥ Rajni_11.54 खर्जूरी तु खरस्कन्धा दुष्प्रधर्षां दुरारुहा । निःश्रेणी च कषाया च यवनेष्टा हरिप्रिया ॥ Rajni_11.55 खर्जूरी तु कषाया च पक्वा गौल्यकषायका । पित्तघ्नी कफदा चैव क्रिमिकृद् वृष्यबृंहणी ॥ Rajni_11.56 मधुखर्जूरी त्व् अन्या मधुकर्कटिका च कोलकर्कटिका । कण्टकिनी मधुफलिका माध्वी मधुरा च मधुरखर्जूरी ॥ Rajni_11.57 मधुखर्जूरी मधुरा वृष्या संतापपित्तशान्तिकरी । शिशिरा च जन्तुकरी बहुवीर्यविवर्धनं तनुते ॥ Rajni_11.58 भूखर्जूरी भुक्ता वसुधाखर्जूरिका च भूमिखर्जूरी । भूखर्जूरी मधुरा शिशिरा च विदाहपित्तहरा ॥ Rajni_11.59 दीप्या च पिण्डखर्जूरी स्थलपिण्डा मधुस्रवा । फलपुष्पा स्वादुपिण्डा हयभक्ष्या स्वराभिधा ॥ Rajni_11.60 तथान्या राजखर्जूरी राजपिण्डा नृपप्रिया । मुनिखर्जूरिका वन्या राजेष्टा रिपुसम्मिता ॥ Rajni_11.61 पिण्डखर्जूरिकायुग्मं गौल्यं स्वादे हिमं गुरु । पित्तदाहार्त्तिश्वासघ्नं श्रमहृद् वीर्यवृद्धिदम् ॥ Rajni_11.62 दाहघ्नी मधुरास्रपित्तशमनी तृष्णार्तिदोषापहा शीता श्वासकफश्रमोदयहरा सन्तर्पणी पुष्टिदा । वह्नेर् मान्द्यकरी गुरुर् विषहरा हृद्या च दत्ते बलं स्निग्धा वीर्यविवर्धनी च कथिता पिण्डाख्यखर्जूरिका ॥ Rajni_11.63 चारः खद्रुः खरस्कन्धो ललनश् चारकस् तथा । बहुवल्कः प्रियालश् च नवद्रुस् तापसप्रियः । स्नेहबीजश् चोपवटो भक्षबीजः करेन्दुधा ॥ Rajni_11.64 चारस्य च फलं पक्वं वृष्यं गौल्याम्लकं गुरु । तद्बीजं मधुरं वृष्यं पित्तदाहार्तिनाशनम् ॥ Rajni_11.65 भल्लातको ऽग्निर् दहनस् तपनो ऽरुष्करो ऽनलः । क्रिमिघ्नस् तैलबीजश् च वातारिः स्फोटबीजकः ॥ Rajni_11.66 पृथग्बीजो धनुर्बीजो भल्लातो बीजपादपः । वह्निर् वरतरुश् चेति विज्ञेयः षोडशाह्वयः ॥ Rajni_11.67 भल्लातकः कटुस् तिक्तः कषायोष्णः krimŤ जयेत् । कफवातोदरानाहमेहदुर्नामनाशनः ॥ Rajni_11.68 भल्लातस्य फलं कषायमधुरं कोष्णं कफार्तिश्रमश्वासानाहविबन्धशूलजठराध्मानक्रिमिध्वंसनम् । तन्मज्जा च विशोषदाहशमनी पित्तापहा तर्पणी वातारोचकहारिदीप्तिजननी पित्तापहा त्व् अञ्जसा ॥ Rajni_11.69 राजादनो राजफलः क्षीरवृक्षो नृपद्रुमः । निम्बबीजो मधुफलः कपीष्टो माधवोद्भवः ॥ Rajni_11.70 क्षीरी गुच्छफलः प्रोक्तः शुकेष्टो राजवल्लभः । श्रीफलो ऽथ दृढस्कन्धः क्षीरशुक्लस् त्रिपञ्चधा ॥ Rajni_11.71 राजादनी तु मधुरा पित्तहृद् गुरुतर्पणी । वृष्या स्थौल्यकरी हृद्या सुस्निग्धा मेहनाशकृत् ॥ Rajni_11.72 dìimo dìimÅsÃra÷ कुट्टिमः फलषाडवः । करको रक्तबीजश् च सुफलो दन्तबीजकः ॥ Rajni_11.73 मधुबीजः कुचफलो रोचनः शुकवल्लभः । मणिबीजस् तथा वल्कफलो वृत्तफलश् च सः । सुनीलो नीलपत्रश् च ज्ञेयः सप्तदशाह्वयः ॥ Rajni_11.74 dìimaæ मधुरम् अम्लकषायं कासवातकफपित्तविनाशि । ग्राहि दीपनकरं च लघूष्णं शीतलं श्रमहरं रुचिदायि ॥ Rajni_11.75 dìimaæ द्विविधम् ईरितम् आर्यैर् अम्लम् एकम् अपरं मधुरं च । तत्र वातकफहारि किलाम्लं तापहारि मधुरं लघु पथ्यम् ॥ Rajni_11.76 तिन्दुको नीलसारश् च कालस्कन्धो ऽतिमुक्तकः । स्फूर्जको रामणश् चैव स्फूर्जनः स्यन्दनाह्वयः ॥ Rajni_11.77 तिन्दुकस् तु कषायः स्यात् संग्राही वातकृत् परः । पक्वस् तु मधुरः स्निग्धो दुर्जरः श्लेष्मलो गुरुः ॥ Rajni_11.78 तिन्दुको ऽन्यः काकपीलुः काकाण्डः काकतिन्दुकः । काकस्फूर्जश् च काकेन्दुः काकाह्वः काकबीजकः ॥ Rajni_11.79 काकतिन्दुः कषायो ऽम्लो गुरुर् वातविकारकृत् । पक्वस् तु मधुरः किंचित् कफकृत् पित्तवान्तिहृत् ॥ Rajni_11.80 अक्षोटः पार्वतीयश् च फलस्नेहो गुडाशयः । कीरेष्टः कन्दरालश् च मधुमज्जा बृहच्छदः ॥ Rajni_11.81 अक्षोटो मधुरो बल्यः स्निग्धोष्णो वातपित्तजित् । रक्तदोषप्रशमनः शीतलः कफकोपनः ॥ Rajni_11.82 पीतुः शीतः सहस्रांशी धानी गुडफलस् तथा । विरेचनफलः शाखी श्यामः करभवल्लभः ॥ Rajni_11.83 अङ्काह्वः कटुकः पीलुः कषायो मधुराम्लकः । सरः स्वादुश् च गुल्मार्शःशमनो दीपनः परः ॥ Rajni_11.84 अन्यश् चैव बृहत्पीलुर् महापीलुर् महाफलः । राजपीलुर् महावृक्षो मधुपीलुः षडाह्वयः ॥ Rajni_11.85 मधुरस् तु महापीलुर् वृष्यो विषविनाशनः । पित्तप्रशमनो रुच्य आमघ्नो दीपनीयकः ॥ Rajni_11.86 पारेवतं तु रैवतम् आरेवतकं च किंच रैवतकम् । मधुफलम् अमृतफलाख्यं पारेवतकं च सप्ताह्वम् ॥ Rajni_11.87 पारेवतं तु मधुरं क्रिमिवातहारि वृष्यं तृषाज्वरविदाहहरं च हृद्यम् । मूर्छाभ्रमश्रमविशोषविनाशकारि स्निग्धं च रुच्यम् उदितं बहुवीर्यदायि ॥ Rajni_11.88 महापारेवतं चान्यत् स्वर्णपारेवतं तथा । साम्राणिजं खारिकं च रक्तरैवतकं च तत् । बृहत्पारेवतं प्रोक्तं द्वीपजं द्वीपखर्जूरी ॥ Rajni_11.89 महापारेवतं गौल्यं बलकृत् पुष्टिवर्धनम् । वृष्यं मूर्छाज्वरघ्नं च पूर्वोक्ताद् अधिकं गुणैः ॥ Rajni_11.90 मधूको मधुवृक्षः स्यात् मधुष्ठीलो मधुस्रवः । गुडपुष्पो लोध्रपुष्पो वानप्रस्थश् च माधवः ॥ Rajni_11.91 मधुकं मधुरं शीतं पित्तदाहश्रमापहम् । वातलं जन्तुदोषघ्नं वीर्यपुष्टिविवर्धनम् ॥ Rajni_11.92 अन्यो जलमधूको मङ्गल्यो दीर्घपत्रको मधुपुष्पः । क्षौद्रप्रियः पतङ्गः कीरेष्टो गैरिकाक्षश् च ॥ Rajni_11.93 ज्ञेयो जलमधूकस् तु मधुरो व्रणनाशनः । वृष्यो वान्तिहरः शीतो बलकारी रसायनः ॥ Rajni_11.94 मधूकपुष्पं मधुरं च वृष्यं हृद्यं हिमं पित्तविदाहहारि । फलं च वातामयपित्तनाशि ज्ञेयं मधूकद्वयम् एवम् एतत् ॥ Rajni_11.95 भव्यं भवं भविष्यं च भावनं वक्त्रशोधनम् । तथा पिच्छलबीजं च तच् च लोमफलं मतम् ॥ Rajni_11.96 भव्यम् अम्लं कटूष्णं च बालं वातकफापहम् । पक्वं तु मधुराम्लं च रुचिकृत् सामशूलहृत् ॥ Rajni_11.97 आरुकं वीरसेनं च वीरं वीरारुकं तथा । तत्र विद्याच् चतुर्जातीः पत्रपुष्पादिभेदतः ॥ Rajni_11.98 आरुकाणि च सर्वाणि मधुराणि हिमानि च । अर्शःप्रमेहगुल्मास्रदोषविध्वंसनानि च ॥ Rajni_11.99 द्राक्षा चारुफला कृष्णा प्रियाला तापसप्रिया । गुच्छफला रसाला च ज्ञेयामृतफला च सा ॥ Rajni_11.100 द्राक्षातिमधुराम्ला च शीता पित्तार्तिदाहजित् । मूत्रदोषहरा रुच्या वृष्या संतर्पणी परा ॥ Rajni_11.101 अन्या कपिलद्राक्षा मृद्वीका गोस्तनी च कपिलफला । अमृतरसा दीर्घफला मधुवल्ली मधुफला मधूली च ॥ Rajni_11.102 हरिता च हारहूरा सुफला मृद्वी हिमोत्तरापथिका । हैमवती शतवीर्या काश्मीरी गजराजमहिगणिता ॥ Rajni_11.103 गोस्तनी मधुरा शीता हृद्या च मदहर्षणी । दाहमूर्छाज्वरश्वासतृषाहृल्लासनाशिनी ॥ Rajni_11.104 अन्या सा काकलीद्राक्षा जम्बुका च फलोत्तमा । लघुद्राक्षा च निर्बीजा सुवृत्ता रुचिकारिणी । शिशिरा श्वासहृल्लासनाशिनी जनवल्लभा ॥ Rajni_11.105 द्राक्षाबालफलं कटूष्णविशदं पित्तास्रदोषप्रदं मध्यं चाम्लरसं रसान्तरगते रुच्यातिवह्निप्रदम् । पक्वं चेन् मधुरं तथाम्लसहितं तृष्णास्रपित्तापहं पक्वं शुष्कतमं श्रमार्तिशमनं सन्तर्पणं पुष्टिदम् ॥ Rajni_11.106 शीता पित्तास्रदोषं दमयति मधुरा स्निग्धपाकातिरुच्या चक्षुष्या श्वासकासश्रमवमिशमनी शोफतृष्णाज्वरघ्नी । दाहाध्मानभ्रमादीन् अपनयति परा तर्पणी पक्वशुष्का द्राक्षा सुक्षीणवीर्यान् अपि मदनकलाकेलिदक्षान् विधत्ते ॥ Rajni_11.107 कर्मारः कर्मरकः पीतफलः कर्मरश् च मुद्गरकः । मुद्गरफलश् च धाराफलकस् तु कर्मारकश् चैव ॥ Rajni_11.108 कर्मारको ऽम्ल उष्णश् च वातहृत् पित्तकारकः । पक्वस् तु मधुराम्लः स्याद् बलपुष्टिरुचिप्रदः ॥ Rajni_11.109 परूषकं तीलपर्णं गिरिपीलु परावरम् । नीलमण्डलम् अल्पास्थि परुषं च परुस् तथा ॥ Rajni_11.110 परूषम् अम्लं कटुकं कफार्तिजिद् वातापहं तत्फलम् एव पित्तदम् । सोष्णं च पक्वं मधुरं रुचिप्रदं पित्तापहं शोफहरं च पीतम् ॥ Rajni_11.111 अश्वत्थश् चाच्युतावासश् चलपत्रः पवित्रकः । शुभदो बोधिवृक्षश् च याज्ञिको गजभक्षकः ॥ Rajni_11.112 श्रीमान् क्षीरद्रुमो विप्रो मङ्गल्यः श्यामलश् च सः । पिप्पलो गुह्यपुष्पश् च सेव्यः सत्यः शुचिद्रुमः । चैत्यद्रुमो धर्मवृक्षो ज्ञेयो विंशतिसंज्ञकः ॥ Rajni_11.113 पिप्पलः सुमधुरस् तु कषायः शीतलश् च कफपित्तविनाशी । रक्तदाहशमनः स हि सद्यो योनिदोषहरणः किल पक्वः ॥ Rajni_11.114 अश्वत्थवृक्षस्य फलानि पक्वान्य् अतीवहृद्यानि च शीतलानि । कुर्वन्ति पित्तास्रविषार्तिदाहविच्छर्दिशोषारुचिदोषनाशम् ॥ Rajni_11.115 स्याद् अथ वटो जटालो न्यग्रोधो रोहिणो ऽवरोही च । विटपी रक्तफलश् च स्कन्धरुहो मण्डली महाच्छायः ॥ Rajni_11.116 शृङ्गी यक्षावासो यक्षतरुः पादरोहिणो नीलः । क्षीरी शिफारुहः स्याद् बहुपादः स तु वनस्पतिर् नवभूः ॥ Rajni_11.117 वटः कषायो मधुरः शिशिरः कफपित्तजित् । ज्वरदाहतृषामोहव्रणशोफापहारकः ॥ Rajni_11.118 नदीवटो यज्ञवृक्षः सिद्धार्थो वटको वटी । अमरा सङ्गिनी चैव k«ÅrakëÂhà च कीर्तिता ॥ Rajni_11.119 वटी कषायमधुरा शिशिरा पित्तहारिणी । दाहतृष्णाश्रमश्वासविच्छर्दिशमनी परा ॥ Rajni_11.120 अश्वत्थी लघुपत्री स्यात् पवित्रा ह्रस्वपत्रिका । पिप्पलिका वनस्था च क्षुद्रा चाश्वत्थसंनिभा ॥ Rajni_11.121 अश्वत्थिका तु मधुरा कषाया चास्रपित्तजित् । विषदाहप्रशमनी गुर्विण्या हितकारिणी ॥ Rajni_11.122 प्लक्षः कपीतनः क्षीरी सुपार्श्वो ऽथ कमण्डलुः । शृङ्गी वरोहशाखी च गर्दभाण्डः कपीतकः । दृढप्ररोहः प्लवकः प्लवङ्गश् च महाबलः ॥ Rajni_11.123 प्लक्षश् चैवापरो ह्रस्वः सुशीतः शीतवीर्यकः । पुण्ड्रो महावरोहश् च ह्रस्वपर्णस् तु पिम्परिः । भिदुरो मङ्गलच्छायो ज्ञेयो द्वाविंशधाभिधः ॥ Rajni_11.124 प्लक्षः कटुकषायश् च शिशिरो रक्तदोषजित् । मूर्छाभ्रमप्रलापघ्नो ह्रस्वप्लक्षो विशेषतः ॥ Rajni_11.125 उदुम्बरः क्षीरवृक्षो हेमदुग्धः सदाफलः । कालस्कन्धो यज्ञयोग्यो यज्ञीयः सुप्रतिष्ठितः ॥ Rajni_11.126 शीतवल्को जन्तुफलः पुष्पशून्यः पवित्रकः । सौम्यः शीतफलश् चेति मनुसंज्ञः समीरितः ॥ Rajni_11.127 उदुम्बरं कषायं स्यात् पक्वं तु मधुरं हिमम् । कृमिकृत् पित्तरक्तघ्नं मूर्छादाहतृषापहम् ॥ Rajni_11.128 औदुम्बरं फलम् अतीव हिमं सुपक्वं पित्तापहं च मधुरं श्रमशोफहारि । आमं कषायम् अतिदीपनरोचनं च मांसस्य वृद्धिकरम् अस्रविकारकारि ॥ Rajni_11.129 नद्युदुम्बरिका चान्या लघुपत्रफला तथा । प्रोक्ता लघुहेमदुग्धा लघुपूर्वसदाफला ॥ Rajni_11.130 लघ्वाद्युम्बराह्वा स्याद् बाणाह्वा च प्रकीर्तिता । रसवीर्यविपाकेषु किंचिन् न्यूना च पूर्वतः ॥ Rajni_11.131 कृष्णोदुम्बरिका चान्या खरपत्री च राजिका । उदुम्बरी च कठिना कुष्ठघ्नी फल्गुवाटिका ॥ Rajni_11.132 अजाक्षी फल्गुनी चैव मलपूश् चित्रभेषजा । काकोदुम्बरिका चैव ध्वाङ्क्षनाम्नी त्रयोदश ॥ Rajni_11.133 काकोदुम्बरिका शीता पक्वा गौल्याम्लिका कटुः । त्वग्दोषपित्तरक्तघ्नी तद्वल्कं चातिसरजित् ॥ Rajni_11.134 उदुम्बरत्वचा शीता कषाया व्रणनाशिनी । गुर्विणीगर्भसंरक्षे हिता स्तन्यप्रदायिनी ॥ Rajni_11.135 बदरो बदरी कोली कर्कन्धूः कोलफेनिलौ । सौवीरको गुडफलो बालेष्टः फलशैशिरः ॥ Rajni_11.136 दृढबीजो वृत्तफलः कण्टकी वक्रकण्टकः । सुबीजः सुफलः स्वच्छः सुरसः स्मृतिसम्मितः ॥ Rajni_11.137 बदरं मधुरं कषायम् अम्लं परिपक्वं मधुराम्लम् उष्णम् एतत् । कफकृत् पचनातिसाररक्तश्रमशोषार्तिविनाशनं च रुच्यम् ॥ Rajni_11.138 बदरस्य पत्रलेपो ज्वरदाहविनाशनः । त्वचा विस्फोटशमनी बीजं नेत्रामयापहम् ॥ Rajni_11.139 राजबदरो नृपेष्टो नृपबदरो राजवल्लभश् चैव । पृथुकोलस् तनुबीजो मधुरफलो राजकोलश् च ॥ Rajni_11.140 राजबदरः सुमधुरः शिशिरो दाहार्तिपित्तवातहरः । वृष्यश् च वीर्यवृद्धिं कुरुते शोषश्रमं हरति ॥ Rajni_11.141 भूबदरी क्षितिबदरी वल्लीबदरी च बदरिवल्ली च । बहुफलिका लघुबदरी बदरफली सूक्ष्मबदरी च ॥ Rajni_11.142 भूबदरी मधुराम्ला कफवातविकारहारिणी पथ्या । दीपनपाचनकर्त्री किंचित् पित्तास्रकारिणी रुच्या ॥ Rajni_11.143 सूक्ष्मफलो लघुबदरो बहुकण्टः सूक्ष्मपत्रको दुःस्पर्शः । मधुरः शम्बराहारः शिखिप्रियश् चैव निर्दिष्टः ॥ Rajni_11.144 लघुबदरं मधुराम्लं पक्वं कफवातनाशनं रुच्यम् । स्निग्धं तु जन्तुकारकम् ईषत् पित्तार्तिदाहशोषघ्नम् ॥ Rajni_11.145 बीजपूरो बीजपूर्णं पूर्णबीजः सुकेसरः । बीजकः केशराम्लश् च मातुलुङ्गः सुपूरकः ॥ Rajni_11.146 रुचको बीजफलको जन्तुघ्नो दन्तुरत्वचः । पूरको रोचनफलो द्विदेवमुनिसम्मितः ॥ Rajni_11.147 बीजपूरफलम् अम्लकटूष्णं श्वासकासशमनं पचनं च । कण्ठशोधनपरं लघु हृद्यं दीपनं च रुचिकृज् जरणं च ॥ Rajni_11.148 बालं पित्तमरुत्कफास्रकरणं मध्यं च तादृग्विधं पक्वं वर्णकरं च हृद्यम् अथ तत् पुष्णाति पुष्टिं बलम् । शूलाजीर्णविबन्धमारुतकफश्वासार्तिमन्दाग्निजित् कासारोचकशोफशान्तिदम् इदं स्यान् मातुलुङ्गं सदा ॥ Rajni_11.149 त्वक् तिक्ता दुर्जरा स्यात् कृमिकफपवनध्वंसिनी स्निग्धम् उष्णं मध्यं शूलार्तिपित्तप्रशमनम् अखिलारोचकघ्नं च गौल्यम् । वातार्तिघ्नं कटूष्णं जठरगदहरं केसरं दीप्यम् अम्लं बीजं तिक्तं कफार्शःश्वयथुशमकरं बीजपूरस्य पथ्यम् ॥ Rajni_11.150 वनबीजपूरको ऽन्यो वनजो वनपूरकश् च वनबीजः । अत्यम्ला gandhìhyà वनोद्भवा देवदूती च ॥ Rajni_11.151 पीता च देवदासी देवेष्टा मातुलुङ्गिका चैव । पवनी महाफला च स्याद् इयम् इति वेदभूमिमिता ॥ Rajni_11.152 अम्लः कटूष्णो वनबीजपूरो रुचिप्रदो वातविनाशनश् च । स्याद् अम्लदोषकृमिनाशकारी कफापहः श्वासनिषूदनश् च ॥ Rajni_11.153 मधुरबीजपूरो मधुपर्णी मधुरकर्कटी मधुवल्ली । मधुकर्कटी मधुरफला महाफला वर्धमाना च ॥ Rajni_11.154 मधुकर्कटी मधुरा शिशिरा दाहनाशनी । त्रिदोषशमनी रुच्या वृष्या च गुरुदुर्जरा ॥ Rajni_11.155 आमलकी वयःस्था च श्रीफला धात्रिका तथा । अमृता च शिवा शान्ता शीतामृतफला तथा ॥ Rajni_11.156 जातीफला च धात्रेयी ज्ञेया धात्रीफला तथा । वृष्या वृत्तफला चैव रोचनी शरभूह्वया ॥ Rajni_11.157 आमलकं कषायाम्लं मधुरं शिशिरं लघु । दाहपित्तवमीमेहशोफघ्नं च रसायनम् ॥ Rajni_11.158 कटु मधुरकषायं किंचिद् अम्लं कफघ्नं रुचिकरम् अतिशीतं हन्ति पित्तास्रतापम् । श्रमवमनविबन्धाध्मानविष्टम्भदोषप्रशमनम् अमृताभं चामलक्याः फलं स्यात् ॥ Rajni_11.159 अन्यच् चामलकं प्रोक्तं këÂhadhÃtrÅphalaæ तथा । क्षुद्रामलकसंप्रोक्तं क्षुद्रजातीफलं च तत् ॥ Rajni_11.160 këÂhadhÃtrÅphalaæ स्वादे कषायं कटुकं तथा । शीतं पित्तास्रदोषघ्नं पूर्वोक्तम् अधिकं गुणैः ॥ Rajni_11.161 चिञ्चा तु चुक्रिका चुक्रा साम्लिका शाकचुक्रिका । अम्ली सुतिन्तिडी चाम्ला चुक्रिका च नवाभिधा ॥ Rajni_11.162 चिञ्चात्यम्ला भवेद् आमा पक्वा तु मधुराम्लिका । वातघ्नी पित्तदाहास्रकफदोषप्रकोपणी ॥ Rajni_11.163 अम्लिकायाः फलं त्व् आमम् अत्यम्लं लघु पित्तकृत् । पक्वं तु मधुराम्लं स्याद् भेदि विष्टम्भवातजित् ॥ Rajni_11.164 पक्वचिञ्चाफलरसो मधुराम्लो रुचिप्रदः । शोफपाककरो लेपाद् व्रणदोषविनाशनः ॥ Rajni_11.165 चिञ्चापत्रं च शोफघ्नं रक्तदोषव्यथापहम् । तस्याः शुष्कत्वचाक्षारं शूलमन्दाग्निनाशनम् ॥ Rajni_11.166 अम्लसारस् तु शाकाम्लं चुक्राम्लं चाम्लचुक्रिका । चिञ्चाम्लम् amlacƬaÓ च चिञ्चारसो ऽपि सप्तधा ॥ Rajni_11.167 अम्लसारस् त्व् अतीवाम्लो वातघ्नः कफदाहकृत् । साम्येन शर्करामिश्रो दाहपित्तकफार्त्तिनुत् ॥ Rajni_11.168 आम्रातकः पीतनकः कपिचूतो ऽम्लवाटकः । शृङ्गी kapirasìhyaÓ च तनुक्षीरः कपिप्रियः ॥ Rajni_11.169 आम्रातकं कषायाम्लम् आमहृत् कण्ठहर्षणम् । पक्वं तु madhurÃmlìhyaæ स्निग्धं पित्तकफापहम् ॥ Rajni_11.170 नारङ्गः स्यान् नागरङ्गः सुरङ्गस् त्वग्गन्धश् चैरावतो वक्त्रवासः । योगीरङ्गो नागरो योगरङ्गः gandhìhyo ऽयं गन्धपत्रो रवीष्टः ॥ Rajni_11.171 नारङ्गं मधुरं चाम्लं गुरूष्णं चैव रोचनम् । वातामक्रिमिशूलघ्नं श्रमहृद् बलरुच्यदम् ॥ Rajni_11.172 निम्बूकः स्याद् अम्लजम्बीरकाख्यो वह्निर् दीप्यो वह्निबीजो ऽम्लसारः । दन्ताघातः शोधनो जन्तुमारी निम्बूश् च स्याद् रोचनो रुद्रसंज्ञः ॥ Rajni_11.173 निम्बूफलं प्रथितम् अम्लरसं कटूष्णं गुल्मामवातहरम् अग्निविवृद्धिकारि । चक्षुष्यम् एतद् अथ कासकफार्त्तिकण्ठविच्छर्दिहारि परिपक्वम् अतीव रुच्यम् ॥ Rajni_11.174 जम्बीरो दन्तशठो जम्भो जम्भीरजम्भलौ चैव । रोचनको मुखशोधी jìyÃrir जन्तुजिन् नवधा ॥ Rajni_11.175 जम्बीरस्य फलं रसे ऽम्लमधुरं वातापहं पित्तकृत् पथ्यं पाचनरोचनं बलकरं वह्नेर् विवृद्धिप्रदम् । पक्वं चेन् मधुरं कफार्त्तिशमनं पित्तास्रदोषापनुत् वर्ण्यं वीर्यविवर्द्धनं च रुचिकृत् पुष्टिप्रदं तर्पणम् ॥ Rajni_11.176 अन्यो मधुजम्बीरो मधुजम्भो मधुरजम्भलश् चैव । शङ्खद्रावी शर्करकः पित्तद्रावी च षट्संज्ञः ॥ Rajni_11.177 मधुरो मधुजम्बीरः शिशिरः कफपित्तनुत् । शोषघ्नस् तर्पणो वृष्यः श्रमघ्नः पुष्टिकारकः ॥ Rajni_11.178 मालूरस् तु कपित्थो मङ्गल्यो नीलमल्लिका च दधि । ग्राहिफलश् चिरपाकी ग्रन्थिफलः कुचफलो दधिफलश् च ॥ Rajni_11.179 गन्धफलश् च कपीष्टो वृत्तफलः करभवल्लभश् चैव । दन्तशठः कठिनफलः करण्डफलकश् च सप्तदशसंज्ञः ॥ Rajni_11.180 कपित्थो मधुराम्लश् च कषायस् तिक्तशीतलः । वृष्यः पित्तानिलं हन्ति संग्राही व्रणनाशनः ॥ Rajni_11.181 आमं कपित्थम् अम्लोष्णां कफघ्नं ग्राहि वातलम् । दोषत्रयहरं पक्वं मधुराम्लरसं गुरु ॥ Rajni_11.182 आमं कण्ठरुजं कपित्थम् अधिकं जिह्वाजडत्वावहं तद् दोषत्रयवर्धनं विषहरं संग्राहकं रोचकम् । पक्वं श्वासवमिश्रमक्लमहरं हिक्कापनोदक्षमं सर्वं ग्राहि रुचिप्रदं च कथितं सेव्यं ततः सर्वदा ॥ Rajni_11.183 तुम्बरुः सौरभः सौरो वनजः सानुजो द्विजः । तीक्ष्णवल्कस् तीक्ष्णफलस् तीक्ष्णपत्रो महामुनिः । स्फुटफलः सुगन्धिश् च स प्रोक्तो द्वादशाह्वयः ॥ Rajni_11.184 तुम्बरुर् मधुरस् तिक्तः कटूष्णः कफवातनुत् । शूलगुल्मोदराध्मानकृमिघ्नो वह्निदीपनः ॥ Rajni_11.185 रुद्राक्षश् च शिवाक्षश् च शर्वाक्षो भूतनाशनः । पावनो नीलकण्ठाक्षो हराक्षश् च शिवप्रियः ॥ Rajni_11.186 रुद्राक्षम् अम्लम् उष्णं च वातघ्नं कफनाशनम् । शिरआर्तिशमनं रुच्यं भूतग्रहविनाशनम् ॥ Rajni_11.187 बिल्वः शल्यो हृद्यगन्धः शलाटुः शाण्डिल्यः स्याच् छ्रीफलः कर्कटाह्वः । शैलूषः स्याच् छैवपत्रः शिवेष्टः पत्रश्रेष्ठो गन्धपत्रस् त्रिपत्त्रः ॥ Rajni_11.188 लक्ष्मीफलो गन्धफलो दुरारुहस् त्रिशाकपत्त्रस् त्रिशिखः शिवद्रुमः । सदाफलः सत्फलदः सुभूतिकः समीरसारः शिखिनेत्रसंज्ञितः ॥ Rajni_11.189 बिल्वस् तु मधुरो हृद्यः कषायः पित्तजित् गुरुः । कफज्वरातिसारघ्नो रुचिकृद् दीपनः परः ॥ Rajni_11.190 बिल्वमूलं त्रिदोषघ्नं मधुरं लघु वातनुत् । फलं तु कोमलं स्निग्धं गुरु संग्राहि दीपनम् ॥ Rajni_11.191 तद् एव पक्वं विज्ञेयं मधुरं सरसं गुरु । कटुतिक्तकषायोष्णं संग्राहि च त्रिदोषजित् ॥ Rajni_11.192 सल्लकः सल्लकी सल्ली सुगन्धा सुरभिस्रवा । सुरभिर् गजभक्ष्या च सुवहा गजवल्लभा ॥ Rajni_11.193 गन्धमूला मुखामोदा सुश्रीका जलविक्रमा । हृद्या कुण्टरिका चैव प्रोक्ता त्र्यस्रफला च सा । छिन्नरुहा गन्धफला ज्ञेया cëÂÃdaÓÃhvayà ॥ Rajni_11.194 सल्लकी तिक्तमधुरा कषाया ग्राहिणी परा । कुष्ठास्रकफवातार्शोव्रणदोषार्तिनाशिनी ॥ Rajni_11.195 कतको ऽम्बुप्रसादश् च कतस् तिक्तफलस् तथा । रुच्यस् तु छेदनीयश् च ज्ञेयो गुडफलः स्मृतः । प्रोक्तः कतफलस् तिक्तमरीचश् च नवाह्वयः ॥ Rajni_11.196 कतकः कटुतिक्तोष्णश् चक्षुष्यः कृमिदोषनुत् । रुचिकृच् छूलदोषघ्नो बीजम् अम्बुप्रसादनम् ॥ Rajni_11.197 कर्कटः कार्कटः कर्कः क्षुद्रधात्री च स स्मृतः । क्षुद्रामलकसंज्ञश् च प्रोक्तः कर्कफलश् च ष ॥ Rajni_11.198 कार्कटं तु फलं रुच्यं कषायं दीपनं परम् । कफपित्तहरं ग्राहि चक्षुष्यं लघु शीतलम् ॥ Rajni_11.199 श्लेष्मातको बहुवारः पिच्छलो द्विजकुत्सितः । शेलुः शीतफलः शीतः शाकटः कर्बुदारकः । भूतद्रुमो गन्धपुष्पः ख्यात एकादशाह्वयः ॥ Rajni_11.200 श्लेष्मातकः कटुहिमो मधुरः कषायः स्वादुश् च पाचनकरः क्रिमिशूलहारी । आमास्रदोषमलरोधबहुव्रणार्तिविस्फोटशान्तिकरणः कफकारकश् च ॥ Rajni_11.201 भूकर्बुदारकश् चान्यः क्षुद्रश्लेष्मातकस् तथा । भूशेलुर् लघुशेलुश् च पिच्छलो लघुपूर्वकः । लघुशीतः सूक्ष्मफलो लघुभूतद्रुमश् च सः ॥ Rajni_11.202 भूकर्बुदारो मधुरः क्रिमिदोषविनाशनः । वातप्रकोपणः किंचित् सशीतः स्वर्णमारकः ॥ Rajni_11.203 मुष्कको मोचको मुष्को मोक्षको मुञ्चकस् तथा । गौलिको मेहनश् चैव क्षारवृक्षश् च पाटलिः ॥ Rajni_11.204 विषापहो जटालश् च वनवासी सुतीक्ष्णकः । श्वेतः कृष्णश् च स द्वेधा स्यात् त्रयोदशसंज्ञकः ॥ Rajni_11.205 मुष्ककः कटुको ऽम्लश् च रोचनः पाचनः परः । प्लीहगुल्मोदरार्तिघ्नो द्विधा तुल्यगुणान्वितः ॥ Rajni_11.206 करमर्दः सुषेणश् च कराम्लः करमर्दकः । अविग्नः पाणिमर्दश् च कृष्णपाकफलो मुनिः ॥ Rajni_11.207 करमर्दः सतिक्ताम्लो बालो दीपनदाहकः । पक्वस् त्रिदोषशमनो ऽरुचिघ्नो विषनाशनः ॥ Rajni_11.208 तेजःफलो बहुफलस् तथोक्तः शाल्मलीफलः । फलस् तीक्ष्णादिसंयुक्तः फलान्तस्तवकादिकः । स्तेयीफलो गन्धफलः कण्टवृक्षः प्रकीर्तितः ॥ Rajni_11.209 तेजःफलः कटुस् तीक्ष्णः सुगन्धिर् दीपनः परः । वातश्लेष्मारुचिघ्नश् च बालरक्षाकरः परः ॥ Rajni_11.210 विकण्टको मृदुफलो ग्रन्थिलः स्वादुकण्टकः । गोकण्टकः काकनाशो व्याघ्रपादो घनद्रुमः ॥ Rajni_11.211 गर्जाफलो घनफलो मेघस्तनितोद्भवश् च मुदिरफलः । प्रावृष्यो हास्यफलः स्तनितफलः पञ्चदशसंज्ञः ॥ Rajni_11.212 विकण्टकः कषायः स्यात् कटू रूक्षो रुचिप्रदः । दीपनः कफहारी च वस्त्ररङ्गविधायकः ॥ Rajni_11.213 हरीतकी हेमवती जयाभया शिवाव्यथा चेतनिका च रोहिणी । पथ्या प्रपथ्यापि पूतनामृता जीवप्रिया जीवनिका भिषग्वरा ॥ Rajni_11.214 जीवन्ती प्राणदा जीव्या कायस्था श्रेयसी च सा । देवी दिव्या च विजया वह्निनेत्रमिताभिधा ॥ Rajni_11.215 हरीतकी पञ्चरसा च रेचनी कोष्ठामयघ्नी लवणेन वर्जिता । रसायनी नेत्ररुजापहारिणी त्वगामयघ्नी किल योगवाहिनी ॥ Rajni_11.216 बीजास्थितिक्ता मधुरा तदन्तस्त्वग्भागतः सा कटुर् उष्णवीर्या । मांसांशतश् चाम्लकषाययुक्ता हरीतकी पञ्चरसा स्मृतेयम् ॥ Rajni_11.217 हरीतक्य् अमृतोत्पन्ना सप्तभेदैर् उदीरिता । तस्या नामानि वर्णांश् च वक्ष्याम्य् अथ यथाक्रमम् ॥ Rajni_11.218 विजया रोहिणी चैव पूतना चामृताभया । जीवन्ती चेतकी चेति नाम्ना सप्तविधा मता ॥ Rajni_11.219 अलाबुनाभिर् विजया सुवृत्ता रोहिणी मता । स्वल्पत्वक् पूतना ज्ञेया स्थूलमांसामृता स्मृता ॥ Rajni_11.220 पञ्चास्रा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् । त्र्यस्रां तु चेतकीं विद्याद् इत्य् आसां रूपलक्षणम् ॥ Rajni_11.221 विन्ध्याद्रौ विजया हिमाचलभवा स्याच् चेतकी पूतना सिन्धौ स्याद् अथ रोहिणी तु विजया जाता प्रतिष्ठानके । चम्पायाम् अमृताभया च जनिता देशे surëÂrÃhvaye जीवन्तीति हरीतकी निगदिता सप्तप्रभेदा बुधैः ॥ Rajni_11.222 सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता । विरेचने स्याद् अमृता गुणाधिका जीवन्तिका स्याद् इह जीर्णरोगजित् ॥ Rajni_11.223 स्याच् चेतकी सर्वरुजापहारिका नेत्रामयघ्नीम् अभयां वदन्ति । इत्थं यथायोगम् इयं प्रयोजिता ज्ञेया guïìhyà न कदाचिद् अन्यथा ॥ Rajni_11.224 चेतकी च धृता हस्ते यावत् तिष्ठति देहिनः । तावद् विरिच्यते वेगात् तत्प्रभावान् न संशयः ॥ Rajni_11.225 सप्तानाम् अपि जातीनां प्रधानं विजया स्मृता । सुखप्रयोगसुलभा सर्वव्याधिषु शस्यते ॥ Rajni_11.226 क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः । यस्या यस्या भूयो निमज्जनं सा guïìhyà स्यात् ॥ Rajni_11.227 हरते प्रसभं व्याधीन् भूयस् तरति यद् वपुः । हरीतकी तु सा प्रोक्ता तत्र कीर्दीप्तिवाचकः ॥ Rajni_11.228 हरीतकी तु तृष्णायां हनुस्तम्भे गलग्रहे । शोषे नवज्वरे जीर्णे गुर्विण्यां नैव शस्यते ॥ Rajni_11.229 विभीतकस् तैलफलो भूतावासः कलिद्रुमः । संवर्तकस् तु वासन्तः कल्किवृक्षो वहेडकः ॥ Rajni_11.230 हार्यः कर्षफलः कल्किर् धर्मघ्नो ऽक्षो ऽनिलघ्नकः । बहुवीर्यश् च कासघ्नः स प्रोक्तः षोडशाह्वयः ॥ Rajni_11.231 विभीतकः कटुस् तिक्तः कषायोष्णः कफापहः । चक्षुष्यः पलितघ्नश् च विपाके मधुरो लघुः ॥ Rajni_11.232 पूगस् तु पूगवृक्षश् च क्रमुको दीर्घपादपः । वल्कतरुर् दृढवल्कश् चिक्कणश् च मुनिर् मतः ॥ Rajni_11.233 पूगवृक्षस्य निर्यासो हिमः संमोहनो गुरुः । विपाके सोष्णकक्षारः साम्लो वातघ्नपित्तलः ॥ Rajni_11.234 पूगं तु चिक्कणी चिक्का चिक्कणं श्लक्ष्णकं तथा । उद्वेगं क्रमुकफलं ज्ञेयं पूगफलं वसु ॥ Rajni_11.235 सेरी च मधुरा रुच्या कषायाम्ला कटुस् तथा । पथ्या च कफवातघ्नी सारिका मुखदोषनुत् ॥ Rajni_11.236 तैल्वनं मधुरं रुच्यं कण्ठशुद्धिकरं लघु । त्रिदोषशमनं दीप्यं रसालं पाचनं समम् ॥ Rajni_11.237 गौल्यं गुहागरं श्लक्ष्णं कषायं कटु पाचनम् । विष्टम्भजठराध्मानहरणं द्रावकं लघु ॥ Rajni_11.238 घोण्टा कटुकषायोष्णा कठिना रुचिकारिणी । मलविष्टम्भशमनी पित्तहृद् दीपनी च सा ॥ Rajni_11.239 पूगीफलं चेउलसंज्ञकं यत् तत् कोङ्कणेषु प्रथितं सुगन्धि । श्लेष्मापहं दीपनपाचनं च बलप्रदं पुष्टिकरं rasìhyam ॥ Rajni_11.240 यत् कोङ्कणे वल्लिगुलाभिधानकं ग्रामोद्भवं पूगफलं त्रिदोषनुत् । आमापहं रोचनरुच्यपाचनं विष्टम्भतुन्दामयहारि दीपनम् ॥ Rajni_11.241 चन्द्रापुरोद्भवं पूगं कफघ्नं मलशोधनम् । कटु स्वादु कषायं च रुच्यं दीपनपाचनम् । आन्ध्रदेशोद्भवं पूगं कषायं मधुरं रसे । वातजिद् vaktrajìyaghnam ईषद् अम्लं कफापहम् ॥ Rajni_11.242 पूगं सम्मोहकृत् सर्वं कषायं स्वादु रेचनम् । त्रिदोषशमनं रुच्यं वक्त्रक्लेदमलापहम् ॥ Rajni_11.243 आमं पूगं कषायं मुखमलशमनं कण्ठशुद्धिं विधत्ते रक्तामश्लेष्मपित्तप्रशमनम् उदराध्मानहारं सरं च । शुष्कं कण्ठामयघ्नं रुचिकरम् उदितं पाचनं रेचनं स्यात् तत् पर्णेनायुतं चेत् झटिति वितनुते पाण्डुवातं च शोषम् ॥ Rajni_11.244 अथ भवति नागवल्ली ताम्बूली फणिलता च सप्तशिरा । पर्णलता फणिवल्ली भुजगलता भक्ष्यपत्री च ॥ Rajni_11.245 नागवल्ली कटुस् तीक्ष्णा तिक्ता पीनसवातजित् । कफकासहरा रुच्या दाहकृद् दीपनी परा ॥ Rajni_11.246 सा श्रीवाट्यम्लादिवाटादिनानाग्रामस्तोमस्थानभेदाद् विभिन्ना । एकाप्य् एषा देशमृत्स्नाविशेषान् नानाकारं याति काये गुणे च ॥ Rajni_11.247 श्रीवाटी मधुरा तीक्ष्णा वातपित्तकफापहा । rasìhyà सुरसा रुच्या विपाके शिशिरा स्मृता ॥ Rajni_11.248 स्याद् अम्लवाटी कटुकाम्लतिक्ता तीक्ष्णा तथोष्णा मुखपाककर्त्री । विदाहपित्तास्रविकोपनी च विष्टम्भदा वातनिबर्हणी च ॥ Rajni_11.249 सतसा मधुरा तीक्ष्णा कटुर् उष्णा च पाचनी । गुल्मोदराध्मानहरा रुचिकृद् दीपनी परा ॥ Rajni_11.250 गुहागरे सप्तशिरा प्रसिद्धा सापर्णजूर्णातिरसातिरुच्या । सुगन्धि तीक्ष्णा मधुरातिहृद्या सन्दीपनी पुंस्त्वकरातिबल्या ॥ Rajni_11.251 नाम्नान्याम्लसरा सुतीक्ष्णमधुरा रुच्या हिमा दाहनुत् पित्तोद्रेकहरा सुदीपनकरी बल्या मुखामोदिनी । स्त्रीसौभाग्यविवर्धनी मदकरी राज्ञां सदा वल्लभा गुल्माध्मानविबन्धजिच् च कथिता सा मालवे तु स्थिता ॥ Rajni_11.252 अन्ध्रे पटुलिका नाम कषायोष्णा कटुस् तथा । मलापकर्षा कण्ठस्य पित्तकृद् वातनाशनी ॥ Rajni_11.253 ह्वेसणीया कटुस् तीक्ष्णा हृद्या दीर्घदला च सा । कफवातहरा रुच्या कटुर् दीपनपाचनी ॥ Rajni_11.254 सद्यस् त्रोटितभक्षितं mukharujÃjìyÃvahaæ दोषकृत् दाहारोचकरक्तदायि मलकृद् विष्टम्भि वान्तिप्रदम् । यद् भूयो जलपानपोषितरसं तच् चेच् चिरात् त्रोटितं ताम्बूलीदलम् उत्तमं च रुचिकृद् वर्ण्यं त्रिदोषार्तिनुत् ॥ Rajni_11.255 कृष्णं पर्णं तिक्तम् उष्णं कषायं धत्ते दाहं वक्त्रजाद्यं मलं च । शुभ्रं पर्णं श्लेष्मवातामयघ्नं पथ्यं रुच्यं दीपनं पाचनं च ॥ Rajni_11.256 शिरा पर्णस्य शैथिल्यं कुर्यात् तस्यास्रहृद् रसः । शीर्णं त्वग्दोषदं तस्य भक्षिते च शितं सदा ॥ Rajni_11.257 अनिधाय मुखे पर्णं पूगं खादात यो नरः । मतिभ्रंशो दरिद्रः स्याद् अन्ते स्मरति नो हरिम् ॥ Rajni_11.258 पर्णाधिक्ये दीपनी रङ्गदात्री पूगाधिक्ये रूक्षदा कृच्छ्रदात्री । साराधिक्ये खादिरे शोषदात्री चूर्णाधिक्ये पित्तकृत् पूतिगन्धा ॥ Rajni_11.259 चूर्णं चार्जुनवृक्षजं कफहरं गुल्मघ्नम् अर्काह्वयं शोफघ्नं कुटजं करञ्जजनितं वातापहं रुच्यदम् । पित्तघ्नं जलजं बलाग्निरुचिदं शैलाह्वयं पित्तदं स्फाटिक्यं दृढदन्तपङ्क्तिजननं शुक्त्यादिजं रूक्षदम् ॥ Rajni_11.260 इत्थं नानाफलतरुलतानामतत्तद्गुणादिव्यक्ताख्यानप्रगुणरचनाचारुसौरभ्यसारम् । वर्गं वक्त्राम्बुरुहवलभीलास्यलीलारसालं विद्यावैद्यः खलु सफलयेद् एतम् आम्नायभूम्ना ॥ Rajni_11.261 यान्य् उपभुञ्जानानां स भवति संसारपादपः सफलः । तेषाम् एष फलानां वर्गः फलवर्ग इति कथितः ॥ Rajni_11.262 यस्याजस्रविकस्वरामलयशःप्राग्भारपुष्पोद्गमः साश्चर्यं विबुधेप्सितानि फलति श्रीमान् करः स्वर्द्रुमः । राजनिघण्टु, चन्दनादिवर्ग श्रीखण्डं शबरं पीतं पत्राङ्गं रक्तचन्दनम् । बर्बरं हरिगन्धं च चन्दनं सप्तधा स्मृतम् ॥ Rajni_12.1 देवदारु द्विधा प्रोक्तं cŬà सप्तच्छदस् तथा । सरलः कुङ्कुमे कङ्गुः कस्तूरी रोचना तथा ॥ Rajni_12.2 कर्पूरौ स्याज् जवादिस् तु नन्दी च जातिपत्रिका । जातीफलं च कक्कोलं लवङ्गं स्वादुर् उच्यते ॥ Rajni_12.3 अगर्व्यश् च त्रिधा मांसी तुरुष्को गुग्गुलुस् त्रिधा । रालः कुन्दुरुकः कुष्ठं सारिवा तु द्विधा नखौ ॥ Rajni_12.4 स्पृक्का स्थौणेयकं चैव मुरा शैलेयचोरकः । पद्मप्रपौण्डरीके च लामज्जं रोहिणी द्विधा । श्रीवेष्टोशीरनलिका मुनिबाणमिताह्वयाः ॥ Rajni_12.5 श्रीखण्डं चन्दनं प्रोक्तं महार्हं श्वेतचन्दनम् । गोशीर्षं तिलपर्णं च मङ्गल्यं मलयोद्भवम् ॥ Rajni_12.6 गन्धराजं सुगन्धं च सर्पावासं च शीतलम् । gandhìhyaæ गन्धसारं च भद्रश्रीर् भोगिवल्लभम् । शीतगन्धो मलयजं पावनं चाङ्कभूह्वयम् ॥ Rajni_12.7 श्रीखण्डं कटुतिक्तशीतलगुणं स्वादे कषायं कियत् पित्तभ्रान्तिवमिज्वरक्रिमितृषासंतापशान्तिप्रदम् । वृष्यं वक्त्ररुजापहं प्रतनुते कान्तिं तनोर् देहिनां लिप्तं सुप्तमनोजसिन्धुरमदारम्भादिसंरम्भदम् ॥ Rajni_12.8 श्रेष्ठं कोटरकर्परोपकलितं सुग्रन्थि सद्गौरवं छेदे रक्तमयं तथा च विमलं पीतं च यद् धर्षणे । स्वादे तिक्तकटुः सुगन्धबहुलं शीतं यद् अल्पं गुणे क्षीणं चार्धगुणान्वितं तु कथितं तच् चन्दनं मध्यमम् ॥ Rajni_12.9 चन्दनं द्विविधं प्रोक्तं बेट्टसुक्वडिसंज्ञकम् । बेट्टं तु सार्द्रविच्छेदं स्वयं शुष्कं तु सुक्वडि ॥ Rajni_12.10 मलयाद्रिसमीपस्थाः पर्वता बेट्टसंज्ञकाः । तज्जातं चन्दनं यत् तु बेट्टवाच्यं क्वचिन् मते ॥ Rajni_12.11 बेट्टचन्दनम् अतीव शीतलं दाहपित्तशमनं ज्वरापहम् । छर्दिमोहतृषिकुष्ठतैमिरोत्कासरक्तशमनं च तिक्तकम् ॥ Rajni_12.12 सुक्वडिचन्दनं तिक्तं कृच्छ्रपित्तास्रदाहनुत् । शैत्यसुगन्धदं चार्द्रं शुष्कं लेपे तदन्यथा ॥ Rajni_12.13 नातिपीतं कैरातं शबरं चन्दनं सुगन्धम् । वन्यं च gandhakëÂhaæ किरातकान्तं च शैलगन्धं च ॥ Rajni_12.14 कैरातम् उष्णं कटुशीतलं च श्लेष्मानिलघ्नं श्रमपित्तहारि । विस्फोटपामादिकनाशनं च तृषापहं तापविमोहनाशि ॥ Rajni_12.15 पीतगन्धं तु कालीयं पीतकं माधवप्रियम् । कालीयकं pÅtakëÂhaæ बर्बरं पीतचन्दनम् ॥ Rajni_12.16 पीतं च शीतलं तिक्तं कुष्ठश्लेष्मानिलापहम् । कण्डूविचर्चिकादद्रुकृमिहृत् कान्तिदं परम् ॥ Rajni_12.17 पत्तङ्गं चैव पत्राङ्गं raktakëÂhaæ सुरङ्गदम् । patrìhyaæ पट्टरागं च भार्यावृक्षश् च रक्तकः ॥ Rajni_12.18 लोहितं raÇgakëÂhaæ च rÃgakëÂhaæ कुचन्दनम् । पट्टरञ्जनकं चैव सुरङ्गं च चतुर्दश ॥ Rajni_12.19 पत्राङ्गं कटुकं रूक्षम् अम्लं शीतं तु गौल्यकम् । वातपित्तज्वरघ्नं च विस्फोटोन्मादभूतहृत् ॥ Rajni_12.20 रक्तचन्दनम् इदं च लोहितं शोणितं च हरिचन्दनं हिमम् । रक्तसारम् अथ ताम्रसारकं क्षुद्रचन्दनम् अथार्कचन्दनम् ॥ Rajni_12.21 रक्तचन्दनम् अतीव शीतलं तिक्तम् ईक्षणगदास्रदोषनुत् । भूतपित्तकफकाससज्वरभ्रान्तिजन्तुवमिजित् तृषापहम् ॥ Rajni_12.22 बर्बरोत्थं बर्बरकं श्वेतबर्बरकं तथा । शीतं सुगन्धि पित्तारि सुरभि चेति सप्तधा ॥ Rajni_12.23 बर्बरं शीतलं तिक्तं कफमारुतपित्तजित् । कुष्ठकण्डूव्रणान् हन्ति विशेषाद् रक्तदोषजित् ॥ Rajni_12.24 हरिचन्दनं सुरार्हं हरिगन्धम् इन्द्रचन्दनं दिव्यम् । दिविजं च महागन्धं नन्दनजं लोहितं च नवसंज्ञम् ॥ Rajni_12.25 हरिचन्दनं तु दिव्यं तिक्तहिमं तद् इह दुर्लभं मनुजैः । पित्ताटोपविलोपि चन्दनवच् छ्रमशोषमान्द्यतापहरम् ॥ Rajni_12.26 चन्दनानि समानानि रसतो वीर्यतस् तथा । भिद्यन्ते किंतु गन्धेन तत्राद्यं गुणवत्तरम् ॥ Rajni_12.27 देवदारु सुरदारु दारुकं स्निग्धदारुर् अमरादिदारु च । भद्रदारु शिवदारु शाम्भवं भूतहारि भवदारु रुद्रवत् ॥ Rajni_12.28 स्निग्धदारु स्मृतं तिक्तं स्निग्धोष्णं श्लेष्मवातजित् । आमदोषविबन्धार्शःप्रमेहज्वरनाशनम् ॥ Rajni_12.29 devakëÂhaæ pÆtikëÂhaæ bhadrakëÂhaæ sukëÂhakam / अस्निग्धदारुकं चैव këÂhadÃru षडाह्वयम् ॥ Rajni_12.30 devakëÂhaæ तु तिक्तोष्णं रूक्षं श्लेष्मानिलापहम् । भूतदोषापहं धत्ते लिप्तम् अङ्गेषु कालिकम् ॥ Rajni_12.31 देवदारु द्विधा ज्ञेयं तत्राद्यं स्निग्धदारुकम् । द्वितीयं këÂhadÃru स्याद् द्वयोर् नामान्य् अभेदतः ॥ Rajni_12.32 cŬà च दारुगन्धा गन्धवधूर् गन्धमादनी तरुणी । तारा च भूतमारी मङ्गल्या तु कपाटिनी ग्रहभीतिजित् । cŬà कटूष्णा कासघ्नी कफजिद् दीपनी परा । अत्यन्तसेविता सा तु पित्तदोषभ्रमापहा ॥ Rajni_12.33 सप्तपर्णः पत्रवर्णः शुक्तिपर्णः सुपर्णकः । सप्तच्छदो गुच्छपुष्पो ऽयुग्मपर्णो मुनिच्छदः ॥ Rajni_12.34 बृहत्त्वग् बहुपर्णश् च तथा शाल्मलिपत्रकः । मदगन्धो गन्धिपर्णो विज्ञेयो वह्निभूमितः ॥ Rajni_12.35 सप्तपर्णस् तु तिक्तोष्णस्त्रिदोषघ्नश् च दीपनः । मदगन्धो निरुन्द्धे ऽयं व्रणरक्तामयक्रिमीन् ॥ Rajni_12.36 सरलस् तु pÆtikëÂhaæ तुम्बी पीतद्रुर् उत्थितो दीपतरुः । स स्निग्धदारुसंज्ञः स्निग्धो मारीचपत्रको नवधा ॥ Rajni_12.37 सरलः कटुतिक्तोष्णः कफवातविनाशनः । त्वग्दोषशोफकण्डूतिव्रणघ्नः कोष्ठशुद्धिदः ॥ Rajni_12.38 ज्ञेयं कुङ्कुमम् अग्निसेखरम् असृक् काश्मीरजं पीतकं काश्मीरं रुधिरं वरं च पिशुनं रक्तं शठं शोणितम् । वाह्लीकं घुसृणं वरेण्यम् अरुणं कालेयकं जागुडं कान्तं वह्निशिखं च केसरवरं गौरं कराक्षीरितम् ॥ Rajni_12.39 कुङ्कुमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नम् । मूर्धशूलविषदोषनाशनं रोचनं च तनुकान्तिकारकम् ॥ Rajni_12.40 तृणकुङ्कुमं तृणास्रं गन्धितृणं शोणितं च तृणपुष्पम् । गन्धाधिकं तृणोत्थं तृणगौरं लोहितं च नवसंज्ञम् ॥ Rajni_12.41 तृणकुङ्कुमं कटूष्णं कफमारुतशोफनुत् । कण्डूतिपामाकुष्ठामदोषघ्नं भास्करं परम् ॥ Rajni_12.42 प्रियङ्गुः फलिनी श्यामा प्रियवल्ली फलप्रिया । गौरी गोवन्दनी वृत्ता कारम्भा कङ्गु कङ्गुनी ॥ Rajni_12.43 भङ्गुरा गौरवल्ली च सुभगा पर्णभेदिनी । शुभा पीता च मङ्गल्या श्रेयसी चाङ्कभूमिता ॥ Rajni_12.44 प्रियङ्गुः शीतला तिक्ता दाहपित्तास्रदोषजित् । वान्तिभ्रान्तिज्वरहरा vaktrajìyavinÃÓanÅ // Rajni_12.45 कस्तूरी मृगनाभिस् तु मदनी गन्धचेलिका । वेधमुख्या च मार्जारी सुभगा बहुगन्धदा ॥ Rajni_12.46 सहस्रवेधी श्यामा स्यात् कामानन्दा मृगाण्डजा । कुरङ्गनाभी ललिता मदो मृगमदस् तथा । श्यामली काममोदी च vij¤eyëÂÃdaÓÃhvayà // Rajni_12.47 कस्तूरी सुरभिस् तिक्ता चक्षुष्या मुखरोगजित् । किलासकफदौर्गन्ध्यवातालक्ष्मीमलापहा ॥ Rajni_12.48 कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् । नेपाले ऽपि च काश्मीरे कामरूपे च जायते ॥ Rajni_12.49 साप्य् एका खरिका ततश् च तिलका ज्ञेया कुलित्थापरा पिण्डान्यापि च नायिकेति च परा या पञ्चभेदाभिधा । सा शुद्धा मृगनाभितः क्रमवशाद् एषा क्षितीशोचिता पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका स्तूयते ॥ Rajni_12.50 चूर्णाकृतिस् तु खरिका तिलका तिलाभा कौलत्थबीजसदृशी च कुलित्थका च । स्थूला ततः कियद् इयं किल पिण्डिकाख्या तस्याश् च किंचिद् अधिका यदि नायिका सा ॥ Rajni_12.51 स्वादे तिक्ता पिञ्जरा केतकीनां गन्धं धत्ते लाघवं तोलने च । याप्सु न्यस्ता नैव वैवर्ण्यम् ईयात् कस्तूरी सा राजभोग्याप्रशस्ता ॥ Rajni_12.52 या गन्धं केतकीनाम् अपहरति मदं सिन्धुराणां च वर्णे स्वादे तिक्ता कटुर् वा लघुर् अथ तुलिता मर्दिता चिक्कणा स्यात् । दाहं या नैति वह्नौ शिमिशिमिति चिरं चर्मगन्धा हुताशे सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥ Rajni_12.53 बाले जरति च हरिणे क्षीणे रोगिणि च मन्दगन्धयुता । कामातुरे च तरुणे कस्तूरी बहुलपरिमला भवति ॥ Rajni_12.54 या स्निग्धा धूमगन्धा वहति विनिहिता पीततां पाथसो ऽन्तर् निःशेषं या निविष्टा भवति हुतवहे भस्मसाद् एव सद्यः । या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च ज्ञेया कस्तूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥ Rajni_12.55 शुद्धो वा मलिनो ऽस्तु वा मृगमदः किं जातम् एतावता को ऽप्य् अस्यानवधिश् चमत्कृतिनिधिः सौरभ्यम् एको गुणः । येनासौ स्मरमण्डनैकवसतिर् भाले कपोले गले दोर्मूले कुचमण्डले च कुरुते सङ्गं कुरङ्गीदृशाम् ॥ Rajni_12.56 गोरोचना रुचिः शोभा रुचिरा शोभना शुभा । गौरी च रोचना पिङ्गा मङ्गल्या पिङ्गला शिवा ॥ Rajni_12.57 पीता च गौतमी गव्या वन्दनीया च käcanÅ । मेध्या मनोरमा श्यामा रामा भूमिकराह्वया ॥ Rajni_12.58 गोरोचना च शिशिरा विषदोषहन्त्री रुच्या च पाचनकरी क्रिमिकुष्ठहन्त्री । भूतग्रहोपशमनं कुरुते च पथ्या ӭङ्गारमङ्गलकरी जनमोहिनी च ॥ Rajni_12.59 कर्पूरो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशुर् हिमवालुका हिमकरः शीतप्रभः शाम्भवः । शुभ्रांशुः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्दवश् चन्द्रालोकतुषारगौरकुमुदान्य् एकादशाह्वा द्विशः ॥ Rajni_12.60 पोतासो भीमसेनस् तदनु सितकरः शंकरावाससंज्ञः प्रांशुः पिञ्जो ऽब्दसारस् तदनु हिमयुता वालुका जूटिका च । पश्चाद् अस्यास् तुषारस् तदुपरि सहिमः शीतलः पक्विकान्या कर्पूरस्येति भेदा गुणरसमहसां वैद्यदृश्येन दृश्याः ॥ Rajni_12.61 कर्पूरो नूतनस् तिक्तः स्निग्धश् चोष्णो ऽस्रदाहदः । चिरस्थो दाहदोषघ्नः स धौतः शुभकृत् परः ॥ Rajni_12.62 शिरो मध्यं तलं चेति कर्पूरस् त्रिविधः स्मृतः । शिरः स्तम्भाग्रसंजातं मध्यं पर्णतले तलम् ॥ Rajni_12.63 भास्वद्विशदपुलकं शिरोजातं तु मध्यमम् । सामान्यपुलकं स्वच्छं तले चूर्णं तु गौरकम् ॥ Rajni_12.64 स्तम्भगर्भस्थितं श्रेष्ठं स्तम्भबाह्ये च मध्यमम् । स्वच्छम् ईषत् हरिद्राभं शुभ्रं तन् मध्यमं स्मृतम् सुदृढं शुभ्ररूक्षं च पुलकं बाह्यजं वदेत् ॥ Rajni_12.65 स्वच्छं भृङ्गारपत्त्रं लघुतरविशदं तोलने तिक्तकं चेत् स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदसौरभ्यदायि । निःस्नेहं दार्ढ्यपत्त्रं शुभतरम् इति चेत् राजयोग्यं प्रशस्तं कर्पूरं चान्यथा चेद् बहुतरम् अशने स्फोटदायि व्रणाय ॥ Rajni_12.66 चीनकश् चीनकर्पूरः कृत्रिमो धवलः पटुः । मेघसारस् तुषारश् च द्वीपकर्पूरजः स्मृतः ॥ Rajni_12.67 चीनकः कटुतिक्तोष्ण ईषच्छीतः कफापहः । कण्ठदोषहरी मेध्यः पाचनः क्रिमिनाशनः ॥ Rajni_12.68 जवादि गन्धराजं स्यात् कृत्रिमं मृगचर्मजम् । समूहगन्धं gandhìhyaæ स्निग्धं साम्राणिकर्दमम् । सुगन्धं तैलनिर्यासं कुटामोदं दशाभिधम् ॥ Rajni_12.69 सौगन्धिकं जवादि स्यात् स्निग्धं चोष्णं सुखावहम् । वाते हितं च राज्ञां च मोहनाह्लादकारणम् ॥ Rajni_12.70 जवादि नीलं सस्निग्धम् ईषत् पीतं सुगन्धदम् । आतपे बहुलामोदं राज्ञां योग्यं न चान्यथा ॥ Rajni_12.71 तूणीकस् तूणिकस् तूणी पीतकः कच्छपस् तथा । नन्दी कुरकः कान्तो नन्दीवृक्षो नवाह्वयः ॥ Rajni_12.72 वृक्षः कटुस् तिक्तः शीतस् तिक्तास्रदाहजित् । शिरोऽर्तिश्वेतकुष्ठघ्नः सुगन्धिः पुष्टिवीर्यदः ॥ Rajni_12.73 जातीपत्त्री जातिकोशः सुमनःपत्त्रिकापि सा । मालतीपत्त्रिका पञ्चनाम्नी सौमनसायिनी ॥ Rajni_12.74 जातीपत्री कटुस् तिक्ता सुरभिः कफनाशनी । वक्त्रवैशद्यजननी jìyado«anik­ntanÅ // Rajni_12.75 जातीफलं जातिशस्यं शालूकं मालतीफलम् । मज्जासारं जातिसारं पुटं च सुमनःफलम् ॥ Rajni_12.76 जातीफलं कषायोष्णं कटु कण्ठामयार्तिजित् । वातातिसारमेहघ्नं लघु वृष्यं च दीपनम् ॥ Rajni_12.77 कक्कोलकं कृतफलं कोलकं कटुकं फलम् । विद्वेष्यं स्थूलमरिचं कर्कोलं माधवोचितम् । कङ्कोलं कट्फलं प्रोक्तं मारीचं रुद्रसंमितम् ॥ Rajni_12.78 कक्कोलं कटु तिक्तोष्णं vaktrajìyaharaæ परम् । दीपनं पाचनं रुच्यं कफवातनिकृन्तनम् ॥ Rajni_12.79 लवंगकलिका दिव्यं लवंगं शेखरं लवम् । श्रीपुष्पं देवकुसुमं रुचिरं वारिसम्भवम् ॥ Rajni_12.80 तीक्ष्णपुष्पं तु भृङ्गारं गीर्वाणकुसुमं तथा । पुष्पकं चन्दनादि स्यात् ज्ञेयं त्रयोदशाह्वयम् ॥ Rajni_12.81 लवंगं शीतलं तिक्तं चक्षुष्यं भक्तरोचनम् । वातपित्तकफघ्नं च तीक्ष्णं मूर्धरुजापहम् ॥ Rajni_12.82 लवंगं सोष्णकं तीक्ष्णं विपाके मधुरं हिमम् । वातपित्तकफामघ्नं क्षयकासास्रदोषनुत् ॥ Rajni_12.83 स्वादुस् त्व् अगरुसारः स्यात् सुधूम्यो गन्धधूमजः । स्वादुः कटुकषायोष्णः सधूमामोदवातजित् ॥ Rajni_12.84 कृष्णागरु स्याद् अगरु शृङ्गारं विश्वरूपकम् । शीर्षं कालागरु केश्यं वसुकं k­«ïakëÂhakam । धूपार्हं वल्लरं गन्धराजकं द्वादशाह्वयम् ॥ Rajni_12.85 कृष्णागरु कटूष्णं च तिक्तं लेपे च शीतलम् । पाने पित्तहरं किंचित् त्रिदोषघ्नम् उदाहृतम् ॥ Rajni_12.86 अन्यागरु पीतकं च लोहं वर्णप्रसादनम् । अनार्यकम् असारं च कृमिजग्धं च këÂhakam ॥ Rajni_12.87 këÂhÃgaru कटूष्णं च लेपे रूक्षं कफापहम् ॥ Rajni_12.88 दाहागरु दहनागरु dÃhakakëÂhaæ च vahnikëÂhaæ च । धूपागरु तैलागरु पुरं च पुरमथनवल्लभं चैव ॥ Rajni_12.89 दाहागरु कटुकोष्णं केशानां वर्धनं च वर्ण्यं च । अपनयति केशदोषान् आतनुते संततं च सौगन्ध्यम् ॥ Rajni_12.90 मङ्गल्या मल्लिका गन्धमङ्गलागरुवाचका । मङ्गल्या गुरुशिशिरा gandhìhyà योगवाहिका ॥ Rajni_12.91 मांसी तु जटिला पेशी क्रव्यादी पिशिता मिशी । केशिनी च जटा हिंस्रा जटामांसी च मांसिनी ॥ Rajni_12.92 जटाला नलदा मेषी तामसी चक्रवर्तिनी । माता भूतजटा चैव जननी च जटावती । मृगभक्षापि चेत्य् एता एकविंशतिधाभिधाः ॥ Rajni_12.93 सुरभिस् तु जटामांसी कषाया कटुशीतला । कफहृद् भूतदाहघ्नी पित्तघ्नी मोदकान्तिकृत् ॥ Rajni_12.94 द्वितीया गन्धमांसी च केशी भूतजटा स्मृता । पिशाची पूतना चैव भूतकेशी च लोमशा । जटाला लघुमांसी च ख्याता चाङ्कमिताह्वया ॥ Rajni_12.95 गन्धमांसी तिक्तशीता कफकण्ठामयापहा । रक्तपित्तहरा वर्ण्या विषभूतज्वरापहा ॥ Rajni_12.96 आकाशमांसी सूक्ष्मान्या निरालम्बा खसम्भवा । सेवाली सूक्ष्मपत्त्री च गौरी पर्वतवासिनी ॥ Rajni_12.97 अभ्रमांसी हिमा ÓophavraïanìÅrujÃpahà / लूतागर्दभजालादिहारिणी वर्णकारिणी ॥ Rajni_12.98 तुरुष्को यावनो धूम्रो धूम्रवर्णः सुगन्धिकः । सिह्लकः सिह्लसारश् च पीतसारः कपिस् तथा ॥ Rajni_12.99 पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैलकः । करेवरः कृत्रिमको लेपनो मुनिभूह्वयः ॥ Rajni_12.100 तुरुष्कः सुरभिस् तिक्तः कटुस्निग्धश् च कुष्ठजित् । कफपित्ताश्मरीमूत्राघातभूतज्वरार्तिजित् ॥ Rajni_12.101 गुग्गुलुर् यवनद्विष्टो भवाभीष्टो निशाटकः । जटालः कालनिर्यासः पूरो भूतहरः शिवः ॥ Rajni_12.102 कौशिकः शाम्भवो दुर्गो यातुघ्नो महिषाक्षकः । देवेष्टो मरुदेश्यो ऽपि रक्षोहा रूक्षगन्धकः । दिव्यस् तु महिषाक्षश् च नामान्य् एतानि विंशतिः ॥ Rajni_12.103 गुग्गुलुः कटुतिक्तोष्णः कफमारुतकासजित् । क्रिमिवातोदरप्लीहशोफार्शोघ्नो रसायनः ॥ Rajni_12.104 गन्धराजः स्वर्णकणः सुवर्णः कणगुग्गुलुः । कनको वंशपोतश् च सुरसश् च पलंकषः ॥ Rajni_12.105 कणगुग्गुलुः कटूष्णः सुरभिर् वातनाशनः । शूलगुल्मोदराध्मानकफघ्नश् च रसायनः ॥ Rajni_12.106 गुग्गुलुश् च तृतीयो ऽन्यो भूमिजो दैत्यमेदजः । दुर्गाह्लाद इडाजात आशादिरिपुसम्भवः । मज्जाजो मदजश् चैव महिषासुरसम्भवः ॥ Rajni_12.107 गुग्गुलुर् भूमिजस् तिक्तः कटूष्णः कफवातजित् । उमाप्रियश् च भूतघ्नो मेध्यः सौरभ्यदः सदा ॥ Rajni_12.108 रालः सर्जरसश् चैव शालः कनकलोद्भवः । ललनः शालनिर्यासो देवेष्टः शीतलस् तथा ॥ Rajni_12.109 बहुरूपः शालरसः सर्जनिर्यासकस् तथा । सुरभिः सुरधूपश् च यक्षधूपो ऽग्निवल्लभः । कालः कललजः प्रोक्तो नाम्ना सप्तदशाङ्कितः ॥ Rajni_12.110 रालस् तु शिशिरः स्निग्धः कषायस् तिक्तसंग्रहः । वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः । कुन्दुरुकः saurëÂra÷ शिखरी कुन्दुरुककुन्दुकस् तीक्ष्णः । गोपुरको बहुगन्धः पालिन्दो भीषणश् च दशसंज्ञः ॥ Rajni_12.111 कुन्दुरुर् मधुरस् तिक्तः कफपित्तार्तिदाहनुत् । पाने लेपे च शिशिरः प्रदरामयशान्तिकृत् ॥ Rajni_12.112 कुष्ठं रुजागदो व्याधिर् आमयं पारिभद्रकम् । रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषम् उत्पलम् । कुत्सं च पाटवं चैव पद्मकं मनुसंज्ञकम् ॥ Rajni_12.113 कुष्ठं कटूष्णं तिक्तं स्यात् कफमारुतकुष्ठजित् । विसर्पविषकण्डूतिखर्जूदद्रुघ्नकान्तिकृत् ॥ Rajni_12.114 सारिवा शारदा गोपा गोपवल्ली प्रतानिका । गोपकन्या लतास्फोता नवाह्वा këÂhasÃrivà ॥ Rajni_12.115 सारिवान्या कृष्णमूली कृष्णा चन्दनसारिवा । भद्रा चन्दनगोपा तु चन्दना कृष्णवल्ल्य् अपि ॥ Rajni_12.116 सारिवे द्वे तु मधुरे कफवातास्रनाशने । कुष्ठकण्डूज्वरहरे मेहदुर्गन्धिनाशने ॥ Rajni_12.117 नखः कररुहः शिल्पी शुक्तिः शङ्खः खुरः शफः । वलः कोशी च करजो हनुर् नागहनुस् तथा ॥ Rajni_12.118 पाणिजो बदरीपत्त्रो धूप्यः पण्यविलासिनी । संधिनालः पाणिरुहः स्याद् अष्टादशसंज्ञकः ॥ Rajni_12.119 नखः स्याद् उष्णकटुको विषं हन्ति प्रयोजितः । कुष्ठकण्डूव्रणघ्नश् च भूतविद्रावणः परः ॥ Rajni_12.120 नखो ऽन्यः स्याद् बलनखः कूटस्थश् चक्रनायकः । चक्री चक्रनखस् त्र्यस्रः कालो व्याघ्रनखः स्मृतः ॥ Rajni_12.121 द्वीपिनखो व्यालनखः खपुटो व्यालपाणिजः । व्यालायुधो व्यालबलो व्यालखड्गश् च षोडश ॥ Rajni_12.122 व्यालनखस् तु तिक्तोष्णः कषायः कफवातजित् । कुष्ठकण्डूव्रणघ्नश् च वर्ण्यः सौगन्ध्यदः परः ॥ Rajni_12.123 स्पृक्का च देवी पिशुना वधूश् च कोटिर् मनुर् ब्राह्मणिका सुगन्धा । समुद्रकान्ता कुटिला तथा च मालालिका भूतलिका च लघ्वी ॥ Rajni_12.124 निर्माल्या सुकुमारा च मालाली देवपुत्रिका । पञ्चगुप्तिर् असृक् प्रोक्ता नखपुष्पी च विंशतिः ॥ Rajni_12.125 स्पृक्का कटुकषाया च तिक्ता श्लेष्मार्तिकासजित् । श्लेष्ममेहाश्मरीकृच्छ्रनाशनी च सुगन्धदा ॥ Rajni_12.126 स्थौणेयकं बर्हिशिखं शुकच्छदं mayÆracƬaæ शुकपुच्छकं तथा । विकीर्णरोमापि च कीरवर्णकं विकर्णसंज्ञं हरितं नवाह्वयम् ॥ Rajni_12.127 स्थौणेयं कफवातघ्नं सुगन्धि कटुतिक्तकम् । पित्तप्रकोपशमनं बलपुष्टिविवर्धनम् ॥ Rajni_12.128 मुरा गन्धवती दैत्या gandhìhyà गन्धमादनी । सुरभिर् भूरिगन्धा च कुटी गन्धकुटी तथा ॥ Rajni_12.129 मुरा तिक्ता कटुः शीता कषाया कफपित्तहृत् । श्वासासृग्विषदाहार्तिभ्रममूर्छातृषापहा ॥ Rajni_12.130 शैलेयं शिलजं वृद्धं शिलापुष्पं शिलोद्भवम् । स्थविरं पलितं जीर्णं तथा कालानुसार्यकम् ॥ Rajni_12.131 शिलोत्थं च शिलादद्रुः शैलजं गिरिपुष्पकम् । शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम् ॥ Rajni_12.132 शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् । दाहतृष्णावमिश्वासव्रणदोषविनाशनम् ॥ Rajni_12.133 चोरकः शङ्कितश् चण्डा दुष्पत्त्रः क्षेमको रिपुः । चपलः कितवो धूर्तः पटुर् नीचो निशाचरः ॥ Rajni_12.134 गणहासः कोपनकश् चौरकः फलचोरकः । दुष्कुलो ग्रन्थिलश् चैव सुग्रन्थिः पर्णचोरकः । ग्रन्थिपर्णो ग्रन्थिदलो ग्रन्थिपत्त्रस् त्रिनेत्रधा ॥ Rajni_12.135 चोरकस् तीव्रगन्धोष्णस् तिक्तो वातकफापहः । नासामुखरुजाजीर्णक्रिमिदोषविनाशनः ॥ Rajni_12.136 पद्मकं पीतकं पीतं मालयं शीतलं हिमम् । शुभ्रं केदारजं रक्तं पाटलापुष्पसंनिभम् । padmakëÂhaæ पद्मवृक्षं प्रोक्तं स्याद् द्वादशाह्वयम् ॥ Rajni_12.137 पद्मकं शीतलं तिक्तं रक्तपित्तविनाशनम् । मोहदाहज्वरभ्रान्तिकुष्ठविस्फोटशान्तिकृत् ॥ Rajni_12.138 प्रपौण्डरीकं चक्षुष्यं पुण्डर्यं पुण्डरीयकम् । पौण्डर्यं च सुपुष्पं च सानुजं चानुजं स्मृतम् ॥ Rajni_12.139 प्रपौण्डरीकं चक्षुष्यं मधुरं तिक्तशीतलम् । पित्तरक्तव्रणान् हन्ति ज्वरदाहतृषापहम् ॥ Rajni_12.140 लामज्जकं सुनालं स्याद् अमृणालं लवं लघु । इष्टकापथकं शीघ्रं दीर्घमूलं जलाश्रयम् ॥ Rajni_12.141 लामज्जकं हिमं तिक्तं मधुरं वातपित्तजित् । तृड्दाहश्रममूर्छार्तिरक्तपित्तज्वरापहम् ॥ Rajni_12.142 मांसरोहिण्य् अतिरुहा वृत्ता चर्मकषा च सा । विकसा मांसरोही च ज्ञेया मांसरुहा मुनिः ॥ Rajni_12.143 अन्या मांसी सदामांसी मांसरोहा रसायनी । सुलोमा लोमकरणी रोहिणी मांसरोहिका ॥ Rajni_12.144 विकसा कटुका तिक्ता तथोष्णा स्वरसादनुत् । रसायनप्रयोगाच् च सर्वरोगहरा मता । कषाया ग्राहिणी वर्ण्या रक्तपित्तप्रसादनी ॥ Rajni_12.145 रोहिणीयुगलं शीतं कषायं क्रिमिनाशनम् । कण्ठशुद्धिकरं रुच्यं वातदोषनिषूदनम् ॥ Rajni_12.146 श्रीवेष्टो वृक्षधूपश् च cŬÃgandho रसाङ्गकः । श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस् तु वेष्टकः ॥ Rajni_12.147 वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः । धूपाङ्गस् तिलपर्णश् च सरलाङ्गो ऽपि षोडश ॥ Rajni_12.148 श्रीवेष्टः कटुतिक्तश् च कषायः श्लेष्मपित्तजित् । योनिदोषरुजाजीर्णव्रणघ्नाध्मानदोषजित् ॥ Rajni_12.149 उशीरम् अमृणालं स्याज् जलवासं हरिप्रियम् । मृणालम् अभयं वीरं वीरणं समगन्धिकम् ॥ Rajni_12.150 रणप्रियं वारितरं शिशिरं शितिमूलकम् । वेणीगमूलकं चैव जलामोदं सुगन्धिकम् । सुगन्धिमूलकं शुभ्रं बालकं ग्रहभूह्वयम् ॥ Rajni_12.151 उशीरं शीतलं तिक्तं दाहश्रमहरं परम् । पित्तज्वरार्तिशमनं जलसौगन्ध्यदायकम् ॥ Rajni_12.152 नलिका विद्रुमलतिका कपोतबाणा नली च निर्मथ्या । सुषिरा धमनी स्तुत्या रक्तदला नर्तकी नटी रुद्राः ॥ Rajni_12.153 नलिका तिक्तकटुका तीक्ष्णा च मधुरा हिमा । कृमिवातोदरार्त्यर्शःशूलघ्नी मलशोधनी ॥ Rajni_12.154 इत्थं गन्धद्रव्यकदम्बाह्वयवीर्यव्याख्यावाचोयुक्तिविविक्तोज्ज्वलसर्गम् । वर्गं वक्त्राम्भोरुहमोदार्हम् अधीयाथैनं मध्ये संसद् असौ दीव्यतु वैद्यः ॥ Rajni_12.155 ये गन्धयन्ति सकलानि च भूतलानि लोकांश् च ये ऽपि सुखयन्ति च गन्धलुब्धान् । तेषाम् अयं मलयजादिसुगन्धिनाम्नां भूर् गन्धवर्ग इति विश्रुतिम् एति वर्गः ॥ Rajni_12.156 यस्योच्चैश् चरितानि शीतसुरभीण्य् अभ्यस्य सत्यात्मनो दुश्चारित्रजना निषङ्गजनितं द्राग् दौःस्थम् आस्थन् स्वकम् तस्यायं कृतिनः कृतौ नरहरेः श्रीचन्दनादिः स्थितिं वर्गो vächati नामनैगमशिखाभूषामणौ द्वादशः ॥ Rajni_12.157 राजनिघण्टु, सुवर्णादिवर्ग त्रिस्वर्णरौप्यताम्राणि त्रपु सीसं द्विरीतिका । कांस्यायो वर्तकं कान्तं किट्टं मुण्डं च तीक्ष्णकम् ॥ Rajni_13.1 शिला सिन्दूरभूनागं हिङ्गुलं गैरिकं द्विधा । तुवरी हरितालं च गन्धकं च शिलाजतु ॥ Rajni_13.2 सिक्थकं च द्विकासीसं माक्षिकौ pa¤cadhäjanam । कम्पिल्लतुत्थरसकं पारदश् चाभ्रकं चतुः ॥ Rajni_13.3 स्फटी च क्षुल्लकः शङ्खौ कपर्दः शुक्तिका द्विधा । खटिनी dugdhapëÃïo मणिश् च कर्पूराद्यकः ॥ Rajni_13.4 सिकता च द्विकङ्गुष्ठं विमला च द्विधा मता । तथाखुप्रस्तरश् चैव शरवेदमिताह्वयाः । अथ रत्नं नवं वक्ष्ये पद्मरागादिकं क्रमात् ॥ Rajni_13.5 माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं स्याद् अथ पुष्परागः । वज्रं च नीलं च नव क्रमेण गोमेदवैडूर्ययुतानि तानि ॥ Rajni_13.6 स्फटिकश् च सूर्यकान्तो वैक्रान्तश् चन्द्रकान्तकः । राजावर्तः पेरोजं स्याद् उभौ बाणाश् च संख्यया ॥ Rajni_13.7 स्वर्णं suvarïakanakojjvalakäcanÃni कल्याणहाटकहिरण्यमनोहराणि । गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्माग्निहेमतपनीयकभास्कराणि ॥ Rajni_13.8 jÃmbÆnadëÂÃpadajÃtarÆpapi¤jÃnacÃmÅkarakarburÃïi / कार्तस्वरापिञ्जरभर्मभूरितेजांसि दीप्तानलपीतकानि ॥ Rajni_13.9 मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्राजरजाम्बवानि । आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितनाम हेम ॥ Rajni_13.10 स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं शीतं स्वादु रसायनं च रुचिकृच् चक्षुष्यम् आयुष्प्रदम् । प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः संधत्ते दुरितक्षयं श्रियम् इदं धत्ते नॄणां धारणात् ॥ Rajni_13.11 दाहे च रक्तम् अथ यच् च सितं छिदायां काश्मीरकान्ति च विभाति nikëapaÂÂe । स्निग्धं च गौरवम् उपैति च यत् तुलायां जात्या तद् एव कनकं मृदु रक्तपीतम् ॥ Rajni_13.12 तच् चैकं रसवेधजं तद् अपरं जातं स्वयं भूमिजं किंचान्यद् बहुलोहसंकरभवं चेति त्रिधा käcanam । तत्राद्यं किल पीतरक्तम् अपरं रक्तं ततो ऽन्यत् तथा मैरालं तद् अतिक्रमेण तद् इदं स्यात् पूर्वपूर्वोत्तमम् ॥ Rajni_13.13 रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकम् । श्वेतकं तु महाशुभ्रं रजतं तप्तरूपकम् ॥ Rajni_13.14 चन्द्रभूतिः सितं तारं कलधौतेन्दुलोहकम् । कुप्यं धौतं तथा सौधं चन्द्रहासं मुनीन्दुकम् ॥ Rajni_13.15 रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं सरम् । वातपित्तहरं रुच्यं वलीपलितनाशनम् ॥ Rajni_13.16 dÃhacchedanikëe«u सितं स्निग्धं च यद् गुरु । सुघर्षे ऽपि च varïìhyam उत्तमं तद् उदीरितम् ॥ Rajni_13.17 ताम्रं म्लेच्छमुखं शुल्वं तपनेष्टम् उदुम्बरम् । त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियम् । रक्तं नेपालकं चैव रक्तधातुः करेन्दुधा ॥ Rajni_13.18 ताम्रं सुपक्वं मधुरं कषायं तिक्तं विपाके कटु शीतलं च । कफापहं पित्तहरं विबन्धशूलघ्नपाण्डूदरगुल्मनाशि ॥ Rajni_13.19 घनघातसहं स्निग्धं रक्तपत्त्रामलं मृदु । शुद्धाकरसमुत्पन्नं ताम्रं शुभम् असंकरम् ॥ Rajni_13.20 त्रपु त्रपुसमाण्डूकं वङ्गं च मधुरं हिमम् । कुरूप्यं पिच्चटं रङ्गं पूतिगन्धं दशाह्वयम् ॥ Rajni_13.21 त्रपुसं कटुतिक्तहिमं कषायलवणं सरं च मेहघ्नम् । क्रिमिदाहपाण्डुशमनं कान्तिकरं तद् रसायनं चैव ॥ Rajni_13.22 श्वेतं लघु मृदु स्वच्छं स्निग्धम् उष्णापहं हिमम् । सूतपत्त्रकरं कान्तं त्रपु श्रेष्ठम् उदाहृतम् ॥ Rajni_13.23 सीसकं तु जडं सीसं यवनेष्टं भुजंगमम् । योगीष्टं नागपुरगं कुवङ्गं परिपिष्टकम् ॥ Rajni_13.24 मृदु कृष्णायसं पद्मं तारशुद्धिकरं स्मृतम् । सिरावृत्तं च वङ्गं स्याच् चीनपिष्टं च षोडश ॥ Rajni_13.25 सीसं तु वङ्गतुल्यं स्यात् रसवीर्यविपाकतः । उष्णं च कफवातघ्नम् अर्शोघ्नं गुरु लेखनम् ॥ Rajni_13.26 स्वर्णे नीलं मृदु स्निग्धं निर्मलं च सुगौरत्वम् । रौप्यसंशोधनं क्षिप्रं सीसकं च तद् उत्तमम् ॥ Rajni_13.27 रीतिः क्षुद्रसुवर्णं सिंहलकं पिङ्गलं च पित्तलकम् । लौहितकम् आरकुट्टं पिङ्गललोहं च पीतकं नवधा ॥ Rajni_13.28 राजरीतिः काकतुण्डी राजपुत्री महेश्वरी । ब्राह्मणी ब्रह्मरीतिश् च कपिला पिङ्गलापि च ॥ Rajni_13.29 रीतिकायुगलं तिक्तं शीतलं लवणं रसे । शोधनं पाण्डुवातघ्नं क्रिमिप्लीहार्तिपित्तजित् ॥ Rajni_13.30 शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी । हेमोपमा शुभा स्वच्छा जन्या रीतिः प्रकीर्तिता ॥ Rajni_13.31 कांस्यं saurëÂrikaæ घोषं कंसीयं वह्निलोहकम् । दीप्तं लोहं घोरपुष्पं दीप्तकं सुमनाह्वयम् ॥ Rajni_13.32 कांस्यं तु तिक्तम् उष्णं चक्षुष्यं वातकफविकारघ्नम् । रूक्षं कषायरुच्यं लघु दीपनपाचनं पथ्यम् ॥ Rajni_13.33 श्वेतं दीप्तं मृदु ज्योतिः Óabdìhyaæ स्निग्धनिर्मलम् । घनाग्निसहसूत्राङ्गं कांस्यम् उत्तमम् ईरितम् ॥ Rajni_13.34 वर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरम् । नीलिका नीललोहं च लोहजं वट्टलोहकम् ॥ Rajni_13.35 इदं लोहं कटूष्णं च तिक्तं च शिशिरं तथा । कफहृत् पित्तशमनं मधुरं दाहमेहनुत् ॥ Rajni_13.36 अयस्कान्तं कान्तलोहं कान्तं स्याल् लोहकान्तिकम् । कान्तायसं कृष्णलोहं महालोहं च सप्तधा ॥ Rajni_13.37 स्याद् भ्रामकं तदनु चुम्बकरोमकाख्यं स्याच् छेदकाख्यम् इति तच् च चतुर्विधं स्यात् । कान्ताश्मलोहगुणवृद्धि यथाक्रमेण दार्ढ्याङ्गकान्तिकचकार्ष्ण्यविरोगदायि ॥ Rajni_13.38 अयस्कान्तविशेषाः स्युर् भ्रामकाश् चुम्बकादयः । रसायनकराः सर्वे देहसिद्धिकराः पराः ॥ Rajni_13.39 न सूतेन विना कान्तं न कान्तेन विना रसः । सूतकान्तसमायोगाद् रसायनम् उदीरितम् ॥ Rajni_13.40 लोहकिट्टं तु किट्टं स्याल् लोहचूर्णम् अयोमलम् । लोहजं कृष्णचूर्णं च कार्ष्ण्यं लोहमलं तथा ॥ Rajni_13.41 लोहकिट्टं तु मधुरं कटूष्णं क्रिमिवातनुत् । पक्तिशूलं मरुच्छूलं मेहगुल्मार्तिशोफनुत् ॥ Rajni_13.42 मुण्डं मुण्डायसं लोहं दृषत्सारं शिलात्मजम् । अश्मजं कृषिलोहं च आरं कृष्णायसं नव ॥ Rajni_13.43 तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठम् । आयसं निशितं तीव्रं लोहखड्गं च मुण्डजम् । अयश्चित्रायसं प्रोक्तं चीनजं वेदभूमितम् ॥ Rajni_13.44 लोहं रूक्षोष्णतिक्तं स्याद् वातपित्तकफापहम् । प्रमेहपाण्डुरशूलघ्नं तीक्ष्णं मुण्डाधिकं स्मृतम् ॥ Rajni_13.45 स्वर्णं सम्यगशोधितं श्रमकरं स्वेदावहं दुःसहं रौप्यं jÃÂharajìyamÃndyajananaæ ताम्रं वमिभ्रान्तिदम् । नागं च त्रपु चाङ्गदोषदम् अयो गुल्मादिदोषप्रदं तीक्ष्णं शूलकरं च कान्तम् उदितं कार्ष्ण्यामयस्फोटदम् ॥ Rajni_13.46 विशुद्धिहीनौ यदि मुण्डतीक्ष्णौ क्षुधापहौ गौरवगुल्मदायकौ । कांस्यायसं क्लेदकतापकारकं रीत्यौ च सम्मोहनशोषदायिके ॥ Rajni_13.47 मनःशिला स्यात् कुनटी मनोज्ञा शिला मनोह्वापि च नागजिह्वा । नेपालिका स्यान् मनसश् च गुप्ता कल्याणिका रोगशिला दशाह्वा ॥ Rajni_13.48 मनःशिला कटुः स्निग्धा लेखनी विषनाशनी । भूतावेशभयोन्मादहारिणी वश्यकारिणी ॥ Rajni_13.49 सिन्दूरं नागरेणुः स्याद् रक्तं सीमन्तकं तथा । नागजं नागगर्भं च शोणं वीररजः स्मृतम् ॥ Rajni_13.50 गणेशभूषणं संध्यारागं शृङ्गारकं स्मृतम् । सौभाग्यम् अरुणं चैव मङ्गल्यं मनुसंमितम् ॥ Rajni_13.51 सिन्दूरं कटुकं तिक्तम् उष्णं व्रणविरोपणम् । कुष्ठास्रविषकण्डूतिवीसर्पशमनं परम् ॥ Rajni_13.52 सुरङ्गो ऽग्निसहः सूक्ष्मः स्निग्धः स्वच्छो गुरुर् मृदुः । सुवर्णकरजः शुद्धः सिन्दूरो मङ्गलप्रदः ॥ Rajni_13.53 भूनागः क्षितिनागश् च भूजन्तू रक्तजन्तुकः । क्षितिजः क्षितिजन्तुश् च भूमिजो रक्ततुण्डकः ॥ Rajni_13.54 भूनागो वज्रमारः स्यान् नानाविज्ञानकारकः । रसस्य जारणे तूक्तं तत् सत्त्वं तु रसायनम् ॥ Rajni_13.55 हिङ्गुलं बर्बरं रक्तं सुरङ्गं सुगरं स्मृतम् । रञ्जनं दरदं म्लेच्छं चित्राङ्गं चूर्णपारदम् ॥ Rajni_13.56 अन्यच् च मारकं चैव मणिरागं रसोद्भवम् । रञ्जकं रसगर्भं च बाणभूसंख्यसंमितम् ॥ Rajni_13.57 हिङ्गुलं मधुरं तिक्तम् उष्णवातकफापहम् । त्रिदोषद्वंद्वदोषोत्थं ज्वरं हरति सेवितम् ॥ Rajni_13.58 गैरिकं रक्तधातुः स्याद् गिरिधातुर् गवेधुकम् । धातुः सुरङ्गधातुश् च गिरिजं गिरिमृद्भवम् ॥ Rajni_13.59 सुवर्णगैरिकं चान्यत् स्वर्णधातुः सुरक्तकम् । संध्याभ्रं बभ्रुधातुश् च शिलाधातुः षडाह्वयम् ॥ Rajni_13.60 गैरिकं मधुरं शीतं कषायं व्रणरोपणम् । विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिकं शुभम् ॥ Rajni_13.61 तुवरी मृच् च saurëÂrÅ मृत्स्ना सङ्गा surëÂrajà । भूघ्नी मृतालकं कासी मृत्तिका सुरमृत्तिका । स्तुत्या काङ्क्षी सुजाता च ज्ञेया चैव चतुर्दश ॥ Rajni_13.62 तुवरी तिक्तकटुका कषायाम्ला च लेखनी । चक्षुष्या ग्रहणीछर्दिपित्तसंतापहारिणी ॥ Rajni_13.63 हरितालं गोदन्तं पीतं नटमण्डनं च गौरं च । चित्राङ्गं पिञ्जरकं भवेद् आलं तालकं च तालं च ॥ Rajni_13.64 कनकरसं käcanakaæ बिडालकं चैव चित्रगन्धं च । पिङ्गं च पिङ्गसारं गौरीललितं च सप्तदशसंज्ञम् ॥ Rajni_13.65 हरितालं कटूष्णं च स्निग्धं त्वग्दोषनाशनम् । भूतभ्रान्तिप्रशमनं विषवातरुजार्तिजित् ॥ Rajni_13.66 गन्धको gandhapëÃïo गन्धाश्मा गन्धमोदनः । पूतिगन्धो ऽतिगन्धश् च वटः सौगन्धिकस् तथा ॥ Rajni_13.67 सुगन्धो दिव्यगन्धश् च गन्धश् च रसगन्धकः । कुष्ठारिः क्रूरगन्धश् च कीटघ्नः शरभूमितः ॥ Rajni_13.68 गन्धकः कटुर् उष्णश् च तीव्रगन्धो ऽतिवह्निकृत् । विषघ्नः कुष्ठकण्डूतिखर्जूत्वग्दोषनाशनः ॥ Rajni_13.69 श्वेतो रक्तश् च पीतश् च नीलश् चेति चतुर्विधः । गन्धको वर्णतो ज्ञेयो भिन्नो भिन्नगुणाश्रयः ॥ Rajni_13.70 श्वेतः कुष्ठापहारी स्याद् रक्तो लोहप्रयोगकृत् । पीतो रसप्रयोगार्हो नीलो वर्णान्तरोचितः ॥ Rajni_13.71 शिलाजतु स्याद् अश्मोत्थं शैलं गिरिजम् अश्मजम् । अश्मलाक्षाश्मजतुकं जत्वश्मकम् इति स्मृतम् ॥ Rajni_13.72 शिलाजतु भवेत् तिक्तं कटूष्णं च रसायनम् । मेहोन्मादाश्मरीशोफकुष्ठापस्मारनाशनम् ॥ Rajni_13.73 सिक्थकं मधुकं सिक्थं मधुजं मधुसम्भवम् । मदनकं मधूच्छिष्टं मदनं मक्षिकामलम् ॥ Rajni_13.74 क्षौद्रेयं पीतरागं च स्निग्धं माक्षिकजं तथा । क्षौद्रजं मधुशेषं च द्रावकं मक्षिकाश्रयम् । मधूषितं च सम्प्रोक्तं मधूत्थं चोनविंशति ॥ Rajni_13.75 सिक्थकं कपिलं स्वादु कुष्ठवातार्तिजिन् मृदु । कटु स्निग्धं च लेपेन स्फुटिताङ्गविरोपणम् ॥ Rajni_13.76 कासीसं धातुकासीसं केसरं हंसलोमशम् । शोधनं पांशुकासीसं शुभ्रं सप्ताह्वयं मतम् ॥ Rajni_13.77 कासीसं तु कषायं स्यात् शिशिरं विषकुष्ठजित् । खर्जूक्रिमिहरं चैव चक्षुष्यं कान्तिवर्धनम् ॥ Rajni_13.78 द्वितीयं पुष्पकासीसं वत्सकं च मलीमसम् । ह्रस्वं नेत्रौषधं योज्यं विशदं नीलमृत्तिका ॥ Rajni_13.79 पुष्पकासीसं तिक्तं शीतं नेत्रामयापहम् । लेपेनात्यामकुष्ठादिनानात्वग्दोषनाशनम् ॥ Rajni_13.80 माक्षिकं चैव माक्षीकं पीतकं धातुमाक्षिकम् । तापीजं ताप्यकं ताप्यमापीतं पीतमाक्षिकम् ॥ Rajni_13.81 आवर्तं मधुधातुः स्यात् क्षौद्रधातुस् तथापरः । प्रोक्तं माक्षिकधातुश्च वेदभूर् हेममाक्षिकम् ॥ Rajni_13.82 माक्षिकं मधुरं तिक्तमम्लं कटु कफापहम् । भ्रमहृल्लासमूर्छार्तिश्वासकासविषापहम् ॥ Rajni_13.83 माक्षिकं द्विविधं प्रोक्तं हेमाह्वं तारमाक्षिकम् । भिन्नवर्णविशेषत्वात् रसवीर्यादिकं पृथक् ॥ Rajni_13.84 तारवादादिके तारमाक्षिकं च प्रशस्यते । देहे हेमादिकं शस्तं रोगहृद् बलपुष्टिदम् ॥ Rajni_13.85 अञ्जनं यामुनं कृष्णं नादेयं मेचकं तथा । स्रोतोजं दृक्प्रदं नीलं सौवीरं च सुवीरजम् ॥ Rajni_13.86 तथा nÅläjanaæ चैव चक्षुष्यं वारिसम्भवम् । कपोतकं च कापोतं सम्प्रोक्तं शरभूमितम् ॥ Rajni_13.87 शीतं nÅläjanaæ प्रोक्तं कटु तिक्तं कषायकम् । चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ Rajni_13.88 कुलत्था दृक्प्रसादा च चक्षुष्याथ कुलत्थिका । कुलाली लोचनहिता कुम्भकारी मलापहा ॥ Rajni_13.89 कुलत्थिका तु चक्षुष्या कषाया कटुका हिमा । विषविस्फोटकण्डूतिव्रणदोषनिबर्हिणी ॥ Rajni_13.90 pu«päjanaæ पुष्पकेतुः कौसुम्भं kusumäjanam । रीतिकं रीतिकुसुमं रीतिपुष्पं च पौष्पकम् ॥ Rajni_13.91 pu«päjanaæ हिमं प्रोक्तं पित्तहिक्काप्रदाहनुत् । नाशयेद् विषकासार्तिं सर्वनेत्रामयापहम् ॥ Rajni_13.92 rasäjanaæ रसोद्भूतं रसगर्भं रसाग्रजम् । कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा ॥ Rajni_13.93 रसजातं तार्क्ष्यशैलं ज्ञेयं varyäjanaæ तथा । रसनाभं चाग्निसारं द्वादशाह्वं च कीर्तितम् ॥ Rajni_13.94 रीत्यां तु ध्मायमानायां तत्किट्टं तु rasäjanam । तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवम् ॥ Rajni_13.95 स्रोतोञ्जनं वारिभवं तथान्यं स्रोतोद्भवं स्रोतनदीभवं च । सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वम् ॥ Rajni_13.96 स्रोतोञ्जनं शीतकटु कषायं क्रिमिनाशनम् । rasäjanaæ रसे योग्यं स्तन्यवृद्धिकरं परम् ॥ Rajni_13.97 वल्मीकशिखराकारं bhinnanÅläjanaprabham / घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोञ्जनं च तत् ॥ Rajni_13.98 कम्पिल्लको ऽथ रक्ताङ्गो रेचनो रेचकस्तथा । रञ्जको लोहिताङ्गश्च कम्पिल्लो रक्तचूर्णकः ॥ Rajni_13.99 कम्पिल्लको विरेची स्यात् कटूष्णो व्रणनाशनः । कफकासार्तिहारी च जन्तुक्रिमिहरो लघुः ॥ Rajni_13.100 तुत्थं नीलाश्मजं नीलं हरिताश्मं च तुत्थकम् । मयूरग्रीवकं चैव ताम्रगर्भामृतोद्भवम् । मयूरतुत्थं सम्प्रोक्तं शिखिकण्ठं दशाह्वयम् ॥ Rajni_13.101 तुत्थं कटु कषायोष्णं श्वित्रनेत्रामयापहम् । विषदोषेषु सर्वेषु प्रशस्तं वान्तिकारकम् ॥ Rajni_13.102 द्वितीयं खर्परीतुत्थं खर्परी रसकं तथा । चक्षुष्यममृतोत्पन्नं तुत्थखर्परिका तु ष ॥ Rajni_13.103 खर्परी कटुका तिक्ता चक्षुष्या च रसायनी । त्वग्दोषशमनी रुच्या दीप्या पुष्टिविवर्धनी ॥ Rajni_13.104 पारदो रसराजश्च रसनाथो महारसः । रसश्चैव महतेजा रसलोहो रसोत्तमः ॥ Rajni_13.105 सूतराचपलो जैत्रः शिवबीजं शिवस् तथा । अमृतं च रसेन्द्रः स्याल्लोकेशो धूर्तरः प्रभुः ॥ Rajni_13.106 रुद्रजो हरतेजश्च रसधातुर् अचिन्त्यजः । खेचरश्चामरः प्रोक्तो देहदो मृत्युनाशनः ॥ Rajni_13.107 स्कन्दः स्कन्दांशकः सूतो देवो दिव्यरसस्तथा । प्रोक्तो रसायनश्रेष्ठो यशोदस्त्रित्रिधाह्वयः ॥ Rajni_13.108 पारदः सकलरोगनाशनः षड्रसो निखिलयोगवाहकः । पञ्चभूतमय एष कीर्तितो देहलोहपरसिद्धिदायकः ॥ Rajni_13.109 मूर्छितो हरते व्याधीन् बद्धः खेचरसिद्धिदः । सर्वसिद्धिकरो नीलो निरुद्धो देहसिद्धिदः ॥ Rajni_13.110 विविधव्याधिभयोदयमरणजरासंकटे ऽपि मर्त्यानाम् । पारं ददाति यस्मात्तस्मादयमेव पारदः कथितः ॥ Rajni_13.111 अभ्रकमभ्रं भृङ्गं व्योमाम्बरम् अन्तरिक्षमाकाशम् । बहुपत्त्रं खमनन्तं गौरीजं गौरिजेयमिति रवयः ॥ Rajni_13.112 श्वेतं पीतं लोहितं नीलमभ्रं चातुर्विध्यं याति भिन्नक्रियार्हम् । श्वेतं तारे käcane पीतरक्ते नीलं व्याधाव् अग्र्यम् अग्र्यं guïìhyam ॥ Rajni_13.113 नीलाभ्रं दर्दुरो नागः पिनाको वज्र इत्यपि । चतुर्विधं भवेत्तस्य परीक्षा कथ्यते क्रमात् ॥ Rajni_13.114 यद्वह्नौ निहितं तनोति नितरां भेकारवं दर्दुरो नागः फूत्कुरुते धनुःस्वनमुपादत्ते पिनाकः किल । वज्रं नैव विकारमेति तदिमान्यासेवमानः क्रमात् गुल्मी च व्रणवांश् च कुत्सितगदी नीरुक् च संजायते ॥ Rajni_13.115 मनोजभावभावितौ यदा शिवौ परस्परम् । तदा किलाभ्रपारदौ गुहोद्भवौ बभूवतुः ॥ Rajni_13.116 स्फटी च स्फटिकी प्रोक्ता श्वेता शुभ्रा च रङ्गदा । रङ्गदृढा दृढरङ्गा रङ्गाङ्गा वसुसंमिता ॥ Rajni_13.117 स्फटी च कटुका स्निग्धा कषाया प्रदरापहा । मेहकृच्छ्रवमीशोषदोषघ्नी दृढरङ्गदा ॥ Rajni_13.118 क्षुल्लकः क्षुद्रशङ्खः स्यात् शम्बूको नखशङ्खकः । क्षुल्लकः कटुकस् तिक्तः शूलहारी च दीपनः ॥ Rajni_13.119 शङ्खो ह्य् अर्णोभवः कम्बुर् जलजः पावनध्वनिः । कुटिलो ऽन्तर्महानादः कम्बूः पूतः सुनादकः ॥ Rajni_13.120 सुस्वरो दीर्घनादश्च बहुनादो हरिप्रियः । एवं षोडशधा ज्ञेयो धवलो मङ्गलप्रदः ॥ Rajni_13.121 शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः । गुल्मशूलहरः श्वासनाशनो विषदोषनुत् ॥ Rajni_13.122 क्रिमिशङ्खः क्रिमिजलजः क्रिमिवारिरुहश्च जन्तुकम्बुश् च । कथितो रसवीर्याद्यैः कृतधीभिः शङ्खसदृशो ऽयम् ॥ Rajni_13.123 कपर्दको वराटश्च कपर्दिश्च वराटिका । चराचरश् चरो वर्यो bÃlakrŬaranakaÓca सः ॥ Rajni_13.124 कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः । गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः ॥ Rajni_13.125 शुक्तिर्मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका । मुक्तास्फोटस् तौतिकं तु मौक्तिकप्रसवा च सा । ज्ञेया मौक्तिकशुक्तिश्च मुक्तामाताङ्कधा स्मृता ॥ Rajni_13.126 मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी । शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ Rajni_13.127 जलशुक्तिर्वारिशुक्तिः क्रिमिसूः क्षुद्रशुक्तिका । शम्बूका जलशुक्तिश्च पुटिका तोयशुक्तिका ॥ Rajni_13.128 जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् । विषदोषहरा रुच्या पाचनी बलदायिनी ॥ Rajni_13.129 खटिनी खटिका चैव खटी धवलमृत्तिका । सितधातुः श्वेतधातुः पाण्डुमृत्पाण्डुमृत्तिका ॥ Rajni_13.130 खटिनी मधुरा तिक्ता शीतला पित्तदाहनुत् । व्रणदोषकफास्रघ्नी नेत्ररोगनिकृन्तनी ॥ Rajni_13.131 दुग्धाश्मा dugdhapëÃïa÷ क्षीरी गोमेदसंनिभः । वज्राभो दीप्तिकः सौधो दुग्धी क्षीरयवोऽपि च ॥ Rajni_13.132 dugdhapëÃïako रुच्य ईषदुष्णो ज्वरापहः । पित्तहृद्रोगशूलघ्नः कासाध्मानविनाशनः ॥ Rajni_13.133 कर्पूरनामभिश् चादाव् अन्ते च मणिवाचकः । कर्पूरमणिनामायं युक्त्या वातादिदोषनुत् ॥ Rajni_13.134 सिकता वालुका सिक्ता शीतला सूक्ष्मशर्करा । प्रवाहोत्था महाश्लक्ष्णा सूक्ष्मा पानीयचूर्णका ॥ Rajni_13.135 वालुका मधुरा शीता संतापश्रमनाशिनी । सेकप्रयोगतश्चैव शाखाशैत्यानिलापहा ॥ Rajni_13.136 कङ्कुष्ठं कालकुष्ठं च विरङ्गं रङ्गदायकम् । रेचकं पुलकं चैव शोधकं कालपालकम् ॥ Rajni_13.137 कङ्कुष्ठं च द्विधा प्रोक्तं तारहेमाभ्रकं तथा । कटुकं कफवातघ्नं रेचकं व्रणशूलहृत् ॥ Rajni_13.138 विमलं निर्मलं स्वच्छममलं स्वच्छधातुकम् । बाणसंख्याभिधं प्रोक्तं तारहेम द्विधा मतम् ॥ Rajni_13.139 विमलं कटुतिक्तोष्णं त्वग्दोषव्रणनाशनम् । रसवीर्यादिके तुल्यं वेधे स्याद् भिन्नवीर्यकम् ॥ Rajni_13.140 मूषकस्याभिधा पूर्वं pëÃïasyÃbhidhà ततः । ÃkhupëÃïanÃmÃyaæ लोहसंकरकारकः ॥ Rajni_13.141 धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् । ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ Rajni_13.142 द्रव्यं किंचन लक्ष्मीभोग्यं वसुवस्तुसम्पदो वृद्धिः । श्रीर् व्यवहार्यं द्रविणं धनमर्थो राः स्वापतेयं च ॥ Rajni_13.143 रत्नं वसुमणिरुपलो दृषद् द्रविणदीप्तवीर्याणि । रौहिणकमब्धिसारं खानिकमाकरजमित्यभिन्नार्थाः ॥ Rajni_13.144 माणिक्यं शोणरत्नं च ratnarìraviratnakam / शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥ Rajni_13.145 रागदृक् पद्मरागश्च रत्नं शोणोपलस्तथा । सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ॥ Rajni_13.146 माणिक्यं मधुरं स्निग्धं वातपित्तप्रणाशनम् । रत्नप्रयोगप्रज्ञानां रसायनकरं परम् ॥ Rajni_13.147 स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं सुरङ्गं च । इति जात्यादिमाणिक्यं कल्याणं धारणात्कुरुते ॥ Rajni_13.148 द्विछायम् अभ्रपिहितं कर्कशशर्करिलं भिन्नधूम्रं च । रागविकलं विरूपं लघु माणिक्यं न धारयेद्धीमान् ॥ Rajni_13.149 तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा जानीयात् कुरुविन्दकं यदरुणं स्यादेषु सौगन्धिकम् । तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैर् माणिक्यं कषघर्षणे ऽप्यविकलं रागेण जात्यं जगुः ॥ Rajni_13.150 मुक्ता सौम्या मौक्तिकं मौक्तिकेयं तारं तारा भौतिकं तारका च । अम्भःसारं शीतलं नीरजं च नक्षत्रं स्याद् इन्द्ररत्नं वलक्षम् ॥ Rajni_13.151 मुक्ताफलं बिन्दुफलं च मुक्तिका शौक्तेयकं शुक्लमणिः शशिप्रियम् । स्वच्छं हिमं हैमवतं सुधांशुभं सुधांशुरत्नं शरनेत्रसंमितम् ॥ Rajni_13.152 मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् । राजयक्ष्ममुखरोगनाशनं क्षीणवीर्यबलपुष्टिवर्धनम् ॥ Rajni_13.153 नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च । न्यस्तं धत्ते गौरवं यत्तुलायां तन् निर्मूल्यं मौक्तिकं सौख्यदायि ॥ Rajni_13.154 यद्विच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्शं रक्ततां चापि धत्ते । मत्स्याक्ष्याभं रूक्षमुत्ताननिम्नं नैतद्धार्यं धीमता दोषदायि ॥ Rajni_13.155 मातंगोरगमीनपोत्रिशिरसस् त्वक्सारशङ्खाम्बुभृत् शुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवत्यष्टधा । छायाः पाटलनीलपीतधवलास् तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिर् इतरच्छउक्तेयकं तूल्वणम् ॥ Rajni_13.156 लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुषैर्यदविकृतं तत्तु मौक्तिकं जात्यम् ॥ Rajni_13.157 प्रवालो ऽङ्गारकमणिर्विद्रुमो ऽम्भोधिपल्लवः । भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरो लतामणिः ॥ Rajni_13.158 प्रवालो मधुरोऽम्लश्च कफपित्तादिदोषनुत् । वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥ Rajni_13.159 शुद्धं दृढघनं वृतं स्निग्धगात्रं सुरङ्गकम् । समं गुरु सिराहीनं प्रवालं धारयेत् शुभम् ॥ Rajni_13.160 गौररङ्गं जलाक्रान्तं वक्रं सूक्ष्मं सकोटरम् । रूक्षं कृष्णं लघु श्वेतं प्रवालम् अशुभं त्यजेत् ॥ Rajni_13.161 बालार्ककिरणरक्ता सागरसलिलोद्भवा प्रवाललता । या न त्यजति निजरुचिं निकषे घृष्टापि सा स्मृता जात्या ॥ Rajni_13.162 गारुत्मतं मरकतं रौहीणेयं हरिन्मणिः । सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजम् । गरलारिर् वायवालं गारुडं रुद्रसंमितम् ॥ Rajni_13.163 मरकतं विषघ्नं च शीतलं मधुरं रसे । आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ॥ Rajni_13.164 स्वच्छं गुरु सुच्छायं स्निग्धं गात्रे च मार्दवसमेतम् । अव्यङ्गं बहुरङ्गं शृङ्गारि मरकतं शुभं बिभृयात् ॥ Rajni_13.165 शर्करिलकलिलरूक्षं मलिनं लघु हीनकान्ति kalmëam । त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोपभुञ्जीत ॥ Rajni_13.166 यत् शैवालशिखण्डिशाद्वलहरित्काचैश्च cëacchadai÷ खद्योतेन च बालकीरवपुषा शैरीषपुष्पेण च । छायाभिः समतां दधाति तदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥ Rajni_13.167 पीतस्तु पुष्परागः पीतस्फटिकश्च पीतरक्तश्च । पीताश्मा गुरुरत्नं पीतमणिः पुष्परागश्च ॥ Rajni_13.168 पुष्परागोऽम्लशीतश्च वातजिद्दीपनः परः । आयुः श्रियं च प्रज्ञां च धारणात् कुरुते नृणाम् ॥ Rajni_13.169 सच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धं च निर्मलमतीव सुवृत्तशीतम् । यः पुष्परागम् अमलं कलयेदमुष्य पुष्णाति कीर्तिम् अतिशौर्यसुखायुर् अर्थान् ॥ Rajni_13.170 कृष्णबिन्द्वङ्कितं रूक्षं धवलं मलिनं लघु । विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकम् ॥ Rajni_13.171 घृष्टं nikëapaÂÂe यत्पुष्यति रागमधिकमात्मीयम् । तेन खलु पुष्परागो जात्यतयायं परीक्षकैर् उक्तः ॥ Rajni_13.172 वज्रमिन्द्रायुधं हीरं भिदुरं कुलिशं पविः । अभेद्यमशिरं रत्नं दृढं भार्गवकं स्मृतम् । षट्कोणं बहुधारं च शतकोट्यब्धिभूमितम् ॥ Rajni_13.173 वज्रं च षड्रसोपेतं सर्वरोगापहारकम् । सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनम् ॥ Rajni_13.174 भस्माङ्गं काकपादं च रेखाक्रान्तं तु वर्तुलम् । अधारं मलिनं बिन्दुसंत्रासं स्फुटितं तथा । नीलाभं चिपिटं रूक्षं तद्वज्रं दोषदं त्यजेत् ॥ Rajni_13.175 श्वेतालोहितपीतकमेचकतया छायाश् चतस्रः क्रमात् विप्रादित्वम् इहास्य यत् सुमनसः शंसन्ति सत्यं ततः । स्फीतां कीर्तिम् अनुत्तमां श्रियमिदं धत्ते यथास्वं धृतं मर्त्यानाम् अयथायथं तु कुलिशं पथ्यं हि नान्यत्ततः ॥ Rajni_13.176 yatpëÃïatale nikëanikare नोद्घृष्यते निष्ठुरैर् यच्चोलूखललोहमुद्गरघनैर् लेखां न यात्याहतम् । यच्चान्यन्निजलीलयैव दलयेद्वज्रेण वा भिद्यते तज्जात्यं कुलिशं वदन्ति कुशलाः श्लाघ्यं महार्घ्यं च तत् ॥ Rajni_13.177 विप्रः सो ऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदो राजन्यस्तु नृणां वलीपलितजित् मृत्युं जयेद् अञ्जसा । द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्वोऽथ शूद्रो भवेत् सर्वव्याधिहरस्तदेष कथितो वज्रस्य वर्ण्यो गुणः ॥ Rajni_13.178 नीलस्तु सौरिरत्नं स्यान् नीलाश्मा नीलरत्नकः । नीलोपलस्तृणग्राही महानीलः सुनीलकः । मसारम् इन्द्रनीलं स्याद् गल्लर्कः पद्मरागजः ॥ Rajni_13.179 नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः । यो दधाति शरीरे स्यात् सौरिर्मङ्गलदो भवेत् ॥ Rajni_13.180 न निम्नो निर्मलो गात्रमसृणो गुरुदीप्तिकः । तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ॥ Rajni_13.181 मृच्छर्कराश्मकलिलो विच्छायो मलिनो लघुः । रूक्षः स्फुटितगर्तश् च वर्ज्यो नीलः सदोषकः ॥ Rajni_13.182 सितशोणपीतकृष्णाश् छाया नीले क्रमादिमाः कथिताः । विप्रादिवर्णसिद्ध्यै धारणमस्यापि वज्रवत् फलवत् ॥ Rajni_13.183 आस्त्यानं चन्द्रिकास्यन्दं सुन्दरं क्षीरपूरितम् । यः पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥ Rajni_13.184 गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः । स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ॥ Rajni_13.185 गोमेदको ऽम्ल उष्णश्च वातकोपविकारजित् । दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥ Rajni_13.186 गोमूत्राभं यन्मृदु स्निग्धमुग्धं शुद्धच्छायं गौरवं यच्च धत्ते । हेमारक्तं श्रीमतां योग्यमेतत् गोमेदाख्यं रत्नम् आख्यान्ति सन्तः ॥ Rajni_13.187 पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्ज्वलताम् । घर्षेऽप्यहीनकान्तिं गोमेदं तं बुधा विदुर् जात्यम् ॥ Rajni_13.188 अरङ्गं श्वेतकृष्णाङ्गं रेखात्रासयुतं लघु । विच्छायं शर्करागारं गोमेदं विबुधस् त्यजेत् ॥ Rajni_13.189 वैडूर्यं केतुरत्नं च कैतवं बालवीयजम् । प्रावृष्यम् अभ्रलोहं च खशब्दाङ्कुरकस् तथा । वैडूर्यरत्नं सम्प्रोक्तं ज्ञेयं विदूरजं तथा ॥ Rajni_13.190 वैडूर्यम् उष्णम् अम्लं च कफमारुतनाशनम् । गुल्मादिदोषशमनं भूषितं च शुभावहम् ॥ Rajni_13.191 एकं वेणुपलाशपेशलरुचा मायूरकण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया । यद्गात्रे गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैडूर्यं विमलं वदन्ति सुधियः स्वच्छं च तच्छोभनम् ॥ Rajni_13.192 विच्छायं मृच्छिलागर्भे लघु रूक्षं च सक्षतम् । सत्रासं परुषं कृष्णं वैडूर्यं दूरतस् त्यजेत् ॥ Rajni_13.193 घृष्टं यदात्मना स्वच्छं स्वछायां निकषाश्मनि । स्फुटं प्रदर्शयेद् एतद् वैडूर्यं जात्यमुच्यते ॥ Rajni_13.194 माणिक्यं पद्मबन्धोर् अतिविमलतमं मौक्तिकं शीतभानोर् माहेयस्य प्रवालं मरकतमतुलं कल्पयेदिन्दुसूनोः । देवेज्ये पुष्परागं कुलिशमपि कवेर् नीलम् अर्कात्मजस्य स्वर्भानोश्चापि गोमेदकम् अथ विदुरोद्भावितं किंतु केतोः ॥ Rajni_13.195 इत्थम् एतानि रत्नानि तत्तदुद्देशतः क्रमात् । यो दद्याद्बिभृयाद् वापि तस्मिन् सानुग्रहा ग्रहाः ॥ Rajni_13.196 संत्यज्य वज्रम् एकं सर्वत्रान्यत्र संघाते । लाघवमथ कोमलता साधारणदोष एव विज्ञेयः ॥ Rajni_13.197 लोहितकवज्रमौक्तिकमरकतनीला महोपलाः पञ्च । वैडूर्यपुष्परागप्रवालगोमेदकादयो 'rväca÷ ॥ Rajni_13.198 गोमेदप्रवालवायव्यं देवेज्यमणीन्द्रतरणिकान्ताद्याः । nÃnÃvarïaguïìhyà विज्ञेयाः स्फटिकजातयः प्राज्ञैः ॥ Rajni_13.199 स्फटिकः सितोपलः स्याद् अमलमणिर् निर्मलोपलः स्वच्छः । स्वच्छमणिरमलरत्नं निस्तुषरत्नं शिवप्रियं नवधा ॥ Rajni_13.200 स्फटिकः समवीर्यश्च पित्तदाहार्तिदोषनुत् । तस्याक्षमाला जपतां दत्ते कोटिगुणं फलम् ॥ Rajni_13.201 यद् गङ्गातोयबिन्दुछविविमलतमं निस्तुषं नेत्रहृद्यं स्निग्धं शुद्धान्तरालं मधुरम् अतिहिमं पित्तदाहास्रहारि । pëÃïair यन् निघृष्टं स्फुटितम् अपि निजां स्वच्छतां नैव जह्यात् तज्जात्यं जात्वलभ्यं शुभम् उपचिनुते शैवरत्नं विचित्रम् ॥ Rajni_13.202 अथ भवति सूर्यकान्तस् तपनमणिस् तपनश्च रविकान्तः । दीप्तोपलोऽग्निगर्भो ज्वलनाश्मा 'र्कोपलश्च वसुनामा ॥ Rajni_13.203 सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनः । वातश्लेष्महरो मेध्यः पूजनाद् रवितुष्टिदः ॥ Rajni_13.204 शुद्धः स्निग्धो निर्व्रणो निस्तुषोऽन्तर्यो निर्मृष्टो व्योम्नि नैर्मल्यम् एति । यः सूर्यांशुस्पर्शनिष्ठ्यूतवह्निर् जात्यः सो ऽयं जायते सूर्यकान्तः ॥ Rajni_13.205 वैक्रान्तं चैव विक्रान्तं नीचवज्रं कुवज्रकम् । गोनासः क्षुद्रकुलिशं चूर्णवज्रं च गोनसः ॥ Rajni_13.206 वज्राभावे च वैक्रान्तं रसवीर्यादिके समम् । क्षयकुष्ठविषघ्नं च पुष्टिदं सुरसायनम् ॥ Rajni_13.207 वज्राकारतयैव प्रसह्य हरणाय सर्वरोगाणाम् । यद्विक्रान्तिं धत्ते तद्वैक्रान्तं बुधैरिदं कथितम् ॥ Rajni_13.208 इन्द्रकान्तश् चन्द्रकान्तश् चन्द्राश्मा चन्द्रजोपलः । शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ Rajni_13.209 चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रतापहृत् । शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविनाशकृत् ॥ Rajni_13.210 स्निग्धं श्वेतं पीतमात्रासमेतं धत्ते चित्ते स्वच्छतां यन् मुनीनाम् । यच्च स्रावं याति चन्द्रांशुसङ्गाज् जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ॥ Rajni_13.211 राजावर्तो नृपावर्तो राजन्यावर्तकस् तथा । आवर्तमणिर् आवर्तः स्यादित्येषः शराह्वयः ॥ Rajni_13.212 राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः । सौभाग्यं कुरुते नॄणां भूषणेषु प्रयोजितः ॥ Rajni_13.213 निर्गारम् असितमसृणं नीलं गुरु निर्मलं बहुछायम् । शिखिकण्ठसमं सौम्यं राजावर्तं वदन्ति जात्यमणिम् ॥ Rajni_13.214 पेरोजं हरिताश्मं च भस्माङ्गं हरितं द्विधा । पेरोजं सुकषायं स्यान्मधुरं दीपनं परम् ॥ Rajni_13.215 स्थावरं जङ्गमं चैव संयोगाच् च यथा विषम् । तत्सर्वं नाशयेत् शीघ्रं शूलं भूतादिदोषजम् ॥ Rajni_13.216 सिद्धाः पारदम् अभ्रकं च विविधान् धातूंश् च लोहानि च प्राहुः किंच मणीनपीह सकलान् संस्कारतः सिद्धिदान् । यत् संस्कारविहीनम् एषु हि भवेद् यच्चान्यथा संस्कृतं तन्मर्त्यं विषवन् निहन्ति तदिह ज्ञेया बुधैः संस्क्रियाः ॥ Rajni_13.217 यान् संस्कृतान् शुभगुणान् अथ चान्यथा चेद् दोषांश् च यान् अपि दिशन्ति रसादयो ऽमी । याश् चेह सन्ति खलु संस्कृतयस् तदेतन् नात्राभ्यधायि बहुविस्तरभीतिभाग्भिः ॥ Rajni_13.218 इति लोहधातुरसरत्नतद्भिदाद्यभिधागुणप्रकटनस्फुटाक्षरम् । अवधार्य वर्गम् इमम् आद्यवैद्यकप्रगुणप्रयोगकुशलो भवेद् बुधः ॥ Rajni_13.219 कुर्वन्ति ये निजगुणेन रसाध्वगेन नॄणां जरन्त्यपि वपूंषि पुनर्नवानि । तेषामयं निवसतिः कनकादिकानां वर्गः प्रसिध्यति रसायनवर्गनाम्ना ॥ Rajni_13.220 नित्यं यस्य गुणाः किलान्तरलसत्कल्याणभूयस् तथा चित्ताकर्षणचञ्चवस् त्रिभुवनं भूम्ना परिकुर्वते । तेनात्रैष कृते नृसिंहकृतिना nÃmÃdicƬÃmaïau संस्थामेति मितस् त्रयोदशतया वर्गः सुवर्णादिकः ॥ Rajni_13.221 राजनिघण्टु, पानीयादिवर्ग पानीयजीवनवनामृतपुष्कराम्भःपाथोऽम्बुशम्बरपयःसलिलोदकानि । आपः कवारुणकबन्धजलानि नीरकीलालवारिकमलानि विषार्णसी च ॥ Rajni_14.1 भुवनं दहनारातिर्वास्तोयं सर्वतोमुखं क्षीरम् । घनरसनिम्नगमेघप्रसवरसाश् चेति वह्निमिताः ॥ Rajni_14.2 पानीयं मधुरं हिमं च रुचिदं तृष्णाविशोषापहं मोहभ्रान्तिमपाकरोति कुरुते भुक्तान्नपक्तिं पराम् । निद्रालस्यनिरासनं विषहरं श्रान्तातिसंतर्पणं नॄणां धीबलवीर्यतुष्टिजननं नष्टाङ्गपुष्टिप्रदम् ॥ Rajni_14.3 दिव्योदकं खरारि स्यादाकाशसलिलं तथा । व्योमोदकं चान्तरिक्षजलं चेष्वभिधाह्वयम् ॥ Rajni_14.4 व्योमोदकं त्रिदोषघ्नं मधुरं पथ्यदं परम् । रुच्यं दीपनदं तृष्णाश्रममेहापहारकम् ॥ Rajni_14.5 सद्योवृष्ट्यम्बु भूमिस्थं कलुषं दोषदायकम् । चिरस्थितं लघु स्वच्छं पथ्यं स्वादु सुखावहम् ॥ Rajni_14.6 यादोनाथसमुद्रसिन्धुजलदाकूपारपाथोधयः पारावारपयोधिसागरसरिन्नाथाश्च वारां निधिः । अम्भोराशिसरस्वदम्बुधिनदीनाथाब्धिनित्यार्णवोदन्वद्वारिधिवार्धयः कधिरपांनाथोऽपि रत्नाकरः ॥ Rajni_14.7 सागरसलिलं विस्रं लवणं रक्तामयप्रदं चोष्णम् । वैवर्ण्यदोषजननं विशेषाद् दाहार्तिपित्तकरणं च ॥ Rajni_14.8 नदी धुनी निर्झरिणी तरंगिणी सरस्वती शैवलिनी समुद्रगा । कूलंकषा कूलवती च निम्नगा शैवालिनी सिन्धुर् अथापगापि च ॥ Rajni_14.9 ह्रदिनी समुद्रकान्ता सागरगा ह्रादिनी सरित्कर्षूः । स्रोतस्विनी सुनीरा रोधोवक्रा च वाहिनी तटिनी ॥ Rajni_14.10 नादेयं सलिलं स्वच्छं लघु दीपनपाचनम् । रुच्यं तृष्णापहं पथ्यं मधुरं चेषदुष्णकम् ॥ Rajni_14.11 गङ्गा भानुसुता रेवा चन्द्रभागा सरस्वती । मधुमती विपाशाथ शोणो घर्घरकस्तथा ॥ Rajni_14.12 वेत्रावती क्षौद्रवती पयोष्णी तापी वितस्ता सरयूश्च सिन्धुः । महाशतद्रुर् ह्य् अथ गौतमी स्यात् कृष्णा च तुङ्गा च कवेरिकन्या ॥ Rajni_14.13 इत्येवम् आद्याः सरितः समस्तास् तडागवापीह्रदकूपकाद्याः । अन्ये ऽप्य् अनूपात्मकदेशभेदाः कौलाभिधानैः स्वयम् ऊहनीयाः ॥ Rajni_14.14 धाराकारादिकातोयम् अन्तरिक्षोद्भवं तथा । परीक्ष्येत यथा चोक्तं ज्ञातव्यं जलवेदिभिः ॥ Rajni_14.15 गङ्गा स्वर्गसरिद् वरा त्रिपथगा मन्दाकिनी जाह्नवी पुण्या विष्णुपदी समुद्रसुभगा भागीरथी स्वर्णदी । त्रिःस्रोता सुरदीर्घिका सुरनदी सिद्धापगा स्वर्धुनी ज्येष्ठा जह्नुसुता च भीष्मजननी शुभ्रा च शैलेन्द्रजा ॥ Rajni_14.16 शीतं स्वादु स्वच्छम् अत्यन्तरुच्यं पथ्यं पाक्यं पावनं पापहारि । तृष्णामोहध्वंसनं दीपनं च प्रज्ञां दत्ते वारि भागीरथीयम् ॥ Rajni_14.17 यमुना तपनतनुजा कलिन्दकन्या यमस्वसा च कालिन्दी ॥ Rajni_14.18 पित्तदाहवमनश्रमापहं स्वादु वातजननं च पाचनम् । वह्निदीपनकरं विरोचनं यामुनं जलम् इदं बलप्रदम् ॥ Rajni_14.19 रेवा मेकलकन्या सोमसुता नर्मदा च विज्ञेया ॥ Rajni_14.20 सलिलं शीतलं सुपथ्यं कुरुते पित्तकफप्रकोपणम् । सकलामयमर्दनं च रुच्यं मधुरं मेकलकन्यकासमुत्थम् ॥ Rajni_14.21 चान्द्रभागसलिलं सुशीतलं दाहपित्तशमनं च वातदम् ॥ Rajni_14.22 सरस्वती प्लक्षसमुद्भवा च सा वाक्प्रदा ब्रह्मसती च भारती । वेदाग्रणीश् चैव पयोष्णिजाता वाणी विशाला कुटिला दशाह्वा ॥ Rajni_14.23 सरस्वतीजलं स्वादु पूतं सर्वरुजापहम् । रुच्यं दीपनदं पथ्यं देहकान्तिकरं लघु ॥ Rajni_14.24 चान्द्रभागगुणसाम्यदं जलं किंच माधुमतमग्निदीपनम् ॥ Rajni_14.25 शतद्रोर् विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्वामयघ्नम् । जलं निर्मलं दीपनं पाचनं च प्रदत्ते बलं बुद्धिमेधायुषं च ॥ Rajni_14.26 शोणे घर्घरके जलं तु रुचिदं संतापशोषापहं पथ्यं वह्निकरं तथा च बलदं क्षीणाङ्गपुष्टिप्रदम् । तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पुष्टिदं वृष्यं दीपनपाचनं बलकरं वेत्रावती तापिनी ॥ Rajni_14.27 पयोष्णीसलिलं रुच्यं पवित्रं पापनाशनम् । सर्वामयहरं सौख्यं बलकान्तिप्रदं लघु ॥ Rajni_14.28 वितस्तासलिलं स्वादु त्रिदोषशमनं लघु । प्रज्ञाबुद्धिप्रदं पथ्यं tÃpajìyaharaæ परम् ॥ Rajni_14.29 सरयूसलिलं स्वादु बलपुष्टिप्रदायकम् ॥ Rajni_14.30 गोदावरी गौतमसम्भवा सा ब्रह्माद्रिजाताप्यथ गौतमी च ॥ Rajni_14.31 पित्तार्तिरक्तार्तिसमीरहारि पथ्यं परं दीपनपापहारि । कुष्ठादिदुष्टामयदोषहारि गोदावरीवारि तृषानिवारि ॥ Rajni_14.32 कृष्णानदी कृष्णसमुद्भवा स्यात्सा कृष्णवेणापि च कृष्णगङ्गा ॥ Rajni_14.33 कार्ष्ण्यं jìyakaraæ स्वादु पूतं पित्तास्रकोपनम् । कृष्णवेणाजलं स्वच्छं रुच्यं दीपनपाचनम् ॥ Rajni_14.34 मलापहा भीमरथी च घट्टगा यथा च कृष्णाजलसाम्यदा गुणैः । मलापहाघट्टगयोस् तथापि पथ्यं लघु स्वादुतरं सुकान्तिदम् ॥ Rajni_14.35 तुङ्गभद्राजलं स्निग्धं निर्मलं स्वाददं गुरु । कण्डूपित्तास्रदं प्रायः सात्म्ये पथ्यकरं परम् ॥ Rajni_14.36 कावेरीसलिलं स्वादु श्रमघ्नं लघु दीपनम् । दद्रुकुष्ठादिदोषघ्नं मेधाबुद्धिरुचिप्रदम् ॥ Rajni_14.37 नदीनामित्थम् अन्यासां देशदोषादिभेदतः । तत्तद्गुणान्वितं वारि ज्ञातव्यं कृतबुद्धिभिः ॥ Rajni_14.38 सर्वा गुर्वी प्राङ्मुखी वाहिनी या लघ्वी पश्चाद्वाहिनी निश्चयेन । देशे देशे तद्गुणानां विशेषादेषा धत्ते गौरवं लाघवं च ॥ Rajni_14.39 विन्ध्यात् प्राची याप्य् अवाची प्रतीची या चोदीची स्यान्नदी सा क्रमेण । वाताटोपं श्लेष्मपित्तार्तिलोपं पित्तोद्रेकं पथ्यपाकं च धत्ते ॥ Rajni_14.40 हिमवति मलयाचले च विन्ध्ये प्रभवति सह्यगिरौ च या स्रवन्ती । सृजति किल शिरोरुजादिदोषान् अपनुदते ऽपि च पारियात्रजाता ॥ Rajni_14.41 नद्यः प्रावृषिजास् तु पीनसकफश्वासार्तिकासप्रदाः पथ्या वातकफापहाः शरदिजा हेमन्तजा बुद्धिदाः । संतापं शमयन्ति शं विदधते शैशिर्यवासन्तजास् तृष्णादाहवमिश्रमार्तिशमदा ग्रीष्मे यथा सद्गुणाः ॥ Rajni_14.42 अनूपसलिलं स्वादु स्निग्धं पित्तहरं गुरु । तनोति पामकण्डूतिकफवातज्वरामयान् ॥ Rajni_14.43 जाङ्गलसलिलं स्वादु त्रिदोषघ्नं रुचिप्रदम् । पथ्यं चायुर्बलवीर्यपुष्टिदं कान्तिकृत्परम् ॥ Rajni_14.44 साधारणं जलं रुच्यं दीपनं पाचनं लघु । श्रमतृष्णापहं वातकफमेदोघ्नपुष्टिदम् ॥ Rajni_14.45 जातं ताम्रमृदस् तदेव सलिलं वातादिदोषप्रदं देशाज् jìyakaraæ च दुर्जरतरं दोषावहं धूसरम् । वातघ्नं तु शिलाशिरोत्थम् अमलं पथ्यं लघु स्वादु च श्रेष्ठं श्याममृदस् त्रिदोषशमनं सर्वामयघ्नं पयः ॥ Rajni_14.46 ह्रदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च ॥ Rajni_14.47 प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनं च दीपनकृत् ॥ Rajni_14.48 तडागसलिलं स्वादु कषायं वातदं कियत् ॥ Rajni_14.49 वापीजलं तु संतापि वातश्लेष्मकरं गुरु ॥ Rajni_14.50 कफघ्नं कूपपानीयं क्षारं पित्तकरं लघु ॥ Rajni_14.51 औद्भिदं पित्तशमनं सलिलं लघु च स्मृतम् ॥ Rajni_14.52 केदारसलिलं स्वादु विपाके दोषदं गुरु । तदेव बद्धमुक्तं तु विशेषाद् दोषदं भवेत् ॥ Rajni_14.53 नादेयं नवमृद्घटेषु निहितं संतप्तम् अर्कांशुभिर् यामिन्यां च निविष्टम् इन्द्रकिरणैर् मन्दानिलान्दोलितम् । एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे मूर्छारक्तमदात्ययेषु च हितं शंसन्ति हंसोदकम् ॥ Rajni_14.54 यः पानीयं पिबति शिशिरं स्वादु नित्यं निशीथे प्रत्यूषे वा पिबति यदि वा घ्राणरन्ध्रेण धीरः । सो ऽयं सद्यः पतगपतिना स्पर्धते नेत्रशक्त्या स्वर्गाचार्यं प्रहसति धिया द्वेष्टि दस्रौ च तन्वा ॥ Rajni_14.55 विण्मूत्रारुणनीलिकाविषहतं तप्तं घनं फेनिलं दन्तग्राह्यम् अनार्तवं सलवणं शैवालकैः संवृतम् । जन्तुव्रातविमिश्रितं गुरुतरं पर्णौघपङ्काविलं चन्द्रार्कांशुतिरोहितं च न पिबेन्नीरं जडं दोषलम् ॥ Rajni_14.56 पार्श्वशूले प्रतिश्याये वातदोषे नवज्वरे । हिक्काध्मानादिदोषेषु शीताम्बु परिवर्जयेत् ॥ Rajni_14.57 धातुक्षये रक्तविकारदोषे वान्त्यस्रमेहे विषविभ्रमेषु । जीर्णज्वरे शैथिल्यसंनिपाते जलं प्रशस्तं शृतशीतलं तु ॥ Rajni_14.58 तप्तं पाथः पादभागेन हीनं प्रोक्तं पथ्यं वातजातामयघ्नम् । अर्धांशोनं नाशयेद् वातपित्तं पादप्रायं तत्तु दोषत्रयघ्नम् ॥ Rajni_14.59 हेमन्ते पादहीनं तु पादार्धोनं तु शारदे । प्रावृड्वसन्ते शिशिरे ग्रीष्मे चार्धावशेषितम् ॥ Rajni_14.60 कौपं प्रास्रवणं वापि शिशिरर्तुवसन्तयोः । ग्रीष्मे चौडं तु सेवेत दोषदं स्यादतो ऽन्यथा ॥ Rajni_14.61 तप्तं दिवा jìyam उपैति नक्तं नक्तं च तप्तं तु दिवा गुरु स्यात् । दिवा च नक्तं च नृभिस् तदात्वतप्तं जलं युक्तमतो ग्रहीतुम् ॥ Rajni_14.62 उष्णं क्वापि क्वापि शीतं कवोष्णं क्वापि क्वापि क्वाथशीतं च पाथः । इत्थं नॄणां पथ्यमेतत् प्रयुक्तं कालावस्थादेहसंस्थानुरोधात् ॥ Rajni_14.63 अपनयति पवनदोषं दलयति कफमाशु नाशयत्यरुचिम् । पाचयति चान्नमनलं पुष्णाति निशीथपीतम् उष्णाम्भः ॥ Rajni_14.64 रात्रौ पीतमजीर्णदोषशमनं शंसन्ति सामान्यतः पीतं वारि निशावसानसमये सर्वामयध्वंसनम् । भुक्त्वा तूर्ध्वमिदं च पुष्टिजननं प्राक् चेद् अपुष्टिप्रदं रुच्यं जाठरवह्निपाटवकरं पथ्यं च भुक्त्यन्तरे ॥ Rajni_14.65 अत्यम्बुपानान्न विपच्यते ऽन्नम् अनम्बुपानाच्च स एव दोषः । तस्मान्नरो वह्निविवर्धनार्थं मुहुर् मुहुर् वारि पिबेद् अभूरि ॥ Rajni_14.66 जलं चतुर्विधं प्राहुर् अन्तरिक्षोद्भवं बुधाः । धारं च कारकं चैव तौषारं हैममित्यपि ॥ Rajni_14.67 अम्बु वर्षोद्भवं धारं कारं वर्षोपलोद्भवम् । नीहारतोयं तौषारं हैमं प्रातर्हिमोद्भवम् ॥ Rajni_14.68 धारं च द्विविधं प्रोक्तं गाङ्गसामुद्रभेदतः । तत्र गाङ्गं guïìhyaæ स्यात् अदोषं पाचनं परम् ॥ Rajni_14.69 यदा स्यादाश्विने मासि सूर्यः स्वातिविशाखयोः । तदाम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः ॥ Rajni_14.70 अन्यदा मृगशीर्षादिनक्षत्रेषु यद् अम्बुदैः । अभिवृष्टमिदं तोयं सामुद्रमिति शब्दितम् ॥ Rajni_14.71 धाराधरे वर्षति रौप्यपात्रे विन्यस्य शाल्योदनसिद्धपिण्डे । दध्नोपदिग्धे निहितं मुहूर्ताद् अविक्रियं गाङ्गम् अथान्यथा स्यात् ॥ Rajni_14.72 गाङ्गं जलं स्वादु सुशीतलं च रुचिप्रदं पित्तकफापहं च । निर्दोषम् अच्छं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीतम् आहुः ॥ Rajni_14.73 चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं लघु । मूर्छापित्तास्रदाहेषु हितं कासमदात्यये ॥ Rajni_14.74 सामुद्रसलिलं शीतं कफवातप्रदं गुरु । चित्रायामाश्विने तच्च guïìhyaæ गाङ्गवद्भवेत् ॥ Rajni_14.75 पतितं भुवि यत्तोयं गाङ्गं सामुद्रमेव वा । स्वस्वाश्रयवशाद् गच्छेद् अन्यद् अन्यद् रसादिकम् ॥ Rajni_14.76 अस्रं च लवणं च स्यात्पतितं पार्थिवस्थले । आप्ये तु मधुरं प्रोक्तं कटु तिक्तं च तैजसे ॥ Rajni_14.77 कषायं वायवीये स्यादव्यक्तं नाभसे स्मृतम् । तत्र नाभसमेवोक्तम् उत्तमं दोषवर्जितम् ॥ Rajni_14.78 यत्र चेदाश्विने मासि नैव वर्षति वारिदः । गाङ्गतोयविहीने स्युः काले तत्राधिका रुजः ॥ Rajni_14.79 क्वचिद् उष्णं क्वचिच्छीतं क्वचित् क्वथितशीतलम् । क्वचिद्भेषजसंयुक्तं न क्वचिद्वारि वार्यते ॥ Rajni_14.80 इक्षवः पञ्चधा प्रोक्ता नानावर्णगुणान्विताः । सितः पुण्ड्रः करङ्केक्षुः कृष्णो रक्तश्च ते क्रमात् ॥ Rajni_14.81 इक्षुः कर्कटको वंशः कान्तारः सुकुमारकः । असिपत्त्रो मधुतृणो वृष्यो गुडतृणो नव ॥ Rajni_14.82 श्वेतेक्षुस् तु सितेक्षुः स्यात् këÂhek«ur वंशपत्त्रकः । सुवंशः पाण्डुरेक्षुश्च काण्डेक्षुर् धवलेक्षुकः ॥ Rajni_14.83 सितेक्षुः कठिनो रुच्यो गुरुश्च कफमूत्रकृत् । दीपनः पित्तदाहघ्नो विपाके कोष्णदः स्मृतः ॥ Rajni_14.84 पुण्ड्रकस्तु रसालः स्यात् रसेक्षुः सुकुमारकः । कर्बुरो मिश्रवर्णश् च नेपालेक्षुश् च सप्तधा ॥ Rajni_14.85 पुण्ड्रो ऽतिमधुरः शीतः कफकृत् पित्तनाशनः । दाहश्रमहरो रुच्यो रसे संतर्पणः परः ॥ Rajni_14.86 अन्यः करङ्कशालिः स्यादिक्षुवाटीक्षुवाटिका । यावनी चेक्षुयोनिश्च रसाली रसदालिका ॥ Rajni_14.87 करङ्कशालिर्मधुरः शीतलो रुचिकृन्मृदुः । पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥ Rajni_14.88 कृष्णेक्षुरिक्षुरः प्रोक्तः श्यामेक्षुः कोकिलाक्षकः । श्यामवंशः श्यामलेक्षुः कोकिलेक्षुश्च कथ्यते ॥ Rajni_14.89 कृष्णेक्षुर् उक्तो मधुरश् च पाके स्वादुः सुहृद्यः कटुको rasìhya÷ / त्रिदोषहारी शमवीर्यदश्च सुबल्यदायी बहुवीर्यदायी ॥ Rajni_14.90 रक्तेक्षुः सूक्ष्मपत्त्रश्च शोणो लोहित उत्कटः । मधुरो ह्रस्वमूलश्च लोहितेक्षुश्च कीर्तितः ॥ Rajni_14.91 लोहितेक्षुश्च मधुरः पाके स्याच्छीतलो मृदुः । पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥ Rajni_14.92 इक्षुमूलं त्विक्षुनेत्रं तच्च मोरटकं तथा । वंशनेत्रं वंशमूलं मोरटं वंशपूरकम् ॥ Rajni_14.93 मूलादूर्द्ध्वन्तु मधुरा मध्ये ऽतिमधुरास् तथा । इक्षवस्तेऽग्रभागेषु क्रमाल्लवणनीरसाः ॥ Rajni_14.94 अभुक्ते पित्तहाश् चैते भुक्ते वातप्रकोपणाः । भुक्तमध्ये गुरुतरा इतीक्षूणां गुणास् त्रयः ॥ Rajni_14.95 वृष्यो रक्तास्रपित्तश्रमशमनपटुः शीतलः श्लेस्मदो ऽल्पः स्निग्धो हृद्यश् च रुच्यो रचयति च मुदं सूत्रशुद्धिं विधत्ते । कान्तिं देहस्य दत्ते बलमति कुरुते बृंहणं तृप्तिदायी दन्तैर् निष्पीद्य काण्डं मृदुयतिरसितो मोहनश् चेक्षुदण्डः ॥ Rajni_14.96 पीयूषोपमितं त्रिदोषशमनं स्याद् dantani«pŬitaæ तद्वच्चेद् गृहयन्त्रजं तदपरं श्लेस्मानिलघ्नं कियत् । एतद् वातहरं तु वातजननं jìyapratiÓvÃyadaæ प्रोक्तं पर्युषितं कफानिलकरं पानीयम् इक्षद्भवम् ॥ Rajni_14.97 मधुरं लवणक्षारं स्निग्धं सोष्णं रुचिप्रदम् । वृष्यं वातकफघ्नं च यावनालशरात् रसम् ॥ Rajni_14.98 पक्वेक्षुरसः स्निग्धः स्यात् कफवातनाशनोऽतिगुरुः । अतिपाकेन विदाहं तनुते पित्तास्रदोषशोषांश्च ॥ Rajni_14.99 गुडः स्यादिक्षुसारस्तु मधुरो रसपाकजः । शिशुप्रियः सितादिः स्यादरुणो रसजः स्मृतः ॥ Rajni_14.100 पित्तघ्नः पवनार्तिजिद् रुचिकरो हृद्यस्त्रिदोषापहः संयोगेन विशेषतो ज्वरहरः संतापशान्तिप्रदः । विण्मूत्रामयशोधनोऽग्निजननः पाण्डुप्रमेहान्तकः स्निग्धः स्वादुतरो लघुः श्रमहरः पथ्यः पुराणो गुडः ॥ Rajni_14.101 स्याद्यावनालरसपाकभवो गुडोऽयं क्षारः कटुः सुमधुरः कफवातहारी । पित्तप्रदः सततमेष निषेव्यमाणः कण्डूतिकुष्ठजननो ऽस्रविदाहहारी ॥ Rajni_14.102 शर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका च सा । अहिच्छत्रा तु सिकता सिता चैव गुडोद्भवा ॥ Rajni_14.103 शर्करा मधुरा शीता पित्तदाहश्रमापहा । रक्तदोषहरा भ्रान्तिक्रिमिकोपप्रणाशिनी ॥ Rajni_14.104 स्निग्धा पुण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके चक्षुष्या बलवर्धिनी सुमधुरा रूक्षा च वंशेक्षुजा । वृष्या तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्तिकरी रसालजनिता रक्तेक्षुजा पित्तजित् ॥ Rajni_14.105 यावनाली हिमोत्पन्ना हिमानी हिमशर्करा । क्षुद्रशर्करिका क्षुद्रा गुद्गुडा जालबिन्दुजा ॥ Rajni_14.106 हिमजा शर्करा गौल्या सोष्णा तिक्तातिपिच्छिला । वातघ्नी सारिका रुच्या दाहपित्तास्रदायिनी ॥ Rajni_14.107 सितजान्या शर्करजा माधवी मधुशर्करा । माक्षीकशर्करा प्रोक्ता सिताखण्डश्च खण्डकः ॥ Rajni_14.108 सिताखण्डोऽतिमधुरश्चक्षुष्यः छर्दिनाशनः । कुष्ठव्रणकफश्वासहिक्कापित्तास्रदोषनुत् ॥ Rajni_14.109 यवासशर्करा त्व् अन्या सुधा मोदकमोदकः । तवराजः खण्डसारः खण्डजा खण्डमोदकः ॥ Rajni_14.110 तवराजो ऽतिमधुरः पित्तश्रमतृषापहः । वृष्यो विदाहमूर्छार्तिभ्रान्तिशान्तिकरः सरः ॥ Rajni_14.111 तवराजोद्भवः खण्डः सुधा मोदकजस् तथा । खण्डजो द्रवजः सिद्धमोदकामृतसारजः ॥ Rajni_14.112 दाहं निवारयति तापमपाकरोति तृप्तिं नियच्छति निहन्ति च मोहमूर्छाम् । श्वासं निवारयति तर्पयतीन्द्रियाणि शीतः सदा सुमधुरः खलु सिद्धिखण्डः ॥ Rajni_14.113 मधु क्षौद्रं च माक्षीकं माक्षिकं कुसुमासवम् । पुष्पासवं पवित्रं च पित्र्यं पुष्परसाह्वयम् ॥ Rajni_14.114 माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्त्रकं तथा । आर्घ्यमौद्दालकं दालम् इत्यष्टौ मधुजातयः ॥ Rajni_14.115 नानापुष्परसाहाराः कपिला वनमक्षिकाः । याः स्थूलास्ताभिरुत्पन्नं मधु माक्षिकमुच्यते ॥ Rajni_14.116 ये snigdhäjanagolÃbhÃ÷ पुष्पासवपरायणाः । भ्रमरैर्जनितं तैस्तु भ्रामरं मधु भण्यते ॥ Rajni_14.117 पिङ्गला मक्षिकाः सूक्ष्माः क्षुद्रा इति हि विश्रुताः । ताभिरुत्पादितं यत्तु तत् क्षौद्रं मधु कथ्यते ॥ Rajni_14.118 अन्नजा मक्षिकाः पिङ्गाः पुत्तिका इति कीर्तिताः । तज्जातं मधु धीमद्भिः पौत्तिकं समुदाहृतम् ॥ Rajni_14.119 छत्त्राकारं तु पटलं सरघाः पीतपिङ्गलाः । यत्कुर्वन्ति तदुत्पन्नं मधु छात्त्रकम् ईरितम् ॥ Rajni_14.120 मक्षिकास्तीक्ष्णतुण्डा यास्तथा षट्पदसंनिभाः । तदुद्भूतं यदर्घार्हं तदार्घ्यं मधु वर्ण्यते ॥ Rajni_14.121 औद्दालाः कपिलाः कीटा भूमेर् उद्दलनाः स्मृताः । वल्मीकान्तस् तदुत्पन्नमौद्दालकम् उदीर्यते ॥ Rajni_14.122 इन्द्रनीलदलाकाराः सूक्ष्माश् चिन्वन्ति मक्षिकाः । यद्वृक्षकोटरान्तस्थं मधु दालमिदं स्मृतम् ॥ Rajni_14.123 ityetasyëÂadhà भेदैरुत्पत्तिः कथिता क्रमात् । अथ वक्ष्याम्यहं तेषां वर्णवीर्यादिकं क्रमात् ॥ Rajni_14.124 माक्षिकं तैलवर्णं स्यात् श्वेतं भ्रामरमुच्यते । क्षौद्रं तु कपिलाभासं पौत्तिकं घृतसंनिभम् ॥ Rajni_14.125 आपीतवर्णं छात्त्रं स्यात्पिङ्गं चार्घ्यनामकम् । औद्दालं स्वर्णसदृशम् आपीतं दालमुच्यते ॥ Rajni_14.126 माक्षिकं मधुरं रूक्षं लघु श्वासादिदोषनुत् । भ्रामरं पिच्छिलं रूक्षं मधुरं mukhajìyajit ॥ Rajni_14.127 क्षौद्रं तु शीतं चक्षुष्यं पिच्छिलं पित्तवातहृत् । पौत्तिकं मधु रूक्षोष्णम् अस्रपित्तादिदाहकृत् ॥ Rajni_14.128 श्वित्रमेहक्रिमिघ्नं च विद्याच्छात्त्रं गुणोत्तरम् । आर्घ्यमध्व् अतिचक्षुष्यं कफपित्तादिदोषहृत् ॥ Rajni_14.129 औद्दालकं तु कुष्ठादिदोषघ्नं सर्वसिद्धिदम् । दालं कटु कषायाम्लं मधुरं पित्तदायि च ॥ Rajni_14.130 नवं मधु भवेत् स्थौल्यं नातिश्लेष्मकरं परम् । देहस्थौल्यापहं ग्राहि पुराणं मधु लेखनम् ॥ Rajni_14.131 पक्वं दोषत्रयघ्नं मधु vividharujÃjìyajihvÃmayÃdidhvaæsaæ धत्ते च रुच्यं बलमतिधृतिदं वीर्यवृद्धिं विधत्ते । आमं चेद् आमगुल्मामयपवनरुजापित्तदाहास्रदोषं हन्याद् वातं च शोषं जनयति नियतं ध्वंसयत्य् अन्तवृद्धिम् ॥ Rajni_14.132 व्रणशोधनसंधाने व्रणसंरोपणादिषु । साधारण्या मधु हितं तत्तुल्या मधुशर्करा ॥ Rajni_14.133 उष्णैः सहोष्णकाले वा स्वयमुष्णमथापि वा । आमं मधु मनुष्याणां विषवत् तापदायकम् ॥ Rajni_14.134 कीटकादियुतमम्लदूषितं यच्च पर्युषितकं मधु स्वतः । कण्टकोटरगतं च मेचकं तच्च गेहजनितं च दोषकृत् ॥ Rajni_14.135 दण्डैर् निहत्य यदुपात्तमपास्तदंशं तादृग्विधं मधु रसायनयोगयोग्यम् । हिक्कागुदाङ्कुरविशोफकफव्रणादिदोषापहं भवति दोषदम् अन्यथा चेत् ॥ Rajni_14.136 माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा । माक्षीकशर्करा चैषा क्षौद्रजा क्षौद्रशर्करा ॥ Rajni_14.137 यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा । विशेषाद् बलवृष्यं च तर्पणं क्षीणदेहिनाम् ॥ Rajni_14.138 मद्यं सुरा प्रसन्ना स्यान्मदिरा वारुणी वरा । मत्ता कादम्बरी शीता चपला कामिनी प्रिया ॥ Rajni_14.139 मदगन्धा च माध्वीकं मधु संधानम् आसवः । परिसृतामृता वीरा मेधावी मदनी च सा ॥ Rajni_14.140 सुप्रतिभा मनोज्ञा च विपाना मोदिनी तथा । हालाहलगुणारिष्टं सरकोऽथ मधूलिका । मदोत्कटा महानन्दा द्वात्रिंशदभिधाः क्रमात् ॥ Rajni_14.141 मद्यं सुमधुराम्लं च कफमारुतनाशनम् । बलदीप्तिकरं हृद्यं सरम् एतन्मदावहम् ॥ Rajni_14.142 स्याद्धातकीरसगुडादिकृता तु गौडी पुष्पद्रवादिमधुसारमयी तु माध्वी । पैष्टी पुनर्विविधधान्यविकारजाता ख्याता मदाधिकतयात्र च पूर्वपूर्वा ॥ Rajni_14.143 तालादिरसनिर्यासैः सैन्धीं हालां सुरां जगुः । नानाद्रव्यकदम्बेन मद्यं कादम्बरं स्मृतम् । सैन्धी कादम्बरी चैव द्विविधं मद्यलक्षणम् ॥ Rajni_14.144 गौडी तीक्ष्णोष्णमधुरा वातहृत् पित्तकारिणी । बलकृद्दीपनी पथ्या कान्तिकृत् तर्पणी परा ॥ Rajni_14.145 माध्वी तु मधुरा हृद्या नात्युष्णा पित्तवातहृत् । पाण्डुकामलगुल्मार्शःप्रमेहशमनी परा ॥ Rajni_14.146 pai«ÂÅ kaÂÆ«ïà तीक्ष्णा स्यान्मधुरा दीपनी परा ॥ Rajni_14.147 सैन्धी शीता कषायाम्ला पित्तहृद्वातदा च सा ॥ Rajni_14.148 गौडी तु शिशिरे पेया पैष्टी हेमन्तवर्षयोः । शरद्ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा ॥ Rajni_14.149 कादम्बरीशर्करजादि मद्यं सुशीतलं वृष्यकरं madìhyam । माध्वीसमं स्यात्तृणवृक्षजातं मद्यं सुशीतं गुरु तर्पणं च ॥ Rajni_14.150 सर्वेषां तृणवृक्षाणां निर्यासं शीतलं गुरु । मोहनं बलकृद्धृद्यं तृष्णासंतापनाशनम् ॥ Rajni_14.151 ऐक्षवं तु भवेन्मद्यं शिशिरं च मदोत्कटम् । यवधान्यकृतं मद्यं गुरु विष्टम्भदायकम् ॥ Rajni_14.152 शर्कराधातकीतोये कृतं शीतं मनोहरम् । शार्करं कथ्यते मद्यं वृष्यं दीपनमोहनम् ॥ Rajni_14.153 अन्ये द्वादशधा मद्यभेदान् आहुर् मनीषिणः । उक्तेष्वन्तर्भवन्तीति नान्यैस्तु पृथगीरिताः ॥ Rajni_14.154 मद्यं नवं सर्वविकारहेतुः सर्वं तु वातादिकदोषदायि । जीर्णं तु सर्वं सकलामयघ्नं बलप्रदं वृष्यकरं च दीपनम् ॥ Rajni_14.155 मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्तिषु । द्विजैस् त्रिभिस् तु न ग्राह्यं यद्यप्य् उज्जीवयेन्मृतम् ॥ Rajni_14.156 इत्थं वार्धिनदीनदह्रदसरःकुल्यादितीरान्तरप्रक्रान्तेक्षुगुडादिमाक्षिकभिदामद्यप्रभेदान् अपि । प्रागस्मात्प्रतिबुध्य नामगुणतो निर्णीतयोगौचिती याथातथ्यवशाद् विनिश्चितमनाः कुर्वीत वैद्यः क्रियाम् ॥ Rajni_14.157 यै रस्यमाना हि नृणां यथास्वं दोषान्निरस्यन्त्यपि दुर्निरासान् । तेषां रसानां वसतिः किलायं वर्गः प्रसिद्धो रसवर्गनाम्ना ॥ Rajni_14.158 निस्यन्दं दुग्धसिन्धाव् अमृतमथ समस्तौषधीनां न दोहं तापाहं नो चिकित्सामभिलषति रसं नापि दोषाकरस्य । लब्ध्वा यत् सौहृदय्यं जगति बुधजनस्तेन वर्गः कृतोऽस्मिन् पानीयादिः प्रसिद्धिं व्रजति मनुमितो नामगीर्मौलिरत्ने ॥ Rajni_14.159 राजनिघण्टु, क्षीरादिवर्ग क्षीरं पीयूषम् ऊधस्यं दुग्धं स्तन्यं पयोऽमृतम् ॥ Rajni_15.1 क्षीरजं दधि तद्रूप्यं विरलं मस्तु तज्जलम् ॥ Rajni_15.2 दधिजं नवनीतं स्यात्सारो हैयंगवीनकम् ॥ Rajni_15.3 घृतमाज्यं हविः सर्पिः पवित्रं नवनीतजम् । अमृतं चाभिघारश्च होम्यम् आयुश्च तैजसम् ॥ Rajni_15.4 म्रक्षणं स्नेहनं स्नेहः स्निग्धता म्रक्ष एव च । अभ्यङ्गो ऽभ्यञ्जनं चैव चोपडश्च घृतादिकः ॥ Rajni_15.5 तक्रं गोरसजं घोलं कालशेयविलोडितम् । दण्डाहतमरिष्टो ऽम्लम् उदश्विन्मथितं द्रवः ॥ Rajni_15.6 तक्रं त्रिभागदधिसंयुतमम्बु धीरैरुक्तं दधिद्विगुणवारियुतं तु मस्तु । दध्यम्भसी यदि समे तदुदश्विदाहुस् तत् केवलं तु मथितं मुनयो वदन्ति ॥ Rajni_15.7 गोमूत्रं गोजलं गोम्भो गोनिष्यन्दश्च गोद्रवः । गोमयं गोपुरीषं स्याद् गोविष्ठा गोमलं च तत् ॥ Rajni_15.8 गोमहिषीछागलाविकगजतुरगखरोष्ट्रमानुषस्त्रीणाम् । क्षीरादिकगुणदोषौ वक्ष्ये क्रमतो यथायोगम् ॥ Rajni_15.9 गव्यं क्षीरं पथ्यम् अत्यन्तरुच्यं स्वादु स्निग्धं पित्तवातामयघ्नम् । कान्तिप्रज्ञाबुद्धिमेधाङ्गपुष्टिं धत्ते स्पष्टं वीर्यवृद्धिं विधत्ते ॥ Rajni_15.10 गौल्यं तु महिषीक्षीरं विपाके शीतलं गुरु । बलपुष्टिप्रदं वृष्यं पित्तदाहास्रनाशनम् ॥ Rajni_15.11 अजानां लघुकायत्वान्नानाद्रव्यनिषेवणात् । नात्यम्बुपानाद् व्यायामात् सर्वव्याधिहरं पयः ॥ Rajni_15.12 सूक्ष्माजदुग्धेति च संवदार्हं गोदुग्धवीर्यात् त्व् अधिकं गुणे च । सुक्षीणदेहेषु च पथ्यम् उक्तं स्थूलाजदुग्धं किल किंचिदूनम् ॥ Rajni_15.13 आविकं तु पयः स्निग्धं कफपित्तहरं परम् । स्थौल्यमेहहरं पथ्यं लोमशं गुरु वृद्धिदम् ॥ Rajni_15.14 मधुरं हस्तिनीक्षीरं वृष्यं गुरु कषायकम् । स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् ॥ Rajni_15.15 अश्वीक्षीरं तु रूक्षाम्लं लवणं दीपनं लघु । देहस्थैर्यकरं बल्यं गौरवकान्तिकृत्परम् ॥ Rajni_15.16 बलकृद् गर्दभीक्षीरं वातश्वासहरं परम् । मधुराम्लरसं रूक्षं दीपनं पथ्यदं स्मृतम् ॥ Rajni_15.17 उष्ट्रीक्षीरं कुष्ठशोफापहं तत्पित्तार्शोघ्नं तत्कफाटोपहारि । आनाहार्तिजन्तुगुल्मोदराख्यं श्वासोल्लासं नाशयत्याशु पीतम् ॥ Rajni_15.18 मधुरं मानुषीक्षीरं कषायं च हिमं लघु । चक्षुष्यं दीपनं पथ्यं पाचनं रोचनं च तत् ॥ Rajni_15.19 क्षीरं कासश्वासकोपाय सर्वं गुर्वामं स्यात् प्रायशो दोषदायि । तच्चेत्तप्तं वर्तितं पथ्यमुक्तं नारीक्षीरं त्व् आमम् एवामयघ्नम् ॥ Rajni_15.20 उक्तं गव्यादिकं दुग्धं धारोष्णममृतोपमम् । सर्वामयहरं पथ्यं चिरसंस्थं तु दोषदम् ॥ Rajni_15.21 के ऽप्य् आविकं पथ्यतमं शृतोष्णं क्षीरं त्व् अजानां शृतशीतमाहुः । दोहान्तशीतं महिषीपयश्च गव्यं तु धारोष्णमिदं प्रशस्तम् ॥ Rajni_15.22 वृष्यं बृंहणम् अग्निवर्धनकरं पूर्वाह्णपीतं पयो मध्याह्ने बलदायकं कफहरं कृच्छ्रस्य विच्छेदकम् । बाल्ये वह्निकरं ततो बलकरं वीर्यप्रदं वार्द्धके रात्रौ क्षीरमनेकदोषशमनं सेव्यं ततः सर्वदा ॥ Rajni_15.23 क्षीरं मुहूर्तत्रितयोषितं यद् अतप्तम् एतद् विकृतिं प्रयाति । उष्णं तु दोषं कुरुते तदूर्ध्वं विषोपमं स्याद् उषितं दशानाम् ॥ Rajni_15.24 जीर्णज्वरे कफे क्षीणे क्षीरं स्याद् अमृतोपमम् । तदेव तरुणे पीतं विषवद्धन्ति मानुषम् ॥ Rajni_15.25 चतुर्थभागं सलिलं निधाय यत्नाद् यद् आवर्तितम् उत्तमं तत् । सर्वामयघ्नं बलपुष्टिकारि वीर्यप्रदं क्षीरम् अतिप्रशस्तम् ॥ Rajni_15.26 गव्यं पूर्वाह्णकाले स्यादपराह्णे तु माहिषम् । क्षीरं सशर्करं पथ्यं यद् वा सात्म्ये च सर्वदा ॥ Rajni_15.27 पित्तघ्नं शृतशीतलं कफहरं पक्वं तदुष्णं भवेच्छीतं यत्तु न पाचितं तदखिलं विष्टम्भदोषप्रदम् । धारोष्णं त्व् अमृतं पयः श्रमहरं निद्राकरं कान्तिदं वृष्यं बृंहणम् अग्निवर्धनम् अतिस्वादु त्रिदोषापहम् ॥ Rajni_15.28 क्षीरं न युञ्जीत कदाप्यतप्तं तप्तं न चैतल्लवणेन सार्धम् । pi«ÂÃnnasaædhÃnakamëamudgakoÓÃtakÅkandaphalÃdikaiÓ च ॥ Rajni_15.29 मत्स्यमांसगुडमुद्गमूलकैः कुष्ठमावहति सेवितं पयः । शाकजाम्बवरसैस्तु सेवितं मारयत्यबुधम् आशु सर्पवत् ॥ Rajni_15.30 स्निग्धं शीतं गुरु क्षीरं सर्वकालं न सेवयेत् । दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च ॥ Rajni_15.31 नित्यं तीव्राग्निना सेव्यं सुपक्वं माहिषं पयः । पुष्णन्ति धातवः सर्वे बलपुष्टिविवर्धनम् ॥ Rajni_15.32 क्षीरं गवाजकादेर्मधुरं क्षारं नवप्रसूतानाम् । रूक्षञ्च पित्तदाहं करोति रक्तामयं कुरुते ॥ Rajni_15.33 मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम् । लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानाम् ॥ Rajni_15.34 गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम् । मध्यवयसां रसायनमुक्तमिदं दुर्बलं तु वृद्धानाम् ॥ Rajni_15.35 तासां मासत्रयादूर्द्ध्वं gurviïÅnäca यत्पयः । तद्दाहि लवणं क्षीरं मधुरं पित्तदोषकृत् ॥ Rajni_15.36 गवादीनां वर्णभेदाद्गुणा दुग्धादिके पृथक् । कैश्चिदुक्तो विशेषाच्च विशेषो देशभेदतः ॥ Rajni_15.37 देशेषु देशेषु च तेषु तेषु तृणाम्बुनी यादृशदोषयुक्ते । तत्सेवनादेव गवादिकानां गुणादि दुग्धादिषु तादृशं मतम् ॥ Rajni_15.38 शीतं स्निग्धं गुरुर् गौल्यं वृष्यं पित्तापहं परम् । ज्ञेया चैवाभिधा तस्य कीलाटं तु पयःच्छदः ॥ Rajni_15.39 दधि गव्यम् अतिपवित्रं शीतं स्निग्धं च दीपनं बलकृत् । मधुरमरोचकहारि ग्राहि च वातामयघ्नं च ॥ Rajni_15.40 माहिषं मधुरं स्निग्धं श्लेष्मकृद् रक्तपित्तजित् । बलास्रवर्धनं वृष्यं श्रमघ्नं शोधनं दधि ॥ Rajni_15.41 दध्याजं कफवातघ्नं लघूष्णं नेत्रदोषनुत् । दुर्नामश्वासकासघ्नं रुच्यं दीपनपाचनम् ॥ Rajni_15.42 आविकं दधि सुस्निग्धं कफपित्तकरं गुरु । वाते च रक्तवाते च पथ्यं शोफव्रणापहम् ॥ Rajni_15.43 हस्तिनीदधि कषायलघूष्णं पक्तिशूलशमनं रुचिप्रदम् । दीप्तिदं खलु बलासगदघ्नं वीर्यवर्धनबलप्रदम् उक्तम् ॥ Rajni_15.44 अश्वीदधि स्यान्मधुरं कषायं कफार्तिमूर्छामयहारि रूक्षम् । वाताल्पदं दीपनकारि नेत्रदोषापहं तत् कथितं पृथिव्याम् ॥ Rajni_15.45 गर्दभीदधि रूक्षोष्णं लघु दीपनपाचनम् । मधुराम्लरसं रुच्यं वातदोषविनाशनम् ॥ Rajni_15.46 औष्ट्रम् अर्शांसि कुष्ठानि क्रिमिशूलोदराणि च । निहन्ति कटुकं स्वादु किंचिद् अम्लरसं दधि ॥ Rajni_15.47 विपाके मधुरं बल्यम् अम्लं संतर्पणं गुरु । चक्षुष्यं ग्रहदोषघ्नं दधि स्त्रीस्तन्यसम्भवम् ॥ Rajni_15.48 दध्यम्लं गुरु वातदोषशमनं संग्राहि मूत्रावहं बल्यं शोफकरं च रुच्यशमनं वह्नेश्च शान्तिप्रदम् । कासश्वाससुपीनसेषु विषमे शीतज्वरे स्याद्धितं रक्तोद्रेककरं करोति सततं शुक्रस्य वृद्धिं पराम् ॥ Rajni_15.49 दधि मधुरमीषदम्लं मधुराम्लं वा हितं न चात्युष्णम् । यावद्यावन्मधुरं दोषहरं तावद् उक्तम् इदम् ॥ Rajni_15.50 लवणमरिचसर्पिःशर्करामुद्गधात्रीकुसुमरसविहीनं नैतद् अश्नन्ति नित्यम् । न च शरदि वसन्ते नोष्णकाले न रात्रौ न दधि कफविकारे पित्तदोषे ऽपि नाद्यात् ॥ Rajni_15.51 त्रिकटुकयुतमेतद्राजिकाचूर्णमिश्रं कफहरम् अनिलघ्नं वह्निसंधुक्षणं च । तुहिनशिशिरकाले सेवितं चातिपथ्यं रचयति तनुदार्ढ्यं कान्तिमत्त्वं च नॄणाम् ॥ Rajni_15.52 उष्णाम्लं रुचिपक्तिदं क्लमहरं बल्यं कषायं सरं भुक्तिच्छेदकरं तृषोदरगदप्लीहार्शसां नाशनम् । स्रोतःशुद्धिकरं कफानिलहरं विष्टम्भशूलापहं पाण्डुश्वासविकारगुल्मशमनं मस्तु प्रशस्तं लघु ॥ Rajni_15.53 उक्तं श्लेष्मसमीरहारि मथितं तत् श्लेष्मपित्तापहं रुच्यं प्राहुर् उदश्विदाख्यम् अधिकं तक्रं त्रिदोषापहम् । मन्दाग्नाव् अरुचौ विदाहविषमश्वासार्तिकासादिषु श्रेष्ठं पथ्यतमं वदन्ति सुधियस् तक्रत्रयं ह्य् उत्तमम् ॥ Rajni_15.54 तक्रं त्रिदोषशमनं रुचिदीपनीयं रुच्यं वमिश्रमहरं क्लमहारि मस्तु । बल्यप्रदं पवननाशम् उदश्विदाख्यं शस्तं कफश्रममरुद्वमनेषु घोलम् ॥ Rajni_15.55 अम्लेन वातं मधुरेण पित्तं कफं कषायेण निहन्ति सद्यः । यथा सुराणाम् अमृतं हिताय तथा नराणाम् इह तक्रमाहुः ॥ Rajni_15.56 आमातिसारे च विषूचिकायां वातज्वरे पाण्डुषु कामलेषु । प्रमेहगुल्मोदरवातशूले नित्यं पिबेत् तक्रम् अरोचके च ॥ Rajni_15.57 शीतकालेऽग्निमान्द्ये च कफे पाण्ड्वामयेषु च । मार्गोपरोधे कुष्ठादिव्याधौ तक्रं प्रशस्यते ॥ Rajni_15.58 वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् । शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ॥ Rajni_15.59 यवानीसैन्धवाजाजीव्योषयुक्तं कफोदरे । संनिपातोदरे तक्रं त्रिकटुक्षारसैन्धवम् ॥ Rajni_15.60 तक्रं दद्यान्नो क्षते नोष्णकाले नो दौर्बल्ये नो तृषामूर्छिते च । नैव भ्रान्तौ नैव पित्तास्रदोषे नैतद्दद्यात् सूतिकायां विशेषात् ॥ Rajni_15.61 तक्रं स्नेहान्वितं tundanidrÃjìyapradaæ गुरु । अर्धावशिष्टं सामान्यं निःशेषं लघु पथ्यदम् ॥ Rajni_15.62 शीतं वर्णबलावहं सुमधुरं वृष्यं च संग्राहकं वातघ्नं कफहारकं रुचिकरं सर्वाङ्गशूलापहम् । कासघ्नं श्रमनाशनं सुखकरं कान्तिप्रदं पुष्टिदं चक्षुष्यं नवनीतम् उद्धृतनवं गोः सर्वदोषापहम् ॥ Rajni_15.63 गव्यं च माहिषं चापि नवनीतं नवोद्भवम् । शस्यते बालवृद्धानां बलकृत् पुष्टिवर्धनम् ॥ Rajni_15.64 माहिषं नवनीतं तु कषायं मधुरं रसे । शीतं वृष्यप्रदं ग्राहि पित्तघ्नं तु बलप्रदम् ॥ Rajni_15.65 लघ्व् आजं तु मधुरं कषायं च त्रिदोषनुत् । चक्षुष्यं दीपनं बल्यं नवनीतं हितं सदा ॥ Rajni_15.66 नवनीतं नवोत्थं तु छागजं क्षयकासजित् । बल्यं नेत्रामयघ्नं च कफघ्नं दीपनं परम् ॥ Rajni_15.67 आविकं नवनीतं तु विपाके तु हिमं लघु । योनिशूले कफे वाते दुर्नाम्नि च हितं सदा ॥ Rajni_15.68 ऐडकं नवनीतं तु कषायं शीतलं लघु । मेधाहृद्गुरु पुष्ट्यं च स्थौल्यं मन्दाग्निदीपनम् ॥ Rajni_15.69 हस्तिनीनवनीतं तु कषायं शीतलं लघु । तिक्तं विष्टम्भि जन्तुघ्नं हन्ति पित्तकफक्रिमीन् ॥ Rajni_15.70 अश्वीयं नवनीतं स्यात्कषायं कफवातजित् । चक्षुष्यं कटुकं चोष्णम् ईषद् वातापहारकम् ॥ Rajni_15.71 गर्दभीनवनीतं तु कषायं कफवातनुत् । बल्यं दीपनदं पाके लघूष्णं मूत्रदोषनुत् ॥ Rajni_15.72 औष्ट्रं तु नवनीतं स्याद्विपाके लघु शीतलम् । व्रणक्रिमिकफास्रघ्नं वातघ्नं विषनाशनम् ॥ Rajni_15.73 नवनीतं तु नारीणां रुच्यं पाके लघु स्मृतम् । चक्षुष्यं सर्वरोगघ्नं दीपनं विषनाशनम् ॥ Rajni_15.74 शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यं च वातापहं कासघ्नं क्रिमिनाशनं कफकरं संग्राहि शूलापहम् । बल्यं पुष्टिकरं तृषार्तिशमनं संतापविच्छेदनं चक्षुष्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥ Rajni_15.75 एकाहाद्युषितं प्रोक्तमुत्तरोत्तरगन्धदम् । अहृद्यं sarvarogìhyaæ दधिजं तद्घृतं स्मृतम् ॥ Rajni_15.76 धीकान्तिस्मृतिदायकं बलकरं मेधाप्रदं पुष्टिकृत् वातश्लेष्महरं श्रमोपशमनं पित्तापहं हृद्यदम् । वह्नेर्वृद्धिकरं विपाकमधुरं वृष्यं वपुःस्थैर्यदं गव्यं हव्यतमं घृतं बहुगुणं भोग्यं भवेद्भाग्यतः ॥ Rajni_15.77 सर्पिर्माहिषमुत्तमं धृतिकरं सौख्यप्रदं कान्तिकृत् वातश्लेष्मनिबर्हणं बलकरं वर्णप्रदाने क्षमम् । दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं चक्षुष्यं नवगव्यतः परमिदं हृद्यं मनोहारि च ॥ Rajni_15.78 आजमाज्यं तु चक्षुष्यं दीपनं बलवर्धनम् । कासश्वासकफान्तकं राजयक्ष्मसु शस्यते ॥ Rajni_15.79 पाके लघ्वाविकं सर्पिर्नवं पित्तप्रकोपणम् । योनिदोषे कफे वाते शोफे कम्पे च तद्धितम् ॥ Rajni_15.80 ऐडकं घृतम् अतीव गौरवाद् वर्ज्यमिव सुकुमारदेहिनाम् । बुद्धिपाटवकरं बलावहं सेवितं च कुरुते नृणां वपुः ॥ Rajni_15.81 निहन्ति हस्तिनीसर्पिः कफपित्तविषक्रिमीन् । कषायं लघु विष्टम्भि तिक्तं चाग्निकरं परम् ॥ Rajni_15.82 अश्वीसर्पिस्तु कटुकं मधुरं च कषायकम् । ईषद् दीपनदं मूर्छाहारि वाताल्पदं गुरु ॥ Rajni_15.83 घृतं गार्दभिकं बल्यं दीपनं मूत्रदोषनुत् । पाके लघूष्णवीर्यं च कषायं कफनाशनम् ॥ Rajni_15.84 घृतम् औष्ट्रं तु मधुरं विपाके कटुशीतलम् । कुष्ठक्रिमिहरं वातकफगुल्मोदरापहम् ॥ Rajni_15.85 नारीसर्पिस्तु चक्षुष्यं पथ्यं सर्वामयापहम् । मन्दाग्निदीपनं रुच्यं पाके लघु विषापहम् ॥ Rajni_15.86 मदापस्मारमूर्छादिशिरःकर्णाक्षिजा रुजः । सर्पिः पुराणं जयति व्रणशोधनरोपणम् ॥ Rajni_15.87 आयुर्वृद्धिं वपुषि दृढतां सौकुमार्यं च कान्तिं बुद्धिं धत्ते स्मृतिबलकरं शीतविध्वंसनं च । पथ्यं बाल्ये वयसि तरुणे वार्द्धके चातिबल्यं नान्यत् किंचिज् जगति गुणदं सर्पिषः पथ्यमस्ति ॥ Rajni_15.88 käjikaæ käjikà वीरं kulmëÃbhibhavaæ तथा । अवन्तिसोमं धान्याम्लम् आरनालो ऽम्लसारकः ॥ Rajni_15.89 käjikaæ वातशोफघ्नं पित्तघ्नं ज्वरनाशनम् । दाहमूर्छाश्रमघ्नं च शूलाध्मानविबन्धनुत् ॥ Rajni_15.90 käjikaæ käjitailaæ च पलितं वातकारकम् । दाहकं गात्रशैथिल्यं मर्दनान्न च भक्षणात् ॥ Rajni_15.91 चुक्रं सहस्रवेधं च रसाम्लं चुक्रवेधकम् । शाखाम्लभेदनं चैवम् अम्लसारं च चुक्रिका ॥ Rajni_15.92 चुक्रं तिक्ताम्लकं स्वादु कफपित्तविनाशनम् । नासिकागददुर्गन्धशिरोरोगहरं परम् ॥ Rajni_15.93 सौवीरकं सुवीराम्लं ज्ञेयं गोधूमसम्भवम् । यवाम्लजं यवोत्थं च तुषोत्थं च तुषोदकम् ॥ Rajni_15.94 सौवीरकं चाम्लरसं केश्यं मस्तकदोषजित् । जराशैथिल्यहरणं बलसंतर्पणं परम् ॥ Rajni_15.95 तण्डुलोत्थं तण्डुलाम्बु कषायं मधुरं लघु । संग्राहि विषविच्छर्दितृड्दाहव्रणनाशकृत् । तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् ॥ Rajni_15.96 अन्नोदजः शिवरसस् त्र्यहात् पर्युषिते रसे । दीपनो मधुराम्लस् तु दाहजिल्लघुतर्पणः ॥ Rajni_15.97 गोमूत्रं कटुतिक्तोष्णं कफवातहरं लघु । पित्तकृद्दीपनं मेध्यं त्वग्दोषघ्नं मतिप्रदम् ॥ Rajni_15.98 माहिषं मूत्रम् आनाहशोफगुल्माक्षिदोषनुत् । कटूष्णं कुष्ठकण्डूतिशूलोदररुजापहम् ॥ Rajni_15.99 अजामूत्रं कटूष्णं च रूक्षं nìÅvi«Ãrtijit । प्लीहोदरकफश्वासगुल्मशोफहरं लघु ॥ Rajni_15.100 आविकं तिक्तकटुकं मूत्रम् उष्णं च कुष्ठजित् । दुर्नामोदरशूलास्रशोफमेहविषापहम् ॥ Rajni_15.101 हस्तिमूत्रं तु तिक्तोष्णं लवणं वातभूतनुत् । तिक्तं कषायं शूलघ्नं हिक्काश्वासहरं परम् ॥ Rajni_15.102 अश्वमूत्रं तु तिक्तोष्णं तीक्ष्णं च विषदोषजित् । वातप्रकोपशमनं पित्तकारि प्रदीपनम् ॥ Rajni_15.103 खरमूत्रं कटूष्णं च क्षारं तीक्ष्णं कफापहम् । महावातापहं भूतकम्पोन्मादहरं परम् ॥ Rajni_15.104 औष्ट्रकं कटु तिक्तोष्णं लवणं पित्तकोपनम् । बल्यं जठररोगघ्नं वातदोषविनाशनम् ॥ Rajni_15.105 मानुषं मूत्रमामघ्नं क्रिमिव्रणविषार्तिनुत् । तिक्तोष्णं लवणं रूक्षं भूतत्वग्दोषवातजित् ॥ Rajni_15.106 शूलगुल्मोदरानाहवातविच्छर्दनादिषु । मूत्रप्रयोगसाध्येषु गोमूत्रं कल्पयेद् बुधः ॥ Rajni_15.107 तैलं यत् तिलसर्षपोदितकुसुम्भोत्थातसीधान्यजं यच्चैरण्डकरञ्जकेङ्गुदीफलैर् निम्बाक्षशिग्र्वस्थिभिः । ज्योतिष्मत्यभयोद्भवं मधुरिकाकोशाम्रचिञ्चाभवं कर्पूरत्रपुसादिजं च सकलं सिद्ध्यै क्रमात् कथ्यते ॥ Rajni_15.108 तिलतैलम् अलंकरोति केशं मधुरं तिक्तकषायम् उष्णतीक्ष्णम् । बलकृत् कफवातजन्तुखर्जूव्रणकण्डूतिहरं च कान्तिदायि ॥ Rajni_15.109 सर्षपतैलं तिक्तं कटुकोष्णं वातकफविकारघ्नम् । पित्तास्रदोषदं क्रिमिकुष्ठघ्नं तिलजवच्च चक्षुष्यम् ॥ Rajni_15.110 कुसुम्भतैलं क्रिमिहारि तेजोबलावहं यक्ष्ममलापहं च । त्रिदोषकृत्पुष्टिबलक्षयं च करोति कण्डूं च करोति दृष्टेः ॥ Rajni_15.111 मधुरं त्व् अतसीतैलं पिच्छिलं चानिलापहम् । मदगन्धि कषायं च कफकासापहारकम् ॥ Rajni_15.112 गोधूमयावनालव्रीहियवाद्यखिलधान्यजं तैलम् । वातकफपित्तशमनं कण्डूकुष्ठादिहारि चक्षुष्यम् ॥ Rajni_15.113 एरण्डतैलं कृमिदोषनाशनं वातामयघ्नं सकलाङ्गशूलहृत् । कुष्ठापहं स्वादु रसायनोत्तमं पित्तप्रकोपं कुरुते ऽतिदीपनम् ॥ Rajni_15.114 करञ्जतैलं नयनार्तिनाशनं वातामयध्वंसनम् उष्णतीक्ष्णकम् । कुष्ठार्तिकण्डूतिविचर्चिकापहं लेपेन नानाविधचर्मदोषनुत् ॥ Rajni_15.115 स्निग्धं स्यादिङ्गुदीतैलं मधुरं पित्तनाशनम् । शीतलं कान्तिदं बल्यं श्लेष्मलं केशवर्धनम् ॥ Rajni_15.116 निम्बतैलं तु नात्युष्णं क्रिमिकुष्ठकफापहम् ॥ Rajni_15.117 आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् ॥ Rajni_15.118 शिग्रुतैलं कटूष्णं च वातजित्कफनाशनम् । त्वग्दोषव्रणकण्डूतिशोफहारि च पिच्छिलम् ॥ Rajni_15.119 कटु ज्योतिष्मतीतैलं तिक्तोष्णं वातनाशनम् । पित्तसंतापनं मेधाप्रज्ञाबुद्धिविवर्धनम् ॥ Rajni_15.120 शीतं हरीतकीतैलं कषायं मधुरं कटु । सर्वव्याधिहरं पथ्यं नानात्वग्दोषनाशनम् ॥ Rajni_15.121 तीक्ष्णं तु राजिकातैलं ज्ञेयं वातादिदोषनुत् । शिशिरं कटु पुंस्त्वघ्नं केश्यं त्वग्दोषनाशनम् ॥ Rajni_15.122 सरं कोशाम्रजं तैलं क्रिमिकुष्ठव्रणापहम् । तिक्ताम्लमधुरं बल्यं पथ्यं रोचनपाचनम् ॥ Rajni_15.123 यच्च चिञ्चीभवं तैलं कटु पाके विलेखनम् । कफवातहरं रुच्यं कषायं नातिशीतलम् ॥ Rajni_15.124 कर्पूरतैलहिमतैलसितांशुतैलशीताभ्रतैलतुहिनांशुसुधांशुतैलम् । कर्पूरतैलं कटुकोष्णकफामहारि वातामयघ्नरददार्ढ्यदपित्तहारि ॥ Rajni_15.125 त्रपुसैर्वारुकचारककुष्माण्डप्रभृतिबीजजं च यत्तैलम् । तन्मधुरं गुरु शिशिरं केश्यं कफपित्तनाशि कान्तिकरम् ॥ Rajni_15.126 तैलं न सेवयेद्धीमान् यस्य कस्य च यद्भवेत् । विषसाम्यगुणत्वाच्च योगे तन्न प्रयोजयेत् ॥ Rajni_15.127 विषस्य तैलस्य न किंचिद् अन्तरं मृतस्य सुप्तस्य न किंचिद् अन्तरम् । तृणस्य दासस्य न किंचिद् अन्तरं मूर्खस्य këÂhasya न किंचिद् अन्तरम् ॥ Rajni_15.128 इत्थं गवादिकपयःप्रभृतिप्रपञ्चप्रस्ताववर्णिततिलादिकतैलजातम् । वर्गं निसर्गललितोज्ज्वलशब्दसर्गं बुद्ध्वा भिषक्पतिर् अशङ्कतया भिषज्येत् ॥ Rajni_15.129 पातारम् आत्मनः किल यान्ति प्रत्युपचिकीर्षया यानि । तेषाम् एव निवासः परिकथितः पेयवर्ग इति कृतिभिः ॥ Rajni_15.130 पायं पायं मधुरविमलां शीतलां यस्य कीर्तिस्रोतोधारां जहति सुजना दुर्जनासंगदौस्थ्यम् । वर्गस्तस्य व्रजति नृहरेर् नामनिर्माणनाम्नश् cƬÃratne खलु तिथिमितः क्षीरकादिः समाप्तिम् ॥ Rajni_15.131 राजनिघण्टु, शाल्यादिवर्ग धान्यं भोग्यं च भोगार्हमन्नाद्यं जीवसाधनम् । तच्च तावत् त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ Rajni_16.1 व्रीह्यादिकं यदिह शूकसमन्वितं स्यात् तच्छूकधान्यम् अथ मुद्गमकुष्टकादि । ÓimbÅnigƬham इति तत् प्रवदन्ति शिम्बीधान्यं तृणोद्भवतया तृणधान्यम् अन्यत् ॥ Rajni_16.2 वातादिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्यविवृद्धिदायि । शिम्बीभवं गुरु हिमं च विबन्धदायि वातूलकं तु शिशिरं तृणधान्यम् आहुः ॥ Rajni_16.3 देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नैव तद्दैवतैर्वा । तस्माद् एषां येषु भोगोपयोगास् तान्यस्माभिर् व्याक्रियन्ते कियन्ति ॥ Rajni_16.4 शालयः कलमा रुच्या व्रीहिश्रेष्ठा नृपप्रियाः । धान्योत्तमाश् च विज्ञेयाः कैदाराः सुकुमारकाः ॥ Rajni_16.5 राजान्नषष्टिकसिततररक्तमुण्डस्थूलाणुगन्धनिरपादिकशालिसंज्ञाः । व्रीहिस् तथेति दशधा भुवि शालयस्तु तेषां क्रमेण गुणनामगणं ब्रवीमि ॥ Rajni_16.6 राजान्नं दीर्घशूकः खरिपुदिवसजं षष्टिको वर्णतो द्वौ निःशूको मुण्डशालिः स्वगुणविशदितः स्वाभिधानास्त्रयोऽन्ये । मासैर् यो ऽन्यस् त्रिभिः स्यात् स भवति निरपो यो ऽपि वृष्ट्यम्बुसम्भूर् एष स्याद्व्रीहिसंज्ञस्तदिति दशविधाः शालयस्तु प्रसिद्धाः ॥ Rajni_16.7 शालिर् नृपान्नं राजान्नं राजार्हं दीर्घशूककम् । धान्यश्रेष्ठं राजधान्यं राजेष्टं दीर्घकूरकम् ॥ Rajni_16.8 राजान्नं तु त्रिदोषघ्नं सुस्निग्धं मधुरं लघु । दीपनं बलकृत्पथ्यं कान्तिदं वीर्यवर्धनम् ॥ Rajni_16.9 राजान्नं त्रिविधं स्वशूकभिदया ज्ञेयं सितं लोहितं कृष्णं चेति रसाधिकं च तदिदं स्याद् औत्तरोत्तर्यतः । त्रैविध्यादिह तण्डुलाश् च हरिताः श्वेतास्तथा लोहिताः सामान्येन भवन्ति ते ऽप्यथ गुणैः स्युः पूर्वपूर्वोत्तराः ॥ Rajni_16.10 षष्टिकः षष्टिशालिः स्यात् षष्टिजः स्निग्धतण्डुलः । षष्टिवासरजः सो ऽयं ज्ञेयो मासद्वयोद्भवः ॥ Rajni_16.11 गौरो नीलः षष्टिकोऽयं द्विधा स्याद् आद्यो रुच्यः शीतलो दोषहारी । बल्यः पथ्यो दीपनो वीर्यवृद्धिं दत्ते चास्मात् किंचिद् ऊनो द्वितीयः ॥ Rajni_16.12 कृष्णशालिः कालशालिः श्यामशालिः सितेतरः ॥ Rajni_16.13 कृष्णशालिस् त्रिदोषघ्नो मधुरः पुष्टिवर्धनः । वर्णकान्तिकरो बल्यो दाहजिद् वीर्यवृद्धिकृत् ॥ Rajni_16.14 रक्तशालिस् ताम्रशालिः शोणशालिश्च लोहितः । रक्तशालिः सुमधुरो लघुः स्निग्धो बलावहः ॥ Rajni_16.15 रुचिकृद्दीपनः पथ्यो mukhajìyarujÃpaha÷ / सर्वामयहरो रुच्यः पित्तदाहानिलास्रजित् ॥ Rajni_16.16 मुण्डशालिर्मुण्डनको निःशूको यवशूकजः ॥ Rajni_16.17 मुण्डशालिस्त्रिदोषघ्नो मधुराम्लो बलप्रदः ॥ Rajni_16.18 स्थूलशालिर्महाशालिः स्थूलाङ्गः स्थूलतण्डुलः । evaægandhìhyaÓÃleÓca नामान्यूह्यानि सूरिभिः ॥ Rajni_16.19 महाशालिः स्वादुर्मधुरशिशिरः पित्तशमनो ज्वरं जीर्णं दाहं जठररुजम् अह्नाय शमयेत् । शिशूनां यूनां वा यदपि जरतां वा हितकरः सदा सेव्यः सर्वैर् अनलबलवीर्याणि कुरुते ॥ Rajni_16.20 सूक्ष्मशालिः सूचिशालिः पोतशालिश्च सूचकः ॥ Rajni_16.21 सूक्ष्मशालिः सुमधुरो लघुः पित्तास्रदाहनुत् । दीपनः पाचनश्चैव किंचिद् वातविकारजित् ॥ Rajni_16.22 गन्धशालिस्तु kalmëo गन्धालुः कलमोत्तमः । सुगन्धिर्गन्धबहुलः सुरभिर् गन्धतण्डुलः ॥ Rajni_16.23 सुगन्धशालिर् मधुरो ऽतिवृष्यदः पित्तश्रमास्रारुचिदाहशान्तिदः । स्तन्यस्तु गर्भस्थिरताल्पवातदः पुष्टिप्रदश्चाल्पकफश्च बल्यदः ॥ Rajni_16.24 निरपो मधुरः स्निग्धः शीतलो दाहपित्तजित् । त्रिदोषशमनो रुच्यः पथ्यः सर्वामयापनुत् ॥ Rajni_16.25 व्रीहिर् गौरो मधुरशिशिरः पित्तहारी कषायः स्निग्धो वृष्यः कृमिकफहरस् तापरक्तापहश् च । पुष्टिं दत्ते श्रमशमनकृद् वीर्यवृद्धिं विधत्ते रुच्यो ऽत्यन्तं जनयति मुदं वातकृन्मेचको ऽन्यः ॥ Rajni_16.26 मण्डकः स्थूलशालिश् च स्याद् बिम्बशालिकस् तथा । निजातिशाणहुल्याश् च बिम्बी कौसेन्दुकस् तथा ॥ Rajni_16.27 प्रसाधिका जीरकाख्या सश्यामा मधुरा मता । राजानां मौलिकस्यापि शालिः स्याद् उर्वरी तथा ॥ Rajni_16.28 सूक्ष्मशालिः कुदितिका सुशालिर् गुरुशालयः । वनशालिर् गुण्डुरूकी क्षीरिका पङ्क्तयः पृथक् । एतानि शालिनामानि प्रख्यातानि प्रसिद्धतः ॥ Rajni_16.29 अशोचा पाटला व्रीहिर् व्रीहिको व्रीहिधान्यकः । व्रीहिसंधान्यम् उद्दिष्टः अर्धधान्यस् तु व्रीहिकः ॥ Rajni_16.30 गर्भे पाकणिकः षष्टिः षष्टिको बलसम्भवः । सुधान्यं पथ्यकारी च मुपविः प्रज्ञविप्रियः ॥ Rajni_16.31 शालिस्तु कलमाद्यस्तु कलमो नाकलायकः । कदम्बपुष्पगन्धश्च कलजातः कलोद्भवः ॥ Rajni_16.32 पित्तश्लेष्मकरो वृष्यः कलमो मधुरस्तथा ॥ Rajni_16.33 लोहितो रक्तशालिः स्यात् këÂhalohitaÓÃlaya÷ / रुणाली रुणशालिस्तु रक्तशाल्यः सुशाल्यकः ॥ Rajni_16.34 तृष्णाघ्नो मलकृच्छ्रघ्नो हृद्यस्तु मतिदाः परे ॥ Rajni_16.35 महाशालिः सुगन्धा स्यात् सुगन्धा गन्धसम्भवा । gandhìhyà गन्धमाल्या च गन्धानी गन्धमालिनी ॥ Rajni_16.36 सुगन्धा मधुरा हृद्या कफपित्तज्वरास्रजित् ॥ Rajni_16.37 जलोद्भवा जलरुहा जलजाता सुजातका । रक्ताङ्गुलं सुकारं च कुङ्कुमं समवर्णजा ॥ Rajni_16.38 कुङ्कुमा मधुरा शीता रक्तपित्तातिसारजित् ॥ Rajni_16.39 तिलजा नीलनामा स्याद् दीर्घकृष्णा सुपूजका । मधुरा च सुगन्धा च तिलवासी निगद्यते ॥ Rajni_16.40 राजादनी राजप्रिया राजभावा मुनिप्रिया । तिलनी तिलपर्णी च आमगन्धा प्रवासिनी ॥ Rajni_16.41 कफपित्तहराः स्निग्धाः कासश्वासहराः पराः । शीघ्रपाककरा हृद्या लघवः शुक्रवर्धनाः ॥ Rajni_16.42 कोमलाहारसम्भूतास् तिलवासीमहागुणाः । पाण्डुरोगेषु शूलेषु चामवाते प्रशस्यते ॥ Rajni_16.43 वक्तको वक्तशालिः स्यात् दीर्घस्तु आशुकोपितः । राजप्रिया पथ्यकरा मध्यदेशसमुद्भवा ॥ Rajni_16.44 वक्तिका लघवः प्रोक्ता मुखपाककरास्तथा ॥ Rajni_16.45 कलाटकः कविलः स्याद् गुरुसो गरुडः स्मृतः । गुरुवको गुरडकः सुखभोजी सुभोजकः ॥ Rajni_16.46 कविलो गन्धकारी च लघुपाककरोऽपि च । कफपित्तहरः स्वादुः शूलश्वासनिवारणः । ग्रहणीगुल्मकुष्ठघ्नो विकलो भोजने शुभः ॥ Rajni_16.47 कुष्माण्डिका कुम्भडिका रक्ता सुमधुरा गुरुः । सुगन्धा दुर्जरा पीता स्थूलतण्डुलकोमला ॥ Rajni_16.48 कुम्भिका मधुरा स्निग्धा वातपित्तनिबर्हिणी ॥ Rajni_16.49 सौरभं शुण्डिकः शुण्डी कौसुम्भी कठिनो ऽफलः ॥ Rajni_16.50 कौसुम्भी लघुपाका च वातपित्तनिबर्हिणी ॥ Rajni_16.51 उम्पास उम्पिकाशालिर् मधुरा गुरुतण्डुला । बहुशूका sugandhìhyà तारुण्यजनवल्लभा ॥ Rajni_16.52 उम्पिका मधुरा स्निग्धा सुगन्धा च कषायका । पित्तश्लेष्महरा रूक्षा उम्पिकानिलनाशिनी ॥ Rajni_16.53 पक्षिकः पक्षिलावण्यः पक्षिराजो मुनिप्रियः । स्थूलतण्डुलसम्भूतागन्धो बहलगन्धकृत् ॥ Rajni_16.54 दग्धायामवनौ जाताः शालयो लघुपाकिनः । किंचित् सतिक्ता मधुराः पाचना बलवर्धनाः ॥ Rajni_16.55 केदारा मधुरा वृष्या बल्याः पित्तविवर्धनाः । ईषत् कषायाल्पमला गुरवः कफनाशनाः ॥ Rajni_16.56 शालयो ये छिन्नरुहा रूक्षास् ते बद्धवर्चसः ॥ Rajni_16.57 रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः । विदाहिनो दोषहरा बल्या मूत्रविवर्धनाः ॥ Rajni_16.58 यावनालो यवनालः शिखरी वृत्ततण्डुलः । दीर्घनालो दीर्घशरः क्षेत्रेक्षुश् चेक्षुपत्त्रकः ॥ Rajni_16.59 धवलो यावनालस्तु पाण्डुरस् तारतण्डुलः । नक्षत्राकृतिविस्तारो वृत्तो मौक्तिकतण्डुलः ॥ Rajni_16.60 जूर्णाह्वयो देवधान्यं जूर्णलो बीजपुष्पकः । जूनलः पुष्पगन्धश्च सुगन्धः सेगुरुन्दकः ॥ Rajni_16.61 धवलो यावनालस्तु गौल्यो बल्यस्त्रिदोषजित् । वृष्यो रुचिप्रदो ऽर्शोघ्नः पथ्यो गुल्मव्रणापहः ॥ Rajni_16.62 अथ तुवरयावनालस्तुवरश्च कषाययावनालश्च । स रक्तयावनालो हितलोहितस् तुवरधान्यश् च ॥ Rajni_16.63 तुवरो यावनालस्तु कषायोष्णो विशोफकृत् । संग्राही वातशमनो विदाही शोषकारकः ॥ Rajni_16.64 शारदो यावनालस्तु श्लेष्मदः पिच्छिलो गुरुः । शिशिरो मधुरो वृष्यो दोषघ्नो बलपुष्टिदः ॥ Rajni_16.65 गोधूमो बहुदुग्धः स्यादपूपो म्लेच्छभोजनः । यवनो निस्तुषः क्षीरी रसालः सुमनश्च सः ॥ Rajni_16.66 गोधूमः स्निग्धमधुरो वातघ्नः पित्तदाहकृत् । गुरुः श्लेष्मामदो बल्यो रुचिरो वीर्यवर्धनः ॥ Rajni_16.67 स्निग्धोऽन्यो लघुगोधूमो गुरुर् वृष्यः कफापहः । आमदोषकरो बल्यो मधुरो वीर्यपुष्टिदः ॥ Rajni_16.68 यवस्तु मेध्यः सितशूकसंज्ञो दिव्यो ऽक्षतः कञ्चुकिधान्यराजौ । स्यात् तीक्ष्णशूकस् तुरगप्रियश् च सक्तुर् हयेष्टश् च पवित्रधान्यम् ॥ Rajni_16.69 यवः कषायो मधुरः सुशीतलः प्रमेहजित् तिक्तकफापहारकः । अशूकमुण्डस् तु यवो बलप्रदो वृष्यश्च नॄणां बहुवीर्यपुष्टिदः ॥ Rajni_16.70 वेणुजो वेणुबीजश् च वंशजो वंशतण्डुलः । वंशधान्यं च वंशाह्वो वेणुवंशद्विधायवः ॥ Rajni_16.71 शीतः कषायो मधुरस् तु रूक्षो मेहक्रिमिश्लेष्मविषापहश् च । पुष्टिं च वीर्यं च बलं च दत्ते पित्तापहो वेणुयवः प्रशस्तः ॥ Rajni_16.72 मुद्गस्तु सूपश्रेष्ठः स्याद्वर्णार्हश् च रसोत्तमः । भुक्तिप्रदो हयानन्दो भूबलो वाजिभोजनः ॥ Rajni_16.73 कृष्णमुद्गस् तु वासन्तो माधवश् च surëÂraja÷ ॥ Rajni_16.74 कृष्णमुद्गस् त्रिदोषघ्नो मधुरो वातनाशनः । लघुश् च दीपनः पथ्यो बलवीर्याङ्गपुष्टिदः ॥ Rajni_16.75 शारदस् तु हरिन्मुद्गो धूसरो ऽन्यश्च शारदः ॥ Rajni_16.76 हरिन्मुद्गः कषायश् च मधुरः कफपित्तहृत् । रक्तमूत्रामयघ्नश् च शीतलो लघुदीपनः ॥ Rajni_16.77 तद्वच्च धूसरो मुद्गो रसवीर्यादिषु स्मृतः । कषायो मधुरो रुच्यः पित्तवातविबन्धकृत् ॥ Rajni_16.78 पित्तज्वरार्तिशमनं लघु मुद्गयूषं संतापहारि तद् अरोचकनाशनं च । रक्तप्रसादनम् इदं यदि सैन्धवेन युक्तं तदा भवति सर्वरुजापहारि ॥ Rajni_16.79 mëastu कुरुविन्दः स्याद्धान्यवीरो वृषाकरः । मांसलश् च balìhyaÓ च पित्र्यश् च पितृजोत्तमः ॥ Rajni_16.80 mëa÷ स्निग्धो बहुमलकरः शोषणः श्लेष्मकारी वीर्येणोष्णो झटिति कुरुते रक्तपित्तप्रकोपम् । हन्याद्वातं गुरुबलकरो रोचनो भक्ष्यमाणः स्वादुर् नित्यं श्रमसुखवतां सेवनीयो नराणाम् ॥ Rajni_16.81 rÃjamëo nÅlamëo n­pamëo नृपोचितः ॥ Rajni_16.82 कफपित्तहरो रुच्यो वातकृद्बलदायकः ॥ Rajni_16.83 चणस्तु हरिमन्थः स्यात्सुगन्धः कृष्णकञ्चुकः । बालभोज्यो वाजिभक्षश् चणकः कञ्चुकी च सः ॥ Rajni_16.84 चणको मधुरो रूक्षो मेहजिद् वातपित्तकृत् । दीप्तिवर्णकरो बल्यो रुच्यश् चाध्मानकारकः ॥ Rajni_16.85 आमश्चणः शीतलरुच्यकारी संतर्पणो दाहतृषापहारी । गौल्यो ऽश्मरीशोषविनाशकारी कषाय ईषत् कटुर् वीर्यकारी ॥ Rajni_16.86 कृष्णस्तु चणकः शीतो मधुरः कासपित्तहृत् । पित्तातिसारकासघ्नो बल्यश् चैव रसायनः ॥ Rajni_16.87 चणो गौरस्तु मधुरो बलकृद् रोचनः परः । श्वेतो वातकरो रुच्यः पित्तघ्नः शिशिरो गुरुः ॥ Rajni_16.88 सुभृष्टचणको रुच्यो वातघ्नो रक्तदोषकृत् । वीर्येणोष्णो लघुश् चैव कफशैत्यापहारकः ॥ Rajni_16.89 चणस्य यूषं मधुरं कषायं कफापहं वातविकारहेतुः । श्वासोर्ध्वकासक्लमपीनसानां करोति नाशं बलदीपनत्वम् ॥ Rajni_16.90 चणोदकं चन्द्रमरीचिशीतं पीतं प्रगे पित्तरुजापहारि । पुष्टिप्रदं नैजगुणं च पाके संतर्पणं मञ्जुलमाधुरीकम् ॥ Rajni_16.91 मकुष्टको मयष्टश् च वनमुद्गः कृमीलकः । अमृतो ऽरण्यमुद्गश् च वल्लीमुद्गश् च कीर्तितः ॥ Rajni_16.92 मकुष्टकः कषायः स्यान्मधुरो रक्तपित्तजित् । ज्वरदाहहरः पथ्यो रुचिकृत्सर्वदोषहृत् ॥ Rajni_16.93 मसूरो रागदालिस्तु मङ्गल्यः पृथुबीजकः । शूरः कल्याणबीजश् च गुरुबीजो मसूरकः ॥ Rajni_16.94 मसूरो मधुरः शीतः संग्रही कफपित्तजित् । वातामयकरश् चैव मूत्रकृच्छ्रहरो लघुः ॥ Rajni_16.95 कलायो मुण्डचणको हरेणुश् च सतीनकः । त्रासनो नालकः कण्ठी सतीनश् च हरेणुकः ॥ Rajni_16.96 कलायः कुरुते वातं पित्तदाहकफापहः । रुचिपुष्टिप्रदः शीतः कषायश्चामदोषकृत् ॥ Rajni_16.97 लङ्का कराला त्रिपुटा काण्डिका रूक्षणात्मिका ॥ Rajni_16.98 लङ्का रुच्या हिमा गौल्या पित्तजिद् वातकृद्गुरुः ॥ Rajni_16.99 ìhakÅ तुवरी वर्या करवीरभुजा तथा । वृत्तबीजा पीतपुष्पा श्वेता रक्तासिता त्रिधा ॥ Rajni_16.100 ìhakÅ तु कषाया च मधुरा कफपित्तजित् । ईषद् वातकरा रुच्या विदला गुरुग्राहिका ॥ Rajni_16.101 सा च श्वेता दोषदात्री तु रक्ता रुच्या बल्या पित्ततापादिहन्त्री । सा श्यामा चेद् दीपनी पित्तदाहध्वंसा बल्यं cìhakÅyÆ«am उक्तम् ॥ Rajni_16.102 कुलित्थस् ताम्रबीजश् च श्वेतबीजः सितेतरः ॥ Rajni_16.103 कुलित्थस्तु कषायोष्णो रूक्षो वातकफापहः ॥ Rajni_16.104 क्षवः क्षुधाभिजननश् चपलो दीर्घशिम्बिकः । सुकुमारो वृत्तबीजो मधुरः क्षवकश्च सः ॥ Rajni_16.105 क्षवः कषायमधुरः शीतलः कफपित्तहृत् । वृष्यः श्रमहरो रुच्यः पवनाध्मानकारकः ॥ Rajni_16.106 मधुरः श्वेतनिष्पावो माध्वीका मधुशर्करा । पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता ॥ Rajni_16.107 मधुशर्करा सुरुच्या मधुराल्पकषायका । शिशिरा वातुला बल्याप्याध्मानगुरुपुष्टिदा ॥ Rajni_16.108 सो ऽन्यश्च कटुनिष्पावः खर्वुरो नदीजस्तथा ॥ Rajni_16.109 नदीनिष्पावकस्तिक्तः कटुकोऽस्रप्रदो गुरुः । वातलः कफदो रूक्षः कषायो विषदोषनुत् ॥ Rajni_16.110 तिलस्तु होमधान्यं स्यात् पवित्रः पितृतर्पणः । पापघ्नः पूतधान्यं च जटिलस्तु वनोद्भवः ॥ Rajni_16.111 स्निग्धो वर्णबलाग्निवृद्धिजननस्तन्यानिलघ्नो गुरुः सोष्णः पित्तकरोऽल्पमूत्रकरणः केश्यो ऽतिपथ्यो व्रणे । संग्राही मधुरः कषायसहितस्तिक्तो विपाके कटुः कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणास् तथान्ये तिलाः ॥ Rajni_16.112 पललं तिलकल्कं स्यात्तिलचूर्णं च पिष्टकम् ॥ Rajni_16.113 पललं मधुरं रुच्यं पित्तास्रबलपुष्टिदम् ॥ Rajni_16.114 तिलकिट्टं तु पिण्याकः खलः स्यात् तिलकल्कजः ॥ Rajni_16.115 पिण्याकः कटुको गौल्यः कफवातप्रमेहनुत् ॥ Rajni_16.116 अतसी पिच्छला देवी मदगन्धा मदोत्कटा । उमा क्षुमा हैमवती सुनीला नीलपुष्पिका ॥ Rajni_16.117 अतसी मदगन्धा स्यान्मधुरा बलकारिका । कफवातकरी चेषत् पित्तहृत् कुष्ठवातनुत् ॥ Rajni_16.118 आसुरी राजिका राजी रक्तिका रक्तसर्षपः । तीक्ष्णगन्धा मधुरिका क्षवकः क्षुवकः क्षवः ॥ Rajni_16.119 आसुरी कटुतिक्तोष्णा वातप्लीहार्तिशूलनुत् । दाहपित्तप्रदा हन्ति कफगुल्मकृमिव्रणान् ॥ Rajni_16.120 राजक्षवकः कृष्णस्तीक्ष्णफला राजराजिका राज्ञी । सा कृष्णसर्षपाख्या विज्ञेया राजसर्षपाख्या च ॥ Rajni_16.121 राजसर्षपकस् तिक्तः कटूष्णो वातशूलनुत् । पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥ Rajni_16.122 तीक्ष्णकश्च दुराधर्षो रक्षोघ्नः कुष्ठनाशनः । सिद्धप्रयोजनः सिद्धसाधनः सितसर्षपः ॥ Rajni_16.123 सिद्धार्थः कटुतिक्तोष्णो वातरक्तग्रहापहः । त्वग्दोषशमनो रुच्यो विषभूतव्रणापहः ॥ Rajni_16.124 धान्यानां कञ्चुके शिम्बी बीजगुप्तिश् च शाम्भवी । तद्गुप्तानि च धान्यानि शिम्बीधान्यानि चक्षते ॥ Rajni_16.125 श्यामाकः श्यामकः श्यामस् त्रिबीजः स्यादविप्रियः । सुकुमारी राजधान्यं तृणबीजोत्तमश् च सः ॥ Rajni_16.126 श्यामाको मधुरः स्निग्धः कषायो लघुशीतलः । वातकृत् कफपित्तघ्नः संग्राही विषदोषनुत् ॥ Rajni_16.127 कोद्रवः कोरदूषश् च कुद्दालो मदनाग्रजः । स च देशविशेषेण नानाभेदः प्रकीर्तितः ॥ Rajni_16.128 कोद्रवो मधुरस् तिक्तो व्रणिनां पथ्यकारकः । कफपित्तहरो रूक्षो मोहकृद्वातलो गुरुः ॥ Rajni_16.129 वरकः स्थूलकङ्गुश् च रूक्षः स्थूलप्रियङ्गुकः ॥ Rajni_16.130 वरको मधुरो रूक्षः कषायो वातपित्तकृत् ॥ Rajni_16.131 कङ्गुणी कङ्गुनी प्रोक्ता चीनकः पीततण्डुलः । वातलः सुकुमारश्च स च नानाविधाभिधः ॥ Rajni_16.132 प्रियङ्गुर्मधुरो रुच्यः कषायः स्वादुशीतलः । वातकृत् पित्तदाहघ्नो रूक्षो भग्नास्थिबन्धकृत् ॥ Rajni_16.133 नीवारोऽरण्यधान्यं स्यान्मुनिधान्यं तृणोद्भवम् ॥ Rajni_16.134 नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः ॥ Rajni_16.135 रागी तु lächana÷ स्याद् बहुदलकणिशश् च गुच्छकणिशश् च ॥ Rajni_16.136 तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥ Rajni_16.137 कुरी तु तृणधान्यं स्यान्मधुरं तद्बलप्रदम् । हरितं वार्द्धकं पक्वं वाजिनां पुष्टिदायकम् ॥ Rajni_16.138 ये के च व्रीहयो भृष्टास्ते लाजा इति कीर्तिताः ॥ Rajni_16.139 यवादयश्च ये भृष्टा धानास्ते परिकीर्तिताः ॥ Rajni_16.140 लाजा च यवधाना च तर्पणी पित्तनाशिनी । गोधूमयावनालोत्थाः किंचिद् उष्णाश्च दीपनाः ॥ Rajni_16.141 तप्तैर् अपक्वगोधूमैर् आकुलाः परिकीर्तिताः । आकुला गुरवो वृष्या मधुराः बलकारिणः ॥ Rajni_16.142 व्रीहयो ऽप्यर्धपक्वाश् च तप्तास् ते पृथुकाः स्मृताः । पृथुकाः स्वादवः स्निग्धा हृद्या मदनवर्धनाः ॥ Rajni_16.143 पूपला मधुराः प्रोक्ता वृष्यास्ते बलदाः स्मृताः । पित्तहृत्तर्पणा हृद्याः स्निग्धास्ते बलवर्धनाः ॥ Rajni_16.144 ये चान्ये यावनालाद्याश् चिपिटास् तप्ततण्डुलाः ॥ Rajni_16.145 शालेययावनालीयचिपिटाः पुष्टिवर्धनाः ॥ Rajni_16.146 अतप्ततण्डुलास्ते तु दुग्धबीजाः प्रकीर्तिताः ॥ Rajni_16.147 दुग्धबीजा सुमधुरा दुर्जरा वीर्यपुष्टिदा ॥ Rajni_16.148 तप्तास्तु मुद्गचणकाः सुमनादिलङ्का सद्यस् तृषार्तिरुचिपित्तकृतश् च जग्धाः । वाताल्पदाः सुखकरा ह्य् अबलाश्च रूक्षा हृद्या भवन्ति युवजर्जरबालकानाम् ॥ Rajni_16.149 मुद्गगोधूमचणका यावनालादयः स्मृताः । यद् अर्धपक्वं तद्धान्यं विष्टम्भाध्मानदोषकृत् ॥ Rajni_16.150 शुष्कगोधूमचूर्णं तु कर्णिका समुदाहृता ॥ Rajni_16.151 स्फोटस् तु चणकादीनां दाल् इति परिकीर्तिताः ॥ Rajni_16.152 पक्वं हरितलूनं च धान्यं सर्वगुणावहम् ॥ Rajni_16.153 शुष्कलूनं तु निःसारं रूक्षं तत्सत्त्वनाशनम् ॥ Rajni_16.154 कोषधान्यं नवं बल्यं मधुरं वत्सरोषितम् ॥ Rajni_16.155 नवं धान्यम् अभिष्यन्दि लघु संवत्सरोषितम् । द्व्यब्दोषितं लघु पथ्यं त्रिवर्षादबलं भवेत् ॥ Rajni_16.156 चणास् तु yavagodhÆmatilamëà नवा हिताः । पुराणा विरसा रूक्षास्त्वहिता दुर्जराबलाः ॥ Rajni_16.157 धान्यं वापितमुत्तमं तदखिलं छिन्नोद्भवं मध्यमं ज्ञेयं यद्यदवापितं तदधमं निःसारदोषप्रदम् । दग्धायां भुवि यत्नतोऽपि विपिने ये वापिताः शालयो ये च छिन्नभवा भवन्ति खलु ते विण्मूत्रबन्धप्रदाः ॥ Rajni_16.158 क्षारोदकसमुत्पन्नं धान्यं श्लेष्मरुजापहम् ॥ Rajni_16.159 सुस्निग्धमृत्तिकोद्भूतं धान्यम् ओजोबलावहम् ॥ Rajni_16.160 बलपुष्टिप्रभावघ्नं वालुकामृत्तिकोद्भवम् ॥ Rajni_16.161 धान्यं श्रेष्ठं षष्टिकं राजभोग्यं मांसं त्व् आजं तैत्तिरं लावकीयम् । पानीयं स्यात् कृष्णमृत्स्नासमुत्थं क्षीराज्यादौ गव्यमाजं प्रशस्तम् ॥ Rajni_16.162 इत्थं प्रसिद्धतरधान्यगुणाभिधानवीर्याभिवर्णनविशृङ्खलवाग्विलासम् । आम्नाय वर्गम् इमम् आशु लभेत वैद्यो विद्यां विषण्णजनजीवनदानधन्याम् ॥ Rajni_16.163 यानि सदा भुज्यन्ते भुञ्जानजनाश्च यानि भुञ्जन्ते । तेषां खलु धान्यानां वर्गो ऽयं भोज्यवर्ग इति कथितः ॥ Rajni_16.164 येनाचारचणेन मुग्धमधुरश्रीशालिना सन्महामानार्हा बहुधान्यसम्पदुचिता संनीयते संततम् । तेन श्रीनृहरीश्वरेण रचिते nÃmokticƬÃmaïau वर्गो ऽयं स्थितम् एति नूतनरचनो धान्याह्वयः षोडशः ॥ Rajni_16.165 राजनिघण्टु, मांसादिवर्ग मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजम् । पललं जाङ्गलं कीरम् आमिषं च तद् उच्यते ॥ Rajni_17.1 सद्योहतस्य मांसं श्रेष्ठं हरिणादिकस्य यूनस् तु । ज्ञेयं सुगन्धि पथ्यं जाङ्गलदेशस्थितस्य पथ्यतमम् ॥ Rajni_17.2 बालस्य वृद्धस्य कृशस्य रोगिणो विषाग्निदग्धस्य मृतस्य चाम्बुषु । त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं च ॥ Rajni_17.3 सर्वं मांसं वातविध्वंसि वृष्यं बल्यं रुच्यं बृंहणं तच्च मांसम् । देशस्थानाच्चात्मसंस्थं स्वभावैर्भूयो नानारूपतां याति नूनम् ॥ Rajni_17.4 तत्रानूपीयमांसं गवयरुरुमृगक्रोडगण्डादिकानां स्निग्धं पथ्यं च बल्यं लघु शशशिखराद्युद्भवं जाङ्गलीयम् । पुष्टिं दीप्तिं च दत्ते रुचिकृदथ लघु स्वादु साधारणीयं वृष्यं बल्यं च रुच्यं रुरुहरिणमृगक्रोडसारङ्गकाणाम् ॥ Rajni_17.5 मांसं सारसहंसरात्रिविरहिक्रौञ्चादिजं शीतलं स्निग्धं वातकफापहं गुरु ततः स्वादु त्रिदोषापहम् । पथ्यं लावकतित्तिरादिजनितं वृष्यं लघु स्यात् परं चक्रक्रौञ्चमयूरतित्तिरभवं देशत्रयादीदृशम् ॥ Rajni_17.6 द्रुतो विलम्बितश् चैव प्लवश् चेति गतैस् त्रयः । स्थानतो ऽपि त्रयस् ते तु बिलस्थलजलाश्रयाः ॥ Rajni_17.7 पुनस्ते तु प्रसहनाः प्रतुदा विष्किरा इति । स्वभावतस्त्रयः प्रोक्ताः क्रमशो मृगपक्षिणः ॥ Rajni_17.8 अथैषां क्रमशो लक्ष्मगुणान् वक्ष्यामि वर्गशः । एवं नवविधाः प्रोक्तास् त एव मृगपक्षिणः ॥ Rajni_17.9 अजशशहरिणादयः स्वयं ये द्रुतगमना द्रुतसंज्ञकाः स्मृतास्ते । तदुदितपललं च पथ्यबल्यं रचयति वीर्यमदप्रदं लघु स्यात् ॥ Rajni_17.10 गजखड्गमुखा महामृगा निजगत्यैव विलम्बिताः स्मृतास्ते । बलकृत्पिशितं च पिच्छलं कफकासानिलमान्द्यदं गुरु स्यात् ॥ Rajni_17.11 सारसहंसबलाकाश् चक्रक्रौञ्चादयो जले प्लवनात् । प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं च बलदायि ॥ Rajni_17.12 अहिनकुलशल्यगोधामूषकमुख्या बिलेशयाः कथिताः । श्वासानिलकासहरं तन्मांसं पित्तदाहकरम् ॥ Rajni_17.13 क्रोडरुरुकुरङ्गाद्या विविधा ये मृगादयः । स्थलेशयास्तु ते सर्वे मांसं सर्वगुणावहम् ॥ Rajni_17.14 झषमकरनक्रकर्कटकूर्मप्रमुखा जलेशयाः कथिताः । मांसं तेषां तु सरं वृष्यं गुरु शिशिरबलसमीरकरम् ॥ Rajni_17.15 शार्दूलसिंहशरभर्क्षतरक्षुमुख्या ये ऽन्ये प्रसह्य विनिहन्त्यभिवर्तयन्ति । ते कीर्तिताः प्रसहनाः पललं तदीयम् arÓa÷pramehajaÂharÃmayajìyahÃri // Rajni_17.16 भोक्ता निष्कृष्यामिषं स प्रतुदः प्रोक्तो गृध्रश्येनकाकादिको यः । मांसं तस्य स्वादु संतर्पणं च स्निग्धं बल्यं पित्तदाहास्रदायि ॥ Rajni_17.17 भक्ष्याश्च कुक्कुटकपोतकतित्तिराद्याः क्षौणीं विलिख्य नखरैः खलु वर्तयन्ति । ते विष्किराः प्रकथिताः पिशितं तदीयं वृष्यं कषायमधुरं शिशिरं च रुच्यम् ॥ Rajni_17.18 अयमेव गुणो ज्ञेयः पक्षिणां च यथाक्रमम् । सर्वस्थानविशेषेण संख्या च गतिर् उच्यते ॥ Rajni_17.19 यत्र स्थिता ये गतितो ऽपि देशादन्यत्र याता मृगपक्षिमुख्याः । स्वस्वोचितस्थाननिवर्तनेन मांसे ऽपि तेषां गुणपर्ययाः स्युः ॥ Rajni_17.20 मांसं खड्गमृगोत्थं तु बलकृद् बृंहणं गुरु ॥ Rajni_17.21 गवयस्यामिषं बल्यं रुच्यं वृष्यं च बृंहणम् ॥ Rajni_17.22 रुरुक्रव्यं गुरु स्निग्धं मन्दवह्निबलप्रदम् ॥ Rajni_17.23 अपूतं गोभवं क्रव्यं गुरु वातकफप्रदम् ॥ Rajni_17.24 वनमहिषामिषं स्याद् ईषल्लघु दीपनं च बलदायि ॥ Rajni_17.25 ग्रामीणमहिषमांसं स्निग्धं निद्राकरं च पित्तहरम् ॥ Rajni_17.26 हस्तिक्रव्यं गुरु स्निग्धं वातलं श्लेष्मकारकम् । बहुपुष्टिप्रदं चैव दुर्जरं मन्दवह्निदम् ॥ Rajni_17.27 अश्वमांसं भवेद् उष्णं वातघ्नं बलदं लघु । पित्तदाहप्रदं नृणां तद् एतच्चातिसेवनात् ॥ Rajni_17.28 उष्ट्रमांसं तु शिशिरं त्रिदोषशमनं लघु । बलपुष्टिप्रदं रुच्यं मधुरं वीर्यवर्धनम् ॥ Rajni_17.29 गर्दभप्रभवं मांसं किंचिद् गुरु बलप्रदम् । रुच्यं तु वन्यजं शैत्यं बहुवीर्यबलप्रदम् ॥ Rajni_17.30 एणस्य मांसं लघुशीतवृष्यं त्रिदोषहृत् षड्रसजं च रुच्यम् ॥ Rajni_17.31 कुरङ्गमांसं मधुरं च तद्वत् कफापहं मांसदपित्तनाशि ॥ Rajni_17.32 सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यकम् ॥ Rajni_17.33 शिखरीसम्भवं मांसं लघु हृद्यं बलप्रदम् ॥ Rajni_17.34 वराहमांसं गुरु वातहारि वृष्यं बलस्वेदकरं वनोत्थम् ॥ Rajni_17.35 तस्माद्गुरु ग्रामवराहमांसं तनोति मेदो बलवीर्यवृद्धिम् ॥ Rajni_17.36 शरशृङ्गस्य मांसं तु गुरु स्निग्धं कफप्रदम् । बल्यं वृष्यकरं पुष्टिकिंचिद्वातकरं परम् ॥ Rajni_17.37 छागमांसं लघु स्निग्धं नातिशीतं रुचिप्रदम् । निर्दोषं वातपित्तघ्नं मधुरं बलपुष्टिदम् ॥ Rajni_17.38 छागपोतभवं मांसं लघु शीतं प्रमेहजित् । ईषल्लघु बलं दत्ते तद् एव तृणचारिणः ॥ Rajni_17.39 औरभ्रं मधुरं शीतं गुरु विष्टम्भि बृंहणम् ॥ Rajni_17.40 आविकं मधुरं मांसं किंचिद् गुरु बलप्रदम् ॥ Rajni_17.41 शल्यमांसं गुरु स्निग्धं दीपनं श्वासकासजित् ॥ Rajni_17.42 पिच्छिलं नाकुलं मांसं वातघ्नं श्लेष्मपित्तकृत् ॥ Rajni_17.43 गोधामांसं तु वातघ्नं श्वासकासहरं च तत् ॥ Rajni_17.44 शशमांसं त्रिदोषघ्नं दीपनं श्वासकासजित् ॥ Rajni_17.45 अन्ये बिलेशया ये स्युः कोकडोन्दुरुकादयः । मांसं च गर्हितं तेषां मान्द्यं गौरवदुर्जरम् ॥ Rajni_17.46 आरण्यकुक्कुटक्रव्यं हृद्यं श्लेष्महरं लघु ॥ Rajni_17.47 ग्राम्यकुक्कुटजं स्निग्धं वातहृद् दीपनं गुरु ॥ Rajni_17.48 हारीतपललं स्वादु कफपित्तास्रदोषजित् ॥ Rajni_17.49 वर्धनं वीर्यबलयोस्तद्वदेव कपोतजम् ॥ Rajni_17.50 पारावतपलं स्निग्धं मधुरं गुरु शीतलम् । पित्तास्रदाहनुद्बल्यं तथान्यद् वीर्यवृद्धिदम् ॥ Rajni_17.51 स्निग्धं तित्तिरिजं मांसं लघु वीर्यबलप्रदम् । कषायं मधुरं शीतं त्रिदोषशमनं परम् ॥ Rajni_17.52 तद्वच्च लावकं मांसं पथ्यं ग्राहि लघु स्मृतम् ॥ Rajni_17.53 तद्वच्च वर्तकमांसं निर्दोषं वीर्यपुष्टिदम् ॥ Rajni_17.54 चटकायाः पलं शीतं लघु वृष्यं बलप्रदम् ॥ Rajni_17.55 तद्वच्चारण्यचटकक्रव्यं लघु च पथ्यदम् ॥ Rajni_17.56 चटकाच्छीतलं रुच्यं वृष्यं कापिञ्जलामिषम् ॥ Rajni_17.57 तद्वच्चकोरजं मांसं वृष्यं च बलपुष्टिदम् ॥ Rajni_17.58 क्रव्यं तु चक्रवाकस्य लघु स्निग्धं बलप्रदम् । वह्निकृत् सर्वशूलघ्नम् उष्णं वातामयापहम् ॥ Rajni_17.59 सारसस्य तु मांसं च मधुराम्लकषायकम् । महातीसारपित्तघ्नं ग्रहण्यर्शोरुजापहम् ॥ Rajni_17.60 स्निग्धहिमं गुरु वृष्यं मांसं जलपक्षिणां तु वातहरम् ॥ Rajni_17.61 तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरणं च ॥ Rajni_17.62 अन्ये बकबलाकाद्या गुरवो मांसभक्षणात् । अनुक्तं तु मृगादीनां मांसं ग्राह्यं हितादिषु ॥ Rajni_17.63 मत्स्याः स्निग्धोष्णगुरवो वातघ्ना रक्तपित्तदाः । तत्र कांश्चिदपि ब्रूमो विशेषगुणलक्षणान् ॥ Rajni_17.64 रोहितो गर्गरो भीरुर् बालको बर्बरस्तथा । छागलो रक्तमत्स्यो ऽथ महिषश् चाविलस् तथा ॥ Rajni_17.65 वातूको ऽलोमशा चापि ज्ञेया कर्णवशादयः । लक्ष्यलक्षणवीर्यादीन् कथयामि यथाक्रमम् ॥ Rajni_17.66 कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः । कोष्णं बल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमाप्नोति वीर्यम् ॥ Rajni_17.67 यः पीतवर्णो ऽपि च पिच्छिलाङ्गः पृष्ठे तु रेखाबहुलः सशल्कः । स गर्गरो बर्बरनादरूक्षो जडश् च शीतः कफवातदायी ॥ Rajni_17.68 पृष्ठे पक्षौ द्वौ गले पुच्छकं चेत् सर्पाभः स्यात् फूत्कृतो वृत्ततुण्डः । ज्ञेयः शल्की मत्स्यको भीरुरुक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥ Rajni_17.69 नातिस्थूलो वृत्तवक्त्रोऽपि शस्तो धत्ते दन्तान् श्मश्रुलो दीर्घकायः । संध्यायां वा रात्रिशेषे च वर्यः प्रोक्तो बालः पथ्यबल्यः सुवृष्यः ॥ Rajni_17.70 पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः सर्पाभो यः सो ऽप्ययं बर्बराख्यः । वाताटोपं सो ऽपि दत्ते जडश् च बल्यः स्निग्धो दुर्जरो वीर्यकारी ॥ Rajni_17.71 श्वेतं सुकायं समदीर्घवृत्तं निःशल्ककं छागलकं वदन्ति । नले द्विकण्टः किल तस्य पृष्ठे कण्टः सुपथ्यो रुचिदो बलप्रदः ॥ Rajni_17.72 यो रक्ताङ्गो नातिदीर्घो न चाल्पो नातिस्थूलो रक्तमत्स्यः स चोक्तः । शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किंच दोषत्रयस्य ॥ Rajni_17.73 यः कृष्णो दीर्घकायः स्यात् स्थूलशल्को बलाधिकः । मत्स्यो महिषनामासौ दीपनो बलवीर्यदः ॥ Rajni_17.74 शुक्लाङ्गस् ताम्रपक्षो यः स्वल्पाङ्गश् चाविलाह्वयः । सुरुच्यो मधुरो बल्यो guïìhyo वीर्यपुष्टिदः ॥ Rajni_17.75 यः स्थूलाङ्गो माहिषाकारको यस् तालुस्थाने नीरजाभां दधाति । शल्कं स्थूलं यस्य वातूकको ऽसौ दत्ते वीर्यं दीपनं वृष्यदायी ॥ Rajni_17.76 वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः सुदीपनः । अलोमशाह्वयो मत्स्यो बलवीर्याङ्गपुष्टिदः ॥ Rajni_17.77 यो वृत्तगौल्यः कृष्णाङ्गः शल्की कर्णवशाभिधः ॥ Rajni_17.78 दीपनः पाचनः पथ्यो वृष्यो ऽसौ बलपुष्टिदः ॥ Rajni_17.79 निःशल्का निन्दिता मत्स्याः सर्वे शल्कयुता हिताः । वपुःस्थैर्यकरा वीर्यबलपुष्टिविवर्धनाः ॥ Rajni_17.80 ह्रदकुल्याजलधिनिर्झरतडागवापीजले च ये मत्स्याः । ते तु जडा नादेया यथोत्तरं लघुतरास्तु नादेयाः ॥ Rajni_17.81 क्षाराम्बुमत्स्या गुरवो ऽस्रदाहदा विष्टम्भदास्ते लवणार्णवादिजाः । तानश्नतां स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथा ӭतानिमान् ॥ Rajni_17.82 शैलाटवीनगरभूजलचारिणो ये ये के ऽपि सत्त्वनिवहाः खलु सप्तसंख्याः । तन्मांसमत्र न वितथ्यम् अथाभ्यधायि ग्रन्थस्य विस्तरभयाच्च नवोपयोगात् ॥ Rajni_17.83 पक्वं मांसं हितं सर्वं बलवीर्यविवर्धनम् । भृष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ॥ Rajni_17.84 पूर्वार्धं पुरुषस्य तद्गुरुतरं पश्चार्धभागः स्त्रियाः स्त्री गुर्वी किल गुर्विणी यदि तथा योषिच्च तुल्या लघुः । पक्षी चेत्पुरुषो लघुः शृणु शिरःस्कन्धोरुपृष्ठे क्रमात् मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मना ॥ Rajni_17.85 रसरक्तादिधातूनां गुरुः स्यादुत्तरोत्तरम् मेढ्रवृक्कयकृन्मांसं वार्षणं चातिमात्रतः ॥ Rajni_17.86 इत्थं प्रतिस्थलविलाम्बुनभःप्रचारप्राण्यङ्गमांसगुणनिर्णयपूर्णम् एनम् । वर्गं विचार्य भिषजा विनियुज्यमानो भुक्त्वाशनं न विकृतिं समुपैति मर्त्यः ॥ Rajni_17.87 यस्यासीत् समितिद्विपाधिपबृहत्कुम्भान्तरस्थामिषप्रायाभ्यासपिपासयेव तरुणी नेत्राम्बुधारा द्विषाम् । तस्यायं पुरुषप्रतापसुहृदः श्रीमन्नृसिंहेशितुर् वर्गः सप्तदशो निषीदति कृतौ nÃmÃdicƬÃmaïau // Rajni_17.88 राजनिघण्टु, मनुष्यादिवर्गः मनुष्या मानुषा मर्त्या मनुजा मानवा नराः । द्विपादाश् चेतना भूस्था भूमिजा भूस्पृशो विशः ॥ Rajni_18.1 पुरुषः पूरुषो ना च नरः पञ्चजनः पुमान् । अर्थाश्रयो ऽधिकारी स्यात् कर्मार्हश् च जनो ऽर्थवान् ॥ Rajni_18.2 स्त्री योषिद्वनिताबला सुनयना नारी च सीमन्तिनी रामा वामदृगङ्गना च ललना कान्ता पुरंध्री वधूः । सुभ्रूः सा वरवर्णिनी च सुतनुस्तन्वी तनुः कामिनी तन्वङ्गी रमणी कुरङ्गनयना भीरुः प्रिया भामिनी ॥ Rajni_18.3 योषिन्महेला महिला विलासिनी नितम्बिनी सापि च मत्तकाशिनी । जनी सुनेत्रा प्रमदा च सुन्दरी स्याद् अञ्चितभ्रूर् ललिता विलासिनी ॥ Rajni_18.4 मानिनी च वरारोहा नताङ्गी च नतोदरा । प्रतीपदर्शिनी श्यामा कामिनी दर्शनी च सा ॥ Rajni_18.5 भर्ता पतिर्वरः कान्तः परिणेता प्रियो गृही ॥ Rajni_18.6 भार्या पत्नी प्रिया जाया दाराश्च गृहिणी च सा ॥ Rajni_18.7 नपुंसकं भवेत् क्लीबं तृतीया प्रकृतिस्तथा । षण्ड्ःअः पण्डश्च नारी तु पोटा स्त्रीपुंसलक्षणा ॥ Rajni_18.8 अथ राज्ञी च पट्टार्हा महिषी राजवल्लभा ॥ Rajni_18.9 भोगिन्यो ऽन्या विलासिन्यः संभुङ्क्ते यास्तु पार्थिवः ॥ Rajni_18.10 राजभोग्याः सुमुख्यो यास्ता भट्टिन्य इति स्मृताः ॥ Rajni_18.11 वेश्या तु गणिका भोग्या वारस्त्री स्मरदीपिका ॥ Rajni_18.12 ब्रह्मा तु ब्राह्मणो विप्रः षट्कर्मा च द्विजोत्तमः ॥ Rajni_18.13 राजा तु सार्वभौमः स्यात् पार्थिवः क्षत्रियो नृपः ॥ Rajni_18.14 वैश्यस्तु व्यवहर्ता विड् वार्त्तिको वाणिजो वणिक् ॥ Rajni_18.15 शूद्रः पज्जश्चतुर्थः स्यात् द्विजदास उपासकः ॥ Rajni_18.16 विप्रः क्षत्रो वैश्यशूद्रौ च वर्णाश्चत्वारोऽमी तत्र पूर्वे द्विजाः स्युः । एषामेव प्रातिलोम्यानुलोम्याज्जायन्तेऽन्या जातयः संकरेण ॥ Rajni_18.17 बालः पाकोऽर्भको गर्भः पोतकः पृथुकः शिशुः । शावो ऽर्भो बालिशो डिम्भो वटुर् माणवको मतः ॥ Rajni_18.18 जातो ऽर्भकः पक्षदिनेन मासतः पाकस्त्रिभिस्तैरथ पोतकाभिधः । षड्भिस्तु मासैः पृथुकोऽब्दतः शिशुस् त्रिभिर् वटुर् माणवकश् च सप्तभिः ॥ Rajni_18.19 बालोऽब्दैः पञ्चदशभिः कुमारस्त्रिंशता स्मृतः । युवा पञ्चाशता वर्षैर् वृद्धः स्यादत उत्तरैः ॥ Rajni_18.20 कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरम् आ पञ्चदशाद् यौवनं तु ततः परम् ॥ Rajni_18.21 युवा वयःस्थस् तरुणो वृद्धस्तु स्थविरो जरन् । प्रवया यातयामश्च जीनो जीर्णश् च जर्जरः ॥ Rajni_18.22 बालोत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥ Rajni_18.23 कन्या कुमारी गौरी तु नग्निकानागतार्तवा ॥ Rajni_18.24 सा मध्यमा वयःस्था च युवती सुस्तनी च सा । चिरण्टी सुवयाः श्यामा प्रौढा दृष्टरजाश्च सा ॥ Rajni_18.25 गुर्विण्यापन्नसत्त्वा स्याद् अन्तर्वत्नी च गर्भिणी ॥ Rajni_18.26 निष्फला जरती वृद्धा स्थविरा च गतार्तवा ॥ Rajni_18.27 पुष्पिता मलिना म्लाना पांशुला च रजस्वला ॥ Rajni_18.28 वन्ध्यावकेशिनी शून्या मोघपुष्पा वृथार्तवा ॥ Rajni_18.29 तनुस् तनूः संहननं शरीरं कलेवरं क्षेत्रवपुःपुराणि । गात्रं च मूर्तिर् घनकायदेहाव् a«ÂÃÇgapŬÃni च विग्रहश् च ॥ Rajni_18.30 अङ्गमंसः प्रतीकश् चापघनो ऽवयवो ऽपि च ॥ Rajni_18.31 शिरः शीर्षकमुण्डं च मूर्धा मौलिश्च मस्तकम् । वराङ्गम् उत्तमाङ्गं च कपालं केशभृत् स्मृतम् ॥ Rajni_18.32 केशाः शिरसिजा वालाः कुन्तला मूर्धजाः कचाः । चिकुराः करुहाश् चाथ तद्वेष्टाः कवरीमुखाः ॥ Rajni_18.33 दृग्दृष्टिर् लोचनं नेत्रं चक्षुर्नयनमम्बकम् । ईक्षणं ग्रहणं चाक्षि दर्शनं च विलोचनम् ॥ Rajni_18.34 अपाङ्गो नेत्रपर्यन्तो नयनोपान्त इत्यपि । तयोर्मध्यगता तारा बिम्बिनी च कनीनिका ॥ Rajni_18.35 भालं ललाटमलिकं कथयन्ति गोधिर् भ्रूश् चिल्लिका च नयनोर्ध्वगरोमराजिः । मध्यं तयोर्भवति कूर्चमथ श्रुतिस्तु श्रोतः श्रवः श्रवणकर्णवचोग्रहाश्च ॥ Rajni_18.36 ओष्ठोऽधरो दन्तवासो दन्तवस्त्रं रदच्छदः । तयोरुभयतो देशौ यौ प्रान्तौ सृक्कणी च तौ ॥ Rajni_18.37 घ्राणं गन्धवहो घोणा सिङ्घिणी नासिका च सा ॥ Rajni_18.38 शङ्खः कर्णसमीपः स्यात् शिङ्घाणं नासिकामले ॥ Rajni_18.39 तुण्डमास्यं मुखं वक्त्रं वदनं लपनानने ॥ Rajni_18.40 ओष्ठाधरस्तु चिबुकं गण्डो गल्लः कपोलकः ॥ Rajni_18.41 हनूस् तदूर्ध्वं दशनाश्च दन्ता द्विजा रदास्ते रदनास्तथोक्ताः ॥ Rajni_18.42 जिह्वा रसज्ञा रसना च सोक्ता स्यात्काकुदं तालु च तालुकं च ॥ Rajni_18.43 तदूर्ध्वं सूक्ष्मजिह्वा या घण्टिका लम्बिका च सा ॥ Rajni_18.44 अन्याधोमूलजिह्वा स्यात् प्रतिजिह्वोपजिह्विका ॥ Rajni_18.45 अवटुस्तु शिरःपश्चात्संधिर् घाटा कृकाटिका ॥ Rajni_18.46 ग्रीवा च कंधरा कंधिः शिरोधिश्च शिरोधरा ॥ Rajni_18.47 कण्ठो गलो निगालोऽथ घण्टिका गलशुण्ठिका ॥ Rajni_18.48 धमनी तु शिरांसे तु स्कन्धोऽधःशिखरं तथा ॥ Rajni_18.49 तस्य संधिस् तु जत्रु स्यात्कक्षा दोर्मूलसंज्ञका ॥ Rajni_18.50 तदधस्ताद्भवेत्पार्श्वं पृष्ठं पश्चात्तनोः स्मृतम् ॥ Rajni_18.51 दोर् दोषा च प्रवेष्टश्च बाहुर्बाहा भुजो भुजा ॥ Rajni_18.52 पाणिस् तु पञ्चशाखः स्यात् करो हस्तः शयस्तथा ॥ Rajni_18.53 करमूले मणिबन्धो भुजमध्ये कूर्परः कफोणिश्च ॥ Rajni_18.54 तस्मादधः प्रकोष्ठः प्रगण्डकः कूर्परांसमध्यं स्यात् ॥ Rajni_18.55 अङ्गुल्यः करशाखाः स्युः प्रदेशिन्यां तु तर्जनी । परुः स्यादङ्गुलीसंधिः पर्वसंधिश् च कथ्यते ॥ Rajni_18.56 अथाङ्गुष्ठप्रदेशिन्यौ मध्यमानामिका तथा । कनिष्ठा चेति पञ्च स्युः क्रमेणाङ्गुलयः स्मृताः ॥ Rajni_18.57 कामाङ्कुशाः कररुहाः करजा नखरा नखाः । पाणिजाङ्गुलीसम्भूताः पुनर्भवपुनर्नवाः ॥ Rajni_18.58 करस्याधः प्रपाणिः स्यादूर्ध्वं करतलं स्मृतम् । रेखाः सामुद्रिके ज्ञेयाः शुभाशुभनिवेदिकाः ॥ Rajni_18.59 स्तनोरसिजवक्षोजपयोधरकुचास् तथा ॥ Rajni_18.60 स्तनाग्रं चूचुकं वृत्तं शिखा स्तनमुखं च तत् ॥ Rajni_18.61 वक्षो वत्समुरः क्रोडो हृदयं हृद्भुजान्तरम् ॥ Rajni_18.62 कुक्षिः पिचिण्डो जठरं तुन्दं स्यादुदरं च तत् ॥ Rajni_18.63 जीवस्थानं तु मर्म स्यात्कटिप्रान्ते त्रिकं स्मृतम् ॥ Rajni_18.64 नाभिः स्याद् उदरावर्तस् ततो ऽधो वस्तिरुच्यते । वस्तिश्च वातशीर्षं स्याद् गर्भस्थानं च तत् स्त्रियाः ॥ Rajni_18.65 गर्भाशयो जरायुश्च गर्भाधारश्च च स्मृतः ॥ Rajni_18.66 नाभिस्तनान्तरं जन्तोरामाशयः इति स्मृतः ॥ Rajni_18.67 पक्वाशयो ह्य् अधो नाभेर्वस्तिर्मूत्राशयः स्मृतः ॥ Rajni_18.68 कटिः ककुद्मती श्रोणी नितम्बश्च कटीरकम् । आरोहं श्रोणिफलकं कलत्रं रसनापदम् ॥ Rajni_18.69 नितम्बश्चरमं श्रोणेः स्त्रीणां जघनमग्रतः ॥ Rajni_18.70 ककुन्दरौ तु सर्वेषां स्यातां जघनकूपकौ । कटिप्रोथौ स्फिचौ पायुर् गुदापानं तदासनम् ॥ Rajni_18.71 गुदमुष्कद्वयोर्मध्ये यो भागः स भगः स्मृतः ॥ Rajni_18.72 मुष्कोऽण्डमण्डकोषश्च वृषणो बीजपेशिका ॥ Rajni_18.73 शिश्नं शेफश्च लिङ्गं च मेढ्रं साधनमेहने ॥ Rajni_18.74 योनिर्भगो वराङ्गं स्यादुपस्थं स्मरमन्दिरम् ॥ Rajni_18.75 ऊरू तु सक्थिनी श्रोणिसक्थ्नोः संधिस् तु वङ्क्षणः । जङ्घोरूमध्यपर्व स्याज्जान्वष्ठीवच्च चक्रिका ॥ Rajni_18.76 जङ्घा तु प्रसृता ज्ञेया तन्मध्ये पिण्डिका तथा ॥ Rajni_18.77 जङ्घाङ्घ्रिसंधिग्रन्थौ तु घुटिका गुल्फ इत्यपि ॥ Rajni_18.78 गुल्फस्याधस्तु पार्ष्णिः स्यात् पदाग्रं प्रपदं मतम् ॥ Rajni_18.79 विक्रमश्चरणः पादः पादाङ्घ्रिश् च पदं क्रमः ॥ Rajni_18.80 क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ॥ Rajni_18.81 करो भवेत् संहितविस्तृताङ्गुलस् तलश् चपेटः प्रतलः प्रहस्तकः । मुष्टिर्भवेत् संहृतपिण्डिताङ्गुलाव् आकुञ्चितो ऽग्रे प्रसृतः प्रकीर्तितः ॥ Rajni_18.82 स्यात् तर्जनी मध्यमिका त्व् अनामिका कनिष्ठिकाङ्गुष्ठयुता यदा तदा । प्रादेशतालाभिधगोस्रवस् तथा वितस्तिर् अत्यर्थम् इह क्रमादियम् ॥ Rajni_18.83 हस्तस् तु विस्तृते पाणाव् आ मध्याङ्गुलिकूर्परम् ॥ Rajni_18.84 बद्धमुष्टौ सरत्निः स्याद् अरत्निर् अकनिष्ठकः ॥ Rajni_18.85 व्यामः सहस्तयोः स्यात्तु तिर्यग्बाह्वोर्यदन्तरम् । ऊर्ध्वं विस्तृतदोष्पाणिर् नृमानं पौरुषं विदुः ॥ Rajni_18.86 जीवस्थानं तु मर्म स्याज्जीवागारं तद् उच्यते ॥ Rajni_18.87 मर्मस्थानं च तत्प्रोक्तं भ्रूमध्यादिष्वनेकधा ॥ Rajni_18.88 भ्रूमध्यकण्डगलशङ्खकचांसपृष्ठग्रीवागुदाण्डपदपाणियुगास्थिसंधीन् । वैद्याः शरेक्षणमितानि वदन्ति मर्मस्थानानि चाङ्गगतिनाशकराणि मर्त्ये ॥ Rajni_18.89 लाला भवेन्मुखस्रावः सृणिका स्यन्दिनी च सा ॥ Rajni_18.90 स्वेदो घर्मश्च घर्माम्भो दूषिका नेत्रयोर्मलम् ॥ Rajni_18.91 मलं विष्ठा पुरीषं च वि किट्टं पूतिकं च तत् । मूत्रं तु गुह्यनिष्यन्दः प्रस्रावः स्रवणं स्रवः ॥ Rajni_18.92 वली चर्मतरंगः स्यात् त्वगूर्मिस् त्वक्तरंगकः ॥ Rajni_18.93 पलितं च जरा लक्ष्म केशशौक्ल्यं च तद्भवेत् ॥ Rajni_18.94 रसासृङ्मांसमेदोऽस्थिमज्जानः शुक्रसंयुताः । शरीरस्थैर्यदाः सम्यक् विज्ञेयाः सप्त धातवः ॥ Rajni_18.95 रसस्तु रसिका प्रोक्ता स्वेदमाता वपुःस्रवः । चर्माम्भश्चर्मसारश्च रक्तसूर् अस्रमातृका ॥ Rajni_18.96 रक्तास्रं रुधिरं त्वग्जं कीलालक्षतजानि तु । शोणितं लोहितं चासृक् शोणं लोहं च चर्मजम् ॥ Rajni_18.97 मांसं तु पिशितं क्रव्यं पलं तु रस्यम् अस्रजम् । पललं जाङ्गलं कीरम् आमिषं च तद् उच्यते ॥ Rajni_18.98 मेदस् तु मांससारः स्यान्मांसस्नेहो वसा वपा ॥ Rajni_18.99 मेदोजम् अस्थिधातुः स्यात् कुल्यं कीकसकं च तत् ॥ Rajni_18.100 अस्थिसारस् तु मज्जा स्यात् तेजो बीजं तथास्थिजम् । जीवनं देहसारश्च तथास्थिस्नेहसंज्ञकम् ॥ Rajni_18.101 शुक्रं पुंस्त्वं रेतो बीजं वीर्यं च पौरुषं कथितम् । इन्द्रियमन्नविकारो मज्जरसो हर्षणं बलं चैव ॥ Rajni_18.102 रसादस्रं ततो मांसं मांसान्मेदोऽस्थि तद्भवम् । अस्थ्नो मज्जा ततः शुक्रम् इत्थम् एषां जनिक्रमः ॥ Rajni_18.103 तिलकं क्लोम मस्तिष्कं स्नेहस् तु मस्तकोद्भवः ॥ Rajni_18.104 अन्त्रं पुरी तद् आख्यातं प्लीहा गुल्म इति स्मृतः ॥ Rajni_18.105 वसा तु वस्नसा स्नायुर्वत्सोक्ता देहवल्कलम् । सा त्वक् [... 10 Zeichen] // Rajni_18.106 शिरोधिजा मन्या धमनी धरणी धरा । तन्तुकी जीवितज्ञा च nìŠsiæhÅ च कीर्तिता ॥ Rajni_18.107 कण्डरा तु mahÃsnÃyurmahÃnìŠca सा स्मृता ॥ Rajni_18.108 शरीरास्थि तु कङ्कालं स्यात्करङ्कोऽस्थिपञ्जरः । स्रोतांसि खानि छिद्राणि कालखण्डं यकृन्मतम् ॥ Rajni_18.109 शिरोऽस्थि तु करोटिः स्यात् शिरस्त्राणं तु शीर्षकम् । तत् खण्डं खर्परं प्राहुः कपालं च तद् ईरितम् ॥ Rajni_18.110 पृष्ठास्थि तु कसेरुः स्यात्शाखास्थि नलकं स्मृतम् ॥ Rajni_18.111 पार्श्वास्थि पर्शुका प्रोक्तमिति देहाङ्गनिर्णयः ॥ Rajni_18.112 आत्मा शरीरी क्षेत्रज्ञः पुद्गलः प्राण ईश्वरः । जीवो विभुः पुमानीशः सर्वज्ञः शम्भुरव्ययः ॥ Rajni_18.113 प्रधानं प्रकृतिर्माया शक्तिश्चैतन्यमित्यपि ॥ Rajni_18.114 अहंकारो ऽभिमानः स्याद् अहंताहंमतिस् तथा ॥ Rajni_18.115 मानसं हृदयं स्वान्तं चित्तं चेतो मनश्च हृत् ॥ Rajni_18.116 सत्त्वं रजस्तमश्चेति प्रोक्ताः पुंसस् त्रयो गुणाः ॥ Rajni_18.117 श्रोत्रं त्वग्रसना नेत्रं नासा चेत्यक्षपञ्चकम् ॥ Rajni_18.118 अक्षं हृषीकं करणं वर्हणं विषयीन्द्रियम् ॥ Rajni_18.119 शब्दः स्पर्शो रसो रूपं गन्धश् च विषया अमी । इन्द्रियार्था गोचरास्ते पञ्चभूतगुणाः खलु ॥ Rajni_18.120 आकाशमनिलस्तोयं तेजः पृथ्वी च तान्यपि । क्रमेण पञ्च भूतानि कीर्तितानि मनीषिभिः ॥ Rajni_18.121 इत्येष मानुषवयोत्तरवर्णगात्रधात्वङ्गलक्षणनिरूपणपूर्यमाणः । वर्गः कृतस्तु भिषजां बहुदेहदोषनामा निदानगणनिर्णयधीनिवेशः ॥ Rajni_18.122 इति पशुपतिपादाम्भोजसेवासमाधिप्रतिसमयसमुत्थानन्दसौख्यैकसीम्ना । नरहरिकृतिनायं निर्मिते याति नामप्रचयमुकुटरत्ने शान्तिमष्टादशाङ्कः ॥ Rajni_18.123 राजनिघण्टु, सिंहादिवर्ग सिंहः पञ्चमुखो नखी मृगपतिर्मानी हरिः केसरी क्रव्यादो नखरायुधो मृगरिपुः शूरश्च कण्ठीरवः । विक्रान्तो द्विरदान्तको बहुबलो दीप्तो बली विक्रमी हर्यक्षः स च दीप्तपिङ्गल इति ख्यातो मृगेन्द्रश्च सः ॥ Rajni_19.1 महाशृङ्गस्तु शरभो मेघस्कन्धो महामनाः । अष्टपादो महासिंहो मनस्वी पर्वताश्रयः ॥ Rajni_19.2 व्याघ्रः पञ्चनखो व्यालः शार्दूलोऽथ गुहाशयः । तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी भीरुर् नखायुधः ॥ Rajni_19.3 चित्रकश् चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । शूरश् च क्षुद्रशार्दूलश् चित्रव्याघ्रश् च स स्मृतः ॥ Rajni_19.4 ऋक्षो भल्लूको ऽथ भल्लः सशल्यो दुर्घोषः स्यात् भल्लकः पृष्ठदृष्टिः । द्राघिष्ठः स्यात् दीर्घकेशश् चिरायुर् ज्ञेयः सो ऽयं दुश्चरो दीर्घदर्शी ॥ Rajni_19.5 मृगादस्तु स विज्ञेयस् तरक्षुर् घोरदर्शनः ॥ Rajni_19.6 शिवा तु भूरिमायः स्यात् गोमायुर् मृगधूर्तकः । शृगालो वञ्चकः क्रोष्टा फेरवः फेरुजम्बुकौ । शालावृकः शिवालुश्च फेरण्डो व्याघ्रसेवकः ॥ Rajni_19.7 ईहामृगस्तु कोकः स्याद्वृको वत्सादनोऽविभुक् । गोवत्सारिश् छागलारिश् छागलान्तो जलाश्रयः ॥ Rajni_19.8 कुक्कुरः सारमेयश्च भषकः श्वानकः शुनः । भूस्तरो वक्रलाङ्गूलो वृकारी रात्रिजागरः ॥ Rajni_19.9 कौलेयको ग्राममृगो मृगारिर्मृगदंशकः । शूरः शुनिः शयालुश्च भषः शरदिकामुकः ॥ Rajni_19.10 बिडालो मूषकारातिः वृषदंशो बिडालकः । शालावृकश्च मार्जारो मायावी दीप्तलोचनः ॥ Rajni_19.11 अन्यो लोमशमार्जारः पूतिको मारजातकः । सुगन्धिमूत्रपतनो गन्धमार्जारकश्च सः ॥ Rajni_19.12 द्विरदगजमतंगजेभकुम्भिद्विरदनवारणहस्तिपद्मिनागाः । करिकरटिविषाणिकुञ्जरास् ते रदनिमदाबलसम्मदद्विपाश् च ॥ Rajni_19.13 भद्रः स्तम्बेरमो दन्ती द्रुमारिः षष्टिहायनः । मातंगः पुष्करी दन्ताबलश् चानेकपस्त्विभः ॥ Rajni_19.14 भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः । वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ Rajni_19.15 स बालः कलभो ज्ञेयो दुर्दान्तो व्याल उच्यते । प्रभिन्नो गर्जितो भ्रान्तो मत्तो मदकलश्च सः ॥ Rajni_19.16 इभी तु करिणी ज्ञेया हस्तिनी धेनुका वशा । करेणुः पद्मिनी चैव मातंगी वासिता च सा ॥ Rajni_19.17 खड्गः खड्गमृगः क्रोधी मुखशृङ्गो मुखेबली । गण्डको वज्रचर्मा च खड्गी वार्ध्रीणसश् च सः ॥ Rajni_19.18 उष्ट्रो दीर्घगतिर् बली च करभो दासेरको धूसरो लम्बोष्ठो लवणः क्रमेलकमहाजङ्घौ च बीजाङ्घ्रिकः । दीर्घः शृङ्खलको महान् अथ महाग्रीवो महाङ्गो महानादः सो ऽपि महाध्वगः स च महापृष्ठो बलिष्ठश् च सः ॥ Rajni_19.19 महिषः कासरः क्रोधी कलुषश्चापि सैरिभः । लुलापमत्तरक्ताक्षा विषाणी कवली बली ॥ Rajni_19.20 महिषी मन्दगमना महाक्षीरा पयस्विनी । लुलापकान्ता कलुषा तुरंगद्वेषिणी च सा ॥ Rajni_19.21 गौस् तु भद्रो बलीवर्दो दम्यो दान्तः स्थिरो बली । उक्षानड्वान् ककुद्मान् स्यादृषभो वृषभो वृषः ॥ Rajni_19.22 धुर्यो धुरीणो धौरेयः शांकरो हरवाहनः । रोहिणीरमणो वोढा गोनाथः सौरभेयकः ॥ Rajni_19.23 वृषभस्तु वृषः प्रोक्तो महोक्षः पुंगवो बली । गोनाथ उक्षा ऋषभो गोप्रियो गोपतिश्च सः ॥ Rajni_19.24 धवलः शबलस्ताम्रश् चित्रश्च धूसरस्तथा । इत्यादिवर्णभेदेन ज्ञेया गावो ऽत्र भेदिताः ॥ Rajni_19.25 विनीतः शिक्षितो दान्तो धुर्यो वोढा च धौरिकः ॥ Rajni_19.26 बालो वत्सतरः प्रोक्तो दुर्दान्तो गडिर् उच्यते ॥ Rajni_19.27 गौर् मातोस्रा ӭङ्गिणी सौरभेयी माहेयी स्याद्रोहिणी धेनुरघ्न्या । दोग्ध्री भद्रा भूरिमत्यानडुह्यौ कल्याणी स्यात्पावनी चार्जुनी च ॥ Rajni_19.28 वनगौर् गवयः प्रोक्तो बलभद्रो महागवः ॥ Rajni_19.29 गवयी वनधेनुः स्यात्सैव भिल्लगवी मता ॥ Rajni_19.30 चमरो व्यजनो वन्यो धेनुगो बालधिप्रियः । तस्य स्त्री चमरी प्रोक्ता दीर्घबाला गिरिप्रिया ॥ Rajni_19.31 वराहः स्तब्धरोमा च रोमशः शूकरः किरिः । वक्रदंष्ट्रः किटिर् दंष्ट्री क्रोडो दन्तायुधो बली ॥ Rajni_19.32 पृथुस्कन्धश् च भूदारः पोत्री घोणान्तभेदनः । कोलः पोत्रायुधः शूरो बह्वपत्यो रदायुधः ॥ Rajni_19.33 अन्यस्तु विड्वराहः स्याद्ग्रामीणो ग्रामशूकरः । ग्राम्यक्रोडो ग्राम्यकोलो विष्ठाशी दारकश्च सः ॥ Rajni_19.34 अश्वो घोटस्तुरंगो ऽर्वा तुरगश्च तुरंगमः । वाहो वाजी मुद्गभोजी वीतिः सप्तिश्च सैन्धवः ॥ Rajni_19.35 हरिर्हयश्च धाराटो जवनो जीवनो जवी । गन्धर्वो वाहनश्रेष्ठः श्रीभ्रातामृतसोदरः ॥ Rajni_19.36 आरट्टसिन्धुजवनायुजपारसीककाम्बोजबाह्लिकमुखा विविधास्तुरङ्गाः । साम्राणशेफकमुखा अपि देशतः स्युर् वर्णेन ते ऽपि च पुनर्बहुधा भवन्ति ॥ Rajni_19.37 श्वेतः कर्कः सो ऽथ रक्तस्तु शोणो हैमः कृष्णो नीलवर्णस्तु नीलः । शुभ्रैर्नेत्रैर्मल्लिकाक्षो निदिष्टः कृष्णैरुक्तः सो ऽयम् इन्द्रायुधाख्यः ॥ Rajni_19.38 इत्थं नानावर्णभेदेन वाजी ज्ञातव्यो ऽयं lokarƬhai÷ सुधीभिः । अत्रास्माभिर्न प्रपञ्चः कृतोऽस्मादाजानेयो ऽप्यत्र वाजी कुलीनः ॥ Rajni_19.39 सुकुलः सुविनीताश्वः किशोरस्तुरगार्भकः ॥ Rajni_19.40 वाजिनी वडबा चापि प्रसूरश्वाश्विनी च सा ॥ Rajni_19.41 गर्दभः शङ्कुकर्णश्च बालेयो रासभः खरः । भारवाहो भूरिगमश् चक्रीवान् धूसराह्वयः ॥ Rajni_19.42 वेसरस् त्व् अश्वखरजः सकृद्गर्भो ऽध्वगः क्षमी । संतुष्टो मिश्रजः प्रोक्तो मिश्रशब्दोऽतिभारगः ॥ Rajni_19.43 अजो बुक्कश्च मेध्यः स्याल्लम्बकर्णः पशुश्च सः । छागलो बर्करश् छागस्तुभो बस्तः पयस्वलः ॥ Rajni_19.44 अजा पयस्विनी भीरुश्छागी मेध्या गलस्तनी ॥ Rajni_19.45 मेषो भेडो हुडो मेण्ढ्रः ऊर्णायुर् उरणस्तथा । एडकः शृङ्गिणो ऽविः स्यादुरभ्रो रोमशो बली ॥ Rajni_19.46 नानादेशविशेषेण मेषा नानाविधा अमी ॥ Rajni_19.47 मृगः कुरङ्गो वातायुः कृष्णसारः सुलोचनः । हरिणोऽजिनयोनिः स्यादेणः पृषत इत्यपि ॥ Rajni_19.48 ककुवाग् अथ सारङ्गः शाखिशृङ्गश्च चित्तलः । अन्यश्च भारशृङ्गः स्यात् महाशृङ्गो वनप्रियः ॥ Rajni_19.49 रुरुस्तु रौहिषो रोही स्यान्न्यङ्कुश्चैव शम्बरः । नीलकः पृषतश्चैव रङ्कुः शबलपृष्ठकः ॥ Rajni_19.50 शिखर्युपकुरङ्गः स्यात् श्रीकारी च महाजवः । जवनी वेगिहरिणी जङ्घालो जाङ्घिकाह्वयः ॥ Rajni_19.51 वानरो मर्कटः कीशः कपिः शाखामृगो हरिः । प्लवंगमो वनौकाश्च प्लवंगः प्लवगः प्लवः ॥ Rajni_19.52 गोलाङ्गूलस्तु गौराख्यः कपिः कृष्णमुखो हि सः । मन्दुराभूषणाख्यो ऽयं विज्ञेयः कृष्णवानरः ॥ Rajni_19.53 शल्यकः स्यात् शल्यमृगो वज्रशुक्तिर् बिलेशयः ॥ Rajni_19.54 शल्योऽन्यः श्वाविदित्युक्तः शली च शलली च सः ॥ Rajni_19.55 शल्यलोम्नि तु विज्ञेया शलली शललं शलम् ॥ Rajni_19.56 कोकडो जवनः प्रोक्तः कोकोवाचो बिलेशयः । ज्ञेयश् चमरपुच्छश् च लोमशो धूम्रवर्णकः ॥ Rajni_19.57 नकुलः सूचिरदनः सर्पारिर् लोहिताननः ॥ Rajni_19.58 दर्वीकरो द्विरसनः पातालनिलयो बली । नागश्च काद्रवेयश्च वक्रगो दन्दशूककः ॥ Rajni_19.59 चक्षुःश्रवा विषधरो gƬhÃÇghri÷ कुण्डली फणी । पन्नगो वायुभक्षश्च भोगी स्याज्जिह्मगश्च सः ॥ Rajni_19.60 सर्पो दंष्ट्री भुजंगो ऽहिर् भुजगश् च सरीसृपः । कञ्चुकी दीर्घपुच्छश् च द्विझ्वि उरगश्च सः ॥ Rajni_19.61 फणिनो धवलाङ्गा ये ते नागा इति कीर्तिताः । अन्ये raktÃdivarïìhyà बोध्याः सर्पादिनामभिः ॥ Rajni_19.62 गोनसो मण्डलीत्युक्तश्चित्राङ्गो व्यन्तरो भवेत् ॥ Rajni_19.63 कुलिको हरितो ज्ञेयो राजिलं डुण्डुभं विदुः ॥ Rajni_19.64 अनन्तो वासुकिः पद्मो महापद्मोऽपि तक्षकः । कर्कोटः कुलिकः शङ्ख इत्यमी नागनायकाः ॥ Rajni_19.65 तद्बान्धवास्तु कुमुदकम्बलाश्वतरादयः ॥ Rajni_19.66 आपहृत् द्विमुखी चैव धामिणीत्यादयः परे ॥ Rajni_19.67 मूषिको मूषकः पिङ्गोऽप्याखुरुन्दुरुको नखी । खनको बिलकारी च धान्यारिश्च बहुप्रजः ॥ Rajni_19.68 अन्यो महामूषकः स्यान्मूषी विघ्नेशवाहनः । महाङ्गः सस्यमारी च भूफलो भित्तिपातनः ॥ Rajni_19.69 छुछुन्दरी राजपुत्री प्रोक्तान्या प्रतिमूषिका । सुगन्धिमूषिका गन्धा शुण्डिनी शुण्डमूषिका ॥ Rajni_19.70 गोधा तु गोधिका ज्ञेया दारुमत्स्याह्वया च सा । खरचर्मा पञ्चनखी पुलका दीर्घपुच्छिका ॥ Rajni_19.71 गोधाजः स्यात्तु गौधेयो गौधारो गोधिकासुतः ॥ Rajni_19.72 बर्बरी घोरिका घोरा दीर्घरूपा भयावहा । स्थूलचञ्चुर् दीर्घपादा सर्पभक्षी गुणारिका ॥ Rajni_19.73 ब्राह्मणी गृहगोधा च सुपदी रक्तपुच्छिका ॥ Rajni_19.74 सरटः कृकलासः स्यात् प्रतिसूर्यः शयानकः । वृत्तिस्थः कण्टकागारो दुरारोहद्रुमाश्रयः ॥ Rajni_19.75 जाहको गात्रसंकोची मण्डली बहुरूपकः । कामरूपी विरूपी च बिलवासः प्रकीर्तितः ॥ Rajni_19.76 पल्ली तु मुसली प्रोक्ता गृहगोधा गृहालिका । ज्येष्ठा च कुड्यमत्स्या च पल्लिका गृहगोधिका ॥ Rajni_19.77 तन्तुवायस्तूर्णनाभो लूता मर्कटकः कृमिः ॥ Rajni_19.78 हालाहला त्व् अञ्जलिका गिरिका बालमूषिका ॥ Rajni_19.79 वृश्चिकः शूककीटः स्याद् अलिद्रोणश् च वृश्चिके ॥ Rajni_19.80 अथ कर्णजलूका स्याच्चित्राङ्गी शतपद्यपि ॥ Rajni_19.81 पिपीलकः पिपीलश्च स्त्रीसंज्ञा च पिपीलिका ॥ Rajni_19.82 उदङ्घा कपिजङ्घिका ज्ञेया तैलपिपीलिका ॥ Rajni_19.83 कृष्णान्या च पिपीली तु स्थूला वृक्षरुहा च सा ॥ Rajni_19.84 मत्कुणो रक्तपायी स्याद्रक्ताङ्गो मञ्चकाश्रयी ॥ Rajni_19.85 यादस्तु जलजन्तुः स्याज्जलप्राणी जलेशयः । तत्रातिक्रूरकर्मा यः स जलव्याल उच्यते ॥ Rajni_19.86 मत्स्यो वैसारिणो मीनः पृथुरोमा झषोऽण्डजः । विसारः शकुली शल्की पाठीनोऽनिमिषस्तिमिः ॥ Rajni_19.87 राजीवः शकुलः शृङ्गी वागुसः शल्यपल्लवौ । पाठीनः शकुलश् चैव नद्यावर्तश्च रोहितः ॥ Rajni_19.88 मद्गुरस् तिमिरित्याद्या ज्ञेयास् तद्भेदजातयः । तद्भेदो मकराख्यो ऽन्यो मातंगमकरो ऽपरः ॥ Rajni_19.89 चिलिचिमस्तिमिश् चैव तथान्यश् च तिमिङ्गिलः । तिमिङ्गिलगिलश्चेति महामत्स्या अमी मताः ॥ Rajni_19.90 शिशुकः शिशुमारः स्यात्स च ग्राहो वराहकः ॥ Rajni_19.91 भवेन्नक्रस्तु कुम्भीरो गलग्राहो महाबलः ॥ Rajni_19.92 कच्छपः कमठः कूर्मो gƬhÃÇgo धरणीधरः । कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः ॥ Rajni_19.93 कर्कटः स्यात् कर्कटकः कुलीरश्च कुलीरकः । संदंशकः पङ्कवासस् तिर्यग्गामी स चोर्ध्वदृक् ॥ Rajni_19.94 मण्डूको दर्दुरो मण्डो हरिर् भेकश्च लूलकः । शालूरः स च वर्षाभूः प्लवः कटुरवस्तथा । samŬanyaÓca मुण्डी च प्लवंगश्च प्लवंगमः ॥ Rajni_19.95 पीतोऽन्यो राजमण्डूको महामण्डूक इत्यपि । पीताङ्गः पीतमण्डूको वर्षाघोषो महारवः ॥ Rajni_19.96 जलूका तु जलौका स्याद्रक्तपा रक्तपायिनी । रक्तसंदोहिका तीक्ष्णा चर्मटी जलजीविनी ॥ Rajni_19.97 जलकाकस्तु दात्यूहः स च स्यात् कालकण्ठकः ॥ Rajni_19.98 जलपारावतः कोपी प्रोक्तो जलकपोतकः ॥ Rajni_19.99 स्थले करितुरंगाद्या यावन्तः सन्ति जन्तवः । जलेऽपि ते च तावन्तो ज्ञातव्या जलपूर्वकाः ॥ Rajni_19.100 खगविहगविहंगमा विहंगः पिपतिषुपत्त्रिपतत्रिपत्त्रवाहाः । शकुनिशकुनविष्किराण्डजा विः पतगपतन्नभसंगमा नगौकाः ॥ Rajni_19.101 वाजी पत्त्ररथः पक्षी द्विजो nŬodbhavo ऽनुगः । शकुन्तः पतगः पिच्छन् पतंगो विकिरश्च सः ॥ Rajni_19.102 गृध्रस्तार्क्ष्यो वैनतेयः खगेन्द्रो भुजगान्तकः । वक्रतुण्डश्च दाक्षाय्यो गरुत्मान् दूरदर्शनः ॥ Rajni_19.103 श्येनः शशादः क्रव्यादः क्रूरो वेगी खगान्तकः । कामान्धस् तीव्रसम्पातस् तरस्वी तार्क्ष्यनायकः ॥ Rajni_19.104 këÂhakuÂÂa÷ këÂhabhaÇgÅ këÂhakÆÂaÓca शब्दितः ॥ Rajni_19.105 करको नीलपिच्छः स्यात् लम्बकर्णो रणप्रियः । रणपक्षी पिच्छबाणः स्थूलनीलो भयंकरः ॥ Rajni_19.106 कङ्कस् तु लोहपृष्ठः स्यात् संदंशवदनः खरः । रणालंकरणः क्रूरः स च स्यादामिषप्रियः ॥ Rajni_19.107 काकस्तु वायसो ध्वाङ्क्षः काणोऽरिष्टः सकृत्प्रजः । बलिभुग् बलिपुष्टश्च धूलिजङ्घो निमित्तकृत् ॥ Rajni_19.108 कौशिकारिश्चिरायुश्च करटो मुखरः खरः । आत्मघोषो महालोलश्चिरजीवी चलाचलः ॥ Rajni_19.109 द्रोणस्तु द्रोणकाकः स्यात् काकोलोऽरण्यवायसः । वनवासी महाप्राणः क्रूररावी फलप्रियः ॥ Rajni_19.110 उलूकस्तामसो घूको दिवान्धः कौशिकः कुविः । नक्तंचरो निशाटश्च काकारिः क्रूरघोषकः ॥ Rajni_19.111 वल्गुली वक्त्रविष्ठा सा दिवान्धा च निशाचरी । स्वैरिणी च दिवास्वापा मांसेष्टा मातृवाहिनी ॥ Rajni_19.112 चर्मकी चर्मपक्षी च चर्माङ्गी चर्मगन्धिका । कृत्याशूकारिणी चर्मी चर्मपत्त्री च मेलिका । दिनान्धा नक्तभोजी च भ्रामणी कर्णिकाह्वया ॥ Rajni_19.113 मयूरश्चन्द्रकी बर्ही नीलकण्ठः शिखी ध्वजी । मेघानन्दी कलापी च शिखण्डी चित्रपिच्छकः ॥ Rajni_19.114 बर्हिणः प्रचलाकी च शुक्लापाङ्गः शिखावलः । केकी भुजंगभोजी च मेघनादानुलासकः ॥ Rajni_19.115 बर्हभारः कलापः स्याद् बर्हनेत्राणि चन्द्रकाः । प्रचलाकः शिखा ज्ञेया ध्वनिः केकेति कथ्यते ॥ Rajni_19.116 कुररः खरशब्दः क्रुङ् क्रौञ्चः पङ्क्तिचरः खरः ॥ Rajni_19.117 नीलक्रौञ्चस् तु नीलाङ्गो दीर्घग्रीवोऽतिजागरः ॥ Rajni_19.118 बकः कङ्को बकोटश्च तीर्थसेवी च तापसः । मीनघाती मृषाध्यानी निश्चलाङ्घ्रिश् च दाम्भिकः ॥ Rajni_19.119 शकुनी पोतकी श्यामा पाण्डवी श्वेतपक्षिणी ॥ Rajni_19.120 दुर्गा भगवती चैव सैवोक्ता सत्यपाण्डवी ॥ Rajni_19.121 बलाका विषकण्ठी स्यात् शुष्काङ्गी दीर्घकंधरा ॥ Rajni_19.122 घर्मान्तकामुकी श्वेता मेघनादा जलाश्रया ॥ Rajni_19.123 चक्रः कोकश्चक्रवाको रथाङ्गो भूरिप्रेमा द्वंद्वचारी सहायः । कान्तः कामी रात्रिविश्लेषगामी रामावक्षोजोपमः कामुकश्च ॥ Rajni_19.124 सारसो रसिकः कामी नीलाङ्गो भणितारवः । नीलकण्ठो रक्तनेत्रः काकवाक् कामिवल्लभः ॥ Rajni_19.125 टिट्टिभी पीतपादश्च सदालूता नृजागरः । निशाचरी चित्रपक्षी जलशायी सुचेतना ॥ Rajni_19.126 जलकुक्कुटकश्चान्यो जलशायी जलस्थितः ॥ Rajni_19.127 ठिकः पाशगडष् ठिक्को जलसार्यतिलाशयः ॥ Rajni_19.128 जलपक्षी महापक्षी जलसाघतिवासकः ॥ Rajni_19.129 जलशायी मण्डलीनो मन्दगः श्लेष्मलोऽविषी । सराजी राजिमन्तश्च जलसर्पः स दुन्दुभिः ॥ Rajni_19.130 द्विविगोडो निसश् चैव चित्री शल्पी च गोमुखः ॥ Rajni_19.131 अन्ये च प्लवगा ये ये ते सर्वे क्षुद्रसारसाः । श्वेताश्चित्राश्च धूम्राद्या नानावर्णानुगाह्वयाः ॥ Rajni_19.132 हंसो धवलपक्षी स्यात् चक्राङ्गो मानसालयः ॥ Rajni_19.133 कलहंसस्तु कादम्बः कलनादो मरालकः ॥ Rajni_19.134 एतेषु चञ्चुचरणेष्वरुणेषु राजहंसोऽपि धूसरतरेषु च मल्लिकाक्षः । कालेषु तेषु धवलः किल dhÃrtarëÂra÷ सो ऽप्येष धूसरतनुस्तु भवेद् अभव्यः ॥ Rajni_19.135 हंसी तु वरटा ज्ञेया वरला वारला च सा । मराली मञ्जुगमना चक्राङ्गी मृदुगामिनी ॥ Rajni_19.136 kukkuÂastÃmracƬa÷ स्यात् कालज्ञश् चरणायुधः । नियोद्धा कृकवाकुश्च विष्किरो नखरायुधः ॥ Rajni_19.137 स्यात्कपोतः कोकदेवो धूसरो धूम्रलोचनः । दहनोऽग्निसहायश्च भीषणो गृहनाशनः ॥ Rajni_19.138 पारावतः कलरवोऽरुणलोचनश्च पारापतो मदनकाकुरवश्च कामी । रक्तेक्षणो मदनमोहनवाग्विलासी कण्ठीरवो गृहकपोतक एष उक्तः ॥ Rajni_19.139 पारावतोऽन्यदेशीयः कामुको घुल्लुसारवः ॥ Rajni_19.140 जलपारावतः कामी ज्ञेयो गलरवश्च सः ॥ Rajni_19.141 कोकिलः परपुष्टः स्यात् कालः परभृतः पिकः । वसन्तदूतस्ताम्राक्षो गन्धर्वो मधुगायनः ॥ Rajni_19.142 वासन्तः कलकण्ठश्च कामान्धः काकलीरवः । कुहूरवोऽन्यपुष्टश्च मत्तो मदनपाठकः ॥ Rajni_19.143 कोकिला त्व् अन्यपुष्टा स्यान्मत्ता परभृता च सा । सुकण्ठी मधुरालापा कलकण्ठी मधूदया ॥ Rajni_19.144 वसन्तदूती ताम्राक्षी पिकी सा च कुहूरवा । वासन्ती कामगा चैव गन्धर्वा वनभूषणी ॥ Rajni_19.145 शुकः कीरो रक्ततुण्डो मेधावी मञ्जुपाठकः ॥ Rajni_19.146 अन्यो राजशुकः प्राज्ञः शतपत्त्रो नृपप्रियः ॥ Rajni_19.147 सारिका मधुरालापा दूती मेधाविनी च सा । कवरी कुत्सिताङ्गी च कष्कलाङ्गी च शारिका ॥ Rajni_19.148 पीतपादा ह्य् उज्ज्वलाक्षी रक्तचञ्चुश्च सारिका । पठन्ती पाठवार्ता च बुद्धिमती भूसारिका ॥ Rajni_19.149 गोराण्टिका गोकिराटी गोरिका कलहप्रिया ॥ Rajni_19.150 चकोरश्चन्द्रिकापायी कौमुदीजीवनोऽपि सः । चातकस्तोककः सो ऽपि सारङ्गो मेघजीवनः ॥ Rajni_19.151 हारीतकस्तु हारीतस् तेजलश्च कपिञ्जलः ॥ Rajni_19.152 धूसरी पिङ्गला सूची भैरवी योगिनी जया । कुमारी सुविचित्रा च माता कोटरवासिनी ॥ Rajni_19.153 तैलपा तु परोष्णी स्याज्जतुकाजिनपत्त्रिका ॥ Rajni_19.154 भृङ्गः कुलिङ्गो धूम्याटो दार्वाघातः शतच्छदः ॥ Rajni_19.155 व्याघ्राटः स्याद्भरद्वाजः खञ्जनः खञ्जरीटकः । समन्तभद्रः कृष्णस्तु स्वल्पकृष्णः सुभद्रकः ॥ Rajni_19.156 द्वीपवासी मुनिश्चैव चातुर्मास्यविदर्शनः । cëa÷ किकीदिविः प्रोक्तो नीलाङ्गः पुण्यदर्शनः ॥ Rajni_19.157 वर्तको वर्तिको वर्तिर् gäjikÃyaÓca कथ्यते ॥ Rajni_19.158 कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥ Rajni_19.159 चटका कलविङ्की स्यात् चाटकैरस्तु तत्सुतः ॥ Rajni_19.160 धूसरो ऽरण्यचटकः कुजो भूमिशयश्च सः । भारीटः श्यामचटकः शैशिरः कणभक्षकः ॥ Rajni_19.161 धूसरो ऽन्यो ऽतिसूक्ष्मः स्यात् चटको धान्यभक्षकः । गृहकृत्यक्षमो भीरुः कृषिद्विष्टः कणप्रियः ॥ Rajni_19.162 लावा तु लावकः प्रोक्तो लावः स च लवः स्मृतः ॥ Rajni_19.163 तित्तिरिस् तित्तिरश् चैव तैत्तिरो याजुषो गिरिः ॥ Rajni_19.164 कृष्णो ऽन्यस् तित्तिरिः शूरः सुभूतिः परिपालकः ॥ Rajni_19.165 गोत्रद्वेषी भूरिपक्षः शतायुः सिद्धिकारकः । क्षुद्रोलूकः शाकुनेयः पिङ्गलो डुण्डुलश्च सः । वृक्षाश्रयी बृहद्रावः पिङ्गलाक्षो भयंकरः ॥ Rajni_19.166 श्यामा वराही शकुनी कुमारी दुर्गा च देवी चटका च कृष्णा । स्यात्पोतकी पाण्डविका च वामा सा कालिका स्यात् सितबिम्बिनी च ॥ Rajni_19.167 प्रभाकीटस्तु खद्योतः खज्योतिर् उपसूर्यकः ॥ Rajni_19.168 तैलिनी तैलकीटः स्यात् षड्बिम्बा दद्रुनाशिनी ॥ Rajni_19.169 शक्रगोपस्तु वर्षाभू रक्तवर्णेन्द्रगोपकौ ॥ Rajni_19.170 भ्रमरः षट्पदो भृङ्गः कलालापः शिलीमुखः । पुष्पंधयो द्विरेफो ऽलिर् मधुकृन्मधुपो द्विभः ॥ Rajni_19.171 भसरश् चञ्चरीको ऽलिः झङ्कारी मधुलोलुपः । इन्दीन्दिरश्च मधुलि मत्तो घुमुघुमारवः ॥ Rajni_19.172 वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ Rajni_19.173 गन्धोली वरटा क्षुद्रा क्रूरा स्यात् क्षुद्रवर्वणा । रंरिकश् छत्रकारी च तीक्ष्णदंष्ट्रो महाविषः । पीतवर्णो दीर्घपादो मत्सर्यः क्रूरदंष्ट्रकः ॥ Rajni_19.174 दंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका ॥ Rajni_19.175 मक्षिका त्व् अमृतोत्पन्ना वमनी चापला च सा ॥ Rajni_19.176 मशको वज्रतुण्डश्च सूच्यास्यः सूक्ष्ममक्षिका । रात्रिजागरदो धूम्रो नीलाभ्रस् त्व् अन्यजातयः ॥ Rajni_19.177 अष्टाङ्घ्रिर् अष्टपादश्च गृहवासी च कृष्णकः ॥ Rajni_19.178 कालिकः कोकिलः प्रोक्तः कालुञ्चः कृष्णदंष्ट्रकः । कसारिका दीर्घमूर्छा गृहवासा बिलाशयी ॥ Rajni_19.179 यूका तु केशकीटः स्यात् स्वेदजः षट्पदः स्मृतः ॥ Rajni_19.180 पक्ष्मजा पक्ष्मयूका स्यात्सूक्ष्मा षट्चरणापि सा ॥ Rajni_19.181 श्वेतयूकाङ्गवस्त्रोत्था लिक्षा यूकाङ्गवस्त्रके ॥ Rajni_19.182 कथितेष्वेषु यो जीवः क्षोदीयान् वृश्चिकादिकः । तत्र तत्र बुधैर्ज्ञेयः स सर्वः कीटसंज्ञकः ॥ Rajni_19.183 कीटिका चटिका प्रोक्ता वज्रदंष्ट्रा बहुप्रजा । कृशाङ्गी तामसी शूरा कीरिभारा महाबला ॥ Rajni_19.184 मङ्कोरो मङ्कटः कृष्णस्तीक्ष्णदंष्ट्रो विशालुकः । षट्पादकस्तु मात्सर्यो माकोटस् तूर्ध्वगुह्यकः ॥ Rajni_19.185 षड्बिन्दुर् बिन्दुकीटस्तु दीर्घकीटस्तु पादतः ॥ Rajni_19.186 प्रसहनविलम्बितद्रुतशयप्रतुदाश्च विष्किरः । कीटा इति कथिताः नवधात्र तिर्यञ्चः ॥ Rajni_19.187 इत्थं नानातिर्यगाख्याप्रपञ्चव्याख्यापूर्णं वर्गमेनं विदित्वा । बुद्ध्या सम्यक् चाभिसंधाय धीमान् वैद्यः कुर्यान्मांसवर्गप्रयोगम् ॥ Rajni_19.188 येनेभास्यपिता मृगाङ्कमुकुटः शार्दूलचर्माम्बरः सर्पालंकरणः सुपुङ्गवगतिः पञ्चाननोऽभ्यर्च्यते । तस्य श्रीनृहरीशितुः खलु कृताव् एकोनविंशो 'bhidhÃcƬÃpÅÂhamaïÃv अगाद् अवसितिं सिंहादिवर्गो महान् ॥ Rajni_19.189 राजनिघण्टु, रोगादिवर्ग गदो रुजा व्याधिर् अपाटवामरोगामयातङ्कभयोपघाताः । रुङ्मान्द्यभङ्गार्तितमोविकारग्लानिक्षयानार्जवमृत्युभृत्याः ॥ Rajni_20.1 राजयक्ष्मा क्षयो यक्ष्मा रोगराजो गदाग्रणीः । उष्मा शोषोऽतिरोगश्च रोगाधीशो नृपामयः ॥ Rajni_20.2 पाण्डुरोगस्तु पाण्डुः स्यात् विसर्पः सचिवामयः । शोफः शोथस्तु श्वयथुः कासः क्षवथुरुच्यते ॥ Rajni_20.3 क्षुतं तु क्षवथुः क्षुच्च प्रतिश्यायस्तु पीनसः । नेत्रामयो नेत्ररोगो मुखरोगो मुखामयः ॥ Rajni_20.4 दुश्चर्मा मण्डलं कोठस्त्वग्दोषश्चर्मदूषिका । कुष्ठं तु पुण्डरीकः स्यात् श्वित्रं तु चर्मचित्रकम् ॥ Rajni_20.5 किलाससिध्मे च शिखी श्वासः पामा विचर्चिका । कण्डूः कण्डूतिकण्डूयाखर्जूकण्डूयनानि च ॥ Rajni_20.6 संचारी शुण्डिकास्फोटे पामपामे विचर्चिका । पीतस्फोटे तु पामा च क्षुद्रस्फोटे तु कञ्चिका ॥ Rajni_20.7 पिटका पिटिका प्रोक्ता मसूराभा मसूरिका । विस्फोटः स्फोटकः स्फोटः केशघ्नस् त्व् इन्द्रलुप्तकः ॥ Rajni_20.8 गलशुण्डी तु शुण्डा स्याद् गलगण्डो गलस्तनः । दन्तार्बुदो दन्तमूलं दन्तशोथो द्विजव्रणः ॥ Rajni_20.9 गुल्मस्तु जाठरग्रन्थिः पृष्ठग्रन्थौ गडुर्भवेत् । पक्तिशूलं तु शूलं स्यात् पाकजं परिणामजम् ॥ Rajni_20.10 लूता चर्मव्रणो वृक्कं nìŠnìÅvraïo भवेत् । श्लीपदं पादवल्मीकं पादस्फोटो विपादिका ॥ Rajni_20.11 विष्टम्भस्तु विबन्धः स्यादानाहो मलरोधनम् । अर्शांसि गुदकीलाः स्युर् दुर्नामानि गुदाङ्कुराः ॥ Rajni_20.12 मलवेगस्त्वतीसारो ग्रहणीरुक् प्रवाहिका । वमथुर्वान्तिरुद्गारश्छर्दिर्विच्छर्दिका वमिः ॥ Rajni_20.13 हृद्रोगो हृद्गदो हृद्रुग् उत्प्राणः श्वास उच्यते । ज्वरस्तु स ज्वरातङ्को रोगश्रेष्ठो महागदः ॥ Rajni_20.14 द्वंद्वजा द्वंद्वदोषोत्थाः शीताद्या विषमज्वराः । अतीत्यागन्तवस्ते द्व्यैकाहिकत्र्याहिकादयः ॥ Rajni_20.15 रक्तपित्तं पित्तरक्तं पित्तास्रं पित्तशोणितम् । इत्येवं रक्तवातादिद्वंद्वदोषम् उदाहरेत् ॥ Rajni_20.16 तृष्णोदन्या पिपासा तृण्मदातङ्को मदात्ययः । पानात्ययो मदव्याधिर् मदस् तूद्रिक्तचित्तता ॥ Rajni_20.17 मूर्छा तु मोहो mƬhiÓ च स्वरसादः स्वरक्षयः । aÓraddhÃnabhilëa÷ स्यादरुचिश्चाप्यरोचकः ॥ Rajni_20.18 मूत्रदोषस्तु विज्ञेयः प्रमेहो मेह इत्यपि । कृच्छ्रं तु मूत्रकृच्छ्रं स्यात् मूत्ररोधो ऽश्मरी च सा ॥ Rajni_20.19 वातव्याधिश्चलातङ्को वातरोगोऽनिलामयः । कम्पस्तु वेपनं वेपः कम्पनं वेपथुस्तथा ॥ Rajni_20.20 जृम्भा तु जृम्भिका जम्भा जृम्भणं जम्भिका च सा । आलस्यं मन्दता मान्द्यं कार्यप्रद्वेष इत्यपि ॥ Rajni_20.21 तुन्दः स्थविष्ठ इत्युक्तो जठरघ्नो जलोदरः । आमो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ॥ Rajni_20.22 जालगर्दभकः प्रोक्तो जालरासभकामयः । जालखरगदो ज्ञेयः स गर्दभगदस्तथा ॥ Rajni_20.23 विद्रधिः स्याद्विदरणं हृद्ग्रन्थिर् हृद्व्रणश् च सः । व्रणो भगप्रदेशे यः स भगंदरनामकः ॥ Rajni_20.24 शिरःशूलादयो ज्ञेयास् तत्तदङ्गाभिधानकाः । इत्थम् अन्येऽपि बोद्धव्या भिषग्भिर् देहतो गदाः ॥ Rajni_20.25 संतापः संज्वरस्तापः शोष उष्मा च कथ्यते । यश्चापि कोष्ठसंतापः सो ऽन्तर्दाह इति स्मृतः ॥ Rajni_20.26 स दाहो मुखताल्वोष्ठे दवथुश्चक्षुरादिषु । पाणिपादांसमूलेषु शाखापित्तं तदुच्यते ॥ Rajni_20.27 तन्द्रा तु विषयाज्ञानं प्रमीला तन्द्रिका च सा । प्रलयस्त्विन्द्रियस्वापश् चेष्टानाशः प्रलीनता ॥ Rajni_20.28 उन्मादो मतिविभ्रान्तिर् उन्मनायितम् इत्यपि । आवेशो भूतसंचारो भूतक्रान्तिर्ग्रहागमः ॥ Rajni_20.29 अपस्मारो ऽङ्गविकृतिर् लोलाङ्गो भूतविक्रिया । स्तैमित्यं जडता jìyaæ शीतलत्वमपाटवम् ॥ Rajni_20.30 वातिको वातजो व्याधिः पैत्तिकः पित्तसम्भवः । श्लैष्मिकः श्लेष्मसम्भूतः समूहः सांनिपातिकः ॥ Rajni_20.31 व्याधितो विकृतो ग्लास्नुर्ग्लानो मन्दस्तथातुरः । अभ्यान्तोऽभ्यमितो रुग्नश् चामयाव्यपटुश् च सः ॥ Rajni_20.32 तद्विशेषास्तु विज्ञेयास् तन्मत्वर्थीययोगतः । यथा ज्वरितकण्डूलवातकक्षयदद्रुणाः ॥ Rajni_20.33 उत्साही द्विजदेवभेषजभिषग्भक्तोऽपि पथ्ये रतो धीरो धर्मपरायणः प्रियवचा मानी मृदुर्मानदः । विश्वासी ऋजुर् आस्तिकः सुचरितो दाता दयालुः शुचिर् यः स्यात् कामम् अवञ्चकः स विकृतो मुच्येत मृत्योरपि ॥ Rajni_20.34 उपचारस्तूपचर्या चिकित्सा रुक्प्रतिक्रिया । निग्रहो वेदनानिष्ठा क्रिया चोपक्रमः समाः ॥ Rajni_20.35 भैषज्यं भेषजं जैत्रमगदो जायुरौषधम् । आयुर्योगो गदारातिर् अमृतं च तदुच्यते ॥ Rajni_20.36 तच्च पञ्चविधं प्रोक्तं स्वस्वयोगविशेषतः । रसश्चूर्णं कषायश्चावलेहः कल्क इत्यपि ॥ Rajni_20.37 रसो दृषदि संभिन्नो दिव्यद्रव्यसमन्वितः । चूर्णं तु वस्तुभिः क्षुण्णैः कषायः क्वथितैस्तु तैः ॥ Rajni_20.38 तैः पक्वैर् अवलेहः स्यात्कल्को मध्वादिमर्दितैः ॥ Rajni_20.39 पाचनः शोधनीयश्च क्लेदनश्च शमस्तथा । दीपनस्तर्पणः शोष इति सप्तविधाः स्मृताः ॥ Rajni_20.40 पाचनो ऽर्धावशेषश्च शोधनो द्वादशांशकः । क्लेदनश्चतुरंशस्तु ÓamaÓcëÂÃæÓako मतः ॥ Rajni_20.41 दीपनस्तु षडंशश्च तर्पणः पञ्चमांशकः । शोषणः षोडशांशश्च क्वाथभेदा इतीरिताः ॥ Rajni_20.42 ज्ञेयं रसादिकथनादनन्तरं किलानुपानं कथयन्ति सूरयः । विलम्ब्य च क्रामणम् एतद् ईरितं रात्रौ पुनः पाचनम् एतद् ऊचिरे ॥ Rajni_20.43 आत्मनीनं तु पथ्यं स्यादायुष्यं च हितं च तत् ॥ Rajni_20.44 किल पाटवम् आरोग्यम् अगदं स्यादनामयम् । कल्पस्तु पटुरुल्लाघो निरातङ्को निरामयः ॥ Rajni_20.45 अगदो नीरुजो निरुग् अनातङ्कश् च कथ्यते ॥ Rajni_20.46 वैद्यः श्रेष्ठो ऽगदंकारो रोगहारी भिषग्विधिः । रोगज्ञो जीवनो विद्वान् आयुर्वेदी चिकित्सकः ॥ Rajni_20.47 विप्रो वैद्यकपारगः शुचिरनूचानः कुलीनः कृती धीरः कालकलाविद् आस्तिकमतिर् दक्षः सुधीर् धार्मिकः । स्वाचारः समदृग्दयालुर् अखलो यः सिद्धमन्त्रक्रमः शान्तः काममलोलुपः कृतयशा वैद्यः स विद्योतते ॥ Rajni_20.48 अधीरः कर्कशो लुब्धः सरोगो न्यूनशिक्षितः । पञ्च वैद्या न युज्यन्ते धन्वन्तरिसमा अपि ॥ Rajni_20.49 पुमर्थाश् चत्वारः खलु करणसौख्यैकसुभगास् तद् एतद् भैषज्यानवरतनिषेवैकवशगम् । तदप्येकायत्तं फलदम् अगदंकारकृपया ततो लोके लोके न परम् उपकर्तैवममुतः ॥ Rajni_20.50 राजानो विजिगीषया निजभुजप्रक्रान्तम् ओजोदयात् शौर्यं संगररङ्गसद्मनि यथा संबिभ्रते संगताः । यस्मिन्नौषधयस् तथा समुदिताः सिध्यन्ति वीर्याधिका विप्रो ऽसौ भिषग् उच्यते स्वयमिति श्रुत्यापि सत्यापितम् ॥ Rajni_20.51 यथावद् उत्खाय शुचिप्रदेशजा द्विजेन कालादिकतत्त्ववेदिना । यथायथं चौषधयो गुणोत्तराः प्रत्याहरन्ते यमगोचरान् अपि ॥ Rajni_20.52 येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः । येनेन्द्रो येन वरुणः खनते येन केशवः । तेनाहं त्वां खनिष्यामि सिद्धिं कुरु महौषध ॥ Rajni_20.53 विप्रः पठन्न् इमं मन्त्रं प्रयतात्मा महौषधीम् । खात्वा खादिरकीलेन यथावत्तां प्रयोजयेत् ॥ Rajni_20.54 वीर्यं प्रकाश्य निजमोषधयः किलोचुर् अन्योन्यम् उर्व्यपि दिवो भुवमाव्रजन्त्यः । जीवं मुमूर्षम् अपि यं हि वयं महिम्ना स्वेन स्तुवीमहि स जात्वपि नैव नश्येत् ॥ Rajni_20.55 प्रत्यायिताः प्रमुदिता मुदितेन राज्ञा सोमेन साकमिदमोषधयः समूचुः । यस्मै द्विजो दिशति भेषजमाशु राजन् तं पालयाम इति च श्रुतिराह साक्षात् ॥ Rajni_20.56 आसामीशो लिखितपठितः स द्विजानां हि राजा सिद्ध्यै याश्च द्विजम् अवृजिनं स्वाश्रयं कामयन्ते । तास्वेवान्यः प्रसरति मदाद् यस् तु जात्या च गत्या हीनः शून्यो जगति कुपिताः पातयन्त्य् एनम् एताः ॥ Rajni_20.57 द्रव्याभिधानगदनिश्चयकायसौख्यं शल्यादिभूतविषग्रहबालवैद्यम् । विद्याद्रसायनवरं दृढदेहहेतुम् आयुःश्रुतेर् द्विचतुरङ्गम् इहाह शम्भुः ॥ Rajni_20.58 अष्टाङ्गं शल्यशालाक्यकायभूतविषं तथा । बालो रसायनं वृष्यमिति कैश्चिदुदाहृतम् ॥ Rajni_20.59 अष्टाङ्गज्ञः सुवैद्यो हि कियद्धीनो यथाङ्गतः । अङ्गहीनः स विज्ञेयो न श्लाघ्यो राजमन्दिरे ॥ Rajni_20.60 प्राज्ञो विज्ञः पण्डितो दीर्घदर्शी धीरो धीमान् कोविदो लब्धवर्णः । दोषज्ञः सन् दूरदर्शी मनीषी मेधावी ज्ञः सूरिविज्ञौ विपश्चित् ॥ Rajni_20.61 वैज्ञानिकः कृतमुखः संख्यावान् मतिमान् कृती । कुशाग्रीयमतिः कृष्टिः कुशलो विदुरो बुधः ॥ Rajni_20.62 निष्णातः शिक्षितो दक्षः सुदीक्षः कृतधीः सुधीः । अभिज्ञो निपुणो विद्वान् कृतकर्मा विचक्षणः ॥ Rajni_20.63 विदग्धश्चतुरश्चैव प्रौढो बोद्धा विशारदः । सुमेधाः सुमतिस्तीक्ष्णः प्रेक्षावान् विबुधो विदन् ॥ Rajni_20.64 मनीषा धिषणा प्रज्ञा धारणा शेमुषी मतिः । धीर् बुद्धिः प्रतिपत् प्रेक्षा प्रतिपत्तिश्च चेतना ॥ Rajni_20.65 संविज् ज्ञप्तिश् चोपलब्धिश् चिन्मेधा मननं मनः । भानं बोधश्च हृल्लेखः संख्या च प्रतिभा च सा ॥ Rajni_20.66 आदानं रोगहेतुः स्यान्निदानं रोगलक्षणम् । चिकित्सा तत्प्रतीकारः आरोग्यं रुङ्निवर्तनम् ॥ Rajni_20.67 मण्डः पेया विलेपी च यवागूः पथ्यभेदकाः । भक्तैर्विना द्रवो मण्डः पेया भक्तसमन्विता । विलेपी बहुभक्ता स्याद्यवागूर् विरलद्रवा ॥ Rajni_20.68 विदलं mëamudgÃdi पक्वं सूपाभिधानकम् ॥ Rajni_20.69 पादाहारं पथ्यमाहुश्च वैद्या विद्याद् अर्धाहारम् आहारसंज्ञम् । पादोनं स्याद्भोजनं भोगमन्यद्विद्याच्छेषं वातदोषप्रसूत्यै ॥ Rajni_20.70 अन्नं जीवनमाहारः कूरं कशिपुरोदनम् । अन्धो भिस्सादनं भोज्यम् अन्नाद्यम् अशनं तथा ॥ Rajni_20.71 भोज्यं पेयं तथा चोष्यं लेह्यं खाद्यं च चर्वणम् । निष्पेयं चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम् ॥ Rajni_20.72 व्यञ्जनं सूपशाकादि मिष्टान्नं तेमनं स्मृतम् । उपदंशो विदंशः स्यात् संधानो रोचकश्च सः ॥ Rajni_20.73 जेमनमभ्यवहारः प्रत्यवसानं च भोजनं जग्धिः । बल्भनम् अशनं स्वदनं निघसाहारौ च निगरणं न्यादः ॥ Rajni_20.74 जक्षणं भक्षणं लेहः स्वादनं रसनस्वदौ । चर्वणं पानपीती च धयनं चूषणं भिदाः ॥ Rajni_20.75 मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा । सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः ॥ Rajni_20.76 मधुरं लौल्यम् इत्याहुर् इक्ष्वादौ च स लक्ष्यते ॥ Rajni_20.77 लवणस्तु पटुः प्रोक्तः सैन्धवादौ स दृश्यते ॥ Rajni_20.78 तिक्तश्च पिचुमन्दादौ व्यक्तमास्वाद्यते रसः ॥ Rajni_20.79 कषायस्तुवरः प्रोक्तः स तु पूगीफलादिषु ॥ Rajni_20.80 अम्लस्तु चिञ्चाजम्बीरमातुलुङ्गफलादिषु ॥ Rajni_20.81 कटुस्तु तीक्ष्णसंज्ञः स्यान्मरीचादौ स चेक्ष्यते ॥ Rajni_20.82 मधुरश्च रसश्चिनोति केशान् वपुषः स्थैर्यबलौजोवीर्यदायी । अतिसेवनतः प्रमेहशैत्यं जडतामान्द्यमुखान्करोति दोषान् ॥ Rajni_20.83 लवणो रुचिकृद्रसो ऽग्निदायी पचनः स्वादुकरश्च सारकश्च । अतिसेवनतो जरां च पित्तं सितिमानं च ददाति कुष्ठकारी ॥ Rajni_20.84 तिक्तो जन्तून् हन्ति कुष्ठं ज्वरार्तिं कासं दाहं दीपनो रोचनश्च । मर्त्यैर् gìhaæ प्रत्यहं सेवितश्चेत्तीव्रं दत्ते राजयक्ष्माणमेषः ॥ Rajni_20.85 कषायनामा निरुणद्धि शोफं वर्णं तनोर् दीपनपाचनश्च । सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति गात्रम् ॥ Rajni_20.86 अम्लाभिधः प्रीतिकरो रुचिप्रदः प्रपाचनो ऽग्नेः पटुतां च यच्छति । भ्रान्तिं च कुष्ठं कफपाण्डुतां च कार्ष्ण्यं च कासं कुरुतेऽतिसेवितः ॥ Rajni_20.87 कटुः कफं कण्ठजदोषशोफमन्दानलश्वित्रगदान् निहन्ति । एषोऽपि दत्ते बहुसेवितश्चेत् क्षयावहो वीर्यबलक्षयं च ॥ Rajni_20.88 कटुः कषायश्च कफापहारिणौ माधुर्यतिक्ताव् अपि पित्तनाशनौ । पट्वम्लसंज्ञौ च रसौ मरुद्धरौ इत्थं द्विशोऽमी सकलामयापहाः ॥ Rajni_20.89 अन्योन्यं मधुराम्लौ लवणाम्लौ कटुतिक्तकौ च रसौ । कटुलवणौ च स्यातां मिश्ररसौ तिक्तलवणौ च ॥ Rajni_20.90 लवणमधुरौ विरुद्धाव् अथ कटुमधुरौ च तिक्तमधुरौ च । साधारणः कषायः सर्वत्र समानतां धत्ते ॥ Rajni_20.91 संधत्ते मधुरोऽम्लतां च लवणो धत्ते यथावत् स्थितिं तिक्ताख्यः कटुतां तथा मधुरतां धत्ते कषायाह्वयः । अम्लस्तिक्तरुचिं ददाति कटुको यात्य् अन्ततस् तिक्तताम् इत्येषां स्वविपाकतो ऽपि कथिता षण्णां रसानां स्थितिः ॥ Rajni_20.92 मधुरोऽम्लः कटुस्तिक्तः पटुस्तुवर इत्यमी । क्रमाद् अन्योन्यसंकीर्णा नानात्वं यान्ति षड्रसाः ॥ Rajni_20.93 आद्याद्यो मधुरादिश्चेदेकैकेनोत्तरेण युक् । द्विकभेदाः पञ्चदश पर्यायैः पञ्चभिस्तथा ॥ Rajni_20.94 आद्यः सानन्तरः प्राग्वदुत्तरेण श्रुतो यदा । चतुर्भिरपि पर्यायैर् आद्ये प्रोक्ता भिदा दश ॥ Rajni_20.95 एवं द्वितीये षड्भेदास् तृतीये च त्रयः स्मृताः । चतुर्थे चैक इत्येते त्रिकभेदास्तु विंशतिः ॥ Rajni_20.96 आद्यौ सानन्तरौ त्रिः षडेकैकाग्रिमयोगतः । त्यक्ते द्वितीये चत्वारः स्वाग्रिमैकैकसंयुते ॥ Rajni_20.97 आद्ये त्यक्ते तु पञ्च स्युः स्वाग्रिमैकैकसंयुते । चतुष्कभेदा इत्येते क्रमात् पञ्चदशेरिताः ॥ Rajni_20.98 ततः पञ्चकभेदाः षडेकैकत्यागतः स्मृताः । एकः सर्वसमासेन व्यासे षडिति सप्त ते ॥ Rajni_20.99 एवं त्रिषष्टिराख्याता रसभेदाः समासतः । तारतम्येष्वसंख्यातांस्तान् वेत्ति यदि शंकरः ॥ Rajni_20.100 बृंहणं पुष्टिदं पोष्यमुत्कं पीनत्वदं च तत् । वीर्यवृद्धिकरं वृष्यं वाजीकरणबीजकृत् ॥ Rajni_20.101 आप्यायनं तर्पणं च प्रीणनं तोषणं च तत् । निःष्यन्दनम् अभिष्यन्दि नेत्रद्रावं सरं च तत् ॥ Rajni_20.102 इति बहुविधरोगव्याधितोपक्रमोऽत्र प्रकृतभिषगनुक्ताहारपथ्यप्रयोगम् । इममखिलमुदित्वा वर्गमुत्सर्गसिद्धान् प्रवदतु स च विद्वान् आमयप्रत्ययांस् तान् ॥ Rajni_20.103 येन व्याधिशतान्धकारपटलीनिष्कासनाभास्करप्रायेणापि पुनस्तरां प्रविहिता हन्त द्विषां व्याधयः । तस्यायं कृतिवाचि विंशतितमः श्रीमन्नृसिंहेशितुः शान्तिं नामकिरीटमण्डनमणौ वर्गो गदादिर्गतः ॥ Rajni_20.104 राजनिघण्टु, सत्त्वादिवर्ग सत्त्वं रजस्तमश्चेति पुंसाम् उक्तास्त्रयो गुणाः । तेषु क्रमादमी दोषाः कफपित्तानिलाः स्थिताः ॥ Rajni_21.1 सत्त्वं श्लेष्मा रजः पित्तं तमश्चापि समीरणः । द्रव्यस्य मानमुद्रिक्तं पुंसि पुंस्यनुवर्तते ॥ Rajni_21.2 सत्त्वं मनोविकाशः स्यात् सत्त्वायत्ता तथा स्थितिः ॥ Rajni_21.3 रजो रूषणमुद्रेकः कालुष्यं मतिविभ्रमः ॥ Rajni_21.4 तमस्तिमिरम् आन्ध्यं च चित्तोन्मादश्च mƬhatà । हृदयावरणं ध्वान्तमन्धकारो विमोहनम् ॥ Rajni_21.5 वातो गन्धवहो वायुः पवमानो महाबलः । स्पर्शनो गन्धवाही च पवनो मरुदाशुगः ॥ Rajni_21.6 श्वसनो मातरिश्वा च नभस्वान्मारुतोऽनिलः । समीरणो जगत्प्राणः समीरश्च सदागतिः ॥ Rajni_21.7 जवनः पृषदश्वश्च तरस्वी च प्रभञ्जनः । प्रधावनोऽनवस्थानो धूननो मोटनः खगः ॥ Rajni_21.8 अन्ये ऽपि वायवो देहे nìÅcakrapravÃhakÃ÷ / मया वितत्य नोक्तास्ते ग्रन्थगौरवभीरुणा ॥ Rajni_21.9 सत्त्वादिगुणसंभिन्नदोषत्रयवशात्मना । आभ्यन्तरं च बाह्यं च स्वरूपं संनिरुच्यते ॥ Rajni_21.10 sattvìhya÷ शुचिरास्तिकः स्थिरमतिः पुष्टाङ्गको धार्मिकः कान्तः सो ऽपि बहुप्रजः सुमधुरक्षीरादिभोज्यप्रियः । दाता पात्रगुणादृतो द्रुततमं वाग्मी कृपालुः समो गौरः श्यामतनुर् घनाम्बुतुहिनस्वप्नेक्षणः श्लेष्मलः ॥ Rajni_21.11 राजसो लवणाम्लतिक्तकटुकप्रायोष्णभोजी पटुः प्रौढो नातिकृशो ऽप्यकालपलिती क्रोधप्रपञ्चान्वितः । द्राघीयान् महिलाशयो वितरिता सोपाधिकं याचितो गौराङ्गः कनकादिदीप्तिललितः स्वप्नी च पित्तात्मकः ॥ Rajni_21.12 nidrÃlurbahubhëaka÷ सुकुटिलः क्रूराशयो नास्तिकः प्रायः पर्युषितातिशीतविरसाहारैकनिष्ठो ऽलसः । कार्येष्वत्यभिमानवान् असमये दाता यथेच्छं कृशः स्वप्ने व्योमगतिः सितेतरतनुर् वातूलकस् तामसः ॥ Rajni_21.13 सत्त्वादयो गुणा यत्र मिश्रिताः सन्ति भूयसा । मिश्रप्रकृतिकः सो ऽयं विज्ञातव्यो मनीषिभिः ॥ Rajni_21.14 सत्त्वादिरजसा मिश्रे श्रेष्ठं सत्त्वादितामसे । मध्यमं रजसा मिश्रे कनीयो गुणमिश्रणम् ॥ Rajni_21.15 सत्त्वं चित्तविकाशमाशु तनुते दत्ते प्रबोधं परं कालुष्यं कुरुते रजस्तु मनसः प्रस्तौति चाव्याकृतिम् । आन्ध्यं हन्त हृदि प्रयच्छति तिरोधत्ते स्वतत्त्वे धियं संधत्ते जडतां च संततम् उपाधत्ते प्रमीलां तमः ॥ Rajni_21.16 वातः स्वैरः स्याल्लघुः शीतरूक्षः सूक्ष्मस्पर्शज्ञानकस् तोदकारी । माधुर्यान्ने सो ऽभ्रकाले ऽपराह्णे प्रत्यूषे ऽन्ने याति जीर्णे च कोपम् ॥ Rajni_21.17 पित्तं च तिक्ताम्लरसं च सारकं चोष्णं द्रवं तीक्ष्णम् इदं मधौ बहु । वर्षान्तकाले भृशम् अर्धरात्रे मध्यंदिने ऽन्नस्य जरे च कुप्यति ॥ Rajni_21.18 श्लेष्मा गुरुः श्लक्ष्णमृदुः स्थिरस्तथा स्निग्धः पटुः शीतजडश् च गौल्यवान् । शीते वसन्ते च भृशं निशामुखे पूर्वे ऽह्नि भुक्तोपरि च प्रकुप्यति ॥ Rajni_21.19 दोषत्रयस्य ये भेदा वृद्धिक्षयविकल्पतः । तानतः सम्प्रवक्ष्यामि संक्षेपार्थं समञ्जसम् ॥ Rajni_21.20 एकैकवृद्धौ स्युर् भेदास् त्रयो ये वृद्धिदास् त्रयः । तत्राप्येकतरा ह्य् अर्थे षडेवं द्वादशैव ते ॥ Rajni_21.21 वृद्धान्योन्यव्यत्ययाभ्यां ष त्रिवृद्ध्या तु सप्तमः । वृद्धोऽन्योन्यो वृद्धतरः परो वृद्धतमस्त्विति ॥ Rajni_21.22 तारतम्येन षड्भेदास्त एवं पञ्चविंशतिः । एवं क्षयेऽपि तावन्तस् ततः पञ्चाशद् ईरिताः ॥ Rajni_21.23 वृद्धोऽन्योन्यः समो ऽन्यश्च क्षीणस्त्विति पुनश्च ष / द्विवृद्ध्यैकक्षयाद् उक्तव्यत्ययाच्च पुनश्च ष ॥ Rajni_21.24 एते द्वादशतः सर्वे द्विषष्टिः समुदाहृताः । त्रिषष्टिस्त्वन्तिमो भेदस् त्रयाणां प्रकृतौ स्थितिः ॥ Rajni_21.25 एवं दोषत्रयस्यैतान् भेदान् विज्ञाय तत्त्वतः । ततो भिषक् प्रयुञ्जीत तदवस्थोचिताः क्रियाः ॥ Rajni_21.26 कालस्तु वेला समयोऽप्यनेहा दिष्टश्चलश्चावसरो ऽस्थिरश्च । सो ऽप्येष भूतः किल वर्तमानस्तथा भविष्यन्निति च त्रिधोक्तः ॥ Rajni_21.27 भूते वृत्तमतीतं च ह्यस्तनं निसृतं गतम् । वर्तमाने भवच्चाद्यतनं स्यादधुनातनम् ॥ Rajni_21.28 अनागतं भविष्ये स्यात् श्वस्तनं च प्रगेतनम् । वर्त्स्यद् वर्तिष्यमाणं च स्यादागामि च भावि च ॥ Rajni_21.29 साधारणं तु सामान्यं तत् सर्वत्रानुवर्तते । विशेषणं विशेषश्च सकृत्स्थाने च वर्तते । तुर्यं पादं चतुर्थांशम् ईषत् किंचित् तथोच्यते ॥ Rajni_21.30 भूषापीयुषांशुस्वच्छोद्योतप्रस्यन्दामन्दस्वच्छन्दापूराम्भःस्वर्गङ्गासङ्गोन्मीलनमौलिम् । meruÓrÅkailÃsakrŬÃsaÇghÃÂÅÓobhanÃmbha÷ÓlÃghÃjaÇghÃlaÓrÅgaurÅgƬhÃÇgaæ वन्दे शम्भुम् ॥ Rajni_21.31 शब्दोच्चारे सकलगुरुके षष्टिवर्णप्रमाणे मानं काले पलमिति दश स्यात् क्षणस्तानि तैस्तु । षड्भिर् nìŠprahara इति ताः सप्त सार्धास् तथाहोरात्रो ज्ञेयः सुमतिभिर् असाव् अष्टभिस्तैः प्रदिष्टः ॥ Rajni_21.32 पक्षः स्यात्पञ्चदशभिरहोरात्रैर् उभाव् इमौ । मासो द्वादशभिर्मासैः संवत्सर उदाहृतः ॥ Rajni_21.33 द्विशश्चैत्रादिभिर्मासैर्विज्ञेया ऋतवश्च ष ॥ Rajni_21.34 त्रिभिस् त्रिभिः क्रमादेतैः स्यातां च विषुवायने ॥ Rajni_21.35 पलं विघटिका प्रोक्ता nìŠtÃstu त्रिविंशतिः । nìŠtu घटिका प्रोक्ता तद्द्वयं च मुहूर्तकम् ॥ Rajni_21.36 यामः प्रहर इत्युक्तो दिनभागो दिनांशकः ॥ Rajni_21.37 अहोरात्रदिवारात्राहर्दिवाहर्निशानि च ॥ Rajni_21.38 घस्रो दिनोऽपि दिवसो वासरो भास्वरो दिवा ॥ Rajni_21.39 प्राह्णापराह्णमध्याह्नसायाह्नाः स्युस् तदंशकाः ॥ Rajni_21.40 प्रातर्दिनादिः प्रत्यूषो निशान्तः प्रत्युषो ऽप्युषः । व्युष्टं चाहर्मुखं कल्यं प्रगे प्राह्णं प्रभातकम् ॥ Rajni_21.41 आतपस्तु दिनज्योतिः सूर्यालोको दिनप्रभा । रविप्रकाशः प्रद्योतस् तमोरिस् तपनद्युतिः ॥ Rajni_21.42 रोचिर् दीप्तिर् द्युतिः शोचिस्त्विडोजो भा रुचिः प्रभा । विभा लोकप्रकाशश्च तेज ओजायितं च रुक् ॥ Rajni_21.43 सायंसंध्या दिनान्तश्च निशादिर् दिवसात्ययः । सायं पितृप्रसूश्चाथ प्रदोषः स्यान्निशामुखम् ॥ Rajni_21.44 छाया विभानुगा श्यामा तेजोभीरुरनातपः । अभीतिर् आतपाभावो भावालीना च सा स्मृता ॥ Rajni_21.45 शर्वरी क्षणदा रात्रिर्निशा श्यामा तमस्विनी । तमी त्रियामा शयनी क्षपा यामवती तमा ॥ Rajni_21.46 नक्तं निशीथिनी दोषा ताराभूषा विभावरी । ज्योतिष्मती तारकिणी काली सापि कलापिनी ॥ Rajni_21.47 सा ज्यौत्स्नी चन्द्रिकायुक्ता तमिस्रा तु तमोऽन्विता ॥ Rajni_21.48 अर्धरात्रो निशीथे स्यान्मध्यरात्रश्च स स्मृतः ॥ Rajni_21.49 ज्योत्स्ना तु चन्द्रिका चान्द्री कौमुदी कामवल्लभा । चन्द्रातपश्चन्द्रकान्ता शीतामृततरङ्गिणी ॥ Rajni_21.50 कान्तिस्तु सुषमा शोभा छविश्छाया विभा शुभा । श्रीर् लक्ष्मीर् दक्प्रियाभिख्या भानं भातिरुमा रमा ॥ Rajni_21.51 तमस्तमिस्रं तिमिरं ध्वान्तं संतमसं तमः । अन्धकारश्च भूछायं तच्चान्धतमसं घनम् ॥ Rajni_21.52 आतपः कटुको रूक्षश्छाया मधुरशीतला । त्रिदोषशमनी ज्योत्स्ना सर्वव्याधिकरं तमः ॥ Rajni_21.53 पक्षादिः प्रथमाद्या च पक्षतिः प्रतिपच् च सा ॥ Rajni_21.54 पक्षान्तो ऽर्केन्दुविश्लेषः पर्व पञ्चदशी तथा । द्वितीयं तु भवेत्पर्व चन्द्रार्कात्यन्तसंगमः ॥ Rajni_21.55 प्रतिपदमारभ्यैताः क्रमात् द्वितीयादिकाश्च पञ्चदश । पक्षे तिथयो ज्ञेयाः पक्षश्च सितोऽसितो द्विविधः ॥ Rajni_21.56 सितस्त्वापूर्यमाणः स्यात् शुक्लश्च विशदः शुदि ॥ Rajni_21.57 असितो मलिनः कृष्णो बहुलो वदि च स्मृतः ॥ Rajni_21.58 दिवसैर्यत्र तत्रापि वसुसागरसम्मितैः । भिषक्क्रियोपयोगाय मण्डलं भिषजां मतम् ॥ Rajni_21.59 पूर्णिमा पौर्णमासी च ज्यौत्स्नी चेन्दुमती सिता । सा पूर्वानुमतिर् ज्ञेया राका स्यादुत्तरा च सा ॥ Rajni_21.60 दर्शस्तु स्याद् अमावास्यामावस्यार्केन्दुसंगमः । सा पूर्वा तु सिनीवाली द्वितीया तु कुहूर्मता ॥ Rajni_21.61 मासार्धस्तु भवेत्पक्षः स पञ्चदशरात्रकः ॥ Rajni_21.62 द्विपक्षस् तु भवेन्मासश्चैत्राद्या द्वादशाश्च ते ॥ Rajni_21.63 चैत्रस्तु चैत्रिकश्चैत्री मधुः कालादिकश्च सः ॥ Rajni_21.64 वैशाखो माधवो राधो ज्यैष्ठः शुक्रस्तपस्तथा ॥ Rajni_21.65 ëìha÷ शुचिरुक्तः श्रावणिकः श्रावणो नभाश्चापि ॥ Rajni_21.66 भाद्रो भाद्रपदोऽपि प्रौष्ठपदः स्यान्नभो नभस्यश्च ॥ Rajni_21.67 इषस्त्वाश्वयुजश्च स्यादाश्विनः शारदश्च सः ॥ Rajni_21.68 कार्त्तिको बाहुलोऽपि स्याद् ऊर्जः कार्त्तिकिकश् च सः ॥ Rajni_21.69 मार्गः सहा मार्गशीर्ष आग्रहायणिकोऽपि सः ॥ Rajni_21.70 पौषस्तु पौषिकस् तैषः सहस्यो हैमनोऽपि च ॥ Rajni_21.71 माघस्तपाः तपस्यस्तु फाल्गुनो वत्सरान्तकः ॥ Rajni_21.72 चैत्रादिमासौ द्वौ द्वौ स्युर् नाम्ना षडृतवः क्रमात् ॥ Rajni_21.73 भवेद्वसन्तो मधुमाधवाभ्यां स्यातां तथा शुक्रशुची निदाघः । नभोनभस्यौ जलदागमः स्याद् इषोर्जकाभ्यां शरदं वदन्ति ॥ Rajni_21.74 हेमन्तकालस्तु सहःसहस्यौ तपस्तपस्यौ शिशिरः क्रमेण । मासद्विकेनेति वसन्तकाद्या धीमद्भिर् उक्ता ऋतवः षडेते ॥ Rajni_21.75 ऋतुराजो वसन्तः स्यात् सुरभिर्माधवो मधुः । पुष्पमासः पिकानन्दः कान्तः कामरसश्च सः ॥ Rajni_21.76 निदाघस्तूष्मको घर्मो ग्रीष्म ऊष्मागमस्तपः । तापनश्चोष्णकालः स्यादुष्णश्चोष्णागमश्च सः ॥ Rajni_21.77 वर्षाः प्रावृड्वर्षकालो घर्मान्तो जलदागमः । मयूरोल्लासकः कान्तश्चातकाह्लादनोऽपि सः ॥ Rajni_21.78 शरद्वर्षावसायः स्यान्मेघान्तः प्रावृडत्ययः ॥ Rajni_21.79 ऊष्मापहस्तु हेमन्तः शरदन्तो हिमागमः ॥ Rajni_21.80 शिशिरः कम्पनः शीतो हिमकूटश्च कोटनः । इत्येतन्नामतः प्रोक्तमृतुषट्कं यथाक्रमम् ॥ Rajni_21.81 इह सुरभिनिदाघमेघकालाः शरद्धिमशिशिरहायनाः क्रमेण । प्रतिदिनमृतवः स्युर् ऊर्ध्वम् अर्कोदयसमयाद् दशकेन nìikÃnÃm ॥ Rajni_21.82 मकरक्रान्तिमारभ्य भानोः स्याद् उत्तरायणम् ॥ Rajni_21.83 कर्कटक्रमणाद् ऊर्ध्वं दक्षिणायनम् उच्यते ॥ Rajni_21.84 यदा तुलायां मेषे च सूर्यसंक्रमणं क्रमात् । तदा विषुवती स्यातां विषुवे अपि ते स्मृते ॥ Rajni_21.85 कालज्ञैः षष्टिराख्याता वत्सराः प्रभवादयः । शरत्संवत्सरोऽब्दश्च हायनो वत्सरः समाः ॥ Rajni_21.86 वसन्ते दक्षिणो वातो भवेद्वर्षासु पश्चिमः । उत्तरः शारदे काले पूर्वो हैमन्तशैशिरे ॥ Rajni_21.87 पूर्वस्तु मधुरो वातः स्निग्धः कटुरसान्वितः । गुरुर्विदाहशमनो वातदः पित्तनाशनः ॥ Rajni_21.88 दक्षिणः षड्रसो वायुश्चक्षुष्यो बलवर्धनः । रक्तपित्तप्रशमनः सौख्यकान्तिबलप्रदः ॥ Rajni_21.89 पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः । सद्यः प्राणापहो दुष्टः शोषकारी शरीरिणाम् ॥ Rajni_21.90 उत्तरः पवनः स्निग्धो मृदुर् मधुर एव च । सकषायरसः शीतो दोषाणां च प्रकोपणः ॥ Rajni_21.91 कृत्वैकम् अवधिं तस्माद् इदं पूर्वं च पश्चिमम् । इति देशौ निदिश्येते यया सा दिगिति स्मृता ॥ Rajni_21.92 दिगाशा च haritkëÂhà ककुप्सा च निदेशिनी । सा च देशविभागेन दशधा परिकल्प्यते ॥ Rajni_21.93 ज्योतींषि तपनादीनि ज्योतिश्चक्रभ्रमीक्रमात् । यतो नित्यम् उदीयन्ते सा पूर्वाख्या दिगुच्यते ॥ Rajni_21.94 पूर्वा च दक्षिणा चैव पश्चिमा चोत्तरापि च । प्रादक्षिण्यक्रमेणैताश् चतस्रः स्युर् महादिशः ॥ Rajni_21.95 पूर्वा प्राची पुरो मघोन्यैन्द्री माघवती च सा । शामनी दक्षिणावाची यामी वैवस्वती च सा ॥ Rajni_21.96 पश्चिमा तु प्रतीची स्याद्वारुणी प्रत्यगित्यपि । उत्तरा दिक् तु कौबेरी दैवी सा स्यादुदीच्यपि ॥ Rajni_21.97 दिशोर्द्वयोर्द्वयोर्मध्ये यो भागः कोणसंज्ञकः । विदिशस्ताश्चतस्रश्च प्रोक्ता उपदिशस्तथा ॥ Rajni_21.98 आग्नेयी स्यात् प्राच्यवाच्योस् तु मध्ये नैरृत्याख्या स्याद् अवाचीप्रतीच्योः । वायव्यापि स्याद् उदीचीप्रतीच्योर् ऐशानी स्यादन्तरा प्राच्युदीच्योः ॥ Rajni_21.99 उपरिष्टाद् दिग् ऊर्ध्वं स्याद् अधस्ताद् अधरा स्मृता । अन्तस्त्वभ्यन्तरं प्रोक्तम् अन्तरं चान्तरालकम् ॥ Rajni_21.100 स्पष्टस्त्वष्टयवैर्देशो मितो ज्ञेयोऽङ्गुलाह्वयः । स्याच्चतुर्विंशकैस्तैस्तु हस्तो हस्तचतुष्टयम् ॥ Rajni_21.101 दण्डो दण्डैर्द्विसाहस्रैः क्रोशस्तेषां चतुष्टयम् । योजनं स्यादिति ह्य् एष देशस्योक्तो मितिक्रमः ॥ Rajni_21.102 इति प्रस्तावतो वैद्यस्योपयुक्ततया मया । परिमाणं तथोन्मानमिति द्वितयम् ईर्यते ॥ Rajni_21.103 धान्ये सा निष्टिका पुंसो यत्तु मुष्टिचतुष्टयम् । taddvayenëÂikà ज्ञेया कुडवस्तद्द्वयेन तु ॥ Rajni_21.104 प्रस्थस्तु तच्चतुष्केण तच्चतुष्केण cìhakÅ । ताश् चतस्रो भवेद्द्रोणः खारी तेषां तु विंशतिः ॥ Rajni_21.105 गोधूमद्वितयोन्मितिस्तु कथिता गुञ्जा तया सार्धया वल्लो वल्लचतुष्टयेन भिषजां mëo मतस् तच् चतुः । निष्को निष्कयुगं तु सार्धम् उदितः कर्षः पलं तच् चतुस् तद्वत् तच्छतकेन चाथ च तुला भारस्तुलाविंशतिः ॥ Rajni_21.106 इत्थं सत्त्वरजस्तमस्त्रिगुणिकानुक्रान्तदोषत्रयप्रक्रान्तोचितकालदेशकलनाभिख्यानसुख्यापितम् । वर्गं स्वर्गसभासु भास्वरभिषग्वर्यातिवीर्यामयध्वंसाश्चर्यकरीं प्रयाति मतिमानेनं पठित्वा प्रथाम् ॥ Rajni_21.107 संग्रामोत्संगरिङ्गत्तुरगसुरपटोद्धूतधात्रीरजोभिः संरम्भं याति सान्द्रे तमसि किल शमं यद्द्विषां याति सत्त्वम् । तस्यैषोऽप्येकविंशः श्रयति खलु कृतौ nÃmanirmÃïacƬÃratnÃpŬe प्रशान्तिं नरहरिकृतिनः को ऽपि सत्त्वादिवर्गः ॥ Rajni_21.108 राजनिघण्टु, मिश्रकादिवर्ग यान्यौषधानि मिलितानि परस्परेण संज्ञान्तरैर् व्यवहृतानि च योगकृद्भिः । तेषां स्वरूपकथनाय विमिश्रकाख्यं वर्गं महागुणमुदारम् उदीरयामः ॥ Rajni_22.1 पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितम् । त्रिकटु त्र्यूषणं त्र्यूषं कटुत्रयकटुत्रिकम् ॥ Rajni_22.2 हरीतकी चामलकं विभीतकमिति त्रयम् । त्रिफला त्रिफली चैव फलत्रयफलत्रिके ॥ Rajni_22.3 द्राक्षाकाश्मर्यखर्जूरीफलानि मिलितानि तु । मधुरत्रिफला ज्ञेया मधुरादिफलत्रयम् ॥ Rajni_22.4 जातीफलं पूगफलं लवंगकलिकाफलम् । सुगन्धित्रिफला प्रोक्ता सुरभित्रिफला च सा ॥ Rajni_22.5 चन्दनं कुङ्कुमं वारि त्रयमेतद् वरार्धकम् । त्रिभागकुङ्कुमोपेतं तदुक्तं चाद्यपुष्पकम् ॥ Rajni_22.6 सैन्धवं च विडं चैव रुचकं चेति मिश्रितम् । लवणत्रयम् आख्यातं तच्च त्रिलवणं तथा ॥ Rajni_22.7 सर्जिक्षारं यवक्षारं टङ्कक्षारमेव च । क्षारत्रयं समाख्यातं त्रिक्षारं च प्रकीर्तितम् ॥ Rajni_22.8 हरीतकी नागरं च गुडश्चेति त्रयं समम् । समत्रितयमित्युक्तं त्रिसमं च समत्रयम् ॥ Rajni_22.9 सितामाक्षिकसर्पींषि मिलितानि यदा तदा । मधुरत्रयमाख्यातं त्रिमधु स्यान्मधुत्रयम् ॥ Rajni_22.10 गुडोत्पन्ना हिमोत्पन्ना मधुजातेति मिश्रितम् । त्रिशर्करा च त्रिसिता सितात्रयसितात्रिके ॥ Rajni_22.11 kÃläjanasamÃyukte pu«päjanarasäjane / अञ्जनत्रितयं प्राहुस्त्र्यञ्जनं cäjanatrayam ॥ Rajni_22.12 वातः पित्तं कफश्चेति त्रयमेकत्र संयुतम् । दोषत्रयं त्रिदोषं स्याद्दोषत्रितयमित्यपि ॥ Rajni_22.13 वातपित्तकफा यत्र समतां यान्ति नित्यशः । त्रिदोषसमम् इत्येतत् समदोषत्रयं तथा ॥ Rajni_22.14 बृहती चाग्निदमनी दुःस्पर्शा चेति तु त्रयम् । कण्टकारीत्रयं प्रोक्तं त्रिकण्टं कण्टकत्रयम् ॥ Rajni_22.15 नागरातिविषा मुस्ता त्रयमेतत्त्रिकार्षिकम् ॥ Rajni_22.16 गुडूच्या मिलितं तच्च चातुर्भद्रकमुच्यते ॥ Rajni_22.17 त्वगेलापत्त्रकैस् तुल्यैस् त्रिसुगन्धि त्रिजातकम् । नागकेशरसंयुक्तं चातुर्जातकम् उच्यते ॥ Rajni_22.18 एलात्वक्पत्त्रकैस् तुल्यैर् मरिचेन समन्वितैः । कटुपूर्वम् इदं चान्यच्चातुर्जातकमुच्यते ॥ Rajni_22.19 श्रीखण्डागुरुकर्पूरकाश्मीरैस् तु समांशकैः । मृगाङ्कमुकुटार्हो ऽयं मिलितैर् देवकर्दर्मः ॥ Rajni_22.20 कर्पूरागुरुकस्तूरीकक्कोलैर् यक्षधूपकः । एकीकृतमिदं सर्वं यक्षकर्दम इष्यते ॥ Rajni_22.21 कुङ्कुमागुरुकुरङ्गनाभिकाचन्द्रचन्दनसमांशसम्भृतम् । त्र्यक्षपूजनपरैकगोचरं यक्षकर्दमम् इमं प्रचक्षते ॥ Rajni_22.22 कर्पूरकक्कोललवंगपुष्पगुवाकजातीफलपञ्चकेन । समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात् ॥ Rajni_22.23 पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः । सर्वैरेकत्र मिलितैः पञ्चकोलकमुच्यते ॥ Rajni_22.24 न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः । सर्वैरेकत्र मिलितैः पञ्चवेतसमुच्यते ॥ Rajni_22.25 शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका । तथा गोक्षुरकश्चेति लघ्विदं पञ्चमूलकम् ॥ Rajni_22.26 बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटला तथा । सर्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकम् ॥ Rajni_22.27 पञ्चमूलकयोर् एतद्द्वयं च मिलितं यदा । तदा भिषग्भिराख्यातं guïìhyaæ दशमूलकम् ॥ Rajni_22.28 बलापुनर्नवैरण्डसूप्यपर्णीद्वयेन च । एकत्र योजितेनैतन्मध्यमं पञ्चमूलकम् ॥ Rajni_22.29 गुडूची गोक्षुरश्चैव मूषली मुण्डिका तथा । शतावरीति पञ्चानां योगः पञ्चामृताभिधः ॥ Rajni_22.30 गव्यमाज्यं दधि क्षीरं माक्षिकं शर्करान्वितम् । एकत्र मिलितं ज्ञेयं दिव्यं पञ्चामृतं परम् ॥ Rajni_22.31 गोमूत्रं गोमयं क्षीरं गव्यमाज्यं दधीति च । युक्तमेतद्यथायोगं पञ्चगव्यमुदाहृतम् ॥ Rajni_22.32 निम्बस्य पत्त्रत्वक्पुष्पफलमूलैर् विमिश्रितैः । पञ्चनिम्बं समाख्यातं तत् तिक्तं निम्बपञ्चकम् ॥ Rajni_22.33 koladìimav­k«Ãmlaæ चुल्लकी साम्लवेतसा । फलं पञ्चाम्लमुद्दिष्टमम्लपञ्चफलं स्मृतम् ॥ Rajni_22.34 जम्बीरनारङ्गसहाम्लवेतसैः सतिन्तिडीकैश् च सबीजपूरकैः । समांशभागेन तु मेलितैरिदं द्वितीयमुक्तं च फलाम्लपञ्चकम् ॥ Rajni_22.35 चाङ्गेरी लिकुचाम्लवेतसयुतं जम्बीरकं पूरकं नारङ्गं फलषाडवस्त्विति तु पिण्डाम्लं च बीजाम्लकम् । अम्बष्ठासहितं द्विर् एतदुदितं पञ्चाम्लकं तद्द्वयं विज्ञेयं करमर्दनिम्बुकयुतं स्यादम्लवर्गाह्वयम् ॥ Rajni_22.36 तैलकन्दः सुधाकन्दः क्रोडकन्दो रुदन्तिका । सर्पनेत्रयुताः पञ्च सिद्धौषधिकसंज्ञकाः ॥ Rajni_22.37 शैरीषं कुसुमं मूलं फलं पत्त्रं त्वगित्ययम् । कीटारिः कथितो योगः पञ्चशैरीषकाभिधः ॥ Rajni_22.38 त्वक्पत्त्रकुसुमं मूलं फलमेकस्य शाखिनः । एकत्र मिलितं तच्चेत् पञ्चाङ्गमिति संज्ञितम् ॥ Rajni_22.39 विदारिगन्धा बृहती पृश्निपर्णी निदिग्धिका । श्वदंष्ट्रा चेति सम्प्रोक्तो योगः पञ्चगणाभिधः ॥ Rajni_22.40 अत्यम्लपर्णीकाण्डीरमालाकन्दद्विशूरणैः । प्रोक्तो भवति योगोऽयं पञ्चशूरणसंज्ञकः ॥ Rajni_22.41 शृङ्गिकः कालकूटश्च मुस्तको वत्सनाभकः । सक्तुकश्चेति योगोऽयं महापञ्चविषाभिधः ॥ Rajni_22.42 स्नुह्यर्ककरवीराणि लाङ्गली विषमुष्टिका । एतान्युपविषाण्याहुः पञ्च पाण्डित्यशालिनः ॥ Rajni_22.43 गवाम् अजानां मेषीणां महिषीणां च मिश्रितम् । मूत्रेण गर्दभीनां यत्तन्मूत्रं मूत्रपञ्चकम् ॥ Rajni_22.44 सुवर्णं रजतं ताम्रं त्रयमेतत्त्रिलोहकम् ॥ Rajni_22.45 वङ्गनागसमायुक्तं तत्प्राहुः पञ्चलोहकम् ॥ Rajni_22.46 सुवर्णं रजतं ताम्रं त्रपु कृष्णायसं समम् । ग्रहाङ्गमिति बोद्धव्यं द्वितीयं पञ्चलोहकम् ॥ Rajni_22.47 यवमुष्ककसर्जानां पलाशतिलयोस्तथा । क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः ॥ Rajni_22.48 काचसैन्धवसामुद्रविडसौवर्चलैः समैः ॥ Rajni_22.49 स्यात्पञ्चलवणं तच्च मृत्स्नोपेतं षडाह्वयम् ॥ Rajni_22.50 धवापामार्गकुटजलाङ्गलीतिलमुष्कजैः । क्षारैरेतैस्तु मिलितैः क्षारषट्कमुदाहृतम् ॥ Rajni_22.51 रसासृङ्मांसमेदोऽस्थिमज्जाशुक्रसमाह्वयैः । शरीरस्थैर्यदैर् एतैः सप्तधातुमयो गणः ॥ Rajni_22.52 दरदः पारदं सस्यो वैक्रान्तं कान्तमभ्रकम् । माक्षिकं विमलं चेति स्युर् एतेऽष्टौ महारसाः ॥ Rajni_22.53 khecaräjanakaÇgu«ÂhagandhÃlagairikak«itÅ÷ / ÓaileyäjanasammiÓrÃ÷ शंसन्त्युपरसान् बुधाः ॥ Rajni_22.54 कम्पिल्लगौरीचपलाकपर्दसशैलसिन्दूरकवह्निजारान् । pëÃïino वोदरशृङ्गयुक्तानित्यष्ट सामान्यरसानि चाहुः ॥ Rajni_22.55 पञ्चलोहसमायुक्तैः कान्तमुण्डकतीक्ष्णकैः । कल्पितः कथितो धीरैरष्टलोहाभिधो गणः ॥ Rajni_22.56 शिग्रुमूलकपलाशचुक्रिकाचित्रकार्द्रकसनिम्बसम्भवैः । इक्षुशैखरिकमोचकोद्भवैः क्षारपूर्वदशकं प्रकीर्तितम् ॥ Rajni_22.57 मूत्राणि हस्तिमहिषोष्ट्रगवाजकानां मेषाश्वरासभकमानुषमानुषीणाम् । यत्नेन यत्र मिलितानि दशेति तानि शास्त्रेषु mÆtradaÓakÃhvayabhäji भान्ति ॥ Rajni_22.58 स्याज्जीवकर्षभकयुग्ययुगद्विमेदाकाकोलिकाद्वययुतद्विकसूप्यपर्ण्या । जीव्या मधूकयुतया मधुराह्वयोऽयं योगो महानिह विराजति जीवकादिः ॥ Rajni_22.59 जीवकर्षभकौ मेदे काकोल्यावृद्धिवृद्धिके । एकत्र मिलितैरेतैरष्टवर्गः प्रकीर्तितः ॥ Rajni_22.60 कुष्ठमांसीहरिद्राभिर् वचाशैलेयचन्दनैः । मुराकर्चूरमुस्ताभिः सर्वौषधम् उदाहृतम् ॥ Rajni_22.61 अजाजी मरिचं शुण्ठी ग्रन्थि धान्यं निशाह्वयम् । पिप्पली मरिचं चेति वेशवारगणो मतः ॥ Rajni_22.62 सर्वौषधिसमायुक्ताः शुष्काश्चामलकत्वचः । यदा तदायं योगः स्यात् सुगन्धामलकाभिधः ॥ Rajni_22.63 drÃk«ÃdìimakharjÆrakadalÅÓarkarÃnvitam / लाजाचूर्णं समध्वाज्यं संतर्पणम् उदाहृतम् ॥ Rajni_22.64 सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः । नात्यच्छो नातिसान्द्रश्च मन्थः इत्यभिधीयते ॥ Rajni_22.65 dìimaæ किंशुकं लाक्षा बन्धूकं च निशाह्वयम् । कुसुम्भपुष्पं मञ्जिष्ठा इत्येतै रक्तवर्गकः ॥ Rajni_22.66 खटिनीश्वेतसंयुक्ताः शङ्खशुक्तिवराटिकाः । भृष्टाश्मशर्करा चेति शुक्लवर्ग उदाहृतः ॥ Rajni_22.67 भार्गीशटीपुष्करवत्सबीजदुरालभाशृङ्गिपटोलतिक्ताः । किरातविश्वेन्द्रकणेन्द्रबीजधान्यानि तिक्तं सुरदारुकं च ॥ Rajni_22.68 अष्टादशाङ्गाभिध एष योगः समागमे स्याद्दशमूलकेन । द्विधा च भार्ग्यादिक एक एष ज्ञेयो द्वितीयस्तु किरातकादिः ॥ Rajni_22.69 द्वात्रिंशत्पलसम्मितं दधि पलान्यष्टौ च खण्डं पलस्यार्धं चेन्मरिचस्य तेन तुलितं युक्तं त्वगेलाह्वयम् । मध्वाज्यं च युतं तदर्धमिलितं संशोधितैर् योजिता भाण्डे स्याद्धिमवासिते शिखरिणी श्रीकण्ठभोग्या गुणैः ॥ Rajni_22.70 इत्थं नानामिश्रयोगाभिधानादेनं वर्गं मिश्रकाख्यं विदित्वा । वैद्यः कुर्याद् योगम् अत्रत्यसंज्ञाप्रज्ञासंज्ञो बन्धुभिर्येन धीरः ॥ Rajni_22.71 शौर्यासङ्गरता रमा स्वयमुमा शश्वच्छिवासङ्गिनी सा वाणी चतुराननप्रणयिनी श्रीसम्मिता यं श्रिता । तस्यागाद् अभिधानशेखरमणौ वर्गो नृसिंहेशितुर् द्वाविंशो ऽवसितिं कृतौ कृतधियां यो मिश्रकाख्यो मतः ॥ Rajni_22.72 राजनिघण्टु, एकार्थादिवर्ग, एकार्थवर्ग श्रीश्च लक्ष्मीफले ज्ञेया त्व् असनो बीजवृक्षकः । शालूकं पद्मकन्दे स्यात् सदापुष्पो रविद्रुमे ॥ Rajni_23.1 कुबेरको नन्दिवृक्षे गोकण्टो गोक्षुरे तथा । दन्तफलस्तु पिप्पल्यां कसेरुर् भद्रमुस्तके ॥ Rajni_23.2 नागरोत्था कच्छरुहा अङ्कोले दीर्घकीलके । वल्लकी सल्लकीवृक्षे मातुलुङ्गे तु पूरकः ॥ Rajni_23.3 ब्रह्मघ्नी तु कुमारी स्यादङ्कोले gƬhamallikà । अतिविषा श्वेतवचोपकुञ्ची स्थूलजीरके ॥ Rajni_23.4 कवचः स्यात्पर्पटके लवणं तु पयोधिजम् । बृहत्त्वक् सप्तपर्णे स्यात्काम्भोजी वाकुची तथा ॥ Rajni_23.5 कीटपादी हंसपाद्यां कुनटी तु मनःशिला । वैकुण्ठम् अर्जके प्राहुर्भूधात्र्यां तु तमालिनी ॥ Rajni_23.6 शतकुन्दः शरीरे syÃdagnikëÂhaæ तथागुरौ । सूक्ष्मपत्त्री शतावर्यां क्षीरपर्ण्यर्कसंज्ञके ॥ Rajni_23.7 शौण्डी तु पिप्पली ज्ञेया कस्तूर्यां मदनी तथा । ब्रह्मपर्णी पृश्निपर्ण्यां चित्रपर्णी च सा स्मृता ॥ Rajni_23.8 छत्त्रपर्णः सप्तपर्णे पीलुपर्णी तु तुण्डिका । शाकश्रेष्ठस्तु वृन्ताके शङ्गरः शमिर् उच्यते ॥ Rajni_23.9 गोरटः स्याद्विट्खदिरे तुण्डिश् चारण्यबिम्बिका । विष्णुगुप्तं तु चाणक्यमूले ऽनन्ता यवासके ॥ Rajni_23.10 कपिकच्छुर् आत्मगुप्ता वातपोथस्तु किंशुके । पीता तु रजनी ज्ञेया बोधिवृक्षस्तु पिप्पलः ॥ Rajni_23.11 उशीरे समगन्धिः स्याद्धिङ्गुले चूर्णपारदः । हिङ्गाव् agƬhagandha÷ स्याद्गोदन्ते विस्रगन्धिके ॥ Rajni_23.12 शम्यामीशान इत्याहुर्दिवान्धो घूक उच्यते । पयस्या क्षीरकाकोल्यां शतवेध्यम्लवेतसे ॥ Rajni_23.13 रोचनी नारिकेले च भूधात्र्यां चारुहा स्मृता । प्रियां प्रियङ्गुके प्राहुः खराह्वा चाजमोदके ॥ Rajni_23.14 तगरं दण्डहस्ती स्याद्रसोनो लशुने स्मृतः । तपस्विनी जटामांस्यां मेघपुष्ये ऽजशृङ्गिका ॥ Rajni_23.15 ज्ञेयं मातुलपुष्पं तु धुस्तूरे चोरके रिपुः । शष्पं बालतृणं प्रोक्तं शैलेयं चाश्मपुष्पके ॥ Rajni_23.16 श्रीपुष्पं तु लवंगे स्याद्बालपुष्पी तु यूथिका । स्थूलपुष्पं तु झेण्डूके चित्रके दारुणः स्मृतः ॥ Rajni_23.17 अथ स्याद्विषपुष्पं तु पुष्पं श्यामदलान्वितम् । बलभद्रः कदम्बोऽन्यः शाखोटे भूतवृक्षकः ॥ Rajni_23.18 रामा तमालपत्त्रे स्याद्भूर्जे चर्मदलो मतः । आत्मशल्या शतावर्यां पिक्यां कलभवल्लभा ॥ Rajni_23.19 विप्रप्रिया पलाशे च ज्वरारिस्तु गुडूचिका । कण्टकार्यां तु श्वेतायां ज्ञेया तु कपटेश्वरी ॥ Rajni_23.20 पाण्डुफलं पटोले स्याच्छालिपर्ण्यां स्थिरा मता । गायत्री खदिरे प्रोक्ता स्याद् एर्वारुस्तु कर्कटी ॥ Rajni_23.21 नीवारे ऽरण्यशालिः स्यात्पार्वत्यां गजपिप्पली । स्पृक्कायां देवपुत्री स्यादङ्कोले देवदारु च ॥ Rajni_23.22 रीठां प्रकीर्यके प्राहुर् दन्त्यां केशरुहा स्मृता । आम्रस्तु सहकारे स्यात् ज्ञेयस्ताले द्रुमेश्वरः ॥ Rajni_23.23 दुष्पुत्रश्चोरके प्रोक्तो mìe चैव वितानकः । माचिषा मण्डके प्रोक्ता मार्जारी मृगनाभिजा ॥ Rajni_23.24 तिन्तिडीके तु बीजाम्लः कदल्यां तु सकृत्फला । जर्तिलश् चारण्यतिले तार्क्ष्यशैलं rasäjane ॥ Rajni_23.25 विभीतके कलिन्दः स्याच्छालिर्ज्ञेया तु पाटला । रङ्गमाता तु लाक्षायाम् अग्निज्वाला तु धातकी ॥ Rajni_23.26 तिनिशे स्याद्भस्मगर्भा मधूल्यां मधुकर्कटी । सितगुञ्जा काकपीलौ चन्द्रायां तु गुडूचिका ॥ Rajni_23.27 नटश्चाशोकवृक्षे syÃddìime फलषाडवः । निष्पावे तु पलङ्कः स्यात्कलशी पृश्निपर्णिका ॥ Rajni_23.28 राजान्ने दीर्घशूकः स्याज्जरणः कृष्णजीरके । पिङ्गा चैव हरिद्रायां श्वेतशूके यवः स्मृतः ॥ Rajni_23.29 श्यामाके तु त्रिबीजः syÃdìhakyÃæ तुवरी स्मृता । गोधूमेऽथ मृदुः प्रोक्तः करला त्रिपुटा तथा ॥ Rajni_23.30 सूपश्रेष्ठो हरिन्मुद्गे राजान्ने ह्रस्वतण्डुलः । मकुष्टो वनमुद्गे स्यान्मकुष्ठे च कृमीलकः ॥ Rajni_23.31 कृष्णः काश्मीरवृक्षे स्यात् विषतिन्दुर् विषद्रुमे । पलाशे पत्त्रकः प्रोक्तो न्यग्रोधो रोहिणः स्मृतः ॥ Rajni_23.32 नारिकेले रसफलस्तथा ताले तु शम्बरः । विकङ्कतो मृदुफले केसरे बकुलः स्मृतः ॥ Rajni_23.33 शेफाली सिन्धुवारे च मत्स्याक्षे हिलमोचिका । वास्तुके श्वेतचिल्ली स्यात् वेल्लिका स्यादुपोदकी ॥ Rajni_23.34 आरामवल्लिकायां तु मूलपोती तु विश्रुता । मकरन्दः पुष्परसे जात्यां तु सुमना स्मृता ॥ Rajni_23.35 आम्रातके पीतनकः क्षौद्रे पुष्पासवः स्मृतः । मृदुः कन्या तु सम्प्रोक्ता जीवा स्याज्जीवके तथा ॥ Rajni_23.36 छिन्नायां तु गुडूची स्यान्नारायण्यां शतावरी । सर्जे तु बस्तकर्णी च शलाटुर् बिल्वके तथा ॥ Rajni_23.37 सर्जान्तरे चाश्वकर्णो गोकर्णी समधौ रसे । कृष्णं nÅläjane प्राहुराखुकर्णी तु शम्बरी ॥ Rajni_23.38 दुर्गा तु श्यामयक्षी स्याद्भूतो मुस्ताथ दुर्ग्रहः । अपामार्गो ऽथ रक्ता तु मञ्जिष्ठायां शटस्तथा ॥ Rajni_23.39 धुस्तूरे ब्रह्मजा ब्राह्मी गन्धर्वः कोकिले स्मृतः । सरटी तु दुरारोहा बाहुल्यां तर्वटः स्मृतः ॥ Rajni_23.40 सर्षपं तु दुराधर्षो ह्रीवेरं बालके तथा । हैमवती चाल्परसा भिषङ्माताटरूषके ॥ Rajni_23.41 ब्रह्मपुत्री तु भार्गी स्याद्धस्तिपर्णी तु कर्कटी । तुलसी बहुमञ्जर्यां कटभ्यां गर्दभी स्मृता ॥ Rajni_23.42 कच्छुघ्नो हवुषायां च शाल्मली च यमद्रुमे । सूक्ष्मैला चैव कोरङ्ग्यां gandhìhyÃæ धूम्रपत्त्रिका ॥ Rajni_23.43 शैलजा गजपिप्पल्यां क्षीरिणी तु कुटुम्बिनी । देवबलायां त्रायन्ती कटी च खदिरे स्मृता ॥ Rajni_23.44 इन्दीवरा करम्भायां कन्दे चेन्दीवरं स्मृतम् । पुष्पान्तरे राजकन्या पार्थिवे तगरं तथा ॥ Rajni_23.45 सागरे रत्नगर्भश्च रत्नगर्भा तु मेदिनी । सुवर्णे käcanaæ ज्ञेयं हेमदुग्धा तु käcanÅ ॥ Rajni_23.46 प्रसारिण्यां राजबला कर्पूरे हिमवालुकः । हिमं कर्पूरके प्राहुर् गोशीर्षं चन्दनं स्मृतम् ॥ Rajni_23.47 ब्रह्मदारुः स्मृतः फञ्ज्यां पण्यन्धा पणधा स्मृता । वत्सादनी गुडूच्यां च सोमवल्ल्यन्त्रवल्लिका ॥ Rajni_23.48 नद्याम्रे च समष्ठिलोऽथ रजनी स्यात् कालमेष्यां बुधैर् दुग्धार्हस् तिलके पलाण्डुरिति च स्याद्दीपने चोक्ततः । मोचा हस्तिविषाणके च कथिता भार्ग्यां तु पद्मा स्मृता निम्बे शीर्णदलस्तथात्र कथितः स्याद्धान्यराजो यवे ॥ Rajni_23.49 राजनिघण्टु, एकार्थादिवर्ग, द्व्यर्थाः saurëÂryÃæ रुचिदे चैव संधानं च प्रचक्षते । पलाशिके शटी लाक्षा कितवश् चोरके शठे ॥ Rajni_24.1 बलाका बर्हिणश्चैव मेघानन्दः प्रकीर्तितः । आकाशेऽभ्रके गगनं जलूका मत्कुणास्रपोः ॥ Rajni_24.2 नासानक्षत्रयोर् nìŠkolÃyÃæ शुण्डिके कणा । ज्वरघ्नश् छिन्नवास्तूके ललना चारसर्जयोः ॥ Rajni_24.3 मञ्जिष्ठायां गुडूच्यां तु कुमारी नागपूर्विका । मुद्गरे सप्तपर्णे स्यात् सप्तच्छदम् उदाहृतम् ॥ Rajni_24.4 कृत्रिमकं विडे काचे पाक्यं च यवजे विडे । सर्पान्तरे पटोले च कुलकः समुदाहृतः ॥ Rajni_24.5 जन्तुकायां तु वास्तुके विज्ञेया चक्रवर्तिनी । मधुरा जीवके प्रोक्ता मेदायां च तथा स्मृता ॥ Rajni_24.6 कर्कन्धूश्चेति सम्प्रोक्तो बदरे पूतिमारुते । वासन्ती कोकिलायां तु दन्त्यापुष्पं प्रचक्षते ॥ Rajni_24.7 चन्द्राब्जे चोत्पलं कुष्ठे कृकरश्चव्यवातयोः । चपला मद्यमागध्योर् धरण्यां खदिरे क्षमा ॥ Rajni_24.8 सिन्धुपुष्पं कदम्बे च बकुले चाथ लोमशा । काकोल्यां च वचायां च सूक्ष्मैला चेन्द्रवारुणी ॥ Rajni_24.9 ऐन्द्र्यां गोदावरी चैव गौतम्यां रोचना तथा । कुसुम्भेऽरण्यजे चैव कौसुम्भं kusumäjane ॥ Rajni_24.10 शटी गन्धनिशायां च चोरके चाथ कर्कटी । देवदाल्यां त्रपुस्यां च शताह्वायां शतावरी ॥ Rajni_24.11 मिशिस्तु तुत्थनीलिन्यां सूक्ष्मैलायां तथा स्मृता । वितुन्नकं तु भूधात्र्यां ख्याता कुस्तुम्बरी तथा ॥ Rajni_24.12 बर्हिर् दर्भे मयूरे च प्लक्षमर्कटयोः प्लवः । आखुपर्णी सुतश्रेण्यां प्रत्यक्श्रेण्यां तथा स्मृता ॥ Rajni_24.13 वस्त्रे तमालपत्त्रे च अंशुकः समुदाहृतः । दर्भे च कुशिके वज्रं कङ्गुधान्ये प्रियङ्गुके ॥ Rajni_24.14 कङ्गुरङ्गारवल्ली तु फञ्जी हस्तिकरञ्जयोः । वक्रपुष्पमगस्त्ये च पलाशे च श्वपुच्छकम् ॥ Rajni_24.15 mëaparïyÃæ शुनः पुच्छे चिल्ली स्याच्छाकलोध्रयोः । अथवा चेन्द्रवारुण्यां शक्राह्वेन्द्रयवं तथा ॥ Rajni_24.16 काकभाण्डी काकतुण्ड्यां ख्याता हस्तिकरञ्जके । दीर्घाङ्कुश्यां पलाशे च याज्ञिकोऽथ विदारिका ॥ Rajni_24.17 काश्मर्यां च शृगाल्यां च टेण्टी च मृगधूर्तके । भल्लूकोऽथ रुदन्त्यां च गोक्षुरे चणपत्त्रकः । कटुकागजपिप्पल्योः ख्याता च शकुलादनी ॥ Rajni_24.18 मन्थानके समाख्यातो राजवृक्षस्तृणाधिपे । मदने कुटिले चैव तगरं चाथ रक्तिका ॥ Rajni_24.19 गुञ्जायां राजिकायां च पिशुनं चापि कुङ्कुमे । तगरेऽथ यवाह्वायां यवक्षारं यवासिका ॥ Rajni_24.20 अङ्कुरौदनयोः कूरो दन्तीमधुकपुष्पयोः । मधुपुष्पं च शोफघ्नी शालिपर्णीपुनर्नवे । बालपत्त्रो यवासे च खदिरे चाथ बालके ॥ Rajni_24.21 उदीच्यमुत्तरे देशे कपिः कीशतुरुष्कयोः । लाङ्गलीदर्भयोः सीरी प्रग्रहे जलवेतसे । व्याधिघातो लवंगं च श्रीगन्धे दिव्यचन्दने ॥ Rajni_24.22 स्वादुकण्टकम् आचख्युर् गोक्षुरे च विकङ्कते । वंशबीजे यवफलो वत्सके धान्यमार्कवे ॥ Rajni_24.23 देवप्रियः अगस्त्यः स्याद् वचा श्वेतादिपिच्छरी । गोलोम्यां गृञ्जनं प्रोक्तं लशुने वृत्तमूलके ॥ Rajni_24.24 कुङ्कुमे रामठे बाह्लिर् बलायामोदनी भवेत् । महासमङ्गा चैश्वर्यां जटामांस्यां जटा स्मृता ॥ Rajni_24.25 कस्तूरी मृगनाभौ च धुस्तूरे परिकीर्तिता । हंसपाद्यां मुसल्यां च ख्याता गोधापदी बुधैः ॥ Rajni_24.26 तपस्वी हिङ्गुपत्त्र्यां च प्रकीर्ये रौप्यमुक्तयोः । तारं syÃnmëaparïyÃæ तु लिङ्ग्यां चाहुः स्वयम्भुवम् ॥ Rajni_24.27 सहस्रवेधी कस्तूर्यां रामठेऽथाब्जकेसरे । पुंनागे तुङ्गम् आचख्युस् त्रिवृद्धान्यविशेषयोः ॥ Rajni_24.28 मसूरोऽप्यथ विश्वायां शुण्ठी प्रतिविषा तथा । श्रीगन्धं gandhapëÃïe गन्धसारे ऽथ पिच्छिले ॥ Rajni_24.29 शाल्मलीशिंशपे वासाबृहत्यौ हिंस्रिकाभिधे । मर्कटस्त्वजमोदायां वनौकसि च विश्रुतः ॥ Rajni_24.30 स्याल्लाङ्गली गुडूच्यां तु विशल्यामथ तेजिनी । तेजोवत्यां तु मूर्वायां चाङ्गेरीलोणशाकयोः ॥ Rajni_24.31 लोणिका चापि पिण्याकं तिलकिट्टतुरुष्कयोः । बृहत्यां चैव वृन्ताके वार्त्ताकी च सदाफलम् ॥ Rajni_24.32 उदुम्बरे बिल्ववृक्षे लज्जाखदिरवृक्षयोः । खदिरे चाथ सामुद्रं लवणे चाब्धिफेनके ॥ Rajni_24.33 ग्रन्थिलो गोक्षुरे बिल्वे कटुका मीनपित्तयोः । मत्स्यपित्ताथ रजनी हरिद्रानीलिकाख्ययोः ॥ Rajni_24.34 मिश्रेयके मुरल्यां च वातपत्त्रो ऽथ मुस्तके । अब्दोऽभ्रके श्वेतपद्मे पुष्करं पुष्करे मतम् ॥ Rajni_24.35 तुण्डिकेर्यां च कार्पासे तुण्डिका च प्रशस्यते । धुस्तूरे च विडे धूर्तः श्रीवेष्टे सूचिपत्त्रके ॥ Rajni_24.36 वृक्षधूपो हिमांशौ स्यात्कर्पूरे च प्रकीर्तितः । जातीफलं तु शैलूषे श्रीफले च सितावरी ॥ Rajni_24.37 सूचिपत्त्रे तु वाकुच्यां शर्करागण्डदूर्वयोः । मत्स्यण्डिका तु द्राक्षायां चराब्दे तापसप्रिया ॥ Rajni_24.38 फञ्जी तु वोकडी चैव अजान्त्र्यां तु प्रचक्षते । अर्कावर्ते रवौ सूर्यः पेयं क्षीरे जले स्मृतम् ॥ Rajni_24.39 कर्पूरे चुक्रके चन्द्रः क्षौद्रे ताप्ये च माक्षिकम् । मञ्जिष्ठा तगरे भण्डी तूच्चटा गुञ्जमुस्तयोः ॥ Rajni_24.40 सुवर्चलं मातुलिङ्गे रुचके च सुवर्चला । अर्कावर्ते तु मण्डूक्यां ह्रीवेरपिचुमर्दयोः ॥ Rajni_24.41 निम्बोऽथ सप्तलायां तु सप्तला नवमल्लिका । लाङ्गल्यां गजपिप्पल्यां ख्याता वह्निशिखा तथा ॥ Rajni_24.42 ज्योतिष्मत्यां काकजङ्घा पारावतपदी तथा । दुरालभा यवासे च यासे च क्षुरको मतः ॥ Rajni_24.43 गोक्षुरे कोकिलाक्षे च क्षुरे गोकण्टके क्षुरः । पुष्करं च पलाशे च क्षीरश्रेष्ठः प्रकीर्तितः ॥ Rajni_24.44 सोमो धान्याभ्रके सोमे प्रिया मद्येऽङ्गनान्तरे । मुनिद्रुर् घण्टुके ऽगस्त्ये ऽथामृणालमुशीरके ॥ Rajni_24.45 लामज्जके ब्रह्मवृक्षो रक्तागस्त्ये पलाशके । वटे प्लक्षे च शृङ्गी स्यात् कान्तारो वनवंशयोः ॥ Rajni_24.46 भूतृणे धान्यके छत्त्रं मूलके शिग्रुमूलके । मूलकं च यमानी तु दीपिकाबस्तमोदयोः ॥ Rajni_24.47 एलवालुककर्कट्योर् वालुकं क्षीरभूरुहम् । ताम्रं चोदुम्बरे चाथ भूर्जेन्द्रा श्रवणी तथा ॥ Rajni_24.48 रीत्यां pu«päjane रीतिः सचिवो मन्त्रिधूर्तयोः । चाणका मूलके मिश्रे शालयोऽथार्कसारिवे ॥ Rajni_24.49 आस्फोतायां तु पर्जन्यो वृष्टिदारुहरिद्रयोः । लकुचं चुक्रवास्तूके लिकुचेऽथ गुणा मता ॥ Rajni_24.50 दूर्वायां मांसरोहिण्यां सातला मांसरोहिणी । उभे चर्मकषायां तु नीवारे पिण्डकर्बुरे ॥ Rajni_24.51 मुनिप्रियो वरायां तु गुडूची तु विडङ्गके । रसं तु पारदे बोले रसः पारदचर्मणोः ॥ Rajni_24.52 भल्लूकः शुनके ऋक्षे पद्मिन्यां नलिनी त्व् इभी । किंशुके प्रवरौ ख्यातौ आरूके परिकीर्तिताः ॥ Rajni_24.53 चित्रके मेथिकाबीजे ज्योतिष्कश्चाथ वार्षिके । त्रायमाणान्यपुष्ट्यां च मेथिकाचित्रमूलयोः ॥ Rajni_24.54 वल्लरी चाथ कलभो धुस्तूरे च गजार्भके । त्रुटिनीलिकयोर् एला शिखण्डी च मयूरके ॥ Rajni_24.55 सुवर्णयूथिकायां च कारवे रुचके तथा । तत्प्रोक्तं कृष्णलवणं dìime च कपित्थके ॥ Rajni_24.56 स्मृतं कुचफलं शाकश्रेष्ठः कुष्माण्डके तथा । कलिङ्गे च स्मृतश्चाथ खगो वायौ च पक्षिणि ॥ Rajni_24.57 धनुर्वक्षो धन्वनागे स स्याद्भल्लात इत्यपि । घेटुके खड्गशिम्ब्यां च पृथुशिम्ब्यथ चेतना ॥ Rajni_24.58 पथ्यारुष्कस्तु निचुले अशोके वञ्जुलः स्मृतः । कपिकच्छ्वां त्व् अपामार्गे मर्कटी चान्यपक्षिणी ॥ Rajni_24.59 भारद्वाजो भवेद्वन्यकार्पासे चाथ गुग्गुलौ । दहनागुरौ पुरं च प्रोक्ताथ जतुपत्त्रिका ॥ Rajni_24.60 क्षुद्राश्मभेदे चाङ्गेर्याम् अतसी शालिपर्णिका । एकमूला तु कुम्भी स्यात्पाटलीद्रोणपुष्पयोः ॥ Rajni_24.61 वाराही च हरिक्रान्ता विष्णुक्रान्ताभिधा मता । सारङ्गश्चातके रङ्कौ शङ्खो वारिभवे नखे ॥ Rajni_24.62 मांसलं तु फले प्रोक्तं वृन्ताके तु कलिङ्गके । निष्पत्त्रिकायां वंशाग्रे करीरं संप्रकीर्तितम् ॥ Rajni_24.63 mëaparïyÃæ तु गुञ्जायां काम्भोजी चाथ पूतना । गन्धमांस्यां हरीतक्यां चित्राङ्गं म्लेच्छतालयोः ॥ Rajni_24.64 अङ्कोलके तु मदनं ख्यातं गन्धोत्कटे बुधैः । तिनिशे शिंशपायां तु भस्मगर्भः प्रकीर्तितः ॥ Rajni_24.65 वाते मरुद्गदे चैव ख्यातो वैद्यैः समीरणः । क्षीरं दुग्धे तवक्षीरे क्षवथुः क्षुतकासयोः ॥ Rajni_24.66 सितमन्दारके पुष्पविशेषे कुरवः स्मृतः । सुषवी कटुहुञ्च्यां च विश्रुता स्थूलजीरके ॥ Rajni_24.67 कण्टकी खदिरे प्रोक्ता वृन्ताके चाथ नीलिका । सिन्दुवारे तु नीलिन्यां पिके चैवाथ कोकिला ॥ Rajni_24.68 कोकिलाक्षे च गान्धार्यां पत्री स्यात्सा यवासके । चक्राङ्गी चैव रोहिण्यां मञ्जिष्ठायां प्रकीर्तिता ॥ Rajni_24.69 मसूरा त्रिवृतायां च प्रोक्ता धान्यविशेषके । गिरिजं गैरिकं प्रोक्तं शिलाजतु प्रशस्यते ॥ Rajni_24.70 चन्द्रिका चन्द्रकान्तौ च निर्गुण्ड्यां च प्रकीर्तिता । फञ्जी योजनबल्यां तु भार्ग्यां चैवाथ नीलिका ॥ Rajni_24.71 मृगाक्षी श्रीफलीकायां मृगाक्षी धात्रिकाफलम् । ख्यातामृतफले चाथ श्यामेक्षुः कोकिलाक्षकः ॥ Rajni_24.72 इक्षुरके वक्रशल्यां कटुबिम्बी प्रचक्षते । दन्त्यन्तरे विभाण्ड्यां च प्रख्याता कर्तरी बुधैः ॥ Rajni_24.73 अभया च समाख्याता हरीतक्यमृणालयोः । जन्तुकायां जनन्यां तु भ्रामरी च भिषग्वरैः ॥ Rajni_24.74 गोरसे रोचने गव्यं कार्पास्यां चव्यचव्यके । गोरोचना रोचनायां ख्याता स्याद्वंशरोचना ॥ Rajni_24.75 ज्योतिष्मत्यां पक्षिभेदे पिङ्गला च प्रकीर्तिता । अमृते शालिपर्ण्यां तु सुधा च परिकीर्तिता । रसराजः समाख्यातः पारदे च rasäjane ॥ Rajni_24.76 वल्लीकरञ्जे सितपाटलायां कुबेरनेत्राथ जटादिमांस्याम् । मांसी रुदन्त्यां लवणे महीजे कान्तायसाश्मे तु हि रोमकाख्यम् ॥ Rajni_24.77 राजनिघण्टु, एकार्थादिवर्ग, त्र्यर्थाः सितजे शतपत्त्रे च वासन्त्यां माधवी भवेत् । ज्योतिष्मत्यां किणिह्यां च सुपुष्प्यां कटभी स्मृता ॥ Rajni_25.1 पुनर्नवेन्द्रगोपौ तु वर्षाभूर्दर्दुराः स्मृताः । सुकुमारस्तु श्यामाके चम्पके क्षवके तथा ॥ Rajni_25.2 स्पृक्का तु सुकुमारायां नेपाली मालती स्मृता । महाबला गवाक्षी च गिरिकर्णी गवादनी ॥ Rajni_25.3 अरिष्टस् तक्रभेदे च निम्बे च लशुने तथा । कटुका वंशदूर्वास्तु शतपर्वा च किंशुकः ॥ Rajni_25.4 ज्योतिष्मत्यां पलाशे च नन्दीवृक्षेऽथ लाङ्गली । हलिन्यां गजपिप्पल्यां नारिकेले प्रशस्यते ॥ Rajni_25.5 कदम्बे मल्लिकाख्ये च शिरीषे वृत्तपुष्पकः । गिरिकर्णीन्द्रवारुण्यां पिण्डिन्यां च गवादनी ॥ Rajni_25.6 शिरीषे मधुके दन्त्यां मधुपुष्पं तु वञ्जुलः । अशोके चैव भेरिण्यां निचुले चाथ नाकुली ॥ Rajni_25.7 सर्पाक्ष्यां सितक्षुद्रायां यवतिक्तेऽथ दर्दुरः । भल्लातके ऋषभकेऽनडुहि च प्रशस्यते ॥ Rajni_25.8 मयूरके मेथिकायां चित्रके च भवेच्छिखी । कदल्यामजमोदायां गजे हस्तीति संज्ञका ॥ Rajni_25.9 अमोघा पद्मभेदे स्यात् पाटल्यां च विलङ्गके । kulmëa÷ käjike वंशे गन्धमाल्यां सुविश्रुतः ॥ Rajni_25.10 सामायां महिषीवल्लीब्राह्मीहेमन्तताः स्मृताः । वंशे स्यान्नारिकेले च ताले च तृणराजकः ॥ Rajni_25.11 मुस्तायामभ्रके मेघे घनश्चाथ पितृप्रियः । अगस्त्ये भृङ्गराजे च कालशाके च विश्रुतः ॥ Rajni_25.12 दन्तशठस्तु चाङ्गेर्यां जम्बीरेऽथ कपित्थके । दहनोऽरुष्करे प्रोक्तो वृश्चिकाल्यां च चित्रके ॥ Rajni_25.13 विडङ्गे च जयन्त्यां च मोटायां च बला स्मृता । आम्रातके शिरीषे च प्लक्षे चैव कपीतनः ॥ Rajni_25.14 कुडुहुञ्च्यां कारवल्ली काण्डीरे चीरपद्मके । यवासे क्षुद्रखदिरे कार्पासे च मरुद्भवा ॥ Rajni_25.15 समुद्रान्ता च स्पृक्कायां कार्पासे च यवासके । मण्डूकपर्णी मण्डूक्यां मञ्जिष्ठादित्यकान्तयोः ॥ Rajni_25.16 ऋषभके तु वासायां बलीवर्दे वृषः स्मृतः । चाम्पेयं चम्पके प्रोक्तं किञ्जल्के नागकेसरे ॥ Rajni_25.17 उशीरे च लवंगे च श्रीखण्डे वारिसम्भवः । पलितं शैलजे श्यामे शुभ्रकेशे च विश्रुतम् ॥ Rajni_25.18 कुन्दुरुको धूपभेदे शल्लक्यां च तृणान्तरे । पृथ्वीकायां हिङ्गुपत्त्री स्थूलैला कलिका स्मृता ॥ Rajni_25.19 शतपत्त्रो राजकीरे कमले पुष्पभेदके । न्यग्रोधस्त्वाखुपर्ण्यां च विषपर्ण्यां वटे स्मृतः ॥ Rajni_25.20 क्षुद्राग्निमन्थे तर्कारी जीमूते चाग्निमन्थके । श्वेते रौप्ये च मीनाण्ड्यां सिता च परिकीर्तिता ॥ Rajni_25.21 सोमवल्कस्तु रीठायां कदरे कृष्णगर्भके । शैलेयके शिलाह्वा च कुनट्यां च शिलाजतौ ॥ Rajni_25.22 पाटलायां mëaparïyÃæ काश्मर्यां कृष्णवृन्तिका । जटामांस्यां च मांसे च लाक्षायां च पलं स्मृतम् ॥ Rajni_25.23 समङ्गायां रक्तपादी मञ्जिष्ठा च बला स्मृता । भल्लातके बिल्यतरौ पार्थे वीरतरुः स्मृतः ॥ Rajni_25.24 दुःस्पर्शायां कण्टकारी कपिकच्छुर् दुरालभा । वत्सादन्यां गुडूची च तार्क्षी च गजपिप्पली ॥ Rajni_25.25 आमण्डे पुष्करे कञ्जे पद्मपत्त्रं प्रचक्षते । कालेयकं तु दार्व्यां च कुङ्कुमे हरिचन्दने ॥ Rajni_25.26 श्रीखण्डे चाजगन्धे स्याच्छ्रीवेष्टे तिलपर्णिका । लोध्रे पूगीफले चैव तूले च क्रमुकः स्मृतः ॥ Rajni_25.27 पिप्पल्यां यूथिकायां च जीरके माधवी भवेत् । अजमोदा शताह्वायां मिशिश्चैव शतावरी ॥ Rajni_25.28 त्रपुस्यां कर्कटी तौसी तथा स्याद्वनकर्कटी । कुस्तुम्बर्यां च भूधात्र्यां धान्यं व्रीह्यादिकं स्मृतम् ॥ Rajni_25.29 त्रपुसी देवदाली च घोटिके शफले स्मृता । तण्डुल्यां यवतिक्ता च शशाण्डुल्यब्दनादयोः ॥ Rajni_25.30 सुरदारुर् गन्धबध्वोश् चण्डायां गन्धमादिनी । श्यामेक्षुके क्षुरकेऽपि काकाक्षे कोकिलाक्षकः ॥ Rajni_25.31 वराङ्गं मस्तके गुह्ये त्वचायां च प्रशस्यते । कर्ण्यां श्वेतकिणिह्यां च कटभ्यां गिरिकर्णिका ॥ Rajni_25.32 पतङ्गो ऽर्के मधूके च पट्टरञ्जनके तथा । द्राक्षा च शतवीर्यायां दूर्वा चैव शतावरी ॥ Rajni_25.33 शुण्ठी प्रतिविषा चैव विश्वायां च शतावरी । जया हरिद्रा विजया जयन्त्यां च प्रशस्यते ॥ Rajni_25.34 कच्छुरायां दुरालम्भा स्वयंगुप्ता यवासकः । पुण्ड्रेक्षौ चाथ गोधूमे रसाले च प्रचक्षते ॥ Rajni_25.35 द्राक्षायां तु रसाला स्याद्वक्ष्यते च भिषग्वरैः । हैमवत्यां वचा श्वेतक्षीरिणी लोमशा स्मृता ॥ Rajni_25.36 बिल्वे धात्रीफले चैव श्रीफलं चार्द्रचिक्कणे । जात्यां पक्षिविशेषे च कमलं सारसं स्मृतम् । तिलके च छिन्नरुहा सुषवी केतकी भवेत् ॥ Rajni_25.37 वंशः सर्जद्रुमे वेणौ कुलाम्नाये च कीर्तितः । सलिले वत्सनाभे च व्याले चैव विषं स्मृतम् ॥ Rajni_25.38 स्थूलकन्दो मुखालुः स्यात् शूरणं हस्तिकन्दकम् । आम्रातके पीतनकेऽप्यम्लिका च पलाशिका ॥ Rajni_25.39 विषदोड्यां महानिम्बे मदने विषमुष्टिकः । तगरे कुङ्कुमे प्रोक्तो धुस्तूरे च शठः स्मृतः ॥ Rajni_25.40 कपित्थः स्वर्णयूथ्यां च कुष्माण्डे नागपुष्पके । तिलके चातिमुक्ते च इक्षुभेदे च पुण्ड्रकः ॥ Rajni_25.41 आखोटे वारुणी चैव गवाक्ष्यां चर्मवादिनी । तोयवल्ल्यां च कारण्डीरो महादुग्धामृतस्रवा ॥ Rajni_25.42 पृथ्व्यां पुनर्नवा मेदा धारिणी च प्रशस्यते । मुचुकुन्दे जयापुष्पे गणेर्यां हरिवल्लभा ॥ Rajni_25.43 कामुके लघुकाश्मर्यां कैडर्यो ऽन्यकरञ्जके । द्राक्षान्तरे शिखरिणी नेवाल्यां दधिभेदके ॥ Rajni_25.44 कुटजेन्द्रयवौ प्रोक्तौ पुष्पकासीसवत्सके । क्षौद्रे मद्यान्तरे प्रोक्तो मधुयष्ट्यां मधुः स्मृतः ॥ Rajni_25.45 चटके स्वरसे चैव नीलकण्ठो मयूरके । शोणितं कुङ्कुमे रक्ते रक्तगन्ध इति स्मृतम् ॥ Rajni_25.46 तर्कारी देवदाल्यां च अरण्यां वह्निमण्डले । वसर्यां वृश्चिके चैव काकबन्ध्या सकृत्प्रजा ॥ Rajni_25.47 कट्वङ्ग्यां च कटभ्यां च पटोल्यां दधिपुष्पिका । धुस्तूरे केसरे हेम्नि सुवर्णं सम्प्रचक्षते ॥ Rajni_25.48 सुवर्णायां हरिद्रायां वारुणी कणगुग्गुलुः । वाराह्यां शिशुमार्यां च कन्दभेदे च शूकरी ॥ Rajni_25.49 पलाण्ड्वन्तरे लसुने मूले चाणक्यसंज्ञके । महाकन्दः समाख्यातो वैद्यशास्त्रार्थकोविदैः ॥ Rajni_25.50 लोहे च वनरम्भायां laghupëÃïabhedake / त्रिष्वेतेषु च गिरिजा प्रोक्ता यत्र भिषग्वरैः ॥ Rajni_25.51 जरणः कासमर्दे तु रामठे कृष्णजीरके । स शमं जायते तीक्ष्णं तगरे च प्रशस्यते ॥ Rajni_25.52 दुरालभायां कपिकच्छुके स्यात् तथा शिखर्यां दुरभिग्रहा च । महासमङ्गा बहुपुत्रिका च सा सारिवा स्यात् फणिजिह्विकायाम् ॥ Rajni_25.53 राजनिघण्टु, एकार्थादिवर्ग, चतुरर्थाः अम्लिकायां तु चाङ्गेर्यां मोचिका चाम्रचिञ्चके । वयःस्थायां च काकोल्यौ दार्वी च सोमवल्लरी ॥ Rajni_26.1 जन्तुकायां पुत्रदात्र्यां षट्पद्यां भ्रमरी त्वचौ । भ्रमरी चारको वैद्यशास्त्रम् आयुष्मते स्मृतः ॥ Rajni_26.2 अभया चिर्भिटा बन्ध्या कर्कोटी च मृगादनी । पथ्यायां संप्रवक्ष्यन्ते चतस्रश्च भिषग्वरैः ॥ Rajni_26.3 कुष्ठे कुन्दुरुके निम्बे राजके राजभद्रकः । कटके काचके लोहे तिलके गन्धभेदकः ॥ Rajni_26.4 मीनाख्यायां mahÃrëÂryÃæ काकमाच्यां ततः परम् । ब्रह्ममण्डूकिकायां तु मत्स्याक्षी च प्रचक्षते ॥ Rajni_26.5 नक्तञ्चरः कौशिके स्याद्वल्गुजे दुण्डुभे पुरे । शिफाजगन्धाकारव्यौ मेथिका चाजमोदिका ॥ Rajni_26.6 पञ्चास्ये मर्कटे चाश्वे मण्डूके च हरिः स्मृतः । श्यामालङ्का त्रिपूटायां स्थूलैला वृत्तमल्लिका ॥ Rajni_26.7 लोहं च लोहजे कांस्ये कृष्णलोहे तथागुरौ । खर्जूर्यां नारिकेले च ताले वंशे दुरारुहा ॥ Rajni_26.8 शुण्ठीमरिचपिप्पल्यां कणामूले षडूषणम् । अग्निस्त्वरुष्करे जारे निम्बुके चित्रके तथा ॥ Rajni_26.9 भूताङ्कुशस्त्वपामार्गे सुकुमारश्च राजिका । त्वचे चाक्षबले चैव प्रोक्तस्तत्र भिषग्वरैः ॥ Rajni_26.10 शमी हरिद्रा वृद्धिश्च लक्ष्मी स्यात्पद्मचारिणी । जम्बूकी सोममत्स्याक्षी क्रोडी ब्राह्मी च कीर्त्तिता ॥ Rajni_26.11 मार्कवे भ्रामरे भृङ्गस्त्वचे पक्षिविशेषके । रोचनं syÃddìimake जम्भे निम्बे च पूरके ॥ Rajni_26.12 सिताब्जे दमने व्याघ्रे रुग्भेदे पुण्डरीककः । जलजं मौक्तिके शङ्खे लोणक्षारे लवंगके ॥ Rajni_26.13 वन्ध्याकर्कोटकी चैव बृहत्यन्या च लक्ष्मणा । सुतदा पुत्रदायां तु चतस्रः परिकीर्तिताः ॥ Rajni_26.14 उशीरं गृञ्जनं चैव मधुपुष्पं च वञ्जुलः । दीर्घपत्त्रे च केतक्यां कन्यायां दीर्घपत्त्रिका ॥ Rajni_26.15 वासन्ते रुचके प्लक्षः कलिङ्गे देवसर्षपः । लामज्जके दीर्घमूलं यासे वेल्लन्तरे शठे ॥ Rajni_26.16 तथा स्याच्छालिपर्ण्यां च दीर्घमूला स्मृता बुधैः । रामायां त्रायमाणायां कन्याशोकश् च सातला ॥ Rajni_26.17 अमृतं वेदनक्षारे सुधायां च तथा विषे । वराहः शिशुमारे च वाराह्यां शूकरे घने ॥ Rajni_26.18 वाराहे वञ्जुले कासे नादेयी जलवेतसे । शारदो बकुले rëÂryÃæ सारिवाकृष्णमुद्गयोः ॥ Rajni_26.19 कुब्जके वार्षिकायां च फलिन्यां योषिति प्रिया । काश्मीरं कुङ्कुमे देशे पौष्करे मृगनाभिजे ॥ Rajni_26.20 केसरो बकुले हेम्नि किञ्जल्के च कसीसके । जम्बीरः स्यान्मरुवके गुच्छे चार्जुनयुग्मके ॥ Rajni_26.21 वसुके वसुराजार्ककृष्णागुरुपुनर्नवाः । जपानृकन्दान्यक्षुद्रामुचुकुन्देषु लक्ष्मणा ॥ Rajni_26.22 हर्षणे सारसे कामी चक्रे पारावते तथा । मूषके कुक्कुटे क्रौड्यां वृश्चिके च बहुप्रजः ॥ Rajni_26.23 अजशृङ्गी च मञ्जिष्ठायुक्ता कर्कटशृङ्गिका । प्रतिविषासमायुक्ता ӭङ्ग्यां चैव प्रशस्यते ॥ Rajni_26.24 सुरसे तुलसी ब्राह्मी निर्गुण्डी कणगुग्गुलुः । चीनायां कारबल्यां च वचायां लवणे पटुः ॥ Rajni_26.25 पाटल्यां श्यामकिणिही ताम्रवल्ली तथापरम् । जीवन्तिका ताम्रपुष्पी कथिताः शास्त्रकोविदैः ॥ Rajni_26.26 हिङ्गुले कुङ्कुमे रक्तमस्रे चोक्तं च पद्मके । दुग्धी गोडुर् भूपलाशे काकोल्यां दुग्धफेनके ॥ Rajni_26.27 मुसली स्वर्णुली चैव कण्टकारीन्द्रवारुणौ । आख्याता हेमपुष्प्यां च नानार्थज्ञविशारदैः ॥ Rajni_26.28 निशायां चैव नीलिन्यां हरिद्रायाम् अलक्तके । रजनीति समाख्याता आयुर्वेदेषु धीमता ॥ Rajni_26.29 राजनिघण्टु, एकार्थादिवर्ग, पञ्चार्थाः अजमोदाजगन्धा च शिखण्डी कोकिलाक्षकः । अपामार्गस्तु पञ्चैते मयूर इति शब्दिताः ॥ Rajni_27.1 कदली शाल्मली मोचा नीली Óobhäjanaæ तथा । पञ्चस्वेतेषु मोचाख्यां प्रयुञ्जन्ति भिषग्वराः ॥ Rajni_27.2 सुरभिः शल्लकी वोकं कदम्बश्चम्पकः सुरा । ययो दर्भो हरिद्रा च पवित्रे हिज्जलस् तिलः ॥ Rajni_27.3 यमानी जीरकश्चैव मोदाब्जा रक्तचित्रकः । निम्बुश्चेति च पञ्चैवं दीप्यकाः समुदाहृताः ॥ Rajni_27.4 कपिकच्छूः कोविदारः पन्नगः कृतमालकः । तथा छिन्नरुहा चेति कुण्डलीपञ्चकं स्मृतम् ॥ Rajni_27.5 शलाटुर् अग्निमन्थश् च क्षुद्राग्निमथनं तथा । काश्मीरी शिंशपा चैव श्रीपर्णी पञ्चधा स्मृता ॥ Rajni_27.6 महासमङ्गा वन्दाका जतुका चामृतस्रवा । महामेदा च पञ्चैता ज्ञेया वृक्षरुहा बुधैः ॥ Rajni_27.7 गोविशेषे मृगादन्यां शिंशपारेणुकाह्वयोः । रीत्यन्तरे च विबुधैः कपिला पञ्चसु स्मृता ॥ Rajni_27.8 कायस्थायां च काकोल्यौ पथ्यैला बहुमञ्जरी । व्यालस्तु चित्रकव्याघ्रसिंहदुष्टद्विपादिषु ॥ Rajni_27.9 वृन्ताके चान्यवारुण्यां क्षुद्रायां चिर्भिटाह्वये । लिङ्गिन्यां चेति पञ्चसु ज्ञेया चित्रफला बुधैः ॥ Rajni_27.10 बर्बरो हिङ्गुले बाले भारङ्ग्यां हरिचन्दने । असिते चार्जके चैव कथितः शास्त्रकोविदैः ॥ Rajni_27.11 यमान्याम् अजमोदायां वचायां दीप्यके तथा । अरक्तलशुने चैव ह्य् उग्रगन्धा तु पञ्चसु ॥ Rajni_27.12 महाबलायां सम्प्रोक्ता सहदेवी तु नीलिनी । वत्सादनी देवसहा पिप्पली पञ्चसु स्मृता ॥ Rajni_27.13 ज्योतिष्मत्यां काकतुण्ड्यां काकमाच्यां तथैव च । वायसी काकजङ्घायां काक्यां चैव तु पञ्चधा ॥ Rajni_27.14 लिङ्गिनी स्वर्णजीवन्ती रौद्री स्यान्नाकुली तथा । बन्ध्याकर्कोटकी चैव ईश्वर्यां सम्प्रचक्षते ॥ Rajni_27.15 वसन्तदूत्यां गणिकारिकाम्रवासन्तिकापाटलकोकिलाश् च । वत्सादनी वाकुचिका गुडूची सौमा समण्डूकिकसोमवल्ल्याम् ॥ Rajni_27.16 चक्री नखान्तरे कोके दद्रुघ्ने तिनिशे खरे । सिन्धुजे तिलके धात्र्यां पारदे टङ्कणे शिवम् ॥ Rajni_27.17 जाती सुरीरी कटुतुम्बिनी च छुछुन्दरी रेणुरसाजपुत्री । स्वर्णेऽप्यथो गुग्गुलुकेसराखुशठेषु धीराः कनकं वदन्ति ॥ Rajni_27.18 राजनिघण्टु, एकार्थादिवर्ग, षडर्थाः बृहद्बला वरी ताली कटुकातिविषा तथा । काकोली चैव षड्वर्गं वीरायां च प्रचक्षते ॥ Rajni_28.1 सातला क्षीरकाकोली विभाण्डी चाजशृङ्गिका । कुञ्जरो दर्दुरश् चैव षड्विषाणीति कीर्तिता ॥ Rajni_28.2 नीलदूर्वा निशाह्वश्च रोचना च हरीतकी । बहुपुष्पी भिषग्वर्यैः शिवायां षडमी स्मृताः ॥ Rajni_28.3 निम्बखर्जूरितालीसं मरिचं वृत्तमूलकम् । पलाण्डुश्चेति षडमी निम्बसंज्ञाः प्रकीर्तिताः ॥ Rajni_28.4 मूर्वा स्पृक्का सहदेवा देवद्रोणी च केसरम् । आदित्यभक्ताः षडिति देवीसंज्ञाः प्रकीर्तिताः ॥ Rajni_28.5 ब्राह्मणः क्षत्रियो वैश्यो दन्तः सर्पः खगस्तथा । द्विजद्विजन्मशब्दाभ्याम् ईरिताः सूरिभिः सदा ॥ Rajni_28.6 गवादनी चैव दूर्वा गण्डदूर्वा च हस्तिनी । प्रतीची मदिरा चेति वारुण्यां ष सुसन्मताः ॥ Rajni_28.7 हपुषा पीतनिर्गुण्डी विष्णुक्रान्ता जयन्तिका । शिताद्रिकर्णीशङ्खिन्यौ षडेता अपराजिताः ॥ Rajni_28.8 कुमारी च वराही च वन्ध्याकर्कोटकी मृदुः । स्थूलैला स्थलपर्णी च षट्कन्याश्च कुमारिकाः ॥ Rajni_28.9 बीजद्रुमे गजे चैव सीसके नागकेसरे । विषे च पन्नगे चैव षट्सूक्तो नाग इत्यपि ॥ Rajni_28.10 सूक्ष्मैला च mahÃrëÂrÅ मत्स्याक्षी काकमाचिका । गण्डदूर्वा च गण्डूकी मत्स्यादन्यां षडीरिताः ॥ Rajni_28.11 माणे कलिङ्गे कोशाम्रे शल्ये काके च धूर्तके । मदनश्च समाख्यातः षडमी समुदाहृताः ॥ Rajni_28.12 दोडी गुडूची मेदा च काकोली हरिणी तथा । जीवन्ती चैव ष प्रोक्ता जीवन्त्यां च भिषग्वरैः ॥ Rajni_28.13 धूम्राटभृङ्ग्योः खलु मांसले च प्लक्षे शिरीषे कुटजे कुलिङ्गः । द्राक्षा च दूर्वा जरणा कणा च कृष्णाभिधा वाकुचिका कटुश्च ॥ Rajni_28.14 राजनिघण्टु, एकार्थादिवर्ग, सप्तार्थाः भद्रायां तु बला नीली दन्ती काश्मरी सारिवा । श्वेताद्रिकर्णी गौरी च सप्त प्रोक्ता भिषग्वरैः ॥ Rajni_29.1 मञ्जिष्ठा कटुका पथ्या काश्मरी चन्द्रवल्लभा । वन्दाको रजनी चैव रोहिण्यां सप्त च स्मृताः ॥ Rajni_29.2 धात्री बहुफलायां स्याच्छर्दिनी काकमाचिका । काम्भोजी च शशाण्डूली कटुहुञ्ची च वालुकी ॥ Rajni_29.3 मण्डूकी ब्रह्मजा शङ्खपुष्पी ज्योतिष्मती मुनिः । विष्णुक्रान्ता वचा श्वेता मेध्यायां सप्त संमताः ॥ Rajni_29.4 आखुकर्णी सुतश्रेणी इन्द्राह्वा च कलिङ्गकः । गण्डदूर्वा गवाक्षी च चित्रायाम् ऋक्षम् एकतः ॥ Rajni_29.5 रास्ना पाठा प्रियङ्गुश् च सितक्षुद्रा हरीतकी । श्रेयस्यां चेति सम्प्रोक्ता अम्बष्ठा गजपिप्पली ॥ Rajni_29.6 राजनिघण्टु, एकार्थादिवर्ग, अष्टार्थाः विजया käcanadvaædvaæ मञ्जिष्ठा च वचा तथा । स्यात्तथा श्वेतनिर्गुण्डी जयन्ती käjikÃbhayà ॥ Rajni_30.1 एरण्डनद्याम्रलताकरञ्जाः स्याद्ब्रह्मदण्डी पनसः कुसुम्भः । स्याद्गोक्षुरः कण्टफले च धूर्तो भिषग्भिर् अष्टाव् इति सम्प्रदिष्टाः ॥ Rajni_30.2 स्वर्णे कपिच्छे दधिनारिकेलयोः स्याज्जीवके चेत् स्थलपद्मके तथा । मयूरकेतौ समधूकके तथा माङ्गल्यम् अष्टाव् इति सम्प्रचक्षते ॥ Rajni_30.3 राजनिघण्टु, एकार्थादिवर्ग, नवार्थाः वातारिर्जतुकायां च भल्ल्यां नीलदवञ्जयोः । टेन्दुकामण्डयोर् भार्ग्यां निर्गुण्ड्यां शूराणे स्मृतः ॥ Rajni_31.1 धात्री गुडूची रास्ना च द्विधा दूर्वा हरीतकी । लिङ्गिनी तुवरी मद्यं धीमतायां नवौषधी ॥ Rajni_31.2 ब्राह्मी वराही लशुनी विषं च शुक्लादिकन्दः सितकण्टकारी । भूभ्याहुली चेद् अपराजिता च शुण्डीति चैतासु महौषधी स्यात् ॥ Rajni_31.3 राजनिघण्टु, एकार्थादिवर्ग, दशार्थाः सितायां वाकुची दूर्वा मद्यं धात्री कुटुम्बिनी । चन्द्रिका च प्रिया पिङ्गा त्रायमाणा च तेजिनी ॥ Rajni_32.1 राजनिघण्टु, एकार्थादिवर्ग, एकादशार्थाः स्यादभ्रमांसी तुलसी हरिद्रा तालं तथा रोचनहेमम् । जनप्रिया योजनवल्लिका स्यात् समल्लिका चन्द्रशशी च गौर्याम् ॥ Rajni_33.1 दूर्वा निशा ऋद्धिवचा प्रिया च सा mëaparïÅ शिमिरोचना त्वथ । त्रायन्तिका जीवनिका महाबला मङ्गल्यकायाम् इति चन्द्रमाह्वयाः ॥ Rajni_33.2 प्रियङ्गुछिन्ना त्रिवृता कणाह्वया वन्दाकदूर्वा तुलसी च नीलिनी । दुर्गा खगः कस्तुरिकृष्णसारिवा श्यामा महीन्दुः कथिता भिषग्वरैः ॥ Rajni_33.3 इत्थं विचिन्त्य विनिवेशिततत्तदेकानेकार्थनामगणसंग्रहपूर्णम् एनम् । वर्गं विचार्य भिषजा बहुभक्तिभाजा ज्ञेया स्वयं प्रकरणानुगुणाः प्रयोगाः ॥ Rajni_33.4 एको यश्च मनस्विनाम् अचतुरो यश्च द्वयोरश्विनो स्त्र्यक्षाच् चाचतुरो नृपञ्चवदनो नाम्नारिषण्णां जयी । एकार्थादिर् अमुष्य nÃmaracanÃcƬÃmaïau यस् त्रयोविंशोऽसौ समपूरि सार्धम् अमुना ग्रन्थेन वर्गो महान् ॥ Rajni_33.5