Dhundhukanatha: Rasendracintamani Based on the ed. by Prof. Siddhinandanamisra Benares: Caukhambha Orientalia, 2000 Input by Oliver Hellwig NOTE: 3.93-95 not included. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ढुण्ढुकनाथ: रसेन्द्रचिन्तामणि र्चिन्त्, 1 हे भस्माङ्गविरक्तिरूपगुणदं तं प्रेरणादं शिवं गङ्गाभूषितशेखरं स्मरहरं शक्तिस्वरूपं प्रभो । त्वामीशं करुणार्णवं शरणदं विद्यानिधिं निर्गुणं भूतेशं गिरिजापतिं शशिधरं माङ्गल्यदेवं नमः । नमामि देवं सुरवृन्दपूजितं गणाधिपं विघ्नविनाशकारकम् । स्मरन्ति ये नित्यम् उदारचेतसः कष्टानि ते नानुभवन्ति सत्यम् । सिद्धिनन्दनमिश्रेण शुद्धां च सारगर्भिताम् । रसेन्द्रचिन्तामणेश्च टीकां कुर्वे शिवाज्ञया । इदानीं कालनाथशिष्यः ÓrŬhuï¬hukanÃthÃhvayo रसेन्द्रचिन्तामणिग्रन्थम् आरभमाणस् तन्मूलदेवते श्रीमदम्बिकामहेश्वरौ सकलजगदुत्पत्तिस्थितिप्रलयनिदानं विशेषसिद्धान्तगर्भवाचा वरीवस्यति ॥ RCint_1.1 ॥ अर्थप्रकाशकासारविमर्शाम्बुजिनीमयम् । सच्चिदानन्दविभवं शिवयोर्वपुराश्रये ॥ RCint_1.2 ॥ लघीयः परिमाणतया निखिलरसज्ञानदायित्वाच्चिन्तामणिरिव चिन्तामणिः ॥ RCint_1.3 ॥ अश्रौषं बहुविदुषां मुखाद् अपश्यं शास्त्रेषु स्थितम् अकृतं न तल्लिखामि । यत्कर्म व्यरचयमग्रतो गुरूणां प्रौढानां तदिह वदामि वीतशङ्कः ॥ RCint_1.4 ॥ अध्यापयन्ति यद् दर्शयितुं क्षमन्ते सूतेन्द्रकर्म गुरवो गुरवस्त एव । शिष्यास्त एव रचयन्ति गुरोःपुरो ये शेषाः पुनस्तदुभयाभिनयं भजन्ते ॥ RCint_1.5 ॥ संस्काराः परतन्त्रेषु ये gƬhÃ÷ सिद्धिसूचिताः । तानेव प्रकटीकर्तुम् उद्यमं किल कुर्महे ॥ RCint_1.6 ॥ ग्रन्थाद् अस्मादाहरन्ति प्रयोगान् स्वीयं वास्मिन्नाम ये निक्षिपन्ति । गोत्राण्येषाम् अस्मदीयश्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु ॥ RCint_1.7 ॥ संस्काराः शिवजनुषो बहुप्रकारास् तुल्या ये लघुबहुलप्रयासंसाध्याः । यद्येकं सुकरम् उदाहरामि तेषां व्याहारैः किमिहफलं ततः परेषाम् ॥ RCint_1.8 ॥ इह खलु पुरुषेण दुःखस्य निरुपाधिद्वेषविषयत्वात् तदभावश्चिकीर्षितव्यो भवति सुखमपि निरुपाधिप्रेमास्पदतया गवेषणीयम् तदेतत्पुरुषार्थद्वयम् । अभावस्यान्यत्वात् ॥ RCint_1.9 ॥ किंच स्रक्चन्दनवनितादिविषयाणां सत्यपि तत्कारणत्वे नान्तरीयकदुःखसम्भेदाद् अनर्थपरम्परापरिचितत्वान् मूर्खाणां कोशाण्डकवद् आभासमानत्वाद् अनैकान्तिकत्वाद् विरोधिनां युगपददृश्यमानत्वाद् अत्यन्तताविरहितत्वाच्च परिहरणीयत्वम् ॥ RCint_1.10 ॥ एकान्तात्यन्ततश्च पुनस्ते ह्युपायाः खलु हरिहरब्रह्माण इव तुल्या एव सम्भवन्ति । ज्ञानयोगः पवनयोगो रसयोगश्चेति ॥ RCint_1.11 ॥ ननु कथमेषां तुल्यतेत्यपेक्षायां ब्रूमः मोक्षोपाये बृहद्वासिष्ठादौ भुशुण्डोपाख्याने वसिष्ठवाक्यम् । असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः । द्वौ प्रकारौ ततो देवो जगाद परमः शिवः । प्राणानां वा निरोधेन वासनानोदनेन वा । नो चेत्संविदम् उच्छाणां करोषि तदयोगवान् । द्वावेव हि समौ राम ज्ञानयोगाविमौ स्मृतौ ॥ RCint_1.12 ॥ तत्राद्ययोः केवलं पक्वकषायाणामपि कथञ्चन साध्यत्वाच्चरमे तु पुनर्भोगलोलुपानाम् अप्यधिकारित्वात्ताभ्यां समीचीनोऽयमिति कस्य न प्रतिभाति ॥ RCint_1.13 ॥ किंच अस्य भगवन्निर्यासतया सेवकानां स्वसम्भूतसकलधातुत्वापादकस्य भगवतो रसराजस्य गुणसिन्धोः कियन्तः पृषताः प्रसङ्गाल्लिख्यन्ते ॥ RCint_1.14 ॥ अचिराज्जायते देवि शरीरमजरामरम् । मनसश्च समाधानं रसयोगादवाप्यते ॥ RCint_1.15 ॥ सत्त्वं च लभते देवि विज्ञानं ज्ञानपूर्वकम् । सत्यं मन्त्राश्च सिध्यन्ति योऽश्नाति मृतसूतकम् ॥ RCint_1.16 ॥ यावन्न शक्तिपातस्तु न यावत्पाशकृन्तनम् । तावत्तस्य कुतः शुद्धिर्जायते मृतसूतके ॥ RCint_1.17 ॥ यावन्न हरबीजं तु भक्षयेत्पारदं रसम् । तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ RCint_1.18 ॥ स्वदेहे खेचरत्वं वै शिवत्वं येन लभ्यते । तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥ RCint_1.19 ॥ त्वं माता सर्वभूतानां पिता चाहं सनातनः । द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥ RCint_1.20 ॥ दर्शनात् स्पर्शनात् तस्य भक्षणात् मरणात्प्रिये । पूजनाद्रसदानाच्च दृश्यते षड्विधं फलम् ॥ RCint_1.21 ॥ केदारादीनि लिङ्गानि पृथिव्यां यानि कानिचित् । तानि दृष्ट्वा च यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥ RCint_1.22 ॥ चन्दनागुरुकर्पूरकुङ्कुमान्तर्गतो रसः । मूर्छितः शिवपूजा सा शिवसांनिध्यसिद्धये ॥ RCint_1.23 ॥ भक्षणात्परमेशानि हन्ति तापत्रयं रसः । दुर्लभं ब्रह्मविष्ण्वाद्यैः प्राप्यते परमं पदम् ॥ RCint_1.24 ॥ हृत्पद्मकर्णिकान्तःस्थं रसेन्द्रं परमेश्वरि । स्मरन्विमुच्यते पापैः सद्यो जन्मान्तरार्जितैः ॥ RCint_1.25 ॥ स्वयम्भूलिङ्गसाहस्रैर्यत्फलं सम्यगर्चनात् । तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥ RCint_1.26 ॥ रोगिभ्यो यो रसं दत्ते शुद्धिपाकसमन्वितम् । तुलादानाश्वमेधानां फलं प्राप्नोति शाश्वतम् ॥ RCint_1.27 ॥ रसविद्या परा विद्या त्रैलोक्येऽपि च दुर्लभा । भुक्तिमुक्तिकरी यस्मात्तस्माज्ज्ञेया गुणान्विता ॥ RCint_1.28 ॥ ब्रह्मज्ञानेन सोऽयुक्तो यः पापी रसनिन्दकः । नाहं त्राता भवे तस्य जन्मकोटिशतैरपि ॥ RCint_1.29 ॥ आलापं गात्रसंस्पर्शं यः कुर्याद्रसनिन्दकैः । यावज्जन्मसहस्राणि स bhavetpÃpapŬita÷ // RCint_1.30 // हेमजीर्णो भस्मसूतो रुद्रत्वं भक्षितो दिशेत् । विष्णुत्वं तारजीर्णस्तु ब्रह्मत्वं भास्करेण तु ॥ RCint_1.31 ॥ तीक्ष्णजीर्णो धनेशत्वं सूर्यत्वं चापि तालके । राजरे तु शशाङ्कत्वममरत्वं च रोहणे ॥ RCint_1.32 ॥ सामान्येन तु तीक्ष्णेन नरः शक्रत्वमाप्नुयात् ॥ RCint_1.33 ॥ दोषहीनो रसो ब्रह्मा मूर्छितस्तु जनार्दनः । मारितो रुद्ररूपी स्याद् बद्धः साक्षात् सदाशिवः ॥ RCint_1.34 ॥ ईदृशस्य गुणानां पर्यवसानमम्बुजसम्भवोऽपि महाकल्पैरपि वचोभिर्नासादयितुमलमित्यलं बहुना ॥ RCint_1.35 ॥ यद्यन्मयाक्रियत कारयितुं च शक्यं सूतेन्द्रकर्म तदिह प्रथयांबभूवे । अध्यापयन्ति य इदं नतु कारयन्ति कुर्वन्ति नेदमधियन्त्युभये मृषार्थाः ॥ RCint_1.36 ॥ ___________________________________________________________________________ र्चिन्त्, 2 अथ मूर्च्छनाध्यायं व्याचक्ष्महे ॥ RCint_2.1 ॥ अव्यभिचरितव्याधिघातकत्वं मूर्च्छना ॥ RCint_2.2 ॥ तत्तत्तन्त्रनिगदितदेवतापरिचरणस्मरणानन्तरं तत्तच्छोधनप्रक्रियाभिर् बह्वीभिः परिशुद्धानां रसेन्द्राणां तृणारणिमणिजन्यवह्णिन्यायेन तारतम्यम् अवलोकमानैः सूक्ष्ममतिभिः पलार्धेनापि कर्तव्यः संस्कारः सूतकस्य चेति रसार्णववचनाद् व्यावहारिकतोलकद्वयपरिमाणेनापि परिशुद्धो रसो मूर्छयितव्यः ॥ RCint_2.3 ॥ मूर्च्छनाप्रकारस्तु बहुविधः ॥ RCint_2.4 ॥ रसगुणबलिजारणं विनायं न खलु रुजाहरणक्षमो रसेन्द्रः । न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रसिद्धिः ॥ RCint_2.5 ॥ तन्निमित्तकं सिकतायन्त्रद्वयं कथ्यते ॥ RCint_2.6 ॥ यथा niravadhini«pŬitam­dambarÃdipariliptÃm अतिकठिनकाचघटीम् अग्रे वक्ष्यमाणप्रकारां रसगर्भिणीम् अधस्तर्जन्यङ्गुलिप्रमाणितच्छिद्रायाम् अनुरूपस्थालिकायाम् आरोप्य परितस्तां द्वित्र्यङ्गुलिमितेन लवणेन निरन्तरालीकरणपुरःसरं सिकताभिर् आ गलम् आपूर्य वर्धमानकम् आपूरणीयं क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया पाचनीयम् इत्येकं यन्त्रम् ॥ RCint_2.7 ॥ हस्तैकमात्रप्रमाणवसुधान्तर्निखातां प्राग्वत्काचघटीं नातिचिपिटमुखीं नात्युच्चमुखीं मषीभाजनप्रायां खर्परचक्रिकया काचचक्रिकया वा निरुद्धवदनविवरां मृण्मयीं वा घटीं विधाय करीषैरुपरि पुटो देय इत्यन्यद्यन्त्रम् ॥ RCint_2.8 ॥ असमशकलद्वयात्मकलोहसम्पुटकेन सिकतायन्त्रमध्ये भूधरे वेति त्रिलोचनः ॥ RCint_2.9 ॥ कूर्मयन्त्रे रसे गन्धं षड्गुणं जारयेद्बुधः इत्यन्ये ॥ RCint_2.10 ॥ अत्र पक्षे रागस्तथा न स्यात् तेनादौ पञ्चगुणान् जारयित्वा शेषैकः कूपिकादौ जारणीयस्तदा रागः साधुः स्यात् ॥ RCint_2.11 ॥ अत्र कज्जलिम् अन्तरेण केवलगन्धकमपि सात्म्येन जारयन्ति ॥ RCint_2.12 ॥ कूपीकोटरमागतं रसगुणैर्गन्धैस्तुलायां विभुं विज्ञाय ज्वलनक्रमेण सिकतायन्त्रे शनैः पाचयेत् । वारंवारमनेन वह्णिविधिना गन्धक्षयं साधयेत् सिन्दूरद्युतितोऽनुभूय भणितः कर्मक्रमोऽयं मया ॥ RCint_2.13 ॥ आरोटकम् अन्तरेण हिङ्गुलगन्धकाभ्यां पिष्टाभ्यामपि रससिन्दूरः संपाद्यः ॥ RCint_2.14 ॥ त्रिगुणम् इह रसेन्द्रमेकमंशं कनकपयोधरतारपङ्कजानाम् । रसगुणबलिभिर् विधाय पिष्टिं रचय निरन्तरम्बुभिः कुमार्याः ॥ RCint_2.15 ॥ आ षड्गुणम् अधरोत्तरसमादिबलिजारणेन योज्येयम् । योगे पिष्टिः पाच्या कज्जलिकार्थं जारणार्थं च ॥ RCint_2.16 ॥ प्रकारोऽयम् अधोयन्त्रेणैव सिध्यति न पुनरूर्ध्वयन्त्रेण ॥ RCint_2.17 ॥ काचमृत्तिकयोः कूपी हेम्नोऽयस्तारयोः क्वचित् । कीलालायःकृतो लेपः खटिकालवणाधिकः ॥ RCint_2.18 ॥ अनेन यन्त्रद्वितयेन भूरि हेमाभ्रसत्त्वाद्यपि जारयन्ति । यथेच्छमच्छैः सुमनोविचारैर् विचक्षणाः पल्लवयन्तु भूयः ॥ RCint_2.19 ॥ अन्तर्धूमविपाचितशतगुणगन्धेन रञ्जितः सूतः । स भवेत्सहस्रवेधी तारे ताम्रे भुजङ्गे च ॥ RCint_2.20 ॥ सूतप्रमाणं सिकताख्ययन्त्रे दत्त्वा बलिं मृद्घटिते ऽल्पभाण्डे । तैलाविशेषे ऽत्र रसं निदध्यान्मग्नार्धकायं प्रविलोक्य भूयः ॥ RCint_2.21 ॥ आ षड्गुणं गन्धकम् अल्पम् अल्पं क्षिपेदसौ जीर्णबलिर्बली स्यात् । रसेषु सर्वेषु नियोजितोऽयमसंशयं हन्ति गदं जवेन ॥ RCint_2.22 ॥ नागादिशुल्वादिभिर् अत्र पिष्टिं वादेषु योगेषु च निक्षिपन्ति ॥ RCint_2.23 ॥ स्नुह्यर्कसम्भवं क्षीरं ब्रह्मबीजानि गुग्गुलुः । सैन्धवं द्विगुणं मर्द्यं निगडोऽयं महोत्तमः ॥ RCint_2.24 ॥ मारकाम्बुसितसैन्धवमिश्रः कूपिकोदरगतः सिकतायाम् । पाचितो यदि मुहुर्मुहुरित्थं बन्धमृच्छति तदैष रसेन्द्रः ॥ RCint_2.25 ॥ स्थाल्यां दृढघटितायाम् अर्धं परिपूर्य तूर्यलवणांशैः । रक्तेष्टिकारजोभिस्तदुपरि सूतस्य तुर्यांशम् ॥ RCint_2.26 ॥ सितसैन्धवं निधाय स्फटिकारीं तत्समां च तस्योर्ध्वे । स्फटिकारिधवलसैन्धवशुद्धरसैः कन्यकाम्बुपरिघृष्टैः ॥ RCint_2.27 ॥ कृत्वा पर्पटमुचितं तदुपर्याधाय तद्वदेव पुनः । स्फटिकारिसैन्धवरसौ दद्यादितः स्खलतो रसस्य ॥ RCint_2.28 ॥ लाभाय तदुपरि खर्परखण्डकान् धृत्वापरया दृढस्थाल्या । आच्छाद्य मुद्रयित्वा दिवसत्रितयं पचेद्विधिना ॥ RCint_2.29 ॥ अत्रानुक्तमपि भल्लातकं ददति वृद्धाः पारदतुल्यम् ॥ RCint_2.30 ॥ ___________________________________________________________________________ र्चिन्त्, 3 अथातो बन्धनाध्यायं व्याचक्ष्महे । स्वाभाविकद्रवत्वे सति वह्निनानुच्छिद्यमानत्वं मूर्तिबद्धत्वम् ॥ RCint_3.1 ॥ विपिनौषधिपाकसिद्धम् एतद्घृततैलाद्यपि दुर्निवारवीर्यम् । किमयं पुनर् ईश्वराङ्गजन्मा घनजाम्बूनदचन्द्रभानुजीर्णः ॥ RCint_3.2 ॥ <19 संस्कारस्> एतत्साधकान्यूनविंशतिकर्माणि भवन्ति । मर्दनमूर्छनोत्थापनस्वेदनपातनबोधननियमनसंदीपनानुवासनगगनादिग्रासप्रमाणचारणगर्भद्रुतिबाह्यद्रुतियोगजारणरञ्जनसारणक्रामणवेधनभक्षणानि ॥ RCint_3.3 ॥ सम्पूज्य श्रीगुरुं कन्यां बटुकं च गणाधिपम् । योगिनीं क्षेत्रपालांश्च चतुर्धाबलिपूर्वकम् ॥ RCint_3.4 ॥ सूतं रहस्यनिलये सुमुहूर्ते विधोर्बले । खल्वे pëÃïaje लोहे सुदृढे सारसम्भवे ॥ RCint_3.5 ॥ तादृशस्वच्छमसृणचतुरङ्गुलमर्दके । निक्षिप्य सिद्धमन्त्रेण रक्षितं द्वित्रिसेवकैः ॥ RCint_3.6 ॥ भिषग् विमर्दयेच्चूर्णैर् मिलितैः षोडशांशतः । सूतस्य गालितैर् वस्त्रैर्वक्ष्यमाणद्रवादिभिः ॥ RCint_3.7 ॥ मर्दयेन्मूर्छयेत्सूतं पुनरुत्थाप्य सप्तशः । रक्तेष्टकानिशाधूमसारोर्णाभस्मतुम्बिकैः । जम्बीरद्रवसंयुक्तैर् नागदोषापनुत्तये ॥ RCint_3.8 ॥ विशालाङ्कोलचूर्णेन वङ्गदोषं विमुञ्चति । राजवृक्षस्य मूलस्य चूर्णेन सह कन्यया ॥ RCint_3.9 ॥ मलदोषापनुत्त्यर्थं मर्दनोत्थापने शुभे । कृष्णधत्तूरकद्रावैश् cäcalyaviniv­ttaye // RCint_3.10 // त्रिफलाकन्यकातोयैर् विषदोषोपशान्तये । गिरिदोषं त्रिकटुना कन्यातोयेन यत्नतः ॥ RCint_3.11 ॥ चित्रकस्य च चूर्णेन सकन्येनाग्निनाशनम् । आरनालेन चोष्णेन प्रतिदोषं विशोधयेत् । एवं संशोधितः सूतः सप्तदोषविवर्जितः । जायते कार्यकर्ता च ह्य् अन्यथा कार्यनाशनः ॥ RCint_3.12 ॥ उत्थापनावशिष्टं तु चूर्णं पातनयन्त्रके । धृत्वोर्ध्वभाण्डे संलग्नं संहरेत्पारदं भिषक् ॥ RCint_3.13 ॥ रसं चतुर्गुणे वस्त्रे बद्ध्वा दोलाकृतं पचेत् । दिनं व्योषवरावह्निकन्याकल्केषु käjike । दोषशेषापनुत्त्यर्थमिदं स्वेदनमुच्यते ॥ RCint_3.14 ॥ नानाधान्यैर् यथाप्राप्तैस् तुषवर्जैर् जलान्वितैः । मृद्भाण्डं पूरितं रक्षेद् यावदम्लत्वमाप्नुयात् ॥ RCint_3.15 ॥ तन्मध्ये घनवाङ्मुण्डी विष्णुक्रान्तापुनर्नवा । मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥ RCint_3.16 ॥ त्रिफला गिरिकर्णी च हंसपादी च चित्रकः । समूलकाण्डं पिष्ट्वा तु यथालाभं विनिक्षिपेत् ॥ RCint_3.17 ॥ पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् । स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ॥ RCint_3.18 ॥ अत्यम्लमारनालं वा तदभावे प्रयोजयेत् । <ऊर्ध्वपातन> भागास् त्रयो रसस्यार्कचूर्णस्यैकोऽथ निम्बुकैः । एतत्संमर्दयेत्तावद्यावदायाति पिण्डताम् ॥ RCint_3.19 ॥ तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् । कृत्वालवालं केनापि दत्त्वा वार्द्रं हि प्लोतकम् ॥ RCint_3.20 ॥ संमुद्र्याग्निम् अधस्तस्य चतुर्यामं प्रबोधयेत् । युक्त्योर्ध्वभाण्डसंलग्नं गृह्णीयात्पारदं ततः ॥ RCint_3.21 ॥ ऊर्ध्वपातनमित्युक्तं भिषग्भिः सूतशोधने । ससूतभाण्डवदनम् अन्यद् गिलति भाण्डकम् । तथा संधिर् द्वयोः कार्यः पातनात्रययन्त्रके ॥ RCint_3.22 ॥ यन्त्रप्रमाणं वदनाद्गुरोर्ज्ञेयं विचक्षणैः । रसस्य मानानियमात् कथितुं नैव शक्यते ॥ RCint_3.23 ॥ नवनीताह्वयं सूतं घृष्ट्वा जम्भाम्भसा दिनम् । वानरीशिग्रुशिखिभिर् लवणासुरिसंयुतैः ॥ RCint_3.24 ॥ नष्टपिष्टं रसं ज्ञात्वा लेपयेदूर्ध्वभाण्डके । ऊर्ध्वभाण्डोदरं लिप्त्वा त्व् अधोगं जलसंभृतम् ॥ RCint_3.25 ॥ संधिलेपं द्वयोः कृत्वा तद्यन्त्रं भुवि पूरयेत् । उपरिष्टात्पुटे दत्ते जले पतति पारदः ॥ RCint_3.26 ॥ अधःपातनम् इत्युक्तं सिद्धाद्यैः सूतकर्मणि । घटे रसं विनिक्षिप्य सजलं घटम् अन्यकम् । तिर्यङ्मुखं द्वयोः कृत्वा तन्मुखं रोधयेत् सुधीः ॥ RCint_3.27 ॥ रसाधो ज्वालयेदग्निं यावत्सूतो जलं विशेत् । तिर्यक्पातनमित्युक्तं सिद्धैर् नागार्जुनादिभिः ॥ RCint_3.28 ॥ <3 पातनस्:: removal of vaÇga and नाग> मिश्रितौ चेद्रसे नागवङ्गौ विक्रयहेतुना । ताभ्यां स्यात्कृत्रिमो दोषस् तन्मुक्तिः पातनत्रयात् ॥ RCint_3.29 ॥ एवं कपर्दितः सूतः षण्ढत्वम् अधिगच्छति । तन्मुक्तयेऽस्य क्रियते बोधनं कथ्यते हि तत् ॥ RCint_3.30 ॥ विश्वामित्रकपाले वा काचकूप्याम् अथापि वा । सृष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि ॥ RCint_3.31 ॥ पूरयेत्त्रिदिनं भूम्यां राजहस्तप्रमाणतः । अनेन सूतराजोऽयं षण्ढभावं विमुञ्चति ॥ RCint_3.32 ॥ लवणेनाम्लपिष्टेन हण्डिकान्तर्गतं रसम् । आच्छाद्याम्लजलं किंचित् क्षिप्त्वा शरावेण रोधयेत् ॥ RCint_3.33 ॥ ऊर्ध्वं लघुपुटं देयं लब्धाश्वासो भवेद्रसः । कदर्थनेनैव नपुंसकत्वम् एवं भवेदस्य रसस्य पश्चात् । वीर्यप्रकर्षाय च भूर्जपत्त्रे स्वेद्यो जले सैन्धवचूर्णगर्भे ॥ RCint_3.34 ॥ सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दकनकाम्बुभिः । दिनं संस्वेदितः सूतो नियमात् स्थिरतां व्रजेत् ॥ RCint_3.35 ॥ कासीसं पञ्चलवणं राजिकामरिचानि च । द्विशिग्रुबीजमेकत्र टङ्कणेन समन्वितम् ॥ RCint_3.36 ॥ आलोड्य käjike दोलायन्त्रे पाकाद् दिनैस् त्रिभिः । दीपनं जायते सम्यक् सूतराजस्य जारणे ॥ RCint_3.37 ॥ अथवा चित्रकद्रावैः käjike त्रिदिनं पचेत् । दीपनं जायते तस्य रसराजस्य चोत्तमम् ॥ RCint_3.38 ॥ दीपितं रसराजस्तु जम्बीररससंयुतम् । दिनैकं धारयेद् घर्मे मृत्पात्रे वा शिलोद्भवे ॥ RCint_3.39 ॥ जारणा हि नाम पातनगालनव्यतिरेकेण घनहेमादिग्रासपूर्वकपूर्वावस्थाप्रतिपन्नत्वम् ॥ RCint_3.40 ॥ किंच घनहेमादिजीर्णस्य कृतक्षेत्रीकरणानाम् एव शरीरिणां भक्षणे ऽधिकार इत्यभिहितम् ॥ RCint_3.41 ॥ फलं चास्य स्वयमीश्वरेणोक्तम् । सर्वपापक्षये जाते प्राप्यते रसजारणा । तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिलक्षणम् ॥ RCint_3.42 ॥ मोक्षाभिव्यञ्जकं देवि जारणं साधकस्य तु । खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते ॥ RCint_3.43 ॥ मर्दनं वन्दनं चैव ग्रासः पूजा विधीयते । यावद्दिनानि वह्निस्थो जारणे धार्यते रसः ॥ RCint_3.44 ॥ तावद् वर्षसहस्राणि शिवलोके महीयते । दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् ॥ RCint_3.45 ॥ द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते । अजारयन्तः पविहेमगन्धं vächanti सूतात्फलम् अप्युदारम् । क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥ RCint_3.46 ॥ तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः । द्विगुणे गन्धके जीर्णे सर्वकुष्ठहरः परः ॥ RCint_3.47 ॥ त्रिगुणे गन्धके जीर्णे sarvajìyavinÃÓana÷ / चतुर्गुणे तत्र जीर्णे वलीपलितनाशनः ॥ RCint_3.48 ॥ गन्धे पञ्चगुणे जीर्णे क्षयक्षयकरो रसः । षड्गुणे गन्धके जीर्णे सर्वरोगहरो रसः । अवश्यमित्युवाचेदं देवीं श्रीभैरवः स्वयम् ॥ RCint_3.49 ॥ गन्धपिष्टिकया तत्र गोलः स्याद्गन्धजारणे ॥ RCint_3.50 ॥ तस्माच्छतगुणो व्योमसत्त्वे जीर्णे तु तत्समे । ताप्यखर्परतालादिसत्त्वे जीर्णे गुणावहः ॥ RCint_3.51 ॥ हेम्नि जीर्णे सहस्रैकगुणसंघप्रदायकः । वज्रादिजीर्णसूतस्य गुणान् वेत्ति शिवः स्वयम् ॥ RCint_3.52 ॥ देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकम् । आलिङ्गने समथौ द्वौ प्रियत्वाच्छिवरेतसः ॥ RCint_3.53 ॥ शिवशक्तिसमायोगात्प्राप्यते परमं पदम् । यथा स्याज्जारणा बह्वी तथा स्याद्गुणदो रसः ॥ RCint_3.54 ॥ वज्रकण्टकवज्राग्रं विद्धमष्टाङ्गुलं मृदा । विलिप्य गोमयाल्पाग्नौ पुटितं तत्र शोषितम् ॥ RCint_3.55 ॥ त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः । ग्रसते गन्धहेमादि वज्रसत्त्वादिकं क्षणात् ॥ RCint_3.56 ॥ मूर्छाध्यायोक्तषड्गुणबलिजीर्णः पिष्टिकोत्थितरसः खल्वेऽत्यन्तं बुभुक्षितो घनहेमवज्रसत्त्वादि त्वरितमेव ग्रसतीत्यन्यः प्रकारः । एतत्प्रक्रियाद्वयमपि कृत्वा व्यवहरन्त्यन्ये ॥ RCint_3.57 ॥ सतुत्थटङ्कणस्वर्जिपटुताम्रे त्र्यहोषितम् । käjikaæ भावितं तेन गन्धाद्यं क्षरति क्षणात् ॥ RCint_3.58 ॥ विडे sakäjike क्षिप्तो रसः स्याद् ग्रासलालसः । ग्रसते सर्वलोहानि सर्वसत्त्वानि वज्रकम् ॥ RCint_3.59 ॥ शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् । तद्वज्जम्बीरजद्रावैर् दिनैकं धूमसारकम् ॥ RCint_3.60 ॥ सौवर्चलमजामूत्रैर् भाव्यं यामचतुष्टयम् । कण्टकारीं च संक्वाथ्य दिनैकं नरमूत्रकैः ॥ RCint_3.61 ॥ स्वर्जिक्षारं तिन्तिडीकं कासीसं तु शिलाजतु । जम्बीरोत्थद्रवैर् भाव्यं पृथग्यामचतुष्टयम् ॥ RCint_3.62 ॥ निस्तुषं जयपालं च मूलकानां द्रवैर्दिनम् । सैन्धवं टङ्कणं गुञ्जां दिनं शिग्रुजटाम्भसा ॥ RCint_3.63 ॥ एतत्सर्वं समांशं तु मर्द्यं जम्बीरजद्रवैः । तद्गोलं रक्षयेद्यत्नाद् विडोऽयं वडवानलः ॥ RCint_3.64 ॥ अनेन मर्दितः सूतः संस्थितस् तप्तखल्वके । स्वर्णादिसर्वलोहानि सत्त्वानि ग्रसते क्षणात् ॥ RCint_3.65 ॥ मूलकार्द्रकवह्नीनां क्षारं गोमूत्रगालितम् । वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् । शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥ RCint_3.66 ॥ मूलकार्द्रकचित्राणां क्षारैर् गोमूत्रगालितैः । गन्धकः शतशो भाव्यो विडोऽयं जारणे मतः ॥ RCint_3.67 ॥ वास्तूकैरण्डकदलीदेवदालीपुनर्नवाः । vÃsÃpalÃÓaniculatilakäcanamok«akÃ÷ // RCint_3.68 // सर्वाङ्गं खण्डशश्छिन्नं नातिशुष्कं शिलातले । दग्धं काण्डं तिलानां च पञ्चाङ्गं मूलकस्य च ॥ RCint_3.69 ॥ प्लावयेन्मूत्रवर्गेण जलं तस्मात्परिस्रुतम् । लोहपात्रे पचेद्यन्त्रे हंसपाकाग्निमानवित् ॥ RCint_3.70 ॥ bëpÃïÃæ बुद्बुदानां च बहूनामुद्गमो यदा । तदा kÃsÅsasaurëÂrÅk«ÃratrayakaÂutrayam // RCint_3.71 // गन्धकश्च सितो हिङ्गु लवणानि च ष तथा । एषां चूर्णं क्षिपेद्देवि लोहसम्पुटमध्यतः ॥ RCint_3.72 ॥ सप्ताहं भूगतं पश्चाद्धार्यस् तु प्रचुरो विडः । अत्र सकलक्षारैश् च साम्यं तिलकाण्डानां नित्यनाथपादा लिखन्ति । खर्परं सिकतापूर्णं कृत्वा तस्योपरि क्षिपेत् । तुल्यं च खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥ RCint_3.73 ॥ पञ्चक्षारैस् तथा मूत्रैर् लवणं च विडं तथा । हंसपाकं समाख्यातं यन्त्रं तद्वार्त्तिकोत्तमैः ॥ RCint_3.74 ॥ गोमूत्रैर्गन्धकं घर्मे शतवारं विभावयेत् । शिग्रुमूलद्रवैस् तद्वद्दग्धं शङ्खं विभावयेत् ॥ RCint_3.75 ॥ एतद्गन्धकशङ्खाभ्यां समांशैर् विडसैन्धवैः । एतैर् विमर्दितः सूतो ग्रसते सर्वलोहकम् ॥ RCint_3.76 ॥ भावयेन्निम्बुकक्षारं देवदालीफलद्रवैः । एकविंशतिवारं तु विडोऽयं सत्त्वजारणे ॥ RCint_3.77 ॥ एवं विडान्तराण्यपि ग्रन्थान्तराद् अनुसर्तव्यानि ॥ RCint_3.78 ॥ चतुःषष्ट्यंशकं हेमपत्त्रं मायूरमायुना । विलिप्तं तप्तखल्वस्थे रसे दत्त्वा विमर्दयेत् । दिनं जम्बीरतोयेन ग्रासे ग्रासे त्व् अयं विधिः ॥ RCint_3.79 ॥ शनैः संस्वेदयेद्भूर्जे बद्ध्वा sapaÂukäjike । भाण्डके त्रिदिनं सूतं जीर्णस्वर्णं समुद्धरेत् ॥ RCint_3.80 ॥ अधिकस्तोलितश्चेत्स्यात्पुनः स्वेद्यः समावधि । dvÃtriæÓat«o¬aÓëÂÃæÓakrameïa वसु जारयेत् ॥ RCint_3.81 ॥ रूप्यादिषु च सत्त्वेषु विधिरेवंविधः स्मृतः । चुल्लिकालवणं गन्धमभावे शिखिपित्ततः ॥ RCint_3.82 ॥ अजाशकृत्तुषाग्निं च खानयित्वा भुवि क्षिपेत् । तस्योपरि स्थितं खल्वं तप्तखल्वमिति स्मृतम् ॥ RCint_3.83 ॥ सग्रासं पञ्चषड्भागैर्यवक्षारैर्विमर्दयेत् । सूतकात् षोडशांशेन gandhenëÂÃæÓakena वा ॥ RCint_3.84 ॥ ततो विमर्द्य जम्बीररसे वा käjike'thavà । दोलापाको विधातव्यो दोलायन्त्रमिदं स्मृतम् ॥ RCint_3.85 ॥ शश्वद्भृताम्बुपात्रस्थशरावच्छिद्रसंस्थिता । पक्वमूषा जले तस्यां रसोऽष्टांशविडावृतः ॥ RCint_3.86 ॥ संरुद्धो लोहपात्र्याथ ध्मातो ग्रसति käcanam । वालुकोपरि पुटो युक्त्या महामुद्रया च निर्वाहः ॥ RCint_3.87 ॥ अतिचिपिटपात्र्या पिधाय संलिप्य वह्निना योज्यः । कुण्डाम्भसि लोहमये सविडं सग्रासम् ईशजं पात्रे । अतिचिपिटलोहपात्र्या पिधाय संलिप्य वह्निना योज्यः ॥ RCint_3.88 ॥ इयतैव रसायनत्वं पर्यवसिति किंतु वादस्य न प्राधान्यम् । सम्प्रत्युभयोरेव प्राधान्येन जारणोच्यते ॥ RCint_3.89 ॥ घनरहितबीजजारणसम्प्राप्तदलादिसिद्धिकृतकृत्याः । कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ RCint_3.90 ॥ विनैकम् अभ्रसत्त्वं नान्यो रसपक्षकर्तनसमर्थः । तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ॥ RCint_3.91 ॥ रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः । तारकर्मणि तच्छुक्लं काचकिट्टं सदा त्यजेत् ॥ RCint_3.92 ॥ त्रुटिशो दत्त्वा मृदितं सोष्णे खल्वेऽभ्रसत्त्वहेमादि । चरति रसेन्द्रः क्षितिखगवेतसजम्बीरबीजपूराम्लैः । pÆrvasÃdhitakäjikenÃpi // RCint_3.96 // अभ्रकजारणम् आदौ गर्भद्रुतिजारणं च हेम्नोऽन्ते । यो जानाति न वादी वृथैव सो ऽर्थक्षयं कुरुते ॥ RCint_3.97 ॥ व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम् । साकल्येन चरेद्देवि गर्भद्रावी भवेद्रसः ॥ RCint_3.98 ॥ एवं ताराभ्रादयः स्वस्वरिपुणा nirvyƬhÃ÷ प्रयोजनमवलोक्य प्रयोज्याः । कमलघनमाक्षिकाणां चूर्णं समभागयोजितं मिलति । तच्छुल्वाभ्रं शीघ्रं चरति रसेन्द्रो द्रवति गर्भे ॥ RCint_3.99 ॥ गर्भद्रुतिम् अन्तरेण जारणैव न स्यादतस्तल्लक्षणमाह । वह्निव्यतिरेके ऽपि रसग्रासीकृतानां लोहानां द्रवत्वं गर्भद्रुतिः ॥ RCint_3.100 // बीजानां संस्कारः कर्तव्यस्ताप्यसत्त्वसंयोगात् । तेन द्रवन्ति गर्भा रसराजस्याम्लवर्गयोगेन ॥ RCint_3.101 // शिलया निहतो नागस्ताप्यं वा सिन्धुना हतम् । ताभ्यां तु मारितं बीजं सूतके द्रवति क्षणात् ॥ RCint_3.102 // पट्वम्लक्षारगोमूत्रस्नुहीक्षीरप्रलेपिते । बहिश्च बद्धं वस्त्रेण भूर्जे ग्रासनिवेशितम् । क्षारारनालमूत्रेषु स्वेदयेत्त्रिदिनं भिषक् ॥ RCint_3.103 // उष्णेनैवारनालेन क्षालयेज्जारितं रसम् । तं च किंचिन्मलेऽनष्टे घर्षयेदुत्थिते रसे ॥ RCint_3.104 // मलप्रविष्टं रसमल्पेनैव जम्भरसेन सिक्तं यावदुत्थानं घर्षयेदित्यर्थः । तदा न त्रुटिरिति गुरुसंकेतः ॥ RCint_3.105 // क्रमेणानेन दोलायां जार्यं ग्रासचतुष्टयम् । ततः कच्छपयन्त्रेण ज्वलने जारयेद्रसम् ॥ RCint_3.106 // नान्दीपयसि शरावोदरकुहरनिविष्टलोहसम्पुटगः । हरयोनिर् अन्तरा संजरति पुटैर्गगनगन्धादि ॥ RCint_3.107 // अङ्गारेण करीषेण वा पुटदानम् ॥ RCint_3.108 // चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः । तृतीयः षोडशांशस्तु चतुर्थो ऽष्टांश एव च ॥ RCint_3.109 // चतुःषष्ट्यंशकग्रासाद्दण्डधारी भवेद्रसः । जलौकावद् द्वितीये तु ग्रासयोगे सुरेश्वरि ॥ RCint_3.110 // ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् । ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ RCint_3.111 // अन्यद् दुर्जरत्वान्न लिखितम् ॥ RCint_3.112 // भगवद्गोविन्दपादास्तु कलांशमेव ग्रासं लिखन्ति । यथा पञ्चभिरेवं ग्रासैर् घनसत्त्वं जारयित्वादौ । गर्भद्रावे निपुणो जारयति बीजं कलांशेन ॥ RCint_3.113 // तन्मते चतुःषष्टिचत्वारिंशत्त्रिंशद्विंशतिषोडशांशाः पञ्च ग्रासाः ॥ RCint_3.114 // जम्बीरबीजपूरचाङ्गेरीवेतसाम्लसंयोगात् । क्षारा भवन्ति नितरां गर्भद्रुतिजारणे शस्ताः ॥ RCint_3.115 // तारकर्मण्यस्य न तथा प्रयोगो दृश्यते । केवलं निर्मलं ताम्रं वापितं दरदेन तु । कुरुते त्रिगुणं जीर्णं लाक्षारसनिभं रसम् ॥ RCint_3.116 // गन्धकेन हतं नागं जारयेत् कमलोदरे । एतस्य त्रिगुणे जीर्णे लाक्षाभो जायते रसः ॥ RCint_3.117 // एतत्तु नागसंधानं न रसायनकर्मणि ॥ RCint_3.118 // किंवा यथोक्तसिद्धबीजोपरि त्रिगुणताम्रजारणात् तद्बीजं समजीर्णं स्वातन्त्र्येणैव रञ्जयति ॥ RCint_3.119 // कुटिलं विमला तीक्ष्णं समचूर्णं प्रकल्पयेत् । पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् । यावद्दशगुणं तत् तु तावद्बीजं भवेच्छुभम् ॥ RCint_3.120 // सत्त्वं तालोद्भवं वङ्गं समं कृत्वा तु धारयेत् । तच्चूर्णं वाहयेत्तारे गुणान् यावत्तु षोडश ॥ RCint_3.121 // प्रतिबीजमिदं श्रेष्ठं पारदस्य निबन्धनम् । चारणात्सारणाच्चैव सहस्रांशेन विध्यति ॥ RCint_3.122 // शतवेधिरस> वङ्गाभ्रं वाहयेत्तारे गुणानि द्वादशैव तु । एतद्बीजे समे जीर्णे शतवेधी भवेद्रसः ॥ RCint_3.123 // कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन । दरदनिहतासिना वा त्रिर् vyƬhaæ हेम तद्बीजम् ॥ RCint_3.124 // बलिना vyƬhaæ केवलमर्कमपि । रसबन्धन> नागाभ्रं वाहयेद्धेम्नि द्वादशैव गुणानि च । प्रतिबीजमिदं श्रेष्ठं पारदस्य तु बन्धनम् ॥ RCint_3.125 // माक्षिकेण हतं ताम्रं नागं च रञ्जयेन्मुहुः । तं नागं वाहयेद्बीजे द्विषोडशगुणानि च ॥ RCint_3.126 // बीजं त्व् इदं वरं श्रेष्ठं नागबीजं प्रकीर्तितम् । समचारितमात्रेण सहस्रांशेन विध्यति ॥ RCint_3.127 // मञ्जिष्ठा किंशुकं चैव खदिरं रक्तचन्दनम् । करवीरं देवदारु सरलो रजनीद्वयम् ॥ RCint_3.128 // अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु । तिलं विपाचयेत्तेन कुर्याद् बीजादिरञ्जनम् ॥ RCint_3.129 // द्विगुणे रक्तपुष्पाणां रक्तपीतगणस्य च । क्वाथे चतुर्गुणं क्षीरं तैलमेकं सुरेश्वरि ॥ RCint_3.130 // ज्योतिष्मतीकरञ्जाख्यकटुतुम्बीसमुद्भवम् । pÃÂalÃkÃkatuï¬ÃhvamahÃrëÂrÅrasai÷ पृथक् ॥ RCint_3.131 // भेकसूकरमेषाहिमत्स्यकूर्मजलौकसाम् । वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥ RCint_3.132 // भूलतामलमाक्षीकद्वंद्वमेलापकौषधैः । पाचितं गालितं चैव सारणातैलमुच्यते ॥ RCint_3.133 // अत्र गन्धर्वतैलमपि रसहृदयस्वरसात् ॥ RCint_3.134 // ऊर्णाटङ्कणगिरिजतुमहिषीकर्णाक्षिमलेन्द्रगोपकर्कटका द्वंद्वमेलापकौषधानि ॥ RCint_3.135 // <"रञ्जकतैल"> यथाप्राप्तैः श्वेतपुष्पैर् नानावृक्षसमुद्भवैः । रसं चतुर्गुणं योज्यं कङ्गुनीतैलमध्यतः ॥ RCint_3.136 // पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् । द्रावितं तारबीजं तु ह्य् एकविंशतिवारकम् ॥ RCint_3.137 // रञ्जितं जायते तत्तु रसराजस्य रञ्जनम् । कुटिले बलम् अत्यधिकं रागस्तीक्ष्णे च पन्नगे स्नेहः । रागस्नेहबलानि तु कमले नित्यं प्रशंसन्ति ॥ RCint_3.138 // बलमास्ते ऽभ्रकसत्त्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे । बन्धश्च सारलौहे क्रामणमथ नागवङ्गगतम् ॥ RCint_3.139 // क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते ग्रासः । हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन ॥ RCint_3.140 // तदपि च दरदेन हतं कृत्वा वा माक्षिकेण रविसहितम् । वासितमपि वासनया घनवच्चार्यं च जार्यं च ॥ RCint_3.141 // सर्वैर् एभिर् लौहैर् माक्षिकमृदितैर् द्रुतैस्तथा गर्भे । विडयोगेन च जीर्णे रसराजो बन्धम् उपयाति ॥ RCint_3.142 // निर्बीजं समजीर्णे पादोने षोडशांशं तु । अर्धेन पादकनकं पादेनैकेन तुल्यकनकं च ॥ RCint_3.143 // समादिजीर्णस्य सारणायोग्यत्वं शतादिवेधकत्वं च । इतो न्यूनजीर्णस्य पत्त्रलेपार्धकार एव ॥ RCint_3.144 // अत्यम्लितम् उद्वर्तिततारारिष्टादिपत्रम् अतिशुद्धम् । आलिप्य रसेन ततः क्रामणलिप्तं पुटेषु विश्रान्तम् ॥ RCint_3.145 // पुटः प्रायेण चुल्लिकाधस्तादस्य ॥ RCint_3.146 // अर्धेन मिश्रयित्वा हेम्ना श्रेष्ठेन तद्दलं पुटितम् । क्षितिखगपटुरक्तमृदा वर्णपुटोऽयं ततो देयः ॥ RCint_3.147 // अर्धेनेत्युपलक्षणम् ॥ RCint_3.148 // तारार्कमर्कटशिरःशिलागन्धान् प्रचूर्णयेत् । पचेद्भूयः क्षिपन् गन्धं यथा सूतो न गच्छति । पक्वं तद्धेमपत्रस्थं हेमतां प्रतिपद्यते ॥ RCint_3.149 // रज्जुभिर् भेकरङ्गाद्यैः स्तम्भयोः सारलौहयोः । बध्यते रसमातङ्गो युक्त्या श्रीगुरुदत्तया ॥ RCint_3.150 // शिलाचतुष्कं गन्धेशौ काचकूप्यां सुवर्णकृत् । कीलालायःकृतो योगः खटिकालवणाधिकः ॥ RCint_3.151 // मण्डूकपारदशिलाबलयः समानाः संमर्दिताः क्षितिबिलेशयमन्त्रजिह्वैः । यन्त्रोत्तमेन गुरुभिः प्रतिपादितेन स्वल्पैर्दिनैरिह पतति न विस्मयध्वम् ॥ RCint_3.152 // लोहं गन्धं टङ्कणं भ्रामयित्वा तेनोन्मिश्रं भेकम् आवर्तयेत्तु । तालं कृत्वा तुर्यवङ्गान्तराले रूप्यस्यान्तस्तच्च सिद्धोक्तबीजे ॥ RCint_3.153 // इतीदं लौहभेकितारतालकीति सिद्धमते बीजद्वयम् ॥ RCint_3.154 // द्रुतदर्दुरपूतिलौहतापः कुरुते हिङ्गुलखण्डपक्षखण्डम् । शशिहेलिहिरण्यमूषिका ध्रुवम् अक्षोणधियामनेन लक्ष्मीम् ॥ RCint_3.155 // दरदगुटिकाश् चन्द्रक्षोदैर् निरन्तरम् आवृतास् तरणिकनकैः किंवा गन्धाश्मना सह भूरिणा । रचय सिकतायन्त्रे युक्त्या मुहुर् मुहुर् इत्यसौ हुतभुजि वसन्न स्थेमानं कथञ्चन मुञ्चति ॥ RCint_3.156 // अथ बाह्यद्रुतयः । एतास्तु केवलमारोटमेव मिलिता निबध्नन्ति । फलमस्य कल्पप्रमितमायुः । किंवा पूर्वोक्तग्रासक्रमजारिताः पूर्वोक्तफलप्रदा भवन्ति । उच्यते स समजीर्णश्चायं शतवेधी द्विगुणजीर्णः सहस्रवेधी । एवं लक्षायुतकोटिवेधी समनुसर्तव्यः । चतुःषष्टिगुणजीर्णस्तु धूमस्पर्शावलोकशब्दतोऽपि विध्यति ॥ RCint_3.157 // अन्धमूषा तु कर्तव्या गोस्तनाकारसन्निभा । सैव छिद्रान्विता मध्ये गम्भीरा सारणोचिता ॥ RCint_3.158 // अस्यामेव मूषायां तत्तैलमपगतकल्कविमलमापूर्य तस्मिन्नधिकम् ऊष्मात्मनि द्रुतबीजप्रक्षेपसमकालमेव समावर्तनीयः सूतवरस्तदनु सद्यो मूषाननम् आच्छादनीयम् एतत् तैलाक्तपटखण्डग्रन्थिबन्धेन अरुणसितबीजाभ्याम् अमुना सारणकर्मणा मिलितश्चेत्सारितः सम्यक् संयमितश्च विज्ञेयः प्रतिसारितस्तु द्विगुणबीजेन तद्वदनुसारितस्तु त्रिगुणबीजेन अत्र त्रिविधायामेव सारणायामरुणसितकर्मणोः क्रामणार्थम् ईषत्पन्नगवङ्गौ विश्राणनीयाविति । <=> कोटिवेधिरस> सारितो जारितश्चैव पुनः सारितजारितः । सप्तशृङ्खलिकायोगात्कोटिवेधी भवेद्रसः । इत्यादीनि कर्माणि पुनः केवलमीश्वरानुग्रहसाध्यत्वान्न प्रपञ्चितानि ॥ RCint_3.159 // शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन । क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम् ॥ RCint_3.160 // खोटकं स्वर्णसंतुल्यं समावर्त्तं तु कारयेत् । माक्षिकं kÃntapëÃïaæ शिलागन्धं समं समम् ॥ RCint_3.161 // भूनागैर्मर्दयेद्यामं वल्लमात्रं वटीकृतम् । एषा विडवटी ख्याता योज्या सर्वत्र जारणे ॥ RCint_3.162 // शतवेधिन्> दरदं माक्षिकं गन्धं राजावर्तं प्रवालकम् । शिलातुत्थं च कुङ्कुष्ठं समचूर्णं प्रकल्पयेत् ॥ RCint_3.163 // वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह । भावयेद्दिवसान् पञ्च सूर्यतापे पुनः पुनः ॥ RCint_3.164 // जारितं सूतखोटं च कल्केनानेन संयुतम् । वालुकाहण्डिमध्यस्थं शरावपुटमध्यगम् ॥ RCint_3.165 // त्रिदिनं पाचयेच्चुल्ल्यां कल्को देयः पुनः पुनः । रञ्जितो जायते सूतः शतवेधी न संशयः ॥ RCint_3.166 // लौहं गन्धं टङ्कणं ध्मातमेतत् तुल्यं चूर्णैर् भानुभेकाहिवङ्गैः । सूतं गन्धं सर्वसाम्येन कूप्यामीषत्साध्यं चात्र नो विस्मयध्वम् ॥ RCint_3.167 // रसदरदताप्यगन्धकमनःशिलाभिः क्रमेण वृद्धाभिः । पुटमृतशुल्बं तारे trirvyƬhaæ हेमकृष्टिरियम् ॥ RCint_3.168 // <शतांशविधि (1)> अष्टानवतिभागं च रूप्यमेकं च हाटकम् । सूतैकेन च वेधः स्याच्छतांशविधिर् ईरितः ॥ RCint_3.169 // <शतांशविधि (2)> चन्द्रस्यैकोनपञ्चाशत्तथा शुद्धस्य भास्वतः । वह्निरेकः शम्भुरेकः शतांशविधिरीरितः ॥ RCint_3.170 // द्वावेव रजतयोनिताम्रयोनित्वेनोपचर्येते । एवं सहस्रवेधादयो जारणबीजवशाद् अनुसर्तव्याः ॥ RCint_3.171 // चत्वारः प्रतिवापाः सुलक्षया मत्स्यपित्तभावितया । तारे वा शुल्बे वा तारारिष्टेऽथवा कृष्टौ ॥ RCint_3.172 // तदनु क्रामणमृदितः सिक्थकपरिवेष्टितो देयः । अतिविद्रुते च तस्मिन् वेधोऽसौ कुन्तवेधेन ॥ RCint_3.173 // तदनु सिद्धतैलेनाप्लाव्य भस्मावछादनपूर्वकम् अवतार्य स्वाङ्गशैत्यपर्यन्तम् अपेक्षितव्यमिति ॥ RCint_3.174 // विद्धं रसेन यद्द्रव्यं पक्षार्धं स्थापयेद्भुवि । तत आनीय नगरे विक्रीणीत विचक्षणः ॥ RCint_3.175 // समर्पितः सैन्धवखण्डकोटरे विधाय पिष्टिं सिकताख्ययन्त्रे । विशुद्धगन्धादिभिरीषदग्निना समस्तम् अश्नात्यशनीयम् ईशजः ॥ RCint_3.176 // कर्षाष्टङ्कणकञ्जलीहरिरसैर् गन्धस्य च द्वौ रजः सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैश्च लोहैः श्रितम् । भूयो गन्धयुतं चतुर्दशपुटैः स्यादिन्द्रगोपारुणं तत्तारे लघुना पुटेन धमनेनार्कछवीम् ईहते ॥ RCint_3.177 // कर्षा इति बहुवचनात्त्रयः । कर्मास्य त्रिधा पत्रलेपेनेति ज्ञेयम् ॥ RCint_3.178 // तुल्यं तारं ताम्रम् आदाय स्वच्छं तावत्तप्तं गन्धचूर्णे कुनट्याम् । न्यस्तं यावज्जीर्यते खण्डशोऽथ प्राज्यैर्गाधैः पाचयेत्काचकूप्याम् ॥ RCint_3.179 // खण्डाकारं तादृशं टङ्कणेन स्वर्णान्तःस्थं भस्ममूषान्तराले । ध्मातं साधु स्यात्सुवर्णं सतारं हीने वर्णे रञ्जयेन्माक्षिकेण ॥ RCint_3.180 // तालताम्रशिलागन्धसंयुतं दरदं यदि । कूपिकायां मुहुः पक्वं द्रवकारि तदा मतम् ॥ RCint_3.181 // स्निग्धं स्विन्नं विरिक्तं यन्नीरुजं सिद्धभेषजैः । एतत्क्षेत्रं समासेन रसबीजार्पणक्षयम् ॥ RCint_3.182 // स्निग्धं प्रातस्त्रिदिनं घृतसैन्धवपानेन स्विन्नं वस्त्रादिपुटवह्निना विरिक्तम् इच्छाभेदिना वान्तं वचादिरसेन पलाशबीजविडङ्गगुडमोदकभक्षणात् कीटपातनम् अपि कर्तव्यम् । नीरुजं संवत्सरमयनं वा परिशोधितैः शृङ्गाराभ्रलक्ष्मीविलासाद्यभ्रसत्त्वप्रधानप्रयोगैर् इति ॥ RCint_3.183 // निम्बक्वाथं भस्मसूतं वचाचूर्णयुतं पिबेत् । पीतान्तं वमनं तेन जायते क्लेशवर्जितम् ॥ RCint_3.184 // पञ्चकर्मभयत्रस्तैः सुकुमारैर्नरैरिह । रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये ॥ RCint_3.185 // अक्षेत्रीकरणे सूतो मृतोऽपि विषवद्भवेत् । फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा ॥ RCint_3.186 // अकृते क्षेत्रीकरणे रसायनं यो नरः प्रयुञ्जीत । तस्य क्रामति न रसः सर्वाङ्गदोषकृद्भवति ॥ RCint_3.187 // कर्तव्यं क्षेत्रकरणं सर्वस्मिंश्च रसायने । न क्षेत्रकरणाद्देवि किंचित् कुर्याद् रसायनम् ॥ RCint_3.188 // इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्गरसैः । क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ॥ RCint_3.189 // मृताभ्रं भक्षयेन्मासम् एकम् आदौ विचक्षणः । पश्चात्स योज्यतां देहे क्षेत्रीकरणमिच्छता ॥ RCint_3.190 // घनसत्त्वपादजीर्णो ऽर्धकान्तजीर्णश्च तीक्ष्णसमजीर्णः । क्षेत्रीकरणाय रसः प्रयुज्यते भूय आरोग्याय ॥ RCint_3.191 // योऽग्निसहत्वं प्राप्तः संजातो हेमतारकर्ता च । शुद्धो रसश्च भुक्तौ विधिना सिद्धिप्रदो भवति ॥ RCint_3.192 // घनसत्त्वकान्तताम्रसङ्करतीक्ष्णादिजीर्णस्य । सूतस्य गुञ्जावृद्ध्या mëakamÃtraæ परा मात्रा ॥ RCint_3.193 // गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् । द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम् ॥ RCint_3.194 // tÅk«ïÃbhrakÃntamëaikaæ प्रायो मात्रेति कीर्तिता । वज्रवैक्रान्तजीर्णं तु भक्षयेत्सर्षपोपमम् ॥ RCint_3.195 // नागवङ्गादिभिर् बद्धं विषोपविषबन्धितम् । मूत्रशुक्रहठाद् बद्धं त्यजेत्कल्पे रसायने ॥ RCint_3.196 // भस्मनस्तीक्ष्णजीर्णस्य लक्षायुः पलभक्षणात् । एवं भुक्त्वा दशपलं तीक्ष्णजीर्णस्य मानवः । तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत् ॥ RCint_3.197 // भस्मनः शुल्बजीर्णस्य लक्षायुः पलभक्षणात् । कोट्यायुर्ब्राह्ममायुष्यं वैष्णवं रुद्रजीवितम् । द्वित्रिचतुःपञ्चषष्ठे महाकल्पायुरीश्वरः ॥ RCint_3.198 // भस्मनो हेमजीर्णस्य लक्षायुः पलभक्षणात् । विष्णुरुद्रशिवत्वं च द्वित्रिचतुर्भिराप्नुयात् ॥ RCint_3.199 // गुञ्जामात्रं हेमजीर्णं ज्ञात्वा चाग्निबलाबलम् । घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं त्यजेत् ॥ RCint_3.200 // एको हि दोषः सूक्ष्मोऽस्ति भक्षिते भस्मसूतके । त्रिसप्ताहाद्वरारोहे कामान्धो जायते नरः ॥ RCint_3.201 // नारीसंगाद्विना देवि ह्यजीर्णं तस्य जायते । मैथुनाच्चलिते शुक्रे जायते प्राणसंशयः ॥ RCint_3.202 // युवत्या जल्पनं कार्यं तावत्तन्मैथुनं त्यजेत् ॥ RCint_3.203 // ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् । समाधिकरणं तस्य क्रामणं परमं मतम् ॥ RCint_3.204 // प्रभाते भक्षयेत्सूतं पथ्यं यामद्वयाधिके । न लङ्घयेत् त्रियामं तु मध्याह्ने चैव भोजयेत् ॥ RCint_3.205 // सकणाममृतां भुक्त्वा मले बद्धे स्वपेन्निशि । ताम्बूलान्तर्गते सूते किट्टबन्धो न जायते ॥ RCint_3.206 // अतिपानं चात्यशनम् अतिनिद्रां प्रजागरम् । स्त्रीणाम् अतिप्रसङ्गं चाप्यध्वानं च विवर्जयेत् ॥ RCint_3.207 // अतिकोपं चातिहर्षं नातिदुःखम् अतिस्पृहाम् । शुष्कवादं jalakrŬÃm अतिचिन्तां च वर्जयेत् ॥ RCint_3.208 // कूष्माण्डकं कर्कटीं च कलिङ्गं कारवेल्लकम् । कुसुम्भिकां च कर्कोटीं कदलीं काकमाचिकाम् ॥ RCint_3.209 // kakÃrëÂakametaddhi वर्जयेद्रसभक्षकः । पातकं च न कर्तव्यं पशुसङ्गं च वर्जयेत् ॥ RCint_3.210 // चतुष्पथे न गन्तव्यं विण्मूत्रं च न लङ्घयेत् । धीराणां निन्दनं देवि स्त्रीणां निन्दां च वर्जयेत् ॥ RCint_3.211 // सत्येन वचनं ब्रूयादप्रियं न वदेद्वचः । कुलत्थानतसीतैलं tilÃnmëÃnmasÆrakÃn // RCint_3.212 // कपोतान् käjikaæ चैव तक्रभक्तं च वर्जयेत् । हेमचन्द्रादयः प्राहुः कुक्कुटानपि वर्जयेत् ॥ RCint_3.213 // कट्वम्लतिक्तलवणं पित्तलं वातलं च यत् । बदरं नारिकेलं च सहकारं सुवर्चलम् ॥ RCint_3.214 // नागरङ्गं कामरङ्गं Óobhäjanamapi त्यजेत् । न वादजल्पनं कुर्याद्दिवा चापि न पर्यटेत् ॥ RCint_3.215 // नैवेद्यं नैव भुञ्जति कर्पूरं वर्जयेत्सदा । कुङ्कुमालेपनं वर्ज्यं न स्वपेत्कुशलः क्षितौ ॥ RCint_3.216 // न च हन्यात्कुमारीं च मातुलानीं च वर्जयेत् । क्षुधार्तो नैव तिष्ठेत ह्यजीर्णं नैव कारयेत् । दिवारात्रं जपेन्मन्त्रं नासत्यवचनं वदेत् ॥ RCint_3.217 // हितं मुद्गान्नदुग्धाज्यशाल्यन्नानि सदा यतः । शाकं पौनर्नवं देवि मेघनादं सवास्तुकम् ॥ RCint_3.218 // सैन्धवं नागरं मुस्तां पद्ममूलानि भक्षयेत् । आत्मज्ञानं कथा पूजा शिवस्य च विशेषतः ॥ RCint_3.219 // एतांस्तु समयाद्भद्रे न लङ्घेद् रसभक्षणे । एवं चैव महाव्याधीन् रसेऽजीर्णे तु लक्षयेत् ॥ RCint_3.220 // कार्षिकं स्वर्जिकक्षारं कारवेल्लीरसप्लुतम् । गोमूत्रं सैन्धवयुतं तस्य संस्रावणं परम् ॥ RCint_3.221 // सिन्धुकर्कोटिगोमूत्रं कारवेल्लीरसप्लुतम् । सौवर्चलसमोपेतं रसाजीर्णी पिबेद् बुधः ॥ RCint_3.222 // शरपुङ्खां सुरदालीं पटोलबीजं च काकमाचीं च । एकतमां तु क्वथिताम् अविजीर्णरसायने तु पिबेत् ॥ RCint_3.223 // कथमपि यद्यज्ञानान्नागादिकलङ्कितो रसो भुक्तः । तत्स्रावणाय विज्ञः पिबेच्छिफां कारवेल्लभवाम् ॥ RCint_3.224 // निषिद्धवर्जं मतिमान्विचित्ररसभोजनं कुर्यात् । स्रवति न यथा रसेन्द्रो न च नश्यति जाठरो वह्निः ॥ RCint_3.225 // क्षारक्षोणीरुहाणां विधिवदवहिताः क्षारम् आकल्पयध्वम् । कासीसस्वर्जिकाभ्यां पटुचयनरसारक्षपापक्षिटङ्कैः ॥ RCint_3.226 // कूपीभिः पातयध्वं बहु बहुलयवक्षारमम्भो हि कल्प्यम् । तस्मिन्नाधत्त धीराः सकवलम् अगजावल्लभं जारणाय ॥ RCint_3.227 // ___________________________________________________________________________ र्चिन्त्, 4 अथाभ्रीयं व्याचक्ष्महे ॥ RCint_4.1 ॥ तत्किल निखिलजरामरणपरिहारेण सुधारससध्रीचीनत्वम् अङ्गीकरोति । साधनानामस्य बहुभिर्बहुधोपवर्णितानां रसमङ्गलीयमन्यतमं विलिखामः ॥ RCint_4.2 ॥ यदञ्जननिभं क्षिप्तं न वह्नौ विकृतिं व्रजेत् । वज्रसंज्ञं हि तद्योज्यमभ्रं सर्वत्र नेतरत् ॥ RCint_4.3 ॥ वज्रं भेकवपुः कृष्णमभ्रकं त्रिविधं मतम् । ततः कृष्णं समादाय पाचयेत् काण्डिके रसे ॥ RCint_4.4 ॥ ततः कृष्णं समादायेत्यनेन कृष्णत्वसामान्याद् वज्रकृष्णाभ्रयोर् ग्रहणम् । भेकवपुस्तु हरितपीतादिवर्णं न ग्राह्यमिति ॥ RCint_4.5 ॥ चूर्णीकृतं गगनपत्रमथारनाले धृत्वा दिनैकम् अवशोष्य च सूरणस्य । भाव्यं रसैस्तदनु मूलरसैः कदल्याः पादांशटङ्कणयुतं शफरैः समेतम् ॥ RCint_4.6 ॥ पिण्डीकृतं तु बहुधा महिषीमलेन संशोष्य कोष्ठगतमाशु धमेद्धठाग्नौ । सत्त्वं पतत्यतिरसायनजारणार्थं योग्यं भवेत् सकललौहगुणाधिकं च ॥ RCint_4.7 ॥ कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् । मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत् ॥ RCint_4.8 ॥ घृतमधुगुग्गुलुगुञ्जाटङ्कणमिति पञ्चमित्रसंज्ञं च । मेलयति सर्वधातूनङ्गाराग्नौ तु धमनेन ॥ RCint_4.9 ॥ समगन्धमभ्रसत्त्वं सटङ्कणं शूकमूषया ध्मातम् । सार्धं तत्सत्त्वरजः सपारदं सकलकार्यकरम् ॥ RCint_4.10 ॥ अयोधातुवच्छोधनमारणमेतस्य ॥ RCint_4.11 ॥ चूर्णम् अभ्रकसत्त्वस्य कान्तलोहस्य वा ततः । तीक्ष्णस्य महादेवि त्रिफलाक्वाथभावितम् ॥ RCint_4.12 ॥ यावदञ्जनसंकाशं वस्त्रच्छन्नं विशोष्य च । भृङ्गामलकसारेण हरिद्राया रसेन च ॥ RCint_4.13 ॥ मिश्रितं क्रौञ्चजघृतमधुसंमिश्रितं ततः । लोहसम्पुटमध्यस्थं मासं धान्ये प्रतिष्ठितम् ॥ RCint_4.14 ॥ घृतेन मधुना लिह्यात्क्षेत्रीकरणमुत्तमम् । एवं वर्षप्रयोगेन सहस्रायुर्भवेन्नरः ॥ RCint_4.15 ॥ वज्राभ्रं च धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् । भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्रवैः । भावयेदष्टयामं तदेवं शुध्यति चाभ्रकम् ॥ RCint_4.16 ॥ धान्याभ्रभस्मप्रयोगस्यारुणकृष्णभेदेन प्रकारद्वयं विलिख्यते ॥ RCint_4.17 ॥ कृत्वा धान्याभ्रकं तत्तु शोषयित्वा तु मर्दयेत् । अर्कक्षीरौदनं मर्द्यमर्कमूलद्रवेण वा ॥ RCint_4.18 ॥ वेष्टयेदर्कपत्रैस्तु सम्यग्गजपुटे पचेत् । पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः ॥ RCint_4.19 ॥ ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् । म्रियते नात्र सन्देहः सर्वरोगेषु योजयेत् ॥ RCint_4.20 ॥ अभ्रं टङ्कणसम्पिष्टं स्थाल्यां मृदयसोः पचेत् । म्रियते नात्र सन्देहो गुणाधिक्याय वौषधैः ॥ RCint_4.21 ॥ तण्डुलीयकबृहतीनागवल्लीतगरपुनर्नवाहिलमोचिकामण्डूकपर्णीतिक्तिकाखुपर्णिकामदनार्कार्द्रकपलाशसूतमातृकादिभिर् मर्दनपुटनैरपि मारणीयम् ॥ RCint_4.22 ॥ धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च । पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् । स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् ॥ RCint_4.23 ॥ धान्याभ्रकं समादाय मुस्ताक्वाथैः पुटत्रयम् । तद्वत्पुनर्नवानीरैः कासमर्दरसैस्तथा ॥ RCint_4.24 ॥ नागवल्लीरसैः सूर्यक्षीरैर्देयं पृथक् पृथक् । दिनं दिनं मर्दयित्वा क्वाथैर्वटजटोद्भवैः ॥ RCint_4.25 ॥ दत्त्वा पुटत्रयं पश्चात्त्रिः पुटेन्मुसलीरसैः । त्रिर्गोक्षुरकषायेण त्रिःपुटेद्वानरीरसैः ॥ RCint_4.26 ॥ मोचकन्दरसैः पाच्यं त्रिरात्रं कोकिलाक्षकैः । रसैः पुटेच्च लोध्रस्य क्षीरादेकपुटं ततः ॥ RCint_4.27 ॥ दध्ना घृतेन मधुना स्वच्छया सितया तथा । एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत् ॥ RCint_4.28 ॥ सर्वरोगहरं व्योम जायते योगवाहकम् । कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम् ॥ RCint_4.29 ॥ वृष्यमायुष्करं शुक्रवृद्धिसन्तानकारकम् । रम्भाद्भिरभ्रं लवणेन पिष्ट्वा चक्रीकृतं टङ्कणमध्यवर्ति । दग्धेन्धनेषु व्यजनानिलेन स्नुह्यर्कमूलाम्बुपुटं च सिद्ध्यै ॥ RCint_4.30 ॥ तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् । घृते जीर्णे तदभ्रं तु सर्वकार्येषु योजयेत् ॥ RCint_4.31 ॥ त्रिफलोत्थकषायस्य पलान्यादाय षोडश । गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान् दश ॥ RCint_4.32 ॥ एकीकृत्य लोहपात्रे पाचयेन्मृदुनाग्निना । द्रवे जीर्णे समादाय सर्वरोगेषु योजयेत् ॥ RCint_4.33 ॥ अरुणस्य पुनर् अमृतीकरणेन गुणवृद्धिवर्णहानस्तः ॥ RCint_4.34 ॥ अथ प्रसङ्गाद्द्रुतयो लिख्यन्ते ॥ RCint_4.35 ॥ अगस्तिपुष्पनिर्यासैर्मर्दितः सूरणोदरे । गोष्ठभूस्थो घनो मासं जायते जलसंनिभः ॥ RCint_4.36 ॥ स्वरसेन वज्रवल्ल्याः पिष्टं सौवर्चलान्वितं गगनम् । पक्वं च शरावपुटे बहुवारं भवति रसरूपम् ॥ RCint_4.37 ॥ निजरसबहुपरिभावितसुरदालीचूर्णवापेन । द्रवति पुनः संस्थानं भजते गगनं न कालेऽपि ॥ RCint_4.38 ॥ निजरसशतपरिभावितकञ्चुकिकन्दोत्थपरिवापात् । द्रुतमास्तेऽभ्रकसत्त्वं तथैव सर्वाणि लोहानि ॥ RCint_4.39 ॥ कृष्णागुरुणा मिलितै रसोनसितरामठैरिमा द्रुतयः । सोष्णे मिलन्ति मर्द्याः स्त्रीकुसुमपलाशबीजरसैः ॥ RCint_4.40 ॥ मुक्ताफलानि सप्ताहं वेतसाम्लेन भावयेत् । जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ RCint_4.41 ॥ पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा । कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥ RCint_4.42 ॥ गुडः पुरस्तथा लाक्षा पिण्याकं टङ्कणं तथा । ऊर्णा सर्जरसश्चैव क्षुद्रमीनसमन्वितम् ॥ RCint_4.43 ॥ एतत्सर्वं तु संचूर्ण्य छागदुग्धेन पिण्डिकाः । कृता ध्माताः खराङ्गारैः सत्त्वं मुञ्चन्ति नान्यथा ॥ RCint_4.44 ॥ pëÃïam­ttikÃdÅni सर्वलोहानि वा पृथक् । अन्यानि यान्यसाध्यानि व्योमसत्त्वस्य का कथा ॥ RCint_4.45 ॥ ___________________________________________________________________________ र्चिन्त्, 5 आदौ गन्धकटङ्कादि क्षालयेज्जम्भकरिणा । दृढसंलग्नधूल्यादि मलं तेन विशीर्यते ॥ RCint_5.1 ॥ गन्धः सक्षीरभाण्डस्थो वस्त्रे कूर्मपुटाच्छुचिः । अथवा käjike तद्वत्सघृते शुद्धिमाप्नुयात् ॥ RCint_5.2 ॥ गन्धकमत्र नवनीताख्यमुपादेयम् ॥ RCint_5.3 ॥ लौहपात्रे विनिक्षिप्य घृतम् अग्नौ प्रतापयेत् । तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः ॥ RCint_5.4 ॥ विद्रुतं गन्धकं ज्ञात्वा दुग्धमध्ये विनिक्षिपेत् । एवं गन्धकशुद्धिः स्यात्सर्वकार्येषु योजयेत् ॥ RCint_5.5 ॥ गन्धकस्य च पादांशं दत्त्वा च टङ्कणं पुनः । मर्दयेन्मातुलुङ्गाम्लै रुवुतैलेन भावयेत् । चूर्णं pëÃïagaæ कृत्वा शनैर् गन्धं खरातपे ॥ RCint_5.6 ॥ विचूर्ण्य गन्धकं क्षीरे घनीभावावधिं पचेत् । ततः सूर्यावर्त्तरसं पुनर्दत्त्वा पचेच्छनैः ॥ RCint_5.7 ॥ पश्चाच्च पातयेत्प्राज्ञो जले त्रैफलसम्भवे । जहाति गन्धको गन्धं निजं नास्तीह संशयः ॥ RCint_5.8 ॥ देवदाल्यम्लपर्णी वा नागरं वाथ dìimam । मातुलुङ्गं यथालाभं द्रवमेकस्य वा हरेत् ॥ RCint_5.9 ॥ गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् । अनयोर्गन्धकं भाव्यं त्रिभिर्वारैस् ततः पुनः ॥ RCint_5.10 ॥ धूस्तूरस्तुलसीकृष्णा लशुनं देवदालिका । शिग्रुमूलं काकमाची कर्पूरः शङ्खिनीद्वयी ॥ RCint_5.11 ॥ कृष्णागुरुश्च कस्तूरी वन्ध्याकर्कोटकीद्वयी । मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ॥ RCint_5.12 ॥ अनेन लौहपात्रस्थं भावयेत् पूर्वगन्धकम् । त्रिवारं क्षौद्रतुल्यं तु जायते गन्धकवर्जितम् ॥ RCint_5.13 ॥ अर्कक्षीरैः स्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा । गन्धकं नवनीतेन पिष्ट्वा वस्त्रं विलेपयेत् ॥ RCint_5.14 ॥ तद्वर्तिर्ज्वलिता दण्डे धृता धार्या त्वधोमुखी । तैलं पतत्यधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥ RCint_5.15 ॥ आवर्त्यमाने पयसि दध्याद् गन्धकजं रजः । तज्जातदधिजं सर्पिर्गन्धतैलं नियच्छति ॥ RCint_5.16 ॥ गन्धतैलं गलत्कुष्ठं हन्ति लेपाच्च भक्षणात् । अनेन पिण्डिका कार्या रसेन्द्रस्योक्तकर्मसु ॥ RCint_5.17 ॥ शुद्धसूतपलैकं तु कर्षैकं गन्धकस्य च । स्विन्नखल्वे विनिक्षिप्य देवदालीरसप्लुतम् । मर्दयेच्च कराङ्गुल्या गन्धबन्धः प्रजायते ॥ RCint_5.18 ॥ भागा द्वादश सूतस्य द्वौ भागौ गन्धकस्य च । मर्दयेद्घृतयोगेन जायते गन्धपिष्टिका ॥ RCint_5.19 ॥ अष्टौ भागा रसेन्द्रस्य भाग एकस्तु गान्धिकः । विषतैलादिना मर्द्यो गन्धबन्धः प्रजायते ॥ RCint_5.20 ॥ दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् । स्तोकं स्तोकं क्षिपेत्खल्वे मर्दयेच्च शनैः शनैः । कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका ॥ RCint_5.21 ॥ फलं चास्य गन्धकजारणनागमारणादि ॥ RCint_5.22 ॥ शुद्धगन्धो हरेद्रोगान्कुष्ठमृत्युज्वरादिकान् । अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ RCint_5.23 ॥ ___________________________________________________________________________ र्चिन्त्, 6 अथातः सर्वलोहाध्यायं व्याचक्ष्महे ॥ RCint_6.1 ॥ रसीभवन्ति लोहानि मृतानि सुरवन्दिते । विनिघ्नन्ति जराव्याधीन् रसयुक्तानि किं पुनः ॥ RCint_6.2 ॥ स्वर्णतारारताम्रायःपत्राण्य् अग्नौ प्रतापयेत् । निषिञ्चेत्तप्ततैलानि तैले तक्रे गवां जले ॥ RCint_6.3 ॥ käjike च कुलत्थानां कषाये सप्तधा पृथक् । एवं स्वर्णादिलोहानां विशुद्धिः सम्प्रजायते ॥ RCint_6.4 ॥ तप्तानि सर्वलोहानि कदलीमूलवारिणि । सप्तधाभिनिषिक्तानि शुद्धिम् आयान्त्यनुत्तमाम् ॥ RCint_6.5 ॥ नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत् । सप्तधैव विशुद्धिः स्याद्रविदुग्धे च सप्तधा ॥ RCint_6.6 ॥ वर्णवृत्तिकया लिप्त्वा सप्तधा ध्मापितं वसु । विशुध्यति वरं किंचिद् वर्षवृद्धिश्च जायते ॥ RCint_6.7 ॥ वल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटुः । इत्येता मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥ RCint_6.8 ॥ पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति । नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति । रजतं दोषनिर्मुक्तं किं वा क्षाराम्लपाचितम् ॥ RCint_6.9 ॥ snuhyarkak«ÅralavaïakäjikaistÃmrapatrakam / लिप्त्वा प्रताप्य निर्गुण्डीरसे सिञ्चेत्पुनः पुनः । वारान् द्वादश तच्छुध्येल्लेपात्तापाच्च सेचनात् ॥ RCint_6.10 ॥ गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना । साम्लक्षारेण संशुद्धिं ताम्रमाप्नोति सर्वथा ॥ RCint_6.11 ॥ राजरीतिं तथा घोषं ताम्रवच्छोधयेद् भिषक् । ताम्रवन्मारयेच्चापि ताम्रवच्च तयोर्गुणाः ॥ RCint_6.12 ॥ घोषारनागवङ्गानि निषेकैर्मुनितुल्यकैः । निर्गुण्डीरसमध्ये तु शुध्यन्ते नात्र संशयः ॥ RCint_6.13 ॥ triphalëÂaguïe तोये triphalëo¬aÓaæ पलम् । तत्क्वाथे पादशेषे तु लोहस्य पलपञ्चकम् ॥ RCint_6.14 ॥ कृत्वा पत्राणि तप्तानि सप्तवारान्निषेचयेत् । एवं प्रलीयते दोषो गिरिजो लोहसम्भवः ॥ RCint_6.15 ॥ तत्तद्व्याध्युपयुक्तानाम् औषधानां जलेऽयसः । प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ॥ RCint_6.16 ॥ सर्वाभावे निषेक्तव्यं क्षीरतैलाज्यगोजले । शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥ RCint_6.17 ॥ खसत्त्वं लौहवच्छोध्यं ताम्रवत्ताप्यसत्त्वकम् । रसकालशिलातुत्थसत्त्वं क्षाराम्लपाचनैः । दिनैकेनैव शुध्यन्ति भूनागाद्यास्तथाविधैः ॥ RCint_6.18 ॥ सिद्धलक्ष्मीश्वरप्रोक्तप्रक्रियाकुशलो भिषक् । लोहानां सरसं भस्म सर्वोत्कृष्टं प्रकल्पयेत् ॥ RCint_6.19 ॥ शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सप्तधातवः । म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥ RCint_6.20 ॥ रसमिश्राश्चतुर्यामं स्वर्णाद्याः सप्तधातवः । म्रियन्ते सिकतायन्त्रे गन्धकैरमृताधिकाः ॥ RCint_6.21 ॥ गन्धैर् एकद्वित्रिवारान् पच्यन्ते फलदर्शनात् । षड्गुणादिश्च गन्धोऽत्र गुणाधिक्याय जार्यते ॥ RCint_6.22 ॥ समसूतेन वै पिष्टिं कृत्वाग्नौ नाशयेद्रसम् । स्वर्णं तत्समताप्येन पुटितं भस्म जायते ॥ RCint_6.23 ॥ हेमपत्राणि सूक्ष्माणि जम्भाम्भो नागभस्मतः । लेपतः पुटयोगेन त्रिवारं भस्मतां नयेत् । पुनः पुटे त्रिवारं तन्म्लेच्छतो नागहानये ॥ RCint_6.24 ॥ शुद्धसूतसमं स्वर्णं खल्वे कृत्वा तु गोलकम् । ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ RCint_6.25 ॥ त्रिंशद्वनोपलैर्देयाः पुटाश्चैवं चतुर्दश । निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ RCint_6.26 ॥ स्वर्णम् आवृत्य तोलैकं mëaikaæ शुद्धगन्धकम् । क्षिप्त्वा चाम्लेन संचूर्ण्य तत्तुल्यौ गन्धमाक्षिकौ ॥ RCint_6.27 ॥ अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् । गन्धः पुनः पुनर्देयो म्रियते दशभिः पुटैः ॥ RCint_6.28 ॥ विधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् । तालं गन्धं समं पश्चान्मर्दयेन्निम्बुकद्रवैः । द्वित्रिपुटैर्भवेद्भस्म योज्यमेवं रसादिषु ॥ RCint_6.29 ॥ सूतेन समेनेत्यर्थः । अत्र सूतरक्षार्थं गन्धः पुनर् अधिको देयः ॥ RCint_6.30 ॥ गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् । कण्टवेध्यं ताम्रपत्रम् अन्धयित्वा पुटे पचेत् ॥ RCint_6.31 ॥ उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् । पाच्यं जम्भाम्भसा पिष्टं समो गन्धश्चतुःपुटे ॥ RCint_6.32 ॥ मातुलुङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत् । सितशर्कराप्येवं पुटदाने मृतिर्भवेत् ॥ RCint_6.33 ॥ ताम्रपादांशतः सूतं ताम्रतुल्यं तु गन्धकम् । मर्दयेद्यामयुग्मं तु यावत्कज्जलिका भवेत् ॥ RCint_6.34 ॥ तां तु कन्यारसैः पिष्ट्वा ताम्रपत्राणि लेपयेत् । संशुष्काणि ततस्तानि शेषकज्जलिकान्तरम् ॥ RCint_6.35 ॥ निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् । सन्धिरोधं द्वयोः कुर्यादम्बुभस्म विलेपनम् ॥ RCint_6.36 ॥ हण्डिकां पटुनापूर्य भस्मना वा गलावधि । पिधाय चुल्ल्यामारोप्य वह्निं प्रज्वालयेद् दृढम् । चतुर्यामं ततः स्वाङ्गशीतलं तत्समुद्धरेत् ॥ RCint_6.37 ॥ न रसेन विना लौहं न रसं चाभ्रकं विना । एकत्वेन शरीरस्य बन्धो भवति देहिनः ॥ RCint_6.38 ॥ चपलेन विना लौहं यः करोति पुमानिह । उदरे तस्य किट्टानि जायन्ते नात्र संशयः ॥ RCint_6.39 ॥ वस्तुतस्तु प्राशस्त्याय रसयोगो रसाभ्रयोगश्च । अनयोर्मात्रा युक्त्यनुसारिणी ततो म्रियत इति शेषः ॥ RCint_6.40 ॥ अम्लपिष्टं मृतं ताम्रं शरणस्थं लिपेन्मृदा । पचेत्पञ्चामृतैर्वापि त्रिधावान्त्यादिशान्तये ॥ RCint_6.41 ॥ सूरणपक्षे बृहत्पुटप्रदानम् । जम्भाम्भसा सैन्धवसंयुतेन सगन्धकं स्थापय शुल्वपत्रम् । पङ्कायमानं पुटयेत्सुयुक्त्या वान्त्यादिकं यावदुपैति शान्तिम् ॥ RCint_6.42 ॥ मृतोत्थशुद्धं संतप्तं ताम्रचक्रं बलिस्थितम् । मृतं स्यात्तत्र सूतेन्द्रं दद्याद्दोषानुसारतः ॥ RCint_6.43 ॥ रसगन्धकयोः कृत्वा कञ्जलीम् अर्धमानयोः । वारा लिम्पेत् कण्टवेध्यं म्रियते ताम्रमातपे ॥ RCint_6.44 ॥ आर्कं भस्म स्थालिकायां निधाय ज्वालां दत्त्वा नाशयेत्तत्र गन्धम् । आवर्त्यैतन्मारयेत्सप्तवारानित्थं शुल्बं जायते हेमतुल्यम् ॥ RCint_6.45 ॥ शशिहाटकहेलिदलं रसबलितमेकमर्दितं बलिना । इष्टरसपिष्टमतः कृतपर्पटम् अर्पयेत् तदनु ॥ RCint_6.46 ॥ माक्षीकरसकादीनां सत्त्वं हन्याच्च ताम्रवत् ॥ RCint_6.47 ॥ वङ्गं खर्परके कृत्वा चुल्ल्यां संस्थापयेत् सुधीः । द्रवीभूते पुनस्तस्मिन् चूर्णान्येतानि दापयेत् ॥ RCint_6.48 ॥ प्रथमे रजनीचूर्णं द्वितीये च यवानिकाम् । तृतीये जीवकं चैव ततश्चिञ्चात्वगुद्भवम् ॥ RCint_6.49 ॥ अश्वत्थवल्कलोत्थं च चूर्णं तत्र विनिक्षिपेत् । एवं विधानतो वङ्गो म्रियते नात्र संशयः ॥ RCint_6.50 ॥ नागं खर्परके निधाय कुनटीचूर्णं ददीत द्रुते निम्बूत्थद्रवगन्धकेन पुटितं भस्मीभवत्याशु तत् । एवं तालकवापतस्तु कुटिलं चूर्णीकृतं तत्पुटेद् गन्धाम्लेन समस्तदोषरहितं योगेषु योज्यं भवेत् ॥ RCint_6.51 ॥ भूभुजङ्गमगस्तिं च पिष्ट्वा पात्रं प्रलेपयेत् । तत्र सविद्रुते नागे वासापामार्गसम्भवम् ॥ RCint_6.52 ॥ क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरूक्तितः । प्रहरं पाचयेच्चुल्ल्यां वासादर्व्या विघट्टयन् ॥ RCint_6.53 ॥ तत उद्धृत्य तच्चूर्णं वासानीरैर्विमर्दयेत् । पुटेत्पुनः समुद्धृत्य तद्द्रवेण विमर्दयेत् । एवं सप्तपुटैर्नागः सिन्दूरो जायते ध्रुवम् ॥ RCint_6.54 ॥ लौहं पत्रसतीवतप्तम् असकृत् क्वाथे क्षिपेत्त्रैफले चूर्णीभूतम् अतः पुनस्त्रिफलजे क्वाथे पचेद् गोजले । मत्स्याक्षीत्रिफला एतेन पुटयेद्यावन्निरुत्थं भवेत् पश्चादाज्यमधुप्लुतं सुपुटितं सिद्धं भवेद् आयसम् ॥ RCint_6.55 ॥ अत्र मत्स्याक्षी मछेछी । प्रकृतत्रिचतुःपुटे मनःशिलां किंचिद् दद्यात् ॥ RCint_6.56 ॥ परिप्लुतं dìimapatravÃrà लौहं रजः स्वल्पकटोरिकायाम् । म्रियेत वस्त्रावृतमर्कभासा योज्यं पुटैः स्यात् त्रिफलादिकानाम् ॥ RCint_6.57 ॥ पुटबाहुल्यं गुणाधिक्याय शतादिपुटपक्षे मुद्गनिभं कृत्वा पुटान् दद्याद्वस्त्रपूतं च न कुर्यात् । त्रिफलादिर् अमृतसारलौहे वक्ष्यते ॥ RCint_6.58 ॥ सूतकाद्द्विगुणं गन्धं दत्त्वा कृत्वा च कज्जलीम् । द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ RCint_6.59 ॥ यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके । घर्मे धृत्वोरुवूकस्य पत्रैराच्छादयेद् बुधः ॥ RCint_6.60 ॥ यामार्धेनोष्णता भूयाद्धान्यराशौ न्यसेत्ततः । दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ॥ RCint_6.61 ॥ पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् । एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ॥ RCint_6.62 ॥ सर्वमेतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः । यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं हि तत् ॥ RCint_6.63 ॥ मधुसर्पिस्तथा गुञ्जा टङ्कणं गुग्गुलुस्तथा । मित्रपञ्चकमेतत्तु गणितं धातुमेलने ॥ RCint_6.64 ॥ मध्वाज्यं मृतलौहं च सरूप्यं सम्पुटे क्षिपेत् । रुद्ध्वा ध्माते च संग्राह्यं रूप्यं वै पूर्वमानकम् । तदा लौहं मृतं विद्यादन्यथा मारयेत्पुनः ॥ RCint_6.65 ॥ गन्धकेनोत्थितं लौहं तुल्यं खल्वे विमर्दयेत् । दिनैकं कन्यकाद्रावैः रुद्ध्वा गजपुटे पचेत् । इत्येवं सर्वलौहानां कर्तव्येयं निरुत्थितिः ॥ RCint_6.66 ॥ यववृद्ध्या प्रयोक्तव्यं हेम gu¤jëÂakaæ रविः । तारं तद्द्विगुणं लौहमन्यत्तु त्रिगुणाधिकम् ॥ RCint_6.67 ॥ quality> शतोर्ध्वम् उत्तमं किट्टं मध्यं चाशीतिवार्षिकम् । अधमं षष्टिवर्षीयं ततो हीनविषोपमम् ॥ RCint_6.68 ॥ अक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः । सेचयेत्तप्ततप्तं च सप्तवारं पुनः पुनः ॥ RCint_6.69 ॥ चूर्णयित्वा ततः क्वाथैर् द्विगुणैस्त्रिफलोद्भवैः । आलोड्य भर्जयेद्वह्नौ मण्डूरं जायते वरम् ॥ RCint_6.70 ॥ आयुर्लक्ष्मीप्रभाधीस्मृतिकरमखिलव्याधिविध्वंसि पुण्यम् । भूतावेशप्रशान्तिस्मरभवसुखदं सौख्यपुष्टिप्रकाशि । गाङ्गेयं चाथ रूप्यं गदहम् अजराकारि मेहापहारि । क्षीणानां पुष्टिकारि स्फुटम् अतिकरणं कारणं वीर्यवृद्धेः ॥ RCint_6.71 ॥ मधुरं कटुकं पाके सुवर्णं वीर्यशीतलम् । सर्वदोषप्रशमनं विषघ्नं गरनाशनम् ॥ RCint_6.72 ॥ अलक्ष्मीकलिपापानां प्रयोगस्तस्य नाशनः । आयुर्मेधास्मृतिकरः पुष्टिकान्तिविवर्धनः ॥ RCint_6.73 ॥ सर्वौषधिप्रयोगैर् ये व्याधयो न विनिर्जिताः । कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥ RCint_6.74 ॥ शिलाजतुप्रयोगैश्च ताप्यसूतकयोस्तथा । अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः ॥ RCint_6.75 ॥ ताप्यसूतकयोरित्यत्र सामान्यसंस्कृतसूतको ज्ञेयः । विशेषसंस्कृतसूतकस्य तु व्योमगामित्वादिप्रदत्वात् ॥ RCint_6.76 ॥ मध्वामलकचूर्णं तु सुवर्णं चेति तत्त्रयम् । प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् ॥ RCint_6.77 ॥ मेधाकामस्तु वचया श्रीकामः पद्मकेशरैः । शङ्खपुष्प्या वयोऽर्थी च विदार्या च प्रजार्थकः ॥ RCint_6.78 ॥ गुल्मपाण्डुपरिणामशूलहृल्लेखनं कृमिहरं विशोधनम् । प्लीहकुष्ठजठरामशूलजिच्छ्लेष्मवातहरणं रविनाम ॥ RCint_6.79 ॥ रीतिका श्लेष्मपित्तघ्नी कांस्यमुष्णं च लेखनम् ॥ RCint_6.80 ॥ वङ्गो दाहहरः पाण्डुजन्तुमेहविनाशनः ॥ RCint_6.81 ॥ दशनागबलं धत्ते वीर्यायुःकान्तिवर्धनः । रोगान् हन्ति मृतो नागः सेव्यो रङ्गोऽपि तद्गुणः ॥ RCint_6.82 ॥ तृष्णामशोथशूलार्शःकुष्ठपाण्डुत्वमेहजित् । वयस्यो गुरुचक्षुष्यः सरो मेदोऽनिलापहः । तारस्य रञ्जको नागो वातपित्तकफापहः ॥ RCint_6.83 ॥ आयुःप्रदाता बलवीर्यकर्ता रोगापहर्ता कदनस्य कर्ता । अयःसमानं नहि किंचिदस्ति रसायनं श्रेष्ठतमं नराणाम् ॥ RCint_6.84 ॥ सामान्याद् द्विगुणं क्रौञ्चं कलिङ्गोऽष्टगुणस्ततः । कलेर्दशगुणं भद्रं भद्राद्वज्रं सहस्रधा ॥ RCint_6.85 ॥ वज्राच्छतगुणं पाण्डिर् निरङ्गं दशभिर्गुणैः । तस्मात् सहस्रगुणितम् अयः कान्तं महाबलम् ॥ RCint_6.86 ॥ यल्लोहं यद्गुणं प्रोक्तं तत्किट्टं चापि तद्गुणम् ॥ RCint_6.87 ॥ ___________________________________________________________________________ र्चिन्त्, 7 अथ विषोपरससाधनाध्यायं व्याचक्ष्महे ॥ RCint_7.1 ॥ विषं हि नाम निखिलरसायनानाम् ऊर्जस्वलम् अखिलव्याधिविध्वंसविधायकताम् आसादयति ॥ RCint_7.2 ॥ तत्खल्वष्टादशप्रकारं भवति । यत्र सक्तुकमुस्तककौर्मदार्वीकसार्षपसैकतवत्सनाभश्वेतशृङ्गिभेदानि प्रयोगार्थम् आहरणीयानि भवन्ति ॥ RCint_7.3 ॥ चित्रमुत्पलकन्दाभं सुपिष्टं सक्तुवद्भवेत् । सक्तुकं तद्विजानीयाद्दीर्घवेगं महोल्बणम् ॥ RCint_7.4 ॥ ह्रस्ववेगं च रोगघ्नं मुस्तकं मुस्तकाकृति । कूर्माकृति भवेत्कौर्मं दार्वीको ऽहिफणाकृति ॥ RCint_7.5 ॥ ज्वरहृत्सार्षपं रोमसर्षपामकणाचितम् । स्थूलसूक्ष्मैः कणैर्युक्तः श्वेतपीतैर् विरोमकः ॥ RCint_7.6 ॥ ज्वरादिसर्वरोगघ्नः कन्दः सैकतमुच्यते ॥ RCint_7.7 ॥ यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गुलात् । न स्थूलो गोस्तनादूर्ध्वं द्विविधो वत्सनाभकः ॥ RCint_7.8 ॥ आशुकारी लघुस्त्यागी शुक्लकृष्णोऽन्यथा भवेत् । प्रयोज्यो रोगहरणे जारणायां रसायने ॥ RCint_7.9 ॥ <श्वेतशृङ्गी> गोशृङ्गवद्द्विधा ӭङ्गी श्वेतः स्याद् बहिरन्तरे ॥ RCint_7.10 ॥ एतानि सक्तुकाद्यानि वातादौ रक्तमेलनेनोन्मादसन्निपातादौ च प्रयोज्यानि ॥ RCint_7.11 ॥ कालकूटमेषशृङ्गीदर्दुरहालाहलकर्कोटग्रन्थिहारिद्ररक्तशृङ्गीकेशरयमदंष्ट्राप्रभेदेन दशविषाणि परिवर्जनीयानि ॥ RCint_7.12 ॥ वृत्तकन्दो भवेत्कृष्णो जम्बीरफलवच्च यः । तं कालकूटं जानीयात् घ्राणमात्रान्मृतिप्रदम् ॥ RCint_7.13 ॥ मेषशृङ्गाकृतिः कन्दो मेषशृङ्गीति कीर्त्यते । दर्दुराकृतिकः कन्दो दर्दुरः कथितस्तु सः ॥ RCint_7.14 ॥ अन्तर्नीलं बहिः श्वेतं विजानीयाद्धलाहलम् । कर्कोटाभं तु कर्कोटं खरं बाह्येऽन्तरे मृदु ॥ RCint_7.15 ॥ हरिद्राग्रन्थिवद्ग्रन्थिः कृष्णवर्णोऽतिभीषणः । मूलाग्रयोः सुवृत्तः स्यादायतः पीतगर्भकः । ka¤cukìhya÷ स्निग्धपर्वा हारिद्रः स्याच्च कन्दकः ॥ RCint_7.16 ॥ गोशृङ्गाग्रेऽथ संक्षिप्ते नाशयासृक् प्रवर्तते । कन्दो लघुर् गोस्तनवद् रक्तशृङ्गीति तद्विषम् ॥ RCint_7.17 ॥ शुक्लाभं यत्केशरं स्याद्गर्भे तत्केशरं विदुः । श्वदंष्ट्रारूपसंस्थाना यमदंष्ट्रेति सोच्यते ॥ RCint_7.18 ॥ रसवादे धातुवादे विषवादे क्वचित्क्वचित् । दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने ॥ RCint_7.19 ॥ उद्धरेत् फलपाके तु नवं स्निग्धं घनं गुरु । अव्याहतं विषहरैर्वातादिभिर् अशोषितम् ॥ RCint_7.20 ॥ विषभागान् चणकवत्स्थूलान् कृत्वा तु भाजने । तत्र गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम् ॥ RCint_7.21 ॥ शोषयेत् त्रिदिनाद् ऊर्ध्वं धृत्वा तीव्रातपे ततः । प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥ RCint_7.22 ॥ रक्तसर्षपतैलेन लिप्ते वाससि धारयेत् । विषं शुद्धं प्रयत्नेन नान्यत्र गुणहानितः ॥ RCint_7.23 ॥ समटङ्कणसम्पिष्टं तद्विषं मृतमुच्यते । योजयेत् सर्वरोगेषु न विकारं करोति तत् ॥ RCint_7.24 ॥ श्वेतो रक्तश्च पीतश्च कृष्णश्चेति चतुर्विधः । ब्राह्मणः क्षत्रियो वैश्यः क्रमाज्ज्ञेयश्च शूद्रकः ॥ RCint_7.25 ॥ सर्वरोगहरो विप्रः क्षत्रियो रसवादकृत् । वैश्योऽपि रोगहर्ता स्याच्छूद्रः सर्वत्र निन्दितः ॥ RCint_7.26 ॥ ब्राह्मणो दीयते रोगे क्षत्रियो विषभक्षणे । वैश्यो व्याधिषु सर्वेषु सर्पदंष्ट्रे च शूद्रकः ॥ RCint_7.27 ॥ शरद्ग्रीष्मवसन्तेषु वर्षासु न तु दापयेत् । चतुर्मासे हरेद्रोगान् कुष्ठलूतादिकानपि ॥ RCint_7.28 ॥ yavëÂakaæ भवेद्यावदभ्यस्तं तिलमात्रया । सर्वरोगोपशमनं दृष्टिपुष्टिकरं भवेत् ॥ RCint_7.29 ॥ प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् । तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ॥ RCint_7.30 ॥ षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् । सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत् ॥ RCint_7.31 ॥ क्रमहान्या तथा देयं द्वितीये सप्तके विषम् । यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥ RCint_7.32 ॥ वृद्धहान्या च दातव्यं चतुर्थे सप्तके तथा । यवमात्रं ग्रसेत्स्वस्थो गुञ्जामात्रं तु कुष्ठवान् ॥ RCint_7.33 ॥ अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा । विषं तस्मै न दातव्यं दत्तं वै दोषकारकम् ॥ RCint_7.34 ॥ दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि । क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे ॥ RCint_7.35 ॥ ब्रह्मचर्यप्रधानं हि विषकल्पे समाचरेत् । पथ्यैः सुस्थमना भूत्वा तदा सिद्धिर्न संशयः ॥ RCint_7.36 ॥ मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् । अष्टौ वेगास्तदा चैव जायन्ते तस्य देहिनः ॥ RCint_7.37 ॥ संतापः प्रथमे वेगे द्वितीये वेपथुर्भवेत् । वेगे तृतीये दाहः स्याच्चतुर्थे पतनं भुवि ॥ RCint_7.38 ॥ फेनं तु पञ्चमे वेगे षष्ठे विकलता भवेत् । जडता सप्तमे वेगे मरणं cëÂame भवेत् ॥ RCint_7.39 ॥ विषवेगानिति ज्ञात्वा मन्त्रतन्त्रैर्विनाशयेत् ॥ RCint_7.40 ॥ अतिमात्रं यदा भुक्तं वमनं कारयेत्तदा ॥ RCint_7.41 ॥ तावद्दद्यादजादुग्धं यावद् वान्तिर्न जायते । अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः । विषवेगं तदोत्तीर्णं जानीयात्कुशलो भिषक् ॥ RCint_7.42 ॥ विषं हन्याद्रसः पीतो रजनीमेघनादयोः । सर्पाक्षी टङ्कणं वापि घृतेन विषहृत्परम् ॥ RCint_7.43 ॥ पुत्रजीवकमज्जा वा पीतो निम्बुकवारिणा । विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा ॥ RCint_7.44 ॥ न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मणि । क्षुत्तृष्णाश्रमघर्माध्वसेविनि क्षयरोगिणि । गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥ RCint_7.45 ॥ न दातव्यं न भोक्तव्यं विषं वादे कदाचन । आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥ RCint_7.46 ॥ कालकूटो वत्सनाभः शृङ्गिकश्च प्रदीपनः । हालाहलो ब्रह्मपुत्रो हारिद्रः सक्तुकस्तथा । saurëÂrika÷ इति प्रोक्ता विषभेदा अमी नव ॥ RCint_7.47 ॥ अर्कसेहुण्डधुस्तूरलाङ्गलीकरवीरकाः । गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥ RCint_7.48 ॥ एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते । मुखं च जायते तस्य धातूंश्च ग्रसतेतराम् ॥ RCint_7.49 ॥ श्वेतरक्तपीतकृष्णा द्विजाद्या वज्रजातयः । स्त्रीपुंनपुंसकात्मानो लक्षणेन तु लक्षयेत् ॥ RCint_7.50 ॥ वृत्ताः फलकसम्पूर्णास्तेजोवन्तो बृहत्तराः । पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ RCint_7.51 ॥ रेखाबिन्दुसमायुक्ताः षट्कोणास्ते स्त्रियो मताः ॥ RCint_7.52 ॥ त्रिकोणाः पत्तला दीर्घा विज्ञेयास्ते नपुंसकाः ॥ RCint_7.53 ॥ सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः । स्त्रीवज्रं देहसिद्ध्यर्थं क्रामणे स्यान्नपुंसकम् ॥ RCint_7.54 ॥ विप्रो रसायने प्रोक्तः क्षत्रियो रोगनाशने । वादे वैश्यं विजानीयाद् वयःस्तम्भे तुरीयकम् ॥ RCint_7.55 ॥ स्त्री तु स्त्रीणां प्रदातव्या क्लीबे क्लीबं तथैव च । सर्वेषां सर्वदा योज्याः पुरुषा बलवत्तराः ॥ RCint_7.56 ॥ व्याघ्रीकन्दोदरे क्षिप्त्वा सप्तधा पुटितः पविः । हयमूत्रस्य निर्वापाच्छुद्धः प्रतिपुटं भवेत् ॥ RCint_7.57 ॥ त्रिवर्षनागवल्ल्याश्च कार्पास्या वाथ मूलिकाम् । पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् । मुनिसंख्यैर् गजपुटैर्म्रियते ह्यविचारितम् ॥ RCint_7.58 ॥ मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत्सुधीः । स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत् । तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत् ॥ RCint_7.59 ॥ हिङ्गुसैन्धवसंयुक्ते क्वाथे कौलत्थके क्षिपेत् । तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा ॥ RCint_7.60 ॥ रसे यत्र भवेद्वज्रं रसः सोऽमृतमुच्यते । भस्मीभावगतं युक्त्या वज्रवत् कुरुते तनुम् ॥ RCint_7.61 ॥ वैक्रान्तं वज्रवच्छोध्यं नीलं श्वेतं च लोहितम् । वज्रलक्षणसंयुक्तं दाहघातासहिष्णु तत् ॥ RCint_7.62 ॥ हयमूत्रेण तत्सिञ्चेत्तप्तं तप्तं त्रिसप्तधा । पञ्चाङ्गोत्तरवारुण्या लिप्तं मूषागतं पुटैः ॥ RCint_7.63 ॥ कुञ्जराख्यैर्मृतिं याति वैक्रान्तं सप्तभिस्तथा । भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥ RCint_7.64 ॥ पुंवज्रं गरुडोद्गारं माणिक्यं वासवोपलम् । वैदूर्यपुष्पे गोमेदं मौक्तिकं च प्रवालकम् । एतानि नवरत्नानि सदृशानि सुधारसैः ॥ RCint_7.65 ॥ स्वेदयेद्दोलिकायन्त्रे जयन्त्या स्वरसेन च । मणिमुक्ताप्रवालानां यामैके शोधनं भवेत् ॥ RCint_7.66 ॥ शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा । विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतस्तथा ॥ RCint_7.67 ॥ पुष्यरागं च संधानैः कुलत्थक्वाथसंयुतैः । तण्डुलीयजलैर्वज्रं नीलं नीलीरसेन च ॥ RCint_7.68 ॥ रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः । मुक्तादिष्वविशुद्धेषु न दोषः स्याच्च शास्त्रतः । तथापि गुणवृद्धिः स्याच्छोधनेन विशेषतः ॥ RCint_7.69 ॥ अम्लक्षारविपाचितं तु सकलं लौहं विशुद्धं भवेन्माक्षीकोऽपि शिलापि तुत्थगगनं तालं च सम्यक्तथा । मुक्ताविद्रुमशुक्तिकाथ चपलाः शङ्खा वराटाः शुभा जायन्तेऽमृतसन्निभाः पयसि च क्षिप्तः शुभः स्याद्बलिः ॥ RCint_7.70 ॥ लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः । वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ RCint_7.71 ॥ कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत् । प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः ॥ RCint_7.72 ॥ मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतः । क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः ॥ RCint_7.73 ॥ वज्रवत् सर्वरत्नानि शोधयेन्मारयेत् तथा ॥ RCint_7.74 ॥ तालकं पोट्टलीं बद्ध्वा सचूर्णे käjike क्षिपेत् । दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे ॥ RCint_7.75 ॥ तिलतैले पचेद्यामं यामं तत्त्रैफले जले । दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥ RCint_7.76 ॥ स शुद्धः कान्तिवीर्ये च कुरुते मृत्युनाशनः ॥ RCint_7.77 ॥ लाक्षाराजी तिलाः शिग्रुष्टङ्कणं लवणं गुडम् । तालकार्धेन संमिश्र्य छिद्रमूष्यां निरोधयेत् । पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चितम् ॥ RCint_7.78 ॥ जैपालसत्त्ववातारिबीजमिश्रं च तालकम् । कूपीस्थं वालुकायन्त्रे सत्त्वं मुञ्चति यामतः ॥ RCint_7.79 ॥ भृष्टटङ्कणतालस्य लौहपर्पटवेष्टिता । गुटिका गुरुमार्गेण ध्माता स्याद् इन्दुसुन्दरी ॥ RCint_7.80 ॥ हिङ्गुलस्य च दारस्य तालकादेश्च बन्धने । लौहपत्त्र्या बहिर्लेपो भक्ताङ्गाररसेन च ॥ RCint_7.81 ॥ तालवच्च शिलासत्त्वं ग्राह्यं तैरेव भेषजैः ॥ RCint_7.82 ॥ तुल्यं टङ्कणकं ग्राह्यं ध्माते सत्त्वं च तुत्थके ॥ RCint_7.83 ॥ ऊर्णा लाक्षा गुडश्चेति पुरटङ्कणकैः सह । संमर्द्यं वटिकाः कार्याश्छागीदुग्धेन यत्नतः । ध्मातास्ताप्यस्य तीव्राग्नौ सत्त्वं मुञ्चति लोहितम् ॥ RCint_7.84 ॥ एवं तालशिलाधातुर् विमलाखर्परादयः । मुञ्चन्ति निजसत्त्वानि धमनात् कोष्ठिकाग्निना ॥ RCint_7.85 ॥ शिलया गन्धकेनापि भर्जितः क्षोदितः खगः । मुद्रितस्ताम्रपात्रेण लिप्तः स्याद् ध्मापितो मृदुः ॥ RCint_7.86 ॥ समगन्धं चतुर्यामं पक्त्वा ताप्यं ततः पचेत् । अर्धगन्धं यामयुग्मं भृष्टटङ्कार्धसंयुतम् । अन्धमूषागतं ध्मातं सत्त्वं मुञ्चति शुल्ववत् ॥ RCint_7.87 ॥ वर्णोत्कर्ष (Goldherstellung)> भ्रामयेद्भस्ममूषायां ताप्यं गन्धकटङ्कणम् । गुटी भवति पीताभा वर्णोत्कर्षविधायिनी ॥ RCint_7.88 ॥ ताप्यस्य खण्डकान्सप्त दहेन्नागमृदन्तरे । ध्मापिता टङ्कणेनैव गुटीभवति पूर्ववत् ॥ RCint_7.89 ॥ सद्यो भूनागमादाय चारयेच्छिखिनं बुधः । अथवा कुक्कुटं वीरं कृत्वा मन्दिरमागतम् ॥ RCint_7.90 ॥ मलं मूत्रं गृहीत्वास्य संत्यज्य प्रथमांशिकम् । आलोड्य क्षारमध्वाज्यैर् धमेत् सत्त्वार्थम् आदरात् ॥ RCint_7.91 ॥ मुञ्चति ताम्रवत्सत्त्वं तन्मुद्राजलपानतः । नश्यति जङ्गमविषं स्थावरं च न संशयः ॥ RCint_7.92 ॥ क्षीरेण पक्त्वा भूनागांस्तन्मृदा वाथ टङ्कणैः । भृष्टैश्चक्रीं विधायाथ पात्यं सत्त्वं प्रयत्नतः ॥ RCint_7.93 ॥ यत्रोपरसभागोऽस्ति रसे तत्सत्त्वयोजनम् । कर्तव्यं तत्फलाधिक्यं रसज्ञत्वम् अभीप्सता ॥ RCint_7.94 ॥ जयन्तिकाद्रवे दोलायन्त्रे शुध्येन्मनःशिला । दिनमेकमजामूत्रे भृङ्गराजरसेऽपि वा ॥ RCint_7.95 ॥ शिला स्निग्धा कटुस्तिक्ता कफघ्नी लेखनी सरा ॥ RCint_7.96 ॥ कूपिकादौ परीपाकात्स्वर्णस्य कालिमापहा । कटुतैले शिलाचम्पकदल्यन्तः सरत्यपि ॥ RCint_7.97 ॥ नरमूत्रे च गोमूत्रे जलाम्ले वा ससैन्धवे । सप्ताहं त्रिदिनं वापि पक्वः शुध्यति खर्परः ॥ RCint_7.98 ॥ एकः सूतस्तथा पीतिश्चतुर्भेकास्त्रिदारकः । बीजपिष्टः पिकज्वालैर् भेको बद्धोऽन्धवेश्मनि ॥ RCint_7.99 ॥ विष्ठया मर्दयेत्तुत्थं समम् ओतोर् दशांशता । टङ्कणेन समं पिष्ट्वाथवा लघुपुटे पचेत् । तुत्थं शुद्धं भवेत्क्षौद्रे पुटितं वा विशेषतः ॥ RCint_7.100 // वान्तिर्भ्रान्तिर्यदा न स्तस्तदा शुद्धिं विनिर्दिशेत् ॥ RCint_7.101 // लेखनं भेदि च ज्ञेयं तुत्थं कण्डुक्रिमिप्रणुत् ॥ RCint_7.102 // अगस्त्यपत्रनिर्यासैः शिग्रुमूलं सुपेषितम् । तन्मध्ये पुटितं शुध्येत् ताप्यं त्वम्लेन पाचितम् ॥ RCint_7.103 // सिन्धूद्भवस्य भागैकं त्रिभागं माक्षिकस्य च । मातुलुङ्गरसैर्वापि जम्बीरोत्थद्रवेण वा ॥ RCint_7.104 // कृत्वा तदायसे पात्रे लौहदर्व्या च चालयेत् । सिन्दूराभं भवेद्यावत् तावन्मृद्वग्निना पचेत् । सुशुद्धं माक्षिकं विद्यात्सर्वरोगेषु योजयेत् ॥ RCint_7.105 // माक्षिकस्य चतुर्थांशं गन्धं दत्त्वा विमर्दयेत् । उरूवूकस्य तैलेन ततः कुर्यात्सुचक्रिकाम् ॥ RCint_7.106 // शरावसंपुटे धृत्वा पुटेद्गजपुटेन च । सिन्दूराभं भवेद्भस्म माक्षिकस्य न संशयः ॥ RCint_7.107 // माक्षिकं तिक्तमधुरं मोहार्शःक्रिमिकुष्ठनुत् । कफपित्तहरं बल्यं योगवाहि रसायनम् ॥ RCint_7.108 // जम्बीरस्य रसे स्वेदो मेषशृङ्गीरसे ऽथवा । रम्भातोयेन वा पाको घस्रं विमलशुद्धये ॥ RCint_7.109 // सकृद्भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ॥ RCint_7.110 // कासीसं शीतलं स्निग्धं श्वित्रनेत्ररुजापहम् । पित्तापस्मारशमनं रसवद् गुणकारकम् ॥ RCint_7.111 // लवणानि तथा क्षारौ Óobhäjanarase क्षिपेत् । अम्लवर्गयुतेनादौ दिने घर्मे विभावयेत् ॥ RCint_7.112 // तद्द्रवैर्दोलिकायन्त्रे दिवसं पाचयेत् सुधीः । kÃntapëÃïaÓuddhau तु रसकर्म समाचरेत् ॥ RCint_7.113 // पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका । सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा । पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ॥ RCint_7.114 // वराटी käjike स्विन्ना यामाच्छुद्धिमवाप्नुयात् ॥ RCint_7.115 // परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी । कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा । रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥ RCint_7.116 // मेषीक्षीरेण दरदमम्लवर्गेण भावितम् । सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ RCint_7.117 // तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धसमुद्भवम् । मेहकुष्ठहरं रुच्यं मेधाग्निवर्धनम् ॥ RCint_7.118 // <शोधन of diff. substances> सौवीरं टङ्कणं शङ्खं कङ्कुष्ठं गैरिकं तथा । एते वराटवच्छोध्या भवेयुर्दोषवर्जिताः ॥ RCint_7.119 // जम्बीरपयसा शुध्येत्कासीसं टङ्कणाद्यपि ॥ RCint_7.120 // स्रोतोञ्जनं तु गोमूत्रघृतक्षौद्रवसादिभिः । विभावितं च शुद्धं स्याद्रसबन्धकरं परम् ॥ RCint_7.121 // nÅläjanaæ चूर्णयित्वा जम्बीरद्रवभावितम् । दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ॥ RCint_7.122 // सुपक्वभानुपत्राणां रसमादाय धारयेत् । समस्तबीजचूर्णं यदुक्तानुक्तं पृथक्पृथक् । आतपे मुञ्चते तैलं साध्यासाध्यं न संशयः ॥ RCint_7.123 // ___________________________________________________________________________ र्चिन्त्, 8 अथातः प्रयोगीयम् अध्यायं व्याचक्ष्महे ॥ RCint_8.1 ॥ तत्रश्लोकचतुष्टयं प्रागधिगन्तव्यम् ॥ RCint_8.2 ॥ साग्नीनां चरकमतं फलमूलाद्यौषधं यदविरुद्धम् । तद्यदि रसानुपीतं भवेत्तदा त्वरितम् उल्लाघः ॥ RCint_8.3 ॥ मात्रावृद्धिः कार्या तुल्यायामुपकृतौ क्रमाद्विदुषा । मात्राह्रासः कार्यो वैगुण्ये त्यागसमये च ॥ RCint_8.4 ॥ वल्मीककूपतरुतलरथ्यादेवालयश्मशानेषु । जाता विधिनापि हृता ओषध्यः सिद्धिदा न स्युः ॥ RCint_8.5 ॥ कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा । योज्यानि हि प्रयोगे रसोपरसलोहचूर्णानि ॥ RCint_8.6 ॥ सर्वप्रयोगयोग्यतया रसेन्द्रमारणाय शाम्भवीमुद्रामभिदध्मः ॥ RCint_8.7 ॥ अधस्ताप उपर्यापो मध्ये पारदगन्धकौ । यदि स्यात्सुदृढा मुद्रा मन्दभाग्योऽपि सिध्यति ॥ RCint_8.8 ॥ यदि कार्यम् अयोयन्त्रं तदा तत्सार इष्यते ॥ RCint_8.9 ॥ समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मनुत् । जीर्णे गुणत्रये गन्धे कामिनीदर्पनाशनः ॥ RCint_8.10 ॥ चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः । भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ॥ RCint_8.11 ॥ षड्गुणे रोगघ्न इतियदुक्तं तत्तु बहिर्धूममूर्च्छायाम् एवाधिगन्तव्यम् तत्र गन्धस्य समग्रजारणाभावात् स्वर्णादिपिष्टिकायामपि रीतिरियम् ॥ RCint_8.12 ॥ वंशे वा माहिषे शृङ्गे स्थापयेत् साधितं रसम् ॥ RCint_8.13 ॥ अमृतं च विषं प्रोक्तं शिवेन च रसायनम् । अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥ RCint_8.14 ॥ भस्मसूतं द्विधा गन्धं शतं कन्याम्बुमर्दितम् । रुद्ध्वा लघुपुटे पच्यादुद्धृत्य मधुसर्पिषा ॥ RCint_8.15 ॥ निष्कमात्रं जरामृत्युं हन्ति गन्धामृतो रसः । समूलं भृङ्गराजं तु छायाशुष्कं विमर्दयेत् ॥ RCint_8.16 ॥ तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् । पलैकं भक्षयेच्चानु वर्षान्मृत्युजरापहम् ॥ RCint_8.17 ॥ मृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् । क्षीराज्यमधुना मिश्रं mëaikaæ कान्तपात्रके ॥ RCint_8.18 ॥ लोहयेन् mëa«aÂkaæ तु जरामृत्युविनाशनम् । वाकुचीचूर्णकर्षैकं धात्रीफलरसप्लुतम् । अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ॥ RCint_8.19 ॥ पलं मृदु स्वर्णदलं rasendrÃtpalëÂakaæ षोडशगन्धकस्य । शोणैः सुकार्पासभवप्रसूनैः सर्वं विमर्द्याथ कुमारिकाद्भिः ॥ RCint_8.20 ॥ तत्काचकुम्भे निहितं sugìhe मृत्कर्पटैस् तद्दिवसत्रयं च । पचेत्क्रमाग्नौ सिकताख्ययन्त्रे ततो रसः पल्लवरागरम्यः ॥ RCint_8.21 ॥ संगृह्य चैतस्य पलं पलं पलानि चत्वारि कर्पूररजस् तथैव । जातीफलं शोषणम् इन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥ RCint_8.22 ॥ चन्द्रोदयोऽयं कथितो ऽस्य वल्लो भुक्तोऽहिवल्लो दलमध्यवर्ती । मदोन्मदानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकाण्डे ॥ RCint_8.23 ॥ शृतं घनीभूतम् अतीवदुग्धं गुरूणि मांसानि समण्डकानि । mëÃnnapi«ÂÃni भवन्ति पथ्यान्यानन्ददायीन्यपराणि चात्र ॥ RCint_8.24 ॥ रतिकाले रतान्ते च सेवितोऽयं रसेश्वरः । मानहानिं करोत्येष प्रमदानां सुनिश्चितम् ॥ RCint_8.25 ॥ कृत्रिमं स्थावरं चैव जङ्गमं चैव यद् विषम् । न विकाराय भवति साधकेन्द्रस्य वत्सरात् ॥ RCint_8.26 ॥ यथामृत्युञ्जयो ऽभ्यासान्मृत्युं जयति देहिनाम् । तथायं साधकेन्द्रस्य जरामरणनाशनः ॥ RCint_8.27 ॥ वलीपलितनाशनस् तनुधृतां वयःस्तम्भनः । समस्तगदखण्डनः प्रचुररोगपञ्चाननः । गृहे च rasarìayaæ भवति यस्य चन्द्रोदयः । स पञ्चशरदर्पितो मृगदृशां भवेद् वल्लभः ॥ RCint_8.28 ॥ बलिः सूतो निम्बूरसविमृदितो भस्मसिकताह्वये यन्त्रे कृत्वा समरविकणाटङ्कणरजः । त्रिघस्रं लुङ्गाम्भोलवकदलितः क्षौद्रहविषा vilŬho mëaiko दलयति समस्तं गदगणम् ॥ RCint_8.29 ॥ जरां वर्षैकेन क्षपयति च पुष्टिं वितनुते तनौ तेजस्कारं रमयति वधूनामपि शतम् । रसः श्रीमान्मृत्युञ्जय इति गिरीशेन गदितः प्रभावं को वान्यः कथयितुमपारं प्रभवति ॥ RCint_8.30 ॥ पिष्टिः कार्या गन्धकेनेन्दुमौलेर् ऊर्ध्वं चाधो गन्धमादाय तुल्यम् । धार्या मध्ये पक्वमूषा तुषाग्नौ स्थाप्या चेत्थं मन्यते गन्धदाहः ॥ RCint_8.31 ॥ <आनन्दसूतरसः> शुद्धं रसं समविषं प्रहरं विमर्द्य तद्गोलकं कनकचारुफले निधाय । दोलागतं पञ्चदिनं विषमुष्टितोये प्रक्षाल्य तत्पुनरपीह तथा द्विवारम् ॥ RCint_8.32 ॥ तत्सूतके गिरिशलोचनयुग्मगन्धं युक्त्यावजार्य कुरु भस्म समं च तस्य । वैक्रान्तभस्म जयपालनवांशकार्धं सर्वैर् विषं द्विगुणितं मृदितं च खल्वे ॥ RCint_8.33 ॥ घस्रत्रयं कनकभृङ्गरसेन gìham आवेश्य भाजनतले विषधूपभाजि । भृङ्गद्रवेण शिथिलं लघुकाचकूप्याम् आपूर्य रुद्धवदनां सिकताख्ययन्त्रे ॥ RCint_8.34 ॥ तां वासरार्थम् उपदीप्य निसर्गशीतां दृष्ट्वा विचूर्ण्य गदशालिषु शालिमात्रम् । आनन्दसूतम् अखिलामयकुम्भिसिंहं गद्याणकार्धसितया सह देहि पश्चात् ॥ RCint_8.35 ॥ रोगानुरूपमनुपानमपि प्रकाशं क्षोणीभुजां प्रचुरपूजनमाप्नुहि त्वम् । कीर्त्या दिशो धवलय स्फुरदिन्दुकान्त्या वैद्येश्वरेति विरुदं भज वैद्यराज ॥ RCint_8.36 ॥ माक्षीककनकौ गन्धं भ्रामयित्वा विचूर्णयेत् । रसं गन्धाद् द्विभागं च सिकतायन्त्रगं पचेत् ॥ RCint_8.37 ॥ दिनमेवं च तारं वा जरारोगहरं महत् । रसेन पिष्ट्वा स्वर्णं वा ताप्यं पश्चाद् विमिश्रयेत् ॥ RCint_8.38 ॥ ताप्यस्थाने मृतं तालं तारकर्मणि कस्यचित् । रससंख्यान्पुटान्दद्याद्गन्धैर्वा वीर्यवृद्धये ॥ RCint_8.39 ॥ सूतं गन्धं kÃntapëÃïamiÓraæ ब्राह्मैर् बीजैर् मर्दयेद् एकघस्रम् । गोलं कृत्वा टङ्कणेन प्रवेष्ट्य पश्चान्मृत्स्नागोमयाभ्यां धमेत्तम् ॥ RCint_8.40 ॥ शुष्कं यन्त्रे सत्त्वपातप्रधाने किट्टः सूतो बद्धतामेति नूनम् । बद्धं पश्चात् सारकाचप्रयोगाद्धेम्ना तुल्यं सूतमावर्तयेत्तु ॥ RCint_8.41 ॥ वक्त्रे गोलः स्थापितो वत्सरार्थं रोगान् सर्वान्हन्ति सौख्यं करोति । यद्वा दुग्धे गोलकं पाचयित्वा दद्याद् दुग्धं पिप्पलीभिः क्षये तत् ॥ RCint_8.42 ॥ लौहे पात्रे पाचयित्वा तु देयं शुष्के पाण्डौ कामले पित्तरोगे । वाते गोलं व्योषवातारितैले पक्त्वा तैलं गन्धयुक्तं ददीत ॥ RCint_8.43 ॥ भार्ङ्गीमुण्डीकासमर्दाटरूषद्रावैर् गोलं पाचयेच्छ्लेष्मनुत्त्यै । कासे श्वासे तं च दद्यात् कषायं माध्वीकाक्तं पिप्पलीचूर्णयुक्तम् ॥ RCint_8.44 ॥ यस्मिन् रोगे यः कषायोऽस्ति चोक्तस्तस्मिन् गोलं पाचयित्वा कषाये । दद्यात्तत्तद्रोगनाशाय पथ्यं तत्तद्रोगे कीर्तितं यत्तदेव ॥ RCint_8.45 ॥ उक्तो गोलः प्राणिकल्पद्रुमोऽयं पूजां कृत्वा योजयेद्भक्तियोगात् । रसस्य द्विगुणं गन्धं शुद्धं संमर्दयेद् दिनम् । प्रतिलौहं सूततुल्यमष्टलौहं मृतं क्षिपेत् ॥ RCint_8.46 ॥ ब्राह्मी जयन्ती निर्गुण्डी मधुयष्टी पुनर्नवा । नीलिका गिरिकर्ण्यर्ककृष्णधत्तूरकं यवाः ॥ RCint_8.47 ॥ आटरूषः काकमाची द्रवैरासां विमर्दयेत् । गुञ्जात्रयं चतुष्कं वा सर्वरोगेषु योजयेत् । रोगोक्तमनुपानं वा कवोष्णं वा जलं पिबेत् ॥ RCint_8.48 ॥ रसगन्धकताम्राणि सिन्धुवाररसौदनम् । मर्दयेदातपे पश्चाद्वालुकायन्त्रमध्यगम् ॥ RCint_8.49 ॥ रुद्ध्वा मूषागतं यामत्रयं तीव्राग्निना पचेत् । तद्गुञ्जा सर्वरोगेषु पर्णखण्डिकया सह ॥ RCint_8.50 ॥ दातव्या देहसिद्ध्यर्थं पुष्टिवीर्यबलाय च । रसोऽयं हेमताराभ्याम् अपि सिध्यति कन्यया ॥ RCint_8.51 ॥ सूतभस्म चतुर्भागं लौहभस्म tathëÂakam । मेघभस्म च षड्भागं शुद्धगन्धस्य पञ्चकम् ॥ RCint_8.52 ॥ भावयेत्त्रिफलाक्वाथैस् तत् सर्वं भृङ्गजैर्द्रवैः । शिग्रुवह्णिकटुक्यद्भिः सप्तधा भावयेत्पृथक् ॥ RCint_8.53 ॥ सर्वतुल्या कणा योज्या गुडैर्मिश्रं पुरातनैः । निष्कमात्रं सदा खादेज्जरां मृत्युं निहन्त्यलम् ॥ RCint_8.54 ॥ ब्रह्मायुःस्याच्चतुर्मासइ रसोऽयममृतार्णवः । तिलकौरण्टपत्राणि गुडेन भक्षयेदनु ॥ RCint_8.55 ॥ अर्धं पारदतुल्येन तारं ताम्रेण मेलयेत् । मारयेत् सिकतायन्त्रे शिलाहिङ्गुलगन्धकैः ॥ RCint_8.56 ॥ अयं रत्नेश्वरः सूतः सर्वत्रैव प्रयुज्यते । हेम्नो ऽन्तर्योजितो ह्येषो हेमतां प्रतिपद्यते ॥ RCint_8.57 ॥ शेषोऽर्कश्चेद्गन्धकैर्वा कुनट्या वाहतद्विपैः । शोधयेत् कनकं सम्यग् अन्यैर् वा कालिकापहैः । वर्णह्रासे तु ताप्येन कारयेद्वर्णमुत्तमम् ॥ RCint_8.58 ॥ प्रणम्य शङ्करं रुद्रं दण्डपाणिं महेश्वरम् । जीवितारोग्यमन्विच्छन्नारदोऽपृच्छदीश्वरम् ॥ RCint_8.59 ॥ सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्विना । दुर्बलानां च भीरूणां चिकित्सां वक्तुमर्हसि ॥ RCint_8.60 ॥ तच्छिष्यवचनं श्रुत्वा लोकानां हितकाम्यया । अर्शसां नाशनं श्रेष्ठं भैषज्यम् इदम् ईरितम् ॥ RCint_8.61 ॥ पाण्डिवज्रादिलोहानाम् आदायान्यतमं शुभम् । कृत्वा निर्मलम् आदौ तु कुनट्या माक्षिकेण च ॥ RCint_8.62 ॥ पत्तूरमूलकल्केन स्वरसेन दहेत्ततः । वह्नौ निक्षिप्य विधिवच्छालाङ्गारेण निर्धमेत् ॥ RCint_8.63 ॥ ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च । ततो विज्ञाय गलितं शङ्कुनोर्ध्वं समुत्क्षिपेत् ॥ RCint_8.64 ॥ त्रिफलाया रसे पूते तदाकृष्य तु निर्वपेत् । न सम्यग्गलितं यत्तु तेनैव विधिना पुनः ॥ RCint_8.65 ॥ ध्मातं निर्वापयेत्तस्मिंल्लौहं तत्त्रिफलारसे । यल्लौहं न मृतं तत्र पाच्यं भूयोऽपि पूर्ववत् ॥ RCint_8.66 ॥ मारणान्न मृतं यच्च तत् त्यक्तव्यम् अलौहवत् । ततः संशोष्य विधिवच्चूर्णयेल्लौहभाजने ॥ RCint_8.67 ॥ लोहखल्वे तथा पिंष्याद् दृषदि श्लक्ष्णचूर्णितम् । कृत्वा लोहमये पात्रे सार्द्रे वा लिप्तरन्धके ॥ RCint_8.68 ॥ रसैः पङ्कसमं कृत्वा पचेत्तद्गोमयाग्निना । पुटानि क्रमशो दद्यात्पृथगेषां विधानतः ॥ RCint_8.69 ॥ त्रिफलार्द्रकभृङ्गाणां केशराजस्य बुद्धिमान् । मानकन्दकभल्लातवह्नीनां सूरणस्य च ॥ RCint_8.70 ॥ हस्तिकर्णपलाशस्य कुलिशस्य तथैव च । पुटे पुटे चूर्णयित्वा लोहात्षोडशिकं पलम् ॥ RCint_8.71 ॥ तन्मानं त्रिफलायाश्च पलेनाधिकम् आहरेत् । अष्टभागावशिष्टे तु रसे तस्याः पचेद् बुधः ॥ RCint_8.72 ॥ अष्टौ पलानि दत्त्वा तु सर्पिषो लोहभाजने । ताम्रे वा लोहदर्व्या तु चालयेद् विधिपूर्वकम् ॥ RCint_8.73 ॥ ततः पाकविधानज्ञः स्वच्छे चोर्ध्वे च सर्पिषि । मृदुमध्यादिभेदेन गृह्णीयात्पाकमन्यतः ॥ RCint_8.74 ॥ आरभेत विधानेन कृतकौतुकमङ्गलः । घृतभ्रामरसंयुक्तं लिहेद् आ रक्तिकं क्रमात् ॥ RCint_8.75 ॥ वर्धमानानुपानं च गव्यं क्षीरोत्तमं मतम् । गव्याभावेऽप्यजायाश्च स्निग्धवृष्यादिभोजनम् ॥ RCint_8.76 ॥ सद्यो वह्णिकरं चैव भस्मकं च नियच्छति । हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम् ॥ RCint_8.77 ॥ गुल्माक्षिपाण्डुरोगांश्च तन्द्रालस्यमरोचकम् । परिणामभवं शूलं प्रमेहमपबाहुकम् ॥ RCint_8.78 ॥ श्वयथुं रुधिरस्रावं दुर्नामानं विशेषतः । बलकृद् बृंहणं चैव कान्तिदं स्वरवर्धनम् ॥ RCint_8.79 ॥ शरीरलाघवकरमारोग्यं पुष्टिवर्धनम् । आयुष्यं श्रीकरं चैव वयस्तेजस्करं तथा ॥ RCint_8.80 ॥ सश्रीकपुत्रजननं वलीपलितनाशनम् । दुर्नामारिर् अयं नाम्ना दृष्टो वारान् सहस्रशः । निर्मूलं दह्यते शीघ्रं यथा तूलं च वह्णिना ॥ RCint_8.81 ॥ सौकुमार्याल्पकायत्वे मद्यसेवां समाचरेत् । जीर्णमद्यानि युक्तानि भोजनैः सह पाययेत् ॥ RCint_8.82 ॥ लावतित्तिरिवर्तीरमयूरशशकादयः । चटकः कलविङ्कश्च वर्तको हरितालकः ॥ RCint_8.83 ॥ श्येनकश्च बृहल्लावो वनविष्किरकादयः । पारावतमृगादीनां मांसं जाङ्गलजं तथा ॥ RCint_8.84 ॥ मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः । मत्स्यराजा इमे प्रोक्ता हितमत्स्येषु योजयेत् ॥ RCint_8.85 ॥ प्रशस्तं वार्ताकफलं पटोलं बृहतीफलम् । प्रलम्बाभीरुवेत्राग्रजातुकं तण्डुलीयकम् ॥ RCint_8.86 ॥ वास्तुकं धान्यशाकं च कर्णालुकपुनर्नवाम् । नारिकेलं च खर्जूरं dìimaæ लवलीफलम् ॥ RCint_8.87 ॥ शृङ्गाटकं च पक्वाम्रं द्राक्षा तालफलानि च । जातिकोषं लवङ्गं च पूगं ताम्बूलपत्रकम् । हितान्येतानि वसूनि लोहमेतत्समश्नताम् ॥ RCint_8.88 ॥ नाश्नीयाल्लकुचं कोलकर्कन्धुबदराणि च । जम्बीरं बीजपूरं च तिन्तिडीकरमर्दकम् ॥ RCint_8.89 ॥ आनूपानि च मांसानि क्रकरं पुण्ड्रकादिकम् । haæsasÃrasadÃtyÆhacëakrau¤cabalÃkikÃ÷ // RCint_8.90 // mëakandakarÅrÃïi चणकं च कलिङ्गकम् । कूष्माण्डकं च कर्कोटीं केबुकं च विशेषतः ॥ RCint_8.91 ॥ कञ्चटं कारवेल्लं च कशेरुं कर्कटीं तथा । विदलानि च सर्वाणि ककारादींश्च वर्जयेत् ॥ RCint_8.92 ॥ शङ्करेण समाख्यातो यक्षराजानुकम्पया । जगतामुपकाराय दुर्नामारिरयं ध्रुवम् ॥ RCint_8.93 ॥ स्थानादपैति मेरुश्च पृथ्वी पर्येति वायुना । पतन्ति चन्द्रताराश्च मिथ्या चेदहमब्रुवम् ॥ RCint_8.94 ॥ ब्रह्मघ्नाश्च कृतघ्नाश्च क्रूराश्चासत्यवादिनः । वर्जनीया विदग्धेन भैषज्यगुरुनिन्दकाः ॥ RCint_8.95 ॥ मुनिरसपिष्टविडङ्गं munirasalŬhaæ चिरस्थितं घर्मे । द्रावयति लोहदोषान् वह्णिर्नवनीतपिण्डमिव ॥ RCint_8.96 ॥ कृमिरिपुचूर्णं lŬhaæ सहितं स्वरसेन वङ्गसेनस्य । क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् ॥ RCint_8.97 ॥ जीर्णे लौहे त्वपतति चूर्णं भुञ्जीत सिद्धिसाराख्यम् । लौहव्यापन्नश्यति विवर्धते जाठरो वह्णिः ॥ RCint_8.98 ॥ पथ्यासैन्धवशुण्ठीमागधिकानां पृथक्समो भागः । त्रिवृताभागौ निम्बूभाव्यं स्यात् सिद्धिसाराख्यम् ॥ RCint_8.99 ॥ आरग्वधस्य मज्जाभी रेचनं किट्टशान्तये । भवेद्यदतिसारस्तु दुग्धं पीत्वा तु तं जयेत् ॥ RCint_8.100 // रक्तिद्वादशकाद् ऊर्ध्वं वृद्धिरस्य भयप्रदा ॥ RCint_8.101 // काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिर् उद्गारे । अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके ॥ RCint_8.102 // नागार्जुनो मुनीन्द्रः शशास यल्लोहशास्त्रम् अतिगहनम् । तस्यार्थस्य स्मृतये वयमेतद्विशदाक्षरैर्ब्रूमः ॥ RCint_8.103 // मेने मुनिः स्वतन्त्रे यः पाकं न पलपञ्चकादर्वाक् । सुबहुप्रयोगदोषाद् ऊर्ध्वं च पलत्रयोदशकात् ॥ RCint_8.104 // तत्रायसि पचनीये पञ्चपलादौ त्रयोदशपलकान्ते । लौहात्त्रिगुणा त्रिफला ग्राह्या षड्भिः पलैरधिका ॥ RCint_8.105 // मारणपुटनस्थालीपाकास् त्रिफलैकभागसंपाद्याः । त्रिफलाभागद्वितयं ग्रहणीयं लौहपाकार्थम् ॥ RCint_8.106 // सर्वत्रायः पुटनाद्यर्थैकांशे शरावसंख्यातम् । प्रतिपलमेव त्रिगुणं पाथः क्वाथार्थमादेयम् ॥ RCint_8.107 // सप्तपलादौ भागे पञ्चदशान्तेऽम्भसां शरावैश्च । त्र्याद्यैकादशकान्तैर् अधिकं तद्वारि कर्तव्यम् ॥ RCint_8.108 // tatrëÂamo विभागः शेषः क्वाथस्य यत्नतः स्थाप्यः । तेन हि मारणपुटनस्थालीपाका भविष्यन्ति ॥ RCint_8.109 // पाकार्थे तु त्रिफलाभागद्वितये शरावसंख्यातम् । प्रतिपलमम्बु समं स्यादधिकं द्वाभ्यां शरावाभ्याम् ॥ RCint_8.110 // तत्र चतुर्थो भागः शेषो निपुणैः प्रयत्नतो ग्राह्यः । अयसः पाकार्थत्वात्स च सर्वस्मात् प्रधानतमः ॥ RCint_8.111 // पाकार्थमश्मसारे पञ्चपलादौ त्रयोदशपलान्ते । दुग्धशरावद्वितयं पादैर् एकादिकैर् अधिकम् ॥ RCint_8.112 // पञ्चपलादिर्मात्रा तदभावे तदनुसारतो ग्राह्यम् । चतुरादिकम् एकान्तं शक्तावधिकं त्रयोदशकात् ॥ RCint_8.113 // त्रिफलात्रिकटुकचित्रककान्तक्रामकविडङ्गचूर्णानि । जातीफलस्य जातीकोषैलाकङ्कोललवङ्गानाम् । सितकृष्णजीरकयोर् अपि चूर्णान्ययसा समानि स्युः ॥ RCint_8.114 // त्रिफलात्रिकटुविडङ्गा नियता अन्ये यथाप्रकृति बोध्याः । कालायसदोषहृते जातीफलादेर्लवङ्गकान्तस्य । क्षेपः प्राप्त्यनुरूपः सर्वस्योनस्य चैकाद्यैः ॥ RCint_8.115 // कान्तक्रामकमेकं निःशेषं दोषमपहरत्ययसः ॥ RCint_8.116 // द्विगुणत्रिगुणचतुर्गुणमाज्यं ग्राह्यं यथाप्रकृति ॥ RCint_8.117 // यदि भेषजभूयस्त्वं स्तोकत्वं वा तथापि चूर्णानाम् । अयसा साम्यं संख्या भूयोऽल्पत्वेन भूयोऽल्पा ॥ RCint_8.118 // एवं धात्वनुसारात्तत्तत्कथितौषधस्य बाधेन । सर्वत्रैव विधेयस् तत्तत्कथितस्यौषधस्योहः ॥ RCint_8.119 // कान्तादिलौहमारणविधानसर्वस्वम् उच्यते तावत् । यस्य कृते तल्लौहं पक्तव्यं तस्य शुभे दिवसे ॥ RCint_8.120 // समृदङ्गारकरालितनतभूभागे शिवं समभ्यर्च्य । वैदिकविधिना वह्णिं निधाय दत्त्वाहुतीस्तत्र ॥ RCint_8.121 // धर्मात् सिध्यति सर्वं श्रेयस्तद्धर्मसिद्धये किमपि । शक्त्यनुरूपं दद्याद् द्विजाय संतोषिणे गुणिने ॥ RCint_8.122 // संतोष्य कर्मकारं प्रसादपूगादिदानसत्पानैः । आदौ तदश्मसारं निर्मलमेकान्ततः कुर्यात् ॥ RCint_8.123 // तदनु कुठारच्छिन्नात्रिफलागिरिकर्णिकास्थिसंहारैः । करिकर्णच्छदमूलशतावरीकेशराजाख्यैः ॥ RCint_8.124 // शालिं च मूलकाशीमूलप्रावृड्जभृङ्गराजैश् च । लिप्त्वा दग्धव्यं तद्दृष्टक्रियलौहकारेण ॥ RCint_8.125 // चिरजलभावितनिर्मलशालाङ्गारेण परित आच्छाद्य । कुशलाध्मापितभस्त्रानवरतमुक्तेन पवनेन ॥ RCint_8.126 // वह्णेर्बाह्यज्वाला बोद्धव्या जातु नैव कुञ्चिकया । मृल्लवणसलिलभाजा किं तु स्वच्छाम्बुसंप्लुतया ॥ RCint_8.127 // द्रव्यान्तरसंयोगात् स्वां शक्तिं भेषजानि मुञ्चन्ति । मलधूलिमत् सर्वं सर्वत्र विवर्जयेत्तस्मात् ॥ RCint_8.128 // सन्दंशेन गृहीत्वान्तः प्रज्वलिताग्निमध्यमुपनीय । गलति यथायथमग्रे तथैव मृदु वर्धयेन्निपुणः ॥ RCint_8.129 // तलनिहितोर्ध्वमुखाङ्कुशलग्नं त्रिफलाजले विनिक्षिप्य । निर्वापयेदशेषं शेषं त्रिफलाम्बु रक्षेच्च ॥ RCint_8.130 // यल्लौहं न मृतं तत्पुनरपि पक्तव्यम् उक्तमार्गेण । यन्न मृतं तथापि तत् त्यक्तव्यम् अलौहमेव हि यत् ॥ RCint_8.131 // क्षालन> तदनु घनलौहपात्रे कालायसमुद्गरेण संचूर्ण्य । दत्त्वा बहुशः सलिलं प्रक्षाल्याङ्गारम् उद्धृत्य ॥ RCint_8.132 // तदयः केवलम् अग्नौ शुष्कीकृत्याथवातपे पश्चात् । लौहशिलायां पिंष्यादसितेऽश्मनि वा तदप्राप्तौ ॥ RCint_8.133 // अथ कृत्वायो भाण्डे दत्त्वा त्रिफलाम्बु शेषमन्यद्वा । प्रथमं स्थालीपाकं दद्याद् आ तत्क्षयात् तदनु ॥ RCint_8.134 // गजकर्णपत्रमूलशतावरीभृङ्गकेशराजरसैः । प्राग्वत् स्थालीपाकं कुर्यात्प्रत्येकमेकं वा ॥ RCint_8.135 // हस्तप्रमाणवदनं श्वभ्रं हस्तैकखाति सममध्यम् । कृत्वा कटाहसदृशं तत्र करीषं तुषं च këÂhaæ च ॥ RCint_8.136 // अन्तर्घनतरम् अर्धं सुषिरं परिपूर्य दहनमायोज्य । पश्चादयसश्चूर्णं श्लक्ष्णं पङ्कोपमं कुर्यात् ॥ RCint_8.137 // त्रिफलाम्बुभृङ्गकेशरशतावरीकन्दमाणसहजरसैः । भल्लातककरिकर्णच्छदमूलपुनर्नवास्वरसैः ॥ RCint_8.138 // क्षिप्त्वाथ लौहपात्रे मार्दे वा लौहमार्दपात्राभ्याम् । तुल्याभ्यां पृष्ठेनाच्छाद्यान्ते रन्ध्रम् आलिप्य ॥ RCint_8.139 // तत्पुटपात्रं तत्र श्वभ्रज्वलने निधाय भूयोभिः । këÂhakarÅ«atu«ais तत् संछाद्याहर्निशं दहेत्प्राज्ञः ॥ RCint_8.140 // एवं नवभिरमीभिर् मेषजराजैः पचेत्तु पुटपाकम् । प्रत्येकमेकमेभिर्मिलितैर्वा त्रिचतुरान् वारान् ॥ RCint_8.141 // प्रति पुटनं तत्पिंष्यात् स्थालीपाकं विधाय तथैव तत् । तादृशि दृषदि न पिंष्याद् विगलद्रजसा तु युज्यते यत्र ॥ RCint_8.142 // तदयश्चूर्णं पिष्टं घृष्टं घनसूक्ष्मवाससि श्लक्ष्णम् । यदि रजसा सदृशं स्यात्केतक्यास्तर्हि तद्भद्रम् ॥ RCint_8.143 // पुटने स्थालीपाके ऽधिकृतपुरुषे स्वभावरुगधिगमात् । कथितमपि हेयम् औषधम् उचितम् उपादेयम् अन्यद् अपि ॥ RCint_8.144 // अभ्यस्तकर्मविधिभिर् वालकुशाग्रीयबुद्धिभिर् अलक्ष्यम् । लौहस्य पाकमधुना नागार्जुनशिष्टमभिदध्मः ॥ RCint_8.145 // लोहारकूटताम्रकटाहे दृढमृन्मये प्रणम्य शिवम् । तदयः पचेदचपलः këÂhendhanena वह्णिना मृदुना ॥ RCint_8.146 // निक्षिप्य त्रिफलाजलम् उदितं यत्तद् घृतं च दुग्धं च । संचाल्य लौहमय्या दर्व्या लग्नं समुत्पाट्य ॥ RCint_8.147 // मृदुमध्यखरभावैः पाकस् त्रिविधो ऽत्र वक्ष्यते पुंसाम् । पित्तसमीरणश्लेष्मप्रकृतीनां मध्यमस्तु समः ॥ RCint_8.148 // अभ्यक्तदर्विलौहं सुखदुःखस्खलनयोगि मृदु मध्यम् । उज्झितदर्विखरं paribhëante केचिदाचार्याः ॥ RCint_8.149 // अन्ये विहीनदर्वीप्रलेपम् आखूत्कराकृतिं ब्रुवते । मृदु मध्यम् अर्धचूर्णं सिकतापुञ्जोपमं तु खरम् ॥ RCint_8.150 // त्रिविधोऽपि पाक ईदृक् सर्वेषां गुणकृदेव न तु विफलः । प्रकृतिविशेषे सूक्ष्मौ गुणदोषौ जनयतीत्यल्पम् ॥ RCint_8.151 // विज्ञाय पाकमेव द्रागवतार्य क्षितौ क्षणान् कियतः । विश्राम्य तत्र लौहे त्रिफलादेः प्रक्षिपेच्चूर्णम् ॥ RCint_8.152 // यदि कर्पूरप्राप्तिर्भवति ततो विगलिते तदुष्णत्वे । चूर्णीकृतमनुरूपं क्षिपेन्न वा न यदि तल्लाभः ॥ RCint_8.153 // पक्वं तदश्मसारं सुचिरघृतस्थित्यभाविरूक्षत्वे । गोदोहनादिभाण्डे लौहभाण्डाभावे सति स्थाप्यम् ॥ RCint_8.154 // यदि तु परिप्लुतिहेतोर् घृतम् ईक्षेताधिकं ततोऽन्यस्मिन् । भाण्डे निधाय रक्षेद् भाव्युपयोगो ह्यनेन महान् ॥ RCint_8.155 // अयसि विरूक्षीभूते स्नेहस्त्रिफलाघृतेन संपाद्यः । एतत्ततो गुणोत्तरमित्यमुना स्नेहनीयं तत् ॥ RCint_8.156 // अत्यन्तकफप्रकृतेर् भक्षणम् अयसो ऽमुनैव शंसन्ति । केवलम् अपीदम् अशितं जनत्ययसो गुणान् कियतः ॥ RCint_8.157 // अथवा वक्तव्यविधिसंस्कृतकृष्णाभ्रचूर्णम् आदाय । लोहचतुर्थार्धसमद्वित्रिचतुःपञ्चगुणभागम् ॥ RCint_8.158 // प्रक्षिप्यायः प्राग्वत्पचेदुभाभ्यां भवेद्रजो यावत् । तावन्मानानुस्मृतेः स्यात्त्रिफलादिद्रव्यपरिमाणम् ॥ RCint_8.159 // इदम् आप्यायकम् इदम् अतिपित्तनुद् इदमेव कान्तिबलजननम् । स्तभ्नाति तृट्क्षुधौ परम् अधिकाधिकमात्रया क्षिप्तम् ॥ RCint_8.160 // कृष्णाभ्रम् भेकवपुर् वज्राख्यं चैकपत्रकं कृत्वा । këÂhamayodÆkhalake चूर्णं मुशलेन कुर्वीत ॥ RCint_8.161 // भूयो दृषदि च पिष्टं वासः सूक्ष्मावकाशतलगलितम् । मण्डूकपर्णिकायाःप्रचुररसे स्थापयेत् त्रिदिनम् ॥ RCint_8.162 // उद्धृत्य तद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्य । अक्षोदात्यन्ताम्लस्वच्छजलेन प्रयत्नेन ॥ RCint_8.163 // मण्डूकपर्णिकायाः पूर्वरसेनैव मर्दनं कुर्यात् । स्थालीपाकं पुटनं चाद्यैरपि भृङ्गराजाद्यैः ॥ RCint_8.164 // अर्कादिपत्रमध्ये कृत्वा पिण्डं निधाय भस्त्राग्नौ । तावद्दहेन्न यावन्नीलोऽग्निर्दृश्यते सुचिरम् ॥ RCint_8.165 // निर्वापयेच्च दुग्धे दुग्धं प्रक्षाल्य वारिणा तदनु । पिष्ट्वा घृष्ट्वा गाल्य वस्त्रे चूर्णं निश्चन्द्रकं कुर्यात् ॥ RCint_8.166 // नानाविधरुक्शान्त्यै पुष्ट्यै कान्त्यै शिवं समभ्यर्च्य । सुविशुद्धेऽहनि पुण्ये तदमृतमादाय लौहाख्यम् ॥ RCint_8.167 // दशकृष्णलपरिमाणं शक्तिवयोभेदमाकलय्य पुनः । इदमधिकं तद् अधिकतरम् इयदेव न मातृमोदकवत् ॥ RCint_8.168 // सममसृणामलपात्रे लौहे लौहेन मर्दयेच्च पुनः । दत्त्वा मध्वनुरूपं तदनु घृतं योजयेद् अधिकम् ॥ RCint_8.169 // बन्धं गृह्णाति यथा मध्वपृथक्त्वेन पङ्कमविशिंषत् । इदमिह दृष्टोपकरणमेतद् अदृष्टं तु मन्त्रेण ॥ RCint_8.170 // स्वाहान्तेन विमर्दो भवति फडन्तेन लौहबलरक्षा । सनमस्कारेण बलिर्भक्षणमयसो हूमन्तेण ॥ RCint_8.171 // ओं अमृतोद्भवाय स्वाहा ओं अमृते हूं फ / ओं नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये सुरगुरुविद्यामहाबलाय स्वाहा । ओं अमृते हूम् । जग्ध्वा तदमृतसारं नीरं वा क्षीरमेवानुपिबेत् । कान्तक्रामकममलं संचर्व्य रसं पिबेद् गिलेन्न तु तत् ॥ RCint_8.172 // आचम्य च ताम्बूलं लाभे घनसारसहितमुपयोज्यम् ॥ RCint_8.173 // नात्युपविष्टो nÃpyatibhëŠnÃtisthitas तिष्ठेत् ॥ RCint_8.174 // अत्यन्तवातशीतातपयानस्नानवेगरोधादीन् । जह्याच्च दिवानिद्रासहितं चाकालभुक्तं च ॥ RCint_8.175 // वातकृतः पित्तकृतः सर्वान् कट्वम्लतिक्तकषायान् । तत्क्षणविनाशहेतून् मैथुनकोपश्रमान् दूरे ॥ RCint_8.176 // अशितं तदयः पश्चात्पततु न वा पाटवं छडु प्रथताम् । आर्तिर्भवतु नवान्त्रे कूजति भोक्तव्यमव्याजम् ॥ RCint_8.177 // प्रथमं पीत्वा दुग्धं शाल्यन्नं विशदसिद्धम् अक्लिन्नम् । घृतसंप्लुतम् अश्नीयान्मांसैर् वैहङ्गमैः प्रायः ॥ RCint_8.178 // उत्तममूषरभूचरविष्किरमांसं तथाजम् ऐणादि । अन्यदपि जलचराणां पृथुरोमापेक्षया ज्यायः ॥ RCint_8.179 // मांसालाभे मत्स्या अदोषलाः स्थूलसद्गुणा ग्राह्याः । मद्गुररोहितशकुला दग्धाः पललान्मनाङ्न्यूनाः ॥ RCint_8.180 // शृङ्गाटकफलकशेरुकदलीफलतालनारिकेलादि । अन्यदपि यच्च वृष्यं मधुरं पनसादिकं ज्यायः ॥ RCint_8.181 // केबुकतालकरीरान् वार्ताकुपटोलफलदलसमेतान् । मुद्गमसूरेक्षुरसान् शंसन्ति निरामिषेष्वेतान् ॥ RCint_8.182 // शाकं प्रहेयमखिलं स्तोकं रुचये तु वास्तुकं दद्यात् । विहितनिषिद्धाद् अन्यन्मध्यमकोटिस्थितं विद्यात् ॥ RCint_8.183 // तप्तदुग्धानुपानं प्रायः सारयति बद्धकोष्ठस्य । अनुपीतमम्बु यद्वा कोमलशस्यस्य नारिकेलस्य ॥ RCint_8.184 // यस्य न तथापि सरति सयवक्षारं जलं पिबेत्कोष्णम् । कोष्णं त्रिफलाक्वाथं क्षारसनाथं ततोऽप्यधिकम् ॥ RCint_8.185 // त्रीणि दिनानि समं स्यादह्नि चतुर्थे तु वर्धयेत् क्रमशः । yÃvattada«Âamëaæ न वर्धयेत् पुनरितो ऽप्यधिकम् ॥ RCint_8.186 // आदौ रक्तिद्वितयं द्वितीयवृद्धौ तु रक्तिकात्रितयम् । रक्तीपञ्चकपञ्चकम् अत ऊर्ध्वं वर्धयेन्नियतम् ॥ RCint_8.187 // वात्सरिककल्पपक्षे दिनानि यावन्ति वर्धितं प्रथमम् । तावन्ति वर्षशेषे प्रतिलोमं ह्रासयेत्तदयः ॥ RCint_8.188 // te«va«Âamëake«u prÃtarmëatrayaæ समश्नीयात् । सायं च तावदह्णो मध्ये mëadvayaæ शेषम् ॥ RCint_8.189 // एवं तदमृतमश्नन्कान्तिं लभते चिरस्थिरं देहम् । सप्ताहत्रयमात्रात्सर्वरुजो हन्ति किं बहुना ॥ RCint_8.190 // आर्याभिर् इह नवत्या सप्तविधिभिर् यथावद् आख्यातम् । अमतिविपर्ययसंशयशून्यम् अनुष्ठानम् उन्नीतम् ॥ RCint_8.191 // मुनिरचितशास्त्रपारं गत्वा सारं ततः समुद्धृत्य । निबबन्ध बान्धवानामुपकृतये कोऽपि षट्कर्मा ॥ RCint_8.192 // कन्यातोये ताम्रपत्रं सुतप्तं कृत्वा वारान् विंशतिं प्रक्षिपेत्तत् । शुद्धं गन्धं तद्द्विभागं विमर्द्य निम्बूतोयैस्ताम्रपत्राणि लिप्त्वा ॥ RCint_8.193 // भाण्डे कृत्वा रोधयित्वा तु भाण्डं शालाग्नौ तं निक्षिपेत् पञ्चरात्रम् । शीतं जातं भावयेदुक्ततोयैर् यद्वा नीरैस् त्रैफलैर् एकघस्रम् ॥ RCint_8.194 // मध्वाज्याभ्यां पेषयित्वा पुटेत् तच्छुद्धं सिद्धं जायते देहसिद्ध्यै । गुञ्जामात्रं शाल्मलीनीरयुक्तं मध्वाज्याभ्यां सेवयेद् वत्सरार्धम् ॥ RCint_8.195 // दुग्धं खण्डं वानुपानं विदध्यात् साज्यं भोज्यं गौड्यम् अम्लेन युक्तम् । वीर्यं पुष्टिं दीपनं देहदार्ढ्यं दिव्यां दृष्टिं दीर्घमायुः करोति ॥ RCint_8.196 // रसतस्ताम्रं द्विगुणं ताम्रात् कृष्णाभ्रकं तथा द्विगुणम् । पृथगेवैषां शुद्धिस्ताम्रे शुद्धिस्ततो द्विविधा ॥ RCint_8.197 // पत्त्रीकृतस्य गन्धकयोगाद्वा मारणं तथा लवणैः । आक्ते ध्मापितताम्रे nirguï¬Åkalkakäjike मग्ने ॥ RCint_8.198 // यद्भवति गैरिकाभं तत्पिष्टम् अर्धगन्धकं तदनु । पुटपाकेन विशुद्धं शुद्धं स्यादभ्रकं तु पुनः ॥ RCint_8.199 // हिलमोचिमूलपिण्डे क्षिप्तं तदनु मार्दसम्पुटे लिप्ते । तीक्ष्णं दग्धं पिष्टम् अम्लाम्भसा साधु चन्द्रिकाविरहितम् ॥ RCint_8.200 // रेचितताम्रेण रसः खल्वशिलायां घृष्टः पिण्डिका कार्या । उत्स्वेद्य गृहसलिलेन निर्गुण्डीकल्केऽसकृच्छुद्धौ ॥ RCint_8.201 // एतत्सिद्धं त्रितयं चूर्णितताम्रार्धिकैः पृथग्युक्तम् । पिप्पलीविडङ्गमरिचैः श्लक्ष्णं dvitrimëakaæ भक्ष्यम् ॥ RCint_8.202 // शूलाम्लपित्तश्वयथुग्रहणीयक्ष्मादिकुक्षिरोगेषु । रसायनं महदेतत्परिहारो नियमतो नात्र ॥ RCint_8.203 // पलं कृष्णाभ्रचूर्णस्य तदर्धौ रसगन्धकौ । कर्पूरस्य तदर्द्धं तु जातीकोषफले तथा ॥ RCint_8.204 // वृद्धदारकबीजं च बीजमुन्मत्तकस्य च । त्रैलोक्यविजयाबीजं विदारीकन्दम् एव च ॥ RCint_8.205 // नारायणी तथा नागबला चातिबला तथा । बीजं गोक्षुरकस्यापि हइज्जलं बीजमेव च ॥ RCint_8.206 // एतेषां कार्षिकं चूर्णं गृहीत्वा वारिणा पुनः । निष्पिष्य वटिका कार्या त्रिगुञ्जाफलमानतः ॥ RCint_8.207 // निहन्ति सन्निपातोत्थान् गदान् घोरान् सुदारुणान् । वातोत्थान् पैत्तिकांश्चापि नास्त्यत्र नियमः क्वचित् ॥ RCint_8.208 // कुष्ठमष्टादशविधं प्रमेहान् विंशतिं तथा । nìÅvraïaæ व्रणं घोरं गुदामयभगन्दरम् ॥ RCint_8.209 // श्लीपदं कफवातोत्थं चिरजं कुलसम्भवम् । गलशोथमन्त्रवृद्धिमतिसारं सुदारुणम् ॥ RCint_8.210 // कासपीनसयक्ष्मार्शः स्थौल्यं दौर्बल्यमेव च । आमवातं सर्वरूपं जिह्वास्तम्भं गलग्रहम् ॥ RCint_8.211 // उदरं कर्णनासाक्षिमुखवैजात्यमेव च । सर्वशूलं शिरःशूलं स्त्रीणां गदनिषूदनम् ॥ RCint_8.212 // वटिकां प्रातरेकैकां खादेन्नित्यं यथाबलम् । अनुपानमिदं प्रोक्तं मांसं पिष्टं पयो दधि ॥ RCint_8.213 // वारितक्रसुरासीधुसेवनात् कामरूपधृक् । वृद्धोऽपि तरुणस्पर्धी न च शुक्रस्य संक्षयः ॥ RCint_8.214 // न च लिङ्गस्य शैथिल्यं न केशा यान्ति पक्वताम् । नित्यं शतस्त्रियो गच्छेन्मत्तवारणविक्रमः ॥ RCint_8.215 // द्विलक्षयोजनी दृष्टिर्जायते पौष्टिकः परः । प्रोक्तः प्रयोगराजोऽयं नारदेन महात्मना ॥ RCint_8.216 // रसो लक्ष्मीविलासस्तु वासुदेवो जगद्गुरौ । अभ्यासाद्यस्य भगवान् लक्षनारीषु वल्लभः ॥ RCint_8.217 // <शिलाजतु:: ओरिगिन्> हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः । जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥ RCint_8.218 // <शिलाजतु:: medic. properties> अनम्लं चाकषायं च कटुपाकि शिलाजतु । नात्युष्णशीतं धातुभ्यश् चतुर्भ्यस्तस्य सम्भवः । हेम्नोऽथ रजतात्ताम्राद्वरात्कृष्णायसादपि ॥ RCint_8.219 // <शिलाजतु:: from gold:: medic./phys. properties> मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः । कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ॥ RCint_8.220 // <शिलाजतु:: from silver:: medic./phys. properties> रूप्यस्य कटुकः श्वेतः शीतः स्वादुर्विपच्यते । <शिलाजतु:: from copper:: medic./phys. properties> ताम्रस्य बर्हिकण्ठाभस् तिक्तोष्णः पच्यते कटुः ॥ RCint_8.221 // <शिलाजतु:: from iron:: medic./phys. properties> yastu गुग्गुलुकाभासस्तिक्तको लवणान्वितः । कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥ RCint_8.222 // गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः । रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ॥ RCint_8.223 // यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु । विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ॥ RCint_8.224 // <शिलाजतु:: परीक्षा> लौहकिट्टायते वह्नौ विधूमं दह्यतेऽम्भसि । तृणात्यग्रे कृतं श्रेष्ठमधो गलति तन्तुवत् ॥ RCint_8.225 // <शिलाजतु:: शोधन> मलिनं यद्भवेत् तच्च क्षालयेत्केवलाम्भसा । लौहपात्रेषु विधिना ऊर्ध्वीभूतं च संहरेत् ॥ RCint_8.226 // वातपित्तकफघ्नैस्तु निर्यूहैस् तत् सुभावितम् । वीर्योत्कर्षं परं याति सर्वैर् एकैकशोऽपि वा ॥ RCint_8.227 // प्रक्षिप्योद्धृतमावानं पुनस्तत्प्रक्षिपेद्रसे । कोष्णे सप्ताहमेतेन विधिना तस्य भावनां ॥ RCint_8.228 // <शिलाजतु:: soaking> तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधं क्वाथ्यम् । ततः क्वाथे च पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् । तत् समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः ॥ RCint_8.229 // <शिलाजतु:: medic. properties> पूर्वोक्तेन विधानेन लौहैश्चूर्णीकृतैः सह । तत्पीतं पयसा दद्याद् दीर्घमायुः सुखान्वितम् ॥ RCint_8.230 // जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् । मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् ॥ RCint_8.231 // प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः । निर्दिष्टस् त्रिविधस् तस्य परो मध्योऽवरस्तथा ॥ RCint_8.232 // <शिलाजतु:: measure for medic. use> मात्रा पलं त्वर्द्धपलं स्यात्कर्षं तु कनीयसी ॥ RCint_8.233 // <शिलाजतु:: regulations/diet> शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च । वर्जयेत् सर्वकालं च कुलत्थान् परिवर्जयेत् ॥ RCint_8.234 // पयांसि शुक्तानि रसाः सयूषास् तोयं समूत्रं विविधाः कषायाः । आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥ RCint_8.235 // सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुशली गोक्षूरकं चेक्षुरम् । रम्भाकन्दशतावरी ह्यजमोदा mëÃstilà धान्यकं यष्टी नागबला बला मधुरिका जातीफलं सैन्धवम् ॥ RCint_8.236 // भार्ङ्गीकर्कटशृङ्गिका त्रिकटुकं जीरद्वयं चित्रकं चातुर्जातपुनर्नवे गजकणा द्राक्षा शठी वासकम् । शाल्मल्यङ्घ्रिफलत्रिकं कपिभवं बीजं समं चूर्णयेत् चूर्णांशा विजया सिता द्विगुणिता मध्वाज्यमिश्रं तु तत् ॥ RCint_8.237 // कर्षार्द्धा गुडिकाथ कर्षमथवा सेव्या सतां सर्वदा पेया क्षीरसितानुवीर्यकरणे स्तम्भेऽप्ययं कामिनाम् । वामावश्यकरः सुखातिसुखदः प्रौढाङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥ RCint_8.238 // कासश्वासमहातिसारशमनो मन्दाग्निसन्दीपनः दुर्नामग्रहणीप्रमेहनिवहश्लेष्मास्रपित्तप्रणुत् । नित्यानन्दकरो विशेषकवितावाचां विलासोद्भवं धत्ते सर्वगुणं महास्थिरवयो ध्यानावधाने ऽप्यलम् ॥ RCint_8.239 // अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात् सर्वेषां हितकारिणा निगदितः श्रीनित्यनाथेन सः । वृद्धानाम् अपि कामवर्धनकरः प्रौढाङ्गनासङ्गमे सिद्धोऽयं मम दृष्टिप्रत्ययकरो भूपैः सदा सेव्यताम् ॥ RCint_8.240 // वृष्यगणचूर्णतुल्यं तत् पुटपक्वं घनं सिता द्विगुणम् । वृष्यात्परमतिवृष्यं रसायनं चूर्णरत्नमिदम् ॥ RCint_8.241 // <शृङ्गाराभ्ररसः> शुद्धं कृष्णाभ्रचूर्णं द्विपलपरिमितं शाणमानं यदन्यत् । कर्पूरं जातिकोषं सजलमिभकणा तेजपत्रं लवङ्गम् ॥ RCint_8.242 // मांसी तालीशचोचे गजकुसुमगदं धातकी चेति तुल्यं । पथ्या धात्री विभीतं त्रिकटुरथ पृथक् त्वर्द्धशाणं द्विशाणम् ॥ RCint_8.243 // एलाजातीफलाख्यं क्षितितलविधिना शुद्धगन्धाश्मकोलं कोलार्द्धं पारदस्य प्रतिपदविहितं पिष्टमेकत्र मिश्रम् । पानीयेनैव कार्याः परिणतचणकस्विन्नतुल्याश्च वट्यः प्रातः खाद्याश् चतस्रस् तदनु च हि कियच्छृङ्गवेरं सपर्णम् ॥ RCint_8.244 // पानीयं पीतमन्ते ध्रुवमपहरति क्षिप्रमेतान् विकारान् कोष्ठे दुष्टाग्निजातान् ज्वरमुदररुजो राजयक्ष्मं क्षयं च । कासं श्वासं सशोथं नयनपरिभवं मेहमेदोविकारान् छर्दिं शूलाम्लपित्तं तृषमपि महतीं गुल्मजालं विशालम् ॥ RCint_8.245 // पाण्डुत्वं रक्तपित्तं गरलभवगदान् पीनसं प्लीहरोगं हन्याद् आमानिलोत्थान् कफपवनकृतान् पित्तरोगानशेषान् । बल्यो वृष्यश्च योगस्तरुणतरकरः सर्वरोगे प्रशस्तः पथ्यं मांसैश्च यूषैर् घृतपरिलुलितैर् गव्यदुग्धैश्च भूयः ॥ RCint_8.246 // भोज्यं योज्यं यथेष्टं ललितललनया दीयमानं मुदा यच्छृङ्गाराभ्रेण कामी युवतिजनशतां भोगयोगादतुष्टः । वर्ज्यं शाकाम्लमादौ दिनकतिपयचित् स्वेच्छया भोज्यमन्यद् दीर्घायुः काममूर्तिर् गतवलिपलितो मानवोऽस्य प्रसादात् ॥ RCint_8.247 // विषं त्रिकटुकं मुस्तं हरिद्रा निम्बपत्रकम् । विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् । चणकाभा वटी कार्या स्याज्जया योगवाहिका ॥ RCint_8.248 // आदौ गन्धहतं शुल्वं पश्चात्तुल्याहिपारदम् । त्रिनेत्रो हविषा पिष्टः शीतवीर्योऽर्द्धगन्धकः ॥ RCint_8.249 // उष्णश्चेत्तुल्यगन्धेन कुर्यात् संमर्द्य पर्पटीम् । देहसिद्धिकरो ह्येष सर्वरोगनिकृन्तनः ॥ RCint_8.250 // शुद्धं सूतं द्विधा गन्धं खल्वे घृष्ट्वा तु कज्जलीम् । तयोः समं कान्तलौहमभावे तस्य तीक्ष्णकम् ॥ RCint_8.251 // मेलितं देवदेवेशि मर्दितं कन्यकाद्रवैः । यामद्वयं ततः पश्चात्तद्गोलं ताम्रसम्पुटे ॥ RCint_8.252 // आच्छाद्यैरण्डपत्रैस्तु धान्यराशौ निधापयेत् । त्रिदिनान्ते समुद्धृत्य पिष्टं वारितरं भवेत् ॥ RCint_8.253 // कुमारी भृङ्गकोरण्टौ काकमाची पुनर्नवा । नीली मुण्डी च निर्गुण्डी सहदेवी शतावरी ॥ RCint_8.254 // अम्लपर्णी गोक्षुरकः कच्छूमूलं वटाङ्कुराः । एतेषां भावयेद्द्रावैः सप्तवारान् पृथक् पृथक् ॥ RCint_8.255 // त्र्यूषणत्रिफलासोमराजीनां च कषायकैः । शुष्केऽस्मिंस्तोलितं चूर्णं सममेकादशाभिधम् ॥ RCint_8.256 // वराव्योषाग्निविश्वैला जातीफललवङ्गकम् । संयोज्य मधुनालोड्य विमर्द्येदं भजेत्सदा ॥ RCint_8.257 // रात्रौ पिबेद् गवां क्षीरं कृष्णानां च विशेषतः । संवत्सराज्जरामृत्युरोगजालं निवारयेत् ॥ RCint_8.258 // वीर्यवृद्धिकरं श्रेष्ठं रामाशतसुखप्रदम् । तावन्न च्यवते वीर्यं यावदम्लं न सेवते ॥ RCint_8.259 // दीपनं कान्तिदं पुष्टितुष्टिकृत्सेविनां सदा । सुगुप्तः कथितः सूतः सिद्धयोगेश्वराभिधः ॥ RCint_8.260 // त्रिफला लोहजं चूर्णं रक्तचित्रकजा जटा । च्युतक्षुद्राम्रकं बीजं पालाशं क्षुद्रदुग्धिका ॥ RCint_8.261 // एतदष्टकमादाय पृथक् पञ्चपलोन्मितम् । मिश्रयित्वा पलाशस्य सर्वाङ्गरसभावितम् ॥ RCint_8.262 // महाकालजबीजानां भागत्रयमथाहरेत् । भागं कृष्णतिलस्यैकं मिश्रयित्वा nipŬayet ॥ RCint_8.263 // तेन तैलेन तच्चूर्णं पिण्डीकार्यं विमर्दनात् । स्निग्धे भाण्डे तदाधाय शरावेण निरोधयेत् ॥ RCint_8.264 // लिप्त्वा तदाशु धान्ये च पललौघे निधापयेत् । मासमात्रात्समाहृत्य पूजयित्वा शिवं शिवम् ॥ RCint_8.265 // तोलैकं भक्षयेत्प्रातस्तोलैकं भोजनोपरि । एवं मासत्रयाभ्यासात्पलितं हन्त्यसंशयम् । वर्षैकेन जरां हत्वा मृत्युं जयति मानवः ॥ RCint_8.266 // कज्जलीकृतसुगन्धकशम्भोस् तुल्यभागकनकस्य बीजम् । मर्दयेत्कनकतैलयुतं स्यात् कामिनीमदविधूनन एषः ॥ RCint_8.267 // अस्य वल्लयुगलं ससितं चेत् सेवितं हरति मेहगणौघम् । वीर्यदार्ढ्यकरणं कमनीयं द्रावणं निधुवने वनितानाम् ॥ RCint_8.268 // रसगन्धकलौहाभ्रं समं सूताङ्घ्रि हेम च । सर्वं खल्वतले क्षिप्त्वा कन्यास्वरसमर्दितम् ॥ RCint_8.269 // त्रिफलातुलसीब्राह्मीरसैश्चानु विमर्दयेत् । एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम् ॥ RCint_8.270 // संस्थाप्य च तदुद्धृत्य त्रिफलामधुसंयुतम् । एतद्रसायनवरं सर्वरोगेषु योजयेत् ॥ RCint_8.271 // तद्यथाग्निबलं खादेद्वलीपलितनाशनम् । पौष्टिकं बल्यमायुष्यं पुत्रप्रसवकारकम् ॥ RCint_8.272 // क्षयमेकादशविधं कासं पञ्चविधं तथा । कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेहकान् ॥ RCint_8.273 // शूलं श्वासं च हिक्कां च मन्दाग्निं चाम्लपित्तकम् । व्रणान् सर्वानामवातं विसर्पं विद्रधिं तथा ॥ RCint_8.274 // अपस्मारं महोन्मादं सर्वार्शांसि त्वगामयान् । क्रमेण शीलितं हन्ति वृक्षमिन्द्राशनिर्यथा । चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ॥ RCint_8.275 // गन्धं लौहं भस्म मध्वाज्ययुक्तं सेव्यं वर्षं वारिणा त्रैफलेन । शुक्ले केशे कालिमा दिव्यदृष्टिः पुष्टिवीर्यं जायते दीर्घमायुः ॥ RCint_8.276 // अष्टांशहेम्नि हरजे शिखिमूषिकायां संजार्य षड्गुणबलिं क्रमशो ऽधिकं च । ऊर्ध्वं पयोऽग्निम् अधरे विनिधाय धीराः सिद्धीः समग्रमतुलाः स्वकरे कुरुध्वम् ॥ RCint_8.277 // लौहं गन्धं टङ्कणं भ्रामयित्वा सार्धस् तस्मिन् सूतकोऽन्यश्च गन्धः । कन्याम्भोभिर् मर्दितः काचकूप्यां क्षिप्तो वह्णौ सिद्धये वह्णिसिद्धः ॥ RCint_8.278 //