Bhavamisra: Bhavaprakasa (three chapters; to be continued) Benares City: Jaya Krishna Das Hari Das Gupta, 1947 Input by Oliver Hellwig ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ भावमिश्र: भावप्रकाशः भावप्रकाश, वर्गप्रकरण, हरीतक्यादिवर्ग दक्षं प्रजापतिं वस्थम् अश्विनौ वाक्यम् ऊचतुः । कुतो हरीतकी जाता तस्यास्तु कति जातयः ॥ 1 रसाः कति समाख्याताः कति चोपरसाः स्मृताः । नामानि कति चोक्तानि किंवा तासां च लक्षणम् ॥ 2 के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते । केन द्रव्येण संयुक्ता कांश् च रोगान् व्यपोहति ॥ 3 प्रश्नमेतद्यथा पृष्टं भगवन्वक्तुमर्हसि । अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ॥ 4 पपात बिन्दुर् मेदिन्यां शक्रस्य पिबतोऽमृतम् । ततो दिव्यात्समुत्पन्ना सप्तजातिर्हरीतकी ॥ 5 हरीतक्यभया पथ्या कायस्था पूतनामृता । हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ॥ 6 वयःस्था विजया चापि जीवन्ती रोहिणीति च ॥ 7 विजया रोहिणी चैव पूतना चामृताभया । जीवन्ती चेतकी चेति पथ्यायाः सप्त जातयः ॥ 8 विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना सिन्धौ स्यादथ रोहिणी निगदिता जाता प्रतिष्ठानके । चम्पायाम् अमृताभया च जनिता देशे surëÂrÃhvaye जीवन्तीति हरीतकी निगदिता सप्त प्रभेदा बुधैः ॥ 9 अलाबुवृत्ता विजया वृत्ता सा रोहिणी स्मृता । पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता ॥ 10 पञ्चरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी । त्रिरेखा चेतकी ज्ञेया सप्तानाम् इयमाकृतिः ॥ 11 विजया सर्वरोगेषु रोहिणी व्रणरोहिणी । प्रलेपे पूतना योज्या शोधनार्थे ऽमृता हिता ॥ 12 अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहृत् । चूर्णार्थे चेतकी शस्ता यथायुक्तं प्रयोजयेत् ॥ 13 चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः । षडङ्गुलायता शुक्ला कृष्णा त्व् एकाङ्गुला स्मृता ॥ 14 काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् । काचित्स्पर्शेन दृष्ट्यान्या चतुर्धा भेदयेच्छिवा ॥ 15 चेतकीपादपच्छायामुपसर्पन्ति ये नराः । भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः ॥ 16 चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः । तावद् भिद्येत वेगैस्तु प्रभावान्नात्र संशयः ॥ 17 नृपाणां सुकुमाराणां कृशानां भेषजद्विषाम् । चेतकी परमा शस्ता हिता सुखविरेचनी ॥ 18 सप्तानाम् अपि जातीनां प्रधाना विजया स्मृता । सुखप्रयोगा सुलभा सर्वरोगेषु शस्यते ॥ 19 हरीतकी पञ्चरसालवणा तुवरा परम् । रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ॥ 20 चक्षुष्या लघुरायुष्या बृंहणी चानुलोमिनी । श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन् ॥ 21 वैस्वर्यग्रहणीरोगविबन्धविषमज्वरान् । गुल्माध्मानतृषाछर्दिहिक्काकण्डूहृदामयान् ॥ 22 कामलां शूलमानाहं प्लीहानं च यकृत्तथा । अश्मरीं मूत्रकृच्छ्रं च मूत्राघातं च नाशयेत् ॥ 23 स्वादुतिक्तकषायत्वात् पित्तहृत् कफहृत्तु सा । कटुतिक्तकषायत्वाद् अम्लत्वाद्वातहृच्छिवा ॥ 24 पित्तकृत् कटुकाम्लत्वाद् वातकृन्न कथं शिवा ॥ 25 प्रभावाद् दोषहन्तृत्वं सिद्धं यत्तत्प्रकाश्यते । हेतुभिः शिष्यबोधार्थं नापूर्वं क्रियतेऽधुना ॥ 26 कर्मान्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः । यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा ॥ 27 पथ्याया मज्जनि स्वादुः स्नाय्वामम्लो व्यवस्थितः । वृन्ते तिक्तस् त्वचि कटुर् अस्थिस्थस् तुवरो रसः । स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च याम्भसि । निमज्जेत्सा प्रशस्ता च कथितातिगुणप्रदा ॥ 28 नवादिगुणयुक्तत्वं तथैकत्र द्विकर्षता । हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते ॥ 29 चर्विता वर्धयत्यग्निं पेषिता मलशोधिनी । स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोषनुत् ॥ 30 उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी पित्तकफानिलानाम् । विस्रंसिनी मूत्रशकृन्मलानां हरीतकी स्यात्सह भोजनेन ॥ 31 अन्नपानकृतान् दोषान् वातपित्तकफोद्भवान् । हरीतकी हरत्याशु भुक्तस्योपरि योजिता ॥ 32 लवणेन कफं हन्ति पित्तं हन्ति सशर्करा । घृतेन वातजान् रोगान् सर्वरोगान् गुडान्विता ॥ 33 सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् । वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ॥ 34 अध्वातिखिन्नो बलवर्जितश् च रूक्षः कृशो लङ्घनकर्शितश्च । पित्ताधिको गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत् ॥ 35 विभीतकस् त्रिलिङ्गः स्यादक्षः कर्षफलस्तु सः । कलिद्रुमो भूतवासस्तथा कलियुगालयः ॥ 36 विभीतकं स्वादुपाकं कषायं कफपित्तनुत् । उष्णवीर्यं हिमस्पर्शं भेदनं कासनाशनम् ॥ 37 रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्यनाशनम् । विभीतमज्जा तृट्छर्दिकफवातहरो लघुः । कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणः ॥ 38 त्रिष्वामलकमाख्यातं धात्री तिष्यफलामृता ॥ 39 हरीतकीसमं धात्रीफलं किंतु विशेषतः । रक्तपित्तप्रमेहघ्नं परं वृष्यं रसायनम् ॥ 40 हन्ति वातं तदम्लत्वात्पित्तं माधुर्यशैत्यतः । कफं रूक्षकषायत्वात्फलं धात्र्यास्त्रिदोषजित् ॥ 41 यस्य यस्य फलस्येह वीर्यं भवति यादृशम् । तस्य तस्यैव वीर्येण मज्जानमपि निर्दिशेत् ॥ 42 पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफलासमैः । फलत्रिकं च त्रिफला सा वरा च प्रकीर्तिता ॥ 43 त्रिफला कफपित्तघ्नी मेहकुष्ठहरा सरा । चक्षुष्या दीपनी रुच्या विषमज्वरनाशिनी ॥ 44 शुण्ठी विश्वा च विश्वं च नागरं विश्वभेषजम् । ऊषणं कटुभद्रं च शृङ्गवेरं महौषधम् ॥ 45 शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः । स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत् ॥ 46 वृष्या स्वर्या वमिश्वासशूलकासहृदामयान् । हन्ति श्लीपदशोथार्शआनाहोदरमारुतान् ॥ 47 आग्नेयगुणभूयिष्ठात् तोयांशपरिशोषि यत् । संगृह्णाति मलं तत्तु ग्राहि शुण्ठ्यादयो यथा ॥ 48 विबन्धभेदिनी या तु सा कथं ग्राहिणी भवेत् । शक्तिविबन्धभेदे स्याद्यतो न मलपातने ॥ 49 आर्द्रकं शृङ्गवेरं स्यात्कटुभद्रं तथार्द्रिका । आर्द्रिका भेदिनी गुर्वी तीक्ष्णोष्णा दीपनी मता ॥ 50 कटुका मधुरा पाके रूक्षा वातकफापहा । ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः ॥ 51 भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम् । अग्निसंदीपनं रुच्यं जिह्वाकण्ठविशोधनम् ॥ 52 कुष्ठषाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे । दाहे निदाघशरदोर् नैव पूजितम् आर्द्रकम् ॥ 53 पिप्पली मागधी कृष्णा वैदेही चपला कणा । उपकुल्योषणा शौण्डी कोला स्यात् तीक्ष्णतण्डुला ॥ 54 पिप्पली दीपनी वृष्या स्वादुपाका रसायनी । अनुष्णा कटुका स्निग्धा वातश्लेष्महरी लघुः ॥ 55 पिप्पली रेचनी हन्ति श्वासकासोदरज्वरान् । कुष्ठप्रमेहगुल्मार्शःप्लीहशूलाममारुतान् ॥ 56 आर्द्रा कफप्रदा स्निग्धा शीतला मधुरा गुरुः । पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिणी ॥ 57 पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी । श्वासकासज्वरहरा वृष्या मेध्याग्निवर्धिनी ॥ 58 जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली । कासाजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत् । द्विगुणः पिप्पलीचूर्णाद् गुडोऽत्र भिषजां मतः ॥ 59 मरिचं वेल्लजं कृष्णमूषणं धर्मपत्तनम् ॥ 60 मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित् । उष्णं पित्तकरं रूक्षं श्वासशूलकृमीन्हरेत् ॥ 61 तदार्द्रं मधुरं पाके नात्युष्णं कटुकं गुरु । किंचित् तीक्ष्णगुणं श्लेष्मप्रसेकि स्याद् अपित्तलम् ॥ 62 विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते । कटुत्रिकं तु त्रिकटु त्र्यूषणं व्योष उच्यते ॥ 63 त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् । गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् ॥ 64 ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः । दीपनं पिप्पलीमूलं कटूष्णं पाचनं लघु ॥ 65 रूक्षं पित्तकरं भेदि कफवातोदरापहम् । आनाहप्लीहगुल्मघ्नं कृमिश्वासक्षयापहम् ॥ 66 त्र्यूषणं सकणामूलं कथितं चतुरूषणम् । व्योषस्येव गुणाः प्रोक्ता अधिकाश्चतुरूषणे ॥ 67 भवेच्चव्यं तु चविका कथिता सा तथोषणा । कणामूलगुणं चव्यं विशेषाद्गुदजापहम् ॥ 68 चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी वशिरश्च सा ॥ 69 गजकृष्णा कटुर्वातश्लेष्महृद्वह्निवर्धिनी । उष्णा निहन्त्यतीसारं श्वासकण्ठामयक्रिमीन् ॥ 70 चित्रको ऽनलनामा च पीठो व्यालस् तथोषणः । चित्रकः कटुकः पाके वह्निकृत् पाचनो लघुः ॥ 71 रूक्षोष्णो ग्रहणीकुष्ठशोथार्शःकृमिकासनुत् । वातश्लेष्महरो ग्राही वातघ्नः श्लेष्मपित्तहृत् ॥ 72 पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः । पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते ॥ 73 पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम् । तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत् । गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् ॥ 74 पञ्चकोलं समरिचं षडूषणमुदाहृतम् । पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम् ॥ 75 यवानिकोग्रगन्धा च ब्रह्मदर्भाजमोदिका ॥ 76 सैवोक्ता दीप्यका दीप्या तथा स्याद् यवसाह्वया । यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः ॥ 77 दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत् । वातश्लेष्मोदरानाहगुल्मप्लीहकृमिप्रणुत् ॥ 78 अजमोदा खराश्वा च मायूरी दीप्यकस् तथा । तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तका ॥ 79 अजमोदा कटुस्तीक्ष्णा दीपनी कफवातनुत् । उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः । नेत्रामयकृमिच्छर्दिहिक्कावस्तिरुजो हरेत् ॥ 80 पारसीकयवानी तु यवानीसदृशी गुणैः । विशेषात्पाचनी रुच्या ग्राहिणी मादिनी गुरुः ॥ 81 जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः ॥ 82 कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः । कालाजाजी तु सुषवी कालिका चोपकालिका ॥ 83 पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका । उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥ 84 जीरकत्रितयं रूक्षं कटूष्णं दीपनं लघु । संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ॥ 85 ज्वरघ्नं पावनं वृष्यं बल्यं रुच्यं कफापहम् । चक्षुष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत् ॥ 86 धान्यकं धानकं धान्यं धाना धानेयकं तथा । कुनटी धेनुका छत्त्रा कुस्तुम्बुरु वितुन्नकम् ॥ 87 धान्यकं तुवरं स्निग्धमवृष्यं मूत्रलं लघु । तिक्तं कटूष्णवीर्यं च दीपनं पाचनं स्मृतम् ॥ 88 ज्वरघ्नं रोचकं ग्राहि स्वादुपाकि त्रिदोषनुत् । तृष्णादाहवमिश्वासकासकार्श्यक्रिमिप्रणुत् । आर्द्रं तु तद्गुणं स्वादु विशेषात्पित्तनाशनम् ॥ 89 शतपुष्पा शताह्वा च मधुरा कारवी मिसिः । अतिलम्बी सितच्छत्त्रा संहितछत्त्रिकापि च ॥ 90 छत्त्रा शालेयशालीनौ मिश्रेया मधुरा मिसिः । शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः ॥ 91 उष्णा ज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत् । मिश्रेया तद्गुणा प्रोक्ता विशेषाद् योनिशूलनुत् ॥ 92 अग्निमान्द्यहरी हृद्या बद्धविट्कृमिशुक्रहृत् । रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान् हरेत् ॥ 93 मेथिका मेथिनी मेथी दीपनी बहुपत्त्रिका । बोधिनी बहुबीजा च ज्योतिर्गन्धफला तथा ॥ 94 वल्लरी चक्रिका मन्था मिश्रपुष्पा च कैरवी । कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा ॥ 95 मेथिका वातशमनी श्लेष्मघ्नी ज्वरनाशिनी । ततः स्वल्पगुणा वन्या वाजिनां सा तु पूजिता ॥ 96 चन्द्रिका चर्महन्त्री च पशुमेहनकारिका । नन्दिनी कारवी भद्रा वासपुष्पा सुवासरा ॥ 97 चन्द्रशूरं हितं हिक्कावातश्लेष्मातिसारिणाम् । असृग्वातगदद्वेषि बलपुष्टिविवर्धनम् ॥ 98 मेथिका चन्द्रशूरश् च कालाजाजी यवानिका । एतच्चतुष्टयं युक्तं चतुर्बीजम् इति स्मृतम् ॥ 99 तच्चूर्णं भक्षितं नित्यं निहन्ति पवनामयम् । अजीर्णं शूलमाध्मानं पार्श्वशूलं कटिव्यथाम् ॥ 100 सहस्रवेधि जतुकं वाह्लीकं हिङ्गु रामठम् ॥ 101 हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातबलासनुत् । शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्धनम् ॥ 102 वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका । क्षुद्रपत्त्री च मङ्गल्या जटिलोग्रा च लोमशा ॥ 103 वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत् । विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी । अपस्मारकफोन्मादभूतजन्त्वनिलान् हरेत् ॥ 104 पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा । हैमवत्युदिता तद्वद्वातं हन्ति विशेषतः ॥ 105 सुगन्धाप्युग्रगन्धा च विशेषात्कफकासनुत् । सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी ॥ 106 स्थूलग्रन्थिः सुगन्धा स्यात्ततो हीनगुणा स्मृता ॥ 107 द्वीपान्तरवचा किंचित् तिक्तोष्णा वह्निदीप्तिकृत् । विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ॥ 108 वातव्याधीनपस्मारमुन्मादं तनुवेदनाम् । व्यपोहति विशेषेण फिरङ्गामयनाशिनी ॥ 109 हवुषा वपुषा विस्रा पराश्वत्थफला मता । मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी ॥ 110 हवुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः । पित्तोदरसमीरार्शोग्रहणीगुल्मशूलहृत् । पराप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोर् अपि ॥ 111 पुंसि क्लीबे विडङ्गः स्यात्कृमिघ्नो जन्तुनाशनः । तण्डुलाश्च तथा वेल्लम् अमोघा चित्रतण्डुला ॥ 112 विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु । शूलाध्मानोदरश्लेष्मकृमिवातविबन्धनुत् ॥ 113 तुम्बुरुः सौरभः सौरो वनजः सानुजो ऽन्धकः ॥ 114 तुम्बुरु प्रथितं तिक्तं कटुपाकेऽपि तत्कटु । रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लघु विदाहि च ॥ 115 वातश्लेष्माक्षिकर्णौष्ठशिरारुग्गुरुताकृमीन् । कुष्ठशूलारुचिश्वासप्लीहकृच्छ्राणि नाशयेत् ॥ 116 स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा । त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ॥ 117 वंशजा बृंहणी वृष्या बल्या स्वाद्वी च शीतला । तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः । हरेत्कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित् ॥ 118 समुद्रफेनः फेनश्च डिण्डीरो ऽब्धिकफस् तथा ॥ 119 समुद्रफेनश्चक्षुष्यो लेखनः शीतलश्च सः । कषायो विषपित्तघ्नः कर्णरुक्कफहृत् सरः ॥ 120 जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके । अष्टवर्गो ऽष्टभिर् द्रव्यैः कथितश्चरकादिभिः ॥ 121 अष्टवर्गो हिमः स्वादुर् बृंहणः शुक्रलो गुरुः । भग्नसंधानकृत् कामबलासबलवर्धनः । वातपित्तास्रतृड्दाहज्वरमेहक्षयप्रणुत् ॥ 122 जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ । रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्त्रकौ ॥ 123 जीवकः कूर्चकाकार ऋषभो वृषशृङ्गवत् । जीवको मधुरः शृङ्गो ह्रस्वाङ्गः कूर्चशीर्षकः ॥ 124 ऋषभो वृषभो धीरो विषाणी द्राक्ष इत्यपि । जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ ॥ 125 मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ ॥ 126 महामेदाभिधः कन्दो मोरङ्गादौ प्रजायते । महामेदा खनीमेदा स्याद् इत्युक्तं मुनीश्वरैः ॥ 127 शुक्लार्द्रकनिभः कन्दो लताजातः सुपाण्डुरः । महामेदाभिधो ज्ञेयो मेदालक्षणमुच्यते ॥ 128 शुक्लकन्दो नखच्छेद्यो मेदोधातुमिव स्रवेत् । यः स मेदेति विज्ञेयो जिज्ञासातत्परैर्जनैः ॥ 129 शल्यपर्णी मणिच्छिद्रा मेदा मेदोभवाध्वरा । महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः ॥ 130 मेदायुगं गुरु स्वादु वृष्यं स्तन्यकफावहम् । बृंहणं शीतलं पित्तरक्तवातज्वरप्रणुत् ॥ 131 जायते क्षीरकाकोली महामेदोद्भवस्थले ॥ 132 यत्र स्यात् क्षीरकाकोली काकोली अत्र जायते । पीवरीसदृशः कन्दः सक्षीरः प्रियगन्धवान् ॥ 133 स प्रोक्तः क्षीरकाकोली काकोलीलिङ्गमुच्यते । यथा स्यात् क्षीरकाकोली काकोल्यपि तथा भवेत् ॥ 134 एषा किंचिद् भवेत् कृष्णा भेदो ऽयम् उभयोर् अपि । काकोली वायसोली च वीरा कायस्थिका तथा ॥ 135 सा शुक्ला क्षीरकाकोली वयःस्था क्षीरवल्लिका । कथिता क्षीरिणी धीरा क्षीरशुक्ला पयस्विनी ॥ 136 काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु । बृंहणं वातदाहास्रपित्तशोषज्वरापहम् ॥ 137 ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कोशले ऽचले । श्वेतलोमान्वितः कन्दो लताजातः सरन्ध्रकः ॥ 138 स एव ऋद्धिर्वृद्धिश्च भेदम् अप्येतयोर् ब्रुवे । तूलग्रन्थिसमा ऋद्धिर् वामावर्तफला च सा ॥ 139 वृद्धिस्तु दक्षिणावर्तफला प्रोक्ता महर्षिभिः । ऋद्धिर् योग्यं सिद्धिलक्ष्म्यौ वृद्धेर् अप्याह्वया इमे ॥ 140 ऋद्धिर् बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः । प्राणैश्वर्यकरी मूर्छारक्तपित्तविनाशिनी ॥ 141 वृद्धिर् गर्भप्रदा शीता बृंहणी मधुरा स्मृता । वृष्या पित्तास्रशमनी क्षतकासक्षयापहा ॥ 142 राज्ञामप्यष्टवर्गस्तु यतोऽयम् अतिदुर्लभः । तस्मादस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक् । मुख्यसदृशः प्रतिनिधिः ॥ 143 मेदाजीवककाकोल्यृद्धिद्वंद्वे ऽपि चासति । वरीविदार्यश्वगन्धावाराहीश् च क्रमात्क्षिपेत् । मेदामहामेदास्थाने शतावरीमूलम् । जीवकर्षभकस्थाने विदारीमूलम् । काकोलीक्षीरकाकोलीस्थाने अश्वगन्धामूलम् । ऋद्धिवृद्धिस्थाने वाराहीकन्दं गुणैस्तत्तुल्यं क्षिपेत् ॥ 144 यष्टीमधु तथा यष्टीमधुकं क्लीतकं तथा । अन्यत् क्लीतनकं तत्तु भवेत्तोये मधूलिका ॥ 145 यष्टी हिमा गुरुः स्वाद्वी चक्षुष्या बलवर्णकृत् । सुस्निग्धा शुक्रला केश्या स्वर्या पित्तानिलास्रजित् । व्रणशोथविषच्छर्दितृष्णाग्लानिक्षयापहा ॥ 146 काम्पिल्लः कर्कशश् चन्द्रो रक्ताङ्गो रोचनो ऽपि च । काम्पिल्लः कफपित्तास्रकृमिगुल्मोदरव्रणान् । हन्ति रेची कटूष्णश्च मेहानाहविषाश्मनुत् ॥ 147 आरग्वधो राजवृक्षः शम्याकश्चतुरङ्गुलः । आरेवतो व्याधिघातः कृतमालः सुवर्णकः ॥ 148 कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः । आरग्वधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः ॥ 149 ज्वरहृद्रोगपित्तास्रवातोदावर्तशूलनुत् । तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहम् ॥ 150 ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परम् ॥ 151 कट्वी तु कटुका तिक्ता कृष्णभेदा कटंभरा । अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ॥ 152 मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी । कट्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः ॥ 153 भेदिनी दीपनी हृद्या कफपित्तज्वरापहा । प्रमेहश्वासकासास्रदाहकुष्ठक्रिमिप्रणुत् ॥ 154 किराततिक्तः कैरातः कटुतिक्तः किरातकः ॥ 155 काण्डतिक्तो ऽनार्यतिक्तो भूनिम्बो रामसेनकः । किरातकोऽन्यो नैपालः सो ऽर्धतिक्तो ज्वरान्तकः ॥ 156 किरातः सारको रूक्षः शीतलस् तिक्तको लघुः । संनिपातज्वरश्वासकफपित्तास्रदाहनुत् । कासशोथतृषाकुष्ठज्वरव्रणकृमिप्रणुत् ॥ 157 उक्तं कुटजबीजं तु यवमिन्द्रयवं तथा । कलिङ्गं चापि कालिङ्गं तथा भद्रयवा अपि ॥ 158 क्वचिदिन्द्रस्य नामैव भवेत्तदभिधायकम् । फलानीन्द्रयवास् तस्य तथा भद्रयवा अपि ॥ 159 इन्द्रयवं त्रिदोषघ्नं संग्राहि कटु शीतलम् ॥ 160 ज्वरातीसाररक्तार्शोवमिवीसर्पकुष्ठनुत् । दीपनं गुदकीलास्रवातास्रश्लेष्मशूलजित् ॥ 161 मदनश्छर्दनः पिण्डो नटः पिण्डीतकस्तथा । करहाटो मरुवकः शल्यको विषपुष्पकः ॥ 162 मदनो मधुरस्तिक्तो वीर्योष्णो लेखनो लघुः । वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः । रूक्षः कुष्ठकफानाहशोथगुल्मव्रणापहः ॥ 163 रास्ना युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा ॥ 164 रास्नामपाचिनी तिक्ता गुरूष्णा कफवातजित् ॥ 165 शोथश्वाससमीरास्रवातशूलोदरापहा । कासज्वरविषाशीतिवातिकामयसिध्महृत् ॥ 166 नाकुली सुरसा नागसुगन्धा गन्धनाकुली । नकुलेष्टा भुजंगाक्षी सर्पाङ्गी विषनाशिनी ॥ 167 नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् । भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् ॥ 168 माचिका प्रस्थिकाम्बष्ठा तथा चाम्बालिकाम्बिका । मयूरविदला केशी सहस्रा बालमूलिका ॥ 169 माचिकाम्ला रसे पाके कषाया शीतला लघुः । पक्वातिसारपित्तास्रकफकण्ठामयापहा ॥ 170 तेजस्विनी तेजवती तेजोह्वा तेजनी तथा । तेजस्विनी कफश्वासकासास्यामयवातहृत् । पाचन्युष्णा कटुस्तिक्ता रुचिवह्निप्रदीपिनी ॥ 171 ज्योतिष्मती स्यात्कटभी ज्योतिष्का कङ्गुनीति च । पारावतपदी पिण्या लता प्रोक्ता ककुन्दनी ॥ 172 ज्योतिष्मती कटुस् तिक्ता सरा कफसमीरजित् । अत्युष्णा वामनी तीक्ष्णा वह्निबुद्धिस्मृतिप्रदा ॥ 173 कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम् ॥ 174 कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु । हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान् ॥ 175 उक्तं पुष्करमूलं तु पौष्करं पुष्करं च तत् । पद्मपत्त्रं च काश्मीरं कुष्ठभेदमिमं जगुः ॥ 176 पौष्करं कटुकं तिक्तम् उष्णं वातकफज्वरान् । हन्ति शोथारुचिश्वासान् विशेषात् पार्श्वशूलनुत् ॥ 177 कटुपर्णी हैमवती हेमक्षीरी हिमावती । हेमाह्वा पीतदुग्धा च तन्मूलं चोकमुच्यते ॥ 178 हेमाह्वा रेचनी तिक्ता भेदिन्युत्क्लेशकारिणी । कृमिकण्डूविषानाहकफपित्तास्रकुष्ठनुत् ॥ 179 शृङ्गी कर्कटशृङ्गी च स्यात्कुलीरविषाणिका । अजशृङ्गी तु चक्रा च कर्कटाख्या च कीर्तिता ॥ 180 शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान् । श्वासोर्ध्ववाततृट्कासहिक्कारुचिवमीन्हरेत् ॥ 181 कट्फलः सोमवल्कश् च कैटर्यः कुम्भिकापि च । श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च ॥ 182 कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान् । हन्ति श्वासप्रमेहार्शःकासकण्ठामयारुचीः ॥ 183 भार्गी भृगुभवा पद्मा फञ्जी ब्राह्मणयष्टिका । ब्राह्मण्यङ्गारवल्ली च खरशाकश्च हञ्जिका ॥ 184 भार्गी रूक्षा कटुस्तिक्ता रुच्योष्णा पाचनी लघुः । दीपनी तुवरा गुल्मरक्तनुन्नाशयेद् ध्रुवम् । शोथकासकफश्वासपीनसज्वरमारुतान् ॥ 185 pëÃïabhedako'Ómaghno गिरिभिद्भिन्नयोजिनी । अश्मभेदो हिमस् तिक्तः कषायो वस्तिशोधनः ॥ 186 भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः । योनिरोगान्प्रमेहांश्च प्लीहशूलव्रणानि च ॥ 187 धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा । सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता ॥ 188 धातकी कटुका शीता मृदुकृत्तुवरा लघुः । तृष्णातीसारपित्तास्रविषक्रिमिविसर्पजित् ॥ 189 मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ॥ 190 मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि । रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका ॥ 191 भण्डीतकी च गम्भीरी मञ्जूषा वस्त्ररञ्जिनी । मञ्जिष्ठा मधुरा तिक्ता कषाया स्वरवर्णकृत् ॥ 192 गुरुरुष्णा विषश्लेष्मशोथयोन्यक्षिकर्णरुक् । रक्तातीसारकुष्ठास्रविसर्पव्रणमेहनुत् ॥ 193 स्यात् कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि । कुसुम्भं वातलं कृच्छ्ररक्तपित्तकफापहम् ॥ 194 लाक्षा पलंकषालक्तो यावो वृक्षामयो जतुः । लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा लघुः ॥ 195 अनुष्णा कफपित्तास्रहिक्काकासज्वरप्रणुत् । व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा ॥ 196 अलक्तको गुणैस् तद्वद् विशेषाद् व्यङ्गनाशनः ॥ 197 हरिद्रा käcanÅ पीता निशाख्या वरवर्णिनी । कृमिघ्नी हलदी योषित्प्रिया हट्टविलासिनी ॥ 198 हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत् । वर्ण्या त्वग्दोषमेहास्रशोथपाण्डुव्रणापहा ॥ 199 दार्वीभेदाम्रगन्धा च सुरभीदारु दारु च । कर्पूरा पद्मपत्त्रा स्यात् सुरीमत् सुरतारका ॥ 200 आम्रगन्धिर् हरिद्रा या सा शीता वातला मता । पित्तहृन्मधुरा तिक्ता सर्वकण्डूविनाशिनी ॥ 201 अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः ॥ 202 दार्वी दारुहरिद्रा च पर्जन्या पर्जनीति च । कटंकटेरी पीता च भवेत्सैव पचम्पचा । सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च ॥ 203 पीतद्रुश्च हरिद्रश्च पीतदारु च पीतकम् । दार्वी निशागुणा किंतु नेत्रकर्णास्यरोगनुत् ॥ 204 दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यदा घनम् । तदा rasäjanÃkhyaæ तन्नेत्रयोः परमं हितम् ॥ 205 rasäjanaæ तार्क्ष्यशैलं रसगर्भं च तार्क्ष्यजम् । rasäjanaæ कटु श्लेष्मविषनेत्रविकारनुत् ॥ 206 उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् ॥ 207 अवल्गुजो वाकुची स्यात् सोमराजी सुपर्णिका । शशिलेखा कृष्णफला सोमा पूतिफलीति च ॥ 208 सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्तिता । वाकुची मधुरा तिक्ता कटुपाका रसायनी ॥ 209 विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् । रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् ॥ 210 तत्फलं पित्तलं कुष्ठकफानिलहरं कटु । केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुनुत् ॥ 211 चक्रमर्दः प्रपुन्नाटी दद्रुघ्नो मेषलोचनः । पद्माटः स्यादेडगजश्चक्री पुंनाट इत्यपि ॥ 212 चक्रमर्दो लघुः स्वादू रूक्षः पित्तानिलापहः । हृद्यो हिमः कफश्वासकुष्ठदद्रुक्रिमीन् हरेत् ॥ 213 हन्त्युष्णं तत्फलं कुष्ठकण्डूदद्रुविषानिलान् । गुल्मकासकृमिश्वासनाशनं कटुकं स्मृतम् ॥ 214 विषा त्व् अतिविषा विश्वा ӭङ्गी प्रतिविषारुणा । शुक्लकन्दा चोपविषा भङ्गुरा घुणवल्लभा ॥ 215 विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् । कफपित्तातिसारामविषकासवमिक्रिमीन् ॥ 216 लोध्रस् तिल्वस् तिरीटश्च शावरो गालवस्तथा ॥ 217 द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः । जीर्णपत्त्रो बृहत्पत्त्रः पट्टी लाक्षाप्रसादनः ॥ 218 लोध्रो ग्राही लघुः शीतश्चक्षुष्यः कफपित्तनुत् । कषायो रक्तपित्तासृग्ज्वरातीसारशोथहृत् ॥ 219 लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥ 220 यदामृतं वैनतेयो जहार सुरसत्तमात् । तदा ततोऽपतद् बिन्दुः स रसोनोऽभवद्भुवि ॥ 221 पञ्चभिश् च रसैर् युक्तो रसेनाम्लेन वर्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ 222 कश्चापि मूलेषु तिक्तः पत्त्रेषु संस्थितः । नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः । बीजे तु मधुरः प्रोक्तो रसस् तद्गुणवेदिभिः ॥ 223 रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः । रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ॥ 224 भग्नसंधानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः । बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥ 225 हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान् । दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति ॥ 226 मद्यं मांसं तथाम्लं च हितं लशुनसेविनाम् । व्यायाममातपं रोषम् अतिनीरं पयो गुडम् । रसोनमश्नन्पुरुषस्त्यजेदेतान्निरन्तरम् ॥ 227 पलाण्डुर् यवनेष्टश्च दुर्गन्धो मुखदूषकः । पलाण्डुस्तु बुधैर्ज्ञेयो रसोनसदृशो गुणैः ॥ 228 स्वादुः पाके रसेऽनुष्णः कफकृन्नातिपित्तलः । हरते केवलं वातं बलवीर्यकरो गुरुः ॥ 229 भल्लातकं त्रिषु प्रोक्तम् अरुष्को ऽरुष्करो ऽग्निकः । तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफकृत् ॥ 230 भल्लातकफलं पक्वं स्वादुपाकरसं लघु । कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम् ॥ 231 मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् । कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरक्रिमीन् ॥ 232 तन्मज्जा मधुरो वृष्यो बृंहणो वातपित्तहा । वृन्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत् ॥ 233 भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः । वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् । हन्ति गुल्मज्वरश्वित्रवह्निमान्द्यकृमिव्रणान् ॥ 234 भङ्गा गञ्जामातुलानी मादिनी विजया जया ॥ 235 भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः । तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्धिनी ॥ 236 तिलभेदः खसतिलः खाखसश्चापि स स्मृतः । स्यात् खाखसफलाद्भूतं वल्कलं शीतलं लघु ॥ 237 ग्राहि तिक्तं कषायं च वातकृत् कफकासहृत् ॥ 238 धातूनां शोषकं रूक्षं मदकृद्वाग्विवर्धनम् । मुहुर्मोहकरं रुच्यं सेवनात् पुंस्त्वनाशनम् ॥ 239 उक्तं खसफलक्षीरमाफूकमहिफेनकम् । आफूकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलम् । तथा खसफलोद्भूतवल्कलप्रायमित्यपि ॥ 240 उच्यन्ते खसबीजानि ते खाखसतिला अपि ॥ 241 खसबीजानि बल्यानि वृष्याणि सुगुरूणि च । जनयन्ति कफं तानि शमयन्ति समीरणम् ॥ 242 सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजम् । सैन्धवं लवणं स्वादु दीपनं पाचनं लघु । स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत् ॥ 243 शाकम्भरीयं कथितं गुडाख्यं रौमकं तथा ॥ 244 गुडाख्यं लघु वातघ्नम् अत्युष्णं भेदि पित्तलम् । तीक्ष्णोष्णं चापि सूक्ष्मं चाभिष्यन्दि कटुपाकि च ॥ 245 सामुद्रं यत्तु लवणम् अक्षीबं वशिरं च तत् । समुद्रजं सागरजं लवणोदधिसम्भवम् ॥ 246 सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु । नात्युष्णं दीपनं भेदि सक्षीरमविदाहि च । श्लेष्मलं वातनुत्तीक्ष्णमरूक्षं नातिशीतलम् ॥ 247 विडं पाकं च कृतकं तथा द्राविडमासुरम् । विडं सक्षारम् ऊर्ध्वाधःकफवातानुलोमनम् । ऊर्ध्वं कफमधो वातं संचारयेदित्यर्थः ॥ 248 दीपनं लघु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च । विबन्धानाहविष्टम्भहृद्रुग्गौरवशूलनुत् ॥ 249 सौवर्चलं स्याद् रुचकं मन्थपाकं च तन्मतम् । रुचकं रोचनं भेदि दीपनं पाचनं परम् ॥ 250 सुस्नेहं वातनुन्नातिपित्तलं विशदं लघु । उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलजित् ॥ 251 औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् । क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम् ॥ 252 चणकाम्लकमत्युष्णं दीपनं दन्तहर्षणम् । लवणानुरसं रुच्यं शूलाजीर्णविबन्धनुत् ॥ 253 पाक्यं क्षारो यवक्षारो यावशूको यवाग्रजः । स्वर्जिकापि स्मृतः क्षारः कापोतः सुखवर्चकः ॥ 254 कथितः स्वर्जिकाभेदो विशेषज्ञैः सुवर्चिका । यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः ॥ 255 निहन्ति शूलवातामश्लेष्मश्वासगलामयान् । पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् ॥ 256 स्वर्जिकाल्पगुणा तस्माद्विज्ञेया गुल्मशूलहृत् । सुवर्चिका स्वर्जिकावद् बोद्धव्या गुणतो जनैः ॥ 257 सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते । टङ्कणं वह्निकृद्रूक्षं कफहृद् वातपित्तकृत् ॥ 258 स्वर्जिका यावशूकश्च क्षारद्वयमुदाहृतम् । टङ्कणेन युतं तत्तु क्षारत्रयमुदीरितम् ॥ 259 मिलितं तूक्तगुणकृद् विशेषाद् गुल्महृत् परम् । पलाशवज्रिशिखरिचिञ्चार्कतिलनालजाः ॥ 260 यवजः स्वर्जिका चेति k«ÃrëÂakam उदाहृतम् । क्षारा एतेऽग्निना तुल्या गुल्मशूलहरा भृशम् ॥ 261 भुक्तं सहस्रवेधि स्याद्रसाम्लं शुक्लमित्यपि । चुक्रमत्यम्लमुष्णं च दीपनं पाचनं परम् ॥ 262 शूलगुल्मविबन्धामवातश्लेष्महरं सरम् । vamit­«ïÃsyavairasyah­tpŬÃvahnimÃndyah­t // 263 भावप्रकाश, वर्गप्रकरण, कर्पूरादिवर्ग पुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः । घनसारश् चन्द्रसंज्ञो हिमनामापि स स्मृतः ॥ 1 कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः । सुरभिर् मधुरस् तिक्तः कफपित्तविषापहः ॥ 2 तृष्णास्यवैरस्यमेदोदौर्गन्ध्यनाशनः । कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः । पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ॥ 3 चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः । कुष्ठकण्डूवमिहरस् तथा तिक्तरसश्च सः ॥ 4 मृगनाभिर् मृगमदः कथितस्तु सहस्रभित् । कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता ॥ 5 कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक् । काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता ॥ 6 कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् । काश्मीरदेशसम्भूता कस्तूरी ह्य् अधमा मता ॥ 7 कस्तूरिका कटुस् तिक्ता क्षारोष्णा शुक्रला गुरुः । कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत् ॥ 8 लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः । चक्षुष्या छेदिनी श्लेष्मतृष्णावस्त्यास्यरोगहृत् ॥ 9 गन्धमार्जारवीर्यं तु वीर्यकृत् कफवातहृत् । कण्डूकुष्ठहरं नेत्र्यं सुगन्धं स्वेदगन्धनुत् ॥ 10 श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः । गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥ 11 स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम् । ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठम् उच्यते ॥ 12 चन्दनं शीतलं रूक्षं तिक्तम् आह्लादनं लघु । श्रमशोषविषश्लेष्मतृष्णापित्तास्रदाहनुत् ॥ 13 कालीयकं तु कालीयं पीताभं हरिचन्दनम् ॥ 14 हरिप्रियं कालसारं तथा कालानुसार्यकम् । कालीयकं रक्तगुणं विशेषाद् व्यङ्गनाशनम् ॥ 15 रक्तचन्दनम् आख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम् ॥ 16 रक्तं शीतं गुरु स्वादु छर्दितृष्णास्रपित्तहृत् । तिक्तं नेत्राहतं वृष्यं ज्वरव्रणविषापहम् ॥ 17 पतंगं रक्तसारं च सुरङ्गं रञ्जनं तथा । पट्टरञ्जकमाख्यातं पत्तूरं च कुचन्दनम् ॥ 18 पतंगं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् । हरिचन्दनवद् वेद्यं विशेषाद्दाहनाशनम् ॥ 19 चन्दनानि तु सर्वाणि सदृशानि रसादिभिः । गन्धेन तु विशेषोऽस्ति पूर्वः श्रेष्ठतमो गुणैः ॥ 20 अगुरु प्रवरं लोहं राजार्हं योगजं तथा । वंशिकं कृमिजं वापि कृमिजग्धम् अनार्यकम् ॥ 21 अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णं च पित्तलम् । लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ॥ 22 कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति । अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः ॥ 23 देवदारु स्मृतं दारुभद्रं दार्व् इन्द्रदारु च । मस्तदारु द्रुकिलिमं किलिमं सुरभूरुहः ॥ 24 देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च । विबन्धाध्मानशोथामतन्द्राहिक्काज्वरास्रजित् । प्रमेहपीनसश्लेष्मकासकण्डूसमीरनुत् ॥ 25 सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः । सरलो मधुरस् तिक्तः कटुपाकरसो लघुः ॥ 26 स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः । कफानिलस्वेददाहकासमूर्छाव्रणापहः ॥ 27 कालानुसार्यं तगरं कुटिलं नहुषं नतम् । अपरं पिण्डतगरं दण्डहस्ती च बर्हिणम् ॥ 28 तगरद्वयमुष्णं स्यात्स्वादु स्निग्धं लघु स्मृतम् । विषापस्मारशूलाक्षिरोगदोषत्रयापहम् ॥ 29 पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतम् । पद्मकं तुवरं तिक्तं शीतलं वातलं लघु ॥ 30 वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तनुत् । गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत् ॥ 31 गुग्गुलुर् देवधूपश् च जटायुः कौशिकः पुरः । कुम्भोलूखलकं क्लीबे महिषाक्षः पलंकषः ॥ 32 महिषाक्षो महानीलः कुमुदः पद्म इत्यपि । हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः ॥ 33 bh­Çgäjanasavarïastu महिषाक्ष इति स्मृतः । महानीलस् तु विज्ञेयः स्वनामसमलक्षणः ॥ 34 कुमुदः कुमुदाभः स्यात्पद्मो माणिक्यसंनिभः । हिरण्याक्षस् तु हेमाभः पञ्चानां लिङ्गमीरितम् ॥ 35 महिषाक्षो महानीलो गजेन्द्राणां हिताव् उभौ । हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ॥ 36 विशेषेण मनुष्याणां कनकः परिकीर्तितः । कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि ॥ 37 गुग्गुलुर् विशदस् तिक्तो वीर्योष्णः पित्तलः सरः । कषायः कटुकः पाके कटू रूक्षो लघुः परः ॥ 38 भग्नसंधानकृद् वृष्यः सूक्ष्मः स्वर्यो रसायनः । दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः ॥ 39 मेदोमेहाश्मवातांश् च क्लेदकुष्ठाममारुतान् । piÂikÃgranthiÓophÃrÓogaï¬amÃlÃk­mŤ जयेत् ॥ 40 माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा । तिक्तत्वात्कफजित्तेन गुग्गुलुः सर्वदोषहा ॥ 41 स नवो बृंहणो वृष्यः पुराणस् त्व् अतिलेखनः ॥ 42 स्निग्धः käcanasaækÃÓa÷ पक्वजम्बूफलोपमः । नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः ॥ 43 शुष्को दुर्गन्धकश् चैव त्यक्तप्रकृतिवर्णकः । पुराणः स तु विज्ञेयो गुग्गुलुर् वीर्यवर्जितः ॥ 44 अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपम् । मद्यं रोषं त्यजेत्सम्यग् गुणार्थी पुरसेवकः ॥ 45 श्रीवासः सरलस्रावः श्रीवेष्टो वृक्षधूपकः । श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः ॥ 46 पित्तलो वातमूर्धाक्षिस्वरोगकफापहः । रक्षोघ्नः स्वेददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् ॥ 47 रालस्तु शालनिर्यासस्तथा सर्जरसः स्मृतः । देवधूपो यक्षधूपस्तथा सर्वरसश्च सः ॥ 48 रालो हिमो गुरुस् तिक्तः कषायो ग्राहको हरेत् । दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः । ग्रहभग्नाग्निदग्धांश्च शूलातीसारनाशनः ॥ 49 कुन्दुरुस्तु मुकुन्दः स्यात्सुगन्धः कुन्द इत्यपि ॥ 50 कुन्दुरुर् मधुरस्तिक्तस् तीक्ष्णस् त्वच्यः कटुर्हरेत् । ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान् ॥ 51 सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः । कपितैलं च संख्यातस्तथा च कपिनामकः ॥ 52 सिह्लकः कटुकः स्वादुः स्निग्धोष्णः शुक्रकान्तिकृत् । वृष्यः कण्ठ्यः स्वेदकुष्ठज्वरदाहग्रहापहः ॥ 53 जातीफलं जातिकोशं मालतीफलमित्यपि । जातीफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु । कटुकं दीपनं ग्राहि स्वर्यं श्लेष्मानिलापहम् ॥ 54 निहन्ति मुखवैरस्यं मलदौर्गन्ध्यकृष्णताः । कृमिकासवमिश्वासशोषपीनसहृद्रुजः ॥ 55 जातीफलस्य त्वक् प्रोक्ता जातीपत्त्री भिषग्वरैः ॥ 56 जातीपत्त्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत् । कफकासवमिश्वासतृष्णाकृमिविषापहा ॥ 57 लवंगं देवकुसुमं श्रीसंज्ञं श्रीप्रसूनकम् । लवंगं कटुकं तिक्तं लघु नेत्रहितं हिमम् ॥ 58 दीपनं पाचनं रुच्यं कफपित्तास्रनाशकृत् । तृष्णां छर्दिं तथाध्मानं शूलमाशु विनाशयेत् । कासं श्वासं च हिक्कां च क्षयं क्षपयति ध्रुवम् ॥ 59 एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च ॥ 60 भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः । स्थूलैला कटुका पाके रसे चानलकृल्लघुः ॥ 61 रूक्षोष्णा श्लेष्मपित्तास्रकण्डूश्वासतृषापहा । हृल्लासविषबस्त्यास्यशिरोरुग्वमिकासनुत् ॥ 62 सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी द्राविडी त्रुटिः । एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत् । रसे तु कटुका शीता लघ्वी वातहरी मता ॥ 63 त्वक्पत्त्रं च वराङ्गं स्यद् भृङ्गं चोचं तथोत्कटम् । त्वचं लघूष्णं कटुकं स्वादु तिक्तं च रूक्षकम् ॥ 64 पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् । हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृत् ॥ 65 त्वक्स्वाद्वी तु तनुत्वक्स्यात्तथा दारुसिता मता ॥ 66 उक्ता दारुसिता स्वाद्वी तिक्ता चानिलपित्तहृत् । सुरभिः शुक्रला वर्ण्या मुखशोषतृषापहा ॥ 67 पत्त्रकं तमालपत्त्रं च तथा स्यात् पत्त्रनामकम् । पत्त्रकं मधुरं किंचित् तीक्ष्णोष्णं पिच्छिलं लघु । निहन्ति कफवातार्शोहृल्लासारुचिपीनसान् ॥ 68 नागपुष्पः स्मृतो नागः केसरो नागकेसरः । चाम्पेयो नागकिञ्जल्कः कथितः käcanÃhvaya÷ ॥ 69 नागपुष्पं कषायोष्णं रूक्षं लघ्वामपावनम् ॥ 70 ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनम् । दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ॥ 71 त्वगेलापत्त्रकैस् तुल्यैस् त्रिसुगन्धि त्रिजातकम् । नागकेसरसंयुक्तं चातुर्जातकम् उच्यते ॥ 72 तद्द्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् । लघु पित्ताग्निकृद् वर्ण्यं कफवातविषापहम् ॥ 73 कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् । संकोचं पिशुनं धीरं वाह्लीकं शोणिताभिधम् ॥ 74 काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धि तत् । सूक्ष्मकेसरम् आरक्तं पद्मगन्धि तदुत्तमम् ॥ 75 वाह्लीकदेशसंजातं कुङ्कुमं पाण्डुरं स्मृतम् । केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेसरम् ॥ 76 कुङ्कुमं पारसीकं तन्मधुगन्धि तदीरितम् । ईषत् पाण्डुरवर्णं तदधमं स्थूलकेसरम् ॥ 77 कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित् । तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषत्रयापहम् ॥ 78 गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना । गोरोचना हिमा तिक्ता वर्ण्या मङ्गलकान्तिदा । विषालक्ष्मीग्रहोन्मादगर्भस्रावक्षतास्रहृत् ॥ 79 नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् ॥ 80 नखं स्वल्पं नखी प्रोक्ता हनुहट्टविलासिनी । नखद्रव्यं ग्रहश्लेष्मावातास्रज्वरकुष्ठहृत् ॥ 81 लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् । अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कटु ॥ 82 बालं ह्रीवेरबर्हिष्ठोदीच्यं केशाम्बुनाम च । बालकं शीतलं रूक्षं लघु दीपनपाचनम् । हृल्लासारुचिवीसर्पहृद्रोगामातिसारजित् ॥ 83 स्याद्वीरणं वीरतरुर् वीरं च बहुमूलकम् । वीरणं पाचनं शीतं वान्तिहृल्लघु तिक्तकम् ॥ 84 स्तम्भनं ज्वरनुद् भ्रान्तिमदजित् कफपित्तहृत् । तृष्णास्रविषवीसर्पकृच्छ्रदाहव्रणापहम् ॥ 85 वीरणस्य तु मूलं स्यादुशीरं नलदं च तत् । अमृणालं च सेव्यं च समगन्धिकम् इत्यपि ॥ 86 उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम् ॥ 87 मधुरं ज्वरहृद् वान्तिमदनुत् कफपित्तहृत् । तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहम् ॥ 88 जटामांसी भूतजटा जटिला च तपस्विनी । मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा । स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत् ॥ 89 शैलेयं तु शिलापुष्पं वृद्धं कालानुसार्यकम् ॥ 90 शैलेयं शीतलं हृद्यं कफपित्तहरं लघु । कण्डूकुष्ठाश्मरीदाहविषहृद् गुदरक्तहृत् ॥ 91 मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् । कुरुविन्दश्च संख्यातो ऽपरः क्रोडकसेरुकः ॥ 92 भद्रमुस्तं च गुन्द्रा च तथा नागरमुस्तकः । मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् ॥ 93 कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् । अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते । तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ॥ 94 कर्चूरो वेधमुख्यश्च द्राविडः कल्पकः शटी । कर्चूरो दीपनो रुच्यः कटुकस्तिक्त एव च ॥ 95 सुगन्धिः कटुपाकः स्यात् कुष्ठार्शोव्रणकासनुत् । उष्णो लघुर् हरेच्छ्वासं गुल्मवातकफक्रिमीन् ॥ 96 मुरा गन्धकुटी दैत्या सुरभिः शालपर्णिका ॥ 97 मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिलापहा । ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी ॥ 98 शठी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका । गान्धारिका गन्धवधूर् वधूः पलाशिका ॥ 99 भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः । तिक्ता तीक्ष्णा च कटुकानुष्णास्यमलनाशिनी । शोथकासव्रणश्वासशूलसिध्मग्रहापहा ॥ 100 प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया ॥ 101 गुन्द्रा गन्धफला श्यामा विष्वक्सेनाङ्गनाप्रिया । प्रियङ्गुः शीतला तिक्ता तुवरानिलपित्तहृत् ॥ 102 रक्तातियोगदौर्गन्ध्यस्वेददाहज्वरापहा । गुल्मतृड्विषमोहघ्नी तद्वद् गन्धप्रियङ्गुका ॥ 103 तत्फलं मधु रूक्षं कषायं शीतलं गुरु । विबन्धाध्मानबलकृत् संग्राहि कफपित्तजित् ॥ 104 रेणुका राजपुत्री च नन्दिनी कपिला द्विजा । भस्मगन्धा पाण्डुपुत्री स्मृता कौन्ती हरेणुका ॥ 105 रेणुका कटुका पाके तिक्तानुष्णा कटुर् लघुः । पित्तला दीपनी मेध्या पाचिनी गर्भपातिनी । बलासवातकृच्चैव तृट्कण्डूविषदाहनुत् ॥ 106 ग्रन्थिपर्णं ग्रन्थिकं च काकपुच्छं च गुच्छकम् । नीलपुष्पं सुगन्धं च कथितं तैलपर्णकम् ॥ 107 ग्रन्थिपर्णं तिक्ततीक्ष्णं कटूष्णं दीपनं लघु । कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनम् ॥ 108 स्थौणेयकं बर्हिबर्हं शुकबर्हं च कुक्कुरम् । शीर्णरोमशुकं चापि शुकपुष्पं शुकच्छदम् ॥ 109 स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत् ॥ 110 मेधाशुक्रकरं रुच्यं रक्षोघ्नं ज्वरजन्तुजित् । हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान् ॥ 111 निशाचरो धनहरः कितवो गणहासः । चोरकः शङ्कितश् चण्डो दुष्पत्त्रः क्षेमको रिपुः । रोचको मधुरस्तिकः कटुः पाके कटुर् लघुः ॥ 112 तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान् । रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ॥ 113 तालीशम् उक्तं pattrìhyaæ धात्रीपत्त्रं च तत्स्मृतम् । तालीशं लघु तीक्ष्णोष्णं श्वासकासकफानिलान् । निहन्त्य् अरुचिगुल्मामवह्निमान्द्यक्षयामयान् ॥ 114 कङ्कोलं कोलं प्रोक्तं चाथ कोशफलं स्मृतम् ॥ 115 कङ्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदम् । आस्यदौर्गन्ध्यहृद्रोगकफवातामयान्ध्यहृत् ॥ 116 स्निग्धोष्णा कफहृत् तिक्ता सुगन्धा गन्धकोकिला । गन्धकोकिलया तुल्या विज्ञेया गन्धमालती ॥ 117 लामज्जकं सुनालं स्यादमृणालं लवं लघु । इष्टकापथकं सव्यं नलदं च विदातकम् ॥ 118 लामज्जकं हिमं तिक्तं लघु दोषत्रयास्रजित् । त्वगामयस्वेदकृच्छ्रदाहपित्तास्ररोगनुत् ॥ 119 एलवालुकम् ऐलेयं सुगन्धि हरिवालुकम् । ऐलवालुकम् एलालु कपित्थं पत्त्रम् ईरितम् ॥ 120 एलालु कटुकं पाके कषायं शीतलं लघु । हन्ति कण्डूव्रणच्छर्दितृट्कासारुचिहृद्रुजः । बलासविषपित्तास्रकुष्ठमूत्रगदक्रिमीन् ॥ 121 कुटन्नटं दासपुरं बालेयं परिपेलवम् । प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ॥ 122 मुस्तावत् पेलवपुटं शुकाभं स्याद् वितुन्नकम् ॥ 123 वितुन्नकं हिमं तिक्तं कषायं कटु कान्तिदम् । कफपित्तास्रवीसर्पकुष्ठकण्डूविषप्रणुत् ॥ 124 स्पृक्कासृग् ब्राह्मणो देवो मरुन्माला लता लघुः । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ 125 स्पृक्का स्वाद्वी हिमा वृष्या तिक्ता निखिलदोषनुत् । कुष्ठकण्डूविषस्वेददाहाश्रीज्वररक्तहृत् ॥ 126 पर्पटी रञ्जनी कृष्णा जतुका जननी जनी । जतुकृष्णाग्निसंस्पर्शा जतुकृच्चक्रवर्तिनी ॥ 127 पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः । विषव्रणहरा कण्डूकफपित्तास्रकुष्ठनुत् ॥ 128 नलिका विद्रुमलता कपोतचरणा नटी । धमन्यञ्जनकेशी च निर्मेध्या सुषिरा नली ॥ 129 नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् । कृच्छ्राश्मवाततृष्णास्रकुष्ठकण्डूज्वरापहा ॥ 130 प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकम् । पौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् । चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत् ॥ 131 भावप्रकाश, वर्गप्रकरण, गुडूच्यादिवर्ग अथ लङ्केश्वरो मानी रावणो राक्षसाधिपः । रामपत्नीं बलात्सीतां जहार मदनातुरः ॥ 1 ततस्तं बलवान्रामो रिपुं जायापहारिणम् । हृतो वानरसैन्येन जघान रणमूर्धनि ॥ 2 हते तस्मिन्सुरारातौ रावणे बलगर्विते । देवराजः सहस्राक्षः परितुष्टश् च राघवे ॥ 3 तत्र ये वानराः केचिद् राक्षसैर् निहता रणे । तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः ॥ 4 ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः । पीयूषबिन्दवः पेतुस् तेभ्यो जाता गुडूचिका ॥ 5 गुडूची मधुपर्णी स्याद् अमृतामृतवल्लरी । छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च ॥ 6 जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली । चक्रलक्षणिका धीरा विशल्या च रसायनी ॥ 7 चन्द्रहासा वयःस्था च मण्डली देवनिर्मिता । गुडूची कटुका तिक्ता स्वादुपाका रसायनी ॥ 8 संग्राहिणी कषायोष्णा लघ्वी बल्याग्निदीपिनी । दोषत्रयामतृड्दाहमेहकासांश्च पाण्डुताम् ॥ 9 कामलाकुष्ठवातास्रज्वरक्रिमिवमीन् हरेत् । प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् ॥ 10 ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी । ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम् ॥ 11 वश्यं तिक्तं कटु क्षारं रक्तपित्तकरं लघु । बल्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम् ॥ 12 बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलाव् अपि । श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् । वातश्लेष्महरो बल्यो लघुरुष्णश्च पाचनः ॥ 13 गाम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका । काश्मीरी काश्मरी हीरा काश्मर्यः पीतरोहिणी ॥ 14 कृष्णवृन्ता मधुरसा महाकुसुमिकापि च । काश्मरी तुवरा तिक्ता वीर्योष्णा मधुरा गुरुः ॥ 15 दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् । दोषतृष्णामशूलार्शोविषदाहज्वरापहा ॥ 16 तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनम् । वातपित्ततृषारक्तक्षयमूत्रविबन्धनुत् ॥ 17 स्वादु पाके हिमं स्निग्धं तुवराम्लं विशुद्धिकृत् । हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान् ॥ 18 पाटलिः पाटलामोघा मधुदूती फलेरुहा । कृष्णवृन्ता कुबेराक्षी कालस्थाल्यलिवल्लभा ॥ 19 ताम्रपुष्पी च कथितापरा स्यात्पाटला सिता । मुष्कको मोक्षको घण्टापाटलिः këÂhapÃÂalà ॥ 20 पाटला तुवरा तिक्तानुष्णा दोषत्रयापहा । अरुचिश्वासशोथास्रच्छर्दिहिक्कातृषाहरी ॥ 21 पुष्पं कषायं मधुरं हिमं हृद्यं कफास्रनुत् । पित्तातिसारहृत्कण्ठ्यं फलं हिक्कास्रपित्तहृत् ॥ 22 अग्निमन्थो जयः स स्याच् छ्रीपर्णी गणिकारिका । जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ 23 अग्निमन्थः श्वयथुनुद् वीर्योष्णः कफवातहृत् । पाण्डुनुत् कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः ॥ 24 श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः । मण्डूकपर्णपत्त्रोर्णशुकनासकुटन्नटाः ॥ 25 दीर्घवृन्तो ऽरलुश्चापि पृथुशिम्बः कटंभरः । श्योनाको दीपनः पाके कटुकस्तुवरो हिमः । ग्राही तिक्तोऽनिलश्लेष्मपित्तकासप्रणाशनः ॥ 26 टुण्टुकस्य फलं बालं रूक्षं वातकफापहम् ॥ 27 हृद्यं कषायं मधुरं रोचनं लघु दीपनम् । गुल्मार्शःकृमिहृत्प्रौढं गुरु वातप्रकोपणम् ॥ 28 श्रीफलः सर्वतोभद्रा पाटला गणिकारिका । श्योनाकः पञ्चभिश्चैतैः पञ्चमूलं महन्मतम् ॥ 29 पञ्चमूलं महत्तिक्तं कषायं कफवातनुत् । मधुरं श्वासकासघ्नमुष्णं लघ्वग्निदीपनम् ॥ 30 शालिपर्णी स्थिरा सौम्या त्रिपर्णी पीवरी गुहा । विदारिगन्धा दीर्घाङ्गी दीर्घपत्त्रांशुमत्यपि ॥ 31 शालिपर्णी गुरुश्छर्दिज्वरश्वासातिसारजित् ॥ 32 शोषदोषत्रयहरी बृंहण्युक्ता रसायनी । तिक्ता विषहरी स्वादुः क्षतकासक्रिमिप्रणुत् ॥ 33 पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि । क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा ॥ 34 पृश्निपर्णी त्रिदोषघ्नी वृष्योष्णा मधुरा सरा । हन्ति दाहज्वरश्वासरक्तातीसारतृड्वमीः ॥ 35 वार्त्ताकी क्षुद्रभण्टाकी महती बृहती कुली । हिङ्गुली rëÂrikà सिंही महोष्ट्री दुष्प्रधर्षिणी ॥ 36 बृहती ग्राहिणी हृद्या पाचनी कफवातकृत् । कटुतिक्तास्यवैरस्यमलारोचकनाशिनी । उष्णा कुष्ठज्वरश्वासशूलकासाग्निमान्द्यजित् ॥ 37 कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका । कण्टालिका कण्टकिनी धावनी बृहती तथा ॥ 38 श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका । गर्भदा चन्द्रमा चन्द्री चन्द्रपुष्पा प्रियंकरी ॥ 39 कण्टकारी सरा तिक्ता कटुका दीपनी लघुः ॥ 40 रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान् । निहन्ति पीनसं pÃrÓvapŬÃk­mih­dÃmayÃn // 41 तयोः फलं कटु रसे पाके च कटुकं भवेत् । शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु । हन्यात्कफमरुत्कण्डूकासमेदःक्रिमिज्वरान् ॥ 42 तद्वत् प्रोक्ता सिता क्षुद्रा विशेषाद् गर्भकारिणी ॥ 43 गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादुकण्टकः । गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ॥ 44 पलंकषा श्वदंष्ट्रा च तथा स्याद् इक्षुगन्धिका । गोक्षुरः शीतलः स्वादुर्बलकृद्वस्तिशोधनः ॥ 45 मधुरो दीपनो वृष्यः पुष्टिदश्चाश्मरीहरः । प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् ॥ 46 शालिपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका । गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम् ॥ 47 पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहम् । नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत् ॥ 48 उभाभ्यां पञ्चमूलाभ्यां दशमूलम् उदाहृतम् । दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः । tandrÃÓothajvarÃnÃhapÃrÓvapŬÃrucÅr हरेत् ॥ 49 जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा । मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥ 50 जीवन्ती शीतला स्वादुः स्निग्धा दोषत्रयापहा । रसायनी बलकरी चक्षुष्या ग्राहिणी लघुः ॥ 51 मुद्गपर्णी काकपर्णी सूर्यपर्ण्य् अल्पिका सहा ॥ 52 काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका । मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला ॥ 53 चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् । दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित् ॥ 54