Anandakanda
Based on the ed. by S.V. Radhakrishna Sastri,
Srirangam: Sri Vilasam Press, 1952.


Input by Oliver Hellwig


NOTE:
Chapter 1,18 not included!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Āk, 1, 1
kailāsaśikharāsīnaṃ kālakandarpanāśanam /
prasannaṃ parameśānaṃ jagadānandakāraṇam // Āk_1,1.1 //
praṇamya parayā bhaktyā bhairavī stutimātanot /
devadeva mahādeva janmadāridryanāśana // Āk_1,1.2 //
prasīda karuṇāmūrte prasanna parameśvara /
divyāgamarahasyāni kulakaulādikāni ca // Āk_1,1.3 //
jāne tava prasādena māyāmaṅgalavigraha /
śrotumicchāmi sarveśa tava divyarasāyanam // Āk_1,1.4 //
jarājanmāmayaghnaṃ ca khecaratvādisiddhidam /
dāridryaduḥkhaśamanaṃ brahmatvādivarapradam // Āk_1,1.5 //
īśvara uvāca /
sādhu sādhu mahābhāge sarvalokopakāriṇi /
tatsarvaṃ jāyate sūtācchuddhātmaprāṇavallabhe // Āk_1,1.6 //
sarvalokopakārārthaṃ guhyāt guhyatamaṃ hitam /
rasendrasya samutpattiṃ lakṣaṇaṃ ca surārcite // Āk_1,1.7 //
tatsarvaṃ sampravakṣyāmi śṛṇu bhairavi samprati /
<rasotpattiḥ>
surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ // Āk_1,1.8 //
prārthito bhavatyāṃ tu kumārotpattim icchadbhiḥ /
tārakāsuranāśāya lokānāṃ rakṣaṇāya ca // Āk_1,1.9 //
tadā himālayagireḥ guhāyāṃ suciraṃ priye /
saṃkrīḍamānayoḥ kālo gato naḥ putralipsayā // Āk_1,1.10 //
trijagatkṣobhi surataṃ tyajituṃ preṣitaḥ suraiḥ /
kapotarūpamāsthāya vahniḥ prāgād gavākṣataḥ // Āk_1,1.11 //
taṃ dṛṣṭvā lajjayā devi visṛṣṭaṃ surataṃ mayā /
nikṣiptaṃ vadane vahnerāvayosteja ujjvalam // Āk_1,1.12 //
tena dandahyamāno'gnirgaṅgāyāṃ tannyamajjayat /
tena gaṅgāpi saṃtaptā tadbahir visasarja ca // Āk_1,1.13 //
tat dvidhābhūdbahiḥ prāpya caikaṃ skandaprasūtaye /
anyacchuddharaso jāto hyāpadaṃbudhipāradaḥ // Āk_1,1.14 //
śatayojananimneṣu pañcakūpeṣu saṃsthitaḥ /
tanmalā dhātavo jātā maṇayo divyavastu ca // Āk_1,1.15 //
tattatkṣetraviśeṣeṇa nāmavarṇādikān guṇān /
bhinnaḥ prāpto rasendro'yaṃ janmadāridryabhañjanaḥ // Āk_1,1.16 //
te kūpāḥ pralaye pañca saṃjñā jātādi vai mukhāḥ /
sasaṃcavarṇāṃ nivṛttyā nikṣiptā niyutāni hi // Āk_1,1.17 //
pañcavarṇāni deveśi sarvasattvayutāni ca /
pūrvasyāṃ pāradaḥ śveto nānāvarṇairgadāpahaḥ // Āk_1,1.18 //
cañcalo dakṣiṇasyāṃ tu rasendro nīlavarṇavān /
doṣahīno'tirūkṣaśca sutarāṃ capalaḥ priye // Āk_1,1.19 //
tena jātā bhujaṅgendrā jarājanmagadoṣojjhitāḥ /
paścimasyāṃ tu sūtākhyaḥ pītavarṇo 'tirūkṣakaḥ // Āk_1,1.20 //
sarvadoṣayuto'sau tu śuddho'ṣṭādaśakarmabhiḥ /
sarvasiddhiprado devi dehalohādisiddhidaḥ // Āk_1,1.21 //
uttarasyāṃ diśo raktaḥ sarvadoṣavivarjitaḥ /
rasāyanaṃ tu tenaiva devā janmajarojkṣitāḥ // Āk_1,1.22 //
madhye tu miśrako jñeyaḥ sarvavarṇasamanvitaḥ /
bahiścandrārkācchāyo raso doṣasamanvitaḥ // Āk_1,1.23 //
sa cāṣṭādaśasaṃskāraiḥ śuddhaḥ siddhiprado bhavet /
amarāṇāṃ svarūpaṃ tu rasendro hi maheśvaraḥ // Āk_1,1.24 //
pūrayāmāsatustau ca stokato hyatidurlabhau /
anyeṣu sarvakāryeṣu siddhado'pi hi karmabhiḥ // Āk_1,1.25 //
aṣṭādaśabhiratyantaṃ śuddhaḥ siddhiprado drutam /
rasāvatāraṃ yo vetti sa tu dhārmikasattamaḥ // Āk_1,1.26 //
āyuṣyasukhasaṃtānadhanārogyamavāpnuyāt /
<rasaparyāyāḥ tanniruktaista>
janmarogajarāmṛtyudāridryāṃbhonidheḥ param // Āk_1,1.27 //
pāraṃ dadāti tenaiva pāradaḥ parikīrtitaḥ /
rasoparasalohādikartṛtvācca rasendrakaḥ // Āk_1,1.28 //
mama pratyaṅgasūtatvāt sūta ityabhidhīyate /
sūte yasmātsarvasiddhiṃ tasmātsūta iti smṛtaḥ // Āk_1,1.29 //
mama deharaso yasmāt rasastasmātprakīrtitaḥ /
jarāmaraṇadāridryaroganāśāya śasyate // Āk_1,1.30 //
tasmāśrasa iti prokto dhātutvācca varānane /
sarvadhātūnrasatyeṣaḥ tasmācca rasa īritaḥ // Āk_1,1.31 //
mitrakārī savarṇatvātsarvasiddhipradāyakaḥ /
pārado vyādhisaṃhartā rasendro rasakarmaṇi // Āk_1,1.32 //
dhātukarmasu sūtaḥ syād rasendro rasasādhane /
sarvakarmārhatatayā sarvatayā priye // Āk_1,1.33 //
sarvasiddhiprado devi miśrako'yamudāhṛtaḥ /
<rasagatā doṣāḥ>
amoghasiddhimamalaṃ sarvasiddhipradaṃ rasam // Āk_1,1.34 //
ālokya tridaśāḥ sarve brahmaviṣṇupuregamāḥ /
māmabhiprārthayāmāsuḥ stotraiśca vividhaiḥ priye // Āk_1,1.35 //
rasendradarśanādeva narapakṣimṛgādayaḥ /
siddhiṃ nānāvidhāṃ yānti tannivāraya śaṃkara // Āk_1,1.36 //
tasmāt tridhā kañcukābhirdoṣaiścāsau niyojitaḥ /
tadā prabhṛti doṣaiśca kañcukābhiśca varjitaḥ // Āk_1,1.37 //
śuddho'ṣṭādaśasaṃskāraiḥ sūto bhavati siddhidaḥ /
<rasāvasthāḥ>
dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca // Āk_1,1.38 //
sakaṃpaśca vikaṃpaśca pañcāvasthā rasasya tu /
<rasagatayaḥ>
rasasya gatayaḥ pañca jale syājjalavadgatiḥ // Āk_1,1.39 //
dhūme dhūmagatiḥ sūtaḥ staraṇe haṃsavadgatiḥ /
kiṭṭe kiṭṭanibhā devi pañcamo jīvavadgatiḥ // Āk_1,1.40 //
catasro gatayo dṛśyāḥ adṛśyā paṃcamī gatiḥ /
yantrauṣadhādyai roddhavyāścatasro gatayaḥ priye // Āk_1,1.41 //
dhyānamantrauṣadhādyaiśca roddhavyā pañcamī gatiḥ /
<naisargikā doṣāḥ>
pārthivaśca tathaivāpya āgneyaścānilastathā // Āk_1,1.42 //
nābhaso gajacarmākhyaḥ puṇḍarīko visarpakṛt /
hāridro raktacarmākhyo nāraṅgo raktabindukaḥ // Āk_1,1.43 //
asahyāgniśca maṇḍūko malā naisargikāḥ smṛtāḥ /
<aupadhikā doṣāḥ>
kālikā malinī caiva kapotī raktakañcukā // Āk_1,1.44 //
salomī girijā caiva piṅgalī sapta kañcukāḥ /
aupādhikā imā jñeyāḥ pārade kīrtitāḥ priye // Āk_1,1.45 //
<yaugikā doṣāḥ>
viṣaṃ nāgaśca vaṅgaśca yaugikaśca trayaḥ smṛtāḥ /
<doṣāṇāṃ svarūpam>
bhaumaḥ kuṣṭhakaraścāpyo doṣodrekaṃ karoti saḥ // Āk_1,1.46 //
āgneyaḥ kurute dāhaṃ vāyavyaḥ śūlakṛdbhavet /
bādhiryaṃ nābhaso doṣo gajatvaggajacarmakṛt // Āk_1,1.47 //
puṇḍarīko dadrukaro visarpaśca visarpakṛt /
hāridraḥ pāḍukṛtprokto raktacarmākṣipāṭalam // Āk_1,1.48 //
nāraṅgo dumbaraṃ kuṣṭhaṃ raktabījo masūrikāḥ /
asahyāgnir mohakārī maṇḍūkaścarmakīlakṛt // Āk_1,1.49 //
malo mūrcchākaro devi khyātā doṣodbhavāstathā /
kālikā kṛṣṇavarṇaṃ ca malinī malasagraham // Āk_1,1.50 //
kapotī svarasādaṃ ca visphoṭaṃ raktakañcukā /
salomī vamanaṃ kuryāt girijā jāḍyakāriṇī // Āk_1,1.51 //
piṅgalī netraghnī doṣāḥ kacukajāḥ smṛtāḥ /
viṣaṃ mṛtyuprado nāgo jāḍyaṃ vaṅgassurārcite // Āk_1,1.52 //
kurute pūtigandhatvaṃ gadā yaugikasambhavāḥ /
<rasasya sthānāntaragatiḥ>
prathamārtavasusnātā surūpā śubhalakṣaṇā // Āk_1,1.53 //
śuddhāmbaradharā mālyagandhanliptā subhūṣitā /
uttamāśvasamārūḍhā ratisaṅgavivarjitā // Āk_1,1.54 //
abhyarcya gaṇanāthaṃ ca bhairavaṃ ca guruṃ purā /
rasendrabhairavaṃ dhyātvā kūpasthaṃ pāradaṃ priye // Āk_1,1.55 //
paśyecchīghraṃ tato gacchet na punaḥ pṛṣṭhamīkṣayet /
eṣā yojanamātroā kumārī hayasādhanā // Āk_1,1.56 //
tadānīm āharettatu kumārāsaṃjighṛkṣayā /
kūpamadhyāt samutpatya so'nudhāvati tāṃ prati // Āk_1,1.57 //
yāvadyojanamāgatya punaḥ kūpe viśetkṣaṇāt /
paritaḥ kṛtagarteṣu teṣu teṣu ca saṃsthitam // Āk_1,1.58 //
taṃ rasendraṃ śucirbhūtvā gṛhṇīyādrasadeśikaḥ /
gauravādagnivadanāt patito daradāhvaye // Āk_1,1.59 //
deśe sa sūto bhūlīnaḥ tantrajñai rasakovidaḥ /
nikṣipya mṛttikāyantre pātanākhye samāgataḥ // Āk_1,1.60 //
pārado gṛhyate devi doṣahīnassa ucyate /
evameva tatra tatra siddhavidyādharaissadā // Āk_1,1.61 //
nikṣepitaḥ pāradendro vidyate devi siddhidaḥ // Āk_1,1.62 //


Āk, 1, 2
śrībhairavī /
rasopadeśadātāraṃ tacchiṣyaṃ kākinīstriyam /
rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me // Āk_1,2.1 //
śrībhairavaḥ /
<rasopadeśakalakṣaṇam>
śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te /
ācāryo jñānavāndakṣaḥ śīlavān guṇavān śuciḥ // Āk_1,2.2 //
dharmajñaḥ satyasaṃdhaśca rasaśāstraviśāradaḥ /
vedavedāntatattvajño nirmalaḥ śivavatsalaḥ // Āk_1,2.3 //
devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ /
mantrasiddho mahāvīro devatāyāgatatparaḥ // Āk_1,2.4 //
rasadīkṣāvidhānajño mantrauṣadhamahārasān /
rāgasaṃkhyāṃ bījakalpaṃ dvandvamelāpanaṃ biḍam // Āk_1,2.5 //
rañjanaṃ sāraṇāṃ tailaṃ dalāni krāmaṇāni ca /
varṇotkarṣaṃ mṛdutvaṃ ca jāraṇaṃ bālavṛddhayoḥ // Āk_1,2.6 //
khecarīṃ bhūcarīṃ caiva yo vetti sa gururbhavet /
<śiṣyalakṣaṇam>
gurubhaktaḥ sadācāro lobhamāyāvivarjitaḥ // Āk_1,2.7 //
nispṛho nirahaṅkāraḥ satyavāṅniyamasthitaḥ /
nirālasyaḥ svadharmajñaḥ ṣaṭkarmanirataḥ sudhīḥ // Āk_1,2.8 //
dambhahiṃsādinirmuktaḥ śivācāreṣu dīkṣitaḥ /
atyantasādhakaḥ śānto mantrānuṣṭhānatatparaḥ // Āk_1,2.9 //
dāntaḥ śiṣyaḥ sa vijñeyaḥ śaktimān gatamatsaraḥ /
<kākinīlakṣaṇam>
ākuñcitasnigdhakeśā padmapatrāyatekṣaṇā // Āk_1,2.10 //
dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā /
dāḍimībījadaśanā kambugrīvonnatastanī // Āk_1,2.11 //
śirīṣamālāmṛdulabāhupāśavirājitā /
saṃkīrṇorasthalā nimnanābhiḥ sūkṣmā calāṅgakā // Āk_1,2.12 //
talodarī romarājivalitrayavibhūṣitā /
viśālajaghanopetā rambhoruḥ subhagā priyā // Āk_1,2.13 //
kādalopamajaṅghā ca pāṭalāṅghrisaroruhā /
śoṇāmalanakhopetā rājahaṃsagatiḥ śubhā // Āk_1,2.14 //
kalakokilanidhvānakalakaṇṭhādimañjulā /
pippalachadasaṃkāśasmaramandiramaṇḍitā // Āk_1,2.15 //
yuvatī śyāmalā snigdhā surūpā śubhalakṣaṇā /
cumbanasparśanāśleṣaratikarmavicakṣaṇā // Āk_1,2.16 //
bahule yā puṣpavatī pakṣe sā kākinī smṛtā /
svasvavarṇasadbhūtā grāhyā vāpyanyavarṇajā // Āk_1,2.17 //
rasakarmaṇi dīkṣāyāṃ prayoge ca rasāyane /
<kākinītvāpādanam>
kākinyabhāve taruṇī surūpānyāthavā bhavet // Āk_1,2.18 //
gandhakaṃ goghṛtopetaṃ niṣkaṃ triḥ saptavāsaram /
prātardadyāttu sā nārī kākinīsadṛśā bhavet // Āk_1,2.19 //
dhārmikaḥ pāpabhīruśca balavān jñānavittamaḥ /
nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ // Āk_1,2.20 //
bhūpatiścāsya mantrī ca sarvaśāstraviśāradaḥ /
sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ // Āk_1,2.21 //
<rasaśālānirmāṇam>
rasaśālāṃ pravakṣyāmi rasendrasya varānane /
nirṇayecca nirātaṅke deśe ca nirupaplave // Āk_1,2.22 //
āstikaprāṇisubhage dhanadhānyasamākule /
saurājye pūrṇavibhave nirapāye hyanindake // Āk_1,2.23 //
nagare sarvavarṇāḍhye mahāmāheśvarāvṛte /
tatrāpi vijaye sthāne pavitre ca surakṣite // Āk_1,2.24 //
savyālapaśupakṣyādisaṃbādhaparivarjite /
samasthale ca prākāraparighārgalabhūṣite // Āk_1,2.25 //
nāraṅgadāḍimaḍahajambīraphalapūrake /
tālahintālavakulanārikelāmlapāṭale // Āk_1,2.26 //
aśokajambūpanasasālapuṃnāgamaṇḍite /
kapitthapūgasaraladevadārusubilvake // Āk_1,2.27 //
dhātrīnyagrodhavaraṇamadhūkāmrātamaṇḍite /
ketakīmallikājātīyūthikāmālatīyute // Āk_1,2.28 //
māgadhīkundakuravatilake śatapatrake /
kumudotpalakalhārapuṇḍarīkāṃbujotpalaiḥ // Āk_1,2.29 //
haṃsasārasakāraṇḍacakravākavirājitaiḥ /
sarobhiḥ śītalajale paritaḥ pariveṣṭite // Āk_1,2.30 //
śītānilābhilulitalalitaprasavāñcite /
citrodyāne'tirucire rasaśālāṃ prakalpayet // Āk_1,2.31 //
ṣoḍaśastambharucirāṃ caturaśrāṃ samāyatām /
manojñāṃ devadeveśi mattavāraṇasaṃyutām // Āk_1,2.32 //
vātāyanasamopetāṃ kavāṭārgalarakṣitām /
kakṣapatākāsaṃyuktāṃ sarvopakaraṇojjvalām // Āk_1,2.33 //
samālikhitadikpālāṃ samarcitavināyakām /
pratiṣṭhitomāmāheśāṃ dvārapālaiśca rakṣitām // Āk_1,2.34 //
bherīkāhalaghaṇṭādidivyavādyavināditām /
vāstulakṣaṇasaṃyuktāṃ rasaśālāṃ prakalpayet // Āk_1,2.35 //
śālāyāṃ vedikā kāryā sudṛḍhā darpaṇopamā /
iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā // Āk_1,2.36 //
kapilāgomayāliptā hiraṇyakalaśāvṛtā /
<rasendrapūjāvidhiḥ>
vedikāyāṃ rasendrasya bhadrapīṭhaṃ prakalpayet // Āk_1,2.37 //
bhadrapīṭhe likhetsamyak sindūreṇa dvihastakam /
ṣaṭkoṇaṃ vasupatraṃ ca tadbahiścāṣṭapatrakam // Āk_1,2.38 //
kamalaṃ caturaśraṃ ca caturdvāropaśobhitam /
rasaliṅgaṃ nyasedyantre puṣpādyaiśca samarcayet // Āk_1,2.39 //
<rasasandhyā>
atha sandhyāṃ pravakṣyāmi rasakarmaphalapradām /
praviśedrasaśālāṃ ca snātaḥ śuddho'nulepitaḥ // Āk_1,2.40 //
śuklamālyāmbaradharaḥ saṃyatātmā jitendriyaḥ /
yatavāg gurubhaktaśca satyavādī dṛḍhavrataḥ // Āk_1,2.41 //
upaviśya samācāmet mṛdule citrakambale /
vāṅmāyāśrīyutaṃ toyam ātmavidyāśivātmakam // Āk_1,2.42 //
tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet /
dhyāyedvaradagāyatrīṃ trivāraṃ prajapetpriye // Āk_1,2.43 //
rasabhairavagāyatrīṃ śṛṇu bhairavi tattvataḥ /
aiṃ raseśvarāya vidmahe rasāṅkuśāya dhīmahi /
tannaḥ sūtaḥ pracodayāt /
koṭisūryapratīkāśaṃ daśakoṭīndusaṃnibham // Āk_1,2.44 //
śubhraṃ pañcamukhaṃ devaṃ trinetraṃ candraśekharam /
aṣṭādaśabhujaṃ śāntaṃ pañcakṛtyaparāyaṇam // Āk_1,2.45 //
śuklamālyāṃbaradharaṃ nāgayajñopavītinam /
sphaṭikasaṅkāśaṃ pretārūḍhaṃ raseśvaram // Āk_1,2.46 //
nīlakaṇṭhaṃ ca sarvajñaṃ sarvābharaṇabhūṣitam /
varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām // Āk_1,2.47 //
śaṅkhabhaiṣajyakodaṇḍaśūlakhaṭvāṅgasāyakam /
ḍamaruṃ karavālaṃ ca gadāṃ pāvakamīśvari // Āk_1,2.48 //
ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ /
rasāṅkuśīṃ nijotsaṅge bibhrāṇaṃ vṛṣavāhanam // Āk_1,2.49 //
kapardabhāraruciraṃ mandahāsānanaṃ śivam /
rasabhairavam ācintya tasyotsaṅge rasāṅkuśīm // Āk_1,2.50 //
aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ /
pāśābhayaṃ ca bibhrāṇāṃ dakṣiṇetarahastayoḥ // Āk_1,2.51 //
caturbhujāṃ raktavarṇāṃ triṇetrāminduśekharām /
raktāmbaradharāṃ devīṃ kambugrīvāṃ kṛpāmayīm // Āk_1,2.52 //
ratnālaṅkārarucirāṃ mandahāsavirājitām /
dhyāyedrasāṅkuśīṃ devīṃ devasyābhimukhīṃ śivām // Āk_1,2.53 //
tato bhasma samādāya vāmahastena dhārayet /
naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ // Āk_1,2.54 //
viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye /
punaruddhāraṇaṃ caiva sadyojātādibhirbhavet // Āk_1,2.55 //
nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanābhyukṣaṇaṃ tathā /
sadyojātādibhirmantrairabhimantrya ca tatpunaḥ // Āk_1,2.56 //
mūrdhni vaktre ca hṛdaye guhye caraṇayoḥ kramāt /
īśānādyaiḥ pañcamantraistattatsthāneṣu nikṣipet // Āk_1,2.57 //
sarvāṅgoddhūlanaṃ kuryāt bhasmanā pañcabhiśca taiḥ /
saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ // Āk_1,2.58 //
prāṇāyāmatrayaṃ kṛtvā mūlamantreṇa pārvati /
prokṣayenmantritaṃ toyaṃ mūrdhni vāmakarasthitam // Āk_1,2.59 //
ācamya ca punastoyaṃ mūlamantreṇa mantritam /
tridhā dakṣiṇahastasthaṃ pibedācamanaṃ tataḥ // Āk_1,2.60 //
arghyaṃ mūlena dattvā triḥ punarācamya pārvati /
aṣṭottaraśataṃ japtvā mūlamantramudāradhīḥ // Āk_1,2.61 //
samarpayecca sūtāya rasasandhyeyamīśvari /
trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm // Āk_1,2.62 //
<rasāṃkuśarasāṃkuśīmūlamantroddhāraḥ>
vakṣye'haṃ mūlamantrasya śṛṇūddhārakramaṃ priye /
vāṅmāyā kamalā cātha caturthyanto raseśvaraḥ // Āk_1,2.63 //
tato mahākālapadaṃ mahābalapadaṃ tataḥ /
aghorabhairavapadaṃ vajravīrapadaṃ tataḥ // Āk_1,2.64 //
krodhakālapadaṃ caitatsarvaṃ sambuddhisaṃyutam /
kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ // Āk_1,2.65 //
idaṃ pañcākṣaraṃ kūṭaṃ tataḥ karṣaṇasaṃyutaḥ /
savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye // Āk_1,2.66 //
rasendrabhairavasyāyaṃ mantro dvātriṃśadarṇakaḥ /
gopitaḥ sarvatantreṣu rahasyo'tyantadurlabhaḥ // Āk_1,2.67 //
rasāṅkuśāmantramahaṃ vakṣyāmi śṛṇu bhairavi /
vāṅmāyā bhuvaneśī ca ramā makaraketanaḥ // Āk_1,2.68 //
rasāṅkuśā caturthyāṃ ca namo'nto dvādaśārṇakaḥ /
mantro rasāṅkuśāyāśca tava devyāḥ prakīrtitaḥ // Āk_1,2.69 //
rasabhairavasya chando 'nuṣṭhup prakīrtitaḥ /
nandikeśa ṛṣiḥ prokto devaḥ śrīrasabhairavaḥ // Āk_1,2.70 //
raṃ bījaṃ laṃ bhavet kīlam antyārṇaḥ śaktirīritaḥ /
rasāṃkuśāyāḥ skandasyārdraṃ bījaṃ kīlakaṃ rasaḥ // Āk_1,2.71 //
namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam /
<rasaliṅgārcanā>
rasaliṅgārcanaṃ vakṣye bhairavi śṛṇu tattvataḥ // Āk_1,2.72 //
vāmapādaṃ puraskṛtya praviśedyāgamandiram /
āsane mṛdule sthitvā śuciḥ saṃyatamānasaḥ // Āk_1,2.73 //
prāṇānāyamya saṃkalpya śrīguruṃ śirasi sthitam /
śuddhasphaṭikasaṃkāśaṃ praśāntaṃ varadābhayam // Āk_1,2.74 //
smarettannāma pūrvaṃ ca tadanujñāmavāpya ca /
divi sthitāśca ye bhūtā bhūmisthā vighnakāriṇaḥ // Āk_1,2.75 //
pātāle ye mahābhūtāḥ te naśyantu śivājñayā /
anenaiva ca mantreṇa digvidikṣv akṣatān kṣipet // Āk_1,2.76 //
puṣpamastrāya phaḍiti nikṣiped antarikṣake /
sarvaśatrupramathanī ceti dakṣiṇapārṣṇikām // Āk_1,2.77 //
trivāraṃ ghātayedbhūmau prāṇāyāmo bhavetpunaḥ /
rasendrabhadrapīṭhasya dakṣiṇe caturaśrakam // Āk_1,2.78 //
maṇḍalaṃ hastamātraṃ ca sārdhaṃ kuryātsuśobhanam /
trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt // Āk_1,2.79 //
indrādilokapālāṃśca tattannāmapuraḥsaram /
praṇavādinamo'ntaiśca pūjayetkusumākṣataiḥ // Āk_1,2.80 //
vāṅmāyākamalābījair hṛdayādīn prapūjayet /
prācyāmavācyāṃ kramaśaḥ pratīcyottarayoḥ śive // Āk_1,2.81 //
īśānalāsuramarutkoṇe netre prapūjayet /
astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam // Āk_1,2.82 //
choṭikā darśayedaṣṭa paścādādhāramāharet /
tatraivāvāhayedagnimaṇḍalaṃ bījamūlakam // Āk_1,2.83 //
agnerdaśa kalāstatra yā gandhākṣataiḥ kramāt /
tataḥ pātraṃ samādāya bhāvayetsūryamaṇḍalam // Āk_1,2.84 //
mārtaṇḍadvādaśakalāstatrārcyāścandanākṣataiḥ /
gandhottamānvitaṃ toyaṃ pūrayed arghyapātrakam // Āk_1,2.85 //
cintayedaindavaṃ bimbaṃ tāstatra pūjayet /
madhye trikoṇamālikhya śaktibījaṃ samullikhet // Āk_1,2.86 //
tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet /
pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet // Āk_1,2.87 //
pūrayetpūrvavattāni gandhapuṣpākṣatairyajet /
prokṣayenmūlamantreṇa madhyapātrodakena ca // Āk_1,2.88 //
pātrāṇi nijagātrāṇi pūjādravyāṇi sarvataḥ /
svāgataścaturaśraṃ ca maṇḍalaṃ parikalpayet // Āk_1,2.89 //
pūrvavatpañcapātrāṇi pūrayecchuddhavāriṇā /
nikṣipenmadhyage sūtaṃ ratnaṃ dakṣiṇake kṣipet // Āk_1,2.90 //
svarṇaṃ tadvāmapātre ca tatsamīpe kuśaṃ nyaset /
ratnapātrasamīpasthe pātre syādaṣṭagandhakam // Āk_1,2.91 //
pratipātre trikoṇaṃ ca likhenmāyāsamanvitam /
nyasedgandhākṣataṃ puṣpaṃ tridhā mūlena mantrayet // Āk_1,2.92 //
saptadhā rasapātraṃ ca mūlamantreṇa mantrayet /
rasapātrodakenaiva pūjādravyāṇi cātmanaḥ // Āk_1,2.93 //
śarīramuttamāṅgaṃ ca prokṣayetpīṭhadīpakam /
āsanasya ṛṣirmeruḥ sutalaṃ chanda īritam // Āk_1,2.94 //
kūrmarūpī tu bhagavān devatā parikīrtitā /
pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam /
anenaiva tu mantreṇa cāsane kusumaṃ kṣipet // Āk_1,2.95 //
<bhūtaśuddhiḥ>
bhūtaśuddhiṃ pravakṣyāmi pṛthvī pītā savajrakā /
kaṭhinā laṃbījayutā jānvantāṅguṣṭhamūlataḥ // Āk_1,2.96 //
dhyeyā jānvādikaṭyantam uparyasyārdhacandrakā /
śubhrā vaṃ bījasahitā vicintyā dravarūpikā // Āk_1,2.97 //
kaṭyādi hṛdayāntaṃ ca bahirdhyeyastrikoṇagaḥ /
raṃ bījaṃ raktavarṇaśca svastikena vibhūṣitaḥ // Āk_1,2.98 //
hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ /
yaṃbījasahito devi ṣaḍbinduparibhūṣitaḥ // Āk_1,2.99 //
ṣaṭkoṇaḥ karṇadeśācca brahmarandhrāntamīśvari /
vartulaṃ haṃbījayutaṃ mahākṛṣṇaṃ viyatsmaret // Āk_1,2.100 //
pṛthivīm apsu ca tāstvagnau sa ca vāyau sa so'mbare /
melayitvā dvādaśānte sthāpayetparameśvari // Āk_1,2.101 //
yaṃbījenātmano dehaṃ mūlādhārādviśoṣayet /
ṣaḍādhārāṇi nirbhidya yāvat brahmabilaṃ priye // Āk_1,2.102 //
raṃ bījena daheddehaṃ sarvamāplāvayettataḥ /
vaṃbījena dravībhūtaṃ brahmarandhrendumaṇḍalāt // Āk_1,2.103 //
syandamānāmṛtenaiva tanumāplāvayecchive /
ākāśādvāyumādadyāttasmādvahniṃ samāharet // Āk_1,2.104 //
vahnerāpaḥ samādeyāstābhyo bhūmiṃ samāharet /
evaṃ pañca ca bhūtāni svasvasthāne niyojayet // Āk_1,2.105 //
vāmakukṣisthitaṃ pāpapuruṣaṃ kṛṣṇarūpiṇam /
dhyāyettaṃ nirgataṃ devi khaḍgacarmadharaṃ param // Āk_1,2.106 //
nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu /

aiṃ hrīṃ śrīṃ kṣmauṃ kṣmaṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya mahākālabhairavāya śikhāyai vaṣaṭ /
raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
mahākālabhairavāya hṛdayāya namaḥ /
pūrvavanmahābalabhairavāya śirase svāhā /
pūrvavat aghorabhairavāya śikhāyai vaṣaṭ /
pūrvavat vajravīrabhairavāya kavacāya huṃ /
pūrvavat krodhabhairavāya netratrayāya vauṣaṭ /
pūrvavat kālabhairavāya astrāya phaṭ /
evamaṅgulinyāsaḥ /

pratibījaiḥ samuccārya caturthaṃ rasāṃkuśam // Āk_1,2.107 //
hṛdādipañcasthāneṣu vinyasedbījapañcakam /
tataścāstrāya phaḍiti coṭikāṃ dikṣu darśayet // Āk_1,2.108 //
mātṛkāṃ ca kalānyāsaṃ pājyonyāsaṃ ca kolakam /
prakurvīta tato devi cāntaryajanam ācaret // Āk_1,2.109 //
kumbhakena hṛdambhoje samphullaṃ vidadhāti hi /
hṛtpadmakarṇikāyāṃ ca rasamūrtiṃ ca cintayet // Āk_1,2.110 //
mānasairgandhapuṣpādyairupacāraiḥ prapūjayet /
svadehaṃ gandhapuṣpādyair alaṃkuryād yathāsukham // Āk_1,2.111 //
antaryajanamevaṃ syād bahiryajanam ācaret /
astreṇa liṅgaṃ samprokṣya liṅgaśuddhiṃ vidhāya ca // Āk_1,2.112 //
vastrena toyena pūritāṃ vardhanīṃ priye /
dakṣapārśve saṃniveśya pūjayettāṃ vidhānataḥ // Āk_1,2.113 //
pīṭhe sindūrarajasā vidadhyāccaturaśrakam /
ṣaṭkoṇaṃ vilikhettasmin ṛjuṃ svarṇaśalākayā // Āk_1,2.114 //
vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham /
caturaśraṃ bahirbhāge dikpālānpūjayetpriye // Āk_1,2.115 //
nandinaṃ ca mahākālaṃ bhṛṅgiṃ riṭiṃ mahābalam /
kumbhakarṇaṃ ca sugrīvaṃ bhṛṅgakaṃ ca dṛḍhāyudham // Āk_1,2.116 //
caturdvāre tu vinyasya dvau dvau prāgādipūjitau /
rukmaṃ raupyaṃ tāmrasīsaṃ vaṅgakāntaśaṭhaṃ hyayaḥ // Āk_1,2.117 //
prāgādidvārṣu sampūjya kramāddve dve maheśvari /
bhūgṛhābhyantare prācyāṃ śukramagnau grahaṃ yajet // Āk_1,2.118 //
dakṣiṇasyāṃ yajedrudramāsure ca samīraṇam /
paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām // Āk_1,2.119 //
yajetpāvakamaiśānyāṃ tataścāṣṭadalāgrake /
prāgādau gandhakaṃ tālaṃ kāsīsaṃ ca manaḥśilām // Āk_1,2.120 //
kaṃkuṣṭhaṃ mākṣikaṃ caiva nṛpāvartaṃ ca gairikam /
lepikā kṣepikā caiva krāmikā rañjikā tathā // Āk_1,2.121 //
lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī /
vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca // Āk_1,2.122 //
pūjyāstvaṣṭadale padme hyūrdhvādhastāddaleṣu ca /
māṇikyamuktāvaiḍūryanīlagāruḍavidrumāḥ // Āk_1,2.123 //
gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ /
dvitīyavasupatrasya dalāgreṣu prapūjayet // Āk_1,2.124 //
aṣṭādaśabhujā rudrāḥ pañcavaktrās triyambakāḥ /
candrārdhaśobhimakuṭāḥ nīlagrīvā vṛṣadhvajāḥ // Āk_1,2.125 //
svasvavarṇadharāḥ sarve tvaṣṭavidyeśvarāstu te /
pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje // Āk_1,2.126 //
rasakaṃ vimalaṃ tāpyaṃ capalaṃ tutthamañjanam /
ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ // Āk_1,2.127 //
vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /
bhūnāgaḥ śaktayaścaitāḥ ṣaḍasreṣu prapūjayet // Āk_1,2.128 //
hiṃgulaṃ sasyakaṃ caiva śilājatvagnijārakam /
tatkarṇikāyāṃ pūrvādau parāśakticatuṣṭayam // Āk_1,2.129 //
hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam /
śilājatvaparā śaktiragnijāraḥ parāparā // Āk_1,2.130 //
praṇavādinamo'ntaiśca tattannāmapuraḥsaram /
sacaturthyā yajedetānrasāvaraṇasaṃsthitān // Āk_1,2.131 //
madhye tu divyaśaktīnāṃ pūjayedrasabhairavam /
saptaviṃśatiniṣke tu drāvite śuddhahāṭake // Āk_1,2.132 //
navaniṣkaṃ sūtarājaṃ vinyaseccaikamānasaḥ /
madhūcchiṣṭakṛte yantre liṅgākāre sulakṣaṇe // Āk_1,2.133 //
niṣṭapte hāṭake sūtaṃ pratapte prakṣipecchive /
muhūrtātsvāṅgaśītaṃ taṃ rasaliṅgaṃ payo'ntare // Āk_1,2.134 //
sthāpayet punarādāya hyuparisthaṃ malaṃ haret /
saṃghṛṣya ca samīkṛtya liṅgaṃ saṃprokṣayettataḥ // Āk_1,2.135 //
evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
abhrakādimasattvairvā liṅgaṃ kuryātsvaśaktitaḥ // Āk_1,2.136 //
rasaliṅgaṃ dvidhā proktaṃ sakalaṃ niṣkalaṃ priye /
pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ // Āk_1,2.137 //
bubhukṣūṇāṃ hi sakalaṃ niṣkalaṃ mokṣamicchatām /
rasaliṅgaṃ hemabaddhaṃ brahmaviṣṇvīśavahnayaḥ // Āk_1,2.138 //
apūjayan rūpyabaddhaṃ gaṇeśaskandanandinaḥ /
tvayābhrasatvasambaddhaṃ rasaliṅgaṃ prapūjitam // Āk_1,2.139 //
tāmrabaddhaṃ ramāvāṇīkuberendrajalādhipāḥ /
kāntabaddhaṃ yamamarunnairṛtāḥ samapūjayan // Āk_1,2.140 //
vaṅgabaddhaṃ siddhasādhyavidyādharamaharṣayaḥ /
nāgabaddhaṃ nāgavasugandharvoragakinnarāḥ // Āk_1,2.141 //
tīkṣṇabaddhaṃ bhadrakālīyakṣabhūtapiśācakāḥ /
muṇḍabaddhaṃ ca durgāmbā cāpsaroguhyakāsurāḥ // Āk_1,2.142 //
niṣkalaṃ rasaliṅgaṃ tu bhṛṅgyādyā yogino'rcayan /
uktāni rasaliṅgāni mānavāḥ phalakāṅkṣiṇaḥ // Āk_1,2.143 //
pūjayeyuḥ prayatnena nityaṃ sarvārthasiddhaye /
uktānāṃ rasaliṅgānāṃ prāṇasaṃsthāpanaṃ śṛṇu // Āk_1,2.144 //
prāṇānāyamya vidhivat prāṇaśaktiṃ smarecchive /
śoṇitāmbhodhimadhyastharaktāmbhojāsanāṃ parām // Āk_1,2.145 //
raktāṃbaradharāṃ raktāṃ nānāratnakirīṭinīm /
vimalendukalājūṭāṃ ravivahnīndulocanām // Āk_1,2.146 //
karṇatāṭaṅkakiraṇāruṇīkṛtakapolakām /
śrīparṇīkusumākāranāsāvaṃśavirājitām // Āk_1,2.147 //
pravālapadmarāgābhabimbādharavirājitām /
kuruvindadalākāraślakṣṇadantābhiśobhitām // Āk_1,2.148 //
śaṅkhābhirāmakaṇṭhasthamuktāhāravirājitām /
aṅgulīyakakeyūrakaṭakādivibhūṣitām // Āk_1,2.149 //
pāśāṅkuśekṣukodaṇḍapuṣpabāṇābhayapradām /
rudhirāpūrṇapātreṇa śobhamānakarāmbujām // Āk_1,2.150 //
pīnastanataṭodbhāsihārakuṅkumamaṇḍitām /
kāñcīmañjīrakaṭakapādāṅgulivibhūṣitām // Āk_1,2.151 //
prāṇapratiṣṭhāṃ liṅgasya kurvītaikāgramānasaḥ /
sṛṇiṃ mañca pāśaśca haṃsaḥ so'hamiti priye /
amuṣya liṅgasya prāṇa iha prāṇaḥ /
amuṣya liṅgasya jīva iha sthitaḥ /
amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā /
yaralavaśaṣasahoṃ /
kroṃ hrīṃ āṃ /
etanmantraṃ samuccārya prāṇānāvāhayetpriye /
asya śrīprāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣayaḥ /
ṛgyajuḥsāmāni chandāṃsi /
śrīparāśaktirdevatā /
āṃ bījam /
hrīṃ śaktiḥ kroṃ kīlakam /
amuṣya liṅgasya prāṇapratiṣṭhāyāṃ viniyogaḥ /
āsanaṃ pūjayetpūrvaṃ gandhapuṣpākṣatādibhiḥ // Āk_1,2.152 //
hāṃ ādhāraśaktyai namaḥ /
hrīṃ kūrmāya namaḥ /
hrūṃ anantāya namaḥ /
hraiṃ pṛthivyai namaḥ /
hrauṃ kandāya namaḥ /
aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
hṛdambhojasthitaṃ devaṃ saha devyā maheśvari /
āvāhayetsāvaraṇaṃ svāṅgaśaktisamanvitam // Āk_1,2.153 //
pīṭhe saṃsthāpayelliṅgaṃ mūlenārghyaṃ kuśodakaiḥ /
pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet // Āk_1,2.154 //
ratnodakairbhavetsnānaṃ sarvaṃ mūlena śāmbhavi /
ekādaśena rudreṇa pavamānena pārvati // Āk_1,2.155 //
camakaiḥ puruṣasūktaiśca phalaiḥ pañcāmṛtairapi /
nālikerekṣusalilaiḥ sugandhodakavāriṇā // Āk_1,2.156 //
saṃsnāpya ca tato liṅgaṃ pīṭhe saṃsthāpayecchive /
liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
oṃ hrāṃ hṛdayāya namaḥ /
oṃ hrīṃ śirase svāhā /
oṃ hrūṃ śikhāyai vaṣaṭ /
oṃ hraiṃ kavacāya huṃ /
oṃ hrauṃ netratrayāya vauṣaṭ /
oṃ hraḥ astrāya phaṭ /
hrāṃ īśānāya namaḥ /
hrīṃ tatpuruṣāya namaḥ /
hrūṃ aghorāya namaḥ /
hraiṃ vāmadevāya namaḥ /
hrauṃ sadyojātāya namaḥ /
mūlamantreṇa devāya dadyātpuṣpāñjaliṃ priye // Āk_1,2.157 //
mūlamantraṣaḍaṅgena nyāsaṃ kuryācchivasya ca /
liṅgasya dakṣiṇe bhāge ṛgādīnnigamānapi // Āk_1,2.158 //
brahmāṇaṃ pṛthivīṃ toyaṃ viṣṇuṃ rudraṃ hutāśanam /
īśvaraṃ pavanaṃ caivamākāśaṃ ca sadāśivam // Āk_1,2.159 //
śrīkaṇṭhamamṛtāṃśuṃ ca bhairavaṃ bhāskaraṃ tathā /
paraṃ śivaṃ parātmānaṃ pūjayenmatimān kramāt // Āk_1,2.160 //
liṅgasya vāmapārśve tu brāhmyādīḥ sapta mātaraḥ /
mahālakṣmīṃ mahākālīṃ durgāṃ skandavināyakau // Āk_1,2.161 //
yoginyaḥ kṣetrapālāśca śaktayaścādipīṭhakāḥ /
oḍyāṇaśaktir jālaṃdhrī tathā pūrṇā giriḥ priye // Āk_1,2.162 //
kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite /
lopāmudrā kubjikā ca kālasaṃkarṣaṇī tathā // Āk_1,2.163 //
madhurādirasā gandhāḥ sarvadhānyāni pārvati /
divyauṣadhyaḥ sudhā hālā viṣaṃ carmādidhātavaḥ // Āk_1,2.164 //
indriyāṇi mano buddhirahaṅkāraśca cetanaḥ /
śabdādyā viṣayāḥ pūjyā dehāṅgāni ca śāmbhavi // Āk_1,2.165 //
liṅgasya paścime bhāge samudrāḥ sarito nadāḥ /
parvatā merumukhyāśca bhāskarādyā nava grahāḥ // Āk_1,2.166 //
jyotiścakraṃ dhruvaścaiva śiśumāraḥ prajāpatiḥ /
kalāḥ kāṣṭhāśca ghaṭikā muhūrtāḥ praharā dinam // Āk_1,2.167 //
rātriḥ pakṣaśca māsaśca ṛtukālāyanāni ca /
saṃvatsarā yugāḥ kalpā diśastārāstithiḥ śive // Āk_1,2.168 //
pātālāni ca nāgendrāstathā kālāgnirudrakāḥ /
yakṣāḥ piśācabhūtāśca rākṣasā danujāstathā // Āk_1,2.169 //
guhyakā duṣṭavetālā rājayakṣmādayo gadāḥ /
mantrāḥ śastrāṇi cāstrāṇi sampūjya kramaśaḥ priye // Āk_1,2.170 //
liṅgasya pūrvabhāge tu saṃpūjyā gurupaṅktayaḥ /
siddhāḥ sādhyāśca munayo yogino brahmavādinaḥ // Āk_1,2.171 //
vidyādharāḥ kinnarāśca gandharvaścāśvinau tathā /
vasavo'psarasāṃ mukhyā śṛṅgārādirasā nava // Āk_1,2.172 //
gītaṃ nṛttāni tadbhedāḥ kāśyapādyāstathā daśa /
rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ // Āk_1,2.173 //
viśve devāśca pitaro mātaraḥ pitṛdevatāḥ /
kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ // Āk_1,2.174 //
matsyādidaśajanmāni jino lokāyatastathā /
narakādyāḥ sarvalokā garuḍā garuḍāṇḍakāḥ // Āk_1,2.175 //
brahmāṇḍāḥ khecarāḥ sarve bhūcarāśca jalecarāḥ /
sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ // Āk_1,2.176 //
tattannāmacaturthyantaiḥ puṣpagandhākṣataiḥ priye /
devāya vastrayugalam upavītadvayaṃ tathā // Āk_1,2.177 //
madhuparkaṃ divyagandhamakṣatān kusumāni ca /
sadā kaitakavarjyāni divyāni vidalāni ca // Āk_1,2.178 //
tatpuṣpāṇi ca kahlārakamalotpalakairavam /
jātīcampakapunnāgapūganāraṅgakaiḥ // Āk_1,2.179 //
māgadhīmādhavīmallīyūthikāprabhṛtīni ca /
damanī maruvaṃ caiva rasendrāya samarpayet // Āk_1,2.180 //
dhūpaṃ daśāṅgaṃ dīpaṃ cāpūpānnaṃ ghṛtapāyasam /
saṣaḍrasāni śākāni śuddhagandhottamānvitam // Āk_1,2.181 //
lehyaṃ coṣyādi naivedyaṃ pāradendrāya darśayet /
hastaprakṣālanaṃ devi dadyādgandhodakena ca // Āk_1,2.182 //
suvāsitāni pūgāni ghanasārayutāni ca /
avadātāni sāgrāṇi nāgavallīdalāni ca // Āk_1,2.183 //
muktāphalodbhavaṃ cūrṇaṃ tāmbūlaṃ ca samarpayet /
darpaṇaṃ cāmaradvandvaṃ chatraṃ nṛttaṃ ca gītakam // Āk_1,2.184 //
upacāreṣu sarveṣu dadyādācamanaṃ priye /
sarvopacārānmūlena dadyātstotraṃ japecchive // Āk_1,2.185 //
rasendrabhairavaṃ devaṃ dhyātvā devīṃ rasāṃkuśām /
māheśvarāṃśca vinatāṃ gandhapuṣpādibhiryajet // Āk_1,2.186 //
aṅguṣṭhānāmikābhyāṃ ca dadyādgandhottamānvitam /
bindumūlena devāya devyai ca gurupaṅktaye // Āk_1,2.187 //
kramādāvaraṇasthebhyo devībhyo'pi ca tarpayet /
hrīṃ ānandaśivamūrtimārādhayāmi /
hrīṃ parānandaśivamūrtimārādhayāmi /
hrīṃ parāparānandaśivamūrtimārādhayāmi /
hrīṃ ānandasiddhamūrtimārādhayāmi /
hrīṃ parānandasiddhamūrtimārādhayāmi /
hrīṃ parāparānandasiddhamūrtimārādhayāmi /
klīṃ ānandagurumūrtimārādhayāmi /
klīṃ parānandagurumūrtimārādhayāmi /
klīṃ parāparānandagurumūrtimārādhayāmi /
tebhyo dattvā prasādaṃ ca tairanujñāpitaḥ svayam // Āk_1,2.188 //
kuṇḍalyām ātmatattvaṃ ca vidyātattvaṃ ca nābhigam /
hṛdaye śivatattvaṃ ca sarvatattvaṃ hi tālugam // Āk_1,2.189 //
tritattvam evaṃ saṃcintya prasādaṃ ca samantrakam /
tataḥ prajvalitaṃ smṛtvā jyotirantargataṃ priye // Āk_1,2.190 //
svīkurvīta prasādaṃ ca yatheṣṭaṃ surasevite /
prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ // Āk_1,2.191 //
ajñānā [... au3 Zeichenjh] vaprītiḥ sa evāhaṃ na saṃśayaḥ /
<rasendrabalikramaḥ>
gandhottamaudanaṃ śuddhakṣatajaṃ ca ghṛtaṃ madhu // Āk_1,2.192 //
saṃyojya pañcakhaṇḍaṃ ca kṛtvā dadyātkrameṇa ca /
dakṣiṇottarapūrvāsu paścimāyāṃ ca madhyame // Āk_1,2.193 //
tāṃstānmantrānsamuccārya baliṃ dadyāttato naraḥ /
praṇavaṃ māyāṃ kamalāṃ devīṃ putrapradaṃ tataḥ // Āk_1,2.194 //
tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
oṃ hrīṃ śrīṃ siddhayoginībhyaḥ sarvamātṛbhyo namaḥ /
oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ /
oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
baliṃ dadyāditi śive sarvavighnopaśāntaye /
tataścāṣṭottaraśataṃ japenmūlaṃ rasāgrataḥ // Āk_1,2.195 //
tataḥ stotraṃ japeddevi rasabhairavatuṣṭaye /
saṃtuṣṭāḥ sarvadevāḥ syuḥ tuṣṭe tu rasabhairave // Āk_1,2.196 //
ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ /
<pāradapūjāphalam>
viddhi māṃ pāradaṃ devi tatsmartā matsamaḥ priye // Āk_1,2.197 //
pāradastvadhiko matto madīyatvācca sārataḥ /
rasasya smaraṇaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā // Āk_1,2.198 //
pūjanaṃ bhakṣaṇaṃ dānaṃ ṣoḍhā puṇyamudīritam /
sāttvikaṃ rājasaṃ caiva tāmasaṃ trividhaṃ vapuḥ // Āk_1,2.199 //
sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
pūrṇapātraṃ sūkṣmadaṇḍaṃ dvinetraṃ kiṅkiṇīsrajam // Āk_1,2.200 //
rājasaṃ bhuktidaṃ raktaṃ kirīṭaśaśiśekharam /
caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam // Āk_1,2.201 //
sarvaiśvaryapradaṃ dhyāyet śūlapātravarābhayam /
tāmasaṃ kṛṣṇavarṇaṃ ca jvaladūrdhvaśiroruham // Āk_1,2.202 //
aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam /
sarvasiddhipradaṃ devi sarvakāmaphalapradam // Āk_1,2.203 //
smaraṇaṃ rasarājasya sarvopadravanāśanam /
hṛdambhojasthitaṃ dhyāyennaśyantyenāṃsi bhairavi // Āk_1,2.204 //
darśanaṃ pāradendrasya hanti pāpaṃ trikālajam /
setukedāraparyantadivyaliṅgaughadarśane // Āk_1,2.205 //
yatpuṇyaṃ labhate martyaḥ tatkoṭiguṇitaṃ bhavet /
pṛthivyāṃ sarvatīrtheṣu sāgarānteṣu darśanāt // Āk_1,2.206 //
snānapānādibhiḥ puṇyaṃ tatkoṭiguṇitaṃ bhavet /
gohatyāniyutaṃ devi bhrūṇahatyāśatāni ca // Āk_1,2.207 //
brahmahatyāsahasrāṇi naśyanti rasadarśanāt /
gavāṃ koṭipradānena svarṇakoṭiśatena ca // Āk_1,2.208 //
aśvamedhasahasreṇa yatpuṇyaṃ tacca darśanāt /
rasasya sparśanaṃ hanyādagamyāgamanaṃ priye // Āk_1,2.209 //
paradravyāpahāraṃ ca pāpaṃ prāṇivadhārjitam /
saptadvīpe dharaṇyāṃ ca pātāle gagane divi // Āk_1,2.210 //
yānyarcayati liṅgāni tatpuṇyaṃ rasapūjayā /
svāyaṃbhuveṣu liṅgeṣu divyeṣu kṛtapūjayā // Āk_1,2.211 //
yatpuṇyaṃ rasaliṅgasya pūjayā tatphalaṃ bhavet /
yogino'ṣṭāṅganiratā yatpadaṃ brahmavādinaḥ // Āk_1,2.212 //
tatpadaṃ samavāpnoti rasaliṅgasya pūjayā /
kuṃkumāgarukastūrīkarpūrāntargataṃ rasam // Āk_1,2.213 //
mūrchitaṃ rasaliṅgāya dadyādiṣṭārthasiddhaye /
bhakṣaṇādrasarājasya sarvapāpaṃ vinaśyati // Āk_1,2.214 //
anādimāyāmalinamātmānaṃ ca viśoṣayet /
bhavarogaṃ harecchīghraṃ tritāpaṃ ca vināśayet // Āk_1,2.215 //
rasarājasya dānena caturabdhyantamedinīm /
mahāmerusamaṃ svarṇaṃ dattvā yattat phalaṃ bhavet // Āk_1,2.216 //
brahmarūpī śuddharaso viṣṇurūpī sa mūrchitaḥ /
bhasmīkṛto rudrarūpī baddhaḥ sūtaḥ sadāśivaḥ // Āk_1,2.217 //
kāmarūpī jalūkābhaḥ kālarūpī ca doṣavān /
mūrchito bhasmito baddhaḥ pāradendro maheśvari // Āk_1,2.218 //
vyādhimṛtyudaridratvaṃ harate'sau kṛpākaraḥ /
<rasendrastotram>
dadāsi tvaṃ rasendrāśu śabdasparśanadhūmataḥ // Āk_1,2.219 //
svarṇamarbudakoṭyantaṃ trāhi khecarasiddhida /
namaste kālakālāya namaḥ sarvaguṇātmane // Āk_1,2.220 //
valīpalitanāśāya mahāvīryapradāyine /
namaḥ śastrāstrahantre ca māyāmbhonidhipārada // Āk_1,2.221 //
pāradendra namastubhyaṃ kāminīkelimanmatha /
sudhārūpa tridoṣaghna namaste ṣaḍrasātmane // Āk_1,2.222 //
ghanatvātpṛthivīrūpa dravatvājjalarūpiṇe /
tejo'dhikatvāttejasvin cāñcalyādvāyurūpiṇe // Āk_1,2.223 //
sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe /
namaste yogayogyāya prasīdāmaravandita // Āk_1,2.224 //
vedagodvijarājendraguruvīrādihiṃsayā /
sambhūtakṣayakuṣṭhādīnrogānharasi pāvana // Āk_1,2.225 //
naṣṭendriyārthānajñānān trātā tvamasi pārada /
sarvauṣadhībhyo'pyadhiko hyaṇumātropayogataḥ // Āk_1,2.226 //
eko'pi sarvadoṣaghno'rucināśana te namaḥ /
tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ // Āk_1,2.227 //
candrārkagrahanakṣatraśivabhairavaśaktayaḥ /
jñānājñānaguṇā lokā gandharvoragarākṣasāḥ // Āk_1,2.228 //
divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi /
sūtendra bhavataḥ śrīman kalāṃ nārhanti ṣoḍaśīm // Āk_1,2.229 //
pratyakṣaśambho sūtendra kimanyairbhavati sthite /
aṇimādiguṇopete nānāsiddhipradāyake // Āk_1,2.230 //
yogino hemamukhyāni lohānyakṣayatāṃ sadā /
amṛtatvaṃ prāpnuvanti sevayā tatra kojvala // Āk_1,2.231 //
dṛśyādṛśyasvarūpaṃ tvāṃ bhogamokṣapradaṃ param /
yo na jānāti sūtendra sa māṃ vetti kathaṃ naraḥ // Āk_1,2.232 //
gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt /
rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ // Āk_1,2.233 //
rasendra tava yoge ca śāstre stotre rasāyane /
yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ // Āk_1,2.234 //
brahmajñāne'pi niṣṇāto yastvāṃ nindati pārada /
tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ // Āk_1,2.235 //
yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
yastvāmastīti ca vadettasya siddhirbhavetsadā // Āk_1,2.236 //
rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
saṃskṛtaṃ kurute sūta tvāmaṣṭādaśakarmabhiḥ // Āk_1,2.237 //
sa puṇyaḥ sa vratī dhanyaḥ sa ślāghyaḥ sa ca buddhimān /
sa pumānsa ca sarvajñaḥ sa siddhaḥ sa ca daivatam // Āk_1,2.238 //
tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ /
tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā // Āk_1,2.239 //
tasya saṃdarśanaṃ puṇyaṃ sparśanaṃ bhāṣaṇaṃ tathā /
pratyakṣādipramāṇena pārada tvaṃ sadāśivaḥ // Āk_1,2.240 //
tvatto dehādi lohāni vajratvaṃ yānti hematām /
rasendra tvatprasādena māninyo mṛgalocanāḥ // Āk_1,2.241 //
cakravākasamottuṅgapīnavṛttastanojjvalāḥ /
cañcalā manmathāsaktā vidrumādharaśobhitāḥ // Āk_1,2.242 //
śukatuṇḍapratīkāśavakratīkṣṇanakhāṅkurāḥ /
śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ // Āk_1,2.243 //
nimnanābhisamudbhūtaromarājivirājitāḥ /
sarvāṅgasauṣṭhavāḥ kāntāḥ snigdhā vaśyā bhavanti ca // Āk_1,2.244 //
sūtendra śuṣkakāṣṭhānāṃ rāśimagniryathā dahet /
tathaiva janmadāridryamṛtyuduḥkhamahāmayān // Āk_1,2.245 //
jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān /
tāvatkalyasahasrāṇi śivaloke sukhaṃ vaset // Āk_1,2.246 //
tava kāryeṣu sūtendra kiṃciddravyaṃ vyayennaraḥ /
teṣāṃ dadāsi tadvittaṃ koṭikoṭiguṇādhikam // Āk_1,2.247 //
paramā pāradī vidyā sarvalokeṣu durlabhā /
bhogamokṣapradā puṇyā putrārogyapravardhanī // Āk_1,2.248 //
ye tvāṃ nindanti sūtendra mārjālakharavāyasāḥ /
jambūkā ṛṣabhāḥ śvānaḥ klībāndhabadhirā jaḍāḥ // Āk_1,2.249 //
mūkāḥ kubjāḥ paṅgavaśca vyaṅgā vandhyāśca rogiṇaḥ /
kaivartāḥ pāpakarmāṇo jāyante'nekajanmasu // Āk_1,2.250 //
bhavato nindakaiḥ sārdhaṃ bhāṇḍapakvānnamiśraṇam /
yaḥ kuryādāsanaṃ śayyāṃ bhojanālāpasaṃgatim // Āk_1,2.251 //
sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ /
iti stotraṃ mayā proktaṃ pāradendrasya bhairavi // Āk_1,2.252 //
yaḥ paṭhet śṛṇuyādbhaktyā trisandhyaṃ rasasiddhaye /
brahmahatyādipāpaiśca pātakairupapātakaiḥ // Āk_1,2.253 //
trikarmakalibhirdevi mucyate nātra saṃśayaḥ /
ghore yuddhe mahāraṇye digbhrame śatrusaṃkaṭe // Āk_1,2.254 //
nadīprataraṇe devi coravyāghrādisaṅkaṭe /
japetstotramidaṃ devi dhyātvā śrīrasabhairavam // Āk_1,2.255 //
iti stutvā sūtarājaṃ sarvaṃ karma samarpayet /
raso dātā raso bhoktā rasaḥ kartā ca kāraṇam // Āk_1,2.256 //
raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā /
anenaiva ca mantreṇa rasendrāya samarpayet // Āk_1,2.257 //
tato nyāsaṃ ca mūlena kuryāddhyātvā ca pūrvavat /
saṃhāramudrāṃ kṛtvātha vahennadyāṃ raseśvaram // Āk_1,2.258 //
hṛtpadme sthāpayeddevaṃ sāṅgāvaraṇaśaktikam /
śivo'hamiti sadbhāvaṃ cintayedrasadeśikaḥ // Āk_1,2.259 //
pūjāsthānaṃ ca saṃmārjya prokṣayedudakena ca /
tato homālayaṃ prāpya samācamya ca deśikaḥ // Āk_1,2.260 //
śālāyāmagnidigbhāge yonikuṇḍe trimekhalam /
darbhaiḥ prāgudagagraiśca paristīrṇaṃ yathāvidhi // Āk_1,2.261 //
nyāsaṃ mūlena saṃkalpya prāṇāyāmaṃ vidhāya ca /
pañcabhūsaṃskṛtaṃ kṛtvā svastriyā vā dvijena vā // Āk_1,2.262 //
ānīya vahniṃ nikṣipya kuṇḍe prajvālayettataḥ /
vahniṃ piṅgajaṭājūṭaṃ trinetraṃ śuklavāsasam // Āk_1,2.263 //
raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam /
saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam // Āk_1,2.264 //
tridhā baddhaṃ ca ṛṣabhaṃ śaktyādyāyudhadhāriṇam /
dhyātvā tasyārghyapādyādi kuryātsarvopacārakam // Āk_1,2.265 //
gandhākṣatasupuṣpaiśca pūjayejjātavedasam /
tasminnāvāhayeddevaṃ saṃcintya rasabhairavam // Āk_1,2.266 //
nyāsaṃ devasya kurvīta mūlamantreṇa homayet /
tilājyavrīhibhirmantraṃ śatamaṣṭottaraṃ priye // Āk_1,2.267 //
aṣṭāviṃśati vā kuryāt mūlātpūrvāhutiṃ hunet /
prāṇāyāmaṃ tato nyāsaṃ kṛtvā ca hṛdi dhāraṇam /
evaṃ nityārcanavidhiḥ proktastava surārcite // Āk_1,2.268 //


Āk, 1, 3
<rasadīkṣākramaḥ>
atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm /
sā ca pañcavidhā proktā samayādivibhedataḥ // Āk_1,3.1 //
samayā prathamā dīkṣā sādhakākhyā dvitīyakā /
nirvāṇākhyā tṛtīyā ca caturthyācāryasaṃjñakā // Āk_1,3.2 //
pañcamī siddhasaṃjñā ca prāyaśo durlabhā nṛṇām /
pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ // Āk_1,3.3 //
guruṃ praṇamya cāṣṭāṅgaṃ stutvā ca bahudhā tataḥ /
anugṛhṇīṣva me dīkṣāmiti vijñāpayedgurum // Āk_1,3.4 //
dīkṣāṃ ca vidhivatprāpya śiṣyaḥ sarvārthadṛgbhavet /
<dīkṣāyogyāḥ śubhatithyādayaḥ>
aśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ // Āk_1,3.5 //
rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam /
maghāśvinī śreṣṭhatamā dīkṣākarmaṇi tārakāḥ // Āk_1,3.6 //
tṛtīyā pañcamī caiva saptamī ca caturdaśī /
aṣṭamī paurṇamāsī ca daśamī ca trayodaśī // Āk_1,3.7 //
etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ /
āditya iti vāreṣu rasadīkṣā suśobhanā // Āk_1,3.8 //
<samayādīkṣākramaḥ>
śuklapakṣe suyoge ca karaviṣṭivivarjite /
candratārābalopetaviṣuvāyanasaṃkrame // Āk_1,3.9 //
grahaṇe śivarātre ca janmarkṣe sumuhūrtake /
śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ // Āk_1,3.10 //
rasaśālāṃ praviśyātha sarvopakaraṇojjvalām /
puṣpamālāsamākīrṇāmuttoraṇapatākinīm // Āk_1,3.11 //
nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet /
devasya dakṣiṇe pārśve vistare taṇḍulān śritān // Āk_1,3.12 //
caturaśraṃ ca tanmadhye kṣipetprasthaṃ sutaṇḍulam /
tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam // Āk_1,3.13 //
vāsobhyāṃ veṣṭitaṃ sūtapañcaratnasamanvitam /
pañcamṛtpallavatvagbhiḥ pāvitaṃ jalapūritam // Āk_1,3.14 //
dūrvāgandhottamatilahemadarbhākṣatānvitam /
śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet // Āk_1,3.15 //
tadvāmabhāge saṃsthāpya vardhanīsaṃjñakaṃ ghaṭam /
śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam // Āk_1,3.16 //
paritaḥ sarvatobhadraṃ śrīgaurītilakaṃ likhet /
nandyāvartaṃ svastikaṃ ca pañcavarṇavirājitam // Āk_1,3.17 //
prakṣālya pādau pāṇī ca samācamya gurūttamaḥ /
nijāsanaṃ samāsādya prāṇāyāmatrayaṃ tathā // Āk_1,3.18 //
śiṣyasyāsyāyurārogyasaṃpatsaṃtānavṛddhaye /
muktaye cāṣṭasiddhyai ca saṃkalpyābhyarcayecchivam // Āk_1,3.19 //
gandhapuṣpākṣairdhūpairdīpairnaivedyadarśanaiḥ /
śivakumbhaṃ vardhanīṃ ca pūjayetsopacārakam // Āk_1,3.20 //
rasāṅkuśīṃ mūlamantraṃ prajapecca sahasrakam /
taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite // Āk_1,3.21 //
phalaṃ trimadhusaṃyuktaṃ tato gandhottamānvitam /
kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam // Āk_1,3.22 //
svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ /
śivatrayaṃ purā devi tataḥ siddhatrayaṃ yajet // Āk_1,3.23 //
tato gurutrayaṃ devi kulavṛddhān gurūttamaḥ /
yoginīṃ pūjayitvā tu labdhānujño gurustataḥ // Āk_1,3.24 //
sa śaktimānandaśivamūrtimārādhayāmi ca /
tathā parānandaśivamūrtimārādhayāmi ca // Āk_1,3.25 //
evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet /
evaṃ trigurumūrtiṃ ca mārabījayutaṃ yajet // Āk_1,3.26 //
tattvatrayaṃ gṛhītvā ca punarnyāsaṃ samācaret /
svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet // Āk_1,3.27 //
hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet /
svavāmapārśve saṃsthāpya tanmūrdhani vinikṣipet // Āk_1,3.28 //
mūlābhimantritaṃ bhasma tannetraṃ vastrarodhitam /
kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā // Āk_1,3.29 //
tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet /
vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ // Āk_1,3.30 //
aṅkuśīmūlamantraṃ ca trivāraṃ ca samuccaret /
śiṣyadakṣiṇakarṇe ca kuryānmantropadeśakam // Āk_1,3.31 //
pūrvaṃ gaṇapatermantraṃ kṣetrapālamanuṃ tataḥ /
ṛṣistu gaṇakaśchando nyṛcidgāyatrikā smṛtam // Āk_1,3.32 //
devo gaṇapatirjñeyo nyāsaṃ bījākṣareṇa ca /
ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam // Āk_1,3.33 //
patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret /
pāśāṅkuśaṃ modakaṃ ca bibhrāṇaṃ svavipāṇakam // Āk_1,3.34 //
gajānanaṃ pravālābhaṃ makuṭendukalādharam /
tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum // Āk_1,3.35 //
daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
kaṣabinduyutaṃ kṣetrapālaṃ ca sacaturthikam // Āk_1,3.36 //
namo'ntaṃ manumuccārya nyāsaṃ bījākṣareṇa ca /
chandaḥ paṅktirmunirjñeyo bhṛgurdevaśca bhairavaḥ // Āk_1,3.37 //
caturbhujaṃ śūlapātravaradābhayaśobhitam /
kālāmbudanibhaṃ nāgabhūṣaṇaṃ kiṅkiṇīsrajam // Āk_1,3.38 //
trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum /
daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam // Āk_1,3.39 //
hunediti samādiśya sāmayācārikaṃ bhajet /
devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru // Āk_1,3.40 //
atandrito japaṃ kuryāt śāstraśravaṇamādarāt /
pūrvoktācāramārgeṇa nirato bhava saṃtatam // Āk_1,3.41 //
prahvaḥ kṛtāñjalirbhūtvā kariṣyāmi tathā prabho /
dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ // Āk_1,3.42 //
iti vijñāpayecchiṣyaḥ samayācārabṛṃhitaḥ /
prātastarāṃ samutthāpya gurūṃśca śirasi smaret // Āk_1,3.43 //
nivedyāvaśyakaṃ karma snātaḥ saṃdhyāṃ samācaret /
nadyāstīrthe taṭāke vā puṣkariṇyāṃ śucau jale // Āk_1,3.44 //
upaspṛśya ca saṃkalpya nityatarpaṇamācaret /
ādau śivatrayaṃ vighnanāthaṃ kṣetrādhipaṃ harim // Āk_1,3.45 //
brahmāṇaṃ bhāskarādīṃśca grahān durgāṃ ca mātṛkāḥ /
bhairavānasitāṅgādīn tataḥ siddhatrayaṃ vadet // Āk_1,3.46 //
ādināthaṃ mīnanāthaṃ gorakṣaṃ koṅkaṇeśvaram /
jālandhreśaṃ kandhanīśam oḍḍīśaṃ ciñciṇīśvaram // Āk_1,3.47 //
cauraṅgim etān nāthākhyānnava saṃtarpayettataḥ /
cauraṅgiṃ carpaṭiṃ ghoḍācūliṃ rāmadvayaṃ tataḥ // Āk_1,3.48 //
bholagovindasiddhaṃ ca vyāḍiṃ nāgārjunaṃ tathā /
koraṇḍaṃ śūrpakarṇaṃ ca muktāyīṃ revaṇaṃ tathā // Āk_1,3.49 //
siddhaṃ kukkurapādaṃ ca śūrpapādaṃ kaṇairikam /
siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet // Āk_1,3.50 //
tato gurutrayaṃ tarpya mātaraṃ pitaraṃ gurum /
ācāryaṃ bhrātaraṃ mitraṃ tarpya cānyānkulodbhavān // Āk_1,3.51 //
tarpayedvidhinācamya devatārādhanaṃ tataḥ /
nadyāstīre taṭāke vā goṣṭhe devālaye tathā // Āk_1,3.52 //
śucisthale vā saṃstīrya saikataṃ vartulākṛtim /
āvāhayeddinādhīśaṃ pāṭalaṃ śivarūpiṇam // Āk_1,3.53 //
dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param /
raktasragambarālepabhūṣāpadmāsanojjvalam // Āk_1,3.54 //
dhyātvārcayedraktapuṣpaistato vighneśabhairavau /
dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet // Āk_1,3.55 //
aṣṭāṅgadaṇḍapraṇatiṃ kuryāt dvādaśavārakam /
punaḥ saṃsthāpayetsvānte sevāyai svagurorvrajet // Āk_1,3.56 //
ityuktā samayā dīkṣā sādhakā kathyate'dhunā /
<sādhakadīkṣā>
samayācāranirataṃ sacchiṣyaṃ pakvamānasam // Āk_1,3.57 //
dīkṣayetsudine lagne dīkṣayā sādhakākhyayā /
kuryānnaimittikīṃ pūjāṃ śiṣyamāvāhayedguruḥ // Āk_1,3.58 //
svayaṃ śivatanuḥ śiṣyaṃ gaurīgarbhagataṃ smaret /
bhūmau vibhūtiṃ saṃstīrya tasminkoṇatrayaṃ likhet // Āk_1,3.59 //
tatropaveśya śiṣyaṃ ca bandhayitvā vilocane /
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ // Āk_1,3.60 //
jātakarma ca dīkṣāṅgaṃ nāmadheyaṃ ca kalpayet /
vratakarmaṇi samprokṣya mūlamantreṇa bhasmanā // Āk_1,3.61 //
gaurīputraṃ bhāvayitvā tasya dīkṣāṃ prakalpayet /
śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani // Āk_1,3.62 //
nidhāya mūlamantraṃ ca pūjayeddaśavārakam /
tasya dakṣiṇakarṇe ca upadiśyād daśākṣaram // Āk_1,3.63 //
<rasagāyatrī>
rasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām /
sa binduhutabhugbījaṃ rasendrasya padaṃ tataḥ // Āk_1,3.64 //
bhairavaṃ ca caturthyantaṃ karmāstraṃ ca daśāṃśakam /
vahnibījaṃ dīrghayuktaṃ karanyāsaṃ samācaret // Āk_1,3.65 //
aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ /
pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam // Āk_1,3.66 //
tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ /
pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam // Āk_1,3.67 //
huneddaśāṃśamājyena satilavrīhibhiḥ priye /
dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam // Āk_1,3.68 //
pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet /
svaśāstrārthāvagamanaṃ kuryātsūtendrasaṃskṛtim // Āk_1,3.69 //
gurusevārataṃ nityaṃ śiṣyamājñāpayediti /
śiṣyo baddhāñjalir namrastavājñām ācarāmyaham // Āk_1,3.70 //
ityuktā sādhakā dīkṣā nirvāṇākhyā praśasyate /
<nirvāṇadīkṣā>
kṛtanityakriyaḥ pūrvaṃ kṛtanaimittikārcanaḥ // Āk_1,3.71 //
pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt /
svavāme bhasma saṃstīrya ṣaṭkoṇaṃ bhūgṛhaṃ likhet // Āk_1,3.72 //
śiṣyaṃ saṃveśya kumbhasthajalaiḥ saṃprokṣayedguruḥ /
mūlābhimantritaṃ bhasma tasya mūrdhni nikṣipet // Āk_1,3.73 //
gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare /
kaṅkaṇaṃ caraṇāṅguṣṭhabrahmarandhrāntamānakam // Āk_1,3.74 //
sūtraṃ tanmūlamantreṇa mantritaṃ surabhīkṛtam /
śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ // Āk_1,3.75 //
rasāṃkuśāṃ dvādaśārṇām upadiśyān manuṃ param /
rasabhairavadaivatyaṃ dadyācchiṣyāya deśikaḥ // Āk_1,3.76 //
ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye /
tarpaṇaṃ cātha homaṃ ca dhyānaṃ kuryācca pūrvavat // Āk_1,3.77 //
utthāya ca guruṃ natvā bahuśaḥ stotramuccaret /
guruḥ śiṣyāya vai dadyādvyāghracarmāsanaṃ ca yatra // Āk_1,3.78 //
bhastrikāṃ vastrasampūrṇāṃ dadyādbhaiṣajyabhastrikām /
rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ // Āk_1,3.79 //
rudrarūpī bhavān jātaḥ sarvabhūtahito bhava /
ityādiśedguruḥ śiṣyaṃ śiṣyo hṛṣṭamanāstataḥ // Āk_1,3.80 //
kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ /
iti vijñāpayecchiṣyaḥ stutvā ca bahudhā gurum // Āk_1,3.81 //
proktā nirvāṇadīkṣeyam athācāryābhiṣecanam /
<ācāryadīkṣā>
nirvāṇadīkṣitasyāsya śiṣyasyāpi mahātmanaḥ // Āk_1,3.82 //
ācāryadīkṣāṃ kurvīta yathāvadgurusattamaḥ /
yathā nirvāṇadīkṣāyāstathā sarvaṃ prakalpayet // Āk_1,3.83 //
viśeṣācchivavardhanyoḥ purataḥ sthāpayedghaṭam /
rūpyagandhādilohāśādivyauṣadhagaṇānvitam // Āk_1,3.84 //
śivakumbhavadanyacca sarvamasmin vinikṣipet /
gurukumbhaṃ japetspṛṣṭvā mūlamaṣṭottaraṃ śatam // Āk_1,3.85 //
gurukumbhamimaṃ viddhi gurumantreṇa pūjayet /
āvāhanāsanārghyādyair upacāraiśca ṣoḍaśaiḥ // Āk_1,3.86 //
śivādipaṅktiṃ tatraiva pūjayedguruṇā saha /
yathāpūrvaṃ samāsīnaṃ śiṣyaṃ caikāgramānasam // Āk_1,3.87 //
pūrvavacchivavardhanyorambunā pariṣecayet /
pūrvavacchivahastaṃ ca mūlamantropadeśakam // Āk_1,3.88 //
kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā /
āvāhanādyaiḥ sampūjya gandhasragdīpakaiḥ // Āk_1,3.89 //
phalagandhottamopetairnaivedyaiḥ pūjayetkramāt /
guruḥ kumbhajalaiḥ kuryātprokṣaṇaṃ pañcapallavaiḥ // Āk_1,3.90 //
mūlamantreṇa śatadhā śivapaṅktyā trisaptadhā /
tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca // Āk_1,3.91 //
śiṣyāya gurubhaktāya śaktiyuktāya dhīmate /
hārakeyūrakaṭakamudrikāmakuṭāni ca // Āk_1,3.92 //
vāhanāsanasacchatracāmaravyajanāni ca /
maṇikuṇḍalayugmaṃ ca bhūtyāḍhyaṃ pātramakṣayam // Āk_1,3.93 //
saśirastrāṇamuṣṇīṣaṃ paṭṭakūrpāsamuttamam /
yogapaṭṭaṃ yogadaṇḍaṃ tathaivoḍyāṇabandhanam // Āk_1,3.94 //
dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati /
īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava // Āk_1,3.95 //
rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit /
ityādiśedguruḥ śiṣyaṃ praṇataṃ guruvatsalam // Āk_1,3.96 //
iti cācāryadīkṣeyaṃ siddhadīkṣādya kathyate /
<siddhadīkṣā>
navaṃ saptarātraṃ vā pañcarātraṃ trirātrakam // Āk_1,3.97 //
vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham /
tatsaṃkhyā yoginaḥ pūjyāḥ kumārāḥ kanyakāḥ striyaḥ // Āk_1,3.98 //
gandhapuṣpākṣataiḥ puṣpaiḥ phalagandhottamārpaṇaiḥ /
toṣayitvā pradadyācca vastrābharaṇadakṣiṇāḥ // Āk_1,3.99 //
athāsanasamāsīnaṃ śiṣyaṃ bhaktiyutaṃ śucim /
spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum // Āk_1,3.100 //
vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet /
mūlādhārātsamudbhūtaṃ rephaṃ vahniśikhopamam // Āk_1,3.101 //
ṣaḍādhārāmbujaṃ tīrtvā brahmarandhrāntagaṃ smaret /
brahmarandhrāddravībhūtaṃ sakāraṃ somarūpiṇam // Āk_1,3.102 //
āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmanum /
ucchvāsaniśvāsabhavaṃ saṃhārasthitikāraṇam // Āk_1,3.103 //
jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā /
sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam // Āk_1,3.104 //
jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param /
rasamantramimaṃ viddhi cāgnīṣomātmakaṃ bhaja // Āk_1,3.105 //
ekaviṃśatisāhasraṣaṭśatādhikasaṃkhyakam /
pravartitaṃ divārātraṃ manastatra nidhehi ca // Āk_1,3.106 //
mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ /
raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ // Āk_1,3.107 //
rephadīrghayutaṃ kuryātkarāṅganyāsamācaret /
dhyāyeddhṛdambuje devi koṭisūryendusannibham // Āk_1,3.108 //
śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam /
evaṃ niṣkalarūpaṃ taṃ dhyātvā tanmayatāṃ vrajet // Āk_1,3.109 //
<niṣkalarasastotram>
tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ /
tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ // Āk_1,3.110 //
tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ /
tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ // Āk_1,3.111 //
tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ /
tvaṃ lokapālastvaṃ tārā mātṛkāstvaṃ gajānanaḥ // Āk_1,3.112 //
tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ /
tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ // Āk_1,3.113 //
yena tvamarcyase tena pūjitāḥ sarvadevatāḥ /
tvayi tuṣṭe ca saṃtuṣṭā brahmaviṣṇumaheśvarāḥ // Āk_1,3.114 //
tvatpādodakapānena sarvatīrthaphalaṃ labhet /
yastvāṃ paśyati sadbhaktyā tam ālokayate śivaḥ // Āk_1,3.115 //
yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet /
yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate // Āk_1,3.116 //
tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ /
yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi // Āk_1,3.117 //
yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam /
sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet // Āk_1,3.118 //
evaṃ niścitacittasya siddhasya tava yoginaḥ /
varṇāśramasadācārāḥ kṛtyākṛtyavivekataḥ // Āk_1,3.119 //
pāpaṃ puṇyaṃ sukhaṃ duḥkhaṃ śītamuṣṇaṃ priyāpriye /
snānāsnānaṃ hānivṛddhī śuddhāśuddhaṃ bhayābhayam // Āk_1,3.120 //
grāhyāgrāhyaṃ kṣudhā tṛṣṇā na kiṃcid iha vidyate /
svecchāhāravihāraśca sukhī saṃhṛṣṭamānasaḥ // Āk_1,3.121 //
nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu /
evamācāryavacanamaṅgīkṛtya ca dīkṣitaḥ // Āk_1,3.122 //
adya prabhṛti vandyastvaṃ mā kuru praṇatiṃ kvacit /
matsamāno'si siddho'si jīvanmukto'si saṃprati // Āk_1,3.123 //
ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam /
siddhadīkṣeyamākhyātā śivasāyujyadāyinī // Āk_1,3.124 //
durlabhā sarvatantreṣu tava prītyā prakāśitā /
devītthameva mantavyaṃ durlabhaṃ samayeṣu ca // Āk_1,3.125 //


Āk, 1, 4
<rasasaṃkārāḥ>
śrībhairavī /
rasasaṃskāramīśa tvaṃ yathāvatkathayasva me /
śrībhairavaḥ /
aṣṭādaśa syuḥ saṃskārā rasasya parameśvari // Āk_1,4.1 //
tānsiddhasādhakābhyarcye yathāvatkathayāmi te /
athādau svedanaṃ karma dvitīyaṃ mardanaṃ priye // Āk_1,4.2 //
mūrchā tṛtīyamutthānaṃ caturthaṃ pātanaṃ śive /
pañcamaṃ rodhanaṃ ṣaṣṭhaṃ niyāmaṃ saptamaṃ smṛtam // Āk_1,4.3 //
dīpanaṃ cāṣṭamaṃ devi navamaṃ cānuvāsanam /
daśamaṃ cāraṇaṃ devi jāraṇaṃ rudrasaṃkhyakam // Āk_1,4.4 //
garbhadrutirdvādaśī syāt bāhyadrutistrayodaśī /
caturdaśaṃ syādrāgākhyaṃ sāraṇā daśapañcamī // Āk_1,4.5 //
anusāraṇā ṣoḍaśī ca vikhyātā pratisāraṇā /
saptadaśī cāṣṭadaśaṃ vedhanaṃ dehalohayoḥ // Āk_1,4.6 //
<rasasaṃskāraprakāraḥ>
atha vakṣyāmi saṃskārān rasarājasya pārvati /
liṅgasya dakṣiṇe bhāge likhet ṣaṭkoṇamaṇḍale // Āk_1,4.7 //
tadbahiścāṣṭapatraṃ ca kamalaṃ caturaśrakam /
digdvāraśobhitaṃ tasya karṇikāyāṃ nyasecchive // Āk_1,4.8 //
tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam /
tanmadhye rasarājaṃ tu palānāṃ śatamātrakam // Āk_1,4.9 //
tadardhaṃ vā tadardhaṃ vā kṣiptvā bhaktyā prapūjayet /
sādhako rasarājasya tataḥ saṃskāramācaret // Āk_1,4.10 //
<svedanam, dhānyāmlasandhānaprakāraḥ>
yavagodhūmakalamamāṣamudgacaṇādibhiḥ /
śyāmākakodravādyaiśca nānādhānyaiśca nistuṣaiḥ // Āk_1,4.11 //
dhānyaṃ caturguṇajale mṛdghaṭe nikṣipetpriye /
prāpnoti yāvadamlatvaṃ tāvadyatnena rakṣayet // Āk_1,4.12 //
tanmadhye haṃsapādīṃ ca mīnākṣīṃ dvipunarnavām /
citrakaṃ bhṛṅgarājaṃ ca viṣṇukrāntāṃ śatāvarīm // Āk_1,4.13 //
sarpākṣīṃ girikarṇīṃ ca muṇḍīṃ ca sahadevikām /
triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet // Āk_1,4.14 //
dhānyasya ca caturthāṃśān dhānyāmlamidamuttamam /
svedanādiṣu kāryeṣu pāradasya viśiṣyate // Āk_1,4.15 //
ātapte kāntaje khalve rasarājaṃ vinikṣipet /
cūrṇaṃ ca gṛhadhūmaṃ ca citrakaṃ triphalāṃ guḍam // Āk_1,4.16 //
dagdhorṇāmiṣṭakāṃ kanyāṃ lavaṇaṃ bṛhatīdvayam /
māgadhīṃ rājikāṃ caiva vandhyāṃ karkoṭakīṃ tathā // Āk_1,4.17 //
etānkalāṃśānsūtasya tasminkṣiptvā vimardayet /
dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam // Āk_1,4.18 //
samyak soṣṇāranālena rasaṃ prakṣālayetpriye /
paṭuṃ rājīṃ trikaṭukaṃ mūlakaṃ citrakaṃ varām // Āk_1,4.19 //
punarnavāṃ meṣaśṛṅgīṃ meghanādaṃ durālabhām /
ārdrakaṃ rajanīṃ nāgabalāṃ ca navasārakam // Āk_1,4.20 //
samaṃ dhānyāmlakaiḥ piṣṭvā ślakṣṇaṃ vastre pralepayet /
yāvadaṅgulimātraṃ ca tasminpūrvarasaṃ kṣipet // Āk_1,4.21 //
tadbaddhvā tāmraje pātre kṣiptvā dhānyāmlapūrite /
ghaṭe dolākhyayantre ca svedayettamaharniśam // Āk_1,4.22 //
tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake /
prakṣālayetsūtarājamevaṃ kuryāttrisaptadhā // Āk_1,4.23 //
prasveditaṃ sūtarājaṃ tataḥ saṃmardayet priye /
<mardanam>
athāto mardanaṃ karma vakṣyāmi śṛṇu bhairavi // Āk_1,4.24 //
cūrṇādipūrvavaddravyaṃ viśālāṃ rājavṛkṣakam /
aṅkolaṃ kṛṣṇadhuttūraṃ trikaṭuṃ ca samaṃ samam // Āk_1,4.25 //
sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet /
mardayet pūrvadhānyāmlair divārātraṃ punaśca tam // Āk_1,4.26 //
kṣālayenmṛṇmaye pātre tataḥ soṣṇāranālakaiḥ /
mardanaṃ kṣālanaṃ caivamekaviṃśativāsaram // Āk_1,4.27 //
evaṃ vimarditaṃ sūtaṃ samādāyātha mūrchayet /
abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate // Āk_1,4.28 //
cūrṇādipūrvadravyaiśca rāgān gṛhṇāti nirmalaḥ /
<mūrcchā>
atha mūrchāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ // Āk_1,4.29 //
rājikā meṣaśṛṅgī ca citrakaṃ ca phalatrayam /
kṣīrakandaṃ sūraṇaṃ ca sarpākṣī kākamācikā // Āk_1,4.30 //
nīlā vacā balā kanyā kṛṣṇonmattastathākulī /
śvetāparājitāṅkolaṃ gojihvā garuḍī tathā // Āk_1,4.31 //
eteṣāṃ svarasairmardyo ravikṣīreṇa pāradaḥ /
vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi // Āk_1,4.32 //
mardayettaptakhalve ca mūṣāyāṃ taṃ rasaṃ kṣipet /
nirudhya bhūdhare yantre vipacettaṃ punaḥ priye // Āk_1,4.33 //
rājikādyauṣadhabhavai rasais triḥ saptavāsaram /
mardanaṃ bhūdhare pākaṃ kuryātsaṃmūrchito rasaḥ // Āk_1,4.34 //
bhavettadutthānavidhiṃ prakurvīta surārcite /
<utthāpanavidhiḥ>
evaṃ saṃmūrchitaṃ sūtaṃ kṣālayetkāṃjikena ca // Āk_1,4.35 //
soṣṇena vāriṇā vāpi sūtamutthāpayetpriye /
pātanāyantrayoge vā rasasyotthāpanaṃ bhavet // Āk_1,4.36 //
<pātanam>
pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati /
ūrdhvapātamadhaḥpātaṃ tiryakpātanamucyate // Āk_1,4.37 //
<ūrdhvapātanavidhiḥ>
rasasya pātanaṃ vakṣye pāṭhā brāhmī ca citrakam /
śāṅgerī kākamācī ca maṇḍūkī girikarṇikā // Āk_1,4.38 //
kumārī ca jayā bhṛṅgī gojihvā śaṅkhapuṣpikā /
bhūpāṭalī ca nirguṇḍī kākajaṅghā śatāvarī // Āk_1,4.39 //
ārdrakaṃ devadālī ca tilaparṇī ca nīlikā /
āragvadhaḥ kṣīrakandamaṅkolo devadāru ca // Āk_1,4.40 //
eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam /
mardayettaptakhalve tat śulbaṃ sūtacaturthakam // Āk_1,4.41 //
taṃ piṣṭvā pātayedyantre hyūrdhvapātanake dinam /
ūrdhvalagnaṃ rasaṃ śuddhaṃ tamādāyātha mardayet // Āk_1,4.42 //
pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam /
pātayenmardayedevaṃ saptadhaivaṃ punaḥ punaḥ // Āk_1,4.43 //
ūrdhvapātanasaṃśuddhaṃ pāradaṃ pātayedadhaḥ /
<adhaḥpātanavidhiḥ>
athādhaḥpātanaṃ vakṣye tryūṣaṇaṃ lavaṇaṃ varām // Āk_1,4.44 //
citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet /
mardayettaptakhalve ca rasaṃ dhānyāmlakena ca // Āk_1,4.45 //
tatkalkena lipedūrdhvaṃ bhāṇḍaṃ samyak nirodhayet /
ūrdhvabhāṇḍasya pṛṣṭhe tu dadyāllaghupuṭaṃ tataḥ // Āk_1,4.46 //
ityadhaḥpātanaṃ kuryātsaptavāraṃ punaḥ punaḥ /
adhaḥpātanaśuddhasya tiryakpātanamācaret // Āk_1,4.47 //
<tiryakpātanavidhiḥ>
vakṣyāmi tiryakpatanaṃ sūtaṃ dhānyābhrakaṃ samam /
dhānyāmlairmardayedyāmaṃ tiryakpātanayantrake // Āk_1,4.48 //
caṇḍāgninā pacedevaṃ saptavāraṃ punaḥ punaḥ /
evaṃ tridhā pātitaṃ ca tataḥ sūtaṃ nirodhayet // Āk_1,4.49 //
abhrakaṃ vātha gandhaṃ vā mākṣikaṃ vimalāmapi /
svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā // Āk_1,4.50 //
pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
pāṭhādikarasaiḥ kuryānmardanaṃ pātanaṃ kramāt // Āk_1,4.51 //
yadyaddravyānvitaḥ sūtas tattaddravyaguṇapradaḥ /
pātane tāmrayogena nāgavaṅgau tyajedrasaḥ // Āk_1,4.52 //
athavā dīpikāyantre śuddhaḥ syātpātito rasaḥ /
<nirodhanam>
kadarthito bhavetsūtaḥ svedādyaiḥ pañcakarmabhiḥ // Āk_1,4.53 //
āpyāyanārthaṃ sūtasya karma kuryānnirodhanam /
atha karma nirodhākhyaṃ peṣayellavaṇaṃ jalaiḥ // Āk_1,4.54 //
sthālīmadhye rasaṃ kṣiptvā tadūrdhvaṃ lavaṇaṃ kṣipet /
kiṃcij jalaṃ ca nivapettaṃ śarāveṇa rodhayet // Āk_1,4.55 //
kuryātsamyak sandhilepaṃ tadūrdhvaṃ ca puṭellaghu /
evaṃ nirodhanaṃ karma vidadhyātsaptadhā priye // Āk_1,4.56 //
āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ /
nirodhakarmasiddho'sau vīryavān suniyamyate // Āk_1,4.57 //
<niyāmanam>
atho niyāmanaṃ karma kathayāmi varānane /
yavaciñcā kṣīrakandaṃ sarpākṣī paṭu bhṛṅgarāṭ // Āk_1,4.58 //
vandhyā karkoṭakī nimbaḥ sarvaṃ dhānyāmlapeṣitam /
kṛtvāloḍyāranālena taddravaiḥ svedayeddinam // Āk_1,4.59 //
yantre niyāmake saptavāsaraṃ taṃ ca dīpayet /
<dīpanam>
athāto dīpanaṃ karma vadāmi tava pārvati // Āk_1,4.60 //
svarṇapuṣpī ca marīcaṃ trikṣāraṃ pañcapuṣpikā /
bhūkhagaḥ pañcalavaṇaṃ rājikā śigrumūlakam // Āk_1,4.61 //
kāsīsaṃ vijayā kanyā pātālagaruḍī kaṇā /
kṣīrakandaṃ ca karkoṭī girikarṇī jayā madhu // Āk_1,4.62 //
citrakaṃ kākajaṅghā ca sarvamamlagaṇena ca /
kalkayetpāradaṃ tena mardayettaddravairapi // Āk_1,4.63 //
ḍolāyantre pacedekadinamevaṃ ca saptadhā /
mardanaṃ pācanaṃ kuryāt grāsārthī dīpito rasaḥ // Āk_1,4.64 //
evaṃ pradīpitaṃ sūtaṃ śuddhaṃ tamanuvāsayet /
<anuvāsanam>
athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam // Āk_1,4.65 //
kṣiptvā jambīrajadrāvaistīvragharme'nuvāsayet /
evaṃ saptadinaṃ kuryāttataścāraṇamācaret // Āk_1,4.66 //
navabhiḥ svedanādyaiśca śuddhaḥ syātkarmabhiḥ priye /
pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ // Āk_1,4.67 //
śrībhairavī /
svedanādīni karmāṇi śrutāni vada śaṅkara /
tvatprasādād asaṃdehaṃ saṃśṛṇve cāraṇādikam // Āk_1,4.68 //
śrībhairavaḥ /
sādhu pṛṣṭaṃ mahābhāge śṛṇu taccāraṇādikam /
<cāraṇavidhiḥ>
athābhracāraṇaṃ karma vakṣyāmi parameśvari // Āk_1,4.69 //
samukhe vā nirmukhe vā rase vā vāsanāmukhe /
gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt // Āk_1,4.70 //
<samukhacāraṇam>
atrādau kathyate devi samukhaṃ cāraṇaṃ sphuṭam /
samukho grasati grāsaṃ nirmukho grasanākṣamaḥ // Āk_1,4.71 //
tasmātparaṃ rasendrasya mukhīkaraṇamācaret /
<prathamo mukhīkaraṇaprakāraḥ>
iṣṭakāmadhyabhāge tu gambhīraṃ vartulaṃ samam // Āk_1,4.72 //
gartaṃ kṛtvā tatra sūtaṃ prakṣipedanuvāsitam /
nirundhyātsvacchavastreṇa rasasya daśamāṃśakam // Āk_1,4.73 //
gandhaṃ tadūrdhvaṃ nikṣipya śarāveṇa nirodhayet /
tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ // Āk_1,4.74 //
kṣiptvā kṣiptvā śataguṇaṃ cārayetpātayediti /
caturguṇe sāndravastre gālayettaṃ raseśvaram // Āk_1,4.75 //
veṇau kṣiptvā nirudhyāsyaṃ pacedgomūtrapūrite /
bhāṇḍe trisaptadivasaṃ punastaṃ taptakhalvake // Āk_1,4.76 //
jambīramātuluṅgāmlavetasair bhūkhagais tryaham /
bhūnāgaiśca tryahaṃ mardyaṃ taṃ paścādiṣṭakodare // Āk_1,4.77 //
ekaikaṃ gartamādadyāddhānyābhraṃ gandhakaṃ tathā /
pratyekaṃ daśaniṣkaṃ ca yāmaṃ jambīramarditam // Āk_1,4.78 //
anena lepayed gartadvayam ekeṣṭakāntare /
garte kṣiptvātha taṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ // Āk_1,4.79 //
aparām iṣṭakāṃ dadyāt tatsandhiṃ loṇamṛtsnayā /
dṛḍhaṃ liptvātha dīpāgnau pacetsaptadināvadhi // Āk_1,4.80 //
iṣṭakāṃ svāṅgaśītāṃ tām avatārya haredrasam /
kiṭṭahīnaṃ punarapi kuryāditthaṃ trivārakam // Āk_1,4.81 //
evaṃ kṛte rasendrasya sukhaṃ syāddevasaṃjñakam /
<dvitīyo mukhīkaraṇaprakāraḥ>
punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam // Āk_1,4.82 //
rasendraṃ jīvibhūnāgasamaṃ saṃmardayettryaham /
tatkṣipet bhūlatāliptamūṣāyāṃ saṃniveśayet // Āk_1,4.83 //
tadūrdhvaṃ bhūlatākalkaṃ kṣiptvā ruddhvā viśoṣayet /
ārdragomayaliptāṃ tāṃ pādamagnāṃ niveśayet // Āk_1,4.84 //
tadgarte ca puṭaṃ deyaṃ tuṣakārīṣavahninā /
dinānte tatsamuddhṛtya pūrvavanmardayetpacet // Āk_1,4.85 //
triṃśadvāraṃ punaḥ kuryāditthaṃ vahnimukho rasaḥ /
grasate guhyasūto'yaṃ sarvasiddhiprado bhavet // Āk_1,4.86 //
<tṛtīyo mukhīkaraṇaprakāraḥ>
punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam /
gomūtrapūrite bhāṇḍe ḍolāyantre pacedrasam // Āk_1,4.87 //
triḥ saptavāraṃ samyakca randhritaṃ veṇunālake /
mukhaṃ bhavati sūtasya cāraṇārhaṃ varānane // Āk_1,4.88 //
<caturtho mukhīkaraṇaprakāraḥ>
iṣṭakādvayamadhye ca gartaṃ tu caturaṅgulam /
daśaniṣkaṃ śuddhagandhaṃ dhānyābhraṃ daśaniṣkakam // Āk_1,4.89 //
jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca /
gartadvayaṃ samāṃśena liptvā garte vinikṣipet // Āk_1,4.90 //
vāsitaṃ rasarājaṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ /
iṣṭakāmaparāṃ nyasya ślakṣṇamṛllavaṇairdṛḍham // Āk_1,4.91 //
lepayedatha dīpāgnimadhaḥ prajvālayetpriye /
anusyūtaṃ saptarātraṃ svāṅgaśītaṃ samuddharet // Āk_1,4.92 //
kiṭṭaṃ vihāya taṃ sūtaṃ pūrvavacca trivārakam /
kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam // Āk_1,4.93 //
<nirmukhacāraṇāprakāraḥ>
divyauṣadhiprabhāvena rasaścarati nirmukhaḥ /
athavā vajravaikrāntasparśād abhrādikaṃ caret // Āk_1,4.94 //
pāradasya catuḥṣaṣṭiniṣkaṃ vaikrāntabhasma ca /
caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ // Āk_1,4.95 //
sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret /
<vāsanāmukhacāraṇam>
gandhakaṃ jārayetsūte dolākhye pūrvabhāṣite // Āk_1,4.96 //
yantre ca ṣoḍaśaguṇaṃ rasaḥ syādvāsanāmukhaḥ /
<abhrakābhiṣekaḥ cāraṇīyābhrakasya saṃskāraḥ>
cāraṇārhābhrakasyāham abhiṣekaṃ vadāmi te // Āk_1,4.97 //
<prathamaḥ prakāraḥ>
mṛtamabhraṃ tu rudhiraiḥ kṣārair jalakaṇair api /
sṛṣṭitrayais tumburubhir mardayed amlavargakaiḥ // Āk_1,4.98 //
saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā /
<dvitīyaḥ prakāraḥ>
mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī // Āk_1,4.99 //
punarnavā meghanādo yavaciñcā ca śigrukaḥ /
sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye // Āk_1,4.100 //
saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā /
<tṛtīyaḥ prakāraḥ>
śulvapātre tu lavaṇasarjiṭaṅkaṇabhūkhagān // Āk_1,4.101 //
kṣiptvāranālaṃ tridinaṃ kuryātparyuṣitaṃ yathā /
tasminnāgaṃ tu vidrāvya ḍhālayecchatadhā priye // Āk_1,4.102 //
raupyakarmaṇi vaṅgasya taddravairbhāvayed ghanam /
saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // Āk_1,4.103 //
<caturthaḥ prakāraḥ>
dhānyābhramarkakṣīreṇa mardayedekavāsaram /
nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ // Āk_1,4.104 //
caturvāraṃ puṭedevaṃ mardayecca punastathā /
rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā // Āk_1,4.105 //
kākamācī meghanādo matsyākṣī ca punarnavā /
apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ // Āk_1,4.106 //
caturvāraṃ pacedevaṃ mardayecca punastathā /
etairekaikadhā mardyaṃ puṭapākaṃ pṛthak pṛthak // Āk_1,4.107 //
tadabhrakaṃ bhāvayecca musalī yavaciñcikāḥ /
taṇḍulī kadalī śigrurvarī cārkaḥ punarnavā // Āk_1,4.108 //
ekaikaiśca dravairbhāvyamekaikaṃ divasaṃ pṛthak /
tadabhrakaṃ pāradendraścaratyeva surārcite // Āk_1,4.109 //
<pañcamaḥ prakāraḥ>
dhānyābhraṃ ravidugdhena mardayedyāmamātrakam /
tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet // Āk_1,4.110 //
vārāṃścaturdaśaivaṃ syāttato rambhārkapīlukāḥ /
nāgavallī ca musalī kuberākṣī ca śigrukaḥ // Āk_1,4.111 //
tumbī tumburur aṅkolabalāpāmārgakāḥ priye /
gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam // Āk_1,4.112 //
bhāṇḍamadhye vinikṣipya ḍolāyantre pacettryaham /
pūrvābhraṃ ca tatastasmātsamuddhṛtyātha sādhayet // Āk_1,4.113 //
ṭaṅkaṇaṃ tuvarī sindhukāsīsaṃ ca samaṃ samam /
abhrakasya daśāṃśaṃ tu sarvametadvimardayet // Āk_1,4.114 //
tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā /
<ṣaṣṭaḥ prakāraḥ>
muṇḍīdrave tu śatadhā drutaṃ nāgaṃ praḍhālayet // Āk_1,4.115 //
taddraveṇa ca dhānyābhraṃ mardayetsaṃpuṭe kṣipet /
ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā // Āk_1,4.116 //
ārdrakasya dravairevaṃ saptadhā citrakadravaiḥ /
tatsamaṃ gandhakaṃ dattvā mardayed bhāvayet kramāt // Āk_1,4.117 //
prāguktamuṇḍīsvarasair bījapūrarasena ca /
stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ // Āk_1,4.118 //
evaṃ sarvāṇi bījāni sattvaṃ cābhrakasya ca /
svarṇādisarvalohāni satvāni vividhāni ca // Āk_1,4.119 //
dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam /
tat tat piṣṭvābhravat kāryaṃ tattaccarati pāradaḥ // Āk_1,4.120 //
<saptamaḥ prakāraḥ>
tilaparṇīrasaiḥ piṣṭvā dhānyābhraṃ puṭayet tridhā /
saptadhā bhāvayedasya mardanena ca pāradaḥ // Āk_1,4.121 //
piṣṭatāṃ yāti sahasā gaganaṃ carati kṣaṇāt /
<aṣṭamaḥ prakāraḥ>
trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsaṭaṅkaṇam // Āk_1,4.122 //
bhūkhagaṃ hemamākṣīkaṃ saurāṣṭrī vatsanābhakam /
tuvarī vetasāmlaṃ ca sarvametatsamāṃśakam // Āk_1,4.123 //
tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam /
arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā // Āk_1,4.124 //
mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī /
apāmārgastālamūlī vidārī taṇḍulī muniḥ // Āk_1,4.125 //
mīnākṣī śigru bṛhatī kumārī yavaciñcikā /
balā tumbī kuberākṣī vyoṣaṃ tumburupīlunī // Āk_1,4.126 //
aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam /
saṃpeṣya kalkayeddevi dhānyāmle taccaturguṇe // Āk_1,4.127 //
drutaṃ nāgaṃ śataṃ vārānkṣipettasminpunaḥ punaḥ /
kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham // Āk_1,4.128 //
kapotākhye puṭe pacyādevaṃ viṃśativārakam /
tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ // Āk_1,4.129 //
sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram /
etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // Āk_1,4.130 //
dvaṃdvitaṃ vyomasatvaṃ ca bījāni vividhāni ca /
hemādisarvalohāni ratnāni vividhāni ca // Āk_1,4.131 //
dvaṃdvitaṃ vajrabījaṃ ca cāraṇāyāṃ vidhīyate /
samastametatpūrvoktaprakāreṇaiva kārayet // Āk_1,4.132 //
tadā rasendraścarati tatsarvaṃ cāraṇocitaḥ /
<navamaḥ prakāraḥ>
pātre tu kāsīsaṃ kāṃkṣī mākṣīkagandhakam // Āk_1,4.133 //
kṣāratrayaṃ pañcaloṇam amlayuktaṃ kṣaṇaṃ kṣipet /
divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim // Āk_1,4.134 //
vaṅgaṃ vānena vastūni cāraṇārhāṇi bhāvayet /
varī punarnavā raṃbhā gavākṣī yavaciñcikā // Āk_1,4.135 //
śigrukā meghanādaśca rasaireṣāṃ vibhāvayet /
vajrābhrakaṃ krameṇaiva saptāhaṃ suravandite // Āk_1,4.136 //
tadabhrakaṃ nāgavallyā koberyā śigrukasya vā /
bāṇāṅkolabalāraṃbhāsphotānāṃ pīlukasya vā // Āk_1,4.137 //
alambuṣāhimarucāmusalītumburor api /
athavā kharamañjaryāstiktaśākasya vā priye // Āk_1,4.138 //
ekenaiṣāṃ rasenaiva vyoṣasarṣapasaṃyutam /
svinnaṃ tridivasaṃ kuryāttasminṭaṅkaṇasaindhavam // Āk_1,4.139 //
kāsīsaṃ tuvarīṃ kṣiptvā pūrvābhiṣavayogataḥ /
etadabhraṃ caretsūtaḥ samukho nirmukho'thavā // Āk_1,4.140 //
tadabhrakaprabhāvena golakaḥ siddhido bhavet /
<daśamaḥ prakāraḥ>
dhānyāmlairamlavargaiśca svedayedabhrakaṃ dinam // Āk_1,4.141 //
tataḥ snukkṣīrato mardyaṃ kapotākhye puṭe dahet /
munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam // Āk_1,4.142 //
matsyākṣī śṛṅgiveraṃ ca kākamācī punarnavā /
apāmārgas tv arūpūgaścaiteṣāṃ tu rasena ca // Āk_1,4.143 //
ekaikena punardadyādekaikaṃ pūrvamabhrakam /
ḍolāyantre snuhīkṣīrayuktamekadinaṃ pacet // Āk_1,4.144 //
tataśchāyāgate śuṣke ghane'sminnavasārakam /
nimbaṃ vacāṃ ca kāsīsaṃ caṇakāmlaṃ pṛthakpṛthak // Āk_1,4.145 //
abhrasya ṣoḍaśāṃśaṃ ca nikṣipettāmrabhājane /
gharṣayettaccaretsūto lohapātrasya yogataḥ // Āk_1,4.146 //
<ekādaśaḥ prakāraḥ>
dhānyābhraṃ mardayetsomavallītoyairdinaṃ dṛḍham /
puṭedevaṃ tridhā paścāt somavallyā rasena ca // Āk_1,4.147 //
bhāvayetsaptadhā devi rasaścarati tadghanam /
<dvādaśaḥ prakāraḥ>
sāranāle tu śatadhā niṣicya tamanena ca // Āk_1,4.148 //
śatadhā plāvayedabhraṃ tāmravāsanayā saha /
khalalyāṃ taccaretsūto nātra kāryā vicāraṇā // Āk_1,4.149 //
<gandhakabhāvanā>
cāraṇārthasya gandhasya bhāvanāṃ śṛṇu pārvati /
saurāṣṭraṃ cājamodaṃ ca sarjīṃ sīsameva ca // Āk_1,4.150 //
mardayecchigrutoyena gandhakaṃ tena bhāvayet /
saptāhaṃ marditaṃ gandhaṃ cārayetpāradasya ca // Āk_1,4.151 //
rāgaṃ dhatte rasendrasya bījānāṃ pākajāraṇe /
pakṣacchede rasendrasya śreṣṭhaḥ syāt sarvakarmaṇi // Āk_1,4.152 //
palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ /
viṣṇukrāntādravairgandhaṃ bhāvayetsaptavāsaram // Āk_1,4.153 //
taṃ gandhaṃ cārayetsūte iṣṭakāyantrayogataḥ /
<amracāraṇe śreṣṭhā divyamūlyaḥ>
athābhracāraṇe śreṣṭhā divyamūlīrvadāmi te // Āk_1,4.154 //
vajrī raṃbhā haṃsapadī ciñcikā vyāghrapādikā /
maṇḍūkī bṛhatī puṅkhā kumārī lāṅgalī tathā // Āk_1,4.155 //
sarpākṣī cāgnidhamanī śaṅkhapuṣpīndravāruṇī /
ṣaṇḍajārī ca karkoṭī vikhyātā divyamūlikā // Āk_1,4.156 //
<gandhakābhrakacāraṇam>
athātaścāraṇaṃ karma pravakṣyāmi samāsataḥ /
dhānyābhrakaṃ drute gandhe samaṃ kṣiptvā niyojayet // Āk_1,4.157 //
khyāto gandhābhrayogo'yaṃ śreṣṭhaścāraṇakarmaṇi /
samukhaṃ nirmukhaṃ vāpi pāradaṃ daśaniṣkakam // Āk_1,4.158 //
gandhābhrayoganiṣke dve piṣṭaṃ kuryādyathā tathā /
taṃ piṣṭaṃ nāgapiṣṭyātha samayā pariveṣṭayet // Āk_1,4.159 //
hemakarmaṇi vaṅgasya piṣṭyā rajatakarmaṇi /
tāmrapiṣṭyā dehasiddhau veṣṭayetparameśvari // Āk_1,4.160 //
tāṃ piṣṭiṃ vidrute gandhe vipaceddivasatrayam /
tāṃ piṣṭiṃ dīpikāyantre pācayetpātayedadhaḥ // Āk_1,4.161 //
taṃ rasaṃ pūrvavatpiṣṭiṃ kuryādveṣṭanavarjitām /
tridinaṃ vidrute gandhe vipacetpātayedadhaḥ // Āk_1,4.162 //
taṃ rasaṃ taptakhalve tu catuḥṣaṣṭiguṇaṃ kṣipet /
bhāgaikamabhiṣiktābhraṃ mardyaṃ divyauṣadhairdinam // Āk_1,4.163 //
tatkṣipeccāraṇāyantre jambīrarasasaṃyute /
tīvrātape dinaṃ sthāpyaṃ sūtaścarati tadghanam // Āk_1,4.164 //
evaṃ punaḥ punargarbhapiṣṭīgrāsakramātmakam /
pattrābhracāraṇaṃ proktamevaṃ satvābhracāraṇam // Āk_1,4.165 //
evaṃ kuryād yathāśakyaṃ cāraṇaṃ parameśvari /
rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam // Āk_1,4.166 //
dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam /
aṣṭamāṃśaṃ caturthāṃśaṃ dvitīyāṃśaṃ samaṃ kramāt // Āk_1,4.167 //
dviguṇaṃ caturguṇaṃ cāṣṭaguṇaṃ ṣoḍaśakaṃ guṇam /
dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt // Āk_1,4.168 //
pakṣacchedastvadoṣatvaṃ laghutā grāsayogyatā /
mukhitāgnisahatvaṃ ca vyāpitvaṃ gatihīnatā // Āk_1,4.169 //
rasendrasyānavasthatvaṃ ca bhavedabhrakacāraṇāt /
<jāraṇā>
yasyāhamapi tuṣṭaḥ syāṃ tasya sūtendrajāraṇe // Āk_1,4.170 //
matirbhavenna sandeho jāraṇā bhuktimuktidā /
durlabhā jāraṇā devi vinā bhāgyaṃ na labhyate // Āk_1,4.171 //
jāraṇā dvividhā bālajāraṇā vṛddhajāraṇā /
<jāraṇe kramaḥ>
gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param // Āk_1,4.172 //
dvaṃdvāni sarvalohāni pakvabījāni bhairavi /
padmarāgādiratnāni jārayecca yathākramam // Āk_1,4.173 //
<jāraṇāya abhrakasatvanirmāṇaprakāraḥ, prathamaḥ prakāraḥ>
jāraṇārhaṃ vyomasatvaṃ rasarājasya vakṣyate /
dhānyābhrakaṃ ca vidhivanmārayedvajrasaṃjñakam // Āk_1,4.174 //
abhiṣekaṃ pūrvavat syāt tasmin tāpyaṃ daśāṃśakam /
pañcamāhiṣagavyaśca mardayetkarṣasannibhāḥ // Āk_1,4.175 //
kurvīta vaṭikāḥ koṣṭhīyantre satvaṃ vipātayet /
satvasya ca caturthāṃśaṃ tāpye mūṣāgataṃ dhamet // Āk_1,4.176 //
evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe /
rasāyane ca bhaiṣajye śreṣṭhaṃ sakalakarmaṇi // Āk_1,4.177 //
<dvitīyaḥ prakāraḥ>
mṛtābhraṃ taccaturthāṃśaṃ nāgaṃ tatpādamākṣikam /
pañcabhirmāhiṣairgavyaiḥ pātayetsattvamujjvalam // Āk_1,4.178 //
tatsatvaṃ taccaturthāṃśaṃ mākṣikaṃ tatsamāṃ śilām /
dhametpraliptamūṣāyāṃ satvaṃ syāddhemasannibham // Āk_1,4.179 //
evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ /
<tṛtīyaḥ prakāraḥ>
mṛtābhrakaṃ ṣoḍaśāṃśaṃ taccaturthāṃśakaṃ trapu // Āk_1,4.180 //
tatsamaṃ tālakaṃ kṣiptvā pañcamāhiṣagavyataḥ /
sattvaṃ nipātayettacca caturthaṃ haritālakam // Āk_1,4.181 //
kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ /
<caturthaḥ prakāraḥ, abhrakasattvamṛdūkaraṇam>
vajramūṣāgataṃ kṛtvā ghanasatvaṃ ca tatsamam // Āk_1,4.182 //
kacaṃ ca ṭaṅkaṇaṃ kṣiptvā ruddhvā tīvrāgninā dhamet /
tatkṣipedamlavargeṇa ciñcābījaṃ snuhīdalam // Āk_1,4.183 //
piṣṭvā tasminpunastadvatkācaṭaṅkaṇayogataḥ /
dhamedevaṃ saptavāraṃ secanaṃ ca punaḥ punaḥ // Āk_1,4.184 //
tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam /
<pañcamaḥ prakāraḥ>
rasendraṃ ṭaṅkaṇaṃ tāpyaṃ bhāgaikaikaṃ pṛthakpṛthak // Āk_1,4.185 //
tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam /
yavakṣāraṃ ca dagdhorṇāṃ sarjakṣāraṃ ca guggulum // Āk_1,4.186 //
ajāpañcāṅgasaṃyuktam amlamūtragaṇairyutam /
mardayetpūrvavatsatvaṃ pātayenmṛdu nirmalam // Āk_1,4.187 //
<dvandvamelāpanāya mūṣālepaḥ: prathamaḥ prakāraḥ>
dvandvamelāpane mūṣālepaṃ vakṣyāmi pārvati // Āk_1,4.188 //
meṣaśṛṅgaṃ khuraṃ guñjā ṭaṅkaṇaṃ ca viṣaṃ samam /
sthūlabhekasya vasayā piṣṭvā mūṣāṃ pralepayet // Āk_1,4.189 //
milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca /
gugguluṃ dhātakīpuṣpaṃ guḍaṃ kṣāratrayaṃ samam // Āk_1,4.190 //
stanyaiḥ piṣṭvātha mūṣāyāṃ lepanaṃ dvandvamelanam /
<dvitīyaḥ prakāraḥ>
aśmabhedī lāṅgalī ca bhūlatā ca marīcakaḥ // Āk_1,4.191 //
kārpāsasya phalaṃ śakragopaścaitāṃśca mardayet /
nārīstanyena tenaiva mūṣāmantaḥ pralepayet // Āk_1,4.192 //
tasyāṃ milanti satvāni sarvāṇi ca mahārasāḥ /
hemamukhyāni lohāni caṇḍāgnidhamanena ca // Āk_1,4.193 //
<tṛtīyaḥ prakāraḥ>
cucundaryāśca piśitaṃ ṭaṅkaṇaṃ ca viṣaṃ samam /
mardayitvā ca mūṣāntarlepayettatra nikṣipet // Āk_1,4.194 //
dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet /
<caturthaḥ prakāraḥ>
bhasmīkṛtamapāmārgaṃ kaṅguṇītailamarditam // Āk_1,4.195 //
mūṣāyāṃ lepayettena dvandvadravyaṃ vinikṣipet /
milettīvrāgnidhamanāttattanmārakavāpanāt // Āk_1,4.196 //
<dvandvamelāpanam>
ata eva pravakṣyāmi dvandvamelāpanaṃ śṛṇu /
varṣābhūkadalīkandakākamācīpunarnavam // Āk_1,4.197 //
svarṇaṃ narakapālaṃ ca guñjā ṭaṅkaṇamabhrakam /
satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt // Āk_1,4.198 //
abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
kapitthatoyasaṃyuktaṃ sūtaṭaṅkaṇasaṃyutam // Āk_1,4.199 //
vaṅgapatrāntare nyastaṃ dhmātaṃ vaṅgābhrakaṃ milet /
āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet // Āk_1,4.200 //
hemābhraṃ nāgatāpyena tārābhraṃ haritālakāt /
gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt // Āk_1,4.201 //
vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet /
lāṅgalī camarīkeśāḥ kārpāsāsthi kulatthakam // Āk_1,4.202 //
bhūlatā cāśmadamanī strīstanyaṃ suragopakaḥ /
dvandve praliptamūṣāyāṃ sudhmātāstīvravahninā // Āk_1,4.203 //
kāntābhraśailavimalāḥ milanti sakalāḥ kṣaṇāt /
atha cucchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam // Āk_1,4.204 //
mūṣāpralepātkurute sarvadvandveṣu melanam /
jaurabhramaraśṛṅgaṃ ca maṇḍūkasya vasāmiṣam // Āk_1,4.205 //
guñjāṭaṅkaṇalepena sarvasatveṣu melanam /
ṭaṅkaṇorṇāgirijatukarṇākṣīmalakarkaṭaiḥ // Āk_1,4.206 //
milanti sarvadravyāṇi strīstanyaparipeṣitaiḥ /
dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ // Āk_1,4.207 //
strīstanyapeṣitaṃ śastaṃ dvandvaṃ syāttu rasāyane /
sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam // Āk_1,4.208 //
andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt /
vāpitaṃ tāpyarasakasasyakairdaradena ca // Āk_1,4.209 //
sa satvaṃ syād anibiḍaṃ dṛḍhaṃ dhmātaṃ milettataḥ /
rasoparasalohāni sarvāṇyekatra melayet // Āk_1,4.210 //
<prathamaḥ prakāraḥ>
anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā /
vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam // Āk_1,4.211 //
dvayaṃ samaṃ tayostulyam arivargaṃ vinikṣipet /
dvandvamelanamūṣāyāṃ dhamanānmelanaṃ bhavet // Āk_1,4.212 //
<dvitīyaḥ prakāraḥ>
mardayeṭṭaṅkaṇaṃ rambhākandatoyena lepayet /
mūṣāṃ śvetābhrakaṃ vaṅgaṃ dhamanānmilati priye // Āk_1,4.213 //
<tṛtīyaḥ prakāraḥ>
vanaśigruṣṭaṅkaṇaśca guñjā ca nṛkapālakam /
piṣṭvā yoṣitstanyanīraistena mūṣāṃ pralepayet // Āk_1,4.214 //
vaṅgaśvetābhrasatvaṃ ca cūrṇayitvā kṣipeddhamet /
asaṃśayaṃ milantyeva śreṣṭhaṃ rajatakarmaṇi // Āk_1,4.215 //
<caturthaḥ prakāraḥ>
śvetābhrasatvaṃ saṃcūrṇya taccaturthāṃśapāradam /
sūtatulyaṃ ṭaṅkaṇaṃ ca mardayet kākamācijaiḥ // Āk_1,4.216 //
dravaistadgolakaṃ kṛtvā vaṅgapatreṇa veṣṭayet /
śvetābhrasatvatulyena liptamūṣāgataṃ dhamet // Āk_1,4.217 //
bhavet sammelanaṃ samyak mukhyaḥ syādrūpyakarmaṇi /
<vajrahemamelāpane mūṣālepaḥ: prathamaḥ prakāraḥ>
athāto vajrakanakadvandvamelāpralepanam // Āk_1,4.218 //
guñjā kāntamukhaṃ tulyaṃ dvandvayordviguṇaṃ balim /
stanyena yoṣitāṃ piṣṭvā mūṣāyāmantare tathā // Āk_1,4.219 //
melayedvajramelāpo'yaṃ kathito mayā /
<dvitīyaḥ prakāraḥ>
śilādhātuḥ kāntamukhaṃ śaśadantāśca gandhakaḥ // Āk_1,4.220 //
amlavetasakaṃ tulyaṃ piṣṭvā mūṣāṃ pralepayet /
hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ // Āk_1,4.221 //
<tṛtīyaḥ prakāraḥ>
kulīrāsthi śilādhātu mahiṣīkaṇadṛṅmalam /
ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet // Āk_1,4.222 //
anena lepayenmūṣāṃ hemavajraṃ milatyalam /
<caturthaḥ prakāraḥ>
kāntāsyaṃ ṭaṅkaṇaṃ bālavatsaviḍbhramarāsthi ca // Āk_1,4.223 //
manuṣyacikurāsthīni strīstanyena vimardayet /
anena liptamūṣāyāṃ hemavajraṃ mileddhruvam // Āk_1,4.224 //
<pañcamaḥ prakāraḥ>
tāpyaṭaṅkaṇabhūnāgakāntakācamadhūni ca /
kulīrāsthi snuhīkṣīramarkakṣīraṃ samaṃ samam // Āk_1,4.225 //
stanyena mardayetsarvaṃ mūṣālepaṃ tu kārayet /
mūṣālepo bhavedeṣa vajrahāṭakamelanaḥ // Āk_1,4.226 //
vajraṃ bhasmībhavedyaistairmūṣāmantarvilepayet /
dhamettīvrāgninā hemavajramelāpanaṃ bhavet // Āk_1,4.227 //
<vajrahemamelāpanam; prathamaḥ prakāraḥ>
athāto melanaṃ vakṣye vajrahemnoḥ sureśvari /
svarṇaṃ dvādaśabhāgaṃ syāttadardhaṃ śuddhapāradam // Āk_1,4.228 //
rasendrārdhaṃ nāgabhasma nāgārdhaṃ mṛtavajrakam /
etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake // Āk_1,4.229 //
uddhṛtya dvandvamelāpe mūṣāyāṃ rodhayeddhamet /
haṭhāttacca milatyetannātra kāryā vicāraṇā // Āk_1,4.230 //
<dvitīyaḥ prakāraḥ>
bhāvayecchārivākṣīre mṛtaṃ vajraṃ dinaṃ tataḥ /
mardayedgolakaṃ kṛtvā śeṣayeccaikabhāgakam // Āk_1,4.231 //
tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam /
amlena mardayetpiṣṭiṃ kṛtvā tadgolakam // Āk_1,4.232 //
tatpiṣṭvā veṣṭayettacca bhūrjapatreṇa veṣṭayet /
pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ // Āk_1,4.233 //
dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā /
<tṛtīyaḥ prakāraḥ>
vajraṃ ṣoḍaśabhāgena hemapatreṇa veṣṭayet // Āk_1,4.234 //
tatkṣipelliptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam /
cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet // Āk_1,4.235 //
nirudhya ca dhamettīvramevaṃ kuryātpunaḥ punaḥ /
kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā // Āk_1,4.236 //
saptadhaivaṃ milatyeva punarevaṃ vidhīyate /
asya hemnaḥ ṣoḍaśāṃśaṃ mṛtaṃ vajraṃ vinikṣipet // Āk_1,4.237 //
pūrvavalliptamūṣāyāṃ kācaṃ vā nṛkapālakam /
kṣiptvā kṣiptvā dhamettīvraṃ saptavāraṃ milatyalam // Āk_1,4.238 //
evaṃ tṛtīyavāraṃ ca kuryādevaṃ caturthakam /
<dvandvitānāmabhiṣekaḥ>
athāto dvaṃdvitānāṃ ca pravakṣyāmyabhiṣecanam // Āk_1,4.239 //
kāsīsaṃ pañcalavaṇaṃ mākṣīkaṃ gandhakaṃ tathā /
kāṃkṣī kṣāratrayaṃ tulyamāranālena mardayet // Āk_1,4.240 //
tatkalkam ātape tāmrapātre saṃsthāpayettryaham /
tasminkṣipeddrutaṃ nāgaṃśatadhā taddrutaṃ drutam // Āk_1,4.241 //
tāmrapātrasthasauvīrair bhāvayecchatavārakam /
dvaṃdvitaṃ taccaretsūto yat kiṃcij jāraṇārhakam // Āk_1,4.242 //
rūpyakarmaṇi vaṅgaṃ syānnāgaṃ syāddhemakarmaṇi /
<pakvabījavidhānam>
athātaḥ sampravakṣyāmi pakvabījaṃ surārcite // Āk_1,4.243 //
<prathamaṃ vidhānam>
suvarṇe vidrute tulyaṃ nāgābhraṃ dvaṃdvitaṃ priye /
vāhayeddvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet // Āk_1,4.244 //
pakvabījam idaṃ khyātaṃ jārayetpārade kramāt /
<dvitīyaṃ vidhānam>
pītābhrasatvaṃ svarṇaṃ ca samāṃśaṃ dvaṃdvitaṃ dhamet // Āk_1,4.245 //
vāhayed dvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet /
punaḥ pītābhrasatvaṃ ca vaheddaśaguṇaṃ śanaiḥ // Āk_1,4.246 //
svarṇaśeṣaṃ bhaved yāvat pakvabījam idaṃ bhavet /
<tṛtīyaṃ vidhānam>
nāgārkavyomarasakaṃ catustrirdvyekabhāgikam // Āk_1,4.247 //
cūrṇayelliptamūṣāyām andhayecca dhameddṛḍham /
mākṣikeṇa ca tatkhoṭaṃ saṃpeṣyāmlaiḥ puṭe pacet // Āk_1,4.248 //
punastatsamamākṣīkamamlaiḥ piṣṭvā puṭe pacet /
evaṃ pañcapuṭaṃ dattvā taddrute hemni vāhayet // Āk_1,4.249 //
dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam /
<caturbījakramaḥ>
athātaḥ sampravakṣyāmi caturbījaṃ varānane // Āk_1,4.250 //
hematārāhikuṭilabījānyetāni tattvataḥ /
hemabījaṃ nāgabījaṃ śasyate hemakarmaṇi // Āk_1,4.251 //
tārabījaṃ vaṅgabījaṃ kathite rūpyakarmaṇi /
hemabījaṃ tārabījaṃ bhavetāṃ ca rasāyane // Āk_1,4.252 //
nāgabījaṃ vaṅgabījaṃ na rasāyanakarmaṇi /
catvāryetāni bījāni bhaveyū rogaśāntaye // Āk_1,4.253 //
anyathā naiva yojyāni bījānyetāni śāmbhavi /
<hemabījavidhānam, prathamaṃ hemabījam>
gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam // Āk_1,4.254 //
śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca vā /
kharparaṃ vā kāntamukhaṃ vā cūrṇayitvā samāṃśakam // Āk_1,4.255 //
śatavārāndrute hemni vāhayecca punaḥ punaḥ /
<dvitīya nāgabhasmasiddhaṃ hemabījam>
sūtahiṃgulakaṃkuṣṭhalohaparpaṭikābhrakam // Āk_1,4.256 //
mṛtārkamākṣīkaśilāvimalāṃśca samāṃśakān /
etānnāgakalābhāgān snuhyarkapayasā priye // Āk_1,4.257 //
mardayettena patrāṇi śuddhanāgasya lepayet /
puṭeddvātriṃśatipuṭe nāgo bhasmati tadvahet // Āk_1,4.258 //
samaṃ samaṃ ca śatadhā vidrute pūrvavāhite /
suvarṇe ca tathā hemaśeṣaṃ tāvaddhameddṛḍham // Āk_1,4.259 //
<tṛtīyaṃ vaṅgabhasmasiddhaṃ hemabījam>
athavā bhasmayedvaṅgaṃ tālaśaṅkhābhrapāradaiḥ /
ciñcākṣāraistrapusamaiḥ snuhyarkakṣīramarditaiḥ // Āk_1,4.260 //
puṭet ṣoḍaśabhistacca śatadhā hemni vāhayet /
<caturthaṃ tāmrabhasmasiddhaṃ hemabījam>
athavā mārayecchulbamūrdhvādho gandhakaṃ samam // Āk_1,4.261 //
kṣiptvā puṭed aṣṭavāraṃ tattāmraṃ hemni vāhayet /
<pañcamaṃ tīkṣṇabhasmasiddhaṃ hemabījam>
athavā mārayettīkṣṇaṃ tīkṣṇatulyaṃ ca hiṃgulam // Āk_1,4.262 //
strīstanyair mardayitvā tu puṭedatha kalāṃśakam /
tīkṣṇasya hiṃgulaṃ dattvā mardayet puṭayet kramāt // Āk_1,4.263 //
evaṃ tat ṣoḍaśapuṭaiḥ tattīkṣṇaṃ hemni vāhayet /
śatadhā hema tadiśaṃ vidrute hemni vāhayet // Āk_1,4.264 //
<ṣaṣṭhaṃ hemabījam>
taddhemni dviguṇaṃ tāpyaṃ pūrṇitaṃ taddhameddṛḍham /
taccūrṇayed dvitripuṭaiḥ pañcabhir māritaṃ bhavet // Āk_1,4.265 //
tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman /
tadeva jāyate divyaṃ sarvasiddhipradāyakam // Āk_1,4.266 //
hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
<saptamaṃ hemabījam>
sasyakābhrakavaikrāṃtasatvaṃ svarṇamahiṃ ravim // Āk_1,4.267 //
tīkṣṇaṃ ca cūrṇayelliptamūṣāyāṃ cāndhritaṃ dhamet /
punaḥ prakaṭamūṣāyāṃ dhamettasmindrute sati // Āk_1,4.268 //
mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ /
yāvatsvarṇāvaśeṣaṃ syāt tatastasmin vinikṣipet // Āk_1,4.269 //
svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt /
vāhayenmākṣikaṃ tadvaddhamet svarṇāvaśeṣakam // Āk_1,4.270 //
hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
<aṣṭamaṃ hemabījam>
samāṃśaṃ cūrṇayedabhraṃ satvaṃ tāmramayaṃ śubham // Āk_1,4.271 //
abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt /
mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ // Āk_1,4.272 //
mardyaṃ divyauṣadhirasaiḥ saṃpuṭe rodhayeddṛḍham /
pacedgajapuṭe tadvaccūrṇayenmardayetpuṭet // Āk_1,4.273 //
evaṃ pañcapuṭaiḥ pakvaṃ tadvahetkanake drute /
yāvaddaśaguṇaṃ tāvanmūṣāyāṃ prakaṭe dhamet // Āk_1,4.274 //
tatastasmin śuddhatāpyaṃ kṣiptvā kṣiptvā dhameddhamet /
yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye // Āk_1,4.275 //
<navamaṃ hemabījam>
tīkṣṇārkanāgabhasmāni tāpyacūrṇaṃ samaṃ samam /
etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet // Āk_1,4.276 //
tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye /
<daśamaṃ hemabījam>
mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham // Āk_1,4.277 //
mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ /
taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ // Āk_1,4.278 //
yāvaddaśaguṇaṃ paścāttāpyacūrṇaṃ kṣipankṣipan /
dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye // Āk_1,4.279 //
<ekādaśaṃ hemabījam>
nāgamekaṃ catustāmraṃ sattvaṃ rasakasambhavam /
mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet // Āk_1,4.280 //
taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ /
svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam // Āk_1,4.281 //
<dvādaśaṃ hemabījam>
tāpyena mārayettāmraṃ tannāge vāhayecchanaiḥ /
yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman // Āk_1,4.282 //
tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam /
svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam // Āk_1,4.283 //
<trayodaśaṃ hemabījam>
bhāgaikaṃ kharparīsatvaṃ dvibhāgaṃ cābhrasatvakam /
tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet // Āk_1,4.284 //
tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet /
tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ // Āk_1,4.285 //
evaṃ pañcapuṭaiḥ pakvaṃ taccūrṇaṃ vāhayeddrute /
sahasraguṇitaṃ hemni yāvatsvarṇāvaśeṣitam // Āk_1,4.286 //
tāvattāpyaṃ vahedyuktyā syādidaṃ hemabījakam /
<caturdaśaṃ hemavījam>
bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam // Āk_1,4.287 //
cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham /
tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // Āk_1,4.288 //
tad ruddhvā saṃpuṭe pacyātpuṭe taccūrṇayetpunaḥ /
pūrvavanmākṣike kṣiptvā mardayetpātayetpriye // Āk_1,4.289 //
evaṃ pañcapuṭe kārye taccūrṇaṃ vāhayetpriye /
svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam // Āk_1,4.290 //
<pañcadaśaṃ hemabījam>
mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāṃjane // Āk_1,4.291 //
rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet /
lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ // Āk_1,4.292 //
mṛtaśulbaśilāsūtasnuhyarkakṣīrahiṅgulaiḥ /
nāgo nirjīvatāṃ yāti yogaiḥ punaḥ punaḥ // Āk_1,4.293 //
rasatālakaśuddhaciṃcākṣāraistathā trapu /
mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulbaṃ tīkṣṇaṃ ca vā mṛtam // Āk_1,4.294 //
ekaikam uttame hemni vāhayetsuravandite /
niruddhe pannage hemni nirvyūḍhe śatasaṃguṇaiḥ // Āk_1,4.295 //
<hemni nāgādinirvahaṇena varṇavyatyāsaḥ>
nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam /
tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham // Āk_1,4.296 //
<prathamaṃ tārabījam>
śvetābhrasatvaṃ tīkṣṇaṃ ca tāpyaṃ ca vimalāṃ tathā /
kharparaṃ ca samaṃ sarvaṃ kuṭilaṃ ca caturguṇam // Āk_1,4.297 //
dhametsarvaṃ cūrṇayecca bhasmayet puṭapañcakaiḥ /
tāre drute śataguṇaṃ vāhayecca śanaiḥ śanaiḥ // Āk_1,4.298 //
tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam /
<dvitīyaṃ tārabījam>
yathā tāpyena kuṭilaṃ tathā tāpyena mārayet // Āk_1,4.299 //
tadbhāgaṃ ca samaṃ tālaṃ tatsamaṃ rajate drute /
triṃśadguṇaṃ bhaved yāvat tāvad vāhyaṃ krameṇa ca // Āk_1,4.300 //
tārabījamidaṃ khyātaṃ pārade tacca jārayet /
<tṛtīyaṃ tārabījam>
tīkṣṇaṃ vaṅgaṃ ca vimalāṃ samāṃśaṃ cūrṇayetpriye // Āk_1,4.301 //
dvandvamelopaliptāyāṃ dhamet tatkhoṭakaṃ bhavet /
tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.302 //
pañcavāraṃ prakurvīta bhasma tajjāyate priye /
tadbhasma vidrute tāre vāhayecca samaṃ samam // Āk_1,4.303 //
dhaman dhaman daśaguṇaṃ yāvad bhavati bhairavi /
tārabījam idaṃ śreṣṭhaṃ rasarājasya jāraṇe // Āk_1,4.304 //
<caturthaṃ tārabījam>
śvetābhrasatvaṃ kuṭilaṃ tāramākṣīkasatvakam /
trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet // Āk_1,4.305 //
taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet /
yāvaddaśaguṇaṃ tāvat tāramākṣīkavāpataḥ // Āk_1,4.306 //
tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam /
<pañcarmaṃ tārabījam>
tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt // Āk_1,4.307 //
cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet /
tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // Āk_1,4.308 //
saptadhā taddrute tāre vāhyaṃ daśaguṇaṃ tataḥ /
kṣiptvā kṣiptvā tālacūrṇaṃ tāraśeṣaṃ yathā dhamet // Āk_1,4.309 //
tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam /
<ṣaṣṭhaṃ tārabījam>
kharparī tālaśubhrābhrasattvakaṃ tāramākṣikam // Āk_1,4.310 //
tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet /
cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // Āk_1,4.311 //
taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman /
tāraśeṣaṃ bhaved yāvat tāvat syāt tārabījakam // Āk_1,4.312 //
<saptamaṃ tārabījam>
śvetābhrasatvaṃ vaṅgaṃ ca dvandvaṃ kuryācca pūrvavat /
taccūrṇe tālakaṃ dattvā pādamamlairvimardayet // Āk_1,4.313 //
puṭettasminkṣipettālaṃ pūrvavanmardanaṃ puṭam /
evaṃ pañcapuṭaṃ kuryāttaccūrṇaṃ vāhayeddrute // Āk_1,4.314 //
rajate dvādaśaguṇaṃ tadbhavettārabījakam /
<aṣṭamaṃ tārabījam>
śvetābhrasatvaṃ vaṅgaṃ ca vaṅgārdhaṃ tīkṣṇacūrṇakam // Āk_1,4.315 //
tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet /
tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // Āk_1,4.316 //
pañcavāraṃ punastacca vāhayedrajate drute /
yāvacchataguṇaṃ tāvattālakaṃ ca kṣipan dhamet // Āk_1,4.317 //
tāraśeṣaṃ bhavedyāvat tāvatsyāttārabījakam /
<tāmrabījam>
tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu // Āk_1,4.318 //
svarṇaṃ tāmraṃ samaṃ devi tayostulyaṃ ca mākṣikam /
ūrdhvādho nikṣipelliptamūṣāyāṃ taddhameddṛḍham // Āk_1,4.319 //
dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam /
tāmrabījamidaṃ khyātaṃ bhāsvatkiraṇasaṃnibham // Āk_1,4.320 //
<prathamaṃ nāgabījam>
abhrakaṃ rasakaṃ tulyaṃ nāgabhasma caturguṇam /
dhamayeccūrṇayettacca mākṣikeṇa ca mārayet // Āk_1,4.321 //
etatsamaṃ śilācūrṇamekīkṛtyātha vāpayet /
taddhametsadṛśe hemni vidrute śatadhā priye // Āk_1,4.322 //
nāgabījamidaṃ proktametatsūte tu jārayet /
<dvitīyaṃ nāgabījam>
nāgabījaṃ pravakṣyāmi śreṣṭhaṃ tadrasajāraṇe // Āk_1,4.323 //
rasakābhrakatāmre'hiṃ bhāgavṛddhyā dhamettataḥ /
mākṣikeṇa hataṃ tacca bījaṃ nirvāhayetpriye // Āk_1,4.324 //
dvātriṃśāṃśaguṇaṃ hemni vaṅgaṃ tāpyahataṃ vahet /
triṃśadguṇaṃ śilāvāpyaṃ nāgabījamudāhṛtam // Āk_1,4.325 //
<vaṅgabījakramaḥ>
bījaṃ pravakṣyāmi vaṅgaṃ tālaṃ ca tāpyakam /
samaṃ dhameccūrṇayecca tatsamaṃ tāpyatālakam // Āk_1,4.326 //
mardayetpuṭayedamlairbhasma syātṣoḍaśaiḥ puṭaiḥ /
tāre drute śataguṇaṃ vāhayedvaṅgabhasma ca // Āk_1,4.327 //
tattāre tālakaṃ devi dvātriṃśadguṇamāvahet /
vaṅgabījamidaṃ jñeyametatsūte tu jārayet // Āk_1,4.328 //
<jāraṇe biḍayogāḥ>
viḍayogānpravakṣyāmi jāraṇārhān surārcite /
<1. vaḍavānalaviḍaḥ>
sauvīraṃ gandhakaṃ kāṃkṣī kāsīsaṃ vyoṣasaindhavam // Āk_1,4.329 //
sauvarcalaṃ sarjikā ca mālatītīrasambhavam /
śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram // Āk_1,4.330 //
biḍo'yaṃ jāraṇe śreṣṭho nāmnā ca vaḍabānalaḥ /
<2. vaiśvānaraviḍaḥ>
arkakṣīrairdagdhaśaṅkhaṃ bhāvayetpuṭayetpriye // Āk_1,4.331 //
śatadhāyaṃ viḍaḥ prokto nāmnā vaiśvānaro mahān /
<3. jvālāmukhabiḍaḥ>
gandhakaṃ śaṅkhacūrṇaṃ ca saindhavaṃ ca viṣaṃ samam // Āk_1,4.332 //
śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā /
bhāvito 'yaṃ biḍaḥ prokto nāmnā jvālāmukhaḥ smṛtaḥ // Āk_1,4.333 //
<4. agnijihvakabiḍaḥ>
palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye /
lohānāṃ jāraṇe śreṣṭho biḍo nāmnāgnijihvakaḥ // Āk_1,4.334 //
<5 vaḍabābiḍaḥ>
kāntāsyaṃ gandhakaṃ cūlī caikaikaṃ lohajārakam /
cūlīgandhakasindhūtthatālabhūkhagaṭaṅkaṇān // Āk_1,4.335 //
sakṣāramūtrair vipacennāmnāyaṃ vaḍabāmukhaḥ /
<6. mahāvaiśvānaro viḍaḥ>
devadāliṃ mokṣakaṃ ca niculaṃ ca punarnavām // Āk_1,4.336 //
palāśaṃ kāñcanaṃ vāsāmeraṇḍaṃ vāstukaṃ tilam /
kadalīmapi sarvāṅgaṃ khaṇḍitaṃ nāti śoṣayet // Āk_1,4.337 //
mūtravarge cāṣṭaguṇe prakṣipettadanantaram /
samūlaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // Āk_1,4.338 //
kṣāradvayaṃ pūrvarase kṣiptvā sthāpyaṃ tryahaṃ khare /
ātape tadvastrapūtaṃ lohapātre dravaṃ pacet // Āk_1,4.339 //
bahavo budbudā bāṣpā udbhavanti yadā yadā /
trikṣāraṃ trikaṭuṃ gandhaṃ kāsīsaṃ loṇapañcakam // Āk_1,4.340 //
saurāṣṭrīṃ rāmaṭhaṃ cūliṃ samaṃ cūrṇīkṛtaṃ kṣipet /
pracālayellohadarvyā guḍapāko yathā bhavet // Āk_1,4.341 //
samuttārya kṣipellohasaṃpuṭe saptavāsaram /
bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ // Āk_1,4.342 //
saptāhaṃ dhārayedgharme mahāvaiśvānaro biḍaḥ /
<7. vahnibiḍaḥ>
jambīrāmlena śatadhā vanaśigrurasena ca // Āk_1,4.343 //
gandhakaṃ bhāvayedeṣa biḍaḥ syād vahnisaṃjñakaḥ /
navasāro'pi ca tathā gandhavatsa biḍo bhavet // Āk_1,4.344 //
<8. citrabhānubiḍaḥ>
gandhakaṃ niculakṣāraṃ guṃjābījaṃ ca ṭaṅkaṇam /
mūlabījaṃ devadālyāḥ samaṃ sarvaṃ ca bhāvayet // Āk_1,4.345 //
tiktakośātakīnīraiḥ saptadhāmlagaṇais tathā /
biḍo'yaṃ citrabhānuḥ syāt pradhānaṃ hemajāraṇe // Āk_1,4.346 //
<9. mahābiḍaḥ>
mūlakaṃ śṛṅgiveraṃ ca vahniṃ dagdhvā trayaṃ samam /
gomūtre nikṣipettacca vastrapūtaṃ ca kārayet // Āk_1,4.347 //
anena bhāvito gandhaḥ śatadhā syānmahābiḍaḥ /
<10. anyo mahābiḍaḥ>
tālaṃ śilā ṭaṅkaṇaṃ ca śaṅkhaṃ lavaṇaśuktike // Āk_1,4.348 //
mūtrāmlairvipacenmandaṃ vahnāveṣa biḍo mahān /
<11. vajrānalabiḍaḥ>
arkakṣīrairdagdhaśaṅkhaṃ śatadhā bhāvayettataḥ // Āk_1,4.349 //
mardayitvāmlavargeṇa ruddhvā pañcapuṭaiḥ pacet /
tatsamaṃ ṭaṅkaṇakṣāraṃ kṣiptvāmlagaṇabhāvitam // Āk_1,4.350 //
kṛtvā manaḥśilāṃ gandhaṃ daradaṃ vidrumaṃ tataḥ /
nṛpāvartaṃ tu pañcānāṃ śaṃkhacūrṇaṃ samaṃ priye // Āk_1,4.351 //
bhāvayedamlavargeṇa tridinaṃ syānmahābiḍaḥ /
nāmnā vajrānalaḥ proktaḥ khoṭaḥ sūtasya jāraṇe // Āk_1,4.352 //
dvandvamelāpamūṣāyāṃ sāraṇe yojayetsadā /
pāradastu kṣaṇādeva vajrādīnyapi jārayet // Āk_1,4.353 //
<12. anyo viḍaḥ>
nirdagdhaśaṅkhacūrṇaṃ ca ravikṣīraśatāplutam /
puṭitaṃ bahuśo devi praśasto jāraṇe biḍaḥ // Āk_1,4.354 //
<13. baḍabāmukho biḍaḥ>
śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ /
nirdagdhaśaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam // Āk_1,4.355 //
śataśo viṣasindhūtthasaṃyutaṃ vaḍabāmukhaḥ /
<14. sarvajārakabiḍaḥ>
gandhakaṃ bhāvayetkanyādhuttūrakaravīrajaiḥ // Āk_1,4.356 //
dravaistu śatadhā gharme viḍo'sau sarvajārakaḥ /
<15. anyo biḍaḥ>
tāmravallīdalarasaiḥ plāvayed gandhasaindhavam // Āk_1,4.357 //
saptāhena bhavedenaṃ niyuñjyāddhemajāraṇe /
<16. siddhabiḍaḥ>
saindhavaṃ kunaṭī gandhaṃ pratyekaṃ ca palaṃ palam // Āk_1,4.358 //
bhūlatā tripalaṃ sarvaṃ mardayecchoṣayet pacet /
evaṃ kuryādaṣṭavāram ayaṃ siddhabiḍaḥ smṛtaḥ // Āk_1,4.359 //
<abhrakajāraṇam>
athābhrajāraṇaṃ karma vakṣyāmi śṛṇu pārvati /
taptakhalve catuḥṣaṣṭiniṣkasūtaṃ sucāritam // Āk_1,4.360 //
bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet /
trikṣāraṃ pañcalavaṇaṃ bhūkhagāmlajavetasān // Āk_1,4.361 //
ṣoḍaśāṃśān rasendrasya kṣipejjambīravāriṇā /
mardayedyāmamātraṃ tu kūrmayantre viḍānvite // Āk_1,4.362 //
paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ /
etatsūtaṃ taptakhalve kṣiptvā rājīguḍorṇakam // Āk_1,4.363 //
iṣṭikāṃ gṛhadhūmaṃ ca saindhavaṃ pāradasya tu /
etatsarvaṃ ṣoḍaśāṃśaṃ mardyamamlagaṇairdinam // Āk_1,4.364 //
caṇḍātape piṇḍitaṃ tadrase baddhvātha poṭalam /
amlavargeṇa bharite ḍolāyantre paceddinam // Āk_1,4.365 //
pratigrāse tvidaṃ kuryātpunargrāsam apekṣate /
grāso 'jīrṇo yadi bhavetpācyaḥ kacchapayantrake // Āk_1,4.366 //
evaṃ grāsakrameṇaiva jārayedgaganādikam /
catuḥṣaṣṭitamāṃśādi catuḥṣaṣṭiguṇāvadhi // Āk_1,4.367 //
rasendre jārayedgrāsaṃ dattvā dattvā punaḥ /
<jīrṇābhrakarasalakṣaṇam>
catuḥṣaṣṭyaṃśake sūto vyomasatve tu jārite // Āk_1,4.368 //
daṇḍadhārī jalūkābho vaiṣa dvātriṃśadaṃśake /
ṣoḍaśāṃśe vāyasasya viṣṭhātulyo'ṣṭamāṃśake // Āk_1,4.369 //
dadhimaṇḍasamo devi caturthāṃśe tu jārite /
navanītasamo dvyaṃśe golābho jārito bhavet // Āk_1,4.370 //
abhrake samajīrṇe tu śatavedhī bhavedrasaḥ /
ghane dviguṇajīrṇe tu sahasrāṃśena vedhayet // Āk_1,4.371 //
caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye /
gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ // Āk_1,4.372 //
viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ /
dvātriṃśadguṇite jīrṇe rudrāyur daśakoṭibhiḥ // Āk_1,4.373 //
catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ /
abhrake samajīrṇe tu raso doṣānvimuñcati // Āk_1,4.374 //
jahāti svagatānsarvān sarvalohāni bhakṣayet /
<pakṣaccheda>
yantrādadho na patati naivotpatati cordhvataḥ // Āk_1,4.375 //
nodgārī kapilo varṇe vahnau tiṣṭhati niścalaḥ /
vipruṣo muñcate devi chinnapakṣo bhavedrasaḥ // Āk_1,4.376 //
samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ // Āk_1,4.377 //
bālo vidhyati kalkena yuvā patrapralepataḥ /
jāritastu rasendro'yaṃ vṛddho lohāni vidhyati // Āk_1,4.378 //
bālaḥ sūto rujaṃ hanti na samartho rasāyane /
yuvā rasāyane dakṣo vṛddhaḥ syāddehalohayoḥ // Āk_1,4.379 //
<anyajāraṇaprakāraḥ>
abhāve ghanasatvasya kāntasatvaṃ pradīyate /
tadabhāve bhavettīkṣṇamevaṃ dvandvāni jārayet // Āk_1,4.380 //
ghanajīrṇasya sūtasya tato dvandvāni jārayet /
rasendro dvandvarahitaṃ na caredabhrasatvakam // Āk_1,4.381 //
tasmāddhemādilohena yuktamabhraṃ careddhruvam /
nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ vā surārcite // Āk_1,4.382 //
tārābhraṃ vāpi hemābhraṃ tāpyābhraṃ vāpi jārayet /
ghanasatvaṃ yathā jīrṇaṃ tathā dvandvāni jārayet // Āk_1,4.383 //
dvandvabījarasasyātha pakvabījāni jārayet /
<jāraṇāphalam>
khalvaṃ tu pīṭhikā devi rasendro liṅga ucyate // Āk_1,4.384 //
mardanaṃ candanaṃ tasya grāsaḥ pūjā vidhīyate /
kṣīyamāṇe pātakaughe sulabhā rasajāraṇā // Āk_1,4.385 //
jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet /
tāvanmuktiḥ kutaḥ kānte yāvanno vetti jāraṇām // Āk_1,4.386 //
jāraṇā sādhakendrasya muktivyaktikarā priye /
jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate // Āk_1,4.387 //
śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam /
dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam // Āk_1,4.388 //
kṣīyante tasya pāpāni bahujanmārjitāni ca /
suvarṇaretaso mitraṃ svarṇadehastathā rasaḥ // Āk_1,4.389 //
asahatvaṃ sūtavahnau toye maitraṃ suvarṇataḥ /
caturguṇena vastreṇa pīḍito nirmalaśca saḥ // Āk_1,4.390 //
gālanakriyayā grāse sati niḥśeṣanirgate /
sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ // Āk_1,4.391 //
hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya grāsaṃ gṛhṇa gṛhṇa hrīṃ svāhā /
<garbhadrutiḥ; garbhadrāvaṇayogyabījasiddhiḥ; prathamaḥ prakāraḥ>
garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca /
garbhadrāvaṇayogyāni bījāni śṛṇu bhairavi // Āk_1,4.392 //
nāgabhasma ca mākṣīkaṃ gandhakaṃ ca samaṃ samam /
cūrṇitaṃ vāhayetsvarṇe triguṇaṃ drāvite dhaman // Āk_1,4.393 //
pūtibījamidaṃ sūtagarbhe dravati tatkṣaṇāt /
<dvitīyaḥ prakāraḥ>
svarṇe nāgaṃ samāvartya śilācūrṇaṃ kṣipankṣipan // Āk_1,4.394 //
nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam /
svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ // Āk_1,4.395 //
etadbījaṃ dravatyeva rasagarbhe tu mardanāt /
<tṛtīyaḥ prakāraḥ>
suvarṇaṃ tāpyasatvaṃ tu samaṃ mūṣāgataṃ dhamet // Āk_1,4.396 //
tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan /
mākṣīkasatvaṃ triguṇamevaṃ vāhyaṃ punaḥ punaḥ // Āk_1,4.397 //
etadbījaṃ rasendrasya garbhe dravati mardanāt /
<caturthaḥ prakāraḥ>
suvarṇasya samaṃ tāpyasatvamāvartayettataḥ // Āk_1,4.398 //
kuryātkaṇṭakavedhyāni patrāṇi ca vilepayet /
lavaṇenāmlapiṣṭena gandhatulyena pārvati // Āk_1,4.399 //
tāni patrāṇi ca puṭe paceddhemāvaśeṣitam /
etadbījaṃ rasendrasya garbhe dravati mardanāt // Āk_1,4.400 //
<pañcamaḥ prakāraḥ>
tāpyatulyaṃ ca sindhūtthaṃ mardayedamlakena ca /
tatsaṃpuṭe puṭe pacyāt punaḥ saṃmardayet puṭet // Āk_1,4.401 //
punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam /
bhasma saṃmardayedamlairanena svarṇapatrakam // Āk_1,4.402 //
liptvā liptvā dhametsaptavāraṃ tadvāhayettataḥ /
drutaṃ taṃ vāpayetpūrvaṃ kalkitaiḥ saptavārakam // Āk_1,4.403 //
etadbījaṃ rasendrasya garbhe dravati mardanāt /
<ṣaṣṭhaḥ prakāraḥ>
kāsīsaṃ ṭaṅkaṇaṃ gandhaṃ tāpyaṃ sauvarcalaṃ śilām // Āk_1,4.404 //
tulyaṃ saṃmardayetsarvāṃścaṇakāmlairdināvadhi /
etadbījaṃ rasendrasya garbhe dravati mardanāt // Āk_1,4.405 //
<garbhadrāvaṇe mūṣāyantrasiddhiḥ>
suvarcalaṃ ca kāsīsaṃ yavakṣāraṃ ca ṭaṅkaṇam /
mākṣikaṃ saindhavaṃ cullī sāmudraṃ rājikā tathā // Āk_1,4.406 //
tulyaṃ kāṃkṣīṃ ca karpūram arkasnukkṣīramarditam /
anena lepayenmūṣāṃ biḍenāṃgulamātrakam // Āk_1,4.407 //
mūṣāyantramidaṃ śreṣṭhaṃ garbhadrāvaṇakarmaṇi /
<garbhadrutiprakārāḥ; prathamaḥ prakāraḥ>
svarṇaṃ tāmraṃ mṛtaṃ tīkṣṇaṃ rañjitaṃ pakvabījakam // Āk_1,4.408 //
garbhadrāvaṇabījaṃ ca sarvamāvartayeddṛḍham /
drute'smiṃstāpyacūrṇaṃ ca kṣiptvā kṣiptvā dhamandhaman // Āk_1,4.409 //
yāvatkṣayaṃ gate tāmratīkṣṇe tāvatsureśvari /
etadbījaṃ rasendrasya garbhe dravati mardanāt // Āk_1,4.410 //
<dvitīyaḥ prakāraḥ>
hema gandhahataṃ nāgaṃ pakvabījasya sādhanam /
taddvayaṃ liptamūṣāyām andhrayitvā dhameddṛḍham // Āk_1,4.411 //
taccūrṇam abhiṣiktaṃ ca rasagarbhe dravatyalam /
<tṛtīyaḥ prakāraḥ>
suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ // Āk_1,4.412 //
vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye /
<caturthaḥ prakāraḥ>
mahārasānanurasānkṣīṇalohāni cākṣaye // Āk_1,4.413 //
samāṃśaṃ samamākṣīkagandhakāvāpayogataḥ /
śataśo vāhayedetadakṣīṇāṃśāvaśeṣitam // Āk_1,4.414 //
samāṃśaṃ rasarājasya garbhe dravati niścitam /
<pañcamaḥ prakāraḥ>
jāritasya rasendrasya catuḥṣaṣṭitamāṃśakam // Āk_1,4.415 //
garbhadrāvaṇabījaṃ ca taptakhalve vinikṣipet /
śilārucakamākṣīkagandhakāsīsaṭaṅkaṇaiḥ // Āk_1,4.416 //
mardayeccaṇakāmlena sarvametaddināvadhi /
rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet // Āk_1,4.417 //
mucyate yatra yatraiva tat tad dravati tatkṣaṇāt /
<ṣaṣṭhaḥ prakāraḥ>
apāmārgapalāśotthabhasmakṣāraṃ samāharet // Āk_1,4.418 //
ṭaṅkaṇaṃ sayavakṣāraṃ kāsīsaṃ ca suvarcalam /
sāmudraṃ saindhavaṃ rājīṃ mākṣikaṃ navasārakam // Āk_1,4.419 //
karpūraṃ mākṣikaṃ tulyaṃ snuhyarkakṣīramarditam /
mūṣālepamanenaiva kṛtvā kuryādbiḍena ca // Āk_1,4.420 //
lepam aṅgulamānena prāksūtaṃ cātra nikṣipet /
ruddhvā svedyaṃ dinaikaṃ tu karīṣāgnau dravatyalam // Āk_1,4.421 //
ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam /
<13. bāhyadrutiḥ>
śive vakṣyāmi te bāhyadrutikarma yathākramam // Āk_1,4.422 //
yenopāyenābhrakādidrutir bhavati tacchṛṇu /
<abhrakadrutiḥ>
athābhrakadrutiṃ vakṣye kañcukīkandameva ca // Āk_1,4.423 //
kapitindau keśataile pratyekaṃ tu tridhā vapet /
mūṣāyāṃ drāvayitvā tadabhrasatvaṃ drutir bhavet // Āk_1,4.424 //
<svarṇadrutiḥ>
phalapāṃśur devadālyāḥ śakagopo 'śvalālakāḥ /
ṭaṅkaṇaṃ jālinīnīrair bhāvayed bahudhā priye // Āk_1,4.425 //
drāvayet kāñcanaṃ tatra vapet sūtasamā drutiḥ /
<sarvaratnadrutiḥ>
trikṣāraṃ caṇakāmlaṃ ca rāmaṭhaṃ cāmlavetasam // Āk_1,4.426 //
tathā jvālāmukhīkṣāraṃ sthalakumbhīrasena ca /
piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam // Āk_1,4.427 //
nikṣipettacca jambīre ḍolāyantre tryahaṃ pacet /
evaṃ kṛte hīrakasya drutir bhavati sūtavat // Āk_1,4.428 //
padmarāgādiratnānāṃ drutireva kṛte bhavet /
<drutimelāpanam>
drutīnāṃ melanaṃ vakṣye śṛṇu bhairavi tattvataḥ // Āk_1,4.429 //
kṛṣṇāgaruśca kastūrī brahmabījaṃ ca mākṣikam /
nārīpuṣpaṃ viṣaṃ hiṃgu laśunaṃ ṭaṅkaṇaṃ niśā // Āk_1,4.430 //
etaiḥ samaṃ drutiṃ sūtaṃ taptakhalve vimardayet /
pāṭhā vandhyā tālamūlī nīlī trividhacitrakam // Āk_1,4.431 //
padmakandaṃ kṣīrakandaṃ balā guñjāmṛtārdrakam /
aśvalālā nimbapatraṃ strīstanyaṃ ca samaṃ samam // Āk_1,4.432 //
eteṣāṃ grāhayetsvacchaṃ rasaṃ vastreṇa gālitam /
etaddrutiyute sūte kṣiptvā kṣiptvā vimardayet // Āk_1,4.433 //
milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ /
drutayo militā yena yantraṃ tenaiva kacchapam // Āk_1,4.434 //
limpecca biḍayogena melayejjārayetkramāt /
ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim // Āk_1,4.435 //
<14. rañjanam>
drutijīrṇasya sūtasya rañjanaṃ śṛṇu pārvati /
tasmādrañjakabījānāṃ rañjanaṃ ca vadāmi te // Āk_1,4.436 //
<rañjanatailavidhiḥ>
palāśapuṣpaṃ mañjiṣṭhā lohitaṃ karavīrajam /
puṣpaṃ ca khadiraṃ raktacandanaṃ kukkuṭī tathā // Āk_1,4.437 //
niśādvayaṃ ca saralaṃ devadāruṃ japāsumam /
anyāni raktapuṣpāṇi lākṣātoyena mardayet // Āk_1,4.438 //
etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam /
dravaṃ caturguṇaṃ deyaṃ tailaśeṣaṃ yathā bhavet // Āk_1,4.439 //
tasmin niṣecayed bījam ekaviṃśativārakam /
rañjayetpakvabījāni sarvāṇyevaṃ surārcite // Āk_1,4.440 //
<nāgabījarañjanam>
kharpare nāgamādāya caṇḍāgniṃ jvālayedadhaḥ /
palāśaparṇabījāni kṣipettasminpracālayet // Āk_1,4.441 //
palāśadaṇḍenāmardyaṃ caturyāmena bhasmati /
tadbhasma gandhakaṃ tulyamamle yāmaṃ prapeṣayet // Āk_1,4.442 //
ruddhvā puṭedgajapuṭe svāṅgaśītaṃ taduddharet /
taccaturthāṃśakaṃ gandhaṃ dattvā piṣṭvā puṭe pacet // Āk_1,4.443 //
evaṃ dvisaptavāreṇa nāgaṃ syādraktavarṇakam /
vāśāpañcāṅgacūrṇaṃ ca taccūrṇaṃ kakubhasya ca // Āk_1,4.444 //
śigrukiṃśukakoraṇḍaśākapuṣpāṇi nāginīm /
ahimāraṃ kumārīṃ ca nāgakanyāṃ ca cūrṇayet // Āk_1,4.445 //
etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām /
bhāṇḍe sarvaṃ vinikṣipya gavāṃ mūtre caturguṇe // Āk_1,4.446 //
pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan /
cullyāṃ pacedbrahmadaṇḍaiścālayetsaptavāsaram // Āk_1,4.447 //
idaṃ nāgaṃ pakvabīje drute nirvāhayettridhā /
rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane // Āk_1,4.448 //
<bījarañjanaprakāraḥ>
tāpyasatvaṃ ca kṛṣṇābhrasatvacūrṇaṃ dhametsamam /
tasmindrute tāpyacūrṇaṃ mṛtaśulbaṃ kramādvahet // Āk_1,4.449 //
triguṇaṃ tadbhavedbījaṃ rañjakaṃ parameśvari /
<anyaḥ prakāraḥ>
kunaṭī mākṣikaṃ gandhaṃ daradaṃ peṣayetsamam // Āk_1,4.450 //
raktavargasya gomūtre peṣitasya rase priye /
peṣayecchoṣayet saptavāraṃ taccūrṇayetkṣipet // Āk_1,4.451 //
dvaṃdvite tīkṣṇatāmre ca tulyaṃ kṣiptvā dhameddṛḍham /
jyotiṣmatītailayukte raktavarge niṣecayet // Āk_1,4.452 //
punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye /
secayet saptadhā tvevaṃ syādbījaṃ rasarañjakam // Āk_1,4.453 //
<anyaḥ prakāraḥ>
tāraṃ ca vimalāsattvaṃ samāṃśaṃ drāvayet tataḥ /
saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā // Āk_1,4.454 //
tattulyaṃ nikṣipet tasmin dhamed evaṃ tu saptadhā /
kṣiptvā kṣiptvā ca daradaṃ syādbījaṃ rasarañjakam // Āk_1,4.455 //
<anyaḥ prakāraḥ>
ghanasattvam ahiṃ svarṇaṃ samāṃśaṃ dvaṃdvitaṃ dhamet /
kharpare raktavargaṃ ca mākṣikaṃ gairikaṃ śilām // Āk_1,4.456 //
samaṃ saṃcūrṇayet tasmin vāpayecca samaṃ samam /
daśavāraṃ bhaved etad bījaṃ sūtendrarañjakam // Āk_1,4.457 //
<anyaḥ prakāraḥ>
yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
viṃśadvāraṃ prayatnena tena kalkena lepayet // Āk_1,4.458 //
nāgapatraṃ puṭe pacyādyāvaccūrṇamupāgatam /
rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca // Āk_1,4.459 //
śilāgandhaviṣāṇāṃ ca trayāṇāmekabhāgakam /
secayenmātuluṅgāmlaiḥ tena kalkena lepayet // Āk_1,4.460 //
mūṣāgarbhe kṣipet tattatpūrvanāgaṃ dhamet tataḥ /
drutaṃ yāvat samuddhṛtya liptvā mūṣāṃ punar dhamet // Āk_1,4.461 //
ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet /
<anyaḥ prakāraḥ>
pītābhrakasya satvaṃ tu pūrvanāgaṃ ca tatsamam // Āk_1,4.462 //
dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /
anena dvandvayogena vāpo deyo drutasya ca // Āk_1,4.463 //
pakvabījasya vārāṃstrīn tadbījaṃ rañjitaṃ śubham /
<tārabījarañjanam>
athātas tārabījānāṃ rañjanaṃ śṛṇu pārvati // Āk_1,4.464 //
nānābhūruhasambhūtaśvetapuṣparase priye /
caturbhāge caikabhāgaṃ kaṅguṇītailakaṃ kṣipet // Āk_1,4.465 //
tailāvaśeṣaṃ vipacettārabījāni tatra vai /
bhūyo bhūyo drāvayitvā secayedekaviṃśatim // Āk_1,4.466 //
bījāni rañjitānyevaṃ bhaveyū rasarañjane /
evaṃ vaṅgasya bījāni rañjayet parameśvari // Āk_1,4.467 //
<rañjanakramaḥ>
drutijīrṇasya sūtasya catuḥṣaṣṭitamāṃśakam /
nikṣipedrañjakaṃ bījaṃ taptakhalve dināvadhi // Āk_1,4.468 //
mardayet taptakhalve tu pacet kacchapayantrake /
evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye // Āk_1,4.469 //
<15. - 17. sāraṇatrayam; sāraṇārthe vajrabījasādhanam; prathamaḥ prakāraḥ>
rañjitasya rasendrasya pravakṣye sāraṇātrayam /
sāraṇā yogyabījāni divyāni ca surārcite // Āk_1,4.470 //
svarṇaṃ dvādaśabhāgaṃ syāt tadardhaṃ śuddhapāradam /
rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim // Āk_1,4.471 //
etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake /
uddhṛtya dvandvamelāpamūṣāyāṃ rodhayeddhamet // Āk_1,4.472 //
haṭhāttacca milatyeva vajrabījam idaṃ priye /
<dvitīyaḥ prakāraḥ>
bhāvayecchāribākṣīrair mṛtaṃ vajraṃ dinaṃ tataḥ // Āk_1,4.473 //
mardayed golakaṃ kṛtvā śoṣayeccaikabhāgakam /
tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam // Āk_1,4.474 //
amlena mardayet piṣṭiṃ kṛtvā tadvajragolakam /
tatpiṣṭyā veṣṭayet tacca bhūrjapatreṇa veṣṭayet // Āk_1,4.475 //
pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye /
dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet // Āk_1,4.476 //
vajraṣoḍaśabhāgena svarṇapatreṇa veṣṭayet /
tatkṣiptvā liptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam // Āk_1,4.477 //
cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet /
nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ // Āk_1,4.478 //
kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā /
saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet // Āk_1,4.479 //
<sāraṇātailam>
ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam /
jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam // Āk_1,4.480 //
tailaṃ kūrmavarāhādimeṣamatsyasamudbhavam /
jalūkābhekajātā ca vasā grāhyā vidhānataḥ // Āk_1,4.481 //
raktavargaḥ pītavargaḥ kvāthyaḥ kṣīraiścaturguṇaiḥ /
puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret // Āk_1,4.482 //
pāṭalīkākatuṇḍyutthamahārāṣṭrīdravaṃ tathā /
ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ // Āk_1,4.483 //
dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
sarvaṃ tāmramaye pātre mṛdunā vahninā pacet // Āk_1,4.484 //
tasminkṣipet ṣoḍaśāṃśaṃ bhūlatāmalatāpyakam /
vikhyātaṃ sāraṇātailaṃ rasarājasya jāraṇe // Āk_1,4.485 //
rañjitaṃ rasarājaṃ tu sāraṇātailasaṃyutam /
nikṣipetsāraṇāyantre nālamūṣāṃ gataṃ drutam // Āk_1,4.486 //
bījaṃ tu ḍhālayetsūte catuḥṣaṣṭitamāṃśakam /
uddhṛtya taptakhalve tu paṭvamlair mardayeddinam // Āk_1,4.487 //
tataḥ kacchapayantre tu savivye pācayed dinam /
ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ // Āk_1,4.488 //
evaṃ dvitīyavāre tu kṛte sūto'nusāritaḥ /
tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ // Āk_1,4.489 //
<18. vedhaḥ>
sāritasya rasendrasya haritālaṃ samāṃśakam /
mardayed dhūrtatailaiśca dinaṃ divyauṣadhidravaiḥ // Āk_1,4.490 //
tata uddhṛtya kṣiped vajramūṣāyāṃ vipaceddinam /
karīṣāgnāviti punar mardyaṃ pācyaṃ tridhā priye // Āk_1,4.491 //
anena karmaṇā devi sūto baddhamukho bhavet /
baddhavaktrasya sūtasya bhāgamekaṃ surārcite // Āk_1,4.492 //
sutāratāmratīkṣṇānāṃ cūrṇānām ekabhāgakam /
sarvaṃ saṃmardayed devadālīnīrair dinaṃ tataḥ // Āk_1,4.493 //
madhvājyaiśca dinaṃ mardyaṃ tena kuryāt sugolakam /
nikṣiped vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // Āk_1,4.494 //
sa rasaḥ khoṭabaddhaḥ syāt tatkhoṭaṃ kācaṭaṅkaṇaiḥ /
tejaḥpuñjo bhavedyāvat tāvat kuryād dhaman dhaman // Āk_1,4.495 //
taṃ rasaṃ yojayed dehe lohe roge ca pārvati /
<dehavedhakramaḥ>
dehavedhaṃ pravakṣyāmi sāvadhānaṃ śṛṇu priye // Āk_1,4.496 //
pācanasnehanasvedavamanārecanaiḥ kramāt /
śarīraṃ śodhayelloṇakṣārāmlādivivarjitaḥ // Āk_1,4.497 //
tatastvāroṭakaṃ sūtaṃ bhakṣayet parameśvari /
kṣetraṃ kṛtvā śarīraṃ tu tataḥ siddharasaṃ kṣipet // Āk_1,4.498 //
śatavedhirasaṃ pūrvaṃ tataḥ sāhasravedhakam /
daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam // Āk_1,4.499 //
vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite /
gandhakena yutaṃ sūtaṃ krameṇānena suvrate // Āk_1,4.500 //
sa rasaḥ kramate dehe siddhayaḥ sambhavanti hi /
rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ // Āk_1,4.501 //
tābhiryukto rasendrastu dehe saṃkramate priye /
krāmati tanau hi sūto janayati putrāṃścadevatāgarbhān // Āk_1,4.502 //
khe gamanena ca nityaṃ saṃcaraṇaṃ sakalabhuvaneṣu /
dhātā bhuvanatritaye sraṣṭādyo brahmayoniriva // Āk_1,4.503 //
viṣṇuriva pālanārthe saṃhartā rudradevavatsatkalam /
<lohavedhakramaḥ>
krāmaṇaṃ lohavedhasya vakṣyāmi śṛṇu bhairavi // Āk_1,4.504 //
daradaṃ mākṣikaṃ kāntaṃ śilāṃ gandhaṃ viṣaṃ ghanam /
rasakaṃ bhūlatāṃ hiṅgu kāntāsyaṃ ṭaṅkaṇaṃ priye // Āk_1,4.505 //
gandhakena hataṃ tāmraṃ bhujaṅgaṃ śilayā hatam /
daradena hataṃ tīkṣṇaṃ mahiṣīkarṇasambhavam // Āk_1,4.506 //
malaṃ vāyasaviṣṭhāṃ ca prathamārtavaraktataḥ /
anena veṣṭayet siddhasūtaṃ loheṣu vedhayet // Āk_1,4.507 //
tārakṛṣṭyaṣṭanavatiḥ svarṇamekaṃ tathā rasaḥ /
śatavedhī tu vikhyātastvevaṃ sāhasravedhakaḥ // Āk_1,4.508 //
vedhayeddaśasāhasraṃ lakṣaṃ koṭimathārbudam /
jāraṇāyāṃ balaṃ yāvat tāvallohāni vedhayet // Āk_1,4.509 //
<1. krāmaṇayogaḥ>
mākṣikaṃ bhūlatāṃ sūtaṃ kunaṭīṃ ṭaṅkaṇaṃ tathā /
strīstanyaraktaṃ sampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // Āk_1,4.510 //
<2. krāmaṇayogaḥ>
hiṅgulaṃ rasakaṃ kāntam indragopaṃ viṣaṃ tathā /
mardayet tailaraktābhyāṃ krāmaṇaṃ kṣepalepayoḥ // Āk_1,4.511 //
<3. krāmaṇayogaḥ>
gaṇḍolaviṣabhekāsyamahiṣīnetrajaṃ malam /
rudhireṇa samāyuktaṃ rasasaṃkrāmaṇe hitam // Āk_1,4.512 //
<4. krāmaṇayogaḥ>
rocanaṃ gugguluṃ stanyam indragopaṃ viṣaṃ tathā /
sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam // Āk_1,4.513 //
<5. krāmaṇayogaḥ>
viṣṇukrāntā madhūcchiṣṭaṃ māhiṣaṃ karṇajaṃ malam /
bhūlatā kākaviṣṭhā ca lāṅgalī dvipadīrajaḥ // Āk_1,4.514 //
nararaktaṃ brahmasomā surasā śailajaṃ priye /
śṛṅgī ca lakṣmaṇā gṛdhrakarṇī ca krāmaṇaṃ param // Āk_1,4.515 //
<6. krāmaṇayogaḥ>
śrīveṣṭanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /
goghṛtena samāyukto lohe saṃkrāmate rasaḥ // Āk_1,4.516 //
<7. krāmaṇayogaḥ>
paramaṃ krāmaṇaṃ vaṅgaṃ mṛganābhaṃ ca pārvati /
mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ // Āk_1,4.517 //
tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param /
krāmaṇaṃ rasarājasya vedhakāle pradāpayet // Āk_1,4.518 //


Āk, 1, 5
<viśeṣajāraṇākramaḥ>
śrībhairavī /
sāmānyajāraṇā proktā tvayā pūrvaṃ sadāśiva /
viśeṣajāraṇaṃ brūhi yathā jānāmyahaṃ prabho // Āk_1,5.1 //
śrībhairavaḥ /
śṛṇu devi vakṣyāmi bhūcarākhyaṃ tu jāraṇam /
<bhūcarī jāraṇā>
kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet // Āk_1,5.2 //
śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate /
gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet // Āk_1,5.3 //
hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ // Āk_1,5.4 //
hemni jīrṇe tato'rdhena mṛtalohena rañjayet /
gandhakena hataṃ śulbaṃ mākṣikaṃ daradāyasam // Āk_1,5.5 //
puṭena mārayecchuddhaṃ hema dadyāttu ṣaḍguṇam /
sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam // Āk_1,5.6 //
baddharāgaṃ vijānīyāddhemābho jāyate rasaḥ /
sāraṇāyantramadhyasthaṃ tenaiva saha sārayet // Āk_1,5.7 //
tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet /
jāritaḥ sāritaścaiva punarjāritasāritaḥ // Āk_1,5.8 //
saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ /
bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // Āk_1,5.9 //
<khecarī jāraṇā>
hīnarāgāni ratnāni rasocchiṣṭāni kārayet /
kaṭutuṃbasya bījāni tasyārdhena tu dāpayet // Āk_1,5.10 //
mahājārasamāyuktaṃ kalkaṃ kuryād vicakṣaṇaḥ /
vajramūṣāmukhe caiva tanmadhye sthāpayed rasam // Āk_1,5.11 //
katakaṃ kanakaṃ caivam ekīkṛtya vimardayet /
padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet // Āk_1,5.12 //
bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /
sarvasiddhān namaskṛtya devatāśca viśeṣataḥ // Āk_1,5.13 //
mūrcchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /
ātmānamutthitaṃ paśyed divyadeho mahābalaḥ // Āk_1,5.14 //
śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /
icchayā vicarellokān kāmarūpī vimānagaḥ // Āk_1,5.15 //
devā vai yatra līyante siddhastatraiva līyate /
<anyo jāraṇāprakāraḥ>
punaranyaṃ pravakṣyāmi jāraṇāyogam uttamam // Āk_1,5.16 //
sughṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
śākapallavasāreṇa viṣṇukrāntārasena ca // Āk_1,5.17 //
pālāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
samaṃ kṛṣṇābhrasatvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // Āk_1,5.18 //
tīkṣṇaśulboragaṃ caiva kūrmayantreṇa jārayet /
kāñcanaṃ jārayet paścād biḍayogena pārvati // Āk_1,5.19 //
tataḥ siddhaṃ vijānīyād dvaidhaṃ śulvasya dāpayet /
karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // Āk_1,5.20 //
ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam /
bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ // Āk_1,5.21 //
ṣoḍaśāṃśena taṃ grāsamaṅgulyā mardayecchanaiḥ /
ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ // Āk_1,5.22 //
bhūrje dattvā tato deyaṃ ḍolāyantre vinikṣipet /
ahorātreṇa tadbījaṃ sūtako grasati priye // Āk_1,5.23 //
samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ /
tato yantre vinikṣipya divārātraṃ dṛḍhāgninā // Āk_1,5.24 //
taptaṃ samuddhṛtaṃ yantrāt taptakhalve vimardayet /
mardayitvārdrake piṇḍe kṣiptvātha tripuṭaṃ dahet // Āk_1,5.25 //
tato garbhe patatyāśu jarate tatsukhena tu /
ḍolāyantre tato dadyād ārdrapiṇḍena saṃyutam // Āk_1,5.26 //
tṛtīyadivase sūto jarate grasate tataḥ /
samajīrṇaṃ tato yāvat ḍolāyantre vicakṣaṇaḥ // Āk_1,5.27 //
paścātkacchapayantreṇa samajīrṇaṃ tu pārvati /
tāmrāṃśadvādaśāṃśena kacchapena tu jārayet // Āk_1,5.28 //
prāgvad ārdrakayogaṃ ca garbhadrāvaṇam eva ca /
paścāt taṃ devi nikṣipya puṭaṃ dadyād vicakṣaṇaḥ // Āk_1,5.29 //
aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /
kandodare sūraṇasya taṃ vinikṣipya sūtakam // Āk_1,5.30 //
puṭayedvārtikastāvat yāvat kando na dahyate /
pādāṃśena tu mūṣāyāṃ grāsaḥ sūte vidhīyate // Āk_1,5.31 //
pūrvavacca biḍaṃ dadyādgarbhadrāvaṇameva ca /
evaṃ caturguṇe jīrṇe sūtako balavān bhavet // Āk_1,5.32 //
tataḥ śalākayā grāsamagnistho grasate rasaḥ /
tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // Āk_1,5.33 //
abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca /
rasānuparasāndattvā mahājārasamanvitam // Āk_1,5.34 //
vajrakandalatāṃ brāhmīmeṣaśṛṅgyamṛtāyasam /
kaṭutumbasya bījāni mṛtalohāni pācayet // Āk_1,5.35 //
sarvāṇi samabhāgāni śikhiśoṇitamarditam /
tāvattaṃ mardayetprājño yāvatkarma dṛḍhaṃ bhavet // Āk_1,5.36 //
mūṣā mallākṛtiścaiva kartavyācchādanaiḥ saha /
tanmadhye sthāpayetsūtamadhovātena dhāmayet // Āk_1,5.37 //
ādau tāvatprakartavyaṃ vajramauṣadhalepitam /
gṛhyate nātra sandeho yathā tīvrahutāśane // Āk_1,5.38 //
kuliśādi bhaved dagdhaṃ karīṣā tena mardayet /
yāvadekādaśaguṇaṃ kuliśaṃ jārayedbudhaḥ // Āk_1,5.39 //
saṃdagdhā śaṅkhanābhiśca mātuluṅgarasaplutā /
muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // Āk_1,5.40 //
anena kramayogena hyekādaśaguṇaṃ bhavet /
kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // Āk_1,5.41 //
nīlotpalāni liptāni nikṣiptāni tu sūtake /
rasaḥ pibenmahārāgān hīnarāgān parityajet // Āk_1,5.42 //
ratnāni śikhipittaṃ ca mahāratnasamanvitam /
sadratnaṃ lepayet tena prakṣiped rasamadhyataḥ // Āk_1,5.43 //
rajanī caiva kaṅkuṣṭhaṃ brahmaniryāsabhāvitam /
jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // Āk_1,5.44 //
bahuratneṣu jīrṇeṣu bhṛṅgarājeṣu suvrate /
rasendro dṛśyatāṃ devi nīlapītāruṇacchaviḥ // Āk_1,5.45 //
<dhūmavedhīrasaḥ>
śuddhāni hemapatrāṇi śatāṃśenānulepayet /
puṭena mārayedetadindragopanibhaṃ bhavet // Āk_1,5.46 //
saṃsparśād vedhayet sarvam idaṃ hema mṛtaṃ priye /
tribhāgaṃ sūtakendrasya teneva saha kārayet // Āk_1,5.47 //
mūṣāmadhye sthite tasmin punastenaiva jārayet /
dhūmavedhī bhaveddevi punaḥ punaḥ prasāritaḥ // Āk_1,5.48 //
anena kramayogena yadi jīrṇā triśṛṅkhalā /
vedhayennātra sandeho giripāṣāṇabhūtalam // Āk_1,5.49 //
pārśve jyotiḥ pradṛśyeta ūrdhvaṃ dṛśyeta tena vai /
bhūcaraṃ taṃ vijānīyād rasendraṃ nātra saṃśayaḥ // Āk_1,5.50 //
tenāśrāntagatir devi yojanānāṃ śataṃ vrajet /
divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // Āk_1,5.51 //
sarvarogavinirmukto jīveccandrārkatārakam /
tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // Āk_1,5.52 //
<anye vedhaprakārāḥ>
samajīrṇena vajreṇa hemnā ca sahitena ca /
agnistho jārayellohān bandham āyāti sūtakaḥ // Āk_1,5.53 //
sārayettena bījena sahasramapi vedhayet /
sāritaṃ jārayetpaścāt lepyaṃ kṣepyaṃ sahasrataḥ // Āk_1,5.54 //
sārayettena bījena lakṣavedham avāpnuyāt /
anena kramayogena koṭivedhī bhavedrasaḥ // Āk_1,5.55 //
kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet /
baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // Āk_1,5.56 //
agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
haṭhāgninā dhāmyamāno grasate sarvamādarāt // Āk_1,5.57 //
grasate jarate sūtam āyurdravyapradāyakaḥ /
mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampayet // Āk_1,5.58 //
jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam // Āk_1,5.59 //
lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā /
dhūmāvaloke vedhī syāt bhavennirvāṇado'mbaraḥ // Āk_1,5.60 //
ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārase /
samaṃ hemadaśāṃśena vajraratnāni jārayet // Āk_1,5.61 //
samaṃ ca jārayed vajraṃ tadāsau khecaro rasaḥ /
krame pradakṣiṇāvartaḥ koṭivedhī ca jāyate // Āk_1,5.62 //
<jīrṇadravyamānabhedādvedhe viśeṣaḥ>
same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
dviguṇe śatavedhī syāt sahasraṃ triguṇe bhavet // Āk_1,5.63 //
caturguṇe'yutaṃ devi krameṇānena vardhayet /
uttarottaravṛddhyā tu jārayet tatra pannagam // Āk_1,5.64 //
kuṭilaṃ pannagaṃ jāryaṃ navasaṃkhyākrameṇa tu /
dattvā krameṇa deveśi koṭivedhī bhavedrasaḥ // Āk_1,5.65 //
gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate /
rogahartā rasaḥ syāttu samukhe tavadā bhavet // Āk_1,5.66 //
tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet /
abhrakādimapāṣāṇasattvānyātmasamaṃ grasan // Āk_1,5.67 //
rugjarā maraṇaṃ jitvā śatavedhī raso bhavet /
śatāyurdviguṇe jīrṇe sūtaḥ sāhasravedhakaḥ // Āk_1,5.68 //
caturguṇe sahasrāyuḥ pārado 'yutavedhakaḥ /
rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ // Āk_1,5.69 //
brahmāyuḥ ṣoḍaśaguṇe koṭivedhī bhaved rasaḥ /
dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ // Āk_1,5.70 //
viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ /
catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ // Āk_1,5.71 //
<ṣaḍguṇābhrakajāraṇena sarvadoṣanāśaḥ>
rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu /
jīrṇena nāśam āyānti nātra kāryā vicāraṇā // Āk_1,5.72 //
tadā grasati lohāni tyajecca gatim ātmanaḥ /
<pañcāvasthā>
dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca // Āk_1,5.73 //
sakampaśca vikampaśca pañcāvasthā rasasya tu /
samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ // Āk_1,5.74 //
vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
<jāraṇe kramaḥ>
gandhakaṃ jārayedādau sarvasattvānyataḥ param // Āk_1,5.75 //
tataḥ sarvāṇi lohāni dvandvāni vividhāni ca /
pakvabījāni ratnāni drutisattve ca jārayet // Āk_1,5.76 //
catuḥṣaṣṭyaṃśake pūrvaṃ dvātriṃśāṃśe tṛtīyakaḥ /
tṛtīyaḥ ṣoḍaśāṃśe tu caturthaścāṣṭamena ca // Āk_1,5.77 //
pañcamo'tha caturthāṃśe ṣaṣṭho dvyaṃśe prakīrtitaḥ /
śatāṃśe saptamo jñeyo grāsamānaṃ rasasya tu // Āk_1,5.78 //
<grāsamānabhedena svarūpabhedaḥ>
catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhaved rasaḥ /
jalūkābho dvitīye tu grāsayoge sureśvari // Āk_1,5.79 //
grāse rasāt tṛtīye ca kākaviṣṭhāsamo bhavet /
caturtho golakākāraḥ pañcame dahanaprabhaḥ // Āk_1,5.80 //
ṣaṣṭhe sūryaprabhaḥ sūtastejaḥpuñjaśca saptame /
rasarājasya deveśi kramājjīrṇasya lakṣaṇam // Āk_1,5.81 //
samāṃśaṃ dviguṇaṃ grāsaṃ tataḥ sūte caturguṇam /
tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam // Āk_1,5.82 //
dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt /
<saṃskārair jāyamānā guṇāḥ>
tīvratvaṃ janayet svedād amalatvaṃ ca mardanāt // Āk_1,5.83 //
mūrchanād doṣarāhityam utthānāt pūtināśanam /
rasāyanaṃ pātanena rodhādāpyāyanaṃ bhavet // Āk_1,5.84 //
acāpalyaṃ niyamanād dīpanātsamukho jvalet /
vāsanād yogasāṃgatyaṃ cāraṇādbalacāritā // Āk_1,5.85 //
jāraṇādbandhanaṃ samyagekatvaṃ drāvaṇadvayāt /
raktatvaṃ rañjanāt tasya vyāpitvaṃ sāraṇātrayāt // Āk_1,5.86 //
krāmitvaṃ krāmaṇād dehaloheṣvapi ca vedhanāt // Āk_1,5.87 //


Āk, 1, 6
<dehavedhakramaḥ>
praṇamya śirasā śambhuṃ papraccha girijātmajā /
śrībhairavī /
dehavedhastvayā pūrvaṃ saṃkṣepāt kathitaḥ prabho // Āk_1,6.1 //
taṃ dehavedham ācakṣva samyak jānāmyahaṃ yathā /
śrībhairavaḥ /
devi pravakṣyāmi devānāmapi durlabham // Āk_1,6.2 //
yogināṃ bhogayuktānāṃ dehavedhaṃ sureśvari /
pācanādi prakurvīta pañcakarmavidhānataḥ // Āk_1,6.3 //
<pañcakarmāṇi; 1. pācanam>
lavaṇādisamutkliṣṭān doṣān saṃśodhayet kramāt /
tato jīrṇarasaṃ cādyāt kramād evaṃ sureśvari // Āk_1,6.4 //
laghvāhāro divā bhūtvā kṣudrādhānyākanāgaram /
etattrayaṃ palonmeyam udakeṣvavaloḍayet // Āk_1,6.5 //
aṣṭāvaśiṣṭaṃ saṃkvāthya pratirātraṃ pibettryaham /
anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet // Āk_1,6.6 //
iti pācanam ātanyād atha snehanam ācaret /
<2. snehanam>
ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā // Āk_1,6.7 //
ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
rātrau pibedghṛtaṃ gavyaṃ saindhavena samanvitam // Āk_1,6.8 //
niṣkamekaṃ saindhavaṃ ca ghṛtaṃ niṣkacatuṣṭayam /
bhṛṅgāmalakatailena sarvāṅgam abhiṣecayet // Āk_1,6.9 //
evaṃ saptadinaṃ kuryāt snehanaṃ paramaṃ hitam /
<3. svedanam>
matsyamāṃsaṃ māṣatilayavajāmalasaktavaḥ // Āk_1,6.10 //
sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā /
rāsnā vyāghrī ghanāpatraṃ kauśikātiviṣā niśā // Āk_1,6.11 //
sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam /
dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ // Āk_1,6.12 //
kuryāt tasyoṣmaṇā gātraṃ svinnaṃ dvighaṭikāvadhi /
evaṃ saptadinaṃ kuryāt svedanaṃ paramaṃ hitam // Āk_1,6.13 //
<4 vamanam>
madanasya phalaṃ caikaṃ pāṭhā ṣoḍaśikaṃ jalam /
pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite // Āk_1,6.14 //
pippalīndrayavā yaṣṭilavaṇaṃ karṣamātrakam /
nikṣipecca pibet prātar vāntiḥ syāt sarvarogahā // Āk_1,6.15 //
<5. virecanam>
sūtaṭaṅkaṇagandhāśma trikaṭuṃ triphalāṃ samam /
etaiḥ samaṃ tu jepālaṃ ślakṣṇaṃ tat parimardayet // Āk_1,6.16 //
guñjādvitayamātraṃ tu guḍena saha bhakṣayet /
virecanam iti proktaṃ sarvavyādhivināśanam // Āk_1,6.17 //
pañcakarmeti kathitaṃ kramāt kuryād virecane /
<doṣaśodhakayogāḥ>
ketakīstanajambīraṃ pratyahaṃ kuḍuvaṃ pibet // Āk_1,6.18 //
saptavāsaraparyantaṃ prātar lavaṇadoṣahṛt /
salile ṣoḍaśapale triphalaikapalaṃ kṣipet // Āk_1,6.19 //
kvāthayet pādaśeṣaṃ tat tasmin śīte madhoḥ palam /
pibet prabhāte tridinaṃ kṣāradoṣaharaṃ param // Āk_1,6.20 //
viḍaṅgaṃ savacākuṣṭhaṃ ketakīstanasaṃyutam /
kvathitaṃ tridinaṃ pītamamladoṣaharaṃ pibet // Āk_1,6.21 //
athavā tintriṇīkṣārasalilaṃ palamātrakam /
yavakṣārasitākarṣaṃ saṃyojya tridinaṃ pibet // Āk_1,6.22 //
amladoṣavināśo 'yaṃ kathitaśca rasāyane /
vacābiḍālapālāśabījajantughnakarṣakam // Āk_1,6.23 //
karṣaṃ guḍaṃ ca tat sarvaṃ bhakṣayed uṣṇavāri ca /
pibet prātastridivasaṃ bhavet tat krimipātanam // Āk_1,6.24 //
śyāmāvahniviḍaṅgāni vāśā tryūṣaṃ phalatrayam /
saindhavaṃ devadāruṃ ca mustā caitatsamaṃ samam // Āk_1,6.25 //
ghṛtaiḥ karṣaṃ lihet prātaḥ saptāhāt sarvarogajit /
evaṃ kṛtvā dehaśuddhiṃ śālyannaṃ kṣīrabhojanam // Āk_1,6.26 //
samyagjātabalo bhūtvā tataḥ kuryād rasāyanam /
<rasāyanopayogaḥ>
kṣīrājyāmalakarasakṣaudraiḥ suratarūdbhavam // Āk_1,6.27 //
tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet /
māsena kāntirmedhā ca bhavatyeva na saṃśayaḥ // Āk_1,6.28 //
dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam /
tena śāmyanti doṣāśca vikārā netrasambhavāḥ // Āk_1,6.29 //
punastṛtīye māse tu sevyaṃ ṣaṭpalamātrakam /
tenāmaravapur bhūyānmahātejā bhaved dhruvam // Āk_1,6.30 //
<āroṭarasasevākramaḥ>
athāroṭarasaḥ sevyaḥ krameṇa parameśvari /
ayaḥśulbābhratāpyebhyaḥ pātito māritaḥ kramāt // Āk_1,6.31 //
ayamāroṭakaraso dehasiddhikaraḥ paraḥ /
svedanādyaiśca saṃskāraiḥ saptabhiḥ saṃskṛto rasaḥ // Āk_1,6.32 //
mūrchito rañjito devi sūtas tvāroṭakaḥ smṛtaḥ /
rasāyane rogaśāntyāṃ śreṣṭhaḥ sarvaguṇapradaḥ // Āk_1,6.33 //
kāntābhrasatvāroṭāśca samaṃ guñjādvayonmitam /
madhvājyatriphalābhiśca māsamekaṃ bhajediti // Āk_1,6.34 //
evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt /
evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam // Āk_1,6.35 //
āroṭakarase cetthaṃ kuryānmatprāṇavallabhe /
valīpalitanirmukto jīvecca śaradaḥ śatam // Āk_1,6.36 //
<āroṭarasaḥ>
kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā /
sarvametat samīkṛtya bhajed āroṭakaṃ tathā // Āk_1,6.37 //
kṣetrīkaraṇametaddhi sahasrāyuṣyakārakam /
abhūmau yojitaḥ sūto na prarohati kutracit // Āk_1,6.38 //
tasmātkṣetramakṛtvaiva yojayed yastu sūtakam /
na prarohedasya śubhaṃ bījam ivoṣare // Āk_1,6.39 //
<khoṭabaddharasasevākramaḥ>
pūrvoktakhoṭabaddhasya sūtasya vidhim uttamam /
krāmaṇaṃ ca kramādvakṣye tathā vidhiniṣedhanam // Āk_1,6.40 //
śṛṇu pārvati yatnena tvatprītyā kathayāmyaham /
kāntābhrasvarṇavajrāṇi rasasya krāmaṇaṃ param // Āk_1,6.41 //
krāmaṇena vinā sūto na sidhyed dehalohayoḥ /
guñjāmātraṃ khoṭabaddhaṃ krāmaṇakṣaudrasaṃyutam // Āk_1,6.42 //
māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
māsaṣoḍaśaparyantaṃ yathāroṭarasastathā // Āk_1,6.43 //
sa śatāyuṣyam āpnoti sarvarogavivarjitaḥ /
palamātropayogena vyādhibhir nābhibhūyate // Āk_1,6.44 //
dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet /
caturthe palitaṃ hanti valiṃ jayati pañcame // Āk_1,6.45 //
ṣaṣṭhe śrutidharo vāgmī saptame netrarogahṛt /
aṣṭame tārkṣyadṛṣṭiḥ syād brahmāyurbrahmavikramaḥ // Āk_1,6.46 //
upayuñjyānnavapalaṃ siddhimelāpakaṃ bhavet /
viniyuñjyād daśapalaṃ dvitīyaḥ śaṅkaro bhavet // Āk_1,6.47 //
sahasrāyuṣyakaraṃ sūtaṃ māṣamātraṃ bhajennaraḥ /
ayutāyuṣkaraṃ sūtaṃ yavamātraṃ bhajetpriye // Āk_1,6.48 //
lakṣāyuṣyakaraṃ sūtaṃ vrīhimātraṃ bhajetsudhīḥ /
koṭyāṃ bhajet sūtaṃ khādayan mudgamātrakam // Āk_1,6.49 //
etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet /
sahasrāyuḥpradaḥ sūto brahmatvaṃ vidadhāti saḥ // Āk_1,6.50 //
ayutāyuṣkaraḥ sūto viṣṇutāṃ pradadāti ca /
lakṣāyuṣyakaraḥ sūto rudratvam upapādayet // Āk_1,6.51 //
koṭyāyuṣyapradaḥ sūtaḥ śivatvaṃ vidadhāti ca /
mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai // Āk_1,6.52 //
indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ // Āk_1,6.53 //
rudratā hemajīrṇe syādīśatvaṃ vajrajārite /
sadāśivatvaṃ ca dadetpārado drutijāritaḥ // Āk_1,6.54 //
saccidānandarūpatvaṃ sūtako bījajāritaḥ /
sāmānyena tu tīkṣṇena rudratvaṃ prāpnuyānnaraḥ // Āk_1,6.55 //
evaṃ yo lohajīrṇaṃ tu bhakṣayed bhasmasūtakam /
jalena jalarūpī syātsthalena sthalatāṃ vrajet // Āk_1,6.56 //
tejastvaṃ tejasā devi vāyunā vāyurūpabhāk /
kartā hartā svayaṃ sākṣācchāpānugrahakārakaḥ // Āk_1,6.57 //
yatra mūtrapurīṣaṃ tu sādhakastu parityajet /
pāṣāṇaṃ mṛṇmayaṃ tatra spṛṣṭaṃ bhavati kāñcanam // Āk_1,6.58 //
prasvedāt tasya gātrasya lohānyaṣṭau ca vedhayet /
tatsarvaṃ kanakaṃ divyaṃ bhakṣite dvādaśe pale // Āk_1,6.59 //
athavā tārajīrṇaṃ tu bhakṣayed bhasmasūtakam /
śulbāraṃ vaṅgaghoṣaṃ ca tatsvedāt tāratā bhavet // Āk_1,6.60 //
athavā tīkṣṇajīrṇaṃ tu bhakṣayed bhasmasūtakam /
mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām // Āk_1,6.61 //
ekaikena niṣekena stambhanaṃ nāgavaṅgayoḥ /
guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet // Āk_1,6.62 //
dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam /
tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet // Āk_1,6.63 //
vajravaikrāntajīrṇaṃ tu bhakṣayet sarṣaponmitam /
nāgavaṅgavasākīṭaviṣopaviṣasaṃyutam // Āk_1,6.64 //
mūtrayuktaṃ haṭhād baddhaṃ tyajet kalkaṃ rasāyane /
hematārapraveśena jāto yo'gnisahaḥ kramāt // Āk_1,6.65 //
baddhaśca rasarājo'yaṃ dehasiddhiprado bhavet /
vajrāyaskāntamākṣīkavaikrāntābhrakakāñcanam // Āk_1,6.66 //
etairjīrṇo yathālābhaṃ rasaḥ śasto rasāyane /
ṣaḍ evoparasāścaiva bhakṣaṇārthaṃ rasāyane // Āk_1,6.67 //
bhasmanastīkṣṇajīrṇasya palam ekaṃ tu bhakṣayet /
daśavarṣasahasrāṇi vajrakāyaḥ sa jīvati // Āk_1,6.68 //
evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇasya bhakṣayet /
evaṃ jīvanmahākalpaṃ pralayānte śivaṃ vrajet // Āk_1,6.69 //
bhasmanaḥ śulbajīrṇasya palena brāhmamāyuṣam /
dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu // Āk_1,6.70 //
caturthe tu pale devi śivatvaṃ prāpnuyānnaraḥ /
hemajīrṇe bhasmasūte tripale bhakṣite kramāt // Āk_1,6.71 //
aṣṭāśītisahasrāṇi yoginyo madadarpitāḥ /
tasya tiṣṭhanti kiṃkaryaḥ kāmarūpī bhavennaraḥ // Āk_1,6.72 //
yad yad bhāvayate rūpaṃ tattadrūpadharo bhavet /
yatra yatra vilīyante siddhistatraiva līyate // Āk_1,6.73 //
mite pale dvādaśabhir hemabhasmani bhakṣite /
guṃjaikamātraṃ deveśi jñātvā cāgnibalaṃ nijam // Āk_1,6.74 //
ghṛtena madhunā cādyāt tāmbūlaṃ kāminīṃ bhajet /
eko hi doṣaḥ sūkṣmo'pi bhakṣite bhasmasūtake // Āk_1,6.75 //
triḥsaptāhādvarārohe kāmāndho jāyate naraḥ /
kāminīnāṃ sahasraṃ tu kṣobhayed divasāntare // Āk_1,6.76 //
nārīsaṅgād varārohe dehe krāmati sūtakaḥ /
nārīsaṅgād vinā devi hyajīrṇaṃ tasya jīryate // Āk_1,6.77 //
maithunāccalite śukle trisaptāhād adhaḥ kṛtāt /
jāyate prāṇasaṃdehas tāvanmaithunaṃ tyajet // Āk_1,6.78 //
yuvatyā jalpanaṃ kāryaṃ yuvatyā cāṅgamardanam /
yasyāḥ sparśanamātreṇa rasaḥ krāmati vigrahe // Āk_1,6.79 //
yathā tathā hlādayate sustrīrūpanirīkṣaṇam /
tathā krāmati deveśi sūtako'sau tataḥ kṣaṇāt // Āk_1,6.80 //
aśvatthasadṛśo yasyā ādhāraśca samaḥ śubhaḥ /
tādṛśastu bhago devi bhājane tu rasāyane // Āk_1,6.81 //
nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
duḥkhadāridryakartāraṃ varjayettaṃ rasāyane // Āk_1,6.82 //
pakṣe śukle śubhadine candratārābalānvite /
sumuhūrte cintya śivānalavipragurūndvijaḥ // Āk_1,6.83 //
saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam /
payasā hemaśuṇṭhībhyāṃ nasyaṃ krāmaṇamuttamam // Āk_1,6.84 //
hemādi ṣaḍlohakṛtam añjanaṃ krāmaṇaṃ param /
<rasasevāyāṃ pathyāpathyam>
ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam // Āk_1,6.85 //
raktaśālyannagodhūmaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
jāṅgalaṃ palalaṃ mudgaṃ śarkarā madhu saindhavam // Āk_1,6.86 //
haṃsodakaṃ vāstukaṃ ca meghanādaḥ punarnavā /
paṭolālābukadalīdhānyakekṣukadāḍimam // Āk_1,6.87 //
nālikerāmbu viśvaṃ ca sadā tāmbūlacarvaṇam /
gandhasāraṃ kuṅkumaṃ ca mṛganābhiṃ vilepayet // Āk_1,6.88 //
surabhīṇi supuṣpāṇi mṛduśayyeṣṭakāminīḥ /
śivātmajñānakathanaṃ mṛdubhāṣā sukhāsikā // Āk_1,6.89 //
divyāmbarāṇi śuddhāni chāyā cālpaviparyaṭam /
mṛtyuñjayajapo harṣo mandahāsaśca śuddhatā // Āk_1,6.90 //
nartanālokanaṃ gītaśravaṇaṃ śivapūjanam /
devāgniguruviprāṇāṃ vandanaṃ śrutipālanam // Āk_1,6.91 //
samādhiḥ prāṇikaruṇā satyavākyaṃ hitaṃ priyam /
vāgdehamanasā ceṣṭā yathā duḥkhanirodhinī // Āk_1,6.92 //
etatsarvaṃ rasendrasya krāmaṇaṃ kathitaṃ priye /
ahitaṃ rasasevāyāḥ kathayāmi śṛṇu priye // Āk_1,6.93 //
atyaśanaṃ cātipānam atinidrātijāgaram /
akāle bhojanaṃ strīṇāmatisaṅgo'pyasaṅgitā // Āk_1,6.94 //
asthānamadahāsāśca harṣaḥ kopo'dhikaspṛhā /
bahujalpo jalakrīḍā duḥkham atyantacintanam // Āk_1,6.95 //
kaliṅgaṃ kāravellaṃ ca kūṣmāṇḍaḥ karkaṭī tathā /
kākamācī kulatthaṃ ca kārkoṭī ca kusumbhikā // Āk_1,6.96 //
tilātasītailamāṣakapotakamasūrakāḥ /
takrabhaktaṃ ca sauvīraṃ tiktakaṭvamlalāvaṇam // Āk_1,6.97 //
kṣāraṃ kṣaudraṃ picchilaṃ ca pittalaṃ ca parūṣakam /
māhiṣīḥ kṣīravikṛtīr vidaraṃ sahakārakam // Āk_1,6.98 //
nāraṅgabilvalikucaśigrunaivedyabhojanam /
agnisparśanam aṅghribhyāṃ tāḍanaṃ godvijanmanoḥ // Āk_1,6.99 //
kumārībālaturagapaśvādīnāṃ ca tāḍanam /
pātakaṃ prāṇihiṃsā ca chedanaṃ bhūruhām api // Āk_1,6.100 //
akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ /
liṅgastrīnarakhaṭvānāṃ tathā dvīpivibhītayoḥ // Āk_1,6.101 //
catuṣpathātinirviktasthāne viṇmūtramocanam /
śivadvijagurustrīṇāṃ vīrayoniyatātmanām // Āk_1,6.102 //
samayaśrutisūtānāṃ nadītīrthāmbhasāṃ nṛṇām /
palāṇḍuhiṅgulaśunarājikābṛhatīdvayam // Āk_1,6.103 //
niṣpāvalaṅghanodvartiniśāśābharaṇanditā /
suptir madyāsavau tāmracūḍaśca jalajāmiṣam // Āk_1,6.104 //
tīkṣṇoṣṇaguruviṣṭambhirūkṣaśuṣkāmiṣaṃ madhu /
kadalīpatrakāṃsyeṣu bhojanaṃ gharmasevanam // Āk_1,6.105 //
etāni dravyajālāni niṣiddhāni rasāyane /
<apathyajanitā rogāḥ>
seveta cetpramādena vikṛtirjāyate kṣaṇāt // Āk_1,6.106 //
rasājīrṇe bhavetkānte śoṣo mūrcchā bhramo jvaraḥ /
klamaḥ kampaḥ śakṛnmūtrarodhanaṃ śūlavepathuḥ // Āk_1,6.107 //
anidrālasyahikkā ca kāsaśvāsavijṛmbhikāḥ /
arocakātisāraśca liṅgastambho 'kṣikukṣiṣu // Āk_1,6.108 //
vakṣaḥkarṇodarāṅghrau ca meḍhre śirasi sandhiṣu /
dāho'ṅgabhaṅgasarve'nye vyādhayaḥ sambhavanti vai // Āk_1,6.109 //
rasājīrṇapraśāntyarthaṃ yogo'yaṃ kathyate mayā /
rājakośātakī puṅkhā garuḍī kāravallikā // Āk_1,6.110 //
kārkoṭī kākamācī ca devadālī parājitā /
sarvam etaccaikapalaṃ gomūtre tu catuṣpale // Āk_1,6.111 //
kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam /
nikṣipet tat pibet kvāthaṃ rasājīrṇe hitaṃkaram // Āk_1,6.112 //
sukhībhavet tridivase rasasya krāmaṇaṃ bhavet /
raso vyathayate tattadaṅgaṃ saṃparimardayet // Āk_1,6.113 //
vā stanena ca tanvaṅgyā nirvyathaḥ kramate rasaḥ /
<saptadhātuvedhaḥ>
tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ // Āk_1,6.114 //
tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ /
asthivedhaḥ pañcamaḥ syātṣaṣṭho majjātmako bhavet // Āk_1,6.115 //
saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ /
navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ // Āk_1,6.116 //
rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ /
trapu svarṇaṃ bhavenmāṃsavedhāt tīkṣṇaṃ ca kāñcanam // Āk_1,6.117 //
medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ /
rūpyaṃ svarṇaṃ bhavenmajjavedhāllohāni kāṃcanam // Āk_1,6.118 //
śuklavedhena mṛtpātraṃ kāñcanaṃ bhavati priye /
vajrajīrṇo vīryavedhī majjāmabhrakajāritaḥ // Āk_1,6.119 //
hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye /
medovedhī tāpyajīrṇo māṃsavedhī tu pāradaḥ // Āk_1,6.120 //
śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ /
tīkṣṇabaddhena nīlābhas tāmreṇāruṇasaprabhaḥ // Āk_1,6.121 //
rajatenendusaṃkāśo hemnā kāñcanasaprabhaḥ /
dhūmāvalokī vaktrastho māsātkhecaratāṃ nayet // Āk_1,6.122 //
sparśavedhī tu vaktrastho dvimāsātsiddhidāyakaḥ /
śatakoṭistribhirmāsaiś caturbhir daśakoṭikṛt // Āk_1,6.123 //
pañcabhiḥ koṭivedhī syād aṣṭabhiścāyutaṃ punaḥ /
sāhasraṃ navabhirmāsair daśamāse śataṃ punaḥ // Āk_1,6.124 //
tasya mūtrapurīṣaistu śleṣmaṇāṅgamalais tathā /
lepāddhematvam āyānti yāni lohāni bhūtale // Āk_1,6.125 //
catuḥṣaṣṭyaṃśato vedhī māsam ekādaśasya tu /
dvātriṃśakavedhī tu varṣād dehaṃ tu vedhayet // Āk_1,6.126 //
sarvarogair vinirmukto valīpalitavarjitaḥ /
nāsau chidyeta śastraiśca pāvakena na dahyate // Āk_1,6.127 //
vāyuvegī mahātejāḥ kāmadeva ivāparaḥ /
icchayā jāyate dṛśyo'pyadṛśyacaiva jāyate // Āk_1,6.128 //
yasya saṃsparśamātreṇa sarvalohāni kāñcanam /
tasminnekārṇave ghore naṣṭe sthāvarajaṅgame // Āk_1,6.129 //
devā yatra vilīyante siddhastatraiva līyate // Āk_1,6.130 //

Āk, 1, 7
<padmarāgādiratnotpattiḥ>
purā kailāsaśikhare gahvare'drisuteśvarau /
ciramāstāṃ krīḍamānau jigūṣū tau parasparam // Āk_1,7.1 //
tadā retaḥ sūtarūpapravāho'bhūttayormahān /
tatpravāhaprabhāvena vedhitā dṛṣado'bhavan // Āk_1,7.2 //
padmarāgādimaṇayo lohā hemādayastathā /
gandhakādyāśca pāṣāṇā divyā oṣadhayo latāḥ // Āk_1,7.3 //
nānāvarṇā bahuvidhā nānāsiddhipradāyakāḥ /
pūrvoktānāṃ samastānāṃ vajraṃ śreṣṭhatamaṃ mahat // Āk_1,7.4 //
tajjātilakṣaṇaṃ devi saṃskāraṃ bhajanaṃ phalam /
kramādvakṣyāmi te devi sāvadhānaṃ śṛṇu priye // Āk_1,7.5 //
<vajralakṣaṇaṃ vajrabhedāṃśca>
dvijanmānaśca rājanyā ūravyā vṛṣalāḥ kramāt /
śubhraśoṇaharidrābhāḥ kālā nānāvidhāstathā // Āk_1,7.6 //
strīpuṃnapuṃsakāścaiva jñātavyāste kramātpriye /
śuklāḥ phalakasampūrṇā jyotiṣmanto mahattarāḥ // Āk_1,7.7 //
pumāṃsaste tu vijñeyā rekhābījavivarjitāḥ /
balāḍhyāḥ satvasahitā lohakramaṇahetavaḥ // Āk_1,7.8 //
rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ /
rasāyanakarāḥ sthūlā hyaṣṭasiddhipradāyakāḥ // Āk_1,7.9 //
ṣaṭkoṇabījarekhābhirujjvalāstāḥ striyaḥ smṛtāḥ /
dehajyotiḥprajananā bhogakāntisukhapradāḥ // Āk_1,7.10 //
dīrghāstryasrāśca tanavo niboddhavyā napuṃsakāḥ /
kṣīṇasatvāḥ svalpavīryāḥ krāmakāḥ suranāyike // Āk_1,7.11 //
klībā napuṃsake strīṇāṃ striyaḥ sarvahitā narāḥ /
jātyānurūpāścotsāhaṃ yathā satvaṃ tathā guṇam // Āk_1,7.12 //
yathā kāntistathā śīlaṃ kurvantyevaṃ dvijātayaḥ /
valīpalitarogaghnāḥ kṣatriyā mṛtyuhāriṇaḥ // Āk_1,7.13 //
dehasthairyakarā vaiśyā lohānāṃ vedhakāriṇaḥ /
vayaḥstaṃbhakarāḥ śūdrā nānāmayavināśanāḥ // Āk_1,7.14 //
<vajrasaṃskāraḥ>
vajrasaṃskāramadhunā kathayāmi śṛṇu priye /
śyāmā śamī meghanādā varṣābhūdhūrtakodravāḥ // Āk_1,7.15 //
meṣaśṛṅgyākhukarṇī ca kulutthaṃ cāmlavetasaḥ /
madanāgastyanirguṇḍī caiteṣāṃ svarasairyute // Āk_1,7.16 //
ḍolāyantre pācayecca vyāghrīkandagataṃ dinam /
uddhṛtya māhiṣaśakṛlliptaṃ kārīṣavahninā // Āk_1,7.17 //
dahedrātrau caturyāmaṃ rātryante pariṣecayet /
hayamūtrasnuhīkṣīrakulatthakarasaistathā // Āk_1,7.18 //
pācayeddāhayedevaṃ secayetsaptavārakam /
evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ // Āk_1,7.19 //
<vajrarasāyanam>
rasāyanārhaṃ vakṣyāmi vajrabhasma sureśvari /
vaikrāntatāpyagandhāśmaśilāmākṣikatālakam // Āk_1,7.20 //
kāntāsyaṭaṅkaṇakṣārakulīrāsthīni peṣayet /
stanyena golake kṣiptvā mūṣāyāṃ nikṣipet tataḥ // Āk_1,7.21 //
dhameddṛḍhataraṃ pūrvaṃ paścādgajapuṭe pacet /
tadeva vajramādāya tasminṣoḍaśamātrake // Āk_1,7.22 //
ekāṃśaṃ pāradaṃ tasmin pakvabījena jāritam /
stanyena mardayettau dvau punar gajapuṭe pacet // Āk_1,7.23 //
evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam /
dṛḍhaṃ kurvīta tadvajraṃ bhavedbhasma rasāyanam // Āk_1,7.24 //
śṛṇu rudrāṇi vakṣyāmi divyaṃ vajrarasāyanam /
pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim // Āk_1,7.25 //
śubharkṣe sumuhūrte ca candratārābalānvite /
śivāgnigurugoviprabhiṣajaḥ pūjayetpurā // Āk_1,7.26 //
tataḥ seveta tadbhasma yavamātraṃ varānane /
kāntābhrasattvaṃ sauvarṇabhasma guñjaikamātrakam // Āk_1,7.27 //
triphalāmadhusarpirbhiḥ prātaḥ śuddhavapur lihet /
evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam // Āk_1,7.28 //
pratimāsaṃ vardhayitvā yāvadyāvakaṣoḍaśam /
kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā // Āk_1,7.29 //
dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham /
pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe // Āk_1,7.30 //
sevitaṃ palamātraṃ tu vajrabhasma dinaṃ kramāt /
valīpalitarogaghnaṃ śatāyuṣyaṃ dadāti ca // Āk_1,7.31 //
dvipalaṃ ca sahasrāyur ayutaṃ tripalaṃ tathā /
catuṣpalaṃ lakṣamāyur daśalakṣaṃ ca pañcamam // Āk_1,7.32 //
koṭyāyuṣyaṃ ṣaṭpalaṃ ca surendrāyuśca saptamam /
brahmāyuṣyaṃ cāṣṭapalaṃ viṣṇutvaṃ navamaṃ palam // Āk_1,7.33 //
rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param /
sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam // Āk_1,7.34 //
sarvajñatvaṃ sarvagatvaṃ svecchāviharaṇaṃ tathā /
<vajraudanam>
vajraudanaṃ pravakṣyāmi rasāyanahitaṃ param // Āk_1,7.35 //
pūrvavacchodhite vajre mṛdukarma samārabhet /
mātṛvāhakamadhyasthaṃ tittirīmāṃsaveṣṭitam // Āk_1,7.36 //
tīkṣṇakāntānanarasaiḥ punas tat pariveṣṭayet /
kulatthatriphalānīrakodraveṣu pṛthakpṛthak // Āk_1,7.37 //
tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ /
trivarṣārūḍhatāmbulyās tathā kārpāsakasya vā // Āk_1,7.38 //
ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu /
vajraudanam idaṃ proktaṃ vajradrutir athocyate // Āk_1,7.39 //
<vajradrutiḥ>
trikṣāraṃ caṇakāmlaṃ ca rāmaṭhaṃ cāmlavetasam /
jvālāmukhī cekṣurakaṃ sthalakumbhīrasena ca // Āk_1,7.40 //
piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam /
nikṣipettacca jambīre dolāyantre tryahaṃ pacet // Āk_1,7.41 //
evaṃ kṛte hīrakasya drutir bhavati sūtavat /
<anyadrutyatideśaḥ>
padmarāgādiratnānāṃ drutir evaṃ kṛte bhavet // Āk_1,7.42 //
abhrakādimapāṣāṇā dravantyevaṃ kṛte dhruvam /
dravanti rasaratnāni mauktikaṃ cāmlavetasam // Āk_1,7.43 //
saptāhaṃ bhāvayed gharme kṣipejjambīrake tataḥ /
dhānyarāśau trisaptāhaṃ puṭapāke dravatyalam // Āk_1,7.44 //
<vajrabhasmaguṇāḥ>
vajrabhasma yathā tadvad drutimārdavayorapi /
bhaved bhasma varārohe jarādāridryamṛtyujit // Āk_1,7.45 //
rasāyane bhavetsaukhyaṃ bhasma drutimṛdūdbhavam /
rasāyane tu strīpuṃsau krāmaṇe tu napuṃsakaḥ // Āk_1,7.46 //
ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam /
sarvadoṣapraśamanaṃ sarvasaukhyaṃ rasāyanam // Āk_1,7.47 //
vidyutprabhāṃ dehadārḍhyaṃ svacchaṃ snigdhaṃ ca lekhanam /
saundaryaṃ balamāyuṣyaṃ grahālakṣmīvināśanam // Āk_1,7.48 //
śuddhirmṛdudrutībhasma vaikrāntasya tu vajravat /
<svarṇaṃ tadbhedāḥ>
atha vakṣye śreṣṭhatamaṃ śṛṇu hemarasāyanam // Āk_1,7.49 //
hemotpattiḥ purā proktā tathāpi trividhā bhavet /
rasavedhād bhaveccaikam itaratkṣetrasambhavam // Āk_1,7.50 //
lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ /
krameṇa pītarakte ca pītaraktaṃ ca varṇataḥ // Āk_1,7.51 //
nikarṣachedadāheṣu kuṅkumaśvetaśoṇitam /
<svarṇaśuddhiḥ>
divyam evaṃvidhaṃ svarṇaṃ paṭṭakaṃ kaṇaśaḥ kṛtam // Āk_1,7.52 //
halinīkañcukīkandasnuhyarkāgnikarañjakam /
dhūrtaguñjeṅgudīcīramūlatālāśvagandhikāḥ // Āk_1,7.53 //
piṣṭvendravāruṇī caiṣā mūlāni mathitena vai /
lepayetsvarṇapaṭṭāni tāpayejjātavedasi // Āk_1,7.54 //
mūtre mathite taile kulutthāmbhasi kāñjike /
jambīrārkapayomadhye pratyekaṃ saptadhā kṣipet // Āk_1,7.55 //
lepayettāpayetsiñcyādbhūyo bhūyo'pi saptadhā /
valmīkamṛddhūmasāram iṣṭakāpaṭugairikam // Āk_1,7.56 //
piṣṭvā jambīranīreṇa liptvā patraṃ puṭīkṛtam /
caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām // Āk_1,7.57 //
kāntakaṅkuṣṭharasakavimalāsūtabhūlatāḥ /
piṣṭvāmlena vaṭīḥ kuryānniṣkamātrāḥ sureśvari // Āk_1,7.58 //
palādūnaṃ na kartavyam adhikaṃ ca catuṣpalāt /
puṭitaṃ hema śulbaṃ ca drāvayecca samīkṛtam // Āk_1,7.59 //
tanmadhye taddravībhūte caikaikāṃ vaṭikāṃ kṣipet /
svarṇād daśaguṇā vāhyā vaṭikāḥ śoṣitāḥ kramāt // Āk_1,7.60 //
yāvaccheṣaṃ bhavet svarṇaṃ tāvad evaṃ dhamecchanaiḥ /
śuddhaṃ tajjāyate divyaṃ jarāmaraṇarogahṛt // Āk_1,7.61 //
<svarṇabhasma>
ciñcāpatranibhaṃ svarṇaṃ patraṃ śuddhaṃ ca pāradam /
ekāntaṃ mardayed amlais tatpiṣṭim api lepayet // Āk_1,7.62 //
samagandhakatāpyābhyāṃ piṣṭiṃ mūṣāgatāṃ dhamet /
ṣoḍaśāṃśaṃ sūtabhasma hemacūrṇe vinikṣipet // Āk_1,7.63 //
amlena mardayed gāḍhaṃ pacet tadbhūdhare puṭe /
evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet // Āk_1,7.64 //
nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam /
<hemarasāyanam>
virekavamanādyaiśca śuddhadehaḥ śubhe dine // Āk_1,7.65 //
arcayedīśaviprāgniguruvaidyapuraḥsarān /
seveta śuddhahṛdayo divyaṃ hemarasāyanam // Āk_1,7.66 //
kāntābhrayoḥ sattvabhasma caikaguñjāpramāṇakam /
māṣonmitaṃ hemabhasma varāmadhvājyayuglihet // Āk_1,7.67 //
pūrvoktavad vajramāsaṣoḍaśikāvadhi /
pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī // Āk_1,7.68 //
śṛṇu citrāṃ girisute sevāṃ hemarasāyane /
palamātropayogena sarvarogavivarjitaḥ // Āk_1,7.69 //
tato dvipalayogena valīpalitavarjitaḥ /
vāksiddhirdivyadṛṣṭiśca tripalena bhavetpriye // Āk_1,7.70 //
catuḥpalopayogena viṣavyāghrāhibhīrna hi /
tathā pañcapalenaiva divyātmajñānitā bhavet // Āk_1,7.71 //
devi ṣaṭpalayogena siddhasādhyapadaṃ bhavet /
tathā saptapalenāpi vidyādharapadaṃ bhavet // Āk_1,7.72 //
tathāṣṭapalayogena svecchāviharaṇe paṭuḥ /
palena navamenāpi cāṣṭaiśvaryaguṇānvitaḥ // Āk_1,7.73 //
tathā daśapalenāpi mahendratvam avāpnuyāt /
ekādaśapalair devi brahmatvaṃ nātra saṃśayaḥ // Āk_1,7.74 //
dvādaśabhiḥ palaiḥ kānte viṣṇutvaṃ samupaiti ca /
trayodaśapalenāpi raudraṃ padam avāpnuyāt // Āk_1,7.75 //
tathā caturdaśapalair aiśvaraṃ labhate padam /
palaiḥ pañcadaśair eti sadāśivapadaṃ param // Āk_1,7.76 //
tathā syāt ṣoḍaśapalaiḥ saccidānandavigrahaḥ /
sarvajñaḥ sarvakartā ca hartā goptā sa sarvagaḥ // Āk_1,7.77 //
<hemadrutiḥ>
hemadrutiṃ pravakṣyāmi śṛṇu saṃprati pārvati /
phalapāṃśur devadālyāḥ śakragopo'śvalālikā // Āk_1,7.78 //
ṭaṅkaṇaṃ jālinīnīrair bhāvayedbahudhā priye /
drāvayetkāñcanaṃ tatra vapetsūtasamā drutiḥ // Āk_1,7.79 //
imāṃ drutiṃ kāñcanavad bhasma sevāṃ ca kalpayet /
svādu tiktaṃ kaṣāyaṃ ca śītam uṣṇaṃ rasāyanam // Āk_1,7.80 //
hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam /
dhṛtismṛtyāyurārogyanayavāksiddhidāyakam // Āk_1,7.81 //
kṣayonmādādirogāṇāṃ nāśanaṃ doṣaśāntikṛt /
snigdhaṃ rucyaṃ dīptiṃ vīryakṛdbalavardhanam // Āk_1,7.82 //
<kāntam tadbhedā lakṣaṇañca>
atha kānte pravakṣyāmi kāntaṃ kāntarasāyanam /
divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ // Āk_1,7.83 //
tebhyaḥ kāntaṃ śreṣṭhatamaṃ valīrukpalitāpaham /
kalpānte tāṇḍavaṃ śaṃbhuḥ śarvāṇīsahitaḥ svayam // Āk_1,7.84 //
uccaṇḍaṃ vyatanottatra saṃjātāḥ svedabindavaḥ /
tatra tatra gatāste'pi hyayaskāntatvamāyayuḥ // Āk_1,7.85 //
jāṅgale bahavo jātā deśe sādhāraṇe kvacit /
jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ // Āk_1,7.86 //
bhrāmakaṃ cumbakaṃ devi karṣakaṃ drāvakaṃ tathā /
romakaṃ ca tathaikadvitricatuḥ sarvatomukhāḥ // Āk_1,7.87 //
teṣāṃ pañcavidhānāṃ tu pītaṃ kṛṣṇaṃ ca śoṇitam /
miśraṃ pṛthakpṛthakteṣāṃ kramātsyuradhidevatāḥ // Āk_1,7.88 //
brahmaviṣṇvīśabhūtātmamātṛkāḥ parikīrtitāḥ /
pītavarṇaṃ sparśavedhi kṛṣṇaṃ śreṣṭhaṃ rasāyane // Āk_1,7.89 //
rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham /
romakaṃ grahabhītighnaṃ drāvakaṃ cottamottamam // Āk_1,7.90 //
uttamaṃ madhyamaṃ nīcaṃ karṣakaṃ cumbakaṃ kramāt /
bhrāmakaṃ lakṣaṇaṃ vacmi lohaṃ tu bhrāmayettataḥ // Āk_1,7.91 //
tasmādbhrāmakamityuktaṃ cumbakaṃ lohacumbakam /
karṣakaṃ karṣayellohaṃ drāvakaṃ drāvayedyataḥ // Āk_1,7.92 //
sphuṭanādromajananaṃ tadromakamudāhṛtam /
atyuttamaṃ bahumukhaṃ catuḥpañcāsyamuttamam // Āk_1,7.93 //
madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet /
bhrāmakaṃ cumbakaṃ sarvarogāṇāṃ nāśane hitam // Āk_1,7.94 //
karṣakaṃ drāvakaṃ śreṣṭhaṃ rasayoge rasāyane /
rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye // Āk_1,7.95 //
samīraṇātapaspṛṣṭaṃ na grāhyaṃ tatkadācana /
hastadvayaṃ samutkhāya kāntaṃ grāhyaṃ varānane // Āk_1,7.96 //
<kāntasattvapātanam>
ādau sampūjya durgāṃ ca gaṇeśaṃ bhairavaṃ priye /
tīvrāgninā dahetkāntaṃ secayettriphalāmbunā // Āk_1,7.97 //
tatkāntaṃ cūrṇayetsūkṣmaṃ kācasāmudraṭaṅkaṇaiḥ /
lākṣāgugguluguñjābhir ūrṇājyamadhusikthakaiḥ // Āk_1,7.98 //
śaśāsthikṣudramīnaiśca bhallātatilakalkakaiḥ /
sarjakṣārayavakṣārarālaiś ciragulais tathā // Āk_1,7.99 //
nyaṅkusairibhadantīnāṃ viṣāṇaiśca samāṃśakaiḥ /
etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet // Āk_1,7.100 //
melayet pañcamāhiṣyair dadhyādyair gomayāntakaiḥ /
ślakṣṇaṃ piṣṭvā vaṭīḥ kuryāt karṣamātrāḥ sureśvari // Āk_1,7.101 //
koṣṭhīyantre vaṅkanāle khadirāṅgārakair dṛḍham /
pañca pañca vaṭīstatra nikṣipecca śanaiḥ śanaiḥ // Āk_1,7.102 //
triyāmamathanādeva kāntātsatvaṃ patecchuci /
tatsarvaṃ kaṇaśaḥ kṛtvā kācādyairauṣadhaiḥ samaiḥ // Āk_1,7.103 //
mūṣāgataṃ dhamettīvramevaṃ dhāmyaṃ tridhā priye /
evaṃ kṛtaṃ tu tatkāntasatvaṃ sattvatamaṃ bhavet // Āk_1,7.104 //
<kāntasvarūpam>
kāntalohasya pātrasthajale tailasya bindavaḥ /
na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ // Āk_1,7.105 //
ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ /
na kadācid bhuvi patecchivā muñcati tiktatām // Āk_1,7.106 //
tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt /
<lohaśuddhiḥ>
ūnaṃ pañcapalānnaiva nordhvaṃ pañcadaśāt palāt // Āk_1,7.107 //
triphalā ṣoḍaśapalā taccaturguṇamambu ca /
kvāthayet pādaśeṣaṃ tu tasminpatrāṇi ḍhālayet // Āk_1,7.108 //
śaśaraktapraliptāni śoṣayedātape punaḥ /
tāpitāni punastakratailasauvīrasarpīṃṣi // Āk_1,7.109 //
kṣaudrārkakṣīrajambīrakulatthakaraseṣvapi /
lepanaṃ śoṣaṇaṃ dāhaṃ secanaṃ ca kramātpriye // Āk_1,7.110 //
pratyekaṃ saptadhā kuryād giridoṣaṃ tyajedayaḥ /
<lohasaṃskāramantrāḥ>
ādau mantrastataḥ karma kartavyo mantra ucyate // Āk_1,7.111 //
udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtāt paraḥ /
svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ // Āk_1,7.112 //
oṃ amṛtodbhavodbhavāya svāhā /
rakṣāyai lohanarayorayamekodbhavo manuḥ /
vinā svāhāpadaṃ sthāne phaḍantaṃ yaḥ samuccaret // Āk_1,7.113 //
oṃ amṛtodbhavāya phaṭ praṇavordhvaṃ namaścaṇḍavajrapāṇaya ityapi /
tataḥ paraṃ mahāyakṣasenādhipataye namaḥ // Āk_1,7.114 //
dviruktaṃ suruśabdasya mahāvidyābalāya ca /
tataḥ svāheti mantro'yaṃ balikarmaṇi kīrtitaḥ // Āk_1,7.115 //
oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye namaḥ suru suru mahāvidyābalāya svāhā /
<lohabhasma>
etāni lohapatrāṇi sūkṣmaṃ saṃcūrṇayettataḥ /
ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ // Āk_1,7.116 //
secayettadayodarvyā cālayanpācayediti /
piṇḍībhūtaṃ tadādāya mṛttikāpaṭale śubhe // Āk_1,7.117 //
saṃpuṭe nikṣipetsamyak ṣoḍaśāṅgulagartake /
nidhāyāraṇyakārīṣamadhyagaṃ kāriṣaṃ dahet // Āk_1,7.118 //
ahorātraṃ prakurvīta vātātapavivarjitam /
punaḥ prātaḥ samādāya varākvāthena mardayet // Āk_1,7.119 //
sthālīsaṃpuṭayorevaṃ kuryātpākapuṭaiḥ kramāt /
evaṃ vidadhyātsaptāhaṃ tasminkṣepyaṃ ca hiṅgulam // Āk_1,7.120 //
lohasya ṣoḍaśāṃśaṃ ca nārīstanyena mardayet /
sthālyāṃ pākaṃ saṃpuṭe ca puṭaṃ kurvīta ṣoḍaśa // Āk_1,7.121 //
nirutthaṃ tadbhavedbhasma devi yojyaṃ rasāyane /
<lhohabhasmano'mṛtīkaraṇam>
yāvatsyāttriphalā tasmād bhavedvāri caturguṇam // Āk_1,7.122 //
aṣṭāvaśeṣaṃ kvāthayet kvāthasya sadṛśaṃ ghṛtam /
ghṛtatulyaṃ kāntabhasma tāmrapātre pacetpriye // Āk_1,7.123 //
lohadarvyā pracalayan yāvacchuṣyati tadrasaḥ /
tāvanmṛdvagninā pācyaṃ lohatulyāṃ sitāṃ kṣipet // Āk_1,7.124 //
amṛtīkaraṇamityuktaṃ sarvayogavahaṃ param /
<lohapākabhedāḥ>
lohapākaṃ pravakṣyāmi tadbhavettrividhaṃ priye // Āk_1,7.125 //
mṛdumadhyakharāḥ proktā jambīrasadṛśo mṛduḥ /
madhyamaḥ piṇḍasadṛśo vālukāsadṛśaḥ kharaḥ // Āk_1,7.126 //
<kāntaloharasāyanasevākramaḥ>
atha sevāṃ pravakṣyāmi kāntalohasya bhasmanaḥ /
sumuhūrte śubhadine pūjiteśādidevataḥ // Āk_1,7.127 //
seveta siddhidaṃ divyaṃ kāntabhasma rasāyanam /
śuddhadeho virekādyairabhrabhasma purā priye // Āk_1,7.128 //
māsamekaṃ tu seveta tasmācchuddhavapurbhavet /
māṣamātraṃ kāntabhasma guñjāmātrābhrabhasma ca // Āk_1,7.129 //
dviniṣkaṃ triphalācūrṇaṃ madhusarpiḥsamanvitam /
lihet prātar viśuddhātmā snānadānādikarmabhiḥ // Āk_1,7.130 //
anupeyaṃ tato lohād gavyaṃ ṣaṣṭiguṇaṃ payaḥ /
dhāroṣṇaṃ tadabhāve tu kṛtvā kṣīraṃ samāmbukam // Āk_1,7.131 //
yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye /
tadasātmye varākvāthaṃ guḍūcyā vā kaṣāyakam // Āk_1,7.132 //
ityekamāsaṃ seveta kramāddvitricatuṣṭayam /
pratimāsaṃ māṣaguñjāvṛddhiḥ kāntābhrabhasmanoḥ // Āk_1,7.133 //
evaṃ ṣoḍaśamāsāntaṃ vṛddhiḥ ṣoḍaśamātrakāḥ /
pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt // Āk_1,7.134 //
asya vatsarayogena kṣudrāmayavināśanam /
etaddvivarṣayogena mahārogapraṇāśanam // Āk_1,7.135 //
trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret /
pañcamādapamṛtyughnaṃ ṣaṣṭhe syādāyuṣaḥ śatam // Āk_1,7.136 //
saptābde sūryavaddīptiṃ daśame siddhimelanam /
vaidyādharaṃ samāpnoti varṣe caikādaśe priye // Āk_1,7.137 //
trayodaśābde devatvam indratvaṃ ca caturdaśe /
tathā pañcadaśābde ca sarvalokapriyo bhavet // Āk_1,7.138 //
ṣoḍaśābde'ṣṭasiddhiḥ syātsatyaṃ satyaṃ maheśvari /
<kāntadrutikramaḥ>
suvarṇadrutivatkāntadrutiḥ syātpūrvavatpriye // Āk_1,7.139 //
kāntadrutirbhavedbhasma kāntalohasya bhasmavat /
<lohabhedāstadguṇāśca>
kiṭṭaṃ muṇḍaṃ tathā tīkṣṇaṃ kāntaṃ pūrvottarottaram // Āk_1,7.140 //
guṇāḍhyāḥ syur daśaśatasahasraṃ lakṣakaṃ kramāt /
śatādhiko bhavet kāntastvauṣadhānāṃ rasāyanam // Āk_1,7.141 //
tridoṣaśamanaṃ divyaṃ sarvarogāpahārakam /
kāntiṃ rucyaṃ ca cakṣuṣyaṃ hṛdyam āyuṣyadaṃ śuci // Āk_1,7.142 //
sthairyaṃ dārḍhyaṃ ca dhātūnāṃ balavacca rasāyanam /
<abhrakotpattiḥ tadbhedā lakṣaṇañca>
athābhrakaṃ pravakṣyāmi tadutpattyādikaṃ kramāt // Āk_1,7.143 //
purādiśaktir bhavatī śvetadvīpe manorame /
indrāṇīkamalāvāṇīgāyatrīpramukhaiḥ saha // Āk_1,7.144 //
arundhatīmukhair divyamunidāraiśca saṃyutā /
saṃcikrīḍe mahāmāyā citsadānandarūpiṇī // Āk_1,7.145 //
ānandāśrukaṇāḥ kṣaume nyapatanbahavo dṛśoḥ /
tadā ṛtumatī jātā tataḥ svādu saritpateḥ // Āk_1,7.146 //
tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau /
vātyāvaśena tadvastraṃ kṣīrābdhau nyapatattadā // Āk_1,7.147 //
devāsurair mathyamānāt tasmāt kṣīrāmbudhestadā /
samabhūt tadrajovastraṃ caturdhābhrakasaṃjñakam // Āk_1,7.148 //
kṛṣṇābhrakaṃ sāñjanābhaṃ pītaṃ devyaṅgalepanāt /
raktaṃ tasya rajorūpaṃ kṣaumaṃ śvetam abhūditi // Āk_1,7.149 //
caturvidhaṃ tadālokya rasabandhanakāraṇam /
rasāyanaṃ rogaharaṃ sarvasiddhipradāyakam // Āk_1,7.150 //
ityūcire surāḥ sarve sākṣādamṛtasaṃmitam /
śvetaṃ rajatakāryeṣu trayamanyatsuvarṇake // Āk_1,7.151 //
sarvaṃ rasāyane yojyaṃ raktapītasitāsitam /
śvetācchataguṇaṃ raktaṃ raktātpītaṃ sahasrakam // Āk_1,7.152 //
pītāllakṣaguṇaṃ kṛṣṇaṃ jñeyaṃ lohe rasāyane /
pratyekaṃ tāni jāyante caturdhā jātitaḥ kramāt // Āk_1,7.153 //
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /
vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet // Āk_1,7.154 //
pinākamagninikṣiptaṃ muñcate dalasaṃcayam /
tatsevitaṃ malaṃ baddhvā mārayedrogakāraṇam // Āk_1,7.155 //
darduraṃ vahninikṣiptaṃ kurute bhekaniḥsvanam /
tadutpādayate rogamaśmaryākhyam asādhyakam // Āk_1,7.156 //
nāgamagnau vinikṣiptaṃ phūtkāraṃ vitanoti yat /
tatsevayā mahākuṣṭhaṃ maṇḍalākhyaṃ bhaveddhruvam // Āk_1,7.157 //
<grāhyalakṣaṇam>
etattritayasevābhirjāyate rogasaṃcayaḥ /
vahnisthitaṃ tu vajrābhraṃ vikārānnācaretkvacit // Āk_1,7.158 //
tasmādvajrābhrakaṃ sevyaṃ valīpalitamṛtyujit /
rājahastātparaṃ grāhyaṃ khanitrena tadākarāt // Āk_1,7.159 //
<vajrābhra:: parīkṣā:: bad quality>
bhārayuktaṃ pṛthudalaṃ snigdhaṃ mocyadalaṃ sukham /
kācacandrakakiṭṭābhaṃ na yojyaṃ tatkadācana // Āk_1,7.160 //
<dhānyābhrakam>
pūrvoktalakṣaṇayutaṃ vajrābhraṃ dhamayed dṛḍham /
arkakṣīrāranāle ca gomūtre triphalārase // Āk_1,7.161 //
meghanādarase cetthaṃ nikṣipetteṣu tattridhā /
samyagdalaṃ mocayitvā meghanādāmlayor dravaiḥ // Āk_1,7.162 //
bhāvayed ātape tīvre ślakṣṇaṃ piṣṭvātha vastrake /
nikṣipya dhānyasahitaṃ baddhvā tatkāñjike punaḥ // Āk_1,7.163 //
karābhyāṃ ghaṭṭayed gāḍhaṃ sūkṣmaṃ tatkāñjike sravet /
tat kuryād ātape śuṣkam etad dhānyābhrakaṃ smṛtam // Āk_1,7.164 //
<abhrakasatvapātanam>
kāntavatsatvapatanamabhrakasya bhavetpriye /
hema rūpyaṃ mākṣikaṃ ca vaikrāntaṃ madhu ṭaṅkaṇam // Āk_1,7.165 //
guñjā guḍaṃ ghṛtaṃ bhallam ekaikaṃ daśaniṣkakam /
piṣṭvārkapayasā kāryā vaṭikāḥ karṣamātrakāḥ // Āk_1,7.166 //
śataniṣke 'bhrasatve 'smin vidrute vaṭikāḥ kṣipet /
ekaikaghaṭikāmātraṃ vaṭyaḥ kṣepyāḥ śanaiḥ śanaiḥ // Āk_1,7.167 //
yāvat tat sattvaśeṣaṃ syāt tāvad dhāmyam atandritaiḥ /
idam abhrakasattvaṃ tu devayogyaṃ rasāyanam // Āk_1,7.168 //
<abhrakasatvabhasma>
cūrṇīkṛtyābhrasattvaṃ tanmeghanādaḥ punarnavā /
sūraṇo'rkadalaṃ mustā jambīrastālamūlikā // Āk_1,7.169 //
triphalā vajravallī ca śāṅgerī maricaṃ tathā /
amlavargo vaṭajaṭā kārpāsamuniśigrukam // Āk_1,7.170 //
ekavīrā kokilākṣī sarpākṣī tulasī vacā /
peṭārī vākucī kanyā caikaikasya rasaiḥ pṛthak // Āk_1,7.171 //
mardanaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ekaikāhaṃ prakurvīta tato daradamākṣike // Āk_1,7.172 //
satvaṣoḍaśabhāgena yojyaṃ peṣyaṃ varārasaiḥ /
puṭaṣoḍaśaparyantaṃ kuryādevaṃ hi bhairavi // Āk_1,7.173 //
pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat /
nirutthaṃ bhasma bhavati cāyurārogyadāyakam // Āk_1,7.174 //
<abhrakasatvasevākramaḥ>
atha sevāṃ pravakṣyāmi ghanasatvarasāyane /
vamanādiviśuddhātmā pūjitasveṣṭadevataḥ // Āk_1,7.175 //
guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ /
madhvājyābhyāṃ lihetprātarekamāsaṃ bhajediti // Āk_1,7.176 //
evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai /
guñjāvṛddhirbhaveddevi sevetetthaṃ rasāyanam // Āk_1,7.177 //
pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari /
varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ // Āk_1,7.178 //
trivatsarānmahāroganāśanaṃ bhavati dhruvam /
caturvarṣān mahākāntibalavīryapravardhanam // Āk_1,7.179 //
pañcavarṣāddehadārḍhyaṃ ṣaṣṭhe vāksiddhimeti hi /
saptame divyadṛṣṭiḥ syādaṣṭame viṣanāśanam // Āk_1,7.180 //
navābde siddhatāmeti tato vidyādharo bhavet /
ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet // Āk_1,7.181 //
trayodaśābde viṣṇutvaṃ rudratvaṃ ca caturdaśe /
īśatvaṃ pañcadaśake ṣoḍaśābde sadāśivaḥ // Āk_1,7.182 //
aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet /
<abhrakadrutiḥ>
athābhrakadrutiṃ vakṣye kañcukīkanda eva ca // Āk_1,7.183 //
kapitindau keśataile pratyekaṃ tu tridhā vapet /
mūṣāyāṃ drāvayitvā tadabhrasatvadrutirbhavet // Āk_1,7.184 //
bhasmīkuryātprayatnena drutimabhrakasatvavat /
<abhrakaguṇāḥ>
ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ // Āk_1,7.185 //
vīryāyuṣyabalaprajñākāntirūpavivardhanaḥ /
vapurdārḍhyasthairyayukto valīpalitamṛtyuhā // Āk_1,7.186 //
rucyo vṛṣyo laghuḥ śīto medhyaḥ snigdho rasāyanam /
abhrakaṃ dīpanaṃ grāhi śreṣṭhaṃ pāradabandhanam // Āk_1,7.187 //
pakṣajitsūtarājasya bhasmībhūtābhrasatvakaḥ /
abhrasya patraṃ rogaghnaṃ tacca satvaṃ dṛḍhaṃkaram // Āk_1,7.188 //
cetasatvaṃ mṛdu hareddrutistāṃśca daridratām // Āk_1,7.189 //


Āk, 1, 8
<rasāyanasevā>
sūto vajraṃ suvarṇaṃ ca kāntalohaṃ tathābhrakam /
pañcaitānyamṛtāni syuḥ kalpitāni nṛṇāṃ mayā // Āk_1,8.1 //
mattakāśini yo vetti so'pi sākṣānmaheśvaraḥ /
ahaṃ raso rasaścāhamāvayorantaraṃ na hi // Āk_1,8.2 //
tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ /
puruṣaṃ rasasevārhaṃ vadāmi śṛṇu pārvati // Āk_1,8.3 //
strīklībabālakānāṃ ca na hi yojyaṃ rasāyanam /
bālāḥ pañcadaśābdā ye kumārāṃstriṃśadabdakāḥ // Āk_1,8.4 //
pañcāśadvarṣadeśīyā yuvānaḥ parikīrtitāḥ /
ataḥ paraṃ ca sthavirāḥ bhaveyuste rasāyane // Āk_1,8.5 //
yathoktakāle siddhiḥ syātkumārasya rasāyanāt /
tasmāddviguṇakālena yūnaḥ siddhirbhaveddhruvam // Āk_1,8.6 //
tasmāttriguṇakālena vṛddhaḥ siddhimavāpnuyāt /
jñātavyāḥ kramaśo devi hyuttamo madhyamo'dhamaḥ // Āk_1,8.7 //
<rasāyanasevākramaḥ>
pūrvam abhrakamaśnīyāttataḥ kāntarasāyanam /
atha kāntābhrakaṃ devi paścāddhemarasāyanam // Āk_1,8.8 //
athābhrakaṃ svarṇayogaṃ kāntahemarasāyanam /
ghanakāntasvarṇayogaṃ tato vajrarasāyanam // Āk_1,8.9 //
athābhravajrasevāṃ ca kāntavajramataḥ param /
ghanāyaskāntahīraṃ ca hemavajraṃ tato bhavet // Āk_1,8.10 //
paścādabhrasvarṇavajraṃ kāntāṣṭāpadavajrakam /
ghanakāntaṃ hemavajramataḥ pāradabhakṣaṇam // Āk_1,8.11 //
tathābhrarasayogaṃ syāttataḥ kāntarasaṃ bhavet /
ghanakāntarasaṃ devi paścāddhemarasaṃ bhavet // Āk_1,8.12 //
ghanahemarasaṃ paścātkāntahemarasaṃ tataḥ /
ghanakāntaṃ hemasūtamato vajrarasaṃ bhavet // Āk_1,8.13 //
ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ /
ghanakāntaṃ vajrasūtaṃ hemavajrarasaṃ tataḥ // Āk_1,8.14 //
ghanahemapavīsūtaṃ kāntahemapavīrasam /
ghanakāntasvarṇavajrarasam asmātparaṃ na hi // Āk_1,8.15 //
uttarottarataḥ sarve caite sarvaguṇottarāḥ /
rasāyanāni pañca syurekaikāni varānane // Āk_1,8.16 //
rasā dvidvyauṣadhabhavāstritryauṣadhabhavā daśa /
catuścaturbhavāḥ pañca tvekaḥ pañcauṣadhodbhavaḥ // Āk_1,8.17 //
ekatriṃśadvarārohe rasāyanamiti priye /
ghanaṃ kāntaṃ hema vajraṃ pāradaścetaram // Āk_1,8.18 //
pūrvottarottaraguṇā bhavanti prāṇavallabhe /
rasasya krāmaṇaṃ vajraṃ hemakāntaghanaṃ bhavet // Āk_1,8.19 //
vajrasaṃkrāmaṇaṃ hema kāntaṃ vyoma bhavetpriye /
hemnaḥ kāntabhavaṃ yojyaṃ kāntasya krāmaṇaṃ ghanam // Āk_1,8.20 //
abhrasya krāmaṇaṃ cābhrasattvaṃ siddhipradaṃ yataḥ /
ekaikauṣadhasevāyāṃ yathoktaṃ krāmaṇaṃ bhavet // Āk_1,8.21 //
yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi /
triphalāmadhusarpīṃṣi sāmānyakrāmaṇaṃ bhavet // Āk_1,8.22 //


Āk, 1, 9
<rasāyanārharasasaṃskāraḥ; prathamaḥ prakāraḥ>
śrībhairavī /
rasāyanārhāṃ sūtasya saṃskṛtiṃ vada me vibho /
śrībhairavaḥ /
śṛṇu pārvati yatnena saṃskāraṃ śodhanādikam // Āk_1,9.1 //
punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam /
taptakhalve dinaṃ devi vajramūṣāgataṃ rasam // Āk_1,9.2 //
pacedbhūdharayantre ca punaḥ saṃmardayecca tam /
pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ // Āk_1,9.3 //
kṛtvaivaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake /
śuddhaḥ syātpārado devi yojyo yoge rasāyane // Āk_1,9.4 //
<dvitīyaḥ prakāraḥ>
daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet /
varājambīrakanyāgnidravairyāmaṃ vimardayet // Āk_1,9.5 //
pātayetpātanāyantre kuryādevaṃ tu saptadhā /
sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye // Āk_1,9.6 //
śuddhaḥ syātpārado devi yogyo yoge rasāyane /
<tṛtīyaḥ prakāraḥ>
tilatailair māhiṣikair mūtrair mardyāmlakena ca // Āk_1,9.7 //
gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā /
saptāhaṃ lohadaṇḍena cālayansadravaṃ muhuḥ // Āk_1,9.8 //
sārdramāyūrapittena bhāvayedātape dinam /
pācayetpātanāyantre daradaṃ kharavahninā // Āk_1,9.9 //
śuddho bhaveccaturyāmātpāradaḥ syādrasāyane /
<rasabhasmakramaḥ; prathamaḥ prakāraḥ>
ūrdhvādhastātkhajīrṇasya sūtasya samagandhakam // Āk_1,9.10 //
nikṣipetpakvamūṣāyāṃ garte dvābhyāṃ caturguṇam /
kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā // Āk_1,9.11 //
pacedguṇḍakayantrasthāṃ mūṣāṃ yāmacatuṣṭayam /
bhasmasājjāyate sūto yojayettu rasāyane // Āk_1,9.12 //
<dvitīyaḥ prakāraḥ>
jīrṇasūtaṃ snukkṣīraiḥ samaṃ gandhaṃ vimardayet /
dinaṃ tato garbhayantre puṭe bhasmati pūrvavat // Āk_1,9.13 //
<tṛtīyaḥ prakāraḥ>
khajīrṇasūtaṃ tulyāṃśaṃ lākṣorṇāmadhuṭaṅkaṇam /
guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet // Āk_1,9.14 //
andhritaṃ vajramūṣāyāṃ dhamedbhasmati pāradaḥ /
<caturthaḥ prakāraḥ>
ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet // Āk_1,9.15 //
ahimāryā rasairvātha hyajāmāryā rasena vā /
rasena kīṭamāriṇyāḥ śvetāṅkolarasena vā // Āk_1,9.16 //
divārātraṃ karīṣāgnau mṛṇmaye saṃpuṭe dahet /
tuṣāgninā vā tridinādbhasmībhavati pāradaḥ // Āk_1,9.17 //
taptakhalve vajrabhasma jīrṇe sūte samaṃ tryaham /
haṃsapādīrasair mardyaṃ bījairdivyauṣadhodbhavaiḥ // Āk_1,9.18 //
lepayedvajramūṣāyāṃ tatra pūrvaṃ rasaṃ kṣipet /
tryahaṃ tuṣāgninā pācyaṃ haṃsapādīdravaiḥ punaḥ // Āk_1,9.19 //
mardayettridinaṃ gāḍhaṃ tadgolaṃ pūrvavatpacet /
bhasmībhavati sūtendraḥ śaṅkhakundendusannibhaḥ // Āk_1,9.20 //
<jāritarasamāraṇam; prathamaḥ prakāraḥ>
atha vakṣyāmi deveśi jāritaṃ rasamāraṇam /
prathamaṃ jāraṇaṃ kuryātsabījaṃ suranāyike // Āk_1,9.21 //
ajāritaṃ rasaṃ mūḍhaḥ pramādānmārayedyadi /
mama drohī sa pāpiṣṭho mahāpātakavān bhavet // Āk_1,9.22 //
bhrūṇahā gurughātī ca goghnaḥ strībālaghātakaḥ /
tasmātsarvaprayatnena kuryājjāraṇapūrvakam // Āk_1,9.23 //
māraṇaṃ rasarājasya mama bījasya pārvati /
dharāyāṃ gomayaṃ devi sthāpayitvā tata upari // Āk_1,9.24 //
pakvamūṣāyāṃ vinikṣipya tanmadhye kaṭutumbijam /
tailaṃ nidhāya sūtaṃ ca nikṣipecca tata upari // Āk_1,9.25 //
kākamācīraso deyastailatulyo varānane /
śuddhaṃ gandhaṃ vrīhimātraṃ dattvā mūṣāṃ nirodhayet // Āk_1,9.26 //
tadūrdhvaṃ khādirāṅgārapūritaṃ śrāvakaṃ nyaset /
jñātvā tatsvāṅgaśītatvaṃ punargandhaṃ ca tailakam // Āk_1,9.27 //
kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ /
adhastādgomayaṃ sāndramupariṣṭācca pāvakam // Āk_1,9.28 //
kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam /
jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ // Āk_1,9.29 //
dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ /
catuḥ ṣaṣṭyaṃśakaṃ hemnaḥ patraṃ kaṇṭakabhedanam // Āk_1,9.30 //
mayūrapittaṃ tailaṃ ca lipetsarṣapasaṃbhavam /
abhāve tailapittasya cūlikālavaṇaṃ balim // Āk_1,9.31 //
jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam /
pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ // Āk_1,9.32 //
sampūrṇāṃ rodhayenmūṣāṃ pūrvavajjārayetpunaḥ /
dvātriṃśadaṃśakaṃ hema ṣoḍaśāṃśaṃ tata upari // Āk_1,9.33 //
mardayejjārayedevaṃ tataḥ sūtasya māraṇam /
samūlāṃ kumbhim ādāya gavāṃ mūtreṇa peṣayet // Āk_1,9.34 //
dinamekaṃ tadrasena mardayetpāradaṃ sudhīḥ /
saṃpuṭe kāntaje kṣiptvā cordhvādhaśca niyāmakān // Āk_1,9.35 //
cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ /
akṣīṇo mṛtyunāśī syājjarādāridryanāśanaḥ // Āk_1,9.36 //
<dvitīyaḥ prakāraḥ>
vāsitaṃ pāradaṃ karṣamaṣṭaguñjāḥ suvarṇakam /
mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ // Āk_1,9.37 //
taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet /
pacedbhūdharayantre ca punarādāya taṃ rasam // Āk_1,9.38 //
haṃsapādīdravairmardyaṃ taptakhalve dinatrayam /
pūrvavadbhūdhare yantre pacetsūtaṃ punaḥ punaḥ // Āk_1,9.39 //
evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam /
etāni rasabhasmāni śastāni ca rasāyane // Āk_1,9.40 //
<rasāyanayogāḥ; abhrakarasāyanam>
ekadvitricatuḥpañcayogayuktaṃ rasāyanam /
kramādvakṣyāmi deveśi tatrāpyabhrakasevanam // Āk_1,9.41 //
vamanādiviśuddhātmā tyaktakṣārāmlakādikaḥ /
pūrvavadbhasmayedvyomasatvaṃ bhṛṅgavarārasaiḥ // Āk_1,9.42 //
triḥ saptadhā bhāvanīyaṃ prātarguñjādvayaṃ bhajet /
sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet // Āk_1,9.43 //
dvātriṃśadguñjakā vṛddhiḥ krāmaṇaṃ karṣamātrakam /
eṣa ṣoḍaśamāsānte sarvarogādvimucyate // Āk_1,9.44 //
sa bhavetkāntasevārhastvevamabhrakasevayā /
<kāntarasāyanam>
pūrvavadbhasmayetkāntaṃ varānirguṇḍibhṛṅgajaiḥ // Āk_1,9.45 //
rasaistrisaptavārāṇi mardayedbhāvayetkramāt /
kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam // Āk_1,9.46 //
anu bhakṣyaṃ sinduvāravarābhṛṅgabhavaṃ rajaḥ /
madhvājyābhyāṃ karṣamātraṃ śuddhāṅgo vamanādibhiḥ // Āk_1,9.47 //
dvātriṃśadguñjikā vṛddhiḥ paramāvadhirīśvari /
bhavet ṣoḍaśamāsāntājjarāvyādhibhirujjhitaḥ // Āk_1,9.48 //
kāntasya sevayā paścādbhavetkāntābhrakārhakaḥ /
<kāntābhrarasāyanam>
mṛtaṃ kāntaṃ ghanaṃ tulyaṃ dhātrībhṛṅgapunarnavāḥ // Āk_1,9.49 //
dravaireṣāṃ pṛthaṅmardyaṃ kalye guñjādvayaṃ lihet /
śarkarāmadhusarpirbhiḥ śuddhātmā vamanādibhiḥ // Āk_1,9.50 //
bhṛṅgāmalakavarṣābhūcūrṇaṃ krāmaṇamuttamam /
madhvājyairanu lehyaṃ taddvātriṃśadguñjakāvadhi // Āk_1,9.51 //
māsaṣoḍaśayogena valīpalitajidbalī /
kāntābhrasatvabhajanāddhemasevārhako bhavet // Āk_1,9.52 //
<svarṇarasāyanam>
pūrvavadbhasmayetsvarṇaṃ daśamūlakaṣāyataḥ /
ekaviṃśativāraṃ taṃ mardayedbhāvayetpriye // Āk_1,9.53 //
madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ /
guḍūcītriphalākvāthaṃ palaṃ cānupibetsudhīḥ // Āk_1,9.54 //
aṣṭaguñjāvadhir vṛddhir bhavet ṣoḍaśamāsataḥ /
tejasvī balavāndhīmāṃścakṣuṣmān rogavarjitaḥ // Āk_1,9.55 //
valīpalitanirmuktastrikālaviṣajidbhavet /
<svarṇābhrakarasāyanam>
pūrvavanmārayetsvarṇaṃ tasmād dviguṇamabhrakam // Āk_1,9.56 //
daśamūlavarābhṛṅgīkvāthair bhāvyaṃ trisaptadhā /
prātarmāṣatrayaṃ lehyaṃ madhvājyaiḥ krāmaṇaṃ lihet // Āk_1,9.57 //
palaṃ guḍūcītriphalākvāthaṃ tadanu pārvati /
caturviṃśatiguñjāsya vṛddhiḥ syātparamāvadhiḥ // Āk_1,9.58 //
māsaṣoḍaśayogena divyatejā mahābalaḥ /
ghanakāñcanayogena svarṇakāntārhako bhavet // Āk_1,9.59 //
<svarṇakāntarasāyanam>
pūrvavanmārayetsvarṇaṃ kāntaṃ svarṇadvibhāgakam /
dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt // Āk_1,9.60 //
saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu /
dhātrīsatvaṃ ghṛtaṃ kṣaudraṃ karṣamātraṃ sureśvari // Āk_1,9.61 //
caturviṃśatikā guñjā vṛddhiḥ syāt paramāvadhiḥ /
māsaṣoḍaśayogena valīpalitavarjitaḥ // Āk_1,9.62 //
taptakāñcanasacchāyaḥ pañcabāṇa ivāparaḥ /
hemakāntāsvādanena kāntābhrakanakārhakaḥ // Āk_1,9.63 //
<svarṇābhrakāntarasāyanam>
pūrvavanmārayetsvarṇaṃ kāntasattvābhrasatvakam /
samāni trīṇi caitāni bhāvayecca trisaptakam // Āk_1,9.64 //
muṇḍinirguṇḍikābhṛṅgavarānīreṇa pārvati /
māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam // Āk_1,9.65 //
muṇḍīcūrṇaṃ karṣamātraṃ madhvājyābhyāṃ lihedanu /
gokṣīraṃ palamātraṃ ca pibettadanu pārvati // Āk_1,9.66 //
valladvādaśasaṃkhyātā parā vṛddhir bhavet priye /
māsaṣoḍaśayoge divyakāyo bhavennaraḥ // Āk_1,9.67 //
hemābhrakāntabhajanād yogyaḥ syādvajrabhakṣaṇe /
<vajrarasāyanam>
pūrvavadbhasmayed vajraṃ dhātrīnīreṇa mardayet // Āk_1,9.68 //
bhāvayetsaptadhā dhīmānvrīhimātraṃ lihetpriye /
ghṛtakṣaudrayutaṃ cānupibeddhātrīrasaṃ palam // Āk_1,9.69 //
vallāvadhir bhavedvṛddhirmāsaṣoḍaśayogataḥ /
cirajīvī vajrakāyo divyadṛṣṭir mahābalaḥ // Āk_1,9.70 //
vajrasya sevayā yogyo bhavedvajrābhrabhakṣaṇe /
<vajrābhrarasāyanam>
pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam // Āk_1,9.71 //
ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
yavamātraṃ lihetprātarmadhvājyābhyāṃ lihedanu // Āk_1,9.72 //
dhātrīśatāvarīnīraṃ krāmaṇaṃ palamātrakam /
caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ // Āk_1,9.73 //
vāksiddhir divyadṛṣṭiḥ syāddevatāsadṛśaprabhaḥ /
sevayā ghanavajrasya kāntavajrārhako bhavet // Āk_1,9.74 //
<kāntavajrarasāyanam>
pūrvavadbhasmayedvajraṃ kāntaṃ vajrāccaturguṇam /
kāntaṃ trisaptadhā bhāvyamaśvagandhāvarārasaiḥ // Āk_1,9.75 //
yavamātraṃ kṣaudraghṛtairyuktaṃ lehyaṃ dinodaye /
aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet // Āk_1,9.76 //
caturguñjāvadhirjñeyā vṛddhiḥ syātparamāvadhiḥ /
māsaṣoḍaśayogena bālasūryasamadyutiḥ // Āk_1,9.77 //
mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet /
sevayā vajrakāntasya vajrakāntābhrakārhakaḥ // Āk_1,9.78 //
<vajrābhrakarasāyanam>
pūrvavanmārayedvajraṃ kāntābhrāṇi ca hīrakāt /
caturguṇe ca kāntābhre varābhṛṅgakuraṇḍajaiḥ // Āk_1,9.79 //
rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye /
samadhvājyaṃ bhṛṅgavarākuraṇḍakarajoyutam // Āk_1,9.80 //
palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ /
māsaṣoḍaśayogena gṛdhradṛṣṭir mahābalaḥ // Āk_1,9.81 //
avyāhatagatirdhīraḥ siddhasaṃghena vartate /
kāntābhravajrabhajanādyogyaḥ syāddhemavajrayoḥ // Āk_1,9.82 //
<svarṇavajrarasāyanam>
pūrvavanmārayedvajraṃ svarṇaṃ vajrāddvibhāgakam /
suvarṇavajraṃ varṣābhūrasairbhāvyaṃ trisaptadhā // Āk_1,9.83 //
vrīhimeyaṃ lihetkṣaudraghṛtābhyāṃ ca punarnavām /
karṣaṃ palaṃ ca gokṣīramanupeyaṃ sureśvari // Āk_1,9.84 //
dviguñjāvadhi vṛddhiḥ syānmāsaṣoḍaśayogataḥ /
cirakālaṃ bhavejjīvī valīpalitavarjitaḥ // Āk_1,9.85 //
vajrahemopayogena svarṇābhrakuliśārhakaḥ /
<svarṇābhravajrarasāyanam>
pūrvavadbhasmayeddhemaghanavajrāṇi pārvati // Āk_1,9.86 //
hīrakād dviguṇaṃ svarṇaṃ svarṇādabhraṃ dvibhāgakam /
musalīkandasāreṇa bhāvanīyaṃ trisaptadhā // Āk_1,9.87 //
yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
karṣaṃ syānmusalīcūrṇaṃ gokṣīraṃ palamātrakam // Āk_1,9.88 //
caturguñjāvadhir vṛddhirmāsaṣoḍaśayogataḥ /
mṛtyuṃ jayejjarāhīno vajrakāyo mahābalaḥ // Āk_1,9.89 //
etasya sevayā vajrahemakāntārhako bhavet /
<svarṇavajrakāntarasāyanam>
vajrakāntasuvarṇāni pūrvavanmāritāni ca // Āk_1,9.90 //
vajrātsuvarṇaṃ dviguṇaṃ svarṇātkāntaṃ dvibhāgakam /
dhātrībhṛṅgarasairmardyamekaviṃśativārakam // Āk_1,9.91 //
yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
dhātrībhṛṅgabhavaṃ cūrṇaṃ karṣaṃ godugdhakaṃ palam // Āk_1,9.92 //
guñjācatuṣṭayī vṛddhirmāsaṣoḍaśayogataḥ /
valīpalitanirmukto divyatejā mahābalaḥ // Āk_1,9.93 //
etasya sevayā kāntasvarṇavajrābhrakārhakaḥ /
<svarṇakāntavajrābhrakarasāyanam>
bhasmayet svarṇakāntābhravajrāṇi ca yathoktavat // Āk_1,9.94 //
jyotiṣmatīrasair bhāvyamekaviṃśativārakam /
yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu // Āk_1,9.95 //
aśvagandhākandacūrṇaṃ karṣaṃ godugdhakaṃ palam /
guñjācatuṣṭayī vṛddhiḥ paramāvadhirīśvari // Āk_1,9.96 //
māsaṣoḍaśayogena sākṣādindrasamo bhavet /
etasya sevayā devi rasaṃ sevitum arhati // Āk_1,9.97 //
<rasabhasma>
dhānyābhraṃ pāradaṃ mardyaṃ taptakhalve dinatrayam /
triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ // Āk_1,9.98 //
punarnavāgnijaṃbīrabhavair nīrair vimardayet /
pātayetpātanāyantre tvevaṃ mardanapātanam // Āk_1,9.99 //
kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ /
niyāmakairmardayettaṃ mūṣālepaṃ niyāmakaiḥ // Āk_1,9.100 //
kṛtvā taṃ marditaṃ sūtaṃ mūṣāyāṃ nikṣipetsudhīḥ /
andhrayitvā bhūdharākhye yantre pācyaṃ sureśvari // Āk_1,9.101 //
evaṃ ca saptadhā kuryānmardanaṃ puṭapācanam /
rasabhasma bhavecchubhraṃ yojyaṃ yoge rasāyane // Āk_1,9.102 //
<āroṭakarasāḥ; abhrakajīrṇarasabhasma>
atha cāroṭakarasaṃ dehasiddhyekakāraṇam /
māṣamātraṃ lihetprātar madhvājyatriphalaiḥ saha // Āk_1,9.103 //
dhāroṣṇaṃ gopayaḥ peyaṃ mātramanu priye /
aṣṭaguñjāvadhiṃ vṛddhiṃ kṛtvā ṣoḍaśamāsakam // Āk_1,9.104 //
valīpalitanirmukto jīvedācandratārakam /
etasya sevayā devi hyabhrasūtārhako bhavet // Āk_1,9.105 //
mukhīkṛte rase devi catuḥṣaṣṭikaniṣkake /
abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ // Āk_1,9.106 //
taptakhalve mardayecca dinaṃ kacchapayantrake /
sabiḍaṃ ca pacetpaścāttamādāya vimardayet // Āk_1,9.107 //
abhrasatvaṃ dviniṣkaṃ ca jambīrāmlena pārvati /
taptakhalve kacchapākhye yantre pacanakarma ca // Āk_1,9.108 //
tṛtīye ca caturniṣkaṃ caturthe pañcame kramāt /
aṣṭaniṣkābhrasatvaṃ ca dadyātpañcamapātane // Āk_1,9.109 //
ghanaṣoḍaśaniṣkaṃ ca ṣaṣṭhe dvātriṃśadaṃśakam /
sattvaṃ saptame syātsamameva hi pārvati // Āk_1,9.110 //
pārade'bhrakasatvasya jāraṇā bhavati priye /
evaṃ jāritasūtendraṃ bhasmīkuryācca pūrvavat // Āk_1,9.111 //
palaṃ caitatsūtabhasma vyomasatvaṃ catuṣpalam /
bhṛṅgarājadravair mardyaṃ mūṣāyāmandhayeddṛḍham // Āk_1,9.112 //
kukkuṭākhye puṭe pacyātsvāṅgaśītaṃ samāharet /
triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā // Āk_1,9.113 //
madhvājyābhyāṃ guñjamātraṃ lihetprātarviśuddhadhīḥ /
pibedanu varākvāthaṃ palaṃ niyatamānasaḥ // Āk_1,9.114 //
guñjāṣoḍaśikā vṛddhiḥ sevyaṃ ṣoḍaśamāsataḥ /
ācandratārakaṃ jīvedvalīpalitavarjitaḥ // Āk_1,9.115 //
etasya sevayā kāntasūtasevārhako bhavet /
<kāntajīrṇarasabhasma>
mukhīkṛte sūtarāje yathābhūdabhrajāraṇā // Āk_1,9.116 //
tathaiva kāntasatvasya jāraṇā bhavati priye /
mārayet pūrvavatsūtaṃ kāntasatvena jāritam // Āk_1,9.117 //
evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ /
caturbhāgaṃ kāntabhasma mardayettriphalāmbunā // Āk_1,9.118 //
mūṣāyām andhrayet paścātpacetkaukkuṭike puṭe /
tamādāya varānīrair bhāvayecca trisaptadhā // Āk_1,9.119 //
madhvājyābhyāṃ lihedguñjāmātraṃ prātaratandritaḥ /
anupeyaṃ ca gokṣīraṃ palamātraṃ sureśvari // Āk_1,9.120 //
guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ /
divyadṛṣṭiṃ khecaratvaṃ prāpnuyād aindrakaṃ padam // Āk_1,9.121 //
etasya sevayā sūtaghanakāntārhako bhavet /
mukhīkṛtarase kuryātpūrvavadvyomajāraṇam // Āk_1,9.122 //
<kāntābhrakajīrṇarasabhasma>
samaṃ sūtasya deveśi paścātkāryaṃ vicakṣaṇaiḥ /
pūrvavatkāntasatvasya jāraṇā sūtarāṭsamā // Āk_1,9.123 //
kāntasatvābhrasatvābhyāṃ jāritaḥ pārado yadi /
sa rasaḥ pakṣahīnaḥ syāccāñcalyarahitaḥ śivaḥ // Āk_1,9.124 //
taṃ rasaṃ pūrvavad divyair auṣadhair māritaṃ rasam /
palaṃ taddviguṇaṃ vyomasatvabhasma ca tatsamam // Āk_1,9.125 //
bhasma vaikrāntasatvasya mardyamevaṃ trayaṃ tridhā /
bhṛṅgadhātrīphalarase tato laghupuṭe pacet // Āk_1,9.126 //
bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
triphalāmadhusarpirbhir guñjāmātraṃ lihedanu // Āk_1,9.127 //
pibetpalaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśaguñjikā /
māsaṣoḍaśayogena jīvedācandratārakam // Āk_1,9.128 //
etasya sevayā sūtasvarṇasevārhako bhavet /
<svarṇajīrṇarasabhasma>
hemajīrṇaṃ sūtarājaṃ bhasmīkuryācca pūrvavat // Āk_1,9.129 //
evaṃvidhaṃ sūtabhasma palaṃ svarṇapaladvayam /
bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā // Āk_1,9.130 //
ruddhvā taṃ saṃpuṭe pacyātkukkuṭākhye puṭe pacet /
punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet // Āk_1,9.131 //
māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam /
anupeyaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśamāṣakam // Āk_1,9.132 //
māsaṣoḍaśayogena devatulyaścirāyuṣaḥ /
sevayā svarṇasūtasya ghanahemarasārhakaḥ // Āk_1,9.133 //
<svarṇābhrakajīrṇarasabhasma>
mukhīkṛtarase cābhrasatvaṃ jāryaṃ samaṃ purā /
tataḥ svarṇaṃ samaṃ jāryaṃ taṃ sūtaṃ bhasmayettataḥ // Āk_1,9.134 //
pūrvoktavatsūtabhasma palaṃ svarṇapaladvayam /
catuṣpalaṃ vyomasatvabhasma caikatra yojayet // Āk_1,9.135 //
nīlīpatrarase mardyaṃ varākvāthe dinaṃ priye /
ruddhvā taṃ saṃpuṭe pacyādanyair viṃśatigomayaiḥ // Āk_1,9.136 //
nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā /
guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu // Āk_1,9.137 //
palamātraṃ varākvāthaṃ vṛddhiḥ ṣoḍaśaguñjikā /
māsaṣoḍaśayogena jīvedācandratārakam // Āk_1,9.138 //
etasya sevayā kāntahemasūtārhako bhavet /
<svarṇakāntajīrṇarasabhasma>
samukhe pārade kāntasatvaṃ jāryaṃ yathoktavat // Āk_1,9.139 //
jārayecca tathā svarṇaṃ dvābhyāṃ jīrṇaṃ samaṃ samam /
vidhinā bhasmayetsūtaṃ kāntahāṭakajāritam // Āk_1,9.140 //
taṃ rasaṃ palamekaṃ ca hemabhasma paladvayam /
calaṃ kāntasatvabhasma yuñjyādyathāvidhi // Āk_1,9.141 //
śatāvarīvarānīre dinaṃ saṃmardya saṃpuṭe /
ruddhvā taṃ kukkuṭapuṭe pacedādāya taṃ rasam // Āk_1,9.142 //
triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ /
guñjāmātraṃ ghṛtakṣaudrayuktaṃ lehyaṃ pibedanu // Āk_1,9.143 //
śatāvarīrasaḥ peyaḥ palamātraṃ sureśvari /
guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ // Āk_1,9.144 //
valīpalitanirmuktaḥ pralayāntaṃ ca jīvati /
etasya sevayā svarṇakāntābhrarasabhug bhavet // Āk_1,9.145 //
<svarṇakāntābhrajīrṇarasabhasma>
ghanakāntasuvarṇāni caikaikāni samāni vai /
mukhīkṛtasya sūtasya jārayetkramaśaḥ priye // Āk_1,9.146 //
ghanādijāritaṃ sūtaṃ mārayetpūrvavatsudhīḥ /
tasmādbhasmīkṛtāt sūtād dviguṇaṃ hemabhasma ca // Āk_1,9.147 //
hematulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtaṃ ghanam /
etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam // Āk_1,9.148 //
mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe /
tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet // Āk_1,9.149 //
triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet /
śarkarāmadhusarpirbhir anupeyaṃ ca gopayaḥ // Āk_1,9.150 //
guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ /
valīpalitanirmukto jīvedācandratārakam // Āk_1,9.151 //
etasya sevayā sūtavajrasevārhako bhavet /
<vajrajīrṇarasabhasma>
samukhe pārade kuryātpūrvavadvajrajāraṇām // Āk_1,9.152 //
vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat /
bhasmībhūtarasād vajrabhasma ca dviguṇaṃ priye // Āk_1,9.153 //
kanyābhṛṅgavarānīrair dinaṃ mardyaṃ ca saṃpuṭe /
kukkuṭākhye puṭe pacyāttamādāyātha bhāvayet // Āk_1,9.154 //
kanyābhṛṅgavarānīrair bhāvayecca trisaptadhā /
yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu // Āk_1,9.155 //
gokṣīraṃ palamātraṃ tu vṛddhirguñjācatuṣṭayam /
māsaṣoḍaśayogena jīvedācandratārakam // Āk_1,9.156 //
etasya sevayā vajrasūtavyomārhako bhavet /
<vajrābhrakajīrṇarasabhasma>
ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ // Āk_1,9.157 //
bhasmībhūtād rasādvajraṃ dviguṇaṃ vyomabhasma ca /
caturguṇaṃ ca tatsarvamekīkṛtya vimardayet // Āk_1,9.158 //
varākvāthe rasairdinaṃ saṃpuṭake pacet /
kṛte laghupuṭe paścādbhāvyaṃ bhṛṅgavarārasaiḥ // Āk_1,9.159 //
trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu /
gavyaṃ kṣīrapalaṃ peyaṃ vṛddhirguñjāṣṭakāvadhiḥ // Āk_1,9.160 //
evaṃ ṣoḍaśamāsena jīvedācandratārakam /
etasya sevayā kāntavajrasūtārhako bhavet // Āk_1,9.161 //
<kāntavajrajīrṇarasabhasma>
kāntaṃ vajraṃ samaṃ jāryaṃ samukhe pārade priye /
kāntahīrakajīrṇaṃ taṃ pāradaṃ mārayetsudhīḥ // Āk_1,9.162 //
pūrvoktavidhinā kānte etatpāradabhasma ca /
pāradāddviguṇaṃ vajraṃ vajrātkāntaṃ caturguṇam // Āk_1,9.163 //
palāśapuṣpasvarasairdinaṃ mardyaṃ ca saṃpuṭe /
ruddhvā kukkuṭake paścāttamādāyātha bhāvayet // Āk_1,9.164 //
palāśapuṣpanīreṇa bhāvayettaṃ trisaptadhā /
samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ // Āk_1,9.165 //
aṣṭaguñjāvadhir vṛddhir bhavetṣoḍaśamāsataḥ /
valīpalitanirmukto jīvedācandratārakam // Āk_1,9.166 //
etasya sevayā vajrarasakāntābhrakārhakaḥ /
<kāntavajrābhrakajīrṇarasabhasma>
samukhe pārade vyomakāntavajrāṇi ca kramāt // Āk_1,9.167 //
samāni jārayetpaścājjīrṇaṃ taṃ mārayedrasam /
pūrvavatpāradādvajraṃ samaṃ vajracaturguṇam // Āk_1,9.168 //
kāntaṃ kāntasamaṃ vyomasatvaṃ caitāni mardayet /
triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet // Āk_1,9.169 //
laghunāgnipuṭenaiva tamādāyātha bhāvayet /
varābhṛṅgarasair ekaviṃśatiṃ vāramātape // Āk_1,9.170 //
māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ /
anupeyaṃ ca gokṣīraṃ vṛddhirguñjāṣṭakaṃ bhavet // Āk_1,9.171 //
māsaṣoḍaśayogena jīvedācandratārakam /
etasya sevayā hemavajrasūtārhako bhavet // Āk_1,9.172 //
<svarṇavajrajīrṇarasabhasma>
samukhe pārade tulye hema vajraṃ ca jārayet /
taṃ rasaṃ bhasmayeddevi rasaṃ vajraṃ samaṃ samam // Āk_1,9.173 //
tayoḥ samaṃ mṛtaṃ hema varākvāthena mardayet /
tatsarvaṃ saṃpuṭe kṣiptvā bhūdharākhye puṭe pacet // Āk_1,9.174 //
tamādāya varākvāthairbhāvayecca trisaptadhā /
māṣamātraṃ lihetprātastilājyamadhusaṃyutam // Āk_1,9.175 //
gokṣīramanupeyaṃ syādaṣṭaguñjāvadhi kramāt /
māsaṣoḍaśaparyantaṃ jīyād ācandratārakam // Āk_1,9.176 //
etasya sevayā vyomahemavajrarasārhakaḥ /
<svarṇavajrābhrakajīrṇarasabhasma>
samukhe pārade vyomahemavajrāṇi jārayet // Āk_1,9.177 //
pāradasya samāṃśāni tataḥ sūtaṃ vimārayet /
rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam // Āk_1,9.178 //
sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ /
tailaistryahaṃ peṣayitvā saṃpuṭedbhūdhare puṭe // Āk_1,9.179 //
taṃ palāśakaṣāyeṇa bhāvanāścaikaviṃśatiḥ /
taṃ rasaṃ māṣamātraṃ ca tailaṃ brahmadrubījakam // Āk_1,9.180 //
karṣamātraṃ pibeccānu yāvadguñjāṣṭakāvadhi /
māsaṣoḍaśayogena siddho bhavati śāśvataḥ // Āk_1,9.181 //
etasya sevayā kāntahemavajrarasārhakaḥ /
<svarṇakāntavajrajīrṇarasabhasma>
mukhīkṛte sūtarāje kāntaṃ svarṇaṃ samaṃ samam // Āk_1,9.182 //
jārayedbhasmayettaṃ ca tatsamaṃ vajrabhasma ca /
tayostulyaṃ mṛtaṃ hema kāntaṃ sarvasamaṃ priye // Āk_1,9.183 //
varābhṛṅgarase piṣṭvā bhūdhare saṃpuṭe pacet /
tato bhṛṅgavarānīrairekaviṃśatibhāvanāḥ // Āk_1,9.184 //
varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ /
gavyaṃ payaḥ palaṃ peyaṃ vṛddhiḥ ṣoḍaśamāṣikā // Āk_1,9.185 //
māsaṣoḍaśayogena bhavet siddhasamaḥ prabhuḥ /
etasya sevayā vyomakāntahemapavīrasam // Āk_1,9.186 //
sevituṃ jāyate'rho'sau saṃyatātmā maheśvaraḥ /
<svarṇakāntavajrābhrakajīrṇarasabhasma>
ghanakāntasvarṇavajraṃ jārayet samukhe rase // Āk_1,9.187 //
pratyekaṃ pāradasamameva kāryaṃ sureśvari /
tatastaṃ mārayedyuktyā rasatulyaṃ mṛtaṃ pavim // Āk_1,9.188 //
tayostulyaṃ mṛtaṃ hema sarvatulyaṃ mṛtaṃ ghanam /
ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ // Āk_1,9.189 //
tailaistataḥ saṃpuṭe ca kṣiptvā bhūdharake pacet /
guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ // Āk_1,9.190 //
devadārujatailena karṣamātraṃ tu pārvati /
dhāroṣṇaṃ gopayaḥ peyaṃ palamātramanu priye // Āk_1,9.191 //
guñjāṣoḍaśaparyantaṃ māsaṣoḍaśayogataḥ /
ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā // Āk_1,9.192 //
vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk /
sarvajñaḥ sarvagaḥ siddhaḥ sṛjatīva pitāmahaḥ // Āk_1,9.193 //
viṣṇuvattrāyate viśvaṃ haratīva haraḥ svayam /
vāñchitārthān svayaṃ datte kalpadruma ivāparaḥ // Āk_1,9.194 //
kandarpa iva kāmākṣīḥ sahasraṃ ramayet kṣaṇāt /
saccidānandarūpo'yaṃ rasasevī bhaveddhruvam // Āk_1,9.195 //
ghanādipañcayogotthamekatriṃśadrasāyanam /
bhavatsnehena kathitaṃ rahasyaṃ devadurlabham // Āk_1,9.196 //


Āk, 1, 10
<ghuṭikāsiddhiḥ>
praṇamya parayā bhaktyā bhairavaṃ bhairavī śivam /
uvāca vinayenedaṃ lokānāṃ hitakāṃkṣiṇī // Āk_1,10.1 //
śrībhairavī /
devadeva kṛpāmūrte sarvānugrāhaka prabho /
tvatprasādānmayā jñātaṃ rahasyam atidurlabham // Āk_1,10.2 //
kāntābhrahemakuliśarasabhasma rasāyanam /
ataḥ paraṃ mahādeva śrotumicchāmi bhairava // Āk_1,10.3 //
etair ghanādyai racitaghuṭikānāṃ rasāyanam /
śrutvā savinayaṃ vākyaṃ bhairavyāstvādibhairavaḥ // Āk_1,10.4 //
sthitvetyuvāca vacanaṃ tadvakṣyāmi rasāyanam /
śrībhairavaḥ /
<1. sañjīvanī ghuṭikā>
śṛṇu pārvati yatnena sāvadhānena sāmpratam // Āk_1,10.5 //
prathamaṃ jāraṇaṃ kāryaṃ paścātpāradabandhanam /
tasmājjāraṇabījāni ghanādīnāṃ vadāmi te // Āk_1,10.6 //
gandhatālaśilātutthakharparīhiṅgulāmalāḥ /
bhūnāgatāpyakāsīsanṛpāvartābhragairikam // Āk_1,10.7 //
kāntatrikṣāravaikrāntāstvete cūrṇasamāṃśakaḥ /
siddhacūrṇamidaṃ khyātaṃ śreṣṭhaṃ syād bījakarmaṇi // Āk_1,10.8 //
dvandvamelopaliptāyāṃ mūṣāyāṃ nikṣipetpriye /
kṛṣṇasatvābhrasatvaṃ ca drāvayetsamaśulbakam // Āk_1,10.9 //
samitrapañcakaṃ tasminsiddhacūrṇaṃ muhurmuhuḥ /
ghanāddaśaguṇaṃ kṣepyaṃ dhamedgāḍhaṃ varānane // Āk_1,10.10 //
ghanasatvāvaśiṣṭaṃ syāddhamanīyaṃ ca tāvatā /
kālenedaṃ vyomasatvabījaṃ jāryaṃ rasāyane // Āk_1,10.11 //
samukhe pārade bījaṃ catuḥṣaṣṭyaṃśake kṣipet /
taptakhalve'mlavargeṇa mardayed divasatrayam // Āk_1,10.12 //
taṃ sūtaṃ kacchape yantre sabiḍe jārayetpriye /
tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu // Āk_1,10.13 //
aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
pārade jārayedevaṃ kramādbījaṃ sureśvari // Āk_1,10.14 //
sūtamevaṃvidhaṃ vyomasatvaṃ bījasamaṃ priye /
taptakhalve'mlavargeṇa mardayedekavāsaram // Āk_1,10.15 //
piṣṭiṃ pāradarājaṃ taṃ jambīrāntarvinikṣipet /
dolāyantre'mlayukte taṃ vipacetsaptavāsaram // Āk_1,10.16 //
tamādāya baliṃ kṣiptvā siddhacūrṇena pārvati /
tatastaṃ bhūdhare yantre pacellaghupuṭena ca // Āk_1,10.17 //
yāvatkaṭhinatāṃ yāti tāvatkāryaṃ muhurmuhuḥ /
dolāpākaṃ siddhacūrṇalepaṃ bhūdharake puṭam // Āk_1,10.18 //
mṛtasañjīvanī nāmnā ghuṭikā sarvasiddhidā /
vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet // Āk_1,10.19 //
hemnā suveṣṭitā samyagvalīpalitanāśinī /
vaktrasthā mṛtyuhā varṣādviṣavigrahanāśinī // Āk_1,10.20 //
śuddhaṃ gandhaṃ karṣamātraṃ gavyaṃ kṣīraṃ palaṃ pibet /
anena kramaṇenaiva sūtaḥ saṃkramate tanum // Āk_1,10.21 //
<2. divyā ghuṭikā>
kāntamlecchamukhaṃ rūpyaṃ liptamūṣāntare samam /
drāvayitvā siddhacūrṇaṃ kāntāddaśaguṇaṃ śanaiḥ // Āk_1,10.22 //
vahenmuhurmuhurdrāvyaṃ yāvatkānto'vaśiṣyate /
kāntabījamidaṃ proktaṃ śreṣṭhaṃ jāryaṃ rasāyane // Āk_1,10.23 //
samukhe pārade cedaṃ bījaṃ cāryaṃ ca pūrvavat /
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ samāṃśaṃ taṃ krameṇa vai // Āk_1,10.24 //
evaṃvidhaṃ sūtarājaṃ kāntabījaṃ dvayaṃ samam /
mardayettaptakhalve ca sāmlavarge dinatrayam // Āk_1,10.25 //
piṣṭībhūtaṃ ca jambīre kṣiptvāmlagaṇapūrite /
dolāyantre pacetsamyagevam ā saptavārakam // Āk_1,10.26 //
tamādāya lihedbāhye siddhacūrṇena bhairavi /
tato divyauṣadhairlipte saṃpuṭe bhūdhare pacet // Āk_1,10.27 //
yāvatkaṭhinatāṃ yāti tāvatkuryātkrameṇa ca /
dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam // Āk_1,10.28 //
puṭe tau jārayed divyanāmnātha parameśvari /
vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet // Āk_1,10.29 //
hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam /
pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ // Āk_1,10.30 //
pūrvavatkrāmaṇaṃ kāryaṃ dehe saṃkramate rasaḥ /
<3. kāmeśvarī ghuṭikā>
samukhe pārade vyomakāntabījaṃ ca mārayet // Āk_1,10.31 //
pratyekaṃ pāradasamaṃ pūrvavacca śanaiḥ śanaiḥ /
catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase // Āk_1,10.32 //
asya sūtasya tulyāṃśaṃ kāntabījābhrabījakam /
taptakhalve'mlavargeṇa mardayedvāsaratrayam // Āk_1,10.33 //
piṣṭīkṛtaṃ ca jambīre kṣiptvā dolāgataṃ pacet /
punarādāya tāṃ piṣṭiṃ siddhacūrṇena lepayet // Āk_1,10.34 //
divyauṣadhigaṇairlipte saṃpuṭe bhūdhare pacet /
yadā kaṭhinatāṃ yāti dvidhā kuryātkrameṇa tu // Āk_1,10.35 //
dolāsvedaṃ cūrṇalepaṃ kṛtvā bhūdharapācanam /
kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā // Āk_1,10.36 //
pūrvavatkrāmaṇaṃ kāryaṃ rasendraḥ krāmate tanum /
<4. hemasundarī ghuṭikā>
svarṇaṃ rūpyaṃ mlecchamukhaṃ kāntasatvābhrasatvakam // Āk_1,10.37 //
dvandvamelopaliptāyāṃ mūṣāyāṃ tadvinikṣipet /
tasmindrute siddhacūrṇaṃ svarṇāddaśaguṇaṃ kṣipet // Āk_1,10.38 //
yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ /
hemabījam idaṃ khyātaṃ śreṣṭhaṃ rasarasāyane // Āk_1,10.39 //
samukhe pārade devi bījaṃ rasasamaṃ kramāt /
jārayet pūrvavaddevi catuḥṣaṣṭyaṃśakādikam // Āk_1,10.40 //
etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite /
mardayed amlavargeṇa tryahāt piṣṭir bhavedrasaḥ // Āk_1,10.41 //
piṣṭiṃ jambīrajāṃ kṛtvā dolāyantre'mlapūrite /
ṣaḍahaṃ pācayeddevi siddhacūrṇapralepanam // Āk_1,10.42 //
tathā saṃpuṭalepaṃ ca tathā bhūdharapācanam /
yāvat kaṭhinatāṃ yāti tāvatkuryācca pūrvavat // Āk_1,10.43 //
iyaṃ tu ghuṭikā divyā vikhyātā hemasundarī /
vaktrasthā siddhidā nḥṇāṃ jarāmṛtyuviṣāpahā // Āk_1,10.44 //
pūrvavat krāmaṇaṃ kāryaṃ sūtaḥ saṃkramate punaḥ /
<5. madanasundarī ghuṭikā>
mukhīkṛte rase vyomabījaṃ hāṭakabījakam // Āk_1,10.45 //
samaṃ samaṃ kramājjāryaṃ catuḥṣaṣṭyaṃśakādikam /
ityevaṃ jāritaṃ sūtaṃ bījaṃ gaganarukmayoḥ // Āk_1,10.46 //
mardayet pāradasamaṃ taptakhalve'mlavargataḥ /
tridinājjāyate piṣṭiḥ punar jambīragām kuru // Āk_1,10.47 //
dolāyantre'mlabharite pacettāṃ saptavāsaram /
lepanaṃ siddhacūrṇasya tathā saṃpuṭalepanam // Āk_1,10.48 //
tathā bhūdharapākaśca yāvatkaṭhinatāṃ vrajet /
siddhidā ghuṭikā hyeṣā nāmnā madanasundarī // Āk_1,10.49 //
āsyāntarasthitā kuryāt sarvasiddhīś cirāyuṣaḥ /
vyālavyāghragajādīnāṃ rājñāṃ vaśyaṃ striyāmapi // Āk_1,10.50 //
pūrvavat krāmaṇaṃ kāryaṃ kāyam ākrāmate rasaḥ /
<6. khecarī ghuṭikā>
mukhīkṛte rase kāntahemabījaṃ samaṃ samam // Āk_1,10.51 //
rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam // Āk_1,10.52 //
pūrvavat piṣṭikāṃ kṛtvā dolāyantre ca pācanam /
yāvat kaṭhinatāṃ yāti tāvat kāryaṃ muhurmuhuḥ // Āk_1,10.53 //
ghuṭikā jāyate nāmnā khecarī sarvasiddhidā /
pūrvavat krāmaṇaṃ kāryaṃ sugandhaṃ gopayaḥ pibet // Āk_1,10.54 //
tena saṃkramate dehaṃ ghuṭikāntargato rasaḥ /
<7. vajreśvarī ghuṭikā>
samukhe pārade vyomakāntahemnāṃ samaṃ samam // Āk_1,10.55 //
bījaṃ pṛthakpṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
itthaṃbhūtasya sūtasya samaṃ vyomādibījakam // Āk_1,10.56 //
trayaṃ tāpitakhalvena tryahamamlena mardayet /
sa sūtaḥ piṣṭim āpnoti tāṃ piṣṭiṃ pūrvavatpriye // Āk_1,10.57 //
dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
yāvatkaṭhinatāṃ yāti tāvatkāryam atandritaiḥ // Āk_1,10.58 //
vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā /
pūrvavatkrāmaṇaṃ kāryaṃ gātraṃ vyāpnoti pāradaḥ // Āk_1,10.59 //
<8. mahāvajreśvarī ghuṭikā>
śuddhaṃ svarṇaṃ vajrabhasma lohacūrṇābhrasatvakam /
etaccatuḥsamaṃ nāgaṃ mūṣāyāṃ cāndhritaṃ dhamet // Āk_1,10.60 //
dvandvamelopaliptāyāṃ punarādāya taṃ priye /
ekībhūtaṃ ca mūṣāyāṃ prakaṭaṃ ca dhametpunaḥ // Āk_1,10.61 //
dhautasattvaṃ mākṣikaṃ ca svalpaṃ svalpaṃ muhuḥ kṣipet /
vajrahemāvaśeṣaṃ tu yāvatsyāt tata uddharet // Āk_1,10.62 //
etasmin vyomasatvāyaścūrṇanāgāṃśca pūrvavat /
dvandvamelopaliptāyām andhrayitvā dṛḍhaṃ dhamet // Āk_1,10.63 //
ekībhūtaṃ samādāya mūṣāyāṃ prakaṭaṃ dhamet /
hemavajrāvaśeṣaṃ syād yāvat tat punarāharet // Āk_1,10.64 //
vyomasatvam ayaścūrṇaṃ nāgaṃ vāhyaṃ punaḥ punaḥ /
pūrvavat kramayogena mākṣikaṃ dhautasattvakam // Āk_1,10.65 //
muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam /
vajrabījamidaṃ śreṣṭhaṃ jāryaṃ rasarasāyane // Āk_1,10.66 //
samukhe pārade jāryaṃ vajrabījaṃ rasonmitam /
catuḥṣaṣṭyaṃśakādyaṃ ca kramāt saṃkrāmayet priye // Āk_1,10.67 //
itthaṃ jāritasūtasya samaṃ kuliśabījakam /
taptakhalve'mlavargeṇa mardayed divasatrayam // Āk_1,10.68 //
sa piṣṭir jāyate sūtastāṃ piṣṭīṃ ca samāharet /
dolāpākaḥ siddhacūrṇalepaḥ sampuṭabhūdharam // Āk_1,10.69 //
kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet /
mahāvajreśvarī nāmnā ghuṭikā siddhidāyinī // Āk_1,10.70 //
vaktrasthā krāmaṇaṃ kāryaṃ pūrvavat krāmate rasaḥ /
<9. vajrakhecarī ghuṭikā>
mukhīkṛte rase vyomavajrabījaṃ rasonmitam // Āk_1,10.71 //
pṛthak pṛthak jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam /
amuṣya jīrṇasūtasya samaṃ vajrābhrabījakam // Āk_1,10.72 //
taptakhalve'mlavargeṇa tridinaṃ mardayeddṛḍham /
sa raso jāyate piṣṭistāṃ punaḥ pūrvavatpriye // Āk_1,10.73 //
dolāsvedaṃ siddhacūrṇalepaṃ bhūdharapācanam /
yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ // Āk_1,10.74 //
ghuṭikā jāyate divyā nāmneyaṃ vajrakhecarī /
vaktrasthā siddhidā nṛṇāṃ pūrvavat krāmaṇaṃ priye // Āk_1,10.75 //
<10. kālavidhvaṃsinī ghuṭikā>
mukhīkṛte rase kāntavajrabījaṃ rasonmitam /
pṛthakpṛthag jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam // Āk_1,10.76 //
asya jīrṇasya sūtasya samaṃ kuliśakāntayoḥ /
bījaṃ saṃtaptakhalve 'mlavarge mardyaṃ dinatrayam // Āk_1,10.77 //
piṣṭir bhavatyeṣa sūtaḥ piṣṭiṃ tāṃ punarāharet /
dolāsvedaḥ siddhacūrṇalepaḥ saṃpuṭabhūdharam // Āk_1,10.78 //
yāvat kaṭhinatāṃ yāti tāvadevaṃ muhurmuhuḥ /
kālavidhvaṃsinī nāmnā ghuṭikā jāyate śubhā // Āk_1,10.79 //
mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet /
<11. gaganeśvarī ghuṭikā>
mukhīkṛte sūtarāje vajrakāntābhrabījakam // Āk_1,10.80 //
pṛthakpṛthaksūtarāje catuḥṣaṣṭyaṃśakādikam /
rasasya tasya sadṛśaṃ vajrabījābhrabījakam // Āk_1,10.81 //
taptakhalve'mlavargeṇa tryahāt piṣṭiḥ sumardanāt /
dolāpākaḥ siddhacūrṇalepaḥ saṃpuṭabhūdharam // Āk_1,10.82 //
yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ /
gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā // Āk_1,10.83 //
pūrvavat krāmaṇaṃ kāryaṃ dehe krāmati sūtakaḥ /
<12. vajraghaṇṭeśvarī ghuṭikā>
mukhīkṛte sūtarāje bījaṃ vajrasuvarṇayoḥ // Āk_1,10.84 //
pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam /
asya sūtasya sadṛśaṃ hemno vajrasya bījakam // Āk_1,10.85 //
taptakhalve'mlavargeṇa tryahāt piṣṭir bhavedrasaḥ /
tāṃ piṣṭiṃ punarādāya pūrvavat parikalpayet // Āk_1,10.86 //
dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ // Āk_1,10.87 //
vajraghaṇṭeśvarī hyeṣā ghuṭikā siddhidāyinī /
mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet // Āk_1,10.88 //
<13. vajrabhairavī ghuṭikā>
mukhīkṛte sūtarāje hemavajrābhrabījakam /
pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam // Āk_1,10.89 //
asya sūtasya sadṛśaṃ hemavajrābhrabījakam /
mardayed amlavargeṇa taptakhalve dinatrayam // Āk_1,10.90 //
piṣṭirbhavet punastāṃ ca samādāya tataḥ priye /
dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam // Āk_1,10.91 //
yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ghuṭikā jāyate divyā nāmneyaṃ vajrabhairavī // Āk_1,10.92 //
mukhasthitā siddhakarī krāmaṇaṃ pūrvavatpriye /
<14. tripurabhairavī ghuṭikā>
mukhīkṛte rase kāntavajrahāṭakabījakam // Āk_1,10.93 //
jāryaṃ pṛthaksūtasamaṃ catuḥṣaṣṭyaṃśakādikam /
jīrṇasūtasamaṃ kāntavajrakāñcanabījakam // Āk_1,10.94 //
taptakhalve'mlavargeṇa mardayeddivasatrayam /
jāyate pāradaḥ piṣṭiḥ pūrvavattāṃ samāharet // Āk_1,10.95 //
dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ // Āk_1,10.96 //
ghuṭikā jāyate divyā nāmnā tripurabhairavī /
mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye // Āk_1,10.97 //
<15. mahābhairavī ghuṭikā>
mukhīkṛte rase kāntavajrābhrasvarṇabījakam /
pṛthaksūtasamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam // Āk_1,10.98 //
asya sūtasya jīrṇasya samaṃ vyomādibījakam /
mardayed amlavargeṇa taptakhalve dinatrayam // Āk_1,10.99 //
piṣṭir bhavati sūtendrastāṃ piṣṭiṃ punarāharet /
dolāpākaṃ siddhacūrṇalepaṃ saṃpuṭabhūdhare // Āk_1,10.100 //
yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
nāmnā mahābhairavīyaṃ ghuṭikā sarvasiddhidā // Āk_1,10.101 //
dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet /
<krāmaṇāni>
triphalā musalī muṇḍī bhṛṅgarājaśca vākucī // Āk_1,10.102 //
nīlī kanyā kākamācī hayagandhā śatāvarī /
uttarā vāruṇī devadālī citrā punarnavā // Āk_1,10.103 //
nirguṇḍī sahadevī ca rudantī gajakarṇikā /
bhūtāvarātabhallātakākatuṇḍāmṛtālatāḥ // Āk_1,10.104 //
palāśaḥ kukkurūṭaśca dhātrīphalarasaḥ payaḥ /
palāśabījakaṃ tailaṃ ghṛtaṃ madhu śivāmbu ca // Āk_1,10.105 //
bilvamajjā ca tailaṃ ca tailaṃ jyotiṣmatībhavam /
etāni krāmaṇārhāṇi cauṣadhāni bhavanti hi // Āk_1,10.106 //
ete cāṣṭārdhagaditāḥ krāmaṇārthe prayogataḥ /
rasabhasmaprayoge ca ghuṭikānāṃ rasāyane // Āk_1,10.107 //
<pañcadaśaghuṭikāphalam>
priye pañcadaśānāṃ ca ghuṭikānāṃ phalaṃ śṛṇu /
abhrabījena racitaghuṭikā rasasaṃyutā // Āk_1,10.108 //
mukhasthitā dvādaśābdaṃ sarvarogavināśanī /
sa jīvedvatsaraśataṃ pumāṃśca parameśvari // Āk_1,10.109 //
kāntabījena racitā ghuṭikā rasasaṃyutā /
āsyasthā sarvarogaghnī dvādaśābdaṃ varānane // Āk_1,10.110 //
dhātudārḍhyaprajananī sahasrāyuṣyadāyinī /
kāntābhrabījaracitā rasayugghuṭikā śubhā // Āk_1,10.111 //
dvādaśābdaṃ mukhāntasthā jarāmayavināśinī /
ayutāyuṣyadā divyā mahābalavivardhinī // Āk_1,10.112 //
hemabījayutā sūtaghuṭikā mukhamadhyagā /
ā dvādaśābdaṃ dehasya valīpalitarogahā // Āk_1,10.113 //
āyuṣyapradā puṇyā nāgāyutabalapradā /
hemābhrabījaghaṭitā ghuṭikā yuktapāradā // Āk_1,10.114 //
vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
divyabuddhiprajananī divyasatvapradāyinī // Āk_1,10.115 //
kāntakāñcanabījābhyāṃ sasūtā ghuṭikā kṛtā /
dvādaśābdaṃ mukhāntā koṭyāyuṣyavivardhinī // Āk_1,10.116 //
mahātejaḥprajananī bilanidhyādidarśinī /
kāntābhrahemaghaṭitā ghuṭikā rasasaṃyutā // Āk_1,10.117 //
mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā /
hālāhalādisaṃvartakhecaratvapradāyinī // Āk_1,10.118 //
nirmuktavajrabījena rasayugghuṭikā śubhā /
mukhasthā dvādaśābdāntaṃ sarvalokagatipradā // Āk_1,10.119 //
yāvadbhūmiḥ sthiratarā tāvadāyuḥpravardhinī /
taruṇaḥ sarvadā kāmaḥ kāntānāṃ suratakṣamaḥ // Āk_1,10.120 //
vajrābhrabījaracitā ghuṭikā rasagarbhitā /
ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā // Āk_1,10.121 //
brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ /
pūjyate brahmavaddevair vedavedāṅgapāragaḥ // Āk_1,10.122 //
sarasvatyā ca sāvitryā sevyate sarvalokagaḥ /
aṣṭābhiḥ siddhibhir yukto hyaṇimādibhir īśvari // Āk_1,10.123 //
vajrakāñcanabījena sasūtā ghuṭikā kṛtā /
mukhasthā dvādaśābdāntaṃ viṣṇvāyuṣyapradā nṛṇām // Āk_1,10.124 //
sa ca viṣṇutvamāpnoti viṣṇuvat pālituṃ kṣamaḥ /
sevyate sanakādyaiśca śriyā yukto mahābalaḥ // Āk_1,10.125 //
svecchāgatir mahendrādyair nirjaraiḥ sevyate sadā /
hemābhravajrabījena racitā ghuṭikā priye // Āk_1,10.126 //
sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane /
rudrāyuṣpradā nḥṇāṃ rudratvaṃ sā dadāti hi // Āk_1,10.127 //
saṃhartā rudravallokaṃ viṣṇvindrādyaiśca sevyate /
aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ // Āk_1,10.128 //
sevyate pramathaśreṣṭhair divyaśaktyā samanvitaḥ /
yogīndrair dhyāyate dhīro mahātejā mahābalaḥ // Āk_1,10.129 //
kāntakāñcanavajrāṇāṃ bījaiḥ sūtayutā kṛtā /
ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām // Āk_1,10.130 //
īśvarāyuṣyamāpnoti khecaratvaṃ ca mānavaḥ /
tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ // Āk_1,10.131 //
koṭisūryapratīkāśo mahāmārutasattvavān /
mahākalpāntakāle'pi vināśaṃ na vrajeddhruvam // Āk_1,10.132 //
yogakrīḍānuṣaktātmā dhyāyate yogavittamaiḥ /
kāntābhrahemavajrāṇāṃ kṛtā bījai rasātmikā // Āk_1,10.133 //
ghuṭikā ravisaṃkhyābdavaktrasthā yasya bhairavi /
sadāśivāyuḥ sa bhavet sarvānugrāhakaḥ prabhuḥ // Āk_1,10.134 //
sadāśivatvam āpnoti devānāmadhipastathā /
vahnau vahnir jale vāri mārute mārutātmakaḥ // Āk_1,10.135 //
pṛthivyāṃ pṛthivīrūpaḥ śūnye śūnyātmako bhavet /
tasyākṣiṇīnduvahnyarkā brahmendrādyāśca sevakāḥ // Āk_1,10.136 //
gāyakā nāradādyāśca nartakyaścāpsaro'ṅganāḥ /
tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ // Āk_1,10.137 //
saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ /
parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param // Āk_1,10.138 //
evaṃ guṇāḥ prakathitā ghuṭikānāṃ mayā priye /
śastrastambhakaraścāsāṃ sarvāsām api vidyate // Āk_1,10.139 //
rasāyanasya sarvasya siddhido'yaṃ maheśvari /
<ghuṭikāsiddhau mantraprayogaḥ>
vakṣyate mantrarājo'yaṃ sarvasiddhipradāyakaḥ // Āk_1,10.140 //
aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ /
sauḥ klīṃ śrīṃ hrīṃ aiṃ huṃ phaṭ svāhā /
sauḥ klīṃ śrīṃ hrīṃ aiṃ /
pumānanena mantreṇa śīghraṃ siddhimavāpnuyāt // Āk_1,10.141 //


Āk, 1, 11
<jīvata eva divyadehasiddhiḥ; bhūtakālāntakarasaḥ>
śrībhairavī /
devadeva mahādeva kathitāni tvayādhunā /
rasāyanāni divyāni siddhidāni maheśvara // Āk_1,11.1 //
cirakālena dehānāṃ kalpānāṃ siddhidāni hi /
sadyaḥ siddhiryathā deva jāyate parameśvara // Āk_1,11.2 //
tadbrūhi nyūnābhyadhikahīnakṣīṇāṅginām api /
atha gadgadamūkānāṃ kubjānāmatha kuṣṭhinām // Āk_1,11.3 //
andhapaṅgvabalānāṃ ca jarājarjaritātmanām /
sadā rogārtaṣaṇḍānāṃ kṛśānāṃ bhrāntacetasām // Āk_1,11.4 //
bhūtapretapiśācāpasmāronmattayujāmapi /
pramādājjīvaśeṣāṇāṃ dehasiddhipradaṃ nṛṇām // Āk_1,11.5 //
śrībhairavaḥ /
śrutvā tadbhairavīvākyaṃ sādhu pṛṣṭaṃ tvayā priye /
tathāvidhāṃ pravakṣyāmi dehasiddhiṃ varānane // Āk_1,11.6 //
pañcabhūtātmikāḥ pañca kartavyā ghuṭikāḥ priye /
jīvātmikā bhavetṣaṣṭhī ghuṭikā piṇḍakoṣṭayuk // Āk_1,11.7 //
kāle tu yā kanyā kuryātsaṃbhogamāyatam /
tadvarāṅgasthitaṃ raktaṃ śuklaṃ syādvyomasatvakam // Āk_1,11.8 //
tasyāḥ sadyaḥ prasūtasya viṣṭhā putrasya mārutam /
tattvaṃ syātkevalaṃ tasyā rajastejātmasattvakam // Āk_1,11.9 //
tadapatyasya rudhiraṃ jalatattvaṃ prakīrtitam /
tatsūtasya vapuḥ sarvaṃ pārthivaṃ tattvamucyate // Āk_1,11.10 //
sūtasevakaśuklaṃ ca jīvatattvaṃ bhavetpriye /
koṭivedhakaraṃ sūtaṃ karṣaṃ karṣaṃ niyojayet // Āk_1,11.11 //
ekaikatattvamadhye tu prasekaṃ tāni mardayet /
teṣāṃ ca golakānkṛtvā ṣaḍrasaṃ sthāpayetpṛthak // Āk_1,11.12 //
nṛmānamunnataṃ kāyamāyāmaṃ tu tadardhakam /
kaṭāhaṃ tāmraghaṭitaṃ piṇḍasthaulyaṃ ṣaḍaṅgulam // Āk_1,11.13 //
caturmukhamayaṃ koṣṭhaṃ tasyopari kaṭāhakam /
dhārayenniścalaṃ samyaktadantaḥ pūrayetpriye // Āk_1,11.14 //
goghṛtaṃ ca mahātailaṃ samabhāgamidaṃ dvayam /
arcayeddaśadikpālān yoginīśca kumārikām // Āk_1,11.15 //
śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā /
gaṇādhipaṃ kṣetrapālaṃ nijeṣṭadaivataṃ tathā // Āk_1,11.16 //
navagrahāgniviprāṃśca daivajñān bhiṣaguttamān /
tathāntarāyakartḥṃśca bhūtapretapiśācakān // Āk_1,11.17 //
yakṣarākṣasagandharvānmantrajñānsvajanānapi /
tarpayenmadyamāṃsaiśca vastrabhūṣaṇakāñcanaiḥ // Āk_1,11.18 //
tattatpriyakarair divyairbaliṃ dikṣu vinikṣipet /
caturbhirvaṅkanālaiśca dhamayetkhadirāgninā // Āk_1,11.19 //
phenahīnam adhūmaṃ ca saṃtaptaṃ ca yadā bhavet /
śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ // Āk_1,11.20 //
bhuvanāni namaskṛtya kaṭāhe nikṣipettanum /
jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet // Āk_1,11.21 //
dhamedgāḍhaṃ prayatnena tatkalkaṃ ca yadā bhavet /
tato 'ptattvākhyarasakaṃ nikṣiped raktatāṃ nayet // Āk_1,11.22 //
tejastattvarasaṃ paścātkṣipettanmāṃsatāṃ vrajet /
nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet // Āk_1,11.23 //
śubhravarṇatvamāpnoti tataścākāśatattvakam /
nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati // Āk_1,11.24 //
rasaṃ kṣipettvandhritasya svarṇasya tatsamaṃ bhavet /
sajīvo jāyate siddho huṃkāratrayam uccaret // Āk_1,11.25 //
yathodito bhānubimbo mahābuddhiparākramaḥ /
mahāvapurmahātejā nāgāyutamahābalaḥ // Āk_1,11.26 //
manmathopamarūpāḍhyo vācā vāgīśvarīsamaḥ /
buddhyā jīvasamaḥ śrīmānviṣṇuvaddhanadopamaḥ // Āk_1,11.27 //
tyāge roṣe ca kālāgnirgāmbhīryeṇa mahodadhiḥ /
sraṣṭā hartā ca goptā ca sarvānugrāhakaḥ prabhuḥ // Āk_1,11.28 //
divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam /
ardhayojanavistīrṇahemakiṅkiṇimaṇḍitam // Āk_1,11.29 //
caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam /
hemamālāpariṣvaktaṃ ghaṇṭānādamanoharam // Āk_1,11.30 //
divyadīptamahānādiśaṅkhakāhalasaṃkulam /
vīṇāveṇumṛdaṅgādyair vāditrair murajaiḥ samam // Āk_1,11.31 //
tālairbahuvidhaiścānyairdivyaghoṣaiḥ samākulam /
gāyatkinnaragandharvaistathā kiṃpuruṣairyutam // Āk_1,11.32 //
lasanmāṇikyakeyūrahārakaṅkaṇamudrakāḥ /
kācanūpurasaṃyuktā divyābharaṇabhūṣitāḥ // Āk_1,11.33 //
divyamālāpariṣkārā divyagandhānulepanāḥ /
divyāmbarāścārurūpā mattamanmathavihvalāḥ // Āk_1,11.34 //
divyāṅganāstadā cainaṃ samāśritya bruvanti ca /
kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām // Āk_1,11.35 //
upāsate siddhakanyāḥ paraḥ śatasahasrakam /
yatra yāsyati tatraiva cānuyāmo vayaṃ vṛtāḥ // Āk_1,11.36 //
divyālayāṃśca vividhānhemamāṇikyamaṇḍitān /
divyāni snānapānāni svīkurvāṇo muhurmuhuḥ // Āk_1,11.37 //
vajryādisarvalokeṣu svecchayā viharatyasau /
pūjyate devasiddhaughaiḥ yathāyaṃ bhairavastathā // Āk_1,11.38 //
bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ /
yoginīśatasāhasraṃ bhoktā saṃcintayan sukham // Āk_1,11.39 //
mahākalpāntakāle'pi prakṣīṇe'sminvarānane /
līyate parame vyomni līyante yatra devatāḥ // Āk_1,11.40 //
bhūtakālāntako nāma rasasyāsya prabhāvataḥ /
abhedyo 'yam akhaṇḍyaśca tvadāhyo bhavati priye // Āk_1,11.41 //
rasāyanasya sarvasya siddhido'yaṃ maheśvari /
vakṣyate mantrarājo'yaṃ rasasiddhipradāyakaḥ // Āk_1,11.42 //
aiṃ hrīṃ śrīṃ klīṃ sauḥ śrībhairava // Āk_1,11.43 //


Āk, 1, 12
<śrīśaile siddhilābhaḥ>
śrībhairavī /
śrīśaile vividhā siddhiḥ sadyaḥ pratyayakāriṇī /
sulabhā śrūyate deva tāṃ brūhi vividhāṃ prabho // Āk_1,12.1 //
śrībhairavaḥ /
vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye /
kailāsānmandarānmerorvindhyādreśca himālayāt // Āk_1,12.2 //
mahendrānmalayādreśca sahyādṛśyagirerapi /
śreṣṭhaḥ śrīparvato divyaḥ siddhiyogīndrasevitaḥ // Āk_1,12.3 //
tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye /
siddhipradāni liṅgāni latāpāṣāṇapādapāḥ // Āk_1,12.4 //
mṛttikākandatoyāni patrapuṣpaphalāni ca /
evamādīni vidyante sarvasiddhikarāṇi ca // Āk_1,12.5 //
śrīparvato'hamīśāni tvahaṃ sākṣātsa parvataḥ /
sthāvaraṃ māmakaṃ rūpaṃ viddhi taṃ surasevitam // Āk_1,12.6 //
asminyadasti nānyatra yadanyatra sthitaṃ ca tat /
divyaliṅgasparśanīyaṃ jyotirliṅgamanāmayam // Āk_1,12.7 //
śrīmallikārjunamiti prakhyātaṃ parameśvari /
vāmapārśve'sya liṅgasya ghaṇṭāsiddheśvaraḥ sthitaḥ // Āk_1,12.8 //
ghaṇṭā vilambate dvāre tīrthakuṇḍaṃ ca vidyate /
upoṣitaistribhiḥ kāryaṃ jāgarūkairatandritaiḥ // Āk_1,12.9 //
niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam /
ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye // Āk_1,12.10 //
ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye /
ghaṇṭāsiddheśvarastuṣṭo dadyāttebhyo'pi khe gatim // Āk_1,12.11 //
ghaṇṭāsiddheśvarasyāsya dakṣiṇe nikhanetpriye /
jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā // Āk_1,12.12 //
mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye /
kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet // Āk_1,12.13 //
śrīgirīśasya purato gajākārā mahāśilā /
sravatyeva divārātraṃ divyagandhaṃ suguggulum // Āk_1,12.14 //
taṃ gṛhṇīyātpalāśasya darvyālābukapātrake /
prakṣipedgandhakayutaṃ bhakṣayetkarṣamātrakam // Āk_1,12.15 //
pratyahaṃ māsaparyantaṃ tataḥ siddhimavāpnuyāt /
sadānando yuvā dhīro jīvedācandratārakam // Āk_1,12.16 //
vidrute mlecchavadane gugguluṃ taṃ vinikṣipet /
koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam // Āk_1,12.17 //
<candrodaka bei Mallikārjuna>
mallikārjunadevasya candravāpyasti paścime /
vaiśākhapūrṇimāyāṃ tu sādhayetsādhakottamaḥ // Āk_1,12.18 //
nirbhayo nirvikalpaśca vasaṃstoyasamīpataḥ /
japenmṛtyuñjayaṃ mantraṃ rātrau vāsovivarjitaḥ // Āk_1,12.19 //
niśīthe candrasalilaṃ candraspṛṣṭaṃ bhavedyadā /
tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ // Āk_1,12.20 //
spṛṣṭvā candro yadā gacchettadā tattoyamāharet /
pibecca sahasā dhīro jīvedācandratārakam // Āk_1,12.21 //
vajrakāyaḥ saumyarūpaḥ śāntātmā sa bhavennaraḥ /
<Tripurāntaka>
pūrvadvāre śrīgirestu vidyate tripurāntakaḥ // Āk_1,12.22 //
devasya nikaṭe deśe cottare tintriṇītaruḥ /
dṛśyate tatra mūle tu svayaṃ śrībhairavaḥ prabhuḥ // Āk_1,12.23 //
nṛmātrāṃ nikhanedbhūmiṃ tadagre dṛśyate tadā /
taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam // Āk_1,12.24 //
tattintriṇīkapatrāṇi vastre baddhvā vinikṣipet /
kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca // Āk_1,12.25 //
gṛhītvā tintriṇīkāṣṭhaiḥ pacedevaṃ kramātsudhīḥ /
teṣāṃ śiraḥkaṇṭakāni khāni ca vivarjayet // Āk_1,12.26 //
bhakṣayeccheṣamakhilaṃ sādhakaḥ siddhikāṅkṣayā /
kṣaṇamātraṃ bhavenmūrcchā tena paścādvibudhyate // Āk_1,12.27 //
vasudhāyāṃ bilaṃ paśyejjīveddivyāyutābdakam /
<maṇipalli>
paścime tripurāntasya gavyūtidvayamātrake // Āk_1,12.28 //
maṇipalliriti grāmastasya paścimabhāgataḥ /
vidyate kaścana giristatpaścādekavāṭakam // Āk_1,12.29 //
dṛśyate praviśettatra pūrvāsyaśca tato vrajet /
dakṣiṇābhimukhaḥ paścād daśacāpāntamātrakam // Āk_1,12.30 //
tatra cāmraphalākārān pāṣāṇāñjvalanaprabhān /
gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet // Āk_1,12.31 //
pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet /
tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ // Āk_1,12.32 //
saptāhājjāyate siddhirvajrakāyo mahābalaḥ /
jīved ācandratāraṃ ca ā kalpamavilpakam // Āk_1,12.33 //
<kokilābila>
tripurāntasyodagbhāge kokilābilam uttamam /
jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam // Āk_1,12.34 //
sādhako vamanādyaiśca tadbilaṃ praviśetsudhīḥ /
daśacāpāvadhistatra pāṣāṇāḥ kokilopamāḥ // Āk_1,12.35 //
santi gṛhītvā tatpṛṣṭhe tilāḥ kṣiptāḥ sphuṭanti ca /
ityetatpratyayaṃ dṛṣṭvā tāśca ghṛṣya parasparam // Āk_1,12.36 //
dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet /
tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet // Āk_1,12.37 //
brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ /
vege samīrasadṛśaśchidraṃ paśyati bhūtale // Āk_1,12.38 //
tripurāntasya pūrvasyāṃ diśi yojanamātrake /
asti svargapurīnātho devastasyāgrataḥ khanet // Āk_1,12.39 //
jānumātraṃ ca vasudhāṃ tatra sarpaphaṇopamāḥ /
sparśasaṃjñāstu pāṣāṇā nirgacchanti varānane // Āk_1,12.40 //
tripurāntakadevasya paścime'rdhārdhayojane /
asti divyabiladvāraṃ tatra cāpatrayāntaram // Āk_1,12.41 //
vrajetkharjūravṛkṣo'sti kṛṣṇavarṇaḥ phalānvitaḥ /
tatphalānāṃ rasaṃ pītvā tena mūrcchā bhavetkṣaṇam // Āk_1,12.42 //
prabuddho'sau bhavetsiddho jīved ā candrabhāskaram /
śrīgirer dakṣiṇadvāre vajreśvarasureśvarau // Āk_1,12.43 //
tiṣṭhato nikhanedbhūmiṃ tatra śrīphalasannibhāḥ /
pāṣāṇāḥ sparśabhedāḥ syuḥ saṃgrāhyāste sureśvari // Āk_1,12.44 //
tatra rāmeśvarākhyo'sti nikhanettasya sannidhau /
rudrākṣākārapāṣāṇāḥ sparśabhedā bhavanti te // Āk_1,12.45 //
<āvartaka>
jyotiḥsiddhavaṭasthāne dakṣiṇe caikapādapaḥ /
tiṣṭhatyāvartako nāma tadāsanne tu paścime // Āk_1,12.46 //
parvato vidyate tatra khanettālaphalopamāḥ /
pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet // Āk_1,12.47 //
tasyaiva dakṣiṇe dvāre vidyate kuṇḍaleśvaraḥ /
tannikṛṣṭe jānumātraṃ khanedbhūmiṃ samuddharet // Āk_1,12.48 //
raktābhāḥ śrīphalākārāḥ pāṣāṇāḥ sparśavedhakāḥ /
puruṣeśvaradevasya samīpe kuṇḍamasti hi // Āk_1,12.49 //
guñjāriḍḍhau ca vidyete vṛkṣau tatpattram aśnīyāt /
saptāhājjāyate siddho jarāmaraṇavarjitaḥ // Āk_1,12.50 //
<hastiśilā>
tatra hastiśilā dakṣe khaneddhastapramāṇataḥ /
tatra jambūphalākārā grāhyāste sparśasaṃjñakāḥ // Āk_1,12.51 //
khyātā hastiśironāmnā khyātā hastiśileti sā /
<chāyāchattra>
ekayojanamātre tu tasyā dakṣiṇabhāgataḥ // Āk_1,12.52 //
śivarūpaṃ śivaproktaṃ chāyāchattraṃ tu vidyate /
vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet // Āk_1,12.53 //
na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt /
yadṛcchayā rudratulyaḥ krīḍatyeva jagattraye // Āk_1,12.54 //
siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ /
kāntābhrasatvakanakasūtāḥ kramaguṇottarāḥ // Āk_1,12.55 //
amlena mardayedgāḍhaṃ golaṃ kṛtvā tu veṣṭayet /
tadgolaṃ dīrghavaṃśāgre baddhvā śrīkālikāmanum // Āk_1,12.56 //
japenniveśayettatra chāyāchattreṇa tena ca /
vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā // Āk_1,12.57 //
vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet /
śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam // Āk_1,12.58 //
chāyāchattre nivasyaitattābhyāṃ netre samañjayet /
nidhiṃ paśyati bhūmisthaṃ nātra kāryā vicāraṇā // Āk_1,12.59 //
vaṃśāgrabaddhakhaḍgaṃ ca chāyāchattre vinikṣipet /
mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare // Āk_1,12.60 //
trailokyavijayī dhīro bhavedvīro jagattraye /
vaṃśāgre rocanaṃ baddhvā chāyāchattre niveśayet // Āk_1,12.61 //
lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet /
srotoñjanāñjane tadvacchāyācchatre niveśayet // Āk_1,12.62 //
tenāñjanenāñjito'sau devairapi na dṛśyate /
pāduke pūrvavadbaddhvā chāyācchatre nidhāpayet // Āk_1,12.63 //
pādābhyāṃ pāduke dhṛtvā yatra yatrābhivāñchati /
prayātuṃ tatra tatraiva nayatastaṃ ca pāduke // Āk_1,12.64 //
pūrvavad raktavastraṃ ca chāyācchatre niveśayet /
āveṣṭayettaṃ ca paṭamadṛśyo bhavati kṣaṇāt // Āk_1,12.65 //
samujjhite paṭe paścāddṛśyate'sau na saṃśayaḥ /
kāntaṃ vyoma hema sūtamekīkṛtya vimardayet // Āk_1,12.66 //
golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ /
chāyācchatre sthāpayettatkālīmantreṇa mantrayet // Āk_1,12.67 //
sparśavedhī bhavedetatsatyaṃ satyaṃ varānane /
śrīśailapaścimadvāre devo brahmeśvaraḥ sthitaḥ // Āk_1,12.68 //
durgā devī ca tatrasthā sopānaṃ navamaṃ ca yat /
tuṅgabhadrāyāṃ ca nadyāṃ tato brahmeśvarasya ca // Āk_1,12.69 //
dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī /
ciñcāvanaṃ ca nairṛtye sthitaṃ brahmeśvarasya hi // Āk_1,12.70 //
kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā /
ekapādena satataṃ tacciñcāphalam āharet // Āk_1,12.71 //
vastreṇa bandhayetkuṇḍe kṣiptvā snānaṃ samācaret /
snānānte tāni gṛhṇīyāttāvanmatsyā bhavanti hi // Āk_1,12.72 //
tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet /
dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam // Āk_1,12.73 //
tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt /
divyo bhavati siddho'yaṃ bilaṃ paśyati bhūtale // Āk_1,12.74 //
jarāmaraṇanirmukto hyabadhyo nirjarairapi /
alampurottare grāmo vidyate bhīmapādukaḥ // Āk_1,12.75 //
pārśve tu tasya grāmasya hastamātraṃ dharāṃ khanet /
pāṣāṇā hi phaṇākārāḥ sparśasaṃjñā bhavanti te // Āk_1,12.76 //
yogīśvarīti devyasti tatrālaṃpuradevatā /
tasyāgrato ramyaguhā tasyā madhye khanedbhuvam // Āk_1,12.77 //
pāṣāṇā bhedasaṃkāśā grāhyā mārjālaviṣṭhayā /
saṃmiśrya nikṣipedvaṅge drute tattāratāṃ vrajet // Āk_1,12.78 //
madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ /
divyo bhavati siddho'yaṃ valīpalitamṛtyujit // Āk_1,12.79 //
śrīparvatottaradvāre devo nāmnā maheśvaraḥ /
tiṣṭhati bhramarāmraśca tatra tatphalamāharet // Āk_1,12.80 //
sphoṭayecca tadantasthā niryānti bhramarāstathā /
sajīvā atha tānsarvānbhramarāṃstānvivarjayet // Āk_1,12.81 //
tatphalāni pacetkṣāre yāvacchakyaṃ payaḥ pibet /
kṣaṇaṃ mūrcchā bhavettena mūrcchānte ca payaḥ pibet // Āk_1,12.82 //
evaṃ kuryātprayatnena caikaviṃśativāsaram /
tena vajraśarīraḥ syādvalīpalitavarjitaḥ // Āk_1,12.83 //
vedavedāṅgatattvajño jīvedādityatārakam /
tarasā vāyunā tulyastatkṣaṇādbhavati priye // Āk_1,12.84 //
tadāmrasya phalenaiva tyaktabhramarakena ca /
vaṅgasya palasāhasraṃ drāvitaṃ rajataṃ bhavet // Āk_1,12.85 //
randhramāpādayedāmraphale bhṛṅgaṃ vivarjayet /
tanmadhye nikṣipetsūtaṃ karṣaṃ kṛṣṇābhrasatvakam // Āk_1,12.86 //
nirudhya vaktraṃ samṛdā gomayena ca lepayet /
chāyāyāṃ śoṣayetkāṣṭhaistadīyaiḥ praharaṃ pacet // Āk_1,12.87 //
svabhāvaśītalaṃ kṛtvā vaktrasthāṃ kārayetsudhīḥ /
khecaratvamavāpnoti valīpalitavarjitaḥ // Āk_1,12.88 //
jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam /
sūtaṃ kṛṣṇābhrasatvaṃ cāmraphale pūrvavatkṣipet // Āk_1,12.89 //
pralipya gośakṛnmṛdbhyāṃ puṭedāraṇyakopalaiḥ /
svaśītaṃ pāradaṃ grāhyaṃ madhusarpirbhir yutaṃ lihet // Āk_1,12.90 //
guñjāmātraṃ ca māsāntaṃ bālo bhavati mānavaḥ /
navanāgopamaḥ satve jīved brahmaikavāsaram // Āk_1,12.91 //
uttare śrīgirīśasya vidyate śuklaparvate /
pañcopacāraiḥ sampūjya triṣu lokeṣu viśrutaḥ // Āk_1,12.92 //
oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaḥ /
paśyetpaścimadigbhāgam antarikṣe vimānakam // Āk_1,12.93 //
divyaṃ hyanekaruciraṃ sadyaḥ pratyayakārakam /
tataḥ paścimadigbhāge vrajettīrtvā mahānadīm // Āk_1,12.94 //
dṛśyate ca guhā tatra praviśetpaścimānanaḥ /
triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ // Āk_1,12.95 //
kadalīkānanaṃ tatra dṛśyate pañcayojanam /
acchodapūrṇā sarasī tanmadhye bhadrapīṭhakam // Āk_1,12.96 //
tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham /
uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet // Āk_1,12.97 //
oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā /
tatra snātvā japenmantraṃ lakṣamekaṃ varānane /
kandamūlāśano vā yatheṣṭaṃ sādhakaḥ priye // Āk_1,12.98 //
siṃhāsanāntare devaṃ paśyetsphaṭikasannibham /
caturbhujaṃ triṇetraṃ ca viśadendukalādharam // Āk_1,12.99 //
nīlagrīvaṃ nāgabhūṣaṃ paraśvathamṛgāyudham /
varābhayaṃ vareṇyaṃ taṃ viśiṣṭavibudhārcitam // Āk_1,12.100 //
namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ /
tataḥ prasannaḥ sa śivo varaṃ datte yathepsitam // Āk_1,12.101 //
śatamāyatanaṃ tatra kūpaṃ navaśataṃ yathā /
ārāmāścāpi tāvanti nandanāni vanāni ca // Āk_1,12.102 //
vāpyo navaśataṃ santi vivaraṃ caiva tatsamam /
kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ // Āk_1,12.103 //
tatrāste mohalī nāmnā prathitā yakṣiṇīṣṭadā /
brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi // Āk_1,12.104 //
devi dāsyāmyahaṃ bhuktiṃ vaktavyamiha cāmunā /
kandamūlaṃ phalaṃ tasyai pāyasaṃ vā samarpayet // Āk_1,12.105 //
sā yakṣiṇī punarvakti yāvadbhuñje sutaṃ mama /
dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat // Āk_1,12.106 //
visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā /
evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet // Āk_1,12.107 //
vrajedudīcīdigbhāge tatsaro yojanārdhake /
tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari // Āk_1,12.108 //
tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate /
bhakṣayedathavā tasya phalamekaṃ yathocitam // Āk_1,12.109 //
vajrakāyo bhavettasya bhakṣaṇādeva mānavaḥ /
sarodakṣiṇadigbhāge gacchedyojanapādakam // Āk_1,12.110 //
nandanaṃ dṛśyate tatra dāḍimīvṛkṣasaṃkulam /
tatphalaṃ bhakṣayedyastu jīvedyugasahasrakam // Āk_1,12.111 //
tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam /
gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam // Āk_1,12.112 //
aśnīyāttatphalaṃ dhīro jīvetsaṃvartakatrayam /
sarasastasya bhāge ca paścime yojanaṃ vrajet // Āk_1,12.113 //
tatra śrīphalasampūrṇaṃ nandanaṃ vidyate vanam /
adyate tatphalaṃ yena jīvaty ācandratārakam // Āk_1,12.114 //
tatraiva nandanavane liṅgaṃ syānnīlavarṇakam /
tasyodagdvāramārgeṇa viśennāgo mahābalaḥ // Āk_1,12.115 //
tatra saptaphaṇopetastūgrabhītikaro mahān /
evaṃvidhaṃ mahānāgaṃ huṃhuṃkāraṃ vadanmuhuḥ // Āk_1,12.116 //
namaskuryātprayatnena sādhakaḥ siddhikāṅkṣayā /
vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te // Āk_1,12.117 //
yāhi svaṃ paścimadvāraṃ divyā kanyāsti tatra vai /
samuccaranmahāmantraṃ vrajettatraiva sādhakaḥ // Āk_1,12.118 //
dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca /
hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet // Āk_1,12.119 //
tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param /
tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram // Āk_1,12.120 //
gadāhastaṃ nīlavarṇaṃ dṛṣṭvā śrīkṣetrapālakam /
vandeta mantramuccārya stotrairvighnanivāraṇam // Āk_1,12.121 //
hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca /
kṣetrapālo'pyanenaiva mantreṇāśu prasīdati // Āk_1,12.122 //
svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi /
atha vrajet pūrvadiśo dvāraṃ tatra gaṇādhipam // Āk_1,12.123 //
sthitaṃ prapūjayettatra praviśetsādhakottamaḥ /
dṛśyate divyaliṅgaṃ ca cāpastatra manoharaḥ // Āk_1,12.124 //
oṃ huṅkāreṇa mantreṇa pūjayecca tamīśvaram /
upavāsena tatraiva divārātraṃ japetsudhīḥ // Āk_1,12.125 //
pratyakṣo bhavatīśāno dadāti hi varaṃ param /
ityevamādayaḥ santi siddhayaḥ kadalīvane // Āk_1,12.126 //
tatraiva sarasaḥ pūrvabhāge yojanamātrake /
akṣarairlikhitaṃ dvāri tatra padmāvatībilam // Āk_1,12.127 //
vamanādyairviśuddhātmā praviśettatra sādhakaḥ /
tatra cāpāntaraśataṃ gacchettatra mṛdaṅgakam // Āk_1,12.128 //
ālokya vādayettaṃ ca taddhvaniśravaṇāttadā /
padmāvatī svayaṃ yāti hyamṛtaṃ ca dadāti ca // Āk_1,12.129 //
tasya pānena siddho'yamamaratvaṃ labheta ca /
tataḥ sainaṃ samāgamya prārthayettvaṃ mamāntikam // Āk_1,12.130 //
samāgacchālaye divye kanyāpañcaśatākule /
sthitvā mama patirbhūyā brahmāyuṣyāvadhi prabho // Āk_1,12.131 //
tadante śāśvataṃ sthānaṃ gamiṣyasi na saṃśayaḥ /
tasya pūrvataṭākasya cāgneyyāṃ diśi vidyate // Āk_1,12.132 //
kadambeśvaradevo'pi vṛkṣaḥ kādambako'grataḥ /
tatra patrāṇi cādāya kaṭutailena lepayet // Āk_1,12.133 //
tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ /
tatkāṣṭhaistāni matsyāḥ syustāmrapātre vinikṣipet // Āk_1,12.134 //
varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet /
tatsevayā bhavetsiddho rudratulyo mahābalaḥ // Āk_1,12.135 //
tadvṛkṣaśca nadītīre kuṇḍaleśasya sannidhau /
vidyate pūrvavadyuktyā siddhirbhavati nānyathā // Āk_1,12.136 //
astyuttare puṣpagiriḥ kapoteśaśca vidyate /
triḥ pradakṣiṇamātanyāttasya mūrdhānamāvrajet // Āk_1,12.137 //
khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ /
tasya pūrvottare bhāge chedikīdvārakaṃ sthitam // Āk_1,12.138 //
udaṅmukhaṃ viśettatra tricāpāntaramādarāt /
mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ // Āk_1,12.139 //
kṣipraṃ mūrcchā bhavettasya jīvedbrahmadinatrayam /
vedhayet sarvalohāni sparśamātrānna saṃśayaḥ // Āk_1,12.140 //
upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt /
vidyate devatāyugmaṃ kapoteśvaradakṣiṇe // Āk_1,12.141 //
ā nābhimātraṃ nikhaneddevatādvayamadhyataḥ /
gorocanopamāstatra pāṣāṇāḥ santi tānharet // Āk_1,12.142 //
piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet /
kapoteśasya vāyavye nikhaneddhastamātrakam // Āk_1,12.143 //
tatra pārāvatākārapāṣāṇāḥ sparśasaṃjñakāḥ /
devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet // Āk_1,12.144 //
aiśānyāṃ śrīgirīśasya hyastyeva bhṛgupātanam /
tatsamīpe divyakuṇḍaṃ mṛdaṃ tasmātsamāharet // Āk_1,12.145 //
gavyapañcakayuktāṃ tāṃ dhametkhadiravahninā /
tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam // Āk_1,12.146 //
tatsecayetsaptadhaute tadgolaṃ nikṣipenmukhe /
viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī // Āk_1,12.147 //
bhṛgupātanaśailāgrāt krośe dadhikavāṭakam /
acchatailagirir nāmnā tadagre vidyate sadā // Āk_1,12.148 //
bilaṃ tatpaścime hyasti tanmadhye cāpapañcake /
gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam // Āk_1,12.149 //
alābupātre gṛhṇīyāt sa sūtaḥ koṭivedhakaḥ /
prākāraścandraguptasya śrīgirīśasya paścime // Āk_1,12.150 //
tanmadhye vidyate veśma caityaṃ tatpūrvataḥ sthitam /
caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā // Āk_1,12.151 //
tatrāste mohano dantī tamāruhya samāhitaḥ /
pṛṣṭhāttasya tṛṇaṃ grāhyaṃ tatsarvaṃ kāñcanaṃ bhavet // Āk_1,12.152 //
tadgajasyottare pārśve jānudaghnāṃ khaneddharām /
jambūphalābhāḥ pāṣāṇāḥ sparśasaṃjñā bhavanti te // Āk_1,12.153 //
kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ /
lakṣavedhakarā siddhā trikoṇe ghuṭikā parā // Āk_1,12.154 //
mallināthasya vāyavye natvā devahradaḥ paraḥ /
tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ // Āk_1,12.155 //
liṅgaṃ kūrmopamaṃ tatra sparśasaṃjñaṃ śubhaṃ priye /
pūrṇimāyāṃ kṛttikāyāṃ pūjayitvā samāharet // Āk_1,12.156 //
tasmādgavyūtiyugalātsmṛtā nīlavanī parā /
tasyā liṅgaṃ ca salilaṃ nīlavarṇaṃ praśasyate // Āk_1,12.157 //
aśvāmrakākasaṅkāśāḥ pāṣāṇāḥ sparśavedhakāḥ /
devālayāntarnikhanejjānumātrāntarāddharām // Āk_1,12.158 //
mūṣikākārapāṣāṇāḥ sparśasaṃjñā bhavanti te /
śrīgirīśasya nairṛtyāṃ khyātā guṇḍīprabhākhyayā // Āk_1,12.159 //
tasyāgragarte pītābhāṃ mṛttikāṃ ca puṭe dahet /
tasyānniḥsarati svarṇaṃ śuddhadevārhakaṃ param // Āk_1,12.160 //
tatrāste bhṛṅgacūto'pi pūrvavat siddhidāyakaḥ /
tathā tambīpure cāsti tīrthe ca vipule śubham // Āk_1,12.161 //
sadāphalaṃ tu vikhyātaṃ tasyāḥ pūrvottare sudhīḥ /
śrīgirer nairṛte bhāge mahānandeti viśrutaḥ // Āk_1,12.162 //
vrajed ghaṇṭāpathenaiva tasya pūrvottare sudhīḥ /
tatrāste kālakaṇṭheśo nāmnāgre tasya kuṇḍakam // Āk_1,12.163 //
tatrendragopasaṅkāśaṃ siddhiḥ sūtasya vidyate /
bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ // Āk_1,12.164 //
aiśānye śrīgirīśasya cāsti śrīmālinīśvaraḥ /
tasyottaradiśi khyātas tūmāparvatasaṃjñakaḥ // Āk_1,12.165 //
tasyāgre ca triśūlābhāḥ santi darbhāḥ śubhaṅkarāḥ /
tadadho nikhanennābhimātraṃ nīlāṃ mṛdaṃ haret // Āk_1,12.166 //
akṣakāṣṭhaiḥ pacettāṃ ca devātithyagnaye kramāt /
ekaikabhāgaṃ kalpeta caturthāṃśaṃ svayaṃ bhajet // Āk_1,12.167 //
jīvetkalpāyutaṃ siddho mahābalaparākramaḥ /
ileśvarasya nikaṭe tatra koṭīśvaraḥ sthitaḥ // Āk_1,12.168 //
puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet /
tatrācaleśvaro devaḥ sparśavedhakaraḥ paraḥ // Āk_1,12.169 //
tasya yojanamātre ca dakṣiṇe cāmareśvaraḥ /
tataḥ svarṇaśilā cāsti tadūrdhvaṃ naramāṃsakam // Āk_1,12.170 //
gomāṃsaṃ vā kṣipetkāṣṭhairbādarairjvālayetsudhīḥ /
prātaḥ kāñcanasaṅkāśā dṛśyate sā śilā tadā // Āk_1,12.171 //
pratyagrapuṣpavatyāśca rajasā bhāvitāṃśukam /
loḍayettacchilāyāṃ ca kṣipedalpāmbupātrake // Āk_1,12.172 //
tasya saṃsparśamātreṇa lehaḥ syātkāñcanaṃ param /
śrīgurau yatra tatrāpi piṇḍabhūmisthitopalāḥ // Āk_1,12.173 //
karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam /
valīpalitajinmāsājjīvedācandratārakam // Āk_1,12.174 //
śrīgirīndrasya nairṛtyāṃ paṭāhakarṇa īśvaraḥ /
tasya pūrvottare bhāge pañcaviṃśaticāpake // Āk_1,12.175 //
dvihastamātrordhvaśilā khanettatra dvihastakam /
śarāvasaṃpuṭākārān dṛṣadas tānsamāharet // Āk_1,12.176 //
kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ /
tanmadhyānnavanītaṃ tu dadyāddevāya bhāgakam // Āk_1,12.177 //
bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet /
divā naktaṃ bhavenmūrcchā vinidro bhavati svayam // Āk_1,12.178 //
valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ /
sparśakāntasya sopānaṃ dvitīyaṃ bhavati priye // Āk_1,12.179 //
taddevapārśvayoḥ sarve pāṣāṇāḥ śvetapītakāḥ /
sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet // Āk_1,12.180 //
prācyāṃ hi tasya devasya samīpe kūpamasti ca /
maṇḍūkābhāśca pāṣāṇāḥ santi ca sparśasaṃjñakāḥ // Āk_1,12.181 //
tasyeśvarasya codīcyāṃ liṅgādrir vidyate mahān /
taduttarasyāṃ diśyasti taṭinī pūrvavāhinī // Āk_1,12.182 //
taṭinyāḥ paścimāśāyāṃ piṅgābhaṃ liṅgamasti hi /
pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam // Āk_1,12.183 //
dviyojane maheśasya dakṣiṇe caṇḍikā sthitā /
piṇḍikākhyā suvikhyātā tasyā vāyavyakoṇataḥ // Āk_1,12.184 //
andhurasti hi tanmadhye mudgavarṇāstathopalāḥ /
kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ // Āk_1,12.185 //
atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate /
yadi sthūlaṃ peṣayettaṃ ślakṣṇaṃ mūṣāntareṇa hi // Āk_1,12.186 //
kuryātsarvāṇi lohāni tasyāmāvartayet priye /
tatsarvaṃ jāyate svarṇaṃ kuryādevaṃ yatheṣṭakam // Āk_1,12.187 //
sūkṣmaścetsarvalohānāṃ drutānāmantare kṣipet /
tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi // Āk_1,12.188 //
vāyavyāṃ mallināthasya tīrthe sarveśvarākhyakam /
tasya dakṣiṇadigbhāge rājamārge dviyojane // Āk_1,12.189 //
gate ḍoṃgalikā tatra dṛśyate tasya mūrdhani /
kṛṣṇadhātrīphalānyeva santi tāni ca bhakṣayet // Āk_1,12.190 //
saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ /
jarāmaraṇanirmukto jīvetkalpaśatatrayam // Āk_1,12.191 //
tasmācca dakṣiṇe bhāge kākalārīmahāvane /
tatrāste stambakadalī praviśettatra sādhakaḥ // Āk_1,12.192 //
krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate /
alābupātre saṃsthāpya koṭivedhī bhavettu saḥ // Āk_1,12.193 //
śilāmayo nīlavarṇaḥ śikhaṇḍī tatra dṛśyate /
tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam // Āk_1,12.194 //
śuṣkavaṃśaṃ ca tanmadhye kṣaṇaṃ kṣiptaṃ navaṃ bhavet /
patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ // Āk_1,12.195 //
tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret /
madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt // Āk_1,12.196 //
kṣaṇena labdhajñānaḥ syājjīvedyugasahasrakam /
śrīgirervahnidigbhāge ghaṭikāsiddhakhecaraḥ // Āk_1,12.197 //
asti tasya puro bhūmau pañcahastaṃ khanetsudhīḥ /
badarākārapāṣāṇā vidyante khagatipradāḥ // Āk_1,12.198 //
ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ /
<siddhikramaḥ>
śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate // Āk_1,12.199 //
mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum /
aghorāntena vai śīghraṃ tattatsiddhimavāpnuyāt // Āk_1,12.200 //
<atha nyāsaḥ>
oṃ hrīṃ mahāparvatavāsinyai hṛdayāya namaḥ /
oṃ hrīṃ jyeṣṭhāyai śirase svāhā /
oṃ hrīṃ raudryai śikhāyai vaṣaṭ /
oṃ hrīṃ kanakakuṇḍalinyai kavacāya huṃ /
oṃ hrīṃ saṃjīvinyai netrebhyo vauṣaṭ /
oṃ hrīṃ mālinyai astrāya phaṭ /
oṃ huṃ śivāya namaḥ pādayornyaset /
oṃ vaṃ vāmadevāya namaḥ jaṅghayoḥ /
oṃ paṃ padminyai namaḥ guhye /
oṃ kāṃ kanyākumāryai namaḥ nābhau /
oṃ glauṃ namaḥ kukṣau /
oṃ drāṃ hrīṃ durgāyai namaḥ urasi /
oṃ huṃ vindhyavāsinyai namaḥ kaṇṭhamūle /
oṃ laṃ namaḥ grīvāyām /
oṃ hrīṃ śrīṃ aṣṭabhujāyai namaḥ bhujayoḥ /
oṃ huṃ sarvatomukhinyai namaḥ mukhe /
oṃ prakāśikāyai namaḥ netrayoḥ /
oṃ mahiṣamardinyai namaḥ karṇayoḥ /
oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset /
evam aṅgarakṣāṃ kṛtvā kṣetraṃ pūjayet /
oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
anena mantreṇa devatāmāvāhayet /
oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā /
anena mantreṇa tatkṣetradevatāṃ pūjayet /
oṃ kṛṣṇavarṇini aparāmukhyai namaḥ pūrvasmin /
oṃ sudhāvarṣiṇyai namaḥ āgneye /
oṃ parvatākṛṣṇavarṇinīraudramukhyai namaḥ dakṣiṇe /
oṃ bālārkavarṇinīmahālakṣmyai namaḥ nairṛtye /
oṃ khaṃ raktaparvatavarṇinī /
mahāmahiṣāsuramardinyai namaḥ paścime /
oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye /
oṃ sihmavāhinyai namaḥ uttare /
oṃ śivāśivāśivātriśūlahastāyai namaḥ aiśānye /
oṃ hrāṃ hrīṃ klīṃ manonmanyai namaḥ ākāśe /
oṃ hrāṃ hrīṃ mahāmohinyai namaḥ pātāle /
oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /
madhye ca pūjayet /
evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
tataḥ siddhimavāpnoti /
mantraṃ yathā /
oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
amuṃ mantraṃ lakṣaṃ japet /
tataḥ svapne pratyakṣībhūya devatā varaṃ dadāti // Āk_1,12.201 //


Āk, 1, 13
<gandhakaḥ>
śrībhairavī /
praṇamya śirasā śambhumastauṣītparameśvarī /
śrutaṃ tava prasādena divyaṃ sarvarasāyanam // Āk_1,13.1 //
utpattiṃ gandhakasyāpi jātiṃ saṃśodhanaṃ tathā /
sevāṃ rasāyanaphalaṃ kramādbrūhi maheśvara // Āk_1,13.2 //
śrībhairavaḥ /
devi śṛṇu pravakṣyāmi gandhakasya rasāyanam /
śvetadvīpe purā devi latākalpadrumojjvale // Āk_1,13.3 //
nānāmaṇigaṇākīrṇe nānāpuṣpaphalākule /
siddhavidyādharastrībhiḥ kinnaryapsarasāṃ gaṇaiḥ // Āk_1,13.4 //
anekanirjarastrībhiḥ krīḍantī tvaṃ madollasā /
veṇuvīṇāvinodena vādyanādairmanoharaiḥ // Āk_1,13.5 //
tālair jhallarikāḍhakkāninādaiḥ karatālakaiḥ /
atyānandena deveśi nṛtyantī tvaṃ surārcite // Āk_1,13.6 //
tadā ṛtumatī jātā susrāva ca rajo mahat /
sugandhinā tadrajasā tvadvastraṃ raktatāṃ yayau // Āk_1,13.7 //
vihāya tadraktavastraṃ snātvā kṣīramahodadhau /
anekāmarakāntābhir vṛtā kailāsamāvrajaḥ // Āk_1,13.8 //
vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau /
magnaṃ tatraiva tadvastraṃ cirakālaṃ sureśvari // Āk_1,13.9 //
mathyamānānmahāmbhodher amṛtena sahodbhavam /
ślāghyena nijagandhena modayannasurānsurān // Āk_1,13.10 //
tenaiva nāmnā ūcuste śakrādyāḥ surapuṅgavāḥ /
gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye // Āk_1,13.11 //
caturvidhaṃ śoṇitaṃ te divyaṃ balakaraṃ param /
samartho'yaṃ gandhakastu rasabandhe ca jāraṇe // Āk_1,13.12 //
rasendre ye guṇāḥ santi te guṇāḥ santi gandhake /
ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ // Āk_1,13.13 //
tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye /
japākusumasaṅkāśaḥ kṣatriyaścottamaḥ priye // Āk_1,13.14 //
pīto vaiśyo madhyamaḥ syācchveto vipro'dhamaḥ smṛtaḥ /
kṛṣṇavarṇo bhavecchūdraḥ priye syādadhamādhamaḥ // Āk_1,13.15 //
raktavarṇaṃ lohavedhi pītavarṇaṃ rasāyanam /
śvetavarṇaṃ ca bhaiṣajye kṛṣṇaṃ kuṣṭhādilepane // Āk_1,13.16 //
<gandhakaśuddhiḥ>
atha vakṣye gandhakasya śodhanaṃ siddhidāyakam /
tilaparṇyajamodāśca brāhmī bhṛṅgī ca dhutturaḥ // Āk_1,13.17 //
eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam /
kāntapātre vinikṣipya samāṃśājyena pācayet // Āk_1,13.18 //
mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet /
gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet // Āk_1,13.19 //
svacchāṃśukena baddhasya cūrṇaṃ tadupari kṣipet /
tadūrdhvaṃ śrāvakaṃ ruddhvā tatsthāpyaṃ gartakāntare // Āk_1,13.20 //
vanotpalair mṛdupuṭaṃ dattvā dravati gandhakam /
punaśca tilaparṇyādyairbhāvayecchoṣayet tridhā // Āk_1,13.21 //
drāvayettatsamādāya matsyapittena saptadhā /
bhāvayejjālinībījacūrṇais tat paripeṣayet // Āk_1,13.22 //
tato bhṛṅgadravairbhāvyaṃ saptakṛtvastape khare /
jalaiḥ prakṣālya tat samyak śoṣayettatpunaḥ pacet // Āk_1,13.23 //
mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ /
bhṛṅgarājadrave kṣiptvā śuddhaṃ tadgandhakaṃ bhavet // Āk_1,13.24 //
rase rasāyane yoge yojyaṃ sukhakaraṃ bhavet /
<gandhakarasāyanam>
pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ // Āk_1,13.25 //
sumuhūrte sunakṣatre pūjayitvā paraṃ śivam /
gaṇādhipaṃ kṣetrapālaṃ śrīguruṃ bhiṣajaṃ kramāt // Āk_1,13.26 //
niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum /
guñjonmeyaṃ śuddhagandhaṃ lihederaṇḍatailataḥ // Āk_1,13.27 //
guñjāvṛddhikrameṇaiva sevyaṃ tatprativāsaram /
dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam // Āk_1,13.28 //
tadā ṣoḍaśaghasrānte sevyaṃ tatprativāsaram /
guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param // Āk_1,13.29 //
etasmādadhikā vṛddhirna kāryā siddhilipsunā /
evaṃ māsaprayogeṇa kuṣṭhamaṣṭādaśaṃ haret // Āk_1,13.30 //
tathā pramehān gulmāni kāsaśvāsakṣayajvarān /
vraṇānbhagandarādīṃścāśītivātodbhavāngadān // Āk_1,13.31 //
māsadvayaprayogeṇa bahukāntiṃ prayacchati /
sarvavyādhipraśamanaṃ bhavenmāsatrayātpriye // Āk_1,13.32 //
tataḥ ṣaṇmāsayogena vṛddho yauvanamāpnuyāt /
evamabdaprayogeṇa siddho bhavati śāmbhavi // Āk_1,13.33 //
tanmūtramalayogena tāmraṃ kāñcanatāṃ vrajet /
vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ // Āk_1,13.34 //
rasādi puṇyamamalaṃ yaḥ seveta rasāyanam /
sa eva kṛtakṛtyaḥ syāddaivatairapi pūjyate // Āk_1,13.35 //
sarvatīrtheṣu saṃsnātaḥ sarvavrataphalānvitaḥ /
aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt // Āk_1,13.36 //
dhanyaḥ puṇyatamaḥ śreṣṭhaḥ ślāghanīyo manīṣibhiḥ /
sa yogavijñaḥ sarvajñaḥ sarvānugrāhakaḥ prabhuḥ // Āk_1,13.37 //
śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ /
tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet // Āk_1,13.38 //


Āk, 1, 14
<viṣam; viṣotpattiḥ>
śrībhairavī /
śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
viṣotpattiṃ ca jātiṃ ca sevāṃ vada ca tatphalam // Āk_1,14.1 //
śrībhairavaḥ /
kṣīrodadhau mathyamāne manthanīkṛtamandaraiḥ /
siddhakinnaraguhyendrapiśācoragarākṣasaiḥ // Āk_1,14.2 //
brahmādyairakhilair devairekato danujādhipaiḥ /
daityairanyatra vipulairmahābalaparākramaiḥ // Āk_1,14.3 //
tato jātāni ratnāni kaustubhādīni kāmagauḥ /
kalpavṛkṣo mahālakṣmīr airāvatamahāgajaḥ // Āk_1,14.4 //
uccaiḥśravāstathā cendurdhanvantaribhiṣagvaraḥ /
amṛtaṃ ca latā divyā divyasiddhipradāyakāḥ // Āk_1,14.5 //
mandarabhramaṇaśrāntanāgarājamukhāt tataḥ /
viṣajvālā samutpannā tīvrā lokabhayaṃkarī // Āk_1,14.6 //
mamajja kṣīrajaladhāvatyantamathanātpunaḥ /
kālakūṭaṃ mahākṣveḍaṃ kalpāntayamasannibham // Āk_1,14.7 //
saṃvartāgnipratīkāśaṃ vīkṣya bhītāḥ surāstadā /
mamāntikaṃ samājagmuḥ stuvanto dīnamānasāḥ // Āk_1,14.8 //
svāminsarvottama trāhi śaraṇāgatapālaka /
ityādi bahudhā stotraṃ kurvāṇāste surāsurāḥ // Āk_1,14.9 //
ahaṃ smitamukhaṃ kṛtvā kālakūṭaṃ tadāpibam /
tatra tatrāvaśiṣṭaṃ tadbahudhā samabhūdbhuvi // Āk_1,14.10 //
kvacinmūlasvarūpeṇa kvāpi tvagrūpataḥ priye /
kutrāpi parṇarūpeṇa toyarūpeṇa kutracit // Āk_1,14.11 //
evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam /
teṣāṃ śreṣṭhaṃ kandaviṣamaṣṭādaśaviṣaṃ priye // Āk_1,14.12 //
<poison:: 10 kinds>
kramādbhedaṃ pravakṣyāmi kālakūṭaṃ ca darduram /
hālāhalaṃ meṣaśṛṅgaṃ mohadaṃ granthi karkaṭam // Āk_1,14.13 //
raktaśṛṅgi haridraṃ ca kesaraṃ daśamaṃ smṛtam /
ete daśavidhāḥ kṣveḍā na prayojyā rasāyane // Āk_1,14.14 //
<poison:: 8 kinds>
śvetaśṛṅgī vatsanābhaṃ sarṣapaṃ śṛṅgi vālukam /
mustakaṃ saktukaṃ devi cāṣṭamaṃ kardamaṃ bhavet // Āk_1,14.15 //
rasāyane yojanīyāstvaṣṭau bhedāḥ prakīrtitāḥ /
kālakūṭaṃ kākacañcuprabhaṃ dardurasannibham // Āk_1,14.16 //
darduraṃ nīlavarṇaṃ ca hālāhalaviṣaṃ samam /
meṣaśṛṅgī tu meṣasya śṛṅgābhaṃ mohadaṃ punaḥ // Āk_1,14.17 //
raktanīlaprabhaṃ devi granthikaṃ granthisaṃyutam /
karkaṭaṃ kapilābhaṃ ca raktaśṛṅgi mahāviṣam // Āk_1,14.18 //
kṛṣṇapiṅgaṃ ca raktābhaṃ haridrābhaṃ haridrakam /
kesaraṃ padmakiñjalkaprabhaṃ daśavidhaṃ tviti // Āk_1,14.19 //
śvetaśṛṅgībhadantābhaṃ vatsanābhaṃ ca pāṇḍuram /
sarṣapākṛtibhiryuktaṃ bindubhiḥ sarṣapaṃ bhavet // Āk_1,14.20 //
śṛṅgī śṛṅgākṛtirjñeyo vālukaṃ vālukākṛti /
mustākṛtirmustakaṃ syācchvetavarṇaṃ tu saktukam // Āk_1,14.21 //
madhūcchiṣṭākṛtirdevi kardamaṃ viṣamuttamam /
viṣakhaṇḍeṣu bhagneṣu dṛśyante yeṣu bindavaḥ // Āk_1,14.22 //
śvetaraktapītavarṇāḥ kṛṣṇā viprādayaḥ kramāt /
śvetā rasāyane raktā vaśye pāradakarmaṇi // Āk_1,14.23 //
kṣudrakarmaṇi pītāḥ syuḥ kṛṣṇavarṇāstu māraṇe /
viṣaṃ yuktyāmṛtaṃ devi tadayuktyā viṣaṃ bhavet // Āk_1,14.24 //
tasmādyuktyā viṣaṃ sevyamayuktyā na kadācana /
rasābhrahemakāntānāṃ vīryeṇa sadṛśaṃ viṣam // Āk_1,14.25 //
<viṣaśuddhiḥ>
raktasarṣapatailena lipte vastre ca bandhayet /
tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam // Āk_1,14.26 //
mardayecchlakṣṇacūrṇaṃ tatkārayecca viśudhyati /
roge rasāyane yojyaṃ siddhidaṃ syādvarānane // Āk_1,14.27 //
<viṣarasāyanam>
śuddhadeho virekādyaiḥ pathyāśī viṣabhugbhavet /
krameṇa sevanīyaṃ tatsarṣapaṃ rājasarṣapam // Āk_1,14.28 //
mudgavrīhiyavā māṣā guñjāmātraṃ parāvadhiḥ /
śarkarāsahitaṃ sevyaṃ kṣvelaṃ tadamṛtaṃ bhavet // Āk_1,14.29 //
kaṭvamlalavaṇāstyājyā vyāyāmoṣṇātapādayaḥ /
tailasarṣapakhādyāśca varjyā viṣarasāyane // Āk_1,14.30 //
gavyaṃ kṣīraṃ ghṛtaṃ takraṃ snigdhaṃ dadhi ca śarkarā /
sevyā svādurasadravyā nocedvikṛtikāraṇam // Āk_1,14.31 //
<viṣopadravāstaccikitsā ca>
mātrayā sevitaṃ kṣvelam amṛtaṃ bhavati priye /
atimātraṃ yadi bhavedamṛtaṃ ca viṣāyate // Āk_1,14.32 //
pramādādatimātraṃ cet tadā vegā bhavanti ca /
kaṣṭaṃ prathamavege syādvepathuśca dvitīyake // Āk_1,14.33 //
tṛtīye ca tṛṣā dāhaś caturthe gatibhañjanam /
phenilāsyaḥ pañcame syātṣaṣṭhe kandharabhañjanam // Āk_1,14.34 //
saptame ca nirutthānaṃ maraṇaṃ cāṣṭame bhavet /
tasmācchīghraṃ pratīkāraḥ karaṇīyo varānane // Āk_1,14.35 //
kiṃcinmātrādhikaṃ kṣvelaṃ nānārogānkaroti tat /
bhrāntivismṛtiśūlāni vāntyatīsārakaṃ param // Āk_1,14.36 //
svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā /
karṇarukśvāsakāsādīn anyān vātodbhavān gadān // Āk_1,14.37 //
yadātimātraṃ cihnāni dṛśyante vapuṣi priye /
tadā tu ṭaṅkaṇaṃ niṣkam ājyaṃ cāpi caturguṇam // Āk_1,14.38 //
peyaṃ tatparihārārthaṃ jalairvā taṇḍulīyakam /
majjāṃ vā putrajīvasya phalānniṣkaṃ jalānvitam // Āk_1,14.39 //
tutthaṃ paṇadvayonmeyaṃ nṛmūtrair vā haridrakam /
vacāṃ vā devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm // Āk_1,14.40 //
paṭolīṃ giriparṇīṃ nṛmūtrairviṣajitpṛthak /
lāṃ yāṃ vāṃ hāṃ caturvarṇair gāruḍaṃ saṃpuṭīkṛtam // Āk_1,14.41 //
stambhastobhananirvāhanirviṣīkaraṇaṃ tathā /
lāṃ proṃ lāṃ anena mantreṇa stambhanam /
śītajalaghaṭam abhimantrya viṣāturasya mastake jalaṃ ḍhālayet /
viṣaṃ nākrāmati /
yāṃ proṃ yāṃ anena stobhanamantreṇa viṣāturasya śikhinamandhayet /
vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati /
jīrṇaṃ kṣvelaṃ śarīre cetpittāntaṃ vamanaṃ priye // Āk_1,14.42 //
āmāntaṃ recanaṃ kāryaṃ taṇḍulīyakamūlabhuk /
seveta māṃsaṃ saghṛtaṃ viṣadoṣaharaṃ bhavet // Āk_1,14.43 //
pūrvoktamātrāsevī yo mahāvyādhervimucyate /
devi ṣaṇmāsayogena jarāpalitakhaṇḍanam // Āk_1,14.44 //
saṃvatsaropayogena jīveccandrārkatārakam /
himaśītavasanteṣu yojyaṃ viṣarasāyanam // Āk_1,14.45 //
grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana /
vātasthaviragarbhiṇyaḥ kṣuttṛḍgharmādhvapīḍitāḥ // Āk_1,14.46 //
napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā /
yakṣmiṇo naiva yogyāḥ syuḥ sadā viṣarasāyane // Āk_1,14.47 //


Āk, 1, 15
<divyauṣadhirasāyanāni>
śrībhairavī /
malamāyāvihīneśa jarājanmagadāpaha /
tvatprasādena viditaṃ rasādīnāṃ rasāyanam // Āk_1,15.1 //
itaḥparamapi svāmin śuśrūṣe kimapi prabho /
sukhopāyopayogyaṃ ca divyauṣadhirasāyanam // Āk_1,15.2 //
brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam /
śrībhairavaḥ /
<1. brahmakalpaḥ; brahmavṛkṣatailakalpaḥ>
vakṣyāmi brahmavṛkṣādi divyauṣadhirasāyanam // Āk_1,15.3 //
tatrādau brahmavṛkṣasya śṛṇu devi rasāyanam /
brahmavṛkṣasya bījāni vidadhyān nistuṣāṇi ca // Āk_1,15.4 //
pariśoṣyātape tīvre sūkṣmacūrṇāni kārayet /
dhātrīphalena saptāhaṃ bhāvayetpayasāthavā // Āk_1,15.5 //
cakrayantre kṣipettāni tatastattailamāharet /
itthamutthāpitaṃ tailaṃ doṣaghnaṃ ca rasāyanam // Āk_1,15.6 //
brahmabījajatailasya prasthamājyaṃ ca tatsamam /
nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet // Āk_1,15.7 //
māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet /
śuddhadeho virekādyairarcitāgnigurudvijaḥ // Āk_1,15.8 //
dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam /
saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ // Āk_1,15.9 //
evaṃ dvitīye'pi dine hyekāhāntarite kramāt /
niṣkavṛddhir bhavedevaṃ yāvatṣoḍaśaniṣkakam // Āk_1,15.10 //
etattailasya paramā mātrā hyasyaivam īritā /
pītamātre kṣaṇaṃ mūrcchā jāyate siñcayenmukham // Āk_1,15.11 //
prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
evaṃ tailopayogena māsājjñānī bhavennaraḥ // Āk_1,15.12 //
sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ /
dvitīye nāgabalavān sarvavyādhivivarjitaḥ // Āk_1,15.13 //
indropamabalo dhīraścaturthe māsi ca kramāt /
vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet // Āk_1,15.14 //
aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ /
ṣaṣṭhe māsi svayaṃ sraṣṭā bhoktā hartā trimūrtivat // Āk_1,15.15 //
varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ /
yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ // Āk_1,15.16 //
vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam /
prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam // Āk_1,15.17 //
kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet /
tatpānamātre mūrchā syātkuryāttaṃ bhasmaśāyinam // Āk_1,15.18 //
saptarātre prabuddhaḥ syādbaddhavacchayane sthitaḥ /
nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ // Āk_1,15.19 //
taile jīrṇe samāpanne saṃjñā bhavati bhairavi /
gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram // Āk_1,15.20 //
sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā /
kṣīrāhārī bhavennityamekaviṃśativāsaram // Āk_1,15.21 //
vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt /
dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ // Āk_1,15.22 //
<brahmavṛkṣapallavakalpaḥ>
puṇyarkṣe brahmavṛkṣasya pallavāni samāharet /
krimikīṭavihīnāni komalāni śubhāni ca // Āk_1,15.23 //
ātape śoṣayettīvre cūrṇitaṃ vastragālitam /
kuryānnūtanabhāṇḍe ca nikṣipecca prayatnataḥ // Āk_1,15.24 //
vamanādyairviśuddhāṅgo brahmacārī jitendriyaḥ /
kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ // Āk_1,15.25 //
koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet /
karṣamātraṃ ca seveta māsaṃ gotakrasaṃyutam // Āk_1,15.26 //
dvitīye ca tṛtīye ca vṛddhiḥ karṣādhikā kramāt /
evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet // Āk_1,15.27 //
evaṃ nityopasevī yaḥ kuñcitasnigdhakuntalaḥ /
mattamātaṅgabalavān jīvedbrahmadinaṃ naraḥ // Āk_1,15.28 //
<brahmavṛkṣapuṣpakalpaḥ>
brahmavṛkṣasya puṣpāṇi chāyāyāṃ śoṣayetsudhīḥ /
cūrṇayedgālayedvastre navabhāṇḍe vinikṣipet // Āk_1,15.29 //
viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam /
palamekatra saṃmiśraṃ dhānyarāśau niveśayet // Āk_1,15.30 //
taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa /
ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet // Āk_1,15.31 //
bhuñjīta śulbapātre ca lavaṇāmlādivarjitam /
pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet // Āk_1,15.32 //
trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ /
nāgāyutabalo dhīro vāyuvegagatirbhavet // Āk_1,15.33 //
asya varṣopayogena purīṣamapi mūtrakam /
vedhayetsarvalohāni kāñcanāni ca kārayet // Āk_1,15.34 //
jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate /
<brahmavṛkṣabījakalpaḥ>
brahmavṛkṣasya bījāni cūrṇayennikṣipedghaṭe // Āk_1,15.35 //
madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet /
māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam // Āk_1,15.36 //
upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu /
yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi // Āk_1,15.37 //
evaṃ saṃvatsarātsiddhirjāyate mṛtyuvarjitā /
jīvedbrahmadinaṃ śuddho mataṅgajabalopamaḥ // Āk_1,15.38 //
<brahmavṛkṣavalkalakalpaḥ>
sūkṣmacūrṇaṃ prakurvīta brahmavṛkṣasya valkalam /
bhāvayedgavyapayasā palaṃ cānudinaṃ pibet // Āk_1,15.39 //
jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ /
daśavarṣasahasrāṇi jīvetsiddho bhaveddhruvam // Āk_1,15.40 //
<brahmavṛkṣaniryāsakalpaḥ>
brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam /
samabhāgāni seveta palaṃ cānupibetpayaḥ // Āk_1,15.41 //
evamekābdayogena śubhaṃyudarśanaḥ śuciḥ /
jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ // Āk_1,15.42 //
<brahmavṛkṣapañcāṅgakalpaḥ>
pañcāṅgaṃ brahmavṛkṣasya vidhivattatsamāharet /
chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam // Āk_1,15.43 //
karṣamātraṃ lihecchuddhaḥ kṣaudrājyābhyāṃ dinodaye /
valīpalitanirmukto vatsarājjāyate naraḥ // Āk_1,15.44 //
<brahmavṛkṣamūlaguptadhātrīkalpaḥ>
atisthūlataraṃ dīrghaṃ bhedayedbrahmabhūruham /
mūle trihastaśeṣaṃ ca tadagre gartam āracet // Āk_1,15.45 //
dhātrīphalāni pakvāni tatra sampūrayetpriye /
tacchinnakāṣṭhaśeṣeṇa tadgartaṃ ca nirodhayet // Āk_1,15.46 //
kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet /
mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet // Āk_1,15.47 //
punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ /
samyak śuṣke ca paritaḥ karīṣaiḥ paripūrayet // Āk_1,15.48 //
dahettaṃ śītalībhūte sāndraṃ tatphalamāharet /
bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat // Āk_1,15.49 //
bhūgṛhe vā nivāte vā pradeśe ca vasansukhī /
yatheṣṭaṃ bhakṣayennityaṃ kṣīrāhārī jitendriyaḥ // Āk_1,15.50 //
ṣaṇmāsātpaśyati chidraṃ nidhānāni ca bhūtale /
tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ // Āk_1,15.51 //
<2. śvetabrahmavṛkṣakalpaḥ; śvetabrahmavṛkṣapañcāṅgakalpaḥ>
cūrṇayecchvetapālāśapañcāṅgaṃ śoṣayetpriye /
chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye // Āk_1,15.52 //
karṣamātraṃ trimāsāntar jarāmṛtyuṃ jayennaraḥ /
saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet // Āk_1,15.53 //
<śvetabrahmabījakalpaḥ>
śvetapālāśabījāni caikaikāni samāharet /
ajāghṛtenānudinaṃ māsānmṛtyuṃ jarāṃ jayet // Āk_1,15.54 //
saṃvatsarād brahmayugaṃ jīvet siddhipurogamaḥ /
ye proktā raktapālāśatailatvakparṇakādiṣu // Āk_1,15.55 //
te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ /
<brahmavṛkṣakalpasiddhiḥ>
vakṣyāmi brahmavṛkṣasya kalpasiddhiṃ manum // Āk_1,15.56 //
oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ /
pūrvaṃ viṃśatisāhasraṃ puraścaraṇamācaret /
sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ // Āk_1,15.57 //
bibhrāṇāṃ mauktikaṃ pāśaṃ dhyāyedamṛtamālinīm /
grahaṇe'ṣṭottaraśataṃ bhakṣayetsaptavārakam // Āk_1,15.58 //
candrasūryoparāgādikāleṣvaṣṭasahasrakam /
mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi // Āk_1,15.59 //
samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ /
<3. muṇḍīkalpaḥ>
atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm // Āk_1,15.60 //
caturvidhā bhavet ca raktā pītā sitāsitā /
puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi vā // Āk_1,15.61 //
uparāgādikāle vā siddhayogeṣu vā haret /
kaidārīṃ muṇḍinīṃ tāṃ ca balipūjanapūrvakam // Āk_1,15.62 //
samāharetkṛtasnāno maunī mantraṃ samuccaran /
oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ /
mantraṃ dvādaśasāhasraṃ puraścaryāṃ samācaret // Āk_1,15.63 //
mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam /
sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā // Āk_1,15.64 //
prakṣālya śoṣayettāṃ ca chāyāyāṃ cūrṇayettataḥ /
vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt // Āk_1,15.65 //
viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha /
pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ // Āk_1,15.66 //
tato bhuñjīta lavaṇatailāmlādivivarjitam /
ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam // Āk_1,15.67 //
ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet /
palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ // Āk_1,15.68 //
mattanāgabalo dhīro yuvā darpavigrahaḥ /
saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ // Āk_1,15.69 //
ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet /
<4. devadālīkalpaḥ>
atha vakṣyāmyahaṃ devi devadālīrasāyanam // Āk_1,15.70 //
śvetā kṛṣṇā ca pītā ca devadālī tridhā matā /
śvetā rogapraśamanī kṛṣṇā pītā viśeṣataḥ // Āk_1,15.71 //
rasāyane ca phaladā lohakarmaṇi pārvati /
candrasūryoparāgeṣu pūrṇimāyāṃ surārcite // Āk_1,15.72 //
trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi /
śubhāhe śubhanakṣatre cāharenmantrapūrvakam // Āk_1,15.73 //
oṃ amṛtagaṇarudragaṇāntāya svāhā /
aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet /
oṃ namo bhagavate rudrāya phaṭ svāhā /
sādhakasya śikhābandhanamantraḥ /
devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ // Āk_1,15.74 //
vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet /
pacettāṃ lauhapātreṇa tato mandāgninā sudhīḥ // Āk_1,15.75 //
madhvājyābhyāṃ lihetkarṣaṃ śuddhātmā saptavāsaram /
tasya divyā bhavetprajñā rogahṛnmāsasevayā // Āk_1,15.76 //
dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam /
dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam // Āk_1,15.77 //
pratyekaṃ karṣamātraṃ syātpratyahaṃ ca pibellaghu /
ekaviṃśaddinādūrdhvaṃ medhāvī śrutadhārakaḥ // Āk_1,15.78 //
pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet /
śivāmbunā vā payasā gomūtrairvā pibetsadā // Āk_1,15.79 //
pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
kāmilāplīhapavanaśūlaṃ hanti bhagandarān // Āk_1,15.80 //
tadraso gandhakopetaḥ sarvalohaṃ vilāpayet /
badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt // Āk_1,15.81 //
gandharvalajjāgāndhārīdevadālīrasastathā /
lepanaṃ meṣatailena stambhayedagnimujjvalam // Āk_1,15.82 //
bījāni devadālyāśca saguḍāni ca mardayet /
tena vartiṃ prakurvīta arśoghnī syādgudāṅkure // Āk_1,15.83 //
rasena devadālyāśca nayanaṃ tvañjayennaraḥ /
paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati // Āk_1,15.84 //
ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu /
rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet // Āk_1,15.85 //
tridinam ṛtukāle tu strīṇāṃ putrapradāyakam /
devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet // Āk_1,15.86 //
puṃsaḥ komalabījānāṃ bījaṃ garbhapradaṃ bhavet /
bhṛṅgarāḍ vākucī vahniḥ sarpākṣī devadālikam // Āk_1,15.87 //
śivāmbunā cānudinaṃ pibetkarṣaṃ maheśvari /
dharitryāḥ paśyati chidraṃ varṣānmṛtyuṃ jarāṃ jayet // Āk_1,15.88 //
punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet /
śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet // Āk_1,15.89 //
pūrvavajjāyate siddhiḥ śīghrameva varānane /
śivāṃbunā devadālyā nirguṇḍyāśca palaṃ pibet // Āk_1,15.90 //
saṃvatsarājjarāṃ hanyājjīvedācandratārakam /
oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā /
etanmantraṃ japedādau devadālyupayogake // Āk_1,15.91 //
<5. śvetārkakalpaḥ; śvetārkamūlakalpaḥ>
atha śvetārkamūlasya kalpaṃ vakṣyāmyahaṃ śṛṇu /
śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam // Āk_1,15.92 //
śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam /
cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha // Āk_1,15.93 //
paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret /
saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ // Āk_1,15.94 //
<śvetārkaparṇakalpaḥ>
śvetārkaparṇasvarasaṃ bhṛṅgarājarasaṃ samam /
ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt // Āk_1,15.95 //
caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā /
yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam // Āk_1,15.96 //
gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt /
oṃ āṃ haṃsamālini svāhā ayaṃ bhakṣaṇamantraḥ /
<6. hastikarṇīkalpaḥ; hastikarṇīpatrakalpaḥ>
athenduvārasaṃyuktatrayodaśyāṃ samāharet // Āk_1,15.97 //
hastikarṇīpalāśāni chāyāśuṣkāṇi cūrṇayet /
palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet // Āk_1,15.98 //
jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ /
<hastikarṇīpañcāṅgakalpaḥ>
pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam // Āk_1,15.99 //
māsaikamudakaiḥ sārdhaṃ karṣaṃ pratyahamaśnuyāt /
sauvīradadhidugdhājyatakrakṣaudrairyathākramam // Āk_1,15.100 //
ekaikaṃ pratimāsaṃ ca sevyaṃ varṣācca sidhyati /
jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ // Āk_1,15.101 //
oṃ amṛtāya amṛtaṃ gṛhṇāmi svāhā /
ayaṃ grahaṇamantraḥ /
amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
anena mantreṇa pūjayet /
oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ayaṃ bhakṣaṇamantraḥ /
<7. rudantīkalpaḥ>
atha vakṣyāmyahaṃ divyaṃ rudantīkalpamuttamam /
caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśaiḥ // Āk_1,15.102 //
rudantī nāma vikhyātā hyadhastājjalavarṣiṇī /
roditīva janāndṛṣṭvā mriyamāṇāngadākulān // Āk_1,15.103 //
caturvidhā ca sā jñeyā pītā raktā sitāsitā /
śuklapakṣe śubhadine rudantīṃ tāṃ samāharet // Āk_1,15.104 //
samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām /
viśuddhadehaḥ seveta biḍālapadamātrakam // Āk_1,15.105 //
kṣaudrājyābhyāmanudinaṃ bhuktiḥ kṣīrājyasaṃyutā /
jīrṇāyāṃ saṃyamī bhūtvā varṣāttejobalānvitaḥ // Āk_1,15.106 //
paramāyurbhavenmartyo jarāvyādhivivarjitaḥ /
tailaṃ katakamūlotthaṃ kuryātpātālayantrake // Āk_1,15.107 //
garbhayantre'thavā kṣālyaṃ pañcāśadvāramambunā /
nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam // Āk_1,15.108 //
pañcāṅgaṃ ca rudantyāśca chāyāśuṣkaṃ vicūrṇayet /
tadardhaṃ musalīcūrṇaṃ musalyardhapalatrayam // Āk_1,15.109 //
etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ /
lihedanudinaṃ śuddhastadvṛddhiḥ syātpalāvadhi // Āk_1,15.110 //
saṃvatsarādvajrakāyaḥ sa jīvedbrahmaṇo dinam /
<8. nirguṇḍīkalpaḥ; nirguṇḍīmūlakalpaḥ>
atha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam // Āk_1,15.111 //
prātaḥ puṣyaravau grāhyā nirguṇḍīmūlasaṃbhavā /
tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam // Āk_1,15.112 //
palamātrājamūtreṇa pibecchuddho 'nuvāsaram /
ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ // Āk_1,15.113 //
madhvājyakṣīralulitaṃ taccūrṇaṃ snigdhabhāṇḍake /
pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet // Āk_1,15.114 //
māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā /
seveta varṣaparyantaṃ jīvedācandratārakam // Āk_1,15.115 //
athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
pūrvavajjāyate siddhirjarārogavivarjitaḥ // Āk_1,15.116 //
vacāmuṇḍīnimbavarāguḍūcībhṛṅgarāṭ samāḥ /
eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ // Āk_1,15.117 //
kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam /
āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam // Āk_1,15.118 //
nirguṇḍīmūlacūrṇaṃ tu krimighnakaṭukaiḥ samam /
palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ // Āk_1,15.119 //
valīpalitanirmukto nirgadaḥ syāttrimāsataḥ /
<nirguṇḍīpatrakalpaḥ>
nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet // Āk_1,15.120 //
guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam /
dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet // Āk_1,15.121 //
tena vāntirvirekaḥ syānniryānti krimayaḥ param /
apānato dehagatā mukhanāsākṣikarṇataḥ // Āk_1,15.122 //
kṣayakuṣṭhādirogāśca naśyanti munivāsarāt /
māsatraye jarāṃ hanti jīvedvarṣaśatatrayam // Āk_1,15.123 //
<nirguṇḍīpañcāṅgakalpaḥ>
pañcāṅgacūrṇaṃ nirguṇḍyāstilatailena sevitam /
niṣkādipalaparyantaṃ trimāsena jarāṃ jayet // Āk_1,15.124 //
aśītiṃ vātajānrogān kuṣṭhānapi galāmayān /
āsyārtyupakuśādīṃśca jayettatparṇacarvaṇāt // Āk_1,15.125 //
sindhuvārakapañcāṅgacūrṇaṃ madhughṛtaplutam /
palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ // Āk_1,15.126 //
pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca /
nirvāte nivaseddhīmānsiddhimāpnoti vatsarāt // Āk_1,15.127 //
siddhadehasya pūrveṇa mriyete viṣapāradau /
kāle kāle yathāprāptaṃ pañcāṅgaṃ sindhuvārakāt // Āk_1,15.128 //
chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam /
snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ // Āk_1,15.129 //
niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ /
sarvavyādhivinirmukto jarāmaraṇavarjitaḥ // Āk_1,15.130 //
oṃ namo māyāgaṇapataye kuberāya svāhā /
ayaṃ bhakṣaṇamantraḥ /
<9. śunakaśālmalīkalpaḥ>
atha vakṣyāmi deveśi kalpaṃ śunakaśālmaleḥ /
aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ // Āk_1,15.131 //
āveṣṭya kṛṣṇasūtraiśca vṛkṣaṃ śunakaśālmalim /
tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam // Āk_1,15.132 //
<9. śunakaśālmalīmūlakalpaḥ>
tanmūlavalkalaṃ grāhyaṃ chāyāyāṃ śoṣayettataḥ /
cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam // Āk_1,15.133 //
varṣādvalijarāmuktaḥ sa jīved brahmaṇo dinam /
<śunakaśālmalīpuṣpakalpaḥ>
tasyāṣṭādaśa puṣpāṇi gokṣīre 'ṣṭapale pacet // Āk_1,15.134 //
puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram /
māsena divyadehaḥ syājjīved brahmadinatrayam // Āk_1,15.135 //
<śunakaśālmalīphalakalpaḥ>
tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake /
phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam // Āk_1,15.136 //
māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ /
jīvetkalpāntaparyantaṃ vāyuvegī mahābalaḥ // Āk_1,15.137 //
tasya mūtrapurīṣābhyāṃ śulbaṃ svarṇaṃ bhaveddhruvam /
<10. pathyākalpaḥ; pathyotpattiḥ>
athātaḥ sampravakṣyāmi pathyākalpam anūpamam // Āk_1,15.138 //
yena rogā vinaśyanti sidhyanti ca manorathāḥ /
pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat // Āk_1,15.139 //
tayor hṛṣṭamukhāmbhojagalitāmṛtabindavaḥ /
saptadhā bhuvi te jātā mahāvīryāḥ sthirāyuṣaḥ // Āk_1,15.140 //
te saptadeśeṣūtpannāḥ saptadhā nāma dhārakāḥ /
vindhyadeśe kānyakubje saurāṣṭre himavadgirau // Āk_1,15.141 //
gaṅgātaṭe ca kāśmīre vainyadeśe yathākramam /
vijayā rohiṇī caiva pūtā syāttrivṛtāmṛtā // Āk_1,15.142 //
jīvantī tvabhayā jātā deśe deśe yathākramam /
uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ // Āk_1,15.143 //
harītakyāṃ rasāḥ pañca vidyante lavaṇojjhitāḥ /
svādvamlatiktakaṭukatuvarāśca yathākramam // Āk_1,15.144 //
syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ /
alābukarṇī vṛttā ca caturaṅgyalpacarmakā // Āk_1,15.145 //
pañcāsrā māṃsalā svarṇavarṇā kṛṣṇā smṛtāḥ kramāt /
yā majjantī jale grāhyā gurvī snigdhā ghanāghanāḥ // Āk_1,15.146 //
dvikarṣamātrā sā śreṣṭhā karṣamātrā tu madhyamā /
ardhakarṣā bhavennīcā pathyā phalamudāhṛtam // Āk_1,15.147 //
krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā /
sphuṭitā coṣarasthā ca varjanīyā harītakī // Āk_1,15.148 //
<pathyākalpaḥ>
śuddhadeśe puṇyadine grahaṇe candrasūryayoḥ /
gandhādyaiḥ pūjayitvādau prārthayitvā japetsudhīḥ // Āk_1,15.149 //
gāyatrīśatam āvṛttya pathyāmevaṃ samāharet /
śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām // Āk_1,15.150 //
seveta dīpanaṃ tena karotyāmavināśanam /
kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa vā // Āk_1,15.151 //
saindhavenāthavā sevyā śuddhāṅgaḥ prativāsaram /
dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ // Āk_1,15.152 //
dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca /
lolayitvā goghṛtena kāntapātre ca lepayet // Āk_1,15.153 //
adhomukhīkṛtaṃ pātraṃ sthāpayettaddivāniśam /
prātaḥ śuddhavapurlehyaṃ jarāṃ mṛtyuṃ jayetsudhīḥ // Āk_1,15.154 //
śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ /
ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham // Āk_1,15.155 //
seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi /
<11. āmalakīkalpaḥ>
atha vakṣyāmi deveśi kalpamāmalakībhavam // Āk_1,15.156 //
caitrādau grāhayeddhātryāḥ supakvāni phalāni ca /
harītakīvad grāhyāni chāyāśuṣkāṇi cūrṇayet // Āk_1,15.157 //
karṣaṃ jalena vājyena madhunā vā phalaṃ niśi /
vardhayejjāṭharaṃ vahnimindriyāṇāṃ prasādakṛt // Āk_1,15.158 //
dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet /
valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ // Āk_1,15.159 //
kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ /
dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet // Āk_1,15.160 //
valīpalitanirmukto vatsarādbhavati dhruvam /
niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet // Āk_1,15.161 //
pūrvavacca phalaṃ devi nātra kāryā vicāraṇā /
<12. triphalākalpaḥ>
atha bravīmi te devi triphalāyā rasāyanam // Āk_1,15.162 //
ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam /
caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet // Āk_1,15.163 //
pippalyā vā tugākṣīryā saindhavairmadhukena vā /
kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā // Āk_1,15.164 //
suvarṇai rajataiḥ śulbair vaṅgair nāgaistathāyasaiḥ /
saṃyuktā triphalā līḍhā jarāmaraṇanāśinī // Āk_1,15.165 //
triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ /
pippalyādyāstu sauvarṇabhasmādīnāṃ ca kathyate // Āk_1,15.166 //
sauvarṇaṃ paṇamātraṃ ca dvipaṇaṃ rājataṃ bhavet /
paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam // Āk_1,15.167 //
cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam /
evaṃ yas triphalāsevī jīvedācandratārakam // Āk_1,15.168 //
ekāṃ harītakīṃ prātarbhukteḥ prāg dvivibhītakam /
caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ // Āk_1,15.169 //
sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ /
annodakena saṃpeṣya kāntapātre lihenniśi // Āk_1,15.170 //
sakṣaudraṃ tallihetprātarāyurārogyavardhanam /
triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ // Āk_1,15.171 //
triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām /
sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet // Āk_1,15.172 //
viḍaṅgabhṛṅgakhadirabrahmavṛkṣarasaiḥ pṛthak /
pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye // Āk_1,15.173 //
bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ /
triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā // Āk_1,15.174 //
triḥ saptavāsaraṃ bhāvyaṃ lihenmadhughṛtānvitam /
palārdhaṃ pratyahaṃ prātarjīrṇe'dyād dadhibhaktakam // Āk_1,15.175 //
varṣātprasannadṛṣṭiśca jīvet ṣaṭśatavatsaram /
mahābalaḥ kṛṣṇakeśaḥ smṛtibuddhisamanvitaḥ // Āk_1,15.176 //
yuvā śatastrīrantā ca dhīraḥ sa subhago bhavet /
<13. śuṇṭhīkalpaḥ>
atha vakṣyāmi girije divyaṃ śuṇṭhīrasāyanam // Āk_1,15.177 //
śreṣṭhaṃ nāgaramādāya cūrṇayet paṭagālitam /
guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca // Āk_1,15.178 //
snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam /
dvimaṇḍalāt samāhṛtya śuddhāṅgaḥ puṇyavāsare // Āk_1,15.179 //
karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ /
ṣaṇmāsamupabhuñjāno jīvedvarṣaśatadvayam // Āk_1,15.180 //
buddhyā vācaspatisamaḥ purāṇāgamaśāstravit /
mayānubhūtaṃ deveśi kathitaṃ tava sauhṛdāt // Āk_1,15.181 //
<14. pippalīkalpaḥ>
atha priye pravakṣyāmi pippalīnāṃ rasāyanam /
pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā // Āk_1,15.182 //
saptadhā ca tataḥ kuryāttāsāṃ ca ghṛtabharjanam /
tataḥ seveta śuddhāṅgaḥ pañcāṣṭau daśa saptadhā // Āk_1,15.183 //
varṣamekaṃ tu madhvājyai rogāstasya na santi ca /
valīpalitanirmukto jīvecca śaradaḥ śatam // Āk_1,15.184 //
prātaḥ prāgbhojanātpaścādbhakṣayet tritripippalīḥ /
varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt // Āk_1,15.185 //
ekadvitrikrameṇaiva vardhayeddaśavāsaram /
hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ // Āk_1,15.186 //
gokṣīreṇa yutaṃ yāvatpippalīnāṃ sahasrakam /
tāvatseveta śuddhāṅgo jarārogavivarjitaḥ // Āk_1,15.187 //
ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā /
kṣīraśṛtā madhyaphalā pūrvavaddhrāsavṛddhayaḥ // Āk_1,15.188 //
yāvatsahasradvitayaṃ tāvatsevyaṃ rasāyanam /
kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ // Āk_1,15.189 //
mehārśograhaṇīśophahidhmavamigalagrahāḥ /
rasāyanena pippalyā naśyanti viṣamajvarāḥ // Āk_1,15.190 //
jīvedvarṣaśataṃ pūrṇaṃ valīpalitavarjitaḥ /
<15. citrakakalpaḥ>
atha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati // Āk_1,15.191 //
citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive /
kṛṣṇo rasāyane rakto lohe roge sito bhavet // Āk_1,15.192 //
śreṣṭhamadhyakanīyāṃso na hemante samāharet /
vasante kṛṣṇapañcamyāṃ kṛṣṇāmbaradharaḥ śuciḥ // Āk_1,15.193 //
kṛṣṇagandhākṣataiḥ puṣpaiḥ pūjayetkṛṣṇasūtrakaiḥ /
pariveṣṭya ca pūrvedyurdadyāt kṛṣṇaudanaṃ balim // Āk_1,15.194 //
prātarmaunī khanecchuddhaḥ samūlaṃ citrakaṃ haret /
na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet // Āk_1,15.195 //
kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati /
raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt // Āk_1,15.196 //
evaṃ ca raktacitrasya raktapuṣpākṣatādibhiḥ /
kṛṣṇaṃ vā lohitaṃ vāpi samūlamapi khaṇḍayet // Āk_1,15.197 //
saptadhāmalakāmbhobhir bhāvayecchoṣayet kramāt /
saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ // Āk_1,15.198 //
eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet /
tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam // Āk_1,15.199 //
bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam /
dantakeśanakhā yānti patanaṃ ca punarbhavam // Āk_1,15.200 //
valīpalitanirmukto jīvecca śaradaḥ śatam /
evaṃ ca raktacitrasya yojanā ca phalaṃ tathā // Āk_1,15.201 //
<16. bhallātakīkalpaḥ>
atha bhallātakīkalpaṃ śṛṇu vakṣyāmi pārvati /
pakvaṃ navaṃ sutīkṣṇaṃ ca bhallātakaphalaṃ haret // Āk_1,15.202 //
gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ /
madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet // Āk_1,15.203 //
ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim /
phalāni ca dinānyekaviṃśatiḥ kramaśaḥ priye // Āk_1,15.204 //
sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ /
<17. bhūmikadambakalpaḥ>
atha bhūmikadambasya kalpaṃ vakṣyāmi pārvati // Āk_1,15.205 //
trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ /
śuklapakṣe ca puṣyārke vidhivattaṃ samāharet // Āk_1,15.206 //
samūlaṃ śoṣayettaṃ ca chāyāyāṃ cūrṇayettataḥ /
taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye // Āk_1,15.207 //
tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ /
naśyanti valayastasya ṣaṇmāsātpalitāni ca // Āk_1,15.208 //
saṃvatsaraprayogeṇa jīvedvarṣaśatatrayam /
<18. punarnavākalpaḥ>
divyaṃ punarnavākalpaṃ vakṣyāmi śṛṇu pārvati // Āk_1,15.209 //
punarnavākhyā dvividhā lohitā dhavalā tathā /
rase rasāyane śvetā roge raktā praśasyate // Āk_1,15.210 //
puṣyārke śvetaśophaghnīṃ samūlāmāharetsudhīḥ /
chāyāśuṣkaṃ cūrṇayitvā gokṣīreṇa palārdhakam // Āk_1,15.211 //
palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi /
yuvā bhavati vṛddho'pi sa jīveccharadaḥ śatam // Āk_1,15.212 //
gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye /
cūrṇīkṛtya ca tanmūlaṃ pakvīkṛtaguḍe samam // Āk_1,15.213 //
goghṛtaṃ ca kṣipettatra tvekīkṛtyāvatārayet /
palaṃ cānudinaṃ lehyaṃ kṣīrānnāśī jitendriyaḥ // Āk_1,15.214 //
saṃvatsaraprayogeṇa valīpalitavarjitaḥ /
tatsevakasya naśyanti viṣāṇi vividhāni ca // Āk_1,15.215 //
tvagdoṣaḥ kaphapāṇḍvādyā audarā gulmapāyujāḥ /
naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ // Āk_1,15.216 //
puṣpitāṃ phalitāṃ pakvām ādāya ca punarnavām /
khaṇḍitāṃ nāgarakvāthasusvinnāṃ kṣīrapeṣitām // Āk_1,15.217 //
pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ /
ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet // Āk_1,15.218 //
<19. bhṛṅgarājakalpaḥ>
atha śrībhṛṅgarājasya kalpaṃ vacmi maheśvari /
samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet // Āk_1,15.219 //
chāyāyāṃ pūrṇitaṃ kṛtvā karṣaṃ sauvīraloḍitam /
prātaḥ pibecchuddhadeho māsādrogānvyapohati // Āk_1,15.220 //
tataḥ ṣaṇmāsayogena valīpalitakhaṇḍanam /
ghṛtakṣīrāśano nityaṃ jīvedvarṣaśatatrayam // Āk_1,15.221 //
yuktaḥ kṛṣṇatilair ardhair bhṛṅgarājasya pallavam /
upayuñjīta ṣaṇmāsaṃ valīpalitakṛntanam // Āk_1,15.222 //
bhṛṅgarājaphalaṃ puṣpaṃ patraṃ mūlaṃ ca cūrṇayet /
etaccūrṇasya sadṛśāṃścitrādyānparikalpayet // Āk_1,15.223 //
citraviśvakaṇābilvapathyādhātrīviḍaṅgakam /
marīcaṃ vyādhighātaṃ ca cakramardasya bījakam // Āk_1,15.224 //
lodhrasarṣaparājyaśca cūrṇitāśca samāhṛtāḥ /
ekīkṛtyaiva bhṛṅgasya rasena paribhāvayet // Āk_1,15.225 //
saptadhā ca tataḥ sarvaṃ cūrṇīkṛtya punaḥ priye /
karṣaṃ gopayasā sārdhaṃ śuddhakoṣṭho lihetpriye // Āk_1,15.226 //
ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ /
pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati // Āk_1,15.227 //
oṃ namo bhagavate rudrāya tiṣṭha tiṣṭha saṃgṛhāṇa svāhā /
ayaṃ grahaṇamantraḥ /
oṃ namo rudrāya amṛtātmane svāhā /
ayam āloḍanamantraḥ /
oṃ uttiṣṭhottiṣṭha kalyāṇi svāhā /
ayaṃ bhakṣaṇamantraḥ /
<20. kumārīkalpaḥ>
atha vakṣyāmyahaṃ devi kumārīkalpamuttamam /
nadītīre'thavā grāme nagare'bdhitaṭe'thavā // Āk_1,15.228 //
mṛdukarṇakapatrāṇi pītānyahisamāni ca /
pravālasamapuṣpāṇi sakledahastīni ca // Āk_1,15.229 //
yasyāḥ patrāṇi tiṣṭhanti sā kumārīti kathyate /
śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet // Āk_1,15.230 //
arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm /
śuddhakoṣṭhaḥ prage khādeccaturaṅgulamātrataḥ // Āk_1,15.231 //
evaṃ māsaṃ tataḥ khādyaṃ yathā vṛddhiḥ śanaiḥ śanaiḥ /
atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā // Āk_1,15.232 //
svaśaktyanuguṇaṃ sevyaṃ svecchāhāravihāravān /
snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā // Āk_1,15.233 //
haratyakhilarogāṃśca rājayakṣmādikānpriye /
kinnaraiḥ sadṛśaṃ gāyed gṛdhradṛṣṭirmahābalaḥ // Āk_1,15.234 //
snigdhakeśaśca matimān bālādityasamaprabhaḥ /
daśanāgabalopetaḥ samīrasadṛśo gatau // Āk_1,15.235 //
valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet /
evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ // Āk_1,15.236 //
yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ /
mahoragairavadhyaśca triṃśannāgabalānvitaḥ // Āk_1,15.237 //
mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ /
vidyādharo bhavenmartyo nātra kāryā vicāraṇā // Āk_1,15.238 //
kumāryā dalamādāya hastarkṣe sādhake'hani /
prātaḥ pratyahamāsvādya śuciragnibalaṃ yathā // Āk_1,15.239 //
tanmajjāṃ vā lihedyastu madhvājyavyoṣasaṃyutām /
māsaṃ seveta niyamātsarvarogaiḥ pramucyate // Āk_1,15.240 //
ṣaṇmāsamupayuñjāno valīpalitavarjitaḥ /
tasyāḥ kledaṃ samānīya vyoṣakṣaudrājyasaṃyutam // Āk_1,15.241 //
svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ /
māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ // Āk_1,15.242 //
divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet /
ṣaṇmāsayogād vṛddho'pi yuvā syātsatyamīśvari // Āk_1,15.243 //
evaṃ varṣopayogena jīveddviśatavatsaram /
tasyā dalaṃ yugaiḥ sārdhaṃ bhakṣayecchuddhakoṣṭhavān // Āk_1,15.244 //
valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ /
<21. nīlīkalpaḥ>
atha devi pravakṣyāmi mahānīlīrasāyanam // Āk_1,15.245 //
puṣyārke śucirādadyānmahānīlīṃ vidhānataḥ /
mūlapuṣpaphalopetāṃ chāyāyāṃ śoṣayetpriye // Āk_1,15.246 //
paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet /
sarvaṃ ca madhunāloḍya snigdhabhāṇḍe vinikṣipet // Āk_1,15.247 //
dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye /
śuddhakoṣṭho lihetprātarbiḍālapadamātrakam // Āk_1,15.248 //
ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ /
mahānīlīṃ ca kṛṣṇābhraṃ musalīmamṛtālatām // Āk_1,15.249 //
samāṃśaṃ cūrṇitānkṛtvā madhunā karṣam ālihet /
evaṃ varṣopayogena jīrṇo'pi taruṇāyate // Āk_1,15.250 //
balavānmatimāndhīro jīvedvarṣaśatadvayam /
abhrakaṃ ca kumārīṃ ca kākajaṅghāṃ śatāvarīm // Āk_1,15.251 //
etatsamāṃ mahānīlīṃ cūrṇayet snigdhabhāṇḍake /
madhunā sahitaṃ saptarātryante ca samuddharet // Āk_1,15.252 //
karṣaṃ lihetkṣīrabhojī varṣādvalijarāṃ jayet /
<22. musalīkalpaḥ>
atha bravīmi deveśi musalīkalpamuttamam // Āk_1,15.253 //
svarṇapuṣpī ca kharjūrapatravat patraśobhitā /
antaḥ śvetā ca nārācamūlā sā musalī smṛtā // Āk_1,15.254 //
tanmūlaṃ ca samuddhṛtya chāyāśuṣkaṃ ca cūrṇayet /
karṣaṃ madhvājyalulitaṃ prātaḥ śuddhatanurlihet // Āk_1,15.255 //
jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye /
ṣaṣṭhe māsi bhavedbālo vṛddho'pi balabuddhimān // Āk_1,15.256 //
payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ /
varṣād yauvanam āpnoti śatastrīgamane paṭuḥ // Āk_1,15.257 //
<23. indravallīkalpaḥ>
athendravallīkalpaṃ ca vyākhyāmi śṛṇu pārvati /
mayoditā surendrasya daityānāṃ vijayāya ca // Āk_1,15.258 //
tadā prabhṛti lokeṣu khyātā sā cendravallikā /
tāmimāṃ bhajatāṃ puṃsāṃ dehasiddhirbhaveddhruvam // Āk_1,15.259 //
samūlāṃ tāṃ samuddhṛtya chāyāśuṣkāṃ vicūrṇayet /
taccūrṇaṃ dvādaśapalaṃ vacācūrṇaṃ ca tatsamam // Āk_1,15.260 //
vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam /
ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet // Āk_1,15.261 //
karṣaṃ karṣaṃ madhuyutaṃ prātaḥ prātarlihetsadā /
ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam // Āk_1,15.262 //
bhūyo bhūyaśca ṣaṇmāsānnavaṃ cūrṇaṃ prakalpayet /
<24. jyotirdrumakalpaḥ>
atha jyotirdrumasyāpi pañcāṅgānyāharet priye // Āk_1,15.263 //
triḥ saptarātraṃ sakṣaudrāṇyāśrayeddhānyarāśike /
bhakṣayedroganirmuktastejasvī dehasiddhibhāk // Āk_1,15.264 //
<25. aśvagandhākalpaḥ>
athāśvagandhākandaṃ ca pautrīkoraṇṭayoḥ samam /
cūrṇitaṃ madhusarpirbhyāṃ karṣaṃ prātarlihecchuciḥ // Āk_1,15.265 //
saṃvatsaraprayogeṇa triśatāyurbhavennaraḥ /
<26. jyotiṣmatīkalpaḥ>
atha jyotiṣmatīkalpaṃ vakṣyāmi śṛṇu pārvati // Āk_1,15.266 //
divyā jyotiṣmatī vallī taptakāñcanasannibhā /
bahupratānā svarṇābhā phalabījā śubhapradā // Āk_1,15.267 //
āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare /
kuṅkumāktena sūtreṇa tāṃ vallīṃ pariveṣṭayet // Āk_1,15.268 //
raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca /
raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ // Āk_1,15.269 //
tāṃbūlacarvaṇaṃ kurvanhṛṣṭo niyatamānasaḥ /
abhīṣṭadevatāmantraistārāmantreṇa vārcayet // Āk_1,15.270 //
abhīṣṭadevatāṃ dhyātvā tataścodaṅmukhaḥ priye /
pakvabījāni gṛhṇīyādātape śoṣayettataḥ // Āk_1,15.271 //
tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ /
tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ // Āk_1,15.272 //
pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ /
tasminkarpūratakkolatvagjātīphalameva ca // Āk_1,15.273 //
etāni samabhāgāni cūrṇayitvā ca kovidaḥ /
tattailaṃ ṣoḍaśapalaṃ taccūrṇaṃ palamātrakam // Āk_1,15.274 //
ekīkṛtyāvaloḍyātha snehabhāṇḍe vinikṣipet /
triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet // Āk_1,15.275 //
daśāhamathavā triṃśatṣaṣṭirvā navatistathā /
adhikaṃ vā yathāyogaṃ paścāttailaṃ samāharet // Āk_1,15.276 //
śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ /
sūryodaye pibeddhīro binduvṛddhyā kramātpriye // Āk_1,15.277 //
palāntaṃ sādhakastena niḥsaṃjñatvam avāpyate /
mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati // Āk_1,15.278 //
rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ /
gokṣīraṃ pāyayetpaścātsakṣaudraṃ śrāntacetase // Āk_1,15.279 //
kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ /
ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam // Āk_1,15.280 //
evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram /
māsātsūryasamaḥ sākṣāttejasā mantraśāstravit // Āk_1,15.281 //
sāṅgopāṅgaśrutiṃ vetti tvanadhīto'pi mānavaḥ /
madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam // Āk_1,15.282 //
vainateyasamā dṛṣṭirdivā paśyati tārakāḥ /
annavajjīryate kṣvelaṃ supto'pyākarṇayeddhvanim // Āk_1,15.283 //
aṣṭādaśavidhaṃ kuṣṭhaṃ sarvarogānvināśayet /
phalaṃ dvitīyamāsasya śṛṇu vakṣyāmi bhairavi // Āk_1,15.284 //
gandharvoragarakṣobhiḥ sevyate tailasevakaḥ /
mahāpātakakartāro devatāpitṛnindakāḥ // Āk_1,15.285 //
samayācārarahitās ta ete muktakilbiṣāḥ /
amuṣya sevayā muktāḥ prayānti paramāṃ gatim // Āk_1,15.286 //
phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate /
devāśca divyā ṛṣayo vasavo'ṣṭau mahoragāḥ // Āk_1,15.287 //
amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā /
tasya mūtraṃ tāmraghaṭe pūrayitvā khanedbhuvam // Āk_1,15.288 //
tadgarte vihitaṃ kṛtvā ṣaṇmāsātkanakaṃ bhavet /
caturthamāsasya phalaṃ śarvāṇi śṛṇu sāṃpratam // Āk_1,15.289 //
adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī /
daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ // Āk_1,15.290 //
tanmūtramalagharmāmbūdvartanais tāmralepanam /
kuryādvahnau pratapanaṃ tacchulbaṃ kāñcanaṃ bhavet // Āk_1,15.291 //
atha pañcamamāse tu sadehaḥ khecaro bhavet /
sākṣādbrahmā bhaved devi śṛṇu ṣāṇmāsikaṃ phalam // Āk_1,15.292 //
mahāsiddhaiḥ parivṛtaḥ sarvalokān yadṛcchayā /
vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ // Āk_1,15.293 //
atha saptamamāsasya phalaṃ kalyāṇi vakṣyate /
jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ // Āk_1,15.294 //
viṣṇvāyuṣyamavāpnoti puṇyāpuṇyavivarjitaḥ /
vicarecca mahāvīryaḥ śrīmān viṣṇurivāparaḥ // Āk_1,15.295 //
aṣṭamāsaphalaṃ vacmi śṛṇu tvaṃ sarvamaṅgale /
matpriyo divyakarmā ca sarvajño muktimāpnuyāt // Āk_1,15.296 //
phalaṃ navamamāsasya śṛṇu kātyāyani priye /
dvitīyacintāmaṇivad vīro'sau kāmarūpavān // Āk_1,15.297 //
brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ /
manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ // Āk_1,15.298 //
etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam /
puṇyaṃ paramaguhyaṃ ca gopanīyaṃ tvayā priye // Āk_1,15.299 //
etasya sadṛśaṃ nāsti devānāmapi durlabham /
bahunātra kimuktena tvatpriyārthaṃ mayoditam // Āk_1,15.300 //
rasāyanam idaṃ divyaṃ na kurvanti ca mānavāḥ /
ajñānopahatāḥ kecit kecin nāstīti śaṅkayā // Āk_1,15.301 //
antarāyeṇa kecic ca tadalābhena kecana /
tatkalpājñānataḥ kecitkecid guruvivarjitāḥ // Āk_1,15.302 //
kecid rogākulā devi tvitthaṃ tairapi vighnitāḥ /
yatra jyotiṣmatī vallī sā bhūmiḥ puṇyabhūmikā // Āk_1,15.303 //
tatraiva sarvatīrthāni siddhayo vividhā api /
jyotiṣmatīphalabhavaṃ sevyaṃ divyarasāyanam // Āk_1,15.304 //
<27. guggulukalpaḥ>
atha guggulukalpaṃ ca śṛṇu tvaṃ caṇḍike'dhunā /
caturvidho gugguluḥ syātkumudaḥ padmakastathā // Āk_1,15.305 //
mahiṣākṣaṃ ca hemākhyas tattadvarṇasamujjvalaḥ /
hemākhyaṃ ca manuṣyāṇāṃ rasāyanam udāhṛtam // Āk_1,15.306 //
kaṇaśo gugguluṃ kṛtvā goghṛtena śanaiḥ pacet /
ḍolāyantre yuktiparo ghṛtabharjitamāṃsavat // Āk_1,15.307 //
pathyāvibhītakau dhātrī gandhakaśca pṛthakpṛthak /
samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram // Āk_1,15.308 //
śuddhakoṣṭho lihetprātastailaṃ hyeraṇḍasaṃbhavam /
lolayitvā niṣkamātraṃ vṛddhiḥ karṣāvadhirbhavet // Āk_1,15.309 //
evaṃ varṣaprayogeṇa śītavātavraṇāstathā /
piḍakāgaṇḍamālādyā vinaśyanti mahārujaḥ // Āk_1,15.310 //
dvādaśābdaprayogeṇa vajrakāyo bhavennaraḥ /
yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa vā bhajet // Āk_1,15.311 //
yasya yasya ca rogasya yadyadbheṣajamīritam /
taistaiḥ sahaiva seveta tattadrogaharaṃ bhavet // Āk_1,15.312 //
<28. vijayākalpaḥ; vijayotpattiḥ>
śrībhairavī /
devadeva jagannātha surāsuranamaskṛta /
pañcakṛtyapradhāneśa namastubhyaṃ parātpara // Āk_1,15.313 //
sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā /
āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam // Āk_1,15.314 //
sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim /
asmatsāyujyadaṃ brūhi prītyā mama rasāyanam // Āk_1,15.315 //
tataḥ smitamukho bhūtvā śaṅkaro lokaśaṃkaraḥ /
śrībhairavaḥ /
devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ // Āk_1,15.316 //
siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ /
bālairvṛddhaiśca rugṇaiśca ṣaṇḍhaiśca bahuyoṣitaiḥ // Āk_1,15.317 //
śṛṇu tvamamṛtodbhūtaṃ sāvadhānena cetasā /
āgneyo māmako 'ṃśaḥ syātsaumyāṃśastāvakaḥ priye // Āk_1,15.318 //
agnīṣomātmakaṃ sarvamauṣadhaṃ jaladhau surāḥ /
asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā // Āk_1,15.319 //
atīva mathanāttatra devyāgneyo mamāṃśakaḥ /
jvalanmahāviṣaṃ ghoraṃ jātaṃ hālāhalākhyakam // Āk_1,15.320 //
tena vyākulitā mlānā gatavegāḥ surāsurāḥ /
kṛpayā tanmayā sarvaṃ viṣaṃ ca kabalīkṛtam // Āk_1,15.321 //
tato devā ditisutā mamanthurhṛṣṭamānasāḥ /
tato lakṣmīprabhṛtayaḥ prādurāsaṃstato'mṛtam // Āk_1,15.322 //
tad udbhūtaṃ paraṃ divyaṃ jarāmaraṇakṛntanam /
tadā tadā mahāviṣṇurmama hastāmbuje'rpayat // Āk_1,15.323 //
trivāraṃ bindavo dattāḥ parasmai paramātmane /
parāśaktiyuje paścāttubhyaṃ datte mayā priye // Āk_1,15.324 //
pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca /
svīkṛtaṃ ca mayā kānte cidānandātmakāmṛtam // Āk_1,15.325 //
sāndrānandena ca mayā sphūtkṛtir lajjayā kṛtā /
patitā bindavaḥ sūkṣmāstebhyo jātā mahauṣadhiḥ // Āk_1,15.326 //
tāmālokya śubhāṃ divyāṃ muditāḥ paryapālayan /
matkarāṃbujanītena pīyūṣeṇa vivardhitam // Āk_1,15.327 //
tasmāttriśūlasadṛśaparṇaṃ ca paṭalaṃ bahu /
tasmānmahauṣadhirjātā madādiṣṭairguṇairvṛtā // Āk_1,15.328 //
kadācidbhairavo dṛṣṭvā hṛṣṭastāṃ prārthayanmayā /
dattā tasmai bhairavo'pi yoginībhyaḥ samarpipat // Āk_1,15.329 //
tāśca prītāḥ svabhaktebhyo bhaktebhyaḥ pradaduśca te /
ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām // Āk_1,15.330 //
<vijayābhedāḥ>
śrībhairavī /
kiṃnāmnī sā kathaṃvīryā sevanīyā kathaṃ prabho /
kīdṛgvarṇā kiyadbhedā kīdṛgrūpaguṇā ca sā // Āk_1,15.331 //
kathaṃ vā siddhidā sā syātkramānme brūhi vallabha /
śrībhairavaḥ /
atha tasyāścaturvarṇā yugadharmāśritāḥ priye // Āk_1,15.332 //
śuklavarṇā kṛtayuge tretāyāṃ śoṇitaprabhā /
dvāpare pītavarṇā ca nīlavarṇā kalau yuge // Āk_1,15.333 //
ekaparṇā triparṇā ca pañcaparṇā municchadā /
daśaparṇā rudraparṇā trayodaśadalānvitā // Āk_1,15.334 //
navaparṇeti vijñeyā bhedā hyete sureśvari /
<vijayālakṣaṇam>
strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ // Āk_1,15.335 //
saphalā tu madaṃ mūrchāṃ sukhaṃ satvaṃ karoti ca /
yogavāhā tiktarasā sā kaṭuś cūgragandhinī // Āk_1,15.336 //
śivamūlī ca vijayā bhaṅgī gañjā vimardinī /
divyā siddhā siddhidā ca siddhamūlī manonmanī // Āk_1,15.337 //
madhudravā cidāhlādā paśupāśavināśinī /
kālaghnī sarvarogaghnī nāmānyetāni pārvati // Āk_1,15.338 //
śivo mūlaṃ bhavedyasyāḥ śivamūlīti kathyate /
trilokān ariṣaḍvargān vijayākhyā jayediti // Āk_1,15.339 //
tāpatrayādiduḥkhānāṃ bhañjanād bhaṅginī smṛtā /
gañjeti mādayatyeṣā madirāsthānakāriṇī // Āk_1,15.340 //
sadṛśaṃ marśanaṃ yasyāḥ saiva proktā vimarśinī /
krīḍāmodadyutimadakāntidatvācca divyakā // Āk_1,15.341 //
svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā /
siddhideti mahāsiddhaiḥ sā nītā siddhamūlikā // Āk_1,15.342 //
manaścintitakāryāṇāṃ sādhanācca manonmanā /
saṃvidānandadatvācca cidāhlādeti kīrtitā // Āk_1,15.343 //
brahmarandhrasthitasudhādrāvaṇācca madhudravā /
jantūnāṃ pāśanāśatvātpaśupāśavināśinī // Āk_1,15.344 //
mṛtyuñjayatvāt kālaghnī rogaghnī sārthanāmikā /
<vijayāvardhanakramaḥ>
vardhanakramamācakṣe śṛṇu lokaśivaṃkari // Āk_1,15.345 //
śilāloṣṭādito varjyā vālukāśarkarāditaḥ /
bhūmiḥ kṛṣṇā pāṃsulā ca mṛdulā sakarīṣakā // Āk_1,15.346 //
bhujaṅgamāṃsasahitā tatra bījāni vāpayet /
ahivaktreṣu satvañci snigdhāni ca gurūṇi ca // Āk_1,15.347 //
puṣyārke siddhayoge vā śravaṇe śuklapakṣake /
snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ // Āk_1,15.348 //
udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām /
sakṣīrāṅkolatailena jalena pariṣecayet // Āk_1,15.349 //
aṅkure ca samutpanne siñcetsaghṛtavāriṇā /
parṇe kīṭe samutpanne sāmudraṃ vāri secayet // Āk_1,15.350 //
tato'syāṃ vitatāyāṃ ca śiraśchittvā ca randhrayet /
tatra sūtaṃ kṣipenniṣkaṃ niṣkaṃ pratyekamādarāt // Āk_1,15.351 //
nirodhayettanmukhāni kauśikena prayatnataḥ /
puṣpite phalite madyamāṃsāmbu ca niṣecayet // Āk_1,15.352 //
ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet /
asyāṃ baddhvā jaṭāmāṃsīṃ sakṣaudraṃ vāri secayet // Āk_1,15.353 //
śeṣaṃ madyena vā vārā vardhanīyā mahauṣadhiḥ /
ādau vā paramaṃ mantraṃ paścāt sevanamantrakam // Āk_1,15.354 //
oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ayaṃ sthāpanamantraḥ /
oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā /
ayaṃ sevanamantraḥ /
phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ /
snātaḥ śuddhāmbaro gandhapuṣpabhūṣaṇasaṃyutaḥ // Āk_1,15.355 //
arcayedbhairavaṃ tatra nandīśaṃ ca krameṇa ca /
madyamāṃsopahāreṇa raktapītasitāsitaiḥ // Āk_1,15.356 //
tantubhirveṣṭayeddevi tanmantraṃ ca nigadyate /
oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā /
ayaṃ tantubandhanamantraḥ /
sahasraṃ pratyahaṃ japyamaghoraṃ mantranāyakam // Āk_1,15.357 //
evaṃ saptadinaṃ kāryaṃ pañcamyām amṛteśvarīm /
dhyātvā kundendukarpūrasaṃkāśāṃ dhavalāṃbarām // Āk_1,15.358 //
sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām /
dakṣiṇe'kṣaguṇaṃ vāme sudhāpūrṇaghaṭaṃ tataḥ // Āk_1,15.359 //
tadadho dakṣiṇe vāme saṃvitpustakadhāriṇīm /
tatra sthitāṃ tataḥ kuryāl lavanaṃ ca samantrakam // Āk_1,15.360 //
snigdhāni ca sabījāni saparṇāni samāharet /
oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā /
ayaṃ lāvanamantraḥ /
mandātape śuddhadeśe śoṣayetsaptavāsaram // Āk_1,15.361 //
nikṣipennūtane bhāṇḍe tatparṇāni sucūrṇayet /
sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet // Āk_1,15.362 //
tato'parasyāṃ puṭayedevaṃ kāryaṃ muhurmuhuḥ /
yāvatsupākatāṃ yāti tajjñastāvadvipācayet // Āk_1,15.363 //
guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ /
sthālyau pṛthakpṛthak devi saptadhā saptadhā priye // Āk_1,15.364 //
muṇḍī brāhmī kumārī ca varī dhātrī kaṭudvayam /
sugandhikā kramājjñeyā caikaikapalamānataḥ // Āk_1,15.365 //
yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ /
sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet // Āk_1,15.366 //
kṣīramadhye sitāṃ kṣiptvā tantupākaṃ bhavedbhiṣak /
muṇḍādivijayāntaṃ ca taccūrṇaṃ tatra nikṣipet // Āk_1,15.367 //
lolayitvāvatāryaivaṃ śaitye kṣaudraṃ sitārdhakam /
nikṣipya goghṛtaṃ tulyaṃ kṣaudrasya parimelayet // Āk_1,15.368 //
pakṣadvayaṃ dhānyarāśau nidhāya pratyahaṃ japet /
sahasraṃ vā yathāśaktyā mahāvaṭukamantrakam // Āk_1,15.369 //
hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ayam agnipākamantraḥ /
māsāduddhṛtya vidhivad grasedāmalakopamam /
nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ // Āk_1,15.370 //
gurūpadiṣṭadevaṃ vā tattvaṃ vā paramaṃ smaret /
dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt // Āk_1,15.371 //
evaṃ trivarṣājjarayā valībhiśca vivarjitaḥ /
bhūcarīsiddhim āpnoti jīvettriśatavatsaram // Āk_1,15.372 //
vārāhī triphalā citramaśvagandhā krameṇa ca /
evaṃ dvitricaturbhāgam aśvagandhādi yojayet // Āk_1,15.373 //
etatsamā ca vijayā madhunā lolayetsukham /
ātape pakṣaparyantaṃ sthāpayet pratitāpayet // Āk_1,15.374 //
dhātrīphalopamaṃ sevyaṃ sūryābhaścāṣṭamāsataḥ /
sādhako jāyate varṣājjarāmaraṇavarjitaḥ // Āk_1,15.375 //
japanmantram imaṃ bhaktyā dehasiddhyai sureśvari /
hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
iti sūryapākamantraḥ /
palatrayaṃ jayāyāśca yaṣṭīcūrṇaṃ paladvayam // Āk_1,15.376 //
palamelābhadracūrṇaṃ citramūlaṃ palārdhakam /
śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā // Āk_1,15.377 //
svarṇacūrṇaṃ ca niṣkārdhaṃ niṣkaṃ ca himavālukam /
sarvamājyena lulitaṃ jyotsnāyāṃ nikṣipetsudhīḥ // Āk_1,15.378 //
śuklapañcamīm ārabhya pakṣāntaṃ śaśibhāvanā /
vidhivatpūjayitvā tu śuddhakoṣṭho lihetpriye // Āk_1,15.379 //
asya mantraṃ punarvacmi sarvasiddhipradāyakam /
hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ /
iti candrapākamantraḥ /
evaṃvidhasya kalpasya trividhaṃ mantramīritam // Āk_1,15.380 //
ekaikamantramayutaṃ puraścaraṇamācaret /
vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate // Āk_1,15.381 //
phālgunādau prakurvīta ravipākaṃ sureśvari /
kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ // Āk_1,15.382 //
muṇḍīcitrakanirguṇḍīsahitā kuṣṭhanāśinī /
brāhmī kumāryā yuktā cedam apasmāravināśinī // Āk_1,15.383 //
jayā varāvyoṣayutā kṣayasya kṣayakāriṇī /
jayā kārpāsamatsyākṣīpatrayuktā ca pittanut // Āk_1,15.384 //
snuhyarkapatrakṣāreṇa saṃyutā gulmaśūlahṛt /
vacādūrvārajoyuktā jñānavṛddhipradāyinī // Āk_1,15.385 //
yaṣṭīgandhakasaṃyuktā kuṣṭhanutpuṣṭidāyinī /
śālmalīpicchasaṃyuktā sasitā vīryavardhinī // Āk_1,15.386 //
pāṭhātiktātrikaṭukairyuktā kaphagadāpahā /
śuklaguñjāyutā nḥṇāṃ mahāviṣavināśinī // Āk_1,15.387 //
vyāghātacūrṇasahitā kuṣṭharogavināśinī /
āraṇyamaricairaṇḍayuktā vātavināśinī // Āk_1,15.388 //
ete dvādaśayogāśca māseṣu dvādaśeṣu ca /
mantratrayaṃ ca prajapetpratimāseṣu sādhakaḥ // Āk_1,15.389 //
sādhako'nena yogena jarāmaraṇavarjitaḥ /
bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane // Āk_1,15.390 //
rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca /
jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet // Āk_1,15.391 //
bhūdhare saṃpuṭe yantre puṭayeccūrṇayettataḥ /
etaccaturguṇajayā śarkarāghṛtasaṃyutā // Āk_1,15.392 //
sevyā niṣkapramāṇena prātaḥ sāyantane'thavā /
mahāvaṭukamantraṃ ca japellakṣāvadhi priye // Āk_1,15.393 //
ṣaṣṭhamāse bhavetsiddhir jarāmaraṇavarjitaḥ /
varṣānmanojavagatir nāgāyutabalo bhavet // Āk_1,15.394 //
vajrakāyaśca siddho'sau jīvedācandratārakam /
vaṭāṅkurasya cūrṇena sitāmadhvājyasaṃyutā // Āk_1,15.395 //
tripakṣātsevitajayā sarvalokavaśaṃkarī /
apāmārgarajoyuktā jayā ghṛtasamanvitā // Āk_1,15.396 //
mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet /
varā sitajayā citrastrivṛtā trikaṭurvṛṣā // Āk_1,15.397 //
dūrvā bhṛṅgo marīcaśca madhukājājisaindhavam /
karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ // Āk_1,15.398 //
madhutrayeṇa lulitaṃ snigdhabhāṇḍe vinikṣipet /
karṣaṃ prabhāte seveta maṇḍalātsiddhibhāgbhavet // Āk_1,15.399 //
syādvarṣāddevasadṛśo jīveddevadinatrayam /
aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam // Āk_1,15.400 //
lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ /
gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā // Āk_1,15.401 //
brāhmīrajo dvibhāgaṃ syādvājigandhaikabhāgikā /
dvibhāgastryūṣaṇasyāpi varābhāgadvayaṃ tathā // Āk_1,15.402 //
bhāgamekaṃ śilāyāśca bhāgaikaṃ gandhakasya ca /
rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca // Āk_1,15.403 //
tatsamaṃ mauktikaṃ yojyaṃ muktātulyaṃ pravālakam /
madhvājyābhyāṃ vilulitaṃ snigdhabhāṇḍe vinikṣipet // Āk_1,15.404 //
saptarātraṃ dhānyapākaṃ kṛtvā lakṣatrayaṃ japam /
niṣkamātravaṭī sevyā kṣīrāhāro jitendriyaḥ // Āk_1,15.405 //
maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk /
ardhavarṣādbhairavaḥ syājjīvedācandratārakam // Āk_1,15.406 //
trisugandhivarāvyoṣaiḥ samāṃśā śivamūlikā /
madhvājyābhyāṃ yutā lehyā kāsaghnī vahnivardhanī // Āk_1,15.407 //
madhuraprāyabhojī cetsakāsaśvāsarogajit /
haridrayā ca sahitā sarvamehavināśinī // Āk_1,15.408 //
maṇḍūkaparṇyā sahitā vacayā vāṅmatipradā /
drākṣā sitā vallakī ca kharjūrī dugdhapiṇḍikā // Āk_1,15.409 //
sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ /
nārikelodakairyuktā karpūrasurabhīkṛtā // Āk_1,15.410 //
sarvasvāduyutā siddhā pittaghnī vīryavardhanī /
svādoścaturguṇaṃ kṣīraṃ madhupākaṃ yathā bhavet // Āk_1,15.411 //
tadvastragālitaṃ kṛtvā karpūraṃ tatra nikṣipet /
elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ // Āk_1,15.412 //
śatastrīgamane śaktiḥ pittahṛtpuṣṭivardhanam /
samāmbupayasi kṣiptvā jayābījaṃ savastrakam // Āk_1,15.413 //
avaśiṣṭaṃ caturthāṃśaṃ pacenmṛdvagninā priye /
tad dadhīkṛtya vidhivanmanthayettata uddharet // Āk_1,15.414 //
navanītaṃ kṣipettatra karpūrailā sitā madhu /
puṣṭyāyuṣyadyutikaraṃ balārogyavivardhanam // Āk_1,15.415 //
śatadhā stanyadhautaṃ tacchatadhautamitīritam /
nāgakesarakacchūralavaṅgailāgaruṃ tathā // Āk_1,15.416 //
karpūracandanamṛganābhitakkolakuṅkumam /
etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet // Āk_1,15.417 //
niṣkaniṣkapramāṇena vidadhyādvaṭikāḥ sudhīḥ /
supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet // Āk_1,15.418 //
prasekamukhavairasyamalapūtiharī śuciḥ /
saugandhyavaiśadyakarī cittaharṣapradāyinī // Āk_1,15.419 //
gokṣīre cārdhasalile dhātakīkusumaṃ kṣipet /
jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām // Āk_1,15.420 //
kṣīrāvaśiṣṭaṃ vastreṇa gālayettrimadhuplutam /
siddhayoga iti khyāto vṛṣyāyuṣyabalapradaḥ // Āk_1,15.421 //
ajamodayutā vāpi niśārajoyutāthavā /
tanmātrasevitā cūrṇā pāmākiṭṭibhanāśinī // Āk_1,15.422 //
jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā /
kaṇḍūpraśamanī jñeyā vijayā śilayā yutā // Āk_1,15.423 //
tailena bhāvayetsthālyāṃ jayāṃ paścācca phāṇite /
sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā // Āk_1,15.424 //
sākṣātparyāyamadano'nekayoṣitsukhapradaḥ /
pathyā bhallātakaguḍaṃ tilāścaite samāṃśinaḥ // Āk_1,15.425 //
tatsamā vijayā hanti gudakīlāṃśca ṣaḍvidhān /
yavānī jīrakayugamajamodā samāṃśinaḥ // Āk_1,15.426 //
etatsamā ca vijayā sarpiṣā sevyatāṃ budhaiḥ /
sandhivātaṃ bhramaṃ chardimunmādaṃ mastakavyathām // Āk_1,15.427 //
śarkarāṃ madhu viśvaṃ ca māgadhīṃ tatsamāṃ jayām /
kṛtvājyagalitāṃ golīm imāṃ pañcāgadaṃ viduḥ // Āk_1,15.428 //
hṛdrogaplīhajaṭharabhagandaranikṛntanīm /
sacitrakā vahnikarī savarā śūlabhañjinī // Āk_1,15.429 //
savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā /
śvetādrikarṇikābījaṃ vijayāṃ kharamūtrataḥ // Āk_1,15.430 //
nasyenāpasmṛtiharā bhūtapretādibhañjanī /
jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam // Āk_1,15.431 //
vākpāṭavaṃ vīryavṛddhiṃ kurute vijayā param /
madhunājyena vā dhātryā mustayā svarasena vā // Āk_1,15.432 //
upayuktā jayā rātrau dṛkprasādakarī nṛṇām /
yauvanasthairyamātanyādāyuṣyaṃ paramaṃ bhavet // Āk_1,15.433 //
guḍo 'bhayā ca vijayā durnāmakulabhañjanī /
jayākāṣṭhena dantānāṃ śodhanaṃ dantadārḍhyakṛt // Āk_1,15.434 //
tailāktavijayākāṣṭhād rasajñāśodhanaṃ yadi /
jihvāpūtimalān hanyād yathārthā syādrasajñatā // Āk_1,15.435 //
nālikerabhavakṣīre pacenmṛdvagninā jayām /
trimadhvaktāṃ pibedrātrau tato rāmāśataṃ bhajet // Āk_1,15.436 //
śuṇṭhī harītakī tulye tatsamā ca jayā tathā /
sarvatulyā sitā yojyā yogas trailokyamohanam // Āk_1,15.437 //
tryūṣaṇaṃ madhukaṃ cavyaṃ cāturjātaṃ phalaṃ varā /
gostanī pippalīmūlaṃ samāṃśaṃ parikalpayet // Āk_1,15.438 //
priyālamajjā taistulyā caitatsarvasamā jayā /
triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive // Āk_1,15.439 //
āloḍya modakānkuryātkāmī kandarpamodakān /
sarvarogopaśamanāṃstridoṣaghnānbalapradān // Āk_1,15.440 //
vṛṣyānpuṣṭikarān dhīmāṃstrisaṃdhyamanuvāsaram /
bhakṣayecchuddhakoṣṭhe tu trivarṣātsiddhirīdṛśī // Āk_1,15.441 //
sadaivamupayuñjāno jarāmaraṇavarjitaḥ /
marīcaṃ pippalī śuṇṭhī tvagelāṃ patrakaṃ samam // Āk_1,15.442 //
etaiśca vijayā tulyā samagodhūmapiṣṭakaiḥ /
dviguṇena guḍenaiva modakānparikalpayet // Āk_1,15.443 //
karṣamātrānpratidinaṃ bhakṣayenniyatendriyaḥ /
balapuṣṭiyuto varṣādvalīpalitavarjitaḥ // Āk_1,15.444 //
caṇakairmāṣakairmudgair āḍhakairvā tilaistathā /
niṣpāvairvituṣairājyabharjitairguḍasaṃyutaiḥ // Āk_1,15.445 //
satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ /
saṃyojya vijayāṃ kuryānmodakān karṣamātrakān // Āk_1,15.446 //
ekaikaṃ pratyahaṃ khādetsāyaṃ prātarviśuddhadhīḥ /
sarvarogaharān vṛṣyān buddhīndriyabalapradān // Āk_1,15.447 //
takkolaṃ candanaṃ sevyaṃ karpūraṃ nāgakesaram /
elālavaṅgamadhukaṃ pippalī maricaṃ tathā // Āk_1,15.448 //
sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā /
pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham // Āk_1,15.449 //
dvādaśābdopayogena valīpalitahā bhavet /
varā trijātakaścandrakhaṇḍabījaṃ kaṭutrayam // Āk_1,15.450 //
etaiḥ samā siddhamūlī sarvatulyā ca śarkarā /
madhunā lolitā līḍhā dīpanī dehasiddhidā // Āk_1,15.451 //
śatāvaryuttamāvyoṣamusalīdviguṇānvitaḥ /
jayā samā samasitā vṛṣyāyuṣyabalapradā // Āk_1,15.452 //
āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā /
kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā // Āk_1,15.453 //
madhunā sevitā bhukteḥ pūrvaṃ sā vājigandhayā /
balapuṣṭikarā siddhā rasāyanamidaṃ param // Āk_1,15.454 //
nistvaṅmarkaṭikābījaṃ māṣacūrṇaṃ samā jayā /
kṣīre ca māhiṣe paktvā rātrau sevyātivṛṣyakṛt // Āk_1,15.455 //
vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ /
kāntapātre pratirasaiḥ saptadhā saptadhātape // Āk_1,15.456 //
kurvīta bhāvanāṃ paścāccūrṇayettatsamāṃ jayām /
madhunā ca lihetkarṣaṃ jarāmaraṇanāśinī // Āk_1,15.457 //
pañcāṅgaṃ śālmalergrāhyaṃ tatsamaṃ vijayārajaḥ /
madhvājyābhyāṃ lihetkarṣaṃ valīpalitakhaṇḍanam // Āk_1,15.458 //
atha puṣyaravau hastikandaṃ grāhyaṃ samūlakam /
anātape ca saṃśoṣya cūrṇayettatsamāṃ jayām // Āk_1,15.459 //
madhunāloḍayet paścāt snigdhabhāṇḍe vinikṣipet /
ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet // Āk_1,15.460 //
pratyahaṃ palamekaṃ tu bhakṣayenmaṇḍaladvayam /
kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam // Āk_1,15.461 //
madhuraṃ laghu pittaghnaṃ palalaṃ jāṅgalaṃ hitam /
bālārkābhaśca matimān pikālāpo balānvitaḥ // Āk_1,15.462 //
śatayojanaparyantaṃ dinenaikena gacchati /
muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam // Āk_1,15.463 //
karṣaṃ prātaḥ pratidinaṃ lihedāyuṣyapuṣṭikṛt /
dvādaśābdaṃ tu seveta bhuñjīta ghṛtasaṃyutam // Āk_1,15.464 //
gokṣīraṃ ṣaṣṭikānnaṃ ca loṇāmlakṣārahīnakam /
bhavedvalijarāhīno dṛśyaḥ syāllaghudehavān // Āk_1,15.465 //
patraṃ puṣpaṃ phalaṃ śvetabrahmavṛkṣasya cāharet /
chāyāyāṃ śoṣayeccūrṇaṃ tatsamaṃ vijayārajaḥ // Āk_1,15.466 //
madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt /
jayābījāni ca tilānbharjayetsaguḍānpriye // Āk_1,15.467 //
vidhāya laḍḍukānprātarbhakṣayed goghṛtāplutān /
manaḥsaṃmohanakarān kāntāsaṅgamasādhakān // Āk_1,15.468 //
pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet /
bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ // Āk_1,15.469 //
saṃskṛtaḥ sukhasevyo'yaṃ nāmnā vyañjanayogarāṭ /
taṇḍulānvijayābījaṃ mudgaṃ ca vigatatvacaḥ // Āk_1,15.470 //
surandhranālikerāntaḥ kṣipedrandhraṃ nirodhayet /
bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā // Āk_1,15.471 //
pācayennālikerasthaṃ samajjaṃ tatsamāharet /
madhutrayeṇa sahitaṃ bhuñjīta ca yathābalam // Āk_1,15.472 //
mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ /
gokṣīre vijayābījaṃ vastrabaddhaṃ vinikṣipet // Āk_1,15.473 //
ardhāvaśiṣṭe tatkṣīre vyajanānilaśītale /
vārāhīmarkaṭībījakarpūrailālavaṅgakam // Āk_1,15.474 //
trimadhu trisugandhaṃ ca nikṣipecca samāṃśataḥ /
ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ // Āk_1,15.475 //
vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ /
kṣīraśṛtaṃ ca tadbījaṃ peṣayecchilayā tanu // Āk_1,15.476 //
rasenottamakanyāyāḥ kāṃsyapātre pralepayet /
tīvrātape dhārayettaṃ tasmātsnehaṃ samāharet // Āk_1,15.477 //
snehāntarayujā tena nasyakarma samācaret /
jatrūrdhvagatarogāṃśca kāsaśvāsādikānharet // Āk_1,15.478 //
yasya yasya ca rogasya vihitaṃ yadyadauṣadham /
tena tena yutā siddhā tattadrogaharā bhavet // Āk_1,15.479 //
guṇā mayā ca kathyante tān śṛṇuṣva maheśvari /
jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā // Āk_1,15.480 //
vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ /
snānadhyānārcanaparo madhurāsvādalolupaḥ // Āk_1,15.481 //
mṛṣṭānnāśī śītavāri pibannālāpatatparaḥ /
yatheṣṭālokanaparaḥ kāminīsaṅgalolupaḥ // Āk_1,15.482 //
sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ /
kavitākhyānavijñānopanyāsaikaparāyaṇaḥ // Āk_1,15.483 //
vādeṣu vijayaṃ kuryātsaṅgrāme mallasaṅgare /
anye'pi bahavaḥ santi guṇāstvanyatra durlabhāḥ // Āk_1,15.484 //
<vijayāvyāpatsiddhī>
etasyāḥ siddhimūlyāśca bhakṣaṇe tvadhike sati /
jāyante hi vikārāśca śṛṇu tānparameśvari // Āk_1,15.485 //
āraktalocanaḥ śuṣkajihvauṣṭhapuṭatālukaḥ /
prathame śuṣkanāsāgra uṣṇakṛcchvāsapārśvayoḥ // Āk_1,15.486 //
dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ /
tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ // Āk_1,15.487 //
caturthe kṣutpipāsārto nidrāghūrṇitalocanaḥ /
pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt // Āk_1,15.488 //
ṣaṣṭhe vikāre saṃjāte cittāpasmṛtikāraṇam /
saptame karasādaśca dehe ca rucirāyate // Āk_1,15.489 //
mahormaya ivollāsā jāyante ca punaḥ punaḥ /
aṣṭame digbhramaḥ śāntirbhrūbhaṅgaścātirodanam // Āk_1,15.490 //
navame śrotrahuṅkāro mūrcchāpasmṛtikātaraḥ /
udgāraḥ kūjanaṃ bhūmau luṭhanaṃ dainyabhāṣaṇam // Āk_1,15.491 //
anyathā bhāṣaṇaṃ guhyaṃ bravansaukhyaṃ na vetti ca /
duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye // Āk_1,15.492 //
anye vikārā bahavaḥ santi teṣāṃ cikitsanam /
vireko'mlarasaḥ śīrṣasnānaṃ śītāmbunā tataḥ // Āk_1,15.493 //
candanośīrakarpūrahimāmbuparilepanam /
sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ // Āk_1,15.494 //
mallikājāticāmpeyakamalotpaladhāriṇā /
mṛṇālavalayodbhāsiśayyā ca kadalīdalam // Āk_1,15.495 //
karpūrailālavaṅgāśca takkolaṃ kaṭukīphalam /
carvayet saha tāmbūlaṃ tālavṛntena vījanam // Āk_1,15.496 //
sūkṣmakāṣāyavastrāṇi sugandhīni ca dhārayet /
kaṅkaṇe candram āpaśyañjyotsnāyāṃ dvimuhūrtakam // Āk_1,15.497 //
pīnottuṅgakucadvandvagāḍhāliṅganatatparaḥ /
śayīta śarkarākṣīraghṛtamāṃsarasādikam // Āk_1,15.498 //
pānakaṃ mudgayūṣaṃ vā peyaṃ vā śārkaraṃ madhu /
kevalaṃ śayanaṃ kuryādyadyacchītaṃ bhajecca tat // Āk_1,15.499 //
<29. kañcukīkalpaḥ>
atha vakṣyāmi deveśi kañcukīkalpamuttamam /
saptāṣṭacchadasaṃyuktā mūlakopamakandukā // Āk_1,15.500 //
kṣīrānvitā meṣaśabdājjāyante pallavānyapi /
sā jñeyā pītaraktābhakāṇḍā śvetatanuḥ priye // Āk_1,15.501 //
āṣāḍhe kārttike māse caityadeśe prarohati /
piṣṭāṃ palāṣṭake kṣīre tvaṅguṣṭhadvayamātrakam // Āk_1,15.502 //
kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet /
jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām // Āk_1,15.503 //
stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam /
evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet // Āk_1,15.504 //
tṛtīye saptarātreṇa naśyanti nikhilā gadāḥ /
tṛtīye saptarātreṇa bhujaṅgaḥ kañcukaṃ tathā // Āk_1,15.505 //
tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi /
jīvetpañcaśataṃ varṣaṃ rūpamedhābalānvitaḥ // Āk_1,15.506 //
cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam /
karṣaṃ gokṣīrakuḍubaiḥ piṣṭvā khaṇḍaṃ palaṃ kṣipet // Āk_1,15.507 //
nakhakeśāsthidantasthān rogānpānena nāśayet /
kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam // Āk_1,15.508 //
cūrṇaśeṣaṃ pacettāvad goghṛtena ca bharjayet /
sitayā madhunā lihyāt kṣīrānno maṇḍalāvadhi // Āk_1,15.509 //
mahāgajabalopeto dviraṣṭavayasojjvalaḥ /
jīvetpañcaśataṃ varṣānkāminīkelimanmathaḥ // Āk_1,15.510 //
<30. kukkuṭīkalpaḥ>
atha vakṣyāmi te devi kukkuṭīkalpamuttamam /
surāsurair mathyamānādabdheramṛtabindavaḥ // Āk_1,15.511 //
patitāstebhya utpannā kukkuṭī nirjaratvadā /
pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ // Āk_1,15.512 //
kandaiśca kukkuṭāsyābhair īṣat kaṭukapicchilaiḥ /
lakṣitā kukkuṭī jñeyā mahārogaharā parā // Āk_1,15.513 //
viśeṣādvātarogāṃśca gudakīlaviṣāṇi ca /
ghṛtena bharjayetkandaṃ śuddhakoṣṭhaḥ kuṭīṃ vrajet // Āk_1,15.514 //
guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet /
jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ // Āk_1,15.515 //
yathābalaṃ pratidinaṃ vardhayenmaṇḍalāvadhi /
jatrūrdhvarogān pāṇḍvādīn kṣayakuṣṭhādikānharet // Āk_1,15.516 //
sthirakeśadvijanakho valīpalitavarjitaḥ /
jīveddviśatavarṣaṃ ca medhādhairyabalānvitaḥ // Āk_1,15.517 //
śuklapratipadārabhya caikaikaṃ ghṛtavarjitam /
kandaṃ prāśnīya parvāntaṃ vardhayettadyathābalam // Āk_1,15.518 //
tathaivāsitapakṣādi nūnaṃ kuryāddināddinam /
bhukteḥ prāgupayuñjīta paścātkṣīrāśano bhavet // Āk_1,15.519 //
darśāntamevaṃ seveta pratimāsaṃ punaḥ punaḥ /
trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam // Āk_1,15.520 //
kukkuṭīkandacūrṇaṃ ca gokṣīreṇa yathābalam /
jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate // Āk_1,15.521 //
nānāvidhagadānhanti jīvedvarṣaśatadvayam /
<31. somalatākalpaḥ>
atha somalatākalpaṃ divyaṃ vakṣyāmi śaṅkari // Āk_1,15.522 //
somaḥ svayaṃ manuṣyāṇāṃ hitāyāvanimaṇḍalam /
pratipede ca tannāmnā khyātā somalatā bhuvi // Āk_1,15.523 //
caturviṃśatidhā proktā sthānanāmādibhedataḥ /
pūrvapratipadārabhya pūrṇāntaṃ prativāsaram // Āk_1,15.524 //
ekaikaṃ jāyate parṇaṃ tathaivāparapakṣake /
patati kramaśaḥ parṇaṃ darśe saikāvaśiṣyate // Āk_1,15.525 //
pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet /
nānāvidhadalopetāś chadapañcadaśātmikāḥ // Āk_1,15.526 //
kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ /
tuṣārādrāvarbude ca sahye devagirau tathā // Āk_1,15.527 //
śrīparvate ca malaye mahendre pāriyātrake /
vindhye devasahe'drau ca devasūtahṛde tathā // Āk_1,15.528 //
vitastottaratīre'sti prabhāsākhyo mahīdharaḥ /
sindhuhrado'sti pāñcāle candramāḥ plavate'tra ca // Āk_1,15.529 //
tatpradeśe ca vāpyasti tvaṃśumānatha muñjavān /
divyaṃ saro'sti kāśmīre khyātaṃ kṣudrakamānasam // Āk_1,15.530 //
auṣṇik traiṣṭubhagāyatro jāgatas tryaiṣṭubhas tathā /
anyāśca pañca santyatra mṛgāṅkābhāsavallikāḥ // Āk_1,15.531 //
bhāgyahīnā na paśyanti devāgnidvijanindakāḥ /
sarvasomalatānāṃ ca vidhireka upāsane // Āk_1,15.532 //
candramāḥ svarṇasacchāyo viśado rajataprabhaḥ /
tau raṃbhākṛtikandau tu candramāstu jalecaraḥ // Āk_1,15.533 //
laśunacchadanaḥ puṇyo muñjavāngaruḍāhṛtaḥ /
śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā // Āk_1,15.534 //
lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam /
aṃśumāṃścandramāścaiva śonakī karṇakopamaḥ // Āk_1,15.535 //
dūrvāsomau jāgrataśca kanyābhāsaśca śākvaraḥ /
karavīrastālavṛntaḥ pratānaśca gavīnasaḥ // Āk_1,15.536 //
pathyaḥ somapradaścaiva garuḍāhṛtanāmakaḥ /
ayaḥprabho 'gniṣṭomaḥ syādaukthyo revatakastathā // Āk_1,15.537 //
aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate /
etadrasāyanajñaiśca prītairmantraviduttamaiḥ // Āk_1,15.538 //
bhiṣagvaraiḥ suhṛdbhiśca saṃyuktaḥ śuddhakoṣṭhavān /
kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare // Āk_1,15.539 //
pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn /
yoginīśca kumārīśca bālakān siddhasantatim // Āk_1,15.540 //
gandhapuṣpākṣatādyaiśca dhūpairdīpaiśca pūjayet /
bhojanairdakṣiṇābhiśca toṣayecca vidhānataḥ // Āk_1,15.541 //
kṣīramaṃśumataḥ kandātsvarṇasūcyā vibheditāt /
hemapātre samādāya tatkṣīraṃ kuḍubaṃ pibet // Āk_1,15.542 //
sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet /
divā suhṛdbhir viharedvāgyataśca vaśī bhavet // Āk_1,15.543 //
dravyadehopadeśajñaiḥ kuṭyāmāstikabuddhibhiḥ /
upavāsī japarataḥ sāyaṃ sandhyārcanāparaḥ // Āk_1,15.544 //
prasupyād darbhaśayane kṛṣṇājinatirohite /
pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet // Āk_1,15.545 //
prabhāte ca samutthāya kṛtaprāgetanakramaḥ /
vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam // Āk_1,15.546 //
pittāvasānaṃ sakṛmi vamanaṃ bhavati priye /
śṛtaśītaṃ ca gokṣīraṃ sāyaṃ peyaṃ susādhakaiḥ // Āk_1,15.547 //
vireko jāyate tasya tṛtīyadivase mahān /
tena pramucyate martyaḥ pūrvakair duṣṭabhojanaiḥ // Āk_1,15.548 //
snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ /
darbhaśayyāṃ sumakṣaumachāditāyāṃ śayīta saḥ // Āk_1,15.549 //
tataścaturthe divase śvayathustasya jāyate /
aṅgebhyaḥ krimayo bahvyaḥ sūkṣmā niryānti taddine // Āk_1,15.550 //
goviḍbhasmamayīṃ śayyāṃ śodhitāṃ mṛdulāṃ sudhīḥ /
adhiśeta pipāsā cecchṛtaśītaṃ jalaṃ pibet // Āk_1,15.551 //
sāyaṃ gavyaṃ śṛtaṃ kṣīraṃ pītvā śiṣyasuhṛdvṛtaḥ /
yathāsukhaṃ prasupyācca niśi pañcamaṣaṣṭhayoḥ // Āk_1,15.552 //
ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ /
saptame divase dehastvagasthisnāyuśeṣitaḥ // Āk_1,15.553 //
māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ /
sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham // Āk_1,15.554 //
śrīkhaṇḍatilayaṣṭyāhvaiḥ piṣṭaistaṃ parilepayet /
kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ // Āk_1,15.555 //
aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api /
patanti sadyojātasya dehavajjāyate vapuḥ // Āk_1,15.556 //
kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret /
snāyātsomalatākalpaṃ kvathitena jalena ca // Āk_1,15.557 //
tatastu navame tvakca sthiratāṃ pratiyāti ca /
tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam // Āk_1,15.558 //
abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam /
dinātsaptadaśādūrdhvaṃ caturviṃśatikāvadhi // Āk_1,15.559 //
sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ /
sthirā dṛḍhatarāḥ snigdhā jāyante samapaṅktayaḥ // Āk_1,15.560 //
pañcaviṃśattame ghasre ṣaṣṭyannaṃ gopayo'nvitam /
bhuñjīta nakharāstasya śukacañcunibhojjvalāḥ // Āk_1,15.561 //
tvagasya jāyate snigdhā nīlotpalasamadyutiḥ /
sulakṣaṇātasīpuṣpavaiḍūryāmbudasannibhā // Āk_1,15.562 //
māsād anantaraṃ kuryāttilośīrakacandanaiḥ /
piṣṭaiḥ pralepanaṃ paścātpayasā snapanakriyā // Āk_1,15.563 //
rohanti cikurāstasya bhramarāñjanasannibhāḥ /
māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ // Āk_1,15.564 //
punastṛtīyāvaraṇe tiṣṭhet siddho muhūrtakam /
kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam // Āk_1,15.565 //
kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam /
karīṣabhasmanoddhūlya dehaṃ kalkairvilepayet // Āk_1,15.566 //
ajaśṛṅgītvagudbhūtaiḥ snānaṃ koṣṇajalena ca /
candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ // Āk_1,15.567 //
yūṣaiḥ ṣaṣṭyannam aśnīyāt kṣīraistrimadhusaṃyutaiḥ /
ghṛtena vā dvitīye tu vasedāvaraṇe sudhīḥ // Āk_1,15.568 //
divasaṃ pañcakaṃ tatra kiṃcidvātātape sudhīḥ /
madhye madhye ca seveta tathaiva daśavāsaram // Āk_1,15.569 //
soḍhavātātapas tasmāttṛtīyāvaraṇaṃ bhajet /
ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut // Āk_1,15.570 //
tato dvāviṃśatidine dehasiddhiḥ prajāyate /
bahirnirgatya ca tadā pūjayedbhairavaṃ purā // Āk_1,15.571 //
gurvagnidvijasiddhānāṃ cetāṃsi parimodayan /
sarvatra svecchayā nityaṃ viharedduḥkhavarjitaḥ // Āk_1,15.572 //
varṣāyutaṃ navaṃ divyaṃ vapurdhatte sukāntimat /
balaṃ gajasahasrāṇāṃ bhavedasya na saṃśayaḥ // Āk_1,15.573 //
viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
brahmalokādilokeṣu vicaret svecchayā sadā // Āk_1,15.574 //
kāntyā dvitīyaścandraḥ syādrūpeṇa makaradhvajaḥ /
sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān // Āk_1,15.575 //
vedānvetti ca śāstrāṇi bhūlokagatinirjaraḥ /
hrasvaśākhāpratānāyāḥ somavallyāḥ samāharet // Āk_1,15.576 //
kāṇḍāndvātriṃśatiṃ svarṇapātre puṇye yathāvidhi /
raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā // Āk_1,15.577 //
somavallīrasaṃ tadvanmelayitvā pibettataḥ /
kuṭīpraveśaḥ pathyaṃ ca pūrvavatsamudāhṛtam // Āk_1,15.578 //
aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet /
<32. guḍūcīkalpaḥ>
athāmṛtalatākalpaṃ vakṣyāmi śṛṇu bhairavi // Āk_1,15.579 //
sākṣātsudhāmṛtalatā vyādhijanmajarāpahā /
amṛtāyāḥ śatapalaṃ triprasthaṃ madhuratrayam // Āk_1,15.580 //
cūrṇaṃ lihetkarṣamātramevaṃ saṃvatsarāvadhi /
sarvavyādhipraśamanaṃ jīvecca śaradaḥ śatam // Āk_1,15.581 //
atha chinnaruhācūrṇaṃ pañcaviṃśatpalaṃ sitā /
dviguṇā ca tavakṣīrī cātmaguptāśvagandhikā // Āk_1,15.582 //
punarnavājyaṃ pratyekaṃ yuñjyāddaśapalaṃ priye /
mṛdvīkāṣṭapalā yaṣṭī tataḥ pañcapalā tathā // Āk_1,15.583 //
ekīkṛtya ca tatsarvaṃ snigdhabhāṇḍe vinikṣipet /
pakṣamekaṃ dhānyarāśau nidhāya prativāsaram // Āk_1,15.584 //
palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ /
ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam // Āk_1,15.585 //
amṛtāyāḥ śatapalaṃ cūrṇaṃ ṣaṣṭipalaṃ madhu /
catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam // Āk_1,15.586 //
pratyahaṃ palamātrāśī māsātsarvagadānharet /
divyadṛṣṭiḥ śataṃ jīvenmedhābalamahādyutiḥ // Āk_1,15.587 //
<33. tuvarakakalpaḥ>
atha vakṣyāmyahaṃ devi kalpaṃ tuvarakasya ca /
vṛkṣāḥ paścimavārīśataṭe tiṣṭhanti saṃtatam // Āk_1,15.588 //
taraṅgānilasaṃkṣubdhaśīkārārdritapallavāḥ /
varṣartau ca supakvāni tatphalāni samāharet // Āk_1,15.589 //
śoṣayitvātha saṃcūrṇya tilavattailamāharet /
athavairaṇḍavattailaṃ prayatnena samāharet // Āk_1,15.590 //
punarvahnau pacettailaṃ yāvadaṃbhaḥkṣayaṃ bhavet /
tatkarṣaṃ nikṣipetpakṣaṃ tata uddhṛtya prayatnataḥ // Āk_1,15.591 //
caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye /
śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ // Āk_1,15.592 //
mantreṇānena seveta sarvo doṣo vinaśyati /
evaṃ pañcadinaṃ sevyamahitāni ca varjayet // Āk_1,15.593 //
māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
tataḥ kṣaudraghṛtābhyāṃ ca lihet ṣāṇmāsikāvadhi // Āk_1,15.594 //
valīpalitahīnaśca jīvedvarṣaśatadvayam /
tattailaṃ dinapañcāśaṃ nasyeddhīrakavad dvijaḥ // Āk_1,15.595 //
valīpalitanirmuktaḥ śrutadhārī dṛḍhāṅgavān /
jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ // Āk_1,15.596 //
<34. somarājīkalpaḥ>
atha vakṣyāmyahaṃ devi somarājīrasāyanam /
saṃgrahettāṃ puṣyaravāvātape śoṣayettataḥ // Āk_1,15.597 //
cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye /
tridivaṃ ca tataḥ kṣaudraiḥ karṣamātraṃ lihetprage // Āk_1,15.598 //
māsena rogā naśyanti ṣaṇmāsātsiddhimāpnuyāt /
<35. vṛddhadārukakalpaḥ>
atha bravīmi deveśi vṛddhadārukakalpakam // Āk_1,15.599 //
nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ /
patrairyutāpi saphalā raktapuṣpā pratānikā // Āk_1,15.600 //
tiktoṣaṇaṃ kāmbuteti mahiṣākhyalatā smṛtā /
tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam // Āk_1,15.601 //
dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam /
anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam // Āk_1,15.602 //
vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ /
evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ // Āk_1,15.603 //
jīvetṣaṭśatavarṣaṃ ca valīpalitavarjitaḥ /
vṛddhadārukacūrṇaṃ ca śuddhaṃ śatapalonmitam // Āk_1,15.604 //
vājigandhākandacūrṇaṃ śatatrayapalaṃ ghṛtaiḥ /
āloḍya bhakṣayetkarṣaṃ sa jīveccharadāṃ śatam // Āk_1,15.605 //
turaṃgamasamo vege bale dantābalopamaḥ /
kāntyā himāṃśusadṛśastejasā bhāskaropamaḥ // Āk_1,15.606 //
śatāvaryāśvagandhā ca gokṣuro vṛddhadārukaḥ /
samāṃśamakhilaṃ sarpiryuktaṃ karṣaṃ ca khādayet // Āk_1,15.607 //
saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet /
vṛddhadārukamūlaṃ ca varīsvarasapeṣitam // Āk_1,15.608 //
karṣaṃ pibedvatsaraṃ yatsa jīveccharadaḥ śatam /
vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam // Āk_1,15.609 //
ekaviṃśatidhā prātarmadhvājyābhyāṃ tu karṣakam /
lihedabdaṃ sa jīvecca varṣāṇi ca śatadvayam // Āk_1,15.610 //
yovasāpastadhā jīvennīrujaḥ sa mahānbhavet /
godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam // Āk_1,15.611 //
pibetsaṃvatsaraṃ yastu sa jīveccharadaḥ śatam /
tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt // Āk_1,15.612 //
punarnavā varī śuṇṭhī māgadhī rajanīdvayam /
etatsarvaṃ samaṃ vṛddhadārukaṃ kāñjikānvitam // Āk_1,15.613 //
palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret /
māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet // Āk_1,15.614 //
dvīpī śauṇḍī varā viśvaṃ mustamelā samāṃśakam /
etatsaṃyojya siddhaṃ taccūrṇaṃ vellarikaṃ bhavet // Āk_1,15.615 //
kṣaudrājyalulitaṃ khādetkarṣaṃ varṣeṇa sidhyati /
tatphalaṃ svarasaṃ karṣaṃ ghṛtaṃ kṣaudraṃ ca tatsamam // Āk_1,15.616 //
pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam /
māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam // Āk_1,15.617 //
cūrṇaṃ vellarikāmūlaṃ phalaṃ pippalikābhavam /
samavellarikāmūlaphalajaiśca rasaistathā // Āk_1,15.618 //
guḍūcīsvarasenāpi bhāvayedekaviṃśatim /
śuṣkaṃ ghṛtaplutaṃ bhāṇḍe snigdhe dhānyacaye sthitaḥ // Āk_1,15.619 //
trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ /
varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ // Āk_1,15.620 //
<36. vajravallīkalpaḥ>
atha vyākhyāmyahaṃ devi vajravallīrasāyanam /
vajravallīṃ samūlāṃ ca chāyāśuṣkāṃ vicūrṇayet // Āk_1,15.621 //
varā vraṇārimūlaṃ ca pratyekaṃ bhāskaraṃ palam /
rogānaśeṣān ṣaṇmāsāddhanyāt saṃvatsarādbhavet // Āk_1,15.622 //
dehasiddhiśca ṣaṇmāsāccūrṇamanyatprakalpayet /
<37. tilakṣīriṇikākalpaḥ>
tilakṣīriṇikākalpaṃ kathayiṣyāmi śāmbhavi // Āk_1,15.623 //
tilakṣīriṇikāmūlaṃ maunenotpāṭya sādhakaḥ /
koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet // Āk_1,15.624 //
giledvā gulikāṃ kṛtvā kṣīrājyānāśayecchuciḥ /
krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk // Āk_1,15.625 //
daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit /
ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā // Āk_1,15.626 //
<38. brāhmīkalpaḥ>
atha vakṣyāmi deveśi brāhmīkalpamanuttamam /
samūlāmuddhared brāhmīṃ prakṣālya salilena ca // Āk_1,15.627 //
ulūkhale kuṭṭayitvā pātre tatra samāharet /
juhuyācchāradāmantraistadrasaiśca sahasrakam // Āk_1,15.628 //
arcayitvā gurūnviprānprāśnīta hutaśeṣakam /
palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam // Āk_1,15.629 //
evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ /
medhāvī brahmavarcasvī vāgviśuddhaḥ prajāyate // Āk_1,15.630 //
ūrdhvaṃ saptadinātsevyaṃ prabadhnātīcchayā api /
vismṛtānapi vettyeva śrutaṃ śīghraṃ ca dhārayet // Āk_1,15.631 //
dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet /
sakṛcchrutaṃ ślokaśataṃ sahasramapi dhārayet // Āk_1,15.632 //
evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ /
dehād alakṣmīrniryāti vāṇī viśati śāśvatī // Āk_1,15.633 //
bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī /
vedavedāntaviddhīmāñjīvet pañcaśatābdakam // Āk_1,15.634 //


Āk, 1, 16
<1. aṅkolakalpaḥ>
atha bravīmyahaṃ devi kalpamaṅkolabījakam /
caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ // Āk_1,16.1 //
samavetaḥ sādhakendraiḥ puṇyarkṣeṣvārabhecca tat /
aṅkolamūlaṃ vitṛṇaṃ kṛtvā saṃmārjya śodhanam // Āk_1,16.2 //
tatra liṅgaṃ ca saṃsthāpya tadagre sthāpayedghaṭam /
ekasūtreṇa badhnīyālliṅgāṅkolaghaṭān priye // Āk_1,16.3 //
gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet /
pratimāsaṃ divā naktaṃ puṣpādi phalitāvadhi // Āk_1,16.4 //
gṛhītvā tatphalaṃ pakvaṃ pūrayettadghaṭaṃ phalaiḥ /
yoginībhairavīprītyai mahāpūjāṃ vidhāya ca // Āk_1,16.5 //
ānīya tadghaṭaṃ gehe śoṣayedātape phalam /
vituṣāṇi ca bījāni kuryāt tanmukhagharṣaṇam // Āk_1,16.6 //
kuryāttato viśālāsye pātre mṛccūrṇalepanam /
ekaikaśaścordhvamukhaṃ ropayedbhujagākṛti // Āk_1,16.7 //
tatastu ṭaṅkaṇaṃ tadvat tattadvaktreṣu lepayet /
tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham // Āk_1,16.8 //
ātape dhārayeddhīmānpalalaiśca tirodadhet /
dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam // Āk_1,16.9 //
tattailaṃ kācakūpyantaḥ sthāpayecca samantrakam /
ardhamātrāṅkolatailaṃ dviguṇaṃ tilatailakam // Āk_1,16.10 //
nāsārandhradvaye nasyaṃ jarāmṛtyuvināśanam /
sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ // Āk_1,16.11 //
rogādijalapāśādyair bhramādyaiśca viṣeṇa ca /
gatāsūnāṃ nṛṇāṃ nasyaṃ kuryātpuṃśuklamiśritam // Āk_1,16.12 //
mṛtasūtaṃ ca tailaṃ te jīvanti ca na saṃśayaḥ /
mṛtasaṃjīvanī vidyā pūrvoktā kathitānaghe // Āk_1,16.13 //
<anye rasāyanakalpāḥ>
elābhayā vacā kākatuṇḍīphalamaruṣkaraḥ /
sahadevī nimbapatraṃ lāṅgalīkandameva ca // Āk_1,16.14 //
samāṃśaṃ śoṣayedyantre pātāle tailamāharet /
tattailaṃ nasyamādadyātsaptāhāntaritaṃ priye // Āk_1,16.15 //
evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ /
nīlikāmūlasaṃyuktaṃ tailaṃ cārdhapalaṃ pibet // Āk_1,16.16 //
vatsarājjāyate siddho valīpalitavarjitaḥ /
jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ // Āk_1,16.17 //
bhṛṅgīrasaṃ kṛṣṇajīraṃ prasthaṃ prasthaṃ prakalpayet /
nīlotpalaṃ ca madhukaṃ prasthārdhaṃ ca pṛthagbhavet // Āk_1,16.18 //
tilatailaṃ pañcapalaṃ pācayetsarvamekataḥ /
tailāvaśiṣṭaṃ tattailaṃ jarā mṛtyuśca naśyati // Āk_1,16.19 //
ardhaniṣkaṃ caikaniṣkaṃ sārdhaniṣkaṃ krameṇa ca /
tailapramāṇamityuktam abdāñjīvecchatatrayam // Āk_1,16.20 //
iṣṭikākṣipalaṃ kṣiptvā karṣaikamudakaiḥ pibet /
vatsarātpalitaṃ hanti sahasrāyurbhavennaraḥ // Āk_1,16.21 //
sarpākṣī kākamācī ca sahadevī ca bhṛṅgarāṭ /
kākatuṇḍīphalaṃ nimbaṃ parṇaṃ vākucibījakam // Āk_1,16.22 //
samūlāṃ devadālīṃ ca brāhmīmūlaṃ phalatrayam /
mūlaṃ ca vājigandhāyā nīlakoraṇḍapatrakam // Āk_1,16.23 //
samaṃ samaṃ kanyakāyā dravaiśca paribhāvayet /
saptāhaṃ śoṣayeccūrṇaṃ chāyāyāṃ trimadhuplutam // Āk_1,16.24 //
dvikarṣaṃ pratyahaṃ sevyaṃ vatsareṇa jarāṃ jayet /
ā candratārakaṃ jīvenmahābalayutaḥ sukham // Āk_1,16.25 //
<mahākāmeśvarakalpaḥ>
cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
kaṅkolāmaradārucitrakaviṣaṃ dve jīrake saindhavaṃ bhārṅgīgokṣuradevapuṣpamusalīyaṣṭībalāphenakam // Āk_1,16.26 //
raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā /
picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam // Āk_1,16.27 //
pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā /
jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ // Āk_1,16.28 //
puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ // Āk_1,16.29 //
saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ // Āk_1,16.30 //
vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ // Āk_1,16.31 //
rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam /
durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt // Āk_1,16.32 //
kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
śreṣṭhaḥ sarvarasāyaneṣu viduṣāṃ bhogārthināṃ yogināṃ siddhiṃ samyagihātanoti vapuṣaḥ saṃsevanād anvaham // Āk_1,16.33 //
<mūlikākalpeṣu rasābhrakādimelanātideśaḥ>
mahāvṛkṣādikalpeṣu prokteṣveteṣu sādhakaiḥ /
eṣa sādhāraṇo yogaḥ kartavyaḥ siddhikāṅkṣibhiḥ // Āk_1,16.34 //
guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ vā paṇadvayam /
kāntalohaṃ tathaivopayojayed bhakṣayennaraḥ // Āk_1,16.35 //
rasābhralohayogena sadyaḥ siddhimavāpnuyāt /
jīvahīno yathā deho gandhahīnaṃ prasūnakam // Āk_1,16.36 //
tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
tasmādrasena sahitāḥ sadyaḥ siddhipradāyakāḥ // Āk_1,16.37 //
<abhyaṅgarasāyanam; mahānīlītailam>
mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye /
dhātrīphalarasaṃ prasthaṃ kākatuṇḍīphalodbhavam // Āk_1,16.38 //
prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ /
āḍhakaṃ yojayetsarvaṃ kākatuṇḍīphalaṃ palam // Āk_1,16.39 //
tripalaṃ cāmalaṃ bhṛṅganīlīpatrarajaḥ palam /
piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye // Āk_1,16.40 //
tailāvaśiṣṭaṃ vipacettato vastreṇa śodhayet /
tailenānena cābhyajya śiro'bhyaṅgaṃ samācaret // Āk_1,16.41 //
pratyahaṃ karṇapūraṃ ca evaṃ kuryādrasāyanam /
keśā bhramarasaṅkāśāḥ śrotraṃ digantapāṭavam // Āk_1,16.42 //
jatrūrdhvarogā naśyanti tathā pādahitaṃ bhavet /
<candanādyaṃ tailam>
candanāgarukarpūrakastūrīkuṅkumaṃ tathā // Āk_1,16.43 //
uśīradvayakaṅkolajātīphalalavaṅgakam /
nalikānaladāspṛkkāturuṣkasthāṇulocanam // Āk_1,16.44 //
hareṇustagaraṃ lākṣā nakhaṃ sthauṇeyakaṃ murā /
naladāmalakaṃ kuṣṭhaṃ corakaṃ kaṭukīphalam // Āk_1,16.45 //
prapauṇḍarīkaṃ kharjūraṃ padmakaṃ jātipattrikā /
śaileyaṃ dhātakīpuṣpaṃ saralaṃ cailavālukam // Āk_1,16.46 //
pūgīphalaṃ saptaparṇaṃ tathā tāmalakaṃ priye /
ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ // Āk_1,16.47 //
āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet /
tasmin mṛgāṇḍaṃ kastūrīṃ karpūraṃ kuṅkumaṃ kṣipet // Āk_1,16.48 //
pṛthakkarṣaṃ ca jātyādikusumair vāsayedbudhaḥ /
tenābhyaṅgam adhaḥkāye kuryād daurgandhyanāśanam // Āk_1,16.49 //
aśītivarṣadeśīyo 'pyasau syāt ṣoḍaśābdakaḥ /
kāminīlokakandadarpaḥ subhagaḥ śuklavṛddhimān // Āk_1,16.50 //
yoṣicchataṃ ca ramate sa jīveccharadaḥ śatam /
<udvartanarasāyanam>
athodvartanamākhyāmi valīpalitabhañjanam // Āk_1,16.51 //
sūtaṃ gandhaṃ samaṃ mardyaṃ stanadugdhena yoṣitaḥ /
muṇḍikā meghanādaśca viṣṇukrāntā munistathā // Āk_1,16.52 //
sarpākṣī ca dravairāsāṃ dinamekaṃ vimardayet /
etaddaśaguṇaṃ kṣārastilasya ca yavasya ca // Āk_1,16.53 //
etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
valīpalitanāśaḥ syād varṣāt triśatavatsaraḥ // Āk_1,16.54 //
jīveddivyavapur bhūtvā sādhako nātra saṃśayaḥ /
sanālamutpalaṃ sūtaṃ saptāhaṃ parimardayet // Āk_1,16.55 //
ātmīyaśivatoyena tataścāṅgaṃ vimardayet /
vatsarājjāyate siddhiḥ pūrvavad divyavigrahaḥ // Āk_1,16.56 //
śivāṃbhasā ca sūtendraṃ brahmadaṇḍīyamūlakam /
mardayetsaptadivasaṃ samyagdevi vimardayet // Āk_1,16.57 //
vatsarājjāyate siddhiḥ pūrvavaddivyavigrahaḥ /
kaṭutailena surabhiṃ bhāvayeddinasaptakam // Āk_1,16.58 //
palārdhaṃ bhakṣayennityaṃ varṣād vajravapur bhavet /
triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ // Āk_1,16.59 //
samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ /
śatapuṣpasugandhāṅgo jīvedvalivivarjitaḥ // Āk_1,16.60 //
<keśarañjanakalpāḥ>
kākatuṇḍīphalaṃ kāntacūrṇamāmrāṇḍatailakam /
āloḍya bhāṇḍe nikṣipya māsaṃ dhānyamaye kṣipet // Āk_1,16.61 //
uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet /
tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam // Āk_1,16.62 //
harītakī niṣkamekaṃ dvipalaṃ kāntacūrṇakam /
palamekaṃ nāgacūrṇamamladadhnā pramardayet // Āk_1,16.63 //
abhyakto nikṣipenmūrdhni mardayennāḍikārdhakam /
eraṇḍapatraiḥ saṃveṣṭya punarvastreṇa bandhayet // Āk_1,16.64 //
snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam /
samūlau nīlikābhṛṅgāvayaścūrṇaṃ varāsamam // Āk_1,16.65 //
cūrṇameḍakamūtreṇa dinamekaṃ ca bhāvayet /
snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam // Āk_1,16.66 //
nistvagguñjāphalaṃ cailā devadāru ca kuṣṭhakam /
samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye // Āk_1,16.67 //
anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ /
yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ // Āk_1,16.68 //
hastidantasya dagdhasya samabhāgaṃ rasāñjanam /
chāgīdugdhena saṃpeṣya lepanātkeśarañjanam // Āk_1,16.69 //
kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam /
āloḍyainaṃ samaṃ bhāṇḍe māsamekaṃ nirodhayet // Āk_1,16.70 //
tallepāccikurāḥ kṛṣṇā bhaveyuḥ pañcamāsataḥ /
dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani // Āk_1,16.71 //
lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ /
cūrṇaṃ sindūrasadṛśaṃ tayostulyā ca sāṃbraṇiḥ // Āk_1,16.72 //
piṣṭvāṃbhasā pralepena tatkṣaṇāt keśarañjanam /
gorocanaṃ kṛṣṇatilān śatapuṣpāṃ śivāṃbunā // Āk_1,16.73 //
kākamācīmidaṃ sarvamayaḥpātre vimardayet /
tenaiva divasādūrdhvaṃ keśarañjanamuttamam // Āk_1,16.74 //
cūrṇaṃ siddhārthakaṃ sarjo yavakṣāraṃ ca kāñjikaiḥ /
nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam // Āk_1,16.75 //
kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā /
rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet // Āk_1,16.76 //
dinaikalepanāttena keśānāṃ rañjanaṃ bhavet /
kāsīsaṃ nīlikāpatraṃ dadhibhṛṅgarasastathā // Āk_1,16.77 //
samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam /
nāgadaṇḍena patrāṇi koraṇṭasya ca mardayet // Āk_1,16.78 //
dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ /
varā bhṛṅgī cūtabījaṃ mṛṇālaṃ ca priyaṅgukam // Āk_1,16.79 //
nīlī niśā lohanāgau cūrṇitā niṃbatailakaiḥ /
kāntapātre loḍayitvā māsamekaṃ vibhāvayet // Āk_1,16.80 //
tena liptāḥ kacāḥ kṛṣṇā rañjitā bhramaropamāḥ /
tilāḥ kṛṣṇāḥ kākamācībījāni samabhāgataḥ // Āk_1,16.81 //
tattailayantrato grāhyaṃ tena syātkeśarañjanam /
karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret // Āk_1,16.82 //
tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam /
bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam // Āk_1,16.83 //
tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet // Āk_1,16.84 //
snigdhabhāṇḍe ca tattailaṃ māsaṃ bhūmau vinikṣipet /
tailena lepayecchīrṣaṃ kāravallīdalaiḥ purā // Āk_1,16.85 //
veṣṭayettattu vastreṇa nivāte kṣīrabhojanam /
kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye // Āk_1,16.86 //
kapālarañjanaṃ kuryād yāvajjīvaṃ na saṃśayaḥ /
śriyālīkākatuṇḍyāśca bījaṃ nirguṇḍikārasaiḥ // Āk_1,16.87 //
japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam /
pātālayantre tattailaṃ pātayettena lepanam // Āk_1,16.88 //
kuryānmūrdhni ca gandharvapattraiśca pariveṣṭayet /
vastreṇa ca tato vātaśūnyadeśe vasansudhīḥ // Āk_1,16.89 //
kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti /
keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ // Āk_1,16.90 //
jalamaṇḍanikākākamācībhṛṅgāḥ samāḥ samāḥ /
piṣṭvā tailaṃ pacetsūpaṃ punastailena lepayet // Āk_1,16.91 //
mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam /
snānabhojanaśayyāṃ ca pūrvavatparikalpayet // Āk_1,16.92 //
varābhṛṅgarasaiḥ piṣṭvā kāntapātre vilepayet /
avāṅmukhaṃ viniṣṭhāpya prātastaṃ bhṛṅgarāḍrasaiḥ // Āk_1,16.93 //
punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā /
ekaviṃśaddinaṃ kuryāt pūrvavat phalam āpnuyāt // Āk_1,16.94 //
garalaṃ kṛṣṇajīraṃ ca piṣṭvā ruddhvā ca tanmukham /
gṛhāṅgaṇe paṅkile ca khanitvā sthāpayet sudhīḥ // Āk_1,16.95 //
ṣaṇmāsāt taddravībhūtaṃ kṛṣṇaṃ sādhu samuddharet /
śiromadhye kṣipet karṣaṃ pūrvavad veṣṭanādikam // Āk_1,16.96 //
ā janma rañjayetkeśāṃstacca kāpālarañjanam /
bhṛṅgī nīlī varā kṛṣṇāyasaṃ madanabījakam // Āk_1,16.97 //
koraṇṭakusumaṃ cūrṇamarjunasya tvacodbhavam /
ambhojamūlaṃ jambvāśca tatsarvaṃ ca samāṃśakam // Āk_1,16.98 //
lohabhāṇḍagataṃ kuryātpakṣaṃ bhūmau vinikṣipet /
haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam // Āk_1,16.99 //
tailāccaturguṇaṃ bhṛṅgarasas tasmāccaturguṇaḥ /
varākvāthaḥ sarvamidaṃ mandavahnau vipācayet // Āk_1,16.100 //
tailāvaśiṣṭaṃ vipacet tatpiṣṭvāyasapātrake /
nikṣipecca parīkṣārthaṃ kākapakṣaṃ vilepayet // Āk_1,16.101 //
tailena yadi kṛṣṇaṃ tadauṣadhaṃ siddhidaṃ bhavet /
sādhako māsam ekaṃ tu tasminpātre vipācitam // Āk_1,16.102 //
tena liptāḥ kacāstasya ṣaṇmāsādbhramaropamāḥ /
ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ // Āk_1,16.103 //
drutaṃ pātragataṃ nāgaṃ cālayed bhasmatāṃ vrajet /
tāvat pacennāgabhasma palaṃ lohasya cūrṇakam // Āk_1,16.104 //
dvipalaṃ ca varācūrṇaṃ tripalaṃ dāḍimatvacaḥ /
palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane // Āk_1,16.105 //
loḍayet pācayet kiṃcit kṣaṇaṃ tallohapātrake /
ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam // Āk_1,16.106 //
ekaviṃśaddinaṃ bhāvyaṃ bhūyo bhūyo dravaṃ dravam /
tenaiva liptāścikurāḥ piñchatāpiñchasannibhāḥ // Āk_1,16.107 //
kacarañjanayogeṣu kathitākathiteṣu ca /
niśi lepaṃ tathairaṇḍapatraiśca pariveṣṭanam // Āk_1,16.108 //
prātaḥ snānamidaṃ karma sarvasādhāraṇaṃ smṛtam /
<divyauṣadhigrahaṇayogyasthalanirdeśaḥ>
śmaśāne salile mārge gṛhe devālaye tathā // Āk_1,16.109 //
malamūtrayutasthāne grāme goṣṭhe taroradhaḥ /
chāyāyāṃ ca viṣaprāye kuśīte cānyabādhite // Āk_1,16.110 //
evaṃprāyeṣu deśeṣu na grāhyā siddhamūlikā /
araṇye parvate tīre nadyā tapavane śucau // Āk_1,16.111 //
śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
śrīparvate himagirau taṭāke vijane hrade // Āk_1,16.112 //
gṛhṇīyānmūlikā jātā dehasiddhipradāyikāḥ /
<divyauṣadhigrahaṇavidhiḥ>
sarveṣāṃ siddhamūlānāṃ rakṣābandhanakarmaṇi // Āk_1,16.113 //
khananeṣūtpāṭaneṣu grahaṇeṣu krameṇa vai /
kathyante manavo divyāḥ sarvasādhāraṇāḥ smṛtāḥ // Āk_1,16.114 //
pūrvedyureva susnātaḥ kṛtadantaviśodhanaḥ /
anuliptaḥ śuddhavastro hṛṣṭaḥ saṃyatamānasaḥ // Āk_1,16.115 //
maunī gandhākṣatopeto rakṣābandhanasūtritām /
pūrvam anveṣitāṃ gatvā mūlikāṃ sveṣṭadāyikām // Āk_1,16.116 //
vitṛṇaṃ paritaḥ kṛtvā khātvāmbu pariṣecayet /
gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet // Āk_1,16.117 //
samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
atraiva tiṣṭha kalyāṇi mama kāryakarī bhava // Āk_1,16.118 //
mama kāryakarī siddhā tataḥ svargaṃ gamiṣyasi /
oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ /
hrīṃ phaṭ /
anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam // Āk_1,16.119 //
rakṣāṃ badhnīta tāṃ spṛṣṭvā japedaṣṭottaraṃ śatam /
tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ // Āk_1,16.120 //
mūlikāṃ tāṃ samāsādya gandhapuṣpākṣatādibhiḥ /
sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām // Āk_1,16.121 //
samantrakaṃ khaneddhīmānmantro 'yamapi kathyate /
yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ // Āk_1,16.122 //
yenendro varuṇo viṣṇustena tvāmupacakrame /
tvāmevāhaṃ khaniṣyāmi mantrapūtena pāṇinā // Āk_1,16.123 //
evaṃ samprārthayitvādau paścānmantraṃ samuccaret /
oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ /
anenaiva tu mantreṇa nikhanet siddhimūlikām // Āk_1,16.124 //
atha tūtpāṭayettāṃ tu prāñjaliḥ prārthayediti /
mā utpate mā nipate mā ca te cānyathā bhavet /
oṃ hrīṃ caṇḍa huṃ phaṭ svāhā /
utpāṭayedanenaiva mantreṇa parameśvari /
acchinnamūlāmādāya śuddhavastrābhiveṣṭitām // Āk_1,16.125 //
kṣiptvā paṭalikāyāṃ ca svaveśmani śucisthale /
nicaye hṛṣṭamanasā nidadhyāt pāraṇaṃ tataḥ // Āk_1,16.126 //
oṃ namo bhairavāya mahāsiddhipradāyakāya āpaduttaraṇāya huṃ phaṭ /
anenaiva tu mantreṇa gṛhītvā gṛhamānayet // Āk_1,16.127 //


Āk, 1, 17
<uṣaḥpānarasāyanam>
atha prītamanā devī papraccha parameśvarī /
śrībhairavī /
ādibhairava deveśa sṛṣṭisthityantakāraṇa // Āk_1,17.1 //
sarvajña śiva lokeśa tvatprasādānmayā vibho /
rasāyanāni divyāni śrutāni vividhāni ca // Āk_1,17.2 //
susādhyaṃ sulabhaṃ divyaṃ sadyaḥ pratyayakāraṇam /
bālastrīṣaṇḍhavṛddhānāṃ rogārtānāṃ viśeṣataḥ // Āk_1,17.3 //
yogyaṃ rasāyanārhāṇāṃ brūhi deva kṛpānidhe /
tataḥ smerānanāmbhojo bhairavo bhavabhairavaḥ // Āk_1,17.4 //
śrībhairavaḥ /
śṛṇu devi pravakṣyāmi sarvayogyaṃ sukhaṅkaram /
pāvanaṃ sulabhaṃ cāntarbahiraṃhovināśanam // Āk_1,17.5 //
yasmājjaganti jātāni prāṇāḥ prāṇabhṛtāmapi /
trāyate viśvamakhilaṃ sarvadevātmakaṃ priye // Āk_1,17.6 //
tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam /
ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam // Āk_1,17.7 //
jīvanaṃ ca balaṃ prāyaḥ prāṇināmagnimūlakam /
tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ // Āk_1,17.8 //
vaidyuto bāḍavo vahnirjāṭharaśca trayo'gnayaḥ /
abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi // Āk_1,17.9 //
tasmāddevi śivaṃ vacmi śṛṇu toyarasāyanam /
pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ // Āk_1,17.10 //
gāṅgeyairvātha nādeyais tāṭākairvāpi sārasaiḥ /
kaupairvā cāpi vai gharmairvārṣikairvā yathābhavaiḥ // Āk_1,17.11 //
tadghaṭaṃ sthāpayenmañce divyabhāskararaśmibhiḥ /
naṣṭadoṣaṃ niśāyāṃ ca candrāmṛtakarāplutam // Āk_1,17.12 //
elośīrakakarpūracandanairadhivāsitam /
pāṭalīketakījātimallikotpalavāsitam // Āk_1,17.13 //
uśīratālavṛntena toyasiktena mandrataḥ /
muhurmuhurvījitaṃ tu haṃsodakamudāhṛtam // Āk_1,17.14 //
anurādhodayātpūrvaṃ nāspṛṣṭamalamūtrakam /
pibettoyaṃ tataḥ kuryānmalamūtravisarjanam // Āk_1,17.15 //
sandhyāvandanakarmādi kurvansvecchāśano bhavet /
ekābdabālako nityaṃ pibettoyaṃ palaṃ palam // Āk_1,17.16 //
evaṃ ṣoḍaśavarṣāntaṃ pratyabdaṃ ca palaṃ palam /
vardhayet kramaśo dhīmānpalaṣoḍaśikāvadhi // Āk_1,17.17 //
ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam /
evaṃ viṃśativarṣāntaṃ nityaṃ seveta sādaram // Āk_1,17.18 //
anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ /
jīvedvarṣaśataṃ buddhibalendriyasukhānvitaḥ // Āk_1,17.19 //
prasṛtaṃ ca pibedaṣṭapalaṃ dīrghāyuṣāya ca /
yathā vahnibalaṃ toyaṃ tryahādvā pañcavāsarāt // Āk_1,17.20 //
saptāhādvā kramātprājñaḥ prasṛtaṃ prasṛtaṃ tathā /
punastu kuḍavaṃ vāpi vardhayettacchanaiḥ śanaiḥ // Āk_1,17.21 //
ṣoḍaśaprasṛtaṃ yāvattāvatsevyaṃ tataḥ param /
yathā yathāmbuno vṛddhistathā doṣaḥ praśāmyati // Āk_1,17.22 //
ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ vā pibejjalam /
yathā vṛddhistathā hrāso yāvacculukamātrakam // Āk_1,17.23 //
upavāsaṃ divā rātrau pathyāśī tatparityajet /
ātyantike ca vyāyāme sati vāñjalimātrakam // Āk_1,17.24 //
pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet /
madhvājyatailadugdhājyajalādyanyatamair yutam // Āk_1,17.25 //
hanyācchīghraṃ vātarogamathavāsyasthabheṣajaiḥ /
tattadrogopaśamanaṃ bhakṣayitvā ca bheṣajam // Āk_1,17.26 //
tato jalaṃ vā prapibenmuhūrte vā gate sati /
jīrṇe vā salile sevyaṃ bhojanānte'thavā niśi // Āk_1,17.27 //
jvarādiroge saṃjāta upavāso bhavedyadi /
pibed ardhaṃ ca pūrvasmāllaghvāhārī yathāsukham // Āk_1,17.28 //
upavāso vratārthaṃ cet tatkṣīraṃ vā palaṃ niśi /
rātrāvabhojanaṃ devi jaṭhare vāri śuṣyati // Āk_1,17.29 //
ardhaṃ vā prāñjaliṃ vāri pibennityaṃ prayatnataḥ /
sarvatrāhārasatvāgnisāmyaṃ vāri pibetsudhīḥ // Āk_1,17.30 //
viṇmūtrotsarjanaṃ brāhmānmuhūrtātpūrvato yadi /
tataḥ pītvaiva salilaṃ viṇmūtraṃ ca visarjayet // Āk_1,17.31 //
vāri pūtaṃ viṣaṃ tvalpaṃ viṇmūtrotsarjanātparam /
ajñātavele rātrau cetpibettoyaṃ punaḥ prage // Āk_1,17.32 //
pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
<jalapānakalpe pathyam apathyañca>
godhūmaṣaṣṭiśālyannaṃ yavajāṅgalajāmiṣam // Āk_1,17.33 //
gavyaṃ sarpirdadhi kṣīramudaśvinnavanītakam /
madhvikṣudāḍimadrākṣāmocakharjūraśarkarāḥ // Āk_1,17.34 //
sahakāraphalaṃ dhātrī nālikerajalaṃ navam /
kūṣmāṇḍālāburunimbapatraphalāni ca // Āk_1,17.35 //
patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau /
suniṣaṇṇakagoraṇṭī jīvantīdvayakaṃ tathā // Āk_1,17.36 //
rājavṛkṣakaśothaghnī cillī vāpi laghucchadā /
śatāvarī taṇḍulī ca matsyākṣī ca vidārikā // Āk_1,17.37 //
upodakī ca vārttākī kāravallīphalāni ca /
laghukośātakī lakṣmī paṭolaṃ tālamūlakam // Āk_1,17.38 //
mocāyāḥ kusumaṃ daṇḍaphalāni kṣudradantikā /
sadāphalaṃ ca matsyāṇḍī śṛṅgaveraṃ ca saindhavam // Āk_1,17.39 //
phalapūrāmlakaṃ pakvadhātrīphalam alarkakaḥ /
vāyasī kuntalī caiva vasukanyālikā tathā // Āk_1,17.40 //
kustumbarī ca sarasī śārṅgerī cakramardakaḥ /
maṇḍūkaparṇī pālakyāḥ patraṃ gāṅgerukaṃ tathā // Āk_1,17.41 //
ākhukarṇī kāsamardapatraṃ gāṅgerukaṃ tathā /
saṃskārārthaṃ ca kaiḍaryasaindhavoṣaṇajārakāḥ // Āk_1,17.42 //
sarve'pi madhuraprāyāḥ svāduśītāḥ sukhapradāḥ /
katakasya ca pathyāyāḥ śalāṭuṃ lavaṇāktakam // Āk_1,17.43 //
nīlotpalābjayor nālapuṣpaśālūkakesarāḥ /
snehayuktaṃ bhajetsnānaṃ śvetāmbaradharaḥ śuciḥ // Āk_1,17.44 //
kastūrīcandanahimakarpūrair anulepanam /
mandānilaṃ puṣpamālyaṃ kaumudīratnabhūṣaṇam // Āk_1,17.45 //
pathyaṃ rucyaṃ jalīyaṃ ca svāduprāyaṃ ca sadravam /
ghṛtakṣīrayutaṃ bhaktaṃ bhuñjītodakasevakaḥ // Āk_1,17.46 //
tāmbūlacarvaṇaṃ kuryāt sakarpūraṃ sukhāsanam /
nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram // Āk_1,17.47 //
śālmalī tūlaśayyā ca niśi nidrā yathāsukham /
ūnātimātraviṣṭambhivibandhyuṣṇakharāṇi ca // Āk_1,17.48 //
rūkṣāhṛdyasthiragurupicchilākālabhojanam /
kulmāṣabṛhatīcoṣadvayālābunirūḍhakam // Āk_1,17.49 //
kulutthayūṣakāliṅgaguñjāvṛkṣaphalaṃ tathā /
palāṇḍu laśunaṃ sarvakandaṃ siddhārthakaṃ tathā // Āk_1,17.50 //
ajāṅgalaṃ palaṃ matsyaṃ kiṃcitkṣīrānnabhojanam /
anuktaśākamannaṃ ca phalaṃ kṣīrayutaṃ palam // Āk_1,17.51 //
sarvakṣīrayutānsarvānrasānamadhurānapi /
tilatailaṃ ca tatkalkam etaiḥ saṃyuktam auṣadham // Āk_1,17.52 //
bahubhāṣyātapachāyāsamacintādhvaroṣaṇam /
śokavāhanabhītiś cālasyātyantarataṃ tathā // Āk_1,17.53 //
mūrdhni bhāravahaścāṃbhastaraṇaṃ copavāsakam /
vyāyāmerṣyādivāsvāpo niśi jāgaraṇaṃ tathā // Āk_1,17.54 //
purovāto himaṃ dhūlirvātaprāyasthalaṃ tathā /
dhūmaprāyagṛhaṃ talpaṃ kārpāsaparikalpitam // Āk_1,17.55 //
agniḥ śramāmbujananaṃ tathoṣṇāmbaradhāraṇam /
kauśeyadhāraṇaṃ tūrvostāḍanaṃ kaṭhināsanam // Āk_1,17.56 //
uṣṇālayakṣārakūpasalilaṃ kaṭutiktakau /
amlaḥ kaṣāyatiktaśca rāmaṭhaṃ ca virūkṣakam // Āk_1,17.57 //
madirā ca vasā majjā mūtraṃ duṣṭajalāni ca /
madaṃ śītamanārogyaṃ bhojanaṃ tailavarjitam // Āk_1,17.58 //
abhyaṅgaṃ kāñjikaṃ śītaṃ rogābhāve kaṣāyakam /
vidāhi śoṣaṇaṃ mūrdhni snānamapyuṣṇavāribhiḥ // Āk_1,17.59 //
kāraṇaṃ doṣakopānāṃ nindyamanyadvivarjayet /
<pītajalajīrṇalakṣaṇam>
svasthaḥ pītvā sukhāsīnaḥ salilaṃ vāgyataḥ śuciḥ // Āk_1,17.60 //
visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet /
yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā // Āk_1,17.61 //
jalaṃ jīrṇaṃ vijānīyādauṣadhena vinā yadā /
nirgacchetsalilaṃ pītaṃ tadā svasthataro mataḥ // Āk_1,17.62 //
nirgate pītasalile niḥśeṣe kṣutprajāyate /
tailābhyaṅgaṃ tataḥ kuryādvihitaṃ pathyamācaret // Āk_1,17.63 //
<jalājīrṇalakṣaṇaṃ tatparihāraśca>
parihāraṃ vinā rogā jāyante nāvicārataḥ /
śramaḥ klamaśca vamanaṃ śirastodaḥ śirobhramaḥ // Āk_1,17.64 //
salilastambhaśoṣau cābhiṣyando vegarodhanam /
gulmodāvartakau vahnisadanaṃ gātrabhañjanam // Āk_1,17.65 //
todo bastau mehane ca vakṣaṇe hṛdi locane /
jaṅghodveṣṭanakaṃ śvāso bhuktidveṣastvarocakaḥ // Āk_1,17.66 //
aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ /
sakṛdambhoviśoṣaś ced rūkṣāyāsādikarmabhiḥ // Āk_1,17.67 //
sa doṣo na tu vijñeyo doṣastaṃbho'sakṛdyadi /
prapīte salile stabdhe cikitsātra vidhīyate // Āk_1,17.68 //
kūṣmāṇḍapatrair udaraṃ bastiṃ cācchādayetsudhīḥ /
mūtramocanakṛllepaṃ vidadhyājjalamuktaye // Āk_1,17.69 //
yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam /
saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam // Āk_1,17.70 //
nālikerodakairvāpi sasitorvārubījakam /
kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet // Āk_1,17.71 //
yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ /
yadvā stabdhe jale pīte svāduśītairviśodhayet // Āk_1,17.72 //
kṛṣṇāmadanasindhūtthaiḥ kalkairmadhuyutairvamet /
pathyācūrṇaṃ nālikerajalaiḥ pītvā virecayet // Āk_1,17.73 //
yadvā trijātakavyoṣakrimighnāmalakābdakaiḥ /
trivṛtsarvasamā yojyā hyetatsarvasamā sitā // Āk_1,17.74 //
sakṣaudragulikāṃ kṛtvā lihedambhovimuktaye /
rātrau varā sevitā cetsarvadoṣavināśinī // Āk_1,17.75 //
nābheradhaścārdrapaṭaṃ kṣaṇamātraṃ nidhāpayet /
avagāhena śītāmbho mūrdhni vā śītavāri ca // Āk_1,17.76 //
nikṣipedathavā sārdrasikatātalpaśobhite /
dhārāgṛhe vā cāsīta trapusorvārubījakam // Āk_1,17.77 //
varīdrākṣāmbunā peyaṃ vā tu kāśmīrajaṃ vṛṣam /
drākṣārasena vā peyaṃ karkaṭībījakāni ca // Āk_1,17.78 //
taṇḍulakṣālanajalairmadhukaṃ vātha śarkarām /
sadrākṣaṃ ca guḍaṃ dārvīṃ taṇḍulodakayogataḥ // Āk_1,17.79 //
yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
varīṃ vā śarkarāyuktāṃ drākṣāṃ vā mastunā saha // Āk_1,17.80 //
jalena vā guḍaṃ peyaṃ nālikerajalena vā /
tugākṣīrībhavaṃ kalkaṃ vāpi karkārubījakam // Āk_1,17.81 //
kalpaṃ vā tāmalakyāśca mūlaṃ vā yaṣṭikalkakam /
piśācakadalīpakvaphalaṃ kṣaudrasitānvitam // Āk_1,17.82 //
nālikerajalairvāpi takrairvā mastunāpi vā /
rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ // Āk_1,17.83 //
yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
dāḍimasya rasairvāpi tvabhīrośca rasaistathā // Āk_1,17.84 //
alābośca rasairvāpi pibedelāṃ saśarkarām /
kadalīkandayaṣṭyāhvaśvadaṃṣṭrāśca kaśerukāḥ // Āk_1,17.85 //
tṛṇapañcakamūlāni śukrā caiva śatāvarī /
eteṣāṃ kadalīkandapramukhānāṃ kaṣāyakam // Āk_1,17.86 //
sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
<uṣaḥpānaguṇāḥ>
evaṃ brāhme muhūrte yatpītaṃ vāri rasāyanam // Āk_1,17.87 //
doṣān aśeṣān śamayed rogānapi vināśayet /
raktavātaṃ ca vātāṃśca hṛdrogaṃ śvāsakāsakam // Āk_1,17.88 //
raktapittaṃ ca pittāni grahaṇīchardyarocakān /
kṣayamūrcchākuṣṭhamehamohagaṇḍārbudān gadān // Āk_1,17.89 //
gulmaplīhāśmarīśūlānāhājīrṇaviṣūcikāḥ /
krimiṃ pāṇḍuṃ kāmilāṃ ca halīmakavisarpakāḥ // Āk_1,17.90 //
vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam /
jatrūrdhvaguhyakān rogān apasmāraṃ ca vibhramam // Āk_1,17.91 //
jvarān ādhmānajaṭharamūtrāghātagudāṅkurān /
valīpalitanirmukto jīvettriśatavatsaram // Āk_1,17.92 //
sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ /
<nāsāpānarasāyanam>
nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ // Āk_1,17.93 //
śuktimātraṃ pratidinaṃ pathyāśī vijitendriyaḥ /
indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam // Āk_1,17.94 //
śatāyuṣyam avāpnoti nāsārandhrarasāyanam // Āk_1,17.95 //


Āk, 1, 19
<ṛtucaryā, kālavibhāgaḥ>
śrībhairavī /
bhagavan tvatprasādena nityācārakramaḥ śrutaḥ /
svāminnaimittikācāraṃ śrotuṃ vāñchāsti me vada // Āk_1,19.1 //
śrībhairavaḥ /
tacchṛṇu tvaṃ mahādevi brūmi naimittikīṃ vidhim /
kālādhīnaḥ sa tu bhavedanapāyo'mitaḥ sadā // Āk_1,19.2 //
anādinidhanaḥ sūkṣmaḥ sthūlo vyāptaḥ sadātanaḥ /
brahmādayaśca sūryādyā mahābhūtādayaḥ pare // Āk_1,19.3 //
kālānusāriṇaḥ sarve prayatne kālarūpiṇaḥ /
kālādeva hi jāyante līyante tatra sarvadā // Āk_1,19.4 //
yaḥ kālaḥ so'hameveti tvaṃ ca kālapravartinī /
tasmājjanmabhṛtāṃ janmanidhanāya nivedyate // Āk_1,19.5 //
avibhājyo hi kālo'yaṃ tathāpi pravibhajyate /
tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate // Āk_1,19.6 //
sa kālo lava ityuktastruṭī triṃśallavair bhavet /
tadyo'yaṃ syāttruṭiḥ kālo mātrā syāttaddvayānvitā // Āk_1,19.7 //
dṛkpakṣmaṇoḥ parikṣepaḥ sa tu mātrā praśasyate /
mātrāṣṭādaśabhiḥ kāṣṭhā kāṣṭhātriṃśadyutā kalā // Āk_1,19.8 //
kalātriṃśatkṣaṇaḥ proktaḥ kṣaṇaiḥ ṣaḍbhiśca nāḍikā /
nāḍīdvayaṃ muhūrtaḥ syāttaiścaturbhiśca yāmakaḥ // Āk_1,19.9 //
yāmaiścaturbhir divasastathā rātrirbhavetpriye /
evaṃ divāniśaṃ kiṃ tu pūrvāhṇo daśa nāḍikāḥ // Āk_1,19.10 //
madhyāhne daśa nāḍī syādaparāhṇastathaiva ca /
pūrvarātraṃ cārdharātraṃ tathaivāpararātrakam // Āk_1,19.11 //
divasaiḥ pañcadaśabhiḥ pakṣaḥ syācchuklasaṃjñakaḥ /
dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate // Āk_1,19.12 //
māsābhyāmṛtusaṃjñā syādṛtubhyāṃ kālasaṃjñakaḥ /
ṛtutrayaṃ syādayanaṃ dvābhyāṃ saṃvatsaro bhavet // Āk_1,19.13 //
aṣṭādaśaprakāreṇa kālastasmādvibhajyate /
māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ // Āk_1,19.14 //
śiśiraśca vasantaśca grīṣmo varṣā śaraddhimaḥ /
ṛtavo dakṣiṇaṃ teṣāṃ kathayāmi śṛṇu priye // Āk_1,19.15 //
<hemantartusvarūpam>
tatra sūryo diśaścaiva himānīkaluṣīkṛtāḥ /
dhūmadhūmrarajomando vāyuḥ śītaprabodhanaḥ // Āk_1,19.16 //
romāñcakārī kaubero lavalyaḥ puṣpitāstadā /
puṃnāgalodhraphalinīpuṣpāmoditaṣaṭpadāḥ // Āk_1,19.17 //
gajavājīgomahiṣīkākājādyāśca garvitāḥ /
saritprāleyapaṭalasaṃchannaśakunādayaḥ // Āk_1,19.18 //
soṣṇabāṣpajalāḥ kūpāḥ paśya haimantike ṛtau /
<śiśirartusvarūpam>
evaṃ hi śiśire kāle cayaṃ yāti kaphaḥ svataḥ // Āk_1,19.19 //
<vasantartusvarūpam>
vasante vimalā dikkāḥ sūryaścāruṇadīdhitaḥ /
malayānilasañcāro navapallavaśobhitāḥ // Āk_1,19.20 //
navīnatvakpalāśāḍhyā vṛkṣāḥ sarvatra puṣpitāḥ /
sahakāśokabakulamādhavīcampakodbhavaiḥ // Āk_1,19.21 //
palāśakādimaiḥ puṣpaiḥ pravibhāti vanasthalī /
bhramadbhramaranidhvānakokilālāpasaṃkulā // Āk_1,19.22 //
śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam /
<grīṣmartusvarūpam>
grīṣme tīkṣṇakaraścaṇḍo'tasīkusumasannibhaḥ // Āk_1,19.23 //
saṃtāpitamahīdikkaḥ śoṣitāśeṣabhūrasaḥ /
dāvāgninātijvalitā diśo bhūmiśca dhūsarāḥ // Āk_1,19.24 //
nairṛto vāyuratyugro vātyā cogrāsukhā bhavet /
ātapasvedapavanaiḥ prāṇino jvaritā iva // Āk_1,19.25 //
saṃtaptakroḍamahiṣamātaṅgair ākulīkṛtāḥ /
caṇḍāśukiraṇottaptaśuṣkasvalpajalānvitāḥ // Āk_1,19.26 //
kallolitāstaṭākādyāḥ saṃtaptajalajantavaḥ /
jīrṇaśuṣkaviśīrṇaiśca parṇaiśca patitair drumāḥ // Āk_1,19.27 //
soṣmāśchāyāvihīnāśca vāyuvyākulitā bhṛśam /
śuṣkapatralatāgulmāḥ śirīṣāḥ kusumojjvalāḥ // Āk_1,19.28 //
śleṣmakṣayaścānudinaṃ tasmādvāyoścayo bhavet /
<varṣartusvarūpam>
varṣartau paścimo vāyurmahī navatṛṇāvṛtā // Āk_1,19.29 //
bhinnaistathāñjanābhaiśca jaladaiśchāditākhilā /
śakragopāvṛtā pṛthvī sarvasasyamanoharā // Āk_1,19.30 //
bhūlatānivahacchannā jalaklinnā ca paṅkilā /
mattakekikulakrīḍānṛttavistīrṇapiñchakā // Āk_1,19.31 //
bhekabhīkaranidhvānabadhirīkṛtadiṅmukhā /
kadambakadalījātikuṭajāmodamedurā // Āk_1,19.32 //
dhārādharāmbudhārābhighātanaṣṭasaroruhā /
prabhūtasalilāpūrṇasopānā dīrghikā bhṛśam // Āk_1,19.33 //
patisaṃyogasadṛśamahākārā mahājalāḥ /
pūrṇobhayataṭāntāśca nadyaḥ sakaluṣodakāḥ // Āk_1,19.34 //
nabhaḥ stanitajīmūtaprodyadvidyutpradīpitam /
anyonyāmbudasaṃghaṭṭajātanirghoṣabhīkaram // Āk_1,19.35 //
indracāpalasanmeghacchāditārkendumaṇḍalam /
vanaṃ hṛṣṭājamahiṣakiṭicātakasaṅkulam // Āk_1,19.36 //
śleṣmā kṣīṇataro vāyoḥ kopaḥ pittacayastadā /
<śaradṛtusvarūpam>
śaradi sphuritābhāśca bhānostīkṣṇā marīcayaḥ // Āk_1,19.37 //
prakṣīṇavārivimalavāridonmuktamārgakāḥ /
jyotsnāmṛtarasāsiktamoditākhilajantavaḥ // Āk_1,19.38 //
sphuritoḍukulākīrṇā rātrayaśca manoharāḥ /
vimalākāśarucirāḥ kāmalīlotsavapradāḥ // Āk_1,19.39 //
mahī cāśyānapaṅkā ca kaṇikāpūrṇaśālikā /
sadasyaḥ phullakamalakumudotpalamaṇḍitāḥ // Āk_1,19.40 //
prahṛṣṭamīnahaṃsālīlīlālolataraṅgikāḥ /
amalāmbusarākīrṇāḥ snānapānahitapradāḥ // Āk_1,19.41 //
diśaḥ praphullarucirakāśacāmaraśobhitāḥ /
vimalāmoditakroñcamallikāparimaṇḍitāḥ // Āk_1,19.42 //
saptacchadarajoyogadṛptadantikulaṃ vanam /
prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati // Āk_1,19.43 //
<ādānavisargakālasvarūpam>
divāniśādimadhyānte śleṣmapittasamīraṇāḥ /
kupyanti ṛtavaḥ sarve pravartante kramācchive // Āk_1,19.44 //
dinamāgneyarūpaṃ syād rātriḥ saumyamayī bhavet /
dvau ca pakṣau tadā devi ṛtū hemantaśaiśirau // Āk_1,19.45 //
tau ṛtū himakālaḥ syāduṣṇau madhunidāghakau /
prāvṛṭśaradṛtū jñeyau varṣākālaḥ sa ucyate // Āk_1,19.46 //
ṛtubhiḥ śiśirādyaistattribhiḥ syāduttarāyaṇam /
tadā jñeyamiti jñeyamādānaṃ tadbhavetpriye // Āk_1,19.47 //
sūryānilau svabhāvena bhūmisaumyarasāpahau /
kiṃtu mārgavaśādetāvatyuṣṇakhararūkṣakau // Āk_1,19.48 //
ādadāte balaṃ tejaḥ prāṇināṃ prativāsaram /
tiktaḥ kaṣāyakaṭukau prabalāḥ syuryathottaram // Āk_1,19.49 //
prāvṛḍādyaiśca ṛtubhistribhiḥ syāddakṣiṇāyanam /
etatsomātmakaṃ viddhi visargākhyamiti smṛtam // Āk_1,19.50 //
prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param /
balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet // Āk_1,19.51 //
gate bhūtalatāpe'smin prāṇināṃ prativāsaram /
kālo balaṃ visṛjati prabalāḥ syuryathottaram // Āk_1,19.52 //
atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi /
hemante śiśire pūrṇaṃ madhau śaradi madhyamam // Āk_1,19.53 //
grīṣme prāvṛṣi śītaṃ syātsarveṣāṃ prāṇināṃ balam /
<hemantartucaryā>
rasasya balinaḥ śītasaṃvṛtatvāddhimāgame // Āk_1,19.54 //
koṣṭhāgneścāvikīrṇatvātpiṇḍito jaṭhare yataḥ /
tato balīyān koṣṭhāgnis tasmin svalpāśano yadi // Āk_1,19.55 //
vāyunā dīpyate vahniḥ paceddhātūn rasādikān /
tasmāddhimāgame sevyo madhuro lavaṇāmlakaḥ // Āk_1,19.56 //
atha dairghyānniśānāṃ tu kṣudhā prātastarāṃ bhavet /
dinacaryāprakāreṇa visṛjanmalamūtrakam // Āk_1,19.57 //
dantakāṣṭhādikaṃ sarvaṃ vidadhyātparameśvari /
tato mūrdhārhavātaghnatailenābhyaṅgam ācaret // Āk_1,19.58 //
gātrābhyaṅgaṃ mardanaṃ ca yāvacchakyaṃ ca yathāsukham /
kuśalair bāhuyuddhaṃ ca yāvacchakyaṃ bhajettataḥ // Āk_1,19.59 //
godhūmacaṇakair mudgair hṛtatailo yathāvidhi /
snātvā kauśeyeke rakte laghunyuṣṇe susāndrake // Āk_1,19.60 //
vāsasī paridhāyaiva kastūryā kuṅkumena ca /
kālāgarudraveṇaiva carcāṃ kurvīta vigrahe // Āk_1,19.61 //
dhūpayeddehacikurānkālāgarujadhūpataḥ /
campakaṃ bakulaṃ puṣpaṃ śatapatraṃ ca kaitakam // Āk_1,19.62 //
javādyairupaliptāni kṛtvā śirasi dhārayet /
guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram // Āk_1,19.63 //
snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam // Āk_1,19.64 //
śauce sukhoṣṇaṃ salilaṃ soṣmalaṃ cāru mandiram /
śayanaṃ kauthakaślakṣṇamṛdulājinakambalaiḥ // Āk_1,19.65 //
prāvāraiḥ śubhakauśeyaiḥ krameṇāstṛtamujjvalam /
bhajedavṛddhasūryāṃśūn pṛṣṭhabhāgena śāmbhavi // Āk_1,19.66 //
svedaṃ copānahaṃ nityaṃ hasantītīvratāpite /
garbhagehe nivāsaṃ ca vṛttapīnonnatastanīḥ // Āk_1,19.67 //
rathāṅgavṛttasuśroṇyo rambhāstambhorumaṇḍitāḥ /
madyapānamadonmattā vastrasraggandhaśobhitāḥ // Āk_1,19.68 //
priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā /
kastūrī kuṅkumaṃ candraṃ lavaṅgaṃ jātikāphalam // Āk_1,19.69 //
pratyekaṃ niṣkamekaṃ syātsāraḥ khadirasambhavaḥ /
yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā // Āk_1,19.70 //
gulikāṃ maricākārāṃ kuryāddaurgandhyanāśinīm /
vātaśleṣmaharā rucyā guṭikaiṣā prakīrtitā // Āk_1,19.71 //
guṭyanvitaṃ ca tāmbūlaṃ yatheṣṭaṃ bhakṣayetsadā /
evaṃ hemantacaryā syāt śiśire 'pyamumācaret // Āk_1,19.72 //
śleṣmā citaḥ syānnitarāṃ bhajeddhaimantikaṃ vidhim /
atrādānabhavaṃ rūkṣaṃ bhavecchīto mahattaraḥ // Āk_1,19.73 //
<vasantartucaryā>
śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ /
nāśayejjāṭharaṃ vahniṃ svayaṃ toyasvabhāvataḥ // Āk_1,19.74 //
janayedrogamakhilaṃ tasmācchīghraṃ kaphaṃ jayet /
atha vāsantikāṃ caryāṃ kathayāmi mama priye // Āk_1,19.75 //
tīkṣṇāñjanacchardinasyair vyāyāmodvartanairapi /
pādābhyāṃ mardanenoṣmavārisnānena taṃ haret // Āk_1,19.76 //
kāṣāyaraktakausumbhakauśeyavasanāni ca /
paridhāya sakarpūrāgaruṇāṅgāni dhūpayet // Āk_1,19.77 //
kastūrīkuṅkumahimaiścandanairlepayet tanum /
cūtacampakapunnāgapūgakesarapāṭalam // Āk_1,19.78 //
mādhavīketakīmallikāśokanavamālikāḥ /
javādyairlepitāḥ kṛtvā vahetkalhāramutpalam // Āk_1,19.79 //
madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param /
mādhavāriṣṭamārdvīkāsavaśīthur itīritāḥ // Āk_1,19.80 //
kṣaudrair madakaradravyai racito mādhavaḥ smṛtaḥ /
ciraṃ madakaradravyaṃ khanitvā sthāpitaṃ bhuvi // Āk_1,19.81 //
ariṣṭo'yamiti jñeyo mārdvīko gostanībhavaḥ /
āsavo madakṛddravyasavanādvā samudbhavaḥ // Āk_1,19.82 //
śīthur ikṣurasājjātaḥ sevyāḥ pañca mayā matāḥ /
kāminīvadanāmbhojavāsitāś cittahāriṇaḥ // Āk_1,19.83 //
puṣpādivāsitā hṛdyāḥ kāntānayanarañjitāḥ /
purāṇāḥ kaṭukāstiktāḥ kaṣāyāḥ śleṣmahāriṇaḥ // Āk_1,19.84 //
mātuluṅgāmrajambūnāṃ patrapuṣpaphalānvitāḥ /
suhṛdbhiḥ saha jaṃbīrarasārdrakapalāṇḍukam // Āk_1,19.85 //
jāṅgalaṃ palalaṃ śūlyaṃ tadrasaṃ ca kṛtaṃ navam /
purāṇakṣaudragodhūmayavaṣaṣṭikaśālikān // Āk_1,19.86 //
bhajetkaphaghnaṃ śākaṃ ca vyañjanaṃ pānakaṃ tathā /
amadyapastu śuṇṭhyambu mustāmbu kṣaudravāri vā // Āk_1,19.87 //
khadirāsanasārotthakvathitaṃ vāri vā pibet /
udyāne saudhakācādyairmaṇinīkāśarocibhiḥ // Āk_1,19.88 //
kuṭṭimair maṇḍite cārumaṇḍape suratocite /
kokilālāparucire sugandhikusumojjvale // Āk_1,19.89 //
bahupādapasacchāyāvāritoṣṇāśudīdhitau /
samantāt salilāpūrṇakulyābhiḥ śītalīkṛte // Āk_1,19.90 //
malayānilasañcāraśamitaśramavāriṇi /
nānāprasūnasubhagaśākhinīnālanandite // Āk_1,19.91 //
lambamānasugandhasraṅmakarandābhiṣecite /
uśīrapāṭalīpaṅktiśobhite bisavistṛte // Āk_1,19.92 //
puṣpair ākīrṇite mandatālavṛntānilojjvale /
samāsīnaḥ priyālāpacaturāḥ kāmalolupāḥ // Āk_1,19.93 //
kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ /
taruṇī ramayan goṣṭhīḥ kurvaṃstābhirmanoharāḥ // Āk_1,19.94 //
suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī /
atiśītagurusnigdhasvādvamlalavaṇāni ca // Āk_1,19.95 //
tilekṣukṣīravikṛtidivāsvapnātipicchilam /
matsyaṃ kṣārodakaṃ pūpaṃ śleṣmalaṃ varjayenmadhau // Āk_1,19.96 //
<grīṣmartucaryā>
grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān /
snigdhān guṇāṃśca kṣapayetkaphastasmātkṣayaṃ vrajet // Āk_1,19.97 //
tena vāyuścitaḥ syācca pūritaiḥ śītalairjalaiḥ /
candanāgarukastūrīkuṅkumaiśca sugandhibhiḥ // Āk_1,19.98 //
prasūnairvividhaiḥ phullairvāsite mallikādibhiḥ /
kāminīpīnavakṣojadaghnāmbuni suśodhite // Āk_1,19.99 //
hrade vā dīrghikāyāṃ vā saṃskṛtāyāṃ yathāvidhi /
ā karṇapūrṇanayanavirājitamukhendubhiḥ // Āk_1,19.100 //
mṛṇālabhūṣaṇodbhāsiśirīṣamṛdubāhubhiḥ /
karpūramuktākusumamālāmalayajojjvalaiḥ // Āk_1,19.101 //
sūkṣmakausumbhavasanabaddhamadhyanitambibhiḥ /
svanūpuraravākṛṣṭasārasārāvarañjitaiḥ // Āk_1,19.102 //
jalakrīḍāticaturaiḥ saṃyuktaḥ kāminījanaiḥ /
saṃkrīḍeta karonmuktavārisiktāṅganāmukhaḥ // Āk_1,19.103 //
drutiśṛṅgamukhotsṛṣṭavārisecitavigrahaḥ /
tābhirbhujāntaraṃ śliṣyan kurvan līlāṃ muhurmuhuḥ // Āk_1,19.104 //
uttīrya ca vapurvastrair udvartya cikurānsukham /
svacche sūkṣme kaṣāye ca vasane dhārayettataḥ // Āk_1,19.105 //
candanāgarukarpūrairdhūpayetkeśavigrahau /
śrīkhaṇḍacandrakastūrīpaṅkacarcitavigrahaḥ // Āk_1,19.106 //
nepālamālatīmallīpāṭalīśatapatrakāḥ /
saugandhikaṃ maruvakaṃ hrīveraṃ ca mṛgāṇḍajaiḥ // Āk_1,19.107 //
sugandhatailairliptāni dhārayet kusumāni ca /
atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ // Āk_1,19.108 //
svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ /
svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham // Āk_1,19.109 //
tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk /
śithilāvayavakṣīṇaprāṇabuddhibalaḥ priye // Āk_1,19.110 //
madhuraṃ śītalaṃ snigdhaṃ dravaṃ laghu hitaṃ bhajet /
sadyaḥ saśarkaraṃ lihyācchāleyaṃ jāṅgalaṃ palam // Āk_1,19.111 //
ameduraṃ māṃsarasaṃ rasālāṃ pānakaṃ pibet /
pañcasāraṃ ca rāgaṃ ca ṣāḍavaṃ cāthavā hitam // Āk_1,19.112 //
<rasālāpānake>
śarkarāmaricopetaṃ dadhi hastaviloḍitam /
etadrasālā vikhyātā rambhāpanasacūtajaiḥ // Āk_1,19.113 //
phalaiḥ saśarkarāmbhobhir navamṛtpātragaṃ kṛtam /
īṣadamlamiti khyātaṃ pānakaṃ taddhitaṃkaram // Āk_1,19.114 //
<pañcasāraḥ>
mṛdvīkārājakharjūramadhūkakusumāni ca /
śrīparṇīkṣudrakharjūrīparipakvaphalāni ca // Āk_1,19.115 //
saśarkarāmbu nikṣipya dṛḍhaṃ hastena peṣayet /
saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam // Āk_1,19.116 //
pañcasāra iti khyāto hṛdyo vātakaphāpahaḥ /
<rāgaṣāḍavau>
sitākṣaudrādimadhuradravyayuktaṃ phalaṃ ca yat // Āk_1,19.117 //
svacchaṃ rāga iti jñeyaḥ sarvasantāpanāśanaḥ /
ayameva tu sāndraś cel lehyaṃ ṣāḍava īritaḥ // Āk_1,19.118 //
sa ca vastreṇa saṃśuddhaḥ peyaṣāḍava ucyate /
etatpañcavidhaṃ pānaṃ pāṭalīcampakādibhiḥ // Āk_1,19.119 //
elayā vāsitaṃ śuddhaṃ mṛdbhāṇḍe sthāpite nave /
uśīratālavṛntasya vāyunā śītalīkṛtam // Āk_1,19.120 //
mocacocadalopetameṣā sāmānyasaṃskṛtiḥ /
atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam // Āk_1,19.121 //
pāṭalīketakīpuṣpakarpūrasurabhīkṛtam /
sāndrāṃbareṇa saṃvītaṃ tālavṛntaiḥ suśītalam // Āk_1,19.122 //
pibejjalaṃ tālasālapūgakharjūrapādapaiḥ /
nālikerāmrapanasajambūpunnāgacampakaiḥ // Āk_1,19.123 //
karapraceyavyālambiphalapuṣpakagucchakaiḥ /
drākṣāstabakasaṃchannaśākhāntaritarājitaiḥ // Āk_1,19.124 //
mādhavīstabakālīnabhṛṅgagītābhinanditaiḥ /
nānāsugandhitarubhir vāryamāṇārkadīdhitau // Āk_1,19.125 //
haṃsasārasakāraṇḍaśobhamānasarovare /
paritaḥ pravahatkulyātaraṅgānilaśītale // Āk_1,19.126 //
nṛtyatkekikalākīrṇakokilālāpaśobhite /
śārikāśukasaṃlāpamuhyanmānavatījane // Āk_1,19.127 //
udyāne bālakośīravṛtau salilasecite /
mṛṇālapadmakalhārotpalapallavanirmite // Āk_1,19.128 //
sugandhipuṣpamālābhirlambamāne suśītale /
ārdrāmbaraiśca racitacchāyānavapaṭālike // Āk_1,19.129 //
mādhavīmaṇḍape ramye sarvasantāpahāriṇi /
kadalīmṛṇālakusumapallavaiḥ parikalpitām // Āk_1,19.130 //
cārūttamacchadapaṭāṃ himāmbupariṣecitām /
śayyāmatyantamṛdulāṃ santāpaśramahāriṇīm // Āk_1,19.131 //
tuṣāraśītalataraiścarmavastrābhipūritaiḥ /
sūkṣmair jalalavaiḥ siktaḥ savayobhiḥ samanvitaḥ // Āk_1,19.132 //
madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā /
dīvyan pustamayīkāntāstanahastamukhacyutaiḥ // Āk_1,19.133 //
bālośīrāmbubhiḥ śīte svacchasphaṭikapaṭṭake /
karpūracandanālipte luṭhaṃstāpapraśāntaye // Āk_1,19.134 //
pratyagrasnānaśītāṅgyo muktābharaṇabhūṣitāḥ /
mṛṇālacandanālepā mṛṇālavalayānvitāḥ // Āk_1,19.135 //
svacchāmbarātirucirāḥ pramadāstāpahāriṇīḥ /
cumbanāliṅganasparśais toṣayan parihāsayan // Āk_1,19.136 //
puṣpamālāviracitavitānapariśobhite /
śītāṃśukiraṇasparśadravaccandropalojjvale // Āk_1,19.137 //
candrikākāntilasite mandānilavirājite /
saudhasthale samāsīnaḥ śaśāṅkakiraṇāhvayān // Āk_1,19.138 //
bhakṣānaśnīta tārendukiraṇaiḥ śītalīkṛtam /
saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam // Āk_1,19.139 //
nidāghahaṃ śarīrasya mālācandanadhāriṇaḥ /
svacchāṃśukāvṛtāṅgasya samāptaratikarmaṇaḥ // Āk_1,19.140 //
jalārdrāṃśukavātena tālavṛntānilena ca /
vistāritābjapatrasya vījanaiścāmbuvarṣibhiḥ // Āk_1,19.141 //
mayūratālavṛntaiśca tathā ca haricandanaiḥ /
karpūramallikāmuktāmālābhir madhuraiḥ priye // Āk_1,19.142 //
śārikāśukabālānām ālāpairbisabhūṣaṇaiḥ /
phullakalhārakamalanīlotpalavirājitaiḥ // Āk_1,19.143 //
karpūracandanālepaiḥ kāntaiśca pramadājanaiḥ /
tāpaḥ saṃhriyate cāsya cādānoṣṇābhitāpinaḥ // Āk_1,19.144 //
saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet /
<varṣartucaryā>
athāto vārṣikīṃ caryāṃ śṛṇu vakṣyāmi bhairavi // Āk_1,19.145 //
ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ /
kṣīṇo'pi varṣāsamaye doṣaiḥ sīdati satvaram // Āk_1,19.146 //
savārivāridavrātatirohitadivākare /
vyomni jhañjhāsamīreṇa śītalena tuṣāriṇā // Āk_1,19.147 //
vātaḥ syātkupito'tyantaṃ prataptāyā nidāghataḥ /
bhūmermeghādisiktāyā bāṣpaiḥ kālasvabhāvataḥ // Āk_1,19.148 //
amlapākaiśca lūtādimalinaiḥ salilaistathā /
pittaṃ kupyati cātyarthaṃ durdinatvācca jāṭharaḥ // Āk_1,19.149 //
vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ /
evamanyonyaduṣṭāḥ syurdoṣāḥ sādhāraṇaṃ tataḥ // Āk_1,19.150 //
mardanaṃ ca śiro'bhyaṅgaṃ tailairnārāyaṇairbhajet /
uṣṇodakaiśca bahubhiḥ snātvā saṃmārjayettanum // Āk_1,19.151 //
raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet /
sāndreṇāgarudhūpena śarīraṃ dhūpayecchive // Āk_1,19.152 //
kastūrīṃ kuṅkumaṃ cāru bhajetkālāgarudravam /
kuṭajaṃ ketakīṃ jātiṃ maruvaṃ karavīrakam // Āk_1,19.153 //
snigdhajāṅgalamāṃsāni saṃskṛtāṃstadrasān api /
mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam // Āk_1,19.154 //
ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet /
sauvarcalayutaṃ mastu pañcakolarajoyutam // Āk_1,19.155 //
bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ /
kuryātkaṣāyabastiṃ ca jīrṇadhānyāśanaṃ bhajet // Āk_1,19.156 //
divyaṃ vā kaupamudakaṃ śṛtaṃ peyaṃ sukhāvaham /
atyantavātavarṣe'hni prāyeṇa lavaṇāmlakam // Āk_1,19.157 //
madhuraṃ laghu sakṣaudraṃ śuṣkanistālitāni ca /
vyañjanāni ca tailaṃ ca vaṭakānparpaṭānbhajet // Āk_1,19.158 //
yathāsukhaṃ ca tāmbūlaṃ kastūrīphalasaṃyutam /
netevanīsyād agarudhūpitāmbaramāvahet // Āk_1,19.159 //
sugandhāvayavastiṣṭhetsaudhe bhūbāṣpavarjite /
tuṣāraśītarahite suramye'garudhūpite // Āk_1,19.160 //
divāsuptiṃ nadītoyaṃ saktuṃ jalaghṛtāplutam /
vyāyāmamarkakiraṇān saṃgamātyantikaṃ tyajet // Āk_1,19.161 //
<śaradṛtucaryā>
athātaḥ śāradīṃ caryāṃ vakṣyāmi śṛṇu vāṅmayi /
varṣartau śītavṛṣṭibhyāṃ sahasaiva raveḥ karaiḥ // Āk_1,19.162 //
taptāṅgānāṃ nṛṇāṃ pittaṃ citaṃ vṛṣṭau tu śārade /
sutarāṃ kupyati tadā tasmātpittāpanuttaye // Āk_1,19.163 //
pittaghnatailenābhyaṅgaṃ mardanaṃ mṛdu kalpayet /
sukhoṣṇavāriṇā snānaṃ śuklakāṣāyamambaram // Āk_1,19.164 //
dhṛtvā cāgarukarpūradhūmenāṅgāni lepayet /
bhadraśrīhimaliptāṅgaḥ ketakībhallakāni ca // Āk_1,19.165 //
campakāmbujapatrāṇi vahenmṛgamadānvitam /
virecanaṃ sirāmokṣaṃ tiktājyāsvādanaṃ bhajet // Āk_1,19.166 //
śāligodhūmamudgaṃ ca paṭolakṣaudraśarkarāḥ /
jāṅgalaṃ piśitaṃ tiktaṃ kaṣāyaṃ madhurān bhajet // Āk_1,19.167 //
bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ /
pānakaṃ yāvasaṃ cekṣunālikerodakaṃ navam // Āk_1,19.168 //
agastyodayasaṃśuddhanirviṣaṃ laghu śītalam /
arkendukiraṇottaptaśītaṃ haṃsodakaṃ pibet // Āk_1,19.169 //
maudgayūṣaṃ pradoṣe tu himacandanacarcitaḥ /
sugandhamālānirdhautavasanālaṃkṛtaḥ sukhī // Āk_1,19.170 //
muktāmālāpariṣkāraḥ sugandhośīralepitaḥ /
ramyārāmāparivṛte harmye jyotsnātisundare // Āk_1,19.171 //
samāsīnaścandrapādān seveta taruṇīyutaḥ /
svādan svādaṃścekṣudaṇḍān pittaghnamadirāmapi // Āk_1,19.172 //
pāyaṃ pāyaṃ sukhaṃ tiṣṭhankrīḍayankāminījanam /
yavakṣārādikān kṣārān himam ātṛpti bhojanam // Āk_1,19.173 //
tilatailaṃ ravikarāndivā nidrāṃ vasāṃ dadhi /
tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt // Āk_1,19.174 //
<sarvartusādhāraṇī caryā>
atha sādhāraṇī caryā saṃkṣepādvakṣyate śive /
svādvamlalavaṇānprāyo himavarṣāgame bhajet // Āk_1,19.175 //
tiktoṣaṇakaṣāyāṃśca vasante nitarāṃ bhajet /
nidāghe madhuraprāyaṃ bhajedvarṣātyaye punaḥ // Āk_1,19.176 //
tiktasvādukaṣāyāṃśca varṣartau ca bhajetkramāt /
madhau rūkṣoṣṇamaśnīyād grīṣme snigdhaṃ ca śītalam // Āk_1,19.177 //
prāvṛṭśiśirahemante snigdhaṃ coṣṇataraṃ bhajet /
meghātyaye rūkṣaśītaṃ vidhinānena sevayet // Āk_1,19.178 //
tattadṛtūktān adhikān rasān seveta cānvaham /
anyānapi rasānsarvānalpamātraṃ yathāruci // Āk_1,19.179 //
ekasyāntyaṃ ca saptāhamanyasya dinasaptakam /
evaṃ caturdaśadinam ṛtusaṃdhiriti smṛtaḥ // Āk_1,19.180 //
vartamānāmṛtoścaryāṃ mandaṃ mandaṃ samutsṛjet /
āgāmina ṛtoścaryām ṛtusaṃdhau bhajet kramāt // Āk_1,19.181 //
sātmyadravyavisargācca hyasātmyadravyasevanāt /
rogā bhavanti tasmāttacchīlatyāgau śanairvrajet // Āk_1,19.182 //
ṛtucaryāmiti bhajannāyurārogyam āpnuyāt /
<annapākakramo dhātumalādyutpattikramaśca>
annapākakramaṃ vakṣye samāsena surārcite // Āk_1,19.183 //
bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā /
āhṛtaṃ taddravairbhinnasaṃghātaṃ mārdavaṃ punaḥ // Āk_1,19.184 //
snehena nītaṃ koṣṭhāgnirāmāśayagataṃ pacet /
samānavāyunoddīpto jāṭharastu yathā bahiḥ // Āk_1,19.185 //
sthālīsthaṃ taṇḍulaṃ toyaṃ pacedannaṃ ca pāvakaḥ /
bhuktamātreṇa tatsarvaṃ ṣaḍrasaṃ madhurāyate // Āk_1,19.186 //
pacyamānaṃ kaphotpādyaiḥ phenaḥ syānmadhurādibhiḥ /
phenastu kaphatattvaṃ yātyamlatāṃ ca vidāhataḥ // Āk_1,19.187 //
āmāśayāccyutaṃ tacca pittaṃ bhavati nirmalam /
pakvāśayamanuprāptamagninā pariśoṣitam // Āk_1,19.188 //
piṇḍitaṃ paripakvaṃ syānmahataḥ pākataḥ kaṭuḥ /
pārthivaścāpya āgneyo vāyavyaśceti nābhasaḥ // Āk_1,19.189 //
pañcoṣmāṇaḥ pārthivādīn annānanu pacanti ca /
pañcāhāraguṇān pakvāṃstathā bhūtaguṇānapi // Āk_1,19.190 //
pṛthak pṛthak yathāsvaṃ ca puṣṇantyete yathāsukham /
bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt // Āk_1,19.191 //
pakvaṃ tadannaṃ dvividhaṃ kiṭṭasāraprabhedataḥ /
kiṭṭaṃ tu dvividhaṃ cācchaṃ mūtraṃ sāndraṃ śakṛdbhavet // Āk_1,19.192 //
punaḥ sāraṃ pacantyeva yathāsvaṃ sapta vahnayaḥ /
dhātugāstu tato devi rasādraktaṃ bhavettataḥ // Āk_1,19.193 //
māṃsaṃ māṃsādbhavenmedastasmādasthi prajāyate /
asthno majjā tataḥ śukraṃ śukrādgarbho bhavetpriye // Āk_1,19.194 //
prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet // Āk_1,19.195 //
medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param /
rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca // Āk_1,19.196 //
māṃsasya kiṭṭaṃ khamalā medaso gharmavāri ca /
asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām // Āk_1,19.197 //
snehaḥ śuklasya caujaḥ syātkramāddhātumalāḥ smṛtāḥ /
kiṭṭaṃ prasādo bhavati dhātūnāṃ paripākataḥ // Āk_1,19.198 //
itaretarasaṃstambhā dhātusnehaparamparā /
āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ // Āk_1,19.199 //
tasmādrasastu dhātūnāṃ raktādīnāṃ ca vardhanaḥ /
narāṇāṃ dhātavaḥ sapta santi strīṇāṃ yathā tathā // Āk_1,19.200 //
puṃsāṃ śuklaṃ ca śirasi nārīṇāṃ hṛṣṭamānase /
patisaṅge tu tacchuklaṃ sravanti smaramandire // Āk_1,19.201 //
taccāmbusadṛśaṃ svacchaṃ saumyaṃ garbhāya no bhavet /
bhuktamannaṃ divārātraṃ śuklavṛddhiṃ karoti tat // Āk_1,19.202 //
saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat /
evaṃ pākakrameṇaiva bhavetṣāṇmāturāṃbike // Āk_1,19.203 //
vṛṣyauṣadhaprabhāveṇa sadyaḥ śuklādi jāyate /
caṅkramadbhojyadhātūnāṃ parivṛttiḥ sadā bhavet // Āk_1,19.204 //
<pācakāgnisvarūpam>
jāṭharo bhautikaścaiva dhātavīyo'gnayaḥ smṛtāḥ /
eteṣu jāṭharaḥ śreṣṭho yenānnaṃ paripacyate // Āk_1,19.205 //
sa eva mūlaṃ sarveṣāmagnīnāṃ tatkṣaye kṣayaḥ /
tadvṛddhau ca bhavedvṛddhistanmūlaṃ jīvitaṃ balam // Āk_1,19.206 //
devi tasmāddhitaiḥ sātmyairannapānākhyadārubhiḥ /
pālayettaṃ prayatnena tadāyattā hyarogatā // Āk_1,19.207 //
caturvidhaḥ sa evāgnistīkṣṇo mandaḥ samo'samaḥ /
pittābhimūrchite vāyau samāne tīkṣṇapāvakaḥ // Āk_1,19.208 //
asamyagbahu vā bhuktaṃ pacecchīghraṃ tu pittajān /
rogānkuryāttu mandāgniḥ samāne kaphapīḍite // Āk_1,19.209 //
samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet /
vaktraśoṣādhmānatāśca gauravaṃ cāntrakūjanam // Āk_1,19.210 //
āṭopamasakṛtkuryācchleṣmajān āmayānapi /
svasthānasthe samāne tu samo'gnirabhidhīyate // Āk_1,19.211 //
samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet /
asamo'gnir amārgasthe samāne syātsubhojanam // Āk_1,19.212 //
cirātpacettu durbhuktam acirād vātajān gadān /
kuryāttasmādapramattaḥ samāgniṃ rakṣayetpriye // Āk_1,19.213 //
yāmadvaye pacettīkṣṇaḥ ṣaḍyāmānmandapāvakaḥ /
kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham // Āk_1,19.214 //
asamāgniḥ kadācit tu śīghraṃ vā mandameva vā /
nābhisthāne sthito vahniḥ sarveṣāṃ prāṇināmapi // Āk_1,19.215 //
gajoṣṭraturagādīnāṃ vahniraṅguṣṭhamātrakaḥ /
paśumartyamṛgāṇāṃ ca yavamātrānalo bhavet // Āk_1,19.216 //
gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ /
kṛmikīṭādijantūnāṃ keśamātro hutāśanaḥ // Āk_1,19.217 //
pradīpto jāṭharo vahnirādāvannaṃ pacettataḥ /
annābhāve paceddoṣāndoṣe kṣīṇe pacettataḥ // Āk_1,19.218 //
dhātūndhātukṣaye prāṇānsaṃharetprāṇināṃ param // Āk_1,19.219 //


Āk, 1, 20
<yogarasāyanam>
śrībhairavī /
devadeva kṛpāmbhodhe kālakandarpanāśana /
aṣṭamūrte mahāmūrte pañcakṛtyaparāyaṇa // Āk_1,20.1 //
prapañcitaṃ jagatsarvaṃ tryambaka tripurāntaka /
jaṭākalitabhogīndraphūtkāraklāntacandramaḥ // Āk_1,20.2 //
sūryenduvahninayana smerapañcānana prabho /
kuṇḍalāhiphaṇāratnadyotamānakapolabhūḥ // Āk_1,20.3 //
kundāgradantasubhagapallavādharaśobhita /
hālāhalāsitagala saptabhogīndrabhūṣaṇa // Āk_1,20.4 //
mahāhivalayaprodyadaṣṭādaśabhujojjvala /
sarvadivyāyudhopeta varavyāghrājināṃbara // Āk_1,20.5 //
namatsurāsurādhīśamakuṭotpalaraśmibhiḥ /
nīrājitapadadvandva yogijanmajarāpaha // Āk_1,20.6 //
saccidānandavibhava prasanna karuṇāmbudhe /
oṅkāragamya vimalātarkyācintyāprameya bhoḥ // Āk_1,20.7 //
stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ /
sarvo'pi hi tvamevāsi prasīda parameśvara // Āk_1,20.8 //
tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā /
tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī // Āk_1,20.9 //
ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā /
puruṣastvaṃ manastvaṃ ca buddhiścittamahaṃkṛtiḥ // Āk_1,20.10 //
rasāyanaṃ ca sakalamākhyātuṃ ca savistaram /
ājñāpayāhaṃ yadi te hṛdyā prāṇapriyā vibho // Āk_1,20.11 //
jīvanmuktiḥ kathaṃ nātha yogarūpaṃ ca kīdṛśam /
anugṛhṇīṣva deveśa sukhopāyaṃ bhavāpaham // Āk_1,20.12 //
śrutvā stutiṃ smitamukho bhairavaḥ parayā mudā /
uvāca devīṃ kalyāṇīṃ parvatādhipanandinīm // Āk_1,20.13 //
śrībhairavaḥ /
sādhu sādhu mahāmāye sarvaṃ vetsi sanātane /
tathāpi pṛcchasīśāni lokānāṃ hitakāmyayā // Āk_1,20.14 //
pravakṣyāmi samāsena sāvadhānaṃ śṛṇu priye /
tvatto'nyā vallabhā kā me rahasyārthavibhāṣaṇe // Āk_1,20.15 //
<jīvanmuktalakṣaṇam>
śṛṇu vakṣyāmi deveśi jīvanmuktasya lakṣaṇam /
kāmaṃ krodhaṃ bhayaṃ lobhaṃ madaṃ mohaṃ ca matsaram // Āk_1,20.16 //
mānaṃ lajjāṃ kulaṃ śīlaṃ kutsāṃ dambhaṃ ca vañcanām /
avidyāṃ jaḍatāṃ garvaṃ śītamuṣṇaṃ tathātapam // Āk_1,20.17 //
vātaṃ sukhaṃ ca duḥkhaṃ ca pāpaṃ puṇyaṃ hitāhitam /
tāpatrayaṃ putramitrakalatrādīni yastyajet // Āk_1,20.18 //
na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ /
padmapatram ivāmbhobhir nirliptahṛdayo bhavet // Āk_1,20.19 //
maitrīkṛtātaṭopekṣāmadaitair maṇḍitāśayaḥ /
aihikāmuṣmikasukhaprāptikāryāviraktadhīḥ // Āk_1,20.20 //
nityānityavivekajño hyantaḥkaraṇanigrahaḥ /
jarāmaraṇahīnaśca śivasāmarasātmavān // Āk_1,20.21 //
jīvanmuktaḥ sa vijñeyastīrṇasaṃsārasāgaraḥ /
devadaityādibhirvandyaḥ sa sevyaḥ sa guruḥ śivaḥ // Āk_1,20.22 //
yathāhaṃ sarvalokeṣu pūjanīyo maheśvari /
tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā // Āk_1,20.23 //
dehānteṣu tu muktiryā prāṇināṃ sāprayojanā /
dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ // Āk_1,20.24 //
bhagasaṃdrāvaṇānmuktir bhavecced gardabhādayaḥ /
pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike // Āk_1,20.25 //
retoviṇmūtrasevāyāṃ yadi muktirbhavetpriye /
kapiśca sūkarādyāśca kathaṃ muktā bhavanti te // Āk_1,20.26 //
na kevalāmaratvācca na śivatvādbhavettathā /
taddvayor melanācca syājjīvanmuktiriyaṃ smṛtā // Āk_1,20.27 //
sarvasminsamaye śāstre muktirastyantakālajā /
na dṛśyate karāntasthamaṇivatsā ca śāmbhavi // Āk_1,20.28 //
atigopyamavācyaṃ yaddevānāmapi durlabham /
kathayiṣyāmi deveśi dehasthairyaṃ sadātanam // Āk_1,20.29 //
<jīvanmuktisādhakaśarīrasthairyasaṃpādanopāyaḥ; yogasiddhiḥ>
śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham /
dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam // Āk_1,20.30 //
tasmāddehaṃ prayatnena rakṣayetsarvataḥ sadā /
dehapāte dharmanāśo dharmanāśe kriyācyutiḥ // Āk_1,20.31 //
kriyācyutau kuto yogo yogabhraṃśe na cidbhavet /
cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana // Āk_1,20.32 //
anyopāyaśatenāpi na deho dhāryate sadā /
pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ // Āk_1,20.33 //
saṃmūrchitau mṛtau baddhāvubhau pavanapāradau /
kramādrogaharau nityaṃ mṛtyughnau khecarapradau // Āk_1,20.34 //
rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate /
vāyoḥ saṃdhāraṇājjñānaṃ jñānānmokṣaḥ prajāyate // Āk_1,20.35 //
sarveṣāṃ dehamūlaṃ syāttatsthairye pavanaḥ prabhuḥ /
parasmādakṣarāttasmādākāśaṃ samabhūttataḥ // Āk_1,20.36 //
vāyustasmācca dahanastasmādāpastato mahī /
eteṣāṃ pañcabhūtānāmakṣaraṃ kāraṇaṃ param // Āk_1,20.37 //
vyoma śabdātmakaṃ vāyuḥ śabdasparśātmako bhavet /
vahniḥ śabdasparśarūpamayaḥ salilamucyate // Āk_1,20.38 //
śabdarūpasparśarasātmakaṃ bhūmirviśeṣataḥ /
śabdarūparasasparśagandharūpā bhavet priye // Āk_1,20.39 //
bhūvāyvagnyanilākāśādhiṣṭhātryaścaiva devatāḥ /
brahmā viṣṇuśca rudraśca maheśvarasadāśivau // Āk_1,20.40 //
bhūmir naṣṭāmbusaṃmagnā tāśca grastā mahāgninā /
sa ca caṇḍasamīreṇa śamitaḥ so'pi pārvati // Āk_1,20.41 //
vyomni līnaḥ kramāt tasmād ākāśād udbhavanti te /
antarbahiḥ sthitaṃ vyāptaṃ nirādhāraṃ nirāśrayam // Āk_1,20.42 //
ākāśaṃ cetasā dhyāyan pracchindyād bhavabandhanam /
jagatprāṇamayaṃ vāyuṃ cidānandapradaṃ jalam // Āk_1,20.43 //
niścalīkurute yuktyā vāyuvatsyātsa khecaraḥ /
anantārkāgnisaṃdīptaṃ dahantaṃ jagatāṃ trayam // Āk_1,20.44 //
tejo dhyātvā svahṛdaye nāgninā sa tu bādhyate /
sudhātaraṅganikaraplāvyamānamahītalam // Āk_1,20.45 //
aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate /
abhūtalacarākrāntaṃ bhūtalaṃ bhūtasaṃplavam // Āk_1,20.46 //
hṛdaye bhāvayannityaṃ tasya no pārthivaṃ bhayam /
yadyadbhāvayate citte tattadrūpam avāpnuyāt // Āk_1,20.47 //
yathāgnitvaṃ vrajet kāṣṭhaḥ kīṭo bhramaratāṃ yathā /
<yogāṅgāni>
āsanaṃ prāṇaniyamaḥ pratyāhāraśca dhāraṇā // Āk_1,20.48 //
dhyānaṃ samādhiḥ ṣoḍhā syuryogāṅgāni krameṇa ca /
<1. āsanavidhiḥ>
caturaśītilakṣāṇi hyāsanāni bhavanti hi // Āk_1,20.49 //
teṣu mukhyāsane dve ca siddhapadmāsane smṛte /
<siddhāsanam>
svayoniṃ pādamūlena caikena ghaṭayed dṛḍham // Āk_1,20.50 //
anyaccaraṇamūlaṃ ca mehanopari vinyaset /
avakrāṅgaḥ samāsīno vaśībhūtendriyaḥ priye // Āk_1,20.51 //
niścalākṣo bhruvormadhyaṃ paśyanniścalamānasaḥ /
siddhāsanamidaṃ jñeyaṃ muktimārgapradāyakam // Āk_1,20.52 //
<padmāsanam>
dakṣiṇorau padaṃ vāmaṃ vāmorau dakṣiṇaṃ padam /
vinyasya karayugmena pṛṣṭhabhāgagatena ca // Āk_1,20.53 //
viparītena cāṅguṣṭhaṃ vāmaṃ vāmakareṇa ca /
dakṣiṇaṃ dakṣiṇenaiva dṛḍhaṃ dhṛtvā nijorasi // Āk_1,20.54 //
vinyasya cubukaṃ dhyāyennāsāgraṃ saṃyatendriyaḥ /
etatpadmāsanaṃ khyātaṃ sarvaroganibarhaṇam // Āk_1,20.55 //
<2. prāṇāyāmaḥ; ajapāmudrā>
ādhāraṃ tu gudasthāne caturdalasaroruham /
vādisāntākṣaropetaṃ bālāruṇasamaprabham // Āk_1,20.56 //
svādhiṣṭhānaṃ ṣaḍdalābjaṃ bādilāntākṣarānvitam /
vidyutprabhaṃ tato devi ratnābhaṃ maṇipūrakam // Āk_1,20.57 //
ḍādiphāntārṇasaṃyuktaṃ nābhau dalaśatātmakam /
anāhataṃ suvarṇābhaṃ dvādaśacchadapaṅkajam // Āk_1,20.58 //
hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate /
ṣoḍaśāraṃ mahāpadmaṃ ṣoḍaśasvarabhūṣitam // Āk_1,20.59 //
ājñācakraṃ dvayadalaṃ padmahastavirājitam /
śvetamevaṃ kramāddevi ṣaṭcakraṃ samudāhṛtam // Āk_1,20.60 //
nābher adhastānmeḍhrasyopariṣṭāt kanda ucyate /
vihaṃgamāṇḍasaṅkāśastatra nāḍīsamudbhavaḥ // Āk_1,20.61 //
saptatidvisahasrāḥ syustāsu mukhyā daśa smṛtāḥ /
iḍā ca prathamā nāḍī piṅgalā ca dvitīyakā // Āk_1,20.62 //
suṣumnā ca tṛtīyā syādgāndhārī ca caturthikā /
pañcamī hastijihvā syātṣaṣṭhī pūṣā tarasvinī // Āk_1,20.63 //
saptamyalambuṣā nāḍī cāṣṭamī ca kuhūḥ smṛtā /
navamī śaṅkhinī caiva daśamī ca krameṇa hi // Āk_1,20.64 //
etāstu prāṇavāhinyo vāyavastu japāḥ smṛtāḥ /
prāṇāpānau tathā vyānodānau caiva samānakaḥ // Āk_1,20.65 //
nāgaḥ kūrmaśca kṛkalo devadatto dhanañjayaḥ /
sarveṣu nāḍīcakreṣu vartante daśa vāyavaḥ // Āk_1,20.66 //
vāmadakṣiṇamārgābhyāmadha ūrdhvaṃ ca cañcalāḥ /
prāṇāpānavaśo jīvaḥ pradhāvati na dṛśyate // Āk_1,20.67 //
hastābhyāmāhato bhūmau kanduko na sthiro yathā /
prāṇāpānaparikṣiptastathā jīvo'pi na sthiraḥ // Āk_1,20.68 //
prāṇāpānasamākarṣe tathā prāṇamapānataḥ /
bahirgacchaddhakāreṇa sakāreṇāntarāviśet // Āk_1,20.69 //
haṃsaḥ so'haṃ manumamuṃ sadā jīvo japet priye /
ekaviṃśatsahasraṃ ca ṣaṭśatādhikamīśvari // Āk_1,20.70 //
haṃsamantrasya saṃkhyā syādahorātreṇa sarvadā /
haṃsākhyo'yaṃ mahāmantro hyajapeti prakīrtitaḥ // Āk_1,20.71 //
japākhyeyaṃ ca gāyatrī yamikaivalyadāyinī /
etatsamaṃ tapo jñānaṃ japaḥ puṇyaṃ na kiṃcana // Āk_1,20.72 //
anuccāryā hyavarṇā ca kuṇḍalinyāḥ samudbhavā /
prāṇasaṃcāriṇī hyeṣā jñātavyā yogibhiḥ sadā // Āk_1,20.73 //
mātā kuṇḍalinī śaktiḥ kandādūrdhvaṃ pratiṣṭhitā /
aṣṭadhā parivṛttā ca prasuptabhujagākṛtiḥ // Āk_1,20.74 //
brahmadvāramukhaṃ sā tu svamukhena pidhāya ca /
tāṃ ca prabodhayedādau vahniyogena pārvati // Āk_1,20.75 //
vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive /
haṭhādākuñcanād brahmadvāram udghāṭayettu sā // Āk_1,20.76 //
yathā nayedguṇaṃ sūcī tadvad brahmabilaṃ tu sā /
sukhaṃ padmāsanāsīnaḥ pāṇī cottānitau priye // Āk_1,20.77 //
aṅkamadhye nidhāyaiva cubukaṃ vakṣasi nyaset /
dṛḍhaṃ gudamukhaṃ gāḍham ākuñcyāpānarandhrakam // Āk_1,20.78 //
muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye /
prāṇaṃ muñcankuṇḍalinyāḥ prabhāvānmokṣavartmajam // Āk_1,20.79 //
upaiti satprabodhaṃ ca devānāmapi durlabham /
tadodbhūtaiḥ śramajalaiḥ svāṅgāni parimārjayet // Āk_1,20.80 //
kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet /
jitendriyo brahmacārī kuṭīsthaḥ karmavarjitaḥ // Āk_1,20.81 //
evamabhyāsanirato vatsarātsiddhimeti saḥ /
<prāṇāyāme mudrāḥ>
jālandharaṃ mūlabandham oḍḍīyāṇaṃ ca khecarīm // Āk_1,20.82 //
mahāmudrāṃ ca yaḥ kuryātsa bhaveddehasiddhibhāk /
eṣāṃ vakṣye lakṣaṇāni gopyāni tava śāmbhavi // Āk_1,20.83 //
<jālandharabandhaḥ>
jālandharaṃ kaṇṭhasirāsamūhānāṃ ca bandhanam /
kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ // Āk_1,20.84 //
nabhastaḥ syandamānā ca sudhā dogdhau patenna ca /
na dhāvati maruttatra karṇasaṃkocane kṛte // Āk_1,20.85 //
karṇāmayasamūhaghnaṃ mṛtyughnaṃ tatparaṃ bhavet /
<mūlabandhaḥ>
mūlabandhaṃ pārṣṇibhāgādyonisthānaṃ prapīḍayet // Āk_1,20.86 //
gudamākuñcayedyogī nayedūrdhvam apānakam /
evaṃ kṛte mūlabandhe kṣīyate malamūlakam // Āk_1,20.87 //
prāṇāpānau ca saṃyuktau syātāṃ vṛddho'pi yauvanam /
prāpnuyānmūlabandhena mṛtyuthopi vivasvatām // Āk_1,20.88 //
<oḍyāṇabandhaḥ>
oḍḍiyāṇe nābhivivaramūrdhvaṃ jaṭhare dṛḍham /
ākṛṣya paścimaṃ tānaṃ bandhayetpavanastadā // Āk_1,20.89 //
viśrāntaḥ syānmahāmāye coḍyāṇo 'yaṃ prakīrtitaḥ /
mṛtyudāvānalo dīpto jarārogābdhivāḍabaḥ // Āk_1,20.90 //
<khecarīmudrā>
āsyāntarvivare jihvāṃ tālurandhre praveśayet /
viparītāṃ bhruvormadhye paśyenniścalayā dṛśā // Āk_1,20.91 //
eṣā hi khecarī mudrā gopanīyātidurlabhā /
jihvā tu khagatā yasmānmanaścarati khe tataḥ // Āk_1,20.92 //
khecarīti prasiddheyaṃ mṛtyurogajarāpahā /
nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca // Āk_1,20.93 //
mūrcchā bhavati sādhvī ca karmabandhabhayaṃ na hi /
ramaṇyā saṃgatasyāpi reto na patati dhruvam // Āk_1,20.94 //
yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi /
yena baddhā nabhomudrā bījastasya na gacchati // Āk_1,20.95 //
yadi gacchettasya bījo hutāśanamupaiti hi /
sa bījaścordhvamāyāti śaktyā pratihataḥ svayam // Āk_1,20.96 //
yonimudrānibaddhaḥ sansā mudrā tena durlabhā /
bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ // Āk_1,20.97 //
śiraḥsthānagataṃ śukraṃ yonisthānagataṃ rajaḥ /
śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam // Āk_1,20.98 //
śukraṃ candragataṃ nityaṃ rajaḥ sūryeṇa saṅgatam /
śukraṃ śivo rajaḥ śaktistayā yogaḥ sudurlabhaḥ // Āk_1,20.99 //
marutā śakticāreṇa rajaścordhvaṃ praṇīyate /
aikyaṃ tadbindunā yāti tadā divyaṃ vapurbhavet // Āk_1,20.100 //
<mahāmudrā>
vāmāṅghrimūlabhāgena yonisthānaṃ prapīḍayet /
dakṣiṇāṅghriṃ ca vitataṃ hastābhyām abhidhārayet // Āk_1,20.101 //
hanuṃ vakṣasi nikṣipya vāyunā jaṭharaṃ tataḥ /
āpūrya recayeddevi sthitvā baddhāsano yamī // Āk_1,20.102 //
eṣā khyātā mahāmudrā malasaṃśodhanī varā /
sūryendū ghaṭayejjihvāśoṣaṇī pāpanāśinī // Āk_1,20.103 //
tathā dakṣiṇapādena yonisthānaṃ prapīḍayet /
vitatya vāmapādaṃ ca karābhyāṃ dhārayetpriye // Āk_1,20.104 //
śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ /
bhāgayoḥ samakālaḥ syādabhyāsastāṃ vivarjayet // Āk_1,20.105 //
tasya pathyamapathyaṃ ca ṣaḍrasā nīrasā api /
ghoraṃ viṣaṃ vātisukhaṃ pīyūṣamiva jīryate // Āk_1,20.106 //
gulmodāvartakuṣṭhādyā rogā naśyantyasaṃśayam /
siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam // Āk_1,20.107 //
na prakāśyā na deyā ca yasmai kasmaicana priye /
<3. pratyāhāraḥ>
muktāsanasthito yogī ṛjvaṅgagrīvamastakaḥ // Āk_1,20.108 //
ghoṇāgralocanaḥ svasthaḥ kuṭīsthaḥ praṇavaṃ japet /
trilokaśca trikālaśca tridevāstrīśvarā api // Āk_1,20.109 //
trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ /
śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī // Āk_1,20.110 //
varṇatrayaṃ ca bhāsante yatra tajjyotiromiti /
tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ // Āk_1,20.111 //
dhyāyejjapedabhyasecca sa mukto bhavabandhanāt /
gacchaṃs tiṣṭhañjapañjāgracchucir vāpyaśucir yadi // Āk_1,20.112 //
na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā /
vāyau calati sarve'pi calantīndriyadhātavaḥ // Āk_1,20.113 //
sthite vāyau sthire sarvaṃ vapuḥprabhṛti śāmbhavi /
tasmādvāyuṃ nibadhnīyātsthire vāte sthiraṃ manaḥ // Āk_1,20.114 //
sthire manasi jīvaśca sthiro bhavati bhairavi /
yāvatsaṃyamito vāyuryāvacceto'pi susthiram // Āk_1,20.115 //
bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi /
ṣaṭtriṃśadvyaṅgulaṃ nityaṃ tataḥ prāṇaḥ prakīrtitaḥ // Āk_1,20.116 //
baddhapadmāsane sthitvā ṛjvaṅgaḥ sthiramānasaḥ /
vāmanāsāpuṭenaiva pūrayetprāṇamārutam // Āk_1,20.117 //
yāvatṣoḍaśamātraṃ ca kumbhayed dvādaśa priye /
recayeddaśamātraṃ ca dakṣanāsāpuṭena ca // Āk_1,20.118 //
punaśca sūryamārgeṇa pūrayet pūrvavatpriye /
kumbhayitvā recayecca vāmanāsāpuṭena ca // Āk_1,20.119 //
prāṇāyāmavidhiḥ proktastrividho yogivandite /
adhamo madhyamo devi hyuttamo'pi yathākramam // Āk_1,20.120 //
prokto 'yam adhamas tasmād dviguṇo madhyamaḥ smṛtaḥ /
uttamastriguṇaḥ proktaḥ prāṇāyāmo'yamīśvari // Āk_1,20.121 //
yadā tu vāmanāsāyāṃ pūrayeccandramakṣaram /
dhyāyedamṛtavārīśamadhyasthaṃ kṣīrasannibham // Āk_1,20.122 //
yadā tu dakṣanāsāyāṃ pūrayet sūryamakṣaram /
jvalajjvalanasaṅkāśaṃ nābhisthaṃ cintayetsadā // Āk_1,20.123 //
evaṃ bījadvayaṃ dhyātvā nāsārandhradvayena ca /
pūrayedyastu matimānnāḍīśuddhirato bhavet // Āk_1,20.124 //
evaṃ māsatrayābhyāsādyatheṣṭaṃ vāyudhāraṇam /
pradīpto jāṭharo vahnirnādavyaktiśca jāyate // Āk_1,20.125 //
ārogyaṃ prāpnuyāddevi nityamabhyāsayogataḥ /
prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ // Āk_1,20.126 //
uttiṣṭhati tṛtīye tu baddhapadmāsanasthiteḥ /
prāṇāyāmādiṣaṭkena pratyāhāro bhavecchive // Āk_1,20.127 //
taddviṣaṭkena vidhinā dhāraṇā tu praśasyate /
dhāraṇādvādaśena syāddhyānaṃ taddvādaśātmakaḥ // Āk_1,20.128 //
samādhiḥ kathyate devi tena dṛśyaṃ parātparam /
tasminparāpare dhāmni kṣīyate karmasaṃcayaḥ // Āk_1,20.129 //
janmamṛtyū na bhavato jarārogaśca naśyati /
yuktiyuktena yogena cirāyuśca sukhī bhavet // Āk_1,20.130 //
ayuktyābhyāsanāddhikkākarṇarogaśirovyathā /
śvāsakāsādayo rogā doṣāḥ syurbahavastathā // Āk_1,20.131 //
<viparītakaraṇīmudrā>
saumyasthānātsamāyātā dvābhyāṃ caikā tu bhujyate /
tatastṛtīyo yaḥ kaścitsa syājjanmajarojjhitaḥ // Āk_1,20.132 //
prajvalajjvalanākāro nābhimadhye sthito raviḥ /
tālumadhye śaśī bhāti sudhāṃ varṣatyadhomukhaḥ // Āk_1,20.133 //
tāṃ grasatyūrdhvavadano bhāskaraḥ kiraṇatviṣā /
etasya viparītaṃ yatkaraṇaṃ viparītakam // Āk_1,20.134 //
kākacañcuvadāsyaṃ ca kṛtvā vāyuṃ sasūtkṛtam /
ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet // Āk_1,20.135 //
śītalīkaraṇākhyo'yaṃ yogastu jvarapittahṛt /
amṛtaṃ śītalaṃ tasya pibataśca jarā na hi // Āk_1,20.136 //
jihvayā tālumūlena prāṇaṃ yaḥ pibati priye /
tasya ṣaṇmāsataḥ sarve rogā naśyanti yoginaḥ // Āk_1,20.137 //
rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye /
siddhirmāsārdha āyāti rogāstasya na santi hi // Āk_1,20.138 //
jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat /
dhyātvāmṛtajharīmambām ardhābdena bhavetkaviḥ // Āk_1,20.139 //
amṛtāplāvitatanor yogino vatsaratrayāt /
retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ // Āk_1,20.140 //
trividhaṃ garalaṃ tasya śarīre ca na saṃkramet /
jarā ca maraṇaṃ nāsti duṣṭasattvabhayaṃ tathā // Āk_1,20.141 //
<4. dhāraṇam>
uktāsanasamārūḍhaḥ prāṇāyāmarataḥ sadā /
pratyāhāraprasannaḥ sannabhyaseddhāraṇaṃ tataḥ // Āk_1,20.142 //
cetaso niścalatvaṃ yaddhāraṇā sā smṛtā śive /
pṛthvyādipañcabhūtānāṃ yā pṛthagdhāraṇā hṛdi // Āk_1,20.143 //
caturaśrā suvarṇā salakārā ca hṛdi sthitā /
brahmaṇā sahitā bhūmirdhyātavyā pañca nāḍikāḥ // Āk_1,20.144 //
prāṇaṃ tatraiva manasā dhārayetsaha śāṃbhavi /
eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt // Āk_1,20.145 //
ardhacandrapratīkāśaṃ karpūrahimanirmalam /
kaṇṭhasthānagataṃ nityaṃ sudhāplutavakārayuk // Āk_1,20.146 //
jalatattvaṃ ca saṃyuktaṃ viṣṇunā tatra dhārayet /
prāṇaṃ cittena sahitaṃ dhyātavyaṃ pañcanāḍikāḥ // Āk_1,20.147 //
eṣā hi vāruṇī vidyā viṣapittajvarāpahā /
grasane kālakūṭasya mayaiva parikalpitā // Āk_1,20.148 //
trikoṇaṃ taptahemābhaṃ sarephaṃ rudradaivatam /
tālusthānagataṃ dhyāyedvahnitattvaṃ jvalatprabham // Āk_1,20.149 //
tatraiva pañcaghaṭikāḥ prāṇaṃ ca manasā saha /
dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā // Āk_1,20.150 //
viṣāgnibhītisaṃhartrī vātaśleṣmādirogahṛt /
vartulaṃ nīlameghābhaṃ bhruvormadhye pratiṣṭhitam // Āk_1,20.151 //
sayakāraṃ vāyutattvaṃ nityamīśvaradaivatam /
tatraiva nāḍikāḥ pañca prāṇaṃ ca manasā saha // Āk_1,20.152 //
dhārayedvāyavīyaiṣā vidyā khagatidāyinī /
mṛgatṛṣṇāmbusaṅkāśaṃ hakāreṇa samanvitam // Āk_1,20.153 //
sadāśivādidaivaṃ ca brahmarandhragataṃ sadā /
vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye // Āk_1,20.154 //
tatra prāṇaṃ ca saṃyamya manasā saha dhārayet /
yāvatsyuḥ pañca ghaṭikā nabhovidyeyamīśvari // Āk_1,20.155 //
kathitā mokṣadā devi yogināṃ duḥkhahāriṇī /
stambhanī pārthivī vidyā plāvanī vāruṇī matā // Āk_1,20.156 //
tato vaiśvānarī vidyā dāhinīti prakīrtitā /
vāyavī bhrāmaṇī proktā śamanī vyomarūpiṇī // Āk_1,20.157 //
kramaśaḥ pañcavidyāśca dhāraṇīyāḥ pṛthakpṛthak /
svanāmakarmasadṛśaṃ phalaṃ dadati yoginām // Āk_1,20.158 //
eṣā pañcavidhā devi dhāraṇā bhuvi durlabhā /
<5. dhyānam>
tattveṣu niścalā cintā yā taddhyānaṃ prakīrtyate // Āk_1,20.159 //
dhyānaṃ dvidheti vikhyātaṃ saguṇaṃ nirguṇaṃ priye /
saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam // Āk_1,20.160 //
lakṣaṃ ca vājapeyānāmaśvamedhasahasrakam /
sakṛddhyānasya yogasya kalāṃ nārhanti ṣoḍaśīm // Āk_1,20.161 //
pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ /
dhyānayogaḥ sa vijñeyaḥ sadyaḥ siddhipradaḥ śubhaḥ // Āk_1,20.162 //
mūlādhāre suvarṇābhe cakre'sminprathame priye /
dhyātvātmānaṃ ca nāsāgre lakṣayeddhanti kilbiṣam // Āk_1,20.163 //
svādhiṣṭhāne ca ratnābhe hyātmānaṃ paricintayet /
nāsāgralakṣo duḥkhebhyo mucyate yogisattamaḥ // Āk_1,20.164 //
bālāruṇābhe cātmānaṃ cakre'sminmaṇipūrake /
smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī // Āk_1,20.165 //
vidyunmālānibhe cakre'nāhate hṛdayasthale /
prāṇāyāmena bahudhā sādhite parameśvari // Āk_1,20.166 //
ātmānaṃ cintayedyastu nāsāgragatalocanaḥ /
bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye // Āk_1,20.167 //
ghaṇṭikāyāṃ viśuddhākhye svarṇacampakasannibhe /
ghrāṇāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet // Āk_1,20.168 //
lambikāyāṃ sudhāpūrṇe candramaṇḍalamaṇḍite /
nāsāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet // Āk_1,20.169 //
bhruvormadhye'ñjanākāre dhyāyedātmānamīśvari /
jitaprāṇo bhavedyogī yogānandamayo bhavet // Āk_1,20.170 //
nirguṇaṃ nirapāyaṃ ca śivaṃ śāntaṃ parātparam /
viśvataijasam ātmānaṃ dhyāyedbhrūmadhyalocanaḥ // Āk_1,20.171 //
brahmānandamayo yogī bhavatyeva na saṃśayaḥ /
ājñācakramiti khyātaṃ pare vyomni nirāmaye // Āk_1,20.172 //
śivam ātmānamācintya bhavejjñānamayo vaśī /
gaganākāramamalaṃ mṛgatṛṣṇāmbusannibham // Āk_1,20.173 //
dhyātvātmānaṃ sarvagataṃ mokṣaṃ vrajati saṃyamī /
apānameḍhrau nābhiśca hṛdayaṃ ghaṇṭikā tathā // Āk_1,20.174 //
lambikā ca bhruvormadhyaṃ nabhaśca brahmarandhrakam /
tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām // Āk_1,20.175 //
dhāraṇā pañcaghaṭikā ṣaṇṇāḍī dhyānamucyate /
samādhirdvādaśāhaṃ syātprāṇasaṃyamanātpriye // Āk_1,20.176 //
<6. samādhiḥ>
jalasaindhavayoryogādekatvaṃ ca yathā bhavet /
cittātmanoḥ sāmarasyaṃ samādhiḥ sa tu kathyate // Āk_1,20.177 //
manaḥ pralīyate cānte yadā prāṇakṣayo bhavet /
sāmarasyaṃ tadā syācca samādhiḥ sa tu kathyate // Āk_1,20.178 //
praṇaṣṭākhilasaṅkalpo jīvātmā paramātmanā /
yadekatvaṃ bhajeddevi samādhiḥ sa tu kathyate // Āk_1,20.179 //
parāpekṣojjhitaṃ cittamindriyeṣu pravartate /
yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ // Āk_1,20.180 //
śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ paraṃ tathā /
ātmānaṃ ca sukhaṃ duḥkhaṃ mānāmānaṃ priyāpriye // Āk_1,20.181 //
śītāśītaṃ tathā vātamātapaṃ yo na vetti ca /
na bādhyate svakarmaughairna kaiścidapi bādhyate // Āk_1,20.182 //
na śastrairbādhyate mantrairyantraistantrairna gṛhyate /
nāgninā na jalenāpi vāyunā na ca pīḍyate // Āk_1,20.183 //
avadhyo dehibhiḥ sarvair mānanīyaḥ surairapi /
āhāre ca vihāre ca nidrāyām avabodhane // Āk_1,20.184 //
sarvakarmasu yuktaḥ sansa tattvaṃ vetti yogini /
nirālambaṃ nirākāramanādyantaṃ nirāśrayam // Āk_1,20.185 //
anālayaṃ niṣprapañcaṃ niṣkriyaṃ nirmalaṃ mahat /
niścalaṃ nirmalaṃ nityaṃ nirguṇaṃ vyoma cinmayam // Āk_1,20.186 //
sadānandamanantaṃ ca sarvagaṃ vibhu saṃtatam /
etadbrahmapadaṃ tattvaṃ viddhi tvaṃ vindhyavāsini // Āk_1,20.187 //
anāmaye nirālambe nirātaṅke mahādyutau /
nirābhāse pare tattve yogayuktaḥ pralīyate // Āk_1,20.188 //
dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
kṣiptaṃ vrajettanmayatvaṃ tathā brahmaṇi līyate // Āk_1,20.189 //
<yogābhyāsaphalam>
mayoditamidaṃ sarvaṃ divyavāyurasāyanam /
yaḥ seveta sa puṇyātmā kṛtakṛtyo jagattraye // Āk_1,20.190 //
sarvayajñaphalopetaḥ sa snātaḥ sarvatīrthake /
sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ // Āk_1,20.191 //
sa eva siddhaḥ śuddhaśca mama tulyo varānane /
tasminsnihyati me cetastaccittaṃ me nivāsabhūḥ // Āk_1,20.192 //
saphalaṃ jīvitaṃ tasya pūtaṃ tadubhayaṃ kulam /
tatpadanyāsamātreṇa dharitrī pāvanīkṛtā // Āk_1,20.193 //
yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī /
dhanyā tajjanayitrī ca puṇyastajjanakaḥ priye // Āk_1,20.194 //
taddarśanātsajīvāḥ syuḥ śūlaprotādayaḥ śavāḥ /
tadvākyenaiva sarve'pi labhante'pi śubhāśubham // Āk_1,20.195 //
tanmūtramalasaṃsparśāllohā yānti suvarṇatām /
kiṃ punaḥ kathyate devi mama tulyaparākramaḥ // Āk_1,20.196 //


Āk, 1, 21
<yogasiddhidakuṭīnirmāṇavidhiḥ>
śrībhairavī /
kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī /
tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho // Āk_1,21.1 //
śrībhairavaḥ /
vakṣyāmi tāṃ kuṭīṃ samyak śṛṇu tripurasundari /
medinīm unnatīkṛtya punastāṃ suhṛdaṃ priye // Āk_1,21.2 //
staṃbhāṃśca kramaśaḥ ṣaṭ ṣaṭ paṅktiśaḥ sthāpayedṛjūn /
tulā upari cāropya dārūṇi sudṛḍhāni ca // Āk_1,21.3 //
sthāpayediṣṭakāḥ paścātsudhayā sāndramālipet /
parito valabhiṃ kṛtvā bhittiṃ trivalayāṃ śubhām // Āk_1,21.4 //
kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ /
nikhaneccaturaśraṃ ca daśaprādeśamātrakam // Āk_1,21.5 //
pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ /
evaṃ daśavitastyābhir acintyāṃ tāṃ manoharām // Āk_1,21.6 //
prāgdvāraṃ bāhyavalaye dvitīye valaye śive /
yāmyadvāraṃ tṛtīye tu pratyagdvāraṃ vidhīyate // Āk_1,21.7 //
dvārāṇāṃ ca pramāṇaṃ hi vitastidvayamucyate /
sakavāṭaṃ pratidvāramacchidraṃ cārgalānvitam // Āk_1,21.8 //
sudhāpralepitaṃ kuryādbhittiṃ ślakṣṇataraṃ sthalam /
dakṣiṇe cottare caiva kuṭyantarvedikādvayam // Āk_1,21.9 //
sārdhatrayaṃ vitastīnāṃ viśālaṃ cāyataṃ daśa /
prādeśamātram utsedhaṃ madhyaṃ prādeśikatrayam // Āk_1,21.10 //
tatra gomayasambhūtaṃ bhasma vastreṇa gālitam /
pūrayecca kuṭībhittau citraṃ bahu suvistaram // Āk_1,21.11 //
bhairavaṃ kālameghābhaṃ jvaladūrdhvaśiroruham /
phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam // Āk_1,21.12 //
nāgayajñopavītaṃ ca kiṅkiṇīmuṇḍamālinam /
digambaraṃ tu kākoṭībhūṣitāṅghriśiroruham // Āk_1,21.13 //
hārakeyūrakaṭakamudrikādivibhūṣitam /
daśahastaṃ ca ḍamarumaṅkuśaṃ khaḍgaśūlakam // Āk_1,21.14 //
varadaṃ savyahastābjair nāgaṃ pāśaṃ ca ghaṇṭikām /
madhupatraṃ bhayaharaṃ bibhrāṇaṃ vāmabāhubhiḥ // Āk_1,21.15 //
kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam /
vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam // Āk_1,21.16 //
tato mṛtyuñjayaṃ śāntaṃ vaṭukaṃ vilikhetpriye /
pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam // Āk_1,21.17 //
kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam /
bālaṃ kuṇḍalasacchobhaṃ trinetraṃ nagnarūpiṇam // Āk_1,21.18 //
śvetamālyānulepaṃ ca pūrṇapātraṃ ca vāmataḥ /
daṇḍaṃ dakṣiṇahastena dadhānaṃ mṛtyunāśanam // Āk_1,21.19 //
māyābījaṃ ca vaṭukaṃ hyenaṃ prathamamuccaret /
āpaduddhāraṇāyeti likhetpañcākṣaradvayam // Āk_1,21.20 //
vaṭukāyeti māyāṃ ca vaṭukasya manuḥ smṛtaḥ /
mūrtidvayorayaṃ mantraḥ kathitaḥ suravandite // Āk_1,21.21 //
mantrasyāsya ca yadyantraṃ tadyantraṃ tatra saṃlikhet /
ramāṃ ca bhuvaneśīṃ ca kāmaṃ cintāmaṇiṃ kramāt // Āk_1,21.22 //
karṇikāyāṃ likhetpūrvaṃ vaṭukāyeti vīpsitam /
aṣṭapatre likheccheṣāṇyakṣarāṇyaṣṭapatrake // Āk_1,21.23 //
bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān /
dvātriṃśaddalake kādisāntadvātriṃśadakṣarān // Āk_1,21.24 //
anye dale halakṣāṃśca vilikhedbhūpuraṃ bahiḥ /
āpaduddhāraṇaṃ yantramapamṛtyunivāraṇam // Āk_1,21.25 //
rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi /
strīvaśyaṃ rājavaśyaṃ ca puṃvaśyaṃ paśuvaśyakam // Āk_1,21.26 //
nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham /
hārakeyūraruciraṃ kāntyā viśvavimohanam // Āk_1,21.27 //
mahāmṛtyuñjayaṃ devaṃ bhāvayenmṛtyujidbhavet /
evaṃ dvitīyavargasya tṛtīyaṃ pañcamena ca // Āk_1,21.28 //
svareṇa bindunā yuktaṃ sontaṃ sādhyapadaṃ tataḥ /
rakṣaśabdayugaṃ paścātpūrvaṃ bījatrayaṃ punaḥ // Āk_1,21.29 //
pratilomaṃ samuccārya mantraṃ mṛtyuñjayaṃ japet /
tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet // Āk_1,21.30 //
āgneyādidaleṣvantyamakṣaraṃ kramaśo likhet /
bāhye bhūpuramālikhya dikṣu sāndraṃ samālikhet // Āk_1,21.31 //
catuṣkoṇe ṭhakāraṃ ca yantraṃ mṛtyuñjayātmakam /
apamṛtyujvaravyādhikṣvelamohavināśanam // Āk_1,21.32 //
tatra cintāmaṇiṃ devaṃ cintitārthapradaṃ likhet /
nīlapravālaruciraṃ triṇetraṃ rucirānanam // Āk_1,21.33 //
pāśāruṇotpalaṃ vāme dakṣe śūlakapālakau /
dadhānam indumakuṭaṃ dhyāyedardhāmbikeśvaram // Āk_1,21.34 //
vahniprathamavargādiṣamarephāḥ kramāttataḥ /
prāṇasadyāntasahitaḥ ṣaṣṭhasvarasabindukaḥ // Āk_1,21.35 //
idaṃ cintāmaṇer mantraṃ cintitārthapradaṃ śubham /
ṣoḍaśasvarasaṃvītaṃ cintāmaṇimabhīṣṭadam // Āk_1,21.36 //
ṭhakārāveṣṭitaṃ kuryājjvarāpasmṛtimṛtyuham /
tataśca śāradādevīm ālikhet siddhidāyinīm // Āk_1,21.37 //
śaṅkhakundendudhavalāṃ makuṭendukalādharām /
sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ // Āk_1,21.38 //
bibhrāṇāṃ śvetavasanāṃ mauktikābharaṇojjvalām /
vāgbījaṃ bhuvaneśīṃ ca vadavākyadvayaṃ tataḥ // Āk_1,21.39 //
vāgvādinīṃ sasambuddhim agnipatnīṃ samuccaret /
eṣa śrīmātṛkāmantraḥ proktaḥ sārasvatapradaḥ // Āk_1,21.40 //
ādibījadvayaṃ hitvā śeṣaṃ pūrvavad uccaret /
daśārṇaśāradāmantro vāgvilāsapradāyakaḥ // Āk_1,21.41 //
viyadvarṇasukāraṃ ca sadyāntaṃ savisargakam /
karṇikāyāṃ likhetpūrvaṃ kiñjalkeṣu svarānapi // Āk_1,21.42 //
aṣṭacchadeṣv aṣṭavargāny aśahādyaiḥ paraistribhiḥ /
kādyaiśca pañcabhirvarṇairaṣṭavargāḥ samīritāḥ // Āk_1,21.43 //
likhedbhūpurakoṇeṣu ṭhakārāndikṣu vinyaset /
idaṃ hi mātṛkāyantraṃ viṣamṛtyugadāpaham // Āk_1,21.44 //
aghoraṃ vilikheddevi nīlajīmūtasannibham /
krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam // Āk_1,21.45 //
raktāṅgarāgavasanaṃ raktamālāvirājitam /
paraśvathuṃ ca ḍamaruṃ khaḍgaṃ kheṭam iṣuṃ dhanuḥ // Āk_1,21.46 //
triśūlaṃ pūrṇapātraṃ ca bibhrāṇaṃ cāṣṭabāhubhiḥ /
bhuvaneśīṃ sphuradvandvaṃ tataḥ prasphuravīpsitam // Āk_1,21.47 //
ghoraṃ tato'ghorataraṃ tanurūpaṃ caṭadvayam /
prakaṭadviguṇaṃ caiva kahaśabdayugaṃ tataḥ // Āk_1,21.48 //
vamaśabdadvayaṃ devi bandhaśabdaṃ ca vīpsitam /
ghātayadvitayaṃ devi kavacaṃ ca phaḍantakam // Āk_1,21.49 //
ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ /
vaśyārthaṃ taptahemābhaṃ pūrvoktākṛtisaṃyutam // Āk_1,21.50 //
muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham /
sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye // Āk_1,21.51 //
māyābījaṃ sasādhyaṃ syānmadhye ca svarasaṃyutam /
tadbahiḥkesareṣvevaṃ vilikhedaṣṭavargakam // Āk_1,21.52 //
tatastvaṣṭadale mantravarṇānguṇamitān likhet /
agraśeṣeṣu tadvat tatṣaṭkoṇe kavacāstrakau // Āk_1,21.53 //
tadbahirbhūpuraṃ lekhyam enadāghorayantrakam /
sphuradvayāvṛtaṃ madhye śaktibījaṃ likhettataḥ // Āk_1,21.54 //
ṣaṭkoṇe prasphurayugaṃ tataścāṣṭadale kramāt /
ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ // Āk_1,21.55 //
ṛtubhiḥ śiṣṭamantrārṇair amībhir vilikhettataḥ /
ṣaṭkoṇe vahnicāstrābhyām uddhṛtaṃ vītakoṇakam // Āk_1,21.56 //
bhūpureṇāvṛtaṃ yantramaghoraṃ vilikhetpriye /
vyālāricorakṣudrāpasmārabhūtagrahāpaham // Āk_1,21.57 //
atho mahāgaṇapatiṃ likhedvidrumasannibham /
koṭīracandraśakalaṃ gajāsyaṃ locanatrayam // Āk_1,21.58 //
tundilaṃ raktavasanaṃ raktamālānulepanam /
daśadordaṇḍasubhagaṃ vāmorusthitayoṣitam // Āk_1,21.59 //
hārakeyūrakaṭakamudrikākuṇḍalojjvalam /
phalapūraṃ gadām ikṣukodaṇḍaṃ ca triśūlakam // Āk_1,21.60 //
cakraṃ sarasijaṃ pāśamutpalaṃ śālimañjarīm /
svadantatuṇḍayā ratnakalaśaṃ daśabhiḥ karaiḥ // Āk_1,21.61 //
bibhrāṇaṃ padmakarayā vāmorusthitayā śriyā /
āliṅgitaṃ bhaktalokacintitārthasuradrumam // Āk_1,21.62 //
praṇavaṃ kamalāṃ māyāṃ kāmarājaṃ vasuṃdharām /
kramādgaṇapaterbījaṃ mahāgaṇapatiṃ tataḥ // Āk_1,21.63 //
caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā /
tataḥ sarvajanaṃ me ca vaśamānaya śabdakam // Āk_1,21.64 //
agnipatnīṃ samālikhya cāṣṭāviṃśativarṇakam /
mantraṃ mahāgaṇapater mṛtyudāridryanāśanam // Āk_1,21.65 //
trikoṇe bījamālikhya satāre ca gaṇeśituḥ /
dikṣu śrīśaktimadanabhūbījāni bahirlikhet // Āk_1,21.66 //
ṣaṭkoṇe bījaṣaṭkaṃ ca tatsaṃdhiṣvaṅgamantrakam /
tato'ṣṭadalamadhyeṣu mantrāṇi gaṇaśo likhet // Āk_1,21.67 //
antyākṣare cāntyadale mātṛkāmanulomataḥ /
lekhe ca pratilomenāṅkuśapāśāvṛtaṃ tataḥ // Āk_1,21.68 //
bhūmandireṇa subhagaṃ yantraṃ gaṇapateḥ śubham /
gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam // Āk_1,21.69 //
etāni yantrajālāni kuṭyantardevatā likhet /
kuṭībhittibahirbhāge bhairavaṃ varṇamālikhet // Āk_1,21.70 //
asitāṅgaṃ ruruṃ caṇḍaṃ krodhamunmattabhairavam /
kapālinaṃ bhīṣaṇaṃ ca saṃhāraṃ bhairavaṃ kramāt // Āk_1,21.71 //
dvitīyāvaraṇasyāntar bhittāvekādaśa kramāt /
rudrāṃstrilocanāṃścandrakalājūṭajaṭān likhet // Āk_1,21.72 //
tadbāhye nava nāthāṃśca nava siddhāṃśca ṣoḍaśa /
sanatkumārasanakasanandādīn likhettataḥ // Āk_1,21.73 //
tṛtīyāvaraṇasyāntar bhittau brāhmyādimātaraḥ /
catuḥṣaṣṭiśca yoginyo lekhanīyā yathāvidhi // Āk_1,21.74 //
tadbhittibāhye devendramukhā dikpatayaḥ kramāt /
grahāśca candrasūryādyā aśvinyādyāśca tārakāḥ // Āk_1,21.75 //
meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ /
kuṭīdvāravipārśve ca gaṇeśaṃ bhairavaṃ likhet // Āk_1,21.76 //
dvitīyāvaraṇadvārapārśve dvau śaṅkhapadmakau /
garutmantaṃ hanūmantaṃ tṛtīyāvaraṇasya ca // Āk_1,21.77 //
dvārasya pārśvayordevi vilikhedbhayabhañjanau /
yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ // Āk_1,21.78 //
deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam /
tatratyāśca prajā dhanyāḥ sphītārthāḥ puṇyakarmiṇaḥ // Āk_1,21.79 //
rāṣṭraṃ subhikṣam ārogyam anāmayasukhāvaham /
ītihīnaṃ kālavṛṣṭisahitaṃ dhānyasaṅkulam // Āk_1,21.80 //
taskaropadravavyāghrasarpādibhayavarjitam /
tatra tīrthāni sarvāṇi gaṅgādīni vasanti ca // Āk_1,21.81 //
indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ /
yoginyo bhairavāḥ siddhā gaṇeśaguhamātaraḥ // Āk_1,21.82 //
tatrasthasya mahīpasya jayārthāvāptirāyuṣaḥ /
sambhaveccakravartitvaṃ punarnityotsavojjvalam // Āk_1,21.83 //
vandhyānāṃ putrasampattiḥ kuṭīsaṃdarśanādbhavet /
kuṣṭhāpasmārabhūtādimahāvyādhivināśanam // Āk_1,21.84 //
kuṭīgatā bhaveyuste ye sevante rasāyanam /
siddhiṃ yānti sukhenaiva devānāmapi durlabhām // Āk_1,21.85 //
<amarīkalpaḥ>
devi citraṃ pravakṣyāmi divyaṃ guhyatamaṃ śivam /
amarīkalpamanaghaṃ sulabhaṃ nijadehajam // Āk_1,21.86 //
aṇimādyaṣṭakaiśvaryadehalohādisiddhidam /
vamanādiviśuddhāṅgo lavaṇāmlavivarjitaḥ // Āk_1,21.87 //
kuṭīgatastu deveśi śivatoyamudāradhīḥ /
sthūlasya katakasyaiva dāruṇā pānapātrakam // Āk_1,21.88 //
kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare /
karṣaṃ śivāmbunā rātrau pātraṃ cādhomukhaṃ priye // Āk_1,21.89 //
sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet /
madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ // Āk_1,21.90 //
loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā /
iṣṭadevāngurūnvṛddhān natvārcitagaṇeśvaraḥ // Āk_1,21.91 //
mitāhāro yuktaceṣṭo vātātapavivarjitaḥ /
ekamaṇḍalamātreṇa bāhyāntaḥ śucibhāg bhavet // Āk_1,21.92 //
maṇḍalena dvitīyena sarvakuṣṭhavināśanam /
maṇḍalena tṛtīyena caturvidhaviṣāpaham // Āk_1,21.93 //
maṇḍalena caturthena nālikerāmbuvad bhavet /
ātmatoyaṃ pañcamena maladaurgandhyanāśanam // Āk_1,21.94 //
ṣaṣṭhamaṇḍalayogena dehadaurgandhyanāśanam /
saptamaṇḍalayogena bhavedindriyapāṭavam // Āk_1,21.95 //
tato'ṣṭame maṇḍale tu rajanīcūrṇakarṣayuk /
seveta śivatoyaṃ ca yāvaddviḥ saptamaṇḍalam // Āk_1,21.96 //
valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ /
maṇḍale pañcadaśake karṣāṃśau śṛṅgagandhakau // Āk_1,21.97 //
śivatoyena sammiśraṃ prapibedekaviṃśatim /
maṇḍalaṃ ca tadante syātsiddhibhāgdehalohayoḥ // Āk_1,21.98 //
dvāviṃśanmaṇḍale devi cābhrakaṃ varayā yutam /
evaṃ bhajedyamī yāvadaṣṭāviṃśatimaṇḍalam // Āk_1,21.99 //
mattahastibalopeto gṛdhradṛṣṭiranāmayaḥ /
ekonatriṃśati prāpte maṇḍale varayā yutām // Āk_1,21.100 //
sakāntacūrṇavimalāṃ godhāmapi pibet priye /
pañcatriṃśanmaṇḍalāntaṃ vajrakāyo bhavennaraḥ // Āk_1,21.101 //
ṣaṭtriṃśanmaṇḍalādi svarṇadhātrīrajo'nvitam /
ātmagodhānvitaṃ peyaṃ tattu yāvaddvyadhikam // Āk_1,21.102 //
catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet /
tricatvāriṃśanmaṇḍale tu prāpte pāradasaṃyutam // Āk_1,21.103 //
varāyutaṃ pibed ūnapañcāśanmaṇḍalāvadhiḥ /
aṇimādiguṇopeto vajrakāyaśca khecaraḥ // Āk_1,21.104 //
siddhair yukto nirātaṅko nirapāyo nirañjanaḥ /
yadṛcchayā sarvaloke viharatyeva sarvadā // Āk_1,21.105 //
ārabhya prathamaṃ devi maṇḍalānnityamācaret /
ātmatoyena dhuttūrarasena pariloḍayet // Āk_1,21.106 //
bhasma tenaiva sarvāṅgamasakṛtparimardayet /
anyakālasamāyātam ātmatoyaṃ viśeṣataḥ // Āk_1,21.107 //
mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye /
śīlayetsatataṃ devi śuddhadeho bhavennaraḥ // Āk_1,21.108 //
kadācidapyātmagodhāṃ bhūmau na visṛjetpriye /
amarīsevinaḥ puṃsaḥ śivatoyena jāyate // Āk_1,21.109 //
sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham /
vijayāsahitāṃ godhāṃ prativāsaramāpibet // Āk_1,21.110 //


Āk, 1, 22
<vandākakalpaḥ>
vandāko dvividhaḥ proktaḥ puruṣastrīvibhedataḥ /
kharjūrīpatravatpatraḥ puruṣaḥ sarvasiddhidaḥ // Āk_1,22.1 //
strīsaṃjñastu guṇairalpo vṛttapatraḥ pratāpavān /
vandākaḥ pādaparuhaḥ śikharī tarurohiṇī // Āk_1,22.2 //
vṛkṣādanī kāminī ca vṛkṣarugbandhabandhakam /
vandākastiktatuvaraḥ kaphapittaśramāpahaḥ // Āk_1,22.3 //
vaśyādisiddhido vṛṣyo viṣaghnaśca rasāyanam /
<vandākāharaṇavidhiḥ>
kṛtopavāsaḥ susnāto raktamālyānulepanaḥ // Āk_1,22.4 //
muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ /
vṛkṣaṃ pradakṣiṇaṃ kṛtvā gandhapuṣpākṣatādibhiḥ // Āk_1,22.5 //
pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret /
cintāmaṇiṃ nṛsiṃhaṃ ca manumaṣṭottaraṃ śatam // Āk_1,22.6 //
japtvā khaḍgena saṃchidya vandākaṃ vidhināharet /
vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ // Āk_1,22.7 //
aśvinyāṃ śuciraśvatthavandākaṃ vidhināhṛtam /
kṣīreṇa piṣṭamāloḍya pibedaśvabalo bhavet // Āk_1,22.8 //
tathaivāśvatthavandākamuparāge'rkacandrayoḥ /
nṛsiṃhamantraṃ prajapan khaḍgenācchidya cāharet // Āk_1,22.9 //
ghṛṣṭvāṃbhasā prakoṣṭheṇa liptvā gorocanānvitam /
vidhāya tilakaṃ paśyetsarvavaśyo bhaveddhruvam // Āk_1,22.10 //
nyagrodhasya tu vandākamaśvinyāṃ vidhināharet /
sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ // Āk_1,22.11 //
sarvavaśyaṃ bhavetkṣīraiḥ piṣṭvā pāne gadāñjayet /
aśvinyāṃ tu śirīṣasya vandākaṃ vidhināharet // Āk_1,22.12 //
sūtreṇa bandhayeddhaste vīryastambho bhaveddhruvam /
aśvinyāmāhareddhīmān palāśasya tu bandhakam // Āk_1,22.13 //
haste baddhvā spṛśedyastu sā nārī vaśagā bhavet /
aṅkolabandham aśvinyāṃ kare baddhvā jagatpriyaḥ // Āk_1,22.14 //
bharaṇyāṃ kuśavandākaṃ gṛhītvā śubhayogataḥ /
badhnīyāddakṣiṇe haste tenādṛśyo bhavennaraḥ // Āk_1,22.15 //
bharaṇyāṃ phalguvandākaṃ dhānyarāśau vinikṣipet /
tena vai dhānyavṛddhiḥ syānnātra kāryā vicāraṇā // Āk_1,22.16 //
bharaṇyāṃ badarīṇāṃ ca vandākaṃ vidhināharet /
bandhayeddakṣiṇe haste saṃlabhed īpsitaṃ phalam // Āk_1,22.17 //
kṛttikāyāṃ tu katakavandākaṃ vidhināharet /
vartimadhye kṣipettaṃ ca tena saṃgṛhya kajjalam // Āk_1,22.18 //
strīṇāmañjanamātreṇa patirvaśyo bhaveddhruvam /
kṛttikāyāṃ śucirbhūtvā jambūvandākam āharet // Āk_1,22.19 //
kṣīreṇa piṣṭaṃ tatkalkaṃ pītvā rogairvimucyate /
rohiṇyāṃ tintriṇīkasya vandākaṃ vidhināharet // Āk_1,22.20 //
baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ /
timirādiṣu śastaṃ tadasādhyaṃ ghṛtamañjanāt // Āk_1,22.21 //
kṣaudraghṛṣṭena tenaiva kṛtaṃ cakṣuṣyamañjanam /
bandhakam udumbarabhavaṃ rohiṇyāṃ gṛhya valayakaṃ kuryāt /
tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti // Āk_1,22.22 //
aśvatthasya tu vandākaṃ rohiṇyāṃ vidhināharet // Āk_1,22.23 //
gṛhe sthite ca vandāke nityaiśvaryaṃ prajāyate /
katakasya tu vandākaṃ rohiṇyāṃ vidhināharet // Āk_1,22.24 //
añjane netrayugale nidhiṃ paśyati niścitam /
tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam // Āk_1,22.25 //
udumbarasya vandākaṃ rohiṇyāṃ vidhināharet /
haste baddhvā nihantyāśu jvaraṃ cāturthikaṃ priye // Āk_1,22.26 //
rohiṇyāṃ mātuluṅgasya bandhakaṃ tu samāharet /
dhārayeddakṣiṇe karṇe jagadvaśyakaraṃ param // Āk_1,22.27 //
rohiṇyāṃ bilvavandākaṃ kare baddhvā jagatpriyaḥ /
mṛgaśīrṣe śirīṣasya vandākaṃ samyagāhṛtam // Āk_1,22.28 //
haste baddhvā spṛśennārīṃ naraṃ vā vaśayeddhruvam /
mṛgaśīrṣe tu vandākaṃ tintriṇīvṛkṣasambhavam // Āk_1,22.29 //
kṣīreṇa piṣṭvā prapibedadṛśyo jāyate naraḥ /
taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet // Āk_1,22.30 //
mahiṣītakrapiṣṭena tena sarvāṅgalepanam /
kṛtvā vahnigato yastu vahninā ca na dahyate // Āk_1,22.31 //
tintriṇīkasya vandākaṃ gṛhe yasya pratiṣṭhitam /
tasya corabhayaṃ nāsti kare dyūtajayo bhavet // Āk_1,22.32 //
udumbarasya vandākaṃ mṛgaśīrṣe samāharet /
haste baddhvā spṛśennārīṃ sā nārī vaśagā bhavet // Āk_1,22.33 //
strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet /
jāyate cānnavṛddhistu nātra kāryā vicāraṇā // Āk_1,22.34 //
nyagrodhasya tu vandākaṃ mṛgaśīrṣe samāharet /
badhnīyāddakṣiṇe haste janavaśyo bhaveddhruvam // Āk_1,22.35 //
ādāya māṭarūṣasya vandākaṃ samudāhṛtam /
baddhvā haste janairdīvyan syāddyūteṣvaparājitaḥ // Āk_1,22.36 //
ārdrāyāṃ taumburaṃ grāhyaṃ vandākaṃ vidhinā haret /
kṣīreṇa prapibedyastu tasya syāllohamoṭanam // Āk_1,22.37 //
ārdrārke vā puṣyaravau vandākaṃ tumburorharet /
badhnīyāddakṣiṇe haste bāṇastambhaḥ prajāyate // Āk_1,22.38 //
punarvasorhṛtaṃ vaṃśavandākaṃ kṣīrapeṣitam /
pītvā strīpuruṣau vandhyau prasuvāte sutānbahūn // Āk_1,22.39 //
naktamālasya vandākamāharecca punarvasau /
kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam // Āk_1,22.40 //
taccūrṇasya mātreṇa naśyanti graharākṣasāḥ /
puṣye bandhūkavandākaṃ gṛhītvā taṃ nidhāpayet // Āk_1,22.41 //
kṣetramadhye ripostatra sasyanāśaśca jāyate /
āśleṣāyāṃ karṇikāravandākaṃ samyagāhṛtam // Āk_1,22.42 //
baddhvā haste dṛḍhaṃ tena spṛśan vaśati tejanāt /
madhūkasya ca vandākamāśleṣāyāṃ samāharet // Āk_1,22.43 //
bandhayeddakṣiṇe haste vyāghrādibhayanāśanam /
maghāsu mucukundasya vandākaṃ vidhināhṛtam // Āk_1,22.44 //
nidhāpayeddhānyamadhye taddhānyaṃ tvakṣayaṃ bhavet /
vibhītakasya vandākaṃ phalgunyoḥ pūrvayorhṛtam // Āk_1,22.45 //
sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet /
phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ // Āk_1,22.46 //
śākavṛkṣasya vandākaṃ maghāyāṃ vidhināharet /
dhānyasaṃcayakṛddvāre dhānyavṛddhiśca jāyate // Āk_1,22.47 //
mauñjīvṛkṣasya vandākaṃ maghārke vidhināharet /
śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt // Āk_1,22.48 //
palāśasya tu vandākaṃ hastarkṣe vidhināharet /
kare śirasi badhnīyādvyāghrādigrahahṛdbhavet // Āk_1,22.49 //
tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā /
baddhvā haste samastānāṃ sadhvadho bhavati dviṣām // Āk_1,22.50 //
kuṭajasya tu vandākaṃ citrāyāṃ vidhināharet /
badhnīyāddakṣiṇe haste durlabhaṃ cepsitaṃ labhet // Āk_1,22.51 //
svātyāṃ likucavandākaṃ gṛhītvā yatra vastuni /
nidhāpayati tatsarvamakṣayaṃ nātra saṃśayaḥ // Āk_1,22.52 //
babbūlabandhakaṃ svātyāṃ badaryāstvanurādhake /
badhnanyo dhārayeddhaste tatspṛṣṭā strī vaśā bhavet // Āk_1,22.53 //
āhṛtya dhātrīvandākaṃ viśākhāyāṃ yathāvidhi /
śuktakārasya bhavane viruddhasya nidhāpayet // Āk_1,22.54 //
sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte /
anurādhāsu vidhinā aindrīvandākamāhṛtam // Āk_1,22.55 //
dhānyamadhye vinikṣiptaṃ dhānyamakṣayatāṃ nayet /
jyeṣṭhāyām āmravandākaṃ hṛtvā veśyāgṛhe khanet // Āk_1,22.56 //
sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate /
mūle khadiravandākaṃ gṛhītvā vidhipūrvakam // Āk_1,22.57 //
baddhvā haste naraḥ kṣipraṃ durbhagaḥ subhago bhavet /
tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam // Āk_1,22.58 //
mūlārke goṭṭikāyāśca vandākaṃ vidhināharet /
dakṣiṇe bandhayeddhaste strīvaśyaṃ bhavati dhruvam // Āk_1,22.59 //
tadeva śirasā dhāryaṃ sarvasiddhirbhaved dhruvam /
karavīrasya vandākaṃ pūrvāṣāḍhāsu sādhitam // Āk_1,22.60 //
dhārayecchirasā yuddhe sa bhavedaparājitaḥ /
pūrvāṣāḍhāsu vandākaṃ badarīvṛkṣasambhavam // Āk_1,22.61 //
pibetkṣīreṇa yā vandhyā sā bahūṃśca sutāṃllabhet /
kuravasya tu vandākaṃ pūrvāṣāḍhārkavārake // Āk_1,22.62 //
bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ /
uttarāṣāḍhanakṣatre grāhyaṃ mandārabandhakam // Āk_1,22.63 //
palāśabandhakaṃ vātha kare baddhvā vaśaṃkaram /
śravaṇe citrakodbhūtaṃ vandākaṃ prāpyate na tu // Āk_1,22.64 //
kaṅkuṇītailaghṛṣṭena tāmrapatraṃ ca lepayet /
puṭapākavidhānena tatsvarṇaṃ bhavati dhruvam // Āk_1,22.65 //
eraṇḍasya tu vandākaṃ śravaṇārke samāharet /
bandhayeddakṣiṇe haste sadā dyūtajayo bhavet // Āk_1,22.66 //
dhaniṣṭhāyāṃ tu badarīvandākaṃ vidhināhṛtam /
baddhvā kare spṛśedyaṃ yaṃ sa sa dāso bhaveddhruvam // Āk_1,22.67 //
hṛtaṃ punnāgavandākaṃ vāruṇeṣu yathāvidhi /
kṣīreṇa piṣṭvā prapibanmahānāgabalo bhavet // Āk_1,22.68 //
naktamālasya vandākaṃ maghārke vidhināharet /
vidhinā dhārayedbāhau piśācānāṃ ca darśanam // Āk_1,22.69 //
tintriṇīkasya vandākaṃ punnarkṣe vidhināharet /
bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet // Āk_1,22.70 //
punnarkṣe vaṃśavandākamadṛśyo jāyate kare /
śirīṣasya tu vandākamuttare vidhināharet // Āk_1,22.71 //
kare śirasi badhnīyādvyāghrādigrahahṛdbhavet /
maghāyāṃ sthāpayetkṣetre vandākaṃ madhukodbhavam // Āk_1,22.72 //
pakṣiṇāṃ mūṣikānāṃ ca jāyate tuṇḍabandhanam /
palāśasya tu vandākaṃ hastarkṣe vidhināharet // Āk_1,22.73 //
liṅgalepaṃ prakurvīta vīryastambho bhaveddhruvam /
kṣīreṇāloḍya vallīkaṃ kṣaudraṃ piṣṭvā niṣecayet // Āk_1,22.74 //
vaṅgaṃ tu saptadhā devi tadvaṅgaṃ rajataṃ bhavet /
palāśasya tu vandākaṃ hastarkṣe vidhināharet // Āk_1,22.75 //
kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ /
tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā // Āk_1,22.76 //
baddhvā haste samastānāmavadhyo bhavati dviṣām /
harītakyāstu vandākaṃ pūrvabhādrapadāhṛtam // Āk_1,22.77 //
kṣīreṇa kalkitaṃ pītvā caredvararuceḥ samaḥ /
uttarāsvarkavandākaṃ hṛtaṃ bhādrapadāsu tat // Āk_1,22.78 //
pralepādyaiḥ paraṃ hanyādviṣaṃ sthāvarajaṅgamam /
revatyāṃ bodhivandākalatayā kṛtakautukā // Āk_1,22.79 //
vandhyāpi labhate garbhaṃ pītvā gopayasā ca tat /
revatyāṃ vaṭavandākaṃ valmīkamadhugharṣitam // Āk_1,22.80 //
akṣidoṣeṣvatiśreṣṭhamakṣarāvaraṇādiṣu /
revatyāṃ vaṭavandākaṃ gṛhītvā dhārayedbhuje // Āk_1,22.81 //
mahānāgabalopeto mahāgaṇaśca jāyate /
samuddhṛtaṃ viśākhāyāṃ vandākaṃ rājavṛkṣakam // Āk_1,22.82 //
nivārayati gehasthaṃ vaiśvānarabhayaṃ gṛhe /
rohiṇyāṃ vaṭavandākaṃ kaṭisthaṃ vīryavardhanam // Āk_1,22.83 //
aśvatthabhavavandākaṃ revatyāṃ garbhadaṃ smṛtam /
viṣavṛkṣotthavandākaṃ pūrvāṣāḍhoddhṛtaṃ yadi // Āk_1,22.84 //
praliptaṃ tanute bhūtapiśācādiprabhāṣaṇam /
cullikāntargataṃ kuryātsabhaktāṃ pānasantatim // Āk_1,22.85 //
dyūte jāmbavavandākaṃ revatyāṃ jayakārakam /
kuryāt kuravavandākaṃ hastasthaṃ bāṇavāraṇam // Āk_1,22.86 //
madhūkavṛkṣavandākaṃ dhānyasthaṃ dhānyavṛddhidam /
palāśataruvandākaṃ vākpradaṃ kṣīrasevitam // Āk_1,22.87 //
veśyāyāṃ nimbavandākaṃ gṛhāntarnihitaṃ yadi /
vaśyaṃ karoti sāścaryam ā janmamaraṇāntikam // Āk_1,22.88 //


Āk, 1, 23
<viśiṣṭā rasasaṃskārāḥ>
śrībhairavī /
śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam /
śaṃbho tava prasādena kṛpāṃbhodhe sureśvara // Āk_1,23.1 //
vijñāpayiṣyāmyaparaṃ sarvalokahitaṅkaram /
vṛddhastrībālaṣaṇḍhānām anyeṣāṃ rogiṇāmapi // Āk_1,23.2 //
rasāyaneṣvaśaktānāṃ kathaṃ saukhyaṃ bhavetprabho /
sarvānugrāhaka śrīman tadājñāpaya bhairava // Āk_1,23.3 //
śrutvā devyāḥ stutiparaṃ sarvalokahitapradam /
śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ // Āk_1,23.4 //
śrībhairavaḥ /
sādhu sādhu mahābhāge lokānāṃ jananī yataḥ /
tasmāllokahitaṃ pṛṣṭaṃ tadvakṣyāmyahamīśvari // Āk_1,23.5 //
rasādisaṃskāravidhiṃ sarvaroganibarhaṇam /
yathākramaṃ pravakṣyāmi śrūyatāmavadhānataḥ // Āk_1,23.6 //
rasendro rasarājaśca rasaḥ sūtaśca pāradaḥ /
śivabījaṃ śivo jaitro rasaloho mahārasaḥ // Āk_1,23.7 //
rasottamo mahātejāḥ sūtarāṭ capalo'mṛtaḥ /
dhutturo lokanāthaśca prabhurindro bhavastathā // Āk_1,23.8 //
rudratejāḥ khecaraśca rasadhāturacintyajaḥ /
amaro dehadaḥ skandaḥ skandeśo mṛtyunāśanaḥ // Āk_1,23.9 //
devo rasāyanaḥ śreṣṭho yaśodaḥ pāvanaḥ smṛtaḥ /
proktā divyarasāścaiva trayastriṃśacca nāma ca // Āk_1,23.10 //
doṣayuktaḥ sūtarājo viṣameva varānane /
doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ // Āk_1,23.11 //
tasmātpāradasaṃskāraṃ doṣaghnaṃ śṛṇu pārvati /
rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit // Āk_1,23.12 //
<rasaśodhanasaṃskārāḥ; prathamaḥ prakāraḥ>
śubharkṣe śubhalagneṣu sumuhūrte suvāsare /
pūrvoktavatsūtapūjāṃ kuryādādau śucisthale // Āk_1,23.13 //
śataṃ palānāṃ pañcāśatpañcaviṃśati vā punaḥ /
daśa vā pañca vā devi naitasmādūnamiṣyate // Āk_1,23.14 //
lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet /
kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ // Āk_1,23.15 //
jambīrāmlena saṃmardya taptakhalve dinaṃ priye /
kṣālayed uṣṇasauvīrair nāgadoṣo vinaśyati // Āk_1,23.16 //
aṅkolenendravāruṇyā vaṅgadoṣo vinaśyati /
āragvadhena ca malaṃ citrake nāgadūṣaṇam // Āk_1,23.17 //
kṛṣṇadhūrtena cāñcalyaṃ triphalābhirviṣaṃ haret /
giridoṣaṃ trikaṭukairasahyāgnistu gokṣuraiḥ // Āk_1,23.18 //
vaṅgādisaptadoṣāṇāṃ nāśārthaṃ saptavāsaram /
tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ // Āk_1,23.19 //
mardayitvā rasaṃ paścātkṣālayeduṣṇakāṃjikaiḥ /
pāradaḥ sakalairdoṣairmucyate saptakañcukaiḥ // Āk_1,23.20 //
vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā /
<dvitīyaḥ prakāraḥ>
devadārumalayajajayāvāyasatuṇḍikā // Āk_1,23.21 //
kumārīmusalīvandhyākarkoṭīrasasaṃyutam /
sūtaṃ dinaṃ mardayecca punaḥ pātanayantrake // Āk_1,23.22 //
pātayedyojayetsūtaṃ śuddhaṃ vaidyasya karmaṇi /
<tṛtīyaḥ prakāraḥ>
dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam // Āk_1,23.23 //
mardayeddinamekaṃ ca pūrvayantre ca pātayet /
evaṃ saṃskārasaṃśuddhaṃ yojayedvaidyakarmaṇi // Āk_1,23.24 //
<caturthaḥ prakāraḥ>
daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye /
athavā jambīrarasairmardayitvā tu pācayet // Āk_1,23.25 //
yantre pātanake devi doṣakañcukavarjitaḥ /
<pañcamaḥ prakāraḥ>
punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam // Āk_1,23.26 //
taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam /
pacedbhūdharayantre ca punaḥ saṃmardayecca tam // Āk_1,23.27 //
pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ /
kṛtvaitaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake // Āk_1,23.28 //
śuddhaḥ syātpārado devi yojyo yoge rasāyane /
<ṣaṣṭhaḥ prakāraḥ>
daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet // Āk_1,23.29 //
varājambīrakanyāgnidravairyāmaṃ vimardayet /
pātayetpātanāyantre kuryādevaṃ tu saptadhā // Āk_1,23.30 //
sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye /
śuddhaḥ syātpārado devi yojyaḥ pāradakarmaṇi // Āk_1,23.31 //
<saptamaḥ prakāraḥ>
tilatailair māhiṣikair mūtrair madyāmlakena ca /
gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā // Āk_1,23.32 //
saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ /
sārdraṃ mayūrapittena bhāvayedātape dinam // Āk_1,23.33 //
pātayetpātanāyantre daradaṃ kharavahninā /
śuddho bhaveccaturyāmātpārado yogavāhakaḥ // Āk_1,23.34 //
<jāraṇārho vaḍabānalaviḍaḥ>
śṛṇu devi pravakṣyāmi jāraṇārhaṃ biḍaṃ priye /
cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam // Āk_1,23.35 //
kuryāddinaṃ tato devi dhūmasāraṃ ca bhāvayet /
dinaṃ jambīrakarasairātape cātitīvrake // Āk_1,23.36 //
caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam /
yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane // Āk_1,23.37 //
naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām /
yāvad ghanībhavet tāvat kvāthanīyā prayatnataḥ // Āk_1,23.38 //
tintriṇīkṣārakāsīsasarjakṣārāḥ śilājatu /
jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak // Āk_1,23.39 //
jepālaṃ tattvacāhīnaṃ mūlakakṣārasaindhavam /
guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak // Āk_1,23.40 //
jambīrāṇāṃ dravairbhāvyaṃ śaṅkhādyaṃ tattrayodaśa /
sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam // Āk_1,23.41 //
rakṣayetsarvadā jñeyo nāmnā ca vaḍabānalaḥ /
suvarṇādimalohānāṃ ratnānāṃ jāraṇe tathā // Āk_1,23.42 //
abhrādyuparasānāṃ ca yojanīyaṃ prayatnataḥ /
<pāradabhasmavidhiḥ; prathamaḥ prakāraḥ>
śuddhasūtaṃ śuddhagandhaṃ mardayedgoghṛtaiḥ samam // Āk_1,23.43 //
piṇḍībhūtaṃ kumāryāśca dalagarbhe niveśayet /
samyaksūtreṇa saṃveṣṭya tamayaskāntasaṃpuṭe // Āk_1,23.44 //
nirudhya taṃ mṛdupuṭe tridhā pācyaṃ punaḥ priye /
ādāya dṛḍhamūṣāyāmandhayitvā dhametsudhīḥ // Āk_1,23.45 //
bhasmībhavetsūtarājo yojyo yoge rasāyane /
<dvitīyaḥ prakāraḥ>
chāyāśuṣkāṇi kurvīta śākapakvaphalāni ca // Āk_1,23.46 //
mardayedarkapayasā tena mūṣodaraṃ lipet /
agraprasūtagojātajarāyoḥ śiṣitaṃ rajaḥ // Āk_1,23.47 //
mūṣāmadhye kṣipetpaścātsūtaṃ gandhaśca tadrajaḥ /
kṣiptvā nirudhya ca dhamedbhasmībhavati pāradaḥ // Āk_1,23.48 //
<tṛtīyaḥ prakāraḥ>
vandhyā kārkoṭakī kākatuṇḍī ca kaṭutumbikā /
kañcukī nalikā kākamācī vai kālamañjarī // Āk_1,23.49 //
kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet /
pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam // Āk_1,23.50 //
tadrasaṃ liptamūṣāyāṃ kṣiptvā ruddhvā ca bhūdhare /
pacedevaṃ cāṣṭavāramevaṃ mūṣāpralepanam // Āk_1,23.51 //
mardanaṃ dhamanaṃ kuryād bhūyo bhūyaḥ sureśvari /
mṛto bhavati sūtendro yogyo roge rasāyane // Āk_1,23.52 //
<caturthaḥ prakāraḥ>
niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham /
dviguṇe gandhataile ca śanairmandāgninā pacet // Āk_1,23.53 //
yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam /
tatkhoṭaṃ saṃpuṭe lauhe kṣiptvā rundhyāddṛḍhaṃ sudhīḥ // Āk_1,23.54 //
pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet /
tasyordhvaṃ śrāvake kācaṃ kṛtvā nāgaṃ vinikṣipet // Āk_1,23.55 //
sa nāgo dravate yāvattāvadevaṃ dhametpriye /
yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ // Āk_1,23.56 //
punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ /
triyāmadhamanādevaṃ bhasmībhavati pāradaḥ // Āk_1,23.57 //
bhasmīkṛte mūlikābhirjāraṇārahito rasaḥ /
dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi // Āk_1,23.58 //
<pañcamaḥ prakāraḥ>
dviguṇe gandhataile ca śuddhaṃ sūtaṃ vimardayet /
ekāhaṃ taṃ punarmardyaṃ sarpākṣībhṛṅgarāḍapi // Āk_1,23.59 //
viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet /
pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye // Āk_1,23.60 //
kuryādbhasmati sūtendro rogasaṃghātanāśanaḥ /
<ṣaṣṭhaḥ prakāraḥ>
śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ // Āk_1,23.61 //
mūṣāyāṃ nikṣiped ruddhvā pacedbhūdharayantrake /
pārado bhasmatāṃ yāti sarvarogaharaḥ paraḥ // Āk_1,23.62 //
<saptamaḥ prakāraḥ>
viṣṇukrāntāṃ vedikāṃ ca kāñjikena vimardayet /
tatkalkena raso mardyaḥ saptadhā mūrchitotthitaḥ // Āk_1,23.63 //
taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ /
dīpāgninā dinaṃ pacyādbhasma syāllavaṇākṛtiḥ // Āk_1,23.64 //
<aṣṭamaḥ prakāraḥ>
kākoduṃbarikākṣīrair bhāvayet somarāmaṭham /
punaḥ punaḥ saptadhaivaṃ śoṣayenmardayet sudhīḥ // Āk_1,23.65 //
kākodumbarapañcāṅgaṃ ṣoḍaśāṃśe jale kṣipet /
yathaikāṃśo'vaśiṣṭaḥ syāttena taddhiṅgu mardayet // Āk_1,23.66 //
tadgolake rasaṃ kṣiptvā mūṣāyāṃ taṃ ca rodhayet /
bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ // Āk_1,23.67 //
puṭe puṭe ca taddhiṅgu dadyātsūto mṛto bhavet /
<navamaḥ prakāraḥ>
urubūkasya bījāni tathāpāmārgajāni ca // Āk_1,23.68 //
pūrṇayet tacca mūṣāyāṃ kṣiptvā sūtaṃ tataḥ kṣipet /
tadūrdhvaṃ pūrvacūrṇaṃ ca samyaṅmūṣāṃ nirodhayet // Āk_1,23.69 //
pacellaghupuṭairevaṃ caturbhirbhasmatāṃ vrajet /
<daśamaḥ prakāraḥ>
kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute // Āk_1,23.70 //
rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ /
taṃ gomayaiḥ samālipya svedayedgomayāgninā // Āk_1,23.71 //
evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt /
<ekādaśaḥ prakāraḥ>
aṅkolasya śiphānīraiḥ sūtaṃ gandhaṃ samaṃ samam // Āk_1,23.72 //
dinamekaṃ mardayecca mūṣāgarbhaṃ nirodhayet /
puṭedbhūdharayantre ca dinānte bhasma jāyate // Āk_1,23.73 //
<dvādaśaḥ prakāraḥ>
sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ /
mardayed dinamekaṃ tu tatkalkairvastralepanam // Āk_1,23.74 //
tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet /
taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet // Āk_1,23.75 //
tatpunarmārakairmardyaṃ pātanāyantrake pacet /
mṛto bhaveddinaikena tadbhasmākhilarogahṛt // Āk_1,23.76 //
<trayodaśaḥ prakāraḥ>
kāladhuttūratailena mardanīyaśca pāradaḥ /
tato niyāmakairmardyāddinaikaṃ kūrmayantrake // Āk_1,23.77 //
pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā /
<caturdaśaḥ prakāraḥ>
śuddhasūtād ardhabhāgaṃ śuddhaṃ gandhaṃ vimardayet // Āk_1,23.78 //
mārakauṣadhajair drāvair dinaṃ mūṣāgataṃ pacet /
yantre bhūdharasaṃjñe ca dinenaikena bhasmati // Āk_1,23.79 //
<pañcadaśaḥ prakāraḥ>
sūtamabhraṃ vaṭakṣīraistriyāmaṃ mardayetpriye /
mūṣāgarbhe vinikṣipya karīṣāgnau dinaṃ pacet // Āk_1,23.80 //
bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ /
<ṣoḍaśaḥ prakāraḥ>
mukhīkṛte vāsite ca pārade samakāñcanam // Āk_1,23.81 //
jārayet pūrvayogena tato gandhaṃ samaṃ kṣipet /
divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam // Āk_1,23.82 //
divānaktaṃ karīṣāgnau pacedvā tuṣavahninā /
svedayettaṃ samuddhṛtya bhūyo divyauṣadhodbhavaiḥ // Āk_1,23.83 //
bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari /
vajramūṣāgataṃ dhāmyaṃ bhasmībhavati pāradaḥ // Āk_1,23.84 //
tadbhasma divyaṃ yuñjīta sadā roge rasāyane /
<saptadaśaḥ prakāraḥ>
svajīrṇe pārade svarṇaṃ samamamlena mardayet // Āk_1,23.85 //
piṣṭībhūtaṃ kāñjikena prakṣālyādāya tāṃ punaḥ /
piṣṭyardhaṃ śuddhagandhaṃ ca tadardhaṃ ṭaṅkaṇaṃ kṣipet // Āk_1,23.86 //
sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
mardayettāṃ dinānte ca kuryāttadgolakaṃ tataḥ // Āk_1,23.87 //
paced gaḍḍukayantre ca dinaṃ mandāgninā sudhīḥ /
samādāya vicūrṇyaiva dattvā tatsamagandhakam // Āk_1,23.88 //
garbhayantre tryahaṃ pācyaṃ laghunā tattuṣāgninā /
raso bhasma bhaveddevi nirutthaḥ syādrasāyanam // Āk_1,23.89 //
<aṣṭādaśaḥ prakāraḥ>
karṣatrayaṃ śuddhasūtaṃ karṣaṃ tāmrarajaḥ priye /
amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet // Āk_1,23.90 //
piṣṭistāṃ kṣālayettoyaistata ādāya nirmalam /
mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ // Āk_1,23.91 //
tridinaṃ mardayedgāḍhaṃ tāṃ piṣṭiṃ garbhayantrake /
tuṣāgninā paceddevi tridinaṃ vā divāniśam // Āk_1,23.92 //
karīṣāgnau bhavetsūtabhasma rogajarāpaham /
<ekonaviṃśaḥ prakāraḥ>
sūtaṃ svarṇaṃ vyomasatvaṃ samaṃ svarṇasamaṃ biḍam // Āk_1,23.93 //
rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
tato divyauṣadhodbhūtairbījaistulyaṃ dinadvayam // Āk_1,23.94 //
saha saṃmardayed rambhātoyais tad garbhayantrake /
pūrvakrameṇa vipacedrasabhasma bhavecchubham // Āk_1,23.95 //
jarāmaraṇarogaghnaṃ sarvasiddhipradāyakam /
<viṃśaḥ prakāraḥ>
rasendraṃ vimalāsatvaṃ tulyaṃ mardya dinatrayam // Āk_1,23.96 //
sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet /
kācakūpyantare kūpīṃ saptamṛtkarpaṭairlipet // Āk_1,23.97 //
śoṣayedvālukāyantre dinaṃ mandāgninā pacet /
rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham // Āk_1,23.98 //
<ekaviṃśaḥ prakāraḥ>
karṣadvayaṃ rasendraṃ ca tadardhaṃ śuddhagandhakam /
mākṣīkasatvaṃ gandhāṃśaṃ tatsarvaṃ mardayeddinam // Āk_1,23.99 //
nirguṇḍīpatrasāraiśca taṃ golaṃ nikṣipetpriye /
mūṣāmadhye tato mūṣāvaktraṃ ruddhvā vinikṣipet // Āk_1,23.100 //
tāṃ mūṣāṃ gaḍḍukāyantre pacenmandāgninā dinam /
rasabhasma bhaveddivyaṃ sindūrāruṇasannibham // Āk_1,23.101 //
jarāmaraṇarogaghnaṃ sarvasiddhipradaṃ śubham /
<dvāviṃśaḥ prakāraḥ>
pakvamūṣodare tulyagandhakāntaritaṃ rasam // Āk_1,23.102 //
tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ /
ācchādya gaḍḍukāyantre tāṃ nidhāya pacetkramāt // Āk_1,23.103 //
mṛdumadhyamacaṇḍākhyavahnau yāmacatuṣṭayam /
tataśca sarvarogaghnaṃ rasabhasma bhavecchubham // Āk_1,23.104 //
<trayoviṃśaḥ prakāraḥ>
snuhīkṣīrairdinaṃ sūtaṃ mardayet tadabhāvataḥ /
amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam // Āk_1,23.105 //
garbhayantre vinikṣipya pūrvavad vipacedbudhaḥ /
mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet // Āk_1,23.106 //
<caturviṃśaḥ prakāraḥ>
guñjāphalaṃ rasasamaṃ madhuṭaṅkaṇayāvakaiḥ /
bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet // Āk_1,23.107 //
chāditaṃ vajramūṣāyāṃ dhamayenmṛduvahninā /
ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ // Āk_1,23.108 //
<pañcaviṃśaḥ prakāraḥ>
samaṃ gandharasaṃ śuddhaṃ kīṭamāriṇikādravaiḥ /
ajamāryahimāryorvā śvetāṅkolarasena vā // Āk_1,23.109 //
mardayettridinaṃ kṣiptvā mṛṇmaye saṃpuṭe tataḥ /
dinamekaṃ karīṣāgnau tuṣāgnau vā dinatrayam // Āk_1,23.110 //
pacettataḥ sūtabhasma jāyate rugjarāpaham /
<ṣaḍviṃśaḥ prakāraḥ>
tāmrābhrapātanāyogācchodhitaṃ pāradaṃ priye // Āk_1,23.111 //
vajrabhasma samaṃ haṃsapādīdrāvairvimardayet /
divyauṣadhibhavair bījair vajramūṣāntaraṃ lipet // Āk_1,23.112 //
tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet /
tuṣāgninā tata uddhṛtya tattulyaṃ drutapāradam // Āk_1,23.113 //
haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ /
pūrvavattaṃ pacetso'yaṃ raso bhasmati niścayaḥ // Āk_1,23.114 //
jarāmaraṇarogaghnaḥ sarvasiddhipradaḥ śubhaḥ /
<saptaviṃśaḥ prakāraḥ>
vāsitaṃ pāradaṃ karṣamaṣṭaguñjaṃ suvarṇakam // Āk_1,23.115 //
mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ /
taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet // Āk_1,23.116 //
paced bhūdharayantre ca punarādāya taṃ rasam /
haṃsapādīdravairmardyaṃ taptakhalve dinatrayam // Āk_1,23.117 //
pūrvavad bhūdhare yantre pacettaṃ ca punaḥ punaḥ /
evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam // Āk_1,23.118 //
jarāmaraṇadāridryanāśanaṃ bhavanāśanam /
<aṣṭāviṃśaḥ prakāraḥ>
yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam // Āk_1,23.119 //
amle dinaṃ mardayettaṃ prakṣālyādāya piṣṭikām /
tāpyasatvaṃ piṣṭisamaṃ cakramardadaladravaiḥ // Āk_1,23.120 //
mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake /
nikṣipya tridinaṃ pācyaṃ tuṣāgnau vā sureśvari // Āk_1,23.121 //
divārātraṃ karīṣāgnau pacedbhasma bhavedrasaḥ /
<ekonatriṃśaḥ prakāraḥ>
mukhīkṛtarasaṃ cābhrasatvaṃ svarṇaṃ trayaṃ samam // Āk_1,23.122 //
raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam /
tato divyauṣadhīnāṃ ca bījairmardyaṃ dinatrayam // Āk_1,23.123 //
garbhayantre pacetpaścātkarīṣāgnau mṛto bhavet /
<triṃśaḥ prakāraḥ>
khajīrṇasūtaṃ vimalāṃ samaṃ nirguṇḍikārasaiḥ // Āk_1,23.124 //
mardayitvā tryahaṃ kācakūpikāyāṃ vinikṣipet /
sikatāyantrake pacyāccaturyāmena bhasmitaḥ // Āk_1,23.125 //
<ekatriṃśaḥ prakāraḥ>
tāpyasatvaṃ samaṃ gandhaṃ dvābhyāṃ tulyaṃ ca jāritam /
sūtaṃ nirguṇḍikāṃ mardya dinaṃ tadgolakaṃ punaḥ // Āk_1,23.126 //
vajramūṣāndhitaṃ kṛtvā dhamedvā gaḍḍuyantrake /
pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā // Āk_1,23.127 //
<rasabhasmalakṣaṇam>
akṣayitvaṃ nirutthatvaṃ nirlepatvaṃ subhasmatā /
mārakatvaṃ ca lohānāṃ lakṣayed rasabhasmataḥ // Āk_1,23.128 //
<1. gandhapiṣṭī; prathamaḥ prakāraḥ>
saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca /
saptadhā bhāvayed gharme strīṇāṃ ca rajasā tathā // Āk_1,23.129 //
tathā mānavapittena lolayedgandhakaṃ punaḥ /
palamekaṃ śuddharasaṃ karpare cātape nyaset // Āk_1,23.130 //
tadūrdhvaṃ lolitaṃ gandhaṃ vinyasyāṅguṣṭhamarditam /
kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ // Āk_1,23.131 //
<dvitīyaḥ prakāra, svarṇagandhapiṣṭī>
gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca /
saptadhā mardayecchoṣyaṃ chāyāyāṃ bhāvayet kramāt // Āk_1,23.132 //
mūṣāyāṃ pāradaṃ śuddhaṃ palamātraṃ vinikṣipet /
suvarṇaniṣkagulikāṃ mūṣāyāṃ nikṣipettataḥ // Āk_1,23.133 //
tatra nārīrajomūtramalamātraṃ vinikṣipet /
vālukāyantramadhye ca tāṃ mūṣāṃ sthāpayecchive // Āk_1,23.134 //
alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet /
mṛdvagninā pacedyāvatkarṣagandhaṃ ca jīryate // Āk_1,23.135 //
avatārya svāṅgaśītamāharetsvarṇagolakam /
svarṇapiṣṭirbhaveddivyā sarvavāñchitadāyinī // Āk_1,23.136 //
<tṛtīyaḥ prakāraḥ>
bhāvayenmarkaṭītoyaiḥ śatadhā śuddhagandhakam /
chāyāyāṃ śuddhasūtaṃ ca gharme mṛtkarpare kṣipet // Āk_1,23.137 //
kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam /
jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam // Āk_1,23.138 //
yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet /
divyā sā sarvakarmārhā devānāmapi durlabhā // Āk_1,23.139 //
<caturthaḥ prakāraḥ>
śuddhagandhaṃ cūrṇayitvā trivāraṃ kāñjikena ca /
jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca // Āk_1,23.140 //
saptadhā kṣālayedevaṃ karpūraṃ bhāvayetpṛthak /
śvetādrikarṇikātoyair ātape ca trivārakam // Āk_1,23.141 //
dviguñjamātraṃ karpūraṃ yantrāntaḥ parilepayet /
tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet // Āk_1,23.142 //
tadūrdhvaṃ ca palaṃ sūtaṃ nikṣipettasya pṛṣṭhataḥ /
pūrvamātraṃ ca karpūraṃ tadūrdhvaṃ sārdhaniṣkakam // Āk_1,23.143 //
gandhakaṃ ca punaḥ kṣiptvā tato gomūtrakena ca /
śvetādrikarṇikāmūlaṃ piṣṭvā tatkalkakena ca // Āk_1,23.144 //
ācchādya taccharāveṇa rodhayetpācayetkramāt /
jālikāyantramadhye ca divyaṃ paścāttamuddharet // Āk_1,23.145 //
evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam /
<pañcamaḥ prakāraḥ>
snehalipte khalvamadhye śuddhasūtaṃ palaṃ nyaset // Āk_1,23.146 //
karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet /
karāṅgulyā khare gharme mardayet piṣṭikā bhavet // Āk_1,23.147 //
<ṣaṣṭhaḥ prakāraḥ>
tāmrakhalve palaṃ sūtaṃ karṣārdhaṃ gandhakaṃ kṣipet /
mṛdvagninā pacedyāmaṃ karāṅguṣṭhena cālayet // Āk_1,23.148 //
gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā /
<piṣṭīstambhanam (2)>
piṣṭīnāṃ stambhanaṃ vakṣye tiktakośātakībhavam // Āk_1,23.149 //
bījaṃ caṇḍālinīkandaṃ tulyaṃ kāntāstanodbhavaiḥ /
kṣīraiḥ piṣṭvā ca tāṃ piṣṭīṃ lepayedaṅgulaṃ dṛḍham // Āk_1,23.150 //
vandhyākande'thavā kṣīrakande vā sūraṇodbhave /
kande vā vajrakande vā kande vā kuḍuhuñcije // Āk_1,23.151 //
tāṃ piṣṭiṃ nikṣipettattanmajjayā rodhayenmukham /
tatkandaṃ ca mṛdā liptvā puṭedbhūdharayantrake // Āk_1,23.152 //
divānaktaṃ karīṣāgnāvūrdhvādhaḥ parivartanam /
yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ // Āk_1,23.153 //
atha piṣṭiṃ samānīyād bhavetsā stambhitā priye /
<piṣṭījāraṇam (2)>
piṣṭīnāṃ stambhitānāṃ ca jāraṇā vakṣyate śive // Āk_1,23.154 //
stanayantre lohakṛte gandhakaṃ piṣṭitulyakam /
kṣipedūrdhvaṃ ca deveśi stambhitāṃ gandhapiṣṭikām // Āk_1,23.155 //
tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
nirudhya bhūdhare yantre pācayejjārayetkramāt // Āk_1,23.156 //
gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye /
jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet // Āk_1,23.157 //
sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam /
<piṣṭīmāraṇam (2)>
jāritānāṃ ca piṣṭīnāṃ pravakṣye māraṇakramam // Āk_1,23.158 //
taptakhalve vinikṣipya jāritāṃ gandhapiṣṭikām /
divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam // Āk_1,23.159 //
divyauṣadhīnāṃ bījāni piṣṭvā divyauṣadhodbhavaiḥ /
svarasair vajramūṣāntar lepayetpūrvagolakam // Āk_1,23.160 //
kṣiptvā nirudhya mūṣāsyaṃ pacedbhūdharayantrake /
pravartayaṃścordhvamadho dinamekaṃ punaḥ priye // Āk_1,23.161 //
samāhṛtya yathāpūrvaṃ pūrvatoyaiśca mardayet /
puṭayetpūrvavaddevi daśavāramiti kramāt // Āk_1,23.162 //
asaṃśayaṃ gandhapiṣṭirmriyate sarvakāryakṛt /
gandhapiṣṭikramāj jātarasabhasmāni bhairavi // Āk_1,23.163 //
sarvakarmasu mukhyāni viśeṣādvādakarmaṇi /
<rasabandhāḥ; prathamaḥ prakāraḥ: vaikrāntabandhaḥ>
vakṣyāmi rasabandhāni śṛṇu bhairavi samprati // Āk_1,23.164 //
śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet /
niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet // Āk_1,23.165 //
kuṭṭayenmardayed grāvṇā piṣṭiḥ syādyāmamātrake /
kṣīrakande'thavā vandhyākande vā kuḍuhuñcije // Āk_1,23.166 //
kande vā nikṣipetpakve śubhe gandhakapiṣṭikām /
niṣkārdhaṃ bhasma vaikrāntamūrdhvādho nikṣipetsudhīḥ // Āk_1,23.167 //
tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ /
limpedaṅgulimātreṇa śoṣayitvātha sarvataḥ // Āk_1,23.168 //
aṣṭavāraṃ pacedyantre bhūdhare kaukkuṭe puṭe /
karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye // Āk_1,23.169 //
adhobhāgaṃ tathordhvaṃ ca bhūyo bhūyaḥ pravartanam /
evamekadinaṃ paścātpacedyugakarīṣakaiḥ // Āk_1,23.170 //
pakvadāḍimabījābho baddho bhavati pāradaḥ /
vaikrāntabaddhanāmā syāccūrṇito yogavāhakaḥ // Āk_1,23.171 //
<dvitīyaḥ prakāraḥ: gandhakabandhaḥ>
pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe /
lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam // Āk_1,23.172 //
nirudhya saṃpuṭaṃ samyak pacet bhūdharayantrake /
yathā jīrṇo bhavedgandho bhūyo bhūyastathāpi ca // Āk_1,23.173 //
eva ṣaḍguṇagandhastu jāraṇīyo maheśvari /
evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ // Āk_1,23.174 //
<tṛtīyaḥ prakāraḥ: gandhakabandhaḥ>
ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā /
pakvamūṣā dṛḍhatarā vālukāyantramadhyataḥ // Āk_1,23.175 //
tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām /
tasyāṃ kṣipedgandhasūtaṃ palamekaṃ sureśvari // Āk_1,23.176 //
sūtād athordhvabhāge tu dvipalaṃ śuddhagandhakam /
nikṣipettanmukhaṃ samyagrodhayenmandavahninā // Āk_1,23.177 //
pacennirdhūmatā yāvattāvaddhūme gate punaḥ /
kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate // Āk_1,23.178 //
rasena nāgavallyāśca pūraṇīyā punaḥ priye /
unmattakarasaiḥ pūryā śanairmandāgninā pacet // Āk_1,23.179 //
gandhakaṃ jīryate yāvatkākamācyādikadravaiḥ /
dhattūrāntaiḥ pacedevaṃ baddho bhavati pāradaḥ // Āk_1,23.180 //
nāmnā gandhakabaddho'yaṃ sarvayogeṣu yojayet /
<caturthaḥ prakāraḥ gandhakasvarṇabandhaḥ>
pūrvavadgandhapiṣṭiṃ ca vidhāyādau vicakṣaṇaḥ // Āk_1,23.181 //
saptārdhaniṣkasūtaḥ syādadhyardhaṃ śuddhahāṭakam /
yāmamamlena saṃmardyaṃ khyāto'yaṃ hemapiṣṭikā // Āk_1,23.182 //
gandhapiṣṭiṃ hemapiṣṭyā samayāveṣṭya bāhyataḥ /
stanākāre lohamaye saṃpuṭe vastrabandhitām // Āk_1,23.183 //
kṛtvā tāṃ piṣṭikāṃ kṣiptvā piṣṭyūrdhvādhaśca gandhakam /
sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ // Āk_1,23.184 //
pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ /
ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet // Āk_1,23.185 //
samāṃśaṃ gandhakaṃ bhūyo bhūyo jāryaṃ śanaiḥ śanaiḥ /
niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ // Āk_1,23.186 //
evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet /
tatsamāṃśasuvarṇasya saṃpuṭe piṣṭikāṃ kṣipet // Āk_1,23.187 //
kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam /
tataṣṭaṅkaṇakairliptvā paścānmṛllavaṇaiḥ kramāt // Āk_1,23.188 //
ekaikaṃ lepanaṃ kāryaṃ veṣṭyamaṅgulamānakam /
pratilepaṃ śoṣayecca koṣṭhīyantragataṃ dhamet // Āk_1,23.189 //
vaṅkanālena tīvreṇa vahninā praharaṃ bhavet /
udayādityasaṅkāśaṃ khoṭaṃ divyarasāyanam // Āk_1,23.190 //
gandhahāṭakabandho'yaṃ jarāvyādhidaridrahā /
<pañcamaḥ prakāraḥ gandhakabandhaḥ>
athavā gandhapiṣṭiṃ tāṃ vastre baddhvātha gandhakam // Āk_1,23.191 //
tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
puṭettadbhūdhare tāvadyāvajjīryati gandhakam // Āk_1,23.192 //
evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit // Āk_1,23.193 //
<ṣaṣṭhaḥ prakāraḥ mūlikābandhaḥ>
kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam /
markaṭīmūlaje piṇḍe kṣipettaṃ marditaṃ rasam // Āk_1,23.194 //
taṃ piṇḍaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā pacet /
jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ // Āk_1,23.195 //
<saptamaḥ prakāraḥ mūlikābandhaḥ>
arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ pralepayet /
tanmadhye rañjitaṃ sūtaṃ kṣiptvā baddhvātha rodhayet // Āk_1,23.196 //
mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /
pacedgajapuṭe paścātpārado bandhamāpnuyāt // Āk_1,23.197 //
<aṣṭamaḥ prakāraḥ mūlikābandhaḥ>
jalakumbhīrasaiḥ sūtaṃ mardayeddivasatrayam /
jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam // Āk_1,23.198 //
ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkaṃ puṭellaghu /
chagaṇairekavṛddhyā tu triṃśadvāraṃ puṭaiḥ pacet // Āk_1,23.199 //
tato gajapuṭe deyaṃ samyagbaddho bhavedrasaḥ /
<navamaḥ prakāraḥ mūlikābandhaḥ>
ekavīrādravairmardyaṃ dinaṃ śuddhaṃ tu sūtakam // Āk_1,23.200 //
ekavīrākandakalkairvajramūṣāṃ pralepayet /
tasyāṃ pūrvarasaṃ kṣiptvā dhmāte baddho bhavedrasaḥ // Āk_1,23.201 //
<daśamaḥ prakāraḥ mūlikābandhaḥ>
āraktakṣīrakandotthadravaiḥ strīstanyasaṃyutaiḥ /
tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham // Āk_1,23.202 //
kṣīrakandasya kalkena vajramūṣāṃ pralepayet /
tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ // Āk_1,23.203 //
<ekādaśaḥ prakāraḥ mūlikābandhaḥ>
arkamūlaphalaṃ piṣṭvā mūṣāṃ tena pralepayet /
tanmadhye nikṣipenmūṣāṃ puṅkhāmūlavinirmitām // Āk_1,23.204 //
tanmadhye sūtakaṃ kṣiptvā puṅkhāmūlasamudbhavaiḥ /
pūrayitvā rasairmūṣāṃ nirundhyāt tanmukhaṃ dṛḍham // Āk_1,23.205 //
evamandhīkṛtāṃ mūṣāṃ kṣipetsampuṭamadhyataḥ /
tatastaṃ lepayedyatnāllavaṇena mṛdā tathā // Āk_1,23.206 //
tato'sau puṭayogena sūto bandhamavāpnuyāt /
rājikādvayamātreṇa citrakadravasaindhavaiḥ // Āk_1,23.207 //
cūrṇito bhakṣitaḥ prātaḥ sarvarogavināśakaḥ /
<dvādaśaḥ prakāraḥ mūlikābandhaḥ>
kapitthasya śiphānīrairyāmaṃ sūtaṃ vimardayet // Āk_1,23.208 //
anyasyām andhamūṣāyāṃ sūtamūṣāṃ nirodhayet /
tathā dhamettato mūṣāṃ yathā sindūravad bhavet // Āk_1,23.209 //
evaṃ kṛte rasendro'sau badhyate nātra saṃśayaḥ /
mūlikābandhanaṃ hyetadrasendrasya prakīrtitam // Āk_1,23.210 //
ityete māritāḥ sūtā mūrchitā bandhamāgatāḥ /
pratyekaṃ yojitāstatra prayogairyogavāhinaḥ // Āk_1,23.211 //
<rasamūrcchanāvidhiḥ; prathamaḥ prakāraḥ>
atha śuddhasya sūtasya mūrcchanāvidhirucyate /
meghanādavacāhiṅgulaśunair mardayedrasam // Āk_1,23.212 //
dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ /
pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // Āk_1,23.213 //
ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa bandhayet /
ūrdhvādho gandhakaṃ tulyaṃ dattvā somānale pacet // Āk_1,23.214 //
jīrṇe gandhaṃ punardeyaṃ ṣaḍbhirvāraiḥ samaṃ samam /
ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // Āk_1,23.215 //
<dvitīyaḥ prakāraḥ>
gandhakaṃ dhūmasāraṃ ca śuddhaṃ sūtaṃ samaṃ samam /
yāmaikaṃ cūrṇayetkhalve kācakupyāṃ niveśayet // Āk_1,23.216 //
ruddhvā dvādaśayāmāntaṃ vālukāyantrake pacet /
sphoṭayet svāṃgaśītaṃ tamūrdhvasthaṃ gandhakaṃ tyajet // Āk_1,23.217 //
adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet /
<tṛtīyaḥ prakāraḥ>
śuddhasūtaṃ tathā gandhaṃ sūtārdhaṃ saindhave kṣipet // Āk_1,23.218 //
dravaiḥ sitajayantyāśca mardayeddivasatrayam /
kṛtvā golaṃ tu saṃśoṣya mūṣāyāṃ taṃ nirodhayet // Āk_1,23.219 //
śoṣayitvā dhamet kiṃcit sutapte'tha jale kṣipet /
tasmādrasaṃ samuddhṛtya trikandarasabhāvitam // Āk_1,23.220 //
yojayet sarvarogeṣu dhamedvā bhūdhare pacet /
<caturthaḥ prakāraḥ>
rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // Āk_1,23.221 //
kṛtvā tadbandhayedvastre ḍolāyantragataṃ pacet /
gomūtre tadgataṃ yāmaṃ naramūtrairdinatrayam // Āk_1,23.222 //
śoṣayettatpunarvastrairbaddhvā veṣṭyaṃ mṛdā dṛḍham /
śuṣkaṃ nirudhya mūṣāyāṃ pacedatha tuṣāgninā // Āk_1,23.223 //
ūrdhvabhāgamadhaḥ kṛtvā tvadhobhāgamathordhvagam /
ityādiparivartena svedayeddivasatrayam // Āk_1,23.224 //
paścāduddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham /
sadyojātasya bālasya viṣṭhāṃ pālāśabījakam // Āk_1,23.225 //
caṇḍālīrudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam /
jayantyā mardayed drāvairdinamekaṃ tu golakam // Āk_1,23.226 //
piṣṭayā sahadevyātha lepayettāmrasampuṭam /
tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu // Āk_1,23.227 //
vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ /
citrakaiḥ sahadevyā ca gandhakaṃ lepayedbahiḥ // Āk_1,23.228 //
sampuṭaṃ bandhayedvastre mṛdā lepyaṃ ca śoṣayet /
taṃ ruddhvā cānyamūṣāyāṃ dhmāte sampuṭamāharet // Āk_1,23.229 //
sūkṣmacūrṇaṃ haredrogānyogavāho mahārasaḥ /
sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // Āk_1,23.230 //
<pañcamaḥ prakāraḥ>
dhuttūrakadravairmardyaṃ dinaṃ gandhāṃśasūtakam /
andhamūṣāgataṃ svedyaṃ bhūdhare mūrchito dināt // Āk_1,23.231 //
<ṣaṣṭhaḥ prakāraḥ>
kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛṇmayīṃ dṛḍhām /
mūṣāgarbhe vilipyātha mūlair vartulapattrajaiḥ // Āk_1,23.232 //
tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
ruddhvā tāṃ vālukāyantre cullyāṃ dīpāgninā pacet // Āk_1,23.233 //
saptāhānte samuddhṛtya yojayettaṃ jarāpaham /
<saptamaḥ prakāraḥ>
kuraṇḍakarasaiḥ sāndramātape mardayedrasam // Āk_1,23.234 //
latākarañjapatrotthaiḥ pādāṃguṣṭhena mardayet /
dinaikaṃ mūrchitaṃ samyak sarvayogeṣu yojayet // Āk_1,23.235 //
<aṣṭamaḥ prakāraḥ>
kāsīsaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet /
kāsīsasyāpyabhāve tu dātavyā phullatūrikā // Āk_1,23.236 //
stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet /
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // Āk_1,23.237 //
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /
ūrdhvalagnaṃ tataḥ śubhraṃ mūrchitaṃ cāharecchubham // Āk_1,23.238 //
<navamaḥ prakāraḥ>
atha śuddhasya sūtasya mūrchitasyāparo vidhiḥ /
sūtatulyaṃ mṛtaṃ svarṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // Āk_1,23.239 //
ravikṣīrairdinaṃ mardyamandhayedbhūdhare puṭe /
dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ // Āk_1,23.240 //
śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ /
punarutthānavānyastu mūrchitaḥ sa udāhṛtaḥ // Āk_1,23.241 //
<mūlikābandhāḥ>
śrībhairavī /
kīdṛśī oṣadhī nātha rasamūrcchākarī śubhā /
kena vā bhasma sūtaśca kena vā khoṭabandhanam // Āk_1,23.242 //
śrībhairavaḥ /
śṛṇu bhairavi tattvena rahasyaṃ rasabandhanam /
brahmaviṣṇusurendrādyairna jñātaṃ suravandite // Āk_1,23.243 //
<niśācaramūlikākalpaḥ>
gaṅgāyamunayormadhye prayāgo nāma rākṣasaḥ /
tasyāsane varārohe kṣaṇādbadhyeta sūtakaḥ // Āk_1,23.244 //
niśācarasya patrāṇi gṛhṇīyātsādhakottamaḥ /
tato nipīḍyate devi raso bhavati cottamaḥ // Āk_1,23.245 //
rasaṃ saṃmardya tenaiva dināni trīṇi vārtikaḥ /
āroṭaṃ bandhayetkṣipraṃ gaganaṃ tatra jārayet // Āk_1,23.246 //
tena patrarasenaiva sādhayedgandhakaṃ punaḥ /
saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ // Āk_1,23.247 //
yantre vidyādhare devi gaganaṃ tatra jārayet /
māsamātreṇa deveśi jīryate tu samaṃ samam // Āk_1,23.248 //
samajīrṇe tu gagane śatavedhī bhavedrasaḥ /
niśācararase devi gandhakaṃ bhāvayettataḥ // Āk_1,23.249 //
bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu /
tārasya patralepena ardhārdhe kāñcanottamam // Āk_1,23.250 //
gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ /
niśācararasairbhāvyaṃ saptavāraṃ tu tālakam // Āk_1,23.251 //
tenaiva ghātayedvaṅgaṃ nāgaṃ tāre tu nirvahet /
tattāraṃ jārayetsūte tatsūtaṃ bandhitaṃ bhavet // Āk_1,23.252 //
catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // Āk_1,23.253 //
niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
palāni daśacūrṇasya rasairdhātryāstu bhāvayet // Āk_1,23.254 //
ghṛtena madhunāloḍyaṃ navabhāṇḍe vinikṣipet /
dhānyarāśau nidhātavyaṃ triḥ saptāhaṃ sureśvari // Āk_1,23.255 //
tena bhakṣitamātreṇa valīpalitavarjitaḥ /
valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet // Āk_1,23.256 //
ardhamāsaprayogeṇa pratyayogaṃ bhavetpriye /
tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam // Āk_1,23.257 //
māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet /
<mercury:: paṭṭabandha>
grāhyaṃ tatphalatailaṃ tu yantre pātālasaṃjñake // Āk_1,23.258 //
tena tailena deveśi rasaṃ saṃkocayed budhaḥ /
tatkṣaṇājjāyate devi pāṭabandho mahārasaḥ // Āk_1,23.259 //
kaṭakaṃ kaṅkaṇaṃ kāryaṃ rasaliṅgaṃ varānane /
saṃkocamaraṇaṃ tena kartavyaṃ paramādbhutam // Āk_1,23.260 //
<aṅganāyikākalpaḥ>
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
trailokyajananī yā sā oṣadhī aṅganāyikā // Āk_1,23.261 //
tayā saṃparkamātreṇa baddhastiṣṭhati pāradaḥ /
saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ // Āk_1,23.262 //
śatāṃśenaiva vedhena kurute divyakāñcanam /
triḥ saptāhaṃ rase tasyā mardanādvaravarṇini // Āk_1,23.263 //
lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati /
trisaptāhena deveśi daśalakṣāṇi vidhyati // Āk_1,23.264 //
caturthe caiva saptāhe koṭivedhī bhavedrasaḥ /
svedatāpanigharṣeṇa mahauṣadhyā rasena tu // Āk_1,23.265 //
dadāti khecarīṃ siddhimanivāritagocaraḥ /
kāmayetkāminīnāṃ tu sahasraṃ divasāntare // Āk_1,23.266 //
naṣṭacchāyo hyadṛśyaśca trailokyaṃ ca bhramedasau /
mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet // Āk_1,23.267 //
anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye /
mṛtasya dāpayennasyaṃ hastau pādau tu mardayet // Āk_1,23.268 //
tasya tu praviśejjīvo mṛtasyāpi varānane /
<narasārakalpaḥ>
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Āk_1,23.269 //
narasārasparśanena kṣaṇādbadhyeta sūtakaḥ /
narasārarasaṃ dattvā dvipadīrajasā rase // Āk_1,23.270 //
dinānte bandhamāyāti sarvalohāni rañjati /
narasārarasenaiva bhāvayettu manaḥśilām // Āk_1,23.271 //
nirgandhā jāyate sā tu ghātayettena pannagam /
dvipadīrajasā sārdhaṃ niruddhaḥ pannago bhavet // Āk_1,23.272 //
narasārarasenaiva jīrṇe ṣaḍguṇapannage /
tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // Āk_1,23.273 //
narasārarase stanye bhāvitaṃ saptadhā pṛthak /
rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye // Āk_1,23.274 //
jīryate gaganaṃ devi nirmukhe ca varānane /
narasāraraseneśi kīṭanārīrasena ca // Āk_1,23.275 //
drāvayedgaganaṃ devi tīkṣṇalohaṃ ca pannagam /
narasāraraseneśi hanumatyā rasena ca // Āk_1,23.276 //
jāyate kāñcanaṃ divyaṃ niṣekādbhāskaraḥ priye /
narasārarase dattvā mañjiṣṭhāṃ raktacandanam // Āk_1,23.277 //
svarasairmadayantyāśca pannagaṃ devi secayet /
tatkṣaṇātkāñcanaṃ divyaṃ saptavārā niṣecitam // Āk_1,23.278 //
aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham /
narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam // Āk_1,23.279 //
tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt /
tadbhasma tāmrapiṣṭe tu triguṇaṃ tena nirvahet // Āk_1,23.280 //
tacchulbaṃ hemasaṅkāśaṃ tāre vāṣṭāṃśayojitam /
tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet // Āk_1,23.281 //
narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
narasārarasenaiva rasendraṃ saptavārataḥ // Āk_1,23.282 //
taṃ rasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam /
narasārarasenaiva tenaikatra vimardayet // Āk_1,23.283 //
tatkṣaṇājjāyate baddho rasasya rasakasya ca /
tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet // Āk_1,23.284 //
haṭhāttajjāyate hema kūṣmāṇḍakusumaprabham /
<kaṅkālakhecarīkalpaḥ>
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Āk_1,23.285 //
kaṅkālakhecarī nāmnā oṣadhī parameśvari /
tasya tailaṃ tu saṃgrāhyam ādyakhecarisaṃyutam // Āk_1,23.286 //
sthāpayeddinamekaṃ tu pātre bhāskaranirmite /
dvitīye vāsare prāpte vajraratnaṃ tu ghātayet // Āk_1,23.287 //
anale dhāmayettaṃ tu sutaptaṃ prajvalatprabham /
<mantrasihmāsanīkalpaḥ>
sabījā cauṣadhī grāhyā kācidgulmalatā priye // Āk_1,23.288 //
mantrasiṃhāsanī nāma tṛtīyā devi khecarī /
pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // Āk_1,23.289 //
tasya tailasya madhye tu prakṣipetkhecarīrasam /
medinīyantramadhye tu sthāpayecca varānane // Āk_1,23.290 //
pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale /
rase māsaṃ tato dattvā mardanād golakaṃ kuru // Āk_1,23.291 //
baddhvā poṭṭalikāṃ tena gaganaṃ jārayetpriye /
same tu gagane jīrṇe baddhastiṣṭhati pāradaḥ // Āk_1,23.292 //
bhastrāphūtkārayuktena dhāmyamāno na naśyati /
kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // Āk_1,23.293 //
dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet /
<irindirīkalpaḥ>
punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // Āk_1,23.294 //
śivadehātsamutpannā oṣadhī tu irindirī /
jārayedgandhakaṃ sā tu jārayetsāpi tālakam // Āk_1,23.295 //
kāñcanaṃ jārayetsā tu rasendraṃ sā ca bandhayet /
pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā // Āk_1,23.296 //
vajraṃ ca ghātayetsā tu sarvasatvaṃ ca ghātayet /
jārayetsarvalohāni satvānyapi ca jārayet // Āk_1,23.297 //
irindirīrase nyasya gośṛṅge tu varānane /
dhānyarāśau nidhātavyaṃ drutastiṣṭhati pāradaḥ // Āk_1,23.298 //
divyauṣadhyā rasenaiva rasendraḥ suravandite /
same tu kanake jīrṇe daśakoṭiṃ tu vedhayet // Āk_1,23.299 //
pañcame lakṣakoṭiṃ tu ṣaḍguṇe sparśavedhakaḥ /
saptame dhūpavedhī syādaṣṭame tvavalokataḥ // Āk_1,23.300 //
navame śabdavedhī syādata ūrdhvaṃ na vidyate /
bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ // Āk_1,23.301 //
tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ // Āk_1,23.302 //
divyauṣadhyaścatuḥ ṣaṣṭiḥ kulamadhye vyavasthitāḥ /
naiva jānāti mūḍhāstāḥ śivamohena mohitāḥ // Āk_1,23.303 //
adivyāstu tṛṇauṣadhyo jāyante girigahvare /
tṛṇauṣadhyā rase sūto naiva baddhaḥ kadācana // Āk_1,23.304 //
akṣayo naiva tiṣṭheta kulauṣadhivivarjitaḥ /
kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye // Āk_1,23.305 //
sa rasastu varārohe vahnimadhye na tiṣṭhati /
na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ // Āk_1,23.306 //
kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
patre pāke kaṣe chede naiva tiṣṭhati kāñcanam // Āk_1,23.307 //
na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam // Āk_1,23.308 //
dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
śrībhairavī /
nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ // Āk_1,23.309 //
nirjīvena tu nirjīvaṃ kathaṃ jīvati śaṃkaraḥ /
śrībhairavaḥ /
divyauṣadhyā yadā devi rasendro mardito bhavet // Āk_1,23.310 //
kālikārahitaḥ sūtastadā bhavati pārvati /
parasya harate kālaṃ kālikārahito rasaḥ // Āk_1,23.311 //
aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
mahāmūrcchāgataṃ sūtaṃ ko vā vikathayenmṛtam // Āk_1,23.312 //
divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ /
pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // Āk_1,23.313 //
<kṣmāpālakalpaḥ>
punaranyaṃ pravakṣyāmi rasabandhanamīśvari /
kṣmāpālena haredvajram anenaiva tu kāñcanam // Āk_1,23.314 //
vajrabhasma hemabhasma tadvā ekatra bandhayet /
<anye kulamūlikākalpāḥ>
niśācararase jāryaṃ narajīvena jārayet // Āk_1,23.315 //
taṃ sūtaṃ mārayedbhadre jāgarir divya oṣadhiḥ /
bhakṣitaḥ sa raso yena so'pi sākṣātsadāśivaḥ // Āk_1,23.316 //
bhakṣite tolakaikena sparśavedhī bhavennaraḥ /
prasvedāttasya gātrasya aṣṭau lohāni kāñcanam // Āk_1,23.317 //
lakṣavarṣasahasrāṇi sa jīvetsādhakottamaḥ /
prasvedāttasya gātrasya rasarājaśca badhyate // Āk_1,23.318 //
ajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam /
jāgarīsparśanāddevi kṣmāpālena ca badhyate // Āk_1,23.319 //
turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye /
jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // Āk_1,23.320 //
drutagolakamāṣaikaṃ māṣaikaṃ hemagolakam /
ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam // Āk_1,23.321 //
karṣaikaṃ nāgapatrāṇi rasakalkena lepayet /
veṣṭayedvṛścikālīṃ ca tatpiṇḍaṃ lepayettataḥ // Āk_1,23.322 //
mārayetpannagaṃ devi śakragopanibhaṃ bhavet /
karṣaikaṃ tāraparṇāni mṛtanāgena lepayet // Āk_1,23.323 //
lepayed vṛścikālīṃ ca tatpatraṃ lepayettataḥ /
tattāraṃ mriyate devi sindūrāruṇasannibham // Āk_1,23.324 //
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
jāyate kanakaṃ divyaṃ devābharabhūṣaṇam // Āk_1,23.325 //
kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
nāmnā vartulapattrāṇi śasyate rasabandhane // Āk_1,23.326 //
ekavāraṃ kandakalke mūkamūṣāgataṃ rasam /
dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // Āk_1,23.327 //
raktakañcukikandaṃ tu strīstanyena tu peṣitam /
mūṣāyāṃ pūrvayogena kurute sūtabandhanam // Āk_1,23.328 //
vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /
dhamayet pūrvavatsūtaṃ bhakṣaṇārthāya vārtikaḥ // Āk_1,23.329 //
vajrakandaṃ samādāya rasaṃ madhye vinikṣipet /
gajendrākhyaṃ puṭaṃ dadyātsaptadhā bandhatāṃ nayet // Āk_1,23.330 //
bhakṣayettaṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet /
lāṅgalīkandamādāya karkoṭīkandam eva ca // Āk_1,23.331 //
rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ /
mriyate nātra sandeho dhmātastīvrānalena tu // Āk_1,23.332 //
śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ /
śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet // Āk_1,23.333 //
haṃsapādīrasaṃ sūtaṃ śuṣkakandodare kṣipet /
gajendrapuṭanaṃ dadyānmriyate nātra saṃśayaḥ // Āk_1,23.334 //
sahasravedhakartā ca jāyate nātra saṃśayaḥ /
haṃsāṅghriṃ śukacañcuṃ ca gṛhītvā mardayedrasam // Āk_1,23.335 //
krauñcapādodare kṣiptvā tato dadyātpuṭatrayam /
mriyate nātra sandeho lakṣavedhī mahārasaḥ // Āk_1,23.336 //
<tṛṇajyotiḥkalpaḥ>
tṛṇajyotiriti khyātāṃ śṛṇu divyauṣadhiṃ priye /
niśā tu prajvalennityaṃ nāhnā jvalati pārvati // Āk_1,23.337 //
tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt /
tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ // Āk_1,23.338 //
śulbapatraṃ viliptaṃ tu bhaveddhema puṭatrayāt /
tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari // Āk_1,23.339 //
mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt /
<uccāṭākalpaḥ>
athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye // Āk_1,23.340 //
ekameva bhavennālaṃ tasyā romapraveṣṭanam /
tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham // Āk_1,23.341 //
tatpatrāṇi ca deveśi śukapiñchanibhāni ca /
tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham // Āk_1,23.342 //
jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati /
vedhayetsarvalohāni kāñcanāni bhavanti ca // Āk_1,23.343 //
rasatālakatutthāni mardayeduccaṭārasaiḥ /
ātape mriyate tapto raso divyauṣadhībalāt // Āk_1,23.344 //
vedhayetsarvalohāni lakṣāṃśena varānane /
āvartitaṃ bhavedyāvajjāyate'rkasamaprabham // Āk_1,23.345 //
<raktasnuhīkalpaḥ>
rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
daradaṃ caiva lohāni sahasrāṃśena vedhayet // Āk_1,23.346 //
snuhīkṣīraṃ samādāya niśācūrṇena veṣṭayet /
guṭikīkṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // Āk_1,23.347 //
<sthalapadminīkalpaḥ>
athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī // Āk_1,23.348 //
bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā /
ākramya vāmapādena paśyedgaganamaṇḍalam // Āk_1,23.349 //
paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
lakṣayojanato devi sā jñeyā sthalapadminī // Āk_1,23.350 //
tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // Āk_1,23.351 //
mardayetsaptarātraṃ tu tena śulbaṃ ca vedhayet /
sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // Āk_1,23.352 //
tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet // Āk_1,23.353 //
mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /
tenaiva sarvalohāni sahasrāṃśena vedhayet // Āk_1,23.354 //
<citrakakalpaḥ>
citrakasya yathā guhyaṃ kathayāmi samāsataḥ /
trividhaścitrako jñeyaḥ kṛṣṇo rakto rasāyanam // Āk_1,23.355 //
śuklo vyādhipraśamanaḥ śreṣṭhamadhyakanīyasāḥ /
kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // Āk_1,23.356 //
kṛṣṇacitrakamutpāṭya gobhirnāghrātamīśvari /
kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // Āk_1,23.357 //
tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // Āk_1,23.358 //
raktāṃbaradharo bhūtvā raktamālyānulepanaḥ /
kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu // Āk_1,23.359 //
baliṃ dattvā mahādevi raktacitrakamuddharet /
raktacitrakacūrṇena vaṅgaṃ pāyaistribhistribhiḥ // Āk_1,23.360 //
sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt /
tanmūlaṃ sūtakaṃ tāmraṃ kuṅkuṇītailasecanāt // Āk_1,23.361 //
ekaviṃśativāreṇa śuddhaṃ śulbaṃ bhaviṣyati /
raktacitrakabhallātatailaliptaṃ puṭena tu // Āk_1,23.362 //
candrārkapatraṃ deveśi jāyate divyakāñcanam /
nāginīkandasūtendraraktacitrasaṃyutam // Āk_1,23.363 //
patralepapratīvāpaiścandrārkaṃ kāñcanaṃ bhavet /
<jyotiṣmatītailakalpaḥ>
jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // Āk_1,23.364 //
jyotiṣmatī nāma latā yā ca kāñcanasannibhā /
vallīvitānabahulā hemavarṇaphalā śubhā // Āk_1,23.365 //
āṣāḍhapūrvapakṣe'syā gṛhītvā bījamuttamam /
tilavatkvāthayitvā vā hastapādairathāpi vā // Āk_1,23.366 //
tasyāstailaṃ samādāya kumbhe tāmramaye kṣipet /
sthāpayedbhūgataṃ kumbhaṃ kramādūrdhvatuṣāgninā // Āk_1,23.367 //
ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet /
tāmraṃ hemasamaṃ kṛtvā tailamākṣīkamiśritam // Āk_1,23.368 //
prativāpena siñcet taddhema tāmrasamaṃ bhavet /
tathā ca śatavedhī syādvidyāratnam anuttamam // Āk_1,23.369 //
<dagdharuhākalpaḥ>
dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye /
sparśauṣadhīti sā jñeyā sarvakāmārthasādhanī // Āk_1,23.370 //
śaśvacchinnā mahādevi dagdhā sā pāvakena tu /
prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī // Āk_1,23.371 //
raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /
caṇakasyeva patrāṇi suprasūtāni lakṣayet // Āk_1,23.372 //
sā sthitā gomatītīre gaṅgāyāmarbude girau /
ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // Āk_1,23.373 //
tasyāḥ kandarasaṃ divye kṛṣṇarājīsamanvitam /
tāmbūlena samaṃ kṛtvā ghuṭikāṃ kārayedbudhaḥ // Āk_1,23.374 //
sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // Āk_1,23.375 //
tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /
<kaṭutumbīkalpaḥ>
kaṭutuṃbī tu vikhyātā devi divyauṣadhiṃ śṛṇu // Āk_1,23.376 //
tasyā bījāni saṃgṛhya sūkṣmacūrṇaṃ tu kārayet /
ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca // Āk_1,23.377 //
payasā saha tenaiva viśvabheṣajasaṃyutam /
bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya piṇḍitaḥ // Āk_1,23.378 //
rasaṃ mūrchāpayettena cakramardena mardayet /
<lohadaṇḍakalpaḥ>
gopittaṃ śikhipittaṃ ca kāṃkṣīkāsīsasaṃyutam // Āk_1,23.379 //
tāratulyāni caitāni sarveṣāṃ sūtakaṃ samam /
meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram // Āk_1,23.380 //
lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet /
gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam // Āk_1,23.381 //
yuktaṃ lohakulenaiva jambīrarasasaṃyutam /
sabījaṃ sūtakopetamandhamūṣāniveśitam // Āk_1,23.382 //
bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet /
dalasya bhāgamekaṃ tu tārapañcāṃśameva ca // Āk_1,23.383 //
śulbaṃ ca pañcabhāgaṃ ca bījasyaikaṃ ca yojayet /
ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau // Āk_1,23.384 //
sthānasyāsya niṣekaṃ tu sudaṇḍena tu kārayet /
pañcaviṃśaddinānte tu jāyate kanakottamam // Āk_1,23.385 //
<kṣīrakandakalpaḥ>
kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā /
caturvarṇaṃ viṣaṃ tatra raktakandaṃ praśasyate // Āk_1,23.386 //
bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
meghānāṃ tu ninādena saṃjātair upaśobhitam // Āk_1,23.387 //
patraiḥ snuhīsamaiḥ snigdhaiḥ samabhir hemasatprabhaiḥ /
bandhanaṃ rasarājasya sarvasatvavaśaṃkaram // Āk_1,23.388 //
tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāhayedbudhaḥ /
dhameddhaṭhāgninā caiva jāyate hema śobhanam // Āk_1,23.389 //
tintriṇīpatraniryāsamīṣattāmrarajoyutam /
mardayetpāradaṃ prājño rasabandho bhaviṣyati // Āk_1,23.390 //
toyamadhye vinikṣipya gulikā vajravadbhavet /
<śākavṛkṣakalpaḥ>
śākavṛkṣasya deveśi niṣpīḍya rasamuttamam // Āk_1,23.391 //
raktacandanasaṃyuktaṃ sarvalohāni jārayet /
milanti sarvalohāni dravanti salilaṃ yathā // Āk_1,23.392 //
gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // Āk_1,23.393 //
śākavṛkṣasya niryāsaṃ yatnataḥ parigālayet /
śigrumūlasya cūrṇaṃ tu tadrasena tu mardayet // Āk_1,23.394 //
praliptaśulbapatrāṇi puṭetkṣiptvā vipācayet /
taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // Āk_1,23.395 //
phalāni śākavṛkṣasya paripakvāni saṃgṛhet /
tadrasena tu samprājñaḥ saptarātraṃ tu bhāvayet // Āk_1,23.396 //
tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /
lepayettārapatrāṇi dhmātaṃ bhavati kāñcanam // Āk_1,23.397 //
<devadālīkalpaḥ>
devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param /
sā śvetā vyādhiśamane kṛṣṇā pītā rasāyane // Āk_1,23.398 //
paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet // Āk_1,23.399 //
devadālīphalaṃ devi viṣṇukrāntāṃ ca sūtakam /
mūrchayed bandhayetkṣipraṃ śulbaṃ hema karoti ca // Āk_1,23.400 //
devadālīphalaṃ mūlamīśvarīrasameva ca /
toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // Āk_1,23.401 //
<śvetaguñjākalpaḥ>
athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye /
kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite // Āk_1,23.402 //
kapāle mṛttikāṃ nyasya secayetsalilena tu /
bījāni sitaguñjāyāḥ puṣyayoge tu vāpayet // Āk_1,23.403 //
vakṣyamāṇena yogena kuryāt saṃgrahaṇaṃ tathā /
oṃ namo bhagavati śvetavalli śvetaparvatavāsini // Āk_1,23.404 //
sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā /
śuddhaśulbaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam // Āk_1,23.405 //
tripañcapalasaṃkhyā tu karṣārdhasitaguñjayā /
sahaikatra bhavaṃ tāraṃ tasya gandhavivarjitam // Āk_1,23.406 //
brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ /
devīnāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // Āk_1,23.407 //
<kartarīrasabandhaḥ>
athātaḥ sampravakṣyāmi kartarīrasabandhanam /
asurāṇāṃ samāyoge krodhāviṣṭena cetasā // Āk_1,23.408 //
sudarśanaṃ mahācakraṃ preṣitaṃ muravairiṇā /
bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ // Āk_1,23.409 //
te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ /
rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam // Āk_1,23.410 //
cakratulyaṃ bhramatyetadāyudhāni nikṛntati /
kurute garjanaṃ nādaṃ dhūmajvālāṃ vimuñcati // Āk_1,23.411 //
kartarīdṛṣṭimātreṇa tathānyā śabdakartarī /
lokānāṃ tu hitārthāya ghoraśaktirvyavasthitā // Āk_1,23.412 //
rasarūpā mahāghorā sā siddhānāṃ tu vedinī /
tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā // Āk_1,23.413 //
punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ /
anulomavilomena dehe'dhiṣṭhāpya kartarīm // Āk_1,23.414 //
mudrayā mudrayettāṃ tu aghorāstreṇa yojitām /
dīptena rodhayettāṃ tu stambhayed dīpanena tu // Āk_1,23.415 //
niṣṭhayā mudrayā tāṃ tu sthānayogena yojayet /
<udakabandhāḥ; candrodakabandhaḥ>
atha candrodakeneśi vakṣyāmi rasabandhanam // Āk_1,23.416 //
dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ /
grahaṇaṃ tatra kartavyaṃ paurṇamāsyāṃ prayatnataḥ // Āk_1,23.417 //
nirgacchati mahīṃ bhittvā candravṛddhyā tu vardhate /
kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṅkaram // Āk_1,23.418 //
caturdaśyāṃ tu tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
ahorātroṣito bhūtvā baliṃ tatra nivedayet // Āk_1,23.419 //
paurṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ /
candrodakaṃ tu saṃgṛhya mantrayuktaḥ sumantritam // Āk_1,23.420 //
āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ /
pītamātreṇa tenaiva mūrchito bhavati kṣaṇāt // Āk_1,23.421 //
candrodaye tathottiṣṭhetkṣāraṃ tasya tu dāpayet /
saptarātraprayogeṇa candravannirmalo bhavet // Āk_1,23.422 //
ekaviṃśatirātreṇa jīved brahmadinatrayam /
ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // Āk_1,23.423 //
candrodakena gaganaṃ rasaṃ hema ca mardayet /
mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādghuṭikā bhavet // Āk_1,23.424 //
ayaṃ tu sparśamātreṇa lohānyaṣṭau ca vedhayet /
tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam // Āk_1,23.425 //
catuḥṣaṣṭyaṃśato vidhyeddviguṇena sahasrakam /
daśasaṅkalikābaddhaṃ guñjāmātraṃ rasaṃ tataḥ // Āk_1,23.426 //
trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet /
oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
iti digbandhamantraḥ /
oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
iti pānamantraḥ /
<viṣodakabandhaḥ>
athātaḥ sampravakṣyāmi viṣodarasabandhanam // Āk_1,23.427 //
sitapītādivarṇāḍhyaṃ tatra devi rasottamam /
tatra gatvācaloddeśe smaredghoraṃ sahasrakam // Āk_1,23.428 //
keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
tailaṃ ca golakākāraṃ ghṛtaṃ tena visarpati // Āk_1,23.429 //
gandhakasya haredgandhaṃ palalaṃ lavaṇāyate /
jñātvā palāśapatreṇa kaṭukālābuke kṣipet // Āk_1,23.430 //
viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam /
ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet // Āk_1,23.431 //
tatpuṭena bhaveddevi sindūrāruṇasannibham /
śatāṃśenaiva taddevi sarvalohāni vedhayet // Āk_1,23.432 //
anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
sahasrāṃśena tasyaiva tāraṃ bhavati kāñcanam // Āk_1,23.433 //
raktaṃ pītaṃ tathā kṛṣṇamuttarottarakāryakṛt /
triphalākāntapātre vā pātre'lābumaye'pi vā // Āk_1,23.434 //
gṛhītvā pūrvavatpatraiḥ pālāśairveṣṭayedbahiḥ /
sthāpayeddhānyamadhye tu divasānekaviṃśatim // Āk_1,23.435 //
mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet /
pāyasaṃ bhakṣayedyastu payomadhvājyasaṃyutam // Āk_1,23.436 //
yāvatpūrṇaṃ balaṃ devi jīvettadbindusaṃkhyayā /
lāṅgalī gṛhadhūmaśca sindūraṃ rajanīdvayam // Āk_1,23.437 //
meṣasya śṛṅgaṃ śṛṅgīṃ ca kṛṣṇonmattāśvamārakam /
sabījasūtakaṃ caiva viṣatoyena mardayet // Āk_1,23.438 //
viṣatoyena medhāvī saptavārāṇi bhāvayet /
athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet // Āk_1,23.439 //
tena nāgaṃ pratīvāpya ṣoḍaśāṃśena khaṃ bhavet /
mūṣāsthaṃ veṇuyantre ca trīṇi vārāṇi bhāvayet // Āk_1,23.440 //
dhūmaṃ pariharettasya aṅgavyādhikaraṃ param /
sthāpayennāgasindūraṃ pātre'lābumaye ca tat // Āk_1,23.441 //
taccūrṇaṃ tu śatāṃśena tāratāmrādi vedhayet /
viṣapānīyamādāya vaṅgamāvartitaṃ śubham // Āk_1,23.442 //
niṣiktaṃ caiva tattoyaistāraṃ bhavati kāñcanam /
viṣapānīyamādāya prakṣipecca rasottame // Āk_1,23.443 //
kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalīḥ /
naṣṭapiṣṭaṃ kṛtaṃ khalve tārapatrāṇi lepayet // Āk_1,23.444 //
andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet /
oṃ hrīṃ nīlakaṇṭhāya ṭhaḥ ṭhaḥ /
asya ayutaṃ japet /
iti viṣodakagrahaṇapānamantraḥ /
<sañjīvanījalakalpaḥ>
saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // Āk_1,23.445 //
śukreṇārādhito devi prāgahaṃ suravandite /
dānavānāṃ hitārthāya mṛtānāṃ devasaṅgare // Āk_1,23.446 //
mayā saṃjīvanī vidyā dattā codakarūpiṇī /
tayā saṃjīvitā daityā ye mṛtā devasaṅgare // Āk_1,23.447 //
nikṣiptā martyaloke sā samyak te kathayāmyaham /
asti martyā mahāpuṇyā pavitrā dakṣiṇāpathe // Āk_1,23.448 //
dakṣiṇe tu taṭe tasyā utpalīnagaraṃ param /
tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // Āk_1,23.449 //
nāmnā kṛṣṇagiriḥ ceti dṛśyate sarvamaṅgale /
suprasiddhāmbikā nāma grāmastasyāsti sannidhau // Āk_1,23.450 //
tatrāpyudakamālokya parīkṣeta surārcite /
gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ // Āk_1,23.451 //
jāyate haritaṃ snigdhamahorātreṇa niścitam /
muñcatyaṅkurapatrāni dṛśyate'timanoharam // Āk_1,23.452 //
balipuṣpopahāreṇa tato devi samarcayet /
kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā // Āk_1,23.453 //
oṃ candrāya pinākine śūlapāṇaye oṃ diśo bandha bandhaya diśo bandha bandhaya ṭhaḥ ṭhaḥ /
tilāṃśca sarṣapāṃścaiva mantreṇānena sarṣapān /
saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // Āk_1,23.454 //
kaṭukālābuke toyaṃ kṛtarakṣaḥ samāhitaḥ /
gṛhītvā tatprayatnena nijaṃ sthānaṃ samāśrayet // Āk_1,23.455 //
oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam // Āk_1,23.456 //
mardayettena toyena pibettattu vicakṣaṇaḥ /
ekaviṃśatirātraṃ tu kṣīrāhāro'tha yatnataḥ // Āk_1,23.457 //
jīvetkalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ /
yojanānāṃ śataṃ gatvā punareva nivartate // Āk_1,23.458 //
avadhyaḥ sarvabhūtānāṃ svecchāhāraḥ sa khecaraḥ /
kanakaṃ pāradaṃ vyoma samam ekatra yojayet // Āk_1,23.459 //
mardayettena toyena saptāhaṃ svedayettataḥ /
sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // Āk_1,23.460 //
athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
māsamātraprayogena jīved brahmadināyutam // Āk_1,23.461 //
tasya mūtramalasvedaiḥ śulbaṃ bhavati kāñcanam /
nirvāte toyamādāya pāradaṃ ca manaḥśilām // Āk_1,23.462 //
mardayet khalvapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ /
svedayetsaptarātraṃ tu trilohena ca veṣṭayet // Āk_1,23.463 //
antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet /
siddhakanyāśatavṛto yāvatkalpāṃścaturdaśa // Āk_1,23.464 //
dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
payasā ca samāyuktaṃ nityamevaṃ ca kārayet // Āk_1,23.465 //
<uṣṇodakakalpaḥ>
uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
paśyatyuṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // Āk_1,23.466 //
śarvarīmuṣitāṃ tatra caṇakāstu dine dine /
bhakṣayenmāsamātraṃ tu jīvedvarṣaśatāṣṭakam // Āk_1,23.467 //
tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam /
uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam // Āk_1,23.468 //
caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet /
śulbaṃ ca mardayetsarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu // Āk_1,23.469 //
tena lepitamātreṇa śulvaṃ bhavati kāñcanam /
niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ // Āk_1,23.470 //
śulbaṃ ca jāyate hema taruṇādityavarcasam /
tāraṃ ca tena mārgeṇa niṣiktaṃ hematāṃ vrajet // Āk_1,23.471 //
uṣṇodakena bhallātaṃ tilamuṣṭiṃ ca bhakṣayet /
māsadvayaprayogeṇa jīvedvarṣaśatatrayam // Āk_1,23.472 //
rasagandhāśmarasakatutthaṃ daradamākṣikam /
yāmamuṣṇāmbunā ghṛṣṭvā tārapatrāṇi lepayet // Āk_1,23.473 //
vibhrāmya tu dhameddevi syāccaturdaśavarṇakam /
krameṇānena deveśi śulbaṃ ṣoḍaśavarṇakam // Āk_1,23.474 //
ekaikaṃ hematārāṃśaṃ dvayaṃ kāṃtābhrayoḥ pṛthak /
uṣṇodakena saṃmardya dhamanātkhoṭatāṃ nayet // Āk_1,23.475 //
taṃ mukhe dhārayenmāsaṃ vajrakāyo bhavettataḥ /
taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā // Āk_1,23.476 //
yāvatpalaṃ tasya malaiḥ śulbaṃ bhavati kāñcanam /
uṣṇodapācitān khādet kulutthānkṣīrapo bhavet // Āk_1,23.477 //
snānam uṣṇāṃbhasā kuryād varṣādvarṣācchatāyuṣaḥ /
kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet // Āk_1,23.478 //
pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ /
<śailodakakalpaḥ>
ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye // Āk_1,23.479 //
kardamāpo mahīśailaśilā ceti caturvidham /
kānicit kṣaṇavedhīni dinavedhīni kāni ca // Āk_1,23.480 //
pakṣamāsādiṣaṇmāsavedhanāni mahītale /
kṣiptaṃ jale yadā kāṣṭhaṃ śailībhūtaṃ ca dṛśyate // Āk_1,23.481 //
bahirantaśca deveśi vedhakaṃ tatprakīrtitam /
hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilām // Āk_1,23.482 //
eṣāṃ gandhāpahāraṃ tu kurute tacca vedhakam /
anyathā ceṣṭakaṃ devi tadagrāhyaṃ nirarthakam // Āk_1,23.483 //
śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
tatrasthaṃ kṣaṇavedhi syānnadyāṃ bhagavatītaṭe // Āk_1,23.484 //
ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam /
bhadrāṅge dinavedhi syāttristhalānte trivatsaram // Āk_1,23.485 //
dhāreśvare pākṣikaṃ syāt karṣāpuryāṃ dinaikataḥ /
brahmeśvare māsikaṃ syādvyāghrapuryāṃ tu vāsaram // Āk_1,23.486 //
aghoreśe māsikaṃ syātsiṃhadvīpe tathā punaḥ /
dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // Āk_1,23.487 //
vāsaraṃ mālyavante tu kṣaṇavedhī tu tatra ca /
kiṣkindhe parvate ramye pampātīre kṣaṇodakam // Āk_1,23.488 //
tasya paścimato devi yojanadvitaye punaḥ /
bhūśailamasti tatraiva tridinaṃ vedaparvate // Āk_1,23.489 //
anyatra yatra yatrāpi brahmaviṣṇuśivodbhavam /
amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // Āk_1,23.490 //
tasyotpattiṃ pravakṣyāmi yathā jānāti sādhakaḥ /
mahīṃ samuddhṛtavato varāhasya kalevarāt // Āk_1,23.491 //
yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param /
taṃ mukhe kṣaṇikaṃ jātaṃ karṇadeśe tu vāsaram // Āk_1,23.492 //
bāhubhyāṃ tryahavedhī syānmāsavedhī tu pārśvayoḥ /
ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ ca tat // Āk_1,23.493 //
aghorāstreṇa tatkṣetre rakṣāṃ kṛtvā diśāṃ balim /
dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // Āk_1,23.494 //
śaradgrīṣmavasanteṣu hemante vā surārcite /
āyase tāmrapātre vā kāntalohamaye'thavā // Āk_1,23.495 //
śilāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet /
kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ // Āk_1,23.496 //
jīvedvarṣasahasraṃ tu valīpalitavarjitaḥ /
athavāṣṭapalaṃ kṣīraṃ palaikenāmbumiśritam // Āk_1,23.497 //
kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam /
kulutthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam // Āk_1,23.498 //
caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam /
lihyānmadhusitopetaṃ trisaptāhādbṛhaspatiḥ // Āk_1,23.499 //
dviraṣṭavārṣikākāraḥ sahasrāyur na saṃśayaḥ /
avaśiṣṭakulutthaṃ tu pādāṃśamadhusarpiṣā // Āk_1,23.500 //
bhakṣayetkarṣamekaṃ tu māsenāyutajīvitaḥ /
tatsiddhatailenābhyaṅgaṃ mrakṣaṇaṃ caiva kārayet // Āk_1,23.501 //
pāmāvicarcikādadrukuṣṭhāni sahasā jayet /
valīpalitanirmuktaḥ sahasrāyuśca jāyate // Āk_1,23.502 //
yaḥ pibetprātarutthāya śailāmbu culukaṃ payaḥ /
ṣaṇmāsāt syāt sahasrāyur nirvalīpalitaśca saḥ // Āk_1,23.503 //
athavā sūtakaṃ devi vāriṇā saha mardayet /
māsenaikena deveśi naṣṭapiṣṭirbhaviṣyati // Āk_1,23.504 //
māsamātraṃ samaśnīyātsa bhavedajarāmaraḥ /
athavā taṃ rasaṃ hemnā dhāmayetkhadirāgninā // Āk_1,23.505 //
gulikā sundarī nāma sarvāyudhanivāriṇī /
kartā hartā svayaṃ siddho jīveccandrārkatārakam // Āk_1,23.506 //
atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
māsamātraprayogeṇa valīpalitavarjitaḥ // Āk_1,23.507 //
paktvā tenāmbhasā pathyāḥ ṣaṣṭistrīṇi śatāni ca /
madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // Āk_1,23.508 //
dine dine tadekaikaṃ bhakṣayetprātar utthitaḥ /
valīpalitanirmukto jīvedvarṣasahasrakam // Āk_1,23.509 //
śailībhūtaṃ kulutthaṃ vā bhakṣayenmadhusarpiṣā /
ṣaṇmāsāttu prayogeṇa jīvedvarṣasahasrakam // Āk_1,23.510 //
kūṣmāṇḍamāditaḥ kṛtvā yāni kāni phalāni ca /
jale kṣiptāni lohāni śailabhūtāni bhakṣayet // Āk_1,23.511 //
kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ /
tenodakena saṃmardyam abhrakaṃ kvāthayetpriye // Āk_1,23.512 //
kaṭutrayayutaṃ khādejjīvedvarṣasahasrakam /
athavā rasakarṣaikaṃ tajjalena tu marditam // Āk_1,23.513 //
iṅgudīphalamadhyasthaṃ tacchailodakamadhyagaḥ /
kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // Āk_1,23.514 //
ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti tat /
daśanāgasamaprāṇo devaiḥ saha sa modate // Āk_1,23.515 //
gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /
yadā bhavati tacchailaṃ gṛhītvā cūrṇayettataḥ // Āk_1,23.516 //
kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // Āk_1,23.517 //
udayādityasaṅkāśo medhāvī priyadarśanaḥ /
nīlakuñcitakeśaśca jīveccandrārkatārakam // Āk_1,23.518 //
pāradaṃ haritālaṃ ca śilāṃ mākṣikameva ca /
daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // Āk_1,23.519 //
mardayet khalvapāṣāṇe mātuluṅgarasena tu /
golakaṃ kārayitvā tu vārimadhye vinikṣipet // Āk_1,23.520 //
tena tāraṃ ca śulbaṃ ca kāṃcanaṃ bhavati dhruvam /
upayuñjīta māsaikaṃ valīpalitavarjitaḥ // Āk_1,23.521 //
sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ /
śailībhūtaharidrāṃ tu taccūrṇāvāpamātrataḥ // Āk_1,23.522 //
hematvaṃ labhate nāgo bālārkasadṛśaprabhaḥ /
śailodake vinikṣipya bhūśaile kardame'pi vā // Āk_1,23.523 //
jñātvā kālapramāṇena bandhayetpāradaṃ tataḥ /
raktakṣārayutaṃ dhmātaṃ suvarṇasamasāritam // Āk_1,23.524 //
śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam /
dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati // Āk_1,23.525 //
taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam /
<kecana ghuṭikāyogāḥ>
nicule kakubhe caiva kiṃśuke madhuke'pi vā // Āk_1,23.526 //
iṅgudīphalamadhye vā rajanīdvayamārdrake /
amṛte kandake vātha uktakandauṣadhīṣu ca // Āk_1,23.527 //
vidhāya koṭaraṃ tatra kṣiptvā tenaiva ḍolayet /
triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ // Āk_1,23.528 //
pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
śailodake kṣipettatra gulikā vajravadbhavet // Āk_1,23.529 //
pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet /
dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // Āk_1,23.530 //
dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet // Āk_1,23.531 //
tṛtīyasāraṇāyogājjāyate lakṣavedhinī /
taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // Āk_1,23.532 //
caturthī sāraṇā devi koṭivedhī na saṃśayaḥ /
koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // Āk_1,23.533 //
pañcabhirdaśakoṭiḥ syātṣaḍbhiḥ koṭiśataṃ bhavet /
yāvaccandrārkajīvitvam anantabalavīryavān // Āk_1,23.534 //
dadāti saptamī cāpi sāraṇā gulikā parā /
khecarī nāma vikhyātā bhairaveṇa pracoditā // Āk_1,23.535 //
yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
vajradehaḥ sa siddhaḥ syād divyastrījanavallabhaḥ // Āk_1,23.536 //
krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet /
nānāvidhaphalāścāsyā ghuṭikāṃ śṛṇu sundari // Āk_1,23.537 //
śuddhabaddhaṃ rasendraṃ tu gandhakaṃ tatra jārayet /
triguṇe gandhake jīrṇe tena hema tu kārayet // Āk_1,23.538 //
kārayedbhasma sūtaṃ tu kāñcanaṃ tena sūtakam /
tadbhasma sūtake jāryaṃ rasendrasya same samam // Āk_1,23.539 //
tena sūtakajīrṇena vajraratnaṃ tu ghātayet /
tadvajraṃ jāyate bhasma sindūrāruṇasannibham // Āk_1,23.540 //
tadbhasma jārayetsūte triguṇe tu surārcite /
hāṭakaṃ sārayettaṃ tu ghuṭikāṃ tena kārayet // Āk_1,23.541 //
trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ // Āk_1,23.542 //
lakṣavarṣasahasrāṇi nirvalīpalito bhavet /
śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam // Āk_1,23.543 //
vaktre kare ca bibhṛyātsarvāyudhanivāraṇam /
vyoma mākṣikasatvaṃ ca tāraṃ tāmraṃ surāyudham // Āk_1,23.544 //
sāralohaṃ sūtakaṃ ca ratnādiguṇabhūṣitam /
ghuṭikā sā varārohe madhuratrayasaṃyutā // Āk_1,23.545 //
vaktrasthā nāśayetsākṣātpalitaṃ nātra saṃśayaḥ /
śivaḥ śaktiśca deveśi ratnāni sitagonasā // Āk_1,23.546 //
hema tāraṃ tathā bhānuḥ samabhāgāni kārayet /
strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // Āk_1,23.547 //
sitayena tathā veṣṭyaṃ guhyasthāne niveśayet /
raṇe rājakule dyūte divye kāme jayo bhavet // Āk_1,23.548 //
vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
vibhītakādisambhūtakāṃjikasya samaṃ bhavet // Āk_1,23.549 //
samāvartya tataḥ sūte yojayetpādayogataḥ /
kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā // Āk_1,23.550 //
rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ /
pañca tāraṃ varārohe sūtakadvayameva ca // Āk_1,23.551 //
trayo gaganabhāgāḥ syurekaikaṃ hemakāntayoḥ /
ardhaṃ śulbaṃ vibhāgena gulikāmarasundarī // Āk_1,23.552 //
akṣayo hyajaraścaiva bhavettena mahābalaḥ /
bhasma sūtapalaikaṃ ca mṛtakāntapalaṃ tathā // Āk_1,23.553 //
mākṣikasya palaṃ caiva śilājatu palaṃ tathā /
palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā // Āk_1,23.554 //
ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet /
gulikāḥ kārayettena ṣaṣṭyādhikaśatatrayam // Āk_1,23.555 //
ekaikāṃ bhakṣayennityaṃ varṣamekaṃ nirantaram /
jīvedvarṣaśatāyuḥ sa yathā rudro mahābalaḥ // Āk_1,23.556 //
<kecana rasāyanakalpāḥ>
ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
vijñeyaṃ niṣparihāraṃ sākṣāddivyauṣadhaṃ param // Āk_1,23.557 //
āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /
vākucīsamabhāgāni kṣīriṇīrasapeṣitam // Āk_1,23.558 //
meghanādarasopetaṃ mūkamūṣāgataṃ pacet /
māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu // Āk_1,23.559 //
varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt /
ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ // Āk_1,23.560 //
bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ /
kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva vā // Āk_1,23.561 //
yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam /
aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ // Āk_1,23.562 //
ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate /
uttamo mūlabandhastu madhyamaṃ sārabandhanam // Āk_1,23.563 //
adhamaḥ pākabandhastu evaṃ trividhabandhanam /
śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam /
ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca // Āk_1,23.564 //
giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ /
himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham // Āk_1,23.565 //
lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ /
vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // Āk_1,23.566 //
jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī // Āk_1,23.567 //
kāntahemaravicandram abhrakair golakaṃ nihitamiṅgudīphale /
śailavārivarisiddhagolakaṃ sundarī hyamarasaṃjñikā śubhā // Āk_1,23.568 //
kāntahemaravicandram abhrakaṃ vajraratnarasamahirājagolakam /
kṣiptam āmalakakāṣṭhakodare bhūmiśailanihitaṃ samuddhṛtam // Āk_1,23.569 //
śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
tārahemavaraśulbasūtakairgolakaṃ varaṇakāṣṭhayantritam // Āk_1,23.570 //
śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate // Āk_1,23.571 //
śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /
trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt // Āk_1,23.572 //
sūtakaṃ cābhrakaṃ caiva vajratīkṣṇasamanvitam /
hāṭakena samāyuktaṃ gulikā khecarī bhavet // Āk_1,23.573 //
karañjaphalamadhyasthaṃ sūtaṃ tatraiva nikṣipet /
dhṛtaḥ śailāmbumadhyasthaḥ sahasrāyuḥ prayacchati // Āk_1,23.574 //
tinduke dvisahasrāyur jambīre trisahasrakam /
mātuluṃge ca nāraṅge catuḥpañcasahasrakam // Āk_1,23.575 //
rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /
vibhītakaphale caiva daśasāhasrasaṃkhyakam // Āk_1,23.576 //
nālikere mahābhāge sahasrāṇi caturdaśa /
triṃśatsahasraṃ pathyāyāṃ lakṣamāmalake punaḥ // Āk_1,23.577 //
abhrapatrabhavāt kvāthād ahorātraṃ śilodake /
badhnāti coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // Āk_1,23.578 //
sāraṇākramayogena vajravajjāyate vapuḥ /
rase rasāyane caiva lakṣavedhī na saṃśayaḥ // Āk_1,23.579 //
kardamaṃ tu kumāryāśca rasena kṛtapiṇḍikam /
dhamanātpatate sattvaṃ mukhasthaṃ dhārayennaraḥ // Āk_1,23.580 //
ṣaṇmāsopaprayogeṇa hyajarāmaratāṃ vrajet /
srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam // Āk_1,23.581 //
tatkhoṭaṃ dhārayedvaktre hyadṛśyo bhavati dhruvam /
yasya yo vidhirāmnāta udakasya śivāgame // Āk_1,23.582 //
śatena bata kālena kuryāddehe rasāyanam /
<baddhajāraṇavidhiḥ>
yā pūrvā nirmitā seyamadhamā bālajāraṇā // Āk_1,23.583 //
uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā /
abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet // Āk_1,23.584 //
baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet /
samukho durmukhaṃ datte sāmānyottamalakṣaṇam // Āk_1,23.585 //
<bandhaprakārāḥ>
sāmānyo 'gnisahatvena mahāratnādijārakaḥ /
sāmānyaḥ prathamaḥ kāryaḥ sagrāsastu samantataḥ // Āk_1,23.586 //
vasudehakaro devi sāmānyo hi bhavedayam /
grāsahīnastu yo baddho divyasiddhikaro bhavet // Āk_1,23.587 //
uttamo mūlabandhastu madhyamaṃ sārabandhanam /
adhamaḥ pākabandhastu evaṃ trividhabandhanam // Āk_1,23.588 //
mūlabandhastu yo bandho mūlasaṃkucitaṃ mahat /
sārabandhastu yo bandho vāsanābandha ucyate // Āk_1,23.589 //
syāccatuḥ ṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam /
prāṇyaṅgaṃ daityādīnāṃ mūlāṅgaṃ devatāmayam // Āk_1,23.590 //
pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam /
pīṭhikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet // Āk_1,23.591 //
divyābhirauṣadhībhiḥ prāguktaṃ saṃkocabandhanam /
drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // Āk_1,23.592 //
abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /
dhmātaṃ prakāśamūṣāyāṃ śodhayetkācaṭaṅkaṇaiḥ // Āk_1,23.593 //
dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam /
mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ // Āk_1,23.594 //
raktikārdhārdhamātreṇa parvatānapi vedhayet /
bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ // Āk_1,23.595 //
krīḍate saptalokeṣu śivatulyaparākramaḥ /
<drutimelanavidhiḥ>
vajrakandaṃ guḍūcī ca uccaṭādisamanvitam // Āk_1,23.596 //
abhrakaṃ kramate śīghramanyathā nāsti saṅgamaḥ /
kṛṣṇāgarunābhisitaiḥ rasonapitarāmaṭhaiḥ // Āk_1,23.597 //
nārīkusumapālāśabījatailasamanvitaiḥ /
soṣṇairmilanti mṛditā drutayaḥ sakalā rase // Āk_1,23.598 //
<vajrabandhaḥ; daśasaṅkalikāvidhisiddhaḥ>
punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite /
gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim // Āk_1,23.599 //
tadrajo rasarājasya bandhane jāraṇe hitam /
vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ // Āk_1,23.600 //
dvipadīrajasā mardyaṃ yāvattatkalkatāṃ gatam /
pādāṃśena suvarṇena pattralepaṃ tu kārayet // Āk_1,23.601 //
somavallīrasaṃ kāntaṃ ṭaṅkaṇālaṃ sucūrṇitam /
dadyāttamaṣṭamāṃśena mardayecca prayatnataḥ // Āk_1,23.602 //
naṣṭapiṣṭaṃ ca śuṣkaṃ tadandhayitvā puṭe tataḥ /
andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam // Āk_1,23.603 //
khoṭastu jāyate devi śatavedhī mahārasaḥ /
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet // Āk_1,23.604 //
akṣīṇo milate hemnā samāvartaśca jāyate /
ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // Āk_1,23.605 //
ekaguṇena sūtena ekā saṅkalikocyate /
triguṇena tu sūtena dvitīyā saṃkalocyate // Āk_1,23.606 //
ṣaḍguṇena tu sūtena tṛtīyā saṅkalī bhavet /
daśaguṇena sūtena caturthī saṅkalī bhavet // Āk_1,23.607 //
pañcādaśaguṇeneśi pañcamī saṅkalī bhavet /
ekaviṃśadguṇeneśi ṣaṣṭhī saṅkalikā bhavet // Āk_1,23.608 //
aṣṭāviṃśadguṇeneśi saptamī saṅkalī smṛtā /
ṣaṭtriṃśadguṇite baddhā bhavetsaṅkalikāṣṭamī // Āk_1,23.609 //
pañcacatvāriṃśaguṇe saṅkalī navamī matā /
pañcādhyadhikapañcāśad daśasaṅkalikā smṛtā // Āk_1,23.610 //
evaṃ ca kramavṛddhyā tu saṃkalī daśabandhitā /
prathame daśavedhī ca śatavedhī dvitīyake // Āk_1,23.611 //
tṛtīye sahasravedhī syāccaturthe'yutavedhikaḥ /
pañcame lakṣavedhī syād daśalakṣaṃ tu ṣaṣṭhake // Āk_1,23.612 //
saptame koṭivedhī syāddaśakoṭiṃ tathāṣṭame /
dhūmavedhī tu navame daśame śabdavedhakaḥ // Āk_1,23.613 //
saṃkalaiḥ sakalairbaddhe vedho daśaguṇo bhavet /
daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ // Āk_1,23.614 //
yathā lohe tathā dehe krāmate nātra saṃśayaḥ /
vedhayettatpramāṇena dhātūṃścaiva śarīrakam // Āk_1,23.615 //
kārayedghuṭikāṃ divyāṃ badarāsthipramāṇataḥ /
mahākālīṃ pūjayitvā dhārayetsatataṃ budhaḥ // Āk_1,23.616 //
oṃ aiṃ hrīṃ śrīṃ kāli kāli mahākāli māṃsaśoṇitabhojani /
hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me /
śrīṃ hrīṃ aiṃ // Āk_1,23.617 //
pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
tāṃ kṣipeccakramadhye tu ghuṭikāṃ divyarūpiṇīm // Āk_1,23.618 //
śatavedhena yā baddhā rasena ghuṭikā priye /
māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ // Āk_1,23.619 //
tathā sahasravedhena baddhā yā ghuṭikā śubhā /
māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // Āk_1,23.620 //
daśasahasravedhena baddhā yā ghuṭikā yadi /
śakratulyaṃ tadāyuṣyaṃ tribhirmāsaistu jāyate // Āk_1,23.621 //
lakṣavedhena yā baddhā ghuṭikā divyarūpiṇī /
caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati // Āk_1,23.622 //
daśalakṣeṇa yā baddhā ghuṭikā divyarūpiṇī /
saptamāsaṃ tu vaktrasthā vaiṣṇavaṃ labhate phalam // Āk_1,23.623 //
koṭivedhena yā baddhā ghuṭikā divyarūpiṇī /
ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet // Āk_1,23.624 //
daśakoṭiprabhedena ghuṭikā divyarūpiṇī /
saptamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // Āk_1,23.625 //
kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ /
sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ // Āk_1,23.626 //
icchayā kurute sṛṣṭimicchayā saṃharejjagat /
svacchandagamano bhūtvā śivarūpo bhavennaraḥ // Āk_1,23.627 //
pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ /
<anyo vajrabandhaḥ>
punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham // Āk_1,23.628 //
samāṃśabhakṣaṇaṃ hema śuddhasūtena kārayet /
mṛtavajraṃ kalāṃśena mardayed dvipadīrasaiḥ // Āk_1,23.629 //
prāgvaccheṣaṃ kriyājātaṃ pūrvavacca phalaṃ bhavet /
vajrabandho bhavetsiddho devadānavadurjayaḥ // Āk_1,23.630 //
caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhimān /
<anyo vajrabandhaḥ>
vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimarditam // Āk_1,23.631 //
puṭitvā mārayettatra punastulyaṃ rasaṃ kṣipet /
dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ // Āk_1,23.632 //
yāvacchukrodayaprakhyo jāyate ca rasaḥ priye /
<anyo vajrabandhaḥ>
vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet // Āk_1,23.633 //
amaratvamavāpnoti vaktrasthena surādhipe /
jārayitvā rasaṃ taddhi punastenaiva jārayet // Āk_1,23.634 //
koṭivedhī na sandeho vaktrasthaṃ khecaraṃ param /
vedhayettatpramāṇena dhātūṃścaiva śarīrakam // Āk_1,23.635 //
kārayedghuṭikāṃ divyāṃ vajrasiddhena kāñcane /
anena kramayogena yāvacchakyaṃ tu mārayet // Āk_1,23.636 //
tadbhasma sūtakaṃ devi sarvaroganibarhaṇam /
hemnā ca sārayitvā tu candrārkaṃ lepayettataḥ // Āk_1,23.637 //
dvātriṃśāṃśena hemārdhaṃ mātṛkāryadhikaṃ bhavet /
badarāsthipramāṇena kārayedgulikāṃ budhaḥ // Āk_1,23.638 //
yathā lohe tathā dehe kramate nānyathā kvacit /
<anyo vajrabandhaḥ>
vajreṇa dvaṃdvitaṃ hema kāntaśulbakapālinā // Āk_1,23.639 //
rañjayetsaptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam /
bhāvitaṃ strīrajenaiva bhūrjapatre niveśitam // Āk_1,23.640 //
drutasūtena saṃyuktaṃ baddhvā vastreṇa poṭṭalīm /
svedayeddevadeveśi yāvadbhavati golakaḥ // Āk_1,23.641 //
lāṅgalī jīvanī caiva gandhāryuttaravāruṇī /
eteṣāṃ nikṣipetpiṇḍe vajragolaṃ tu veṣṭayet // Āk_1,23.642 //
mūṣāmadhye vinikṣipya saṃdhayitvā prayatnataḥ /
bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // Āk_1,23.643 //
anenaiva pratāpena bandhameti mahārasaḥ /
golakaṃ dhārayedvaktre varṣamekaṃ yadā priye // Āk_1,23.644 //
jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ /
varṣairdvādaśabhiḥ sākṣājjāyate rasapūruṣaḥ // Āk_1,23.645 //
gātrasya tasya prasvedādaṣṭau lohāstu kāñcanam /
vajrabhasma tathā sūtaṃ kāñcanena samanvitam // Āk_1,23.646 //
vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ /
<anye vedhopayogino bandhāḥ>
kṛṣṇābhrakasya satvaṃ ca tāraṃ tāmraṃ ca hāṭakam // Āk_1,23.647 //
mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet /
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // Āk_1,23.648 //
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golayet /
mṛtasattvasya bhāgaikaṃ bhāgāścatvāri golakam // Āk_1,23.649 //
mardayettaptakhalvena bhasmībhavati sūtakaḥ /
mārayedbhūdhare yantre saptasaṅkalikākramāt // Āk_1,23.650 //
guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet /
saṃvatsaraprayogeṇa hyayutāyurbhavennaraḥ // Āk_1,23.651 //
valīpalitanirmukto mahābalaparākramaḥ /
tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca // Āk_1,23.652 //
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ // Āk_1,23.653 //
tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam /
tatkhoṭaṃ rañjayet paścād vaṅgābhrakakapālinā // Āk_1,23.654 //
rañjayetsaptavārāṇi bhavetkuṅkumasannibhaḥ /
hemnā saha samāvartya sāraṇātrayasāritam // Āk_1,23.655 //
śatāṃśena tu tenaiva śulbamadhye pradāpayet /
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Āk_1,23.656 //
baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca /
andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam // Āk_1,23.657 //
anena kramayogena vaṅgaṃ nirvāhya ṣaḍguṇam /
anena kramayogena vahannāgaṃ ca ṣaḍguṇam // Āk_1,23.658 //
tatastaṃ rañjayetpaścāttīkṣṇaśulbakapālinā /
pakvasūtasya bhāgaikaṃ bhāgaikaṃ drutasūtakam // Āk_1,23.659 //
mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt /
mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam // Āk_1,23.660 //
mardayet taptakhalvena bhasmībhavati sūtakaḥ /
mārayedbhūdhare yantre saptasaṃkalikākramāt // Āk_1,23.661 //
tadbhasma tu punaḥ paścānmadhyamāmlena mardayet /
puṭaṃ dadyātprayatnena ṣaṣṭyādhikaśatatrayam // Āk_1,23.662 //
tadbhasma jāyate divyaṃ sindūrāruṇasannibham /
tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam // Āk_1,23.663 //
mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam /
devadālīśaṅkhapuṣpīrasena mṛditaṃ kramāt // Āk_1,23.664 //
mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt /
pūtkārāṇāṃ sahasreṇa dhāmyamānaṃ na gacchati // Āk_1,23.665 //
īdṛśaṃ bhasma sūtaṃ ca dehe lohe ca yojayet /
tadbhasma palamekaṃ tu palamekaṃ ca gandhakam // Āk_1,23.666 //
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
taṃ khoṭaṃ rañjayet paścāt kapālikramayogataḥ // Āk_1,23.667 //
sāraṇātrayayogena śulbavedhaṃ pradāpayet /
bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca // Āk_1,23.668 //
kāntapātreṇa taṃ kṛtvā mardayellohamuṣṭinā /
mṛdvagninā tataḥ pācyaṃ yāvannāgena melakam // Āk_1,23.669 //
puṭena jāyate bhasma sindūrāruṇasaprabham /
tadbhasma tu punaḥ paścādgopittena tu mardayet // Āk_1,23.670 //
taccaturdaśavārāṃstu puṭayedbhasmayettataḥ /
tadbhasma bhāgamekaṃ tu bhāgaikaṃ hemagolakam // Āk_1,23.671 //
ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ /
tārapiṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam // Āk_1,23.672 //
anena kramayogena vaṅgabhasma prajāyate /
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // Āk_1,23.673 //
tacchulbaṃ jāyate tāraṃ śaṅkhakundendusannibham /
śvetābhrakaṃ ca sattvaṃ ca kāṅkṣī kāntaṃ tathāyasam // Āk_1,23.674 //
vaṅgaṃ kāntaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam /
andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusannibham // Āk_1,23.675 //
taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam /
mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ // Āk_1,23.676 //
mardayettaptakhalvena bhasmībhavati sūtakaḥ /
mārayedbhūdhare yantre saptasaṅkalikākramāt // Āk_1,23.677 //
tataśca jāyate bhasma śaṅkhakundendusannibham /
tadbhasma palamekaṃ tu palamekaṃ tu gandhakam // Āk_1,23.678 //
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tadrasaḥ /
tāreṇa ca samāvartya sāraṇātrayasāritam // Āk_1,23.679 //
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
tīkṣṇacūrṇapalānyaṣṭau palāṣṭau drutasūtakam // Āk_1,23.680 //
mardayettaptakhalvena ṭeṭañcilvīrasena ca /
tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam // Āk_1,23.681 //
mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam /
mardayettaptakhalvena bhasmībhavati tatkṣaṇāt // Āk_1,23.682 //
mārayedbhūdhare yantre saptasaṅkalikākramāt /
ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // Āk_1,23.683 //
tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca /
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // Āk_1,23.684 //
tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /
dvau bhāgau drutasūtasya sarvamekatra mardayet // Āk_1,23.685 //
taptakhalve tu saṃmardya golakaṃ bhavati kṣaṇāt /
mārayedbhūdhare yantre saptasaṅkalikākramāt // Āk_1,23.686 //
tatsarvaṃ jārayedbhasma śaṅkhakundendusannibham /
tadbhasma kārayetkhoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // Āk_1,23.687 //
anena kramayogena saptasaṅkalikākramāt /
taṃ khoṭaṃ jārayetpaścātsāraṇātrayasāritam // Āk_1,23.688 //
lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
bhasmasūtapalaikaṃ tu śuddhavaṅgaṃ pradāpayet // Āk_1,23.689 //
mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // Āk_1,23.690 //
dvipalaṃ gandhakaṃ dadyātpalaikaṃ ṭaṅkaṇasya ca /
andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // Āk_1,23.691 //
palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam /
mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt // Āk_1,23.692 //
ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet /
mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca // Āk_1,23.693 //
sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet /
mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt // Āk_1,23.694 //
mṛtavajrasya bhāgaikaṃ bhāgaścatvāri golakam /
ekatra mardayedbhadre oṣadhīdravasaṃyutam // Āk_1,23.695 //
mārayedbhūdhare yantre puṭānāṃ saptakena tu /
tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // Āk_1,23.696 //
sāmudraṃ tripalaṃ devi bhasmamadhye pradāpayet /
ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // Āk_1,23.697 //
viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /
tatsarvaṃ jāyate bhasma śaṅkhakundendusannibham // Āk_1,23.698 //
tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /
vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam // Āk_1,23.699 //
anena kramayogena mārayecca pṛthak pṛthak /
tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // Āk_1,23.700 //
bhasmasūtapalaikaṃ ca vaṅgabhasma paladvayam /
dve pale mṛtatārasya sattvabhasma paladvayam // Āk_1,23.701 //
śaṅkhacūrṇaṃ palaṃ pañca sāmudrasya palāṣṭakam /
ṭaṅkaṇasya palānyaṣṭau sarvamekatra jārayet // Āk_1,23.702 //
vajrīkṣīreṇa saṃveṣṭya puṭaṃ dadyāccaturdaśa /
eṣa siddharasaḥ sākṣāddurlabhastridaśairapi // Āk_1,23.703 //
vaṅgaṃ tu dāpayet paścādbhāṇḍe caiva tu mṛṇmaye /
siddhaṃ bhasma bhavellohaśalākena ca cālayet // Āk_1,23.704 //
vāpayecca prayatnena yāvatkaṭhinatāṃ vrajet /
andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam // Āk_1,23.705 //
kadācit sphāṭite tāre punarvaṅgaṃ pradāpayet /
patre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // Āk_1,23.706 //
saṃtitaṃ danugolaṃ ca ṣoḍaśāṃśasamanvitam /
mṛtavajrasya bhagaikamekatraiva tu kārayet // Āk_1,23.707 //
devadālīśaṅkhapuṣpaṃ tadrasena tu mardayet /
mārayed bhūdhare yantre puṭānāṃ saptakena tu // Āk_1,23.708 //
tadbhasma tu punaḥ paścāddīpayantreṇa pācayet /
bhasmasūtapalaikaṃ ca śvetābhrakadaladvayam // Āk_1,23.709 //
śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya tu /
ekīkṛtyātha tatsarvaṃ vajrīkṣīreṇa peṣayet // Āk_1,23.710 //
araṇyotpalakaiḥ paścātpuṭaṃ dadyāccaturdaśa /
raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // Āk_1,23.711 //
kṛṣṇābhrakapalaikaṃ tu dvipalenaiva sūtakam /
gandhakasya palaikaṃ ca ekīkṛtyātha mardayet // Āk_1,23.712 //
mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt /
mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam // Āk_1,23.713 //
mardayetpraharaikaṃ tu bhasmībhavati sūtakaḥ /
āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare // Āk_1,23.714 //
anena kramayogena saptasaṅkalikāṃ kuru /
śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet // Āk_1,23.715 //
taṃ khoṭaṃ rañjayet paścācchulbābhrakakapālinā /
punastāṃ rañjayetpaścāttīkṣṇaśulbakapālinā // Āk_1,23.716 //
punastaṃ rañjayet paścānnāgābhrakakapālinā /
hemnā saha samāvartya sāraṇātrayasāritam // Āk_1,23.717 //
sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Āk_1,23.718 //
vajravallībhasmasnuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /
tattulyaṃ mardayetsūtaṃ devadālyā rasaiḥ puṭet // Āk_1,23.719 //
tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu /
tattulyaṃ puṭayennāgam ahimārāṭarūṣakaiḥ // Āk_1,23.720 //
hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // Āk_1,23.721 //
aṣṭamāṃśena tenaiva nāgapatrāṇi lepayet /
puṭayenmārayennāgaṃ sindūrāruṇasannibham // Āk_1,23.722 //
tattulyaṃ mārayeddhema kāñcanārarase puṭet /
tattulyaṃ mārayecchulbaṃ gṛhakanyārasena ca // Āk_1,23.723 //
paścādamlena puṭayedyāvatsindūrasannibham /
candrārkau rañjayettena śatāṃśena tu pācitam // Āk_1,23.724 //
sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakaḥ /
tadbhasma mardayetpaścāt svarṇapatrarasena ca // Āk_1,23.725 //
tenaiva vedhayecchulbaṃ śulbaṃ tāreṇa yojayet /
<vajrahemadvandvamelāpanam>
vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam // Āk_1,23.726 //
rasena dvaṃdvayeddehaṃ sa deho hyajarāmaraḥ /
kadalīṭaṅkasauvīraṃ kaṇṭakārīrasaplutam // Āk_1,23.727 //
krāmaṇaṃ sarvadhātūnāṃ sarvadvandveṣu melanam /
timirasya tu pañcāṅgaṃ peṭārībījasaṃyutam // Āk_1,23.728 //
ekīkṛtyātha saṃmardya vajraṃ tenaiva veṣṭayet /
vajramūṣāgataṃ dhmātaṃ hemadvandvaṃ tu kārayet // Āk_1,23.729 //
kāntapāṣāṇacūrṇe tu bhūlatā rāmaṭhaṃ madhu /
guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // Āk_1,23.730 //
tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet /
mūṣālepaḥ kṛtaḥ prājño vajramelāpakaḥ sukham // Āk_1,23.731 //
haṭhāgnau vajramūṣābhirdṛḍhaṃ vajrā milanti ca /
susūkṣmā ravakā bhūtvā hyekībhāvaṃ vrajanti ca // Āk_1,23.732 //
kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /
bahubhiścaiva mūṣābhistejaḥpuñjo'pi jāyate // Āk_1,23.733 //
mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
śvetakācasya sūtaṃ tu bhāgaṃ ṣoḍaśa dāpayet // Āk_1,23.734 //
andhamūṣāgataṃ dhmātaṃ vajradvandvaṃ tu kārayet /
anena kramayogena saptavārāṃśca dāpayet // Āk_1,23.735 //
milate tatkṣaṇād vajraṃ hemnā tu salilaṃ yathā /
cūrṇe narakapālasya mṛtavajraṃ ca dāpayet // Āk_1,23.736 //
andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt /
bhṛṅgapatraṃ nṛkeśaṃ ca mukhaṃ kāntasya ṭaṅkaṇam // Āk_1,23.737 //
bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // Āk_1,23.738 //
kṣīreṇotpalasāriṇyā mṛtavajraṃ tu bhāvayet /
hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // Āk_1,23.739 //
veṣṭayedbhūrjapatreṇa bāhye vastreṇa veṣṭayet /
dhānyamadhye tu saṃsthāpya pakṣamekaṃ nirantaram // Āk_1,23.740 //
uddharettatprayatnena vajrabandhaṃ tu kārayet /
<ratnadrutibandhaḥ>
drutā vajrāstu sūtena melanīyāstu pārvati // Āk_1,23.741 //
drutibandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ /
ratnānāṃ drutayaḥ sarvā melayitvā yathāvidhi // Āk_1,23.742 //
śatasahasravedhī ca dehasiddhipradāyakaḥ /
musalī citrakaṃ vandhyā kukkuṭīkandapadminī // Āk_1,23.743 //
kañcukī nīlisindūrī pāṭhā nāgabalā yathā /
kaṃsapātre rasaścaiva ratnānāṃ drutayastathā // Āk_1,23.744 //
ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā /
oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ // Āk_1,23.745 //
yāmamātraṃ tu gharme ca drutirmilati vai rasam /
na teṣāṃ krāmaṇe śaktirvaktuṃ vaktraśatairapi // Āk_1,23.746 //
saindhavaṃ niṃbapatrāṇi vākucī dveṣiṇījake /
drutābhrasya rasenaiva melanaṃ paramaṃ matam // Āk_1,23.747 //
vajradvandvānam īśāni vajreṇa rasamāraṇam /
sabījaṃ sāraṇaṃ proktaṃ khoṭabandhanameva ca // Āk_1,23.748 //
tanmamācakṣva deveśi kimanyacchrotumarhasi // Āk_1,23.749 //


Āk, 1, 24
<mahārasairuparasairlohaiśca rasasya vedhopayogino bandhāḥ>
śrībhairavaḥ /
mahārasairuparasair lohaiśca parameśvari /
ājñāpaya samastaṃ taṃ rasarājasya bandhanam // Āk_1,24.1 //
<vaikrāntabandhāḥ; prathamaḥ prakāraḥ>
vaikrāntasya tu bhāgaikamaṣṭabhāgaṃ tu sūtakam /
kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam // Āk_1,24.2 //
naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavetpriye /
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // Āk_1,24.3 //
samahemni samāvartya mūṣāgataṃ tataḥ /
samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet // Āk_1,24.4 //
vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /
daśasaṅkalikāyogādvedho daśaguṇottaraḥ // Āk_1,24.5 //
<dvitīyaḥ prakāraḥ>
punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham /
vaikrāntasattvaṃ deveśi pāradena samanvitam // Āk_1,24.6 //
jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet /
māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ // Āk_1,24.7 //
eṣa devi raso divyo dehadravyakaro bhavet /
<tṛtīyaḥ prakāraḥ>
vaikrāntakāstu ye kecit triphalāyā rasena ca // Āk_1,24.8 //
ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // Āk_1,24.9 //
kāntaṃ rūpyaṃ ca kanakaṃ pāradaṃ caiva yojayet /
śulbaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam // Āk_1,24.10 //
taddhmātaṃ khoṭatāṃ yātaṃ dehalohakaraṃ bhavet /
<caturthaḥ prakāraḥ śvetavaikrāntasiddhaḥ>
śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet // Āk_1,24.11 //
ādau susvinnamādāya pale palaśataṃ kṣipet /
tārasya jāyate bhasma viśuddhasphaṭikākṛti // Āk_1,24.12 //
tadbhasma melayetsūte samabhāgaṃ vicakṣaṇaḥ /
cārayedrajataṃ sūte hayamūtreṇa mardayet // Āk_1,24.13 //
puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā /
ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // Āk_1,24.14 //
sparśanātsarvalohāni rajataṃ ca kariṣyati /
<pañcamaḥ prakāraḥ raktavaikrāntasiddhaḥ>
raktasya vakṣyate karma jarādāridryanāśanam // Āk_1,24.15 //
saptadhā bhāvayettasya vyāghrīkandāṃbhasā rajaḥ /
palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca // Āk_1,24.16 //
śuddhabhasma bhavetsarvaṃ punarhemnaḥ śataṃ kṣipet /
tadbhasma jāyate sarvaṃ śuddhahemasamaprabham // Āk_1,24.17 //
tadbhasma rasarāje tu punarhemnā tu melayet /
bhavedagnisaho devi tato rasavaro bhavet // Āk_1,24.18 //
sarvavedhī bhavetsūtaḥ koṭivedhī mahārasaḥ /
<ṣaṣṭhaḥ prakāraḥ>
raktavaikrāntasattvaṃ tu hemnā tu saha melayet // Āk_1,24.19 //
samaṃ tu jārayetsūte sārayitvā samena tu /
sahasrāṃśena lohāni vedhayennātra saṃśayaḥ // Āk_1,24.20 //
<saptamaḥ prakāraḥ kṛṣṇavaikrāntasiddhaḥ>
kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtaṃ śatāṃśakam /
ekatra mardayet khalve cūrṇaṃ bhavati taddvayam // Āk_1,24.21 //
asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
ekatra mardayettāvadyāvadbhasma tu jāyate // Āk_1,24.22 //
dhamettadandhamūṣāyāṃ yāvatkhoṭo bhaviṣyati /
samāṃśabhakṣaṇaṃ tasya pīṭhikāṃ tasya kārayet // Āk_1,24.23 //
vedhayetsarvalohāni sparśamātreṇa hematām /
taccūrṇamabhrakaṃ caiva rasena saha mardayet // Āk_1,24.24 //
svedayejjārayeccaiva tato vahnisaho bhavet /
sa rasaś cāritaścaiva sarvalohāni vidhyati // Āk_1,24.25 //
<aṣṭamaḥ prakāraḥ pītavarṇavaikrāntasiddhaḥ>
pītavarṇe'pi vaikrānte raktakṛṣṇavidhiḥ smṛtaḥ /
pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam // Āk_1,24.26 //
pītābhrakasya cūrṇaṃ tu melayitvā mahārasaḥ /
svedito marditaścaiva māsādagnisaho bhavet // Āk_1,24.27 //
<nīlavaikrāntabhasmarasāyanam>
nīlavarṇaṃ tu vaikrāntaṃ mriyate rasasaṃyutam /
kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca tat // Āk_1,24.28 //
bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam /
yasya yasya hi yo yogastasya tasya prayogataḥ // Āk_1,24.29 //
melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam /
khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // Āk_1,24.30 //
<navamaḥ prakāraḥ>
vaikrāntasatvasaṃyuktaṃ luṅgāmle mardayedrasam /
tāpayed uṣṇatoyena jalena paripūrayet // Āk_1,24.31 //
sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam /
baddhaṃ rasaṃ mukhe kṣiptvā bhūmicchidrāṇi paśyati // Āk_1,24.32 //
<daśamaḥ prakāraḥ>
niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet /
dinamekamidaṃ devi mardayitvā mṛto bhavet // Āk_1,24.33 //
caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet /
mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // Āk_1,24.34 //
saptadvandvajamekaikaṃ saptame'ṣṭapalaṃ bhavet /
śalyāviśalyāmūlasya vāriṇā mardayeddinam // Āk_1,24.35 //
bhūdharīyantramadhyasthaṃ puṭaṃ saptadinaṃ dadet /
tadbhasma śuddhaṃ sevyaṃ syādguñjāmātraṃ tu maṇḍalam // Āk_1,24.36 //
ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate /
pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ // Āk_1,24.37 //
<kāntabandhaḥ>
raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
bhinnastrīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam // Āk_1,24.38 //
mardayecchāgaraktena dhmātaṃ khoṭo bhavetpriye /
sa sūtaḥ śatavedhī tu sa tu vyādhiharo bhavet // Āk_1,24.39 //
gulikāṃ dhārayedvaktre jīvedvarṣasahasrakam /
pītavarṇamayaskāntaṃ bhinnahemasamaprabham // Āk_1,24.40 //
vedhayet sparśamātreṇa sa tu lohāni sundari /
<capalabandhaḥ; prathamaḥ prakāraḥ>
lāṅgalīṃ karavīraṃ ca citrakaṃ girikarṇikām // Āk_1,24.41 //
strīstanyaṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet /
capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam // Āk_1,24.42 //
naṣṭapiṣṭaṃ ca tatkuryādandhamūṣāgataṃ dhamet /
tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ // Āk_1,24.43 //
śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate /
tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet // Āk_1,24.44 //
tena śulbaśatāṃśena tāraṃ vidhyati kāñcanam /
<dvitīyaḥ prakāraḥ>
capalasya tu ṣaḍbhāgās tārabhāgāstu sapta ca // Āk_1,24.45 //
aṣṭau kanakabhāgāstu nava bhāgā rasasya ca /
triṃśadbhāgā militvā tu bhavanti suravandite // Āk_1,24.46 //
citrakaṃ kaṇavīraṃ ca lāṅgalī gṛdhraviṭ tathā /
marditaṃ mātuluṅgāmlairmūṣālepaṃ tu kārayet // Āk_1,24.47 //
andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /
tena khoṭadaśāṃśena viddho nāgo'ruṇo bhavet // Āk_1,24.48 //
tena nāgena viddhaṃ tu śulbaṃ guñjāruṇaṃ bhavet /
tena śulbena tāraṃ tu viddhaṃ bhavati kāñcanam // Āk_1,24.49 //
<tṛtīyaḥ prakāraḥ>
hemābhraṃ capalaṃ devi pāradārdhena saṃyutam /
pāradena kanakaṃ dattvā kunaṭyā mardayetkṣaṇam // Āk_1,24.50 //
lāṅgalī citrakaṃ caiva strīstanyaṃ kaṇavīrakam /
gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // Āk_1,24.51 //
tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet // Āk_1,24.52 //
sutaptalohapātre ca kṣipeccapalacūrṇakam /
sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet // Āk_1,24.53 //
lākṣābho badhyate sūto'ṅkuśeneva mahāgajaḥ /
<gandhakabandhaḥ; prathamaḥ prakāraḥ>
śuddhasūtapalaikaṃ ca palaikaṃ gandhakasya ca // Āk_1,24.54 //
ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
mārayeccakrayogena bhasmībhavati sūtakaḥ // Āk_1,24.55 //
andhamūṣāgato dhmātaḥ khoṭo bhavati śobhanaḥ /
sitaṃ hema ca nāgaṃ ca candrārkaṃ cāpi vedhayet // Āk_1,24.56 //
<dvitīyaḥ prakāraḥ>
palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca /
mardayetsnigdhakhalvena devadālīrasaplutam // Āk_1,24.57 //
mardayettu karāṅgulyā gandhapiṣṭistu jāyate /
jambīrasya rasenaiva dinamekaṃ tu mardayet // Āk_1,24.58 //
pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayecchubhām /
palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // Āk_1,24.59 //
dhamet khoṭo bhavecchvetakācaṭaṅkaṇayogataḥ /
śodhayettaṃ prayatnena yāvannirmalatāṃ vrajet // Āk_1,24.60 //
sa khoṭo jāyate devi triguṇaṃ pannagaṃ tataḥ /
śataśo rañjayetpaścācchulbābhrakakapālinā // Āk_1,24.61 //
śulbe tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /
<tṛtīyaḥ prakāraḥ>
gandhakena hate sūte mṛtalohāni vāhayet // Āk_1,24.62 //
punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /
sāritaḥ śulbatārair ghoṣaṃ vidhyati sūtakaḥ // Āk_1,24.63 //
<caturthaḥ prakāraḥ>
rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // Āk_1,24.64 //
naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaḥ khoṭo bhavettataḥ /
candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam // Āk_1,24.65 //
hemārdhamilitaṃ taṃ tu mātṛkāsamatāṃ vrajet /
kuryātsaṅkalikāyogādvedho daśaguṇottaraḥ // Āk_1,24.66 //
yathā hemni tathā tāre vyāṭibījena yojitam /
tṛtīyasaṅkalābaddhaṃ ṣaṭśate nāgavedhakam // Āk_1,24.67 //
caturguṇena tenaiva sahasrāṃśena kāñcanam /
anena kramayogena sapta saṅkalikā yadi // Āk_1,24.68 //
kurute kāñcanaṃ divyamaṣṭalohāni pārvati /
taṃ punaścūrṇayitvā tu puṭayedbhasma jāyate // Āk_1,24.69 //
sarvavyādhijayo devi palaikena subhakṣite /
dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet // Āk_1,24.70 //
catuṣpale ca pañcatvamīśaḥ pañcapale bhavet /
ṣaṭpale bhakṣite devi sadāśivatanurbhavet // Āk_1,24.71 //
<pañcamaḥ prakāraḥ>
sūtakaṃ gandhakaṃ tāraṃ meṣavallīvasā samā /
tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet // Āk_1,24.72 //
andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt /
<ṣaṣṭhaḥ prakāraḥ, gandhapiṣṭividhiḥ>
cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam // Āk_1,24.73 //
bhāvayecchatavārāṇi jīvabhasma tu gacchati /
dāpayenmṛṇmaye pātre rasena saha saṃyutam // Āk_1,24.74 //
tāpayedravitāpena markaṭīrasasaṃyutam /
gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // Āk_1,24.75 //
tilaparṇīrasenaiva gandhakaṃ bhāvayettataḥ /
saptavārāṃstu deveśi chāyāśuṣkaṃ punaḥpunaḥ // Āk_1,24.76 //
śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
mūṣāmadhye vinikṣipya narendrīrasasaṃyutam // Āk_1,24.77 //
jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ /
truṭi truṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ // Āk_1,24.78 //
anena kramayogena jāyate gandhapiṣṭikā /
gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu // Āk_1,24.79 //
bhāvayetsaptavārāṃstu strīrajena tu saptadhā /
śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // Āk_1,24.80 //
bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
dolayed ravitāpena piṣṭikā bhavati kṣaṇāt // Āk_1,24.81 //
gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena pārvati /
bhāvayetsaptavārāṇi strīpuṣpeṇa ca saptadhā // Āk_1,24.82 //
drutasūtakamadhye tu karpūraṃ gandhakaṃ rasam /
dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā // Āk_1,24.83 //
<gandhakapiṣṭīstaṃbhanaṃ vedhaśca>
kaṭukośātakībījaṃ cāṇḍālīkandameva ca /
stanyakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // Āk_1,24.84 //
puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /
hemasampuṭamadhye tu samāvartaṃ tu kārayet // Āk_1,24.85 //
aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet // Āk_1,24.86 //
<saptamaḥ prakāraḥ>
gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
lepayennāgapatrāṇi chāyāyāṃ śoṣayettataḥ // Āk_1,24.87 //
āṭarūṣakapiṇḍena nāgapatrāṇi lepayet /
āraṇyotpalakairdevi dāpayecca puṭatrayam // Āk_1,24.88 //
tannāgaṃ mriyate divyaṃ sindūrāruṇasaprabham /
tannāgaṃ palamekaṃ tu śulbacūrṇapalāṣṭakam // Āk_1,24.89 //
vāsakasya rasenaiva praharaikaṃ tu mardayet /
mārayetpātanāyantre śulbaṃ tanmriyate kṣaṇāt // Āk_1,24.90 //
ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // Āk_1,24.91 //
yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
nāgena vedhayecchulbaṃ śulbe tāraṃ tu vedhayet // Āk_1,24.92 //
kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ /
<aṣṭamaḥ prakāraḥ>
gandhakaṃ madhusaṃyuktaṃ harabījena marditam // Āk_1,24.93 //
bhūmisthaṃ māsamekaṃ tu tāramāyāti kāñcanam /
udvartanena tenaiva sarvakuṣṭhavināśanam // Āk_1,24.94 //
ghanena saha saṃyuktaṃ vraṇarogavināśanam /
saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // Āk_1,24.95 //
<tālakabandhaḥ>
śuddhasūtapalaikaṃ tu palaikaṃ tālakasya ca /
ekīkṛtyātha saṃmardya unmattakarasena ca // Āk_1,24.96 //
mārayeccakrayantreṇa bhasmībhavati sūtakaḥ /
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ // Āk_1,24.97 //
vaṅgaṃ tāraṃ ca śulbaṃ ca kramaśo vedhayedrasaḥ /
śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca // Āk_1,24.98 //
dve pale tālakaṃ caitad unmattarasamarditam /
mārayetpātanāyantre dhamanātkhoṭatāṃ nayet // Āk_1,24.99 //
śvetābhrakasya sattvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // Āk_1,24.100 //
tatkhoṭapalamekaṃ ca palaikaṃ sūtakasya ca /
tālakasya palaṃ sarvamekīkṛtyātha mardayet // Āk_1,24.101 //
mārayetpātanāyantre dhamanāt khoṭatāṃ nayet /
<anye laghubandhāḥ>
śuddhasūtapalaikaṃ ca palaikaṃ pannagasya ca // Āk_1,24.102 //
paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
mārayetpātanāyantre dhamanāt khoṭatāṃ nayet // Āk_1,24.103 //
hemapiṣṭipalaikaṃ ca palaikaṃ gandhakasya tu /
ekīkṛtyātha saṃmardya dhuttūrakarasena ca // Āk_1,24.104 //
mārayetpātanāyantre dhamanāt khoṭatāṃ nayet /
kṛṣṇābhrakasya satvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam // Āk_1,24.105 //
śuddhaṃ tāraṃ ca mākṣīkaṃ samabhāgāni kārayet /
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // Āk_1,24.106 //
tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /
paladvayaṃ kunaṭyāśca sarvamekatra mardayet // Āk_1,24.107 //
mārayetpātanāyantre dhamanāt khoṭatāṃ nayet /
kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā // Āk_1,24.108 //
sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye /
unmattakarasenaiva mardayetpraharadvayam // Āk_1,24.109 //
mardayeddinamekaṃ vā ṭaṅkaṇena samanvitam /
ghuṭikāṃ kārayetpaścācchāyāśuṣkaṃ tu kārayet // Āk_1,24.110 //
mahāvartigataṃ dhmātaṃ khoṭaṃ bhavati sūtakaḥ /
taṃ khoṭaṃ śodhayetkācaṭaṅkaṇadravayogataḥ // Āk_1,24.111 //
hemnā saha samāvartya sāraṇātrayasāritam /
sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // Āk_1,24.112 //
anena kramayogena koṭivedhī bhavedrasaḥ /
bījadvayaṃ palāśasya palamekaṃ tu sūtakam // Āk_1,24.113 //
jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet /
tumbīkā meghanādī ca kākajaṅghā ca bhūlikā // Āk_1,24.114 //
stanyaṃ ca taiḥ praliptāyāṃ mūṣāyāṃ caiva nikṣipet /
dhamayetkhadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // Āk_1,24.115 //
palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā /
andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // Āk_1,24.116 //
pūrvaśuddhena sūtena samahemnā ca pārvati /
golakaṃ kārayettena mardayitvā dṛḍhaṃ kṛtam // Āk_1,24.117 //
brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /
yavaciñcā ca vandhyā ca rājikā ca samanvitam // Āk_1,24.118 //
sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /
puṭanaiḥ saptabhir devi piṣṭikāstambhanaṃ bhavet // Āk_1,24.119 //
bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tu dhamettataḥ /
samāvartya tu taṃ sūtaṃ samahemnā niyojitam // Āk_1,24.120 //
śatāṃśena tu candrārkaṃ vedhayet suravandite /
punastenaiva yogena piṣṭīstaṃbhaṃ tu kārayet // Āk_1,24.121 //
sārayitvā tato hemnā vedhaścaiva sahasrakaḥ /
evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ // Āk_1,24.122 //
saptasaṃkalikādūrdhvaṃ kṛtvā vaktraṃ tu golakam /
varṣeṇaikena sa bhavedvalīpalitavarjitaḥ // Āk_1,24.123 //
cāṇḍālīrākṣasīpuṣpairatha madhvājyaṭaṅkaṇaiḥ /
mahārasāṣṭamadhye tamabhrakaṃ vāpi yojayet // Āk_1,24.124 //
nāgavaṅgasamaṃ sūtaṃ hematāramathāpi vā /
abhrakaṃ drutisattvaṃ vā mardayetpraharadvayam // Āk_1,24.125 //
chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ priye /
dattvā laghupuṭaṃ dhmātaḥ khoṭo bhavati śobhanaḥ // Āk_1,24.126 //
raṃbhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
dīnārī caiva gorambhā mīnākṣī kākamācikā // Āk_1,24.127 //
ebhirmarditasūtasya punarjanma na vidyate /
pūrvavat kramayogena khoṭo bhavati śobhanaḥ // Āk_1,24.128 //
viṣṇukrāntā ca vakrāṅkābalā ca tulasī tathā /
mahāsomāhivallī ca sūryāvartaṃ ca sundari // Āk_1,24.129 //
ebhistu marditaḥ sūtaḥ pūrvavatkhoṭatāṃ nayet /
snuhīkṣīraṃ ca kāñjīraṃ bījāni kanakasya ca // Āk_1,24.130 //
kañcukī lāṅgalī cendravāruṇī viṣamuṣṭikā /
pālāśamūlatoyaṃ ca mardayettena sūtakam // Āk_1,24.131 //
samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
mahārasānpiṣṭikārdhaṃ mardayed oṣadhīrasaiḥ // Āk_1,24.132 //
yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ /
piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // Āk_1,24.133 //
andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet // Āk_1,24.134 //
khoṭavajjāyate devi saha hemnā tu dhāmayet /
akṣīṇo milate hemni samāvartaśca jāyate // Āk_1,24.135 //
tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ /
vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ // Āk_1,24.136 //
samāṃśabhakṣaṇe sūte mardayedoṣadhīrasaiḥ /
naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet // Āk_1,24.137 //
khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ /
baddhaḥ saṅkalikāyogād vidhyed daśaguṇottaram // Āk_1,24.138 //
athavā cūrṇabaddhastu vidhyeddaśaguṇottaram /
mṛgadūrvā candravallī pakvabimbā tathaiva ca // Āk_1,24.139 //
kāṅkṣīlā karavīraṃ ca bījaṃ conmattakasya ca /
kākāṇḍīpalasaṃyuktaṃ mardayetsurasundari // Āk_1,24.140 //
samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
athavā sārayitvā tu samena samasūtakam // Āk_1,24.141 //
mahārasapiṣṭikāṃ ca mardayedoṣadhīrasaiḥ /
yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ // Āk_1,24.142 //
andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavetpriye // Āk_1,24.143 //
mṛgadūrvottamāsomārasaiḥ sūtakasāraṇam /
mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate // Āk_1,24.144 //
samena hemnā saṃyuktaṃ piṣṭikāṃ kārayedbudhaḥ /
athavā tārapiṣṭiṃ ca samasūtena kārayet // Āk_1,24.145 //
pūrvavatkramayogena khoṭo bhavati śobhanaḥ /
andhamūṣāgataṃ bhūmau svedayetkarṣakāgninā // Āk_1,24.146 //
ahorātraṃ trirātraṃ vā cūrṇabandhaṃ bhavettataḥ /
taccūrṇabandhaṃ kurute vedhaṃ daśaguṇottaram // Āk_1,24.147 //
śūlinīrasasūtaṃ ca srotoñjanasamanvitam /
pūrvavatpiṣṭikāyogāt khoṭo bhavati śobhanaḥ // Āk_1,24.148 //
srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam /
bhavedvahnisahaḥ kṣipraṃ sūtakaḥ sarvakarmakṛt // Āk_1,24.149 //
hemābhraṃ caiva tārābhraṃ śulbābhraṃ cābhratīkṣṇakam /
vaṅgābhraṃ caiva nāgābhraṃ saha sūtena bandhayet // Āk_1,24.150 //
yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam /
hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // Āk_1,24.151 //
ebhirvyastaiḥ samastairvā piṣṭiṃ kṛtvā same samām /
mārayetpūrvavidhinā garbhayantre tuṣāgninā // Āk_1,24.152 //
samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
jāyate vividhaḥ khoṭaḥ kāntabaddho mahārasaḥ // Āk_1,24.153 //
bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ /
<nigalabandhaḥ>
khoṭaḥ poṭastathā bhasma dhūlīkalpaśca pañcamaḥ // Āk_1,24.154 //
ete nigalayogābhyāṃ sarvabandhaphalodayaḥ /
snuhyarkasaṃbhavaṃ kṣīraṃ bandhabījāni gugguluḥ // Āk_1,24.155 //
saindhavaṃ dviguṇaṃ dattvā mardayeta vicakṣaṇaḥ /
piṣṭikābandhanaṃ kṛtvā kalkenānena sundari // Āk_1,24.156 //
bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām /
ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet // Āk_1,24.157 //
mūṣāmadhye pradātavyaṃ dagdhaśaṅkhādicūrṇakam /
mukhaṃ tasya dṛḍhaṃ baddhvā loṇamṛttikayā budhaḥ // Āk_1,24.158 //
kārayetsandhiloṇaṃ ca chāyāśuṣkaṃ tu kārayet /
ukto nigalabandho'yaṃ putrasyāpi na kathyate // Āk_1,24.159 //
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ahorātraṃ trirātraṃ vā puṭaṃ dattvā prayatnataḥ // Āk_1,24.160 //
sudhmātaṃ khadirāṅgārai rasendraṃ khoṭatāṃ nayet /
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // Āk_1,24.161 //
akṣīṇo milate hemni samāvartaśca jāyate /
samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet // Āk_1,24.162 //
dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet /
bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ // Āk_1,24.163 //
palāśabījaniryāsaṃ kokilonmattavāruṇī /
śūlinīrasasaṃyuktaṃ peṣayetsaindhavānvitam // Āk_1,24.164 //
piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet /
abhrakasya tu patreṇa vajrārkakṣīrasindhunā // Āk_1,24.165 //
tāpyena lohakiṭṭena sikatāmṛṇmayena ca /
ebhistu nigale baddhaḥ pāradīyo mahārasaḥ // Āk_1,24.166 //
nātikrāmati maryādā velāmiva mahodadhiḥ /
tailārkakṣīrakatakalāṅgalyā nigalottamaḥ // Āk_1,24.167 //
kākaviṭ brahmabījāni lāṅgalī nigalo'paraḥ /
vākucī brahmabījāni karkaṭāsthīni sundari // Āk_1,24.168 //
sāmudraṃ śāmbaraṃ caiva lavaṇaṃ nigalottamaḥ /
snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kārayet // Āk_1,24.169 //
kanakasya ca bījāni loṇāṣṭena ca mardayet /
nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ // Āk_1,24.170 //
vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // Āk_1,24.171 //
lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilātālakagandhakam /
tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam // Āk_1,24.172 //
snuhyarkapayasā yuktaṃ peṣayennigalottamam /
piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu // Āk_1,24.173 //
loṇamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet /
dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // Āk_1,24.174 //
dvipadīrajamūtreṇa saindhavābhraṃ saguggulam /
piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // Āk_1,24.175 //
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ahorātraṃ trirātraṃ vā pūrvavatkhoṭatāṃ nayet // Āk_1,24.176 //
vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // Āk_1,24.177 //
dvipadīrajasā mūtraṃ suślakṣṇaṃ taṃ ca mardayet /
piṣṭīmāveṣṭya kalkena pūrvavatkhoṭatāṃ nayet // Āk_1,24.178 //
<rasamūrchāvidhiḥ, prathamaḥ prakāraḥ>
atha mūrcchāṃ pravakṣyāmi rasasya parameśvari /
bāhlīkaṃ saindhavaṃ kanyā dhūśaro laśunaṃ vacā // Āk_1,24.179 //
meghanādā kākamācī sarvāṃśaṃ mardayedrasam /
ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ // Āk_1,24.180 //
samena loṇayantrasthaṃ kṛtvā tadvipaceddinam /
caṇḍāgninā svāṅgaśītamadhaḥ pātre sthitaṃ rasam // Āk_1,24.181 //
cūrṇībhūtaṃ samādāya sāndradviguṇavāsasā /
baddhvā somānale yantre hyathordhvaṃ gandhakaṃ samam // Āk_1,24.182 //
dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam /
jārayetsa raso devi mūrchitaḥ sarvarogahā // Āk_1,24.183 //
<dvitīyaḥ prakāraḥ>
gandhakaṃ navasāraṃ ca śuddhasūtasamaṃ samam /
yāmaṃ saṃmardayecchlakṣṇaṃ kācakūpyāṃ vinikṣipet // Āk_1,24.184 //
saptamṛtkarpaṭair liptvā kūpīṃ gharme viśoṣayet /
kūpikāṃ vālukāyantre dvādaśapraharaṃ pacet // Āk_1,24.185 //
sa raso jāyate devi mūrchito rañjito bhavet /
<tṛtīyaḥ prakāraḥ>
rasārdhaṃ gandhakaṃ mardyaṃ yāmayugmaṃ kharātape // Āk_1,24.186 //
tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham /
tatastu golakaṃ kṛtvā mūṣāyāṃ saṃnirodhayet // Āk_1,24.187 //
śoṣayitvā dhamet kiṃcit saṃtaptāṃ tāṃ jale kṣipet /
taṃ rasendraṃ samādāya bhāvayedgokṣuradravaiḥ // Āk_1,24.188 //
mūrchito jāyate sūtaḥ sarvarogaharaḥ śubhaḥ /
<baddharasalakṣaṇam>
akṣayaśca laghudrāvī tejasvī nirmalo guruḥ // Āk_1,24.189 //
sphuṭanaḥ punarāvarto baddhaḥ sūtaḥ sa ucyate /
<jalūkābandhāḥ; mardanajalūkā>
rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva vā // Āk_1,24.190 //
śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam /
tilapiṇyākacūrṇaṃ ca taptakhalve vimardayet // Āk_1,24.191 //
śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet /
jalūkā jāyate yāvattāvanmardyāttataḥ kṣipet // Āk_1,24.192 //
karpūraṃ vākucītailaṃ saindhavaṃ ṭaṅkaṇaṃ kaṇām /
kapikacchukaromāṇi tatsarvaṃ peṣayejjalaiḥ // Āk_1,24.193 //
etatpūrvajalūkāṃ trisaptāhaṃ taptakhalvake /
jalūkā jāyate divyā mardanākhyā surārcite // Āk_1,24.194 //
nārīṇāmṛtukāle tu sā yojyā yonigahvare /
madadarpaharā tāsāṃ madavihvalakārakā // Āk_1,24.195 //
bālye cāṣṭāṅgulā yojyā yauvane sā daśāṅgulā /
dvādaśāṅgulikā yojyā pragalbhānāṃ jalūkakā // Āk_1,24.196 //
yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet /
<manmathajalūkā>
rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ vā nāgameva vā // Āk_1,24.197 //
śālmalītvagghastikandanīlāmūlamunicchadam /
eṣāṃ dravaistaptakhalve sarvaṃ mardyamatandritaḥ // Āk_1,24.198 //
śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam /
supakvabilvamajjāṃ ca tasminkṣiptvā vimardayet // Āk_1,24.199 //
jalūkā jāyate yāvat karpūrādyaṃ ca pūrvavat /
tasminkṣiptvā trisaptāhaṃ mardayettaptakhalvake // Āk_1,24.200 //
manmathākhyā jalūkā syātpūrvavat phaladāyinī /
<kandarpajalūkā>
sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā // Āk_1,24.201 //
śuṇṭhī bhṛṅgī varā kṣaudrī chāgakṣīraghṛtaṃ gavām /
mūtraṃ triḥ saptadivasaṃ mardayettaptakhalvake // Āk_1,24.202 //
jalūkā jāyate yāvatkarpūrādyaṃ ca pūrvavat /
ekaviṃśaddinaṃ mardyaṃ jalūkā jāyate śubhā // Āk_1,24.203 //
kandarpākhyā sureśāni pūrvavatphaladāyinī /
<madanajalūkā>
tridinaṃ mardayet khalve sūtaniṣkacatuṣṭayam // Āk_1,24.204 //
tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet /
payaścaiva mahāśamyā dātavyaṃ mardanakṣamam // Āk_1,24.205 //
jalūkā madanākhyeyaṃ jāyate śubhadā nṛṇām /
rāmāṇāṃ madadarpāṇāṃ drāvikāgnighṛtau yathā // Āk_1,24.206 //
pūrvavatkramayogena vīryastambhakaraṃ bhavet /
nānāvarṇaṃ tathā svacchaṃ dhṛtaṃ yonau jalūkavat // Āk_1,24.207 //
badhyate sūtako yastu jalūkābandhalakṣaṇam // Āk_1,24.208 //


Āk, 1, 25
<paribhāṣā>
paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ /
<vaidyabhāgaḥ>
ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca // Āk_1,25.1 //
pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /
aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam // Āk_1,25.2 //
raseśvaraṃ samuddiśya rasavaidyāya dhīmate /
rasācāryāya siddhāya dadyādiṣṭārthasiddhaye // Āk_1,25.3 //
<kajjalī paṅkarasaśca>
dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ /
suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate // Āk_1,25.4 //
sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ /
<piṣṭī>
arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā // Āk_1,25.5 //
khalve vimardya gandhena dugdhena saha pāradam // Āk_1,25.6 //
peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ /
<pātanapiṣṭī>
caturthāṃśasuvarṇena rasena kṛtapiṣṭikā // Āk_1,25.7 //
bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā /
<hemapiṣṭī tārapiṣṭī ca>
rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // Āk_1,25.8 //
samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ /
kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // Āk_1,25.9 //
svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /
<lohakam>
tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // Āk_1,25.10 //
sagandhe likucadrāve nirgataṃ varalohakam /
<hemaraktī tāraraktī ca>
tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā // Āk_1,25.11 //
nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
tārasya rañjanī cāpi bījarāgavidhāyinī // Āk_1,25.12 //
evameva prakartavyā tāraraktī manoharā /
rañjanī khalu rūpyasya bījānāmapi rañjanī // Āk_1,25.13 //
<candrānaladalam>
mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /
sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // Āk_1,25.14 //
ābhāsamṛtabandhena rasena saha yojitam /
sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // Āk_1,25.15 //
<ayonāgam>
tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /
taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // Āk_1,25.16 //
sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /
tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // Āk_1,25.17 //
rasena sāraṇāyantre tadīyā gulikā kṛtā /
sā dhṛtā vadane hanti meharogānaśeṣataḥ // Āk_1,25.18 //
kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /
tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // Āk_1,25.19 //
<śulvanāgam>
mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // Āk_1,25.20 //
nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam // Āk_1,25.21 //
sādhitastena sūtendro vadane vidhṛto nṛṇām /
nihanti māsamātreṇa mehavyūhamaśeṣataḥ // Āk_1,25.22 //
pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ // Āk_1,25.23 //
<piñjarī>
lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // Āk_1,25.24 //
<candrārkam>
bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
ekatrāvartitāste tu candrārkamiti kathyate // Āk_1,25.25 //
<nirvāpahaṇam>
dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /
nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // Āk_1,25.26 //
kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam /
āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // Āk_1,25.27 //
<vārtitara (Def.)>
mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat /
<rekhāpūrṇa (Def.)>
aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet // Āk_1,25.28 //
mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ /
<nirutthabhasmalakṣaṇam>
guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam // Āk_1,25.29 //
na yāti prakṛtiṃ dhmānādapunarbhavamucyate /
<niruttha>
lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // Āk_1,25.30 //
tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /
evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // Āk_1,25.31 //
tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ /
<bījam>
nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā // Āk_1,25.32 //
mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate /
<uttāraṇam>
idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu // Āk_1,25.33 //
saṃsṛṣṭalohayorekalohasya parināśanam /
<tāḍanam>
pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // Āk_1,25.34 //
<dhānyābhram>
cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
niryātaṃ mardanādvastrāddhānyābhramiti kathyate // Āk_1,25.35 //
<sattvam>
kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /
yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // Āk_1,25.36 //
<ekakolīsakaḥ>
koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ /
mūṣākarṇam anuprāptair ekakolīśako mataḥ // Āk_1,25.37 //
<svedanādyarhāḥ kokilāḥ>
śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /
kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam // Āk_1,25.38 //
<charcoal:: wood>
drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ /
durdrāve vaṃśajāpestu svedane bādarāḥ śubhāḥ // Āk_1,25.39 //
<hiṅgulākṛṣṭarasaḥ>
vidyādharākhyayantrasthād ārdrakadravamarditāt /
samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // Āk_1,25.40 //
<ghoṣākṛṣṭaṃ vaṅgam>
svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /
muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // Āk_1,25.41 //
<guhyanāgam>
palaviṃśati nāgasya śuddhasya kṛtacakrikam /
rūpikādugdhasampiṣṭaśilāyāṃ parilepitam // Āk_1,25.42 //
śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām /
tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // Āk_1,25.43 //
guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam /
mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // Āk_1,25.44 //
cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ /
liptvā limpetsitārkasya payasā śilayāpi ca // Āk_1,25.45 //
pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ /
puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu // Āk_1,25.46 //
nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet /
iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam // Āk_1,25.47 //
guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane /
niṣkamātraṃ tu nāge'smin lohākhye yā drute sati // Āk_1,25.48 //
svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam /
lagettailaprataptaṃ tatsvarṇamudgirati dhruvam // Āk_1,25.49 //
guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ /
<varanāgam>
tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // Āk_1,25.50 //
mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate /
<utthāpanam>
mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // Āk_1,25.51 //
<ḍhālanam>
drutadravyasya nikṣepo drave tat ḍhālanaṃ matam /
<capalaḥ>
triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // Āk_1,25.52 //
vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam /
na tatpuṭasahasreṇa kṣayamāyāti sarvadā // Āk_1,25.53 //
capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ /
itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // Āk_1,25.54 //
tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
sa raso dhātuvādeṣu śasyate na rasāyane // Āk_1,25.55 //
ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ /
bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam // Āk_1,25.56 //
kumārīmūlatoyena mardayedekavāsaram /
śārṅgerīsvarase vāpi dinamekamanāratam // Āk_1,25.57 //
evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam /
athaikapalanāgena tāvatā trapuṇāpi ca // Āk_1,25.58 //
daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret /
yojayitvādyakalkena yathāpūrvaṃ vimardayet // Āk_1,25.59 //
tataḥ śāṇarasendreṇa sattvena rasakasya ca /
piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet // Āk_1,25.60 //
atha prakṣālya soṣṇena kāñjikena praśoṣayet /
palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca // Āk_1,25.61 //
vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca // Āk_1,25.62 //
śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu /
tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // Āk_1,25.63 //
dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet /
daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca // Āk_1,25.64 //
sakāñjikena saṃpeṣya puṭayogena śodhayet /
triniṣkapramite tasminpūrvaproktena bhasmanā // Āk_1,25.65 //
aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /
iyatā pūrvasūto'sau kṣīyate na kathaṃcana // Āk_1,25.66 //
capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /
anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham // Āk_1,25.67 //
kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ /
bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // Āk_1,25.68 //
sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ /
jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // Āk_1,25.69 //
<bhūnāgadhautam>
bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /
kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // Āk_1,25.70 //
<dvandvānam>
dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam /
<bhañjanī>
bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam // Āk_1,25.71 //
dalairvā varṇikāgrāso bhañjanī vādinirmitā /
<phullikā>
pataṅgīkalkato jātā lohe tāratvahematā // Āk_1,25.72 //
dināni katicit sthitvā yātyasau phullikā matā /
<pataṅgīrāgaḥ>
rañjitārdharasāllohādanyadvā cirakālataḥ // Āk_1,25.73 //
viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ /
<āvāpaḥ>
drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // Āk_1,25.74 //
sa āvāpaḥ pratīvāpastadevācchādanaṃ matam /
<abhiṣekaḥ>
drute vahnisthite lohe viramyāṣṭanimeṣakam // Āk_1,25.75 //
salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ /
nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān // Āk_1,25.76 //
uktadravye taddravatāḍanametaddhi so'bhiṣekastu /
<nirvāpa>
taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat // Āk_1,25.77 //
prativāpyādikaṃ kāryaṃ drutalohe sunirmale /
<śuddhāvartaḥ>
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // Āk_1,25.78 //
śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /
<rekhāvartaḥ>
drāvyadravyanibhā jvālā dṛśyate dhamane yadā // Āk_1,25.79 //
dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /
<svāṅgaśītaṃ vahni(bahiḥ)śītaṃ ca>
vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // Āk_1,25.80 //
agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam /
<svedanam>
kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // Āk_1,25.81 //
pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
<mardanam>
uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // Āk_1,25.82 //
peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /
<mūrchanam>
mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // Āk_1,25.83 //
tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /
<naṣṭapiṣṭiḥ>
svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // Āk_1,25.84 //
vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate /
<utthāpanam>
svedatāpādiyogena svarūpāpādanaṃ punaḥ // Āk_1,25.85 //
tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam /
<pātanam>
uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // Āk_1,25.86 //
<rodhanam>
jalasaindhavayuktasya rasasya divasatrayam // Āk_1,25.87 //
sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /
<niyamanam>
rodhanāllabdhavīryasya capalatvanivṛttaye // Āk_1,25.88 //
kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /
<dīpanam>
dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // Āk_1,25.89 //
grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /
<grāsamānam>
iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // Āk_1,25.90 //
iyatītyucyate yo'sau grāsamānamitīritam /
<jāraṇā>
grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā // Āk_1,25.91 //
iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ /
grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // Āk_1,25.92 //
samukhā nirmukhā ceti jāraṇā dvividhā matā /
nirmukhā jāraṇā proktā bījādānena bhāgataḥ // Āk_1,25.93 //
<samukhajāraṇā>
śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /
catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // Āk_1,25.94 //
evaṃ kṛte raso grāsalolupo mukhavān bhavet /
kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum // Āk_1,25.95 //
iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā /
<nirmukhacāraṇā>
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // Āk_1,25.96 //
bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /
<cāraṇā>
rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā // Āk_1,25.97 //
<garbhadrutiḥ>
grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā /
<bāhyadrutiḥ>
bahireva drutīkṛtya ghanasatvādikaṃ khalu // Āk_1,25.98 //
jāraṇāya rasendrasya sā bāhyadrutir ucyate /
<druti (substance)>
nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // Āk_1,25.99 //
asaṃyogaśca sūtena pañcadhā drutilakṣaṇam /
<druti (process)>
auṣadhājyādiyogena lohadhātvādikaṃ sadā // Āk_1,25.100 //
uttiṣṭhate dravākārā sā drutiḥ parikīrtitā /
<jāraṇā>
drutagrāsaparīṇāmo biḍayantrādiyogataḥ // Āk_1,25.101 //
jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
<viḍam>
kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // Āk_1,25.102 //
rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam /
<rañjanam>
saṃsiddhabījasattvādijāraṇena rasasya hi // Āk_1,25.103 //
pītādirāgajananaṃ rañjanaṃ samudīritam /
<sāraṇā>
sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // Āk_1,25.104 //
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /
<vedhaḥ>
vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // Āk_1,25.105 //
vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /
<vedhabhedāḥ>
lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // Āk_1,25.106 //
<lepavedhaḥ>
lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /
lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // Āk_1,25.107 //
<kṣepavedhaḥ>
prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /
<kuntavedhaḥ>
saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // Āk_1,25.108 //
suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /
<dhūpavedhaḥ>
vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // Āk_1,25.109 //
svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /
<śabdavedhaḥ>
mukhasthite rase nālyā lohasya dhamanātkhalu // Āk_1,25.110 //
svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ /
<utpāṭanam>
piṇḍadravyasya sūtena kāluṣyādinivāraṇam // Āk_1,25.111 //
prakāśanaṃ ca varṇasya tadutpāṭanamīritam /
<svedanam>
kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // Āk_1,25.112 //
bhūmau nikhanyate yattatsvedanaṃ samudīritam /
<saṃnyāsaḥ>
rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // Āk_1,25.113 //
sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /
<svedanasaṃnyāsaguṇāḥ>
dvāvetau svedasaṃnyāsau rasarājasya niścitam // Āk_1,25.114 //
guṇaprabhāvajananau śīghravyāptikarau tathā // Āk_1,25.115 //


Āk, 1, 26
<yantrāṇi>
raso niyantryate yena yantraṃ taditi kathyate /
<1. khalvayantram>
khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi // Āk_1,26.1 //
khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā /
khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ // Āk_1,26.2 //
khalvayantraṃ dvidhā proktaṃ rasādimukhamardane /
ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā // Āk_1,26.3 //
caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā /
viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā // Āk_1,26.4 //
khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /
ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ // Āk_1,26.5 //
caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam /
mardanī cipiṭādhastāt sugrahā ca śikhopari // Āk_1,26.6 //
ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ /
ayasā kāntalohena lohakhalvamapīdṛśam // Āk_1,26.7 //
adhastād droṇikā kāryā vahniprajvālanocitā /
utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // Āk_1,26.8 //
asminpañcapalaḥ sūto mardanīyo viśuddhaye // Āk_1,26.9 //
tattadaucityayogena khalveṣvanyeṣu śodhayet /
<taptakhalvaḥ>
lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ // Āk_1,26.10 //
mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /
kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām // Āk_1,26.11 //
tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet /
tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā // Āk_1,26.12 //
pradravatyativegena sveditā nātra saṃśayaḥ /
kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ // Āk_1,26.13 //
<2. khavalabhīyantram (valabhīyantraṃ vā)>
yantre lohamaye pātre pārśvayorvalayadvayam /
tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam // Āk_1,26.14 //
pūrvapātropari nyasya svalpapātropari kṣipet /
rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // Āk_1,26.15 //
dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam // Āk_1,26.16 //
sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
<3. ūrdhvapātanayantram>
aṣṭāṅgulamitā samyak vartulā cipiṭā tale // Āk_1,26.17 //
caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /
caturaṅgulavistārā nimnayā dṛḍhabaddhayā // Āk_1,26.18 //
tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā /
navāṅgulakavistārakarṇena ca samanvitā // Āk_1,26.19 //
pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /
sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā // Āk_1,26.20 //
pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
ūrdhvapātanayantraṃ hi nandinā parikīrtitam // Āk_1,26.21 //
<4. adhaḥpātanayantram>
upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm /
sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām // Āk_1,26.22 //
kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam /
adhaḥpātanayantraṃ hi tadetatparikīrtitam // Āk_1,26.23 //
<5. tiryakpātanayantram>
kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute /
tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // Āk_1,26.24 //
tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ /
adhastādrasakumbhasya jvālayettīvrapāvakam // Āk_1,26.25 //
itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam /
tiryakpātanametaddhi vārtikairabhidhīyate // Āk_1,26.26 //
pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu /
pātanaiśca vinā sūto nitarāṃ doṣamṛcchati // Āk_1,26.27 //
tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate /
dvivibhāgena vipākena dravyān anyonyayogataḥ // Āk_1,26.28 //
pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu /
khaṇḍānyulūkhalāṃbhobhis taṇḍulāsyurjalojjhitāḥ // Āk_1,26.29 //
pātanaiva mahāśuddhistaṇḍulī parikīrtitā /
<6. kacchapayantram>
viśālavadane bhāṇḍe toyapūrṇe niveśayet // Āk_1,26.30 //
aparaṃ pṛthulaṃ samyak pratarastasya madhyame /
ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // Āk_1,26.31 //
ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /
puṭamaucityayogena dīyate tannigadyate // Āk_1,26.32 //
yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
<7. āntarālikayantram>
kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm // Āk_1,26.33 //
vitastyā samitāṃ kāntalohena parinirmitām /
muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // Āk_1,26.34 //
dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /
pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam // Āk_1,26.35 //
pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam /
tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // Āk_1,26.36 //
yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca /
sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam // Āk_1,26.37 //
evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam /
anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi // Āk_1,26.38 //
<8. tāpikāyantram>
tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /
sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // Āk_1,26.39 //
kāntalohamayīṃ khārīṃ dadyāddravyasya copari /
tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // Āk_1,26.40 //
tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /
pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ // Āk_1,26.41 //
lohābhrakādikaṃ sarvaṃ rasasyopari jārayet /
tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // Āk_1,26.42 //
<9. garbhayantram>
sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /
amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // Āk_1,26.43 //
<garbhayantra>
khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ /
sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca // Āk_1,26.44 //
kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam /
<10. pālikāyantram>
caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam // Āk_1,26.45 //
etaddhi pālikāyantraṃ balijāraṇahetave /
<11. ghaṭīyantram>
catuḥprasthajalādhāraṃ caturaṅgulakānanam // Āk_1,26.46 //
ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam /
<12. iṣṭikāyantram>
vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // Āk_1,26.47 //
vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām /
gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // Āk_1,26.48 //
tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // Āk_1,26.49 //
mallapālikayormadhye mṛdā samyaṅnirudhya ca /
vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // Āk_1,26.50 //
iṣṭikāyantram etatsyādgandhakaṃ tena jārayet /
<13. vidyādharayantram>
sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // Āk_1,26.51 //
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // Āk_1,26.52 //
<14. ḍamarukayantram>
yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /
yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // Āk_1,26.53 //
<15. nābhiyantram>
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // Āk_1,26.54 //
tataścācchādayetsamyaggostanākāramūṣayā /
samyaktoyamṛdā ruddhvā samyagatrocyamānayā // Āk_1,26.55 //
<jalamṛtsnā>
lehavat kṛtabarbūrakvāthena parimiśritam /
jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // Āk_1,26.56 //
iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /
<vahnimṛtsnā>
khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // Āk_1,26.57 //
vahnimṛtsā bhavedghoravahnitāpasahā khalu /
etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // Āk_1,26.58 //
<nābhiyantra (cont.)>
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // Āk_1,26.59 //
anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ /
<16. grastayantram>
mūṣā mūṣodarāviṣṭā ādyantasamavartulā // Āk_1,26.60 //
cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ /
sūtendrabandhanārthaṃ hi rasavidbhirudīritam // Āk_1,26.61 //
<17. tulāyantram>
vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /
prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām // Āk_1,26.62 //
tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /
nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet // Āk_1,26.63 //
adho'gniṃ jvālayedetattulāyantramudāhṛtam /
śilātālakagandhāśmajāraṇāya prakīrtitam // Āk_1,26.64 //
<18. sthālīyantram>
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // Āk_1,26.65 //
<19 koṣṭhikāyantram>
sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām /
vitastipramitotsedhāṃ tatastatra niveśayet // Āk_1,26.66 //
supakvāṃ mṛṇmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām /
ṣaḍaṅgulakavistīrṇāṃ madhye'timasṛṇīkṛtām // Āk_1,26.67 //
pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam /
na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ // Āk_1,26.68 //
koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam /
tatastraipādikīṃ lauhīṃ niveśya ca sthirīkṛtām // Āk_1,26.69 //
tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām /
tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ // Āk_1,26.70 //
ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ /
adhaḥśikhena pūrvoktapidhānena pidhāya ca // Āk_1,26.71 //
saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ /
sandhibandhe viśuṣke ca kṣipedupari vālukām // Āk_1,26.72 //
bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /
evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ // Āk_1,26.73 //
pidhānalagnadhūmo'sau galitvā nipatedrase /
evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet // Āk_1,26.74 //
karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān /
koṣṭhikāyantrametaddhi nandinā parikīrtitam // Āk_1,26.75 //
<20. vālukāyantram>
pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ /
pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat // Āk_1,26.76 //
<21. lavaṇayantram>
evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam /
<22. dhūpayantram>
vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // Āk_1,26.77 //
kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /
tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // Āk_1,26.78 //
tanūni svarṇapatrāṇi tasyāmupari vinyaset /
pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // Āk_1,26.79 //
tatpātraṃ nyubjapātreṇa chādayedapareṇa hi /
mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // Āk_1,26.80 //
tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /
rasaścarati vegena drutiṃ garbhe dravanti ca // Āk_1,26.81 //
gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā /
dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // Āk_1,26.82 //
tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet /
dhūpayecca yathāyogaṃ rasairuparasairapi // Āk_1,26.83 //
dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /
<23. kandukayantram>
sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // Āk_1,26.84 //
tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca /
adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // Āk_1,26.85 //
<24. ḍhekīyantram>
bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /
kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // Āk_1,26.86 //
nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /
yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ // Āk_1,26.87 //
agninā tāpito nālāttoye tasminpatatyadhaḥ /
yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi // Āk_1,26.88 //
jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet /
<25. somānalayantram>
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // Āk_1,26.89 //
somānalamidaṃ proktaṃ jārayedgaganādikam /
<26. nālikāyantram>
lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // Āk_1,26.90 //
niruddhaṃ vipacedetannālikāyantramīritam /
<27. pātālayantram>
susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham // Āk_1,26.91 //
aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /
susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam // Āk_1,26.92 //
tatra pātālayantre tu sūtakādi nipātayet /
<28. dīpikāyantram>
kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // Āk_1,26.93 //
yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /
<29. gaṅgāsāgara(bhaṭṭī)yantram>
dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam // Āk_1,26.94 //
tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham /
pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām // Āk_1,26.95 //
droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam /
nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham // Āk_1,26.96 //
pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /
kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // Āk_1,26.97 //
cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /
tasmānnānyadviniryāti tattaddravyāśrito rasaḥ // Āk_1,26.98 //
gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam /
guḍapuṣpaphalādīnām āhared drutimuttamām // Āk_1,26.99 //
<30. ḍo(do)lāyantram>
dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // Āk_1,26.100 //
svedayettattalagataṃ ḍolāyantramiti smṛtam /
<31. koṣṭhīyantram>
cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet // Āk_1,26.101 //
tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam /
koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam // Āk_1,26.102 //
<32. garbhayantram>
tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /
mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham // Āk_1,26.103 //
loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ /
suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ // Āk_1,26.104 //
mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ /
kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu // Āk_1,26.105 //
ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet /
garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam // Āk_1,26.106 //
<33. haṃsapākayantram>
kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // Āk_1,26.107 //
pañcakṣāraistathā mūtrairlavaṇaiśca biḍaṃ tataḥ /
haṃsapākaḥ samākhyāto yantraṃ tadvārtikottamaiḥ // Āk_1,26.108 //
<34. mūṣāyantram>
lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet // Āk_1,26.109 //
ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam /
deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet // Āk_1,26.110 //
jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /
mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam // Āk_1,26.111 //
<35. stanayantram>
kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam /
dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham // Āk_1,26.112 //
nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām /
stanayantramidaṃ sūtapiṣṭīnāṃ jāraṇe varam // Āk_1,26.113 //
<36. nāgamāyūrayantram>
vṛntākamūṣāyugalaṃ padmavartalohena kārayet /
ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // Āk_1,26.114 //
nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /
mayūrākāranālaṃ hi rasamūṣāmukhe nyaset // Āk_1,26.115 //
mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ /
sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham // Āk_1,26.116 //
salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /
nāgamāyūrayantraṃ hi viṣadhūpe varaṃ priye // Āk_1,26.117 //
<37. cakrayantram>
hastamātrāyataṃ gartaṃ vitastidvayanimnakam /
koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // Āk_1,26.118 //
vitastidvayam utsedhāṃ koṣṭhyāmāpūrayecchubhām /
vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // Āk_1,26.119 //
cakrayantramidaṃ sūtabhasmakarmaṇi śasyate /
<38. khecarayantram>
susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām // Āk_1,26.120 //
adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham /
upariṣṭād adhovaktrāṃ sthālīmanyāṃ susaṃdhitām // Āk_1,26.121 //
mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane /
rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ // Āk_1,26.122 //
adho mṛdvagninā pākastvetat khecarayantrakam /
prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye // Āk_1,26.123 //
<39. kāpāliyantram>
sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām /
nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // Āk_1,26.124 //
kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /
<40. vālukāyantram>
sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām // Āk_1,26.125 //
śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ /
bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā // Āk_1,26.126 //
bhāgasya pūrayitrībhir anyābhir avakuṇṭhayet /
bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet // Āk_1,26.127 //
cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ /
etaddhi vālukāyantraṃ rasagolādikānpacet // Āk_1,26.128 //
<41. lavaṇayantram>
evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam /
antaḥkṛtarasālepatāmrapātramukhasya ca // Āk_1,26.129 //
liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /
tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet // Āk_1,26.130 //
<42. bhūdharayantram>
vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām /
dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // Āk_1,26.131 //
<43. nālikāyantram>
kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam /
tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // Āk_1,26.132 //
chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /
kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet // Āk_1,26.133 //
adho'gniṃ jvālayedetannālikāyantramucyate /
<44. puṭayantram>
śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // Āk_1,26.134 //
paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam /
<45. pātālayantram>
viśālavadanāṃ sthālīṃ garte sajalagomaye // Āk_1,26.135 //
vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam /
pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet // Āk_1,26.136 //
tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet /
bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ // Āk_1,26.137 //
chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet /
idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet // Āk_1,26.138 //
kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /
<46. dhūpayantram>
sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // Āk_1,26.139 //
sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /
kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // Āk_1,26.140 //
dhūpayantramidaṃ devi nandinā parikīrtitam /
<47. adhaḥpātanayantram>
vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam // Āk_1,26.141 //
tasminkṣipettailapātyadravyaṃ bījādikaṃ priye /
tanmukhe nikṣipetkeśānvinyasettadadhomukham // Āk_1,26.142 //
sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /
ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset // Āk_1,26.143 //
adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane /
<48. anyat adhaḥpātanayantram>
viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam // Āk_1,26.144 //
tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam /
vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake // Āk_1,26.145 //
vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam /
evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham // Āk_1,26.146 //
uparyupari vinyasya tadūrdhvaṃ mṛtkaṭāhakam /
nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ // Āk_1,26.147 //
adhaḥpātanayantraṃ hi gandhatailaṃ nipātayet /
<mūṣā>
mūṣā hi krauñcikā proktā kumudī karahāṭikā // Āk_1,26.148 //
pācanī vahnimitrā ca rasavādibhiriṣyate /
muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate // Āk_1,26.149 //
upādānaṃ bhavettasyā mṛttikā lohameva ca /
mūṣāmukhaviniṣkrāntā varam ekāpi kākinī // Āk_1,26.150 //
durjanapraṇipātena dhiglakṣamapi māninām /
<saṃdhilepa>
mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet // Āk_1,26.151 //
andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam /
<mūṣārthe śreṣṭhā mṛt>
mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā // Āk_1,26.152 //
cirādhmānasahā sā hi mūṣārthamatiśasyate /
tadabhāve ca vālmīkī kaulālī vā samīryate // Āk_1,26.153 //
yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // Āk_1,26.154 //
śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam /
laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi // Āk_1,26.155 //
<vajramūṣā>
mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /
kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // Āk_1,26.156 //
<yogamūṣā>
dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /
tattadbiḍasamāyuktā tattadbiḍavilepitā // Āk_1,26.157 //
tayā yā vihitā mūṣā yogamūṣeti kathyate /
anayā sādhitaḥ sūto jāyate guṇavattaraḥ // Āk_1,26.158 //
<vajradrāvaṇamūṣā>
gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā // Āk_1,26.159 //
krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā /
tayā viracitā mūṣā vajradrāvaṇake hitā // Āk_1,26.160 //
yāmayugmaparidhmānānnāsau dravati vahninā /
<gāramūṣā>
dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // Āk_1,26.161 //
kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /
<vajramūṣā>
vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā // Āk_1,26.162 //
gārāśca mṛttikā tulyā sarvairetairvinirmitā /
vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā // Āk_1,26.163 //
<svarṇa(vara)mūṣā>
raktavargarajoyuktā raktavargāmbusādhitā /
varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā // Āk_1,26.164 //
<varṇamūṣā>
mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā /
varṇamūṣeti sā proktā varṇotkarṣe niyujyate // Āk_1,26.165 //
<rūpyamūṣā>
evaṃ hi śvetavargeṇa rūpyamūṣā samīritā /
<biḍamūṣā>
tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // Āk_1,26.166 //
dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /
sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // Āk_1,26.167 //
<mūṣāpyāyanam>
dravībhāvam upeyośca mūṣāyāṃ dhmānayogataḥ /
kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // Āk_1,26.168 //
<vṛntākamūṣā>
vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /
dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam // Āk_1,26.169 //
aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // Āk_1,26.170 //
<gostanī mūṣā>
mūṣā yā gostanākārā śikhāyuktapidhānakā /
sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // Āk_1,26.171 //
<mallamūṣā>
nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
parpaṭyādirasādīnāṃ svedanāya prakīrtitā // Āk_1,26.172 //
<pakvamūṣā>
kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
pakvamūṣeti sā proktā poṭṭalyādivipācane // Āk_1,26.173 //
<golamūṣā>
nirvaktrā golakākārā puṭanadravyagarbhiṇī /
golamūṣeti sā proktā gatvaradravyarodhinī // Āk_1,26.174 //
<mañjumūṣā>
tale yā kūrparākārā kramādupari vistṛtā /
sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā // Āk_1,26.175 //
sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca /
<mañjūṣāmūṣā>
mañjūṣākāramūṣā yā nimnatāyāmavistarā // Āk_1,26.176 //
ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā /
bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // Āk_1,26.177 //
<musalamūṣā>
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
mūṣā sā musalākhyā ca cakribaddharase tathā // Āk_1,26.178 //
<anyā vajramūṣā>
dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /
gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā // Āk_1,26.179 //
gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
śaṇatvak ca samāyuktā mūṣā vajropamā matā // Āk_1,26.180 //
<andhamūṣā prakāśamūṣā ca>
prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā /
prakāśamūṣā vijñeyā śarāvākārasaṃyutā // Āk_1,26.181 //
dravyanirvahaṇe sā ca vārtikaistu praśasyate /
andhramūṣā ca kartavyā gostanākārasannibhā // Āk_1,26.182 //
pidhānena samāyuktā kiṃcid unnatamastakā /
patralepe tathā raṅge dvandvamelāpake hitam // Āk_1,26.183 //
saiva chidrānvitā nandagambhīrā sāraṇocitā /
<bhasmamūṣā>
tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam // Āk_1,26.184 //
bhasmamūṣeti vijñeyā tārasaṃśodhane hitā /
<anyā vajramūṣā>
tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā // Āk_1,26.185 //
kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā /
<mūṣāvaṅkanālakoṣṭhikopayuktamṛllakṣaṇam>
kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā // Āk_1,26.186 //
ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate /
gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam // Āk_1,26.187 //
vāśā vajralatā patraṃ valmīkasya mṛdā saha /
peṣayedvajratoyena yāvacchuklatvatāṃ gatam // Āk_1,26.188 //
mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām /
valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // Āk_1,26.189 //
ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /
samāṃśastatsamastaṃ tu chāgīdugdhena mardayet // Āk_1,26.190 //
yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /
śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet // Āk_1,26.191 //
vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe /
mokṣakṣārasya bhāgau dvāv iṣṭikakāṃśasaṃyutau // Āk_1,26.192 //
yatkṛtau sā tu mūṣā syāduttamā tāraśodhane /
raktavargeṇa saṃmiśrā raktavargapariplutā // Āk_1,26.193 //
raktavargakṛtālepā samuktā svarṇakarmasu /
śuklavargeṇa saṃmiśrā śuklavargapariplutā // Āk_1,26.194 //
śuklavargakṛtālepā śuklaśuddhiṣu śasyate /
viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā // Āk_1,26.195 //
viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe /
kṣāravargeṇa saṃmiśrā kṣāravargapariplutā // Āk_1,26.196 //
kṣāravargakṛtālepā mūṣā nirvahaṇe hitā /
<mūṣāyāmāvartanavidhiḥ; varṇapuṭa (!)>
viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // Āk_1,26.197 //
prakāśāyāṃ prakurvīta yadi vāṅgāralepanam /
tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // Āk_1,26.198 //
lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ /
<āvartitadravyasvarūpam>
āvartamāne kanake pītā tāre sitaprabhā // Āk_1,26.199 //
śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate /
yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe // Āk_1,26.200 //
oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate /
<koṣṭhī>
sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // Āk_1,26.201 //
koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate /
<ākarakoṣṭhī aṅgārakoṣṭhī vā>
rājahastasamutsedhā tadardhāyāmavistarā // Āk_1,26.202 //
caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā /
ekabhittau careddvāraṃ vitastyābhogasaṃyutam // Āk_1,26.203 //
dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /
dohalyadho vidhātavyaṃ dhamanāya yathocitam // Āk_1,26.204 //
prādeśapramitā bhittiruttarāṅgasya cordhvataḥ /
dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // Āk_1,26.205 //
tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /
śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // Āk_1,26.206 //
śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet /
sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // Āk_1,26.207 //
bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /
<pātālakoṣṭhī>
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // Āk_1,26.208 //
vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /
caturaṅgulavistāranimnatvena samanvitam // Āk_1,26.209 //
gartāddharaṇiparyantaṃ tiryagdalasamanvitam /
kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // Āk_1,26.210 //
mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /
āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā // Āk_1,26.211 //
pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane /
dhmānasādhyapadārthānāṃ nandinā parikīrtitā // Āk_1,26.212 //
<gārakoṣṭhī>
dvādaśāṅgulanimnā yā prādeśapramitā tathā /
caturaṅgulataścordhvaṃ valayena samanvitā // Āk_1,26.213 //
bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /
śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ // Āk_1,26.214 //
<vaṅkanālam>
mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham /
adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu // Āk_1,26.215 //
vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam /
<gārakoṣṭhī (cont.!)>
gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī // Āk_1,26.216 //
koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate /
dvādaśāṅgulakotsedhā sā budhnā caturaṅgulā // Āk_1,26.217 //
tiryakpradhamanā yā sā mṛdudravyaviśodhanī /
rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam // Āk_1,26.218 //
neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /
lohāderapunarbhāvo guṇādhikyaṃ tathogratā // Āk_1,26.219 //
anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet /
puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam // Āk_1,26.220 //
jāritādapi sūtendrāllohānāmadhiko guṇaḥ /
yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ // Āk_1,26.221 //
cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /
pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe // Āk_1,26.222 //
ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate /
<mahāpuṭam>
nimnavistarataḥ kuṇḍe dvihaste caturaśrake // Āk_1,26.223 //
vanotpalasahasreṇa pūrite puṭanauṣadham /
koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // Āk_1,26.224 //
vanotpalasahasrārdhaṃ kovikopari nikṣipet /
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // Āk_1,26.225 //
<gajapuṭam>
rājahastapramāṇena caturaśraṃ ca nimnakam /
pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // Āk_1,26.226 //
vinyasetkumudīṃ tatra puṭanadravyapūritām /
pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet // Āk_1,26.227 //
etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
<vārāhapuṭam>
itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // Āk_1,26.228 //
<kukkuṭapuṭam>
puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // Āk_1,26.229 //
<kapotapuṭam>
yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /
tadbālasūtabhasmārthaṃ kapotapuṭamucyate // Āk_1,26.230 //
<gorvarapuṭam>
goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // Āk_1,26.231 //
<govarapuṭa>
gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // Āk_1,26.232 //
<bhāṇḍapuṭam>
sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
vahninā vihite pāke tadbhāṇḍapuṭamucyate // Āk_1,26.233 //
<vālukāpuṭam>
adhastādupariṣṭācca kovikā chādyate khalu /
vālukābhiḥ prataptābhiryantraṃ tadvālukāpuṭam // Āk_1,26.234 //
<bhūdharapuṭam>
vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ /
upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam // Āk_1,26.235 //
<lāvakapuṭam>
ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /
yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // Āk_1,26.236 //
anuktapuṭamāne tu sādhyadravyabalābalāt /
puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // Āk_1,26.237 //
<kūpikādisvarūpam>
kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca /
rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam // Āk_1,26.238 //
caṣakaṃ ca kaṭhorī ca vāṭikā khorikā tathā /
kañcolī grāhikā ceti nāmānyekārthakāni hi // Āk_1,26.239 //
rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /
garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā // Āk_1,26.240 //
garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam /
varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet // Āk_1,26.241 //
śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ /
adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam // Āk_1,26.242 //
athavā sāravṛkṣotthaṃ vitastidvayadīrghakam /
sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // Āk_1,26.243 //
mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam /
aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ // Āk_1,26.244 //
karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // Āk_1,26.245 //


Āk, 2, 1
<uparasaśodhanamāraṇavidhiḥ>
śrībhairavī /
devadeva cidānanda saccidānandadāyaka /
tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam // Āk_2,1.1 //
idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho /
gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām // Āk_2,1.2 //
padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam /
saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho // Āk_2,1.3 //
<uparasāḥ>
śrībhairavaḥ /
gandhatālaśilātāpyaghanahiṅgulagairikāḥ /
capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // Āk_2,1.4 //
kharparītutthakaṅkuṣṭhagirisindūraṭaṅkaṇāḥ /
kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ // Āk_2,1.5 //
poddāraśṛṅgī sindūrastuvariśca rasāñjanam /
nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // Āk_2,1.6 //
puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ /
sābuṇī ca navakṣāracīnakṣārākhumārakāḥ // Āk_2,1.7 //
sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /
gorocano'mlavetaśca kācacchagaṇavālukāḥ // Āk_2,1.8 //
ete uparasāḥ khyātā rasarājasya karmaṇi /
<dvādaśa lohāḥ>
svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // Āk_2,1.9 //
bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam /
dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam // Āk_2,1.10 //
<navaratnāni>
māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam /
gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām // Āk_2,1.11 //
<nava uparatnāni>
sūryakāntaś candrakāntas tārakāntastu kāntakaḥ /
vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā // Āk_2,1.12 //
perojaśca navaitāni hyuparatnāni nirdiśet /
<gandhakaḥ: gandhakaśuddhiḥ; prathamaḥ prakāraḥ>
utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ // Āk_2,1.13 //
sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet // Āk_2,1.14 //
bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /
tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // Āk_2,1.15 //
<dvitīyaḥ prakāraḥ>
kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam /
meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam // Āk_2,1.16 //
eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /
ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari // Āk_2,1.17 //
lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /
sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet // Āk_2,1.18 //
taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat /
punarevaṃ prakartavyaṃ suśuddho gandhako bhavet // Āk_2,1.19 //
<tṛtīyaḥ prakāraḥ>
yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā /
bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ // Āk_2,1.20 //
tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /
baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet // Āk_2,1.21 //
ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /
<caturthaḥ prakāraḥ>
karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // Āk_2,1.22 //
kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān /
gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // Āk_2,1.23 //
taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet /
ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu // Āk_2,1.24 //
drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /
tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // Āk_2,1.25 //
ādāya matsyapittena saptadhā bhāvyamātape /
tataḥ kośātakībījacūrṇena saha peṣayet // Āk_2,1.26 //
bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /
toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // Āk_2,1.27 //
ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /
bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate // Āk_2,1.28 //
<pañcamaḥ prakāraḥ>
gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ /
bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā // Āk_2,1.29 //
tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /
laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // Āk_2,1.30 //
evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /
<gandhakatailam; prathamaḥ prakāraḥ>
devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam // Āk_2,1.31 //
mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet /
gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // Āk_2,1.32 //
ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ /
dhuttūratulasīkṛṣṇalaśunaṃ devadālikā // Āk_2,1.33 //
śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam /
kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam // Āk_2,1.34 //
mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
anena lohapātrasthaṃ bhāvayetpūrvagandhakam // Āk_2,1.35 //
trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /
idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet // Āk_2,1.36 //
<dvitīyaḥ prakāraḥ>
athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām // Āk_2,1.37 //
tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryādadhomukhīm /
tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet // Āk_2,1.38 //
<gandhakasattvapātanam; prathamaḥ prakāraḥ>
gandhakastu kuberākṣītailena ciramarditaḥ /
dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati // Āk_2,1.39 //
<dvitīyaḥ prakāraḥ>
yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /
pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet // Āk_2,1.40 //
mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /
evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet // Āk_2,1.41 //
gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt /
na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ // Āk_2,1.42 //
iti gandhakatattvajñāḥ kecidanye pracakṣate /
<gandhakadrutiḥ>
yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam // Āk_2,1.43 //
vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām /
tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām // Āk_2,1.44 //
saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /
pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ // Āk_2,1.45 //
<gandhakasya guṇāḥ>
gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ /
visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ // Āk_2,1.46 //
akṣirogapraśamano vṛṣyo viṣagadārtijit /
sarvasiddhiprado balyastridoṣaghno rasāyanaḥ // Āk_2,1.47 //
<haritālam>
haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam /
girijālalitaṃ pītam atigandhaṃ biḍālakam // Āk_2,1.48 //
<haritālabhedāḥ>
haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /
<pattratālaka:: phys. properties>
svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // Āk_2,1.49 //
tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /
<piṇḍatālaka:: phys. properties>
niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // Āk_2,1.50 //
strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /
<aśuddhaharitālasevane doṣāḥ>
vātaśleṣmapramehādikaram āyurnibarhaṇam // Āk_2,1.51 //
tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam /
<haritālaśuddhiḥ; prathamaḥ prakāraḥ>
tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam // Āk_2,1.52 //
jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ /
vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet // Āk_2,1.53 //
sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // Āk_2,1.54 //
<dvitīyaḥ prakāraḥ>
madhutulye ghanībhūte kaṣāye brahmamūlaje /
trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe // Āk_2,1.55 //
utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /
evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // Āk_2,1.56 //
<tṛtīyaḥ prakāraḥ>
tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // Āk_2,1.57 //
tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam // Āk_2,1.58 //
<tālakasattvapātanam; prathamaḥ prakāraḥ>
lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /
tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet // Āk_2,1.59 //
puṭetpātālayantreṇa sattvaṃ patati niścayam /
<dvitīyaḥ prakāraḥ>
tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ // Āk_2,1.60 //
pūrvavajjanayetsattvaṃ chidramūṣānirodhitam /
<tṛtīyaḥ prakāraḥ>
lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ // Āk_2,1.61 //
ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ /
dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā // Āk_2,1.62 //
tena kalkena liptvāntaśchidramūṣāṃ nirodhayet /
puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake // Āk_2,1.63 //
<caturthaḥ prakāraḥ>
tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam /
kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam // Āk_2,1.64 //
tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat /
<pañcamaḥ prakāraḥ>
bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ // Āk_2,1.65 //
śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet /
samaṃ snuhyarkapayasā mardayeddivasadvayam // Āk_2,1.66 //
tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām /
sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham // Āk_2,1.67 //
śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet /
śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham // Āk_2,1.68 //
caṇḍāgninā pacedyāvattāvaddvādaśayāmakam /
svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // Āk_2,1.69 //
ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham /
<ṣaṣṭhaḥ prakāraḥ>
bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā // Āk_2,1.70 //
tilasarṣapaśigrūṇi lavaṇaṃ mitrapañcakam /
ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet // Āk_2,1.71 //
bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati /
<tālakasya guṇāḥ>
tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham // Āk_2,1.72 //
saubhāgyasaugandhyakaraṃ paramāyurvivardhanam /
<manaḥśilā>
manaḥśilā syātkunaṭī nāgāsyā raktagandhakaḥ // Āk_2,1.73 //
nepālikā nāgajihvā kalyāṇī saptanāmakā /
<manaḥśilābhedāḥ>
manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā // Āk_2,1.74 //
khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /
śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā // Āk_2,1.75 //
tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā /
cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā // Āk_2,1.76 //
uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /
<aśuddhamanaḥśilāsevāyāṃ doṣāḥ>
aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // Āk_2,1.77 //
karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /
<manaḥśilāśuddhiḥ>
ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām // Āk_2,1.78 //
saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye /
jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām // Āk_2,1.79 //
dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /
kṣālayedāranālena sarvayogeṣu yojayet // Āk_2,1.80 //
agastyasya rase bhāvyā saptāhācchodhitā śilā /
<manaḥśilāsattvapātanam; prathamaḥ prakāraḥ>
tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā // Āk_2,1.81 //
gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā /
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet // Āk_2,1.82 //
dinānte mardayedyāmaṃ mitrapañcakasaṃyutam /
gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām // Āk_2,1.83 //
sarvato'ṅgulamānena limpedvastramṛdā dṛḍham /
śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet // Āk_2,1.84 //
śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham /
caṇḍāgninā pacedyāvattāvaddvādaśayāmakam // Āk_2,1.85 //
svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet /
ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // Āk_2,1.86 //
<dvitīyaḥ prakāraḥ>
agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet // Āk_2,1.87 //
<manaḥśilāyā guṇāḥ>
manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /
kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // Āk_2,1.88 //
<mākṣikam>
mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam /
tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam // Āk_2,1.89 //
<mākṣikabhedāḥ>
mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam /
tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // Āk_2,1.90 //
tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat /
pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // Āk_2,1.91 //
suvarṇākārabhedācca pratyekaṃ tatpunastridhā /
kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam // Āk_2,1.92 //
<aśuddhamākṣikasevane doṣāḥ>
prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt /
mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite // Āk_2,1.93 //
<mākṣikaśuddhiḥ; prathamaḥ prakāraḥ>
mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ /
vetasenāmlavargeṇa ṭaṅkaṇena kaṭutrikaiḥ // Āk_2,1.94 //
ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /
dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ // Āk_2,1.95 //
eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet /
<dvitīyaḥ prakāraḥ>
mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca // Āk_2,1.96 //
mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
lohapātre pacettāvadyāvatpātraṃ sulohitam // Āk_2,1.97 //
tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /
<tṛtīyaḥ prakāraḥ>
agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet // Āk_2,1.98 //
dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam /
tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet // Āk_2,1.99 //
punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati /
<caturthaḥ prakāraḥ>
kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak // Āk_2,1.100 //
gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet // Āk_2,1.101 //
ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet /
uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ // Āk_2,1.102 //
puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram /
śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet // Āk_2,1.103 //
<pañcamaḥ prakāraḥ>
mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ /
piṇḍe nikṣipya vipaceddolāyantre kulutthaje // Āk_2,1.104 //
kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe /
<ṣaṣṭhaḥ prakāraḥ>
taile takre gavāṃ mūtre kaulutthe vāmlakāñjike // Āk_2,1.105 //
mākṣikaṃ śodhayetprājño giridoṣanivṛttaye /
<saptamaḥ prakāraḥ>
kulutthakodravakvāthanaramūtrāmlavetasaiḥ // Āk_2,1.106 //
ṭaṅkaṇenāmlavargeṇa kaṭukatritayena vā /
ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam // Āk_2,1.107 //
dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /
eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam // Āk_2,1.108 //
<aṣṭamaḥ prakāraḥ>
suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /
punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase // Āk_2,1.109 //
saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam /
ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // Āk_2,1.110 //
<mākṣikasattvapātanavidhiḥ; prathamaḥ prakāraḥ>
godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /
mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // Āk_2,1.111 //
abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /
<dvitīyaḥ prakāraḥ>
dolāyantre sāranāle mākṣikaṃ svedayeddinam // Āk_2,1.112 //
cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam /
ādāya bhāvayed gharme vajrīkṣīrairdināvadhi // Āk_2,1.113 //
gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam /
andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet // Āk_2,1.114 //
<tṛtīyaḥ prakāraḥ>
kadalīkandatoyena mākṣikaṃ śatadhātape /
bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ // Āk_2,1.115 //
pūrvavaddhamanāt sattvam indragopasamaṃ bhavet /
<caturthaḥ prakāraḥ>
snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // Āk_2,1.116 //
kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam /
mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet // Āk_2,1.117 //
<pañcamaḥ prakāraḥ>
kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /
bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā // Āk_2,1.118 //
ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham /
<ṣaṣṭhaḥ prakāraḥ>
mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet // Āk_2,1.119 //
mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet /
mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham // Āk_2,1.120 //
vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet /
<saptamaḥ prakāraḥ>
snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ // Āk_2,1.121 //
mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /
pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet // Āk_2,1.122 //
<aṣṭamaḥ prakāraḥ>
stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /
mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam // Āk_2,1.123 //
bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /
mṛdvagninā pacettāvadyāvaddravati golakam // Āk_2,1.124 //
sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet /
vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ // Āk_2,1.125 //
<navamaḥ prakāraḥ>
saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit /
kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat // Āk_2,1.126 //
jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati /
yojayedvāpane cedaṃ bījānāṃ yatra yatra vai // Āk_2,1.127 //
<daśamaḥ prakāraḥ>
kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /
gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ // Āk_2,1.128 //
tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ /
lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // Āk_2,1.129 //
dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet /
aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai // Āk_2,1.130 //
vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam /
<ekādaśaḥ prakāraḥ>
māṇivandhyaṃ vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ // Āk_2,1.131 //
phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /
samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ // Āk_2,1.132 //
kukuptotthaṃ tadākṛṣyaṃ svāṃgaśītaṃ pramardayet /
phalapūrarasaiḥ pakvairmardayitvātha pūrvavat // Āk_2,1.133 //
puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /
yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam // Āk_2,1.134 //
śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt /
itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam // Āk_2,1.135 //
ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /
prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā // Āk_2,1.136 //
mṛdusattvaṃ nāgasamam indragopakasannibham /
patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā // Āk_2,1.137 //
śukladīptiraśabdaśca yadā vaiśvānaro bhavet /
tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit // Āk_2,1.138 //
<mākṣikasya guṇāḥ>
kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam /
uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut // Āk_2,1.139 //
mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ // Āk_2,1.140 //
<abhrakam>
utpattyādi ghanasyādau kathitaṃ tadrasāyane /
adhunā sampravakṣyāmi tatkriyās tadguṇānapi // Āk_2,1.141 //
<abhrakabhasmavidhiḥ; prathamaḥ prakāraḥ>
dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /
śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet // Āk_2,1.142 //
mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /
kāsamardarasaiḥ pañca varāgomūtrakairapi // Āk_2,1.143 //
nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /
ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam // Āk_2,1.144 //
peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /
kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe // Āk_2,1.145 //
niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate // Āk_2,1.146 //
<bhasmīkaraṇe viśiṣṭasaṃskāraḥ>
niścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam /
tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet // Āk_2,1.147 //
yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet /
ayaṃ viśeṣasaṃskārastattadrogaharo bhavet // Āk_2,1.148 //
pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam /
sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt // Āk_2,1.149 //
saṃskāraḥ pañcadhā prokto ghanasya parameśvari /
dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā // Āk_2,1.150 //
sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā /
māraṇe ghanasattvasya ghanapatrasya māraṇe // Āk_2,1.151 //
kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau /
<dvitīyaḥ prakāraḥ>
mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet // Āk_2,1.152 //
gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /
kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā // Āk_2,1.153 //
niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // Āk_2,1.154 //
<tṛtīyaḥ prakāraḥ>
dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca /
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // Āk_2,1.155 //
svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /
viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // Āk_2,1.156 //
<caturthaḥ prakāraḥ>
dhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ /
puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ // Āk_2,1.157 //
viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam /
kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset // Āk_2,1.158 //
puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /
taṇḍulaṃ vajravallī ca tālamūlī punarnavā // Āk_2,1.159 //
śārṅgerī maricaṃ caiva balā ca payasā saha /
pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham // Āk_2,1.160 //
kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ /
evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet // Āk_2,1.161 //
<pañcamaḥ prakāraḥ>
dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet /
peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam // Āk_2,1.162 //
tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham /
ūrdhvapātre nivāryātha siñcedamlena kena tam // Āk_2,1.163 //
dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ /
agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ // Āk_2,1.164 //
piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet /
sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam // Āk_2,1.165 //
ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /
matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet // Āk_2,1.166 //
evaṃ gajapuṭaiḥ pācyaṃ niścandramayate 'bhrakam /
pattrābhrakasya sindūraṃ sarvayogeṣu yojayet // Āk_2,1.167 //
<ṣaṣṭhaḥ prakāraḥ>
dhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ /
pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ // Āk_2,1.168 //
kokilākṣarasaiḥ sapta kumārīsvarasaistathā /
śvetadūrvārasaistadvadvyāghrīkandarasaistathā // Āk_2,1.169 //
punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ /
niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet // Āk_2,1.170 //
<saptamaḥ prakāraḥ>
dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ /
vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet // Āk_2,1.171 //
dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // Āk_2,1.172 //
ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet /
<aṣṭamaḥ prakāraḥ>
piṣṭvā sāmlāranālena peṭālīmūlajatvacam // Āk_2,1.173 //
taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet /
evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam // Āk_2,1.174 //
yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam /
<navamaḥ prakāraḥ>
dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // Āk_2,1.175 //
mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam /
<daśamaḥ prakāraḥ>
dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam // Āk_2,1.176 //
yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet /
evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet // Āk_2,1.177 //
evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /
paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ // Āk_2,1.178 //
gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt /
ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam // Āk_2,1.179 //
sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ /
<abhrakasya guṇāḥ>
abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam // Āk_2,1.180 //
patrābhrakasya sindūramamṛtaṃ paramaṃ hitam /
tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci // Āk_2,1.181 //
sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam /
<cinnabar:: synonyms>
hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ // Āk_2,1.182 //
rasagarbhaḥ suraṅgaśca lohaghnaḥ siddhipāradaḥ /
<cinnabar:: subtypes>
hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ // Āk_2,1.183 //
haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /
adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam // Āk_2,1.184 //
hematārakriyāmārge yojayetparameśvari /
haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // Āk_2,1.185 //
tasya sattvaṃ sūta eva daradasya tribhedataḥ /
<śukatuṇḍa:: phys. properties>
hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ // Āk_2,1.186 //
carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ /
<haṃsapāda:: properties>
japākusumasaṅkāśo haṃsapādo mahottamaḥ // Āk_2,1.187 //
rasāyane sarvasūtaharaṇe sarvarañjane /
lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // Āk_2,1.188 //
rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ /
maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate // Āk_2,1.189 //
<hiṅgulaśuddhiḥ>
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
saptavāraṃ prayatnena śuddhimāyāti niścitam // Āk_2,1.190 //
<hiṅgulasattvapātanam>
daradaṃ pātanāyantre pātitaṃ ca jalāśaye /
sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // Āk_2,1.191 //
<hiṅgulasya guṇāḥ>
ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /
navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ // Āk_2,1.192 //
<gairikam>
gairikaṃ giridhātuḥ syādraktadhāturgavedhukam /
<gairika:: subtypes>
gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam // Āk_2,1.193 //
pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ /
<gairikasya guṇāḥ>
śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu // Āk_2,1.194 //
cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut /
tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // Āk_2,1.195 //
<pāṣāṇagairika:: phys. properties>
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /
<capalaḥ>
dehavedhī lohavedhī capalā rasabandhinī // Āk_2,1.196 //
capalā bahubhedā ca sarvalohasvarūpataḥ /
hemastāro ravimayaḥ sīsātmā vaṅgarūpadhṛk // Āk_2,1.197 //
tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /
<capalasvarūpam>
sattvalohasvarūpāste viṣo haritalohabhāk // Āk_2,1.198 //
viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet /
puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet // Āk_2,1.199 //
naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet /
aśanāttasya saṃsparśānmriyate sadya eva hi // Āk_2,1.200 //
dhūmāvalokanācchīrṣapīḍā saṃjāyate jvaraḥ /
evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ // Āk_2,1.201 //
<capalasya guṇāḥ>
tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt /
sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ // Āk_2,1.202 //
vaṅgastambhe nāgarāje krame vātīva śasyate /
sarvalohāni kurvanti suvarṇaṃ tārameva ca // Āk_2,1.203 //
yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /
śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet // Āk_2,1.204 //
vajreṇa rasarājena bījena ca samāśritā /
dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // Āk_2,1.205 //
niṣpatya tena dehasya capalena mahātmanā /
<śilājatu>
aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // Āk_2,1.206 //
<śilājatu:: subtypes>
śilādhāturdvidhā prokto gomūtrādyo rasāyanam /
karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ // Āk_2,1.207 //
sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // Āk_2,1.208 //
svarṇarūpyākagarbhebhyaḥ śilādhātur viniḥsaret /
<śilājatorguṇāḥ>
svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // Āk_2,1.209 //
sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam /
rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // Āk_2,1.210 //
śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit /
tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // Āk_2,1.211 //
śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param /
vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam // Āk_2,1.212 //
salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu /
gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam /
snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham // Āk_2,1.213 //
sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam // Āk_2,1.214 //
vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam /
kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham // Āk_2,1.215 //
nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // Āk_2,1.216 //
rasoparasasūtendraratnaloheṣu ye guṇāḥ /
vasanti te śilādhātau jarāmṛtyujigīṣayā // Āk_2,1.217 //
<bhūnāgaḥ>
bhūnāgaḥ kṣitināgaśca bhūlatā raktajantukaḥ /
kṣitijaḥ kṣitijantuśca viṣaghno raktatuṇḍakaḥ // Āk_2,1.218 //
yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau /
saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam /
tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ /
baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā // Āk_2,1.219 //
<bhūnāgasattvasya guṇāḥ>
sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit /
sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam // Āk_2,1.220 //
rasendre jāraṇākarmajāritaṃ koṭivedhakṛt /
suvarṇādīni lohāni raktāni grasati kṣaṇāt // Āk_2,1.221 //
<bhūnāgasattvapātanam; prathamaḥ prakāraḥ>
raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ /
yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi // Āk_2,1.222 //
mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham /
nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // Āk_2,1.223 //
evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /
<dvitīyaḥ prakāraḥ>
bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet // Āk_2,1.224 //
ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /
asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat // Āk_2,1.225 //
<tṛtīyaḥ prakāraḥ>
raktabhūmijabhūnāgān pañjarasthena barhiṇā /
bhakṣayettu śaratkāle nityaṃ tanmalamāharet // Āk_2,1.226 //
lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam /
ūrṇā kṣārāśca paṭavo nīlasarpendragopakau // Āk_2,1.227 //
matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca /
mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam // Āk_2,1.228 //
sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham /
nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // Āk_2,1.229 //
evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /
<haridrāśmā>
haridrāśmā niśāgrāvaḥ pītāṅgaḥ pītakarṣaṇaḥ // Āk_2,1.230 //
tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane /
<agnijāraḥ>
agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ // Āk_2,1.231 //
vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ /
agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa // Āk_2,1.232 //
sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ /
saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // Āk_2,1.233 //
jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam /
jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam // Āk_2,1.234 //
<agnijārasya guṇāḥ>
syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /
pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca // Āk_2,1.235 //
agnijāras tridoṣaghno dhanurvātādivātanut /
mardano rasavīryasya dīpano jāraṇastathā // Āk_2,1.236 //
<kharparī (rasakam)>
kharparī rasakaṃ tutthakharparyamṛtasambhavā /
rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // Āk_2,1.237 //
sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ /
sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // Āk_2,1.238 //
ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ /
acchaṃ kharparavat tuttham uttamaṃ satodaram // Āk_2,1.239 //
<kharparyā guṇāḥ>
rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /
cakṣūrogakṣayaghnaśca lohapāradarañjanaḥ // Āk_2,1.240 //
nāgārjunena nirdiṣṭau rasasya rasakāvubhau /
śreṣṭhau siddharasau khyātau dehalohakarau parau // Āk_2,1.241 //
rasaśca rasakaś cobhau yenāgnisahanau kṛtau /
dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // Āk_2,1.242 //
<kharparīsattvapātanam>
jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /
pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet // Āk_2,1.243 //
nalikāsampuṭaṃ baddhvā śoṣayed ātape khare /
grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā // Āk_2,1.244 //
<kharparīśuddhiḥ>
rajasvalārajomūtrai rasakaṃ bhāvayeddinam /
taireva dinamekaṃ tu mardayecchuddhimāpnuyāt // Āk_2,1.245 //
<mayūratuttham>
mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca /
mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye // Āk_2,1.246 //
mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /
apsu ca plavate kṣiptametanmāyūratutthakam // Āk_2,1.247 //
athavā śukapicchābhamantaḥ kāñcanabindubhiḥ /
aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute // Āk_2,1.248 //
bhaved ayastāmranibham etanmāyūratutthakam /
<mayūratutthaśuddhiḥ>
viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // Āk_2,1.249 //
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // Āk_2,1.250 //
<mayūratutthasattvapātanam>
tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet /
mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // Āk_2,1.251 //
indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /
<mayūratutthasya guṇāḥ>
tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham // Āk_2,1.252 //
viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam /
<kaṅkuṣṭha:: synonyms>
kaṅkuṣṭhaṃ kākakuṣṭhaṃ ca recakaṃ rāgadāyakam // Āk_2,1.253 //
<kaṅkuṣṭha:: subtypes>
kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /
<kaṅkuṣṭha:: medic. properties>
vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // Āk_2,1.254 //
<girisindūram>
mahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ /
śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // Āk_2,1.255 //
tridoṣaśamanaṃ bhedi rasabandhanakārakam /
dehalohakaraṃ netryaṃ girisindūramīritam // Āk_2,1.256 //
<ṭaṅkaṇam>
ṭaṅkaṇaṃ ṭaṅkaṇakṣāro rasakṣāro rasādhikaḥ /
lohadrāvī rasaghnaśca subhago raṅgadaśca saḥ // Āk_2,1.257 //
mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ /
aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam // Āk_2,1.258 //
rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /
<kampillakaḥ>
iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // Āk_2,1.259 //
saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ /
pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
mūlāmaśūlajvaraśophahārī kaṃpillako ricya malāpahārī // Āk_2,1.260 //
<vatsanābhiḥ>
utpatyādi viṣasyādau kathitaṃ hi rasāyanam // Āk_2,1.261 //
amṛtaṃ syādvatsanābho viṣam ugraṃ mahauṣadham /
garalaṃ maraṇaṃ nāgaḥ stokakaṃ prāṇahārakam // Āk_2,1.262 //
sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /
sannipātādirogāṇāṃ vinivṛttikaraṃ priye // Āk_2,1.263 //
<kāsīsa:: synonyms>
kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam /
śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam // Āk_2,1.264 //
<kāsīsa:: subtypes>
kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /
kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha // Āk_2,1.265 //
pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /
<kāsīsa:: medic. properties>
kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam // Āk_2,1.266 //
vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param /
mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham // Āk_2,1.267 //
<gaurīpāṣāṇakaḥ>
gaurīpāṣāṇakaḥ pīto vyaktadehaśca cūrṇakaḥ /
rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // Āk_2,1.268 //
<tuvarī phaṭakī ca>
bhūmistuvarikā phullatuvarī rañjikā kṣitiḥ /
citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī // Āk_2,1.269 //
khagastu phaṭakī dugdhapāṣāṇo netrarogahā /
karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ // Āk_2,1.270 //
<podāraśṛṅgī>
sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam // Āk_2,1.271 //
sīsasattvaṃ marucchleṣmaśamanaṃ puṅgadāpaham /
rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // Āk_2,1.272 //
<sindūra:: synonyms>
sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam /
raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // Āk_2,1.273 //
saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ /
<sindūra:: medic. properties>
sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam // Āk_2,1.274 //
kilāsaviṣakaṇḍūtivisarpaśamanaṃ param /
hiṅgule ye guṇāḥ santi te guṇāstimurau priye // Āk_2,1.275 //
<rasāñjanam>
rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam /
rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // Āk_2,1.276 //
tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /
kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // Āk_2,1.277 //
dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /
tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam // Āk_2,1.278 //
kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu /
raktapittapraśamanaṃ netrarogavināśanam // Āk_2,1.279 //
rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā /
rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // Āk_2,1.280 //
<nīlāñjanam>
nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /
kapotakaṃ ca kāpotaṃ samproktaṃ śakrabhūmijam // Āk_2,1.281 //
śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam /
cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // Āk_2,1.282 //
<sauvīrāñjanam>
sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale /
añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // Āk_2,1.283 //
sauvīramañjanaṃ caiva raktapittaharaṃ hitam /
viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // Āk_2,1.284 //
<srotoñjana:: synonyms>
srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam /
sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // Āk_2,1.285 //
valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ /
gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // Āk_2,1.286 //
<srotoñjana:: medic. properties>
sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam /
rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param // Āk_2,1.287 //
sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam /
netryaṃ hidhmāvamicchardikaphapittāsrakopanut // Āk_2,1.288 //
<ahiphenam>
śrāntasya mathanākṣobhād vāsuker vadanotthitāḥ /
dvīpāntare patanti sma saviṣāḥ svedabindavaḥ // Āk_2,1.289 //
yatra yatra patanti sma prarūḍhā gulmarūpataḥ /
teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ // Āk_2,1.290 //
caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā /
dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam // Āk_2,1.291 //
śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /
dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā // Āk_2,1.292 //
jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam /
dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam // Āk_2,1.293 //
aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /
grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi // Āk_2,1.294 //
<puṣpāñjana:: synonyms>
puṣpāñjanaṃ puṣpaketuḥ kaustubhaḥ kusumāñjanam /
rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam // Āk_2,1.295 //
<puṣpāñjana:: medic. properties>
puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /
nāśayed viṣakāsārtisarvanetrāmayāpaham // Āk_2,1.296 //
<śaṅkha>
śaṅkho'rṇavabhavaḥ kambur jalajaḥ pāvanadhvaniḥ /
kuṭilo'ntarmahānādaḥ śvetapītaḥ sunādakaḥ // Āk_2,1.297 //
sasvano dīrghanādaśca bahunādo harapriyaḥ /
kṣullakaḥ kṣudraśaṅkhaḥ syācchaṃbūko nakhaśaṅkhakaḥ // Āk_2,1.298 //
śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /
gulmaśūlakaphaśvāsanāśano viṣadoṣahā // Āk_2,1.299 //
kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ /
śuktir muktāprasūścaiva mahāśuktiśca śuktikā // Āk_2,1.300 //
muktāsphoṭastautikastu mauktikaprasavā ca sā /
jñeyā mauktikasūścaiva muktāmātā tathā smṛtā // Āk_2,1.301 //
muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /
śūlapraśamanī rucyā madhurā dīpanī parā // Āk_2,1.302 //
jalaśuktiḥ kṣudraśuktiḥ krimisusphuṭikā ca sā /
jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut // Āk_2,1.303 //
tathā viṣaharā rucyā pācanī baladāyinī /
<kaparda>
kapardako varāṭaśca kapardaśca varāṭikā // Āk_2,1.304 //
carācaraścaro varyo bālakrīḍanakaśca sa /
pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // Āk_2,1.305 //
rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā /
sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // Āk_2,1.306 //
pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // Āk_2,1.307 //
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
rasendrajāraṇe proktā biḍadravyeṣu śasyate // Āk_2,1.308 //
tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ /
kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ // Āk_2,1.309 //
gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ /
<sābuṇi>
sarvakṣāro bahukṣāraḥ samūhakṣārasābuṇiḥ // Āk_2,1.310 //
stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ /
sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam // Āk_2,1.311 //
udāvartakrimighnaṃ ca biḍavadvastraśodhanam /
<navasāra>
karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ // Āk_2,1.312 //
kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ /
rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // Āk_2,1.313 //
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
<saurāṣṭrī>
gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ // Āk_2,1.314 //
dhamitvā pātayetsatvaṃ krāmaṇaṃ cātiguhyakam /
<ākhupāṣāṇa>
mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ // Āk_2,1.315 //
ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ /
ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ // Āk_2,1.316 //
tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ /
<sarjarasa>
rālaḥ sarjarasaścaiva yakṣadhūpo 'gnivallabhaḥ // Āk_2,1.317 //
deveṣṭaḥ śālaniryāsaḥ surabhir dhūpavallabhaḥ /
rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ // Āk_2,1.318 //
nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ /
rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase // Āk_2,1.319 //
vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
<guggulu>
dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /
vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam // Āk_2,1.320 //
marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ // Āk_2,1.321 //
bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum /
gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ // Āk_2,1.322 //
padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye /
mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau // Āk_2,1.323 //
vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ /
eraṇḍabījataile vā tilataile'thavā ghṛte // Āk_2,1.324 //
pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /
dolāyantre pacettāvadyāvannirmalatā bhavet // Āk_2,1.325 //
evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet /
piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ // Āk_2,1.326 //
<yavakṣāra>
yavakṣāro'mṛtaḥ pākyo yavajo yavaśūkajaḥ /
yavaśūko yavāhvaśca yavapākyo yavārujaḥ // Āk_2,1.327 //
yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /
āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ // Āk_2,1.328 //
<sarjakṣāra>
sadyaḥkṣāraḥ sarjikaśca kṣāraḥ sajjī suvarjikaḥ /
sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut // Āk_2,1.329 //
gulmānāhavamighnaśca mehajāṭhararogahṛt /
<lavaṇakṣāra>
loṇāraṃ lavaṇotthaṃ lavaṇāsuraṃ ca lavaṇamedaśca // Āk_2,1.330 //
jatujaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca /
loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam // Āk_2,1.331 //
kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut /
<vajrakakṣāra>
vajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam // Āk_2,1.332 //
sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ /
vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam // Āk_2,1.333 //
gulmodarārtiviṣṭambhaśūlapraśamanaṃ param /
<sāmudralavaṇa>
sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam // Āk_2,1.334 //
<sea salt:: medic. properties>
sāmudraṃ laghu hṛdyaṃ ca vāritāsṛjapittalam /
vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // Āk_2,1.335 //
<saindhava>
saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam /
śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham // Āk_2,1.336 //
saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci /
pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit // Āk_2,1.337 //
saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt /
rasavīryavipākeṣu guṇāḍhyaṃ pūtanaṃ sitam // Āk_2,1.338 //
<kācalavaṇa>
nīlakācodbhavaṃ kācatilakaṃ caiva kācasambhavam /
kākasauvarcalaṃ kācalavaṇaṃ pākyajaṃ smṛtam // Āk_2,1.339 //
kācotthaṃ hṛdyagandhaṃ ca tatkālalavaṇaṃ tathā /
kuruvindaṃ kācamalaṃ katimaṃ ca caturdaśa // Āk_2,1.340 //
kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /
dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // Āk_2,1.341 //
<biḍalavaṇa>
biḍaṃ ca biḍakaṃ khaṇḍaṃ kṛtakṣāraṃ ca āsuram /
supākyaṃ lavaṇaṃ khaṇḍaṃ dhūrtaṃ kṛtrimakaṃ daśa // Āk_2,1.342 //
biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /
rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // Āk_2,1.343 //
<sauvarcala>
sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam /
akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā // Āk_2,1.344 //
<sauvarcala:: medic. properties>
sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /
ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet // Āk_2,1.345 //
<amlavetasa>
amlo'mlavetaso vedhī rasāmlo vītavetasaḥ /
vetasāraś cāmlasāraḥ śaravedhī ca vedhakaḥ // Āk_2,1.346 //
nīlaśca bhedano bhedī rājāmlaścāmlabhedanaḥ /
amlāṅkuśo raktasāraḥ phalāmlaścāmlanāyakaḥ // Āk_2,1.347 //
sahasravedhī vīrāmlo gulmaketur dharākṣidhā /
śaṅkhamāṃsādidrāvī syad dvidhā caivāmlavetasaḥ // Āk_2,1.348 //
amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit /
kaphārśaḥsamagulmāmam arocakaharaṃ param // Āk_2,1.349 //
<kāca>
kācas tuṣārasāraśca rasakhoṭamalāpahaḥ /
śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā // Āk_2,1.350 //
<chagaṇa>
piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam /
kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // Āk_2,1.351 //
rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye /
<aṅgāra>
śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ koliśā matāḥ // Āk_2,1.352 //
kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā /
<sikatā>
sikatā pravāhajanitā siktā pānīyacūrṇakā sūkṣmā // Āk_2,1.353 //
sā vālukā śramaghnī saṃsekātsannipātaghnī /
<uparasaśodhana>
kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ // Āk_2,1.354 //
śudhyate ṭaṅkaṇaṃ gairī kaṅkuṣṭhaṃ ca varāṭikā /
śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine // Āk_2,1.355 //
godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /
mardayedāyase pātre dinaikaṃ tacca śudhyati // Āk_2,1.356 //
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
saptavāraṃ prayatnena śuddhimāyāti niścayam // Āk_2,1.357 //
sūryāvartaṃ vajrakandaṃ kadalī devadālikā /
śigruḥ kośātakī vandhyā kākamācī ca vālukā // Āk_2,1.358 //
āsāmekarasenaiva trikṣārair lavaṇaiḥ saha /
bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // Āk_2,1.359 //
sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā /
sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam // Āk_2,1.360 //
tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ /
śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak // Āk_2,1.361 //
punarnavāmeghanādakapijambīratindukaiḥ /
agastipuṣpakumudayavaciñcāmlavetasaiḥ // Āk_2,1.362 //
vanasūraṇabhūdhātrīmaṇḍūkīkaravīrakaiḥ /
kāravallīkṣīrakandaraktotpalaśamīghanaiḥ // Āk_2,1.363 //
meṣaśṛṅgīśaśavasāśakravāruṇiṭaṅkaṇaiḥ /
tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ // Āk_2,1.364 //
etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /
abhrapatrādyuparasān śuddhihetoḥ prapācayet // Āk_2,1.365 //


Āk, 2, 2
śrībhairavaḥ /
svarṇādisarvalohānāmutpattyādikramaṃ bruve /
<gold:: synonyms>
svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /
gāṅgeyagairikamahārajatāgnivīryarukmāni hematapanīyakabhāsvarāṇi // Āk_2,2.1 //
jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi /
kārtasvarāpiñjaravarṇabhūritejāṃsi dīptāmaladīpipītakāni // Āk_2,2.2 //
maṅgalyasaumeravaśātakumbhaśṛṅgāracandrārajajāmbavāni /
āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritahemanāma // Āk_2,2.3 //
<svarṇabhedāḥ>
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam // Āk_2,2.4 //
rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam /
brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu // Āk_2,2.5 //
tatprākṛtamiti proktaṃ devānāmapi durlabham /
brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat // Āk_2,2.6 //
visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // Āk_2,2.7 //
etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
dhāraṇādeva tatkuryāccharīramajarāmayam // Āk_2,2.8 //
girīṇāṃ khanisambhūtaṃ tatsvarṇaṃ khanijaṃ smṛtam /
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // Āk_2,2.9 //
rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /
rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // Āk_2,2.10 //
raktābhaṃ pītavarṇaṃ ca dvividhaṃ kāñcanaṃ bhavet /
<grāhyāgrāhyasvarṇarūpa>
dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // Āk_2,2.11 //
guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam /
hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // Āk_2,2.12 //
śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
dāhe śvetāsitaṃ śvetaṃ nikaṣe laghu ca vrajet // Āk_2,2.13 //
na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca /
saukhyaṃ vīryaṃ balaṃ hanti tasmācchuddhirudīryate // Āk_2,2.14 //
<svarṇaśuddhi>
valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu /
ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ // Āk_2,2.15 //
piṣṭvā limpetsvarṇapatraṃ bhasmacchannaṃ tu karpare /
yāvaddravaṃ puṭaṃ tāvatkuryāttena viśudhyati // Āk_2,2.16 //
mṛttikāṃ mātuluṅgāmlaiḥ pañcavāsarabhāvitām /
sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // Āk_2,2.17 //
bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikām /
saindhavaṃ bhūmibhasmābhiḥ svarṇaṃ śudhyati pūrvavat // Āk_2,2.18 //
taile takre gavāṃ mūtre hyāranāle kulutthake /
kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ // Āk_2,2.19 //
svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate /
drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye // Āk_2,2.20 //
suvarṇaṃ ḍhālayet pūrvaṃ kāñcanārodbhave rase /
saptavāraṃ tataḥ karmayogyaṃ hema bhaved dhruvam // Āk_2,2.21 //
<svarṇabhasma (1)>
nāgacūrṇaṃ śilāyuktaṃ vajrīkṣīrasamanvitam /
lepanātpuṭayogācca hemapatrāṇi lepayet // Āk_2,2.22 //
mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit /
piṣṭvā lepyaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet // Āk_2,2.23 //
ādāya peṣayedamle mṛtanāgaṃ cāṣṭamāṃśakam /
pacedgajapuṭe ruddhvā pūrvavannāgasaṃyutam // Āk_2,2.24 //
evaṃ punaḥ punaḥ pākādaṣṭadhā mriyate dhruvam /
<svarṇabhasma (2)>
śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca sahāmlakaiḥ // Āk_2,2.25 //
aṣṭabhiśca puṭairhema mriyate pūrvavatkriyā /
<svarṇabhasma (3)>
śuddhasūtasamaṃ svarṇaṃ khalve kuryācca golakam // Āk_2,2.26 //
ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca /
triṃśadvanotpalair dadyāt puṭānevaṃ caturdaśa // Āk_2,2.27 //
nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ /
<svarṇabhasma (4)>
svarṇamāvartya tolaikaṃ māṣaikaṃ śuddhanāgakam // Āk_2,2.28 //
kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike /
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // Āk_2,2.29 //
gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
<rasādibhiḥ svarṇamāraṇam>
hemapatrāṇi kurvīta vilimpedrasabhasmanā // Āk_2,2.30 //
amlapiṣṭena puṭayeddhema nirjīvatāṃ vrajet /
athavā tāpyapuṭitaṃ svarṇaṃ gacchati bhasmatām // Āk_2,2.31 //
yadvā mṛtena kariṇā śilāyogena bhasmayet /
athavā mṛtavajreṇa yoginyaṃśavilepitam // Āk_2,2.32 //
bhasmatāṃ yātyuparasai rasaiścaiva mahārasaiḥ /
amlapiṣṭair viliptaṃ ca puṭitaṃ yāti bhasmatām // Āk_2,2.33 //
<svarṇamāraṇa (5)>
svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet /
āroṭaṃ mākṣikaṃ kṣiptvā mūṣāyāṃ svarṇatulyakam // Āk_2,2.34 //
tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe śuddhamākṣikam /
deyaṃ svarṇasamaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam // Āk_2,2.35 //
sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham /
svabhāvaśītalaṃ grāhyaṃ bhasma tadbhāgapañcakam // Āk_2,2.36 //
ṭaṅkaṇaṃ śvetakācaṃ ca bhāgaikaikaṃ prapeṣayet /
tritayaṃ madhunājyena melakaṃ golakīkṛtam // Āk_2,2.37 //
dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet /
nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam // Āk_2,2.38 //
nirutthaṃ jāyate bhasma tattadyogeṣu yojayet /
<svarṇamāraṇa (6)>
hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // Āk_2,2.39 //
patre liptvā puṭe pacyādaṣṭabhirmriyate dhruvam /
śuddhānāṃ sarvalohānāṃ māraṇe rītirīdṛśī // Āk_2,2.40 //
<svarṇamāraṇa (7)>
śuddhamākṣīkabhāgaikaṃ bhāgaṃ cāroṭamākṣikam /
dvibhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // Āk_2,2.41 //
bhāgaikaṃ hemapatraṃ ca liptvā cāmlena mardayet /
tadgolaṃ pātanāyantre haṭhād yāmatrayaṃ pacet // Āk_2,2.42 //
ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ /
<svarṇamāraṇa (8)>
yavaciñcārajovṛkṣabhallātaiṣṭaṅkaṇena ca // Āk_2,2.43 //
liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet /
tair dravaiḥ piṣṭyā mriyate saptadhā puṭaiḥ // Āk_2,2.44 //
pīlukaṅkuṣṭhabukkāṇasauvarcalam apeṣitam /
liptvā svarṇasya patrāṇi mriyate saptabhiḥ puṭaiḥ // Āk_2,2.45 //
<svarṇasya guṇāḥ>
suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ /
viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ satiktakam // Āk_2,2.46 //
hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam /
buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam // Āk_2,2.47 //
kṣayonmādapraśamanaṃ cakṣuṣyaṃ ca rasāyanam /
tridoṣaśamanaṃ saumyamāyuṣyaṃ ruciraṃ śuci // Āk_2,2.48 //
prajñāvīryasvarakaram aiśvaryaṃ dhāraṇādbhavet // Āk_2,2.49 //


Āk, 2, 3
śrībhairavaḥ /
<silver:: synonyms>
raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam /
rajataṃ taptarūpyaṃ ca candrabhūtistu raupyakam // Āk_2,3.1 //
kaladhautaṃ ca saudhaṃ ca candrahāsaṃ ca tārakam /
<rajatabhedāḥ>
sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam // Āk_2,3.2 //
rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram /
kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet // Āk_2,3.3 //
tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet /
himācalādikūṭeṣu yadrūpyaṃ jāyate hi tat // Āk_2,3.4 //
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam /
śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam // Āk_2,3.5 //
tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut /
<grāhyāgrāhyarajatasvarūpam>
ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu // Āk_2,3.6 //
varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham /
śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // Āk_2,3.7 //
dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // Āk_2,3.8 //
kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam // Āk_2,3.9 //
karoti tāpaṃ viḍbhedaṃ kṣayaṃ śuklabalāyuṣām /
na śuddhaṃ na mṛtaṃ tāraṃ tasmācchuddhaṃ ca mārayet // Āk_2,3.10 //
<rajataśuddhi>
nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // Āk_2,3.11 //
taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt /
piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt // Āk_2,3.12 //
rajataṃ doṣanirmuktaṃ nāgottīrṇaṃ samāharet /
śvetakumbhodbhave nīre ḍhālayetsaptavārakān // Āk_2,3.13 //
<rajatabhasma (1, 2, 3)>
kuraṇḍamunipuṣpotthasalilaiḥ saṃpramardayet /
tārapatrāṇi liptāni puṭayecca vanotpalaiḥ // Āk_2,3.14 //
mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā /
amlavargapraliptena pūrvavatpuṭayogataḥ // Āk_2,3.15 //
mriyate tālakaṃ sūtaṃ vaṅgamamlena peṣayet /
tārapatrāṇi saṃlipya puṭitvā bhasmatāṃ nayet // Āk_2,3.16 //
mriyate gandhayogādyair vaiṣṇavena vipadyate /
<rajatabhasma (4)>
snuhīkṣīraiḥ pacettāpyaṃ tārapatrāṇi lepayet // Āk_2,3.17 //
ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ /
catvāriṃśatpuṭairevaṃ pacettāraṃ mṛtaṃ bhavet // Āk_2,3.18 //
<rajatabhasma (5)>
bhūdhātrīṃ mākṣikaṃ tulyaṃ pippalīṃ saindhavāmlakaiḥ /
liptvā tārasya patrāṇi ruddhvā saptapuṭaiḥ pacet // Āk_2,3.19 //
dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
<rajatabhasma (6)>
likucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet // Āk_2,3.20 //
ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca /
svedayed vālukāyantre dinamekaṃ dṛḍhāgninā // Āk_2,3.21 //
svāṅgaśītalatāṃ piṣṭiṃ sāmlatālena marditam /
puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // Āk_2,3.22 //
<rajatabhasma (7)>
mākṣikaṃ cūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ /
triṃśadvāreṇa tattāraṃ nirutthaṃ bhasma jāyate // Āk_2,3.23 //
rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
<rajatabhasma (8)>
tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam // Āk_2,3.24 //
mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
śoṣayedandhayettaṃ ca triṃśadvanotpalaiḥ puṭet // Āk_2,3.25 //
caturdaśapuṭairevaṃ nirutthaṃ mriyate dhruvam /
<rajatabhasma (9)>
raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam // Āk_2,3.26 //
athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ /
ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanotpalaiḥ // Āk_2,3.27 //
mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ /
<rajatabhasma (10)>
rasagandhau samaṃ kṛtvā kākatuṇḍasya mūlakam // Āk_2,3.28 //
mardayenmahiṣīkṣīraiḥ piṣṭiṃ tāṃ kṣālayejjalaiḥ /
haridrāgolake kṣiptvā golaṃ hayapurīṣake // Āk_2,3.29 //
kṣiptvā dinaikaviṃśacca tadgarbhād uddharetpunaḥ /
tatpiṣṭvā tārapatrāṇi lepyamamlena kenacit // Āk_2,3.30 //
puṭair viṃśatibhir bhasma jāyate nātra saṃśayaḥ /
bhasmanā hyamlapiṣṭena limpettāmramayaṃ kṣuram // Āk_2,3.31 //
jāyate taṃ mṛtaṃ vidyādbhasma hāṭakatārayoḥ /
<rajatasya guṇāḥ>
raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam // Āk_2,3.32 //
vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit /
vṛṣyaṃ rucikaraṃ balyaṃ jaṭharāgnipradīpanam // Āk_2,3.33 //

Āk, 2, 4
śrībhairavaḥ /
<tāmra>
tāmraṃ mlecchamukhaṃ śulbaṃ tapaneṣṭamudumbaram /
tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam // Āk_2,4.1 //
raktaṃ naipālakaṃ caiva raktadhātuḥ karendudhā /
mlecchaṃ nepālakaṃ ceti tayornepālamuttamam // Āk_2,4.2 //
nepālād anyakhanyutthaṃ mlecchamityabhidhīyate /
susnigdhaṃ mṛdulaṃ śoṇaṃ ghanaghātakṣayaṃ guru // Āk_2,4.3 //
nirvikāraṃ guru śreṣṭhaṃ tāmraṃ nepālamucyate /
sitakṛṣṇāruṇacchāyaṃ vāmabhedi kaṭhorakam // Āk_2,4.4 //
kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam /
pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghu sphuṭanasaṃyutam // Āk_2,4.5 //
rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi /
utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste /
viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke // Āk_2,4.6 //
vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt // Āk_2,4.7 //
āyuḥkāntibalabhraṃśakaraṃ dhātupradūṣaṇam /
nu śuddhaṃ na mṛtaṃ tāmraṃ tena saṃśodhya mārayet // Āk_2,4.8 //
<tāmraśuddhi>
tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ taptagairikam /
nikṣiptaṃ mahiṣītakrachagaṇe saptavārakam // Āk_2,4.9 //
pañcadoṣavinirmuktaṃ saptavāreṇa jāyate /
tāmranirdalapattrāṇi liptvā nimbavasindhunā // Āk_2,4.10 //
dhmātvā sauvīrake kṣepādviśudhyatyaṣṭavārataḥ /
nimbvambupaṭuliptāni tāpitānyaṣṭavārakam // Āk_2,4.11 //
viśudhyantyarkapatrāṇi nirguṇḍīrasamardanāt /
kumārīpatramadhye tu śulvapatraṃ niveśitam // Āk_2,4.12 //
puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate /
itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam // Āk_2,4.13 //
bhavedrasāyanakaraṃ dehalohakaraṃ param /
imāṃ śuddhiṃ vijānīyācchivo vā nandikeśvaraḥ // Āk_2,4.14 //
balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // Āk_2,4.15 //
snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam /
liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ // Āk_2,4.16 //
vārān dvādaśataḥ śuddhaṃ lepāttāpācca secanāt /
khaṭikāṃ lavaṇaṃ takrairāranālaiśca peṣayet // Āk_2,4.17 //
tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
ṣaḍvāram amlatakrāntar nirguṇḍyāśca viśuddhaye // Āk_2,4.18 //
taptāni tāmrapatrāṇi secayettiktakārasaiḥ /
liptvāmlatakralavaṇakāñjikena punaḥ punaḥ // Āk_2,4.19 //
taptaṃ taptaṃ tridhā siñcyācchuddhimāyāti niścayam /
gomūtreṇa pacedyāmaṃ tāmrapātraṃ dṛḍhāgninā // Āk_2,4.20 //
śudhyate nātra sandeho māraṇaṃ cāpyathocyate /
<tāmrabhasma (1)>
gandhena tāmratulyena hyamlapiṣṭena lepayet // Āk_2,4.21 //
kaṇṭavedhīkṛtaṃ patramandhayitvā puṭe pacet /
uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet // Āk_2,4.22 //
jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ /
piṣṭvā piṣṭvā pacedruddhaṃ sagandhaṃ ca catuṣpuṭaiḥ // Āk_2,4.23 //
mātuluṅgadravaiḥ piṣṭvā puṭamekaṃ pradāpayet /
sitaśarkarayāpyekaṃ puṭaṃ deyaṃ mṛtaṃ bhavet // Āk_2,4.24 //
<tāmrabhasma (2)>
pāṣāṇabhedimatsyākṣīdravair dviguṇagandhakam /
tāmrasya lepayet piṣṭiṃ ruddhvā gajapuṭe pacet // Āk_2,4.25 //
samāṃśena punargandhaṃ dattvā drāvaiśca lolayet /
evaṃ saptapuṭaiḥ pakvaṃ tāmrabhasma bhaved dhruvam // Āk_2,4.26 //
<tāmrabhasma (3)>
tāmrasya triguṇaṃ sūtaṃ jambīrāmlena mardayet /
ādau mūṣāntare kṣiptvā dhuttūrasya tu patrakam // Āk_2,4.27 //
tatpṛṣṭhe tāmratulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ ca gandhakam // Āk_2,4.28 //
ācchādya dhūrtapatraistu ruddhvā gajapuṭe pacet /
svāṅgaśītaṃ tataścūrṇaṃ mṛtaṃ bhavati niścitam // Āk_2,4.29 //
<tāmrabhasma (4)>
kiṃcidgandhena vāmlena kṣālayettāmrapatrakam /
tāmrapādena sūtena sārdraṃ patraṃ pralepayet // Āk_2,4.30 //
tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /
liptvā hyadhordhvagaṃ deyā supiṣṭā cāmlaparṇikā // Āk_2,4.31 //
tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
yāmaikaṃ tāmrapākena bhasmībhavati niścitam // Āk_2,4.32 //
<tāmrabhasma (5)>
sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyā vimardayet /
dvayos tulye tāmrapatre sthālyā garbhe nirodhayet // Āk_2,4.33 //
samyaṅmṛllavaṇaiḥ sandhiṃ pārśve bhasma nidhāpayet /
caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // Āk_2,4.34 //
jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
mriyate nātra sandehaḥ sarvayogeṣu yojayet // Āk_2,4.35 //
<tāmrabhasma (6)>
jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet /
vaṅgaṃ ghoṣaṃ gajaṃ tīkṣṇasāraṃ kāntaṃ ca ṣaṭ samān // Āk_2,4.36 //
pratyekaṃ tāmramānena sarvānekatra dhāmayet /
vaṅkanālena tāvattadyāvadarko'vaśiṣyate // Āk_2,4.37 //
tamarkaṃ ḍhālayetpūrvaṃ nirguṇḍīsalilāntare /
saptavārāṃśca tanmūlacūrṇamarke pravāpayet // Āk_2,4.38 //
tena tāmreṇa kurvīta vaṭikāmavraṇāṃ śubhām /
dviguṇaṃ gandhakaṃ liptvā balestryaṃśaṃ ca pāradam // Āk_2,4.39 //
śuddhaṃ hiṅgulajaṃ vāpi mardayedbījapūrakaiḥ /
jambīrajairvā likucanīraiḥ samyak pramardayet // Āk_2,4.40 //
tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet /
upariṣṭāttāmraghaṭīm adhovaktrāṃ nidhāya ca // Āk_2,4.41 //
dṛḍhaṃ vilepayetpaścāt kaṭorīṃ mṛṇmayīṃ kṣipet /
atiprayatnāllimpet tāṃ yathā vārā na bhidyate // Āk_2,4.42 //
adhiculli tato dattvā pūrayitvā jalairadhaḥ /
prajvālayedvītihotraṃ mṛdumadhyottamakramāt // Āk_2,4.43 //
dināni ṣaṭ samādāya svāṅgaśītaṃ tu pātrakam /
nirbhidya śulvaṃ gṛhṇīta mṛtaṃ sūtena yatnataḥ // Āk_2,4.44 //
tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet /
<tāmrabhasmaśuddhiḥ>
nānāvidhaṃ mṛtaṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam // Āk_2,4.45 //
bhāgaikaṃ śvetakācaṃ ca bhāgaṃ śvetaṃ ca ṭaṅkaṇam /
mūṣāyāṃ miśritaṃ kṣiptvā bhāgaikaṃ cābhrapatrakam // Āk_2,4.46 //
ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam /
nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet // Āk_2,4.47 //
athavā māritaṃ tāmram amlenaikena mardayet /
tadgolaṃ sūraṇasyāntaḥ ruddhvā sarvatra lepayet // Āk_2,4.48 //
śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /
vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // Āk_2,4.49 //
<tāmrabhasma (7)>
vilipya likucadrāvapiṣṭagandhāśmapaṅkataḥ /
tāmrapatrāṇi saṃchādya sthālīmadhye nirudhya ca // Āk_2,4.50 //
yāmamātraṃ pacetsamyak śītānyākṛṣya cūrṇayet /
tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // Āk_2,4.51 //
bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /
jvaraṃ vināśayennḥṇāṃ śūlādhmānasamanvitam // Āk_2,4.52 //
viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
pathyamatra pradātavyaṃ gavyaṃ takraṃ ca bhaktakam // Āk_2,4.53 //
atireke'tivāntau ca samohe cātimātrake /
tattadaucityayogena kuryācchītāṃ pratikriyām // Āk_2,4.54 //
ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam /
yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet // Āk_2,4.55 //
barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ /
<tāmrabhasma (8)>
śulbatulyena sūtena balinā tatsamena ca // Āk_2,4.56 //
tadardhāṃśena tālena śilayā ca tadardhayā /
vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // Āk_2,4.57 //
yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /
kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet // Āk_2,4.58 //
prapacedyāmaparyantaṃ svāṅgaśītaṃ vicūrṇayet /
tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam // Āk_2,4.59 //
tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // Āk_2,4.60 //


Āk, 2, 5
śrībhairavaḥ /
<lohotpattiḥ>
kāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate /
devāsurasamūhena mathyamāne mahodadhau // Āk_2,5.1 //
samutpannaṃ purā tasminnamṛtaṃ devajīvanam /
pīyamānātsuraistasmānnipetuḥ kṣudrabindavaḥ // Āk_2,5.2 //
jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ /
lohapāṣāṇarūpeṇa kṛtvā tānvasudhātale // Āk_2,5.3 //
pāparogābhibhūtā ye mānavā na bhajantvamūn /
ityevaṃ śivaguptā ye sudhāyā bindavaḥ purā // Āk_2,5.4 //
teṣāṃ mayā samāsena kathyate sādhanaṃ sphuṭam /
kuṣṭhādiroganāśārthaṃ yathābuddhyanusārataḥ // Āk_2,5.5 //
<iron:: subtypes>
kāntāyastīkṣṇamuṇḍākhyaṃ lohamevamapi tridhā /
rasāyanebhyaḥ sarvebhyo vidyācchataguṇādhikam // Āk_2,5.6 //
<kāntaloha:: synonyms>
ayaskāntaṃ kāntalohaṃ kāntaṃ syāt kṛṣṇalohakam /
kāntāyasaṃ mahālohaṃ kālalohaṃ ca saptadhā // Āk_2,5.7 //
<aśuddhakāntalohasevanajā doṣāḥ>
hṛtpīḍāṃ vahnidaurbalyaṃ mahārogānmṛtiṃ tathā /
karoti sevanālloham aśodhitam amāritam // Āk_2,5.8 //
<kāntagrahaṇavidhiḥ>
tasmātkāntasya saṃśuddhir māraṇaṃ ca vidhīyate /
madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate // Āk_2,5.9 //
kṣetraṃ jñātvā gṛhītavyaṃ tatprayatnena bhūyasā /
mārutātapanikṣiptaṃ varjayetsurasundari // Āk_2,5.10 //
bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet /
chāgaraktapraliptena carmaṇā tatpraveṣṭayet // Āk_2,5.11 //
chāgacarma parīveṣṭya vinyasetpūrvavatkṣitau /
uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet // Āk_2,5.12 //
raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ /
pūritaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // Āk_2,5.13 //
saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /
anena kramayogena drāvakaṃ bhavati priye // Āk_2,5.14 //
kāntalohaṃ vinā sūto dehe na krāmati kvacit /
na kāntena vinā sūtaḥ kāntaḥ sūtavivarjitaḥ // Āk_2,5.15 //
kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ /
purā proktaṃ mayā sarvaṃ kāntasatvaṃ yathāvidhi // Āk_2,5.16 //
adhunā sampravakṣyāmi kāntasaṃskāratadguṇān /
<kāntaloha:: śodhana:: naisargika>
śaśaraktena saṃliptaṃ kāntapatraṃ sudhāmitam // Āk_2,5.17 //
trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet /
<kāntaloha:: śodhana:: adri>
triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam // Āk_2,5.18 //
tatkvāthapādaśeṣaṃ ca kāntasya palapañcakam /
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet // Āk_2,5.19 //
eva pralīyate doṣo girijo lohasaṃbhavaḥ /
kāntalohamayaṃ cūrṇaṃ gomūtre'ṣṭaguṇe pacet // Āk_2,5.20 //
dhānyāmlaiḥ kṣālitaṃ bhūyaḥ śoṣitaṃ śuddhimāpnuyāt /
ratnamālā haṃsapādī gojihvā triphalāmṛtā // Āk_2,5.21 //
gopālī tumbururdantī gomūtre peṣayedimāḥ /
tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā // Āk_2,5.22 //
secayetkāntalohaṃ tu sarvadoṣanivṛttaye /
<kāntasiddhikramaḥ>
kramaḥ kāntasya siddhyarthaṃ kartavyo mantrapūrvakam // Āk_2,5.23 //
udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtātparam /
svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ // Āk_2,5.24 //
rakṣāyai loharasayorayamevaikamudbhavam /
vinā svāheti tasyānte phaḍantaṃ yojayetpriye // Āk_2,5.25 //
praṇavordhvaṃ namaścaṇḍaṃ vajrapāṣāṇa ityapi /
tataḥ paraṃ mahāvajrasenādhipataye namaḥ // Āk_2,5.26 //
dviruktasaruśabdaḥ syān mahāvidyābalāya ca /
tatastvāheti mantro'yaṃ balikarmaṇi pūjitaḥ // Āk_2,5.27 //
anenaiva baliṃ kṛtvā yathoktāmācaretkriyām /
<lohabhasmavidhiḥ (1)>
stanyena hiṅgulasyātha peṣayetpalapañcakam // Āk_2,5.28 //
tenaiva patraṃ kāntasya limpetpañcapalonmitam /
ruddhvā gajapuṭe pācyaṃ kaṣāyaistraiphalaiḥ punaḥ // Āk_2,5.29 //
jambīrair āranalairvā viṃśatyaṃśena hiṅgulam /
piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ // Āk_2,5.30 //
ruddhaṃ puṭetpacedrātrau prātar drāvaiśca bhāvayet /
evamaṣṭadinaṃ kuryāttrividhaṃ mriyate hyayaḥ // Āk_2,5.31 //
<lohabhasmavidhiḥ (2)>
ciñcāpatranibhaṃ kuryātkāntaṃ tīkṣṇaṃ ca muṇḍakam /
mṛtpātrasthaṃ kṣiped gharme dantīdrāvaiḥ prapūrayet // Āk_2,5.32 //
patraṃ punaḥ punastāvadyāvattarati tatsvayam /
mriyate tīvragharmeṇa taccūrṇīkṛtya yojayet // Āk_2,5.33 //
<lohabhasmavidhiḥ (3)>
kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ /
ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ // Āk_2,5.34 //
tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam /
gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham // Āk_2,5.35 //
uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam /
ruddhvā gajapuṭairevaṃ mṛtaṃ yogeṣu yojayet // Āk_2,5.36 //
<lohabhasmavidhiḥ (4)>
sthālyāṃ vā lohapātre vā lohadarvyā vicālayan /
pācayettriphalākvāthair dinaṃ lohacūrṇakam // Āk_2,5.37 //
tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
ṣoḍaśāṅgulagartāntar nirvāte 'harniśaṃ pacet // Āk_2,5.38 //
evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntakam /
bhṛṅgārdrakaṃ tālamūlaṃ hastikarṇyāśca mūlakam // Āk_2,5.39 //
śatāvarīvidāryośca mūlaṃ tattriphalāmbhasi /
saṃpeṣya pūrvavatsthālyāṃ pācyaṃ peṣyaṃ tridhā puṭaiḥ // Āk_2,5.40 //
pācyaṃ tataḥ punarnavyāḥ kvāthaiśca daśamūlataḥ /
bṛhatyāśca kaṣāyeṇa bījapūrasya ca dravaiḥ // Āk_2,5.41 //
brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
pratyekaṃ saṃprapeṣyādau pūrvagarte puṭe pacet // Āk_2,5.42 //
bhāvayettaddraveṇaiva puṭānte yāmamātrakam /
pratyekamevaṃ saṃpeṣya puṭayed bhāvayetkramāt // Āk_2,5.43 //
mriyate nātra sandehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam /
<lohabhasmavidhiḥ (5)>
śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm // Āk_2,5.44 //
dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ /
yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake // Āk_2,5.45 //
ācchādyairaṇḍapatraiśca yāmārdhe 'tyuṣṇatāṃ gatam /
dhānyarāśau nyasetpaścāttridinānte samuddharet // Āk_2,5.46 //
saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /
kāntaṃ tīkṣṇaṃ ca muṇḍaṃ ca nirutthaṃ jāyate mṛtam // Āk_2,5.47 //
svarṇādīnmārayedevaṃ cūrṇīkuryācca lohavat /
siddhayogam athākhyātaṃ siddhānāṃ saṃmukhāgatam // Āk_2,5.48 //
anubhūtaṃ mayā devi sarvarogāpahārakam /
nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt // Āk_2,5.49 //
<lohabhasmavidhiḥ (6)>
arjunasya tvacaḥ peṣyāḥ kāñjikenātilolitāḥ /
tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet // Āk_2,5.50 //
dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ /
arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ // Āk_2,5.51 //
dravaiḥ kukkuṭapatrotthaiḥ kāntacūrṇaṃ vimardayet /
dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ // Āk_2,5.52 //
vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ /
gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet // Āk_2,5.53 //
trisaptāhaṃ prayatnena dinaikaṃ mardayettataḥ /
ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet // Āk_2,5.54 //
divā mardyaṃ puṭed rātrāvekaviṃśaddināvadhi /
ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // Āk_2,5.55 //
<lohabhasmavidhiḥ (8)>
mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca /
piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet // Āk_2,5.56 //
saptadhā traiphale kvāthe jalena kṣālayetpunaḥ /
kuṭṭayellohadaṇḍena peṣayettraiphale jale // Āk_2,5.57 //
ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā /
amlena marditaṃ ruddhvā gajākhyaikapuṭe pacet // Āk_2,5.58 //
nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇaṃ ca muṇḍakam /
<lohabhasmavidhiḥ (9)>
tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare // Āk_2,5.59 //
dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam /
lepaṃ punaḥ punaḥ kuryāddinānte taṃ prapeṣayet // Āk_2,5.60 //
triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet /
toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam // Āk_2,5.61 //
ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam /
pācayettāmrapātre tu lohadarvyā vicālayan // Āk_2,5.62 //
mṛdvagninā pacedyāvattāvajjīryati taddravam /
lohatulyā sitā yojyā supakvāmavatārayet // Āk_2,5.63 //
yogavāham idaṃ khyātaṃ mṛtalohaṃ mahāmṛtam /
itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ // Āk_2,5.64 //
ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet /
jīrṇe ghṛte samādāya sarvayogeṣu yojayet // Āk_2,5.65 //
oṃ oṃ amṛtendra bhakṣayāmi namaḥ /
pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // Āk_2,5.66 //
<lohapākasvarūpam>
lohapākastridhā prokto mṛdumadhyakharātmakaḥ /
paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ // Āk_2,5.67 //
tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye /
<nirutthabhasmaparīkṣā>
pākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ // Āk_2,5.68 //
uttāryātha tataḥ śuddhaṃ lohapātrāntare nyaset /
lohamātaṅgapañcāsyā gandhamākṣīkahiṅgulāḥ // Āk_2,5.69 //
<loha:: checking the vāritara state>
sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ /
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hitam // Āk_2,5.70 //
madhvājyena samāyuktaṃ lohaṃ tāreṇa saṃyutam /
andhamūṣāgataṃ dhmātaṃ gṛhṇīyāt svāṅgaśītalam // Āk_2,5.71 //
lohamadhyagataṃ tāraṃ pūrvamānaṃ bhavedyadi /
tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // Āk_2,5.72 //
gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet /
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // Āk_2,5.73 //
ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ /
<kāntādibhasmaguṇāḥ>
kāntasindūramāyuṣyamārogyaṃ balavīryadam // Āk_2,5.74 //
dehadārḍhyakaraṃ śreṣṭhaṃ kuryādindriyapāṭavam /
tridoṣaśamanaṃ rājayakṣmarogavināśanam // Āk_2,5.75 //
jvarāsṛkpittapāṇḍvādīn hanyād aṣṭamahāgadān /
yadyadrogaharair yogais tattadrogaharaṃ bhavet // Āk_2,5.76 //
<tīkṣṇaloha:: synonyms>
tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /
āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam // Āk_2,5.77 //
ayaścitrāyasaṃ proktaṃ cīnajaṃ ca tripañcadhā /
<muṇḍaloha:: synonyms>
muṇḍaṃ muṇḍāyasaṃ lohaṃ kṛṣṇalauhaṃ śilodbhavam // Āk_2,5.78 //
<tīkṣṇa-, muṇḍaloha:: māraṇa>
kāntalohaprakāreṇa māraṇaṃ tīkṣṇamuṇḍayoḥ /
<tīkṣṇaloha:: medic. properties>
tīkṣṇalohaṃ kaṣāyāmlaṃ tiktakaṃ kaṭukaṃ laghu // Āk_2,5.79 //
śītalaṃ lekhanaṃ rūkṣaṃ kaphapittāsrapāṇḍujit /
pramehasarvaśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ guṇaiḥ // Āk_2,5.80 //
<muṇḍa:: medic. properties>
cakṣuṣyaṃ muṇḍalohaṃ tu kaṣāyaṃ svādu tiktakam /
lekhanaṃ vātahṛcchītaṃ kṛmipittakaphapraṇut // Āk_2,5.81 //
śvayathūdaraśūlārśaḥkuṣṭhapāṇḍupramehajit // Āk_2,5.82 //


Āk, 2, 6
śrībhairavaḥ /
<tin:: subtypes>
khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate /
khuraṃ tatra guṇaiḥ śreṣṭhaṃ guṇahīnaṃ tu miśrakam // Āk_2,6.1 //
<khura:: phys. properties>
dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam /
<miśraka:: phys. properties>
niḥśabdaṃ khuravaṅgaṃ syānmiśrakaṃ śyāmaśubhrakam // Āk_2,6.2 //
<tin:: synonyms>
trapu trapusamārūpaṃ vaṅgaṃ ca kuṭilaṃ himam /
kurūpyaṃ viccaṭaṃ raṅgaṃ pūtigandhaṃ rasāhvayam // Āk_2,6.3 //
<tin:: parīkṣā:: good quality>
svaccham uṣṇāsahaṃ śītaṃ sūkṣmapatrakaraṃ laghu /
ruṅnāśe rūpyakaraṇe tadvaṅgaṃ śreṣṭhamucyate // Āk_2,6.4 //
<vaṅgaśuddhi (1)>
drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ /
viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // Āk_2,6.5 //
amlatakravinipiṣṭavarṣābhūvṛṣasindhubhiḥ /
kaṭvalābugataṃ vaṅgaṃ dvitayaṃ pariśudhyati // Āk_2,6.6 //
satālenārkadugdhena liptvā vaṅgadalānyatha /
bodhiciñcātvacaḥ kṣārair dadyāllaghupuṭāni ca // Āk_2,6.7 //
mardayitvā caredbhasma tadrasādiṣu kīrtitam /
<vaṅgaśuddhi (2)>
nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ // Āk_2,6.8 //
tadbhasma haritālaṃ ca tulyamamlena mardayet /
palāśotthadravair vātha lolayitvāndhrayetpuṭe // Āk_2,6.9 //
uddhṛtya daśamāṃśena tālena saha mardayet /
<vaṅgaśuddhi (3)>
pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet // Āk_2,6.10 //
ekaviṃśatpuṭairvaṅgo mṛto bhavati rogahā /
śirīṣarajanīcūrṇaiḥ kumāryā yutagolakam // Āk_2,6.11 //
sūtaliptaṃ vaṅgapatraṃ golakaṃ samamarditam /
ruddhvā laghupuṭaiḥ pakvaṃ mṛtaṃ syātpūrvasaṃkhyayā // Āk_2,6.12 //
akṣabhallātakītoyaiḥ piṣṭvā patrāṇi lepayet /
tatastilakharīmadhye kṣiptvā ruddhvā puṭaiḥ pacet // Āk_2,6.13 //
catvāriṃśadgajapuṭair vaṅgakaṃ bhasma jāyate /
<vaṅgaguṇāḥ>
vaṅgaṃ tīkṣṇoṣṇakaṭukamīṣadvātaprakopanam // Āk_2,6.14 //
medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam /
himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram // Āk_2,6.15 //
lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam /
<sīsaka>
sīsakaṃ tu jaḍaṃ śītaṃ yavaneṣṭaṃ bhujaṅgamam // Āk_2,6.16 //
yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam /
mṛdu kṛṣṇāyasaṃ pakṣmatāraśuddhikaraṃ smṛtam // Āk_2,6.17 //
sirāvṛttaṃ ca vaṅgaṃ syāccīnapiṣṭaṃ ca ṣoḍaśa /
sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ // Āk_2,6.18 //
<aśuddhavaṅganāgasevane doṣāḥ>
pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau /
mehapāṇḍujvaraśleṣmavātapittapradau smṛtau // Āk_2,6.19 //
drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // Āk_2,6.20 //
nirguṇḍīmūlacūrṇena sārkadugdhena lepayet /
nāgapatraṃ tataḥ śuṣkaṃ drāvayitvā niṣecayet // Āk_2,6.21 //
liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye /
niśātumburubījāni kokilākṣīkuberakam // Āk_2,6.22 //
gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam /
yathālābhaṃ tu bhasmaiṣāṃ vajrīkṣīreṇa bhāvayet // Āk_2,6.23 //
tanmadhye drāvitaṃ nāgaṃ śuddhaṃ secyaṃ tu saptadhā /
mahiṣasyāsthicūrṇena supākaṃ mūtrasecanāt // Āk_2,6.24 //
vaṅgaṃ śuddhaṃ bhavettadvannāgo nāgāsthimūtrataḥ /
<nāgabhasma (1)>
aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ // Āk_2,6.25 //
kṣiptvā cullyāṃ pacedagnau cālayellohacaṭṭunā /
yāvadbhasma tamuddhṛtya bhasmatulyāṃ manaḥśilām // Āk_2,6.26 //
jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet /
svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake // Āk_2,6.27 //
evaṃ ṣaṣṭipuṭaiḥ paktvā nāgaḥ syāttu nirutthitaḥ /
<nāgabhasma (2)>
athavā nāgapatrāṇi cūrṇaliptāni kharpare // Āk_2,6.28 //
alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ /
bharjayellohapātre tatpārthadaṇḍena cālayan // Āk_2,6.29 //
yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /
daṇḍena mardayedgāḍhamuddhṛtaṃ citrakadavaiḥ // Āk_2,6.30 //
lolayitvā nirudhyātha ṣaṭpuṭair mriyate laghu /
<nāgabhasma (3)>
ciñcākṣamikṣubhallātavāśāvajralatābhavaiḥ // Āk_2,6.31 //
apāmārgārjunāśvatthasamudbhūtaiśca bhasmabhiḥ /
dṛḍhaṃ pālāśadaṇḍena lohapātre tu bharjayet // Āk_2,6.32 //
saptabhirdivasaireva mriyate nātra saṃśaya /
<nāgabhasma (4)>
piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet // Āk_2,6.33 //
tadbhāṇḍe drāvayennāgaṃ drute nāge vinikṣipet /
vāśāciñcaṭayoḥ kṣāraṃ vāśākāṣṭhena ghaṭṭayet // Āk_2,6.34 //
yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet /
saṃcūrṇya ca śilātāpye vāśakakṣārasaṃyutam // Āk_2,6.35 //
catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet /
dvipuṭaṃ ciñcikakṣārair deyaṃ vāśārasānvitaiḥ // Āk_2,6.36 //
nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt /
atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham // Āk_2,6.37 //
pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // Āk_2,6.38 //


Āk, 2, 7
śrībhairavaḥ /
<brass:: synonyms>
rītiḥ kṣudrasuvarṇaṃ sitakanakaṃ piṅgalaṃ ca pittalakam /
lohitakamārakūṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā // Āk_2,7.1 //
<brass:: subtypes>
rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /
<brass:: parīkṣā>
saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā // Āk_2,7.2 //
evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā /
<brass:: parīkṣā:: good quality>
gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā // Āk_2,7.3 //
susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā /
śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī // Āk_2,7.4 //
hemopamā śubhāśvatthā jātyā rītiḥ prakīrtitā /
<brass:: parīkṣā:: bad quality>
pāṇḍuḥ pītā kharā rūkṣā barbarā ghaṭṭanākṣamā // Āk_2,7.5 //
pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu /
<rītiguṇāḥ>
rītistiktarasā rūkṣā jantughnī sāsrapittanut // Āk_2,7.6 //
kṛṣṇā kuṣṭhaharā yogāduṣṇavīryā ca śītalā /
<rājarīti:: properties>
kākatuṇḍī kṛtasnehā rājarītiguṇānugā // Āk_2,7.7 //
rājarītistu nirdiṣṭā rītikāsadṛśī guṇaiḥ /
<brass:: medic. properties>
rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram // Āk_2,7.8 //
śobhanaṃ pāṇḍuvātaghnaṃ balavīryāyurvardhanam /
rītikā kaṭutiktoṣṇā plīhānāhanibarhaṇī // Āk_2,7.9 //
rūkṣā kaphāsrapittaṃ ca hanyātsvādu prayojitā /
<rājarīti:: synonyms>
rājarītiḥ kākatuṇḍī rājaputrī maheśvarī // Āk_2,7.10 //
brāhmaṇī brahmarītiśca kapilā piṅgalāpi ca /
<kāṃsya>
kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam // Āk_2,7.11 //
dīptalohaṃ ghoṣayuṣyaṃ dīptakaṃ ca navāhvayam /
<bronze:: production>
aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca // Āk_2,7.12 //
vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham /
<bronze:: parīkṣā:: good quality>
tīkṣṇaśabdaṃ mṛdu snigdham īṣacchyāmalaśubhrakam // Āk_2,7.13 //
nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate /
śvetadīptaṃ mṛdujyoti śabdāḍhyaṃ snigdhanirmalam // Āk_2,7.14 //
ghanāgnisahasūtrāṅgaṃ kāṃsyamuttamamīritam /
<bronze:: parīkṣā:: bad quality>
tatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham // Āk_2,7.15 //
mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet /
<bronze:: medic. properties>
ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām // Āk_2,7.16 //
bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
kāṃsyaṃ tu laghutiktoṣṇaṃ lekhanaṃ dṛkprasādanam // Āk_2,7.17 //
kṛmikoṣṭhaharaṃ vātapittaghnaṃ bhojane hitam /
<vartaloha>
vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaraḥ // Āk_2,7.18 //
nīlikā nīlalohaṃ ca lohakaṃ vaṭṭalohakam /
kāṃsyārkarītilohāhijātaṃ tadvartalohakam // Āk_2,7.19 //
tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam /
tadbhāṇḍasādhitaṃ sarvamanyavyañjanapūrvakam // Āk_2,7.20 //
amlena varjitaṃ cātidīpanaṃ pācanaṃ śubham /
<vartalohaśuddhimāraṇam>
drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // Āk_2,7.21 //
mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam /
teṣu teṣu vibhāgeṣu yojanīyaṃ yathāvidhi // Āk_2,7.22 //
vartalohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
kaphajitpittaśamanaṃ madhuraṃ dāhamehanut // Āk_2,7.23 //
rūkṣaṃ rucyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam /
<pittalādīnāṃ śodhanabhasmavidhiḥ>
trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet // Āk_2,7.24 //
kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
ruddhvā puṭedgajapuṭe śuddhimāyāti nānyathā // Āk_2,7.25 //
tāmravanmāraṇaṃ teṣāṃ kṛtvā sarvatra yojayet /
mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca /
abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // Āk_2,7.26 //
nāgena svarṇaṃ rajataṃ ca tāpyaiḥ gandhena tāmraṃ śilayā ca nāgam /
tālena vaṅgaṃ trividhaṃ tu lohaṃ nārīpayo ghnanti ca hiṅgulena // Āk_2,7.27 //
tathābhrasatvaṃ balinopalohaṃ vajreṇa sūtaṃ vinihanti sadyaḥ // Āk_2,7.28 //
<abhrakasattva>
vajrābhrakasya satsatvaṃ vakṣyāmi śṛṇu bhairavi /
caturdhābhrakasatvaṃ syātkaṭhinaṃ mṛdulaṃ drutiḥ // Āk_2,7.29 //
bījaṃ ca guṇavajjñeyaṃ tatkramād uttarottaram /
<sattvapātanāyābhrakasiddhiḥ>
dhānyābhrakaṃ ravikṣīre gharme sthāpyaṃ dināvadhi // Āk_2,7.30 //
tacchlakṣṇaṃ peṣayetpaṭṭe śarāve taṃ nirodhayet /
samyak pacedgajapuṭe ravikṣīre pacetpunaḥ // Āk_2,7.31 //
mardanaṃ puṭapākaṃ ca kuryādevaṃ tu saptadhā /
tathā jambīranīre ca niculasya rase tathā // Āk_2,7.32 //
etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane /
ghanamārakasārair vā vyastair vātha samastakaiḥ // Āk_2,7.33 //
piṣṭvā dhānyābhrakaṃ ślakṣṇaṃ ruddhvā gajapuṭe pacet /
lākṣāgugguludagdhorṇāsarjasarjarasaṃ paṭu // Āk_2,7.34 //
śaśāsthi kṣudramatsyāśca haridrā mitrapañcakam /
pañcamāhiṣakaṃ cāpi bhallātaṃ ca samaṃ samam // Āk_2,7.35 //
sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam /
tatsarvaṃ tena vaṭakāḥ kāryāste karṣamātrakāḥ // Āk_2,7.36 //
koṣṭhīyantre dhamedgāḍhamaṅgāraiḥ khadirodbhavaiḥ /
triyāmadhamanād eva sattvaṃ patati nirmalam // Āk_2,7.37 //
kaṭhinaṃ sūkṣmaravakaṃ kācaṭaṅkaṇavarjitam /
trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane // Āk_2,7.38 //
<abhrakamṛdusattva (1)>
punaranyaṃ pravakṣyāmi mṛdusattvaṃ sureśvari /
gugguluṃ ṭaṅkaṇaṃ guñjāṃ sarjasarjarasaṃ guḍam // Āk_2,7.39 //
kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam /
bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavam // Āk_2,7.40 //
dhuttūraṃ lāṅgalī pārā balā gandhakasevakam /
gokṣīraṃ pañcalavaṇaṃ sarvaṃ ca dviguṇaṃ madhu // Āk_2,7.41 //
ṣaḍbindu kṣudraśaṃbūkamasthīni śaśakasya ca /
pārāvatamalaṃ tryūṣamindragopaṃ saśigrukam // Āk_2,7.42 //
godhūmasarṣapaṃ tāpyaṃ chāgakṣīreṇa mardayet /
evaṃ vyastaṃ samastaṃ vā yāmamātreṇa marditam // Āk_2,7.43 //
asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam /
pañcamāhiṣabhāgaikaṃ sarvamekatra loḍayet // Āk_2,7.44 //
karṣābhā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ /
khadirāṅgārasaṃtapte koṣṭhīyantre kṣipetkṣipet // Āk_2,7.45 //
ghuṭīpañcakapañcaiva vaṅkanāle dhameddṛḍham /
mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam // Āk_2,7.46 //
trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam /
anena kramayogena kāntasasyakamākṣikam // Āk_2,7.47 //
kaṭhinoparasāścānyaiḥ śuddhā bhūnāgamṛttikā /
muñcanti drutisaṅghātaṃ gṛhṇantīmaṃ pṛthakpṛthak // Āk_2,7.48 //
<abhrakamṛdusattva (2)>
abhrasatvaṃ samādāya samāṃśaṃ kācaṭaṅkaṇam /
dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet // Āk_2,7.49 //
amlavargaṃ snuhīpatraṃ bimbībījaṃ savalkalam /
kalkayettatra saṃtaptaṃ saptavāraṃ niṣecayet // Āk_2,7.50 //
mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam /
<abhrakamṛdusattvam (3)>
siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam // Āk_2,7.51 //
ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam /
ūrṇāsarjayavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet // Āk_2,7.52 //
mardyaṃ mūtrāmlavargābhyāṃ yathā proktaṃ dināvadhi /
ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam // Āk_2,7.53 //
kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate /
<abhrakabījapāka>
bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam // Āk_2,7.54 //
siddhābhrakaṃ śatapalaṃ svarṇarūpyārkakāntakam /
rasatrigandhamākṣīkaṃ vimalābhūlatādrijam // Āk_2,7.55 //
nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā /
pratyekaṃ daśaniṣkaṃ syāttato gairikaṭaṅkaṇam // Āk_2,7.56 //
indragopaṃ guḍaṃ guñjā madhu sarpiśca gugguluḥ /
sarjakṣāro yavakṣāro matkuṇā navapañcakam // Āk_2,7.57 //
kṣudramīnaśaśāsthīni māhiṣaṃ śṛṅgamālakam /
pṛthakpṛthakpañcamūlaṃ pañcamāhiṣaṃ mardayet // Āk_2,7.58 //
teṣāṃ ca vaṭikā kāryā kiṃcicchāyāviśoṣitā /
pūrvavat pātayet sattvaṃ rugjarādainyamṛtyuhṛt // Āk_2,7.59 //
bījasatvamidaṃ śreṣṭhaṃ vaidye vāde rasāyane /
<abhrakasattvanirmalīkaraṇa>
nirmalīkaraṇaṃ vakṣye ghanasatvasya pārvati // Āk_2,7.60 //
tatsatvaṃ kaṇaśaḥ kṛtvā mitrapañcakasaṃyutam /
mūṣāyāṃ tadvinikṣipya kācaṃ tadadharottaram // Āk_2,7.61 //
ruddhvā haṭhāgnau dhamayetkhadirāṅgārayogataḥ /
evaṃ krameṇa dhamayetsaptadhā nirmalaṃ bhavet // Āk_2,7.62 //
sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet /
mardayet triphalākvāthair yāmaṃ gharme viśoṣayet // Āk_2,7.63 //
pākaṃ puṭaṃ ca vidhivatkuryādevaṃ punaḥ punaḥ /
catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ // Āk_2,7.64 //
pṛthakpañcāmṛtaiḥ pañcapuṭaṃ cekṣurasais tridhā /
udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam // Āk_2,7.65 //
<abhrakasattvasindūravidhi (1)>
cūrṇīkuryāllohakhalve nirmalīkṛtamabhrakam /
niṣkāṇāṃ śatakaṃ tasmin niṣkaikaṃ gandhakaṃ kṣipet // Āk_2,7.66 //
peṣayeddinamekaṃ tu kumārīrasayogataḥ /
yāmaṃ tattāpayed gharme tato gajapuṭe pacet // Āk_2,7.67 //
evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ /
sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive // Āk_2,7.68 //
<abhrakasattvasindūravidhi (2)>
ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
śataniṣkaṃ tatastasmin niṣkārdhaṃ mākṣikaṃ kṣipet // Āk_2,7.69 //
arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet /
evaṃ śatapuṭaṃ kuryānmākṣīkaṃ ca puṭe puṭe // Āk_2,7.70 //
etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam /
<abhrakasattvasindūravidhi (3)>
tatsatvaṃ ravakānhitvā lohakhalve subuddhimān // Āk_2,7.71 //
mardayellohadaṇḍena varākvāthasamanvitam /
yāmamātraṃ khare gharme sthāpayellohapātragam // Āk_2,7.72 //
sthālīpākaṃ kharaṃ kṛtvā rātrau gajapuṭe pacet /
evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā // Āk_2,7.73 //
kumārīsvarasaistadvaccitramūlarasaistathā /
nīlīpatrarasaistadvatpunarnavarasaistathā // Āk_2,7.74 //
meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet // Āk_2,7.75 //
mardayedāranālena gharme sthālyāṃ puṭe pacet /
evaṃ daśadinaṃ kuryāt punastāpyaṃ śatāṃśataḥ // Āk_2,7.76 //
kṣiptvāranālaiḥ saṃmardya gharme sthālyāṃ puṭe pacet /
evaṃ daśadinaṃ kuryātpunaḥ pañcāmṛtaiḥ pacet // Āk_2,7.77 //
pañcapañcekṣujarasaiḥ pañcadhā puṭamācaret /
sindūrābhe'bhrabhasite nikṣipecchuddhahiṅgulam // Āk_2,7.78 //
viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe /
ruddhvātha bhūdhare yantre kṣiptvā laghupuṭaṃ vidhet // Āk_2,7.79 //
evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam /
anena kramayogena satvaṃ sindūrasannibham // Āk_2,7.80 //
ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate /
yadyadrogaharair dravyais tattadrogaharaṃ bhavet // Āk_2,7.81 //
<abhrakasattvasindūravidhi (4)>
ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet // Āk_2,7.82 //
evaṃ daśapuṭaṃ kāryaṃ nirguṇḍīsvarasaistathā /
tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ // Āk_2,7.83 //
kakubhasya rasaistadvajjambūtvaksvarasaistathā /
evaṃ ṣaṣṭipuṭaṃ kāryaṃ tatastasminvinikṣipet // Āk_2,7.84 //
viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam /
tatastatsampuṭe ruddhvā bhūdhare tu puṭaṃ laghu // Āk_2,7.85 //
evaṃ viṃśatidhā kuryātsindūrābhaṃ bhaveddhruvam /
<sthālīpāka>
sthālīpākastridhā prokto mṛdur madhyaḥ kharātmakaḥ // Āk_2,7.86 //
paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ /
tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye // Āk_2,7.87 //
sthālīpāko rase yuktaḥ saṃyukto daradena vā /
mṛdumadhyamapākābhyāṃ kartavyo bhūdhare tataḥ // Āk_2,7.88 //
kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ /
kharapākaḥ prakartavyo vidhirgajapuṭe pacet // Āk_2,7.89 //
<lohabhasmanāmamṛtīkaraṇavidhiḥ>
sarveṣāṃ māritānāṃ ca lohānāmabhrakasya ca /
vakṣyāmi paramaṃ guhyamamṛtīkaraṇaṃ śṛṇu // Āk_2,7.90 //
triphalotthakaṣāyasya bhāgānādāya ṣoḍaśa /
goghṛtasya palānyaṣṭau mṛtābhrakapalāndaśa // Āk_2,7.91 //
ekīkṛtvā lohapātre pācayenmṛduvahninā /
drave jīrṇe samādāya sarvayogeṣu yojayet // Āk_2,7.92 //
anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham /
yojayedanupānairvā tattadrogaharaṃ bhavet // Āk_2,7.93 //
kaṭhinasyābhrasatvasya sindūraṃ palitaṃ valim /
indriyāṇāṃ paṭutvaṃ ca patrābhrakaguṇā api // Āk_2,7.94 //
mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam /
valīpalitadāridryamṛtyughnaṃ surasāyanam // Āk_2,7.95 //
tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham /
nihanti jvarajālaṃ ca grahaṇīmatisārakam // Āk_2,7.96 //
aśmarīṃ mūtrakṛcchraṃ ca kṣayaṃ pāṇḍuhalīmakam /
durnāmamehakuṣṭhāni vātajān pittajānapi // Āk_2,7.97 //
kaphajāndustarānrogān vidradhyādivraṇānapi /
nānāvidhāni śūlāni puṃstrīvandhyatvabhañjanam // Āk_2,7.98 //
yadyadrogaharair yogais tattadroganibarhaṇam /
pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ // Āk_2,7.99 //
<maṇḍūra, śuddhi>
akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ // Āk_2,7.100 //
maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /
gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ // Āk_2,7.101 //
<maṇḍūrabhasma>
lohakiṭṭaṃ sutaptaṃ ca yāvacchīryati tatsvayam /
tacchīrṇaṃ grāhayetpeṣyaṃ maṇḍūraṃ yaṃ prayojayet // Āk_2,7.102 //
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // Āk_2,7.103 //
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // Āk_2,7.104 //
maṇḍūraṃ pāṇḍuśoṣārśograhaṇīkāmalāpaham /
sarvaśūlapramehaghnaṃ dīpanaṃ paramaṃ hitam // Āk_2,7.105 //
śītaṃ tiktaṃ kaṣāyāmlaṃ hṛdrogaplīhanāśanam /
<rasādimāraṇāyadravyamānam>
rasendraṃ śodhayeddevi palānāṃ dvisahasrakam // Āk_2,7.106 //
sahasraṃ vā śataṃ vāpi pañcāśadvā tadardhakam /
na kuryādrasakarmāṇi hīnaṃ vai pañcaviṃśateḥ // Āk_2,7.107 //
lohasya pacanaṃ triṃśatpalādūrdhvaṃ na kārayet /
arvāk pañcapalāddevi ghanasatvaṃ tathā pacet // Āk_2,7.108 //
svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet /
tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye // Āk_2,7.109 //
lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca /
hīnaṃ pañcapalādūrdhvaṃ na kuryātpalaviṃśateḥ // Āk_2,7.110 //
drāvaṇaṃ śodhanaṃ devi māraṇaṃ nāgavaṅgayoḥ /
vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim // Āk_2,7.111 //
padmarāgādiratnāni tathā kuryātsureśvari // Āk_2,7.112 //


Āk, 2, 8
śrībhairavaḥ /
mahāmburāśau sariti parvate kānane'pi vā /
ratnānāmākaraṃ devi sthānamādheyagauravāt // Āk_2,8.1 //
teṣu rakṣoviṣavyālavyādhidoṣaharāṇi ca /
prādurbhavanti ratnāni tathaiva viguṇāni ca // Āk_2,8.2 //
praduṣṭenopajātāni jantunopahatāni ca /
doṣaistānyupacīyante hīyante guṇasaṃpadā // Āk_2,8.3 //
<ruby:: synonyms>
māṇikyaṃ śoṇaratnaṃ ca ratnarāṭ raviratnakam /
śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ // Āk_2,8.4 //
rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /
saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // Āk_2,8.5 //
<nīlagandhika>
māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
<ruby:: parīkṣā:: good quality>
kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // Āk_2,8.6 //
vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭham ucyate /
parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhṛtā // Āk_2,8.7 //
dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā /
tatastu śāstratasteṣāṃ parīkṣādikamucyate // Āk_2,8.8 //
<māṇikyabhedāḥ>
yat siṃhalaṃ kālapuram andhraṃ tumburusaṃsthitam /
kṣetraṃ caturvidhaṃ tasya māṇikyasya samudbhave // Āk_2,8.9 //
siṃhale tu bhavedraktaṃ padmarāgam anuttamam /
pītaṃ kālapurodbhūtaṃ kuruvindamiti smṛtam // Āk_2,8.10 //
aśokapallavacchāyam andhraṃ saugandhikaṃ priye /
tumburau chāyamānīlaṃ nīlagandhi ca kīrtitam // Āk_2,8.11 //
madhyame madhyamaṃ jñeyaṃ māṇikyaṃ kṣetrabhedataḥ /
māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ // Āk_2,8.12 //
snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā /
<māṇikyaguṇāḥ>
māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt // Āk_2,8.13 //
bhūtavetālapāpaghnaṃ karmajavyādhināśanam /
māṇikyaṃ ca mahāpuṇyaṃ mahābhāgyakaraṃ param // Āk_2,8.14 //
sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam /
<muktā>
muktā saumyā mauktikaṃ śauktikeyaṃ tāraṃ tārā śauktikaṃ tārakā ca /
ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād induratnaṃ valakṣam // Āk_2,8.15 //
muktāphalaṃ binduphalaṃ ca muktā śaukteyakaṃ śuktimaṇiḥ śaśipriyam /
svacchaṃ himaṃ haimavataṃ ca śubhraṃ sudhāṃśuratnaṃ ca bhasaṃkhyakāhvam // Āk_2,8.16 //
<pearl:: origin>
mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // Āk_2,8.17 //
<pearl:: parīkṣā:: good quality>
nakṣatrābhaṃ śuddhamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /
yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi // Āk_2,8.18 //
<pearl:: medic. properties>
mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam // Āk_2,8.19 //
mauktikaṃ śiśiraṃ snigdhaṃ viśadaṃ kāntivardhanam // Āk_2,8.20 //
dāhatṛḍbhramamūrcchāsṛkpittajvaraviṣāpaham /
cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam /
dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate // Āk_2,8.21 //
<coral:: synonyms>
pravālo'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ // Āk_2,8.22 //
bhaumaratnaṃ ca raktāṅgo raktāṅkuralatāmaṇiḥ /
<coral:: place of origin>
setau sāgaramadhye yā jāyate vallarī śubhā // Āk_2,8.23 //
vidrumākhyā suraktā sā durlabhā dīptarūpiṇī /
<coral:: parīkṣā:: good quality>
pāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī // Āk_2,8.24 //
pravālanāma tadraktaṃ varṇasaubhāgyakāntidam /
siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru // Āk_2,8.25 //
raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate /
pakvabiṃbaphalābhāsaṃ japākusumasaṃnibham // Āk_2,8.26 //
śukatuṇḍasamacchāyaṃ pravālam atiśobhanam /
<coral:: parīkṣā:: bad quality>
śāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram // Āk_2,8.27 //
viddhaṃ kṛṣṇaṃ laghutamaṃ pravālaṃ doṣakṛd bhavet /
gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet // Āk_2,8.28 //
<coral:: parīkṣā:: good quality>
pravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam /
dhanadhānyakaraṃ medhyaṃ viṣāhibhayanāśanam // Āk_2,8.29 //
<coral:: medic. properties>
pravālo madhurāmlaśca kaphapittādidoṣanut /
vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // Āk_2,8.30 //
<marakata>
marakataṃ rauhiṇeyaṃ gārutmantaṃ harinmaṇiḥ /
sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhaje // Āk_2,8.31 //
garalārir vāyavīryaṃ gāruḍaṃ rudrasaṃmitam /
turuṣkaviṣayāṃbhodhau samīrārohaṇācale // Āk_2,8.32 //
tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ /
tadviśeṣānmarakataṃ jātaṃ doṣaguṇānvitam // Āk_2,8.33 //
doṣāḥ saptavidhāstasya guṇāḥ pañcavidhāḥ smṛtāḥ /
bhavedaṣṭavidhā chāyā maṇermarakatasya ca // Āk_2,8.34 //
asnigdhaṃ rūkṣamityuktaṃ visphoṭaṃ piṭakaṃ tathā /
jaṭharaṃ kāntihīnaṃ ca vicchāyaṃ malinaṃ tathā // Āk_2,8.35 //
saśarkaraṃ sapāṣāṇaṃ karkaśaṃ sūtrasaṃyutam /
kalmāṣavarṇaṃ śabalaṃ samastabhayadāyakam // Āk_2,8.36 //
nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam /
snigdhaṃ rūkṣaṃ vinirmuktam arajaskam areṇukam // Āk_2,8.37 //
surāgaṃ rāgabahulamiti pañca guṇāḥ smṛtāḥ /
etairyuktaṃ marakataṃ sarvapāpaharaṃ param // Āk_2,8.38 //
marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // Āk_2,8.39 //
snigdhaṃ marakataṃ svacchaṃ sarvadoṣaharaṃ śubham /
kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham // Āk_2,8.40 //
<puṣparāga:: synonyms>
pītastu puṣparāgaḥ pītasphuṭikaṃ ca pītaratnaṃ ca /
pītāśmā gururatnaṃ pītamaṇiḥ puṣyarāgaśca // Āk_2,8.41 //
<puṣparāga:: parīkṣā:: true>
īṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam /
puṣyarāga iti khyātaṃ ratnaṃ ratnaparīkṣakaiḥ // Āk_2,8.42 //
<puṣparāga:: parīkṣā:: good quality>
hemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam /
pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate // Āk_2,8.43 //
<puṣparāga:: parīkṣā:: bad quality>
rūkṣaṃ kṣatalaghu śvetaṃ kṛṣṇaṃ gauraṃ saśarkaram /
malinaṃ bindumadratnaṃ puṣyarāgaṃ na śasyate // Āk_2,8.44 //
<puṣparāga:: medic. properties>
puṣyarāgo'mlaśītaśca vātajiddīpanaḥ param /
āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇātkurute nṛṇām // Āk_2,8.45 //
puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam /
vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam // Āk_2,8.46 //
<vajra>
vajramindrāyudhaṃ vīraṃ bhiduraṃ kuliśaṃ paviḥ /
abhedyam asiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam // Āk_2,8.47 //
<vajra:: parīkṣā:: good quality>
svacchaṃ vidyutprabhaṃ snigdhaṃ sundaraṃ laghu lekhanam /
ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet // Āk_2,8.48 //
<vajrākarā vajrabhedāśca>
pauṇḍramataṅgahimācalasaurāṣṭrasupārakosalakaliṅgāḥ /
peṇṇānadītaṭaś cetyaṣṭau vajrākarā vinirdiṣṭāḥ // Āk_2,8.49 //
śyāmaṃ prapauṇḍraprabhavaṃ kiṃcit pītaṃ mataṅgagirijātam /
himavatsurāṣṭrasaṃbhavam ātāmraṃ kṛṣṇakānti saupāram // Āk_2,8.50 //
phullaśirīṣacchāyaṃ kosalajaṃ kanakakānti kāliṅgam /
peṇṇānadītaṭodbhavam āhur vajraṃ sudhāṃśunibham // Āk_2,8.51 //
kaliṅgakosalau deśau mataṅgādrihimālayau /
saurāṣṭrapauṇḍrakauverākarasūpārakau tathā // Āk_2,8.52 //
kṛtādiṣu yugeṣvetau vajrāṇāmākarau smṛtau /
ākareṣveva vajrāṇāṃ khaniḥ srotaḥ prakīrṇakam // Āk_2,8.53 //
samutpattisthalaṃ tredhā nirdiṣṭaṃ suranāyike /
koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśaiva ca // Āk_2,8.54 //
ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān /
<vajra:: 5 doṣas>
malo binduśca rekhā ca trāsaḥ kākapadaṃ tathā // Āk_2,8.55 //
ete doṣāḥ samākhyātāḥ pañca vajreṣu saṃsthitāḥ /
kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam // Āk_2,8.56 //
hṛtpārśvapīḍāṃ pāṇḍuṃ ca tatastacchuddhirucyate /
<vajraśuddhi>
gṛhītvātha śubhraṃ vajraṃ vyāghrīkandodare kṣipet // Āk_2,8.57 //
mahiṣīśakṛdālipya karīṣāgnau vipācayet /
ahorātrātsamuddhṛtya hayamūtreṇa secayet // Āk_2,8.58 //
evaṃ punaḥ punaḥ pakvaṃ saptarātrādviśudhyati /
meghanādāśamīśyāmāśṛṅgīmadanakodbhavaiḥ // Āk_2,8.59 //
kulutthavetasāgastyasindhuvārākhukarṇikāḥ /
eteṣāṃ hayamūtreṇa kaṣāyaṃ sādhitaṃ punaḥ // Āk_2,8.60 //
jambīre kuliśaṃ kṣiptvā hayamūtraistryahaṃ pacet /
ḍolāyantravidhānena tataḥ śuddhimavāpnuyāt // Āk_2,8.61 //
kulutthakodravakvāthairḍolāyantre vipācayet /
vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt // Āk_2,8.62 //
kulatthakodravakvāthaṃ hayamūtraṃ snuhīpayaḥ /
kṣiptvā bhāṇḍe pacettasmin vyāghrīkandagataṃ pavim // Āk_2,8.63 //
ḍolāyantre divārātraṃ samuddhṛtya punaḥ kṣipet /
vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet // Āk_2,8.64 //
tatpakvaṃ pācanadrāvaiḥ secitaṃ śuddhimāpnuyāt /
vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet // Āk_2,8.65 //
ahorātrātsamuddhṛtya hayamūtreṇa secayet /
vajrīkṣīreṇa vā siñcyādevaṃ śuddhaṃ tu mārayet // Āk_2,8.66 //
<viprajātīyavajramāraṇam>
vakṣyate viprajātyādeḥ śuddhavajrasya māraṇam /
aśvatthabadarībhaṇḍīmākṣikaṃ karkaṭāsthi ca // Āk_2,8.67 //
samaṃ snukpayasā piṣṭvā mūṣāmadhye pralepayet /
tanmadhye prakṣipedvajramauṣadhaistaistataḥ param // Āk_2,8.68 //
vajramācchādya yatnena tato mūṣāṃ nirodhayet /
kuñjarākhyena puṭayetpuṭena mahatā punaḥ // Āk_2,8.69 //
viprajātīyakaṃ vajraṃ puṭenaikena sidhyati /
karavīraṃ meṣaśṛṅgī daradaṃ ca hyudumbaram // Āk_2,8.70 //
arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet /
vajraṃ kṣatriyajātīyaṃ pūrvavanmārayed dhruvam // Āk_2,8.71 //
<vaiśyajātīyavajramāraṇam>
sūraṇaṃ laśunaṃ śaṃkhaṃ śilāyāṃ peṣayetsamam /
balāmatibalāṃ gandhaṃ kacchapāsthi ca peṣayet // Āk_2,8.72 //
uttarāvāruṇīdugdhaistatkṛte golake kṣipet /
vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet // Āk_2,8.73 //
<śūdrajātīyavajramāraṇam>
sūraṇaṃ laśunaṃ śaṅkhaṃ śilāṃ saṃpeṣayetsamam /
vaṭakṣīreṇa tatkḷpte golake pūrvavatpacet // Āk_2,8.74 //
vajraṃ tacchūdrajātīyaṃ tena samyagbhavenmṛtam /
strīpuṃvajraṃ tu pūrvoktairmriyate tattadauṣadhaiḥ // Āk_2,8.75 //
caturjātyauṣadhaireva mṛtirvajre napuṃsake /
<vajramāraṇa (1)>
sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ // Āk_2,8.76 //
śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhametpunaḥ /
agnivarṇaṃ kṣipenmūtre gardabhasya punaḥ punaḥ // Āk_2,8.77 //
lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā /
tālakaṃ matkuṇaiḥ piṣṭvā tasmingole kṣipettu tam // Āk_2,8.78 //
ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet /
samuddhṛtya punastadvatsaptavārairmṛto bhavet // Āk_2,8.79 //
<vajramāraṇa (2)>
meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam // Āk_2,8.80 //
trikṣāraṃ pañcalavaṇaṃ meṣaśṛṅgīndravāruṇī /
vajravallī mūṣakarṇī badarī kuḍmalāni ca // Āk_2,8.81 //
mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam /
pañcāṅgaṃ śarapuṃkhasya hyasthinī kharameṣayoḥ // Āk_2,8.82 //
peṭāribījaṃ strīpuṣpaṃ pārāvatamalaṃ śilā /
puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ timirasya ca // Āk_2,8.83 //
dhātrīvṛkṣasya pañcāṅgaṃ gorambhā vājimūtrakam /
haṃsapādī vajrakandaṃ bṛhatīphalasūraṇam // Āk_2,8.84 //
gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet /
etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam // Āk_2,8.85 //
tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet /
kulutthakodravaṃ piṣṭvā hayamūtre vilolayet // Āk_2,8.86 //
tanmadhye secayettaptāṃ mūṣāpuṭavinirgatām /
evaṃ punaḥ punaḥ kuryādekaviṃśativārakam // Āk_2,8.87 //
ādāya tatpunarvajraṃ tāle matkuṇapeṣite /
golake nikṣiped ruddhvā mūṣāṃ tīvrānale dhamet // Āk_2,8.88 //
ityevaṃ saptadhā dhmātaṃ hayamūtre niṣecayet /
anena kramayogena mṛto bhavati niścitam // Āk_2,8.89 //
tanmṛtaṃ cūrṇayet khalve siddhayoga udāhṛtaḥ /
<vajramāraṇa (3)>
bhrāmakaṃ ca mṛtaṃ tāpyaṃ peṭālībījaṭaṅkaṇam // Āk_2,8.90 //
kṣīraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śilā /
ciñcābījaṃ meṣaśṛṅgī strīpuṣpaṃ cāmlavetasaḥ // Āk_2,8.91 //
pañcāṅgaṃ śarapuṃkhāyāḥ śaśadantaṃ śilājatu /
etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet // Āk_2,8.92 //
snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet /
tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham // Āk_2,8.93 //
guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī /
kvāthaiḥ kaulutthakaiḥ piṣṭvā tasminkvāthe vinikṣipet // Āk_2,8.94 //
taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā /
secanāntaṃ tataḥ kuryādekaviṃśativārakam // Āk_2,8.95 //
tālakaṃ matkuṇāyoge saptavāraṃ punardhamet /
secayedaśvamūtreṇa tad vajraṃ mriyate dhruvam // Āk_2,8.96 //
<vajramāraṇa (4)>
trivarṣīyotthakārpāsamūlamādāya peṣayet /
trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet // Āk_2,8.97 //
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /
evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet // Āk_2,8.98 //
<vajramāraṇa (5)>
tālakāsīsasaurāṣṭrīmapāmārgasya bhasma ca /
piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam // Āk_2,8.99 //
kṣipettrisaptavārāṇi mriyate nātra saṃśayaḥ /
vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam // Āk_2,8.100 //
tadgole nikṣipedvajramandhamūṣāgataṃ dhamet /
secayedaśvamūtreṇa pūrvagole punaḥ kṣipet // Āk_2,8.101 //
ruddhvā dhmātaḥ punaḥ secyamevaṃ kuryāt trisaptadhā /
mriyate nātra sandehaḥ sarvayogeṣu yojayet // Āk_2,8.102 //
<vajramāraṇa (7)>
uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham /
kṣaṇaṃ piṣṭvā tu tadgolaṃ kṣiptvā tasminpaceddinam // Āk_2,8.103 //
nṛtaile gandhatailena mriyate nātra saṃśayaḥ /
<vajramāraṇa (8)>
bhūnāgaṃ gandhakaṃ cātha nārīstanyena peṣayet // Āk_2,8.104 //
tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet /
<vajramāraṇa (9)>
snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet // Āk_2,8.105 //
vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet /
kṣiptāmaśvasya mūtre tu kṣiptvā vajraṃ samāharet // Āk_2,8.106 //
ityevaṃ saptadhā kuryāttatastālakamatkuṇaiḥ /
piṣṭvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca // Āk_2,8.107 //
dhmāpitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet /
<vajramāraṇa (10)>
vajraṃ matkuṇaraktena liptvā liptvātape kṣipet // Āk_2,8.108 //
śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi /
viṣṇukrāntāpeṭakāryor dravaiḥ siñcetpunaḥ punaḥ // Āk_2,8.109 //
taptaṃ taptaṃ ca tadvajraṃ śatavārairmṛtaṃ bhavet /
<vajramāraṇa (11)>
gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā // Āk_2,8.110 //
punaḥ strīrajasāloḍyaṃ tasmin vajraṃ sutāpitam /
secayettāpayedekaviṃśadvārānmṛtaṃ bhavet // Āk_2,8.111 //
<vajramāraṇa (12)>
vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ /
snuhyarkottamakanyānāṃ draveṇaikena cātape // Āk_2,8.112 //
kṛṣṇakakaṭamāṃsena peṣitaṃ veṣṭayetpunaḥ /
bhūnāgasya mṛdā samyagdhṛtaṃ bhasmatvamāpnuyāt // Āk_2,8.113 //
<vajramāraṇa (13)>
raktamūlasya mūlaiśca meghanādasya kuḍmalaiḥ /
peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // Āk_2,8.114 //
<vajramāraṇa (14)>
mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ /
puṭe pacetsamuddhṛtya tadvacchatapuṭe pacet // Āk_2,8.115 //
<vajramṛdūkaraṇa (1)>
nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam /
jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet // Āk_2,8.116 //
<vajramṛdūkaraṇa (2)>
mātṛvāhakabījasya madhye vajraṃ vinikṣipet /
jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // Āk_2,8.117 //
kulutthakodravakvāthe traiphale vā kaṣāyake /
ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet // Āk_2,8.118 //
mātṛvāhakabīje vā pacetprakṣipya pūrvavat /
punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // Āk_2,8.119 //
badarīvaṭanimbānāmaṅkurāṇi samāharet /
piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // Āk_2,8.120 //
aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam /
dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam // Āk_2,8.121 //
<vajramṛdūkaraṇa (3)>
pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /
tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // Āk_2,8.122 //
nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam /
māsānte tatsamuddhṛtya limpennāgalatādravaiḥ // Āk_2,8.123 //
taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet /
<vajramṛdūkaraṇa (4)>
kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam // Āk_2,8.124 //
sasūtamamlayogena dinamekaṃ vimardayet /
tadgole nikṣipedvajraṃ nimbakārpāsakodravaiḥ // Āk_2,8.125 //
patraiḥ piṣṭaiḥ susaṃpeṣya nāgavallīdalaistataḥ /
veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet // Āk_2,8.126 //
<vajramṛdūkaraṇa (5)>
eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /
māsamātrātsamuddhṛtya jānumadhye ca pūrvavat // Āk_2,8.127 //
komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
<vajramṛdūkaraṇa (6)>
vajraṃ tittirimāṃsena veṣṭitaṃ nikṣipenmukhe // Āk_2,8.128 //
atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
nikhaneddhastamātrāyāṃ kṣoṇyāṃ māsātsamuddharet // Āk_2,8.129 //
maṇḍūkaṃ sampuṭe ruddhvā samyaggajapuṭe pacet /
tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam // Āk_2,8.130 //
bhavedvajraudanaṃ sākṣātpaścādāhārya yojayet /
sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // Āk_2,8.131 //
<vajradruti>
kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam /
jvālāmukhīṃ cekṣurakaṃ sthalakumbhīphalāni ca // Āk_2,8.132 //
snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolake kṣipet /
vajraṃ viśodhitaṃ samyagvastre baddhvā haṭhātpacet // Āk_2,8.133 //
ḍolāyantreṇa dhānyāmle drutaṃ māsāṣṭakādbhavet /
vajravallyantarasthaṃ vā kṛtvā vajraṃ nirodhitam // Āk_2,8.134 //
amlabhāṇḍagataṃ secyaṃ saptāhād dravatāṃ vrajet /
bhasmaudanaṃ drutiśceti trividhaṃ vajramāraṇam // Āk_2,8.135 //
rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ /
<vajraguṇāḥ>
vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam // Āk_2,8.136 //
sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam /
vajraṃ ratnottamaṃ puṇyaṃ śrīsaubhāgyavivardhanam // Āk_2,8.137 //
āyuṣyaṃ dhanyamojasyaṃ yaśasyaṃ sarvapāpmajit /
āyurbalaṃ dehasaukhyaṃ rūpaṃ kāntiṃ karoti ca // Āk_2,8.138 //
sevitaṃ hanti rogāṃśca mṛtaṃ vajraṃ na saṃśayaḥ /
<nīla>
nīlastu sauriratnaṃ syānnīlāśmā nīlaratnakaḥ // Āk_2,8.139 //
nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ /
indranīlamaṇistatra caturdhā jātibhedataḥ // Āk_2,8.140 //
<sapphire:: subtypes:: caste>
sitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ /
pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ // Āk_2,8.141 //
<nīlasya guṇadoṣāḥ>
nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā /
lavalīpuṣpasaṅkāśā nīlendīvarasaprabhā // Āk_2,8.142 //
atasīpuṣpasaṅkāśā cāṣapakṣasamadyutiḥ /
kṛṣṇatrikarṇikāpuṣpasamānadyutidhāriṇī // Āk_2,8.143 //
mayūrakaṇṭhasacchāyā śambhoḥ kaṇṭhanibhā tathā /
viṣṇudehasamābhāsā bhṛṅgapatrasamaprabhā // Āk_2,8.144 //
etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ /
gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam // Āk_2,8.145 //
tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ /
na vimlo nirmalo gātro masṛṇo gurudīptikaḥ // Āk_2,8.146 //
tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ /
indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam // Āk_2,8.147 //
āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati /
nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ // Āk_2,8.148 //
yo dadhāti śarīre'sya saurir maṅgalado bhavet /
<gomedaka>
gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ // Āk_2,8.149 //
svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi /
gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ // Āk_2,8.150 //
madhubindusamacchāyaṃ gomūtrājyasamaprabham // Āk_2,8.151 //
hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham /
śvetaṃ kṛṣṇaṃ raṅgahīnaṃ trāsarekhādidūṣitam // Āk_2,8.152 //
karkaśaṃ pāṭalākāraṃ duṣṭaṃ gomedakaṃ tyajet /
<gomedaguṇāḥ>
medhyaṃ gomedakaṃ ratnaṃ yaśasyaṃ śrīvivardhanam // Āk_2,8.153 //
maṅgalyaṃ kāntijananaṃ snigdhaṃ sarvaviṣāpaham /
gomedako'mlamuṣṇaṃ ca vātakopavikārajit // Āk_2,8.154 //
dīpanaṃ pācanaṃ caiva dhṛto'yaṃ pāpanāśanaḥ /
<vaiḍūrya>
vaiḍūryaṃ keturatnaṃ ca khaśabdāṅkurajaṃ tathā // Āk_2,8.155 //
viḍūrabhūmijaṃ ratnaṃ prāvṛṣyaṃ pañcanāma ca /
kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
vaiḍūryamutpannamanekavarṇaṃ śobhābhirāmadyutiratnavaryam // Āk_2,8.156 //
avidūre viḍūrasya girer uttuṅgarodhasaḥ // Āk_2,8.157 //
koṅkacolakasīmānte maṇestasyākaraḥ smṛtaḥ /
tatra daityendraninadaṃ prati meghasugarjitaiḥ // Āk_2,8.158 //
samudbhavanti vaiḍūryamaṇayaḥ prāvṛḍāgame /
sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat // Āk_2,8.159 //
vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ /
veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti // Āk_2,8.160 //
snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam /
rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam // Āk_2,8.161 //
vivarṇaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ doṣavattyajet /
<vaiḍūryalakṣaṇa>
vaiḍūryaṃ viśadaṃ snigdhaṃ prītyāyurbalavardhanam // Āk_2,8.162 //
maṅgalyaṃ dhāraṇāttaddhi sarvagrahaviṣāpaham /
vaiḍūryamamlamuṣṇaṃ ca kaphamārutanāśanam // Āk_2,8.163 //
gulmaśūlapraśamanaṃ bhūṣitaṃ ca śubhāvaham /
<pañcaratnāni>
māṇikyaṃ mauktikaṃ vajraṃ nīlaṃ marakataṃ tathā // Āk_2,8.164 //
pañcaratnam iti proktaṃ pāpmālakṣmīviṣāpaham /
<navaratnāni>
gomedakaṃ puṣparāgaṃ vaiḍūryamapi vidrumam // Āk_2,8.165 //
pañcaratnaiḥ sahaitāni navaratnāni nirdiśet /
<sūryakānta>
atha bhavati sūryakāntaḥ tapanamaṇistāpanaśca ravikāntaḥ /
dīptopalo'gnigarbho jvalanāśmārkopalaśca vasunāmā // Āk_2,8.166 //
<sphaṭika>
śvetābhrakasamaṃ varṇairhimādrau candrasannibham // Āk_2,8.167 //
nirmalaṃ ca prabhāyuktaṃ sphaṭikaṃ śreṣṭhamucyate /
himālaye siṃhale ca vindhye revātaṭe tathā // Āk_2,8.168 //
padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet /
sūryakāntaṃ ca tatraikaṃ candrakāntaṃ tathāparam // Āk_2,8.169 //
sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt /
sūryakāntaṃ tadākhyātaṃ sphaṭikaṃ ratnavedhitam // Āk_2,8.170 //
sūryakānto bhaveduṣṇo nirmalaśca rasāyanam /
vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ // Āk_2,8.171 //
<candrakānta>
indukāntaścandrakāntaścandrāśmā saṃsravopalaḥ /
śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā // Āk_2,8.172 //
snigdhaṃ śvetaṃ pītam atrāsamantād dhatte cittaṃ svasthatāṃ yanmunīnām /
yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat // Āk_2,8.173 //
candrakāntas tu śiśiraḥ snigdhaḥ pittāsradāhanut /
śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ // Āk_2,8.174 //
<sphaṭika>
sphaṭikaḥ sitopalaḥ syād amalamaṇis tārakopalaḥ svacchaḥ /
śītoṣṇavīryam akṣṇaḥ pittaṃ vātaṃ nihanti śophaghnam // Āk_2,8.175 //
purā proktaṃ hi kāntasya mayā te lakṣaṇādikam /
vaikrāntaṃ caiva vikrāntaṃ nīlavajraṃ kuvajrakam // Āk_2,8.176 //
gonāsaṃ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasam /
śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ // Āk_2,8.177 //
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi sa /
vajrābhāve tu vaikrāntaṃ rasavīryādike samam // Āk_2,8.178 //
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // Āk_2,8.179 //
kulutthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
trikṣāraiḥ pañcalavaṇairvasāmūtrāmlakodravaiḥ // Āk_2,8.180 //
matsyatailaghṛtaistulyaiḥ kulutthaiḥ kāñjikānvitaiḥ /
saptāhaṃ dolikāyantre vyāghrīkandagataṃ pacet // Āk_2,8.181 //
<vaikrāntabhasma>
taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam /
hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // Āk_2,8.182 //
tataścottaravāruṇyāḥ pañcāṅgair golake kṣipet /
ruddhvā mūṣāṃ puṭe paktvā punaruddhṛtya golake // Āk_2,8.183 //
kṣiptvā ruddhvā puṭedevaṃ saptadhā bhasmatāṃ vrajet /
<vaikrāntasattva (1)>
vaikrāntasya palaikaṃ tu palaikaṃ ṭaṅkaṇasya ca // Āk_2,8.184 //
ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam /
guñjāpiṇyākavahnīnāṃ pratikarṣaṃ viyojayet // Āk_2,8.185 //
anena gulikā kṛtvā koṣṭhīyantre dhameddṛḍham /
śaṅkhakundendusaṅkāśaṃ satvaṃ vaikrāntajaṃ bhavet // Āk_2,8.186 //
<vaikrāntasattva (2)>
vaikrāntaṃ vajrakandaṃ ca samaṃ snukpayasā saha /
mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam // Āk_2,8.187 //
pūrvavaddhamanātsatvamindragopanibhaṃ bhavet /
<vaikrāntasattva (3)>
vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam // Āk_2,8.188 //
ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet /
<vaikrāntasattva (4)>
mriyate 'ṣṭapuṭairgandhanimbukadravasaṃyutaḥ // Āk_2,8.189 //
sattvapātanayogena marditaśca vaṭīkṛtaḥ /
mūṣāyāṃ ghaṭikāṃ dhmāto vaikrāntaḥ sattvamutsṛjet // Āk_2,8.190 //
<vaikrāntadruti>
śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
saptāhānnātra sandehaḥ khare gharme dravatyalam // Āk_2,8.191 //
ketakīsvarasaṃ tutthaṃ saindhavaṃ svarṇapuṣpikam /
indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet // Āk_2,8.192 //
saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet /
āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī /
dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // Āk_2,8.193 //
<rājāvarta>
āvartamaṇirāvarto rājāvarto'nalāhvayaḥ // Āk_2,8.194 //
rājāvartarasasyātha lakṣaṇaṃ kathayāmyaham /
varṇena bhramarābhaḥ syād dviḥprakāraḥ prakarmataḥ // Āk_2,8.195 //
ekaścūrṇākṛtirjñeyo dvitīyo golakātmakaḥ /
svarṇabindusamāyuktaḥ sthirarāgaḥ sthiratvadaḥ // Āk_2,8.196 //
rasadodbhavarāgasya varṇotkarṣe'tidakṣiṇaḥ /
nāgasya rañjane śreṣṭhastāre rañjanakarmaṇi // Āk_2,8.197 //
sarveṣāṃ calarāgāṇāṃ rāgabandhanakṛnmataḥ /
rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ // Āk_2,8.198 //
guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ /
nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu // Āk_2,8.199 //
dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ /
<rājāvartabhasma>
luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ // Āk_2,8.200 //
puṭanāt saptavāreṇa rājāvarto mṛto bhavet /
<rājāvartasattva>
rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ // Āk_2,8.201 //
payobhiśca dinaṃ caikaṃ mitrapañcakamiśritam /
rajanyā pañcarātreṇa piṇḍībhūtaṃ tu kārayet // Āk_2,8.202 //
khādirāṅgārayogena koṣṭhyāṃ satvaṃ vimuñcati /
pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ // Āk_2,8.203 //
dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ /
<garuḍodgāra>
sasyako garuḍodgāraḥ kālajid viṣasārakaḥ // Āk_2,8.204 //
kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /
tadā nirgatya taccañcor bahudhā sasyako'bhavat // Āk_2,8.205 //
mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ /
dhavalo mecakaḥ pīto haritaścātilohitaḥ // Āk_2,8.206 //
atisthito vītihotraḥ sarvataḥ sarvarūpabhāk /
dhavalo haritaścaiva śasyate tārakarmaṇi // Āk_2,8.207 //
lohito mecakaḥ pītaḥ śasyate hemakarmaṇi /
sasyakaḥ sarvarogaghno viṣamṛtyubhayāpahaḥ // Āk_2,8.208 //
<vimala>
vimalo nirmalaḥ svaccho vimalaḥ svacchadhātukaḥ /
bāṇasaṃkhyābhidhaṃ śastaṃ tārahema dvidhākṛtaḥ // Āk_2,8.209 //
vimalastrividhaḥ prokto hemādyastārapūrvikaḥ /
tṛtīyaḥ kāṃsyavimalastatra kāntyā sa lakṣyate // Āk_2,8.210 //
vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /
marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // Āk_2,8.211 //
pūrvo hemakriyāsūkto dvitīyo vṛṣyakarmaṇi /
tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // Āk_2,8.212 //
<vimalaśuddhi>
āṭarūṣarase svinno vimalo vimalo bhavet /
kadalīkandatoyena vimalaṃ prathamaṃ pacet // Āk_2,8.213 //
amlavetasadhānyāmlameṣīmūtre tataḥ pacet /
ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā // Āk_2,8.214 //
kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam /
bhāvayedātape tīvre vimalā śudhyati dhruvam // Āk_2,8.215 //
<vimalasattva>
vimalaṃ śigrutoyena kāṃkṣīkāsīsaṭaṅkaṇaiḥ /
vajrakandasamāyuktairbhāvayetkadalīrasaiḥ // Āk_2,8.216 //
mokṣakakṣārasaṃyuktamandhamūṣāgataṃ dhamet /
satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ // Āk_2,8.217 //
<peroja>
haritāśmā ca perojo viṣārātirharinmaṇiḥ /
rasavīryavipākeṣu sasyakasya guṇānugaḥ // Āk_2,8.218 //


Āk, 2, 9
śrībhairavī /
kīdṛśī oṣadhī nātha rasakarmakarī śubhā /
kena vā bhasma sūtaśca kena vā khoṭabandhanam // Āk_2,9.1 //
nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ /
nirjīvena tu jīvatvaṃ kathaṃ jīvati śaṅkara // Āk_2,9.2 //
etanme saṃśayaṃ brūhi yathā jānāmyahaṃ śiva /
śrībhairavaḥ /
śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te // Āk_2,9.3 //
brahmaviṣṇusurendrādyairna jñātaṃ vīravandite /
valīpalitarogaghnā mṛtyudāridryabhañjanāḥ // Āk_2,9.4 //
rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ /
bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ // Āk_2,9.5 //
tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ // Āk_2,9.6 //
divyauṣadhyaścatuḥṣaṣṭiḥ kulamadhye vyavasthitāḥ /
naiva jānanti mūḍhāstāḥ śivamohena mohitāḥ // Āk_2,9.7 //
adivyāstu tṛṇauṣadhyo jāyante girigahvare /
tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana // Āk_2,9.8 //
akṣayaṃ naiva tiṣṭhettu kulauṣadhivivarjitam /
kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te // Āk_2,9.9 //
sa rasastu varārohe vahnimadhye na tiṣṭhati /
na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ // Āk_2,9.10 //
kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
patre pāke kaṣe chede naiva tiṣṭhati kāñcanam // Āk_2,9.11 //
naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /
yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam // Āk_2,9.12 //
dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
divyauṣadhyā yadā devi rasendro mardito bhavet // Āk_2,9.13 //
kālikārahitaḥ sūtaḥ sadā bhavati pārvati /
parasya harate kālaṃ kālikārahito rasaḥ // Āk_2,9.14 //
aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
mahāmūrcchāgataṃ sūtaṃ ko vāpi kathayenmṛtam // Āk_2,9.15 //
divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ /
pañcabhūtātmakaḥ sūtastiṣṭhate ca sadāśivaḥ // Āk_2,9.16 //
rasauṣadhyo mahauṣadhyaḥ siddhauṣadhyastathāparāḥ /
divyauṣadhya iti proktā mayā proktāścaturvidhāḥ // Āk_2,9.17 //
divyauṣadhyo nigadyante tāsu tā guṇavattarāḥ /
vṛkṣavallīlatāgulmatṛṇavandānikā iti // Āk_2,9.18 //
rasabandhakarauṣadhyaḥ ṣaḍvidhāḥ parikīrtitāḥ /
<somavallī>
somavallī mahāgulmā yakṣaśreṣṭhā dhanurlatā // Āk_2,9.19 //
somāhvā gulmavallī ca yajñavallī dvijapriyā /
somakṣīrā ca somā ca yajñā divyalatā smṛtā // Āk_2,9.20 //
somavallī kaṭuḥ śītā madhurā pittadāhanut /
tṛṣṇāviśeṣaśamanī pācanī ca rasāyanī // Āk_2,9.21 //
pañcāṅgakā pañcadaśacchadāḍhyā sarpākṛtiḥ śoṇitaparvadeśā /
sā somavallī rasabandhakarma karoti rākādivasopanītā // Āk_2,9.22 //
kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt /
tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte // Āk_2,9.23 //
iyaṃ somalatā nāma vallī paramadurlabhā /
anayā baddhasūtendro lakṣavedhī prajāyate // Āk_2,9.24 //
caturviṃśatisomānāṃ lakṣma vyaktaṃ rasāyane /
<somavṛkṣa>
karoti somavṛkṣo'pi rasabandhavadhādikam // Āk_2,9.25 //
pūrṇimādivasānītastayorvallī guṇādhikā /
proktā mahiṣavallī ca pratisomāntravallikā // Āk_2,9.26 //
apattravallikā proktā kāṇḍaśākhā payasvinī /
rasavīryavipākeṣu somavallīsamā smṛtā // Āk_2,9.27 //
<sthalapadminī>
athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī // Āk_2,9.28 //
bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam /
ākramya vāmapādena paśyedgaganamaṇḍalam // Āk_2,9.29 //
paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
lakṣayojanato devi sā jñeyā sthalapadminī // Āk_2,9.30 //
<gonasā>
gonasākāravallī syāccitramaṇḍalamaṇḍitā /
jarāruṅmṛtyuśamanī rasabandhavadhakṣamā // Āk_2,9.31 //
<uccaṭā>
athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye /
ekameva bhavennālaṃ tasyā romapraveṣṭanam // Āk_2,9.32 //
tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham /
tatpatrāṇi ca deveśi śukapicchanibhāni ca // Āk_2,9.33 //
tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham /
jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati // Āk_2,9.34 //
vedhayetsarvalohāni kāñcanāni bhavanti ca /
<īśvarī>
īśvarītyucyate kācidīśvarītulyarūpiṇī // Āk_2,9.35 //
bhūrikṣīraparisrāvā sabījarasabandhinī /
<bhūtakeśī>
nimbapatrasadṛkpatrā bhūtakeśīti kathyate // Āk_2,9.36 //
na vadhyate yayā sūtaḥ sūto'sau hi nibandhakaḥ /
<kṛṣṇalatā>
bhinnakajjalasaṅkāśā latā kṛṣṇalatetyasau // Āk_2,9.37 //
nirbījamapi badhnāti rasaṃ sarvaviṣāpahā /
<laśunavallī>
nāmnā laśunavallī ca taddalaiḥ sadṛśacchadā // Āk_2,9.38 //
kṣaratkṣīrā sukandā ca rasaṃ badhnāti vegataḥ /
<rudantī>
caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśī // Āk_2,9.39 //
rudantī nāma vikhyātā hyadhastājjalavarṣiṇī /
rudantīva janāndṛṣṭvā mṛtyudainyajarākulān // Āk_2,9.40 //
caturvidhā tu sā jñeyā pītā raktā sitāsitā /
jāritābhraṃ rasaṃ hanyādbadhnāti ca rasāyanī // Āk_2,9.41 //
musalīkandavatkandā taddalākāravaddalā /
sukṣīrā romaśā soktā vārāhī rasabandhanī // Āk_2,9.42 //
<saptapattrī>
saptapallavasampūrṇāṃ saptapattrītyasau matā /
rasāyanī jarāghnī ca badhyate pāradastayā // Āk_2,9.43 //
<nāginī>
nāginītyuditā vallī nāgabhogasamāṅgikā /
sarpādikaviṣaghnī ca sā svaccharasabandhinī // Āk_2,9.44 //
<sarpiṇī>
sarpiṇī latikā cānyā sarpavadvakrayaṣṭikā /
sakṣīrā snigdhapatrā ca bālapāradabandhinī // Āk_2,9.45 //
<chattriṇī>
chatravaddaṇḍapatrā yā nātinīcā na connatā /
sukṣīrā chattriṇī nāma rasabandhakarī matā // Āk_2,9.46 //
<gośṛṅgī>
parvate'śmasamudbhūtā gokandākṛtikandayuk /
kṣatā muñcati sā kṣīraṃ gośṛṅgī rasabandhinī // Āk_2,9.47 //
<jyotirlatā>
jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā /
girau jvalati sā rātrau latāpāradabandhinī // Āk_2,9.48 //
<raktavallī>
raktakṣīradalāṅgā yā nātivistaravallikā /
raktavallītyasau divyā nirdiṣṭā rasabandhinī // Āk_2,9.49 //
<padmavallī>
yā padmapatrākṛtipatravallī sā patravallītyuditā rasajñaiḥ /
sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā // Āk_2,9.50 //
<kākinī>
sthūlakaṇṭakavarṇāḍhyā sā proktā kākinī latā /
rasabandhakarī saiṣā jarāmṛtyuvināśinī // Āk_2,9.51 //
<cānḍālī>
cāṇḍālīti vinirdiṣṭā tricatuḥpatradhāriṇī /
sā ca raktā kṣīrakandā tayā sūto nibadhyate // Āk_2,9.52 //
proktaś caṇḍālakandaḥ syād ekapatro dvipattrakaḥ /
tripattro'tha catuṣpattraḥ pañcapattraśca bhedataḥ // Āk_2,9.53 //
<tāmravallī>
tāmravarṇalatāpatrapuṣpakṣīrasamanvitā /
sā tāmravallikā proktā rasalohādisādhanī // Āk_2,9.54 //
<pītavallī>
pītapatralatāpuṣparasayuktātidurlabhā /
sā pītavalliketyuktā rasabandhavidhau hitā // Āk_2,9.55 //
<vijayā>
sitakṣīrāḍhakīpatrachadanā nātivistṛtā /
vikhyātā vijayetyeṣā rasabandhavidhau hitā // Āk_2,9.56 //
<mahauṣadhī>
trikoṇakandasaṃyuktā citrakacchadanacchadā /
mahauṣadhīti sā proktā rasabandhe paraṃ hitā // Āk_2,9.57 //
<devadālī>
śikhikaṇṭhābhapatrāḍhyā candanāmodamedurā /
devadālītyasau divyā rasaṃ badhnāti sā kṣaṇāt // Āk_2,9.58 //
<navanītakagandhī>
navanītakagandhīti tiktā mrakṣaṇagandhinī /
sakṣīrā raktapuṣpā ca rasendro badhyate tayā // Āk_2,9.59 //
<garuḍavallī>
sakṣīrā raktapuṣpā ca badarīdalavaddalā /
uktā gāruḍavallīti śīghraṃ badhnāti pāradam // Āk_2,9.60 //
<tumbinī>
tumbinītyuditā vallī tatpatrakusumānvitā /
tiktaraktapayoyuktā tatphalā rasabandhinī // Āk_2,9.61 //
<bhūtumbinī>
yā tumbinīpatrasamānapatrā bhūtumbinī nātivisarpiṇī sā /
nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca // Āk_2,9.62 //
<gandharvā>
eraṇḍapatravatpatrā sakṣīrā nātivistṛtā /
gandharvetyuditā sā hi tayā bandhaṃ raso vrajet // Āk_2,9.63 //
<vyāghrapādī>
vyāghrāṅghrisamapatrā yā raktapuṣpā payasvinī /
vyāghrapādīti nirdiṣṭā rasaṃ badhnāti niścitam // Āk_2,9.64 //
<mahauṣadhī>
saptacchadasadṛkpatrā kṛśāṅgī nātivistṛtā /
mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca // Āk_2,9.65 //
<gomārī>
gomārīnāmikā vallī veṇupatrasamacchadā /
tasyā mūlaṃ samāsādya śastaḥ sūto nibadhyate // Āk_2,9.66 //
<triśūlī>
triśūlākārapatrā yā śamyākaphalavatphalā /
triśūlīti samākhyātā vikhyātā rasabandhane // Āk_2,9.67 //
<rutasī>
rutasīpatravatpatraphalā sā kṣīrakandayuk /
rutasī valliketyuktā girijā rasabandhanī // Āk_2,9.68 //
<tridaṇḍī>
supuṣpā tilakopetā raktatyatriphalānvitā /
rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā // Āk_2,9.69 //
<bhṛṅgavallī>
bhṛṅgavadvarṇapatrāḍhyā kṣīriṇī pītapuṣpikā /
bhṛṅgavallīti sā proktā prayuktā rasabandhane // Āk_2,9.70 //
<camarikā>
camarākārapatrāḍhyā kṣīrayukcandradhāriṇī /
latā camarikā nāma sā ca badhnāti pāradam // Āk_2,9.71 //
<karavīralatā>
hayamārasamākāradalapuṣpavatī latā /
karavīralatetyuktā nitarāṃ sūtabandhinī // Āk_2,9.72 //
<vajravallī>
koraṇḍapatrachadanopamānaprasūnapatrā ca sadugdhakandā /
sā vajravallī kaṭutiktasārā vajrāṅkapatrā rasabandhinī ca // Āk_2,9.73 //
<vāravallī>
raktakṣīravatī bilvadalopamadalānvitā /
vāravallīti sā sūtabandhanī roganāśinī // Āk_2,9.74 //
<rohiṇī>
śaṇapuṣpadalākāradaśapuṣpā ca dugdhayuk /
sā rohiṇīti nirdiṣṭā rasarājasya bandhanī // Āk_2,9.75 //
<bilvinī>
jyotiṣmatīdalākāravarṇaparṇā yaśasvinī /
rasabandhavidhau proktā bilvinīti nigadyate // Āk_2,9.76 //
<gorocanalatā>
gorocanaprabhāyuktadalavallīsamanvitā /
gorocanalatā bhūtamocanī rasabandhanī // Āk_2,9.77 //
<karīrī>
śrīśailaśikharodbhūtā mārkaṇḍīsadṛśauṣadhī /
raktaṃ kṣīraṃ kṣatā muñcetkarīrī rasabandhinī // Āk_2,9.78 //
<akṣarā>
pattrasīsā pattravatpatrā trivarṣātphaladāyinī /
akṣareti samākhyātā rasasyātinibandhinī // Āk_2,9.79 //
<apattrā>
somavallīva niṣpatrā kajjalābharasānvitā /
apattrāsau bhaved vindhye nātyuccā rasabandhinī // Āk_2,9.80 //
ādye varṣe bhavedamlā bhavettiktā dvitīyake /
tṛtīye'bde ca madhuraiḥ phalairyuktā prajāyate // Āk_2,9.81 //
pittajvaraharā sadyaḥ supatraphalasaṃyutā /
<kuṭajavallī>
latā kuṭajavallīti tatphalā taddalānvitā // Āk_2,9.82 //
madhurā rudhiragranthiḥ sūtarājanibandhinī /
<mūlakandā>
mūlakandeti vikhyātā mūlavatphalapattriṇī // Āk_2,9.83 //
latā kṣīrānvitā sūtabandhanaṃ kurute dhruvam /
<brāhmaṇī>
pārijātādrijā vallī śatapuṣpadalacchadā // Āk_2,9.84 //
kṛṣṇakṣīraphalā proktā brāhmaṇī rasabandhinī /
<munivallī>
agastipatratatpatrā tadrūpāruṇapuṣpiṇī // Āk_2,9.85 //
ghṛtagandhā rasaghnī sā munivallīti kathyate /
<nimbakā>
dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā // Āk_2,9.86 //
tanmūlairbadhyate sūtaḥ sā proktā nimbakā latā /
<tilakandā>
tilakandeti vikhyātā mūlavatphalapattriṇī // Āk_2,9.87 //
latā kṣīravatī sūtaṃ nibadhnātyātape khare /
<atasīvallikā>
atasya iva puṣpāṇi phalāni ca dalāni ca // Āk_2,9.88 //
atasīvallikā sā hi pāradasya nibandhinī /
<bodhilatā>
uktā bodhilatā bodhipattradugdhena saṃyutā // Āk_2,9.89 //
badhnāti rasarājaṃ sā dānavendramivācyutaḥ /
<madyagandhā>
madyagandheti vikhyātā niṣpatrā phalapatrayuk // Āk_2,9.90 //
tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam /
<kūrmalatā>
uktā kūrmalatā kūrmarūpakandā payo'nvitā // Āk_2,9.91 //
mallikopamatatpatraprasavā rasabandhinī /
<mādhavī>
mādhavīmūlavanmūlā nāgavallīdalānvitā // Āk_2,9.92 //
mādhavītyuditā vallī tanmūlairbadhyate rasaḥ /
<viśālā>
śvetapatratayā vallī śvetapuṣpaphalā tathā // Āk_2,9.93 //
viśāleti vinirdiṣṭā sāpi pāradabandhinī /
<mahānāgā>
nāgakuṇḍalavatkandā tatphaṇāsadṛśacchadā // Āk_2,9.94 //
mahānāgetyasau vallī vinibadhnāti pāradam /
<maṇḍūkalatikā>
maṇḍūkākāravatkandā maṇḍūkīdalavaddalā // Āk_2,9.95 //
maṇḍūkalatiketyeṣā tanmūlairbadhyate rasaḥ /
<udumbaralatā>
udumbaraphalākāraphalavaddalavaddalā // Āk_2,9.96 //
sodumbaralatetyuktā sūtarājasya bandhinī /
<citravallī>
yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā /
sā citravallītyuditā rasendro nibadhyate tatphalamadhyasaṃsthaḥ // Āk_2,9.97 //
catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ // Āk_2,9.98 //
ābhirbaddho raso nḥṇāṃ dehalohārthasādhakaḥ /
somavallī somavṛkṣaḥ sthalapadminikā tataḥ // Āk_2,9.99 //
gonasā kāravallī ca uccaṭā īśvarī tataḥ /
bhūtakeśī kṛṣṇalatā jñeyā laśunavallarī // Āk_2,9.100 //
rudantī caiva vārāhī saptapattrī ca nāginī /
sarpiṇī chattriṇī caiva gośṛṅgī sarvasiddhidā // Āk_2,9.101 //
jyotirnāmnī tridhā raktavallarī patravallarī /
kākinī caiva cāṇḍālī vallarī tāmravallarī // Āk_2,9.102 //
pītavallī ca vijayā vijñeyā ca mahauṣadhī /
jñātavyā devadālī ca syānnavānītagandhinī // Āk_2,9.103 //
jñeyā garuḍavallī ca tumbinī bhūmituṃbinī /
gandharvā vyāghrapādī ca vijñeyā ca mahauṣadhī // Āk_2,9.104 //
gomārī ca triśūlī ca rutasī ca tridaṇḍikā /
bhṛṅgavallī camarikā karavīralatā tataḥ // Āk_2,9.105 //
vajravallī vāravallī rohiṇī bilvinī tathā /
gorocanalatā caiva karīrī cākṣarā tathā // Āk_2,9.106 //
apattrī kuṭajā vallī mūlakandā ca brāhmaṇī /
ghṛtagandhā nimbavallī tilakandātasī tathā // Āk_2,9.107 //
bodhivallī madyagandhā kūrmavallī ca mādhavī /
viśālā ca mahānāgā jñeyā maṇḍūkavallī // Āk_2,9.108 //
udumbaralatā citravallī caiva surārcite /
catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ // Āk_2,9.109 //


Āk, 2, 10
śrībhairavaḥ /
<himajā>
himajā kāñcanakṣīrī yavaciñcā mahādrijā /
himāvatī pītadugdhā recanī paṭuparṇikā // Āk_2,10.1 //
taddugdhaṃ hemakaṅkuṣṭhaṃ pulakaṃ recanaṃ tathā /
tejovatī bahurasā kanakaprabhānyā tīkṣṇāgnigarbhā suravallarī ca // Āk_2,10.2 //
himajā kaṭukā tiktā recanī sarvavātanut /
kṛmiśoṣodaraghnī ca pittajvaraharā tu sā // Āk_2,10.3 //
<kāravī>
kāravī kāravallī ca kaṣāyoṣṇā kaphāpahā /
kāsaśvāsaharā balyā jñeyā rasaniyāmikā // Āk_2,10.4 //
<kaṭutumbī>
kaṭutumbī kaṭuphalā rājaputrī mahatphalā /
kaṭutumbī kaṭustiktā vāntikṛcchvāsavāntijit // Āk_2,10.5 //
kāsaghnī śodhanī śophavraṇaśūlaviṣāpahā /
tiktatumbī tu tiktā syātkaṭukā kaṭutumbikā // Āk_2,10.6 //
tumbī ca kaṭutiktāditumbīparyāyagā smṛtā /
<jyotiṣmatī>
jyotiṣmatī nāma latānalaprabhā jyotirlatā sā kaṭabhī supiṅgalā /
dīpyā ca medhyā matidā ca durjarā sārasvatī syādamṛtārkasaṃkhyā // Āk_2,10.7 //
<liṅginī>
liṅginī bahuputrī syādīśvarī śaivavallarī // Āk_2,10.8 //
svayambhūr liṅgasambhūtā laiṅgī citraphalānvitā /
ayaḥstambhakarī liṅgabījā ca śivavallarī // Āk_2,10.9 //
liṅginī kaṭurūkṣā ca durgandhā ca rasāyanī /
sarvasiddhikarī divyā rasarājaniyāmikā // Āk_2,10.10 //
<pātālagaruḍī>
pātālagaruḍī tārkṣī sauvarṇī garuḍī tathā /
vatsādanī dīrghakāṇḍā dṛḍhakāṇḍā mahābalā // Āk_2,10.11 //
dīrghavallī dṛḍhalatā darśanāmāni pārvati /
sarvavaśyakarī saiṣā sarpādiviṣanāśanī // Āk_2,10.12 //
<girikarṇī>
girikarṇī ca kaṭabhī gardabhī dadhipuṣpikā /
sitapuṣpī viṣaghnī ca śvetāśvakhurapuṣpikā // Āk_2,10.13 //
girikarṇī himā tiktā pittopadravanāśinī /
cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // Āk_2,10.14 //
nīlapuṣpā mahānīlā syānnīlagirikarṇikā /
nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
pratardikonmādamadaśramārtiśvāsārtihā syādviṣahāriṇī ca // Āk_2,10.15 //
<ākhukarṇī>
ākhukarṇī bhūmicarā dravantī bahupādikā // Āk_2,10.16 //
sutaśreṇī dravantī ca nyagrodhā mākṣikāhvayā /
citrā mūṣakapucchī ca pratyakśreṇī ca śabarī // Āk_2,10.17 //
sutaśreṇī ca cakṣuṣyā kaṭukākhuviṣāpahā /
vraṇadoṣaharā caiva netrāmayavināśinī // Āk_2,10.18 //
kṛṣṇikā bahuparṇī ca pratyakśoṇī ca śabarī /
pūtiparṇī śivā cākhukarṇavat parvaśālinī // Āk_2,10.19 //
ākhukarṇī kaṭūṣṇā ca kaphapittaharā sarā /
ānāhaśūlajūrtyartināśanī pācanī parā // Āk_2,10.20 //
<vārāhī>
vārāhī syāt sūkarī kroḍakanyā gṛṣṭirviṣvaksenakāntā kumārī /
kaumārī syād brahmapattrī trinetrā krauḍīkanyā gṛṣṭikā mādhaveṣṭā // Āk_2,10.21 //
vārāhī tiktakaṭukā viṣapittakaphāpahā /
kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī // Āk_2,10.22 //
<devadālī>
devadālī tridhā proktā śvetā kṛṣṇā ca pītalā /
sā śvetā vyādhiśamanī kṛṣṇā pītā rasāyane // Āk_2,10.23 //
devadālī kośaphalā dālī lomaśapattrikā /
kṛṣṇabījā kaṭuphalā vṛttakośāmlavallarī // Āk_2,10.24 //
jīmūtaṃ kaṇṭakaphalā veṇī cākhuviṣāpahā /
turaṅgikā jālaphalā garāriḥ sāramūṣikā // Āk_2,10.25 //
devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā /
durnāmaśvāsakāsaghnī kāmilālūtikāpahā // Āk_2,10.26 //
sarvalohadrutikarā pīnasāhiviṣāpahā /
<aindrī>
aindrīndravāruṇyaruṇā mṛgādinī gavādanī kṣudrasahendracidbhaṭā /
sūryā viṣaghnī ruṇakarṇikāmarā suparṇikā syāt phalatārakā ca // Āk_2,10.27 //
vṛṣabhākṣī gavākṣī ca pītapuṣpendravallarī // Āk_2,10.28 //
hemapuṣpī kṣudraphalā vāruṇī bālakapriyā /
raktorvārurviṣalatā cakravallī viṣāpahā // Āk_2,10.29 //
amṛtā ca viśālā ca jñeyonatriṃśadāhvayā /
indravāruṇikā tiktā kaṭuḥ śītā ca recanī // Āk_2,10.30 //
gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā /
mahendravāruṇī ramyā cakravallī mahāphalā // Āk_2,10.31 //
sā mahendrī vṛttaphalā trapusī trapusā tathā /
ātmarakṣā viśālā ca dīrghavallī mahāphalā // Āk_2,10.32 //
syādbṛhadvāruṇī saumyā nāmānyasyāścaturdaśa /
māhendravāruṇī jñeyā pūrvoktā guṇavāhinī // Āk_2,10.33 //
rase vīrye vipāke ca kiṃcideṣā guṇādhikā /
<gojihvā>
gojihvā kṣurapattrī syād adhaḥpuṣpā tvadhomukhī // Āk_2,10.34 //
gojihvā kaṭukā tīvrā śītalā pittanāśinī /
vraṇapraśamanī caiva saptadantaviṣāpanut // Āk_2,10.35 //
<kākatuṇḍī>
kākatuṇḍī kākanāsā kākasiṃhī ca raktalā /
kākadantī kākapīlur vṛttaraktaphalā tathā // Āk_2,10.36 //
kākaprāṇā valkaśalyā kṛṣṇabījā ca rañjakī /
kākatuṇḍī ca madhurā śiśirā pittahāriṇī // Āk_2,10.37 //
rasāyanī dārḍhyakarī viśeṣāt palitāpahā /
<raktapādī>
raktapādī śamīpattrapattrā khadirapattrikā // Āk_2,10.38 //
saṃkocanī samaṅgā ca namaskārī prasāraṇī /
lajjāluḥ saptaparṇī syātkhadirī maṇḍamālikā // Āk_2,10.39 //
raktamūlā tāmramūlā svaguptāñjalikārikā /
lajjāluśca kaṭuḥ śītā pittātīsāranāśinī // Āk_2,10.40 //
śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut /
lajjālurvaiparītyāhvaḥ kaṭuruṣṇaḥ kaphāmanut // Āk_2,10.41 //
rase niyāmake 'tyantaṃ nānāvijñānakārakaḥ /
<punarnavā>
punarnavā tridhā proktā śvetā raktā ca mecakā // Āk_2,10.42 //
punarnavā viṣaharā kaṭhillā netrarogahā /
pṛthvīkā sitavarṣābhūr dīrghapattrā sitāṅgakā // Āk_2,10.43 //
śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā /
kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // Āk_2,10.44 //
punarnavānyā raktākhyā kṛtamaṇḍalapattrikā /
vaiśākhī raktasarvāṅgā śophaghnī viṣahā parā // Āk_2,10.45 //
punarnavo navo navyā prāvṛṣeṇyā ca sāriṇī /
raktā punarnavā tiktā sāraṇī śophanāśinī // Āk_2,10.46 //
raktapradaradoṣaghnī pāṇḍupittapramardanī /
śyāmākhyā nīlavarṣābhūr dīrghapattrā punarnavā // Āk_2,10.47 //
nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī /
hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // Āk_2,10.48 //
<atyamlaparṇī>
atyamlaparṇī tīkṣṇāmlā kaṇḍūlā vallisārasā /
vanasthāraṇyavāsī ca kandāḍhyā karkaśacchadā // Āk_2,10.49 //
atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśinī /
vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā // Āk_2,10.50 //
<karkoṭakī>
kārkoṭakī dvidhā vandhyā śreṣṭhānyā phalamāriṇī /
mṛdukaṇṭakinī vṛttaphalā sā vanavāsinī // Āk_2,10.51 //
vandhyā devī vandhyakārkoṭakī syānnāgārātir nāgahantrī manojñā /
pathyā divyā putradātrī trikandā śrīkandā sā kandavallī viṣaghnī // Āk_2,10.52 //
yogīśvarī vyāghrapādī kanyā syātṣoḍaśāhvayā /
vandhyā karkoṭakī tiktā kaṭūṣṇā ca kaphāpahā // Āk_2,10.53 //
sthāvarādiviṣaghnī syādrasabandhe rasāyane /
<śarapuṅkhā>
śarābhidhānapuṅkhā syāccharapuṅkhīti kathyate // Āk_2,10.54 //
śarapuṅkhī tridhā śvetā raktā kṛṣṇā ca kaṇṭakā /
śvetāpyeṣā guṇāḍhyā syātprayoge ca rasāyane // Āk_2,10.55 //
anyā tu kaṇṭapuṅkhā syāt kaṇṭasāyakapuṅkhikā /
kaṇṭaspṛśeva kuṇḍī kaṇṭakaśarapuṅkhamūlaniryūhaḥ // Āk_2,10.56 //
tūrṇam ajīrṇaviṣūcīmahāparatikṛśānukārśyaṃ ca /
sarvāśca śarapuṅkhāstu kaṭūṣṇāḥ kaphavātahāḥ // Āk_2,10.57 //
ajīrṇaśūlakṛmihā grahaṇīśamanāḥ param /
<bhṛṅgarāja>
mārkavo bhṛṅgarājaḥ syād bhṛṅgāhvaḥ keśarañjakaḥ // Āk_2,10.58 //
pitṛpriyo brahmapattrī keśyaḥ kuntalavardhanaḥ /
pīto'nyaḥ svarṇabhṛṅgāro harivāso harapriyaḥ // Āk_2,10.59 //