Vatsyayana, Kamasutram digitalized by Mizue Sugita September 1, 1998 based on the edition of Kamasutram with commentary of Yasodhara, dvitiyam samskaranam, Nirnayasagarayantralaya, 1900 with reference to Kamasutram edited by Sridevdutta Sastri, Chaukhambha Sanskrit Sansthan, Varanasi, saMvat 2049 (Page numbers at the end of lines according to Nirnayasagarayantralaya text) (Chapter and verse numbers at head of lines according to Chaukhambha Sanskrit Sansthan text) [ch:] Chaukahambha's variants -- Sandhi For the convenience of word search, internal and external vowel Sandhis are decomposed by ^. eg. vizeSa^ukti < vizeSokti ca^iti < ceti horA^anyo < horAnyo ko +api < ko'pi Consonantal sandhis are retained. -- Compounds Members of compound words are sometimes separated by ^, but not consistent. -- Others Variants for the part beginning with * are supplied in [ ] . ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ kàma÷åtrasya viùayànukramaþ 1. sàdhàraõam 1. 1. (1) ÷àstra^saügrahaþ 1. 2. (2) trivargapratipattiþ 1. 3. (3) vidyàsamudde÷aþ 1. 4. (4) nàgarakavçttam 1. 5. (5) nàyakasahàyadåtãkarmavimar÷aþ 2. sàüprayogikaü 2. 1. (6) pramàõa^kàla^bhàvebhyo rata^avasthàpanam 2. 2. (7) àliïganavicàrà 2. 3. (8) cumbana^vikalpàs 2. 4. (9) nakharadanajàtayaþ 2. 5.(10) da÷ana^cchedyavihayo 2. 6.(11) saüve÷anaprakàrà÷ citraratàni 2. 7.(12) prahaõanaprayogàs tadyuktà÷ ca sãtkçta^upakramàþ 2. 8.(13) puruùopasçptàni puruùàyitaü 2. 9.(14) aupariùñakaü 2.10.(15) rata^arambha^avasànikaü rata^vi÷eùàþ praõayakalaha÷ ca 3. kanyàsaüprayuktakaü 3. 1.() varaõasaüvidhànam saübandhani÷cayaþ ca 3. 2.() kanyàvisrambhaõam 3. 3.() bàlàyàm upakramàþ iïgitàkàrasåcanam ca 3. 4.() ekapuruùàbhiyogàþ 3. 5.() vivàhayoga 4. bhàryàdhikàrikaü 4.1.()ekacàriõãvçttaü pravàsacaryà ca 4.2.()jyeùñhàdivçtta 5. pàradàrikaü 5.2.() paricayakàraõàny abhiyogà 5.3.() bhàvaparãkùà 5.4.() dåtãkarmàõi 5.5.() ã÷varakàmitaü 5.6.() àntaþpurikaü dàrarakùitakaü 6. vai÷ikaü 6.2.() kàntànuvçttaü 6.3.() arthàgamopàyà viraktaliïgàni viraktapratipattir niùkàsanakramàs 6.4.() vi÷ãrõapratisaüdhànaü 6.5.() làbhavi÷eùàþ 6.6.() arthànarthanubandhasaü÷ayavicàrà ve÷yàvi÷eùà÷ ca 7. aupaniùadikaü 7.1.() subhagaükaraõaü va÷ãkaraõaü vçùyà÷ ca yogàþ 7.2.() naùñaràgapratyànayanaü vçddhividhaya÷ citrà÷ ca yogà ............................................................... 1. sàdhàraõam 1.1.(1) ÷àstra^saügrahaþ 1.1.1/.dharma^artha^kàmebhyo namaþ//(p.2) 1.1.2/.÷àstre prakçtatvàt//(p.2) 1.1.3/.tat^samaya^avabodhakebhya÷ ca^àcàryebhyaþ//(p.3) 1.1.4/.tat^saübandhàt//(p.3) 1.1.5/.prajàpatir hi prajàþ sçùñvà tàùàü sthiti^nibandhanaü trivargasya sàdhanam adhyàyànàü ÷atasahasreõa^agre provàca//(p.3) 1.1.6/.tasya^ekade÷ikaü manuþ svàyaübhuvo dharma^adhikàrikaü pçthak cakàra//(p.4) 1.1.7/.bçhaspatir artha^adhikàrikam//(p.4) 1.1.8/.mahàdeva^anucara÷ ca nandã sahasreõa^adhyàyànàü pçthak kàmasåtraü provàca//(p.4) 1.1.9/.tad eva tu pa¤cabhir adhyàya÷atair auddàlakiþ ÷vetaketuþ saücikùepa//(p.4) 1.1.10/.tad eva tu punar adhyardhena^adhyàya÷atena sàdhàraõa^sàüprayogika^kanyà^saüprayuktaka^bhàryà^adhikàrika^pàradàrika^vai÷i ka^aupaniùadikaþ saptabhir adhikaraõair bàbhravyaþ pà¤càlaþ saücikùepa//(p.5) 1.1.11/.tasya ùaùñhaü vai÷ikam adhikaraõaü pàñaliputrikàõàü gaõikànàü niyogàd dattakaþ pçthak cakàra//(p.5) 1.1.12/.tat^prasaïgàc càràyaõaþ sàdhàraõam adhikaraõaü pçthak provàca/ suvarõanàbhaþ sàüprayogikam/ ghoñakamukhaþ kanyà^saüprayuktakam/ gonardãyo bhàryà^adhikàrikam/ goõikàputraþ pàradàrikam/ kucumàra aupaniùadikam iti/ 1.1.13/.evaü bahubhir àcàryais tacchàstraü khaõóa÷aþ praõãtam utsannakalpam abhåt/ 1.1.14/.tatra dattaka^àdibhiþ praõãtànàü ÷àstra^avayavànàm ekade÷atvàt, mahad iti ca bàbhravãyasya duradhyeyatvàt, saükùipya sarvam artham alpena granthena kàmasåtram idaü praõãtam//(p.6) 1.1.15/.tasya^ayaü prakaraõa^adhikaraõa^samudde÷aþ ---(p.7) 1.1.16/.÷àstra^saügrahaþ/ trivarga^pratipattiþ/ vidyà^samudde÷aþ/ nàgarika^vçttam/ nàyaka^sahàya^dåtãkarma^vimar÷aþ/ iti sàdhàraõaü prathamam adhikaraõam/ adhyàyàþ pa¤ca/ prakaraõàni pa¤ca/(p.7) 1.1.17/.pramàõa^kàla^bhàvebhyo rata^avasthàpanam/ prãti^vi÷eùàþ/ àliïgana^vicàràþ/ cumbana^vikalpàþ/ nakha^radana^jàtayaþ/ da÷ana^cchedya^vidhayaþ/ de÷yà upacàràþ/ saüve÷ana^prakàràþ/ citra^ratàni/ prahaõana^yogàþ/ tadyuktà÷ ca sãtkçta^upakramàþ/ puruùàyitam/ puruùopasçptàni/ aupariùñakam/ rata^àrambha^avasànikam/ rata^vi÷eùàþ/ praõayakalahaþ/ iti sàüprayogikaü dvitãyam adhikaraõam/ adhyàyà da÷a/ prakaraõàni saptada÷a/(p.7) 1.1.18/.varaõa^vidhànam/ saübandha^nirõayaþ/ kanyà^visrambhaõam/ *bàlàyà[ch:bàlàyàþ] upakramàþ/ iïgita^àkàra^såcanam/ eka^puruùa^abhiyogaþ/ prayojyasya^upàvartanam/ abhiyogata÷ ca kanyàyàþ pratipattiþ/ vivàha^yogaþ/ iti kanyà^saüprayuktakaü tçtãyam adhikaraõam/ adhyàyàþ pa¤ca/ prakaraõàni nava/(p.7) 1.1.19/.eka^càriõã^vçttam/ pravàsa^caryà/ sapatnãùu jyeùñhà^vçttam/ kaniùñhà^vçttam/ punarbhå^vçttam/ durbhagà^vçttam/ *àntaþpurikam[ch:antaþpurikam]/ puruùasya (p.8) bahvãùu pratipattiþ/ iti bhàryà^adhikàrikaü caturtham adhikaraõam/ adhyàyau dvau/ prakaraõàny aùñau/(p.8) 1.1.20/.strã^puruùa^÷ãla^avasthàpanam/ vyàvartana^kàraõàni/ strãùu siddhàþ puruùàþ/ ayatna^sàdhyà yoùitaþ/ paricaya^kàraõàni/ abhiyogàþ/ bhàva^parãkùà/ dåtã^karmàõi/ ã÷vara^kàmitam/ àntaþpurikaü dàra^rakùitakam/ iti pàra^dàrikaü pa¤camam adhikaraõam/ adhyàyàþ ùañ/ prakaraõàni da÷a/(p.8) 1.1.21/.gamya^cintà/ gamana^kàraõàni/ upàvartana^vidhiþ/ kànta^anuvartanam/ artha^àgama^upàyàþ/ virakta^liïgàni/ virakta^pratipattiþ/ niùkàsana^prakàràþ/ vi÷ãrõa^pratisaüdhànam/ làbha^vi÷eùaþ/ artha^anartha^anubandha^saü÷aya^vicàraþ/ ve÷yà^vi÷eùà÷ ca/ iti vai÷ikaü ùaùñham adhikaraõam/ adhyàyàþ ùañ/ prakaraõàni dvàda÷a/(p.8) 1.1.22/.subhagaü^karaõam/ va÷ãkaraõam/ vçùyà÷ ca yogàþ/ naùña^ràga^pratyànayanam/ vçddhi^vidhayaþ/ citrà÷ ca yogàþ/ ity aupaniùadikaü saptamam adhikaraõam/ adhyàyau dvau/ prakaraõàni ùañ/ (p.8) 1.1.23/.evaü ùañtriü÷ad adhyàyàþ/ catuþùaùñiþ prakaraõàni/ adhikaraõàni sapta/ sapàdaü ÷lokasahasram/ iti ÷àstrasya saügrahaþ//(p.8) 1.1.24a/.saükùepam imam uktvà^asya vistaro +ataþ pravakùyate/(p.9) 1.1.24b/.iùñaü hi viduùàü loke samàsa^vyàsa^bhàùaõam//(p.9) 1.2.(2) trivargapratipattiþ 1.2.1/.÷ata^àyur vai puruùo vibhajya kàlam anyonya^anubaddhaü parasparasya^anupaghàtakaü trivargaü seveta//(p.10) 1.2.2/.bàlye vidyà^grahaõa^àdãn arthàn//(p.10) 1.2.3/.kàmaü ca yauvane//(p.11) 1.2.4/.sthàvire dharmaü mokùaü ca//(p.11) 1.2.5/.anityatvàd àyuùo yathà^upapàdaü và seveta//(p.11) 1.2.6/.brahmacaryam eva tv à vidyà^grahaõàt//(p.11) 1.2.7/.alaukikatvàd adçùña^arthatvàd apravçttànàü yaj¤à^àdãnàü ÷àstràt pravartanam, *laukikatvàd[ch:laukitvàd] dçùña^arthatvàc ca pravçttebhya÷ ca màüsa^bhakùaõa^àdibhyaþ ÷àstràd eva nivàraõaü dharmaþ//(p.12) 1.2.8/.taü ÷ruter dharmaj¤a^samavàyàc ca pratipadyeta//(p.12) 1.2.9/.vidyà^bhåmi^hiraõya^pa÷u^dhànya^bhàõóa^upaskara^mitra^àdãnàm arjanam arjitasya vivardhanam arthaþ//(p.12) 1.2.10/.tam adhyakùa^pracàràd vàrtà^samayavidbhyo vaõigbhya÷ ca^iti//(p.13) 1.2.11/.srotra^tvak^cakùur^jihvà^ghràõànàm àtma^saüyuktena manasà^adhiùñhitànàü sveùu sveùu viùayeùv ànukålyataþ pravçttiþ kàmaþ//(p.13) 1.2.12/.spar÷a^vi÷eùa^viùayàt tv asya^abhimànika^sukha^anuviddhà phalavaty artha^pratãtiþ pràdhànyàt kàmaþ//(p.14) 1.2.13/.taü kàmasåtràn nàgarika^jana^samavàyàc ca pratipadyeta//(p.15) 1.2.14/.eùàü samavàye pårvaþ pårvo garãyàn//(p.15) 1.2.15/.artha÷ ca ràj¤aþ/ tan^målatvàl lokayàtràyàþ/ ve÷yàyà÷ ca^iti trivarga^pratipattiþ//(p.15) 1.2.16/.dharmasya^alaukikatvàt tadabhidhàyakaü ÷àstraü yuktam/ upàya^pårvakatvàd artha^siddheþ/ upàya^pratipattiþ ÷àstràt//(p.16) 1.2.17/.tiryag^yoniùv api tu svayaü pravçttatvàt kàmasya nityatvàc ca na ÷àstreõa kçtyam asti^ity àcàryàþ//(p.16) 1.2.18/.saüprayoga^paràdhãnatvàt strãpuüsayor upàyam apekùate//(p.16) 1.2.19/.sà ca^upàya^pratipattiþ kàmasåtràd iti vàtsyàyanaþ//(p.17) 1.2.20/.triyag^yoniùu punar anàvçtatvàt strãjàte÷ ca, çtau yàvad arthaü pravçtter abuddhi^pårvakatvàc ca pravçttãnàm anupàyaþ pratyayaþ//(p.17) 1.2.21/.na dharmàü÷ caret/ eùyat^phalatvàt, sàü÷ayikatvàc ca//(p.18) 1.2.22/.ko hy abàli÷o hastagataü paragataü kuryàt//(p.18) 1.2.23/.varam adya kapotaþ ÷vo mayåràt//(p.19) 1.2.24/.varaü sàü÷ayikàn niùkàd asàü÷ayikaþ kàrùàpaõaþ/ iti *laukàyatikàþ[ch:laukàyàtikàþ]//(p.19) 1.2.25/.÷àstrasya^anabhi÷aïkyatvàd abhicàra^anuvyàhàrayo÷ ca kvacit phala^dar÷anàn nakùatra^candra^sårya^tàrà^graha^cakrasya loka^arthaü buddhi^pårvakam iva pravçtter dar÷anàd varõa^à÷rama^àcàra^sthiti^lakùaõatvàc ca lokayàtràyà hastagatasya ca bãjasya bhaviùyataþ sasya^arthe tyàga^dar÷anàc cared dharmàn iti vàtsyàyanaþ//(p.19) 1.2.26/.na^arthàü÷ caret/ prayatnato +api hy ete +anuùñhãyamànà na^eva kadàcit syuþ// ananuùñhãyamànà api yadçcchayà bhaveyuþ//(p.21) 1.2.27/.tat^sarvaü kàlakàritam iti//(p.21) 1.2.28/.kàla eva hi puruùàn artha^anarthayor jaya^paràjayayoþ sukha^duþkhayo÷ ca sthàpayati//(p.21) 1.2.29/.kàlena balir indraþ kçtaþ/ kàlena *vyavaropitaþ[ch:vyaparopitaþ]/ kàla eva punar apy enaü kartà^iti kàla^kàraõikàþ//(p.22) 1.2.30/.puruùa^kàra^pårvakatvàt sarva^pravçttãnàm upàyaþ pratyayaþ//(p.22) 1.2.31/.ava÷yaü bhàvino +apy arthasya^upàya^pårvakatvàd eva/ na niùkarmaõo bhadram asti^iti vàtsyàyanaþ//(p.23) 1.2.32/.na kàmàü÷ caret/ dharma^arthayoþ pradhànayor evam anyeùàü ca satàü pratyanãkatvàt/ anartha^jana^saüsargam asad^vyavasàyam a÷aucam anàyatiü ca^ete puruùasya janayanti//(p.23) 1.2.33/.tathà pramàdaü làghavam apratyayam agràhyatàü ca/(p.23) 1.2.34/.bahava÷ ca kàmava÷agàþ sagaõà eva vinaùñàþ ÷råyante//(p.24) 1.2.35/.yathà dàõóakyo nàma bhojaþ kàmàd bràhmaõa^kanyàm abhimanyamànaþ sabandhu^ràùñro vinanà÷a//(p.24) 1.2.36/.devaràja÷ ca^ahalyàm atibala÷ ca kãcako draupadãü ràvaõa÷ ca sãtàm apare ca^anye ca bahavo dç÷yante kàmava÷agà vinaùñà ity artha^cintakàþ//(p.24) 1.2.37/.÷arãra^sthiti^hetutvàd àhàra^sadharmàõo hi kàmàþ/ phala^bhåtà÷ ca dharma^arthayoþ//(p.25) 1.2.38/.boddhavyaü tu doùeùv iva/ na hi bhikùukàþ santi^iti sthàlyo na^adhi÷rãyante/ na hi mçgàþ santi^iti yavà na^upayanta iti vàtsyàyanaþ//(p.25) bhavanti ca^atra ÷lokàþ: ---(p.25) 1.2.39ab/.evam arthaü ca kàmaü ca dharmaü ca^upàcaran naraþ/(p.25) 1.2.39cd/.iha^amutra ca niþ÷alyam atyantaü sukham a÷nute//(p.25) 1.2.40ab/.kiü syàt paratra^ity à÷aïkà kàrye yasmin na jàyate/(p.26) 1.2.40cd/.na ca^arthaghnaü sukhaü ca^iti ÷iùñàs tatra vyavasthitàþ//(p.26) 1.2.41ab/.trivarga^sàdhakaü yat syàd dvayor ekasya và punaþ/(p.26) 1.2.41cd/.kàryaü tad api kurvãta na tv eka^arthaü dvi^bàdhakam//(p.26) 1.3.(3) vidyàsamudde÷aþ 1.3.1/.dharma^artha^aïgavidyà^kàlàn anuparodhayan kàmasåtraü tad^aïgavidyà÷ ca puruùo +adhãyãta//(p.27) 1.3.2/.pràg^yauvanàt strã/ prattà ca patyur abhipràyàt/ 1.3.3/.yoùitàü ÷àstra^grahaõasya^abhàvàd anarthakam iha ÷àstre strã^÷àsanam ity àcàryàþ//(p.27) 1.3.4/.prayoga^grahaõaü tv àsàm/ prayogasya ca ÷àstra^pårvakatvàd iti vàtsyàyanaþ//(p.28) 1.3.5/.tan na kevalam iha^eva/ sarvatra hi loke kati cid eva ÷àstraj¤àþ/ sarvajana^viùaya÷ ca prayogaþ//(p.28) 1.3.6/.prayogasya ca dårastham api ÷àstram eva hetuþ//(p.28) 1.3.7/.asti vyàkaraõam ity avaiyàkaraõà api yàj¤ikà åhaü kratuùu prayu¤jate//(p.29) 1.3.8/.asti jyautiùam iti puõya^aheùu karma kurvate//(p.29) 1.3.9/.tathà^a÷va^àrohà gaja^àrohà÷ ca^a÷vàn gajàü÷ ca^anadhigata^÷àstrà api vinayante//(p.29) 1.3.10/.tathà^asti ràjà^iti dårasthà api janapadà na maryàdàm ativartante tadvad etat//(p.29) 1.3.11/.santy api khalu ÷àstra^prahata^buddhayo gaõikà ràjaputryo mahàmàtra^duhitara÷ ca//(p.30) 1.3.12/.tasmàd vai÷vàsikàj janàd rahasi prayogठchàstram ekade÷aü và strã gçhõãyàt//(p.30) 1.3.13/.abhyàsa^prayojyàü÷ ca càtuþùaùñikàn yogàn kanyà rahasy ekàkiny abhyaset//(p.30) 1.3.14/.àcàryàs tu kanyànàü pravçtta^puruùa^saüprayogà saha^saüpravçddhà dhàtreyikà/ tathà^bhåtà và niratyaya^saübhàùaõà sakhã/ savayà÷ ca màtçùvasà/ visrabdhà tat^sthànãyà vçddha^dàsã/ pårva^saüsçùñà và bhikùukã/ svasà ca vi÷vàsa^prayogàt//(p.30) 1.3.15/.gãtaü, vàdyaü, nçtyaü, àlekhyaü, vi÷eùakacchedyaü, taõóula^kusuma^vali^vikàràþ, puùpa^àstaraõaü, da÷ana^vasana^aïga^ràgaþ, maõi^bhåmikà^karma, ÷ayana^racanam, udaka^vàdyam, udaka^àghàtaþ, citrà÷ ca yogàþ, màlya^grathana^vikalpàþ, ÷ekharakà^pãóa^yojanaü, nepathya^prayogàþ, karõa^pattra^bhaïgàþ, gandha^yuktiþ, bhåùaõa^yojanam,(p.32) aindrajàlàþ, kaucumàrà÷ ca yogàþ, hasta^làghavaü, vicitra^÷àka^yåùa^bhakùya^vikàra^kriyà, pànaka^rasa^ràga^àsava^yojanaü, såcãvàna^karmàõi, såtra^krãóà, vãõà^óamaruka^vàdyàni, prahelikà, pratimàlà, durvàcakayogàþ, pustaka^vàcanaü, nàñaka^àkhyàyikà^dar÷anaü, kàvya^samasyà^påraõaü, paññikà^*vetra^vàna[ch:vàna.vetra]^vikalpàþ, takùa^karmàõi, takùaõaü, vàstu^vidyà, råpya^*ratna[ch omits]^parãkùà, dhàtu^vàdaþ, maõi^ràga^àkara^j¤ànaü, vçkùàyurveda^yogàþ, meùa^kukkuña^làvaka^yuddha^vidhiþ, ÷uka^sàrikà^pralàpanam, utsàdane saüvàhane ke÷a^mardane ca kau÷alyaü[ch:kau÷alaü], akùara^muùñikà^kathanaü, mlecchita^vikalpàþ, de÷a^bhàùà^vij¤ànaü, puùpa^÷akañikà, nimitta^j¤ànaü, yantra^màtçkà, dhàraõa^màtçkà, saüpàthyaü, mànasã, kàvya^kriyà, abhidhàna^*koùaþ[ch:kàùaþ], chando^j¤ànaü, kriyà^kalpaþ, chalitaka^yogàþ, vastra^gopanàni, *dyåti^vi÷eùàþ[ch:dyåta^vi÷eùaþ], àkarùa^krãóà, bàla^krãóanakàni, vainayikãnàü (p.33) vaijayikãnàü vyàyàmikãnàü ca vidyànàü j¤ànam, iti catuþùaùñir aïgavidyàþ kàmasåtrasya^avayavinyaþ//(p.34) 1.3.16/.pà¤càlikã ca catuþùaùñir aparà/ tasyàþ prayogàn anvavetya sàüprayogike vakùyàmaþ/ kàmasya tad^àtmakatvàt//(p.41) 1.3.17a/.àbhir abhyucchrità ve÷yà ÷ãla^råpa^guõa^anvità/(p.41) 1.3.17b/.labhate gaõikà^÷abdaü sthànaü ca janasaüsadi//(p.41) 1.3.18a/.påjità sà sadà ràj¤à guõavadbhi÷ ca saüstutà/(p.42) 1.3.18b/.pràrthanãyà^abhigamyà ca lakùya^bhåtà ca jàyate//(p.42) 1.3.19a/.yogaj¤à ràjaputrã ca mahàmàtra^sutà tathà/(p.42) 1.3.19b/.sahasra^*antaþpunar[ch:antaþpuram] api svava÷e kurute patim//(p.42) 1.3.20a/.tathà pativiyoge ca vyasanaü dàruõaü gatà/(p.42) 1.3.20b/.de÷a^antare +api vidyàbhiþ sà sukhena^eva jãvati//(p.42) 1.3.21a/.naraþ kalàsu ku÷alo vàcàla÷ càñukàrakaþ/(p.42) 1.3.21b/.asaüstuto +api nàrãõàü cittam à÷v eva vindati//(p.42) 1.3.22a/.kalànàü grahanàd eva saubhàgyam upajàyate/(p.42) 1.3.22b/.de÷a^kàlau tv apekùya^àsàü prayogaþ saübhaven na và//(p.42) 1.4.(4) nàgarakavçttam 1.4.1/.gçhãtavidyaþ pratigraha^jaya^kraya^nirve÷a^adhigatair arthair anvaya^àgatair ubhayair và gàrhasthyam adhigamya nàgaraka^vçttaü varteta//(p.43) 1.4.2/.nagare pattane kharvañe mahati và sajjana^à÷raye sthànam/ yàtrà^va÷àd và//(p.44) 1.4.3/.tatra bhavanam àsanna^udakaü vçkùa^vàñikàvad vibhakta^karma^kakùaü dvi^vàsa^gçhaü kàrayet//(p.44) 1.4.4/.bàhye ca vàsa^gçhe su÷lakùõam ubhaya^upadhànaü madhye vinataü ÷ukla^uttara^cchadaü ÷ayanãyaü syàt/ prati÷ayyikà ca/ tasya ÷iro^bhàge kårca^sthànam, vedikà ca/ tatra ràtri^÷eùam anulepanaü màlyaü siktha^karaõóakaü saugandhika^puñikà màtuluïga^tvacas tàmbålàni ca syuþ/ bhåmau patad^grahaþ/ nàga^danta^avasaktà vãõà/citraphalakam/ vartikàsamudgakaþ/ yaþ ka÷cit pustakaþ/ kuraõñakamàlà÷ ca/ nàtidåre bhåmau vçtta^àstaraõaü samastakam/ àkarùa^phalakaü dyåta^phalakaü ca/ tasya bahiþ krãóà^÷akuni^pa¤jaràõi/ ekànte ca takùa^takùaõa^sthànam anyàsàü ca krãóànàm/ svàstãrõà preïkhàdolà vçkùavàñikàyàü sapracchàyà/ sthaõóila^pãñhikà ca sakusumeti bhavana^vinyàsaþ//(p.45) 1.4.5/.sa pràtar utthàya kçta^niyata^kçtyaþ, gçhãta^danta^dhàvanaþ, màtrayà^anulepanaü dhåpaü srajam iti ca gçhãtvà, dattvà sikthakam alaktakaü ca, dçùñvà^àdar÷e mukham, gçhãta^mukha^vàsa^tàmbålaþ, kàryàõy anutiùñhet//(p.47) 1.4.6/.nityaü snànam/ dvitãyakam utsàdanam/ tçtãyakaþ phenakaþ/ caturthakam àyuùyam/ pa¤camakaü da÷amakaü và pratyàyuùyam ity ahãnam/ sàtatyàc ca saüvçta^kakùà^sveda^apanodaþ/ 1.4.7/.pårvàhõa^aparàhõayor bhojanam/ sàyaü càràyaõasya/ 1.4.8/.bhojana^anantaraü ÷uka^sàrikà^pralàpana^vyàpàràþ/ làvaka^*kukkaña[ch:kukkuña]^meùa^yuddhàni/ tàs tà÷ ca kalà^krãóàþ/ pãñhamarda^viña^vidåùaka^àyattà vyàpàràþ/ divà^÷ayyà ca/ 1.4.9/.gçhãta^prasàdhanasya^aparàhõe goùñhã^vihàràþ/ 1.4.10/.pradoùe ca saügãtakàni/ tad ante ca prasàdhite vàsa^gçhe saücàrita^surabhi^dhåpe sasahàyasya ÷ayyàyàm abhisàrikàõàü pratãkùaõam, 1.4.11/.dåtãnàü preùaõam, svayaü và gamanam/ 1.4.12/.àgatànàü ca manoharair àlàpair upacàrai÷ ca sasahàyasya^upakramàþ/ 1.4.13/.varùa^pramçùñane pathyànàü durdinà^abhisàrikàõàü svayam eva punar maõóanam, mitra^janena và paricaraõam ity àhoràtrikam//(p.48) 1.4.14/.ghañà^nibandhanam, goùñhã^samavàyaþ, samàpànakam, udyàna^gamanam, samasyàþ krãóà÷ ca pravartayet/ 1.4.15/.pakùasya màsasya và praj¤àte (p.50) +ahani sarasvatyà bhavane niyuktànàü nityaü samàjaþ/ 1.4.16/.ku÷ãlavà÷ ca^àgantavaþ prekùaõakam eùàü dadyuþ/ dvitãye +ahani tebhyaþ påjà niyataü labheran/ tato yathà÷raddham eùàü dar÷anam utsargo và/ vyasana^utsaveùu ca^eùàü parasparasya^ekakàryatà/ 1.4.17/.àgantånàü ca kçta^samavàyànàü påjanam abhyupapatti÷ ca/ iti gaõa^dharmaþ/ 1.4.18/.etena taü taü devatà^vi÷eùam uddi÷ya saübhàvita^sthitayo ghañà vyàkhyàtàþ//(p.51) 1.4.19/.ve÷yà^bhavane sabhàyàm anyatamasya^*udavasite[ch:udvasite] và samàna^vidyà^buddhi^÷ãla^vitta^vayasàü saha ve÷yàbhir anuråpair àlàpair àsana^bandho goùñhã/ 1.4.20/.tatra ca^eùàü kàvya^samasyà kalàsamasyà và/ 1.4.21/.tasyàm ujjvalà loka^kàntàþ påjyàþ/ prãtisamànà÷ *càhàritàþ[ch:càhàritaþ]//(p.53) 1.4.22/.paraspara^bhavaneùu ca^àpànakàni//(p.53) 1.4.23/.tatra madhu^maireya^surà^àsavàn vividha^lavaõa^phala^harita^÷àka^tikta^kañuka^(p.53)amla^upadaü÷àn ve÷yàþ pàyayeyur anupibeyu÷ ca/ 1.4.24/.etena^udyàna^gamanaü vyàkhyàtam//(p.54) 1.4.25/.pårvàhõa eva svalaükçtàs turaga^adhiråóhà ve÷yàbhiþ saha paricàraka^anugatà gaccheyuþ/ daivasikãü ca yàtràü tatra^anubhåya kukkuña^yuddha^dyåtaiþ prekùàbhir anukålai÷ ca ceùñitaiþ kàlaü gamayitvà aparàhõe gçhãta^tad^udyàna^upabhoga^cihnàs tathà^eva pratyàvrajeyuþ/ 1.4.26/.etena racita^udgràha^udakànàü grãùme jala^krãóà^gamanaü vyàkhyàtam//(p.54) 1.4.27/.yakùa^ràtriþ/ kaumudã^jàgaraþ/ suvasantakaþ//(p.55) 1.4.28/.sahakàra^bha¤jikà, abhyåùakhàdikà, visakhàdikà, navapatrikà, udakakùveóikà, pà¤càla^anuyànam, eka^÷àlmalã, kadambayuddhàni, tàs tà÷ ca màhimànyo de÷yà÷ ca krãóà janebhyo vi÷iùñam àcareyuþ/ iti saübhåya krãóàþ//(p.56) 1.4.29/.ekacàriõa÷ ca vibhava^sàmarthyàd 1.4.30/.gaõikàyà nàyikàyà÷ ca sakhãbhir nàgarakai÷ ca saha caritam etena vyàkhyàtam//(p.57) 1.4.31/.avibhavas tu ÷arãra^màtro mallikà^phenaka^kaùàya^màtra^paricchadaþ påjyàd (p.57)de÷àd àgataþ kalàsu vicakùaõas tad^upade÷ena goùñhyàü ve÷a^ucite ca vçtte sàdhayed àtmànam iti pãñha^mardaþ//(p.58) 1.4.32/.bhukta^vibhavas tu guõavàn sakalatro ve÷e goùñhyàü ca bahumatas tad upajãvã ca viñaþ//(p.58) 1.4.33/.ekade÷a^vidyas tu krãóanako vi÷vàsya÷ ca vidåùakaþ/ vaihàsiko và/ 1.4.34/.ete ve÷yànàü nàgarakàõàü ca mantriõaþ saüdhi^vigraha^niyuktàþ//(p.59) 1.4.35/.tair bhikùukyaþ kalà^vidagdhà muõóà vçùalyo vçddha^gaõikà÷ ca vyàkhyàtàþ//(p.59) 1.4.36/.gràma^vàsã ca sajàtàn vicakùaõàn kautåhalikàn protsàhya nàgarakajanasya vçttaü varõaya¤ ÷raddhàü ca janayaüs tad eva^anukurvãta/ goùñhã÷ ca pravartayet/ saügatyà janam anura¤jayet/ karmasu ca sàhàyyena ca^anugçhõãyàt/ upakàrayec ca/ iti nàgaraka^vçttam//(p.59) 1.4.37a/.na^atyantaü saüskçtena^eva na^atyantaü de÷a^bhàùayà/(p.60) 1.4.37b/.kathàü goùñhãùu kathayaül loke bahumato bhavet//(p.60) 1.4.38a/.yà goùñhã loka^vidviùñà yà ca svaira^visarpiõã/(p.60) 1.4.38b/.parahiüsà^àtmikà yà ca na tàm avatared budhaþ//(p.60) 1.4.39a/.loka^citta^anuvartinyà krãóà^màtra^ekakàryayà/(p.60) 1.4.39b/.goùñhyà sahacaran vidvàül loke siddhiü niyacchati//(p.60) 1.5.(5) nàyakasahàyadåtãkarmavimar÷aþ 1.5.1/.kàma÷ caturùu varõeùu savarõataþ ÷àstrata÷ ca^ananya^pårvàyàü prayujyamànaþ putrãyo ya÷asyo laukika÷ ca bhavati//(p.61) 1.5.2/.tad^viparãta uttama^varõàsu para^parigçhãtàsu ca/ pratiùiddho +avara^varõàsv aniravasitàsu/ ve÷yàsu punarbhåùu ca na ÷iùño na pratiùiddhaþ/ sukha^arthatvàt//(p.61) 1.5.3/.tatra nàyikàs tisraþ kanyà punarbhår ve÷yà ca/ iti//(p.62) 1.5.4/.anyakàraõa^va÷àt paraparigçhãtàpi pàkùikã caturthã^iti goõikàputraþ//(p.63) 1.5.5/.sa yadà manyate svairiõãyam//(p.63) 1.5.6/.anyato +api bahu÷o vyavasita^càritrà tasyàü ve÷yàyàm iva gamanam uttama^varõinyàm api na dharma^pãóàü kariùyati/ punarbhår iyam//(p.63) 1.5.7/.anya^pårvà^avaruddhà na^atra ÷aïkà^asti//(p.64) 1.5.8/.patiü và mahàntam ã÷varam asmad^amitra^saüsçùñam iyam avagçhya prabhutvena carati/ sà mayà saüsçùñà snehàd enaü vyàvartayiùyati//(p.64) 1.5.9/.virasaü và mayi ÷aktam apakartukàmaü ca prakçtim àpàdayiùyati//(p.64) 1.5.10/.tayà và mitrã^kçtena mitra^kàryam amitra^pratãghàtam anyad và duùpratipàdakaü kàryaü sàdhayiùyàmi//(p.65) 1.5.11/.saüsçùño và^anayà hatvà^asyàþ patim asmadbhàvyaü tad ai÷varyam evam adhigamiùyàmi//(p.65) 1.5.12/.niratyayaü và^asyà gamanam artha^anubaddham/ ahaü ca niþsàratvàt kùãõa^vçtty^upàyaþ/ so +aham anena^upàyena taddhanam atimahad akçcchràd adhigamiùyàmi/ 1.5.13/.marmaj¤à và mayi dçdham abhikàmà sà màm anicchantaü doùa^vikhyàpànena dåùayiùyati//(p.65) 1.5.14/.asad^bhåtaü và doùaü ÷raddheyaü duùparihàraü mayi kùepsyati yena me vinà÷aþ syàt//(p.66) 1.5.15/.àyatimantaü và va÷yaü patiü matto vibhidya dviùataþ saügràhayiùyati//(p.66) 1.5.16/.svayaü và taiþ saha saüsçjyeta/ madavarodhànàü và dåùayità patir asyàs tad asyàham api dàràn eva dåùayan pratikariùyàmi//(p.66) 1.5.17/.ràjaniyogàc ca^antarvartinaü ÷atruü vàsya nirhaniùyàmi//(p.66) 1.5.18/.yàmanyàü kàmayiùye sàsyà va÷agà/ tàm anena saükrameõa^adhigamiùyàmi/ 1.5.19/.kanyàm alabhyàü vàtmàdhãnàm artharåpavatãü mayi saükràmayiùyati/ 1.5.20/.mama^amitro vàsyàþ patyà sahaikãbhàvam upagatas tam anayà rasena yojayiùyàmi^ity evam àdibhiþ kàraõaiþ parastriyam api prakurvãta//(p.67) 1.5.21/.iti sàhasikyaü na kevalaü ràgàd eva/ iti para^parigraha^gamana^kàraõàni/ 1.5.22/.etair eva kàraõair mahàmàtra^saübaddhà ràja^saübaddhà và tatra^eka^de÷a^càriõã kà cid anyà và kàrya^saüpàdinã vidhavà pa¤camã^iti càràyaõaþ/ 1.5.23/.saiva pravrajità ùaùñhã^iti suvarõanàbhaþ/ 1.5.24/.gaõikàyà duhità paricàrikà vànanya^pårvà saptamã^iti ghoñakamukhaþ/ 1.5.25/.utkrànta^bàla^bhàvà kulayuvatir upacàra^anyatvàd aùñamã^iti gonardãyaþ/ 1.5.26/.kàrya^antara^abhàvàd etàsàm api pårvàsv eva^upalakùaõam, tasmàc catasra eva nàyikà iti vàtsyàyanaþ/ 1.5.27/.bhinnatvàt tçtãyà prakçtiþ pa¤camã^ity eke//(p.67) 1.5.28/.eka eva tu sàrva^laukiko nàyakaþ/ pracchannas tu dvitãyaþ/ vi÷eùà^làbhàt/ uttama^adhama^madhyamatàü tu guõa^aguõato vidyàt/ tàüs tu^ubhayor api guõa^aguõàn vai÷ike vakùyàmaþ//(p.69) 1.5.29/.agamyàs tv eva^etàþ ---kuùñhiny unmattà patità bhinnarahasyà prakà÷apràrthinã gatapràyayauvanà^ati÷vetà^atikçùõà durgandhà saübandhinã sakhã pravrajità saübandhi^sakhi^÷rotriya^ràjadàrà÷ ca//(p.69) 1.5.30/.dçùña^pa¤ca^puruùà na^agamyà kà cid asti^iti bàbhravãyàþ//(p.70) 1.5.31/.saübandhi^sakhi^÷rotriya^ràjadàra^varjam iti goõikàputraþ//(p.70) 1.5.32/.saha pàüsu^krãóitam upakàra^saübaddhaü samàna^÷ãla^vyasanaü saha^adhyàyinaü ya÷ ca^asya marmàõi rahasyàni ca vidyàt, yasya ca^ayaü vidyàd và dhàtrapatyaü sahasaüvçddhaü mitram//(p.71) 1.5.33/.pitç^paitàmaham avisaüvàdakam adçùña^vaikçtaü va÷yaü dhruvam alobha^÷ãlam aparihàryam amantra^visràvi^iti mitrasaüpat//(p.71) 1.5.34/.rajaka^nàpita^màlàkàra^gàndhika^saurika^bhikùuka^gopàlaka^tàmbålika^s auvarõika^pãñhamarda^viña^vidåùakàdayo mitràõi/ tad^yoùin^mitrà÷ ca nàgarakàþ syur iti vàtsyàyanaþ//(p.72) 1.5.35/.yad ubhayoþ sàdhàraõam ubhayatrodàraü vi÷eùato nàyikàyàþ suvisrabdhaü tatra dåtakarma//(p.72) 1.5.36/.pañutà dhàrùñyam iïgitàkàraj¤atà pratàraõa^kàlaj¤atà viùahya^buddhitvaü laghvã pratipattiþ sa^upàyà ca^iti dåtaguõàþ//(p.72) bhavati ca^atra ÷lokaþ ---(p.73) 1.5.37ab/.àtmavàn mitravàn yukto bhàvaj¤o de÷a^kàlavit/(p.73) 1.5.37cd/.alabhyàm apy ayatnena striyaü saüsàdhayen naraþ//(p.73) 2. sàüprayogikaü nàma dvitãyam adhikaraõam 2.1.(6) pramàõa^kàla^bhàvebhyo rata^avasthàpanam 2.1.1/.÷a÷o vçùo +a÷va iti liïgato nàyaka^vi÷eùàþ/ nàyikà punarmçgã vaóavà hastinã ca^iti//(p.74) 2.1.2/.tatra sadç÷a^saüprayoge samaratàni trãõi//(p.74) 2.1.3/.viparyayeõa viùamàõi ùañ/ viùameùv api puruùa^àdhikyaü ced anantara^saüprayoge dve ucca^rate/ vyavahitam ekam uccatararatam/ viparyaye punar dve nãca^rate/ vyavahitam ekaü nãcatara^rataü ca/ teùu samàni ÷reùñhàni/ tara^÷abda^aïkite dve kaniùñhe/ ÷eùàõi madhyamàni//(p.75) 2.1.4/.sàmye +apy ucca^aïkaü nãca^aïkàj jyàyaþ/ iti pramàõato nava^ratàni//(p.76) 2.1.5/.yasya saüprayoga^kàle prãtir udàsãnà vãryam alpaü kùatàni ca na sahate sa manda^vegaþ//(p.76) 2.1.6/.tad viparyayau madhyama^caõóa^vegau bhavatas tathà nàyikà^api//(p.77) 2.1.7/.tatra^api pramàõavad eva nava^ratàni//(p.77) 2.1.8/.tadvat kàlato +api ÷ãghra^madhya^cirakàlà nàyakàþ//(p.77) 2.1.9/.tatra striyàü vivàdaþ//(p.77) 2.1.10/.na strã puruùavad eva bhàvam adhigacchati//(p.77) 2.1.11/.sàtatyàt tv asyàþ puruùeõa kaõóåtir apanudyate//(p.77) 2.1.12/.sà punar àbhimànikena sukhena saüsçùñà rasa^antaraü janayati/ tasmin sukha^buddhir asyàþ/ 2.1.13/.puruùa^*pratãte÷[ch:prãte÷] ca^anabhij¤atvàt kathaü te sukham iti praùñum a÷akyatvàt/ 2.1.14/.katham etad upalabhyata iti cet puruùo hi ratim adhigamya svecchayà viramati, na striyam apekùate, na tv evaü strã^ity auddàlakiþ//(p.78) 2.1.15/.tatra^etat syàt/ cira^vege nàyake striyo +anurajyante ÷ãghra^vegasya bhàvam anàsàdya^avasàne +abhyasåyinyo *bhavati[ch:bhavanti]/ tat sarvaü bhàva^pràpter apràpte÷ ca lakùaõam//(p.79) 2.1.16/.tac ca na/ kaõóåti^pratãkàro +api hi dãrgha^kàlaü priya iti/ etad upapadyata eva/ tasmàt saüdigdhatvàd alakùaõam iti//(p.80) 2.1.17a/.saüyoge yoùitaþ puüsà kaõóåtir apanudyate/(p.80) 2.1.17b/.tac ca abhimàna^saüsçùñaü sukham ity abhidhãyate//(p.80) 2.1.18/.sàtatyàd yuvatir àrambhàt prabhçti bhàvam adhigacchati/ puruùaþ punar anta eva/ etad upapannataram/ na hy asatyàü bhàva^pràptau garbha^saübhava iti bàbhravãyàþ//(p.80) 2.1.19/.atra^api tàv eva^a÷aïkà^parihàrau bhåyaþ//(p.81) 2.1.20/.tatra^etat syàt --- sàtatyena rasa^pràptàv àrambha^kàle madhyastha^cittatà na^atisahiùõutà ca/ tataþ krameõa^adhiko ràga^yogaþ ÷arãre nirapekùatvam/ ante ca viràma^abhãpsà^ity etad upapannam iti//(p.82) 2.1.21/.tac ca na/ sàmànye +api bhrànti^saüskàre kulàlacakrasya bhramarakasya và bhràntàv eva vartamànasya pràrambhe manda^vegatà tata÷ ca krameõa påraõam vegasyà^ity upapadyate/ dhàtu^kùayàc ca viràma^abhãpsà^iti/ tasmàd anàkùepaþ//(p.82) 2.1.22a/.suratà^ante sukhaü puüsàü strãõàü tu satataü sukham/(p.83) 2.1.22b/.dhàtu^kùaya^nimittà ca viràma^icchà^upajàyate//(p.83) 2.1.23/.tasmàt puruùavad eva yoùito +api rasa^vyaktir draùñavyà// 2.1.24/.kathaü hi samànàyàm eva^àkçtàv eka^artham abhiprapannayoþ kàrya^vailakùaõyaü syàd 2.1.25/.upàya^vailakùaõyàd abhimàna^vailakùaõyàc ca//(p.83) 2.1.26/.katham upàya^vailakùaõyaü tu sargàt/ kartà hi puruùo +adhikaraõaü yuvatiþ/ anyathà hi kartà kriyàü pratipadyate +anyathà ca^àdhàraþ/ tasmàc ca^upàya^vailakùaõyàt sargàd abhimàna^vailakùaõyam api bhavati/ abhiyoktà^aham iti puruùo +anurajyate/ abhiyuktà^aham anena^iti yuvatir iti vàtsyàyanaþ//(p.84) 2.1.27/.tatra^etat syàd upàya^vailakùaõyavad eva hi kàrya^vailakùaõyam api kasmàn na syàd iti/ tac ca na/ hetumad upàya^vailakùaõyam/ tatra kartràdhàrayor bhinna^lakùaõatvàd ahetumat kàrya^vailakùaõyam anyàyyaü syàt/ àkçter abhedàd iti/ (p.85) 2.1.28/.tatra^etat syàt/ saühatya kàrakair eko +artho +abhinirvartyate/ pçthak pçthak svàrtha^sàdhakau punar imau tad ayuktam iti//(p.85) 2.1.29/.tac ca na/ yugapad aneka^artha^siddhir api dç÷yate/ yathà meùayor abhighàte kapitthayor bhede mallayor yuddha iti/ na tatra kàraka^bheda iti ced iha^api na vastu^bheda iti/ upàya^vailakùaõyaü tu sargàd iti tad abhihitaü purastàt/ tena^ubhayor api sadç÷ã sukha^pratipattir iti//(p.86) 2.1.30a/.jàter abhedàd daüpatyoþ sadç÷aü sukham iùyate/(p.87) 2.1.30b/.tasmàt tathà^upacaryà strã yathà^agre pràpnuyàd ratim//(p.87) 2.1.31/.sadç÷atvasya siddhatvàt, kàla^yoginy api bhàvato +api kàlataþ pramàõavad eva nava ratàni//(p.87) 2.1.32/.raso ratiþ prãtir bhàvo ràgo vegaþ samàptir iti rati^paryàyàþ/ saüprayogo rataü rahaþ ÷ayanaü mohanaü surata^paryàyàþ//(p.88) 2.1.33/.pramàõa^kàla^bhàvajànàü saüprayogàõàm ekaikasya navavidhatvàt teùàü vyatikare surata^saükhyà na ÷akyate kartum/ atibahutvàt//(p.88) 2.1.34/.teùu tarkàd upacàràn prayojayed iti vàtsyàyanaþ//(p.89) 2.1.35/.prathama^rate caõóa^vegatà ÷ãghra^kàlatà ca puruùasya, tad viparãtam uttareùu/ yoùitaþ punar etad eva viparãtam/ à dhàtu^kùayàt/ 2.1.36/.pràk ca strã^dhàtu^kùayàt puruùa^dhàtu^kùaya iti pràyovàdaþ//(p.90) 2.1.37a/.mçdutvàd upamçdyatvàn nisargàc ca^eva yoùitaþ/(p.91) 2.1.37b/.pràpnuvanty à÷u tàþ prãtim ity àcàryà vyavasthitàþ//(p.91) 2.1.38a/.etàvad eva yuktànàü vyàkhyàtaü sàüprayogikam/(p.92) 2.1.38b/.mandànàm avabodha^arthaü vistaro +ataþ pravakùyate//(p.92) 2.1.39a/.abhyàsàd abhimànàc ca tathà saüpratyayàd api(p.92) 2.1.39b/.viùayebhya÷ ca tantraj¤àþ prãtim àhu÷ caturvidhàm//(p.92) 2.1.40a/.÷abda^àdibhyo bahirbhåtà yà karma^abhyàsa^lakùaõà/(p.92) 2.1.40b/.prãtiþ sàbhyàsikã j¤eyà mçgayà^àdiùu karmasu//(p.92) 2.1.41a/.anabhyasteùv api purà karmasv aviùaya^àtmikà/(p.92) 2.1.41b/.saükalpàj jàyate prãtir yà sà syàd àbhimànikã//(p.92) 2.1.42a/.prakçter yà tçtãyasyàþ striyà÷ ca^eva^upariùñake/(p.93) 2.1.42b/.teùu teùu ca vij¤eyà cumbana^àdiùu karmasu//(p.93) 2.1.43a/.na^anyo +ayam iti yatra syàd anyasmin prãti^kàraõe/(p.93) 2.1.43b/.tantraj¤aiþ kathyate sà^api prãtiþ saüpratyaya^àtmikà//(p.93) 2.1.44a/.pratyakùà lokataþ siddhà yà prãtir viùaya^àtmikà/(p.94) 2.1.44b/.pradhàna^phalavattvàt sà tad arthà÷ ca^itarà api//(p.94) 2.1.45a/.prãtãr etàþ paràmç÷ya ÷àstrataþ ÷àstra^lakùaõàþ/(p.94) 2.1.45b/.yo yathà vartate bhàvas taü tathà^eva prayojayet//(p.94) 2.2.(7) àliïganavicàrà 2.2.1/.saüprayoga^aïgaü catuþùaùñir ity àcakùate/ catuþùaùñi^prakaraõatvàt//(p.95) 2.2.2/.÷àstram eva^idaü catuþùaùñir ity àcàrya^vàdaþ//(p.95) 2.2.3/.kalànàü catuþùaùñitvàt tàsàü ca saüprayoga^aïga^bhåtatvàt kalà^samåho và catuþùaùñir iti/ çcàü da÷atayãnàü ca saüj¤itatvàt/ iha^api tad^artha^saübandhàt/ pa¤càla^saübandhàc ca bahv^çcair eùà påjà^arthaü saüj¤à pravartità ity eke//(p.95) 2.2.4/.àliïgana^cumbana^nakha^cchedya^da÷ana^cchedya^saüve÷ana^sãtkçta^puru ùa^àyita^aupariùñakànàm aùñànàm aùñadhà vikalpa^bhedàd aùñàv aùñakà÷ catuþùaùñir iti bàbhravãyàþ//(p.96) 2.2.5/.vikalpa^vargàõàm aùñànàü nyåna^adhikatva^dar÷anàt prahaõana^viruta^puruùopasçpta^citrarata^àdãnàm anyeùàm api vargàõàm iha prave÷anàt pràyovàdo +ayam/ yathà sapta^parõo vçkùaþ pa¤ca^varõo balir iti vàtsyàyanaþ//(p.96) 2.2.6/.tatra^asamàgatayoþ prãti^liïga^dyotana^artham àliïgana^catuùñayam ---spçùñakam, viddhakam, uddhçùñakam, pãóitakam, iti//(p.97) 2.2.7/.sarvatra saüj¤à^arthena^eva karma^atide÷aþ//(p.97) 2.2.8/.saümukha^àgatàyàü prayojyàyàm anya^apade÷ena gacchato gàtreõa gàtrasya spar÷anaü spçùñakam//(p.97) 2.2.9/.prayojyaü sthitam upaviùñaü và vijane kiücid gçhõatã payodhareõa *vidhyet[ch:viddhyet]/ nàyako +api tàm avapãóya gçhõãyàd iti viddhakam//(p.98) 2.2.10/.tad^ubhayam anatipravçtta^saübhàùaõayoþ//(p.98) 2.2.11/.tamasi jana^saübàdhe vijane và^atha ÷anakair gacchator na^atihrasva^kàlam uddharùaõaü parasparasya gàtràõàm uddhçùñakam//(p.98) 2.2.12/.tad eva kuóya^saüdaü÷ena stambha^saüdaü÷ena và sphuñakam avapãóayed iti pãóitakam//(p.99) 2.2.13/.tad ubhayam avagata^paraspara^àkàrayoþ//(p.99) 2.2.14/.latà^veùñitakaü vçkùa^adhiråóhakaü tila^taõóulakaü kùãra^nãrakam iti catvàri saüprayoga^kàle//(p.99) 2.2.15/.latà^iva ÷àlam àveùñayantã cumbana^arthaü mukham avanamayet/ uddhçtya manda^sãtkçtà tam à÷rità và kiücid ràmaõãyakaü pa÷yet tal^latà^àveùñitakam//(p.99) 2.2.16/.caraõena caraõam àkramya dvitãyena^åru^de÷am àkramantã veùñayantã và tat^pçùñha^sakta^ekabàhur dvitãyena^aüsam avanamayantã ãùan^manda^sãtkçta^kåjità cumbana^artham eva^adhiroóhum icched iti vçkùa^adhiråóhakam//(p.100) 2.2.17/.tad ubhayaü sthita^karma//(p.100) 2.2.18/.÷ayana^gatàv eva^årå^vyatyàsaü bhuja^vyatyàsaü ca sasaügharùam iva ghanaü saüsvajete tat^tila^taõóulakam//(p.100) 2.2.19/.ràga^andhàv anapekùita^atyayau parasparam anuvi÷ata iva^utsaïga^gatàyàm abhimukha^upaviùñàyàü ÷ayane và^iti kùãra^jalakam//(p.101) 2.2.20/.tad^ubhayaü ràga^kàle//(p.101) 2.2.21/.ity upasåhana^yogà bàbhravãyàþ//(p.101) 2.2.22/.suvarõanàbhasya tv adhikam eka^aïga^upagåhana^catuùñayam//(p.102) 2.2.23/.tatra^åru^saüdaü÷ena^ekam årum årudvayaü và sarva^pràõaü pãóayet ity åru^upagåhanam//(p.102) 2.2.24/.jaghanena jaghanam avapãóya prakãryamàõa^ke÷a^hastà nakha^da÷ana^prahaõana^cumbana^prayojanàya tadupari laïghayet taj^jaghana^upagåhanam//(p.102) 2.2.25/.stanàbhyàm uraþ pravi÷ya tatra^eva bhàram àropayed iti stana^àliïganam//(p.102) 2.2.26/.mukhe mukham àsajya^akùiõã akùõor lalàñena lalàñam àhanyàt sà lalàñikà//(p.102) 2.2.27/.saüvàhanam apy upagåhana^prakàram ity eke manyante/ saüspar÷atvàt//(p.103) 2.2.28/.pçthak kàlatvàd bhinna^prayojanatvàd asàdhàraõatvàn na^iti vàtsyàyanaþ//(p.103) 2.2.29a/.pçcchatàü ÷çõvatàü và^api tathà kathayatàm api/(p.103) 2.2.29b/.upagåha^vidhiü kçtsnaü riraüsà jàyate nçõàm//(p.103) 2.2.30a/.ye +api hy a÷àstritàþ ke cit saüyogà ràga^vardhanàþ/(p.103) 2.2.30b/.àdareõa^eva te +apy atra prayojyàþ sàüprayogikàþ//(p.103) 2.2.31a/.÷àstràõàü viùayas tàvad yàvan manda^rasà naràþ/(p.104) 2.2.31b/.rati^cakre pravçtte tu na^eva ÷àstraü na ca kramaþ//(p.104) 2.3.(8) cumbana^vikalpàs 2.3.1/.cumbana^nakha^da÷ana^cchedyànàü na paurva^aparyam asti/ ràga^yogàt/ pràk^saüyogàd eùàü pràdhànyena prayogaþ/ prahaõana^sãtkçtayo÷ ca saüprayoge//(p.104) 2.3.2/.sarvaü sarvatra/ ràgasyàn apekùitatvàt/ iti vàtsyàyanaþ//(p.105) 2.3.3/.tàni prathama^rate na^ativyaktàni vi÷rabdhikàyàü vikalpena ca prayu¤jãta/ tathàbhåtatvàd ràgasya/ tataþ param atitvarayà vi÷eùavatsam uccayena ràga^saüdhu^kùaõa^artham//(p.105) 2.3.4/.lalàña^alaka^kapola^nayana^vakùaþ^stana^oùñha^antarmukheùu cumbanam/ 2.3.5/.åru^saüdhibàhu^nàbhi^målayor làñànàm/ 2.3.6/.ràga^va÷àd de÷a^pravçtte÷ ca santi tàni tàni sthànàni, na tu sarva^jana^prayojyàni^iti vàtsyàyanaþ//(p.106) 2.3.7/.tad yathà --- nimitakaü sphuritakaü ghaññitakam iti trãõi kanyà^cumbanàni//(p.106) 2.3.8/.balàt kàreõa niyuktà mukhe mukham àdhatte na tu viceùñata iti nimitakam//(p.107) 2.3.9/.vadane prave÷itaü ca^oùñhaü manàga^patra^pàvagrahãtum icchantã *syandayati[ch:spandayati] svam oùñhaü na^uttaram utsahata iti sphuritakam//(p.107) 2.3.10/.ãùat^parigçhya vinimãlita^nayanà kareõa ca tasya nayane avacchàdayantã jihvà^agreõa ghaññayati iti ghaññitakam//(p.107) 2.3.11/.samaü tiryag udbhràntam avapãóitakam iti caturvidham apare//(p.107) 2.3.12/.aïguli^saüpuñena piõóãkçtya nirda÷anam oùñha^puñena^avapãóayed ity avapãóitakaü pa¤camam api karaõam//(p.108) 2.3.13/.dyåtaü ca^atra pravartayet//(p.108) 2.3.14/.pårvam adhara^saüpàdanena jitam idaü syàt//(p.108) 2.3.15/.tatra jità sa^ardha^ruditaü karaü vidhunuyàt praõuded da÷et parivartayed balàd àhçtà vivadet punar apy astu paõa iti bråyàt/ tatra^api jità dviguõam àyasyet//(p.109) 2.3.16/.vi÷rabdhasya pramattasya và^adharam avagçhya da÷ana^antargatam anirgamaü kçtvà hased utkro÷et tarjayed valged *àhvayen[ch:àhlayen] nçtyet pranartita^bhruõà ca vicala^nayanena mukhena vihasantã tàni tàni ca bråyàt/ iti cumbana^dyåta^kalahaþ//(p.109) 2.3.17/.etena nakha^da÷ana^cchedya^prahaõana^dyåta^kalahà vyàkhyàtàþ//(p.110) 2.3.18/.caõóa^vegayor eva tv eùàü prayogaþ/ tat^sàtmyàt//(p.111) 2.3.19/.tasyàü cubanty àmayam apy uttaraü gçhõãyàt/ ity uttara^cumbitam//(p.111) 2.3.20/.oùñha^saüdaü÷ena^avagçhya^oùñha^dvayam api cumbeta/ iti saüpuñakaü striyàþ, puüso và +ajàtavya¤ janasya//(p.111) 2.3.21/.tasminn itaro +api jihvayà^àsyà da÷anàn ghaññayet tàlu jihvàü ca^iti jihvà^yuddham//(p.112) 2.3.22/.etena balàd vadana^radana^grahaõaü dànaü ca vyàkhyàtam//(p.112) 2.3.23/.samaü pãóitam a¤citaü mçdu ÷eùa^aïgeùu cumbanaü sthàna^vi÷eùa^yogàt/ iti cumbana^vi÷eùàþ//(p.112) 2.3.24/.suptasya mukham *avalokayantyàþ[ch:avalokayantyà] sva^abhipràyeõa cumbanaü ràga^dãpanam//(p.112) 2.3.25/.pramattasya vivadamànasya và +anyato +abhimukhasya supta^abhimukhasya và nidrà^vyàghàta^arthaü calitakam//(p.113) 2.3.26/.ciraràtràv àgatasya ÷ayana^suptàyàþ sva^abhipràya^cumbanaü pràtibodhikam//(p.113) 2.3.27/.sàpi tu bhàva^jij¤àsa^arthinã nàyakasya^agamana^kàlaü saülakùya vyàjena suptà syàt//(p.113) 2.3.28/.àdar÷e kuóye salile và prayojyàyà÷ chàyà^cumbanam àkàra^pradar÷ana^artham eva kàryam//(p.114) 2.3.29/.bàlasya citra^karmaõaþ pratimàyà÷ ca cumbanaü saükràntakam àliïganaü ca//(p.114) 2.3.30/.tathà ni÷i prekùaõake svajana^samàje và samãpe gatasya prayojyàyà hasta^aïguli^cumbanaü saüviùñasya và pàda^aïguli^cumbanam//(p.114) 2.3.31/.saüvàhikàyàs tu nàyakam àkàra^yantyà nidrà^va÷àd akàmàyà iva tasya^årvor vadanasya nidhànam åru^cumbanaü pàda^aïguùñha^*cumbanaü[ch:omits] ca^ity àbhiyogikàni//(p.115) bhavati ca^atra ÷lokaþ ---(p.115) 2.3.32ab/.kçte pratikçtaü kuryàt tàóite pratitàóitam//(p.115) 2.3.32cd/.karaõena ca tena^eva cumbite praticumbitam//(p.115) 2.4.(9) 2.4.1/.ràga^vçddhau saügharùa^àtmakaü nakha^vilekhanam//(p.116) 2.4.2/.tasya prathama^samàgame pravàsa^pratyàgamane pravàsa^gamane kruddha^prasannàyàü mattàyàü ca prayogaþ/ na nityam acaõóa^vegayoþ//(p.116) 2.4.3/.tathà da÷ana^cchedyasya sàtmya^va÷àd và//(p.116) 2.4.4/.tad^àcchuritakam ardhacandro maõóalaü rekhà vyàghra^nakhaü mayåra^padakaü ÷a÷a^plutakam utpala^patrakam iti råpato +aùña^vikalpam//(p.117) 2.4.5/.kakùau stanau galaþ pçùñhaü jaghanam årå ca sthànàni//(p.117) 2.4.6/.pravçtta^rati^cakràõàü na sthànam asthànaü và vidyata iti suvarõanàbhaþ//(p.117) 2.4.7/.tatra savya^hastàni pratyagra^÷ikharàõi dvi^tri^÷ikharàõi caõóa^vegayor nakhàni syuþ//(p.117) 2.4.8/.anugataràji samam ujjvalam amalinam avipàñitaü vivardhiùõu mçdu^snigdha^dar÷anam iti nakha^guõàþ//(p.118) 2.4.9/.dãrghàõi hasta^÷obhãny àloke ca yoùitàü citta^gràhãõi gauóànàü nakhàni syuþ//(p.118) 2.4.10/.hrasvàni karma^sahiùõåni vikalpa^yojanàsu ca svecchàpàtãni dàkùiõàtyànàm//(p.118) 2.4.11/.madhyamàny ubhaya^bhà¤ji mahàràùñrakàõàm iti//(p.119) 2.4.12/.taiþ suniyamitair hanu^de÷e stanayor adhare và laghu^karaõam anudgata^lekhaü spar÷a^màtra^jananàd romठcakaramante saünipàta^vardhamàna^÷abdam àcchuritakam//(p.119) 2.4.13/.prayojyàyàü ca tasya^aïga^saüvàhane ÷irasaþ kaõóåyane piñaka^bhedane vyàkulãkaraõe bhãùaõena prayogaþ//(p.119) 2.4.14/.grãvàyàü stana^pçùñhe ca vakro nakha^pada^nive÷o +ardha^candrakaþ//(p.120) 2.4.15/.tàv eva dvau paraspara^abhimukhau maõóalam//(p.120) 2.4.16/.nàbhi^måla^kakundara^vaïkùaõeùu tasya prayogaþ//(p.120) 2.4.17/.sarva^sthàneùu na^atidãrghà lekhà//(p.120) 2.4.18/.sa^eva vakrà vyàghra^nakha^kamà^stana^mukham//(p.120) 2.4.19/.pa¤cabhir abhimukhair lekhà cåcuka^abhimukhã mayåra^padakam//(p.120) 2.4.20/.tat^saüprayoga^÷làghàyàþ stana^cåcuke saünikçùñàni pa¤ca^nakha^padàni ÷a÷a^plutakam//(p.121) 2.4.21/.stana^pçùñhe mekhalà^pathe ca^utpala^pattra^àkçti^ity utpala^patrakam//(p.121) 2.4.22/.årvoþ stana^pçùñhe ca pravàsaü gacchataþ smàraõãyakaü saühatà÷ catasras tisro và lekhàþ/ iti nakha^karmàõi//(p.121) 2.4.23/.àkçti^vikàra^yuktàni ca^anyàny api kurvãta//(p.121) 2.4.24/.vikalpànàm anantatvàd ànantyàc ca kau÷ala^vidher abhyàsasya ca sarva^gàmitvàd ràga^àtmakatvàc chedyasya prakàràn ko +abhisamãkùitum arhati^ity àcàryàþ//(p.122) 2.4.25/.bhavati hi ràge +api citra^apekùà/ vaicitryàc ca parasparaü ràgo janayitavyaþ/ vaicakùaõya^yuktà÷ ca gaõikàs tat^kàmina÷ ca parasparaü pràrthanãyà bhavanti/ dhanur^vedàd iùv api hi ÷astra^karma^÷àstreùu vaicitryam eva^apekùyate kiü punar iha^iti vàtsyàyanaþ//(p.122) 2.4.26/.na tu paraparigçhãtàsv evaü *kurthàt[ch:kuryàt]/ pracchanneùu prade÷eùu tàsàm anusmaraõa^arthaü ràga^vardhanàc ca vi÷eùàn dar÷ayet//(p.123) 2.4.27a/.nakha^kùatàni pa÷yantyà gåóha^sthàneùu yoùitaþ/(p.123) 2.4.27b/.cira^utsçùña^apy abhinavà pãtir bhavati pe÷alà//(p.123) 2.4.28a/.cira^utsçùñeùu ràgeùu prãtir gacchet paràbhavam/(p.123) 2.4.28b/.ràga^àyatana^saüsmàri yadi na syàn nakha^kùatam//(p.123) 2.4.29a/.pa÷yato yuvatiü dåràn nakha^ucchiùña^payodharàm/(p.124) 2.4.29b/.bahu^mànaþ parasya^api ràga^yoga÷ ca jàyate//(p.124) 2.4.30a/.puruùa÷ ca prade÷eùu nakha^cihnair vicihnitaþ/(p.124) 2.4.30b/.cittaü sthiram api pràya÷ calayaty eva yoùitaþ//(p.124) 2.4.31a/.na^anyat pañutaraü kiü cid asti ràga^vivardhanam/(p.124) 2.4.31b/.nakha^danta^samutthànàü karmaõàü gatayo yathà//(p.124) 2.5.(10) da÷ana^cchedyavihayo 2.5.1./.uttarauùñham antarmukhaü nayanam iti muktvà cumbanavad da÷ana^radana^sthànàni//(p.125) 2.5.2/.samàþ snigdha^cchàyà ràga^gràhiõo yukta^pramàõà ni÷chidràs tãkùõa^agrà iti da÷ana^guõàþ//(p.125) 2.5.3/.kuõñhà ràjy^udgatàþ paruùàþ viùamàþ ÷lakùõàþ pçthavo viralà iti ca doùàþ//(p.125) 2.5.4/.gåóhakam ucchånakaü bindur bindumàlà *pravàsa[ch:pravàla]^maõir maõi^màlà khaõóa^abhrakaü varàha^carvitakam iti da÷ana^cchedana^vikalpàþ//(p.126) 2.5.5/.na^atilohitena ràga^màtreõa vibhàvanãyaü gåóhakam//(p.126) 2.5.6/.tad eva pãóanàd ucchånakam//(p.126) 2.5.7/.tad ubhayaü bindur adhara^madhya iti//(p.126) 2.5.8/.ucchånakaü pravàla^maõi÷ ca kapole//(p.126) 2.5.9/.karõa^påra^cumbanaü nakha^da÷ana^cchedyam iti savya^kapola^maõóanàni//(p.126) 2.5.10/.danta^oùñha^saüyoga^abhyàsa^niùpàdanàt pravàla^maõi^siddhiþ//(p.127) 2.5.11/.sarvasya^iyaü maõi^màlàyà÷ ca//(p.127) 2.5.12/.alpa^de÷àyà÷ ca tvaco da÷ana^dvaya^saüdaü÷ajà bindu^siddhiþ//(p.127) 2.5.13/.sarvair bindu^màlàyà÷ ca//(p.127) 2.5.14/.tasmàn màlà^dvayam api gala^kakùa^vaïkùaõa^prade÷eùu//(p.127) 2.5.15/.lalàñe ca^årvor bindu^màla//(p.127) 2.5.16/.maõóalam iva viùama^kåñaka^yuktaü khaõóa^abhrakaü stana^pçùñha eva//(p.127) 2.5.17/.saühatàþ pradãrghà bahvyo da÷ana^pada^ràjayas tàmra^antaràlà varàha^carvitakam/ stana^pçùñha eva//(p.128) 2.5.18/.tad^ubhayam api ca caõóa^vegayoþ/ iti da÷ana^cchedyàni//(p.128) 2.5.19/.vi÷eùake karõa^påre puùpa^àpãóe tàmbåla^palà÷e tamàla^pattre ca^iti prayojya^àgàmiùu nakha^da÷ana^cchedya^àdãny àbhiyogikàni//(p.128) 2.5.20/.de÷asàtmyàc ca yoùita upacaret//(p.129) 2.5.21/.madhyade÷yà àrya^pràyàþ ÷ucy^upacarà÷ cumbana^nakha^danta^pada^dveùiõyaþ//(p.129) 2.5.22/.bàhlãkade÷yà àvantikà÷ ca//(p.129) 2.5.23/.citra^rateùu tv àsàm abhinive÷aþ//(p.129) 2.5.24/.pariùvaïga^cumbana^nakha^danta^cåùaõa^pradhànàþ kùata^varjitàþ prahaõana^sàdhyà màlavya àbhãrya÷ ca//(p.129) 2.5.25/.sindhu^ùaùñhànàü ca nadãnàm antaràlãyà aupariùñaka^sàtmyàþ//(p.130) 2.5.26/.caõóa^vegà manda^sãtkçtà àparàntikà làñhya÷ ca//(p.130) 2.5.27/.dçóha^prahaõana^yoginyaþ khara^vegà eva, apadravya^pradhànàþ strãràjye ko÷alàyàü ca//(p.130) 2.5.28/.prakçtyà mçdvyo rati^priyà a÷ucirucayo niràcàrà÷ ca^àndhryaþ//(p.130) 2.5.29/.sakala^catuþùaùñi^prayoga^ràgiõyo +a÷lãla^paruùa^vàkya^priyàþ ÷ayane ca sarabhasa^upakramà mahàràùñrikàþ//(p.130) 2.5.30/.tathà^vidhà eva rahasi prakà÷ante nàgarikàþ//(p.131) 2.5.31/.mçdyamànà÷ ca^abhiyogàn mandaü mandaü prasi¤cante dravióyaþ//(p.131) 2.5.32/.madhyama^vegàþ sarvaüsahàþ svàïga^pracchàdinyaþ paràïga^hàsinyaþ kutsita^a÷lãla^paruùa^parihàriõyo vànavàsikàþ//(p.131) 2.5.33/.mçdu^bhàùiõyo +anuràgavatyo mçdvyaïgya÷ ca gauóyaþ//(p.131) 2.5.34/.de÷a^sàtmyàt prakçti^sàtmyaü balãya iti suvarõanàbhaþ/ na tatra de÷yà upacàràþ//(p.132) 2.5.35/.kàla^yogàc ca de÷àd de÷a^antaram upacàra^veùa^lãlà÷ ca^*anugacchanti[ch:anucchanti]/ tac ca vidyàt//(p.132) 2.5.36/.upagåhana^àdiùu ca ràga^vardhanaü pårvaü pårvaü vicitram uttaram uttaraü ca//(p.132) 2.5.37a/.vàryamàõa÷ ca puruùo yat kuryàt tad anu kùatam/(p.133) 2.5.37b/.amçùyamàõà dviguõaü tad eva pratiyojayet//(p.133) 2.5.38a/.bindoþ pratikriyà màlà màlàyà÷ ca^abhra^khaõóakam/(p.133) 2.5.38b/.iti krodha^àdi^vàviùñà kalahàn pratiyojayet//(p.133) 2.5.39a/.sakaca^graham unnamya mukhaü tasya tataþ pibet/(p.133) 2.5.39b/.nilãyeta da÷ec ca^eva tatra tatra maderità//(p.133) 2.5.40a/.unnamya kaõñhe kàntasya saü÷rità vakùasaþ sthalãm/(p.134) 2.5.40b/.maõi^màlàü prayu¤jãta yac ca^anyad api lakùitam//(p.134) 2.5.41a/.divà^api janasaübàdhe nàyakena pradar÷itam/(p.134) 2.5.41b/.uddi÷ya svakçtaü cihnaü hased anyair alakùità//(p.134) 2.5.42a/.vikåõayanti^iva mukhaü kutsayanti^iva nàyakam/(p.134) 2.5.42b/.sva^gàtra^sthàni cihnàni sàsåya^iva pradar÷ayet//(p.134) 2.5.43a/.paraspara^anukålyena tad evaü lajjamànayoþ/(p.134) 2.5.43b/.saüvatsara^÷atena^api prãtir na parihãyate//(p.134) 2.6.(11) saüve÷anaprakàrà÷citraratàni 2.6.1/.ràga^kàle vi÷àlayanty eva jaghanaü mçgã saüvi÷ed ucca^rate//(p.135) 2.6.2/.avahràsayantã^iva hastinã nãca^rate//(p.135) 2.6.3/.nyàyyo yatra yogas tatra sama^pçùñham//(p.135) 2.6.4/.àbhyàü vaóavà vyàkhyàtà//(p.135) 2.6.5/.tatra jaghanena nàyakaü pratigçhõãyàt//(p.136) 2.6.6/.apadravyàõi ca savi÷eùaü nãca^rate//(p.136) 2.6.7/.utphullakaü vijçmbhitakam indràõikaü ca^iti tritayaü mçgyàþ pràyeõa//(p.136) 2.6.8/.÷iro vinipàtya^årdhvaü jaghanam utphullakam//(p.136) 2.6.9/.tatra^apasàraü dadyàt//(p.137) 2.6.10/.anãce sakthinã tiryag avasajya pratãcched iti vijçmbhitakam//(p.137) 2.6.11/.pàr÷vayoþ samam årå vinyasya pàr÷vayor jànunã nidadhyàd ity abhyàsa^yogàd indràõã//(p.137) 2.6.12/.tayà^uccatara^ratasya^api parigrahaþ//(p.137) 2.6.13/.saüpuñena pratigraho nãca^rate//(p.137) 2.6.14/.etena nãcatara^rate +api hastinyàþ// 2.6.15/.saüpuñakaü pãóitakaü veùñitakaü vàóavakam iti// 2.6.16/.çju^prasàritàv ubhàv apy ubhayo÷ caraõàv iti saüpuñaþ//(p.138) 2.6.17/.sa dvividhaþ --- pàr÷va^saüpuña uttàna^saüpuña÷ ca/ tathà karma^yogàt/ 2.6.18/.pàr÷veõa tu ÷ayàno dakùiõena nàrãm adhi÷ayãteti sàrva^trikam etat//(p.138) 2.6.19/.saüpuñaka^prayukta^yantreõa^eva dçóham årå pãóayed iti pãóitakam//(p.139) 2.6.20/.årå vyatyasyed iti veùñitakam//(p.139) 2.6.21/.vaóavà^iva niùñhuram avagçhõãyàd iti vàóavakam àbhyàsikam//(p.139) 2.6.22/.tadà^andhrãùu pràyeõa/ iti saüve÷ana^prakàrà bàbhravãyàþ//(p.139) 2.6.23/.sauvarõanàbhàs tu/ 2.6.24/.ubhàv apy årå årdhvàv iti tad^bhugnakam//(p.139) 2.6.25/.caraõàv årdhvaü nàyako +asyà dhàrayed iti jçmbhitakam//(p.140) 2.6.26/.tat^ku¤citàv utpãóitakam//(p.140) 2.6.27/.tad ekasmin prasàrite +ardha^pãóitakam//(p.140) 2.6.28/.nàyakasya^aüsa eko dvitãyakaþ prasàrita iti punaþ punar vyatyàsena veõu^dàritakam//(p.140) 2.6.29/.ekaþ ÷irasa upari gacched dvitãyaþ prasàrita iti ÷åla^citakam àbhyàsikam//(p.140) 2.6.30/.saükucitau *svabastide÷e[ch:svastide÷e] nidadhyàd iti kàrkañakam//(p.140) 2.6.31/.årdhvàv årå vyatyasyed iti pãóitakam//(p.141) 2.6.32/.jaïghà^vyatyàsena padma^àsanavat//(p.141) 2.6.33/.pçùñhaü pariùvajamànàyàþ paràïmukheõa paràvçttakam àbhyàsikam//(p.141) 2.6.34/.jale ca saüviùña^upaviùña^sthita^àtmakàü÷ citràn yogàn upalakùayet/ tathà sukaratvàd iti suvarõanàbhaþ//(p.141) 2.6.35/.vàrtaü tu tat/ ÷iùñair apasmçtatvàd iti vàtsyàyanaþ//(p.141) 2.6.36/.atha citraratàni//(p.142) 2.6.37/.årdhva^sthitayor yånoþ paraspara^apà÷rayayoþ kuóyastambha^apà÷ritayor và sthita^ratam/(p.142) 2.6.38/.kuóya^apà÷ritasya kaõñha^avasakta^bàhu^pà÷àyàs tad^dhasta^pa¤jara^upaviùñàyà årupà÷ena jaghanam abhiveùñayantyà kuóye caraõa^krameõa valantyà avalambitakaü ratam//(p.142) 2.6.39/.bhåmau và catuùpadavad àsthitàyà vçùa^lãlayà^avaskandanaü dhenukam//(p.143) 2.6.40/.tatra pçùñham uraþkarmàõi labhate//(p.143) 2.6.41/.etena^eva yogena ÷auna^maiõeyaü chàgalaü gardabha^àkràntaü màrjàra^lalitakaü vyàghra^avaskandanaü gaja^upamarditaü varàha^ghçùñakaü turaga^adhiråóhakam iti yatra yatra vi÷eùo yogo +apårvas tat tad upalakùayet//(p.143) 2.6.42/.mi÷rãkçta^sadbhàvàbhyàü dvàbhyàü saha saüghàñakaü ratam//(p.143) 2.6.43/.bahvãbhi÷ ca saha goyåthikam//(p.144) 2.6.44/.vàri^krãóitakaü chàgala^maiõeyam iti tat^karma^anukçti^yogàt//(p.144) 2.6.45/.gràma^nàri^viùaye strãràjye ca bàhlãke bahavo yuvàno +antaþpura^sadharmàõa ekaikasyàþ parigraha^bhåtàþ/ 2.6.46/.teùàm ekaika÷o yugapac ca yathà^sàtmyaü yathà^yogaü ca ra¤jayeyuþ//(p.144) 2.6.47/.eko dhàrayed enàm anyo niùeveta/ anyo *jaghana^mukham[ch:jaghanaü mukham] anyo madhyam anya iti vàraü vàreõa vyatikareõa ca^anutiùñheyuþ//(p.145) 2.6.48/.etayà goùñhã^parigrahà ve÷yà ràja^yoùà^*parigraha÷[ch:parigrahà÷] ca vyàkhyàtaþ//(p.145) 2.6.49/.aghorataü pàyàv api dàkùiõàtyànàm/ iti citraratàni//(p.145) 2.6.50/.puruùopasçptakàni puruùàyite vakùyàmaþ//(p.146) bhavata÷ ca^atra ÷lokau ---(p.146) 2.6.51ab/.pa÷ånàü mçgajàtãnàü pataïgànàü ca vibhramaiþ/(p.146) 2.6.51cd/.tais tais upàyai÷ cittaj¤o rati^yogàn vivardhayet//(p.146) 2.6.52ab/.tat^sàtmyàd de÷a^sàtmyàc ca tais tair bhàvaiþ prayojitaiþ/(p.146) 2.6.52cd/.strãõàü sneha÷ ca ràga÷ ca bahumàna÷ ca jàyate//(p.146) 2.7.(12) prahaõanaprayogàs tadyuktà÷ ca sãtkçtakramàþ 2.7.1/.kalaha^råpaü suratam àcakùate/ vivàda^àtmakatvàd vàma^÷ãlatvàc ca kàmasya//(p.147) 2.7.2/.tasmàt prahaõana^sthànam aïgam/ skandhau ÷iraþ stana^antaraü pçùñhaü jaghanaü pàr÷va iti sthànàni//(p.147) 2.7.3/.tac caturvidham --- apahastakaü prasçtakaü muùñiþ sama^talakam iti//(p.147) 2.7.4/.tad udbhavaü ca sãtkçtam/ tasya^*atiråpatvàt[ch:àrtiråpatvàt]/ tad aneka^vidham//(p.148) 2.7.5/.virutàni ca^aùñau//(p.148) 2.7.6/.hiükàra^stanita^kåjita^rudita^såtkçta^dåtkçta^phåtkçtàni//(p.148) 2.7.7/.amvàrthàþ ÷abdà vàraõa^arthà mokùaõa^arthà÷ càlam arthàs te te ca^artha^yogàt//(p.148) 2.7.8/.pàràvata^parabhçta^hàrãta^÷uka^madhuka^radàt yåha^haüsa^kàraõóava^làvaka^virutàni sãtkçta^bhåyiùñhàni vikalpa÷aþ prayu¤jãta//(p.149) 2.7.9/.utsaïga^upaviùñàyàþ pçùñhe muùñinà prahàraþ//(p.149) 2.7.10/.tatra sàsåyàyà iva stanita^rudita^kåjitàni pratãghàta÷ ca syàt//(p.149) 2.7.11/.yukta^yantràyàþ stana^antare +apahastakena praharet//(p.149) 2.7.12/.manda^upakramaü vardhamànaràgamà *parisamàpteþ[ch:parisamàptaþ]//(p.149) 2.7.13/.tatra hiükàra^àdãnàm aniyamena^abhyàsena vikalpena ca tatkàlam eva prayogaþ//(p.150) 2.7.14/.÷irasi kiü cid àku¤cita^aïgulinà kareõa vivadantyàþ phåtkçtya prahaõanaü tatprasçtakam//(p.150) 2.7.15/.tatra^antarmukhena kåjitaü phåtkçtaü ca//(p.150) 2.7.16/.rata^ante ca ÷vasita^rudite/ 2.7.17/.veõor iva sphuñataþ ÷abda^anukaraõaü dåtkçtam//(p.150) 2.7.18/.apsu badarasya^iva nipatataþ (÷abda^anukaraõaü) phåtkçtam//(p.151) 2.7.19/.sarvatra cumbana^àdiùv apakràntàyàþ sasãtkçtaü tena^eva pratyuttaram//(p.151) 2.7.20/.ràgava÷àt prahaõana^abhyàse vàraõa^mokùaõàlam arthànàü ÷abdànàm amba^arthànàü ca satànta^÷vasita^rudita^stanita^mi÷rãkçta^prayogà virutànàü ca/ ràga^avasàna^kàle jaghana^pàr÷vayos tàóanam ity atitvarayà ca^aparisamàpteþ//(p.151) 2.7.21/.tatra làvaka^haüsa^vikåjitaü tvarayà^eva/iti stanana^prahaõana^yogàþ//(p.151) 2.7.22a/.pàruùyaü rabhasatvaü ca pauruùaü teja ucyate/(p.152) 2.7.22b/.a÷aktir àrtirvyàvçttir abalatvaü ca yoùitaþ//(p.152) 2.7.23a/.ràgàt prayoga^sàtmyàc ca vyatyayo +api kva cid bhavet/(p.152) 2.7.23b/.na ciraü tasya ca^eva^ante prakçter eva yojanam//(p.152) 2.7.24/.kãlàm urasi kartarãü ÷irasi viddhàü kapolayoþ saüdaü÷ikàü stanayoþ pàr÷vayo÷ ca^iti pårvaiþ saha prahaõanam aùñavidham iti dàkùiõàtyànàm/ tad^yuvatãnàm urasi kãlàni ca tatkçtàni dçùyante/ de÷a^sàtmyam etat//(p.153) 2.7.25/.kaùñam anàrya^vçttam anàdçtam iti vàtsyàyanaþ//(p.153) 2.7.26/.tathà^anyad api de÷a^sàtmyàt prayuktam anyatra na prayu¤jãt//(p.153)checked 2.7.27/.àtyayikaü tu tatra^api pariharet//(p.153) 2.7.28/.rati^yoge hi kãlayà gaõikàü citraseõàü cola^ràjo jaghàna/(p.154) 2.7.29/.kartaryà kuntalaþ ÷àtakarõiþ ÷àtavàhano mahàdevãü malayavatãm//(p.154) 2.7.30/.nara^devaþ kupàõir viddhayà duùprayuktayà nañãü kàõàü cakàra//(p.154) bhavanti ca^atra ÷lokàþ ---(p.154) 2.7.31ab/.nàsty atra gaõanà kà cin na ca ÷àstra^parigrahaþ/(p.154) 2.7.31cd/.pravçtte rati^saüyoge ràga eva^atra kàraõam//(p.154) 2.7.32ab/.svapneùv api na dç÷yante te bhàvàs te ca vibhramàþ/(p.155) 2.7.32cd/.surata^vyavahàreùu ye syus tat^kùaõa^kalpitàþ//(p.155) 2.7.33ab/.yathà hi pa¤camãü dhàràm àsthàya turagaþ pathi/(p.155) 2.7.33cd/.sthàõum ÷vabhraü darãü và^api vega^andho na samãkùate//(p.155) 2.7.33c/.evaü surata^saümarde ràga^andhau kàminàv api/(p.155) 2.7.33d/.caõóa^vegau pravartete samãkùete na ca^atyayam//(p.155) 2.7.34ab/.tasmàn mçdutvaü caõóatvaü yuvatyà balam eva ca/(p.155) 2.7.34cd/.àtmana÷ ca balaü j¤àtvà tathà yu¤jãta ÷àstravit//(p.155) 2.7.35ab/.na sarvadà na sarvàsu prayogàþ sàüprayogikàþ/(p.156) 2.7.35cd/.sthàne de÷e ca kàle ca yoga eùàü vidhãyate//(p.156) 2.8.(13) puruùopasçptàni puruùàyitaü 2.8.1/.nàyakasya saütata^àbhyàsàt pari÷ramam upalabhya ràgasya ca^anupa÷amam, anumatà tena tam^adho +avapàtya puruùa^àyitena sàhàyyaü dadyàt/ 2.8.2/.sva^abhipràyàd và vikalpa^yojana^arthinã 2.8.3/.nàyaka^kutåhalàd và//(p.156) 2.8.4/.tatra yukta^yantreõa^eva^itareõa^utthàpyamànà tam^adhaþ pàtayet/ evaü ca ratam avicchinna^rasaü tathà pravçttam eva syàt/ ity eko +ayaü màrgaþ/ 2.8.5/.punar àrambheõa^àdita eva^upakramet/ iti dvitãyaþ//(p.157) 2.8.6/.sà prakãryamàõa^ke÷a^kusumà ÷vàsa^vicchinna^hàsinã vaktra^saüsarga^arthaü stanàbhyàm uraþ pãóayantã punaþ punaþ ÷iro nàmayantã yà÷ ceùñàþ pårvam *aüsau[ch:asau] dar÷itavàüs tà eva pratikurvãta/ pàtità pratipàtayàmi^iti/ hasantã tarjayantã pratighnatã ca bråyàt/ puna÷ ca vrãóàü dar÷ayet/ ÷ramaü viràma^abhãpsàü ca/ puruùopasçptair eva^upasarpet//(p.158) 2.8.7/.tàni ca vakùyàmaþ//(p.158) 2.8.8/.puruùaþ ÷ayanasthàyà yoùitas tad vacana^vyàkùipta^cittàyà iva nãvãü vi÷leùayet/ tatra vivadamànàü kapola^cumbanena paryàkulayet/ 2.8.9/.sthira^liïga÷ ca tatra tatra^enàü parispç÷et/ 2.8.10/.prathama^saügatà cet saühata^årvor antare ghaññanam/ 2.8.11/.kanyàyà÷ ca/ 2.8.12/.tathà stanayoþ saühatayor hastayoþ kakùayor aüsayor (p.158) grãvàyàm iti ca/ 2.8.13/.svairiõyàü yathà^sàtmyaü yathà^yogaü ca/ alake cumbana^artham enàü nirdayam avalambet/ hanu^de÷e ca^aïguli^saüpuñena/ 2.8.14/.tatra^itarasyà vrãóà nimãlanaü ca/ prathama^samàgame kanyàyà÷ ca//(p.159) 2.8.15/.rati^saüyoge ca^enàü katham anurajyata iti pravçttyà parãkùeta//(p.160) 2.8.16/.yukta^yantreõa^upasçpyamàõà yato dçùñim àvartayet tata eva^enàü pãóayet// etad rahasyaü yuvatãnàm iti suvarõanàbhaþ//(p.160) 2.8.17/.gàtràõàü sraüsanaü netra^nimãlanaü vrãóà^nà÷aþ samadhikà ca rati^yojanà^iti strãõàü bhàva^lakùaõam//(p.161) 2.8.18/.hastau vidhunoti svidyati da÷aty utthàtuü na dadàti pàdena^àhanti rata^avamàne ca puruùa^ativartinã//(p.161) 2.8.19/.tasyàþ pràg^yantra^yogàt kareõa saübàdhaü gaja eva kùobhayet/ à mçdubhàvàt/ tato yantra^yojanam//(p.161) 2.8.20/.upasçptakaü manthanaü hulo +avamardanaü pãóitakaü nirghàto varàha^ghàto vçùa^àghàta÷ cañaka^vilasitaü saüpuña iti puruùopasçptàni/ 2.8.21/.nyàyyam çju^saümi÷raõam upasçptakam/ 2.8.22/.hastena liïgaü sarvato bhràmayet iti manthanam/ 2.8.23/.nãcãkçtya jaghanam upariùñàd ghaññayed iti hulaþ/ 2.8.24/.tad eva viparãtaü sarabha^samavamardanam/ 2.8.25/.liïgena samàhatya pãóayaü÷ ciram *avatiùñhed[ch:avatiùñheta^] iti pãóitakam/ 2.8.26/.sudåram utkçùya vegena svajaghanam avapàtayed iti nirghàtaþ/ 2.8.27/.ekata eva bhåyiùñham avalikhed iti varàha^ghàtaþ/ 2.8.28/.sa eva^ubhayataþ paryàyeõa vçùa^àghàtaþ/ 2.8.29/.sakçn^mi÷ritam aniùkramayya dvistri÷ catur iti ghaññayed iti cañaka^vilasitam/ 2.8.30/.ràga^avasànikaü vyàkhàtaü karaõaü saüpuñam iti//(p.162) 2.8.31/.teùàü strã^sàtmyàd vikalpena prayogaþ//(p.163) 2.8.32/.puruùàyite tu saüdaü÷o bhramarakaþ preïkholitam ity adhikàni//(p.163) 2.8.33/.vàóavena liïgam avagçhya niùkarùantyàþ pãóayantyà và cira^avasthànaü saüdaü÷aþ//(p.163) 2.8.34/.yukta^yantrà cakravad bhramed iti bhramaraka àbhyàsikaþ//(p.163) 2.8.35/.tatra^itaraþ svajaghanam utkùipet//(p.163) 2.8.36/.jaghanam eva dolàyamànaü sarvato bhràmayed iti preïkholitakam//(p.164) 2.8.37/.yukta^yantra^eva lalàñe lalàñe nidhàya vi÷ràmyeta//(p.164) 2.8.38/.vi÷ràntàyàü ca puruùasya punar àvartanam/ iti puruùa^àyitàni//(p.164) bhavanti ca^atra ÷lokàþ ---(p.164) 2.8.39ab/.pracchàdita^svabhàvà^api gåóha^àkàrà^api kàminã/(p.164) 2.8.39cd/.vivçõoty eva bhàvaü svaü ràgàd uparivartinã//(p.164) 2.8.40ab/.yathà÷ãlà bhaven nàrã yathà ca rati^làlasà/(p.164) 2.8.40cd/.tasyà eva viceùñàbhis tatsarvam upalakùayet//(p.164) 2.8.41ab/.na tv eva^rtau na prasåtàü na mçgãü na ca garbhiõãm(p.165) 2.8.41cd/.na ca^ativyàyatàü nàrãü yojayet puruùa^àyite//(p.165) 2.9.(14) aupariùñakaü navamo 2.9.1/.dvividhà tçtãyà^prakçtiþ strã^råpiõã puruùa^råpiõã ca//(p.165) 2.9.2/.tatra strã^råpiõã strãyà veùa^màlàpaü lãlàü bhàvaü mçdutvaü bhãrutvaü mugdhatàm asahiùõutàü vrãóàü ca^anukurvãta//(p.166) 2.9.3/.tasyà vadane jaghana^karma/ tad^aupariùñakam àcakùate//(p.166) 2.9.4/.sà tato ratim àbhimànikãü vçttiü ca lipset/ 2.9.5/.ve÷yàvac caritaü prakà÷ayet/ iti strã^råpiõã//(p.166) 2.9.6/.puruùa^råpiõã tu pracchanna^kàmà puruùaü lipsamànà saüvàhaka^bhàvam upajãvet/ 2.9.7/.saüvàhane pariùvajamànà^iva gàtrair årå^nàyakasya mçdgãyàt/ 2.9.8/.prasçta^paricayà ca^årumålaü sajaghanam iti saüspç÷et/ 2.9.9/.tatra sthira^liïgatàm upalabhya ca^asya pàõimanthena parighaññayet/ ca^apalam asya kutsayantã^iva haset/ 2.9.10/.kçta^lakùaõena^apy upalabdha^vaikçtena^api na codyata iti cet svayam (p.166) upakramet/ 2.9.11/.puruùeõa ca codyamànà vivadet/ kçcchreõa ca^abhyupagacchet//(p.167) 2.9.12/.tatra karma^aùñavidhaü samuccaya^prayojyam/ 2.9.13/.nimitaü pàr÷vato daùñaü bahiþsaüdaü÷o +antaþsaüdaü÷a÷ cumbitakaü parimçùñakam àmracåùitakaü saügara iti//(p.167) 2.9.14/.teùv ekaikam abhyupagamya viràma^abhãpsàü dar÷ayet//(p.168) 2.9.15/.itara÷ ca pårvasminn abhyupagate taduttaram eva^aparaü nirdi÷et/ tasminn api siddhe taduttaram iti//(p.168) 2.9.16/.kara^avalambitam oùñhayor upari vinyastam apavidhya mukhaü vidhunuyàt/ tan^nimitam//(p.168) 2.9.17/.hasteõa^agram avacchàdya pàr÷vato nirda÷anam oùñàbhyàm avapãóya bhavatv etàvad iti sàntvayet/ tat^pàr÷vato daùñam//(p.168) 2.9.18/.bhåya÷ codità saümãlita^oùñhã tasya^agraü niùpãóya karùayantã^iva cumbet/ iti bahiþsaüdaü÷aþ//(p.169) 2.9.19/.tasminn eva^abhyarthanayà kiü cid adhikaü prave÷ayet/ sà^api ca^agram oùñhàbhyàü niùpãóya niùñhãvet/ ity antaþsaüdaü÷aþ//(p.169) 2.9.20/.kara^avalambitasya^oùñhavad grahaõaü cumbitakam//(p.169) 2.9.21/.tat kçtvà jihvà^agreõa sarvato ghaññanam agre ca vyadhanam iti parimçùñakam//(p.169) 2.9.22/.tathàbhåtam eva ràgava÷àd ardha^praviùñaü nirdayam avapãóyàv apãóya mu¤cet/ iti àmra^cåùitakam//(p.169) 2.9.23/.puruùa^abhipràyàd eva giret pãóayec ca^aparisamàpteþ/ iti saügaraþ//(p.170) 2.9.24/.yathà^arthaü ca^atra stanana^prahaõanayoþ prayogaþ/ ity aupariùñakam//(p.170) 2.9.25/.kulañàþ svairiõyaþ paricàrikàþ saüvàhikà÷ ca^apy etat prayojayanti//(p.170) 2.9.26/.tad etat tu na kàryam/ samaya^virodhàd asabhyatvàc ca/ punar api hy àsàü vadana^saüsarge svayam eva^àrtiü prapadyeta/ ity àcàryàþ//(p.170) 2.9.27/.ve÷yà^kàmino +ayam adoùaþ/ anyato +api parihàryaþ syàt/ iti vàtsyàyanaþ//(p.171) 2.9.28/.tasmàd yàs tv aupariùñakam àcaranti na tàbhiþ saha saüsçjyante pràcyàþ//(p.171) 2.9.29/.ve÷yàbhir eva na saüsçjyante àhicchatrikàþ saüsçùñà api mukha^karma tàsàü pariharanti//(p.171) 2.9.30/.nirapekùàþ sàketàþ saüsçjyante//(p.172) 2.9.31/.na tu svayam aupariùñakam àcaranti nàgarakàþ//(p.172) 2.9.32/.sarvam avi÷aïkayà prayojayanti saurasenàþ//(p.172) 2.9.33/.evaü hy àhuþ --- ko hi yoùitàü ÷ãlaü ÷aucam àcàraü caritraü pratyayaü vacanaü và ÷raddhàtum arhati/ nisargàd eva hi malina^dçùñayo bhavanty età na parityàjyàþ/ tasmàd àsàü smçtita eva ÷aucam anveùñavyam/ evaü hy àhuþ ---(p.172) vatsaþ prasravaõe medhyaþ ÷và mçga^grahaõe ÷uciþ/(p.172) ÷akuniþ phala^pàte tu strã^mukhaü rati^saügame//(p.172) 2.9.34/.÷iùña^vipratipatteþ smçti^vàkyasya ca sàvakà÷atvàd de÷asthiter àtmana÷ ca vçtti^pratyaya^anuråpaü pravarteta/ iti vàtsyàyanaþ//(p.173) bhavanti ca^atra ÷lokàþ ---(p.173) 2.9.35ab/.pramçùña^kuõóalà÷ ca^api yuvànaþ paricàrakàþ/(p.173) 2.9.35cd/.keùàü cid eva kurvanti naràõàm aupariùñakam//(p.173) 2.9.36ab/.tathà nàgarakàþ ke cid anyonyasya hita^eùiõaþ/(p.174) 2.9.36cd/.kurvanti råóha^vi÷vàsàþ paraspara^parigraham//(p.174) 2.9.37ab/.puruùà÷ ca tathà strãùu karma^etat kila kurvate/(p.174) 2.9.37cd/.vyàsas tasya ca vij¤eyo mukha^cumbanavad vidhiþ//(p.174) 2.9.38ab/.parivartita^dehau tu strã^puüsau yat parasparam/(p.174) 2.9.38cd/.yugapat^saüprayujyete sa kàmaþ kàkilaþ smçtaþ//(p.174) 2.9.39ab/.tasmàd guõavatas tyaktvà caturàüs tyàgino naràn/(p.175) 2.9.39cd/.ve÷yàþ khaleùu rajyante dàsa^hasti^paka^àdiùu//(p.175) 2.9.40ab/.na tv etad bràhmaõo vidvàn mantrã và ràja^dhår^dharaþ//(p.175) 2.9.40cd/.gçhãta^pratyayo và^api kàrayed aupariùñakam//(p.175) 2.9.41ab/.na ÷àstram asti^ity etàvat prayoge kàraõaü bhavet/(p.175) 2.9.41cd/.÷àstra^arthàn vyàpino vidyàt prayogàüs tv eka^de÷ikàn//(p.175) 2.9.42ab/.rasa^vãrya^vipàkà hi ÷va^màüsasya^api vaidyake/(p.176) 2.9.42cd/.kãrtità iti tat kiü syàd bhakùaõãyaü vicakùaõaiþ//(p.176) 2.9.43ab/.santy eva puruùàþ ke cit santi de÷às tathà^vidhàþ/(p.176) 2.9.43cd/.santi kàlà÷ ca yeùv ete yogà na syur nirarthakàþ//(p.176) 2.9.44ab/.tasmàd de÷aü ca kàlaü ca prayogaü ÷àstram eva ca/(p.176) 2.9.44cd/.àtmànaü ca^api saüprekùya yogàn yu¤jãta và na và//(p.176) 2.9.45ab/.arthasya^asya rahasyatvàc calatvàn manasas tathà/(p.176) 2.9.45cd/.kaþ kadà kiü kutaþ kuryàd iti ko j¤àtum arhati//(p.176) 2.10.(15) rata^arambha^avasànikaü rata^vi÷eùàþ praõayakalaha÷ ca 2.10.1/.nàgarakaþ saha mitrajanena paricàrakai÷ ca kçta^puùpa^upahàre saücàrita^surabhi^dhåpe raty^àvàse prasàdhite vàsa^gçhe kçta^snàna^prasàdhanàü yuktyà pãtàü striyaü sàntvanaiþ punaþ pànena ca^upakramet/ 2.10.2/.dakùiõata÷ ca^asyà upave÷anam/ ke÷a^haste vastra^ante nãvyàm ity avalambanam/ ratyarthaü savyena bàhunà^anuddhataþ pariùvaïgaþ/ 2.10.3a/.pårva^prakaraõa^saübaddhaiþ parihàsa^anuràgair vacobhir anuvçttiþ/ 2.10.3b/.gåóha^a÷lãlànàü ca vastånàü samasyayà paribhàùaõam/ 2.10.4/.sançttam ançttaü và gãtaü vàditram/ kalàsu saükathàþ/ punaþ pànena^upacchandanam/ 2.10.5/.jàta^anuràgàyàü kusuma^anulepana^tàmbåla^(177) dànena ca ÷eùa^jana^visçùñiþ/ vijane ca yathà^uktair àliïgana^àdibhir enàm uddharùayet/ tato nãvã^vi÷leùaõa^àdi yathà^uktam upakrameta/ ity ayaü rata^àrambhaþ//(p.178) 2.10.6/.rata^avasànikaü ràgam ativàhya^asaüstutayor iva savrãóayoþ parasparam apa÷yatoþ pçthak pçthag àcàra^bhåmi^gamanam/ pratinivçttya ca^àvrãóàyamànayor ucita^de÷a^upaviùñayos tàmbåla^grahaõam acchãkçtaü candanam anyad và^anulepanaü tasyà gàtre svayam eva nive÷ayet/ 2.10.7/.savyena bàhunà ca^enàü parirabhya caùaka^hastaþ sàntvayan pàyayet/ jala^anupànaü và khaõóa^khàdyakam anyad và prakçti^sàtmya^yuktam ubhàv apy upayu¤jãyàtàm/ 2.10.8/.accha^rasaka^yåùam amlayavàgåü bhçùña^màüsa^upadaü÷àni pànakàni cåta^phalàni ÷uùka^màüsaü màtuluïga^cukrakàõi sa÷arkaràõi ca yathà^de÷a^sàtmyaü ca/ tatra madhuram idaü mçdu vi÷adam iti ca vida÷ya vida÷ya tat tad upàharet/ 2.10.9/.harmya^tala^sthitayor và candrikà^sevana^artham àsanam/ tatra^anukålàbhiþ kathàbhir anuvarteta/ tad^aïka^saülãnàyà÷ candramasaü pa÷yantyà nakùatra^païkti^vyaktã^karaõam/ arundhatã^dhruva^saptarùi^màlà^dar÷anaü ca/ iti rata^avasànikam//(p.179) 2.10.10a/.avasàne +api ca prãtir upacàrair upaskçtà/(p.180) 2.10.10b/.savisrambha^kathà^yogai ratiü janayate paràm//(p.180) 2.10.11a/.paraspara^prãti^karair àtma^bhàva^anuvartanaiþ/(p.181) 2.10.11b/.kùaõàt krodha^paràvçttaiþ kùaõàt prãti^vilokitaiþ//(p.181) 2.10.12a/.hallãsaka^krãóanakair gàyanair làñaràsakaiþ/(p.181) 2.10.12b/.ràga^lola^àrdra^nayanai÷ candra^maõóala^vãkùaõaiþ//(p.181) 2.10.13a/.àdye saüdar÷ane jàte pårvaü ye syur manorathàþ/(p.181) 2.10.13b/.punar^viyoge duþkhaü ca tasya sarvasya kãrtanaiþ//(p.181) 2.10.13c/.kãrtana^ante ca ràgeõa pariùvaïgaiþ sacumbanaiþ/(p.181) 2.10.13d/.tais tai÷ ca bhàvaiþ saüyukto yåno ràgo vivardhate//(p.181) 2.10.14/.ràgavad àhàryaràgaü kçtrimaràgaü vyavahitaràgaü poñàrataü khalaratam ayantritaratam iti ratavi÷eùàþ//(p.182) 2.10.15/.saüdar÷anàt prabhçty ubhayor api pravçddha^ràgayoþ prayatna^kçte samàgame pravàsa^pratyàgamane và kalaha^viyoga^yoge tad^ràgavat//(p.182) 2.10.16/.tatra^àtma^abhipràyàd yàvad arthaü ca pravçttiþ//(p.182) 2.10.17/.madhyastha^ràgayor àrabdhaü yad anurajyate tad àhàryaràgam//(p.182) 2.10.18/.tatra càtuþùaùñikair yogaiþ sàtmya^anuviddhaiþ saüdhukùya saüdhukùya ràgaü pravarteta/ 2.10.19/.tat^kàrya^hetor anyatra saktayor và kçtrimaràgam//(p.183) 2.10.20/.tatra samuccayena yogठ÷àstrataþ pa÷yet//(p.183) 2.10.21/.puruùas tu hçdaya^priyàm anyàü manasi nidhàya vyavaharet/ saüprayogàt prabhçti ratiü yàvat/ atas tad^vyavahitaràgam//(p.183) 2.10.22/.nyånàyàü kumbha^dàsyàü paricàrikàyàü và yàvad arthaü saüprayogas tat^poñàratam//(p.184) 2.10.23/.tatra^upacàràn na^àdriyeta//(p.184) 2.10.24/.tathà ve÷yàyà gràmãõena saha yàvad arthaü khalaratam//(p.184) 2.10.25/.gràma^vraja^pratyanta^yoùidbhi÷ ca nàgarakasya//(p.184) 2.10.26/.utpanna^visrambhayo÷ ca paraspara^anukålyàd ayantritaratam/ iti ratàni//(p.184) 2.10.27/.vardhamàna^praõayà tu nàyikà sapatnãnàm agrahaõaü tad^à÷rayam àlàpaü và gotra^skhalitaü và na marùayet/ nàyaka^vyalãkaü ca//(p.185) 2.10.28/.tatra subhç÷aþ kalaho ruditam àyàsaþ ÷iro^ruhàõàm avakùodanaü prahaõanam àsanàc chayanàd và mahyàü patanaü màlya^bhåùaõa^avamokùo bhåmau ÷ayyà ca//(p.185) 2.10.29/.tatra yukta^råpeõa sàmnà pàda^patanena và prasanna^manàs tàm anunayann upakramya ÷ayanam àrohayet//(p.185) 2.10.30/.tasya ca vacanam uttareõa yojayantã vivçddha^krodhà sakaca^graham asya^àsyam unnamayya pàdena bàhau ÷irosi vakùasi pçùñhe và sakçd dvis trir avahanyàt/ dvàra^de÷aü gacchet/ tatra^upavi÷ya^a÷rukaraõam iti/ 2.10.31/.atikruddhà^api tu na dvàra^de÷àd bhåyo gacchet/ doùavattvàt/ iti dattakaþ/ tatra yuktito +anunãyamànà prasàdam àkàïkùet/ prasannà^api tu sakaùàyair eva vàkyair enaü tudatã^iva prasanna^rati^kàïkùiõã nàyakena parirabhyeta//(p.186) 2.10.32/.svabhavanasthà tu nimittàt kalahità tathà^vidha^ceùñà^eva nàyakam abhigacchet/ (p.186) 2.10.33/.tatra pãñhamarda^viña^vidåùakair nàyaka^prayuktair upa÷amita^roùà tair eva^anunãtà taiþ saha^eva tad^bhavanam adhigacchet/ tatra ca vaset/ iti praõayakalahaþ//(p.187) bhavanti ca^atra ÷lokàþ ---(p.187) 2.10.34ab/.evam etàü catuþùaùñiü bàbhravyeõa prakãrtitàm/(p.187) 2.10.34cd/.prayu¤jàno varastrãùu siddhiü gacchati nàyakaþ//(p.187) 2.10.35ab/.bruvann apy anya÷àstràõi catuþùaùñi^vivarjitaþ/ (p.187) 2.10.35cd/.vidvat^saüsadi na^atyarthaü kathàsu paripåjyate//(p.187) 2.10.36ab/.varjito +apy anya^vij¤ànair etayà yas tv alaükçtaþ/(p.188) 2.10.36cd/.sa goùñhyàü nara^nàrãõàü kathàsv agraü vigàhate//(p.188) 2.10.37ab/.vidvadbhiþ påjitàm enàü khalair api supåjitàm/(p.188) 2.10.37cd/.påjitàü gaõikàsaüghair nandinãü ko na påjayet//(p.188) 2.10.38ab/.nandinã subhagà siddhà subhagaükaraõã^iti ca/(p.188) 2.10.38cd/.nàrãpriyà^iti ca^àcàryaiþ ÷àstreùv eùà nirucyate//(p.188) 2.10.39ab/.kanyàbhiþ para^yoùidbhir gaõikàbhi÷ ca bhàvataþ/(p.188) 2.10.39cd/.vãkùyate bahu^mànena catuþùaùñi^vicakùaõaþ//(p.188) 3. kanyàsaüprayuktakaü 3.1.(16) varaõasaüvidhànam saübandhani÷cayaþ ca 3.1.1/.savarõàyàm ananyapårvàyàü ÷àstrato +adhigatàyàü dharmo +arthaþ putràþ saübandhaþ pakùavçddhir anupaskçtà rati÷ ca//(p.190) 3.1.2/.tasmàt kanyàm abhijana^upetàü màtà^pitç^matãü tri^varùàt prabhçti nyåna^vayasaü ÷làghya^àcàre dhanavati pakùavati kule saübandhi^priye saübandhibhir àkule prasåtàü prabhåta^màtç^pitç^pakùàü råpa^÷ãla^lakùaõa^saüpannàm anyåna^adhikà^(p.190)vinaùña^danta^nakha^karõa^ke÷a^akùi^stanãm arogi^prakçti^÷arãràü tathà^vidha eva ÷rutavठ÷ãlayet//(p.191) 3.1.3/.yàü gçhãtvà kçtinam àtmànaü manyeta na ca samànair nindyeta tasyàü pravçttir iti ghoñakamukhaþ//(p.191) 3.1.4/.tasyà varaõe màtà^pitarau saübandhina÷ ca prayateran/ mitràõi ca gçhãta^vàkyàny ubhaya^saübaddhàni//(p.191) 3.1.5/.tàny anyeùàü varayitéõàü doùàn pratyakùa^anàgamikàü÷ ca ÷ràvayeyuþ/ kaulàn pauruùeyàn abhipràya^saüvardhakàü÷ ca nàyakaguõàn/ vi÷eùata÷ ca kanyàmàtur anukålàüs tadàtva^àyatiyuktàn dar÷ayeyuþ//(p.192) 3.1.6/.daiva^cintaka^råpa÷ ca ÷akuna^nimitta^graha^lagna^bala^lakùaõa^dar÷anena nàyakasya bhaviùyantam artha^saüyogaü kalyàõam anuvarõayet//(p.192) 3.1.7/.apare punar asya^anyato vi÷iùñena kanyàlàbhena kanyàmàtaram unmàdayeyuþ//(p.193) 3.1.8/.daiva^nimitta^÷akuna^upa÷rutãnàm ànulomyena kanyàü varayed dadyàc ca//(p.193) 3.1.9/.na yadçcchayà kevala^mànuùàya^iti ghoñakamukhaþ//(p.193) 3.1.10/.suptàü rudatãü niùkràntàü varaõe parivarjayet/ 3.1.11/.apra÷asta^nàmadheyàü ca guptàü dattàü ghonàü pçùatàm çùabhàü vinatàü vikañàü vimuõóàü ÷uci^dåùitàü sàükarikãü ràkàü phalãnãü mitràü svanujàm varùakarãü ca varjayet//(p.193) 3.1.12a/.nakùatra^àkhyàü nadã^nàmnãü vçkùa^nàmnãü ca garhitàm/(p.194) 3.1.12b/.lakàra^repha^upàntàü ca varaõe parivarjayet//(p.194) 3.1.13/.yasyàü mana÷^cakùuùor nibandhas tasyàm çddhiþ/ na^itaràm àdriyeta/ ity eke//(p.194) 3.1.14/.tasmàt pradàna^samaye kanyàm udàra^veùàü sthàpayeyuþ/ aparàhõikaü ca nityaü prasàdhitàyàþ sakhãbhiþ saha krãóà/ yaj¤a^vivàha^àdiùu jana^saüdràveùu pràyatnikaü dar÷anam/ tatha^utsaveùu ca/ paõya^sadharmatvàt//(p.195) 3.1.15/.varaõa^artham upagatàü÷ ca bhadra^dar÷anàn pradakùiõa^vàca÷ ca tatsaübandhi^saügatàn puruùàn maïgalaiþ pratigçhõãyuþ/ 3.1.16/.kanyàü ca^eùàm alaükçtàm anya^apade÷ena dar÷ayeyuþ/ 3.1.17/.daivaü parãkùaõaü ca^avadhiü sthàpayeyuþ/ à pradàna^ni÷cayàt//(p.195) 3.1.18/.snàna^àdiùu niyujyamànà varayitàraþ sarvaü bhaviùyati^ity uktvà na tad^ahar^eva^abhyupagaccheyuþ//(p.196) 3.1.19/.de÷a^pravçtti^sàtmyàd và bràhma^pràjàpatya^àrùa^daivànàm anyatamena vivàhena ÷àstrataþ pariõayet/ iti varaõa^vidhànam//(p.196) bhavanti ca^atra ÷lokàþ ---(p.196) 3.1.20ab/.samasya^àdyàþ saha^krãóà vivàhàþ saügatàni ca/(p.196) 3.1.20cd/.samànair eva kàryàõi na^uttamair na^api và^adhamaiþ//(p.196) 3.1.21ab/.kanyàü gçhãtvà varteta preùyavad yatra nàyakaþ/(p.197) 3.1.21cd/.taü vidyàd ucca^saübandhaü parityaktaü manasvibhiþ//(p.197) 3.1.22ab/.svàmivad vicared yatra bàndhavaiþ svaiþ puraskçtaþ/(p.197) 3.1.22cd/.a÷làghyo hãna^saübandhaþ so +api sadbhir vinindyate//(p.197) 3.1.23ab/.paraspara^sukha^àsvàdà krãóà yatra prayujyate/(p.197) 3.1.23cd/.vi÷eùayantã ca^anyonyaü saübandhaþ sa vidhãyate//(p.197) 3.1.24ab/.kçtvà^api ca^uccasaübandhaü pa÷càj j¤àtiùu saünamet/(p.197) 3.1.24cd/.na tv eva hãna^saübandhaü kuryàt sadbhir vininditam//(p.197) 3.2. kanyàvisrambhaõam 3.2.1/.saügatayos triràtram adhaþ ÷ayyà brahma^caryaü kùàra^lavaõa^varjam àhàras tathà saptàhaü satårya^maïgala^snànaü prasàdhanaü saha^bhojanaü ca prekùà saübandhinàü ca påjanam/ iti sàrva^varõikam//(p.198) 3.2.2/.tasminn etàü ni÷i vijane mçdubhir upacàrair upakrameta//(p.198) 3.2.3/.triràtram avacanaü hi stambham iva nàyakaü pa÷yantã kanyà nirvidyeta paribhavec ca tçtãyàm iva prakçtim/ iti bàbhravãyàþ//(p.199) 3.2.4/.upakrameta visrambhayec ca, na tu brahmacaryam ativarteta/ iti vàtsyàyanaþ//(p.199) 3.2.5/.upakramamàõa÷ ca na prasahya kiücid àcaret//(p.199) 3.2.6/.kusuma^sadharmàõo hi yoùitaþ sukumàra^upakramàþ/ tàs tv anadhigata^vi÷vàsaiþ prasabham upakramyamàõàþ saüprayoga^dveùiõyo bhavanti/ tasmàt sàmnà^eva^upacaret//(p.199) 3.2.7/.yuktyà^api tu yataþ prasaram upalabhet tena^eva^anu pravi÷et//(p.200) 3.2.8/.tat^priyeõa^àliïganena^àcaritena/ na^atikàlatvàt//(p.200) 3.2.9/.pårva^kàyeõa ca^upakramet/ viùahyatvàt//(p.200) 3.2.10/.dãpa^àloke vigàóha^yauvanàyàþ pårva^saüstutàyàþ/ bàlàyà apårvàyà÷ ca^andhakàre//(p.200) 3.2.11/.aïgãkçta^pariùvaïgàyà÷ ca vadanena tàmbåla^dànam/ tad^apratipadyamànàü ca sàntvanair vàkyaiþ ÷apathaiþ pratiyàcitaiþ pàda^patanai÷ ca gràhayet/ vrãóà^yuktà^api yoùid^atyanta^kruddhà^api na pàda^patanam ativartate iti sàrvatrikam//(p.200) 3.2.12/.tad^dàna^prasaïgeõa mçdu vi÷adam akàhalam asyà÷ cumbanam/ 3.2.13/.tatra siddhàm àlàpayet/ 3.2.14/.tac^chravaõa^arthaü yat kiü cid alpa^akùara^abhidheyam ajànann iva pçcchet/ 3.2.15/.tatra niùpratipattim anudvejayan sàntvanà yuktaü bahu÷a eva pçcchet/ 3.2.16/.*tatra[ch:yatra]^apy avadantãü nirbadhnãyàt//(p.201) 3.2.17/.sarvà eva hi kanyàþ puruùeõa prayujyamànaü vacanaü viùa^hante/ na tu laghu^mi÷ràm api vàcaü vadanti/ iti ghoñakamukhaþ//(p.201) 3.2.18/.nirbadhyamànà tu ÷iraþ^kampena prativacanàni yojayet/ kalahe tu na ÷iraþ kampayet//(p.202) 3.2.19/.icchasi màü na^icchasi và kiü te +ahaü rucito na rucito và^iti pçùñà ciraü sthitvà nirbadhyamànà tadà^anukålyena ÷iraþ kampayet/ prapa¤cyamànà tu vivadet//(p.202) 3.2.20/.saüstutà cet sakhãm anukålàm ubhayato +api visrabdhàü tàm antarà kçtvà kathàü yojayet/ tasminn adhomukhã vihaset/ tàü ca^ativàdinãm adhikùiped vivadec ca/ sà tu parihàsa^artham idam anayà^uktam iti ca^anuktam (p.202) api bråyàt/ tatra tàm apanudya prativacana^artham abhyarthyamànà tåùõãm àsãta/ nirbadhyamànà tu na^aham evaü bravãmi^ity avyakta^akùaram anavasita^arthaü vacanaü bråyàt/ nàyakaü ca vihasantã kadà cit kañàkùaiþ prekùeta/ ity àlàpa^yojanam//(p.203) 3.2.21/.evaü jàta^paricayà ca^anirvadantã tat^samãpe yàcitaü tàmbålaü vilepanaü srajaü nidadhyàt/ uttarãye và^asya nibadhnãyàt/ 3.2.22/.tathà yuktàm àcchuritakena stana^mukulayor upari spç÷et/ 3.2.23/.vàryamàõa÷ ca tvam api màü pariùvajasva tato na^evam àcariùyàmi^iti sthityà pariùva¤jayet/ svaü ca hastam à nàbhi^de÷àt prasàrya nirvartayet/ krameõa ca^enàm utsaïgam àropya^adhikam adhikam upakramet/ apratipadyamànàü ca bhãùayet//(p.203) 3.2.24/.ahaü khalu tava danta^padàny adhare kariùyàmi stana^pçùñhe ca nakha^padam/ àtmana÷ ca svayaü kçtvà tvayà kçtam iti te sakhã^janasya purataþ kathayiùyàmi/ sà tvaü kim atra vakùyasi^iti bàla^vibhãùikair bàla^pratyàyanai÷ ca ÷anair enàü pratàrayet/ 3.2.25/.dvitãyasyàü tçtãyasyàü ca ràtrau kiü cid adhikaü visrambhitàü hastena yojayet//(p.204) 3.2.26/.sarva^aïgikaü cumbanam upakrameta//(p.204) 3.2.27/.årvo÷ ca^upari vinyasta^hastaþ saüvàhana^kriyàyàü siddhàyàü krameõa^åru^målam api saüvàhayet/ nivàrite saüvàhane ko doùa ity àkulayed enàm/ tac ca sthirãkuryàt/ tatra siddhàyà guhya^de÷a^abhimar÷anaü 3.2.28/.ra÷anà^viyojanaü nãvã^*visraüsanaü[ch:visrasanaü] vasana^parivartanam åru^måla^saüvàhanaü ca/ ete ca^asya^anya^apade÷àþ/ yukta^yantràü ra¤jayet/ na tv akàle vrata^khaõóanam 3.2.29/.anu÷iùyàc ca/ àtma^anuràgaü dar÷ayet/ manorathàü÷ ca pårva^kàlikàn anuvarõayet/ àyatyàü ca tadà^anukålyena pravçttiü pratijànãyàt/ sapatnãbhya÷ ca sàdhvasam avacchindyàt/ kàlena ca krameõa vimukta^kanyà^bhàvàm anudvejayann upakrameta/ iti kanyà^visrambhaõam//(p.205) bhavanti ca^atra ÷lokàþ --- 3.2.30ab/.evaü citta^anugo bàlàm upàyena prasàdhayet/(p.206) 3.2.30cd/.tathà^asya sànuraktà ca suvisrabdhà prajàyate//(p.206) 3.2.31ab/.na^atyantam ànulomyena na ca^atipràtilomyataþ/(p.206) 3.2.31cd/.siddhiü gacchati kanyàsu tasmàn madhyena sàdhayet//(p.206) 3.2.32ab/.àtmanaþ prãtijananaü yoùitàü màna^vardhanam/(p.206) 3.2.32cd/.kanyà^visrambhaõaü vetti yaþ sa tàsàü priyo bhavet//(p.206) 3.2.33ab/.atilajjà^anvità^ity *eyaü[ch:evaü] yas tu kanyàm upekùate/(p.206) 3.2.33cd/.so +anabhipràyavedi^iti pa÷uvat paribhåyate//(p.206) 3.2.34ab/.sahasà và^apy upakràntà kanyà^cittam avindatà/ (p.207) 3.2.34cd/.bhayaü vitràsam udvegaü sadyo dveùaü ca gacchati//(p.207) 3.2.35ab/.sà prãtiyogam apràptà tena^udvegena dåùità/(p.207) 3.2.35cd/.puruùa^dveùiõã và syàd vidviùñà và tato +anyagà//(p.207) 3.3. bàlàyàm upakramàþ iïgitàkàrasåcanam ca 3.3.1/.dhana^hãnas tu guõa^yukto +api, madhyastha^guõo hãna^apade÷o và, sadhano và pràtive÷yaþ, màtç^pitç^bhràtçùu ca paratantraþ, bàla^vçttir ucita^prave÷o và kanyàm alabhyatvàn na varayet/ 3.3.2/.bàlyàt prabhçti ca^enàü svayam eva^anura¤jayet/ 3.3.3/.tathà^yukta÷ ca màtula^kula^anuvartã dakùiõà^pathe bàla eva (p.207) màtrà ca pitrà ca viyuktaþ paribhåta^kalpo dhana^utkarùà^dalabhyàü màtula^duhitaram anyasmai và pårva^dattàü sàdhayet/ 3.3.4/.anyàm api bàhyàü spçhayet 3.3.5/.bàlàyàm evaü sati dharma^adhigame saüvananaü ÷làghyam iti ghoñakamukhaþ//(p.208) 3.3.6/.tayà saha puùpa^avacayaü grathanaü gçhakaü duhitçkà^krãóà^yojanaü bhakta^pàna^karaõam iti kurvãta/ paricayasya vayasa÷ ca^anuråpyàt/ 3.3.7/.àkarùa^krãóà paññikà^krãóà muùñi^dyåta^kùullaka^àdi^dyåtàni madhyama^aïguli^grahaõaü ùañ^pàùàõaka^àdãni ca de÷yàni tat^sàtmyàt tad^àpta^dàsa^ceñikàbhis tayà ca saha^anukrãóeta/ 3.3.8/.kùveóitakàni sunimãlitakàm àrabdhikàü lavaõa^vãthikàm anila^tàóitakàü godhåma^pu¤jikàm aïguli^tàóitakàü sakhãbhir anyàni ca de÷yàni//(p.209) 3.3.9/.yàü ca vi÷vàsyàm asyàü manyeta tayà saha nirantaràü prãtiü kuryàt/ paricayàü÷ ca budhyeta/ 3.3.10/.dhàtreyikàü ca^asyàþ priya^hitàbhyàm adhikam upagçhõãyàt/ sà hi prãyamàõà vidita^àkàrà^apy apratyàdi÷antã taü tàü ca yojayituü ÷aknuyàt/ anabhihità^api pratyàcàryakam/ 3.3.11/.avidita^àkàrà^api hi guõàn eva^anuràgàt prakà÷ayet/ yathà prayojyà^anurajyeta/ 3.3.12/.yatra yatra ca kautukaü prayojyàyàs tad anu pravi÷ya sàdhayet/ 3.3.13/.krãóanaka^dravyàõi yàny apårvàõi yàny anyàsàü virala÷o vidyeraüs tàny asyà ayatnena saüpàdayet/ 3.3.14/.tatra kandukam aneka^bhakti^citram alpa^kàla^antaritam anyad anyac ca saüdar÷ayet/ tathà såtra^dàru^gavala^gaja^danta^mayãr duhitçkà madhu^ucchiùña^piùña^mçõ^mayã÷ ca/ 3.3.15/.bhakta^pàka^artham asyà mahàn asikasya ca dar÷anam/ 3.3.16/.kàùñha^medhrakayo÷ ca saüyuktayo÷ ca strã^puüsayor aja^eóakànàü deva^kula^gçhakànàü mçd^vidala^kàùñha^vinirmitànàü ÷uka^parabhçta^madana^sàrikà^làvaka^kukkuña^tittiri^pa¤jarakàõàü ca vicitra^àkçti^saüyuktànàü jala^bhàjanànàü ca yantrikàõàü vãõikànàü pañolikànàm (p.210) alaktaka^manaþ÷ilà^haritàla^hiïgulaka^÷yàma^varõaka^àdãnàü tathà candana^kuïkumayoþ påga^phalànàü pattràõàü kàla^yuktànàü ca ÷akti^viùaye pracchannaü dànaü prakà÷a^dravyàõàü ca prakà÷am/ yathà ca sarva^abhipràya^saüvardhakam enaü manyeta tathà prayatitavyam/ 3.3.17/.vãkùaõe ca pracchannam arthayet/ tathà kathà^yojanam/ 3.3.18/.pracchanna^dànasya tu kàraõam àtmano guru^janàd bhayaü khyàpayet/ deyasya ca^anyena spçhaõãyatvam iti/ 3.3.19/.vardhamàna^anuràgaü ca^àkhyànake manaþ kurvatãm anvarthàbhiþ kathàbhi÷ citta^hàriõãbhi÷ ca ra¤jayet/ 3.3.20/.vismayeùu prasahyamànàm indra^jàlaiþ prayogair vismàpayet/ kalàsu kautukinãü tat^kau÷alena gãta^priyàü ÷ruti^harair gãtaiþ/ à÷vayujyàm aùñamã^candrake kaumudyàm utsaveùu yàtràyàü grahaõe gçha^àcàre và vicitrair àpãóaiþ *karõa[ch:karõaü]^pattra^bhaïgaiþ sikthaka^pradhànair vastra^aïgulãyaka^bhåùaõa^dànai÷ ca/ no ced doùa^karàõi manyeta/ 3.3.21/.anya^puruùa^vi÷eùa^abhij¤atayà dhàtreyikà^asyàþ puruùa^pravçttau càtuþùaùñikàn yogàn gràhayet/ 3.3.22/.tad^grahaõa^upade÷ena ca prayojyàyàü rati^kau÷alam àtmanaþ prakà÷ayet/ 3.3.23/.udàra^veùa÷ ca svayam anupahata^dar÷ana÷ syàt/ bhàvaü ca kurvatãm iïgita^àkàraiþ såcayet/ 3.3.24/.yuvatayo hi saüsçùñam abhãkùõa^dar÷anaü ca puruùaü prathamaü kàmayante/ kàmayamànà api tu na^abhiyu¤jata iti pràyovàdaþ/ iti bàlàyàm upakramàþ//(p.211) 3.3.25/.tàn iïgita^àkàràn vakùyàmaþ//(p.214) 3.3.26/.saümukhaü taü tu na vãkùate/ vãkùità vrãóàü dar÷ayati/ rucyam àtmano +aïgam apade÷ena prakà÷ayati/ pramattaü pracchannaü nàyakam atikràntaü ca vãkùate/ 3.3.27/.pçùñà ca kiü cit sasmitam avyakta^akùaram anavasità^arthaü ca mandaü mandam adhomukhã kathayati/ tat^samãpe ciraü sthànam abhinandati/ dåre sthità pa÷yatu màm iti manyamànà parijanaü savadana^vikàram àbhàùate/ taü de÷aü na mu¤cati/ 3.3.28/.yat kiü cid dçùñvà vihasitaü karoti/ tatra kathàm avasthàna^artham anubadhnàti/ bàlasya^aïka^gatasya^àliïganaü cumbanaü ca karoti/ paricàrikàyàs tilakaü ca racayati/ parijanànavaùñabhya tàs tà÷ ca lãlà dar÷ayati/ 3.3.29/.tan^mitreùu vi÷vasiti/ vacanaü ca^eùàü bahu manyate karoti ca/ tat^paricàrakaiþ saha prãtiü saükathàü dyåtam iti ca karoti/ svakarmasu ca prabhaviùõur iva^etàn niyu¤kte/ teùu ca nàyaka^saükathàm anyasya kathayatsv avahità tàü ÷çõoti/ 3.3.30/.dhàtreyikayà codità nàyakasya^udavasitaü pravi÷ati/ tàm antarà kçtvà tena saha dyåtaü krãóàm àlàpaü ca^àyojayitum icchati/ analaükçtà dar÷ana^pathaü (p.214)pariharati/ karõa^pattram aïgulãyakaü srajaü và tena yàcità sadhãram eva gàtràd avatàrya sakhyà haste dadàti/ tena ca dattaü nityaü dhàrayati/ anya^vara^saükathàsu viùaõõà bhavati/ tat^pakùakai÷ ca saha na saüsçjyata iti//(p.215) bhavata÷ ca^atra ÷lokau ---(p.215) 3.3.31ab/.dçùñvà^etàn bhàva^saüyuktàn àkàràn iïgitàni ca/(p.215) 3.3.31cd/.kanyàyàþ saüprayoga^arthaü tàüs tàn yogàn vicintayet//(p.215) 3.3.32ab/.bàla^krãóanakair bàlà kalàbhir yauvane sthità/ 3.3.32cd/.vatsalà ca^api saügràhyà vi÷vàsyajana^saügrahàt//(p.216) 3.4. ekapuruùàbhiyogàþ 3.4.1/.dar÷ita^iïgita^àkàràü kanyàm *upàyato[ch:upàyo] +abhiyu¤jãta//(p.216) 3.4.2/.dyåte krãóanakeùu ca vivadamànaþ sàkàram asyàþ pàõim avalambeta//(p.216) 3.4.3/.yathoktaü ca spçùñaka^àdikam àliïgana^vidhiü vidadhyàt//(p.216) 3.4.4/.patra^cchedya^kriyàyàü ca sva^abhipràyà^såcakaü mithunam asyà dar÷ayet//(p.217) 3.4.5/.evam anyad^virala÷o dar÷ayet//(p.217) 3.4.6/.jala^krãóàyàü tad^dårato +apsu nimagnaþ samãpam asyà gatvà spçùñvà ca^enàü tatra^eva^unmajjet//(p.217) 3.4.7/.nava^patrika^àdiùu ca savi÷eùa^bhàva^nivedanam//(p.217) 3.4.8/.àtma^duþkhasya^anirvedena kathanam//(p.217) 3.4.9/.svapnasya ca bhàva^yuktasya^anya^apade÷ena//(p.217) 3.4.10/.prekùaõake svajana^samàje và samãpa^upave÷anam/ tatra^anya^apadiùñaü spar÷anam//(p.217) 3.4.11/.apà÷raya^arthaü ca caraõena caraõasya pãóanam//(p.217) 3.4.12/.tataþ ÷anakair eka^ekàm aïgulim abhispç÷et//(p.218) 3.4.13/.pàda^aïguùñhena ca nakha^agràõi ghaññayet//(p.218) 3.4.14/.tatra siddhaþ padàt padam adhikam àkàïkùet//(p.218) 3.4.15/.kùànty arthaü ca tad eva^abhyaset//(p.218) 3.4.16/.pàda^÷auce pàda^aïguli^saüdaü÷ena tad^aïguli^pãóanam//(p.218) 3.4.17/.dravyasya samarpaõe pratigrahe và tadgato vikàraþ//(p.218) 3.4.18/.àcamana^ante ca^udakena^asekaþ//(p.218) 3.4.19/.vijane tamasi ca dvandvam àsãnaþ kùàntiü kruvãta/ samàna^de÷a^÷ayyàyàü ca//(p.218) 3.4.20/.tatra yathàrtham anudvejayato bhàva^nivedanam//(p.219) 3.4.21/.vivikte ca kiü cid asti kathayitavyam ity uktvà nirvacanaü bhàvaü ca tatra^upalakùayet/ yathà pàra^dàrike vakùyàmaþ//(p.219) 3.4.22/.vidita^bhàvas tu vyàdhim apadi÷ya^enàü vàrtà^grahaõa^arthaü svam udavasitam ànayet//(p.219) 3.4.23/.àgatàyà÷ ca ÷iraþ^pãóane niyogaþ/ pàõim avalambya ca^asyàþ sàkàraü nayanayor lalàñe ca nidadhyàt//(p.219) 3.4.24/.auùadha^apade÷a^arthaü ca^asyàþ karma vinirdi÷et//(p.219) 3.4.25/.idaü tvayà kartavyam/ na hy etad çte kanyayà anyena kàryam iti gacchantãü punar àgamana^anubandham enàü visçjet//(p.220) 3.4.26/.asya ca yogasya triràtraü trisaüdhyaü ca prayuktiþ//(p.220) 3.4.27/.abhãkùõa^dar÷ana^artham àgatàyà÷ ca goùñhãü vardhayet//(p.220) 3.4.28/.anyàbhir api saha vi÷vàsana^artham adhikam adhikaü ca^abhiyu¤jãta/ na tu vàcà nirvadet//(p.220) 3.4.29/.dåragata^bhàvo +api hi kanyàsu na nirvedena siddhyati^iti ghoñakamukhaþ//(p.220) 3.4.30/.yadà tu bahu^siddhàü manyeta tadà^eva^upakramet//(p.220) 3.4.31/.pradoùe ni÷i tamasi ca yoùito manda^sàdhvasàþ surata^(p.220)vyavasàyinyo ràgavatya÷ ca bhavanti/ na ca puruùaü pratyàcakùate/ tasmàt tatkàlaü prayojayitavyà iti pràyovàdaþ//(p.221) 3.4.32/.eka^puruùa^abhiyogànàü tv asaübhave gçhãta^arthayà dhàtreyikayà sakhyà và tasyàm antarbhåtayà tam artham anirvadantyà saha^enàm aïkam ànàyayet/ tato yathoktam abhiyu¤jãta//(p.221) 3.4.33/.svàü và paricàrikàm àdàv eva sakhãtvena^asyàþ praõidadhyàt//(p.221) 3.4.34/.yaj¤e vivàhe yàtràyàm utsave vyasane prekùaõaka^vyàpçte jane tatra tatra ca dçùña^iïgita^àkàràü parãkùita^bhàvàm ekàkinãm upakrameta/ 3.4.35/.na hi dçùña^bhàvà yoùito de÷e kàle ca prayujyamànà vyàvartanta iti vàtsyàyanaþ/ ity ekapuruùa^abhiyogàþ/(p.221) 3.4.36/.manda^apade÷à guõavaty api kanyà dhana^hãnà kulãnà^api samànair ayàcyàmànà màtà^pitç^viyuktà và j¤àti^kula^vartinã và pràpta^yauvanà pàõi^grahaõaü svayam abhãpseta//(p.222) 3.4.37/.sà tu guõavantaü ÷aktaü sudar÷anaü bàla^prãtyà^abhiyojayet//(p.222) 3.4.38/.yaü và manyeta màtà^pitror asamãkùayà svayam apy ayam indriya^daurbalyàn mayi pravartiùyata iti priya^hita^upacàrair abhãkùõa^saüdar÷anena ca tam àvarjayet//(p.222) 3.4.39/.màtà ca^enàü sakhãbhir dhàtreyikàbhi÷ ca saha tad^abhimukhãü kuryàt//(p.223) 3.4.40/.puùpa^gandha^tàmbåla^hastàyà vijane vikàle ca tad^upasthànam/ kalà^kau÷ala^prakà÷ane và saüvàhane ÷irasaþ pãóane ca^aucitya^dar÷anam/ prayojyasya sàtmya^yuktàþ kathà^yogàþ bàlàyàm upakrameùu yathoktam àcaret//(p.223) 3.4.41/.na ca^eva^antarà^api puruùaü svayam abhiyu¤jãta/ svayam abhiyoginã hi yuvatiþ saubhàgyaü jahàti^ity^àcàryàþ//(p.223) 3.4.42/.tat^prayuktànàü tv abhiyogànàm ànulomyena grahaõam/ 3.4.43/.pariùvaktà ca na vikçtiü bhajet/ ÷lakùõam àkàram ajànatã^iva pratigçhõãyàt/ vadana^grahaõe balàt kàraþ/ 3.4.44/.rati^bhàvanàm abhyarthyamànàyàþ kçcchràd guhya^saüspar÷anam//(p.223) 3.4.45/.abhyarthità^api na^ativivçtà svayaü syàt/ anyatra^ani÷caya^kàlàt/ 3.4.46/.yadà tu manyeta^anurakto mayi na vyàvartiùyata iti tadà^eva^enam abhiyu¤jànaü bàla^bhàva^mokùàya *tvarayet[ch:tvaret]/ 3.4.47/.vimukta^kanyà^bhàvà ca vi÷vàsyeùu prakà÷ayet/ iti prayojyasya^upàvartanam//(p.224) 3.4.48a/.kanyà^abhiyujyamànà tu yaü manyeta^à÷rayaü sukham/(p.224) 3.4.48b/.anukålaü ca va÷yaü ca tasya kuryàt parigraham//(p.224) 3.4.49a/.anapekùya guõàn yatra råpa^maucityam eva ca/(p.225) 3.4.49b/.kurvãta dhana^lobhena patiü sa^apatnakeùv api//(p.225) 3.4.50a/.tatra yukta^guõaü va÷yaü ÷aktaü balavad arthinam/(p.225) 3.4.50b/.upàyair abhiyu¤jànaü kanyà na pratilobhayet//(p.225) 3.4.51a/.varaü va÷yo daridro +api nirguõo +apy àtma^dhàraõaþ/(p.225) 3.4.51b/.guõair yukto +api na tv evaü bahu^sàdhàraõaþ patiþ//(p.225) 3.4.52a/.pràyeõa dhaninàü dàrà bahavo niravagrahàþ/(p.225) 3.4.52b/.bàhye saty upabhoge +api nirvisrambhà bahiþ^sukhàþ//(p.225) 3.4.53a/.nãco yas tv abhiyu¤jãta puruùaþ palito +api và/ 3.4.53b/.vide÷a^gati^÷ãla÷ ca na sa saüyogam arhati// 3.4.54a/.yad^çcchayà^abhiyukto yo dambha^dyåta^adhiko +api và/ 3.4.54b/.sapatnãka÷ ca sa^apatyo na sa saüyogam arhati// 3.4.55a/.guõa^sàmye +abhiyoktéõàm eko varayità varaþ/ 3.4.55b/.tatra^abhiyoktari ÷reùñhyam anuràga^àtmako hi saþ// 3.5. 3.5.1/.pràcuryeõa kanyàyà vivikta^dar÷anasya^àlàbhe dhàtreyikàü priya^hitàbhyàm upagçhya^upasarpet//(p.227) 3.5.2/.sà ca^enàm avidità nàma nàyakasya bhåtvà tad^guõair anura¤jayet/ tasyà÷ ca rucyàn nàyaka^guõàn bhåyiùñham upavarõayet/ 3.5.3/.anyeùàü vara^pitéõàü do÷àn abhipràya^viruddhàn pratipàdayet/ 3.5.4/.màtà^pitro÷ ca guõàn abhij¤atàü lubdhatàü ca capalatàü ca bàndhavànàm/ 3.5.5/.yà÷ ca^anyà api samàna^jàtãyàþ kanyàþ ÷akuntalà^àdyàþ svabuddhyà bhartàraü pràpya saüprayuktà modante sma tà÷ ca^asyà nidar÷ayet/ 3.5.6/.mahà^kuleùu sa^apatnakair bàdhyàmànà *vidviùñà[ch:vidviùñàþ] duþkhitàþ parityaktà÷ ca dç÷yante/ 3.5.7/.àyatiü ca^asya varõayet/ 3.5.8/.sukham anupahatam ekacàritàyàü *nàyikà[ch:nàyakà]^anuràgaü ca varõayet/ 3.5.9/.samanorathàyà÷ ca^asyà apàyaü sàdhvasaü vrãóàü ca hetubhir avacchindyàt/ 3.5.10/.dåtãkalpaü ca sakalam àcaret/ 3.5.11/.tvàm ajànatãm iva nàyako balàd grahãùyati^iti tathà suparigçhãtaü syàd iti yojayet//(p.227) 3.5.12/.pratipannàm abhipreta^avakà÷a^vartinãü nàyakaþ ÷rotriya^àgàràd agnim ànàyya ku÷àn àstãrya yathàsmçti hutvà ca triþ parikramet/ 3.5.13/.tato màtari pitari ca prakà÷ayet/ 3.5.14/.agni^sàkùikà hi vivàhà na nivartanta ity àcàrya^samayaþ//(p.228) 3.5.15/.dåùayitvà ca^enàü ÷anaiþ svajane prakà÷ayet/ 3.5.16/.tad^bàndhavà÷ ca yathà kulasya^adhaü pariharanto daõóa^bhayàc ca tasmà eva^enàü dadyus tathà yojayet/ 3.5.17/.anantaraü ca prãty^upagraheõa ràgeõa tad^bàndhavàn prãõayed iti/ 3.5.18/.gàndharveõa vivàhena và ceùñeta// 3.5.19/.apratipadyamànàyàm anta÷ càriõãm anyàü kula^pramadàü pårva^saüsçùñàü prãyamàõàü ca^upagçhya tayà saha viùahyam avakà÷am enàm anya^kàrya^apade÷ena^ànayayet/ 3.5.20/.tataþ ÷rotriya^àgàràd agnim iti samànaü pårveõa//(p.229) 3.5.21/.àsanne ca vivàhe màtaram asyàs tad abhimata^doùair anu÷ayaü gràhayet/ 3.5.22/.tatas tad^anumatena pràtive÷ya^abhavane ni÷i nàyakam ànàyya ÷rotriya^àgàràd agnim iti samànaü pårveõa//(p.229) 3.5.23/.bhràtaram asyà và samàna^vayasaü ve÷yàsu parastrãùu và prasaktam asukareõa sàhàya^dànena priya^upagrahai÷ ca sudãrgha^kàlam anura¤jayet/ ante ca sva^abhipràyaü gràhayet/ 3.5.24/.pràyeõa hi yuvànaþ samàna^÷ãla^vyasana^vayasàü vayasyànàm arthe jãvitam api tyajanti/ tatas tena^eva^anyakàryàt tàm ànàyayet/ viùahyaü sà^avakà÷am iti samànaü pårveõa//(p.230) 3.5.25/.aùñamã^candrika^àdiùu ca dhàtreyikà madanãyam enàü pàyayitvà kiü cid àtmanaþ kàryam uddi÷ya nàyakasya viùahyaü de÷am ànayet/ tatra^enàü madàt saüj¤àm apratipadyamànàü dåùayitvà^iti samànaü pårveõa//(p.230) 3.5.26/.suptàü ca^ekacàriõãü dhàtreyikàü vàrayitvà saüj¤àm apratipadyamànàü dåùayitvà^iti samànaü pårveõa//(p.230) 3.5.27/.gràma^antaram udyànaü và gacchantãü viditvà susaübhçta^sahàyo nàyakas tadà rakùiõo vitràsya hatvà và kanyàm apaharet/ iti vivàha^yogàþ//(p.231) 3.5.28a/.pårvaþ pårvaþ pradhànaü syàd vivàho dharmataþ sthiteþ/(p.231) 3.5.28b/.pårva^abhàve tataþ kàryo yo ya uttara uttaraþ//(p.231) 3.5.29a/.vyåóhànàü hi vivàhànàm anuràgaþ phalaü yataþ/(p.231) 3.5.29b/.madhyamo +api hi sadyogo gàndharvas tena påjitaþ//(p.231) 3.5.30a/.sukhatvàd abahukle÷àd api ca^avaraõàd iha/(p.232) 3.5.30b/.anuràga^àtmakatvàc ca gàndharvaþ pravaro mataþ//(p.232) 4. bhàryàdhikàrikaü 4.1.ekacàriõãvçttaü pravàsacaryà ca 4.1.1/.bhàryà^ekacàriõã gåóha^vi÷rambhà devavat patim ànukålyena varteta//(p.233) 4.1.2/.tan^matena kuñumba^cintàm àtmani saünive÷ayet//(p.233) 4.1.3/.ve÷ma ca ÷uci susaümçùña^sthànaü viracita^vividha^kusumaü ÷lakùõa^bhåmi^talaü hçdya^dar÷anaü triùavaõa^àcarita^bali^karma påjita^deva^àyatanaü kuryàt//(p.233) 4.1.4/.na hy ato +anyad^gçha^sthànàü citta^gràhakam asti^iti gonardãyaþ//(p.233) 4.1.5/.guruùu bhçtya^vargeùu nàyaka^bhaginãùu tat^patiùu ca yathà^arhaü pratipattiþ//(p.234) 4.1.6/.paripåteùu ca harita^÷àka^vapràn ikùustambठjãraka^sarùapa^ajamoda^÷atapuùpà^tamàla^gulmàü÷ ca kàrayet//(p.234) 4.1.7/.kubjaka^àmalaka^mallikà^jàtã^kuraõñaka^navamàlikà^tagara^nandyàvarta^j apà^gulmàn anyàü÷ ca bahu^puùpàn bàlaka^u÷ãraka^pàtàlikàü÷ ca vçkùa^vàñikàyàü ca sthaõóilàni manoj¤àni kàrayet//(p.234) 4.1.8/.madhye kåpaü vàpãü dãrghikàü và khànayet//(p.234) 4.1.9/.bhikùukã^÷ramaõà^kùapaõà^kulañà^kuhakà^ãkùaõikà^målakàrikàbhir na saüsçjyeta//(p.234) 4.1.10/.bhojane ca rucitam idam asmai dveùyam idaü pathyam idam apathyam idam iti ca vindyàt//(p.235) 4.1.11/.svaraü bahir upa÷rutya bhavanam àgacchataþ kiü kçtyam iti bruvatã sajjà bhavana^madhye tiùñhet//(p.235) 4.1.12/.paricàrikàm apanudya svayaü pàdau prakùàlayet//(p.235) 4.1.13/.nàyakasya ca na vimukta^bhåùaõaü vijane saüdar÷ane tiùñhet//(p.235) 4.1.14/.ativyayam asad^vyayaü và kurvàõàü rahasi bodhayet//(p.235) 4.1.15/.àvàhe vivàhe yaj¤e gamanaü sakhãbhiþ saha goùñhãü devatà^abhigamanam ity anuj¤àtà kuryàt//(p.235) 4.1.16/.sarva^krãóàsu ca tad^ànulomyena pravçttiþ//(p.235) 4.1.17/.pa÷càt saüve÷anaü pårvam utthànam anavabodhanaü ca suptasya//(p.236) 4.1.18/.mahànasaü ca suguptaü syàd dar÷anãyaü ca//(p.236) 4.1.19/.nàyaka^apacàreùu kiü cit kaluùità na^atyarthaü nirvadet//(p.236) 4.1.20/.sàdhikùepa^vacanaü tv enaü mitra^jana^madhyastham ekàkinaü và^apy upàlabheta/ na ca måla^kàrikà syàt//(p.236) 4.1.21/.na hy ato +anyad apratyaya^kàraõam asti^iti gonardãyaþ//(p.236) 4.1.22/.durvyàhçtaü durnirãkùitam anyato mantraõaü dvàra^de÷a^avasthànaü nirãkùaõaü và niùkuñeùu mantraõaü vivikteùu ciram avasthànam iti varjayet//(p.236) 4.1.23/.sveda^danta^païka^durgandhàü÷ ca budhyeta^iti viràga^kàraõam//(p.237) 4.1.24/.bahu^bhåùaõaü vividha^kusuma^anulepanaü vividha^aïga^ràga^samujjvalaü vàsa ity àbhigàmiko veùaþ/ 4.1.25/.pratanu^÷lakùõa^alpa^dukålatà parimitam àbharaõaü sugandhità na^atyulbaõam anulepanam/ tathà ÷uklàny anyàni puùpàõi^iti vaihàriko veùaþ//(p.237) 4.1.26/.nàyakasya vratam upavàsaü ca svayam api karaõena^anuvarteta/ vàritàyàü ca na^aham atra nirbandhanãya^iti tad^vacaso nivartanam//(p.237) 4.1.27/.mçd^vidala^kàùñha^carma^loha^bhàõóànàü ca kàle samargha^grahaõam//(p.237) 4.1.28/.tathà lavaõa^snehayo÷ ca gandha^dravya^kañuka^bhàõóa^oùadhànàü ca durlabhànàü bhavanesu pracchannaü nidhànam//(p.237) 4.1.29/.målaka^àluka^pàlaïkã damanaka^àmràtaka^ervàruka^trapusa^vàrtàka^kåùmàõóa^àlàbu^såraõa^÷ukanàsà ^svayaüguptà^tilaparõãka^agnimantha^la÷una^palàõóu^prabhçtãnàü sarva^oùadhãnàü ca bãja^grahaõaü kàle vàpa÷ ca//(p.238) 4.1.30/.svasya ca sàrasya parebhyo na^àkhyànaü bhartç^mantritasya ca//(p.238) 4.1.31/.samànà÷ ca striyaþ kau÷alena^ujjvalatayà pàkena mànena tathà^upacàrair ati÷ayãta//(p.238) 4.1.32/.sàüvatsarikamàyaü saükhyàya tad^anuråpaü vyayaü kuryàt//(p.238) 4.1.33/.bhojana^ava÷iùñàd gorasàd ghçta^karaõam tathà taila^guóayoþ/ karpàsasya ca såtra^kartanam såtrasya vànam/ ÷ikya^rajju^pà÷a^valkala^saügrahaõam/ kuññana^kaõóana^avekùaõam/ *àcàma[ch:àmacà]^maõóa^tuùa^*kaõa[ch:kakha]^kuñy^aïgàràõàm upayojanam/ bhçtya^vetana^bharaõa^j¤ànam/ kçùi^pa÷upàlana^cintà^vàhana^vidhàna^yogàþ/ me÷a^*kukkaña[ch:kukkuña]^làvaka^÷uka^÷àrikà^parabhçta^mayåra^vànara^mçgà õàm avekùaõam/ daivasikàya^vyaya^piõóãkaraõam iti ca vidyàt//(p.238) 4.1.34/.taj^jaghanyànàü ca jãrõa^vàsasàü saücayas tair vividha^ràgaiþ ÷uddhair và kçta^karmaõàü paricàrakàõàm anugraho màna^artheùu ca dànam anyatra và^upayogaþ//(p.239) 4.1.35/.surà^kumbhãnàm àsava^kumbhãnàü ca sthàpanaü tad^upayogaþ kraya^vikrayàv àyavyayà^avekùaõam//(p.239) 4.1.36/.nàyaka^mitràõàü ca srag^anulepana^tàmbåla^dànaiþ påjanaü nyàyataþ/ 4.1.37/.÷va÷rå^÷va÷ura^paricaryà tat^pàratantryam anuttara^vàdità parimita^apracaõóa^àlàpakaraõam anuccair hàsaþ/ tat^priya^apriyeùu svapriya^apriyeùv iva vçttiþ/ 4.1.38/.bhogeùv anutsekaþ/ 4.1.39/.parijane dàkùiõyam/ 4.1.40/.nàyakasya^anivedya na kasmai (p.239)cid dànam/ 4.1.41/.svakarmasu bhçtyajana^niyamanam utsaveùu ca^asya påjanam ity ekacàriõã^vçttam//(p.240) 4.1.42/.pravàse maïgala^màtra^àbharaõà devatà^upavàsa^parà vàrtàyàü sthità gçhàn avekùeta//(p.240) 4.1.43/.÷ayyà ca guru^jana^måle/ tad abhimatà kàrya^niùpattiþ/ nàyaka^abhimatànàü ca^arthànàm arjane pratisaüskàre ca yatnaþ//(p.240) 4.1.44/.nitya^naimittikeùu karmasu^ucito vyayaþ/ tad^àrabdhànàü ca karmaõàü samàpane matiþ//(p.240) 4.1.45/.j¤àti^kulasya^anabhigamanam anyatra vyasana^utsavàbhyàm/ tatra^api nàyaka^parijana^adhiùñhitàyà na^atikàlam avasthànam aparivartita^pravàsa^veùatà ca//(p.241) 4.1.46/.guru^jana^anuj¤àtànàü karaõam upavàsànàm/ paricàrakaiþ ÷ucibhir àj¤à^adhiùñhitair anumatena kraya^vikraya^karmaõà sàrasya^àpåraõaü tanå^karaõaü ca ÷aktyà vyayànàm//(p.241) 4.1.47/.àgate ca prakçtisthàyà eva prathamato dar÷anaü daivata^påjanam upahàràõàü ca^àharaõam iti pravàsa^caryà//(p.241) bhavata÷ ca^atra ÷lokau/ 4.1.48ab/.*sad[ch:tad]^vçttam anuvarteta nàyakasya hita^eùiõã/(p.242) 4.1.48cd/.kulayoùà punarbhår và ve÷yà và^apy ekacàriõã//(p.242) 4.1.49ab/.dharmam arthaü tathà kàmaü labhante sthànam eva ca/(p.242) 4.1.49cd/.niþsapatnaü ca bhartàraü nàryaþ sad^vçttam à÷ritàþ//(p.242) 4.2. 4.2.1/.jàóya^dauþ÷ãlya^daurbhàgyebhyaþ prajàn utpatter àbhãkùõyena dàrika^utpatter nàyaka^càpalàd và sapatny^adhivedanam//(p.242) 4.2.2/.tadà^àdita eva bhakti^÷ãla^vaidagdhyakhyàpanena parijihãrùet/ prajàn utpattau ca svayam eva sàpatnake codayet//(p.242) 4.2.3/.adhividyamànà ca yàvac chakti^yogàd àtmano +adhikatvena sthitiü kàrayet//(p.243) 4.2.4/.àgatàü ca^enàü bhaginãvad ãkùeta/ nàyaka^viditaü ca pràdoùikaü vidhim atãva yatnàd asyàþ kàrayet saubhàgyajaü vaikçtam utsekaü và^asyà na^adriyeta//(p.243) 4.2.5/.bhartari pramàdyantãm upekùeta/ yatra manyeta^artham iyaü svayam api pratipatsyata iti tatra^enàm àdarata eva^anu÷iùyàt//(p.243) 4.2.6/.nàyaka^saü÷rave ca rahasi vi÷eùàn adhikàn dar÷ayet//(p.243) 4.2.7/.tad^apatyeùv avi÷eùaþ/ parijana^varge +adhika^anukampà/ mitra^varge prãtiþ/ àtma^j¤àtiùu na^atyàdaraþ/ tajj¤àtiùu ca^atisaübhramaþ//(p.244) 4.2.8/.bahvãbhis tv adhivinnà avyavahitayà saüsçjyeta//(p.244) 4.2.9/.yàü tu nàyako +adhikàü cikãrùet tàü bhåta^pårva^subhagayà protsàhya kalahayet//(p.244) 4.2.10/.tata÷ ca^anukampeta//(p.244) 4.2.11/.tàbhir ekatvena^adhikàü cikãrùitàü svayam avivadamànà durjanã kuryàt//(p.244) 4.2.12/.nàyakena tu kalahitàm enàü pakùapàtàv alambana^upabçühitàm à÷vàsayet//(p.244) 4.2.13/.kalahaü ca vardhayet//(p.245) 4.2.14/.mandaü và kalaham upalabhya svayam eva saüdhukùayet//(p.245) 4.2.15/.yadi nàyako +asyàm adya^api sànunaya iti manyeta tadà svayam eva saüdhau prayateta^iti jyeùñhà^vçttam//(p.245) 4.2.16/.kaniùñhà tu màtçvat sapatnãü pa÷yet//(p.245) 4.2.17/.j¤àti^dàyam api tasyà aviditaü na^upayu¤jãta//(p.245) 4.2.18/.àtma^vçttàn tàüs tad^adhiùñhitàn kuryàt//(p.245) 4.2.19/.anuj¤àtà patim adhi÷ayãta//(p.245) 4.2.20/.na và tasyà vacanam anyasyàþ kathayet//(p.245) 4.2.21/.tad^apatyàni svebhyo +adhikàni pa÷yet//(p.245) 4.2.22/.rahasi patim adhikam upacaret//(p.246) 4.2.23/.àtmana÷ ca sapatnã^vikàrajaü duþkhaü na^àcakùãta//(p.246) 4.2.24/.patyu÷ ca savi÷eùakaü gåóhaü mànaü lipset//(p.246) 4.2.25/.anena khalu pathya^dànena jãvàmi^iti bråyàt//(p.246) 4.2.26/.tat tu ÷làghayà ràgeõa và bahir na^acakùãta//(p.246) 4.2.27/.bhinna^rahasyà hi bhartur avaj¤àü labhate//(p.246) 4.2.28/.jyeùñhà^bhayàc ca nigåóha^saümànà^arthinã syàd iti gonardãyaþ//(p.246) 4.2.29/.durbhagàm anapatyàü ca jyeùñhàm anukampeta nàyakena ca^anukampayet//(p.246) 4.2.30/.prasahya tv enàm ekacàriõã^vçttam anutiùñhed iti kaniùñhà^vçttam//(p.246) 4.2.31/.vidhavà tv indriya^daurbalyàd àturà bhoginaü guõa^saüpannaü ca yà punar vindet sà punarbhåþ//(p.247) 4.2.32/.yatas tu svecchayà punar api niùkramaõaü nirguõo +ayam iti tadà anyaü kàïkùed iti bàbhravãyàþ//(p.247) 4.2.33/.saukhyà^arthinã sà kila^anyaü punar vindeta//(p.247) 4.2.34/.guõeùu sopabhogeùu sukha^sàkalyaü tasmàt tato vi÷eùa iti gonardãyaþ//(p.247) 4.2.35/.àtmana÷ citta^anukålyàd iti vàtsyàyanaþ//(p.248) 4.2.36/.sà bàndhavair nàyakàd àpànaka^udyàna^÷raddhà^dàna^mitra^påjana^àdi vyayasahiùõu karma lipseta//(p.248) 4.2.37/.àtmanaþ sàreõa vàlaükàraü tadãyam àtmãyaü và bibhçyàt//(p.248) 4.2.38/.prãti^dàyeùv aniyamaþ//(p.248) 4.2.39/.svecchayà ca gçhàn nirgacchantã prãti^dàyàd anyan nàyaka^dattaü jãyeta/ niùkàsyamànà tu na kiü cid dadyàt//(p.248) 4.2.40/.sà *prabhuviùõur[ch:prabhaviùõur] iva tasya bhavanam àpnuyàt//(p.248) 4.2.41/.kulajàsu tu prãtyà varteta//(p.248) 4.2.42/.dàkùiõyena parijane sarvatra saparihàsà mitreùu pratipattiþ/ kalàsu kau÷alam adhikasya ca j¤ànam//(p.248) 4.2.43/.kalaha^sthàneùu ca nàyakaü svayam upàlabheta//(p.249) 4.2.44/.rahasi ca kalayà catuþùaùñyà^anuvarteta/ sapatnãnàü ca svayam upakuryàt/ tàsàm apatyeùv àbharaõa^dànam/ teùu *svàmivad[ch:svàmãvad] upacàraþ/ maõóanakàni veùàn àdareõa kurvãta/ parijane mitravarge ca^adhikaü vi÷ràõanam/ samàja^àpànaka^udyànayàtrà^vihàra^÷ãlatà ca^iti punarbhå^vçttam//(p.249) 4.2.45/.durbhagà tu sàpatnaka^pãóità yà tàsàm adhikam iva patyàv upacaret tàm à÷rayet/ *prakà÷yàni[ch:prakàmyàni] ca kalà^vij¤ànàni dar÷ayet/ daurbhàgyàd rahasyànàm abhàvaþ//(p.249) 4.2.46/.nàyaka^apatyànaü dhàtreyikàni kuryàt//(p.250) 4.2.47/.tan mitràõi ca^upagçhya tair bhaktim àtmanaþ prakà÷ayet//(p.250) 4.2.48/.dharma^kçtyeùu ca pura÷^càriõã syàd vrata^upavàsayo÷ ca//(p.250) 4.2.49/.parijane dàkùiõyam/ na ca^adhikam àtmànaü pa÷yet//(p.250) 4.2.50/.÷ayane tat^sàtmyena^àtmano +anuràga^pratyànayanam//(p.250) 4.2.51/.na ca^upàlabheta vàmatàü ca na dar÷ayet//(p.250) 4.2.52/.yayà ca kalahitaþ syàt kàmaü tàm àvartayet//(p.250) 4.2.53/.yàü ca pracchannàü kàmayet tàm anena saha saügamayed gopayec ca//(p.250) 4.2.54/.yathà ca pativratàtvam a÷àñhyaü nàyako manyeta tathà prativid adhyàd iti durbhagà^vçttam//(p.251) 4.2.55/.antaþpuràõàü ca vçttam eteùv eva prakaraõeùu lakùayet//(p.251) 4.2.56/.màlyà^anulepana^vàsàüsi ca^àsàü ka¤cukãyà mahattarikà và ràj¤o nivedayeyur devãbhiþ prahitam iti/ 4.2.57/.tad^àdàya ràjà nirmàlyam àsàü pratipràbhçtakaü dadyàt/ 4.2.58/.alaükçta÷ ca svalaükçtàni ca^aparàhõe sarvàõy antaþpuràõya^ekadhyena pa÷yet//(p.251) 4.2.59/.tàsàü yathà^kàlaü yathà^arhaü ca sthàna^màna^anuvçttiþ saparihàsà÷ ca kathàþ kuryàt//(p.251) 4.2.60/.tad^anantaraü punarbhuvas tathà^eva pa÷yet//(p.252) 4.2.61/.tato ve÷yà àbhyantarikà nàñakãyà÷ ca//(p.252) 4.2.62/.tàsàü yathokta^kakùàõi sthànàni//(p.252) 4.2.63/.vàsaka^pàlyas tu yasyà vàsako yasyà÷ ca^atãto yasyà÷ ca çtus tat^paricàrika^anugatà divà ÷ayyà^utthitasya ràj¤as tàbhyàü prahitam aïgulãyaka^aïkam anulepanam çtuü vàsakaü ca nivedayeyuþ/(p.252) 4.2.64/.tatra ràjà yad gçhõãyàt tasyà vàsakam àj¤àpayet//(p.252) 4.2.65/.utsaveùu ca sarvàsàm anuråpeõa påjà^àpànakaü ca/ saügãta^dar÷aneùu ca//(p.252) 4.2.66/.antaþpura^càriõãnàü bahir aniùkramo bàhyànàü ca^aprave÷aþ/ anyatra vidita^÷aucàbhyaþ/ aparikliùña÷ ca karma^yoga ity àntaþpurikam//(p.252) bhavanti ca^atra ÷lokàþ --- 4.2.67ab/.puruùas tu bahån dàràn samàhçtya samo bhavet/(p.253) 4.2.67cd/.na ca^avaj¤àü cared àsu vyalãkàn na saheta ca//(p.253) 4.2.68ab/.ekasyàü yà rati^krãóà vaikçtaü và ÷arãrajam/(p.253) 4.2.68cd/.visrambhàd và^apy upàlambhas tam anyàsu na kãrtayet//(p.253) 4.2.69ab/.na dadyàt prasaraü strãõàü sapatnyàþ kàraõe kva cit/(p.253) 4.2.69cd/.tathà^upàlabhamànàü ca doùais tàm eva yojayet//(p.253) 4.2.70ab/.anyàü rahasi visrambhair anyàü pratyakùa^påjanaiþ/(p.253) 4.2.70cd/.bahu^mànais tathà ca^anyàm ity evaü ra¤jayet striyaþ//(p.253) 4.2.71ab/.udyàna^gamanair bhogair dànais taj^j¤àti^påjanaiþ/(p.254) 4.2.71cd/.rahasyaiþ prãti^yogai÷ ca^ity ekaikàm anura¤jayet//(p.254) 4.2.72ab/.yuvati÷ ca jitakrodhà yathà^÷àstra^pravartinã/(p.254) 4.2.72cd/.karoti va÷yaü bhartàraü sapatnã÷ ca^adhitiùñhati//(p.254) 5. pàradàrikaü 5.1.strãpuruùa÷ãlavasthàpanaü vyàvartanakàraõàõi strãùu siddhàþ puruùà ayatnasàdhyà yoùitaþ 5.1.1/.vyàkhyàta^kàraõàþ para^parigraha^upagamàþ//(p.255) 5.1.2/.teùu sàdhyatvam anatyayaü gamyatvam àyatiü vçttiü ca^àdita eva parãkùeta// 5.1.3/.yadà tu sthànàt sthàna^antaraü kàmaü pratipadyamànaü pa÷yet tad^àtma^÷arãra^upaghàta^tràõa^arthaü para^parigrahàn abhyupagacchet//(p.255) 5.1.4/.da÷a tu kàmasya sthànàni//(p.255) 5.1.5/.cakùuþ^prãtir manaþ^saïgaþ saükalpa^utpattir nidrà^àcchedas tanutà viùayebhyo vyàvçttir lajjà^praõà÷a unmàdo mårchà maraõam iti teùàü liïgàni//(p.256) 5.1.6/.tatra^àkçtito lakùaõata÷ ca yuvatyàþ ÷ãlaü satyaü ÷aucaü sàdhyatàü caõóa^vegatàü ca lakùayed ity àcàryàþ//(p.256) 5.1.7/.vyabhicàràd àkçti^lakùaõa^yogànàm iïgita^àkàràbhyàm eva pravçttir boddhavyà yoùita iti vàtsyàyanaþ//(p.256) 5.1.8/.yaü kaü cid ujjvalaü puruùaü dçùñvà strã kàmayate/ tathà puruùo +api yoùitam/ apekùayà tu na *pravartata[ch:pravartate] iti goõikàputraþ// 5.1.9/.tatra striyaü prati vi÷eùaþ//(p.257) 5.1.10/.na strã dharmam adharmaü ca^apekùate kàmayata eva/ kàrya^apekùayà tu na^abhiyuïkte/ 5.1.11/.svabhàvàc ca puruùeõa^abhiyujyamànà cikãrùanty api vyàvartate/ 5.1.12/.punaþ punar abhiyuktà siddhyati/ 5.1.13/.puruùas tu dharma^sthitim àrya^samayaü ca^apekùya kàmayamàno +api vyàvartate/ 5.1.14/.tathà^buddhi÷ ca^abhiyujyamàno +api na siddhyati/ 5.1.15/.niùkàraõam abhiyuïkte/ abhiyujyàpi punar na^abhiyuïkte/ siddhàyàü ca màdhyasthyaü gacchati/ 5.1.16/.sulabhàm avamanyate/ durlabhàm àkàïkùata iti pràyo^vàdaþ//(p.257) 5.1.17/.tatra vyàvartana^kàraõàni --- 5.1.18/.patyàvanuràgaþ/ 5.1.19/.apatya^apekùà/ 5.1.20/.atikrànta^vayastvam/ 5.1.21/.duþkha^abhibhavaþ/ 5.1.22/.virahan upalambhaþ/ 5.1.23/.avaj¤ayà^upamantrayata iti krodhaþ/ 5.1.24/.apratarkya iti saükalpa^varjanam/ 5.1.25/.gamiùyati^ity anàyatir anyatra prasakta^matir iti ca/ 5.1.26/.asaüvçta^àkàra ity uddvegaþ/ 5.1.27/.mitreùu nisçùña^bhàva iti teùv apekùà/ 5.1.28/.÷uùka^abhiyogãtya^a÷aïkà/ 5.1.29/.tejasvã^iti sàdhvasam/ 5.1.30/.caõóa^vegaþ samaratho và^iti bhayaü mçgyàþ/ 5.1.31/.nàgarakaþ kalàsu vicakùaõa iti vrãóà/ 5.1.32/.sakhitvena^upacarita iti ca/ 5.1.33/.ade÷a^kàlaj¤a ity asåyà/ 5.1.34/.paribhava^sthànam ity abahu^mànaþ/ 5.1.35/.àkàrito +api na^avabudhyata ity avaj¤à/ 5.1.36/.÷a÷o manda^vega iti ca hastinyàþ/ 5.1.37/.matto +asya mà bhåd aniùñam ity anukampà/ 5.1.38/.àtmani doùa^dar÷anàn nirvedaþ/ 5.1.39/.vidità satã svajana^bahiùkçtà bhaviùyàmi^iti bhayam/ 5.1.40/.palita ity anàdaraþ/ 5.1.41/.patyà prayuktaþ parãkùata iti vimar÷aþ/ 5.1.42/.dharma^apekùà cà^iti//(p.258) 5.1.43/.teùu yad^àtmani lakùayet tad^àdita eva paricchindyàt//(p.259) 5.1.44/.àryatva^yuktàni ràga^vardhanàt/ 5.1.45/.a÷aktijàny upàya^pradar÷anàt/ 5.1.46/.bahu^màna^kçtàny atiparicayàt/ 5.1.47/.paribhava^kçtàny ati÷auõóãryàd vaicakùaõyàc ca/ 5.1.48/.tat^paribhavajàni praõatyà/ 5.1.49/.bhaya^yuktàny à÷vàsanàd iti//(p.260) 5.1.50/.puruùa^astv amã pràyeõa siddhàþ --- kàmasåtraj¤aþ/ kathà^àkhyàna^ku÷alo bàlyàt prabhçti saüsçùñaþ pravçddha^yauvanaþ krãóana^karma^àdinà^àgata^vi÷vàsaþ preùaõasya kartà^ucita^saübhàùaõaþ priyasya kartà^anyasya bhåta^pårvo dåto marmaj¤a uttamayà pràrthitaþ sakhyà pracchannaü saüsçùñaþ subhaga^abhikhyàtaþ saha saüvçddhaþ pràtive÷yaþ kàma^÷ãlas tathà^bhåta÷ ca paricàriko dhàtreyikà^parigraho (p.260) nava^varakaþ prekùa^udyàna^tyàga^÷ãlo vçùa iti siddha^pratàpaþ sàhasikaþ ÷åro vidyà^råpa^guõa^upabhogaiþ patyur ati÷ayità mahàrha^veùa^upacàra÷ ca^iti//(p.261) 5.1.51/.yathà^àtmanaþ siddhatàü pa÷yed evaü yoùito +api//(p.262) 5.1.52/.ayatna^sàdhyà yoùitas tv imàþ --- abhiyoga^màtra^sàdhyàþ/ dvàra^de÷a^avasthàyinã/ pràsàdàd ràjamàrga^avalokinã/ taruõa^pràtive÷ya^gçhe goùñhã^yojinã/ satata^prekùiõã/ prekùità pàr÷va^vilokinã/ niùkàraõaü sapatnyàdhivinnà/ bhartç^dveùiõã vidviùñà ca/ parihàra^hãnà/ nirapatyà/ 5.1.53/.j¤àti^kula^nityà/ vipanna^apatyà/ goùñhã^yojinã/ prãti^yojinã/ ku÷ãlava^bhàryà/ mçta^patikà bàlà/ daridrà bahu^upabhogà/ jyeùñha^bhàryà bahu^devarakà/ bahu^màninã nyåna^bhartçkà/ kau÷ala^abhimàninã bhartur maurkhyeõa^udvignà/ avi÷eùatayà lobhena/ 5.1.54/.kanyà^kàle yatnena varità kathaü cid alabdha^abhiyuktà ca sà tadànãü samàna^buddhi^÷ãla^medhà^pratipatti^sàtmyà/ prakçtyà pakùa^pàtinã/ anaparàdhe vimànità/ tulya^råpàbhi÷ ca^adhaþ kçtà/ proùita^patikà^iti/ ãrùyàlu^påti^cokùa^klãba^dãrghasåtra^kàpuruùa^kubja^vàmana^viråpa^maõikàr a^gràmya^durgandhi^rogi^vçddha^bhàryà÷ ca^iti//(p.262) ÷lokàv atra bhavataþ --- (p.264) 5.1.55ab/.icchà svabhàvato jàtà kriyayà paribçühità/ (p.264) 5.1.55cd/.buddhyà saü÷odhità^udvegà sthirà syàd anapàyinã//(p.264) 5.1.56ab/.siddhatàm àtmano j¤àtvà liïgàny unnãya yoùitàm/(p.264) 5.1.56cd/.vyàvçtti^kàraõa^ucchedã naro yoùitsu sidhyati//(p.264) 5.2. paricayakàraõàny abhiyogà checked 5.2.1/.yathà^kanyà svayam abhiyoga^sàdhyà na tathà dåtyà/ para^striyas tu såkùma^bhàvà dåtã^sàdhyà na tathà^àtmanà^ity àcàryàþ//(p.265) 5.2.2/.sarvatra ÷akti^viùaye svayaü sàdhanam upapannatarakaü durupapàdatvàt tasya dåtã^prayoga iti vàtsyàyanaþ//(p.265) 5.2.3/.prathama^sàhasà aniyantraõa^saübhàùà÷ ca svayaü pratàryàþ/ tad^viparãtà÷ ca dåtyà^iti pràyo^vàdaþ//(p.265) 5.2.4/.svayam abhiyokùyamàõas tv àdàv eva paricayaü kuryàt//(p.265) 5.2.5/.tasyàþ svàbhàvikaü dar÷anaü pràyatnikaü ca/ 5.2.6/.svàbhàvikam àtmano bhavana^saünikarùe pràyatnikaü mitra^j¤àti^mahàmàtra^vaidya^bhavana^saünikarùe vivàha^yaj¤a^utsava^vyasana^udyàna^gamana^àdiùu//(p.266) 5.2.7/.dar÷ane ca^asyàþ satataü sàkàraü prekùaõaü ke÷a^saüyamanaü nakhàc churaõam àbharaõa^prahlàdanam adhara^oùñha^vimardanaü tàs tà÷ ca lãlà vayasyaiþ saha prekùamàõàyàs tat^saübaddhàþ para^apade÷inya÷ ca kathàs tyàga^upabhoga^prakà÷anaü sakhyur utsaïga^niùaõõasya sàïga^bhaïgaü jçübhaõam ekabhrå^kùepaõaü manda^vàkyatà tad^vàkya^÷ravaõaü tàm uddi÷ya bàlena^anya^janena và sahànya^upadiùñà dvyarthà kathà tasyàü svayaü manoratha^avedanam anya^apade÷ena tàm eva^uddi÷ya bàla^cumbanam àliïganaü ca jihvayà ca^asya tàmbåla^dànaü prade÷inyà hanu^de÷a^ghaññanaü tat tad yathà^yogaü yathà^avakà÷aü ca prayoktavyam/ 5.2.8/.tasyà÷ ca^aïkagatasya bàlasya làlanaü bàla^krãóanakànàü ca^asya dànaü grahaõaü tena saünikçùñatvàt kathà^yojanaü tat^saübhàùaõa^kùameõa janena ca prãtim àsàdya kàryaü tad^anubandhaü ca gamana^agamanasya yojanaü saü÷raye ca^asyàs tàm apa÷yato nàma kàmasåtra^saükathà//(p.266) 5.2.9/.prasçte tu paricaye tasyà haste nyàsaü nikùepaü ca nidadhyàt/ tat^prati^dinaü prati^kùaõaü ca^eka^de÷ato gçhnãyàt/ saugandhikaü påga^phalàni ca/ 5.2.10/.tàm àtmano dàraiþ saha visrambha^goùñhyàü vivikta^àsane ca yojayet 5.2.11/.nitya^dar÷ana^arthaü vi÷vàsana^arthaü ca/ 5.2.12/.suvarõakàra^maõikàra^vaikañika^nãlãkusumbha^ra¤jka^àdiùu ca kàma^arthinyàü saha^àtmano va÷yai÷ ca^eùàü tat^saüpàdane svayaü prayateta/ 5.2.13/.tad anuùñhàna^niratasya loka^vidito dãrgha^kàlaü saüdar÷ana^yogaþ/ 5.2.14/.tasmiü÷ ca^anyeùàm api karmaõàm anusaüdhànam/ 5.1.15/.yena karmaõà dravyeõa kau÷alena ca^arthinã syàt tasya prayogam utpattim àgamam upàyaü vij¤ànaü ca^àtma^àyattaü dar÷ayet/ 5.2.16/.pårva^pravçtteùu loka^cariteùu dravya^guõa^parãkùàsu ca tayà tat^parijanena ca saha vivàdaþ/ 5.2.17/.tatra nirdiùñàni paõitàni teùv enàü prà÷nikatvena yojayet/ 5.2.18/.tayà tu vivadamàno +atyantàd bhutam iti bråyàd iti paricaya^kàraõàni//(p.268) 5.2.19/.kçta^paricayàü dar÷ita^iïgita^àkàràü kanyàm iva^upàyato +abhiyu¤jãta^iti/ pràyeõa tatra såkùmà abhiyogàþ/ kanyànàm asaüprayuktatvàt/ itaràsu tàn eva sphuñam upadadhyàt/ saüprayuktatvàt/ 5.2.20/.saüdar÷ita^àkàràyàü nirbhinna^sadbhàvàyàü samupabhoga^vyatikare tadãyàny upayu¤jãta/ 5.2.21/.tatra mahàrha^gandham uttarãyaü kusumaü *ca àtmãyaü[ch:omits] syàd aïgulãyakaü ca/ tad^dhastàd gçhãta^tàmbålayà goùñhã^gamana^udyatasya ke÷a^hasta^puùpa^yàcanam/ 5.2.22/.tatra mahàrha^gandhaü spçhaõãyaü sva^nakha^da÷ana^pada^cihnitaü sàkàraü dadyàt/ 5.2.23/.adhikair adhikai÷ ca^abhiyogaiþ sàdhvasa^vicchedanam//(p.269) 5.2.24/.krameõa ca vivikta^de÷e gamanam àliïganaü cumbanaü tàmbålasya gràhaõaü dàna^ante dravyàõàü parivartanaü guhya^de÷a^abhimar÷anaü ca^ity abhiyogàþ//(p.270) 5.2.25/.yatra ca^eka^abhiyuktà na tatra^aparàm abhiyu¤jãta/ tatra yà vçddha^anubhåta^viùayà priya^upagrahai÷ ca tàm upagçhõãyàt//(p.270) ÷lokàv atra bhavataþ ---(p.270) 5.2.27ab/.anyatra dçùña^saücàras tad^bhartà yatra nàyakaþ/(p.270) 5.2.27cd/.na tatra yoùitaü kàü cit supràpàm api laïghayet//(p.270) 5.2.28ab/.÷aïkitàü rakùitàü bhãtàü sa÷va÷råkàü ca yoùitam//(p.270) 5.2.28cd/.na tarkayeta medhàvã jànan pratyayam àtmanaþ//(p.270) 5.3. bhàvaparãkùà 5.3.1/.abhiyu¤jàno yoùitaþ pravçttiü parãkùeta/ tayà bhàvaþ parãkùito bhavati/ abhiyogàü÷ ca pratigçhõãyàt//(p.271) 5.3.2/.mantram avçõvànàü dåtyà^enàü sàdhayet//(p.271) 5.3.3/.apratigçhya^abhiyogaü punar api saüsçjyamànàü dvidhà bhåta^mànasàü vidyàt/ tàü krameõa sàdhayet//(p.271) 5.3.4/.apratigçhya^abhiyogaü savi÷eùam alaükçtà ca punar dç÷yeta tathà^eva tam abhigacchec ca vivikte balàd grahaõãyàü vidyàt//(p.271) 5.3.5/.bahån api viùa^hate +abhiyogàn na ca cireõa^api prayacchaty àtmànaü sà ÷uùka^pratigràhiõã paricaya^vighañana^sàdhyà//(p.272) 5.3.6/.manuùya^jàte÷ citta^anityatvàt//(p.272) 5.3.7/.abhiyukta^api pariharati/ na ca saüsçjyate/ na ca pratyàcaùñe/ tasminn àtmani ca gaurava^abhimànàt/ sa^atiparicayàt kçcchra^sàdhyà/ marmaj¤ayà dåtyà tàü sàdhayet//(p.272) 5.3.8/.sà ced abhiyujyamànà pàruùyeõa pratyàdi÷aty upekùyà//(p.272) 5.3.9/.paruùayitvà^api tu prãti^yojinãü sàdhayet//(p.272) 5.3.10/.kàraõàt saüspar÷anaü sahate na^avabudhyate nàma dvidhà^bhåta^mànasà sàtatyena kùàntyà và sàdhyà/(p.273) 5.3.11/.samãpe ÷ayànàyàþ supto nàma karam upari vinyaset/ sàpi suptà^iva^upekùate/ jàgratã tv apanuded bhåyo +abhiyoga^àkàïkùiõã//(p.273) 5.3.12/.etena pàdasya^upari pàda^nyàso vyàkhyàtaþ/(p.273) 5.3.13/.tasmin prasçte bhåyaþ supta^saü÷leùaõam upakramet/ 5.3.14/.tad^asahamànàm utthitàü dvitãye +ahani prakçti^vartinãm abhiyoga^arthinãü vidyàt/ adç÷yamànàü tu dåtã^sàdhyàm//(p.273) 5.3.15/.ciram adçùñà^api prakçtisthà^eva saüsçjyate kçta^lakùaõàü tàü dar÷ita^àkàràm upakramet//(p.274) 5.3.16/.anabhiyuktà^apy àkàrayati/ vivikte ca^àtmànaü dar÷ayati/ savepathu^gadgadaü vadati/ svinna^kara^caraõa^aïguliþ svinna^mukhã ca bhavati/ ÷iraþ^pãóane saüvàhane ca^årvor àtmànaü nàyake niyojayati/ 5.3.17/.àturà saüvàhikà ca^ekena hastena saüvàhayantã dvitãyena bàhunà spar÷am àvedayati ÷leùayati ca/ vismita^bhàvà/ 5.3.18/.nidrà^andhà và parispç÷ya^årubhyàü bàhubhyàm api tiùñhati/ ali^kaika^de÷am årvor upari pàtayati/ årå^måla^saüvàhane niyuktà na pratilomayati/ tatra^eva hastam ekam avicalaü nyasyati/ aïga^saüdaü÷ena ca pãóitaü ciràd apanayati/ 5.3.19/.pratigçhya^evaü nàyakà^abhiyogàn punar dvitãye +ahani saüvàhanàya^upagacchati/ 5.3.20/.na^atyarthaü saüsçjyate/ na ca pariharati/ 5.3.21/.vivikte bhàvaü dar÷ayati niùkàraõaü ca^agåóham anyatra pracchanna^prade÷àt/ 5.3.22/.saünikçùña^paricàraka^upabhogyà sà ced àkàrità^api tathà^eva syàt sà marmaj¤ayà dåtyà sàdhyà/ 5.3.23/.vyàvartamànà tu tarkaõãyà^iti bhàva^parãkùà//(p.274) bhavanti ca^atra ÷lokàþ ---(p.275) 5.3.24ab/.àdau paricayaü kuryàt tata÷ ca paribhàùaõam/(p.275) 5.3.24cd/.paribhàùaõa^saümi÷raü mitha÷ ca^àkàra^vedanam//(p.275) 5.3.25ab/.pratyuttareõa pa÷yec ced àkàrasya parigraham/(p.275) 5.3.25cd/.tato +abhiyu¤jãta naraþ striyaü vigata^sàdhvasaþ//(p.275) 5.3.26ab/.àkàreõa^àtmano bhàvaü yà nàrã pràk prayojayet/(p.275) 5.3.26cd/.kùipram eva^abhiyojyà sà prathame tv eva dar÷ane//(p.275) 5.3.27ab/.÷lakùõam àkàrità yà tu dar÷ayet sphuñam uttaram/(p.275) 5.3.27cd/.sà^api tatkùaõa^siddhà^iti vij¤eyà rati^làlasà//(p.275) 5.3.28ab/.dhãra^àyàma^pragalbhàyàü parãkùiõyàü ca yoùiti/(p.276) 5.3.28cd/.eùa såkùmo vidhiþ proktaþ siddhà eva sphuñaü striyaþ//(p.276) 5.4. dåtãkarmàõi 5.4.1/.dar÷ita^iïgita^àkàràü tu pravirala^dar÷anàm apårvàü ca dåtyà^upasarpayet/(p.276) 5.4.2/.sà^enàü ÷ãlato +anupravi÷ya^àkhyàna^kapañaiþ subhagaükaraõa^yogair loka^vçtta^antaiþ kavi^kathàbhiþ pàra^dàrika^kathàbhi÷ ca tasyà÷ ca råpa^vij¤àna^dàkùiõya^÷ãla^anupra÷aüsàbhi÷ ca tàü ra¤jayet/ 5.4.3/.katham evaü vidhàyàs tava^ayam ithaübhåtaþ patir^iti ca^anu÷ayaü gràhayet/ 5.4.4/.na tava subhage dàsyam api kartuü yukta iti bråyàt/ 5.4.5/.manda^vegatàm ãrùyàlutàü ÷añhatàm akçtaj¤atàü ca^asaübhoga^÷ãlatàü kadaryatàü capalatàm anyàni ca yàni tasmin guptàny asyà abhyà÷e sati sadbhàve +ati÷ayena bhàùeta/ 5.4.6/.yena ca doùeõa^udvignàü (p.276)lakùayet tena^eva^anupravi÷et/ 5.4.7/.yadà^asau mçgã tadà na^eva ÷a÷atà^doùaþ/ 5.4.8/.etena^eva vaóavà^hastinã^viùaya÷ ca^uktaþ//(p.277) 5.4.9/.nàyikàyà eva tu vi÷vàsyatàm upalabhya dåtãtvena^upasarpayet prathama^sàhasàyàü såkùma^bhàvàyàü ca^iti goõikàputraþ//(p.277) 5.4.10/.sà nàyakasya caritam anulomatàü kàmitàni ca kathayet/ 5.4.11/.prasçta^sad^bhàvàyàü ca yuktyà kàrya^÷arãram itthaü vadet/ 5.4.12/.÷çõu vicitram idaü subhage, tvàü kila dçùñvà^amutra^asàv itthaü gotra^putro nàyaka÷ citta^unmàdam anubhavati/ prakçtyà sukumàraþ kadà cid anyatra^aparikliùña^pårvas tapasvã/ tato +adhunà ÷akyam anena maraõam apy anubhavitum iti varõayet/ 5.4.13/.tatra siddhà dvitãye +ahani vàci vaktre dçùñyàü ca prasàdam upalakùya punar api kathàü pravartayet/ 5.4.14/.÷çõvatyàü ca^ahalyà^avimàraka^÷àkuntalà^àdãny anyàny api laukikàni ca kathayet tad^yuktàni/ 5.4.15/.vçùatàü catuþùaùñi^vij¤atàü saubhàgyaü ca nàyakasya/ ÷làghanãyatàü (yà) ca^asya pracchannaü saüprayogaü bhåtam abhåta^pårvaü và varõayet/ 5.4.16/.àkàraü ca^asyà lakùayet//(p.278) 5.4.17/.savihasitaü dçùñvà saübhàùate/ 5.4.18/.àsane ca^upanimantrayate/ 5.4.19/.kvàsitaü kva ÷ayitaü *kva[ch:omits] bhuktaü kva ceùñitaü kiü và kçtam iti pçcchati/ 5.4.20/.vivikte dar÷ayaty àtmànam/ 5.4.21/.àkhyànakàni niyuïkte/ 5.4.22/.cintayantã niþ÷vasiti vijçmbhate ca/ 5.4.23/.prãti^dàyaü ca dadàti/ 5.4.24/.iùñeùu^utsaveùu ca smarati/ 5.4.25/.punar dar÷ana^anubandhaü visçjati/ 5.4.26/.sàdhuvàdinã satã kim idam a÷obhanam abhidhatsa iti kathàm anubadhnàti/ 5.4.27/.nàyakasya ÷àñhya^càpalya^saübaddhàn do÷àn dadàti/ 5.4.28/.pårva^pravçttaü ca tat^saüdar÷anaü kathà^abhiyogaü ca svayam akathayantã tayà^ucyamànam àkàïkùati/ 5.4.29/.nàyaka^manoratheùu ca kathyamàneùu saparibhavaü nàma hasati/ na ca nirvadati^iti//(p.279) 5.4.30/.dåty enàü dar÷ita^àkàràü nàyaka^abhij¤ànair upabçühayet/ 5.4.31/.asaüstutàü tu guõa^kathanair anuràga^kathàbhi÷ ca^àvarjayet//(p.280) 5.4.32/.na^asaüstuta^adçùña^àkàrayor dåtyam asti^ity auddàlakiþ/ 5.4.33/.asaüstutayor api saüsçùña^àkàrayor asti^iti bàbhravãyàþ/ 5.4.34/.saüstutayor apy asaüsçùña^àkàrayor asti^iti goõikàputraþ/ 5.4.35/.asaüstutayor adçùña^àkàrayor api dåtã^pratyayàd iti vàtsyàyanaþ//(p.281) 5.4.36/.tàsàü manoharàõy upàyanàni tàmbålam anulepanaü srajam aïgulãyakaü vàso và tena prahitaü dar÷ayet/ 5.4.37/.teùu nàyakasya yathà^arthaü nakha^da÷ana^padàni tàni tàni ca cihnàni syuþ/ 5.4.38/.vàsasi ca kuïkuma^aïkam a¤jaliü nidadhyàt/ 5.4.39/.pattra^chedyàni nànà^abhipràya^àkçtini dar÷ayet/ lekha^patra^garbhàõi karõa^pattràõy àpãóàü÷ ca 5.4.40/.teùu sva^manoratha^àkhyàpanam/ pratipràbhçta^dàne ca^enàü niyojayet/ 5.4.41/.evaü kçta^paraspara^parigrahayo÷ ca dåtã^pratyayaþ samàgamaþ//(p.281) 5.4.42/.sa tu devatà^abhigamane yàtràyàm udyàna^krãóàyàü jala^avataraõe vivàhe yaj¤a^vyasana^utsaveùv agny^utpàte caura^vibhrame janapadasya cakra^àrohaõe prekùà^vyàpàreùu teùu teùu ca kàryeùv iti bàbhravãyàþ/ 5.4.43/.sakhã^bhikùukã^kùapaõikà^tàpasã^bhavaneùu sukha^upàya iti goõikàputraþ/ 5.4.44/.tasyà eva tu gehe vidita^niùkrama^prave÷e cintità^atyaya^pratãkàre prave÷anam upapannaü niùkramaõam avij¤àta^kàlaü ca tan nityaü sukha^upàyaü ca^iti vàtsyàyanaþ//(p.282) 5.4.45/.nisçùña^arthà parimita^arthà patra^hàrã svayaü^dåtã måóha^dåtã bhàryà^dåtã måka^dåtã vàta^dåtã ca^iti dåtã^vi÷eùàþ//(p.282) 5.4.46/.nàyakasya nàyikàyà÷ ca yathà^manãùitam artham upalabhya sva^buddhyà kàrya^saüpàdinã nisçùña^arthà//(p.282) 5.4.47/.sà pràyeõa saüstuta^saübhàùaõayoþ/ 5.4.48/.nàyikayà prayuktà asaüstuta^saübhàùanayor api/ 5.4.49/.kautukàc ca^anuråpau yuktàv imau parasparasya^ity asaüstutayor api//(p.283) 5.4.50/.kàrya^ekade÷am abhiyoga^ekade÷aü ca^upalabhya ÷eùaü saüpàdayati^iti parimita^arthà//(p.283) 5.4.51/.sà dçùña^paraspara^àkàrayoþ pravirala^dar÷anayoþ//(p.283) 5.4.52/.saüde÷a^màtraü pràpayati^iti patra^hàrã//(p.284) 5.4.53/.sà pragàóha^sadbhàvayoþ saüsçùñayo÷ ca de÷a^kàla^saübodhana^artham//(p.284) 5.4.54/.dautyena prahita^anyayà svayam eva nàyakam abhigacched ajànatã nàma tena saha^upabhogaü svapne và kathayet/ gotra^skhalitaü bhàryàü ca^asya nindet/ tad^vyapade÷ena svayam ãrùyàü dar÷ayet/ nakha^da÷ana^cihnitaü và kiü cid dadyàt/ bhavate +aham adau dàtuü saükalpità^iti ca^abhidadhãta/ mama bhàryàyà kà ramanãyà^iti vivikte paryanuyu¤jãta sà svayaü^dåtã/ 5.4.55/.tasyà vivikte dar÷anaü pratigraha÷ ca/ 5.4.56/.pratigraha^cchalena^anyàm abhisaüdhàya^asyàþ saüde÷a^÷ràvaõa^dvàreõa nàyakaü sàdhayet tàü ca^upahanyàt sà^api svayaü^dåtã/ 5.4.57/.etayà nàyako +apy anya^dåta÷ ca vyàkhyàtaþ//(p.284) 5.4.58/.nàyaka^bhàryàü mugdhàü vi÷vàsya^ayantraõayà^anupravi÷ya nàyakasya ceùñitàni pçcchet/ yogठ÷ikùayet/ sàkàraü maõóayet/ kopam enàü gràhayet/ evaü ca pratipadyasva^iti ÷ràvayet/ svayaü ca^asyàü nakha^da÷ana^padàni nirvartayet/ tena dvàreõa nàyakam àkàrayet sà måóha^dåtã//(p.285) 5.4.59/.tasyàs tayà^eva pratyuttaràõi yojayet//(p.285) 5.4.60/.sva^bhàryàü và måóhàü prayojya tayà saha vi÷vàsena yojayitvà tayà^eva^àkàrayet/ àtmana÷ ca vaicakùaõyaü prakà÷ayet/ sà bhàryà dåtã/ tasyàs tayà^eva^àkàra^grahaõam//(p.285) 5.4.61/.bàlàü và paricàrikàm adoùaj¤àm aduùñena^upàyena prahiõuyàt/ tatra sraji karõa^pattre và gåóha^lekha^nidhànaü nakha^da÷ana^padaü và sà måka^dåtã/ tasyàs tayà eva pratyuttara^pràrthanam//(p.286) 5.4.62/.pårva^prastuta^artha^liïga^saübaddham anya^jana^agrahaõãyaü laukika^arthaü dvyarthaü và vacanam udàsãnà yà ÷ràvayet sà vàta^dåtã/ tasyà api tayà^eva pratyuttara^pràrthanam iti tàsàü vi÷eùàþ//(p.286) bhavanti ca^atra ÷lokàþ ---(p.287) 5.4.63ab/.vidhavà^ãkùaõikà dàsã bhikùukã ÷ilpa^kàrikà/(p.287) 5.4.63cd/.pravi÷aty à÷u vi÷vàsaü dåtã^kàryaü ca vindati//(p.287) 5.4.64ab/.vidveùaü gràhayet patyau ramaõãyàni varõayet/(p.287) 5.4.64cd/.citràn surata^saübhogàn anyàsàm api dar÷ayet//(p.287) 5.4.65ab/.nàyakasya^anuràgaü ca puna÷ ca rati^kau÷alam/(p.287) 5.4.65cd/.pràrthanàü ca^adhika^strãbhir avaùñambhaü ca varõayet//(p.287) 5.4.66ab/.asaükalpitam apy artham utsçùñaü doùa^kàraõàt/(p.287) 5.4.66cd/.punar àvartayaty eva dåtã vacana^kau÷alàt//(p.287) 5.5. ã÷varakàmitaü 5.5.1/.na ràj¤àü mahàmàtràõàü và parabhavana^prave÷o vidyate/ mahàjanena hi caritam eùàü dç÷yate +anuvidhãyate ca//(p.288) 5.5.2/.savitàram udyantaü trayo lokàþ pa÷yanti anådyante ca/ gacchantam api pa÷yanty anupratiùñhante ca//(p.288) 5.5.3/.tasmàd a÷akyatvàd garhaõãyatvàc ca^iti na te vçthà kiü cid àcareyuþ//(p.288) 5.5.4/.ava÷yaü tv àcaritavye yogàn prayu¤jãran//(p.289) 5.5.5/.gràma^adhipater ayuktakasya hala^uttha^vçtti^putrasya yåno gràmãõa^yoùito vacana^màtra^sàdhyàþ/ tà÷ carùaõya ity àcakùate viñàþ//(p.289) 5.5.6/.tàbhiþ saha viùñi^karmasu koùñha^àgàra^prave÷e dravyàõàü niùkramaõa^prave÷anayor bhavana^pratisaüskàre kùetra^karmaõi karpàsa^årõa^atasã^÷aõa^valkala^àdàne såtra^pratigrahe dravyàõàü kraya^vikraya^vinimayeùu teùu teùu ca karmasu saüprayogaþ//(p.289) 5.5.7/.tathà vraja^yoùidbhiþ saha gava^adhyakùasya//(p.290) 5.5.8/.vidhavà^nàthà pravrajitàbhiþ saha såtra^adhyakùasya//(p.290) 5.5.9/.marmaj¤atvàd ràtra^avañane càñantãbhir nàgarasya//(p.290) 5.5.10/.kraya^vikraye paõya^adhyakùasya//(p.290) 5.5.11/.aùñamã^candra^kaumudã^suvasantaka^àdiùu pattana^nagara^kharvaña^yoùitàm ã÷vara^bhavane *saha[ch:saña]^antaþpurikàbhiþ pràyeõa krãóà//(p.290) 5.5.12/.tatra ca^apànaka^ante nagara^striyo yathà^paricayam antaþpurikàõàü pçthak pçthag bhoga^avàsakàn pravi÷ya kathàbhir àsitvà påjitàþ prapãtà÷ ca^upapradoùaü niùkràmayeyuþ//(p.290) 5.5.13/.tatra praõihità ràja^dàsã prayojyàyàþ pårva^saüsçùñà tàü tatra (p.290) saübhàùeta/ 5.5.14/.ràmanãyaka^dar÷anena yojayet/ 5.5.15/.pràg eva svabhavanasthàü bråyàt/ amuùyàü krãóàyàü tava ràja^bhavana^sthànàni ràmanãyakàni dar÷ayiùyàmi^iti kàle ca yojayet/ bahiþ pravàla^kuññimaü te dar÷ayiùyàmi/ 5.5.16/.maõi^bhåmikàü vçkùa^vàñikàü mçdvãkà^maõóapaü samudra^gçha^pràsàdàn gåóha^bhitti^saücàràü÷ citra^karmàõi krãóà^mçgàn yantràõi ÷akunàn vyàghra^siüha^pa¤jara^àdãni ca yàni purastàd varõitàni syuþ/ 5.5.17/.ekànte ca tad^gatam ã÷vara^anuràgaü ÷ràvayet/ 5.5.18/.saüprayoge càturyaü ca^abhivarõayet/ 5.5.19/.amantra^÷ràvaü ca pratipannàü yojayet//(p.291) 5.5.20/.apratipadyamànàü svayam eva^ã÷vara àgatya^upacàraiþ sànvitàü ra¤jayitvà saübhåya ca sa^anuràgaü visçjet/ 5.5.21/.prayojyàyà÷ ca patyur anugraha^ucitasya dàràn nityam antaþpuram aucityàt prave÷ayet/ tatra praõihità (p.291) ràja^dàsã^iti samànaü pårveõa/ 5.5.22/.antaþpurikà và prayojyayà saha svaceñikà saüpreùaõena prãtiü kuryàt/ prasçta^prãtiü ca sa^apade÷aü dar÷ane niyojayet/ praviùñàü påjitàü pãta^vartãm praõihità ràja^dàsã^iti samànaü pårveõa/ 5.5.23/.yasmin và vij¤àne prayojyà vikhyàtà syàt tad dar÷ana^artham antaþpurikà sa^upacàraü tàm àhvayet/ praviùñàü praõihità ràja^dàsã^iti samànaü pårveõa/ 5.5.24/.udbhåtàn arthasya bhãtasya và bhàryàü bhikùukã bråyàt asàv antaþpurikà ràjani siddhà gçhãta^vàkyà mama vacanaü ÷çõoti/ svabhàvata÷ ca kçpà^÷ãlà tàm anena^upàyena^adhigamiùyàmi/ aham eva te prave÷aü kàrayiùyàmi/ sà ca te bhartur mahà^antam anarthaü nivartayiùyati^iti pratipannàü dvis trir iti prave÷ayet/ antaþpurikà ca^asyà abhayaü dadyàt/ abhaya^÷ravaõàc ca saüprahçùñàü praõihità ràja^dàsã^iti samànaü pårveõa/ 5.5.25/.etayà vçtty^arthinàü mahàmàtra^abhitaptànàü balàd vigçhãtànàü vyavahàre durbalànàü sva^bhogena^asaütuùñànàü ràjani prãti^kàmànàü ràjya^janeùu païkti(vyakti)m icchatàü sajàtair bàdhyamànànàü sajàtàn bàdhitukàmànàü såcakànàm anyeùàü kàrya^va÷inàü jàyà vyàkhyàtàþ//(p.292) 5.5.26/.anyena và prayojyàü saha saüsçùñàü saügràhya dàsyam upanãtàü krameõa^antaþpuraü prave÷ayet/ 5.5.27/.praõidhinà ca^àyatim asyàþ saüdåùya ràjani vidviùña iti kalatra^avagraha^upàyena^enàm antaþpuraü prave÷ayed iti pracchanna^yogàþ/ ete ràja^putreùu pràyeõa//(p.293) 5.5.28/.na tv evaü parabhavanam ã÷varaþ pravi÷et//(p.294) 5.5.29/.àbhãraü hi koñña^ràjaü para^bhavana^gataü bhràtç^prayukto rajako jaghàna/ kà÷iràjaü jayasenam a÷va^adhyakùa iti//(p.294) 5.5.30/.prakà÷a^kàmitàni tu de÷a^pravçtti^yogàt//(p.294) 5.5.31/.prattà janapada^kanyà da÷ame +ahani kiücid aupàyanikam upagçhya pravi÷anty antaþpuram upabhuktà eva visçjyanta ity àndhràõàm/ 5.5.32/.mahàmàtra^iùvaràõàm antaþpuràõi ni÷i sevà^arthaü ràjànam upagacchanti vàtsagulmakànàm/ 5.5.33/.råpavatãr janapada^yoùitaþ prãty^apade÷ena màsaü màsà^ardhaü và^ativàsayanty antaþpurikà vaidarbhàõàm/ 5.5.34/.dar÷anãyàþ svabhàryàþ prãti^dàyàm eva mahàmàtra^ràjabhyo dadaty aparàntakànàm/ 5.5.35/.ràja^krãóà^arthaü (p.294) nagara^striyo janapada^striya÷ ca saïgha÷a eka÷a÷ ca ràja^kulaü pravi÷anti sauràùñrakàõàm iti//(p.295) ÷lokàv atra bhavataþ(p.295) 5.5.36ab/.ete ca^anye ca bahavaþ prayogàþ pàradàrikàþ/(p.295) 5.5.36cd/.de÷e de÷e pravartante ràjabhiþ saüpravartitàþ//(p.295) 5.5.37ab/.na tv eva^etàn prayu¤jãta ràjà lokahite rataþ/(p.295) 5.5.37cd/.nigçhãtàriùaó^vargas tathà vijayate mahãm//(p.295) 5.6. àntaþpurikaü dàrarakùitakaü 5.6.1/.na^antaþpuràõàü rakùaõa^yogàt puruùa^saüdar÷anaü vidyate patyu÷ ca^ekatvàd aneka^sàdhàraõatvàc ca^atçptiþ/ tasmàt tàni prayogata eva parasparaü ra¤jayeyuþ//(p.296) 5.6.2/.dhàtreyikàü sakhãü dàsãü và puruùavad alaükçtya^àkçtisaüyuktaiþ kanda^måla^phala^avayavair apadravyair và^àtma^abhipràyàü nirvartayeyuþ//(p.296) 5.6.3/.puruùa^pratimà avyakta^liïgà÷ ca^adhi÷ayãran//(p.296) 5.6.4/.ràjàna÷ ca kçpà^÷ãlà vinà^api bhàva^yogàd àyojita^apadravyà yàvad artham ekayà ràtryà bahvãbhir api gacchanti/ yasyàü tu prãtir vàsaka çtuv và tatra^abhipràyataþ pravartanta iti pràcya^upacàràþ//(p.297) 5.6.5/.strã^yogeõa^eva puruùàõàm apy alabdha^vçttãnàü viyoniùu vijàtiùu strã^pratimàsu kevala^upamardanàc ca^abhipràya^nivçttir vyàkhyàtà//(p.297) 5.6.6/.yoùav eùàü÷ ca nàgarakàn prayeõa antaþpurikàþ paricàrikàbhiþ saha prave÷ayanti/ 5.6.7/.teùàm upàvartane dhàtreyikà÷ ca abhyantara^saüsçùñà àyatiü dar÷ayantyaþ prayateran/ 5.6.8/.sukha^prave÷itàm apasàra^bhåmiü vi÷àlatàü ve÷manaþ pramàdaü rakùiõàm anityatàü parijanasya varõayeyuþ/ 5.6.9/.na ca^asadbhåtena^arthena prave÷ayituü janam àvartayeyur doùàt//(p.297) 5.6.10/.nàgàrakas tu supràpam apy antaþpuram apàya^bhåyiùñhatvàn na pravi÷ed iti vàtsyàyanaþ//(p.298) 5.6.11/.sa^apasàraü tu pramadavana^avagàóhaü vibhakta^dãrgha^kakùyam alpa^pramatta^rakùakaü proùità^ràjakaü kàraõàni samãkùya bahu÷a àhåyamàno +artha^buddhyà kakùyà^prave÷aü ca dçùñvà tàbhir eva vihita^upàyaþ pravi÷et/ 5.6.12/.÷akti^viùaye ca pratidinaü niùkràmet//(p.298) 5.6.13/.bahi÷ ca rakùibhir anyad eva kàraõam apadi÷ya saüsçjyeta/ 5.6.14/.anta÷^càriõyàü ca paricàrikàyàü vidita^arthàyàü saktam àtmànaü råpayet/ tad alàbhàc ca ÷okam antaþprave÷inãbhi÷ ca dåtã^kalpaü sakalam àcaret/ (p.298) 5.6.15/.ràja^praõidhãü÷ ca budhyeta/ 5.6.16/.dåtyàs tv asaücàre yatra gçhãta^àkàràyàþ prayojyàyà dar÷ana^yogas tatra^avasthànam/ 5.6.17/.tasminn api tu rakùiùu paricàrikà^vyapade÷aþ/ 5.6.18/.cakùur^anubadhnatyàm iïgita^àkàra^nivedanam/ 5.6.19/.yatra saüpàto +asyàs tatra citra^karmaõas tad yuktasya vyarthànàü gãta^vastukànàü krãóanakànàü kçta^cihnànàm àpãnakànà(kasya)m aïgulãyakasya ca nidhànam/ 5.6.20/.pratyuttaraü tayà dattaü prapa÷yet/ tataþ prave÷ane yateta//(p.299) 5.6.21/.yatra ca^asyà niyataü gamanam iti vidyàt tatra pracchannasya pràg eva^avasthànam/ 5.6.22/.rakùi(ta)^puruùa^råpo và tad^anuj¤àta^velàyàü pravi÷et/ 5.6.23/.àstaraõa^pràvaraõa^veùñitasya và prave÷a^nirhàrau/ 5.6.24/.puña^apuña^yogair và naùña^cchàyà^råpaþ/ 5.6.25/.tatra^ayaü prayogaþ --- nakula^hçdayaü coraka^tumbã^phalàni sarpàkùãõi ca^antardhåmena pacet/ tato +a¤janena samabhàgena peùayet/ anena^abhyakta^nayano naùña^cchàyà^råpa÷ carati/ (anyai÷ ca jala^brahma^kùema^÷iraþ^praõãtair bàhya^pànakair và) 5.6.26/.ràtri^kaumudãùu ca dãpikà^saübàdhe suraïgayà và//(p.300) tatra^etad bhavati ---(p.300) 5.6.27a/.dravyàõàm api nirhàre pànakànàü prave÷ane/(p.300) 5.6.27b/.àpànaka^utsava^arthe +api ceñikànàü ca saübhrame//(p.300) 5.6.27c/.vyatyàse ve÷manàü caiva rakùiõàü ca viparyaye/(p.300) 5.6.27d/.udyàna^yàtrà^gamane yàtràta÷ ca prave÷ane//(p.300) 5.6.27e/.dãrgha^kàla^udayàü yàtràü proùite càpi ràjani/(p.300) 5.6.27f/.prave÷anaü bhavet pràyo yånàü niùkramaõaü tathà//(p.300) 5.6.28a/.parasparasya kàryàõi j¤àtvà ca^antaþpura^àlayàþ/(p.300) 5.6.28b/.ekakàryàs tataþ kuryuþ ÷eùàõàm api bhedanam//(p.300) 5.6.28c/.dåùayitvà tato +anyonyam ekakàrya^arpaõe sthiraþ/(p.300) 5.6.28d/.abhedyatàü gataþ sadyo yatheùñaü phalam a÷nute//(p.300) 5.6.29/.tatra ràja^kula^càriõya eva lakùaõyàn puruùàn antaþpuraü prave÷ayanti na^atisurakùatvàd àparàntikànàm/ 5.6.30/.kùatriya^saüj¤akair antaþpura^rakùibhir eva^arthaü sàdhayanty àbhãrakàõàm/ 5.6.31/.preùyàbhiþ saha tad^veùàn nàgaraka^putràn prave÷ayanti vàtsagulmakànàm/ 5.6.32/.svair eva putrair antaþpuràõi kàmacàrair jananã^varjam upayujyante vaidarbhakàõàm/ 5.6.33/.tathà prave÷ibhir eva j¤àtisaübandhibhir na^anyair upayujyante strairàjakànàm/ 5.6.34/.bràhmaõair mitrair bhçtyair dàsaceñai÷ ca gauóànàm/ 5.6.35/.parispandàþ karma^karà÷ ca^antaþpureùv aniùiddhà anye +api tad^råpà÷ ca saindhavànàm/ 5.6.36/.arthena rakùiõam upagçhya sàhasikàþ saühatàþ pravi÷anti haimavatànàm/ 5.6.37/.puùpa^dàna^niyogàn nagara^bràhmaõà ràja^viditam antaþpuràõi gacchanti/ paña^antaritai÷ ca^eùàm àlàpaþ/ tena prasaïgena vyatikaro bhavati vaïga^aïga^kaliïgakànàm/ 5.6.38/.saühatya nava^da÷a^ity ekaikaü (p.301)yuvànaü pracchàdayanti pràcyànàm iti/ evaü para^striyaþ prakurvãta/ ity antaþpurikà^vçttam//(p.302) 5.6.39/.ebhya eva ca kàraõebhyaþ svadàràn rakùet//(p.302) 5.6.40/.kàma^upadhà^÷uddhàn rakùiõo +antaþpure sthàpayed ity àcàryàþ/ 5.6.41/.te hi bhayena ca^arthena ca^anyaü prayojayeyus tasmàt kàma^bhaya^artha^upadhà^÷uddhàn iti goõikàputraþ/ 5.6.42/.adroho dharmas tam api bhayàj jahyàd ato dharma^bhaya^upadhà^÷uddhàn iti vàtsyàyanaþ//(p.303) 5.6.43/.para^vàkya^abhidhàyinãbhi÷ ca gåóha^àkàràbhiþ pramadàbhir àtmadàràn upadadhyàc chauca^a÷auca^parij¤àna^artham iti bàbhravãyàþ/ 5.6.44/.duùñànàü yuvatiùu siddhatvàn na^akasmàd aduùña^dåùaõam àcared iti vàtsyàyanaþ//(p.303) 5.6.45/.atigoùñhã niraïku÷atvaü bhartuþ svairatà puruùaiþ saha^aniyantraõatà/ pravàse +avasthànaü vide÷e nivàsaþ svavçtty^upaghàtaþ svairiõã^saüsargaþ patyur ãrùyàlutà ca^iti strãõàü vinà÷a^kàraõàni//(p.304) 5.6.46a/.saüdç÷ya ÷àstrato yogàn pàradàrika^lakùitàn/(p.304) 5.6.46b/.na yàti cchalanàü ka÷cit svadàràn prati ÷àstravit//(p.304) 5.6.47a/.pàkùikatvàt prayogàõàm apàyànàü ca dar÷anàt/(p.304) 5.6.47b/.dharma^arthayo÷ ca vailomyàn na^acaret pàradàrikam/(p.304) 5.6.48a/.tad etad dàra^gupty^artham àrabdhaü ÷reyase nçõàm/(p.304) 5.6.48b/.prajànàü dåùaõàya^eva na vij¤eyo +asya saüvidhiþ//(p.304) 6. vai÷ikaü 6.1.sahàyagamyàgamyacintà gamanakàraõaü gamyopàvartanaü 6.1.1/.ve÷yànàü puruùa^adhigame ratir vçtti÷ ca sargàt/ 6.1.2/.ratitaþ pravartanaü svàbhàvikaü kçtrimam artha^artham/ 6.1.3/.tad api svàbhàvikavad råpayet/ 6.1.4/.kàma^paràsu hi puüsàü vi÷vàsa^yogàt/ 6.1.5/.alubdhatàü ca khyàpayet tasya nidar÷ana^artham/ 6.1.6/.na ca^anupàyena^arthàn sàdhayed àyati^saürakùaõa^artham/ 6.1.7/.nityam alaükàra^yoginã ràja^màrga^avalokinã dç÷yamànà na ca^ativivçtà tiùñhet/ paõya^sadharmatvàt//(p.306) 6.1.8/.yair nàyakam àvarjayed anyàbhya÷ ca^avacchindyàd àtmana÷ ca^anarthaü pratikuryàd arthaü ca sàdhayen na ca gamyaiþ paribhåyeta tàn sahàyàn kuryàt/ 6.1.9/.te tv àrakùaka^puruùà dharma^adhikaraõasthà daivaj¤à vikràntàþ ÷åràþ samàna^vidyàþ kalà^gràhiõaþ pãñhamarda^viña^vidåùaka^màlàkàra^gandhika^÷auõóika^rajaka^nàpita^bhikùuk às te ca te ca kàrya^yogàt//(p.307) 6.1.10/.kevala^arthàs tv amã gamyàþ --- svatantraþ pårve vayasi vartamàno vittavàn aparokùavçttir adhikaraõavàn akçcchra^adhigata^vittaþ/ saügharùavàn saütatàyaþ subhaga^mànã ÷làghanakaþ ùaõóaka÷ ca puü^÷abda^arthã/ samàna^spardhã svabhàvatas tyàgã/ ràjani mahàmàtre và siddho daiva^pramàõo vitta^(p.307)avamànã guråõàü ÷àsana^atigaþ sajàtànàü lakùya^bhåtaþ savitta eka^putro liïgã pracchanna^kàmaþ ÷åro vaidya÷ ca^iti//(p.308) 6.1.11/.prãti^ya÷o^arthàs tu guõato +adhigamyàþ//(p.308) 6.1.12/.mahàkulãno viddhàn sarva^samayaj¤aþ kavir àkhyàna^ku÷alo vàggmã (p.308)pragalbho vividha^÷ilpaj¤o vçddha^dar÷ã sthåla^lakùo mahà^utsàho dçóha^bhaktir anasåyakas tyàgã mitra^vatsalo ghañà^goùñhã^prekùaõaka^samàja^samasyà^krãóana^÷ãlo nãrujo +avyaïga^÷arãraþ pràõa^vàna^madyapo vçùo maitraþ strãõàü praõetà làlayità ca/ na ca^àsàü va÷agaþ svatantra^vçttir aniùñhuro +anãrùyàlur anava÷aïkã ca^iti nàyaka^guõàþ//(p.309) 6.1.13/.nàyikàyàþ punà råpa^yauvana^lakùaõa^màdhurya yoginã guõeùv anuraktà na tathà^artheùu prãti^saüyoga^÷ãlà sthiram atireka^jàtãyà vi÷eùa^arthinã nityam akadarya^vçttir goùñhã^kalà^priyà ca^iti [nàyikà^guõàþ]//(p.309) 6.1.14/.nàyikà punar^buddhi^÷ãla^àcàra àrjavaü kçtaj¤atà dãrgha^dåra^dar÷itvaü avisaüvàdità de÷a^kàla^j¤atà nàgarakatà dainya^atihàsa^pai÷unya^parivàda^krodha^lobha^stambha^càpala^varjanaü pårva^abhibhàùità kàmasåtra^kau÷alaü tad^aïga^vidyàsu ca^iti sàdhàraõa^guõàþ/ 6.1.15/.guõa^viparyaye doùàþ//(p.310) 6.1.16/.kùayã rogã kçmi^÷akçd^vàyasàsyaþ priya^kalatraþ paruùa^vàk^kadaryo nirghçõo gurujana^parityaktaþ steno dambha^÷ãlo måla^karmaõi prasakto màna^apamànayor anapekùã dveùyair apy artha^hàryo vilajja ity agamyàþ//(p.310) 6.1.17/.ràgo bhayam arthaþ saügharùo vaira^niryàtanaü jij¤àsà pakùaþ khedo gharmo ya÷o +anukampà suhçd^vàkyaü hrãþ priya^sàdç÷yaü dhanyatà ràga^apanayaþ sàjàtyaü sàhave÷yaü sàtatyam àyati÷ ca gamana^kàraõàni bhavanti^ity^àcàryàþ/ 6.1.18/.artho +anartha^pratãghàtaþ prãti÷ ca^iti vàtsyàyanaþ/ 6.1.19/.arthas tu prãtyà na bàdhitaþ/ asya pràdhànyàt/ 6.1.20/.bhaya^àdiùu tu guru^làghavaü parãkùyam iti sahàya^gamya^agamya(gamana)kàraõa^cintà//(p.311) 6.1.21/.upamantrità^api gamyena sahasà na pratijànãyàt/ puruùàõàü sulabha^avamànitvàt/ 6.1.22/.bhàva^jij¤àsà^arthaü praicàraka^mukhàn saüvàhaka^gàyana^vaihàsikàn gamye tadbhaktàn và praõidadhyàt/ 6.1.23/.tad^abhàve pãñhamarda^àdãn/ tebhyo nàyakasya ÷auca^a÷aucaü ràga^aparàgau sakta^asaktàü dàna^adàne ca vidyàt/ 6.1.24/.saübhàvitena ca saha viña^purogàü prãtiü yojayet//(p.312) 6.1.25/.làvaka^kukkuña^meùa^yuddha^÷uka^÷àrikà^pralàpana^prekùaõaka^kalà^ vyapade÷ena pãñhamardo nàyakaü tasyà udavasitam ànayet/ 6.1.26/.tàü và tasya/ 6.1.27/.àgatasya prãti^kautuka^jananaü kiü cid dravya^jàtaü svayam idam asàdhàraõa^upabhogyam iti prãti^dàyaü dadyàt/ 6.1.28/.yatra ca ramate tayà goùñhya^enam upacàrai÷ ca ra¤jayet//(p.313) 6.1.29/.gate ca saparihàsa^pralàpàü sa^upàyanàü paricàrikàm abhikùõaü preùayet/ 6.1.30/.sapãñhamardàyà÷ ca kàraõa^apade÷ena svayaü gamanam iti gamya^upàvartanam//(p.313) bhavanti ca^atra ÷lokàþ ---(p.314) 6.1.31ab/.tàmbålàni sraja÷ caiva saüskçtaü ca^anulepanam/(p.314) 6.1.31cd/.àgatasya^àharet prãtyà kalà^goùñhã÷ ca yojayet//(p.314) 6.1.32ab/.dravyàõi praõaye dadyàt kuryàc ca parivartanam/(p.314) 6.1.32cd/.saüprayogasya ca^akåtaü nijena^eva prayojayet//(p.314) 6.1.33ab/.prãti^dàyair upanyàsair upacàrai÷ ca kevalaiþ/(p.314) 6.1.33cd/.gamyena saha saüsçùñà ra¤jayet taü tataþ param//(p.314) 6.2. kàntànuvçttaü 6.2.1/.saüyuktà nàyakena tad^ra¤jana^artham ekacàriõã^vçttam anutiùñhet/ 6.2.2/.ra¤jayen na tu sajjeta saktavac ca viceùñeta^iti saükùepa^uktiþ/ 6.2.3/.màtari ca kråra^÷ãlàyàm arthaparàyàü càyattà syàt/ 6.2.4/.tad^abhàve màtçkàyàm/ 6.2.5/.sà tu gamyena na^atiprãyeta/ 6.2.6/.prasahya ca duhitaram ànayet/ 6.2.7/.tatra tu nàyikàyàþ saütatam aratir nirvedo vrãóà^bhayaü ca/ 6.2.8/.na tv eva ÷àsana^ativçttiþ/ 6.2.9/.vyàdhiü ca^ekam animittam ajugupsitam acakùurgràhyam anityaü ca khyàpayet/ 6.2.10/.sati kàraõe tad^apade÷aü ca nàyakàn abhigamanam/ 6.2.11/.nirmàlyasya tu nàyikà ceñikàü preùayet tàmbålasya ca//(p.315) 6.2.12/.vyavàye tad^upacàreùu vismaya÷ 6.2.13/.catuþùaùñyàü ÷iùyatvaü 6.2.14/.tad^upadiùñànàü ca yogànàm abhãkùõyena^anuyogas 6.2.15/.tat^sàtmyàd rahasi vçttir 6.2.16/.manorathànàm àkhyànaü 6.2.17/.guhyànàü vaikçta^pracchàdanaü 6.2.18/.÷ayane paràvçttasya^anupekùaõam 6.2.19/.ànulomyaü guhya^spar÷ane 6.2.20/.suptasya cumbanam àliïganaü ca//(p.316) 6.2.21/.prekùaõam anya^manaskasya/ ràja^màrge ca pràsàdasthàyàs tatra viditàyà vrãóà^÷àñhya^nà÷aþ/ 6.2.22/.tad^dveùye dveùyatà/ tat^priye priyatà/ tad^ramye (p.316)ratiþ/ tam anu harùa^÷okau/ strãùu jij¤àsà/ kopa÷ ca^adãrghaþ/ 6.2.23/.svakçteùv api nakha^da÷ana^cihneùv anyà^÷aïkà//(p.317) 6.2.24/.anuràgasya^avacanam 6.2.25/.àkàratas tu dar÷ayet/ 6.2.26/.mada^svapna^vyàdhiùu tu nirvacanam/ 6.2.27/.÷làghyànàü nàyaka^karmaõàü ca/ 6.2.28/.tasmin bruvàõe vàkya^artha^grahaõam/ tad^avadhàrya pra÷aüsà^viùaye bhàùaõam/ tad^vàkyasya ca^uttareõa yojanam/ bhaktimàü÷ cet/ 6.2.29/.kathàsv anuvçttir anyatra sapatnyàþ/ 6.2.30/.niþ÷vàse jçmbhite skhalite patite và tasya ca^àrtim à÷aüsãta/ 6.2.31/.kùuta^vyàhçta^vismiteùu jãva^ity udàharaõam/ 6.2.32/.daurmanasye vyàdhi^daurhçda^apade÷aþ/ 6.2.33/.guõataþ parasya^àkãrtanam/ 6.2.34/.na nindà samàna^doùasya/ 6.2.35/.dattasya dhàraõam/ 6.2.36/.vçthà^aparàdhe tad^vyasane và^alaükàrasya^agrahaõam abhojanaü ca/ 6.2.37/.tad^yuktà÷ ca vilàpàþ/ 6.2.38/.tena saha de÷a^mokùaü rocayed ràjani niùkrayaü ca/(p.317) 6.2.39/.sàmarthyam àyuùas tad^avàptau/ 6.2.40/.tasya^artha^adhigame +abhipreta^siddhau ÷arãra^upacaye và pårva^saübhàùita iùña^devatà^upahàraþ/ 6.2.41/.nityam alaükàra^yogaþ/ parimito +abhyavahàraþ/ 6.2.42/.gãte ca nàma^gotrayor grahaõam/ glànyàm urasi lalàñe ca karaü kurvãta/ tat^sukham upalabhya nidrà^làbhaþ/ 6.2.43/.utsaïge ca^asya^upave÷anaü svapanaü ca/ gamanaü viyoge/ 6.2.44/.tasmàt putra^arthinã syàt/ àyuùo na^àdhikyam icchet//(p.318) 6.2.45/.etasya^avij¤àtam arthaü rahasi na bråyàt/ 6.2.46/.vratam upavàsaü ca^asya nirvartayet mayi doùa iti/ a÷akye svayam api tad^råpà syàt/ 6.2.47/.vivàde tena^apy a÷akyam ity artha^nirde÷aþ/ 6.2.48/.tadãyam àtmãyaü và svayam avi÷eùeõa pa÷yet/ 6.2.49/.tena vinà goùñhy^àdãnàm agamanam iti/ 6.2.50/.nirmàlya^dhàraõe ÷làghà ucchiùña^bhojane ca/ 6.2.51/.kula^÷ãla^÷ilpa^jàti^vidyà^varõa^vitta^de÷a(p.319)mitra^guõa^vayo^màdh urya^påjà/ 6.2.52/.gãta^àdiùu codanam abhij¤asya/ 6.2.53/.bhaya^÷ãta^uùõa^varùàõy anapekùya tad^abhigamanam/ 6.2.54/.sa eva ca me syàd ity aurdhva^dehikeùu vacanam/ 6.2.55/.tad^iùña^rasa^bhàva^÷ãlà^anuvartanam/ 6.2.56/.måla^karma^abhi÷aïkà/ 6.2.57/.tad^abhigamane ca jananyà saha nityo vivàdaþ/ 6.2.58/.balàt kàreõa ca yady anyatra tayà nãyeta tadà viùama^na÷anaü ÷astraü rajjum iti kàmayeta/ 6.2.59/.pratyàyanaü ca praõidhibhir nàyakasya/ svayaü và^àtmano vçtti^grahaõam/ 6.2.60/.na tv eva^artheùu vivàdaþ/ 6.2.61/.màtrà vinà kiü cin na ceùñeta//(p.320) 6.2.62/.pravàse ÷ãghrà^àgamanàya ÷àpadànam/ 6.2.63/.proùite mçjà^niyama÷ ca^alaükàrasya pratiùedhaþ/ maïgalaü tv apekùyam/ ekaü ÷aïkha^valayaü và dhàrayet/ 6.2.64/.smaraõam atãtànàm/ gamanam ãkùaõika^upa÷rutãnàm/ nakùatra^candra^sårya^tàràbhyaþ spçhaõam/ 6.2.65/.iùña^svapna^dar÷ane tat^saügamo mama^astv iti vacanam/ 6.2.66/.udvego +aniùñe ÷ànti^karma ca/ 6.2.67/.pratyàgate kàma^påjà/ 6.2.68/.devatà^upahàràõàü karaõam/ 6.2.69/.sakhãbhiþ pårõa^pàtrasya^àharaõam/ 6.2.70/.vàyasapåjà ca/ 6.2.71/.prathama^samàgama^anantaraü ca^etad eva vàyasa^påjà^varjam/ 6.2.72/.saktasya ca^anumaraõaü bråyàt//(p.321) 6.2.73/.nisçùña^bhàvaþ samàna^vçttiþ prayojana^kàrã nirà÷aïko nirapekùo +artheùv iti sakta^lakùaõàni//(p.322) 6.2.74/.tad etan nirdar÷ana^arthaü dattaka^÷àsanàd uktam/ anuktaü ca lokataþ ÷ãlayet puruùa^prakçtita÷ ca//(p.322) bhavata÷ ca^atra ÷lokau ---(p.323) 6.2.75ab/.såkùmatvàd atilobhàc ca prakçtyà^j¤ànatas tathà/(p.323) 6.2.75cd/.kàma^lakùma tu durj¤ànaü strãõàü tad^bhàvitair api//(p.323) 6.2.76ab/.kàmayante virajyante ra¤jayanti tyajanti ca/(p.323) 6.2.76cd/.karùayantyo +api sarva^arthठj¤àyante na^eva yoùitaþ//(p.323) 6.3. arthàgamopàyà viraktaliïgàni viraktapratipattir niùkàsanakramàs 6.3.1/.sakta^àdi^vitta^àdànaü svàbhàvikam upàyata÷ ca/ 6.3.2/.tatra svàbhàvikaü saükalpàt samadhikaü và labhamànà na^upàyàn prayu¤jãta^ity àcàryàþ/ 6.3.3/.viditam apy upàyaiþ pariùkçtaü dviguõaü dàsyati^iti vàtsyàyanaþ//(p.324) 6.3.4/.alaükàra^bhakùya^bhojya^peya^màlya^vastra^gandha^dravya^àdãnàü vyavahàriùu kàlikam uddhàra^artham artha^pratinayanena/ 6.3.5/.tat^samakùaü tad^vitta^pra÷aüsà/ 6.3.6/.vrata^vçkùàràma^devakula^taóàga^udyàna^utsava^prãti^dàya^vyapade÷aþ/ 6.3.7/.tad^abhigamana^nimitto rakùibhi÷ caurair và^alaükàra^parimoùaþ/ 6.3.8/.dàhàt kuóya^cchedàt pramàdàd bhavane ca^artha^nà÷aþ/ 6.3.9/.tathà yàcita^alaükàràõàü nàyaka^alaükàràõàü ca tad^abhigamana^arthasya vyayasya praõidhibhir nivedanam/ 6.3.10/.tad^artham çõa^grahaõam/ jananyà saha tad^udbhavasya vyayasya vivàdaþ/ 6.3.11/.suhçt^kàryeùv anabhigamanam anabhihàra^hetoþ/ 6.3.12/.tai÷ ca pårvam àhçtà guravo +abhihàràþ pårvam (p.324)upanãtàþ pårvaü ÷ràvitàþ syuþ/ 6.3.13/.ucitànàü kriyàõàü vicchittiþ/ 6.3.14/.nàyaka^arthaü ca ÷ilpiùu kàryam/ 6.3.15/.vaidya^mahàmàtrayor upakàri^kriyà kàrya^hetoþ/ 6.3.16/.mitràõàü ca^upakàriõàü vyasaneùv abhyupapattiþ/ 6.3.17/.gçha^karma/ sakhyàþ putrasya^utsa¤janam dohado vyàdhir mitrasya duþkha^apanayanam iti/ 6.3.18/.alaükàra^ekade÷a^vikrayo nàyakasya^arthe/ 6.3.19/.tayà ÷ãlitasya ca^alaükàrasya bhàõóa^upaskarasya và vaõijo vikraya^arthaü dar÷anam/ 6.3.20/.pratigaõikànàü ca sadç÷asya bhàõóasya vyatikare prativi÷iùñasya grahaõam/ 6.3.21/.pårva^upakàràõàm avismaraõam anukãrtanaü ca/ 6.3.22/.praõidhibhiþ pratigaõikànàü làbha^ati÷ayaü ÷ràvayet/ 6.3.23/.tàsu nàyaka^samakùam àtmano +abhyadhikaü làbhaü bhåtam abhåtaü và vrãóità nàma varõayet/ 6.3.24/.pårva^yoginàü ca làbha^ati÷ayena punaþ saüdhàne yatamànànàm aviùkçtaþ pratiùedhaþ/ 6.3.25/.tat^spardhinàü tyàga^yoginàü nidar÷anam/ 6.3.26/.na punar eùyati^iti bàla^yàcitakam ity artha^àgama^upàyàþ//(p.325) 6.3.27/.viraktaü ca nityam eva prakçti^vikriyàto vidyàt mukha^varõàc ca//(p.328) 6.3.28/.ånam atiriktaü và dadàti/ 6.3.29/.pratilomaiþ saübadhyate/ 6.3.30/.vyapadi÷ya^anyat karoti/ 6.3.31/.ucitam àcchinatti/ 6.3.32/.pratij¤àtam vismarati/ anyathà và yojayati/ 6.3.33/.svapakùaiþ saüj¤ayà bhàùate/ 6.3.34/.mitra^kàryam apadi÷ya^anyatra ÷ete/ 6.3.35/.pårva^saüsçùñàyà÷ ca parijanena mithaþ kathayati//(p.328) 6.3.36/.tasya sàra^dravyàõi pràg avabodhàd anya^apade÷ena haste kurvãta/ 6.3.37/.tàni ca^asyà hastàd uttama^rõaþ prasahya gçhõãyàt/ 6.3.38/.vivada^mànena saha dharmastheùu vyavahared iti virakta^pratipattiþ//(p.329) 6.3.39/.saktaü tu pårva^upakàriõam apy alpa^phalaü vyalãkena^anupàlayet/ 6.3.40/.asàraü tu niùpratipattikam upàyayo +apavàhayet/ anyam avaùñabhya//(p.329) 6.3.41/.tad^aniùñha^sevà/ nindita^abhyàsaþ/ oùñha^nirbhogaþ/ pàdena bhåmer abhighàtaþ/ avij¤àta^viùayasya saükathà/ tad^vij¤àteùv avismayaþ *kutsà ca/ darpa^vighàtaþ/ adhikaiþ saha saüvàsaþ/ *anapekùaõam/[ch:omits] samàna^doùàõàü nindà/ rahasi ca^avasthànam//(p.330) 6.3.42/.rata^upacàreùu^udvegaþ/ mukhasya^àdànam/ jaghanasya rakùaõam/ nakha^da÷ana^kùatebhyo jugupsà/ parisvaïge bhujamayyà såcyà vyavadhànam/ stabdhatà gàtràõàm/ sakthnor vyatyàsaþ/ nidrà^aparatvaü ca/ ÷ràntam (p.330)upalabhya codanà/ a÷aktau hàsaþ/ ÷aktàv anabhinandanam/ divà^api/ bhàvam upalabhya mahàjana^abhigamanam//(p.331) 6.3.43/.vàkyeùu cchala^grahaõam/ anarmaõi hàsaþ/ narmaõi ca^anyam apadi÷ya hasati vadati tasmin kañàkùeõa parijanasya prekùaõaü tàóanaü ca/ àhatya ca^asya kathàm anyàþ kathàþ/ tad^vyalãkànàü vyasanànàü ca^aparihàryàõàm anukãrtanam/ marmaõàü ca ceñikayà^upakùepaõam/ 6.3.44/.àgate ca^adar÷anam/ ayàcya^yàcanam/ ante svayaü mokùa÷ ca^iti parigrahakasya^iti dattakasya//(p.331) bhavata÷ ca^atra ÷lokau ---(p.332) 6.3.45ab/.parãkùya gamyaiþ saüyogaþ saüyuktasya^anura¤janam/(p.332) 6.3.45cd/.raktàd arthasya ca^àdànam ante mokùa÷ ca vai÷ikam//(p.332) 6.3.46ab/.evam etena kalpena sthità ve÷yà parigrahe/(p.332) 6.3.46cd/.na^atisaüdhãyate gamyaiþ karoty arthàü÷ ca puùkalàn//(p.332) 6.4. vi÷ãrõapratisaüdhànaü 6.4.1/.vartamànaü niùpãóita^artham utsçjantã pårva^saüsçùñena saha saüdadhyàt//(p.333) 6.4.2/.sa ced avasita^artho vittavàn sànu^ràga÷ ca tataþ saüdheyaþ//(p.333) 6.4.3/.anyatra gatas tarkayitavyaþ/ sa kàrya^yuktyà ùaóvidhaþ//(p.333) 6.4.4/.itaþ svayam apasçtas tato +api svayam eva^apasçtaþ/ 6.4.5/.itas tata÷ ca niùkàsita^apasçtaþ/ 6.4.6/.itaþ svayam apasçtas tato niùkàsita^apasçtaþ/ 6.4.7/.itaþ svayam apasçtas tatra sthitaþ/ 6.4.8/.ito niùkàsita^apasçtas tataþ svayam apasçtaþ/ 6.4.9/.ito niùkàsita^apasçtas tatra sthitaþ//(p.334) 6.4.10/.itas tata÷ ca svayam eva^apasçtya^upajapati ced ubhayor guõàn apekùã cala^buddhir asaüdheyaþ//(p.334) 6.4.11/.itas tata÷ ca niùkàsita^apasçtaþ sthira^buddhiþ/ sa ced anyato bahu^labhamànayà niùkàsitaþ syàt sasàro +api tayà roùito mama^amarùàd bahu dàsyati^iti saüdheyaþ//(p.335) 6.4.12/.niþsàratayà kadaryatayà và tyakto na ÷reyàn//(p.335) 6.4.13/.itaþ svayam apasçtas tato niùkàsita^apasçto yady atiriktam àdau ca dadyàt tataþ pratigràhyaþ//(p.335) 6.4.14/.itaþ svayam apasçtya tatra sthita upajapaüs tarkayitavyaþ//(p.335) 6.4.15/.vi÷eùa^arthã ca^àgatas tato vi÷eùam apa÷yann àgantukàmo [mayi] màü jij¤àsitukàmaþ sa àgatya sa^anuràgatvàd dàsyati/ tasyàü và doùàn dçùñvà mayi bhåyiùñhàn guõàn adhunà pa÷yati sa guõa^dar÷ã bhåyiùñhaü dàsyati//(p.335) 6.4.16/.bàlo và na^ekatra^dçùñir atisaüdhàna^pradhàno và haridrà^ràgo và yat kiücana^kàrã và ity avetya saüdadhyàn na và//(p.336) 6.4.17/.ito niùkàsita^apasçtas tataþ svayam apasçta upajapaüs tarkayitavyaþ/ 6.4.18/.anuràgàd àgantukàmaþ sa bahu dàsyati/ mama gunair bhàvito yo +anyasyàü na ramate//(p.336) 6.4.19/.pårvam ayogena và mayà niùkàsitaþ sa màü ÷ãlayitvà vairaü niryàtayitukàmo dhanam abhiyogàd và mayà^asya^apahçtaü tad^vi÷vàsya pratãpam àdàtukàmo nirveùñukàmo và màü vartamàna^udbhedayitvà tyaktukàma ity akalyàõa^buddhir asaüdheyaþ//(p.336) 6.4.20/.anyathà^buddhiþ kàlena lambhayitavyaþ//(p.337) 6.4.21/.ito niùkàsitas tatra sthita upajapann etena vyàkhyàtaþ//(p.337) 6.4.22/.teùu upajapatsv anyatra sthitaþ svayam upajapet//(p.337) 6.4.23/.vyalãka^arthaü niùkàsito mayàsàvan yatra gato yatnàd ànetavyaþ/ 6.4.24/.itaþ pravçtta^saübhàùo và tato bhedam avàpsyati/ 6.4.25/.*vartamànasya *ced artha^vighàtaü[ch:tad^artha^abhighàtaü] kariùyati/ 6.4.26/.artha^àgama^kàlo và^asya/ sthàna^vçddhir asya jàtà/ labdham anena^adhikaraõam/ dàrair viyuktaþ/ pàra^tantryàd vyàvçttaþ/ pitrà bhràtrà và vibhaktaþ/ 6.4.27/.anena và pratibaddham anena saüdhiü kçtvà nàyakaü dhaninam avàpsyàmi/ 6.4.28/.vimànito và bhàryayà tam eva tasyàü vikramayiùyàmi/ 6.4.29/.asya và mitraü mad^dveùiõãü sapatnãü kàmayate tad amunà bhedayiùyàmi/ 6.4.30/.cala^cittatayà và làghavam enam àpàdayiùyàmi^iti//(p.338) 6.4.31/.tasya pãñhamarda^àdayo màtur dauþ÷ãlyena nàyikàyàþ saty apy anuràge (p.338)viva÷àyàþ pårvaü niùkàsanaü varõayeyuþ/ 6.4.32/.vartamànena ca^akàmàyàþ saüsargaü vidveùaü ca/ 6.4.33/.tasyà÷ ca sa^abhij¤ànaiþ pårva^anuràgair enaü pratyàpayeyuþ/ 6.4.34/.abhij¤ànaü ca tatkçta^upakàra^saübaddhaü syàd iti vi÷ãrõa^pratisaüdhànam//(p.339) 6.4.35/.apårva^pårva^saüsçùñayoþ pårva^saüsçùñaþ ÷reyàn/ sa hi vidita^÷ãlo dçùña^ràga÷ ca såpacàro bhavati^ity àcàryàþ/ 6.4.36/.pårva^saüsçùñaþ sarvato niùpãóita^arthatvàn na^atyartham arthado duþkhaü ca punar^vi÷vàsayitum/ apårvas tu sukhena^anurajyata iti vàtsyàyanaþ/ 6.4.37/.tathà^api puruùa^prakçtito vi÷eùaþ//(p.339) bhavanti ca^atra ÷lokàþ---(p.340) 6.4.38ab/.anyàü bhedayituü gamyàd anyato gamyam eva và/(p.340) 6.4.38cd/.sthitasya ca^upaghàtà^arthaü punaþ saüdhànam iùyate//(p.340) 6.4.39ab/.bibhetyanyasya saüyogàd vyalãkàni ca na^ãkùate/(p.340) 6.4.39cd/.atisaktaþ pumàn yatra bhayàd bahu dadàti ca//(p.340) 6.4.40ab/.asaktam abhinandeta saktaü paribhavet tathà/(p.340) 6.4.40cd/.anyadåta^anupàte ca yaþ syàd ativi÷àradaþ//(p.340) 6.4.41ab/.tatra^upayàyinaü pårvaü nàrã kàlena yojayet/(p.340) 6.4.41cd/.bhavec ca^acchinna^saüdhànà na ca saktaü parityajet//(yugmam)(p.340) 6.4.42ab/.saktaü tu va÷inaü nàrã saübhàùya^apy anyato vrajet/(p.340) 6.4.42cd/.tata÷ ca^artham upàdàya saktam eva^anura¤jayet//(p.340) 6.4.43ab/.àyatiü prasamãkùyà^àdau làbhaü prãtiü ca puùkalàm/(p.340) 6.4.43cd/.sauhçdaü pratisaüdadhyàd vi÷ãrõaü strã vicakùaõà//(p.340) 6.5. làbhavi÷eùàþ 6.5.1/.gamya^bàhulye bahu pratidinaü ca labhamànà na^ekaü pratigçhõãyàt//(p.342) 6.5.2/.de÷aü kàlaü sthitim àtmano guõàn saubhàgyaü ca^anyàbhyo nyåna^atiriktatàü ca^avekùya rajanyàm arthaü sthàpayet//(p.342) 6.5.3/.gamye dåtàü÷ ca prayojayet/ tat^pratibaddhàü÷ ca svayaü prahiõuyàt//(p.342) 6.5.4/.dvis tri÷ catur iti làbhà^ati÷aya^graha^artham ekasya^api gacchet/ parigrahaü ca caret//(p.342) 6.5.5/.gamya^yaugapadye tu làbha^sàmye yad dravya^arthinã syàt tad dàyini vi÷eùaþ pratyakùa ity àcàryàþ//(p.343) 6.5.6/.apratyàdeyatvàt sarva^kàryàõàü tan^målatvàd dhiraõyada iti vàtsyàyanaþ//(p.343) 6.5.7/.suvarõa^rajata^tàmra^kàüsya^loha^bhàõóa^upaskara^àstaraõa^pràvaraõa^vàs o^vi÷eùa^gandhadravya^kañuka^bhàõóa^ghçta^taila^dhànya^pa÷u^jàtãnàü pårva^pårvato vi÷eùaþ/ 6.5.8/.yat tatra sàmyàd và dravya^sàmye mitra^vàkyàd atipàtitvàd àyatito gamya^guõataþ prãtita÷ ca vi÷eùaþ//(p.343) 6.5.9/.ràgi^tyàginos tyàgini vi÷eùaþ pratyakùa ity àcàryàþ//(p.344) 6.5.10/.÷akyo hi ràgiõi tyàga àdhàtum//(p.344) 6.5.11/.lubdho +api hi raktas tyajati na tu tyàgã nirbandhàd rajyata iti vàtsyàyanaþ//(p.344) 6.5.12/.tatra^api dhanavad^adhanavator dhanavati vi÷eùaþ/ tyàgi^prayojana^kartroþ prayojana^kartari vi÷eùaþ pratyakùa ity àcàryàþ//(p.344) 6.5.13/.prayojana^kartà sakçt kçtvà kçtinam àtmànaü manyate tyàgã punar atãtaü na^apekùata iti vàtsyàyanaþ//(p.344) 6.5.14/.tatra^apy àtyayikato vi÷eùaþ/ 6.5.15/.kçtaj¤a^tyàginos tyàgini vi÷eùaþ pratyakùa ity àcàryàþ//(p.344) 6.5.16/.ciram àràdhito +api tyàgã vyalãkam ekam upalabhya pratigaõikayà và mithyà^dåùitaþ ÷ramam atãtaü na^apekùate/ 6.5.17/.pràyeõa hi tejasvina çjavo +anàdçtà÷ ca tyàgino bhavanti/ 6.5.18/.kçtaj¤as tu pårva^÷rama^apekùã na sahasà virajyate/ parãkùita^÷ãlatvàc ca na mithyà dåùyata iti vàtsyàyanaþ//(p.345) 6.5.19/.tatra^apy àyatito vi÷eùaþ//(p.345) 6.5.20/.mitra^vacana^artha^àgamayor artha^àgame vi÷eùaþ pratyakùa ity àcàryàþ//(p.345) 6.5.21/.so +api hy artha^àgamo bhavità/ mitraü tu sakçd vàkye pratihate kaluùitaü syàd iti vàtsyàyanaþ//(p.345) 6.5.22/.tatra^apy atipàtato vi÷eùaþ//(p.346) 6.5.23/.tatra kàrya^saüdar÷anena mitram anunãya ÷vobhåte vacanam astv iti tato +atipàtinam arthaü pratigçhõãyàt//(p.346) 6.5.24/.artha^àgama^anartha^pratãghàtayor artha^àgame vi÷eùaþ pratyakùa ity àcàryàþ//(p.346) 6.5.25/.arthaþ parimita^avacchedaþ, anarthaþ punaþ sakçt^prasçto na j¤àyate kva^avatiùñhata iti vàtsyàyanaþ//(p.346) 6.5.26/.tatra^api guru^làghava^kçto vi÷eùaþ//(p.346) 6.5.27/.etena^artha^saü÷ayàd anartha^pratãkàre vi÷eùo vyàkhyàtaþ//(p.346) 6.5.28/.devakula^taóàga^àràmàõàm karaõam, sthalãnàm agni^caityànàü nibandhanam, go^sahasràõàü pàtra^antaritaü bràhmaõebhyo dànam, devatànàü påjà^upahàra^pravartanam, tad^vyaya^sahiùõor và dhanasya parigrahaõam ity uttama^gaõikànàü làbha^ati÷ayaþ//(p.347) 6.5.29/.sàrva^aïgiko +alaükàra^yogo gçhasya^udàrasya karaõam/ mahàrhair bhàõóaiþ paricàrakai÷ ca gçha^paricchadasya^ujjvalata^iti råpa^àjãvànàü làbhà^ati÷ayaþ//(p.347) 6.5.30/.nityaü ÷uklam àcchàdanam apakùudham anna^pànaü nityaü saugandhikena tàmbålena ca yogaþ sahiraõya^bhàgam alaükaraõam iti kumbha^dàsãnàü làbha^ati÷ayaþ//(p.348) 6.5.31/.etena prade÷ena madhyama^adhamànàm api làbha^ati÷ayàn sarvàsàm eva yojayed ity àcàryàþ//(p.348) 6.5.32/.de÷a^kàla^vibhava^sàmarthya^anuràga^loka^pravçtti^va÷àd aniyata^làbha^àdi^yama^vçttir iti vàtsyàyanaþ//(p.348) 6.5.33/.gamyam anyato nivàrayitukàmà saktam anyasyàm apahartukàmà và anyàü và làbhato viyuyukùamàõa^agamya^saüsargàd àtmanaþ sthànaü vçddhim àyatim abhigamyatàü ca manyamànà anartha^pratãkàre và sàhàyam enaü kàrayitukàmà saktasya và ^anyasya vyalãka^arthinã pårva^upakàram akçtam iva pa÷yantã kevala prãty^arthinã và kalyàõa^buddher alpam api làbhaü pratigçhõãyàt//(p.349) 6.5.34/.àyaty^arthinã tu tam à÷ritya ca^anarthaü praticikãrùantã naiva pratigçhõãyàt//(p.349) 6.5.35/.tyakùyàmy enam anyataþ pratisaüdhàsyàmi, gamiùyati dàrair yokùyate nà÷ayiùyaty anarthàn, aïku÷a^bhåta uttara^adhyakùo +asya^àgamiùyati svàmã pità và, sthàna^bhraü÷o và^asya bhaviùyati cala^citta÷ ca^iti manyamànà tadàtve tasmàl làbham icchet//(p.350) 6.5.36/.pratij¤àtam ã÷vareõa pratigrahaü lapsyate adhikaraõaü sthànaü và pràpsyati vçtti^kàlo +asya và àsannaþ vàhanam asyà gamiùyati sthala^pattraü và sasyam asya pakùyate kçtam asmin na na÷yati nityam avisaüvàdako và^ity àyatyàm icchet/ parigraha^kalpaü và^àcaret//(p.350) bhavanti ca^atra ÷lokàþ---(p.351) 6.5.37ab/.kçcchra^adhigata^vittàü÷ ca ràja^vallabha^niùñhuràn/(p.351) 6.5.37cd/.àyàtyàü ca tadàtve ca dåràd eva vivarjayet//(p.351) 6.5.38ab/.anartho varjane yeùàü gamane +abhyudayas tathà/(p.351) 6.5.38cd/.prayatnena^api tàn gçhya sa^apade÷am upakramet//(p.351) 6.5.39ab/.prasannà ye prayacchanti svalpe +apy agaõitaü vasu/(p.351) 6.5.39cd/.sthåla^lakùàn mahotsàhàüs tàn gacchet svair api vyayaiþ//(p.351) 6.6.arthànarthanubandhasaü÷ayavicàrà ve÷yàvi÷eùà÷ ca 6.6.1/.arthàn àcaryamàõàn anarthà apy anådbhavanty anubandhàþ saü÷ayà÷ ca//(p.352) 6.6.2/.te buddhi^daurbalyàd atiràgàd atyabhimànàd atidambhàd atyàrjavàd ativi÷vàsàd atikrodhàt pramàdàt sàhasàd daivayogàc ca syuþ//(p.352) 6.6.3/.teùàü phalaü kçtasya vyayasya niùphalatvam anàyatiràgam iùyato +arthasya nivartanam àptasya niùkramaõaü pàruùyasya pràptir gamyatà ÷arãrasya (p.352)praghàtaþ ke÷ànàü chedanaü pàtanam aïga^vaikalyà^pattiþ/ 6.6.4/.tasmàt tàn àdita eva parijihãrùed arthabhåyiùñhàü÷ ca^upekùeta//(p.353) 6.6.5/.artho dharmaþ kàma ity artha^trivargaþ/ 6.6.6/.anartho +adharmo dveùa ity anartha^trivargaþ/ 6.6.7/.teùv àcarya^màõeùv anyasya^api niùpattir anubandhaþ/ 6.6.8/.saüdigdhàyàü tu phala^pràptau syàd và na và^iti ÷uddha^saü÷ayaþ/ 6.6.9/.idaü và syàd idaü và^iti samkãrõaþ/ 6.6.10/.ekasmin kriyamàõe kàrye kàrya^dvayasya^utpattir ubhayato yogaþ/ 6.6.11/.samantàd utpattiþ samantato^yoga iti tàn udàhariùyàmaþ//(p.353) 6.6.12/.vicàrita^råpo +artha^trivargaþ/ tad^viparãta eva^anartha^trivargaþ//(p.354) 6.6.13/.yasya^uttamasya^abhigamane pratyakùato +artha^làbho grahaõãyatvam àyatir àgamaþ pràrthanãyatvaü ca^anyeùàü syàt so +artho +artha^anubandhaþ//(p.354) 6.6.14/.làbha^màtre kasya cid anyasya gamanaü so +artho niranubandhaþ//(p.354) 6.6.15/.anya^artha^parigrahe saktàd àyati^cchedanam arthasya niùkramaõaü loka^vidviùñasya và nãcasya gamanam àyatighnam artho +anartha^anubandhaþ//(p.354) 6.6.16/.(svena vyayena ÷årasya mahàmàtrasya prabhavato và lubdhasya gamanaü niùphalam api vyasana^pratãkàra^arthaü mahata÷ ca^arthaghnasya nimittasya pra÷amanam àyati^jananaü và so +anartho +artha^anubandhaþ//)(p.355) 6.6.17/.kadaryasya subhaga^màninaþ kçtaghnasya và^atisaüdhàna^÷ãlasya svair api vyayais tathà^àràdhanam ante niùphalaü so +anartho niranubandhaþ//(p.355) 6.6.18/.tasya^eva ràja^vallabhasya kraurya^prabhàva^adhikasya tathà^eva^àràdhanam ante niùphalaü niùkàsanaü ca doùa^karaü so +anartho +anartha^anubandhaþ//(p.355) 6.6.19/.evaü dharma^kàmayor apy anubandhàn yojayet//(p.355) 6.6.20/.paraspareõa ca yuktyà saükired ity anubandhàþ//(p.356) 6.6.21/.paritoùito +api dàsyati na và^ity arthasaü÷ayaþ/ 6.6.22/.niùpãóita^artham aphalam utsçjantyà artham alabhamànàyà dharmaþ syàn na và^iti dharma^saü÷ayaþ/ 6.6.23/.abhipretam upalabhya paricàrakam anyaü và kùudraü gatvà kàmaþ syàn na và^iti kàma^saü÷ayaþ/ 6.6.24/.prabhàvavàn kùudro +anabhimato +anarthaü kariùyati na và^ity anartha^saü÷ayaþ/ 6.6.25/.atyanta^niùphalaþ saktaþ parityaktaþ pitç^lokaü yàyàt tatra^adharmaþ syàn na và^ity adharma^saü÷ayaþ/ 6.6.26/.ràgasya^api vivakùàyàm abhipretam anupalabhya viràgaþ/ syàn na và^iti dveùa^saü÷ayaþ/ iti ÷uddha^saü÷ayàþ//(p.356) 6.6.27/.atha saükãrõàþ//(p.357) 6.6.28/.àgantor avidita^÷ãlasya vallabha^saü÷rayasya prabhaviùõor và samupasthitasya^àràdhanam artho +anartha iti saü÷ayaþ/ 6.6.29/.÷rotriyasya brahmacàriõo dãkùitasya vratino liïgino và màü dçùñvà jàta^ràgasya mumårùor mitra^vàkyàd ànç÷aüsyàc ca gamanaü dharmo +adharma iti saü÷ayaþ/ 6.6.30/.lokàd eva^àkçta^pratyayàd aguõo guõavàn và^ity anavekùya gamanaü kàmo dveùa iti saü÷ayaþ/ 6.6.31/.saükirec ca paraspareõa^iti saükãrõa^saü÷ayàþ//(p.357) 6.6.32/.yatra parasya^abhigamane +arthaþ saktàc ca saügharùataþ sa ubhayayo +arthaþ/ 6.6.33/.yatra svena vyayena niùphalam abhigamanaü saktàc ca^amarùitàd vitta^pratyàdànaü sa ubhayato +anarthaþ/ 6.6.34/.yatra^abhigamane +artho bhaviùyati na và^ity à÷aïkà sakto +api saügharùàd dàsyati na và^iti sa ubhayato +artha^saü÷ayaþ/ 6.6.35/.yatra^abhigamane vyayavati pårvo viruddhaþ krodhàd apakàraü kariùyati na và^iti sakto vàmarùito dattaü pratyàdàsyati na và^iti sa ubhayato +anarthasaü÷ayaþ/ ity auddàlaker ubhayato^yogàþ//(p.358) 6.6.36/.bàbhravãyàs tu --- 6.6.37/.yatra^abhigamane +artho +anabhigamane ca saktàd arthaþ sa ubhayato +arthaþ/ 6.6.38/.yatra^abhigamane niùphalo vyayo +anabhigamane ca niùpratã^kàro +anarthaþ sa ubhayato +anarthaþ/ 6.6.39/.yatra^abhigamane nirvyayo dàsyati na và^iti saü÷ayo +anabhigamane sakto dàsyati na và^iti sa ubhayato +artha^saü÷ayaþ/ 6.6.40/.yatra^abhigamane vyayavati pårvo viruddhaþ prabhàvavàn pràpsyate na và^iti saü÷ayo +anabhigamane ca krodhàd anarthaü kariùyati na và^iti sa ubhayato +anartha^saü÷ayaþ//(p.359) 6.6.41/.eteùàm eva vyatikare +anyato +artho +anyato +anarthaþ, anyato +artho +anyato +artha^saü÷ayaþ, anyato +artho +anyato +anartha^saü÷aya iti ùañsaükãrõa^yogàþ//(p.360) 6.6.42/.teùu sahàyaiþ saha vimç÷ya yato +artha^bhåyiùñho +artha^saü÷ayo gurur anartha^pra÷amo và tataþ pravarteta//(p.360) 6.6.43/.evaü dharma^kàmav apy anayà^eva yuktyà^udàharet/ saükirec ca paraspareõa vyatiùa¤jayec ca^ity ubhayato^yogàþ//(p.360) 6.6.44/.saübhåya ca viñàþ parigçhõanty ekàm asau goùñhã^parigrahaþ/ 6.6.45/.sà teùàm itas tataþ saüsçjyamànà pratyekaü saügharùàd arthaü nirvartayet/ 6.6.46/.suvasantaka^àdiùu ca yoge yo me imam amuü ca saüpàdayiùyati tasya^àdya gamiùyati me duhità^iti màtrà vàcayet/ 6.6.47/.teùàü ca saügharùaje +abhigamane kàryàõi lakùayet/ 6.6.48/.ekato +arthaþ sarvato +arthaþ ekato +anarthaþ sarvato +anarthaþ ardhato +arthaþ sarvato +arthaþ ardhato +anarthaþ sarvato +anarthaþ/ iti samantato yogàþ//(p.362) 6.6.49/.artha^saü÷ayam anartha^saü÷ayaü ca pårvavad yojayet/ saükirec ca tathà dharma^kàmàv api/ ity *anubandha^artha^anartha[ch:artha^anartha^anubandha]^saü÷aya^vicàràþ//(p.363) 6.6.50/.kumbha^dàsã paricàrikà kulañà svairiõã nañã ÷ilpa^kàrikà prakà÷a^vinaùñà råpa^àjãvà gaõikà ca^iti ve÷yà^vi÷eùàþ//(p.363) 6.6.51/.sarvàsàü ca^anuråpeõa gamyàþ sahàyàs tad upara¤janam artha^àgama^upàyà niùkàsanaü punaþ sadhànaü làbha^vi÷eùa^anubandhà artha^anartha^anubandha^saü÷aya^vicàrà÷ ca^iti vai÷ikam//(p.363) bhavata÷ ca^atra ÷lokau ---(p.364) 6.6.52ab/.raty^arthàþ puruùà yena raty^arthà÷ ca^eva yoùitaþ//(p.364) 6.6.52cd/.÷àstrasya^artha^pradhànatvàt tena yogo +atra yoùitàm//(p.364) 6.6.53ab/.santi ràga^parà nàryaþ santi ca^artha^parà api/(p.364) 6.6.53cd/.pràk tatra varõito ràgo ve÷yà^yogà÷ ca vai÷ike//(p.364) 7. aupaniùadikaü 7.1. subhagaükaraõaü va÷ãkaraõaü vçùyà÷ ca yogàþ 7.1.1/.vyàkhyàtaü ca kàmasåtraü/ 7.1.2/.tatra^uktais tu vidhibhir abhipretam artham anadhigacchan *aupaniùadikam[ch:upaniùadikam] àcaret/ 7.1.3/.råpaü guõo vayas^tyàga iti subhagaü^karaõam/ 7.1.4/.tagara^kuùñha^tàlãsa^patraka^anulepanaü subhagaü^karaõam/ 7.1.5/.etair eva supiùñair vartim àlipya^akùatailena naraka^pàle sàdhitam a¤janaü ca/ 7.1.6/.punarnavà^sahadevã^sàrivà^kuraõña^utpala^patrai÷ ca siddhaü tailam abhya¤janam/ 7.1.7/.tad yuktà eva sraja÷ ca/ 7.1.8/.padma^utpala^nàgakesaràõàü ÷oùitànàü cårõaü madhu^ghçtàbhyàm avalihya subhago bhavati/ 7.1.9/.tàny eva tagara^tàlãsa^tamàla^patra^yuktàny *anulepanam[ch:anulipya]/ 7.1.10/.mayårasya^akùitarakùor và suvarõena^*àlipya[ch:avalipya] dakùiõa^hastena dhàrayed iti subhagaü^karaõam/ 7.1.11/.tathà *bàdaraü maõiü[ch:bàdaramaõiü] ÷aïkha^maõiü ca teùàü [ch inserts, tathà^eva teùu]ca^àtharvaõàn yogàn gamayet/ 7.1.12/.vidyà^tantràc ca vidyà^yogàt pràpta^yauvanàü paricàrikàü svàmã saüvatsara^màtram anyato *dhàrayet[ch:vàrayet]/ tato *dhàritàü[ch:vàritàü] bàlàü *matvà[ch:vàmatvàl] làlasã^bhåteùu gamyeùu yo +a*asyàþ[ch:asyai] *saüha(gha)rùeõa[ch:saügharùeõa] bahu dadyàt tasmai visçjed iti saubhàgya^vardhanam/ 7.1.13/.gaõikà pràpta^yauvanàü svàü duhitaraü tasyà vij¤àna^÷ãla^råpa^anuråpyeõa tàn abhinimantrya sàreõa yo *+asyai[ch:+asya] idam idaü ca dadyàt sa pàõiü gçhõãyàd iti *saüsàdhya[ch:saübhàùya] rakùayed iti/ 7.1.14/.sà ca màtura^vidità nàma nàgarika^putrair dhanibhir atyarthaü prãyeta/ 7.1.15/.teùàü kalà^grahaõe gandharva^÷àlàyàü bhikùukã^bhavane tatra tatra ca saüdar÷ana^yogàþ/ 7.1.16/.teùàü yathà^ukta^dàyinàü màtà pàõiü gràhayet/ 7.1.17/.*tat[ch:om.] tàvad artham alabhamànà tu svena^apy ekade÷ena *duhitre[ch:duhitra] etad dattam anena^iti khyàpayet/ [ch:ins.7.1.18/.åóhàyà và kanyàbhàvaü vimocayet//] 7.1.19/.pracchannaü và taiþ saüyojya svayam ajànatã bhåtvà tato viditeùv *evaü[ch:etaü] dharmastheùu nivedayet/ 7.1.20/.sakhyà^eva tu dàsyà và mocita^kanyà^*bhàvàm upagçhãta[ch:bhàvàü sugçhàta]^kàmasåtràm àbhyàsikeùu yogeùu pratiùñhitàü pratiùñhite(p.365)vayasi saubhàgye ca duhitaram avasçjanti gaõikà iti *pràpya[ch:pràcya]^upacàràþ/ 7.1.21/.pàõi^graha÷ ca saüvatsaram avyabhicàryas tato yathà kàminã syàt/ 7.1.22/.årdhvam api saüvatsaràt pariõãtena nimantryamàõà làbham apy utsçjya tàü ràtriü tasya^àgacched iti ve÷yàyàþ *pàõi[ch:pàõa]^grahaõa^vidhiþ saubhàgya^vardhanaü ca/ 7.1.23/.etena raïga^upajãvinàü kanyà vyàkhyàtàþ/ 7.1.24/.tasmai tu tàü dadyur ya eùàü *tåryavi÷iùñam[ch:tårye vi÷iùñam] upakuryàt/ iti subhagaü^karaõam/ (ekonaùaùñitamaü prakaraõam//)(p.366) 7.1.25/.dhattåraka^marica^pippalã^cårõair madhu^mi÷rair lipta^liïgasya *prayogo[ch:saüprayogo] va÷ã^karaõam/ 7.1.26/.vàtodbhànta^patraü mçtaka^nirmàlyaü mayåra^asthi^cårõa^avacårõaü va÷ã^karaõam/ 7.1.27/.svayaü^mçtàyà maõóala^kàrikàyà÷ cårõaü madhu^saüyuktaü saha^àmalakaiþ snànaü va÷ã^karaõam/ 7.1.28/.vajra^snuhã^gaõóakàni khaõóa÷aþ kçtàni manaþ÷ilà^gandha^pàùàõa^cårõena^abhyajya sapta^kçtvaþ ÷oùitàni cårõayitvà madhunà lipta^liïgasya saüprayogo va÷ã^karaõam/ 7.1.29/.etena^eva ràtrau dhåmaü kçtvà tad^dhåma^tiraskçtaü sauvarõaü candramasaü dar÷ayati/ 7.1.30/.etair eva cårõitair vànara^purãùa^mi÷ritair yàü kanyàm avakiret sa^anyasmai na dãyate/ 7.1.31/.vacà^gaõóakàni sahakàra^taila^liptàni ÷iü÷apà^vçkùa^skandham utkãrya [ch inserts, ùaõmàsaü] nidadhyàt/ [ch inserts, tataþ] ùaóbhir màsair apanãtàni deva^kàntam anulepanaü va÷ã^karaõaü ca^ity àcakùate/ 7.1.32/.tathà khadira^sàrajàni ÷akalàni tanåni yaü vçkùam utkãrya [ch inserts, ùaõmàsaü] nidadhyàt tat^puùpa^gandhàni bhavanti/ gandharva^kàntam anulepanaü va÷ã^karaõaü ca^ity àcakùate 7.1.33/.priyaügavas tagara^mi÷ràþ sahakàra^taila^digdhà *nàgakesara[ch:nàga]^vçkùam utkãrya *ùaõmàsa[ch:ùaõmàsaü]^nihità nàga^kàntam anulepanaü va÷ã^karaõam ity àcakùate/ 7.1.34/.*uùñrasya[ch:uùñra]^asthi bhçïgaràja^rasena bhàvitaü dagdham *a¤janam uùñra^asthy *a¤janikàyàü[ch:a¤janaü nalikàyàü] nihitam uùñra^asthi^÷alàkayà^eva sroto +a¤jana^sahitaü puõyaü cakùuùyaü va÷ã^karaõaü ca^ity àcakùate/ 7.1.35/.etena ÷yena^bhàsa^mayåra^asthi^mayàny a¤janàni vyàkhàtàni/ (iti va÷ã^karaõam/ ùaùñitamaü prakaraõam//)(p.366) 7.1.36/.uccañàkanda÷ *ca[ch:cavyà] yaùñãmadhukaü ca sa÷arkareõa payasà pãtvà *vçùo[ch:vçùã] bhavati/ 7.1.37/.meùa^*basta[ch:vasta]^muùka^siddhasya payasaþ sa÷arkarasya pànaü vçùatva^yogaþ/ 7.1.38/.tathà vidàryàþ kùãrikàyàþ *svayaüguptàyà÷[ch:svayaguptàyà÷] ca kùãreõa pànam/ 7.1.39/.tathà *piyàla[ch:priyàla]^bãjànàü morañà^*kùãra[ch omits]^vidàryo÷ ca kùãreõa^eva/ 7.1.40/.÷çïgàñaka^kaseru^*madhåkàni[ch:kàma^dhålikàni] kùãrakàkolyà saha piùñàni sa÷arkareõa payasà ghçtena manda^agninà^utkarikàü paktvà yàvad arthaü bhakùitavàn anantàþ striyo gacchati^ity *àcakùate[ch:àcàryàþ pracakùate]/ 7.1.41/.màùaka^malinãü payasà dhautàm uùõena ghçtena mçdåkçtya^uddhçtàü vçddha^vatsàyàþ goþ payaþ siddhaü pàyasaü madhu^sarpirbhyàm a÷itvà^+anantàþ striyo gacchati^ity *àcakùate[ch:àcàryàþ pracakùate]/ 7.1.42/.vidàrã svayaüguptà ÷arkarà^madhu^sarpirbhyàü godhåma^cårõena polikàü kçtvà yàvad arthaü bhakùitavàn anantàþ striyo gacchati^ity *àcakùate[ch:àcàryàþ pracakùate]/ 7.1.43/.cañaka^aõóa^rasa^bhàvitais taõóulaiþ pàyasaü siddhaü madhu^sarpirbhyàü plàvitaü yàvad artham iti samànaü pårveõa/ 7.1.44/.cañaka^aõóa^rasa^bhàvitàn apagatatvacas tilàn ÷çïgàñaka^kaseruka^svayaüguptà^phalàni godhåma^màùa^cårõaiþ sa÷arkareõa payasà sarpiùà ca pakvaü *pàyasaü[ch:saüyàvaü] yàvad arthaü *prà÷itam[ch:prà÷itavàn] iti samànaü pårveõa/ 7.1.45/.sarpiùo madhunaþ ÷arkaràyà madhukasya ca dve dve pale madhu^rasàyàþ karùaþ prasthaü payasa iti ùaó^aïgam amçtaü medhyaü vçùyam àyuùyaü yukta^rasam ity *àcakùate[ch:àcàryàþ pracakùate]/ 7.1.46/.÷atàvarã^÷vadaüùñrà^guóa^kaùàye pippalã^madhu^kalke go^kùãra^cchàga^ghçte pakve tasya puùpa[ch:puùya]^àrambheõa^anvahaü prà÷anaü medhyaü vçùyam àyuùyaü yukta^rasam ity *àcakùate[ch:àcàryàþ pracakùate]/ 7.1.47/.÷atàvaryàþ ÷vadaüùñràyàþ ÷rãparõã^phalànàü ca kùuõõànàü catur^*guõe jale[ch:guõitajalena] pàka à prakçty^avasthànàt/ tasya *puùpa[ch:puùya]^àrambheõa pràtaþ prà÷anaü medhyaü vçùyam àyuùyaü yukta^rasam ity *àcakùate[ch:àcàryàþ pracakùate]/ 7.1.48/.÷vadaüùñrà^cårõa^samanvitaü tat^samam eva yava^cårõaü pràtar utthàya dvi^*palikam[ch:palakam] anudinaü prà÷nãyàn medhyaü vçùyam *àyuùyaü[ch omits] yukta^rasam ity *àcakùate[ch:àcàryàþ pracakùate]/ (iti vçùyà^yogàþ/ ekaùaùñitamaü prakaraõam//)(p.367)(p.367) 7.1.49a/.àyurvedàc ca vedàc ca vidyà^tantrebhya eva ca/(p.367) 7.1.49b/.àptebhya÷ ca^avaboddhavyà yogà ye prãti^kàrakàþ//(p.367) 7.1.50a/.na prayu¤jãta saüdigdhàn na ÷arãra^atyaya^avahàn/(p.368) 7.1.50b/.na jãva^ghàta^saübaddhàn na^a÷uci^dravya^saüyutàn//(p.368) 7.1.51a/.*tathà yuktàn[ch:tapoyuktaþ] prayu¤jãta ÷iùñair *api na ninditàn[ch:anugatàn vidhãn]/(p.368) 7.1.51b/.bràhmaõai÷ ca suhçdbhi÷ ca maïgalair abhinanditàn//(p.368) 7.2. naùñaràgapratyànayanaü vçddhividhaya÷ citrà÷ ca yogà 7.2.1/.canóa^vegàü ra¤jayitum a÷aknuvan yogàn àcaret/ 7.2.2/.ratasya^upakrame saübàdhasya kareõa^upamardanaü tasyà rasa^pràpti^kàle ca rata^yojanam iti ràga^pratyànayanam/ 7.2.3/.aupariùñakaü manda^vegasya gatavayaso vyàyatasya ÷ràntasya ca ràga^pratyànayanam/ 7.2.4/.apadravyàõi và yojayet/ 7.2.5/.tàni suvarõa^rajata^tàmra^kàla^àyasa^gaja^danta^gavala^dravya^mayàõi 7.2.6/.tràpuùàõi saisakàni ca mçdåni ÷ãta^vãryàõi *vçùyàõi karma^sahiùõåni[ch:karmàõi ca dhçùõåni] bhavanti^iti bàbhravãyà yogàþ/ 7.2.7/.dàru^mayàni sàmyata÷ ca^iti vàtsyàyanaþ/ 7.2.8/.liïga^pramàõa^antaraü bindubhiþ karka÷a^paryantaü *bahulaiþ[ch:bahulaü] syàt/ 7.2.9/.eta eva dve saüghàñã/ 7.2.10/.tri^prabhçti yàvat pramàõaü và cåóakaþ/ 7.2.11/.ekàm eva latikàü pramàõa^va÷ena veùñayed ity eka^cåóakaþ/ 7.2.12/.ubhayato^mukha^cchidraþ sthåla^karka÷a^*pçùata[ch:vçùaõa]^guñikà^yuktaþ pramàõa^*yogã[ch:va÷a^yogã] kañhyàü baddhaþ ka¤cuko jàlakaü và/ 7.2.13/.tad^abhàve +alàbånàlakaü veõu÷ ca taila^kaùàyaiþ subhàvitaþ *såtra^jaïghà[ch:såtreõa^kañyàm]^baddhaþ ÷lakùõà kàùñha^màlàl và grathità bahubhir àmalaka^asthibhiþ saüyukta^ity apaviddha^yogàþ/ 7.2.14/.na tv *apaviddhasya[ch:aviddhasya] kasya cid vyavahçtir asti^iti 7.2.15/.dàkùiõàtyànàü liïgasya karõayor iva vyadhanaü bàlasya/ 7.2.16/.yuvà tu ÷astreõa cchedayitvà yàvad rudhirasya^àgamanaü tàvad udake tiùñhet/ 7.2.17/.vai÷adya^arthaü ca tasyàü ràtrau nirbandhàd vyavàyaþ/ 7.2.18/.tataþ kaùàyair eka^dina^antaritaü ÷odhanam/ 7.2.19/.vetasa(p.368)kuñaja^÷aïkubhiþ krameõa vardhamànasya vardhanair bandhanam/ 7.2.20/.yaùñãmadhukena madhu^yuktena ÷odhanam/ 7.2.21/.tataþ *sãsa[ch:sãsaka]^patra^karõikayà vardhayet/ 7.2.22/.mrakùayed bhallàtaka^tailena^iti vyadhana^yogàþ/ 7.2.23/.tasminn aneka^àkçti^vikalpàny apadravyàõi yojayet/ 7.2.24/.vçttam ekato vçttam udåkhalakaü kusumakaü kaõñakitaü kaïka^asthi^gaja^*prahàrikam[ch:karakam] aùña^*maõóalikaü[ch:maõóalakaü] bhramarakaü ÷çïgàñakam anyàni và^upàyataþ karmata÷ ca bahu^karma^sahatà ca^eùàü mçdu^karka^÷atà yathà sàtmyam iti naùña^ràga^pratyànayanam/ (*dvàùaùñitamaü[ch:dviùaùñitamaü] prakaraõam//)(p.369) 7.2.25/.evaü vçkùajànàü jantånaü ÷åkair *upaliptaü[ch:upahitaü] liïgaü da÷aràtraü tailena mçditaü punaþ *punar upaliptaü[ch:upatçühitaü] punaþ pramçditam iti jàta^÷ophaü khañvàyàm adho^mukhas tad antare lambayet/ 7.2.26/.*tataþ[ch:tatra] ÷ãtaiþ kaùàyaiþ kçta^vedanànigrahaü sa^upakrameõa niùpàdayet/ 7.2.27/.sa yàvaj jãvaü ÷åkajo nàma ÷opho viñànàm/ 7.2.28/.a÷vagandhà^÷abarakanda^jala^÷åka^bçhatãphala^màhiùanavanãta^hastikarõ a^vajravallã^rasair ekaikena parimardanaü màsikaü vardhanam/ 7.2.29/.etair eva kaùàyaiþ pakvena tailena parimardanaü ùaõ^màsyam/ 7.2.30/.dàóima^*trapusa[ch:trapuùa]^bãjàni *bàlukaü[ch:bàlukà] bçhatãphala^rasa÷ ca^iti mçdv^agninà pakvena tailena parimardanaü pariùeko và/ 7.2.31/.tàs tàü÷ ca yogàn àptebhyo budhyeta^iti vardhana^yogàþ/ (triùaùñitamaü prakaraõam//)(p.369) 7.2.32/.[ch:atha]snuhãkaõñaka^cårõaiþ punarnavà^vànara^purãùa^làïgalikà^måla^mi÷rairyàm avakiret sà na^anyaü kàmayeta/ 7.2.33/.tathà somalatà^*avalguja[ch:avalgujà]^bhçïga^loha^upajihvikà^cårõair vyàdhighàtaka^jambå^phala^rasa^niryàsena ghanã^kçtena lipta^saübàdhàü gacchato ràgo na÷yati/ 7.2.34/.gopàlikà^bahupàdikà^jihvikà^cårõair màhiùa^takra^yuktaiþ *snàyàyàü[ch:snàtàü] gacchato ràgo na÷yati/ 7.2.35/.nãpa^àmràtaka^jambå^kusuma^yuktam anulepanaü daurbhàgya^karaü sraja÷ ca/ 7.2.36/.kokilàkùa^*phala[ch omits]^pralepo hastinyàþ saühatam eka^*ràtraü[ch:ràtre] karoti/ 7.2.37/.padma^utpala^*kanda[ch:kadamba]^sarjaka^sugandha^cårõàni(p.370) madhunà piùñàni lepo mçgyà vi÷àlã^karaõam/ 7.2.38/.snuhã^soma^arka^*kùãrair[ch:kùàrair] avalgujà^phalair bhàvitàny àmalakàni ke÷ànàü ÷vetã^karaõam/ 7.2.39/.madayantikà^kuñajaka^a¤janikà^girikarõikà^÷lakùõaparõã^målaiþ *snànàü[ch:snànaü] *ke÷a[ch:ke÷àõàü]^pratyànayanam/ 7.2.40/.etair eva supakvena tailena^abhyaïgàt kçùõã^*karaõaü[ch:karaõàt] krameõa^asya pratyànayanam/ 7.2.41/.÷vetà÷vasya muùka^svedaiþ sapta^kçtvo bhàvitena^alaktakena rakto +adharaþ ÷veto bhavati/ 7.2.42/.madayantikà^àdãny eva pratyànayanam/ 7.2.43/.bahupàdikà^kuùñha^tagara^tàlãsa^devadàru^vajrakandakair upaliptaü vaü÷aü vàdayato yà ÷abdaü ÷çõoti sà va÷yà bhavati/ 7.2.44/.dhattåra^phala^yukto +abhyavahàra unmàda^*karaþ[ch:kaþ]/ 7.2.45/.*guóoü[ch:guóo] jãrõita÷ ca pratyànayanam/ 7.2.46/.haritàla^manaþ÷ilà^bhakùiõo mayårasya purãùeõa lipta^hasto yad dravyaü spç÷ati tan na dç÷yate/ 7.2.47/.aïgàra^tçõa^bhasmanà tailena vimi÷ram udakaü kùãra^varõaü bhavati/ 7.2.48/.*harãtaky[ch:harãtaka]^àmràtakayoþ ÷ravaõapriyaügukàbhi÷ ca piùñàbhir liptàni loha^bhàõóàni tàmrã^bhavanti/ 7.2.49/.÷ravaõapriyaügukà^tailena dukåla^sarpa^nirmokeõa vartyà dãpaü prajvàlya pàr÷ve dãrghã^kçtàni kàùñhàni sarpavad dç÷yante/ 7.2.50/.÷vetàyàþ ÷veta^vatsàyà goþ kùãrasya pànaü ya÷asyam àyuùyam/ 7.2.51/.bràhmaõànàü pra÷astàn àmà÷iùaþ/ (iti citrà yogàþ/ catuþùaùñitamaü prakaraõam//)(p.370) 7.2.52a/.pårva÷àstràõi saüdç÷ya prayogàn *upasçtya[ch:ansçtya] ca/(p.370) 7.2.52b/.kàmasåtram idaü yatnàt saükùepeõa nirve÷itam[niveditam]//(p.370) 7.2.53a/.dharmam arthaü ca kàmaü ca pratyayaü lokam eva ca/(p.370) 7.2.53b/.pa÷yaty etasya tattvaj¤o na ca ràgàt pravartate//(p.370) 7.2.54a/.adhikàra^va÷àd uktà ye citrà ràga^vardhanàþ/(p.370) 7.2.54b/.tadanantaram atra^eva te yatnàd vinivàritàþ//(p.370) 7.2.55a/.na ÷àstram asti^ity etena prayogo hi samãkùyate/(p.370) 7.2.55b/.÷àstra^arthàn vyàpino vidyàt prayogàüs tv ekade÷ikàn//(p.370) 7.2.56a/.bàbhravãyàü÷ ca såtra^arthàn *àgamaü suvimç÷ya[ch:àgamayya vimç÷ya] ca/(p.371) 7.2.56b/.vàtsyàyana÷ cakàra^idaü kàmasåtraü yathàvidhi//(p.371) 7.2.57a/.tad etad bramacaryeõa pareõa ca samàdhinà/(p.371) 7.2.57b/.vihitaü *lokayàtràyai[ch:lokayàtrà^arthaü] na ràgàrtho +asya saüvidhiþ//(p.371) 7.2.58a/.rakùandharma^arthakàmànàü sthitiü svàü lokavartinãm/(p.371) 7.2.58b/.asya ÷àstrasya tattvaj¤o bhavaty eva jitendriyaþ//(p.371) 7.2.59a/.tad etat ku÷alo vidvàn dharma^athàv avalokayan/(p.371) 7.2.59b/.na^atiràga^àtmakaþ kàmã prayu¤jànaþ prasidhyati//(p.371)