VATSYAYANA: KAMASUTRA (with notes) input by Jean Fezas ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ livre 1 साधारणं नाम प्रथमम् अधिकरणम् le‡on 1 atha शास्त्र-संग्रहः प्रथमो ऽध्यायः section (प्रकरण) 1 1.1.1 धर्मार्थ-कामेभ्यो नमः. 1.1.2 शास्त्रे प्रकृतत्वात्((1)). 1.1.3 तत्समयावबोधकेभ्यश् च आचार्येभ्यः. इति. 1.1.4 तत्-संबन्धात्. इति. 1.1.5 प्रजापतिर् हि प्रजाः s­«Âvà तासां स्थिति-निबन्धनं त्रिवर्गस्य साधनम् अध्यायानां शतसहस्रेणाग्रे प्रोवाच. 1.1.6 तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक् चकार. 1.1.7 बृहस्पतिर् अर्थाधिकारिकम्. 1.1.8 महादेवानुचरश् च नन्दी सहस्रेणाध्यायानां पृथक् काम-सूत्रं प्रोवाच. 1.1.9 तद् एव तु पञ्चभिर् अध्याय-शतैर् औद्दालिकिः श्वेतकेतुः संचिक्षेप. 1.1.10 तद् एव तु पुनर् अध्य्:अर्धेनाध्यायशतेन [1]साधारण-[2]सांप्रयोगिक-[3]कन्या-संप्रयुक्तक-[ 4]भार्याधिकारिक-[5]पारदारिक-[6]वैशिक-[7]औपनिषदिकैः सप्तभिर् अधिकरणैर् बाभ्रव्यः päcÃla÷ संचिक्षेप. 1.1.11 तस्य षष्टं वैशिकम् अधिकरणं पाटलिपुत्रकाणां गणिकानां नियोगाद् दत्तकः पृथक् चकार. 1.1.12 तत्-प्रसङ्गाच् चारायणः साधारणम् अधिकरणं प्रोवाच. सुवर्णनाभः सांप्रयोगिकम्. घोटकमुखः कन्या-संप्रयुक्तकम्. गोनर्दीयो भार्याधिकारिकम्. गोणिकापुत्रः पारदारिकम्. कुचुमार औपनिषदिकम् इति. 1.1.13 एवं बहुभिर् आचार्यैस् तच् छास्त्रं खण्डशः प्रणीतम् उत्सन्न-कल्पम् अभूत्. 1.1.14 तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानाम् एकदेशत्वात् महद् इति च बाभ्रवीयस्य दुर्:आध्येयत्वात् संक्षिप्य सर्वम् अर्थम् अल्पेन ग्रन्थेन कामसूत्रम् इदं प्रणीतम्. 1.1.15 तस्यायं प्रकरणाधिकरण-समुद्देशः 1.1.16 शास्त्र-संग्रहः. त्रिवर्ग-प्रतिपत्तिः. विद्यासमुद्देशः. नागरक-वृत्तम्. नायक-सहाय-दूती-कर्मविमर्शः. इति साधारणं प्रथमाधिकरणम् अध्यायः पञ्च प्रकरणानि पञ्च. 1.1.17 प्रमाण-काला-भावेभ्यो रतावस्थापनम्. प्रीति-विशेषाः. आलिङ्गन-विचाराः. चुम्बन-विकल्पाः..नखरदन-जातयः. दशन-च्छेद्य-विधयः. deÓyà उपचाराः संवेशन-प्रकाराः चित्र-रतानि प्रहण-योगः तद्-युक्ताश् च सीत्कृतोपक्रमाः पुरुषायितम् पुरुषोपसृप्तानि औपरिष्टकम् रतारम्भावसानिकम् रत-विशेषाः प्रणय-कलहः इति सांप्रयोगिकं द्वितीयम् अधिकरणम्. adhyayà दश प्रकरणानि सप्तदश. 1.1.18 वरण-विधानम् सम्बन्ध-निर्णयः कन्या-विस्रम्भणम् बालायाः उपक्रमाः इङ्गिताकार-सूचनम् एक-पुरुषाभियोगः प्रयोज्यस्योपावर्तणम् अभियोगतश् च कन्यायाः प्रतिपत्तिः विवाह-योगः इति कन्या-संप्रयुक्तकं तृतीयाधिकरणम्. अध्यायाः पञ्च प्रकरणानि नव 1.1.19 एकचारिणी-वृत्तम् pravÃsacÃryà सपत्नीषु ज्येष्ठा-वृत्तम् कनिष्ठा-वृत्तम् पुनर्भू-वृत्तम् दुर्भगा-वृत्तम् आन्तःपुरिकम् पुरुषस्य बह्वीषु प्रतिपत्तिः इति भार्याधिकारिकं चतुर्थम् अधिकरणम् अध्यायौ द्वौ प्रकरणान्य् अष्टौ 1.1.20 स्त्री-पुरुष-शीलावस्थापनम् व्यावर्त्तन-कारणानि स्त्रीषु सिद्धाः पुरुषाः a:यत्न-sÃdhyà योषितः परिचय-कारणानि अभियोगाः भाव-परीक्षा दूती-कर्माणि ईश्वरकामितम् अन्तःपुरिकं दार-रक्षितकम् इति पारदारिकं पञ्चमम् अधिकरणम् अध्यायाः ष प्रकरणानि दश((2)) 1.1.21 गम्य-cintà गमन-कारणानि उपावर्तन-विधिः कान्तानुवर्तनम् अर्थागमोपायाः विरक्त-लिङ्गानि विरक्त-प्रतिपत्तिः निष्कासन-प्रकाराः विशीर्ण-प्रतिसंधानम्.लाभविशेषः अर्थानर्थानुबन्ध-संशय-विचारः वेश्या-विशेषाश् च इति वैशिकं षष्टम् अधिकरणम् अध्यायः ष प्रकरणानि द्वादश. 1.1.22 सुभगं-करणम् वशी-करणम् वृष्याश् च योगाः नष्ट-राग-प्रत्यानयनम् वृद्धि-विधयः चित्राश् च योगाः इत्य् औपनिषदिकं सप्तमम् अधिकरणम् अध्यायौ द्वौ प्रकरणानि षट्. 1.1.23 एवं षट्त्रिंशद् अध्यायाः चतुःशष्टिः प्रकरणानि((3)) अधिकरणानि सप्त स:पादं श्लोक-सहस्रम् इति शास्त्रस्य संग्रहः. 1.1.24v संक्षेपम् इमम् उक्त्वास्य विस्तारो ऽतः प्रवक्ष्यते. इष्टं हि विदुषां लोके समास-व्यास-bhëaïam.. 1.1c इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे शास्त्र-संग्रहः प्रहमो ऽध्यायः. ************************************************************************** le‡on 2 atha trivarga-pratipatti-nÃmako dvitÅyo 'dhyÃya÷. section (प्रकरण) 2 a) अनुष्ठान 1.2.1 शतायुर् वै पुरुषो विभज्य कालम् अन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत. 1.2.2 बाल्ये विद्या-ग्रहणादीन् अर्थान्. 1.2.3 कामं च यौवने. 1.2.4 स्थाविरे धर्मं मोक्षं च. 1.2.5 a:नित्यत्वाद् आयुषो यथोपपादं và सेवेत. 1.2.6 ब्रह्मचर्यम् एव त्व् à विद्या-ग्रहणात्. b) अवबोधः 1.2.7 a:लौकिकत्वाद् a:दृष्टार्थत्वाद् a:प्रवृत्तानां अज्ञादीनां शास्त्रात् प्रवर्तनम् लौकि[क]त्वाद् दृष्टार्थत्वाच् च प्रवृत्तेभ्यश् च मांस-भक्षणादिभ्यः शास्त्राद् एव निवारणं धर्मः. 1.2.8 तं श्रुतेर् धर्मज्ञ-समवायाच् च प्रतिपद्येत. 1.2.9 विद्या-भूमि-हिरण्य-पशु-धान्य-भाण्डोपस्कर-मित्रादीनाम् अर्जनम् अर्जितस्य विवर्धनम् अर्थः. 1.2.10 तम् अध्यक्ष-प्रचाराद् वार्ता-समय-विद्भ्यो वणिग्भ्यश् चेति. 1.2.11 श्रोत्र-त्वक्-चक्सुर्-जिह्वा-घ्राणानाम् आत्म-संयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्व् आनुकूल्यतः प्रवृत्तिः कामः. 1.2.12 स्पर्श-विशेष-विषयात् त्व् अस्याभिमानिक-sukhÃnuviddhà फलवत्य् अर्थ-प्रतीतिः प्राधान्यात् कामः. 1.2.13 तं काम-सूत्रान् नागरिक-जन-समवायाच् च प्रतिपद्येत. 1.2.14 एषां समवाये पूर्वः पूर्वो गरीयान्. 1.2.15 अर्थश् च राज्ञः. तन्-मूलत्वाल् लोक-यात्रायाः. वेश्यायाश् च इति त्रिवर्ग-प्रतिपत्तिः((4)). c) संप्रतिपत्तिः 1.2.16 धर्मस्या:लौकिकत्वात् तद्-अभिदायकं शास्त्रं युक्तम्. उपाय-पूर्वकत्वाद् अर्थ-सिद्धेः. उपाय-प्रतिपत्तिः शास्त्रात्. 1.2.17 तिर्यग्-योनिष्व् अपि तु स्वयं प्रवृत्तत्वात् कामस्य नित्यत्वाच् च न शास्त्रेण कृत्यम् अस्तीत्य् आचार्याः. 1.2.18 संप्रयोग-पराधीनत्वात् स्त्री-पुंसयोर् उपायम् अपेक्षते. 1.2.19 sà चोपाय-प्रतिपत्तिः काम-सूत्राद् इति वात्स्यायनः. 1.2.20 तिर्यग्-योनिषु पुनर् अन्:आवृतत्वात् श्त्री-जातेश् च ऋतौ यावद् अर्थं प्रवृत्तेर् a:बुद्धि-पूर्वकत्वाच् च प्रवृत्तीनाम् अन्:उपायः प्रत्ययः. 1.2.21 न धर्मांश् चरेत्. एष्यत्-फलत्वात्. संशयिकत्वाच् च. 1.2.22 को ह्य् a:बालिशो हस्त-गतं पर-गतं कुर्यात्. 1.2.23 वरम् अद्य कपोतः श्वो मयूरात्. 1.2.24 वरं सांशयिकान् निष्काद् a:सांशयिकः कार्षापणः. इति लौकायतिकाः..1.2.25 शास्त्रस्यान्:अभिशङ्कत्वाद् अभिचारानुव्याहारयोश् च क्व चित् फल-दर्शनान् नक्षत्र-चन्द्र- सूर्य-तारा-ग्रह-चक्रस्य लोकार्थं बुद्धि-पूर्वकम् इव प्रवृत्तेर् दर्शनाद् वर्णाश्रमाचार-स्थिति-लक्षणत्वाच् च lokayÃtrÃyà हस्त-गतस्य च बीजस्य भविष्यतः सस्यार्थे त्याग-दर्शनाच् चरेद् धर्मान् इति वात्स्यायनः. 1.2.26 नार्थांश् चरेत्. प्रयत्नतो ऽपि ह्य् एते 'nu«ÂhÅyamÃnà नैव kadà चित् स्युः अन्:anu«ÂhÅyamÃnà अपि yad­cchayà भवेयुः. 1.2.27 तत् सर्वं काल-कारितम् इति. 1.2.28 काल एव हि पुरुषान् अर्थानर्थयोर् जय-पराजययोः सुख-दुःखयोश् च स्थापयति. 1.2.29 कालेन बलिर् इन्द्रः कृतः. कालेन व्यपरोपितः. काल एव पुनर् अप्य् एनं कर्तेति कालकारणिकाः. 1.2.30 पुरुष-कार-पूर्वकत्वात् सर्व-प्रवृत्तीनाम् उपायः प्रत्ययः. 1.2.31 a:वश्यं-भाविनो ऽप्य् अर्थस्योपाय-पूर्वकत्वाद् एव. न निष्कर्मणो भद्रम् अस्तीति वात्स्यायनः. 1.2.32 न कामांश् चरेत्. धर्मार्थयोः प्रधानयोर् एवम् अन्येषां च सतां प्रत्यनीकत्वात्. अनर्थजन-संसर्गम् असद्-व्यवसायम् अशौचम् अन्:आयतिं चैते पुरुषस्य जनयन्ति. 1.2.33 tathà प्रमादं लाघवम् a:प्रत्ययम् a:ग्राह्यतां च. 1.2.34 बहवश् च काम-वश-गाः स:gaïà एव विनष्टाः श्रूयन्ते. 1.2.35 yathà दाण्डक्यो नाम भोजः कामाद् ब्राह्मण-कन्याम् अभिमन्यमानः स:बन्धु-rëÂro विननाश((5)). 1.2.36 देवराजश् ca_अहल्याम् अति-बलश् च कीचको द्रौपदीं रावणश् च सीताम् अपरे चान्ये च बहवो दृश्यन्ते काम-वश-gà vina«Âà इत्य् अर्थचिन्तकाः. 1.2.37 शरीर-स्थिति-हेतुत्वाद् आहार-स:धर्माणो हि कामाः. फल-भूताश् च धर्मार्थयोः. 1.2.38 बोद्धव्यं तु दोषेष्व् इव. न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते. न हि मृगाः सन्तीति yavà नोप्यन्त इति वात्स्यायनः. 1.2.39 भवन्ति चात्र श्लोकाः 1.2.39v एवम् अर्थं च कामं च धर्मं चोपाचरन् नरः. इहामुत्र च निःशल्यम् अत्यन्तं सुखम् अश्नुते.. 1.2.40v1 किं स्यात् परत्रेत्य् ÃÓaÇkà कार्ये यस्मिन् न जायते. न चार्थ-घ्नं सुखं चेति शिष्टास् तत्र व्यवस्थिताः.. 1.2.40v2 त्रिवर्ग-साधकं यत् स्याद् द्वयोर् एकस्य và पुनः. कार्यं तद् अपि कुर्वीत न त्व् एकार्थं द्वि-बाधकम्.. 1.2c इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे त्रिवर्ग-प्रतिपत्तिर् द्वितीयो ऽध्यायः.((6)) ************************************************************************** le‡on 3 atha विद्यासमुद्देश-प्रकरण-नामकः तृतीयो ऽध्यायः section (प्रकरण) 3 1.3.1 धर्मार्थाङ्गविद्या-कालान् अन्:उपरोधयन् काम-सूत्रं तद्-अङ्ग-विद्याश् च पुरुषो ऽधीयीत. 1.3.2 प्राग् यौवनात् स्त्री. prattà च पत्युर् अभिप्रायात्. 1.3.3 योषितां शास्त्र-ग्रहणस्याभावाद् अन्:अर्थकम् इह शास्त्रे स्त्री-शासनम् इत्य् आचार्याः. 1.3.4 प्रयोग-ग्रहणं त्व् आसाम्. प्रयोगस्य च शास्त्र-पूर्वकत्वाद् इति वात्स्यायनः. 1.3.5 तन् न केवलम् इहैव. सर्वत्र हि लोके कति चिद् एव शास्त्र-ज्ञाः. सर्व-जन-विषयश् च प्रयोगः. 1.3.6 प्रयोगस्य च दूरस्थम् अपि शास्त्रम् एव हेतुः. 1.3.7 अस्ति व्याकरणम् इत्य् avaiyÃkaraïà अपि yÃj¤ikà ऊहं क्रतुषु प्रयुञ्जते. 1.3.8 अस्ति ज्यौतिषम् इति पुण्याहेषु कर्म कुर्वते. 1.3.9 tathÃÓvÃrohà गजारोहाश् चाश्वान् गजांश् चान्:अधिगत-ÓÃstrà अपि विनयन्ते. 1.3.10 तथास्ति राजेति dÆrasthà अपि janapadà न मर्यादाम् अतिवर्तन्ते तद्वद् एतत्. 1.3.11 सन्त्य् अपि खलु शास्त्र-प्रहत-बुद्धयो gaïikà राज-पुत्र्यो महामात्र-दुहितरश् च. 1.3.12 तस्माद् वैश्वासिकाज् जनाद् रहसि prayogä छास्त्रम् एकदेशं và स्त्री गृह्णीयात्. 1.3.13 अभ्यास-प्रयोज्यांश् च चातुःषष्टिकान् योगान् kanyà रहस्य् एकाकिन्य् अभ्यसेत्. 1.3.14 आचार्यास् तु कन्यानां प्रवृत्त-पुरुष-saæprayogà सह:saæprav­ddhà धात्रेयिका. तथा:bhÆtà và निर्:अत्यय-saæbhëaïà सखी. सवयाश् च मातृ-श्वसा. visrabdhà तत्-sthÃnÅyà वृद्ध-दासी. पूर्व-saæs­«Âà và भिक्षुकी. svasà च विश्वास-प्रयोगात्. 1.3.15 गीतम् (1), वाद्यम् (2), नृत्यम् (3), आलेख्यम् (4), विशेषकच्छेद्यम् (5), तण्डुल-कुसुम-वलि- विकाराः (6), पुष्पास्तरणम् (7), दशन-वसनागरागः (8), मणि-भूमिका-कर्म (9), शयन-रचनम् (10), उदक-वाद्यम् (11), उदकाघातः (), चित्राश् च योगाः (13), माल्य-ग्रथन- विकल्पाः (14), ÓekharakÃpŬa-योजनम् (15), नेपथ्य-प्रयोगाः (16), कर्ण-पत्त्र- भङ्गाः (17), गन्ध-युक्तिः (18), भूषण-योजनम् (19), ऐन्द्रजालाः (20), कौचुमाराश् च (21), हस्त-लाघवम् (22), विचित्र-शाक-यूष-भक्ष्य-विकार-kriyà (23),.पानकरसरागासव-योजनम् (24), सूचीवान-कर्माणि (25), sÆtrakrŬà (26), वीणा-डमरुक-वाद्यानि (27), prahelikà (28), pratimÃlà (29), दुर्वाचक-योगाः (30), पुस्तक-वाचनम् (31), नाटकाख्यायिका-दर्शनम् (32), काव्य-समस्यापूरणम् (33), पट्टिकावान-वेत्र-विकल्पाः (34),तक्ष-कर्माणि (35), तक्षणम् (36), वास्तु-vidyà (37), रूप्य-परीक्षा (38), धातु-वादः (39), मणि-रागाकर-ज्ञानम् (40), वृक्षायुर्वेद-योगाः (41), मेष-कुक्कुट-लावक-युद्ध-विधिः (42), शुक-सारिका-प्रलापनम् (43), उत्सादने संवाहने केशमर्दने च कौशलम् (44),अक्षर-मुष्तिकाकथनम् (45), म्लेच्छित-विकल्पाः (46), देश-bhëÃ-विज्ञानम् (47), पुष्प-ÓakaÂikà (48), निमित्त-ज्ञानम् (49), यन्त्र-mÃt­kà (50), धारण-mÃt­kà (51), सम्पाठ्यम् (52), मानसी काव्य-kriyà (53), अभिधानकोशः (54), छन्दो-ज्ञानम् (55), क्रिया-कल्पः (56), छलितक-योगाः (57), वस्त्रगोपनानि (58), द्यूत-विशेषः (59), आकर्ष-krŬà (60), बाल-krŬanakÃni (61), वैनयिकीनाम् (62), वैजयिकीनाम् (63), व्यायामिकीनां च (64) विद्यानां ज्ञानम् इति चतुः-षष्टिर् अङ्ग-विद्या. कामसूत्रावयविन्यः. 1.3.16 päcÃlikÅ च चतुःषष्टिर् अपरा. तस्याः प्रयोगान् अन्ववेत्य सांप्रयोगिके वक्ष्यामः. कामस्य तद्-आत्मकत्वात्. 1.3.17v आभिर् abhyucchrità veÓyà शील-रूप-गुणान्विता. लभते गणिका-शब्दं स्थानं च जन-संसदि.. 1.3.18v pÆjità sà sadà राज्ञा गुणवद्भिश् च संस्तुता. prÃrthanÅyÃbhigamyà च लक्ष्य-bhÆtà च जायते.. 1.3.19v योग-ज्ञा राज-पुत्री च महामात्र-sutà तथा. सहस्रान्तः-पुरम् अपि स्व-वशे कुरुते पतिम्.. 1.3.20v tathà पति-वियोगे च व्यसनं दारुणं गता. देशान्तरे ऽपि विद्याभिः sà सुखेनैव जीवति.. 1.3.21v नरः कलासु कुशलो वाचालश् चाटु-कारकः. a:संस्तुतो ऽपि नारीणां चित्तम् आश्व् एव विन्दति.. 1.3.22v कलानां ग्रहणाद् एव सौभाग्यम् उपजायते. देश-कालौ त्व् अपेक्ष्यासां प्रयोगः संभवेन् न वा.. 1.3c इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे विद्या-समुद्देशः तृतीयो ऽध्यायः. ************************************************************************** le‡on 4 नागरक-वृत्त-नामकः चतुर्थो ऽध्यायः section (प्रकरण) 4 1.4.1 गृहीत-विद्यः प्रतिग्रह-जय-क्रय-निर्वेशाधिगतैर् अर्थैर् अन्वयागतैर् उभयैर् và गार्हस्थ्यम् अधिगम्य नागरक-वृत्तं वर्तेत. 1.4.2 नगरे पत्तने खर्वटे महति và सज्-जनाश्रये स्थानम्. यात्रा-वशाद् वा. 1.4.3 तत्र भवनम् आसन्नोदकं वृक्ष-वाटिकवद् विभक्त-कर्म-कक्षं द्वि-वास-गृहं कारयेत्. 1.4.4 बाह्ये च वास-गृहे सु:श्लक्ष्णम् उभयोपधानं मध्ये विनतं शुक्लोत्तर-च्छदं शयनीयं स्यात्. pratiÓayyikà च. तस्य शिरो-भागे कूर्च-स्थानं vedikà च. तत्र रात्रि-शेषम् अनुलेपनं माल्यं सिक्थ-करण्डकं सौगन्धिक-puÂikà मातुलुङ्ग-त्वचस् ताम्बूलानि च स्युः. भूमौ पतद्ग्रहः. नाग-dantÃvasaktà वीणा. चित्र-फलकम्. वर्तिकासमुद्गकः. यः कश् चित् पुस्तकः. कुरण्टक-मालाश् च. नातिदूरे भूमौ वृत्तास्तरणं समस्तकम्. आकर्ष-फलकं द्यूत-फलकं च. तस्य बहिः krŬÃ-शकुनि- पञ्जराणि. एकान्ते च तक्ष-तक्षञ-स्थानम् अन्यासां च krŬÃnÃm. स्व्:ÃstÅrïà preÇkhadolà वृक्ष-वाटिकायां स:प्रच्छाया. स्थण्डिल-pÅÂhikà च स:कुसुमेति भवन-न्यासः. 1.4.5 स प्रातर् उत्थाय कृत-नियत-कृत्यः गृहीत-दन्त-धावनः मात्रयानुलेपनं धूपं स्रजम् इति च g­hÅtvà dattvà सिक्थकम् अलक्तकं च दृष्ट्वादर्शे मुख्म् गृहीत-मुख-वास- ताम्बूलः कार्याण्य् अनुतिष्ठेत्. 1.4.6 नित्यं स्नानम्. द्वितीयकम् उत्सादनम्. तृतीयकः फेनकः. चतुर्थकम् आयुष्यम्. पञ्चमकं दशमकं và प्रत्यायुष्यम् इत्य् a:हीनम्. सातत्याच् च संवृत-कक्षास्वेदापनोदः. 1.4.7 पूर्वाह्णापराह्णयोर् भोजनम्. सायं चारायणस्य. 1.4.8 भोजनानतरं शुक-सारिका-प्रलापन-व्यापाराः. लावक-कुक्कुट-मेष-युद्धानि तास् ताश् च कला-krŬÃ÷. पीठमर्द-विट-vidÆ«akÃyattà व्यापाराः. दिवा-Óayyà च. 1.4.9 गृहीत-प्रसाधनस्यापराह्णे गोष्ठी-विहाराः. 1.4.10 प्रदोषे च संगीतकानि. तद्-अन्ते च प्रसाधिते वास-गृहे संचारित-सुरभि-धूपे स:सहायस्य शय्यायाम् अभिसारिकाणां प्रतीक्षणम्. 1.4.11 दूतीनां प्रेषणम् स्वयं và गमनम्. 1.4.12 आगतानां च मनोहरैर् आलापैर् उपचारैश् च स:सहायस्योपक्रमाः..1.4.13 वर्ष-प्रमृष्ट-नेपथ्यानां दुर्:दिनाभिसारिकाणाम् स्वयम् एव पुनर्-मण्डनम् मित्र-जनेन và परिचरणम् इत्य् आहोरात्रिकम्. 1.4.14 घटा-निबन्धनम् गोष्ठी-समवायः समापानकम् उद्यान-गमनम् समस्याः krŬÃÓ च प्रवर्तयेत्. 1.4.15 पक्षस्य मासस्य và प्रज्ञाते ऽहनि sarasvatyà भवने निय्क्तानां नित्यं समाजः. 1.4.16 कुशीलवाश् चागन्तवः प्रेक्षणकम् एषां दद्युः. द्वितीये ऽहनि तेभ्यः pÆjà नियतं लभेरन्. ततो यथा-श्रद्धम् एषां दर्शनम् उत्सर्गो वा. व्यसनोत्सवेषु चैषां पर्स्परस्यैक-कार्यता. 1.4.17 आगन्तूनां च कृत-समवायानां पूजनम् अभ्युपत्तिश् च. 1.4.17c इत्य् गण-धर्मः. 1.4.18 एतेन तं तं देवता-विशेषम् उद्दिश्य संभावित-स्थितयो ghaÂà व्याख्याताः. 1.4.19 वेश्या-भवने सभायाम् अन्यतमस्योद्वसिते và समान-विद्या-बुद्धि-शील-वित्त-वयसां सह वेश्याभिर् अनुरूपैर् आलापैर् आसन-बन्धो गोष्ठी. 1.4.20 तत्र चैशां काव्य-samasyà कला-samasyà वा. 1.4.21 तस्याम् ujjvalà लोक-कान्ताः पूज्याः. प्रीति-समानाश् चाहारितः. 1.4.22 परस्पर-भवनेषु चापानकानि. 1.4.23 तत्र मधु-मैरेय-सुरान् विविध-लवण-फल-हरित-शाक-तिक्त-कटुकाम्लोपदंशान् वेश्याः पाययेयुर् अनुपिबेयुश् च. 1.4.24 एतेनोद्यान-गमनं व्याख्यातम्. 1.4.25 पूर्वाह्ण एव स्व्:अलंकृतास् turagÃdhirƬhà वेश्याभिः सह paricÃrakÃnugatà गच्छेयुः. दैवसिकीं च यात्रां तत्रानुभूय कुक्कुट-युद्ध-द्यूतैः प्रेक्षाभिर् अनुकूलैश् च चेष्टितैः कालं gamayitvà अपराह्णे गृहीत-तद्-उपभोग-चिह्नास् तथैव प्रत्याव्रजेयुः. 1.4.26 एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जल-krŬÃ-गमनं व्याख्यातम्. 1.4.27 यक्ष-रात्रिः. कौमुदी-जागरः. सु:वसन्तकः. 1.4.28 सह-कार-भञ्जिका, abhyÆ«akhÃdikà bisakhÃdikà नव-pattrikà उदक-k«ve¬ikà päcÃlÃnuyÃnam एकशाल्मली कदम्ब-युद्धानि तास् ताश् च माहिमान्यो देश्याश् च krŬà जनेभ्यो विशिष्टम् आचरेयुः. इति संभूय-krŬÃ÷. 1.4.29 एकचारिणश् च विभव-सामर्थ्यात्. 1.4.30 gaïikÃyà नायिकायाश् च सखीभिर् नागरकैश् च सह चरितम् एतेन व्याख्यातम्. 1.4.31 a:विभवस् तु शरीर-मात्रो मल्लिका-फेनक-कषाय-मात्र-परिच्छदः पूज्याद् देशाद् आगतः कलासु विचक्षणस् तद्-उपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेद् आत्मानम् इति पीठ-मर्दः. 1.4.32 भुक्त-विभवस् तु गुणवान् स:कलत्रो वेशे गोष्ठ्यां च बहु-मतस् तद्-उपजीवी च विटः. 1.4.33 एक-देश-विद्यस् तु krŬanako विश्वास्यश् च विदूषकः. वैहासिको वा. 1.4.34 एते वेश्यानां नागरकाणां च मन्त्रिणः संधि-विग्रह-नियुक्ताः. 1.4.35 तैर् भिक्षुक्यः कला-vidagdhà मुण्डा वृषल्यो वृद्ध-गणिकाश् च व्याख्याताः. 1.4.36 ग्राम-वासी च स:जातान् विचक्षणान् कौतूहलिकान् प्रोत्साह्य नागरक-जनस्य वृत्तं वर्णयञ् श्रधांश् च जनयंस् तद् एवानुकुर्वीत. गोष्ठीश् च प्रवर्तयेत्. saægatyà जनम् अनुरञ्जयेत्. कर्मसु च साहाय्येन चानुगृह्णीयात्. उपकारयेच् च. 1.4.36c इति नागरक-वृत्तम्. 1.4.37v नात्यन्तं संस्कृतेनैव नात्यन्तं देश-bhëayÃ. कथां गोष्ठीषु कथयंल् लोके बहु-मतो भवेत्.. 1.4.38v yà गोष्ठी लोक-vidvi«Âà yà च स्वैर-विसर्पिणी. पर-hiæsÃtmikà yà च न ताम् अवतरेद् बुधः.. 1.4.39v लोक-cittÃnuvartinyà krŬÃ-मात्रैक-कार्यया. go«Âhyà सह-चरन् विद्वांल् लोके सिद्धिं नियच्छति.. 1.4c इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे नागरक-वृत्तं चतुर्थो ऽध्यायः. ************************************************************************** le‡on 5 atha नायक-सहाय-दूत-कर्म-विमर्श-नामकः पञ्चमो ऽध्यायः. section (प्रकरण) 5 1.5.1 कामश् चतुर्षु वर्णेषु स:वर्णतः शास्त्रतश् चान्:अन्य-पूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश् च भवति. 1.5.2 तद्-विपरीत उत्तम-वर्नासु परपरिगृहीतासु च. प्रतिषिद्धो ऽवर-वर्णास्व् a:निरवसितासु. वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः. सुखार्थत्वात्. 1.5.3 तत्र नायिकास् तिस्रः kanyà पुनर्भूर् veÓyà च. इति. 1.5.4 अन्य-कारण-वशात् पर-परिगृहीतापि पाक्षिकी चतुर्थीति गोणिकापुत्रः. 1.5.5 स yadà मन्यते स्वैरिणीयम्..1.5.6 अन्यतो ऽपि बहुशो व्यवसित-cÃritrà तस्यां वेश्यायाम् इव गमनम् उत्तम-वर्णिन्याम् अपि न धर्म-pŬÃæ करिष्यति पुनर्भूर् इयम्. 1.5.7 anyapÆrvÃvaruddhà नात्र शङ्कास्ति. 1.5.8 पतिं và महान्तम् ईश्वरम् अस्मद्-a:मित्र-संसृष्टम् इयम् अवगृह्य प्रभुत्वेन चरति. sà mayà saæs­«Âà स्नेहाद् एनं व्यावर्तयिष्यति. 1.5.9 वि:रसं và मयि शक्तम् अपकर्तु-कामं च प्रकृतिम् आपादयिष्यति. 1.5.10 tayà và मित्री-कृतेन मित्र-कार्यम् a:मित्र-प्रतीघातम् अन्यद् và दुष्:प्रतिपादकं कार्यं साधयिष्यामि. 1.5.11 संसृष्टो vÃnayà हत्वास्याः पतिम् अस्मद्-भाव्यं तद्-ऐश्वर्यम् एवम् अधिगमिष्यामि. 1.5.12 निर्:अत्ययं vÃsyà गमनम् अर्थानुबद्धम्. अहं च निः:सारत्वात् क्षीण-वृत्त्य्-उपायः. सो ऽहम् अनेनोपायेन तद्-धनम् अतिमहद् a:कृच्छ्राद् अधिगमिष्यामि. 1.5.13 मर्म-ज्ञा và मयि दृढम् abhikÃmà sà माम् अन्:इच्छन्तं दोष-विख्यापनेन दूषयिष्यति. 1.5.14 a:सद्-भूतं và दोषं श्रद्धेयं दुष्:परिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात्. 1.5.15 आयतिमन्तं và वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति. 1.5.16 स्वयं và तैः सह संसृज्येत. मद्-अवरोधानां và dÆ«ayità पतिर् अस्यास् तद् अस्याहम् अपि दारान् एव दूषयन् प्रतिकरिष्यामि. 1.5.17 राज-नियोगाच् चान्तर्:वर्तिनं शत्रुं वास्य निर्हनिष्यामि. 1.5.18 याम् अन्यां कामयिष्ये sÃsyà वशगा. ताम् अनेन संक्रमेणाधिगमिष्यामि. 1.5.19 कन्याम् a:लभ्यां वात्माधीनाम् अर्थ-रूपवतीं मयि संक्रामयिष्यति. 1.5.20 ममा:मित्रो वास्याः patyà सहइकी:भावम् उपगतस् तम् anayà रसेन योजयिष्यामीत्य् एवम्:आदिभिः कारणैः पर-स्त्रियम् अपि प्रकुर्वीत. 1.5.21 इति साहसिक्यं न केवलं रागाद् एव. 1.5.21c इति पर-परिग्रह-गमण-कारणानि. 1.5.22 एतैर् एव कारणैर् महा-मात्र-saæbaddhà राज-saæbaddhà và तत्रैक-देश-चारिणी kà चिद् anyà và कार्य-संपादिनी vidhavà पञ्चमीति चारायणः. 1.5.23 सैव pravrajità षष्ठीति सुवर्णनाभः. 1.5.24 gaïikÃyà duhità paricÃrikà वान्:अन्य-pÆrvà सप्तमीति घोटकमुखः. 1.5.25 उत्क्रान्त-बाल-bhÃvà कुल-युवतिर् उपचारान्यत्वाद् अष्टमीति गोनर्दीयः. 1.5.26 कार्यान्तरा:भावाद् एतासाम् अपि पूर्वास्व् एवोपलक्षणम् तस्माच् चतस्र एव nÃyikà इति वात्स्यायनः. 1.5.27 भिन्नत्वात् तृतीय-प्रकृतिः पञ्चमीत्य् एके. 1.5.28 एक एव तु सार्वलौकिको नायकः. प्रच्छन्नस् तु द्वितीयः. विशेषालाभात्. उत्तमाधम-मध्यमतां तु गुण-गुणतो विद्यात्. तांस् तूभयोर् अपि गुणा:गुणान् वैशिके वक्ष्यामः. 1.5.29 a:गम्यास् त्व् एवैताः कुष्ठिन्य् unmattà patità भिन्न-rahasyà प्रकाश-प्रार्थिनी गत-प्राय- yauvanÃtiÓvetÃtik­«ïà दुर्:gandhà संबन्धिनी सखी pravrajità संबन्धि-सखि-श्रोत्रिय- राज-दाराश् च. 1.5.30 दृष्ट-पञ्च-पुरुषा ना:gamyà kà चिद् अस्तीति बाभ्रवीयाः. 1.5.31 संबन्धि-सखि-श्रोत्रिय-राज-दार-वर्जम् इति गोणिकापुत्रः. 1.5.32 सह-पांसु-krŬitam उपकार-संबद्धं समान-शील-व्यसनं सहाध्यायिनं यश् चास्य मर्मणि रहस्यानि च विद्यात् यस्य चायं विद्याद् và धात्र्-अपत्यं सह-संवृद्धं मित्रम्. 1.5.33 पितृ-पैतामहम् a:विसंवादकम् a:दृष्ट-वैकृतं वश्यं ध्रुवम् a:लोभ-शीलम् a:परिहार्यम् a:मन्त्र-विस्रावीति मित्र-संपत्. 1.5.34 रजक-नापित-मालाकार-गान्धिक-सौरिक-भिक्षुक-गोपालक-ताम्बूलिक-सौवर्णिक-पीठमर्द- विट-विदूषकादयो मित्राणि. तद्-योषिन् मित्राश् च नागरकाः स्युर् इति वात्स्यायनः. 1.5.35 यद् उभयोः साधारणम् उभयत्रोदारं विशेषतो नायिकायाः सु:विस्रब्धं तत्र दूत-कर्म. 1.5.36 paÂutà dhëÂryam इङ्गिताकार-j¤atà प्रतारण-काल-j¤atà विषह्य-बुद्धित्वं लघ्वी प्रतिपत्तिः sopÃyà च 1.5.36c इति दूत-गुणाः. 1.5.37 भवति चात्र श्लोकः. 1.5.37v आत्मवान् मित्रवान् युक्तो भावज्ञो देश-काल-वित्. a:लभ्याम् अप्य् a:यत्नेन स्त्रियं संसाधयेन् नरः.. 1.5c इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमे ऽधिकरणे नायक-सहाय-दूती-कर्म-विमर्शः पञ्चमो ऽध्यायः..लिव्रे 2 सांप्रयोगिकं द्वितीयम् अधिकरणम् ************************************************************************** le‡on 1 prathamo 'dhyÃya÷ section (प्रकरण)6 रतावस्थापन-प्रकरणम् 2.1.1 शशो वृषो ऽश्व इति लिङ्गतो नायक-विशेषाः. nÃyikà पुनर् मृगी ba¬avà हस्तिनी चेति. 2.1.2 तत्र स:दृश-संप्रयोगे सम-रतानि त्रीणि. 2.1.3 विपर्ययेण वि:षमाणि षट्. वि:षमेष्व् अपि पुरुषाधिक्यं चेद् अन्:अन्तर-संप्रयोगे द्वे उच्च-रते. व्यवहितम् एकम् उच्च-तर-रतम्. विपर्यये पुनर् द्वे नीच-रते. व्यवहितम् एकं नीच-तर-रतं च. तेषु समानि श्रेष्ठानि. तर-शब्दाङ्किते द्वे कनिष्ठे. शेषाणि मध्यमानि. 2.1.4 साम्ये ऽप्य् उच्चाङ्कं नीचाङ्काज् ज्यायः. इति प्रमाणतो नव-रतानि. 2.1.5 यस्य संप्रयोग-काले प्रीतिर् udÃsÅnà वीर्यम् अल्पं क्षतानि च न सहते स मन्द-वेगः. 2.1.6 तद्-विपर्ययौ मध्यम-चण्ड-वेगौ भवतः. tathà नायिकापि. 2.1.7 तत्रापि प्रमाणवद् एव नव-रतानि. 2.1.8 तद्वत् कालतो ऽपि शीघ्र-मध्य-चिर-kÃlà नायकाः. 2.1.9 तत्र स्त्रियां विवादः. 2.1.10 न स्त्री पुरुषवद् एव भावम् अधिगच्छति. 2.1.11 सातत्यात् त्व् अस्याः पुरुषेण कण्डूतिर् अपनुद्यते. 2.1.12 sà पुनर् आभिमानिकेन सुखेन saæs­«Âà रसान्तरं जनयति तस्मिन् सुख-बुद्धिर् अस्याः. 2.1.13 पुरुष-प्रतीतेश् चान्:अभिज्ञत्वात् कथं ते सुखम् इति प्रष्टुम् a:शक्यत्वात्. 2.1.14 कथम् एतद् उपलभ्यत इति चेत् पुरुषो हि रतिम् अधिगम्य svecchayà विरमति न स्त्रियम् अपेक्षते न त्व् एवं स्त्रीत्य् औद्दालिकः. 2.1.15 तत्रैतत् स्यात् चिर-वेगे नायके स्त्रियो ऽनुरज्यन्ते शीघ्र-वेगस्य भावम् अन्:आसाद्यावसाने ऽभ्यसूयिन्यो भवन्ति. तत् सर्वं भाव-प्राप्तेर् a:प्राप्तेश् च लक्षणम्. 2.1.16 तच् च न. कण्डूति-प्रतीकारो ऽपि हि दीर्घ-कालं प्रिय इति. एतद् उपपद्यत एव. तस्मात् संदिग्धत्वाद् a:लक्षणम् इति. 2.1.17v संयोगे योषितः puæsà कण्डूतिर् अपनुद्यते. तच् चाभिमान-संसृष्टं सुखम् इत्य् अभिधीयते.. 2.1.18 सातत्याद् युवतिर् आरम्भात् प्रभृति भावम् अधिगच्छति. पुरुषः पुनर् अन्त एव. एतद् उपपन्नतरम्. न ह्य् a:सत्यां भाव-प्राप्तौ गर्भ-संभव इति बाभ्रवीयाः. 2.1.19 तत्रापि ताव् एवाशङ्का-परिहारौ भूयः. 2.1.20 तत्रैतत् स्यात् ï सातत्येन रस-प्राप्ताव् आरम्भ-काले मध्यस्थ-cittatà नाति:sahi«ïutà च. ततः क्रमेणाधिको राग-योगः शरीरे निर्:अपेक्षत्वम् अन्ते च विरामाभीप्सेत्य् एतद् उपपन्नम् इति. 2.1.21 तच् च न. सामान्ये ऽपि भ्रान्ति-संस्कारे कुलाल-चक्रस्य भ्रमरकस्य và भ्रान्ताव् एव वर्तमानस्य प्रारम्भे मन्द-vegatà ततश् च क्रमेण पूरणं वेगस्येत्य् उपपद्यते. धातु-क्षयाच् च विरामाभीप्सेति. तस्माद् अन्:आक्षेपः. 2.1.22v सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम्. धातु-क्षय-nimittà च विरामेच्छोपजायते.. 2.1.23 तस्मात् पुरुषवद् एव योषितो ऽपि रस-व्यक्तिर् द्रष्टव्या. 2.1.24 कथं हि समानायाम् एवाकृताव् एकार्थम् अभिप्रपन्नयोः कार्य-वैलक्षण्यं स्यात्. 2.1.25 उपाय-वैलक्षण्याद् अभिमान-वैलक्षण्याच् च. 2.1.26 कथम् उपाय-वैलक्षण्यं तु सर्गात्. kartà हि पुरुषो ऽधिकरणं युवतिः. anyathà हि kartà क्रियां प्रतिपद्यते 'nyathà चाधारः. तस्माच् चोपाय-वैलक्षण्यात् सर्गाद् अभिमान-वैलक्षण्यम् अपि भवति. अभियोक्ताहम् इति पुरुषो ऽनुरज्यते. अभियुक्ताहम् अनेनेति युवतिर् इति वात्स्यायनः. 2.1.27 तत्रैतत् स्याद् उपाय-वैलक्षण्यवद् एव हि कार्य-वैलक्षण्यम् अपि कस्मान् न स्याद् इति. तच् च न. हेतुमद् उपाय-वैलक्षण्यम्. तत्र कर्त्र्-आधारयोर् भिन्न-लक्षणत्वाद् a:हेतुमत्-कार्य-वैलक्षण्यम् अन्याय्यं स्यात्. आकृतेर् a:भेदाद् इति. 2.1.28 तत्रैतत् स्यात्. संहत्य कारकैर् एको ऽर्थो ऽभिनिर्वर्त्यते. पृथक् पृथक् स्वार्थ-साधकौ पुनर् इमौ तद् a:युक्तम् इति. 2.1.29 तच् च न. युगपद् अन्:एकार्थ-सिद्धिर् अपि दृश्यते. yathà मेषयोर् अभिघाते कपित्थयोर् भेदे मल्लयोर् युद्ध इति. न तत्र कारक-भेद इति चेद् इहापि न वस्तु-भेद इति. उपाय-वैलक्षण्यं तु सर्गाद् इति तद् अभिहितं पुरस्तात्. तेनोभयोर् अपि सदृशी सुख-प्रतिपत्तिर् इति. 2.1.30v जातेर् a:भेदाद् दंपत्योः स:दृशम् सुखम् इष्यते. तस्मात् tathopacaryà स्त्री यथाग्रे प्राप्नुयाद् रतिम्...2.1.31 स:दृशत्वस्य सिद्धत्वात् काल-योगीन्य् अपि भावतो ऽपि कालतः प्रमाणवद् एव नव रतानि. 2.1.32 रसो रतिः प्रीतिर् भावो रागो वेगः समाप्तिर् इति रति-पर्यायाः. संप्रयोगो रतं रहः शयनं मोहनं सुरत-पर्यायाः. 2.1.33 प्रमाण-काल-भाव-जानां संप्रयोगानाम् एकैकस्य नव-विधत्वात् तेषां व्यतिकरे सुरत-saækhyà न शक्यते कर्तुम्. अति:बहुत्वात्. 2.1.34 तेषु तर्काद् उपचारान् प्रयोजयेद् इति वात्स्यायनः. 2.1.35 प्रथम-रते चण्ड-vegatà शीघ्र-kÃlatà च पुरुषस्य तद्-विपरीतम् उत्तरेषु. योषितः पुनर् एतद् एव विपरीतम्. à धातु-क्षयात्. 2.1.36 प्राक् च स्त्री-धातु-क्षयात् पुरुष-धातु-क्षय इति प्रायोवादः. 2.1.37v मृदुत्वाद् उपमृद्यत्वान् निसर्गाच् चैव योषितः. प्राप्नुवन्त्य् आशु ताः प्रीतिम् इत्य् ÃcÃryà व्यवस्थिताः.. 2.1.38v एतावद् एव युक्तानां व्याख्यातं साम्प्रयोगिकम्. मन्दानाम् अवबोधार्थं विस्तरो ऽतः प्रवक्ष्यते((7)). section (प्रकरण)7 2.1.39v अभ्यासाद् अभिमानाच् च tathà संप्रत्ययाद् अपि. विषयेभ्यश् च तन्त्र-ज्ञाः प्रीतिम् आहुश् चतुर्-विधाम्.. 2.1.40v शब्दादिभ्यो बहिर्:bhÆtà yà कर्माभ्यास-लक्षणा. प्रीतिः साभ्यासिकी j¤eyà मृगयादिषु कर्मसु.. 2.1.41v अन्:अभ्यस्तेष्व् अपि purà कर्मस्व् a:विषयात्मिका. संकल्पाज् जायते प्रीतिर् yà sà स्याद् आभिमानिकी.. 2.1.42v प्रकृतेर् yà तृतीयस्याः स्त्रियाश् चैवोपरिष्टके. तेषु तेषु च vij¤eyà चुमबनादिषु कर्मसु.. 2.1.43v नान्यो ऽयम् इति यत्र स्याद् अन्यस्मिन् प्रीति-कारणे. तन्त्र-ज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका.. 2.1.44v प्रत्यक्षा लोकतः siddhà yà प्रीतिर् विषयात्मिका. प्रधान-फलवत्त्वात् sà तद्-अर्थाश् cetarà अपि.. 2.1.45v प्रीतीर् एताः परामृश्य शास्त्रतः शास्त्र-लक्षणाः. यो yathà वर्तते भावस् तं तथैव प्रयोजयेत्((8)).. 2.1c इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे प्रमाण-काल-भावेभ्यो रतावस्थापनं प्रीति-विशेषा इति प्रथमो ऽध्यायः. आदितः षष्ठः((9)). ************************************************************************** le‡on 2 dvitÅyo 'dhyÃya÷ section (प्रकरण)8 आलिङ्गन-विचार-प्रकरणम् 2.2.1 संप्रयोगाङ्गं चतुःषष्टिर् इत्य् आचक्षते. चतुःषष्टि-प्रकरणत्वात्. 2.2.2 शास्त्रम् एवेदं चतुःषष्टिर् इत्य् आचार्य-वादः. 2.2.3 कलानां चतुःषष्टित्वात् तासां च संप्रयोगाङ्ग-भूतत्वात् कला-समूहो và चतुःषष्टिर् इति. ऋचां दशतयीनां च संज्ञितत्वात्. इहापि तद्-अर्थ-संबन्धात्. पञ्चाल-संबन्धाच् च बह्व्-ऋचैर् एषा पूजार्थं संज्ञा pravartità इत्य् एके. 2.2.4 आलिङ्गन-चुम्बन-नख-च्छेद्य-दशन-च्छेद्य-संवेशन-सीत्:कृत-पुरुषायितौपरिष्टकानाम् ëÂÃnÃm a«Âadhà विकल्प-भेदाद् अष्टाव् अष्टकाश् चतुःषष्टिर् इति बाभ्रवीयाः. 2.2.5 विकल्प-वर्गाणाम् अष्टानां न्यूनादिकत्व-दर्शनात् प्रहण-विरुत-पुरुषोपसृप्ति-चित्र-रतादीनाम् अन्येषाम् अपि वर्गाणाम् इह प्रवेशनात् प्रायो-वादो ऽयम्. yathà सप्त-पर्णो वृक्षः पञ्च-वर्णो बलिर् इति वात्स्यायनः. 2.2.6 तत्रा:समागतयोः प्रीति-लिङ्ग-द्योतनार्थम् आलिङ्गन-चतुष्टयम्. [1] स्पृष्टकम् [2] विद्धकम् [3] उद्घृष्टकम् [4] pŬitakam इति. 2.2.7 सर्वत्र संज्ञार्थेनैव कर्मातिदेशः. 2.2.8 संमुखागतायां प्रयोज्यायाम् अन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं [1] स्पृष्टकम्. 2.2.9 प्रयोज्यं स्थितम् उपविष्टं và वि:जने किं चिद् गृह्णाति पयो-धरेण विद्ध्येत्. नायको ऽपि ताम् avapŬya गृह्णीयाद् इति [2] विद्धकम्. 2.2.10 तद् उभयम् अन्:अति:प्रवृत्त-saæbhëaïayo÷. 2.2.11 तमसि जन-संबाधे वि:जने वाथ शनकैर् गच्छतोर् नाति:ह्रस्व-कालम् उद्घर्षणं परस्-परस्य गात्राणाम् [3] उद्घृष्टकम्. 2.2.12 तद् एव कुड्य-संदेशेन स्तम्भ-संदेशेन và स्फुटकम् avapŬayed इति [4] pŬitakam. 2.2.13 तद् उभयम् अवगत-परस्पराकारयोः. 2.2.14 [1] लतावेष्टितकं [2] v­k«ÃdhirƬhakaæ [3] तिल-तण्डुलकं [4] क्षीर-नीरकम् इति चत्वारि संप्रयोग-काले..2.2.15 लतेव शालम् आवेष्टयन्ती चुम्बनार्थं मुखम् अवनमयेत्. उद्धृत्य मन्द-sÅtk­tà तम् ÃÓrità và किंचिद् रामणीयकं पश्येत् तल् [1] लतावेष्टितकम्. 2.2.16 चरणेन चरणम् आक्रम्य द्वितीयेनोरु-देशम् आक्रमन्ती वेष्टयन्ती và तत्-पृष्ठ-सक्तैक- बाहुर् द्वितीयेनांसम् अवनमयन्ती ईषन् मन्द-सीत्कृत-kÆjità चुमबनार्थम् एवाधिरोढुम् इच्छेद् इति [2] v­k«ÃdhirƬhakam. 2.2.17 तद् उभयम् स्थित-कर्म. 2.2.18 शयन-गताव् एवोरु-व्यत्यासं भुज-व्यत्यासं च स:संघर्षम् इव घनं संस्वजेते तत् [3] तिल-तण्डुलकम्. 2.2.19 रागान्धाव् अन्:अपेक्षितात्ययौ परस्परम् अनुविशत इवोत्सङ्ग-गतायाम् अभिमुखोपविष्टायां शयने वेति [4] क्षीर-जलकम्. 2.2.20 तद् उभयं राग-काले. 2.2.21 इत्य् उपगूहन-yogà बाभ्रवीयाः. 2.2.22 सुवर्णनाभस्य त्व् अधिकम् एकाङ्गोपगूहन-चतुष्टयम्. 2.2.23 तत्रोरु-संदंशेनैकम् ऊरुम् ऊरुद्वयं và सर्वप्राणं pŬayed इत्य् ऊरूपगूहनम्[1]. 2.2.24 जघनेन जघनम् avapŬya प्रकीर्यमाण-केश-hastà नख-दशन-प्रहणन-चुम्बन- प्रयोजनाय तद् उपरि लङ्घयेत् तज् जघनोपगूहनम्[2]. 2.2.25 स्तनाभ्याम् उरः प्रविश्य तत्रैव भारम् आरोपयेद् इति स्तनालिङ्गनम्[3]. 2.2.26 मुखे मुखम् आसज्याक्षिणी अक्ष्णोर् ललाटेन ललाटम् आहन्यात् साललाटिका[4]. 2.2.27 संवाहनम् अप्य् उपगूहन-प्रकारम् इत्य् एके मन्यन्ते. संस्पर्शत्वात्. 2.2.28 पृथक्-कालत्वाद् भिन्न-प्रयोजनत्वाद् a:साधारणत्वान् नेति वात्स्यायनः 2.2.29v पृच्छतां शृण्वतां वापि tathà कथयताम् अपि. उपगूह-विधिं कृत्स्नं riraæsà जायते नृणाम्.. 2.2.30v ये ऽपि ह्य् a:शास्त्रिताः केचित् saæyogà राग-वर्धनाः. आदरेणैव ते ऽप्य् अत्र प्रयोज्याः सांप्रयोगिकाः.. 2.2.31v शास्त्राणां विषयस् तावद् यावन् मन्द-rasà नराः. रतिचक्रे-प्रवृत्ते तु नैव शास्त्रम् न च क्रमः.. 2.2c इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे आलिङ्गन-vicÃrà द्वितीयो ऽध्यायः. ************************************************************************** le‡on 3 t­tÅyo 'dhyaya÷ section (प्रकरण)9 2.3.1 चुम्बन-नख-दशन-च्छेद्यानां न पौर्वापर्यम् अस्ति. राग-योगात् प्राक् संयोगाद् एषां प्राधायेन प्रयोगः. प्रहण-सीत्कृतयोश् च संप्रयोगे. 2.3.2 सर्वं सर्वत्र. रागस्यान्:अपेक्षितत्वात्. इति वात्स्यायनः. 2.3.3 तानि प्रथम-रते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत. तथा-भूतत्वाद् रागस्य. ततः परम् atitvarayà विशेषवत् समुच्चयेन राग-संधुक्षणार्थम्. 2.3.4 ललाटालक-कपोल-नयन-वक्षः-स्तनोष्ठान्तर्:मुखेषु चुम्बनम्. 2.3.5 ऊरु-संधि-बाहु-नाभि-मूलयोर् लाटानाम्. 2.3.6 राग-वशाद् देश-प्रवृत्तेश् च सन्ति तानि तानि स्थानानि न तु सर्व-जन-प्रयोजानीति वात्स्यायनः. 2.3.7 तद् yathà ï [1] निमित्तिकं [2] स्फुरितकं [3] घट्टितकम् इति त्रीणि कन्या-चुम्बनानि. 2.3.8 बलात्-कारेण niyuktà मुखम् आधत्ते न तु विचेष्टत इति [1] निमित्तकम्. 2.3.9 वदने प्रवेशितं चौष्ठं मनाग् अपत्रपावग्रहीतुम् इच्छन्ती स्पन्दयति स्वम् ओष्ठं नोत्तरम् उत्सहत इति [2] स्फुरितकम्. 2.3.10 ईषत् परिगृह्य वि:निमीलित-nayanà करेण च तस्य नयने अवच्छादयन्ति जिह्वाग्रेण घट्टयतीति [3] घट्टितकम्. 2.3.11 समं तिर्यग् उद्भ्रान्तम् avapŬitakam इति चतुर्विधम् अपरे. 2.3.12 अङ्गुलि-संपुटेन पिण्डी-कृत्य निर्दशनम् ओष्ठ-puÂenÃvapŬayed इत्य् avapŬitakaæ पञ्चमम् अपि करणम्. 2.3.13 द्यूतं चात्र प्रवर्तयेत्. 2.3.14 पूर्वम् अधर-संपादनेन जितम् इदं स्यात्. 2.3.15 तत्र jità सार्ध-रुदितं करं विधुनुयात् प्रणुदेद् दशेत् परिवर्तयेद् बलाद् Ãh­tà विवदेत् पुनर् अप्य् अस्तु पण इति ब्रूयात्. तत्रापि jità द्वि-गुणम् आयस्यएत्. 2.3.16 विश्रब्धस्य प्रमत्तस्य वाधरम् अवगृह्य दशनान्तर्गतम् a:निर्गमं k­tvà हसेद् उत्क्रिशेत् tarjayed valged आह्लयेत् प्रनर्तितत्-bhrÆïà च विचल-नयनेन मुखेन विहसन्तीतानि तानि च ब्रूयात्. इति चुम्बन-द्यूत-कलहः. 2.3.17 एतेन नख-दशन-च्छेद्य-प्रहणन-द्यूत-kalahà व्याख्याताः. 2.3.18 चण्ड-वेगयोर् एव त्व् एषां प्रयोगः. तत्-सात्म्यात्. 2.3.19 तस्यां चुम्बन्त्याम् अयम् अप्य् उत्तरं गृह्णीयात्. इत्य् उत्तर-चुम्बितम्..2.3.20 ओष्ठ-संदंशेनावगृह्याउष्ठ-द्वयम् अपि चुम्बेत. इति संपुटकं स्त्रियाः पुंसो वा:जात-व्यञ्जनस्य. 2.3.21 तस्मिन्न् इतरो ऽपि jihvayÃsyà दशनान् घट्टयेत् तालु जिह्वां चेति जिह्वा-युद्धम्. 2.3.22 एतेन बलाद् वदन-रदन-ग्रहणं दानं च व्याख्यातम्. 2.3.23 समं pŬitam अञ्चितं मृदु शेषाङ्गेषु चुम्बनं स्थान-विशेष-योगात्. इति चुम्बन-विशेषाः. 2.3.24 सुप्तसय मुखम् avalokayantyà स्वाभिप्रायेण चुम्बनं राग-दीपनम्. 2.3.25 प्रमत्तस्य विवदमानस्य वान्यतो ऽभिमुखस्य सुप्ताभिमुखस्य và निद्रा-व्याघातार्थं चलितकम्. 2.3.26 चिर-रात्राव् आगतस्य शयन-सुप्तायाः स्वाभिप्राय-चुम्बनं प्रातिबोधकम्. 2.3.27 सापि तु भाव-जिज्ञासार्थिनी नायकस्यागमन-कालं संलक्ष्य व्याजेन suptà स्यात्. 2.3.28 आदर्शे कुड्ये सलिले và प्रयोज्यायाश् छाया-चुम्बनम् आकार-प्रदर्शनार्थम् एव कार्यम्. 2.3.29 बालस्य चित्र-कर्मणः प्रतिमायाश् च चुम्बनं संक्रान्तकम् आलिङ्गनं च. 2.3.30 tathà निशि प्रेक्षणके स्वजन-समाजे và समीपे गतस्य prayojyÃyà हस्ताङ्गुलि-चुम्बनं संविष्टस्य và पादाङ्गुलि-चुम्बनम्. 2.3.31 संवाहिकायास् तु नायकम् ÃkÃrayantyà निद्रा-वशाद् a:kÃmÃyà इव तस्योर्वोर् वदनस्य निधानम् ऊरु-चुम्बनं चेत्य् आभियोगिकानि. 2.3.32 भवति चात्र श्लोकः. 2.3.32v कृते प्रतिकृतं कुर्याद् tìite pratitìitam. करणेन ca tenaiva cumbite praticumbitam.. 2.3c iti श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे चुम्बन-विकल्पास् तृतीयो ऽध्यायः. ************************************************************************** le‡on 4 caturthe 'dhyÃya÷. section (प्रकरण)10 2.4.1 राग-वृद्धौ संघर्षात्मकं नख-विलेखनम्. 2.4.2 तस्य प्रथम-समागमे प्रवास-प्रत्यागमने प्रवास-गमने क्रुद्ध-प्रसन्नायां मत्तायां च प्रयोगः. न नित्यम् a:चण्ड-वेगयोः. 2.4.3 tathà दशन-च्छेद्यस्य सात्म्य-वशाद् वा. 2.4.4 तद् [1] आच्छुरितकम् [2] अर्ध-चन्द्रो [3] मण्डलं [4] rekhà [5] व्याघ्र-नखं [6] मयूर-पदकं [7] शश-प्लुतकम् [8] उत्पल-पत्त्रकम् इति रूपतो ऽष्ट-विकल्पम्. 2.4.5 कक्षौ स्तनौ गलः पृष्ठं जघनम् ऊरू च स्थानानि. 2.4.6 प्रवृत्त-रति-चक्राणां न स्थानम् a:स्थानं và विद्यत इति सुवर्णनाभः. 2.4.7 तत्र सव्य-हस्तानि प्रत्य्:अग्र-शिखराणि द्वि-त्रि-शिखराणि चण्ड-वेगयोर् नखानि स्युः. 2.4.8 अनुगत-राजि समम् उज्ज्वलम् a:मलिनम् a:विपाटितं विवर्धिष्णु मृदु स्निग्ध-दर्शनम् इति नख-गुणाः. 2.4.9 दीर्घाणि हस्त-शोभीन्य् आलोके च योषितां चित्त-ग्राहीणि गौडाणां नखानि स्युः. 2.4.10 ह्रस्वानि कर्म-सहिष्णूनि विकल्प-योजनासु च स्वेच्छापातीनि दाक्षिणत्यानाम्. 2.4.11 मध्यमान्य् उभय-bhäji mahÃrëÂrakÃïÃm इति. 2.4.12 तैः सु:नियमितैर् हनु-देशे स्तनयोर् अधरे và लघु-करणम् अन्:उद्गत-लेखं स्पर्श-मात्र-जननाद् romäca-करम् अन्ते संनिपात-वर्धमान-शब्दम् [1] आच्छुरितकम्. 2.4.13 प्रयोज्यायां च तस्याङ्ग-संवाहने शिरसः कण्डूयने पिटक-भेदने व्याकुली-करणे भीषणेन प्रयोगः. 2.4.14 ग्रीवायां स्तन-पृष्ठे च वक्रो नख-पद-निवेशो [2] अर्ध-चन्द्रः. 2.4.15 ताव् एव द्वौ पर्स-पराभिमुखौ मण्डलम्. 2.4.16 नाभि-मूल-ककुन्दर-वंक्षणेषु((10)) तस्य प्रयोगः. 2.4.17 सर्व-स्थानेषु नाति:dÅrghà [4] लेखा((11)). 2.4.18 सैव vakrà [5] व्याघ्र-नखकम् à स्तन-मुखम्. 2.4.19 पञ्चभिर् अभिमुखैर् lekhà चूचुकाभिमुखी((12)) [6] मयूर-पदकम्. 2.4.20 तत्-संप्रयोग-श्लाघायाः स्तन-चूचुके संनिकृष्टानि पञ्च-नख-पदानि [7] शश-प्लुतकम्. 2.4.21 स्तन-पृष्ठे मेखला-पथे चोत्पल-पत्त्राकृतीत्य् [8] उत्पल-पत्त्रकम्. 2.4.22 ऊर्वोः स्तन-पृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश् चतस्रस् तिस्रो và लेखाः. 2.4.22c इति नख-कर्माणि. 2.4.23 आकृति-विकार-युक्तानि चान्यान्य् अपि कुर्वीत. 2.4.24 विकल्पानाम् अन्:अन्तत्वाद् आनन्त्याच् च कौशल-विधेर् अभ्यासस्य च सर्व-गामित्वाद् रागात्मकत्वाच् छेद्यस्य प्रकारान् को ऽभिसमीक्षितुम् अर्हतीत्य् आचार्याः..2.4.25 भवति हि रागे ऽपि चित्रापेक्षा. वैचित्र्याच् च परस्परं रागो जनयितव्यः. वैचक्षण्य-युक्ताश् च गणिकास् तत्-कामिनश् च परस्परं prÃrthanÅyà भवन्ति. धनुर्-वेदादिष्व् अपि हि शस्त्र-कर्म-शास्त्रेषु वैचित्र्यम् एवापेक्ष्यते किं पुनर् इहेति वात्स्यायनः. 2.4.26 न तु पर-परिगृहीतास्व् एवं कुर्यात्. प्रच्छन्नेषु प्रदेशेषु तासाम् अनुस्मरणार्थं राग-वर्धनाच् च विशेषान् दर्शयेत्. 2.4.27v नख-क्षतानि paÓyantyà gƬha-स्थानेषु योषितः. चिरोत्सृष्टाप्य् abhinavà प्रीतिर् भवति पेशला((13)).. 2.4.28v चिरोसृष्टेषु रागेषु प्रीतिर् गच्छेत् पराभवम्. रागायतन-संस्मारि यदि न स्यान् नख-क्षतम्.. 2.4.29v पश्यतो युवतिं दूरान् नखोच्छिष्ट-पयोधराम्. बहु-मानः परस्यापि राग-योगश् च जायते.. 2.4.30v पुरुषश् च प्रदेशेषु नख-चिह्नैर् विचिह्नितः. चित्तं स्थिरम् अपि प्रायश् चलयत्य् एव योषितः.. 2.4.31v नान्यत् पटुतरं किं चिद् अस्ति राग-विवर्धनम्. नख-दन्त-समुत्थानां कर्मणां गतयो यथा. 2.4c इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे चतुर्थो ऽध्यायः. आदितो नवमः. ************************************************************************** le‡on 5 pa¤camo 'dhyÃya÷. section (प्रकरण)11 2.5.1 उत्तरौष्ठम् अन्तर्:मुखं नयनम् इति muktvà चुम्बनवद् दशन-रदन-स्थानानि. 2.5.2 समाः स्निग्ध-cchÃyà राग-ग्राहिणो युक्त-pramÃïà निश्:छिद्रास् tÅk«ïÃgrà इति दशन-गुणाः. 2.5.3 kuïÂhà राज्य्-उद्गताः परुषाः विषमाः श्लक्ष्णाः पृथवो viralà इति च दोषाः. 2.5.4 [1] gƬhakam [2] उच्छूनकं((14)) [3] बिन्दुर् [4] बिन्दु-mÃlà [5] प्रवाल-मणिर् [6] मणि-mÃlà [7] खण्डाभ्रकं [8] वराह-चर्वितकम् इति दशन-च्छेदन्-विकल्पाः. 2.5.5 नातिलोहितेन राग-मात्रेण विभावनीयं [1] gƬhakam. 2.5.6 तद् एव pŬanÃd [2] उच्छूनकम्. 2.5.7 तद् उभयं बिन्दुर् अधर-मध्य इति. 2.5.8 उच्छूनकं प्रवाल-मणिश् च कपोले. 2.5.9 कर्णपूर-चुम्बनं नख-दशन-च्छेद्यम् इति सव्य-कपोल-मण्डनानि. 2.5.10 दन्तौष्ठ-संयोगाभ्यास-निष्पादनत्वात् [5] प्रवाल-मणि-सिद्धिः. 2.5.11 सर्वस्येयं [6] मणि-मालायाश् च. 2.5.12 अल्प-देशायाश् च त्वचो दशन-द्वय-संदंश-jà [3] बिन्दु-सिद्धिः 2.5.13 सर्वैर् [4] बिन्दु-मालायाश् च. 2.5.14 तस्मान् माला-द्वयम् अपि गल-कक्ष-वंक्षण-प्रदेशेषु. 2.5.15 ललाटे चोर्वोर् बिन्दु-माला. 2.5.16 मण्दलम् इव विषम-कूटक-युक्तं [7] खण्डाभ्रकं स्तन-पृष्ठ एव. 2.5.17 संहताः pradÅrghà बह्व्यो दशन-पद-राजयस् tÃmrÃntarÃlà [8] वराह-चर्वितकम्. स्तन-पृष्ठ एव. 2.5.18 तद् उभयम् अपि चण्ड-वेगयोः. 2.5.18c इति दशन-च्छेद्यानि. 2.5.19 विशेषके कर्णपूरे पुष्प-pŬe ताम्बूल-पलाशे तमाल-पत्त्रे चेति प्रयोज्यागामिषु नख-दशन- च्छेद्यादीन्य् अभियोगिकानि. section (प्रकरण)12 2.5.20 देश-सात्म्याच् च योषित उपचरेत्. 2.5.21 मध्य-deÓyà आर्य-प्रायाः शुच्य्-उपचाराश् चुम्बन-नख-दन्त-पद-द्वेषिण्यः. 2.5.22 बाह्लीक-deÓyà आवान्तिकाश् च. 2.5.23 चित्र-रतेषु त्व् आसाम् अभिनिवेशः. 2.5.24 परिष्वङ्ग-चुम्बन-नख-दन्त-चूषण-प्रधानाः क्षत-वर्जिताः प्रहनण-sÃdhyà मालव्य आभीर्यश् च. 2.5.25 सिन्धुषष्ट्ःआनां च नदीनाम् antarÃlÅyà औपरिष्टक-सात्म्याः. 2.5.26 चण्ड-vegà मन्द-sÅtk­tà ÃparÃntikà लाट्यश् च. 2.5.27 दृढ-प्रहणन-योगिन्यः खर-vegà एव अपद्रव्य-प्रधानाः स्त्रीराज्ये कोशालायां च. 2.5.28 prak­tyà मृद्व्यो रति-priyà a:शुचि-रुचयो निर्:आचाराश् च आन्ध्र्यः. 2.5.29 सकल-चतुःषश्टि-प्रयोग-रागिण्यो ऽश्लील-परुष-वाक्य-प्रियाः शयने च स:rabhasopakramà mahÃrëÂrikÃ÷. 2.5.30 तथा-vidhà एव रहसि प्रकाशन्ते नागरिकाः((15)). 2.5.31 मृद्यमानाश् चाभियोगान् मन्दं मन्दं प्रसिञ्चन्ते द्रविड्यः..2.5.32 मध्यम-वेगाः सर्व-सहाः स्वाङ्ग-प्रच्छादिन्यः पराङ्ग-हासिन्यः कुत्सिताश्लील-परुष- परिहारिण्यो वानवासिकाः. 2.5.33 मृदु-bhëiïyo ऽनुरागवत्यो मृद्व्यङ्ग्यश्((16)) च गौड्यः. 2.5.34 देश-सात्म्यात् प्रकृति-सात्म्यं बलीय इति सुवर्णनाभः. न तत्र deÓyà उपचाराः. 2.5.35 काल-योगाच् च देशाद् देशान्तरम् उपचार-वेष-लीलाश् चानुगच्छन्ति तच् च विद्यात्. 2.5.36 उपगूहनादिषु च राग-वर्धनं पूर्वं पूर्वं विचित्रम् उत्तरम् उत्तरं च. 2.5.37v वार्यमाणश् च पुरुषो यत् कुर्यात् तद् अनु क्षतम्. a:m­«yamÃïà द्वि-गुणं तद् एव प्रतियोजयेत्.. 2.5.38v बिन्दोः pratikriyà mÃlà मालायाश् चाभ्रखण्डकम्. इति क्रोधाद् ivÃvi«Âà कलहान् प्रतियोजयेत्.. 2.5.39v सकचग्रहम् उन्नम्य मुखं तस्य ततः पिबेत्. निलीयेत दशेच् चैव तत्र तत्र मदेरिता.. 2.5.40v उन्नम्य कण्ठे कान्तस्य saæÓrità वक्षसः स्थलीम्. मणि-मालां प्रयुञ्जीत यच् चन्यद् अपि लक्षितम्.. 2.5.41v दिवापि जनसंबाधे नायकेन प्रदर्शितम्. उद्दिश्य स्व-कृतं चिह्नं हसेद् अन्यैर् a:लक्षिता.. 2.5.42v विकूणयन्तीव((17)) मुखं कुत्सयन्तीव((18)) नायकम्. स्व-गात्र-स्थानि चिह्नानि सासूयेव प्रदर्शयेत्.. 2.5.43v परस्परानुकूल्येन तद् एवम् लज्जमानयोः. संवत्सर-शतेनापि प्रीतिर् न परिहीयते.. 2.5c इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे दशन-च्छेद्य--विधयो देश्याश् चोपचाराः पञ्चमो ऽध्यायः. आदितो दशमः. ************************************************************************** le‡on 6 «a«Âho 'dhyÃya÷. section (प्रकरण)13 2.6.1 राग-काले विशालयन्त्य् एव जघनं मृगी संविशेद् उच्चरते. 2.6.2 अवह्रासयन्तीव हस्तिनी नीच-रते. 2.6.3 न्याय्यो यत्र योगस् तत्र समपृष्ठम्. 2.6.4 आभ्यां ba¬avà व्याख्याता. 2.6.5 तत्र जघनेन नायकं प्रतिगृह्णीयात्. 2.6.6 अपद्रव्याणि च स:विशेषं नीचरते. 2.6.7 [1] उत्फुल्लकं [2] विजृम्भितकम् [3] इन्द्राणिकं चेति त्रितयं मृग्याः प्रायेण. 2.6.8 शिरो विनिपात्योर्ध्वं जघनम् [1] उत्फुल्लकम्. 2.6.9 तत्रापसारं दद्यात्. 2.6.10 a:नीचे सक्थिनी((19)) तिर्यग् अवसज्य प्रतीछेद् इति [2] विजृम्भितकम्. 2.6.11 पार्श्वयोः समम् ऊरू विन्यस्य पार्श्वयोर् जानुनी निदध्याद् इत्य् अभ्यास-योगाद् [3] इन्द्राणी. 2.6.12 तयोच्चतर-रतस्यापि परिग्रहः. 2.6.13 संपुटेन प्रतिग्रहो नीच-रते. 2.6.14 एतेन नीच-तर-रते ऽपि हस्तिन्याः. 2.6.15 [1] संपुटकं [2] pŬitakaæ [3] वेष्टितकं [4] bìavakam इति. 2.6.16 ऋजु-प्रसारिताव् उभाव् अप्य् उभयोः चरनाव् इति [1] संपुटः. 2.6.17 स द्वि-विधः ï पार्श्व-संपुट उत्तान-संपुटाश् च. tathà कर्म-योगात्. 2.6.18 पार्श्वेण तु शयानो दक्षिणेन नारीम् अधिशयीतेति सार्वत्रिकम् एतत्. 2.6.19 संपुटक-प्रयुक्त-यन्त्रेणैव दृढम् ऊरू pŬayed इति [2] pŬitakam. 2.6.20 ऊरू व्यत्यस्येद् इति [3] वेष्टितकम्. 2.6.21 बडवेव निष्ठुरम् अवगृह्णीयाद् इति [4] bìavakam आभ्यासिकम्. 2.6.22 तद् आन्ध्रीषु प्रायेण. इति संवेशन-prakÃrà बाभ्रवीयाः. 2.6.23 सौवर्णनाभास् तु. 2.6.24 उभाव् अप्य् ऊरू ऊर्ध्वाव् इति तद् भुग्नकम्((20)). 2.6.25 चरणाव् ऊर्ध्वं नायको 'syà धारयेद् इति जृम्भितकम्. 2.6.26 तत्-कुञ्चिताव् utpŬitakam. 2.6.27 तद् एकस्मिन् प्रसारिते ऽर्ध-pŬitakam. 2.6.28 नायकस्यांस एको द्वितीयकः प्रसारित इति पुनः पुनर् व्यत्यासेन वेणु-दारितकम्. 2.6.29 एकः शिरस उपरि गच्छेद् द्वितीयः प्रसारित इति शूलचितकम् आभ्यासिकम्. 2.6.30 संकुचितौ स्वस्ति-देशे निदध्याद् इति कार्कटकम्. 2.6.31 ऊर्ध्वाव् ऊरू व्यत्यस्येद् इति pŬitakam. 2.6.32 जङ्घा-व्यत्यासेन पद्मासनवत्. 2.6.33 पृष्ठं परिष्वजमानायाः पराङ्मुखेण परावृत्तकम् आभ्यासिकम्..2.6.34 जले च संविष्टोपविष्ट-स्थितात्मकांश् चित्रान् योगान् उपलक्षयेत्. tathà सु:करत्वाद् इति सुवर्णनाभः. 2.6.35 वार्तं तु तत्. शिष्टैर् अपस्मृतत्वाद् इति वात्स्यायनः. section (प्रकरण)14 2.6.36 अथ चित्र-रतानि. 2.6.37 ऊर्ध्व-स्थितयोर् यूनोः परस्परापाश्रययोः कुड्य-स्तम्भापाश्रितयोर् và स्थित-रतम्. 2.6.38 कुड्यापाश्रितस्य कण्ठावसक्त-बाहु-पाशायास् तद्-धस्त-pa¤jaropavi«ÂÃyà ऊरु-पाशेन जघनम् abhive«Âayantyà कुड्ये चरण-क्रमेण valantyà अवलम्बितकं रतम्. 2.6.39 भूमौ và चतुष्पदवद् ÃsthitÃyà वृषलीलयावस्कन्दनं धेनुकम्. 2.6.40 तत्र पृष्ठम् उरः-कर्माणि लभते. 2.6.41 एतेनैव योगेन शौनम् ऐणेयं छागलं गर्दभाक्रान्तं मार्जार-ललितकं व्याघ्रावस्कन्दनं गजोपमर्दितं वराह-घृष्टकं turagÃdhirƬhakam इति यत्र यत्र विशेषो योगो ':पूर्वस् तत् तद् उपलक्षयेत्. 2.6.42 मिश्री-कृत-सद्भावाभ्यां द्वाभ्यां सह संघाटकं रतम्. 2.6.43 बह्वीभिश् च सह गो-यूथिकम्. 2.6.44 वारि-krŬitakaæ छागलम् ऐणेयम् इति तत्-कर्मानुकृति-योगात्. 2.6.45 ग्रामनारी-विषये((21)) स्त्रीराज्ये च बाह्लीके बहवो युवानो ऽन्तःपुर-स:धर्माण एकैकस्याः परिग्रह-भूताः. 2.6.46 तेषाम् एकैकशो युगपच् च यथा:सात्म्यं यथा:योगं च रञ्जयेयुः. 2.6.47 एको धारयेद् एनाम् अन्यो निषेवेत. अन्यो जघनं मुखम् अन्यो मध्यम् अन्य इति वारं वारेण व्यतिकरेण चानुतिष्ठेयुः. 2.6.48 etayà गोष्ठी-parigrahà veÓyà राज-योषा-परिग्राहश् च व्याख्यातः. 2.6.49 अधोरतं पायाव् अपि दाक्षिणत्यानाम्. इति चित्र-रतानि. 2.6.50 पुरुषोपसृप्तकानि पुरुषायिते वक्ष्यामः. 2.6.51 भवतश् चात्र श्लोकौ 2.6.51v पशूनां मृग-जातीनां पतङ्गानां च विभ्रमैः. तैस् तैर् उपायैश् चित्तज्ञो रति-योगान् विवर्धयेत्.. 2.6.52v तत्-सात्म्याद् देश-सात्म्याच् च तैस् तैर् भावैः प्रयोजितैः. स्त्रीणां स्नेहश् च रागश् च बहुमानश् च जायते.. 2.6c इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे संवेशन-प्रकाराश् चित्र-रतानि च षष्ठो ऽध्यायः. आदितो एकदशः. ************************************************************************** le‡on 7 saptamo 'dhyÃya÷ section (प्रकरण)15-16 प्रहणन-सीत्कार-प्रकरणम्. 2.7.1 कलह-रूपं सु:रतम् आचक्षते. विवादात्मकत्वाद् वाम-शीलत्वाच् च कामस्य. 2.7.2 तस्मात् प्रहणनन्-स्थानम् अङ्गम्. स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्व इति स्थानानि. 2.7.3 तच् चतुर्-विधम् ï [1] अपहस्तकं [2] प्रसृतकं [3] मुष्टिः [4] समतलकम् इति. 2.7.4 तद्-उद्भावं च सीत्कृतम्. तस्याति:रूपत्वात्. तद् अन्:एक-विधम्. 2.7.5 विरुतानि cëÂau. 2.7.6 [Ã]हिंकार-[a2]स्तनित-[a3]कूजित-[a4]रुदित-[a5]सूत्कृत-[a6]दूत्कृत-[a7]फूत्कृतानि. 2.7.7 अम्बार्थाः Óabdà vÃraïÃrthà मोक्षणार्थाश् चालम्-अर्थास् ते ते [a8] चाथ-योगात्. 2.7.8 [b1]पारावत-[b2]परभृत-[b3]हारीत-[b4]शुक-[b5]मधुकर-[b6]दात्यूह-[b7]हंस-[ b8]कारण्डव-[b9]लावक-विरुतानि सीत्-कृत-भूयिष्ठानि विकल्पशः प्रयुञ्जीत. 2.7.9 उत्सङ्गोपविष्टायाः पृष्ठे mu«Âinà प्रहारः. 2.7.10 तत्र sÃsÆyÃyà इव [a2]स्तनित-[a4]रुदित-[a3]कूजितानि प्रतिघातश् च स्यात्. 2.7.11 युक्त-यन्त्रायाः स्तनान्तरे [1] अपहस्तकेन प्रहरेत्. 2.7.12 मन्दोपक्रमं वर्धमान-रागम् à परिसमाप्तेः. 2.7.13 तत्र [a8]हिंकारादीनाम् a:नियमेनाभ्यासेन विकल्पेन च तत्-कालम् एव प्रयोगः. 2.7.14 शिरसि किं चिद् Ãku¤citÃgulinà करेण विवदन्त्याः [a7]फूत्कृत्य प्रहणनं तत् [2] प्रसृतकम्. 2.7.15 तत्रान्तर्मुखेन [a3]कूजितं [a7]फूत्कृतं च. 2.7.16 रतान्ते च श्वासित-रुदिते. 2.7.17 फेणोर् इव स्फुटतः शब्दानुकरणं [a6]दूत्कृतम्. 2.7.18 अप्सु बदरस्येव((22)) निपततः [a7]फूत्कृतम्. 2.7.19 सर्वत्र चुम्बनादिष्व् अपक्रान्तायाः स:सीत्कृतं तेनैव प्रत्युत्तरम्. 2.7.20 राग-वशात् प्रहणनाभ्यासे [a8]वारण-मोक्षणालम् अर्थानां शब्दानां अम्बार्थानां च स:तान्त-श्वासित-रुदित-स्तनित-मिश्री-कृत-prayogà विरुतानां च. रागावसान-काले जघन-पर्श्वयोस्((23)) tìanam इत्य् a:tvarayà cà परिसमाप्तेः. 2.7.21 तत्र [b9]लावक-[b7]हंस-विकूजितं त्वरयैव. इति स्तनन-प्रहणन-योगाः..2.7.22 भवतश् चात्र श्लोकौ. 2.7.22v पारुष्यं रभसत्वं च पौरुषं तेज उच्यते. a:शक्तिर् आर्तिर् व्यावृत्तिर् a:बलत्वं च योषितः.. 2.7.23v रागात् प्रयोग-सात्म्याच् च व्यत्ययो ऽपि क्व चिद् भवेत्. न चिरं तस्य चैवान्ते प्रकृतेर् एव योजनम्.. 2.7.24 कीलाम् उसरि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश् चेति पूर्वैः सह प्रहणनम् अष्ट-विधम् इति दाक्षिणात्यानाम्. तद्-युवतीनाम् उसरि कीलानि दृश्यन्ते. देश-सात्म्यम् एतत्. 2.7.25 कष्टम् अन्:आर्य-वृत्तम् अन्:आदृतम् इति वात्स्यायनः. 2.7.26 तथान्यद् अपि देश-सात्म्यात् प्रयुक्तम् अन्यत्र न प्रयुञ्जीत. 2.7.27 आत्ययिकं तु तत्रापि परिहरेत्. 2.7.28 रति-योगे हि kÅlayà गणिकां चित्रसेनां चोलराजो जघान. 2.7.29 kartaryà कुण्टलः शातकर्णिः शातवाहनो महा-देवीं मलयवतीम्. 2.7.30 नरदेवः कुपाणिर्((24)) viddhayà नाटीं काणां चकार((25)). 2.7.31 भवन्ति चात्र श्लोकाः 2.7.31v नास्त्य् अत्र kà चिन् न च शास्त्र-परिग्रहः. प्रवृत्ते रति-संयोगे राग एवात्र कारणम्.. 2.7.32v स्वप्नेषु न दृश्यन्ते ते भावास् ते च विभ्रमाः. सुरत-व्यवहारेषु ये स्युस् तत्-क्षण-कल्पिताः.. 2.7.33v yathà हि पञ्चमीं धाराम् आस्थाय तुरगः पथि. स्थानुं श्वभ्रं दरीं वापि वेगान्धो न समीक्षते.. 2.7.33v2 एवं सु:रत-संमर्दे रागान्धौ कामिनाव् अपि. चण्ड-वेगौ प्रवर्तेते समीक्षेत न चात्ययम्.. 2.7.34 तस्मान् मृदुत्वं चण्डत्वं yuvatyà बलम् एव च. आत्मनश् च बलं j¤Ãtvà tathà युञ्जीत शास्त्रवित्.. 2.7.35 न saravadà न सर्वासु प्रयोगाः सांप्रयोगिकाः. स्थाने देशे च काले च योग एषां विधीयते.. 2.7c इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे प्रहणन-प्रयोगास् तद्-युक्ताश् च सीत्कृत-क्रमाः सप्तमो ऽध्यायः. आदितो द्वादशः. ************************************************************************** le‡on 8 section (प्रकरण)17a((26)) पुरुषायित-प्रकरणम्. 2.8.1 नायकस्य संतताभ्यासात् प्रैश्रमम् उपलभ्य रागस्य चान्:उपशमम् anumatà तेन तम् अधो ऽवपात्य पुरुषायितेन साहाय्यं दद्यात्. 2.8.2 स्वाभिप्रायाद् và विकल्प-योजनार्थिनी. 2.8.3 नयक-कुतूहलाद् वा. 2.8.4 तत्र युक्त-yantreïaivetareïotthÃpyamÃnà तम् अधः पातयेत्. एवं च रतम् a:विछिन्न-रसं tathà प्रवृत्तम् एव स्यात्. इत्य् एको ऽप्य् अयं मार्गः. 2.8.5 पुनर् आरम्भेणादित एवोपक्रमेत्. इति द्वितीयः. 2.8.6 sà प्रकीर्यमाण-केश-kusumà श्वास-विच्छिन्न-हासिनी वक्त्र-संसर्गार्थं स्तनाभ्याम् उरः pŬayantÅ पुनः पुनः शिरो नामयन्ती याश् चेष्टाः पूर्वम् असौ दर्शितवांस् tà एव प्रकुर्वीत. pÃtità प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नती च ब्रूयात्. पुनश् च vrŬÃæ((27)) दर्शयेत्. श्रमं विरामाभीप्सां च. पुरुषोपसृप्तैर् एवोपसर्पेत्. 2.8.7 तानि च वक्ष्यामः((28)) section (प्रकरण)18 2.8.8 पुरुषः ÓayanasthÃyà योषितस् तद्-वचन-व्याक्षिप्त-cittÃyà इव नीवीं विश्लेषयेत्. तत्र विवदमानां कपोल-चुम्बनेन पर्याकुलयेत्. 2.8.9 स्थिर-लिङ्गश् च तत्रैनां परिस्पृशेत्. 2.8.10 प्रथम-saægatà चेत् संहतोर्वोर् अन्तरे घट्टनम्. 2.8.11 कन्यायाश् च. 2.8.12 tathà स्तनयोः संहतयोर् हस्तयोः कक्षयोर् अंसयोर् ग्रीवायाम् इति च. 2.8.13 स्वैरिण्यां यथा:सात्म्यं यथा-योगं च. अलके चुम्बनार्थम् एनां निर्दयम् अवलम्बेत् हनु-देशे चाङ्गुलि-संपुतेन. 2.8.14 तत्रेतरस्य vrŬà निमीलनं च. प्रथम-समागमे कन्यायाश् च. 2.8.15 रति-संयोगे चैनां कथम् अनुरज्यत इति prav­ttyà परीक्षेत. 2.8.16 युक्त-yantreïopas­pyamÃnà यतो दृष्टिम् आवर्तयेत् तत एवैनां pŬayet. एतद् रहस्यं युवतीनाम् इति सुवर्णनाभः. 2.8.17 गात्राणां स्रंसनं नेत्र-निमीलनं vrŬÃ-नाशः samadhikà च रति-योजनेति स्त्रीणां भाव-लक्षणम्..2.8.18 हस्तौ विधुनोति स्विद्यति दशत्य् उत्थातुं न ददाति पादेनाहन्ति रतावमाने च पुरुषातिवर्तिनी. 2.8.19 तस्याः प्राग् यन्त्र-योगात् करेण संबाधं गज इव क्षोभयेत्. à मृदु-भावात्. ततो यन्त्र-योजनम्. 2.8.20 उपसृप्तकं [1]मन्थनं [2]हुलो((29)) [3]अवमर्दनं [4]pŬitakaæ [5]निर्घातो [6]वराह-घातो [7]वृष-घातश् [8]चटक-विलसितं [9]संपुट इति पुरुषोपसृप्तानि. 2.8.21 न्याय्यम् ऋजु-संमिश्रणम् उपसृप्तकम्. 2.8.22 हस्तेन लिङ्गं सर्वतो भ्रामयेद् इति [1]मन्थनम्. 2.8.23 नीची-कृत्य जघनम् उपरिष्टाद् घट्टयेद् इति [2]हुलः. 2.8.24 तद् एव विपरीतं स:रभसम् [3]अवमर्दनम्. 2.8.25 लिङ्गेन समाहत्य pŬayaæÓ चिरम् अवतिष्ठेतेति [4]pŬitakam. 2.8.26 सु:दूरम् उत्कृष्य वेगेन स्व-जघनम् अवपातयेद् इति [5]निर्घातः. 2.8.27 एकत एव भूयिष्ठम् अवलिखेद् इति [6]वराह-घातः. 2.8.28 स एवोभयतः पर्यायेण [7]वृषाघातः. 2.8.29 सकृन् मिश्रितम् a:निष्क्रमय्य द्विस् त्रिश् चतुर् इति घट्टयेद् इति [8]चटक-विलसितम्. 2.8.30 रागावसानिकं व्याख्यातं करणं [9]संपुटम् इति((30)). 2.8.31 तेषां स्त्री-सात्म्याद् विकल्पेन प्रयोगः. section (प्रकरण)17b((31)) 2.8.32 पुरुषायिते तु [1]संदंशो [2]भ्रमरकः [3]प्रेङ्खोलितम्((32)) इत्य् अधिकानि. 2.8.33 bìavena लिङ्गम् अवगृह्य निष्कर्षन्त्याः pŬayantyà và चिरावस्थानं [1]संदंशः. 2.8.34 युक्त-yantrà चक्रवद् भ्रमेद् इति [2]भ्रमरक आभ्यासिकः. 2.8.35 तत्रेतरः स्व-जघनम् उत्क्षिपेत्. 2.8.36 जघनम् एव दोलायमानं सर्वतो भ्रामयेद् इति [3]प्रेङ्खोलितकम्. 2.8.37 युक्त-यन्त्रैव ललाटे ललाटं निधाय विश्राम्येत. 2.8.38 विश्रान्तायां च पुरुषस्य पुनर् आवर्तनम्. इति पुरुषायितानि. 2.8.39 भवन्ति चात्र श्लोकाः. 2.8.39v प्रच्छादित-स्वभावापि gƬhÃkÃrÃpi कामिनी. विवृणोत्य् एव भावं स्वं रागाद् उपरिवर्तिनी.. 2.8.40v यथा-ÓÅlà भवेन् नारी yathà च रति-लालसा. tasyà एव विचेष्टाभिस् तत् सर्वम् उपलक्षयेत्.. 2.8.41v न त्व् एव र्तौ न प्रसूतां न मृगीं न च गर्भिणीम्. न चाति:व्यायतां((33)) नारीं योजयेत् पुरुषायिते.. 2.8c इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे पुरुषोपसृप्तानि पुरुषायितं cëÂamo ऽध्यायः. आदितस् त्रयोदशः. ************************************************************************** le‡on 9 navamo 'dhyÃya÷. section (प्रकरण)19 औपरिष्टक-प्रकरणम्. 2.9.1 dvividhà तृतीय-प्रकृतिः स्त्री-रूपिणी पुरुष-रूपिणी च. 2.9.2 तत्र स्त्री-रूपिणी striyà वेषम् आलापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धताम् a:सहिष्णुतां vrŬÃæ चानुकुर्वीत. 2.9.3 तस्य वदने जघन-कर्म. तद् औपरिष्टकम् आचक्षते. 2.9.4 sà ततो रतिम् आभिमानिकीं वृत्तिं च लिप्सेत्. 2.9.5 वेश्यावच् चरितं प्रकाशयेत्. इति स्त्री-रूपिणी. 2.9.6 पुरुष-रूपिणी तु प्रछन्न-kÃmà पुरुषं lipsamÃnà संवाहक-भावम् उपजीवेत्. 2.9.7 संवाहने परिष्वजमानेव गात्रैर् ऊरू नायकस्य मृद्नीयात्. 2.9.8 प्रसृत-paricayà चोरु-मूलं स:जघनम् इति संस्पृशेत्. 2.9.9 तत्र स्थिर-लिङ्गताम् उपलभ्य चास्य पाणि-मन्थेन परिघट्टयेत्. चापलम्((34)) अस्य कुत्सयन्तीव हसेत्. 2.9.10 कृत-लक्षणेनाप्य् उपलब्ध-वैकृतेनापि न चोद्यत इति चेत् स्वयम् उपक्रमेत्. 2.9.11 पुरुषेण च codyamÃnà विवदेत्. कृच्छ्रेण चाभ्युपगच्छेत्. 2.9.12 तत्र karmëÂa-विधं समुच्चय-प्रयोज्यम्. 2.9.13 [1]निमितं [2]पार्श्वतो-दष्टं [3]बाहिः-संदंशो [4]अन्तः-संदंशश् [5]चुम्बितकं [6]परिमृष्टकम् [7]आम्र-चूषितकं [8]संगर इति. 2.9.14 तेष्व् एकैकम् अभ्युपगम्य विरामाभीप्सां दर्शयेत्. 2.9.15 इतरश् च पूर्वस्मिन्न् अभ्युपगते तद् उत्तरम् एवापरं निर्दिशेत्. तस्मिन्न् अपि सिद्धे तद्-उत्तरम् इति. 2.9.16 करावलम्बितम् ओष्ठयोर् उपरि विन्यस्तम् अपविध्य((35)) मुखं विधुनुयात्((36)). तन् [1]निमितं. 2.9.17 हस्तेनाग्रम् अवच्छाद्य पार्श्वतो निर्दशनम् ओष्ठाभ्याम् avapŬya भवत्व् एतावद् इति सान्त्वयेत्. तत् [2]पार्श्वतो-दष्टम्..2.9.18 भूयश् codità संमीलितौष्ठी तस्याग्रं ni«pŬya कर्षयन्तीव चुम्बेत्. इति [3] बाहिः-संदंशः. 2.9.19 तस्मिन्न् evÃbhyarthanayà किं चिद् अधिकं प्रवेशयेत्. सापि चाग्रम् ओष्ठाभ्यां ni«pŬya निष्ठीवेत्((37)). इति [4]अन्तः-संदंशः. 2.9.20 करावलम्बितस्यौष्ठवद् ग्रहणं [5]चुम्बितकम्. 2.9.21 तत् k­tvà जिह्वाग्रेण सर्वतो घट्टनम् अग्रे च व्यधनम् इति [6]परिमृष्टकम्. 2.9.22 तथा:भूतम् एव राग-वशाद् अर्ध-प्रविष्टं निर्दयम् avapŬyÃvapŬya मुञ्चेत्. इत्य् [7] आम्र-चूषितकम्. 2.9.23 पुरुषाभिप्रायाद् एव गिरेत् pŬayec चापरिसमाप्तेः. इति [7]संगरः. 2.9.24 यथार्थं चात्र स्तनन-प्रहणनयोः प्रयोगः. इत्य् औपरिष्टकम्. 2.9.25 कुलटाः((38)) स्वैरिण्यः परिचारिकाः संवाहिकाश् चाप्य् एतत् प्रयोजयन्ति. 2.9.26 तद् एतत् तु न कार्यम्. समय-विरोधाद्((39)) a:सभ्यत्वाच् च. पुनर् अपि ह्य् आसां वदन-संसर्गे स्वयम् एवार्तिं प्रपद्येत. इत्य् आचार्याः. 2.9.27 वेश्या-कामिनो ऽयम् a:दोषः((40)). अन्यतो ऽपि परिहार्यः स्यात्. इति वात्स्यायनः. 2.9.28 तस्माद् यास् त्व् औपरिष्टकम् आचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः. 2.9.29 वेश्याभिर् एव न संसृज्यन्ते आहिच्छत्रिकाः saæs­«Âà अपि मुख-कर्म तासां परिहरन्ति. 2.9.30 निर्:अपेक्षाः साकेताः((41)) संसृज्यन्ते. 2.9.31 न तु स्वयम् औपरिष्टकम् आचरन्ति नागरकाः. 2.9.32 सर्वम् a:viÓaÇkayà प्रयोजयन्ति सौरसेनाः. 2.9.33 एवं ह्य् आहुः ï को हि योषितां आचारं चरित्रं प्रत्ययं वचनं và श्रद्:धातुम् अर्हति. निसर्गाद् एव हि मलिन-दृष्टयो भवन्त्य् età न परित्याज्याः. तस्माद् आसां स्मृतित एव शौचम् अन्वेष्टव्यम्. एवं ह्य् Ãhu÷ 2.9.33v वत्सः प्रस्रवणे मेध्यः Óvà मृग-ग्रहणे शुचिः. शकुनिः फल-पाते तु स्त्री-मुखं रति-संगमे.. इति. 2.9.34 शिष्ट-विप्रतिपत्तेः स्मृति-वाक्यस्य च सावकाशत्वाद् देश-स्थितेर् आत्मनश् च वृत्ति-प्रत्ययानुरूपं प्रवर्तेत. इति वात्स्यायनः. 2.9.35 भवन्ति चात्र श्लोकाः प्रमृष्ट-कुण्डलाश्((42)) चापि युवानः परिचारकाः. केषां चिद् एव कुर्वन्ति नराणाम् औपरिष्टकम्.. 2.9.36 tathà नागरकाः के चिद् अन्योन्यस्य हितैषिणः. कुर्वन्ति rƬha-विश्वासाः परस्पर-परिग्रहम्.. 2.9.37 पुरुषाश् च tathà स्त्रीषु कर्मैतत् किल कुर्वते. व्यासस् तस्य च विज्ञेयो मुख-चुम्बनवद् विधिः.. 2.9.38 परिवर्तित-देहौ तु स्त्री-पुंसौ यत् परस्-परम्. युगपत् संप्रयुज्येते स कामः काकिलः((43)) स्मृतः.. 2.9.39 तस्माद् गुणवतस् tyaktvà चतुरांस् त्यागिनो नरान्. वेश्याः खलेषु रज्यन्ते दास-हस्तिपकादिषु.. 2.9.40 न त्व् एतद् ब्राह्मणो विद्वान् मन्त्री và राज-धूर्धरः. गृहीत-प्रत्ययो वापि कारयेद् औपरिष्टकम्.. 2.9.41 न शास्त्रम् अस्तीत्य् एतावत् प्रयोगे कारणं भवेत्. शास्त्रार्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एक-देशिकान्.. 2.9.42 रस-वीर्य-vipÃkà हि श्व-मांसस्यापि वैद्यके. kÅrtità इति तत् किं स्याद् भक्षणीयं विचक्षणैः.. 2.9.43 सन्त्य् एव पुरुषाः केचित् सन्ति देशास् तथा:विधाः. सन्ति कालाश् च येष्व् एते yogà न स्युर् निर्:अर्थकाः.. 2.9.44 तस्माद् देशं च कालं च प्रयोगं शास्त्रम् एव च. आत्मानं चापि संप्रेक्ष्य योगान् युञ्जीत và न वा.. 2.9.45 अर्थस्यास्य रहस्यत्वाच् चलत्वान् मनसस् तथा. कः kadà किं कुतः कुर्याद् इति को ज्ञातुम् अर्हति.. 2.9c इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे औपरिष्टकं नवमो ऽध्यायः. आदितश् चतुर्दशः. ************************************************************************** le‡on 10 section (प्रकरण)20 [रतारम्भावसानिक-प्रकरणम्] 2.10.1 नागरकः सह मित्र-जनेन परिचारकैश् च कृत-पुष्पोपहारे संचारित-सुरभि-धूपे रत्य्-आवासे प्रसाधिते वास-गृहे कृत-स्नान-प्रसाधनां युक्त्यापीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत्..2.10.2 दक्षिणतश् cÃsyà उपवेशनम्. केश-हस्ते वस्त्रान्ते नीव्याम् इत्य् अवलम्बनम्. रत्य्-अर्थं सव्येन बाहुनानुद्धतः परिष्वङ्गः. 2.10.3 पूर्व-प्रकरण-संबद्धैः परिहासानुरागैर् वचोभिर् अनुवृत्तिः. gƬhÃÓlÅlÃnÃæ च वस्तूनां samasyayà paribhëaïam.. 2.10.4 स:नृत्तं a:नृतं và गीतं वादित्रम्. कलासु संकथाः. पुनः पानेनोपच्छन्दनम्. 2.10.5 जातानुरागायां कुसुमानुलेपन-ताम्बूल-दानेन च शेष-जन-विसृष्टिः. वि:जने च यथोक्तैर् आलिङ्गनादिभिर् एनाम् उद्धर्षयेत्. ततो नीवी-विश्लेषणादि यथोक्तम् उपक्रमेत. 2.10.5 इत्य् अयं रतारम्भः. 2.10.6 रतावसानिकं रागम् अतिवाह्या:संस्तुतयोर् इव स:vrŬayo÷ परस्परम् a:पश्यतोः पृथक् पृथग् आचार-भूमि-गमनम्. प्रतिनिवृत्त्य चा:vrŬÃyamÃnayor उचित-देशोपविष्टयोस् ताम्बूल-ग्रहणम् अच्छी-कृतं((44)) चन्दनम् अन्यद् वानुलेपनं tasyà गात्रे स्वयम् एव निवेशयेत्. 2.10.7 सव्येन bÃhunà चैनां परिरभ्य चषक-हस्तः((45)) सान्त्वयन् पाययेत्. जलानुपानं và खण्डक-खाद्यकम् अन्यद् và प्रकृति-सात्म्य-युक्तम् उभाव् अप्य् उपयुञ्जीयाताम्. 2.10.8 अच्छ-रसक-यूषम्((46)) अम्ल-यवागूं((47)) भृष्ट-मांसोपदंशानि((48)) पानकानि चूत-फलानि((49)) शुष्क-मांसं मातुलुङ्ग-चुक्रकाणि((50)) स:शर्कराणि((51)) च यथा:देश-सात्म्यं च. तत्र मधुरम् इदं मृदु विशदम् इति च विदश्य विदश्य तत् तद् उपहारेत्. 2.10.9 हर्म्य-तल-स्थितयोर् và चन्द्रिकासेवनार्थम् आसनम्. तत्रानुकूलाभिः कथाभिर् अनुवर्तेत. तद्-अङ्क-संलीनायाश् चन्द्रमसं paÓyantyà नक्षत्र-पङ्क्ति-व्यक्ती: करणम्. अरुन्धती-ध्रुव-सप्तर्षि-माला-दर्शनं च. 2.10.9c इति रतावसानिकम्. 2.10.10 तत्रैतद् भवति. 2.10.10v अवसाने ऽपि च प्रीतिर् उपचारैर् उपस्कृता. स:विस्रम्भ-कथा-योगै रतिं जनयते पराम्.. 2.10.11v परस्पर-प्रीति-करैर् आत्म-भावानुवर्तनैः. क्षणात् क्रोध-परावृत्तैः क्षणात् प्रीति-विलोकितैः.. 2.10.12v हल्लीसक-krŬanakair((52)) गायनैर् लाट-रासकैः. राग-लोलार्द्र-नयनैश् चन्द्र-मण्डल-वीक्ष्णैः.. 2.10.13v1 आद्ये संदर्शने जाते पूर्वं ये स्युर् मनोरथाः. पुनर्-वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः.. 2.10.13v2 कीर्तनान्ते च रागेण परिष्वङ्गैः स:चुम्बनैः. तैस् तैश् च भावैः संयुक्तो यूनो रागो vivardhate.. section (प्रकरण)21((53)) 2.10.14 [1]रागवद् [2]आहार्य-रागं [3]कृत्रिम-रागं [4]व्यवहित-रागं [5]पोटा-रतं [6]खल-रतम् [7]a:यन्त्रित-रतम् इति रत-विशेषाः. 2.10.15 संदर्शनात् प्रभृत्य् उभयोर् अपि प्रवृद्ध-रागयोः प्रयत्न-कृते समागमे प्रवास-प्रत्यागमने và कलह-वियोग-योगे तद् [1]रागवत्. 2.10.16 तत्रात्माभिप्रायाद् यावद्-अर्थं च प्रवृत्तिः. 2.10.17 मध्यस्थ-रागयोर् आरब्धं यद् अनुरज्यते तद् [2]आहार्य-रागम्. 2.10.18 तत्र चातुःषष्टिकैर् योगैः सात्म्यानुविद्धैः संधुक्ष्य संधुक्ष्य रागम् प्रवर्तेत. 2.10.19 तत् कार्य-हेतोर् अन्यत्र सक्तयोर् và [3]कृत्रिम-रागम्. 2.10.20 तत्र समुच्चयेन yogä शास्त्रतः पश्येत्. 2.10.21 पुरुशस् तु हृदय-प्रियाम् अन्यां मनसि निधाय व्यवहरेत्. संप्रयोगात् प्रभृति रतिं यावत्. अतस् तद् [4]व्यवहित-रागम्. 2.10.22 न्यूनायां कुम्भ-दास्यां परिचारिकायां và यावद्-अर्थं संप्रयोगस् तत् [5]पोटा-रतम्(( 54)). 2.10.23 तत्रोपचरान् नाद्रियेत. 2.10.24 tathà veÓyÃyà ग्रामीणेन सह यावद्-अर्थम् [6]खल-रतम्. 2.10.25 ग्राम-व्रज-प्रत्यन्त-योषिद्भिश् च नागरस्य. 2.10.26 उत्पन्न-विस्रम्भयोश् च परस्परानुकूल्याद् [7]a:यन्त्रित-रतम्. 2.10.26c इति रतानि. section (प्रकरण)22((55)) 2.10.27 वर्धमाण-praïayà तु nayikà सपत्नी-नाम-ग्रहणं तद्-आश्रयम् आलापं và गोत्र-स्खलितं và न मर्षयेत्. नायक-व्यलीकं च. 2.10.28 तत्र सु:भृशः कलहो रुदितम् आयासः शिरो-रुहाणाम् अवक्षोदनं((56)) प्रहणनम् आसनाच् छयनाद् và मह्यां पतनं माल्य-भूषणावमोक्षो भूमौ शय्या((57)) च. 2.10.29 तत्र युक्त-रूपेण sÃmnà पाद-पतनेन và प्रसन्न-मनास् ताम् अनुनयन्न् उपक्रम्य शयनम् आरोहयेत्..2.10.30 तस्य च वचनम् उत्तरेण योजयन्ती विवृद्ध-krodhà स:कच-ग्रहम् अस्यास्यम् उन्नमय्य पादेन बाहौ शिरसि वक्षसि पृष्ठे và सकृद् द्विस् त्रिर् हन्यात्. द्वार-देशं गच्छेत्. तत्रोपविश्याश्रु-करणम् इति. 2.10.31 अति:क्रुद्धापि तु न द्वार-देशाद् भूयो गच्छेत्. दोषवत्त्वात्. इति दत्तकः. तत्र युक्तितो 'nun~ÅyamÃnà प्रसादम् आकाङ्क्षेत्. प्रसन्नापि तु स:कषायैर्((58)) एव वाक्यैर् एनं तुदतीव प्रसन्न-रति-काङ्क्षिणी नायकेन परिरभ्येत. 2.10.32 स्व-bhavanasthà तु निमित्तात् kalahità तथा:विद-चेष्टैव नायकम् अभिगच्छेत्. 2.10.33 तत्र पीठमर्द-विट-विदूषकैर् नायक-प्रयुक्तैर् उपशमित-रोषा तैर् evÃninÅtà तैः सहैव तद्-भवनम् अधिगच्छेत्. तत्र च वसेत्. 2.10.33c इति प्रणय-कलहः. 2.10.34 भवन्ति चात्र श्लोकाः. 2.10.34v एवम् एतां चतुःषष्टिं बाभ्रव्येण प्रकीर्तिताम्. प्रयुञ्जानो वर-स्त्रीषु सिद्धिं गच्छति नायकः.. 2.10.35v ब्रुवन्न् अपि अन्य-शास्त्राणि चतुःषष्टि-विवर्जितः. विद्वत्-संसदि नात्य्:अर्थं कथासु परिपूज्यते.. 2.10.36v वर्जितो ऽप्य् अन्य-विज्ञानैर् etayà यस् त्व् अलंकृतः. स गोष्ठ्यां नर-नारीणां कथास्व् अग्रं विगाहते((59)).. 2.10.37v विद्वद्भिः पूजिताम् एनां खलैर् अपि सु:पूजितम्. पूजितां गणिका-सङ्घैर् नन्दिनीं को न पूजयेत्.. 2.10.38v नन्दिनी सु:bhagà siddhà सु:भगं-करणीति च. नारी-प्रियेति चाचार्यैः शास्त्रेष्व् एषा निरुच्यते.. 2.10.39v कन्याभिः पर-योषिद्भिर् गणिकाभिश् च भावतः. वीक्ष्यते बहु-मानेन चतुःषष्टि-विचक्षणः.. 2.10c इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीये ऽधिकरणे रतारम्भावसानिकं रत-विशेषाः प्रणय-कलहश् च दशमो ऽध्यायः. आदितः पञ्चदशः..लिव्रे 3 कन्या-संप्रयुक्तकं तृतीयम् अधिकरणम् ************************************************************************** le‡on 1 prathamo 'dhyÃya÷ section (प्रकरण)23 [वरण-संविधान-प्रकरणम्] 3.1.1 स:वर्नायाम् अन्:अन्यपूर्वायां शास्त्रतो ऽधिगतायां धर्मो ऽर्थः पुत्राः संबन्धः पक्ष-वृद्धिर् अन्:उपस्कृता((60)) रतिश् च((61)). 3.1.2 तस्मात् कन्याम् अभिजनोपेतां माता-पितृमतीं त्रि-वर्षात् प्रभृति न्यून-वयसं श्लाघ्याचारे धनवति पक्षवति कुले संबन्धि-प्रिये संबन्धिभिर् आकुले प्रसूतां प्रभूत-मातृ-पितृ-पक्षां रूप-शील-लक्षण-संपन्नाम् a:न्यूनाधिका:विनष्ट-दन्त-नख- कर्ण-केषाक्षि-स्तनीम् a:रोगि-प्रकृति-शरीरां तथा:विध एव Órutavä शीलयेत्((62)). 3.1.3 yà g­hÅtvà कृतिनम् आत्मानं मन्येत न च समानैर् निन्द्येत तस्यां प्रवृत्तिर् इति घोटकमुखः. 3.1.4 tasyà वरणे माता-पितरौ संबन्धिनश् च प्रयतेरन्. मित्राणि च गृहीत-वाक्यान्य् उभय-संबद्धानि. 3.1.5 तान्य् अन्येषां वरयितॄणां दोषान् प्रत्यक्षान् आगमिकांश् च श्रावयेयुः. कौलान् पौरुषेयान् अभिप्राय-संवर्धकांश् च नायक-गुणान्. विशेषतश् च कन्या-मातुर् अनुकूलांस् तदात्वायति-युक्तान् दर्शयेयुः. 3.1.6 दैव-चिन्तक-रूपश् च शकुन-निमित्त-ग्रह-लग्न-बल-लक्षण-दर्शनेन नायकस्य भविष्यन्तम् अर्थ-संयोगं कल्याणम् अनुवर्णयेत्. 3.1.7 अपरे पुनर् अस्यान्यतो विशिष्टेन कन्या-लाभेन कन्या-मातरम् उन्मादयेयुः. 3.1.8 दैव-निमित्त-शकुनोपश्रुतीनाम् आनुलोम्येन कन्यां वरयेद् दद्याच् च. 3.1.9 न yad­cchayà केवल-मानुषायेति घोटकमुखः. 3.1.10 सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत्. 3.1.11 a:प्रशस्त-नामधेयां च गुप्तां दत्तां घोनां((63)) पृषताम्((64)) ऋषभां((65)) विनतां विकटां((66)) विमुण्डां((67)) शुचि-दूषितां((68)) सांकरिकीं((69)) राकां((70)) फलिनीं मित्रां स्वनुजां वर्षकरीं च वर्जयेत्. 3.1.12v नक्षत्राख्यां नदी-नाम्नीं वृक्ष-नाम्नीं च गर्हिताम्. ल-कार-रेफोपान्तां च वरणे परिवर्जयेत्.. 3.1.13 यस्यां मनश्-चक्षोर् निबन्धस् तस्याम् ऋद्धिः. नेतराम् आद्रियेत. इत्य् एके. 3.1.14 तस्मात् प्रदान-समये कन्याम् उदार-वेषां स्थापयेयुः. अपराह्णिकं च. नित्यं प्रासाधितायाः सखीभिः सह krŬÃ. यज्ञ-विवाहादिषु जन-संद्रावेषु प्रायत्निकं दर्शनम्. तथोत्सवेषु च. पण्य-स:धर्मत्वात्. 3.1.15 वरणार्थम् उपगतांश् च भद्र-दर्शनान् प्रदक्षिण-वाचश् च तत्-संबन्धि-सङ्गतान् पुरुषान् मङ्गलैः प्रतिगृह्णीयुः. 3.1.16 कन्यां चैषाम् अलंकृताम् अन्यापदेशेन दर्शयेयुः. 3.1.17 दैवं परीक्षणं चावधिं स्थापयेयुः. à प्रदान-निश्चयात्. 3.1.18 स्नानादिषु niyujyamÃnà वरयितारः सर्वं भविष्यतीत्य् uktvà न तद्-अहर् एवाभ्युपगच्छेयुः. 3.1.19 देश-प्रवृत्ति-सात्म्याद् và ब्राह्म-प्राजापत्यार्ष-दैवानाम् अन्यतमेन विवाहेन शास्त्रतः परिणयेत्. 3.1.19c इति वरणविधानम्((71)). section (प्रकरण)24 3.1.20 भवन्ति चात्र श्लोकाः. 3.1.20v समस्याद्याः सह-krŬà विवाहाः सङ्गतानि च. समानैर् एव कर्याणि नोत्तमैर् नापि वाधमैर्.. 3.1.21v कन्यां g­hÅtvà वर्तेत प्रेष्यवद् यत्र नायकः. तं विद्याद् उच्च-संबन्धं परित्यक्तं मनस्विभिः.. 3.1.22v स्वामिवद् विचरेद् यत्र बान्धवैः स्वैः पुरस्:कृतः. a:श्लाघ्यो हीन-संबन्धः सो ऽपि सद्भिर् विनिन्द्यते.. 3.1.23v परस्पर-sukhÃsvÃdà krŬà यत्र प्रयुज्यते. विशेषयन्ती चान्योन्यं संबन्धः स विधीयते.. 3.1.24v कृत्वापि चोच्च-संबन्धं पश्चाज् ज्ञातिषु संनमेत्. न त्व् एव हीन-संबन्धं कुर्यात् सद्भिर् विनिन्दितम्((72)).. 3.1 इति श्रीवात्स्यायनीये काम-सूत्रे सांप्रयोगिके तृतीये ऽधिकरणे वरण-विधानं संबन्ध-निश्चयश् च प्रथमो ऽध्यायः. ************************************************************************** le‡on 2 dvitÅyo 'dhyÃya÷ section (प्रकरण)25 कन्या-विस्रम्भण-प्रकरणम्..3.2.1 संगतयोस् त्रि-रात्रम् अधः Óayyà ब्रह्मचर्यं क्षार-लवण-वर्जम् आहारस् tathà सप्ताहं सतूर्य-मङ्गल-स्नानं प्रसाधनं सह-भोजनं च प्रेक्षा संबन्धिनां च पूजनम्. इति सार्ववर्णिकम्. 3.2.2 तस्मिन्न् एतां निशि वि:जने मृदुभिर् उपचारैर् उपक्रमेत. 3.2.3 त्रि-रात्रम् a:वचनं हि स्तम्भम् इव नायकं पश्यन्ती kanyà निर्विद्येत परिभवेच् च तृतीयाम् इव प्रकृतिम्. इति बाभ्रवीयाः. 3.2.4 उपक्रमेत विस्रम्भयेच् च न तु ब्रह्मचर्यम् अतिवर्तेत. इति वात्स्यायानः. 3.2.5 उपक्रममाणश् च न प्रसह्य किं चिद् आचरेत्. 3.2.6 कुसुम-स:धर्माणो हि योषितः सु:कुमारोपक्रमाः. तास् त्व् अन्:अधिगत-विश्वासैः प्रसभम् उपक्रम्यमाणः संप्रयोग-द्वेषिण्यो भवन्ति. तस्मात् साम्नैवोपचरेत्. 3.2.7 युक्त्यापि तु यतः प्रसरम् उपलभेत् तेनैवानु प्रविशेत्. 3.2.8 तत्-प्रियेणालिङ्गेनाचरितेन नाति:कालत्वात्. 3.2.9 पूर्व-कायेण चोपक्रमेत्. विषह्यत्वात्. 3.2.10 दीपालोके vigìha-यौवनायाः पूर्व-संस्तुतायाः. bÃlÃyà a:पूर्वायाश् चान्धकारे. 3.2.11 अङ्गी-कृत-परिष्वङ्गायाश् च वदनेन ताम्बूल-दानम्. तद्-a:प्रतिपद्यमानां च सान्त्वनैर् वाक्यैः शपथैः प्रतियाचितैः पाद-पतनैश् च ग्राहयेत्. vrŬÃ-युक्तापि योषिद् अत्य्:अन्त-क्रुद्धापि न पाद-पतनम् अतिवर्तते इति सार्वत्रिकम्. 3.2.12 तद्-दान-प्रसङ्गेण मृदु विशदम् a:काहलम् अस्याश् चुम्बनम्. 3.2.13 तत्र सिद्धाम् आलापयेत्. 3.2.14 तच्-छ्रवणार्थं यत् किं चिद् अल्पाक्षरम् अभिधेयम् a:जानन्न् इव पृच्छेत्. 3.2.15 तत्र निष्:प्रतिपत्तिम् अन्:उद्वेजयन् सान्त्वना-युक्तं बहुश एव पृच्छेत्. 3.2.16 यत्रापि a:वदन्तीं निर्बध्नीयात्. 3.2.17 sarvà एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते. न तु लघु-मिश्राम् अपि वाचं वदन्ति. इति घोटकमुखः. 3.2.18 nirbadhyamÃnà तु शिरः-कम्पेन प्रतिवचनानि योजयेत्. कलहे तु न शिरः कम्पयेत्. 3.2.19 इच्छसि मां नेच्छसि và किं ते ऽहम् रुचितो न रुचितो वेति p­«Âà चिरं sthitvà nirbadhyamÃnà तद्-आनुकुल्येन शिरः कम्पयेत्. prapa¤cyamÃnà तु विवदेत्. 3.2.20 saæstutà चेत् सखीम् अनुकूलाम् उभयतो ऽपि विस्रब्धां ताम् antarà k­tvà कथां योजयेत्. तस्मिन्न् अधो-मुखी विहसेत्. तां चाति:वादिनीम् अधिक्षिपेद् विवदेच् च. sà तु परिहासार्थम् इदम् अनयोक्तम् इति चानुक्तम् अपि ब्रूयात्. तत्र ताम् अपनुद्य प्रतिवचनार्थम् abhyarthyamÃnà तूष्णीम् आसीत. nirbadhyamÃnà तु नाहम् एवं ब्रवीमीत्य् a:व्यक्ताक्षरम् अन्:अवसितार्थं वचनं ब्रूयात्. नायकं तु विहसन्ती kadà चित् कटाक्षैः प्रेक्षेत. इत्य् आलाप-योजनम्. 3.2.21 एवं जात-paricayà चा:निर्वदन्ती तत्-समीपे याचितं ताम्बूलं विलेपनं स्रजं निदध्यात्. उत्तरीये वास्य निबध्नीयात्. 3.2.22 यथा:युक्ताम् आच्छुरितकेन((73)) स्तन-मुकुलयोर्((74)) उपरि स्पृशेत्. 3.2.23 वार्यमाणश् च त्वम् अपि मां परिष्वजस्व ततो नैवम् आचरिष्यामीति sthityà परिष्वञ्जयेत्. स्वं च हस्तम् à नाभिदेशात् प्रसार्य निर्वर्तयेत्. क्रमेण चैनाम् उत्सङ्गम् आरोप्याधिकम् अधिकम् उपक्रमेत्. a:प्रतिपद्यमानां च भीषयेत्. 3.2.24 अहं खलु तव दन्तपदान्य् अधरे करिष्यामि स्तन-पृष्ठे च नख-पदम्. आत्मनश् च स्वयं k­tvà tvayà कृतम् इति ते सखी-जनस्य पुरतः कथयिष्यामि. sà त्वं किम् अत्र वक्ष्यसीति बाल-विभीषिकैर् बाल-प्रत्यायनैश् च शनैर् एनां प्रतारयेत्. 3.2.25 द्वितीयस्यां तृतीयस्यां च रात्रौ किं चिद् अधिकं विस्रम्भितां हस्तेन योजयेत्. 3.2.26 सर्वाङ्गिकं चुम्बनम् उपक्रमेत. 3.2.27 ऊर्वोश् चोपरि विन्यस्त-हस्तः संवाहन-क्रियायां सिद्धायां क्रमेणोरु-मूलम् अपि संवाहयेत्. निवारिते संवाहने को दोष इत्य् आकुलयेद् एनाम्. तच् च स्थिरी:कुर्यात्. तत्र siddhÃyà गुह्य-देशाभिमर्शनम्. 3.2.28 रशन-वियोजनं नीवी-विस्रंसनं वसन-परिवर्तनम् ऊरु-मूल-संवाहनं च. एते चास्यान्यापदेशाः. युक्त-यन्त्रां रञ्जयेत्. न त्व् a:काले व्रत-खण्डनम्. 3.2.29 अनुशिष्याच् च. आत्मानुरागं दर्शयेत्. मनोरथांश् च पूर्व-कालिकान् अनुवर्णयेत्. आयत्यां च तद्-आनुकूल्येन प्रवृत्तिं प्रतिजानीयात्. स:पत्नीभ्यश् च साध्वसम् अवच्छिन्द्यात्. कालेन च क्रमेण विमुक्त-कन्या-भावाम् अन्:उद्वेजयन्न् उपक्रमेत. इति कन्या-विस्रम्भनम्. 3.2.30 भवन्ति चात्र श्लोकाः. 3.2.30v एवं चित्तानुरागो बालाम् उपायेन प्रसाधयेत्. तथास्य sÃnuraktà च सु:visrabdhà प्रजायते.. 3.2.31v नत्य्:अन्तम् आनुलोम्येन न चाति:प्रातिलोम्यतः. सिद्धिं गच्छति कन्यासु तस्मान् मध्येन साधयेत्.. 3.2.32v आत्मनः प्रीति-जननं योषितां मान-वर्धनम्. कन्या-विस्रम्भणं वेत्ति यः स तासां प्रियो भवेत्.. 3.2.33v अति:लज्जान्वीतेत्य् एवं यस् तु कन्याम् उपेक्षते. सो ऽन्:अभिप्राय-वेदीति पशुवत् परिभूयते...3.2.34v sahasà वाप्य् upakrÃntà कन्या-चित्तम् a:विन्दता. भयं वित्रासम् उद्वेगं सद्यो द्वेषं च गच्छति.. 3.2.35v sà प्रीति-योगम् a:prÃptà तेनोद्वेगेन दूषिता. पुरुष-द्वेषिणी và स्याद् vidvi«Âà và ततो ऽन्य-गा((75)).. 3.2 इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-संप्रयुक्तके तृतीये ऽधिकरणे कन्या-विस्रम्भणं द्वितीयो ऽध्यायः. ************************************************************************** le‡on 3 t­tÅyo 'dhyÃya÷ section (प्रकरण)26 बालोपक्रमणम् 3.3.1 धन-हीनस् तु गुण-युक्तो ऽपि मध्यस्थ-गुणो हीनापदेशो và सधनो và प्रातिवेश्यः मातृ-पितृ-भ्रातृषु च परतन्त्रः बाल-वृत्तिर् उचित-प्रवेशो và कन्याम् अलभ्यत्वान् न वरयेत्. 3.3.2 बाल्यात् प्रभृति चैनां स्वयम् एवानुरञ्जयेत्. 3.3.3 तथा-युक्तश् च मातुल-कुलानुवर्ती दक्षिणपथे बाल एव mÃtrà pitrà च वियुक्तः परिभूत-कल्पो धनोत्कर्षाद् a:लभ्यां मातुल-दुहितरम् अन्यस्मै và पूर्व-दत्तां साधयेत्. 3.3.4 अन्याम् अपि बाह्यां स्पृहयेत्. 3.3.5 बालायाम् एवं सति धर्माधिगमे संवननं((76)) श्लाघ्यम् इति घोटकमुखः. 3.3.6 tayà सह पुष्पावचयं ग्रथनं गृहकं दुहितृका-krŬÃyojanaæ भक्त-पान-करणम् इति कुर्वीत. परिचयस्य वयसश् चानुरूप्यात्. 3.3.7 आकर्ष-krŬà पट्टिका-krŬà मुष्टि-द्यूत-क्षुल्लकादि-द्यूतानि मध्यमाङ्गुलि-ग्रहणं षट्-pëÃïakÃdÅni च देश्यानि तत्:सात्म्यात् तद्-अप्त-दास-चेटिभिस् tayà च sahÃnukrŬeta. 3.3.8 क्ष्वेदितकानि सु:निमिलित-काम् आरब्धिकां लवण-वीथिकाम् अनिल-tìitakÃæ गोधूम-पञ्जिकाम् अङ्गुलि-tìikÃæ सखीभिर् अन्यानि च देश्यानि. 3.3.9 यां च विश्वास्याम् अस्यां मन्येत tayà सह निर्:अन्तरां प्रीतिं कुर्यात्. परिचयांश् च बुध्येत. 3.3.10 धात्रेयिकां चास्याः प्रिय-हिताभ्याम् अधिकम् उपगृह्णीयात्. sà हि prÅyamÃïà विदिताकाराप्य् a:प्रत्यादिशन्ती तं तां च योजयितुं शक्नुत्यात्. अन्:अभिहितापि प्रत्याचार्यकम्. 3.3.11 a:विदिताकारापि हि गुणान् एवानुरागात् प्रकाशयेत्. yathà प्रयोज्यानुरज्येत. 3.3.12 यत्र यत्र च कौतुकं प्रयोज्यायास् तद् अनु प्रविश्य साधयेत्. 3.3.13 krŬanaka-द्रव्याणि यान्य् a:पूर्वाणि यान्य् अन्यासां विरलशो विद्येरंस् तान्य् asyà a:यत्नेन संपादयेत्. 3.3.14 तत्र कन्दुकम् अन्:एक-भक्ति-चित्रम् अल्प-कालान्तरितम् अन्यद् अन्यच् च संदर्शयेत्. tathà सूत्र-दारु-गवल-गज-दन्तमयीर् duhit­kà मधूच्छिष्ट-पिष्ट-मृन्मयीश् च. 3.3.15 भक्त-पाकार्थम् asyà महानसिकस्य च दर्शनम्. 3.3.16 këÂha-मेढ्रकयोश् च संयुक्तयोश् च स्त्री-पुंसयोर् अजैडकानां((77)) देव-कुल-गृहकाणां च शुक-परभृत-मदन-सारिका-लाव-कुक्कुट-तिरि-पिञ्जरकाणां च विचित्राकृति-संयुक्तानां जल-भाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानाम् अलक्तक-मनःशिला-हरिताल-हिङ्गुलक-श्यामवर्णकादीनां tathà चन्दन-कुङ्कुमयोः पूग-फलानां पत्त्राणां काल-युक्तानां च सक्ति-विषये प्रच्छन्नं दानं प्रकाश-द्रव्याणां च प्रकाशम्. yathà च सर्वाभिप्राय-संवर्धकम् एनं मन्येत tathà प्रयतितव्यम्. 3.3.18 प्रछन्न-दानस्य तु कारणम् आत्मनो गुरु-जनाद् भयं ख्यापयेत्. देयस्य चान्येन स्पृहणीयत्वम् इति. 3.3.19 वर्धमानानुरागं चाख्यानके मनः कुर्वतीम् अन्वर्थाभिः कथाभिश् चित्त-हारिणीभिश् च रञ्जयेत्. 3.3.20 विस्मयेषु प्रसह्यमानाम् इन्द्र-जालैः प्रयोगैर् विस्मापयेत्. कलासु कौतुकिनीं तत्-कौशलेन गीत-प्रियां श्रुति-हरैर् गीतैः. आश्व-युज्याम् अष्टमी-चन्द्रके कौमुद्याम् उतसवेषु यात्रायां ग्रहणे गृहाचारे và विचित्रैर् ÃpŬai÷ कर्ण-पत्त्र-भङ्गैः सिक्थक-प्रधानैर् वस्त्राङ्गुलीयक-भूषण-दानैश् च. नो चेद् दोष-कराणि मन्येत. 3.3.21 अन्य-पुरुष-viÓe«Ãbhij¤atayà धात्रेयिकास्याः पुरुष-प्रवृत्तौ चातुः-षष्टिकान् योगान् ग्राहयेत्. 3.3.22 तद्-ग्रहणोपदेशेन च प्रयोज्यायां रति-कौशलम् आत्मनः प्रकाशयेत्. 3.3.23 उदार-वेषश् च स्वयम् अन्:उपहत-दर्शनश् च स्यात्. भावं च कुर्वतीम् इङ्गिताकारैः सूचयेत्. 3.3.24 यवतयो हि संसृष्टम् अभीक्ष्ण-दर्शनं च पुरुषं प्रथमं कामयन्ते. kÃmayamÃnà अपि तु नाभियुञ्जत इति प्रायो:वादः. 3.3.24c इति बालायाम् उपक्रमाः((78)). section (प्रकरण)27 3.3.25 तान् इङ्गिताकारान् वक्ष्यामः((79))..3.3.26 संमुखं तं तु न वीक्षते. vÅk«ità vrŬÃæ दर्शयति. रुच्यम् आत्मनो ऽङ्गम् अपदेशेन प्रकाशयति. प्रमत्तं प्रच्छन्नं नायकम् अतिक्रान्तं च वीक्षते. 3.3.27 p­«Âà च किं चित् स:स्मितम् a:व्यक्ताक्षरम् अन्:अवसितार्तं च मन्दं मन्दम् अधो-मुखी कथयति. तत्-समीपे चिरं स्थानम् अभिनन्दति. दूरे sthità पश्यतु माम् इति manyamÃnà परिजनं स:वदन-विकारम् Ãbhëate. तं देशं न मुञ्चति. 3.3.28 यत् किं चिद् d­«Âvà विहसितं करोति. तत्र कथाम् अवस्थानार्थम् अनुबध्नाति. बालस्याङ्क-गतस्यालिङ्गनं चुम्बनं च करोति. परिचारिकायास् तिलकं च रचयति. परिजनान् अवष्टभ्य तास् ताश् च lÅlà दर्शयति. 3.3.29 तन्-मित्रेषु विश्वासिति. वचनं चैषां बहु मन्यते करोति च. तत्-परिचारकैः सह प्रीतिं संकथां द्यूतम् इति च करोति. स्व-कर्मसु च प्रभविष्णुर् इवैतान् नियुङ्क्ते. तेषु च नायक-संकथाम् अन्यस्य कथयत्स्व् अवहितातां शृणोति. 3.3.30 dhÃtreyikà codità नायकयोदवसितं प्रविशति. ताम् antarà k­tvà तेन सह द्यूतं krŬÃm आलापं चायोजयितुम् इच्छति. अन्:alaæk­tà दर्शन-पथं परिहरति. कर्ण-पत्त्रम् अङ्गुलीयकं स्रजं và तेन yÃcità स:धीरम् एव गात्राद् अवतार्य sakhyà हस्ते ददाति. तेन च दत्तं नित्यं धारयति. अन्य-वर-संकथासु vi«aïïà भवति. तत्-पक्षकैश् च सह न संसृज्यत इति. 3.3.31 भवतश् चात्र श्लोकौ. 3.3.31v दृष्ट्वैतान् भाव-संयुक्तान् आकारान् इङ्गितानि च. कन्यायाः संप्रयोगार्थं तांस् तान् योगान् विचिन्तयेत्.. 3.3.32v बाल-krŬanakair bÃlà कलाभिर् यौवने स्थिता. vatsalà चापि saægrÃhyà विश्वास्य-जन-संग्रहात्((80)). 3.3c इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-संप्रयुक्तके तृतीये ऽधिकरणे bÃkopakramà इङिताकार-सूचनं तृतीयो ऽध्यायः. ************************************************************************** le‡on 4 caturtho 'dhyÃya÷. section (प्रकरण)28 एक-पुरुषाभियोग-प्रकरणम्. 3.4.1 दर्शितेङ्गिताकारां कन्याम् उपायतो ऽभियुञ्जीत. 3.4.2 द्यूते krŬanake«u च विवदमानः साकारम् अस्याः पाणिम् अवलम्बेत. 3.4.3 यथोक्तं च स्पृष्टकादिकम्((81)) आलिङ्गन-विधिं विदध्यात्. 3.4.4 पत्त्र-च्छेद्य-क्रियायां च स्वाभिप्राय-सूचकं मिथुनम् asyà दर्शयेत्. 3.4.5 एवम् अन्यद् विरलशो((82)) दर्शयेत्. 3.4.6 जल-krŬÃyÃæ तद्-दूरतो ऽप्सु निमग्नः समीपम् asyà gatvà sp­«Âvà चैनां तत्रैवोन्मज्जयेत्. 3.4.7 नवपत्त्रिकादिषु च स:विशेष-भाव-निवेदनम्. 3.4.8 आत्म-दुःखस्यानिर्वेदेन कथनम्. 3.4.9 स्वप्नस्य च भाव-युक्तस्यान्यापदेशेन. 3.4.10 प्रेक्षणके स्व-जन-समाजे và समीपोपवेशनम्. तत्रान्यापदिष्टं स्पर्शनम्. 3.4.11 अपाश्रयार्थं च चरणेन चरणस्य pŬanam. 3.4.12 ततः शनकैर् एकैकाम् अङ्गुलिम् अभिस्पृशेत्. 3.4.13 पादाङुष्ठेन च नखाग्राणि घट्टयेत्. 3.4.14 तत्र सिद्धः पदात् पदम् अधिकम् आकाङ्क्षेत्. 3.4.15 क्षान्त्य्-अर्थं च तद् एवाभ्यसेत्. 3.4.16 पाद-शौचे पादाङ्गुलि-संदंशेन तद्-अङ्गुलि-pŬanam. 3.4.17 द्रव्यस्य समर्पणे प्रतिग्रहे và तद्-गतो विकारः. 3.4.18 आचमनान्ते चोदकेनासेकः. 3.4.19 विजने तमसि च द्वन्द्वम् आसीनः क्षान्तिं कुर्वीत. समान-देश-शय्यायां च. 3.4.20 तत्र यथार्थम् अन्:उद्वेजयतो भाव-निवेदनम्. 3.4.21 विविक्ते च किं चिद् अस्ति कथयितव्यम् इत्य् uktvà निर्वचनं भावं च तत्रोपलक्षयेत्. yathà पारदारिके वक्ष्यामः. 3.4.22 विदित-भावस् तु व्याधिम् अपदिश्यैनां वार्ता-ग्रहणार्थं स्वम् उदवसितम् आनयेत्. 3.4.23 आगतायाश् च शिरः-pŬane नियोगः. पाणिम् अवलम्ब्य चाश्याः साकारं नयनयोर् ललाटे च निदध्यात्. 3.4.24 औशाधापदेशार्थं चास्याः कर्म विनिर्दिशेत्. 3.4.25 इदं tvayà कर्तव्यम्. न ह्य् एतद्-ऋते kanyÃyà अन्येन कार्यम् इति गच्छन्तीं पुनर् आगमनानुबन्धम् एनां विसृजेत्. 3.4.26 अस्य च योगस्य त्रिरात्रं त्रिसंध्यं च प्रयुक्तिः. 3.4.27 अभीक्ष्ण-दर्शनार्थम् आगतायाश् च गोष्ठीं वर्धयेत्. 3.4.28 अन्याभिर् अपि सह विश्वासनार्थम् अधिकम् अधिकं चाभियुञ्जीत. न तु vacà निर्वदेत्. 3.4.29 दूर-गत-भावो ऽपि हि कन्यासु न निर्वेदेन सिध्यातीति घोटकमुखः. 3.4.30 yadà तु बहु-सिद्धां मन्येत तदैवोपक्रमेत्..3.4.31 प्रदोषे निशि तमसि च योषितो मन्द-साध्वसाः((83)) सु:रत-व्यवसायिन्यो रागवत्यश् च भवन्ति. न तु पुरुषं प्रत्याचक्षते. तस्मात् तत्-कालं prayojayitavyà इति प्रायोवादः. 3.4.32 एक-पुरुषाभियोगानां त्व् a:संभवे g­hÅtÃrthayà dhÃtreyikayà sakhyà và तस्याम् अन्तर्:bhÆtayà तम् अर्थम् a:nirvadantyà सहैनाम् अङ्कम् आनाययेत्. ततो यथोक्तम् अभियुञ्जीत. 3.4.33 स्वां và परिचारिकाम् आदाव् एव सखीत्वेनास्याः प्रणिदध्यात्. 3.4.34 यज्ञे विवाहे यात्रायाम् उत्सवे व्यसने प्रेक्षणक-व्यापृते((84)) जने तत्र तत्र च दृष्टेङ्गिताकारां परीक्षित-भावाम् एकाकिनीम् उपक्रमेत. 3.4.35 न हि दृष्ट-bhÃvà योषितो देशे काले च प्रयुज्यमाना((85)) व्यावर्तन्त इति वात्स्यायनः. # 28 इत्य् एकपुरुषाभियोगः((86)). section (प्रकरण)29 3.4.36 मन्दापदेशा((87)) गुणवत्य् अपि kanyà धन-hÅnà कुलीनापि समानैर् a:yÃcyamÃnà मातापितृ-viyuktà và ज्ञाति-कुल-वर्तिनी và प्राप्त-yauvanà पाणि-ग्रहणं स्वयम् अभीप्सेत. 3.4.37 sà तु गुणवन्तं शक्तं सु:दर्शनं बाल-प्रीत्याभियोजयेत्. 3.4.38 यं và मन्येत मातापित्रोर् a:samÅk«ayà स्वयम् अप्य् अयम् इन्द्रिय-दौर्बल्यान् मयि प्रवर्तिष्यत इति प्रिय-हितोपचारैर् अभीक्ष्ण-संदर्शनेन च तम् आवर्जयेत्. 3.4.39 mÃtà चैनां सखीभिर् धात्रेयिकाभिश् च सह तद्-अभिमुखीं कुर्यात्. 3.4.40 पुष्प-गन्ध-ताम्बूल-hastÃyà वि:जने वि:काले च तद्-उपस्थानम्. कला-कौशल-प्रकाशने và संवाहने शिरसः pŬane चउचित्य-दर्शनम्. प्रयोज्यस्य सात्म्य-युक्ताः कथा-योगाः बालायाम् उपक्रमेषु यथोक्तम् आचरेत्((88)). 3.4.41 न चैवान्तरापि((89)) पुरुषं स्वयम् अभियुञ्जीत. स्वयम् अभियोगिनी हि युवतिः सौभाग्यं जहातीत्य् आचार्याः. 3.4.42 तत्-प्रयुक्तानां त्व् अभियोगानाम् आनुलोम्येन ग्रहणम्. 3.4.43 परिष्वक्ता((90)) च न विकृतिं भजेत्. श्लक्ष्णम्((91)) आकारम् a:जानतीव प्रतिगृहीयात्. वदन-ग्रहणे बलात्-कारः. 3.4.44 रति-भावनाम् अभ्यर्थ्यमानायाः कृच्छ्राद् गुह्य-संस्पर्शनम्. 3.4.45 अभ्यर्थितापि nÃtiviv­tà स्वयं स्यात्. अन्यत्रा:निश्चय-कालात्((92)). 3.4.46 yadà तु मन्येतानुरक्तो मयि न व्यावर्तयिष्यत इति तदैवैनम् अभियुञ्जानं बाल-भाव- मोक्षाय त्वरेत्. 3.4.47 विमुक्त-कन्या-bhÃvà च विश्वास्येषु प्रकाशयेत्. 3.4.47c इति प्रयोज्यस्योपावर्तनम्((93)). section (प्रकरण)30 3.4.48 भवन्ति चात्र श्लोकाः. 3.4.48v kanyÃbhiyujyamÃnà तु यं मन्येताश्रयं सुखम्. अनुकूलं च वश्यं च तस्य कुर्यात् परिग्रहम्.. 3.4.49v अन्:अपेक्ष्य गुणान् यत्र रूपम् औचित्यम् एव च. कुर्वीत धन-लोभेन पतिं सापत्नकेष्व् अपि.. 3.4.50v तत्र युक्त-गुणं वश्यं शक्तम् बलवद् अर्थिनम्. उपायैर् अभियुञ्जानं kanyà न प्रतिलोभयेत्.. 3.4.51v वरं वश्यो दरिद्रो ऽपि निर्:गुणो ऽप्य् आत्म-धारणः. गुणैर् युक्तो ऽपि न त्व् एवं बहु-साधारणः.. 3.4.52v प्रायेण धनिनां dÃrà बहवो निर्:अवग्रहाः. बाह्ये सत्य् उपभोगे ऽपि nirvisrambhà बहिः-सुखाः.. 3.4.53v नीचो यस् त्व् अभियुञ्जीत पुरुषः पलितो ऽपि वा. वि:देश-गति-शीलश् च न स संयोगम् अर्हति.. 3.4.54v यदृच्छयाभियुक्तो यो दम्भ-द्यूताधिको ऽपि. स:पत्नीकश् च सापत्यो न स संयोगम् अर्हति.. 3.4.55v गुण-साम्ये ऽभियोक्तॄणाम् एको varayità वरः. तत्राभियोक्तरि श्रैष्ठ्यम् अनुरागात्मको हि सः((94)).. 3.4c इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-संप्रयुक्तके तृतीये ऽधिकरणे एक-puru«Ãbhiyogà अभियोगतश् च कन्यायाः प्रतिपत्तिश् चतुर्थो ऽध्यायः. ************************************************************************** le‡on 5 pa¤camo 'dhyÃya÷ section (प्रकरण)31 [विवाह-योग-प्रकरणम्] 3.5.1 प्राचुर्येण((95)) kanyÃyà विविक्त-दर्शनस्यालाभे धात्रेयिकां प्रिय-हिताभ्याम् उपगृह्योपसर्पेत्. 3.5.2 sà चैनाम् a:vidità नाम नायकस्य bhÆtvà तद्-गुणैर् अनुरञ्जयेत्. तस्याश् च रुच्यान् नायक-गुणान् भूयिष्ठम् उपवर्णयेत्. 3.5.3 अन्येषां वरयितॄणां दोषान् अभिप्राय-विरुद्धान् प्रतिपादयेत्..3.5.4 मातापित्रोश् च गुणान्:अभिज्ञतां लुब्धतां च चपलतां च बान्धवानाम्. 3.5.5 याश् cÃnyà अपि समान-जातीयाः कन्याः शकुन्तलाद्याः स्व-buddhyà भर्तारं प्राप्य saæprayuktà मोदन्ते स्म((96)) ताश् cÃsyà निदर्शयेत्. 3.5.6 महा-कुलेषु सापत्नकैर् bÃdhyamÃnà विद्विष्टाः दुःखिताः परित्यक्ताश् च दृश्यन्ते. 3.5.7 आयतिं चास्य वर्णयेत्. 3.5.8 सुखम् अन्:उपहतम् एक-चारितायां नायकानुरागं च वर्णयेत्. 3.5.9 स:मनोरथायाश् cÃsyà अपायं साध्वसं vrŬÃæ च हेतुभिर् अवच्छिन्द्यात्. 3.5.10 दूती-कल्पं च सकलम् आचरेत्((97)). 3.5.11 त्वाम् a:जानतीम् इव नायको बलाद् ग्रहीष्यतीति tathà सु:परिगृहीतं स्याद् इति योजयेत्. 3.5.12 प्रतिपन्नाम् अभिप्रेतावकाश-वर्तिनीं नायकः श्रोत्रियागाराद् अग्निम् आनय्य कुशान् आस्तीर्य यथा-स्मृति hutvà च त्रिः परिक्रमेत्. 3.5.13 ततो मातरि पितरि च प्रकाशयेत्. 3.5.14 अग्नि-sÃk«ikà हि vivÃhà न निवर्तन्त इत्य् आचार्य-समयः. 3.5.15 dÆ«ayitvà चैनां शनैः स्व-जने प्रकाशयेत्. 3.5.16 तद्-बान्धवाश् च yathà कुलस्याघं परिहरन्तो दण्ड-भयाच्((98)) च tasmà एवैनां दद्युस् tathà योजयेत्. 3.5.17 अन्:अन्तरं च प्रीत्य्-उपग्रहेण रागेण तद्-बान्धवान् प्रीणयेद्((99)) इति. 3.5.18 गान्धर्वेण विवाहेन và चेष्टेत. 3.5.19 a:प्रतिपद्यमानायाम् अन्तश्-चारिणीम् अन्यां कुल-प्रमदां पूर्व संसृष्टां प्रीयमाणां चोपगृह्य tayà सह विषह्यम् अवकाशम् एनाम् अन्य-कार्यापदेशेनानाययेत्. 3.5.20 ततः श्रोत्रियागाराद् अग्निम् इति समानं पूर्वेण((100)). 3.5.21 आसन्ने च विवाहे मातरम् अस्यास् तद्-अभिमत-दोषैर् अनुशयं((101)) ग्राहयेत्. 3.5.22 ततस् तद्-अनुमतेन प्रातिवेश्या-भावने((102)) निशि नायकम् आनाय्य श्रोत्रियागाराद् अग्निम् इति sam~Ãnaæ पूर्वेण. 3.5.23 भ्रातरम् asyà và समान-वयसं वेश्यासु पर-स्त्रीषु và प्रसक्तम् a:सुकरेण साहाय्य-दानेन प्रियोपग्रहश् च सु:दीर्घ-कालम् अनुरञ्जयेत्. अन्ते च स्वाभिप्रायं ग्राहयेत्. 3.5.24 प्रायेण हि युवानः समान-शील-व्यसन-वयसां वयस्यानाम् अर्थे जीवितम् अपि त्यजन्ति. ततस् तेनैवान्य-कार्यात् ताम् आनाययेत्. विषह्यं सावकाशम्((103)) इति समानं पूर्वेण. 3.5.25 अष्टमी-चन्द्रिकादिषु च dhÃtreyikà मदनीयम् एनां pÃyayitvà किं चिद् आत्मनः कार्यम् उद्दिश्य नायकस्य विषह्यं देशम् आनयेत्. तत्रैनां मदात् संज्ञाम् a:प्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण. 3.5.26 सुप्तां चैकचारिणीं धात्रेयिकां vÃrayitvà संज्ञाम् a:प्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण((104)). 3.5.27 ग्रामान्तरम् उद्यानं và गच्छन्तीं viditvà सु:संभृत-सहायो नायकस् tadà रक्षिणो वित्रास्य hatvà và कन्याम् अपहरेत्((105)). 3.5.27c इति विवाह-योगाः. 3.5.28v पूर्वः पूर्वः प्रधानं स्याद् विवाहो धर्मतः स्थितेः. पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः.. 3.5.29v vyƬhÃnÃæ हि विवाहानाम् अनुरागः फलं यतः. मध्यमो ऽपि हि सद्-योगो गान्धर्वस् तेन पूजितः.. 3.5.30v सुखत्वाद् a:बहु-क्लेशाद् अपि चावरणाद् इह. अनुरागात्मकत्वाच् च गान्धर्वः प्रवरो मतः((106)).. 3.5c इति श्रीवात्स्यायनीये काम-सूत्रे कन्या-संप्रयुक्तके तृतीये ऽधिकरणे विवाह-योगाः पञ्चमो ऽध्यायः..लिव्रे 4 भार्याधिकारिकं चतुर्थम् अधिकरणम्. ************************************************************************** le‡on 1 prathamo 'dhyÃya÷ section (प्रकरण)32 [एक-चारिणी-वृत्त-प्रकरणम्] 4.1.1 भार्यैकचरिणी gƬha-विश्रम्भा((107)) देववत् पतिम् आनुकुल्येन वर्तेत. 4.1.2 तन्-मतेन कुटुम्ब-चिन्ताम् आत्मनि संनिवेशयेत्. 4.1.3 वेश्म च शुचि सु:संमृष्ट-स्थानं विरचित-विविध-कुसुमं श्लक्ष्ण-भूमि-तलं हृद्य-दर्शनं((108)) त्रिषवणाचरित-बलि-कर्म पूजित-देवतायतनं कुर्यात्. 4.1.4 न ह्य् अतो ऽन्यद् गृहस्थानां चित्त-ग्राहकम् अस्तीति गोनर्दीयः. 4.1.5 गुरुषु भृत्य-वर्गेषु नायक-भगिनीषु((109)) तत्-पतिषु च यथार्हं प्रतिपत्तिः((110)). 4.1.6 परिपूतेषु च हरित-शाक-वप्रान् इक्षु-stambä जीरक-सर्षपाजमोद-शतपुष्पा-तमाल-गुल्मांश् च कारयेत्((111)). 4.1.7 कुब्जकामलक-मल्लिका-जाती-कुरण्टक-नवमालिका-तगर-नन्द्यावर्तजपा-गुल्मान् अन्यांश् च बहु-पुष्पान् बाल-कोशीरक-पातालिकांश् च वृक्ष-वाटिकायां च स्थण्डिलाणि मनो-ज्ञानि कारयेत्((112)). 4.1.8 मध्ये कूपं वापीं दीर्घिकां và खानयेत्. 4.1.9 भिक्षुकी-श्रमाणा-क्षपणा-कुलटा-कुहकेक्षणिका-मूल-कारिकाभिर् न संसृज्येत. 4.1.10 भोजने च रुचितम् इदम् अस्मै द्वेष्यम् इदं पथ्यम् इदम् a:पथ्यम् इदम् इति च विन्द्यात्. 4.1.11 स्वरं बहिर् उपश्रुत्य भवनम् आगच्छतः किं कृत्यम् इति ब्रुवती सज्जा((113)) भवन-मध्ये तिष्ठेत्. 4.1.12 परिचारिकम् अपनुद्य स्वयं पादौ प्रक्षालयेत्. 4.1.13 नायकस्य च न विमुक्त-भूषणं विजने संदर्शने तिष्ठेत्. 4.1.14 अति:व्ययम् a:सद्-व्ययं và कुर्वाणं रहसि बोधयेत्. 4.1.15 आवाहे विवाहे यज्ञे गमनं सखीभिः सह गोष्ठीं देवताभिगमन्म् इत्य् anuj¤Ãtà कुर्यात्. 4.1.16 सर्व-krŬÃsu च तद्-आनुलोम्येन प्रवृत्तिः. 4.1.17 पश्चात् संवेशनं पूर्वम् उत्थानम् अन्:अवबोधनं च सुप्तस्य. 4.1.18 महानसं च सु:गुप्तं स्याद् दर्शनीयं च. 4.1.19 नायकापचारेषु किं चित् kalu«ità नात्य्:अर्थं निर्वदेत्. 4.1.20 साधिक्षेप-वचनं त्व् एनं मित्र-जन-मध्य-स्थम् एकाकिनं वाप्य् उपालभेत. न च मूल-kÃrikà स्यात्. 4.1.21 न ह्य् अतो ऽन्यद् a:प्रत्यय-कारणम् अस्तीति गोनर्दीयः. 4.1.22 दुर्:व्याहृतं दुर्:निरीक्षितम् अन्यतो मन्त्रणं द्वार-देशावस्थानं निरीक्षणं và निष्कुटेषु((114)) मन्त्रणं विविक्तेषु चिरम् अवस्थानम् इति वर्जयेत्. 4.1.23 स्वेद-दन्त-पङ्क-दुर्:गन्धांश् च बुध्येतेति विराग-कारणम्. 4.1.24 बहु-भूषणं विविध-कुसुमानुलेपनं विविधाङ्ग-राग-समुज्ज्वलं वास इत्य् आभिगामिको वेषः. 4.1.25 प्रतनु-श्लक्ष्णाल्प-dukÆlatà परिमितम् आभरणं सु:gandhità नात्य्:उल्वणम्((115)) अनुलेपनम्. tathà शुक्लान्य् अन्यानि पुष्पाणीति वैहारिको वेषः. 4.1.26 नायकस्य व्रतम् उपवासं च स्वयम् अपि करणेनानुवर्तेत. वारितायां च नाहम् अत्र निर्बन्धनीयेति तद्-वचसो निवर्तनम्. 4.1.27 मृद्-विदल-këÂha-चर्म-लोह-भाण्डानां च काले सम्:अर्घ-ग्रहणम्((116)). 4.1.28 tathà लवण-स्नेहयोश् च गन्ध-द्रव्य-कटुक-भाण्डौषधानां च दुर्:लभानां भवनेषु प्रच्छन्नं निधानम्. 4.1.29 मूलकालुक-पालङ्की-दमनकाम्रातकैर्वारुक-त्रपु-सवार्ताक-कूष्माण्डालाबु-सूरण-शुकनासा- स्वयम्गुप्ता-तिल-पर्णिकाग्निमन्थ-लशुन-पलाण्डु-प्रभृतीनां सर्वौषधीनां च बीज-ग्रहणं काले वापश् च. 4.1.30 स्वस्य च सारस्य परेभ्यो नाख्यानं भर्तृ-मन्त्रितस्य च. 4.1.31 समानाश् च स्त्रियः kauÓalenojjvalatayà पाकेन मानेन तथोपचारैर् अतिशयीत. 4.1.32 सांवत्सरिकम् आयं संख्याय तद्-अनुरूपं व्ययं कुर्यात्. 4.1.33 भोजनावशिष्टाद् गो-रसाद् घृत-करणम् tathà तेल-गुडयोः. कर्पासस्य च सूत्र-कर्तनम् सूत्रस्य वानम्. शिक्य-रज्जु-पाश-वल्कल-संग्रहणम्. कुट्टन-कण्डनावेक्षणम्. आम-चामण्ड-तुषक-खकुट्य्-अङ्गाराणाम् उपयोजनम्. भृत्य-वेतन- भरण-ज्ञानम्. कृषि-पशु-पालन-चिन्ता-वाहन-विधान-योगाः. मेष-कुक्कुट-लावक- शुक-शारिका-परभृत-मयूर-वानर-मृगाणाम् अवेक्षणम्. दैवसिकाय-व्यय-पिण्डी- करणम् इति च विद्यात्. 4.1.34 तज्-जघन्यानां च जीर्ण-वाससां संचयस् तैर् विविध-रागैः शुद्धैर् và कृत-कर्मणां परिचारकाणाम् अनुग्रहो मानार्थेषु च दानम् अन्यत्र वोपयोगः..4.1.35 सुरा-कुम्भीनाम् आसव-कुम्भीनां च स्थापनं तद्-उपयोगः क्रय-विक्रयाव् आय-व्यायावेक्षणम्. 4.1.36 नायक-मित्राणां च स्रग्-अनुलेपन-ताम्बूल-दानैः पूजनं न्यायतः. 4.1.37 श्वश्रू-स्वशुर-paricaryà तत्-पारतन्त्र्यम् अन्:उत्तर-vÃdità परिमिता:प्रचण्डालाप-करणम् अन्:उच्चैर् हासः तत्-प्रिया:प्रियेषु स्व-प्रिया:प्रियेष्व् इव वृत्तिः. 4.1.38 भोगेष्व् अन्:उत्सेकः. 4.1.39 परिजने दाक्षिण्यम्. 4.1.40 नायकस्या:निवेद्य न कस्मै चिद् दानम्. 4.1.41 स्व-कर्मसु भृत्य-जन-नियमनम् उत्सवेषु चास्य पूजनम्. 4.1.41c इत्य् एकचारिणी-वृत्तम्((117)). section (प्रकरण)33 [प्रवास-चर्य्या-प्रकरणम्] 4.1.42 प्रवासे मङ्गल-mÃtrÃbharaïà देवतोपवास-parà वार्तायां sthità गृहान् अवेक्षेत. 4.1.43 Óayyà च गुरु-जन-मूले. तद्-abhimatà कार्य-निष्पत्तिः. नायकाभिमतानां चार्थानाम् अर्जने प्रतिसंस्कारे च यत्नः. 4.1.44 नित्य-नैमित्तिकेषु कर्मसूचितो व्ययः. तद्-आरब्धानां च कर्मणां समापने मतिः. 4.1.45 ज्ञाति-कुलस्यान्:अभिगमनम् अन्यत्र व्यसनोत्सवाभ्याम्((118)). तत्रापि नायक-parijanÃdhi«ÂhitÃyà नातिकालम् अवस्थानम् a:परिवर्तित-प्रवास-ve«atà च. 4.1.46 गुरु-जनानुज्ञातानां करणम् उपवासानाम्. परिचारकैः शुचिभिर् आज्ञाधिष्ठितैर् अनुमतेन क्रय-विक्रय-karmaïà सारस्यापूरणं तनू-करणं च Óaktyà व्ययानाम्. 4.1.47 आगते च prak­tisthÃyà एव प्रथमतो दर्शनं दैवत-पूजनम् उपहाराणां चाहरणम्. 4.1.47c इति प्रवास-चर्या((119)). 4.1.48 भवतश् चात्र श्लोकौ. 4.1.48v सद्-वृत्तम्((120)) अनुवर्तेत नायकस्य हितैषिणी. कुल-योषा पुनर्भूर् và veÓyà वाप्य् एकचारिणी.. धर्मम् अर्थं tathà कामं लभन्ते स्थानम् एव च. निः:सपत्नं च भर्तारं नार्यः सद्-वृत्तम् आश्रिताः.. 4.1c इति श्रीवात्स्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थे ऽधिकरणे एकचारिणी-वृत्तं प्रवास-cÃryà च प्रथमो ऽध्यायः. ************************************************************************** le‡on 2 dvitÅyo 'dhyÃya÷. section (प्रकरण)34 [ज्येष्ठादि-वृत्त-प्रकरणम्] 4.2.1 jìya-दौःशील्य-दौर्भाग्येभ्यः प्रजान्:उत्पत्तेर् आभीक्ष्ण्येन दारिकोत्पत्तेर् नायक-चापलाद् và सपत्न्य्-अधिवेदनम्. 4.2.2 तद् आदित एव भक्ति-शील-वैदग्ध्य-ख्यापनेन परिजिहीर्षेत्. प्रजा:नुत्पत्तौ च स्वयम् एव सापत्नके चोदयेत्. 4.2.3 adhividyamÃnà च यावच् छक्ति-योगाद् आत्मनो ऽधिकत्वेन स्थितिं कारयेत्. 4.2.4 आगतां चैनां भगिनीवद् ईक्षेत. नयक-विदितं च प्रादोषिकं विधिमतीव यत्नाद् अस्याः कारयेत्. सौभाग्यजं वैकृतम् उत्सेकं vÃsyà नाद्रियेत. 4.2.5 भर्तरि प्रमाद्यन्तीम् उपेक्षेत. यत्र मन्येतार्थम् इयं स्वयम् अपि प्रतिपत्स्यत इति तत्रैनाम् आदरत एवानुशिष्यात्. 4.2.6 नायक-संश्रवे च रहसि विशेषान् अधिकान् दर्शयेत्. 4.2.7 तद्-अपत्येस्व् a:विशेषः. परिजन-वर्गे ऽधिकानुकम्पा. मित्र-वर्गे प्रीतिः. आत्म-ज्ञातिषु नात्य्:आदरः. तज्-ज्ञातिषु चाति:संभ्रमः. 4.2.8 बह्वीभिस् त्व् adhivinnà a:vyavahitayà संसृज्येत. 4.2.9 यां तु नायको ऽधिकां चिकीर्षेत् तां भूत-पूर्व-subhagayà प्रोत्साह्य कलहयेत्. 4.2.10 ततश् चानुकम्पेत. 4.2.11 ताभिर् एकत्वेनाधिकां चिकिर्षीतां स्वयम् a:vivadamÃnà दुर्:जनी:कुर्यात्. 4.2.12 नायकेन तु कलहिताम् एनां पक्षपातावलम्बनोपबृम्हिताम् आश्वासयेत्. 4.2.13 कलहं च वर्धयेत्. 4.2.14 मन्दं và कलहम् उपलभ्य स्वयम् एव संधुक्षयेत्. 4.2.15 यदि नायको ऽस्याम् अद्यापि सानुनय इति मन्येत tadà स्वयमेव सन्धौ प्रयतेत. 4.2.15c इति ज्येष्ठा-वृत्तम्((121)). section (प्रकरण)35 4.2.16 kani«Âhà तु मातृवत् स:पत्नीं पश्येत्. 4.2.17 ज्ञाति-दायम् अपि tasyà a:विदितं नोपयुञ्जीत. 4.2.18 आत्म-वृत्तान्तांस् तद्-अधिष्ठितान् कुर्यात्. 4.2.19 anuj¤Ãtà पतिम् अधिशयीत. 4.2.20 न và tasyà वचनम् अन्यस्याः कथयेत्. 4.2.21 तद्-अपत्यानि स्वेभ्यो ऽधिकानि पश्येत्..4.2.22 रहसि पतिम् अधिकम् उपचरेत्. 4.2.23 आत्मनश् च सपत्नी-विकार-जं दुःखं नाचक्षीत. 4.2.24 पत्युष् च स:विशेषकं gƬhaæ मानं लिप्सेत्. 4.2.25 अनेन खलु पथ्य-दानेन जीवामीति ब्रूयात्. 4.2.26 तत् तु ÓlÃghayà रागेण và बाहिर् नाचक्षीत. 4.2.27 भिन्न-rahasyà हि भर्तुर् अवज्ञां लभते. 4.2.28 ज्येष्ठा-भयाच् च nigƬha-संमानार्थिनी स्याद् इति गोनर्दीयः. 4.2.29 दुर्:भागम् अन्:अपत्यां च ज्येष्ठाम् अनुकम्पेत नायकेन चानुकम्पयेत्. 4.2.30 प्रसह्य त्व् एनाम् एकचारिणी-वृत्तम् अनुतिष्ठेत् 4.2.30c इति कनिष्ठा-वृत्तम्((122)). section (प्रकरण)36 4.2.31 vidhavà त्व् इन्द्रिय-दौर्बल्याद् Ãturà भोगिनं गुण-संपन्नं च yà पुनर् विन्देत् sà पुनर्भूः. 4.2.32 यतस् तु svecchayà पुनर् अपि निष्क्रमणं निर्:गुणो ऽयम् इति तदान्यं काङ्क्षेद् इति बाभ्रवीयाः. 4.2.33 सौख्यार्थिनी sà किलान्यं पुनर् विन्देत. 4.2.34 गुणेषु सोपभोगेषु सुख-साकल्यं तस्मात् ततो विशेष इति गोनर्दीयः. 4.2.35 आत्मनश् चित्तानुकूल्याद् इति वात्स्यायनः. 4.2.36 sà बान्धवैर् नायकाद् आपानकोद्यान-श्रद्धा-दान-मित्र-पूजनादि व्यय-सहिष्णु कर्म लिप्सेत. 4.2.37 आत्मनः सारेण वालङ्कारं तदीयम् आत्मीयं và बिभृयात्. 4.2.38 प्रीति-दायेष्व् a:नियमः. 4.2.39 svecchayà च गृहान् निर्गच्छती प्रीति-दायाद् अन्यन् नायक-दत्तं जीयेत. ni«kÃsyamÃnà तु न किं चिद् दद्यात्. 4.2.40 sà प्रभविष्णुर् इव तस्य भवनम् आप्नुयात्. 4.2.41 कुलजासु तु prÅtyà वर्तेत. 4.2.42 दाक्षिण्येन परिजने सर्वत्र स:parihÃsà मित्रेषु प्रतिपत्तिः. कलासु कौशलम् अधिकस्य च ज्ञानम्. 4.2.43 कलह-स्थानेषु च नायकं स्वयम् उपलभेत. 4.2.44 रहसि च kalayà चतुःषष्ट्यानुवर्तेत. स:पत्नीनां च स्वयम् उपकुर्यात्. तासाम् अपत्येष्व् आभारण-दानम्. तेषु स्वामिवद् उपचारः. मण्डनकानि वेषानादरेण कुर्वीत. परिजने मित्रवर्गे चाधिकं विश्राणनम्((123)). समाजापानकोद्यान-यात्रा-विहार-ÓÅlatà च. 4.2.44c इति पुनर्भूवृत्तम्((124)). section (प्रकरण)37 4.2.45 durbhagà तु सापत्नक-pŬità yà तासाम् अधिकम् इव पत्याव् उपचरेत् ताम् आश्रयेत्. प्रकाश्यानि च कला-विज्ञानानि दर्शयेत्. दौर्भाग्याद् रहस्यानाम् a:भावः. 4.2.46 नायकापत्यानां धात्रेयिकानि कुर्यात्. 4.2.47 तन्-मित्राणि चोपगृह्य तैर् भक्तिम् आत्मनः प्रकाशयेत्. 4.2.48 धर्म-कृत्येषु च पुरश्-चारिणी स्याद् व्रतोपवासयोश् च. 4.2.49 परिजने दाक्षिण्यम्. न चाधिकम् आत्मानं पश्येत्. 4.2.50 शयने तत्-सात्म्येनात्मनो ऽनुराग-प्रत्यानयनम्. 4.2.51 न चोपालभेत वामतां च न दर्शयेत्. 4.2.52 yayà च कलहितः स्यात् कामं ताम् आवर्तयेत्. 4.2.53 यां च प्रच्छन्नां कामयेत् ताम् अनेन सह संगमयेद् गोपयेच् च. 4.2.54 yathà च पतिव्रतात्वम् a:शाठ्यं नायको मन्येत tathà प्रतिविदध्यात्. 4.2.54c इति दुर्भगा-वृत्तम्((125)). section (प्रकरण)38 4.2.55 अन्तः-पुराणां च वृत्तम् एतेष्व् एव प्रकरणेषु लक्षयेत्((126)). 4.2.56 माल्यानुलेपन-वासांशि चासां ka¤cukÅyà mahattarikà và राज्ञो निवेदयेयुर् देवीभिः प्रहितम् इति. 4.2.57 तद् आदाय rÃjà निर्माल्यम् आसां प्रतिप्राभृतकं दद्यात्. 4.2.58 अलंकृतश् च स्व्:अलंकृतानि चापराह्ने सर्वाण्य् अन्तःपुराण्य् ऐकध्येन पश्येत्. 4.2.59 तासां यथा-कालं यथार्हं च स्थान-मानानुवृत्तिः स:परिहासाश् च कथाः कुर्यात्. 4.2.60 तद्-अन्:अन्तरं पुनर्भुवस् तथैव पश्येत्. 4.2.61 तत्पो veÓyà Ãbhyantarikà नाटकीयाश् च. 4.2.62 तासां यथोक्त-कक्षाणि स्थानानि. 4.2.63 वासकपाल्यस् तु yasyà वासको यस्याश् चातीतो यस्याश् च ऋतुस् तत्-paricÃrikÃnugatà divà शय्योत्थितस्य राज्ञस् ताभ्यां प्रहितम् अङ्गुलीयकाङ्कम् अनुलेपनम् ऋतुं वासकं च निवेदयेयुः. 4.2.64 तत्र rÃjà यद् गृह्णीयात् tasyà वासकम् आज्ञापयेत्. 4.2.65 उत्सवेषु च सर्वासाम् अनुरूपेण पूजापानकं च. संगीत-दर्शनेषु च..4.2.66 अन्तः-पुर-चारिणीनां बहिर् a:निष्क्रमो बाह्यानां चा:प्रवेशः. अन्यत्र विदित-शौचाभ्यः. a:परिक्लिष्टश् च कर्मयोगः. 4.2.66c इत्य् आन्तःपुरिकम्((127)). section (प्रकरण)39 4.2.67 भवन्ति चात्र श्लोकाः. 4.2.67v पुरुषस् तु बहून् दरान् समाहृत्य समो भवेत्. न चावज्नां चरेद् आसु व्यालिकान् न सहेत च.. 4.2.68v एकस्यां yà रति-krŬà वैकृतं và शरीरजम्. विस्रम्भाद् वाप्य् उपालम्भस् तम् अन्यासु न कीर्तयेत्.. 4.2.69v न दद्यात् प्रसरं स्त्रीणां स:पत्न्याः कारणे क्व चित्. तथोपालभमानां च दोषैस् ताम् एव योजयेत्.. 4.2.70v अन्यां रहसि विस्रम्भैर् अन्यां प्रत्यक्ष-पूजनैः. बहु-मानैस् tathà चन्याम् इत्य् एवं रञ्जयेत् स्त्रियः.. 4.2.71v उद्यान-गमनैर् भोगैर् दानैस् तज्-ज्ञाति-पूजनैः. रहस्यैः प्रीति-योगैश् चेत्य् एकैकाम् अनुरञ्जयेत्.. 4.2.72v युवतिश् च जित-krodhà यथा-शास्त्र-प्रवर्तिनी. करोति वश्यं भर्तारं स:पत्नीश् चाधितिष्ठति((128)).. 4.2c इति श्रीवात्यायनीये कामसूत्रे भार्याधिकारिके चतुर्थे ऽधिकरणे सपत्नीषु ज्येष्ठा-वृत्तं कनिष्ठा-वृत्तं पुनर्भू-वृत्तं दुर् :भागा-वृत्तम् आन्तःपुरिकं पुरुषस्य भ्वीषु प्रतिपत्तिर् द्वितीयो ऽध्यायः..लिव्रे 5 पारदारिकं पञ्चमम् अधिकरणम्. ************************************************************************** le‡on 1 prathamo 'dhyÃya÷. section (प्रकरण)39((129)) [स्त्री-पुरुष-शीलावस्थापन-प्रकरणम्] 5.1.1 व्याख्यात-कारणाः पर-परिग्रहोपगमाः((130)). 5.1.2 तेषु साध्यत्वम् अन्:अत्ययं गम्यत्वम् आयतिं वृत्तिं चादित एव परीक्षेत. 5.1.3 yadà तु स्थानात् स्थानान्तरं कामं प्रतिपद्यमानं पश्येत् तदात्म-शरीरोपघात-त्राणार्थं पर-परिग्रहान् अभ्युपगच्छेत्. 5.1.4 दश तु कामस्य स्थानानि. 5.1.5 [1]चक्षुः-प्रीतिर् [2]मनः-सङ्गः [3]संकल्पोत्पत्तिर् [4]निद्राच्छेदस् [5]tanutà [6]विषयेभ्यो व्यावृत्तिर् [7]लज्जा-प्रनाश [8]उन्मादो [9]mÆrcchà [10]मरणम् इति तेषां लिङ्गानि. 5.1.6 तत्राकृतितो लक्षणतश् च युवत्याः शीलं सत्यं शौचं साध्यतां चण्डवेगतां च लक्षयेद् इत्य् आचार्याः. 5.1.7 व्यभिचाराद् आकृति-लक्षण-योगानाम् इङ्गिताकाराभ्याम् एव प्रवृत्तिर् boddhavyà योषित इति वात्स्यायनः. 5.1.8 यं किं चिद् उज्ज्वलं पुरुषं d­«tvà स्त्री कामयते. tathà पुरुषो ऽपि योषिताम्. apek«ayà तु न प्रवर्तते इति गोणिकापुत्रः. 5.1.9 तत्र स्त्रियं प्रति विशेषः. 5.1.10 न स्त्री धर्मम् a:धर्मं चापेक्षते कामयत एव. kÃryÃpek«ayà तु नाभियुङ्क्ते. 5.1.11 स्वभावाच् च puru«eïÃbhiyujyamÃnà चिकीर्षन्त्य् अपि व्यावर्तते. 5.1.12 पुनः पुनर् abhiyuktà सिद्ध्यति. 5.1.13 पुरुषस् तु धर्म-स्थितिम् आर्य-समयं चापेक्ष्य कामयमानो ऽपि व्यावर्तते. 5.1.14 तथा-बुद्धिश् चाभियुज्यमानो ऽपि न सिद्ध्यति. 5.1.15 निष्:कारणम् अभियुङ्क्ते. अभियुज्यापि पुनर् नाभियुङ्क्ते. सिद्धायां च माध्यस्थ्यं गच्छति. 5.1.16 सु:लभाम् अवमन्यते. दुर्:लभाम् आकङ्क्षत इति प्रायोवादः((131)). section (प्रकरण)40 5.1.17 तत्र व्यावर्तन-कारणानि((132)). 5.1.18 पत्याव् अनुरागः. 5.1.19 अपत्यापेक्षा. 5.1.20 अतिक्रान्तवयस्त्वम्. 5.1.21 दुःखाभिभवः. 5.1.22 विरहान्:उपलम्भः. 5.1.23 अवज्ञयोपमन्त्रयत इति क्रोधः. 5.1.24 a:प्रतर्क्य इति संकल्प-वर्जनम्. 5.1.25 गमिष्यतीत्य् अन्:आयतिर् अन्यत्र प्रसक्त-मतिर् इति च. 5.1.26 असंवृताकार इत्य् उद्वेगः. 5.1.27 मित्रेषु निसृष्त-भाव इति तेष्व् अपेक्षा. 5.1.28 शुष्काभियोगीत्य् आशङ्का. 5.1.29 तेजस्वीति साध्वसम्. 5.1.30 चण्ड-वेगः समर्थो वेति भयं मृग्याः. 5.1.31 नागरकः कलासु विचक्षण इति vrŬÃ. 5.1.32 सखित्वेनोपचरित इति च. 5.1.33 a:देश-काल-ज्ञ इत्य् असूया. 5.1.34 परिभव-स्थानम् इत्य् a:बहु-मानः. 5.1.35 आकारितो ऽपि नावबुध्यत इत्य् अवज्ञा. 5.1.36 शसो मन्द-वेग इति च हस्तिन्याः. 5.1.37 मत्तो ऽस्य mà भूद् अन्:इष्टम् इत्य् अनुकम्पा. 5.1.38 आत्मनि दोष-दर्शनान् निर्वेदः. 5.1.39 vidità सती स्व-जन-बहिष्:k­tà भविष्यामीति भयम्. 5.1.40 पलित इत्य् अन्:आदरः. 5.1.41 patyà प्रयुक्तः परीक्षत इति विमर्शः. 5.1.42 धर्मापेक्षा चेति. 5.1.43 तेषु यदात्मनि लक्षयेत् तदादित एव परिच्छिन्द्यात्. 5.1.44 आर्यत्व-युक्तानि राग-वर्धनात्. 5.1.45 a:शक्ति-जान्य् उपाय-प्रदर्शनात्. 5.1.46 बहु-मान-कृतान्य् अति:परिचयात्. 5.1.47 परिभव-कृतान्य् अति:शौण्डीर्याद्((133)) वैचक्षण्याच् च. 5.1.48 तत्-परिभव-जानि प्रणत्या.. 5.1.49 भय-युक्तान्य् आश्वसनाद् iti((134)). section (प्रकरण)41 5.1.50 पुरुषास् त्व् अमी प्रायेण सिद्धाः ï कामसूत्र-ज्ञः कथाख्यान-कुशलो बाल्यात् प्रभृति संसृष्टः प्रवृद्ध-यौवनः krŬana-कर्मादिनागत-विश्वासः प्रेषणस्य कर्तोचित-saæbhëaïa÷ प्रियस्य कर्तान्यस्य भूत-पूर्वो दूतो मर्म-ज्ञ uttamayà प्रार्थितः sakhyà प्रच्छन्नं संसृष्टः सुभगाभिख्यातः सह-संवृद्धः प्रातिवेश्यः काम-शीलस् तथा-भूतश् च परिचारको धात्रेयिका-परिग्रहो नव-वरकः प्रेक्षोद्यान-त्याग- शीलो वृष इति सिद्ध-प्रतापः साहसिकः शूरो विद्या-रूप-गुणोपभोगैः पत्युर् atiÓayità महार्ह-वेषोपचारश् ceti((135)). section (प्रकरण)42 5.1.51 यथात्मनः सिद्धतां पश्येद् एवं योषितो ऽपि. 5.1.52 a:यत्न-sÃdhyà योषितस् त्व् इमाः ï अभियोग-मात्र-साध्याः. द्वार-देशावस्थायिनी. प्रासादाद् राज-मार्गावलोकिनी. तरुण-प्रातिवेश्य-गृहे गोष्ठी-योजिनी. सतत-प्रेक्षिणी. prek«ità पार्श्व-विलोकिनी. निष्:कारणं स:पत्न्याधिविन्ना. भर्तृ-द्वेषिणी vidvi«Âà च. परिहार-हीना. निर्:अपत्या. 5.1.53 ज्ञाति-कुल-नित्या. विपन्नापत्या. गोष्ठी-योजिनी. प्रीति-योजिनी. कुशीलव-भार्या. मृत-patikà बाला. daridrà बहूपभोगा. ज्येष्ठ-bhÃryà बहु-देवरका. बहु-मानिनी न्यून-भर्तृका. कौशलाभिमानिनी भर्तुर् मौर्ख्येणोद्विग्ना. a:viÓe«atayà लोभेन. 5.1.54 कन्या-काले यत्नेन vÃrità कथं चिद् a:labdhÃbhiyuktà च sà तदानीम्. समान-बुद्धि-शील- मेधा-प्रतिपत्ति-सात्म्या. prak­tyà पक्षपातिनी. अन्:अपराधे विमानिता.तुल्य-रुपाभिश् चाधः कृता. प्रोषित-पतिकेति. ईर्ष्यालु-पूति-चोक्ष-क्लीब-दीर्घ-सूत्र-कापुरुष-कुब्ज-वामन- विरूप-मणिकार-ग्राम्य-दुर्:गन्धि-रोगि-वृद्ध-भार्याश् चेति. 5.1.55 श्लोकाव् अत्र भवतः. 5.1.55v icchà स्वभावतो jÃtà kriyayà परिबृंहिता. buddhyà saæÓodhitodvegà sthirà स्याद् अन्:अपायिनी.. 5.1.56v सिद्धताम् आत्मनो j¤Ãtvà लिङ्गान्य् उन्नीय योषिताम्. व्यावृत्ति-कारणोच्छेदी नरो योषित्सु सिध्यति((136)).. 5.1c इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे स्त्री-पुरुष-शीलावस्थापनं व्यावर्तन-कारणानि स्त्रीषु सिद्धाः पुरुषा a:यत्न-sÃdhyà योषितः प्रथमो ऽध्यायः. ************************************************************************** le‡on 2 dvitÅyo 'dhyÃya÷. section (प्रकरण)43 [परिचय-कारणाभियोग-प्रकरणम्] 5.2.1 yathà kanyà स्वयम् अभि-योग-sÃdhyà न tathà दूत्या. पर-स्त्रियस् तु सूक्ष्म-bhÃvà दूती-sÃdhyà न तथात्मनेत्य् आचार्याः. 5.2.2 सर्वत्र शक्ति-विषये स्वयं साधनम् उपपन्नतरकं दुर्:उपपादत्वात् तस्य दूती-प्रयोग इति वात्स्यायनः. 5.2.3 प्रथम-sÃhasà a:नियन्त्रण-saæbhëÃÓ च स्वयं प्रतार्याः. तद्-विपरीताश्((137)) च दूत्येति प्रायो-वादः. 5.2.4 स्वयम् अभियोक्ष्यमाणस् त्व् आदाव् एव परिचयं कुर्यात्. 5.2.5 तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च. 5.2.6 स्वाभाविकम् आत्मनो भवन-संनिकर्षे प्रायत्निकं मित्र-ज्ञाति-महामात्र-वैद्य-भवन- संनिकर्षे विवाह-यज्ञोत्सव-व्यसनोद्यान-गमनादिषु. 5.2.7 दर्शने चास्याः सततं साकारं प्रेक्षणं केश-संयमनं नखाच्छुरणम् आभरण-प्रह्लादनम् अधरौष्ठ-विमर्दनं तास् ताश् च lÅlà वयस्यैः सह प्रेक्षमाणायास् तत्-संबद्धाः परापदेशिन्यश् च कथास् त्यागोपभोग-प्रकाशनं सख्युर् उत्सङ्ग-निषण्णस्य साङ-भङ्गं जृम्भणम् एक-भ्रू-क्षेपणं मन्द-vÃkyatà तद्-वाक्य-श्रवणं ताम् उद्दिश्य बालेनान्य-जनेन và sahÃnyopadi«Âà vyarthà kathà तस्यां स्वयं मनोरथावेदनम् अन्यापदेशेन ताम् एवोद्दिश्य बाल-चुम्बनम् आलिङ्गनं च jihvayà चास्य ताम्बूल-दानं pradeÓinyà हनु-देश-घट्टनं तत् तद्-यथा- योगं यथावकाशं च प्रयोक्तव्यम्. 5.2.8 तस्याश् चाङ्क-गतस्य बालस्य लालनं बाल-krŬanakÃnÃæ चास्य दानं ग्रहणं तेन संनिकृष्टत्वात् कथा-योजनं तत्-saæbhëaïa-क्षमेण जनेन च प्रीतिम् आसाद्य कार्यं तद्-अनुबन्धं च गमनागमनस्य योजनं संश्रये चास्यास् ताम् a:पश्यतो नाम काम-सूत्र-संकथा. 5.2.9 प्रसृते तु परिचये tasyà हस्ते न्यासं निक्षेपं च निदध्यात्. तत् प्रति-दिनं प्रति-क्षणं चैकदेशतो गृह्णीयात्. सौगन्धिकं पूग-फलानि च. 5.2.10 ताम् आत्मनो दारैः सह विस्रम्भ-गोष्ठ्यां विविक्तासने च योजयेत्. 5.2.11 नित्य-दर्शनार्थं विश्वासनार्थं च..5.2.12 सुवर्णकार-मणिकार-वैकटिक-नीली-कुसुम्भ-रञ्जकादिषु च कामार्थिन्यां सहात्मनो वश्यैश् चैषां तत्-संपादने स्वयं प्रयतेत. 5.2.13 तद्-अनुष्ठान-निरतस्य लोक-विदितो दीर्घ-कालं संदर्शन-योगः. 5.2.14 तस्मिंश् चान्येषाम् अपि कर्मणाम् अनुसन्धानम्. 5.2.15 येन karmaïà द्रव्येण कौशलेन चार्थिनी स्यात् तस्य प्रयोगम् उत्पत्तिम् आगमम् उपायं विज्ञानं चात्मायत्तं दर्शयेत्. 5.2.16 पूर्व-प्रवृत्तेषु लोक-चरितेषु द्रव्य-गुण-परीक्षासु च tayà तत्-परिजनेन च सह विवादः. 5.2.17 तत्र निर्दिष्टानि पणितानि तेष्व् एनां प्राश्निकत्वेन योजयेत्. 5.2.18 tayà तु विवदमानो ऽत्य्:अन्ताद्भूतमिति ब्रूयाद्. 5.2.18c इति परिचय-कारणानि((138)). section (प्रकरण)44 5.2.19 कृत-परिचयां दर्शितेङिताकारां कन्याम् इवोपायतो ऽभियुञ्जीतेति. प्रायेण तत्र sÆk«mà अभियोगाः. कन्यानाम् a:संप्रयुक्तत्वात्. इतरासु तान् एव स्फुटम् उपदध्यात्. संप्रयुक्तत्वात्. 5.2.20 संदर्शिताकारायां निर्भिन्न-सद्-भावायां समुपभोग-व्यतिकरे तदीयान्य् उपयुञ्जीत. 5.2.21 तत्र महार्ह-गन्धम् उत्तरीयं कुसुमं स्याद् अङ्गुलीयकं च. तद्-धस्ताद् गृहीत-tÃmbÆlayà गोष्ठी-गमनोद्यतस्य केश-हस्त-पुष्प-याचनम्. 5.2.22 तत्र महार्ह-गन्धं स्पृहणीयं स्व-नख-दशन-पद-चिह्नितं साकारं दद्यात्. 5.2.23 अधिकैर् अधिकैश् चाभियोगैः साध्वस-विच्छेदनम्. 5.2.24 क्रमेण च विविक्त-देशे गमनम् आलिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्य-देशाभिमर्शनं चेत्य् अभियोगाः. 5.2.25 यत्र caikÃbhiyuktà न तत्रापराम् अभियुञ्जीत. 5.2.26 तत्र yà वृद्धानुभूत-vi«ayà प्रियोपग्रहैश् च ताम् उपगृह्णीयात्. 5.2.27 श्लोकाव् अत्र भवतः 5.2.27v अन्यत्र दृष्ट-संचारस् तद्-bhartà यत्र नायकः. न तत्र योषितं कां चित् सुप्रापाम् अपि लङ्घयेत्.. 5.2.28v शङ्कितां रक्षितां भीतां स:श्वश्रूकां च योषितम्. न तर्कयेत मेधावी जानन् प्रत्ययम् आत्मनः((139)).. 5.2c इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे परिचय-कारणान्य् अभियोगाः द्वितीयो ऽध्यायः. ************************************************************************** le‡on 3 t­tÅyo 'dhyÃya÷. section (प्रकरण)45 [भाव-परीक्षाप्रकरणम्] 5.3.1 अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत. tayà भावः परीक्षितो भवति. अभियोगांश् च प्रतिगृह्णीयात्. 5.3.2 मन्त्रम् a:व्र्ण्वानां दूत्यैनां साधयेत्. 5.3.3 a:प्रतिगृह्याभियोगं पुनर् अपि संसृज्यमानां द्विधा-भूत-मानसां विद्यात्. तां क्रमेण साधयेत्. 5.3.4 a:प्रतिगृह्याभियोगं स:विशेषम् alaæk­tà च पुनर् दृशेत तथैव तम् अभिगच्छेच् च विविक्ते बलाद् ग्रहणीयां विद्यात्. 5.3.5 बहून् अपि विषहते ऽअभियोगान् न चिरेणापि प्रयच्छत्य् आत्मानं sà शुष्क-प्रतिग्राहिणी परिचय-विघटन-साध्या. 5.3.6 मनुष्य-जातेश् चित्ता:नित्यत्वात्. 5.3.7 अभियुक्तापि परिहरति न च संसृज्यते. न च प्रत्याचष्टे. तस्मिन्न् आत्मनि च गौरवाभिमानात्. सातिपरिचयात् कृच्छ्र-साध्या. मर्म-j¤ayà dÆtyà तां साधयेत्. 5.3.8 sà चेद् abhiyujyamÃnà पारुष्येण प्रत्यादिशत्य् उपेक्ष्या. 5.3.9 परुषयित्वापि तु प्रीति-योजिनीं साधयेत्. 5.3.10 कारणात् संस्पर्शनं सहते नावबुध्यते नाम द्विधा-भूत-manasà सातत्येन k«Ãntyà và साध्या. 5.3.11 समीपे शयानायाः सुप्तो नाम करम् उपरि विन्यसेत्. सापि सुप्तेवोपेक्षते. जाग्रती त्व् अपनुदेद् भूयो ऽभियोगाकाङ्क्षिणी. 5.3.12 एतेन पादस्योपरि पादन्यासो व्याख्यातः((140)). 5.3.13 तस्मिन् प्रसृते भूयः सुप्त-संश्लेषणम् उपक्रमेत्. 5.3.14 तद् a:सहमानाम् उत्थितां द्वितीये ऽहनि प्रकृति-वर्तिनीम् अभियोगार्थिनीं विद्यात्. a:दृश्यमानां तु दूती-साध्याम्. 5.3.15 चिरम् a:दृष्टापि प्रकृतिस्थैव संसृज्यते कृत-लक्षणां तां दर्शिताकाराम् उपक्रमेत्..5.3.16 a:नभियुक्ताप्य् आकारयति. विविक्ते चात्मानं दर्शयति. स:वेपथु-गद्गदं वदति. स्विन्न-कर-चरनाङ्गुलिः स्विन्न-मुखी च भवति. शिरः-pŬane संवाहने चोर्वोर् आत्मानं नायके नियोजयति. 5.3.17 ÃturÃsaævÃhikà चैकेन हस्तेन संवाहयन्ती द्वितीयेन bÃhunà स्पर्शम् आवेदयति श्लेषयति च. विस्मित-भावा. 5.3.18 nidrÃndhà và परिस्पृश्योरुभ्यां बाहुभ्याम् अपि तिष्ठति. अलिकैकदेशम् ऊर्वोर् उपरि पातयति. ऊरु-मूल-संवाहने niyuktà न प्रतिलोमयति. तत्रैव हस्तम् एकम् a:विचलं न्यस्यति. अङ्ग-संदंशेन च pŬitaæ चिराद् अपनयति. 5.3.19 प्रतिगृह्यैवं नायकाभियोगान् पुनर् द्वितीये ऽहनि संवाहनायोपगच्छति. 5.3.20 नात्यर्थं संसृज्यते. न च परिहरति. 5.3.21 विविक्ते भावं दर्शयति निष्कारणं चा:gƬham अन्यत्र प्रछन्न-प्रदेशात्. 5.3.22 संनिकृष्ट-paricÃrakopabhogyà sà चेद् आकारितापि तथैव स्यात् sà marmaj¤ayà dÆtyà साध्या. 5.3.23 vyÃvartamÃnà तु tarkaïÅyà 5.3.23c इति भाव-परीक्षा((141)). 5.3.24 भवन्ति चात्र श्लोकाः 5.3.24v आदौ परिचयं कुर्यात् ततश् च paribhëaïam. paribhëaïa-संमिश्रं मिथश् चाकारवेदनम्.. 5.3.25v प्रत्युत्तरेण पश्येच् चेद् आकारस्य परिग्रहम्. ततो ऽभियुञ्जीत नरः स्त्रियं विगत-साध्वसः.. 5.3.26v आकारेणात्मनो भावं yà नारी प्राक् प्रयोजयेत्. क्षिप्रम् evÃbhiyojyà sà प्रथमे त्व् एव दर्शने.. 5.3.27v श्लक्ष्णम् ÃkÃrità yà तु दर्शयेत् स्फुटम् उत्तरम्. सापि तत्-क्षण-सिद्धेति vij¤eyà रति-लालसा.. 5.3.28v धीरायाम् a:प्रगल्भायां परीक्षिण्यां च योषिति. एष सूक्ष्मो विधिः प्रोक्ताः siddhà एव स्फुटं स्त्रियः.. 5.3c इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे भाव-परीक्षा t­itÅyo ऽध्यायः. ************************************************************************** le‡on 4 caturtho 'dhyÃya÷ section (प्रकरण)46 [दूती-कर्म-प्रकरणम्] 5.4.1 दर्शितेङ्गिताकारं तु प्रविरल-दर्शनाम्((142)) a:पूर्वां च दूत्योपसर्पयेत्. 5.4.2 सैनां शीलतो ऽनुप्रविश्याख्यान-कपटैः सुभगं-करण-योगैर् लोक-वृत्तान्तैः कवि-कथाभिः पारदारिक-कथाभिश् च तस्याश् च रूप-विज्ञान-दाक्षिण्य-शीलानुप्रशंसाभिश् च तां रञ्जयेत्. 5.4.3 कथम् एवं-विधायास् तवायम् इत्थं-भूतः पतिर् इति चानुशयं ग्राहयेत्. 5.4.4 न तव सुभगे दास्यम् अपि कर्तुं युक्त इति ब्रूयात्. 5.4.5 मन्द-वेगताम् ईर्ष्यालुतां शठताम् a:कृत-ज्ञतां चासंभोग-शीलतां कदर्यतां चपलताम् अन्यानि च यानि तस्मिन् गुप्तान्य् asyà अभ्याशे सति सद्-भावे ऽतिशयेन bhëeta. 5.4.6 येन च दोषेणोद्विग्नां लक्षयेत् तेनैवानुप्रविशेत्. 5.4.7 यदासौ मृगी tadà नैव शशता-दोषः. 5.4.8 एतेनैव बडव-हस्तिनी-विषयश् चोक्तः. 5.4.9 nÃyikÃyà एव तु विश्वास्यताम् उपलभ्य दूतीत्वेनोपसर्पयेत् प्रथम-साहसायां सूक्ष्म-भावायां चेति गोणिकापुत्रः. 5.4.10 sà नायकस्य चरितम् अनुलोमतां कामितानि च कथयेत्. 5.4.11 प्रसृत-सद्भावायां च yuktyà कार्य-शरीरम् इत्थं वदेत्. 5.4.12 शृणु विचित्रम् इदं सुभगे त्वां किल दृष्त्वामुत्रासाव् इत्थं गोत्र-पुत्रो नायकश् चित्तोन्मादम् अनुभवति. prak­tyà सु:कुमारः kadà चिद् अन्यत्रापरिक्लिष्ट-पूर्वस् तपस्वी. ततो 'dhunà शक्यम् अनेन मरणम् अप्य् अनुभवितुम् इति वर्णयेत्. 5.4.13 तत्र siddhà द्वितीये ऽहनि वाचि वक्त्रे दृष्ट्यां च प्रसादम् उपलक्ष्य पुनर् अपि कथां प्रवर्तयेत्. 5.4.14 शृण्वत्यां चाहल्याविमारक-शाकुन्तलादीन्य् अन्यान्य् अपि लौकिकानि च कथयेत् तद्-युक्तानि. 5.4.15 वृषतां चतुःषष्टि-विज्ञतां सौभाग्यं च नायकस्य. श्लाघनीयतां चास्य प्रच्छन्नं संप्रयोगं भूतम् a:भूत-पूर्वं và वर्णयेत्. 5.4.16 आकारं चास्य लक्षयेत्. 5.4.17 स:विहसितं d­«Âvà saæbhëate. 5.4.18 आसने चोपनिमन्त्रयते. 5.4.19 क्वासितं क्व शयितं क्व भुक्तं क्व चेष्टितं किं và कृतम् इति पृच्छति. 5.4.20 विविक्ते दर्शयत्य् आत्मानम्. 5.4.21 आख्यानकानि नियुङ्क्ते..5.4.22 चिन्तयन्ती निःश्वासीति विजृम्भते च. 5.4.23 प्रीति-दायं च ददाति. 5.4.24 इष्टेषूत्सवेषु च स्मरति. 5.4.25 पुनर्-दर्शनानुबन्धं विसृजति. 5.4.26 साधु-वादिनी सती किम् इदम् a:शोभनम् अभिधत्स इति कथाम् अनुबध्नाति. 5.4.27 नायकस्य शाठ्य-चापल्य-संबद्धान् दोषान् ददाति. 5.4.28 पूर्व-प्रवृत्तं च तत्-संदर्शनं कथाभियोगं च स्वयम् a:कथयन्ती तयोच्यमानम् आकाङ्क्षति. 5.4.29 नायक-मनोरथेषु च कथ्यमानेषु स:परिभवं नाम हसति. न च निर्वदतीति. 5.4.30 दूत्य् एनां दर्शिताकारां नायकाभिज्ञानैर् उपबृंहयेत्. 5.4.31 a:संस्तुतां तु गुण-कथनैर् अनुराग-कथाभिश् चावर्जयेत्. 5.4.32 नासंस्तुतादृष्टाकारयोर् दूत्यम् अस्तीत्य् औद्दालकिः. 5.4.33 a:संस्तुतयोर् अपि संसृष्टाकारयोर् अस्तीति बाभ्रवीयाः. 5.4.34 संस्तुतयोर् अप्य् a:संसृष्टाकारयोर् अस्तीति गोणिकापुत्रः. 5.4.35 a:संस्तुतयोर् a:दृष्टाकारयोर् अपि दूती-प्रत्ययाद् इति वात्स्यायनः. 5.4.36 तासां मनो-हराण्य् उपायनानि ताम्बूलम् अनुलेपनं स्रजम् अङ्गुलीयकं वासो và तेन प्रहितं दर्शयेत्. 5.4.37 तेषु नायकस्य यथार्थं नख-दशन-पदानि तानि तानि च चिह्नानि स्युः. 5.4.38 वाससि च कुङ्कुमाङ्कम् अञ्जलिं निदद्यात्. 5.4.39 पत्र-च्छेद्यानि नानाभिप्रायाकृतीनि दर्शयेत्. लेख-पत्त्र-गर्भाणि कर्ण-पत्त्राण्य् ÃpŬÃæÓ च. 5.4.40 तेषु स्व-मनोरथाख्यापनम्. प्रतिप्राभृत-दाने((143)) चैनां नियोजयेत्. 5.4.41 एवं कृत-परस्पर-परिग्रहयोश् च दूती-प्रत्ययः समागमः. 5.4.42 स तु देवताभिगमने यात्रायाम् उद्यान-krŬÃyÃæ जलावतरणे विवाहे यज्ञ-व्यसनोत्सवेष्व् अग्न्य्-उत्पाते चौर-विभ्रमे जनपदस्य चक्रारोहणे प्रेक्ष-व्यापारेषु तेषु तेषु च कार्येष्व् इति बाभ्रवीयाः. 5.4.43 सखी-भिक्षुकी-क्षपणिका-तापसी-भवनेषु सुखोपाय इति गोणिकापुत्रः. 5.4.44 tasyà एव तु गेहे विदित-निष्क्रम-प्रवेशे चिन्तितात्यय-प्रतीकारे प्रवेशनम् उपपन्नं निष्क्रमणम् a:विज्ञात-कालं च तन् नित्यं सुखोपायं चेति वात्स्यायनः. 5.4.45 निसृष्टार्था[1] परिमितार्था[2] पत्र-हारी[3] स्वयंदूती[4] mƬha-दूती[5] भार्या-दूती[6] मूक-दूती[7] वात-दूती[8] चेति दूती-विशेषाः. 5.4.46 नायकस्य नायिकायाश् च यथामनीषितम् अर्थम् उपलभ्य स्व-buddhyà कार्य-संपादिनी निसृष्टार्था[1]. 5.4.47 sà प्रायेण संस्तुत-saæbhëaïayo÷. 5.4.48 nÃyikayà prayuktà a:संस्तुत-saæbhëaïayor अपि. 5.4.49 कौतुकाच् चानुरूपौ युक्ताव् इमौ परस्परस्येत्य् a:संस्तुतयोर् अपि. 5.4.50 कार्यैकदेशम् अभियोगैकदेशं चोपलभ्य शेषं संपादयतीति परिमितार्था[2]. 5.4.51 sà दृष्ट-परस्पराकारयोः प्रविरल-दर्शनयोः. 5.4.52 संदेश-मात्रं प्रापयतीति पत्र-हारी[3]. 5.4.53 sà pragìha-सद्भावयोः संसृष्टयोश् च देश-काल-संबोधनार्थम्. 5.4.54 दौत्येन prahitÃnyayà स्वयम् एव नायकम् अभिगच्छेद् अजानती नाम तेन सहोपभोगं स्वाप्ने và कथयेत्. गोत्र-स्खलितं भार्यां चास्य निन्देत्. त्द्-व्यपदेशेन स्वयम् ईर्ष्यां दर्शयेत्. नख-दशन-चिह्नितं và किं चिद् दद्यात्. भवते ऽहम् आदौ दातुं संकल्पितेति चाभिदधीत. मम bhÃryÃyà kà रमणीयेति विविक्ते पर्यनुयुञ्जीत sà स्वयं-दूती[4]. 5.4.55 तस्य विविक्ते दर्शनं प्रतिग्रहश् च. 5.4.56 प्रतिग्रह-च्छलेनान्याम् अभिसंधायास्याः संदेशाश्रवण-द्वारेण नायकं साधयेत् तां चोपहन्यात् सापि स्वयं-दूती[4]. 5.4.57 etayà नायको ऽप्य् अन्य-दूतश् च व्याख्यातः. 5.4.58 नायक-भार्यां मुग्धां विश्वास्यायन्त्रणयानुप्रविश्य नायकस्य चेष्टितानि पृच्छेत्. yogä शिक्षयेत्. साकारं मण्डयेत्. कोपम् एनां ग्राहयेत्. एवं च प्रतिपद्यस्वेति श्रावयेत्. स्वयं चास्यां नख-दशनपदानि निर्वर्तयेत्. तेन द्वारेण नायाकम् आकारयेत् sà mƬha-दूती[5]. 5.4.59 तस्यास् तयैव प्रत्युत्तराणि योजयेत्. 5.4.60 स्व-भार्यां và mƬhaæ प्रयोज्य tayà सह विश्वासेन yojayitvà तयैवाकारयेत्. आत्मनश् च वैचक्षण्यं प्रकाशयेत्. sà भार्या-दुती[6] तस्यास् तयैवाकार-ग्रहणम्. 5.4.61 बालां và परिचारिकाम् a:दोष-ज्ञाम् a:दुष्टेनोपायेन प्रहिणुयात्. तत्र स्रजि कर्णपत्त्रे và gƬha-लेख-निधानं नख-दशन-पदम् và sà मूक-दूती[7]. तस्यास् तयैव प्रत्युत्तर-प्रार्थनम्. 5.4.62 पूर्व-प्रस्तुतार्थ-लिङ्ग-संबद्धम् अन्य-जना:ग्रहणीयं लौकिकार्थं व्यर्थं và वचनम् udÃsÅnà yà श्रावयेत् sà वात-दूती[8]. tasyà अपि तयैव प्रत्युत्तर-प्रार्थनम् 5.4.62c इति तासां विशेषाः..5.4.63 भवन्ति चात्र श्लोकाः 5.4.63v vidhavek«aïikà दासी भिक्षुकी शिल्प-कारिका. प्रविशत्य् आसु विश्वासं दूती-कार्यं च विन्दति.. 5.4.64 संक्षेपेण दूती-कर्माण्य् Ãha 5.4.64v विद्वेषं ग्राहयेत् पत्यौ रमणीयानि वर्णयेत्. चित्रान् सुरत-संभोगान् अन्यासाम् अपि दर्शयेत्.. 5.4.65v नायकस्यानुरागं च पुनश् च रति-कौशलम्. प्रार्थनां चाधिक-स्त्रीभिर् अवष्टम्भं च वर्णयेत्.. 5.4.66v a:संकल्पितम् अप्य् अर्थम् उत्सृष्टं दोष-कारणात्. पुनर् आवर्तयत्य् एव दूती वचन-कौशलात्((144)).. 5.4c इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे दूती-कर्माणि चतुर्थो ऽध्यायः. ************************************************************************** le‡on 5 pa¤camo 'dhyÃya÷. section (प्रकरण)47 [ईश्वर-कामित-प्रकरणम्] 5.5.1 न राज्ञां महामात्राणां và पर-भवन-प्रवेशो विद्यते.महाजनेन हि चरितम् एषां दृश्यते ऽनुविधीयते च. 5.5.2 सवितारम् उद्यन्तं त्रयो लोकाः पश्यन्ति अनूद्यन्ते च. गच्छन्तम् अपि पश्यन्त्य् अनुप्रतिष्ठन्ते च. 5.5.3 तस्माद् a:शक्यत्वाद् गर्हणीयत्वाच् चेति न ते v­thà किं चिद् आचरेयुः. 5.5.4 a:वश्यं त्व् आचरितव्ये योगान् प्रयुञ्जीरन्. 5.5.5 ग्रामाधिपतेर् आयुक्तकस्य हलोत्थवृत्ति-पुत्रस्य((145)) यूनो ग्रामीण-योषितो वचन-मात्र- साध्याः. ताश् चर्षण्य((146)) इत्य् आचक्षते विटाः. 5.5.6 ताभिः सह विष्टि-कर्मसु कोष्ठागार-प्रवेशे द्रव्याणां निष्क्रमण-प्रवेशनयोर् भवन-प्रतिसंस्कारे क्षेत्र-कर्मणि कर्पासोर्णातसी-शण-वल्कलादाने सूत्र-प्रतिग्रहे द्रव्याणां क्रय-विक्रय-विनिमयेषु तेषु तेषु च कर्मसु प्रयोगः. 5.5.7 tathà व्रज-योषिद्भिः गवाध्यक्षस्य. 5.5.8 विधवानाथा-प्रव्रजिताभिः सह सूत्राध्यक्षस्य. 5.5.9 मर्मज्ञात्वाद् रात्राव् अटने चाटन्तीभिर् नागरस्य. 5.5.10 क्रय-विक्रये पण्याध्यक्षस्य. 5.5.11 अष्टमी-चन्द्रकौमुदी-सु:वसन्तकादिषु पत्तन-नगर-खर्वट-योषिताम् ईश्वर-भवने सहान्तः:पुरिकाभिः प्रायेण krŬÃ. 5.5.12 तत्र चापानकान्ते नगर-स्त्रियो यथा-परिचयम् अन्तः:पुरिकानां पृथक् पृथग् भोगावासकान् प्रविश्य कथाभिर् Ãsitvà पूजिताः प्रतीताश् चोपप्रदोषं निष्क्रामयेयुः. 5.5.13 तत्र praïihità राज-दासी प्रयोज्यायाः पूर्व-saæs­«Âà तां तत्र saæbhëeta. 5.5.14 रामणीयक-दर्शनेन योजयेत्. 5.5.15 प्राग् एव स्व-भवन-स्थां ब्रूयात्. अमुष्यां krŬÃyÃæ तव राज-भवन-स्थानानि रामणीयकानि दर्शयिष्यामीति काले च योजयेत्. बहिः:प्रवाल-कुट्टिमं((147)) ते दर्शयिष्यामि. 5.5.16 मणि-भूमिकां वृक्ष-वाटिकां मृद्वीका-मण्डपं((148)) समुद्र-गृह-प्रासादान् gƬha-भित्ति-संचारांश् चित्र-कर्माणि krŬÃ-मृगान् यन्त्राणि शकुनान् व्याघ्र-सिंह-पञ्जरादीनि च यानि पुरस्ताद् वर्णितानि स्युः. 5.5.17 एकान्ते च तद्-गतम् ईश्वरानुरागं श्रावयेत्. 5.5.18 संप्रयोगे चातुर्यं चाभिवर्णयेत्. 5.5.19 a:मन्त्र-श्रवं च प्रतिपन्नां योजयेत्. 5.5.20 a:प्रतिपद्यमानां स्वयम् एवेश्वर आगत्योपचारैः सान्त्वितां ra¤jayitvà संभूय च सानुरागं विसृजेत्. 5.5.21 प्रयोज्यायाश् च पत्युर् अनुग्रहोचितस्य दारान् नित्यम् अन्तः:पुरम् औचित्यात् प्रवेशयेत्. तत्र praïihità राज-दासीति समानं पूर्वेण. 5.5.22 अन्तः:purikà và prayojyayà सह स्व:चेटिका-संप्रेषणेन प्रीतिं कुर्यात्. प्रसृत-प्रीतिं च सापदेशं दर्शने नियोजयेत्. प्रविष्टां पूजितां पीतवतीं praïihità राज-दासीति समानं पूर्वेण. 5.5.23 यस्मिन् và विज्ञाने prayojyà vikhyÃtà स्यात् तद्-दर्शनार्थम् अन्तः:purikà सोपचारं ताम् आह्वयेत्. प्रविष्टां praïihità राज-दासीति समानं पूर्वेण. 5.5.24 उद्भूतान्:अर्थस्य भीतस्य và भार्यां भिक्षुकी ब्रूयात् असाव् अन्तः:purikà राजनि siddhà गृहीत-vÃkyà मम वचनं शृणोति. स्व-भावतश् च कृपा-ÓÅlà ताम् अनेनोपायेनाधिगमिष्यामि. अहम् एव ते प्रवेशं कारयिष्यामि. sà च ते भर्तुर् महान्तम् अन्:अर्थं निवर्तयिष्यतीति प्रतिपन्नां द्विस् त्रिर् इति प्रवेशयेत्. अन्तः:purikà cÃsyà a:भयं दद्यात्. a:भय-श्रवणाच् च संप्रहृष्टां praïihità राज-दासीति समानं पूर्वेण..5.5.25 etayà वृत्त्य्-अर्थिनां महामात्राभितप्तानां बलाद् विगृहीतानां व्यवहारे दुर्:बलानां स्व-भोगेना:संतुष्टानां राजनि प्रीति-कामानां राज्य-जनेषु पङ्क्तिम् इच्छतां स-जातैर् बाध्यमानानां स:जातान् बाधितु-कामानां सूचकानाम् अन्येषाम् कार्य-वशिनां jÃyà व्याख्याताः. 5.5.26 अन्येन và प्रयोज्यां सह संसृष्टां संग्राह्य दास्यम् उपनीतां क्रमेणान्तः:पुरं प्रवेशयेत्. 5.5.27 praïidhinà चायतिम् अस्याः संदूष्य राजनि विद्विष्ट इति कलत्रावग्रहोपायेनैनाम् अन्तः:पुरं प्रवेशयेत्. इति प्रच्छन्न-योगाः((149)). एते राज-पुत्रेषु प्रायेण. 5.5.28 न त्व् एवं पर-भवनम् ईश्वरः प्रविशेत्. 5.5.29 आभीरं कोट्ट-राजं((150)) पर-भवन-गतं भ्रातृ-प्रयुक्तो रजको जघान. काशि-राजं जयसेनम् अश्वाध्यक्ष इति. 5.5.30 प्रकाश-कामितानि तु देश-प्रवृत्ति-योगात्. 5.5.31 prattà जनपद-kanyà दशमे ऽहनि किं चिद् औपायनिकम् उपगृह्य प्रविशन्त्य् अन्तः:पुरम् upabhuktà एव विसृज्यन्त इत्य् आन्ध्राणाम्((151)). 5.5.32 महामात्रेश्वराणाम् अन्तः:पुराणि निशि सेवार्थं राजानम् उपगच्छन्ति वात्सगुल्मकानाम्. 5.5.33 रूपवतीर् जनपद-योषितः प्रीत्य्-अपदेशेन मासं मासार्धं वातिवासयन्त्य् अन्तः:purikà वैदर्भाणाम्. 5.5.34 दर्शनीयाः स्व-भार्याः प्रीति-दायम् एव महामात्र-राजभ्यो ददत्य् अपरान्तकानाम्. 5.5.35 राज-krŬÃrthaæ नगर-स्त्रियो जनपद-स्त्रियश् च सङ्घश एकशश् च राजकुलं प्रविशन्ति saurëÂrakÃïÃm इति. 5.5.36 श्लोकाव् अत्र भवतः 5.5.36v एते चान्ये च बहवः प्रयोगाः पारदारिकाः. देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः.. 5.5.37v न त्व् एवैतान् प्रयुञ्जीत rÃjà लोक-हिते रतः. निगृहीतारि-षड्-वर्गस् tathà विजयते महीम्((152)).. 5.5c इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे ईश्वर-कामितम् पञ्चमो ऽध्यायः. ************************************************************************** le‡on 6 «a«Âho 'dhyÃya÷. section (प्रकरण)48 [अन्तः:पुरिका-वृत्त-प्रकरणम्] 5.6.1 नान्तः:पुराणां रक्षण-योगात् पुरुष-संदर्शनं विद्यते पत्युश् चैकत्वाद् अन्:एक-साधारणत्वाच् चा:तृप्तिः. तस्मात् तानि प्रयोगत एव परस्-परं रञ्जयेयुः. 5.6.2 धात्रेयिकां सखीं दासीं và पुरुषवद् अलंकृत्याकृति-संयुक्तैः कन्द-मूल-फलावयवैर् अपद्रव्यैर् वात्माभिप्रायं निवर्तयेयुः. 5.6.3 पुरुष-pratimà a:व्यक्त-लिङ्गाश् चाधिशयीरन्. 5.6.4 राजानश् च कृपा-ÓÅlà विनापि भाव-योगाद् ÃyojitÃpadravyà यावद् अर्थम् ekayà rÃtryà बह्वीभिर् अपि गच्छन्ति. यस्यां तु प्रीतिर् वासक ऋतुर् và तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः. 5.6.5 स्त्री-योगेणैव पुरुषाणाम् अप्य् a:लब्ध-वृत्तीनां वियोनिषु विजातिषु स्त्री-प्रतिमासु केवलोपमर्दनाच् चाभिप्राय-निवृत्तिर् व्याख्याता. 5.6.6 योषावेषांश् च नागरकान् प्रायेणान्त:पुरिकाः परिचारिकाभिः सह प्रवेशयन्ति. 5.6.7 तेषाम् उपावर्तने धात्रेयिकाश् चाभ्यन्तर-saæs­«Âà आयतिं दर्शयन्त्यः प्रयतेरन्. 5.6.8 सुख-प्रवेशिताम् अपसार-भूमिं विशलतां वेश्मनः प्रमादं रक्षिणाम् a:नित्यतां परिजनस्य वर्णयेयुः. 5.6.9 न चा:सद्-भूतेनार्थेन प्रवेशयितुं जनम् आवर्तयेयुर् दोषात्. 5.6.10 नागरकस् तु सु:प्रापम् अप्य् अन्तः:पुरम् अपाय-भूयिष्ठत्वान् न प्रविशेद् इति वात्स्यायनः. 5.6.11 सापसारं तु प्रमद-vanÃvagìhaæ विभक्त-दीर्घ-काक्ष्यम् अल्प-प्रमत्त-रक्षकं प्रोषित-राजकं कारणानि समीक्ष्य बहुष आहूयमानो ऽर्थ-buddhyà कक्ष्या-प्रवेशं च d­«Âvà ताभिर् एव विहितोपायः प्रविशेत्. 5.6.12 शक्ति-विषये च प्रति:दिनं निष्क्रामेत्. 5.6.13 बहिश् च रक्षिभिर् अन्यद् एव कारणम् अपदिश्य संसृजेत. 5.6.14 अन्तश्:चारिण्यां च परिचारिकायां विदितार्थायां सक्तम् आत्मानं रूपयेत्. तद्-a:लाभाच् च शोकम् अन्तः:प्रवेशिनीभिश् च दूती-कल्पं सकलम् आचरेत्. 5.6.15 राज-प्रनिधींश् च बुध्येत. 5.6.16 दूत्यास् त्व् a:संचारे यत्र गृहीताकारायाः prayojyÃyà दर्शन-योगस् तत्रावस्थानम्. 5.6.17 तस्मिन्न् अपि तु रक्षिषु परिचारिका-व्यपदेशः. 5.6.18 चक्षुर् अनुबध्नन्त्याम् इङ्गिताकार-निवेदनम्..5.6.19 यत्र संपातो ऽस्यास् तत्र चित्र-कर्मणस् तद्-युक्तस्य व्यर्थानां गीत-वस्तुकानां krŬanakÃnÃæ कृत-चिह्नानाम् आपीनकानाम्((153)) अङ्गुलीयकस्य च निधानम्. 5.6.20 प्रत्य्:उत्तरं tayà दत्तं प्रपश्येत्. ततः प्रवेशने यतेत. 5.6.21 यत्र चास्य नियतं गमनम् इति विद्यात् तत्र प्रछन्नस्य प्राग् एवावस्थानम्. 5.6.22 रक्षि-पुरुष-रूपो và तद्-अनुज्ञात-वेलायां प्रविशेत्. 5.6.23 आस्तरण-प्रावरण-वेष्टितस्य và प्रवेश-निर्हारौ. 5.6.24 पुटा:पुट-योगैर् và नष्टच्छाया-रूपः. 5.6.25 तत्रायं प्रयोगः ï नकुल-हृदयं चोरकतुम्बी-फलानि सर्पाक्षीणि चान्तर्धूमेन पचेत्. ततो ऽञ्जनेन सम-भागेन पेषयेत्. अनेनाभ्यक्त-नयनो नष्ट-च्छाया-रूपश् चरति [अन्यैष् च जल-ब्रह्म-क्षेम-शिरः-प्रणीतैर् बाह्य-पानकैर् वा. 5.6.26 रात्रि-कौमुदीषु च दीपिका-संबाधे suraÇgayà वा. 5.6.27 तत्रैतद् भवति((154)). 5.6.27v द्रव्याणाम् अपि निर्हारे पानकानां प्रवेशने. आपानकोत्सवार्थे ऽपि चेटिकानां च संभ्रमे.. 5.6.27v व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये. उद्यान-यात्रा-गमने यात्रातश् च प्रवेशने.. 5.6.27v दीर्घ-कालोदयां यात्रां प्रोषिते चापि राजनि. प्रवेशनं भवेत् प्रायो यूनां निष्क्रमणं तथा.. 5.6.28v परस्परस्य कार्याणि j¤Ãtvà चान्तःपुरालयाः. एक-कार्यास् ततः कुर्युः शेषाणाम् अपि भेदनम्.. 5.6.28v dÆ«ayitvà ततो ऽन्योन्यम् एक-कार्यार्पणे स्थिरः. a:भेद्यतां गतः सद्यो यथेष्टं फलम् अश्नुते.. 5.6.29 तत्र राज-कुल-चारिण्य एव लक्षण्यान् पुरुषान् अन्तः:पुरं प्रवेशयन्ति नाति:सु:रक्षत्वाद् अपरान्तिकानाम्. 5.6.30 क्षत्रिय-संज्ञकैर् अन्तः:पुर-रक्षिभिर् एवार्थं साधयन्त्य् आभीरकाणाम्. 5.6.31 प्रेष्याभिः सह तद्-वेषान् नागरक-पुत्रान् प्रवेशयन्ति वात्सगुल्मकानाम्. 5.6.32 स्वैर् एव पुत्रैर् अन्तः:पुराणि काम-चारैर् जननी-वर्जम् उपयुज्यन्ते वैदर्भकानाम्. 5.6.33 tathà प्रवेशिभिर् एव ज्ञाति-संबन्धिभिर् नान्यैर् उपयुज्यन्ते स्त्रैराजकानाम्. 5.6.34 ब्राह्मणैर् मित्रैर् भृत्यैर् दास-चेटैश् च गौडानाम्. 5.6.35 परिस्पन्दाः कर्मकराश् चान्तः:पुरेष्व् a:ni«idddhà अन्ये ऽपि तद्-रूपाश् च सैन्धवानाम्. 5.6.36 अर्थेन रक्षिणम् उपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम्. 5.6.37 पुष्प-दान-नियोगान् नगर-brÃhmaïà राज-विदितम् अन्तः:पुराणि गच्छन्ति. पटान्तरितश् चैषाम् आलापः. तेन प्रसङ्गेन व्यतिकरो भवति बङ्ग-अङ्ग-कलिङ्गकानाम्. 5.6.38 संहत्य नवदशेत्य् एकैकं युवानं प्रच्छादयन्ति प्राच्यानाम् इति. एवं पर-स्त्रियः प्रकुर्वीत. 5.6.38c इत्य् अन्तः:पुरिका-वृत्तम्((155)). section (प्रकरण)49 5.6.39 एभ्य एव च कारणेभ्यः स्व-दारान् रक्षेत्. 5.6.40 कामोपधा-शुद्धान्((156)) रक्षिणो ऽन्तः:पुरे स्थापयेद् इत्य् आचार्याः. 5.6.41 ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस् तस्मात् काम-भयार्थोपधा-शुद्धान् इति गोणिकापुत्रः((157)). 5.6.42 a:द्रोहो धर्मस् तम् अपि भयाज् जह्याद् अतो धर्म-भयोपधा-शुद्धान् इति वात्स्यायनः. 5.6.43 वाक्याभिधायिनीभिश् च gƬhÃkÃrÃbhi÷ प्रमादभिर् आत्म-दारान्((158)) उपदध्याच् छौचा:शौच-परिज्ञानार्थम् इति बाभ्रवीयाः 5.6.44 दुष्टानां युवतिषु सिद्धत्वान् ना:कस्माद् a:दुष्ट-दूषणम् आचरेद् इति वात्स्यायनः((159)). 5.6.45 अति:गोष्ठी निर्:अङ्कुशत्वं भर्तुः svairatà पुरुषैः सहा:niyantraïatà प्रवासे ऽवस्थानं विदेशे निवासः स्व-वृत्त्य्-उपघातः स्वैरिणी-संसर्गः पत्युर् År«yÃlutà चेति स्त्रीणां विनाश-कारणानि. 5.6.46v संदृश्य शास्त्रतो योगान् पारदारिक-लक्षितान्. न याति च्छलनां कश् चिद् स्व-दारान् प्रति शास्त्रवित्.. 5.6.47v पाक्षिकत्वात् प्रयोगाणाम् अपायानां च दर्शनात्. धर्मार्थयोश् च वैलोम्यान् नाचरेत् पारदारिकम्.. 5.6.48v तद् एतद् दार-गुप्त्य्-अर्थम् आरब्धं श्रेयसे नृणाम्. प्रजानां दूषणायैव न विज्ञेयो ऽस्य संविधिः((160)).. 5.6c इति श्रिवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमे ऽधिकरणे ईश्वर्कामितं पञ्चमो ऽध्यायः..लिव्रे 6 वैशिकं षष्टम् अधिकरणम्. ************************************************************************** le‡on 1 prathamo 'dhyÃya÷ section (प्रकरण)50 [सहाय-गम्या:गम्य-गमन-कारण-चिन्ता-प्रकरणम्] 6.1.1 वेश्यानां पुरुषाधिगमे रतिर् वृत्तिश् च सर्गात्. 6.1.2 रतितः प्रवर्तनं स्वाभाविकं कृत्रिमम् अर्थार्थम्. 6.1.3 तद् अपि स्वाभाविकवद् रूपयेत्. 6.1.4 काम-परासु हि पुंसां विश्वास-योगात्. 6.1.5 a:लुब्धतां च ख्यापयेत् तस्य निदर्शनार्थम्. 6.1.6 न चान्:उपायेनार्थान् साधयेद् आयति-संरक्षणार्थम्. 6.1.7 नित्यम् अलङ्कार-योगिनी राज-मार्गावलोकिनी d­ÓyamÃnà न cÃtiv­ttà तिष्ठेत्. पण्य-स: धर्मत्वात्. 6.1.8 यैर् नायकम् आवर्जयेद् अन्याभ्यश् चावच्छिन्द्याद् आत्मनश् चान्:अर्थं प्रतिकुर्याद् अर्थं च साधयेन् न च गम्यैः परिभूयेत तान् सहायान् कुर्यात्. 6.1.9 ते त्व् आरक्षक-पुरुषा धर्माधिकरणस्था((161)) दैव-ज्ञा विक्रान्ताः शूराः समान-विद्याः कला-ग्राहिणः पीठमर्द-वीट-विदूषक-मालाकार-गान्धिक-शौण्डिक-रजक-नापित- भिक्षुकास् तेच ते च कार्य-योगात्. 6.1.10 केवलार्थास् त्व् अमी गम्याः ï स्व-तन्त्रः पूर्वे वयसि वर्तमानो वित्तवान् a:परोक्ष-वृत्तिर् अधिकरणवान् a:कृच्छ्राधिगत-वित्तः. संघर्षवान् सन्ततायः सुभग-मानी श्लाघनकः पण्डकश्((162)) च पुं-शब्दार्थी. समान-स्पर्धी स्व-भावतस् त्यागी. राजनि महामात्रे và सिद्धो दैव-प्रमाणो वित्तावमानी गुरूणां शासनातिगः स:जातानां लक्ष्य-भूतः स:वित्त एक-पुत्रो लिङ्गी प्रच्छन्न-कामः शूरो वैद्यश् चेति. 6.1.11 प्रीति-यशो-'र्थास् तु गुणतो ऽधिगम्याः. 6.1.12 महा-कुलीनो विद्वान् सर्व-समय-ज्ञः कविर् आख्यान-कुशलो वाग्मी प्रगल्भो विविध-शिल्प- ज्ञो वृद्ध-दर्शी स्थूल-लक्षो महोत्साहो दृढ-भक्तिर् अन्:असूयकस् त्यागी मित्र-वत्सलो घटा-गोष्ठी-प्रेक्षणक-समाज-समस्या-krŬana-शीलो नीरुजो ':व्यङ्ग-शरीरः प्राणवान् a:मद्य-पो वृषो मैत्रः स्त्रीणां pranetà lÃlayità च. न चासां वश-गः स्व-तन्त्र- वृत्तिर् a:निष्ठुरो ऽन्:ईर्ष्यालुर् अन्:अवशङ्की चेति नायक-गुणाः. 6.1.13 नायिकायाः punà रूप-यौवन-लक्षण-माधुर्य-योगिनी गुणेष्व् anuraktà न तथार्थेषु प्रीति-संयोग-ÓÅlà स्थिर-मतिर् एक-jÃtÅyà विशेषार्थिनी नित्यम् a:कदर्य-वृत्तिर् गोष्ठी-कला-priyà चेति नायिका-गुणाः. 6.1.14 nÃyikà पुनर् बुद्धि-शीलाचार आर्जवं कृत-j¤atà दीर्घ-दूर-दर्शित्वं a:visaævÃdità देश-काल-j¤atà nÃgarakatà दैन्यातिहास-पैशुन्य-परिवाद-क्रोध-लोभ-स्तम्भ-चापल- वर्जनं pÆrvÃbhibhëità काम-सूत्र-कौशलं तद्-अङ्ग-विद्यासु चेति साधारण-गुणाः. 6.1.15 गुण-विपर्यये दोषाः. 6.1.16 क्षयी रोगी कृमि-शक्र्द् वायसास्यः प्रिय-कलत्रः परुष-वाक् कदर्यो निर्घृणो गुरु-जन-परित्यक्तः स्तेनो दम्भ-शीलो मूल-कर्मणि प्रसक्तो मानापमानयोर् अन्:अपेक्षी द्वेष्यैर् अप्य् अर्थ-हार्यो विलज्ज इत्य् a:गम्याः. 6.1.17 रागो भयम् अर्थः संघर्षो वैर-निर्यातनं jij¤Ãsà पक्षः खेदो धर्मो यशो 'nukampà सुहृद्-वाक्यं ह्रीः प्रिय-सादृश्यं dhanyatà रागापनयः साजात्यं साहवेश्यं सातत्यम् आयतिश् च गमन-कारणानि भवन्तीत्य् आचार्याः. 6.1.18 अर्थो ऽन्:अर्थ-प्रतीघातः प्रीतिश् चेति वात्स्यायनः. 6.1.19 अर्थस् तु prÅtyà न बाधितः. अस्य प्राधान्यात्. 6.1.20 भयादिषु तु गुरु-लाघवं परीक्ष्यम् # 50c इति सहाय-गम्यागम्य-[गमन-]कारण-चिन्ता((163)). section (प्रकरण)51 6.1.21 उपमन्त्रितापि गम्येन sahasà न प्रतिजानीयात्. पुरुषाणां सु:लभावमानित्वात्. 6.1.22 भाव-जिज्ञासार्थं परिचारक-मुखान् संवाहक-गायन-वैहासिकान् गम्ये तद्-भक्तान् và प्रणिदध्यात्. 6.1.23 तद्-a:भावे पीठमर्दादीन्. तेभ्यो नायकस्य शौचा:शौचं रागापरागौ सक्ता:सक्ततां दाना:दाने च विद्यात्. 6.1.24 संभावितेन च सह विट-पुरोगां प्रीतिं योजयेत्. 6.1.25 लावक-कुक्कुट-मेष-युद्ध-शुक-शारिका-प्रलापन-प्रेक्षणक-कला-व्यपदेशेन पीठमर्दो नायकं tasyà उदवसितम् आनयेत्. 6.1.26 तां và तस्य. 6.1.27 आगतस्य प्रीति-कौतुक-जननं किं चिद् द्रव्य-जातं स्वयम् इदम् a:साधारणोपभोग्यम् इति प्रीति-दायं दद्यात्. 6.1.28 यत्र च रमते tayà गोष्ठ्यैनम् उपचारैश् च रञ्जयेत्. 6.1.29 गते च स:परिहास-प्रलापां सोपायनां परिचारिकाम् अभीक्ष्णं प्रेषयेत्..6.1.30 स:पीठमर्दायाश् च कारणापदेशेन स्वयं गमनम् # 51c इति गम्योपावर्तनम्((164)). 6.1.31 भवन्ति चात्र श्लोकाः. 6.1.31v ताम्बूलानि स्रजश् चैव संस्कृतं चानुलेपनम्. आगतस्याहरेत् prÅtyà कला-गोष्ठीश् च योजयेत्.. 6.1.32v द्रव्याणि प्रणये दद्यात् कुर्याच् च परिवर्तनम्. संप्रयोगस्य चाकूतम् निजेनैव प्रयोजयेत्.. 6.1.33v प्रीति-दायैर् उपन्यासैर् उपचारैश् च केवलैः. गम्येन सह saæs­«Âà रञ्जयेत् तं ततः परम्((165)).. 6.1c इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे सहाय-गम्या:गम्य-cintà गमन-कारणं गम्योपावर्तनं प्रथमो ऽध्यायः. ************************************************************************** le‡on 2 dvitÅyo 'dhyÃya÷. section (प्रकरण)52 [कान्तानुवृत्त-प्रकरणम्] 6.2.1 saæyuktà नायकेन तद्-रण्जनार्थम् एकचारिणी-वृत्तम् अनुतिष्ठेत्((166)). 6.2.2 रञ्जयेन् न तु सज्जेत सक्तवच् च विचेष्टेतेति संक्षेपोक्तिः. 6.2.3 मातरि च क्रूर-शीलायाम् अर्थ-परायां cÃyattà स्यात्. 6.2.4 तद्-a:भावे मातृकायाम्. 6.2.5 sà तु गम्येन नातिप्रीयेत. 6.2.6 प्रसह्य च दुहितरम् आनयेत्. 6.2.7 तत्र तु नायिकायाः संततम् a:रतिर् निर्वेदो vrŬÃæ भयं च. 6.2.8 न त्व् एव शासनातिवृत्तिः. 6.2.9 व्याधिं चैकम् a:निमित्तम् a:जुगुप्सितम् a:चक्षुर्-ग्राह्यम् a:नित्यं च ख्यापयेत्. 6.2.10 सति कारणे तद्-अपदेशं च नायकान्:अभिगमनम्. 6.2.11 निर्:माल्यस्य तु nÃyikà चेटिकां प्रेषयेत् ताम्बूलस्य च. 6.2.12 व्यवाये तद्-उपचारेषु विस्मयः. 6.2.13 चतुःषष्ट्यां शिष्यत्वम्. 6.2.14 तद्-उपदिष्टानां च योगानाम् आभीक्ष्ण्येनानुयोगः. 6.2.15 तत्-सात्म्याद् रहसि वृत्तिः. 6.2.16 मनोरथानाम् आख्यानम्. 6.2.17 गुह्यानां वैकृत-प्रच्छादनम्. 6.2.18 शयने परावृत्तस्यानुपेक्षणम्. 6.2.19 आनुलोम्यं गुह्य-स्पर्शने. 6.2.20 सुप्तस्य चुम्बनम् आलिङ्गनं च. 6.2.21 प्रेक्षणम् अन्य-मनस्कस्य. राज-मार्गे च प्रासाद-स्थायास् तत्र viditÃyà vrŬà शाठ्य-नाशः. 6.2.22 तद्-द्वेष्ये द्वेष्यता. तत्-प्रिये प्रियता. तद्-रम्य रतिः. तम् अनु हर्ष-शोकौ. स्त्रीषु जिज्ञासा. कोपश् चा:दीर्गः. 6.2.23 स्व-कृतेष्व् अपि नख-दशन-चिह्नेष्व् अन्याशङ्का. 6.2.24 अनुरगस्या:वचनम्. 6.2.25 आकारतस् तु दर्शयेत्. 6.2.26 मद-स्वप्न-व्याधिषु तु निर्वचनम्. 6.2.27 श्लाघ्यानां नायक-कर्मणां च. 6.2.28 तस्मिन् ब्रुवाणे वाक्यार्थ-ग्रहणम्. तद् अवधार्य प्रशंसाविषये bhëaïam. तद्-वाक्यस्य चोत्तरेण योजनम्. भक्तिमांश् चेत्. 6.2.29 कथास्व् अनुवृत्तिर् अन्यत्र स:पत्न्याः. 6.2.30 निःश्वासे जृम्भते स्खलिते पतिते và तस्य चार्तिम् आशंसीत. 6.2.31 क्षुत-व्याहृत-विस्मितेषु जीवेत्य् उदाहरणम्. 6.2.32 दौर्मनस्ये व्याधि-दौर्हृदापदेशः. 6.2.33 गुणतः परस्या:कीर्तनम्. 6.2.34 न nindà समान-दोषस्य. 6.2.35 दत्तस्य धारणम्. 6.2.36 वृथापराधे तद्-व्यसने वालङ्कारस्या:ग्रहणम् a:भोजनं च. 6.2.37 तद्-युक्ताश् च विलापाः. 6.2.38 तेन सह देश-मोक्षं रोचयेत् राजनि निष्क्रयं च. 6.2.39 सामर्थ्यम् आयुष्यस् तद्-अवाप्तौ. 6.2.40 तस्यार्थाधिगमे ऽभिप्रेत-सिद्धौ शरीरोपचये và पूर्व-saæbhëita इष्ट-देवतोपहारः. 6.2.41 नित्यम् अलङ्कार-योगः. परिमितो ऽभ्यवहारः..6.2.42 गीते च नाम-गोत्रयोर् ग्रहणम्. ग्लान्याम् उरसि ललाटे च करं कुर्वीत. तत्-सुखम् उपलभ्य निद्रा-लाभः. 6.2.43 औत्सङ्गे चास्योपवेशनं स्वपनं च. गमनं वियोगे. 6.2.44 तस्मात् पुत्रार्थिनी स्यात्. आयुषो नाधिक्यम् इच्छेत्. 6.2.45 एतस्या:विज्ञातम् अर्थं रहसि न ब्रूयात्. 6.2.46 व्रतम् उपवासं चास्य निर्वर्तयेत् मयि दोष इति. a:शक्ये स्वयम् अपि तद्-rÆpà स्यात्. 6.2.47 विवादे तेनाप्य् a:शक्यम् इत्य् अर्थ-निर्देशः. 6.2.48 तदीयम् आत्मीयं và स्वयम् a:विशेषेण पश्येत्. 6.2.49 तेन vinà गोष्ठ्य्-आदीनाम् a:गमनम् इति. 6.2.50 निर्:माल्य-धारणे ÓlÃghà उच्छिष्ट-भोजने च. 6.2.51 कुल-शील-शिल्प-जाति-विद्या-वर्ण-वित्त-देश-मित्र-गुण-वयो-माधुर्य-पूजा. 6.2.52 गीतादिषु चोदनम् अभिज्ञस्य. 6.2.53 भय-शीतोष्ण-वर्षाण्य् अन्:अपेक्ष्य तद्-अभिगमनम्. 6.2.54 स एव च मे स्याद् इत्य् और्ध्वदेहिकेषु वचनम्. 6.2.55 तद्-इष्ट-रस-भाव-शीलानुवर्तनम्. 6.2.56 मूल-कर्माभिशङ्का. 6.2.57 तद्-अभिगमने च jananyà सह नित्यो विवादः. 6.2.58 बलात्कारेण च यद्य् अन्यत्र tayà नीयेत tadà विषम् अन्:अशनं शस्त्रं रज्जुम् इति कामयेत. 6.2.59 प्रत्यायनं च प्रणिधिभिर् नायकस्य. स्वयं वात्मनो वृत्ति-ग्रहणम्. 6.2.60 न त्व् एवार्थेषु विवादः. 6.2.61 mÃtrà vinà किं चिन् न चेष्टेत. 6.2.62 प्रवासे शीघ्रागमनाय शाप-दानम्. 6.2.63 प्रोषिते मृजानियमश् चालङ्कारस्य प्रतिषेधः. मङ्गलं त्व् अपेक्ष्यम्. एकं शङ्ख-वलयं và धारयेत्. 6.2.64 स्मरणम् अतीतानाम्. गमनम् ईक्षणिकोपश्रुतीनाम्. नक्षत्र-चन्द्र-सूर्य-ताराभ्यः स्पृहणम्. 6.2.65 इष्टस्वप्नप्रदर्शने तत्-सङ्गमो ममास्त्व् इति वचनम्. 6.2.66 उद्वेगो ऽन्:इष्टे सान्ति-कर्म च. 6.2.67 प्रत्यागते काम-पूजा. 6.2.68 देवतोपहाराणां करणम्. 6.2.69 सखीभिः पूर्ण-पात्रस्याहरणम्. 6.2.70 वायस-pÆjà च. 6.2.71 प्रथम-समागमान्:अन्तरं चैतद् एव वायस-पूजा-वर्जम्. 6.2.72 सक्तस्य चानुमरणं ब्रूयात्. 6.2.73 निसृष्ट-भावः समान-वृत्तिः प्रयोजन-कारी निर्:आशङ्को निर्:अपेक्षो ऽर्थेष्व् इति सक्त-लक्षणानि. 6.2.74 तद् एतन् निदर्शनार्थं दत्तक-शासनाद् उक्तम्. अन्:उक्तं च लोकतः शीलयेत् पुरुष-प्रकृतितश् च. 6.2.75 भवतश् चात्र श्लोकौ 6.2.75v सूक्ष्मत्वाद् अति:लोभाच् च प्रकृत्याज्ञानतस् तथा. काम-लक्ष्म तु दुर्:जानं स्त्रीणां तद्-भावितैर् अपि.. 6.2.76v कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च. कर्षयन्त्यो ऽपि sarvÃrthä ज्ञायन्ते नैव योषितः((167)).. 6.2c इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे कान्तानुवृत्तं द्वितीयो ऽध्यायः. ************************************************************************** le‡on 3 t­tÅyo 'dhyÃya÷ section (प्रकरण)53 [अर्थागमोपाय-प्रकरणम्] 6.3.1 सक्ताद् वित्तादानं स्वाभाविकम् उपायतश् च. 6.3.2 तत्र स्वाभाविकं संकल्पात् समधिकं và labhamÃnà नोपायान् प्रयुञ्जीतेत्य् आचार्याः. 6.3.3 विदितम् अप्य् उपायैः परिष्कृतं द्वि-गुणं दास्यतीति वात्स्यायनः. 6.3.4 अलंकार-भक्ष्य-भोज्य-पेय-माल्य-वस्त्र-गन्ध-द्रव्यादीनां व्यवहारिषु कालिकम् उद्धारार्त्थम् अर्थ-प्रतिनयनेन. 6.3.5 तत्-समक्षं तद्-वित्त-प्रशंसा. 6.3.6 व्रत-वृक्षाराम-देवकुल-तडागोद्यानोत्सव-प्रीति-दाय-व्यपदेशः. 6.3.7 तद्-अभिगमन-निमित्तो रक्षिभिश् चौरैर् वालङ्कार-परिमोषः. 6.3.8 दाहात् कुड्य-च्छेदात् प्रमादाद् भवने चार्थ-नाशः. 6.3.9 tathà याचितालङ्काराणां नायकालङ्काराणां च तद्-अभिगमनार्थस्य व्ययस्य प्रणिधिभिर् निवेदनम्. 6.3.10 तद्-अर्थम् ऋण-ग्रहणम्. jananyà सह तद्-उद्भवस्य व्ययस्य विवादः..6.3.11 सुहृत्-कार्येष्व् अन्:अभिगमनम् अन्:अभिहार-हेतोः. 6.3.12 तैश् च पूर्वम् Ãh­tà गुरवो ऽभिहाराः पूर्वम् उपनीताः पूर्वं श्राविताः स्युः. 6.3.13 उचितानां क्रियाणां विच्छित्तिः. 6.3.14 नायकार्थं च शिल्पिषु कार्यम्. 6.3.15 वैद्य-महामात्रयोर् उपकार-kriyà कार्य-हेतोः. 6.3.16 मित्राणां चोपकारिणां व्यसनेष्व् अभ्युपपत्तिः. 6.3.17 गृह-कर्म सख्याः पुत्रस्योत्सञ्जनम् दोहदो व्याधिर् मित्रस्य दुःखापनयनम् इति. 6.3.18 अलंकारैक-देश-विक्रयो नायकस्यार्थे. 6.3.19 tayà शीलितस्य चालङ्कारस्य भाण्डोपस्करस्य và वणिजो विक्रयार्थं दर्शनम्. 6.3.20 प्रति:गणिकानां च सदृशस्य भाण्डस्य व्यतिकरे प्रतिविशिष्टस्य ग्रहणम्. 6.3.21 पूर्वोपकाराणाम् a:विस्मरणम् अनुकीर्तनं च. 6.3.22 प्रणिधिभिः प्रति:गणिकानां लाभातिशयं श्रावयेत्. 6.3.23 तासु नायक-समक्षम् आत्मनो ऽभ्यधिकं लाभं भूतम् a:भूतं và vrŬità नाम वर्णयेत्. 6.3.24 पूर्व-योगिनां च लाभातिशयेन पुनः सन्धाने यतमानानाम् आविष्:कृतः प्रतिषेधः. 6.3.25 तत्-स्पर्धिनां त्याग-योगिनां निदर्शनम्. 6.3.26 न पुनर् एष्यतीति बाल-याचितकम्. # 53 इत्य् अर्थागमोपायाः((168)). section (प्रकरण)54 6.3.27 वि:रक्तं च नित्यम् एव प्रकृति-विक्रियातो विद्यान् मुख-वर्णाच् च. 6.3.28 ऊनम् अतिरिक्तं và ददाति. 6.3.29 प्रतिलोमैः सम्बध्यते. 6.3.30 व्यपदिश्यान्यत् करोति. 6.3.31 उचितम् आच्छिनत्ति. 6.3.32 प्रतिज्ञातं विस्मरति. anyathà và योजयति. 6.3.33 स्व्:पक्षैः saæj¤ayà bhëate. 6.3.34 मित्र-कार्यम् अपदिश्यान्यत्र शेते. 6.3.35 पूर्व-संसृष्टायाश् च परिजनेन मिथः कथयति. 6.3.36 तस्य सार-द्रव्याणि प्राग् अवबोधाद् अन्यापदेशेन हस्ते कुर्वीत. 6.3.37 तानि cÃsyà हस्ताद् उत्तम-र्णः प्रसह्य गृह्णीयात्. 6.3.38 विवदमानेन सह धर्मस्थेषु((169)) व्यवहरेद् # 54 इति विरक्त-प्रतिपत्तिः((170)). section (प्रकरण)55 6.3.39 सक्तं तु पूर्वोपकारिणम् अप्य् अल्प-फलं व्यालीकेनानुपालयेत्. 6.3.40 a:सारं तु निष्प्रतिपत्तिकम् उपायतो ऽपवाहयेत्. अन्यम् अवष्टभ्य. 6.3.41 तद्-अन्:इष्ट-सेवा. निन्दिताभ्यासः. ओष्ठ-निर्भोगः. पादेन भूमेर् अभिघातः. a:विज्ञात-विषयस्य संकथा. तद्-विज्ञातेष्व् a:विस्मयः kutsà च. दर्प-विघातः अधिकैः सह संवासः. अन्:अपेक्षणम्. समान-दोषाणां निन्दा. रहसि चावस्थानम्. 6.3.42 जुगुप्सा. परिष्वङ्गे bhujamayyà sÆcyà व्यवधानम्. stabdhatà गात्राणाम्. सक्थ्नोर् व्यत्यासः. निद्रा-परत्वं च. श्रान्तम् उपलभ्य चोदना. a:शक्तौ हासः. शक्ताव् अन्:अभिनन्दनम्. दिवापि. भावम् उपलभ्य महाजनाभिगमनम्. 6.3.43 वाक्येषु च्छल-ग्रहणम्. a:नर्मणि हासः. नर्मणि चान्यम् अपदिश्य हसति वदति तस्मिन् कटाक्षेण परिजनस्य प्रेक्षणं tìanaæ च. आहत्य चास्य कथाम् अन्याः कथाः. तद्-व्यालीकानां व्यसनानां चा:परिहार्याणाम् अनुकीर्तनम्. मर्मणां च चेटिकयोपक्षेपणम्. 6.3.44 आगते चा:दर्शनम्. a:याच्य-याचनम्. अन्ते स्वयं मोक्षश् चेति परिग्रहकस्येति दत्तकस्य. 6.3.45 भवतश् चात्र श्लोकौ 6.3.45v परीक्ष्य गम्यैः संयोगः संयुक्तस्यानुरञ्जनम्. रक्ताद् अर्थस्य चादानम् अन्ते मोक्षश् च वैशिकम्.. 6.3.46v एवम् एतेन कल्पेन sthità veÓyà परिग्रहे. नातिसन्धीयते गम्यैः करोत्य् अर्थांश् च पुष्कलान्((171)).. 6.3c इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे 'rthÃgamopÃyà विरक्त-लिङ्गानि विरक्त-प्रतिपत्तिर् निष्कासन-क्रमास् तृतीयो ऽध्यायः. ************************************************************************** le‡on 4 caturthe 'dhyÃya÷. section (प्रकरण)56 [विशीर्ण-प्रतिसंधान-प्रकरणम्] 6.4.1 वर्तमानं ni«pŬitÃrtham उत्सृजन्ती पूर्व-संसृष्टेन सह सन्दध्यात्. 6.4.2 स चेद् अवसितार्थो वित्तवान् सानुरागश् च ततः सन्धेयः. 6.4.3 अन्यत्र गतस् तर्कयितव्यः. स कार्य-yuktyà षड्-विधः. 6.4.4 इतः स्वयम् अपसृतस् ततो ऽपि स्वयम् एवापसृतः [1]..6.4.5 इतस् ततश् च निष्कासितापसृतः [2.] 6.4.6 इतः स्वयम् अपसृतस् ततो निष्कासितापसृतः [3]. 6.4.7 इतः स्वयम् अपसृतस् तत्र स्थितः [4]. 6.4.8 इतो निष्कासितापसृतस् ततः स्वयम् अपसृतः [5]. 6.4.9 इतो निष्कासितापसृतस् तत्र स्थितः [6]. 6.4.10 इतस् ततश् च स्वयम् एवापसृत्योपजपति चेद् उभयोर् गुणान् अपेक्षी चल-बुद्धिर् a:सन्धेयः [1]. 6.4.11 इतस् ततश् च निष्कासितापसृतः स्थिर-बुद्धिः. स चेद् अन्यतो बहु labhamÃnayà निष्कासितः स्यात् स:सारो ऽपि tayà रोषितो ममा:मर्षाद् बहु दास्यतीति संधेयः [2a]. 6.4.12 ni÷sÃratayà kadaryatayà và त्यक्तो न श्रेयान् [2b]. 6.4.13 इतः स्वयम् अपसृतस् ततो निष्कासितापसृतो यद्य् अतिरिक्तम् आदौ च दद्यात् ततः प्रतिग्राह्यः [3]. 6.4.14 इतः स्वयम् अपसृत्य तत्र स्थित उपजपंस् तर्कयितव्यः. 6.4.15 विशेषार्थी चागतस् ततो विशेषम् a:पस्यन्न् आगन्तु-कामो मयि मां जिज्ञासितु-कामः sà आगत्य सानुरागत्वाद् दास्यति. तस्यां và दोषान् d­«Âvà मयि भूयिष्ठान् गुणान् adhunà पश्यति स गुण-दर्शी भूयिष्ठं दस्याति [4a]. 6.4.16 बालो và नैकत्र-दृष्टिर् अतिसंधान-प्रधानो và हरिद्रा-रागो và यत्-किं-चन-कारी वेत्य् अवेत्य संदध्यान् न và [4b]. 6.4.17 इतो निष्कासितापसृतस् ततः स्वयम् उपसृत उपजपंस् तर्कयितव्यः. 6.4.18 अनुरागाद् आगन्तु-कामः स बहु दास्यति. मम गुणैर् भावितो यो ऽन्यस्यां न रमते [5a]. 6.4.19 पूर्वम् a:योगेन và mayà निष्कासितः स मां ÓÅlayitvà वैरं निर्यातयितु-कामो धनम् अभियोगाद् và मयास्यापहृतं तद्-विश्वास्य प्रतीपम् आदातु-कामो निर्वेष्टु-कामो và मां वर्तमानाद् bhedayitvà त्यक्तु-काम इत्य् a:कल्याण-बुद्धिर् a:सन्धेयः [5b]. 6.4.20 अन्यथा-बुद्धिः कालेन लम्भयितव्यः [5c]. 6.4.21 इतो निष्कासितस् तत्र स्थित उपजपन्न् एतेन व्याख्यातः [6]. 6.4.22 तेषूपजपत्स्व् अन्यत्र स्थितः स्वयम् उपजपेत्. 6.4.23 व्यालीकार्थं निष्कासितो मयासाव् अन्यत्र गतो यत्नाद् आनेतव्यः. 6.4.24 इतः प्रवृत्त-saæbhëo và ततो भेदम् अवाप्स्यति. 6.4.25 तद्-अर्थाभिघातं करिष्यति. 6.4.26 अर्थागम-काले वास्य. स्थान-वृद्धिर् अस्य जाता. लब्धम् अनेनाधिकरणम्. दारैर् वियुक्तः पारतन्त्र्याद् व्यावृत्तः. pitrà bhrÃtrà và विभक्तः. 6.4.27 अनेन và प्रतिबद्धम् अनेन सन्धिं k­tvà नायकं धनिनम् अवाप्स्यामि. 6.4.28 vimÃnità và bhÃryayà तम् एव तस्यां विक्रमयिष्यामि. 6.4.29 अस्य và मित्रं मद्-द्वेषिणींस:पत्नीं कामयते तद् amunà भेदयिष्यामि. 6.4.30 चल-cittatayà và लाघवम् एनम् आपादयिष्यामीति. 6.4.31 तस्य पीठमर्दादयो मातुर् दौःशील्येन नायिकायाः सत्य् अप्य् अनुरागे विवशायाः पूर्वं निष्कासनं वर्णयेयुः. 6.4.32 वर्तमानेन चा:कामायाः संसर्गं विद्वेषं च. 6.4.33 तस्याश् च साभिज्ञानैः पूर्वानुरागैर् एनं प्रत्यापयेयुः. 6.4.34 अभिज्ञानं च त-कृतोपकार-संबद्धं स्याद् # 56 इति विशीर्ण-प्रतिसंधानम्((172)). 6.4.35 a:पूर्व-पूर्व-संसृष्टयोः पूर्व-संसृष्टः श्रेयान्. स हि विदित-शीलो दृष्ट-रागश् च सूपचारो भवतीत्य् आचार्याः. 6.4.36 पूर्व-संसृष्टः सर्वतो ni«pŬitÃrthatvÃn नात्य्:अर्थम् अर्थ-दो दुःखं च पुनर् विश्वासयितुम्. a:पूर्वस् तु सुखेनानुरज्यत इति वात्स्यायनः. 6.4.37 तथापि पुरुष-प्रकृतितो विशेषः. 6.4.38 भवन्ति चात्र श्लोकाः 6.4.38v अन्यां भेदयितुं गम्याद् अन्यतो गम्यम् एव वा. स्थितस्य चोपघातार्थं पुनः संधानम् इष्यते.. 6.4.39v बिभेत्य् अन्यस्य संयोगाद् व्यालीकानि च नेक्षते. अति:सक्तः पुमान् यत्र बयाद् बहु ददाति च.. 6.4.40v a:सक्तम् अभिनन्देत सक्तं परिभवेत् तथा. अन्य-दूतानुपाते च यः स्याद् अति:विशारदः.. 6.4.41v तत्रोपयायिनं पूर्वं नारी कालेन योजयेत्. भवेच् चा:च्छिन्न-saædhÃnà न च सक्तं परित्यजेत्.. 6.4.42v सक्तं तु वशिनं नारी संभाव्याप्य् अन्यतो व्रजेत्. ततश् चार्थम् उपादाय सक्तम् एवानुरञ्जयेत्.. 6.4.43v आयतिं प्रसमीक्ष्यादौ लाभं प्रीतिं च पुष्कलाम्. सौहृदं प्रतिसंदध्याद् विशीर्णं स्त्री विचक्षणा((173)).. 6.4c इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे विशीर्ण-प्रतिसंधानं चतुर्थो ऽध्यायः..le‡on 5 pa¤camo 'dhyÃya÷ section (प्रकरण)57 [लाभ-विशेष-प्रकरणम्] 6.5.1 गम्य-बाहुल्ये बहु प्रति:दिनं च labhamÃnà नैकं प्रतिगृह्णीयात्. 6.5.2 देशं कालं स्थितिम् आत्मनो गुणान् सौभाग्यं चान्याभ्यो न्यूनातिरिक्तां चावेक्ष्य रजन्याम्((174)) अर्थं स्थापयेत्. 6.5.3 गम्ये दूतांश् च प्रयोजयेत्. तत्-प्रतिबद्धांश् च स्वयं प्रहिणुयात्. 6.5.4 द्विस् त्रिश् चतुर् इति लाभातिशय-ग्रहार्थम् एकस्यापि गच्छेत्. परिग्रहं च चरेत्. 6.5.5 गम्य-यौगपद्ये तु लाभ-साम्ये यद् द्रव्यार्थिनी स्यात् तद् दायिनि विशेषः प्रत्य्:अक्ष इत्य् आचार्याः. 6.5.6 a:प्रत्य्:आदेयत्वात् सर्व-कार्याणां तन्-मूलत्वाद् हिरण्य-द इति वात्स्यायनः. 6.5.7 सुवर्ण-रजत-ताम्र-कांस्य-लोह-भाण्डोपस्कारास्तरण-प्रावरण-वासो-विशेष-गन्ध-द्रव्य- कटुक-भाण्ड-वृत-तैल-धान्य-पशु-जातीनां पूर्व-पूर्वतो विशेषः. 6.5.8 यत् तत्र साम्याद् và द्रव्य-साम्ये मित्र-वाक्याद् अति:पातित्वाद् आयतितो गम्य-गुणतः प्रीतितश् च विशेषः. 6.5.9 रागि-त्यागिनोस् त्यागिनि विशेषः प्रत्यक्ष इत्य् आचार्याः. 6.5.10 शक्यो हि रागिणि त्याग आधातुम्. 6.5.11 लुब्धो ऽपि हि रक्तस् त्यजति न तु त्यागी निर्बन्धाद् राज्यत इति वात्स्यायनः. 6.5.12 तत्रापि धनवद्-a:धनवतोर् धनवति विशेषः. त्यागि-प्रयोजन-कर्त्रोः प्रयोजन-कर्तरि विशेषः प्रत्यक्ष इत्य् आचार्याः. 6.5.13 प्रयोजन-kartà सकृत् k­tvà कृतिनम् आत्मानं मन्यते त्यागी पुनर् अतीतं नापेक्षत इति वात्स्यायनः. 6.5.14 तत्राप्य् आत्ययिकतो विशेषः. 6.5.15 कृतज्ञ-त्यागिनोस् त्यागिनि विशेषः प्रत्यक्ष इत्य् आचार्याः. 6.5.16 चिरम् आराधितो ऽपि त्यागी व्यलीकम् एकम् उपलभ्य pratigaïikayà và मिथ्या-दूषितः श्रमम् अतीतं नापेक्षते. 6.5.17 प्रायेण हि तेजस्विन ऋजवो ऽन्:आदृताश् च त्यागिनो भवन्ति. 6.5.18 कृतज्ञस् तु पूर्व-श्रमापेक्षी न sahasà विरज्यते. परीक्षित-शीलत्वाच् च न mithyà दूष्यत इति वात्स्यायनः. 6.5.19 तत्राप्य् आयतितो विशेषः. 6.5.20 मित्र-वचनार्थागमयोर् अर्थागमे विशेषः प्रत्यक्ष इत्य् आचार्याः. 6.5.21 सो पि ह्य् अर्थागामो भविता. मित्रं तु सकृद्-वाक्ये प्रतिहते कलुषितं स्याद् इति वात्स्यायनः. 6.5.22 तत्राप्य् अतिपाततो विशेषः. 6.5.23 तत्र कार्य-संदर्शनेन मित्रम् अनुनीय श्वो-भूते वचनम् अस्त्व् इति ततो ऽतिपातिनम् अर्थं प्रतिगृह्णीयात्. 6.5.24 अर्थागमान्:अर्थ-प्रतिघातयोर् अर्थागमे विशेषः प्रत्यक्ष इत्य् आचार्याः. 6.5.25 अर्थः परिमितावच्छेदः अन्:अर्थः पुनः सकृत्-प्रसृतो न ज्ञायते क्वावतिष्ठत इति वात्स्यायनः. 6.5.26 तत्रापि गुरु-लाघव-कृतो विशेषः. 6.5.27 एतेनार्थ-संशयाद् अन्:अर्थ-प्रतीकारे विशेषो व्याख्यातः. 6.5.28 देव-कुल-तडागारामाणां करणम् स्थलीनाम् अग्नि-चैत्यानां निबन्धनम् गो-सहस्राणां पात्रान्तरितं ब्राह्मणेभ्यो दानम् देवतानां पूजोपहार-प्रवर्तनम् तद्-व्यय-सहिष्णोर् và धनस्य परिग्रहणम् इत्य् उत्तम-गणिकानां लाभातिशयः. 6.5.29 सार्वाङ्गिको ऽकङ्कार-योगो गृहस्योदारस्य करणम्. महार्हैर् भाण्डैः परिचारकैश् च गृह-परिच्छादस्योज्ज्वलतेति रूप-जीवानां लाभातिशयः. 6.5.30 नित्यं शुक्लम् आच्छादनम् अपक्षुदम् अन्न-पानं नित्यं सौगन्धिकेन ताम्बूलेन च योगः स:हिरण्य-भागम् अलङ्करणम् इति कुम्भ-दासीनां लाभातिशयः. 6.5.31 एतेन प्रदेशेन मध्यमाधमानाम् अपि लाभातिशयान् सर्वासाम् एव योजयेद् इत्य् आचार्याः. 6.5.32 देश-काल-विभाव-सामर्थ्यानुराग-लोक-प्रवृत्ति-वशाद् a:नियत-लाभाद् इयम् a:वृत्तिर् इति वात्स्यायनः. 6.5.33 गम्यम् अन्यतो निवारयितु-kÃmà सक्तम् अन्यस्याम् अपहर्तु-kÃmà và अन्यां và लाभतो वियुयुक्षमाणा:गम्य-संसर्गाद् आत्मनः स्थानं वृद्धिम् आयतिम् अभिगम्यतां च manyamÃnà अन्:अर्थ-प्रतीकारे và साहाय्यम् एनं कारयितु-kÃmà सक्तस्य वान्यस्य व्यलीकार्थिनी पूर्वोपकारम् a:कृतम् इव पश्यन्ती केवल-प्रीत्य्-अर्थिनी và कल्याण-बुद्धेर् अल्पम् अपि लाभं प्रतिगृह्णीयात्. 6.5.34 आयत्य्-अर्थिनी तु तम् आश्रित्य चान्:अर्थं प्रतिचिकीर्षन्ती नैव प्रतिगृह्णीयात्. 6.5.35 त्यक्ष्याम्य् एनम् अन्यतः प्रतिसन्धास्यामि गमिष्यति दारैर् योक्ष्यते नाशयिष्यत्य् अन्:अर्थान् अङ्कुश-भूत उत्तराध्यक्षो ऽस्यागमिष्यति स्वामी pità và स्थान-भ्रंशो वास्य भविष्यति चल-चित्तश् चेति manyamÃnà तदात्वे तस्माल् लाभम् इच्छेत्..6.5.36 प्रतिज्ञातम् ईश्वरेण प्रतिग्रहं लप्स्यते अधिकरणं स्थानं và प्राप्स्यति वृत्ति-कालो ऽस्य và आसन्नः वाहनम् अस्यागमिष्यति स्थल-पत्त्रं và सस्यम् अस्य पक्ष्यते कृतम् अस्मिन् न नश्यति नित्यम् a:विसंवादको वेत्य् आयत्याम् इच्छेत्. परिग्रह-कल्पं वाचरेत्. 6.5.37 भवन्ति चात्र श्लोकाः 6.5.37v कृच्छ्राधिगत-वित्तांश् च राज-वल्लभ-निष्ठुरान्. आयत्यां च तदात्वे च दूराद् एव विवर्जयेत्.. 6.5.38v a:अर्थो वर्जने येषां गमने ऽभ्युदयस् तथा. प्रयत्नेनापि तान् गृह्य सापदेशम् उपक्रमेत्.. 6.5.39v prasannà ये प्रयच्छन्ति स्व्:अल्पे ऽप्य् a:गणितं वसु. स्थूल-लक्षान् महोत्साहांस् तान् गच्छेत् स्वैर् अपि व्ययैः((175)).. 6.5c इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे लाभ-विशेषाः पञ्चमो ऽध्यायः. ************************************************************************** le‡on 6 «a«Âho 'dyÃya÷ section (प्रकरण)58 [अर्थान्:अर्थानुबन्ध-संशय-विचार-प्रकरणम्] 6.6.1 अर्थान् आचर्यमाणान् अन्:arthà अप्यनूद्भवन्त्य् अनुबन्धाः संशयाश् च((176)). 6.6.2 ते बुद्धि-दौर्बल्याद् अति:रागाद् अत्य्:अभिमानाद् अति:दम्भाद् अत्य्:आर्जवाद् अति:विश्वासाद् अति:क्रोधात् प्रमादात् साहसाद् दैव-योगाच् च स्युः. 6.6.3 तेषां फलं कृतस्य व्ययस्य निष्:फलत्वम् अन्:आयतिर् आगमिष्यतो ऽर्थस्य निवर्तनम् आप्तस्य निष्क्रमणं पारुष्यस्य प्राप्तिर् gamyatà शरीरस्य प्रघातः केशानां छेदनं पातनम् अङ्ग-वैकल्यापत्तिः. 6.6.4 तस्मात् तान् आदित एव परिजिहीर्षेद् अर्थ-भूयिष्ठांश् चोपेक्षेत. 6.6.5 अर्थो धर्मः काम इत्य् अर्थ-त्रिवर्गः. 6.6.6 अन्:अर्थो ':धर्मो द्वेष इत्य् अन्:अर्थ-त्रिवर्गः. 6.6.7 तेष्व् आचर्यमाणेष्व् अन्यस्यापि निष्पत्तिर् अनुबन्धः. 6.6.8 संदिग्धायां तु फल-प्राप्तौ स्याद् và न वेति शुद्ध-संशयः. 6.6.9 इदं và स्याद् इदं वेति संकीर्णः. 6.6.10 एकस्मिन् क्रियमाणे कार्ये कार्य-द्वयस्योत्पत्तिर् उभयतो:योगः. 6.6.11 समन्ताद् उत्पत्तिः समन्ततो:योग इति तान् उदाहरिष्यामः. 6.6.12 विचारित-रूपो ऽर्थ-त्रिवर्गः. तद्-विपरीत एवान्:अर्थ-त्रिवर्गः. 6.6.13 यस्योत्तमस्याभिगमने प्रत्य्:अक्षतो ऽर्थ-लाभो ग्रहणीयत्वम् आयतिर् आगमः प्रार्थनीयत्वं चान्येषां स्यात् सो ऽर्थो ऽर्थानुबन्धः. 6.6.14 लाभ-मात्रे कस्य चिद् अन्यस्य गमनं सो ऽर्थो निर्:अनुबन्धः. 6.6.15 अन्यार्थ-परिग्रहे सक्ताद् आयति-च्छेदनम् अर्थस्य निष्क्रमणं लोक-विद्विष्टस्य và नीचस्य गमनम् आयति-घ्नम् अर्थो ऽन्:अर्थानुबन्धः. 6.6.16 स्वेन व्ययेन शूरस्य महामात्रस्य प्रभवतो và लुब्धस्य गमनं निष्:फलम् अपि व्यसन-प्रतीकारार्थं महतश् चार्थ-घ्नस्य निमित्तस्य प्रशमनम् आयति-जननं सो ऽन्:अर्थो ऽर्थानुबन्धः. 6.6.17 कदर्यस्य सुभग-मानिनः कृत-घ्नस्य वाति:सन्धान-शीलस्य स्वैर् अपि व्ययैस् तथाराधनम् अन्ते निष्:फलं सो ऽन्:अर्थो निर्:अनुबन्धः. 6.6.18 तस्यैव राज-वल्लभस्य क्रौर्य-प्रभावाधिकस्य तथैवाराधनम् अन्ते निष्:फलं निष्कासनं च दोष-करं सो ऽन्:अर्थो ऽन्:अर्थानुबन्धः. 6.6.19 एवं धर्म-कामयोर् अप्य् अनुबन्धान् योजयेत्. 6.6.20 परस्परेण च yuktyà संकिरेद् 6.6.20c इत्य् अनुबन्धाः((177)). 6.6.21 परितोषितो ऽपि दास्यति न वेत्य् अर्थ-संशयः. 6.6.22 ni«pŬitÃrtham a:फलम् uts­jantyà अर्थम् a:labhamÃnÃyà धर्मः स्यान् न वेति धर्म-संशयः. 6.6.23 अभिप्रेतम् उपलभ्य परिचारकम् अन्यं và क्षुद्रं gatvà काअः स्यान् न वेति काम-संशयः. 6.6.24 प्रभाववान् क्षुद्रो ऽन्:अभिगतो ऽन्:अर्थं करिष्यति न वेत्य् अन्:अर्थ-संशयः. 6.6.25 अत्य्:अन्त-निष्:फलः सक्तः परित्यक्तः पितृ-लोकं यायात् तत्रा:धर्मः स्यान् न वेत्य् a:धर्म-संशयः. 6.6.26 रागस्यापि विवक्षायाम् अभिप्रेतमन्:उपलभ्य विरागः स्यान् न वेति द्वेष-संशयः. 6.6.26c इति शुद्ध-संशयाः. 6.6.27 अथ संकीर्णाः((178)). 6.6.28 आगन्तोर् a:विदित-शीलस्य वल्लभ-संश्रयस्य प्रभविष्णोर् và समुपस्थितस्याराधनम् अर्थो ऽन्:अर्थ इति संशयः. 6.6.29 श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो và मां d­«Âvà जात-रागस्य मुमूर्षोर् मित्र-वाक्याद् आनृशंस्याच् च गमनं धर्मो ':धर्म इति संशयः..6.6.30 लोकाद् एवा:कृत-प्रत्ययाद् a:गुणो गुणवान् वेत्य् अन्:अवेक्ष्य गमनं कामो द्वेष इति संशयः. 6.6.31 संकिरेच् च परस्परेण. 6.6.31c इति संकीर्ण-संशयाः. 6.6.32 यत्र परस्याभिगमने ऽर्थः सक्ताच् च संघर्षतः स उभयतो ऽर्थः. 6.6.33 यत्र स्वेन व्ययेन निष्:फलम् अभिगमनं सक्ताच् चा:मर्षिताद् वित्त-प्रत्यादानं स उभयतो ऽन्:अर्थः. 6.6.34 यत्राभिगमने ऽर्थो भविष्यति न वेत्य् ÃÓaÇkà सक्तो ऽपि संघर्षाद् दास्यति न वेति स उभयतो ऽर्थ-संशयः. 6.6.35 यत्राभिगमने व्ययवति पूर्वो विरुद्धः क्रोधाद् अपकारं करिष्यति न वेति सक्तो वामर्षितो दत्तं प्रत्य्:आदास्यति न वेति स उभयतो ऽन्:अर्थ-संशयः. 6.6.35c इत्य् औद्दालकेर् उभयतो-योगाः. 6.6.36 बाभ्रवीयास् तु((179)). 6.6.37 यत्राभिगमने ऽर्थो ऽन्:अभिगमने च सक्ताद् अर्थः स उभयतो:'र्थः. 6.6.38 यत्राभिगमने निष्:फलो व्ययो ऽन्:अभिगमने च निष्:प्रतीकारो ऽन्:अर्थः स उभयतो:'n:अर्थः 6.6.39 यत्राभिगमने निर्:व्ययो दास्यति न वेति संशयो ऽन्:अभिगमने सक्तो दास्यति न वेति स उभयतो:'र्थ-संशयः. 6.6.40 यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न वेति संशयो ऽन्:अभिगमने च क्रोधाद् अन्:अर्थं करिष्यति न वेति स उभयतो:'n:अर्थ-संशयः. 6.6.41 एतेषाम् एव व्यतिकरे ऽन्यतो ऽर्थो ऽन्यतो ऽन्:अर्थः अन्यतो ऽर्थो ऽन्यतो ऽर्थ-संशयः अन्यतो ऽर्थो ऽन्यतो ऽन्:अर्थ-संशयः. 6.6.41c इति षट्-संकीर्ण-योगाः. 6.6.42 तेषु सहायैः सह विमृश्य यतो ऽर्थ-भूयिष्ठो ऽर्थ-संशयो गुरुर् अन्:अर्थ-प्रशमो và ततः प्रवर्तेत. 6.6.43 एवं धर्म-कामाव् अप्य् अनयैव युक्त्योदाहरेत्((180)). संकिरेच् च परस्परेण व्यतिषञ्जयेच् च 6.6.43c इत्य् उभयतो:योगाः. 6.6.44 संभूय च विटाः परिगृह्णान्त्य् एकाम् असौ गोष्ठी-परिग्रहः. 6.6.45 sà तेषाम् इतस् ततः saæs­jyamÃnà प्रत्य्:एकं संघर्षाद् अर्थं निर्वर्तयेत्. 6.6.46 सु:वसन्तकादिषु च योगे यो मे इमम् अमुं च संपादयिष्यति तस्याद्य गमिष्यति मे दुहितेति mÃtrà वाचयेत्. 6.6.47 तेषां च संघर्षजे ऽभिगमने कार्याणि लक्षयेत्. 6.6.48 एकतो ऽर्थः सर्वतो ऽर्थः एकतो ऽन्:अर्थः सर्वतो ऽन्:अर्थः. अर्धतो ऽर्थः सर्वतो ऽर्थः अर्धतो ऽन्:अर्थः सर्वतो ऽन्:अर्थः. 6.6.48c इति समन्ततो योगाः. 6.6.49 अर्थ-संशयम् अन्:अर्थ-संशयं च पूर्ववद् योजयेत्. संकिरेच् च tathà धर्म-कामाव् अपि. 6.6.49c इत्य् अर्थान्:अर्थानुबन्ध-संशय-विचाराः((181)). 6.6.50 कुम्भदासी paricÃrikà kulaÂà स्वैरिणी नटी ÓilpakÃrikà prakÃÓavina«Âà rÆpÃjÅvà gaïikà चेति वेष्या-विशेषाः. 6.6.51 सर्वासां चानुरूपेण गम्याः सहायास् तस्-उपरञ्जनम् arthÃgamopÃyà निष्कासनं पुनः संधानं लाभ-viÓe«Ãnubandhà अर्थान्:अर्थानुबन्ध-संशय-विचाराश् च # 58 इति वैशिकम्((182)). 6.6.52 भवतश् चात्र श्लोकौ 6.6.52v रत्य्-अर्थाः पुरुषा येन रत्य्-अर्थाश् चैव योषितः. शास्त्रस्यार्थ-प्रधानत्वात् तेन योगो ऽत्र योषिताम्.. 6.6.53v सन्ति राग-parà नार्यः सन्ति चार्थ-parà अपि. प्राक् तत्र वर्णितो रागो वेश्या-योगाश् च वैशिके((183)).. 6.6c इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठे ऽधिकरणे ऽथान्:अर्थानुबन्ध-संशय-vicÃrà वेश्या-विशेषाश् च षष्ठो ऽध्यायः..लिव्रे 7 औपनिषदिकं नाम सप्तमम् अधिकरणम् ************************************************************************** le‡on 1 prathamo 'dhyÃya÷ section (प्रकरण)59 [सुभगं-करणादि-प्रकरणम्] 7.1.1 व्याख्यातं च काम-सूत्रम्. 7.1.2 तत्रोक्तेस् तु विधिभिर् अभिप्रेतम् अर्थम् अन्:अधिगच्छन् औपनिषदिकम् आचरेत्. 7.1.3 रूपं गुणो वयस्-त्याग इति सुभगं-करणम्. 7.1.4 तगर-कुष्ठ-तालीस-पत्त्रकानुलेपनं सुभगं-करणम्. 7.1.5 एतैर् एव सु:पिष्टैर् वर्तिम् आलिप्याक्ष-तैलेन नरकपाले साधितम् अञ्जनं च. 7.1.6 पुनर् नवासहदेवीसारिवाकुरण्टोत्पल-पत्त्रैश् च सिद्धं तैलम् अभ्यञ्जनम्. 7.1.7 तद्-yuktà एव स्रजश् च. 7.1.8 पद्मोत्पल-नागकेसराणां शोषितानां चूर्णं मधु-घृताभ्याम् अवलिह्य सुभगो भवति. 7.1.9 तान्य् एव नगरतालीस-तमाल-पत्त्र-युक्तान्य् अनुलिप्य. 7.1.10 मयूरस्याक्षि तरक्षोर् và सुवर्णेनावलिप्य दक्षिण-हस्तेन धारयेद् 7.1.10c इति सुभगं-करणम्((184)). 7.1.11 tathà बादर-मणिं शङ्ख-मणिं च तथैव तेषु चाथर्वणान् योगान् गमयेत्. 7.1.12 विद्या-तन्त्राच् च विद्या-योगात् प्राप्त-यौवनां परिचारिकां स्वामी संवत्सर-मात्रम् अन्यतो वारयेत्. ततो वातितां बालां वामत्वाल् लालसी:भूतेषु गम्येषु यो ऽस्यै संघर्षेण बहु दद्यात् तस्मै विसृजेद् इति सौभाग्य-वर्धनम्. 7.1.13 gaïikà प्राप्त-यौवनां स्वां दुहितरं tasyà विज्ञान-शील-रूपानुरूप्येण तान् अभिनिमन्त्र्य सारेण यो 'syà इदम् इदं च दद्यात् स पाणिं गृह्णीयाद् इति saæbhëya रक्षयेद् इति. 7.1.14 sà च मातुर् a:vidità नाम नागरिक-पुत्रैर् धनिभिर् अत्य्:अर्थं प्रीयेत. 7.1.15 तेषां कला-ग्रहणे गन्धर्व-शालायां भीक्षुकी-भवने तत्र तत्र च संदर्शन-योगाः. 7.1.16 तेषां यथोक्त-दायिनां mÃtà पाणिं ग्राहयेत्. 7.1.17 तावद् अर्थम् a:labhamÃnà तु स्वेनाप्य् एक-देशेन दुहित्र एतद् दत्तम् अनेनेति ख्यापयेत्. 7.1.18 ƬhÃyà và कन्या-भावं विमोचयेत्. 7.1.19 प्रच्छन्नं và तैः संयोज्य स्वयम् a:जानती bhÆtvà ततो विदितेष्व् एतं धर्मस्थेषु((185)) निवेदयेत्. 7.1.20 सख्यैव तु dÃsyà và मोचित-कन्या-भावां सु:गृहीत-काम-सूत्राम् आभ्यासिकेषु योगेषु प्रतिष्ठितां प्रतिष्ठिते वयसि सौभाग्ये च दुहितरम् अवसृजन्ति gaïikà इति प्राच्योपचाराः. 7.1.21 पाणि-ग्रहश् च संवत्सरम् a:व्यभिचार्यस् ततो yathà कामिनी स्यात्. 7.1.22 ऊर्ध्वम् अपि संवत्सरात् परिणीतेन nimantryamÃïà लाभम् अप्य् उत्सृज्य तां रात्रिं तस्यागच्छेत्. 7.1.22c इति वेश्यायाः पाणि-ग्रहण-विधिः सौभाग्य-वर्धनं च. 7.1.23 एतेन रङ्गोपजीविनां kanyà व्याख्याताः. 7.1.24 तस्मै तु तां दद्युर् य एषां तूर्ये विशिष्टम् उपकुर्यात्. # 59c इति सु:भगं-करणम्((186)). section (प्रकरण)60 7.1.25 धत्तूरक-मरिच-पिप्पली-चूर्णैर् मधु-मिश्रैर् लिप्त-लिङ्गस्य सम्प्रयोगो वशी-करणम्. 7.1.26 वातोद्भान्त-पत्त्रं मृतक-निर्माल्यं मयूरास्थि-चूर्णावचूर्णं वशी-करणम्. 7.1.27 स्वयं m­tÃyà मण्डल-कारिकायाश् चूर्णं मधु-संयुक्तं सहामलकैः स्नानं वशी-करणम्. 7.1.28 वज्र-स्नुही-गण्डकानि खण्डशः कृतानि मनःशिला-गन्ध-pëÃïa-चूर्णेनाभ्यज्य सप्तकृत्वः शोषितानि cÆrïayitvà madhunà लिप्त-लिङ्गस्य संप्रयोगो वशी-करणम्. 7.1.29 एतेनैव रात्रौ धूमं k­tvà तद्-धूम-तिरस्:कृतं सौवर्णं चन्द्रमसं दर्शयति. 7.1.30 एतैर् एव चूर्णितैर् वानर-पुरीष-मिश्रितैर् यां कन्याम् अवकिरेत् शान्यस्मै न दीयते. 7.1.31 वचागण्डकानि सहकार-तैल-लिप्तानि शिशपा-वृक्ष-स्कन्धम् उत्कीर्य षण्-मासं निदध्यात् ततः षड्भिर् मासैर् अपनीतानि देवकान्तम् अनुलेपनं वशी-करणं चेत्य् आचक्षते. 7.1.32 tathà खदिर-सार-जानि शकलानि तनूनि यं वृक्षम् उत्कीर्य षण्-मासं निदध्यात् तत् पुष्प-गन्धानि भवन्ति गन्धर्व-कान्तम् अनुलेपनं वशी-करणं चेत्य् आचक्षते. 7.1.33 प्रियङ्गवस् तगर-मिश्राः सहकार-तैल-digdhà नाग-वृक्षम् उत्कीर्य षण्-मासं nihità नाग-कान्तम् अनु-लेपनं वशी-करणम् इत्य् आचक्षते..7.1.34 उष्ट्रास्थि भृगराज-रसेन भावितं दग्धम् अञ्जनं नलिकायां निहितम् उष्ट्रास्थि-शलाकयैव स्नातो ऽञ्जन-सहितं पुण्यं चक्षुष्यं वशी-करणं चेत्य् आचक्षते. 7.1.35 एतेन श्येन-भास-मयूरास्थि-मयान्य् अञ्जनानि व्याख्यातानि((187)). section (प्रकरण)61 7.1.36 उच्चटा-कन्दश् cavyà यष्ठी-मधुकं च स:शर्करेण payasà pÅtvà वृषी-भवति. 7.1.37 मेष-वस्त-मुष्क-सिद्धस्य पयसः स:स्शर्करस्य पानं वृषत्व-योगः. 7.1.38 tathà विदार्याः क्षीरिकायाः स्वयं-गुप्तायाश् च क्षीरेण पानम्. 7.1.39 tathà प्रियाल-बीजानां मोरटा-विदार्योश् च क्षीरेणैव. 7.1.40 शृङ्गाटक-कसेरुका-मधूलिकानि k«ÅrakÃkolyà सह पिष्टानि सशर्करेण payasà घृतेन मन्दाग्निनोत्करिकां paktvà यावद् अर्थं भक्षितवान् अन्:अन्ताः स्त्रियो गच्छतीत्य् आचार्याः प्रचक्षते. 7.1.41 mëakamalinÅæ payasà धौताम् उष्णेन घृतेन मृदु-कृत्योद्धृतां वृद्ध-वत्सायाः गोः पयः-सिद्धं पायसं मधु-सर्पिर्भ्याम् अशित्वान्:अन्ताः स्त्रियो गच्छतीत्य् आचार्याः प्रचक्षते. 7.1.42 विदारी स्वयं-guptà Óarkarà मधु-सर्पिर्भ्यां गोधूम-चूर्णेन पोलिकां k­tvà यावद् अर्थं भक्षितवान् अन्:अन्ताः स्त्रियो गच्छतीत्य् आचार्याः प्रचक्षते. 7.1.43 चटकाण्ड-रस-भावितैस् तण्डुलैः पायसं सिद्धं मधु-सर्पिर्भ्यां प्लावितं यावद् अर्थम् इति समानं पूर्वेण. 7.1.44 चाटकाण्ड-रस-भावितान् अपगत-त्वचस् tilä शृगाटक-कसेरुक-स्वयंगुप्ता-फलानि गोधूम-mëa-चूर्णैः स:शर्करेण payasà सर्पिषा च पक्वं संयावं यावद् अर्थं प्राशितवान् इति समानं पूर्वेण. 7.1.45 सर्पिषो मधुनः ÓarkarÃyà मधुकस्य च द्वे द्वे पले मधु-रसायाः कर्षः प्रस्थं पयस इति षडङ्गम् a:मृतं मेध्यं वृष्यम् आयुष्यं युक्त-रसम् इत्य् आचार्याः प्रचक्षते. 7.1.46 शतावरी-श्वदंष्ट्रा-गुड-कषाये पिप्पली-मधुकल्के गो-क्षीर-च्छाग-घृते पक्वे तस्य पुष्यारम्भेणान्व्:अहं प्राशनं मेध्यं वृष्यम् आयुष्यं युक्त-रसम् इत्य् आचार्याः प्रचक्षते. 7.1.47 शतावर्याः श्वदंष्ट्रायाः श्रीपर्णी-फलानां च क्षुण्णानां चतुर्-गुणित-जलेन पाक à प्रकृत्य्-अवस्थानात् तस्य पुष्यारम्भेण प्रातः प्राशनं मेध्यं वृष्यम् आयुष्यं युक्त-रसम् इत्य् आचार्याः प्रचक्षते. 7.1.48 श्वदंष्त्रा-चूर्ण-समन्वितं तत्-समम् एव यव-चूर्णं प्रातर् उत्थाय द्वि-पलकम् अनु:दिनं प्राश्नीयान् मेध्यं वृष्यं युक्त-रसम् इत्य् आचार्याः प्रचक्षते. 7.1.49v आयुर्-वेदाच् च वेदाच् च विद्यात् तन्त्रेभ्य एव च. आप्तेभ्यश् cÃvaboddhavyà yogà ये प्रीति-कारकाः.. 7.1.50v न प्रयुञ्जीत संदिग्धान् न शरीरात्ययावहान्. न जीव-घात-संबद्धान् ना:शुचि-द्रव्य-संयुतान्.. 7.1.51v तपो-युक्तः प्रयुञ्जीत शिष्टैर् अनुगतान् विधीन्. ब्राह्मणैश् च सुहृद्भिश् च मङ्गलैर् अभिनन्दितान्((188)).. 7.1c इति श्रीवात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमे ऽधिकरणे सुभगं-करणं वशी-करणं वृष्य-योगाः प्रथमो ऽध्यायः. ************************************************************************** le‡on 2 dvitÅyo 'dhyÃya÷. section (प्रकरण)62 [नष्ट-राग-प्रत्यानयन-प्रकरणम्] 7.1.1 चण्ड-वेगां रञ्जयितुम् a:शक्नुवन् योगान् आचरेत्. 7.1.2 रागस्योपक्रमे संबाधस्य करेणोपमर्दनं tasyà रस-प्राप्ति-काले च रत-योजनम् इति राग-प्रत्यानयनम्. 7.1.3 औपरिष्टकं मन्द-वेगस्य गत-वयसो व्यायतस्य रत-श्रान्तस्य च राग-प्रत्यानयनम्. 7.1.4 अपद्रव्याणि và योजयेत्. 7.1.5 तानि सुवर्ण-रजत-ताम्र-कालायस-गजदन्त-गवल-द्रव्य-मयाणि. 7.1.6 त्रापुषाणि सइसकानि च मृदूनि शीत-वीर्याणि कर्मणि च धृष्णूनि भवन्तीति bÃbhravÅyà योगाः. 7.1.7 दारु-मयानि साम्यतश् चेति वात्स्यायनः. 7.1.8 लिङ्ग-प्रमाणान्तरं बिन्दुभिः कर्कश-पर्यन्तं बहुलं स्यात्. 7.1.9 एते एव द्वे संघाटी. 7.1.10 त्रि-प्रभृति यावत् प्रमाणं và cƬaka÷. 7.1.11 एकाम् एव लतिकां प्रमाण-वशेन वेष्टयेद् इत्य् एक-cƬaka÷. 7.1.12 उभयतो:मुख-च्छिद्रः स्थूल-कर्कश-वृषण-गुटिकायुक्तः प्रमाण-वश-योगी कट्यां बद्धः कञ्चुको जालकं वा. 7.1.13 तद्-a:भावे ऽलाबूनालकं वेणुश् च तैल-कषायैः सु:भावितः सूत्रेण कट्यां बद्धः Ólak«ïà këÂha-mÃlà và grathità बहुभिर् आमलकास्थिभिः संयुक्तेत्य् अपविद्ध-योगाः..7.1.14 न त्व् a:विद्धस्य कस्य चिद् व्यवहृतिर् अस्तीति. 7.1.15 दाक्षिणात्यानां लिङ्गस्य कर्णयोर् इव व्यधनं बालस्य. 7.1.16 yuvà तु शस्त्रेण chedayitvà यावद् रुधिरस्यागमनं तावद् उदके तिष्ठेत्. 7.1.17 वैशद्यार्थं च तस्यां रात्रौ निर्बन्धाद् व्यवायः. 7.1.18 ततः कषायैर् एक-दिनान्तरितं शोधनम्. 7.1.19 वेतस-कुटज-शङ्कुभिः क्रमेण वर्धमानस्य वर्धनैर् बन्धनम्. 7.1.20 यष्टी-मधुकेन मधु-युक्तेन शोधनम्. 7.1.21 ततः सीसक-पत्त्र-karïikayà वर्धयेत्. 7.1.22 म्रक्षयेद् भल्लातक-तैलेनेति व्यधन-योगाः. 7.1.23 तस्मिन्न् अन्:एकाकृति-विकल्पान्य् अपद्रव्याणि योजयेत्. 7.1.24 वृत्तम् एकतो v­taam उदूखलकं कुसुमकं कण्टकितं कङ्कास्थि गज-करकम् अष्ट-मण्डलकं भ्रमरकं शृङ्गाटकम् अन्यानि वोपायतः कर्मतश् च बहु-कर्म-sahatà चैषां मृदु-karkaÓatà यथा-सात्म्यम् # 62c इति नष्ट-राग-प्रत्यानयनम् द्विषष्टितमं प्रकरणम्((189)). section (प्रकरण)63 7.1.25 एवं वृक्ष-जानां जन्तूनां शूकैर् उपहितं लिङ्गं दशरात्रं तैलेन मृदितं पुनर् उपतृंहितं पुनः प्रमृदितम् इति जात-शोफं खट्वायाम् अधो-मुखस् तद्-अन्तरे लम्बयेत्. 7.1.26 तत्र शीतैः कषायैः कृत-वेदना:निग्रहं सोपक्रमेण निष्पादयेत्. 7.1.27 स यावज्-जीवं शूकजो नाम शोफो विटानाम्. 7.1.28 अश्वगन्धा-शबरकन्द-जलशूक-बृहतीफल-महीष-नवनीत-हस्तिकर्ण-वज्रवल्ली-रसैर् एकैकेन परिमर्दनं मासिकं वर्धनम्. 7.1.29 एतैर् एव कषायैः पक्वेन तैलेन परिमर्दनं षाण्मास्यम्. 7.1.30 dìima-त्रापुष-बीजानि bÃlukà बृहती-फल-रसश् चेति मिद्व्-agninà पक्वेन तैलेन परिमर्दनं परिषेको वा. 7.1.31 तांस् तांश् च योगान् आप्तेभ्यो बुध्येत. # 63c इति वर्धन-योगाः((190)). section (प्रकरण)64 7.1.32 अथ((191)) स्नुही-कण्टक-चूर्णैः पुनर्नवा-वानर-पुरिष-लाङ्गलिका-मूल-मिश्रैर् याम् अवकिरेत् sà नान्यं कामयेत्. 7.1.33 tathà सोमलतावल्गुजा-भृङ्ग-लोहोपजिह्विका-चूर्णैर् व्याधि-घातक-जम्बू-फल-रस-निर्यासेन घनी-कृतेन च लिप्त-संबाधां गच्छतो रागो नश्यति. 7.1.34 गोपालिका-बहुपादिका-जिह्विका-चूर्णैर् माहिष-तक्र-युक्तैः स्नातां गच्छतो रागो नश्यति. 7.1.35 नीपाम्रातक-जम्बू-कुसुम-युक्तम् अनु-लेपनं दौर्भाग्य-करं स्रजश् च. 7.1.36 कोकिलाक्ष-प्रलेपो हस्तिन्याः संहतम् एकरात्रे करोति. 7.1.37 पद्मोत्पल-कदम्ब-सर्जक-सुगन्ध-चूर्णानि madhunà पिष्टानि लेपो m­gyà विशाली-करणम्. 7.1.38 स्नुही-सोमार्क-क्षारैर् अवल्गुजा-फलैर् भावितान्य् आमलकानि केशानां श्वेती-करणम्. 7.1.39 मदयन्तिका-कुटज-käjanikÃ-गिरिकर्णिका-श्लक्ष्णपर्णी-मूलैः स्नानं केषानां प्रत्यानयनम्. 7.1.40 एतैर् एव सु:पक्वेन तैलेनाभ्यङ्गात् कृष्णी-करणात् क्रमेणास्य प्रत्यानयनम्. 7.1.41 श्वेताश्वस्य मुष्क-स्वेदैः सप्त-कृत्वो भावितेनालक्तकेन रक्तो ऽधरः श्वेतो भवति. 7.1.42 मदयन्तिकादीन्य् एव प्रत्यानयनम्. 7.1.43 बहुपादिका-कुष्ठ-तगर-तालीस-देवदारु-वज्रकन्दकैर् उपलिप्तं वंशं वादयतो yà शब्दं शृणोति sà vaÓyà भवति. 7.1.44 धत्तूर-फल-युक्तो ऽभ्यवहार उन्मादकः. 7.1.45 गुडो जीर्णितश् च प्रत्यानयनम्. 7.1.46 हरिताल-मनःशिला-भक्षिणो मयूरस्य पुरीषेण लिप्त-हस्तो यद् द्रव्यं स्पृशति तन् न दृश्यते. 7.1.47 अङ्गार-तृण-bhasmanà तैलेन विमिश्रम् उदकं क्षीर-वर्णं भवति. 7.1.48 हरीतकाम्रातकयोः श्रवण-प्रियङ्गुकाभिश् च पिष्टाभिर् लिप्तानि लोह-भाण्डानि ताम्री:भवन्ति. 7.1.49 श्रवण-प्रियङ्गुका-तैलेन दुकूल-सर्पनिर्मोकेण varttyà दीपं प्रज्वाल्य पार्श्वे दीर्घी-कृतानि këÂhÃni सर्पवद् दृश्यन्ते. 7.1.50 श्वेतायाः श्वेत-vatsÃyà गोः क्षीरस्य पानं यशस्यम् आयुष्यम्. 7.1.51 ब्राह्मणानां प्रशास्तानाम् आशिषः((192)). 7.1.52v पूर्व-शास्त्राणि संदृश्य प्रयोगान् अनुसृत्य च. काम-सूत्रम् इदं यत्नात् संक्षेपेण निवेदितम्.. 7.1.53v धर्मम् अर्थं च कामं च प्रत्ययं लोकम् एव च. पश्यत्य् एतस्य तत्त्व-ज्ञो न च रागात् प्रवर्तते.. 7.1.54v अधिकार-वशाद् uktà ये citrà राग-वर्धनाः. तद्-अन्:अन्तरम् अत्रैव ते यत्नाद् विनिवारिताः...7.1.55v न शास्त्रम् अस्तीत्य् एतेन प्रयोगो हि समीक्ष्यते. शास्त्रार्थान् व्यापिनो विद्यात् प्रयोगांस् त्व् एक-देशिकान्. 7.1.56v बाभ्रवीयांश् च सूत्रार्थान् आगमय्य विमृश्य च. वात्स्यायनश् चकारेदं काम-सूत्रं यथा-विधि.. 7.1.57v तद् एतद् ब्रह्मचर्येण परेण च समाधिना. विहितं लोक-यात्रार्थं न रागार्थो ऽस्य संविधिः.. 7.1.58v रक्षन् धर्मार्थ-कामानां स्थितिं स्वां लोक-वर्तिनीम्. अस्य शास्त्रस्य तत्त्व-ज्ञो भवत्य् एव जितेन्द्रियः.. 7.1.59v तद् एतत् कुशलो विद्वान् धर्मार्थाव् अवलोकयन्. नाति:रागात्मकः कामी प्रयुञ्जानः prasidhyati((193))... **************************************************************************************************************************************************** **************************************************************************************************************************************************** ((1)). tgs. 211 prak­ta- " chose dont il est question, sujet ". => du fait qu'ils sont le sujet du trait‚. ((2)). l'anomalie 10 dans le sÆ., 11 dans le texte, est not‚e par l'‚diteur n.p.23 ‚d. hindi jinh_ ham do प्रकरण् लिख् रहे ha_ सूत्र-m_ in dono-kà ek hÅ prakaraïa mÃnà hai. ((3)). si on additionne les prak. mentionn‚s en fin des sÆ.16 … 22, on obtient 5+17+9+8+10+12+6 = 67 et non 64 prak., que 64 soit un chiffre "magique" ne change rien … l'affaire. faut-il consid‚rer que les trois premiers prak. ne font pas partie de l'ouvrage? ((4)). colophon qui marquerait l'ancienne fin de la le‡on ? au moins la fin de sa premiŠre partie. ((5)). cf. as.1.1.6.5 ((6)). dans le texte publi‚, le colophon pr‚cŠde le commentaire. ((7)). यशोधर : प्रमाण-काल-भावेभ्यो रतावस्थापनं नाम षष्ठं प्रकरणम्. ((8)). यशोधर : इति प्रीति-विशेषाः सप्तमं प्रकरणम्. ((9)). यशोधर, aprŠs avoir not‚ que prÅtiviÓe«Ã÷ est le titre du septiŠme prakaraïa, commente semble-t-il le colophon : आदितः षष्ठ इति प्रथमाध्यायात् प्रभृति षश्ठो ऽयम् इत्य् अर्थः. एवम् उत्तरत्रापि yojyam. ((10)). kakundara- mw.241b the cavities of the loins, yÃj. iii.96 nsp. p.377 mÅ. kakundare jaghana-कूपकौ; यशोधर : ककुन्दरयोर् नितम्बस्योपरि-कूपकयोर् अन्तर्:निहित-प्रतिकूपकं मनोहारि. वंक्षण- mw.911c (cf. 1. वक्षण) the groin, the pubic and iliac region...; the thigh-joint [mw ne donne pas la r‚f … याज्.iii.97 मी. वङ्क्षणौ जघनओरु-संधि.] यशोधर : वंक्षणयोर् ऊरु-संध्योः कर्णिकालंकारवज् जघनस्य. ((11)). औ सू. 4. रेखा, इचि लेखा. ((12)). चूचुक- snr.252b qui b‚gaie; nt. mamelle, cÆcukÃgra- nt. mamelle. [mamelon !]. ((13)). peÓala- snr.448a a. bien fait, beau, plaisant; tendre, d‚licat; expert, habile. यशोधर : peÓalà a:k­trimà [प्रीतिः], affection "spontan‚e"? ((14)). उच्छूनक- दे उद्:शू- [श्वयति], (morsure) tum‚fiante. ((15)). यशोधर : nÃgÃrikà इति पाटलिपुत्रिकाः. ((16)). मृद्व्यङ्ग्यः [dans les deux ed.] pour मृद्व्-अङ्ग्यः [मृद्व्-अङ्गी-]. ((17)). mw.954b vikÆï- to contract, wrinkle (the face), vikÆïana- n. contraction... wrinkling; a side glance, leer, wink. यशोधर : विकूणयन्तीव व्यर्थ-चुम्बनार्थं संकोचयन्तीव. ((18)). यशोधर: कुत्सयन्तीव भ्रू-नयन-विकारैश् चिह्नं विदग्धम् इति तर्जयन्तीव इति पठान्तरम्. ((19)). snr.762b sakthi- (cas faibles aussi sur sakthan-) nt. (et f. au duel) f‚mur, cuisse. yaÓodhara sakthinÅ ÆrÆ. ((20)). snr.533b [1 bhuj- courber, tordre] av. bhugna- ((21)). यशोधर : ग्रामनारी-विषय इति स्त्रीराज्य-समीप एव परतो ग्रामनारीविषयः. la traduction h. (css.) nÃgà pahìŠdeÓa... ((22)). snr.505a badara- m.jujubier; nt. jujube. ((23)). yaÓodhara consid‚re que le geste doit ˆtre effectu‚ du plat de la main [puisque cette seule technique n'a pas ‚t‚ employ‚e] : samataleneti pÃriÓe«yÃt, et signale une v.l. anye samatalakena iti paÂhanty eva. ((24)). yaÓodhara y voit un surnom "celui … la mauvaise main", ayant la main mutil‚e … la suite d'une blessure [kuïi- snr.197a, qui a un bras infirme ou mutil‚" : कुपाणिः शस्त्र-प्रहरात् कुणि-हस्तः. ((25)). यशोधर constate que, de la panoplie ‚num‚r‚e, les dangers de la saædaæÓikà n'ont pas ‚t‚ expos‚s. ((26)). se termine au sÆ.7, et reprend au sÆ.32 [voir note … cet endroit]. ((27)). vrŬÃ- snr.711b honte, timidit‚, pudeur. ((28)). *7 annonce du prakaraïa suivant, comme le constate यशोधर : इतः प्रभृति पुरुषोपसृप्ताख्यं प्रकरणम् इति दर्शयति. ((29)). स्न्र्.891a हुल- m. = हुड- sorte d'arme de guerre. [ibid. hu¬u-, b‚lier]. ((30)). pr‚cis‚ment en 2.6.16, comme le pr‚cise यशोधर : तच् च व्याख्यातम् "ऋजु-प्रसारिताव् उभयोश् चरणौ" इति. ((31)). यशोधर constate que l'auteur revient sur le sujet du puru«Ãyita aprŠs en avoir termin‚ avec le prakaraïa consacr‚ aux puru«opas­pta- [glissements (du p‚nis) masculin], पुरुषोपसृप्तं प्रकरणम् uktvà viÓe«Ãbhidhitsayà पुनः पुरुषायितम् आह. il faut noter l'emploi de tu au sÆ.32 qui sert … marquer ce retour … un sujet pr‚c‚demment trait‚. ((32)). preÇkhola- hamac [pra:ÅÇkh-: trembler, vibrer; caus. balancer. preÇkha- m. nt. -Ã- f. balan‡oire.]. preÇkholati d‚n. se balancer, osciller. ((33)). snr.707b-708, vy-Ã-yam- moy. s'efforcer, lutter...; øyata- ‚tendu,...; fort, robuste. yaÓodhara comprend (… juste titre sans doute : c'est une chute), "pas trop corpulente" na अतिव्यायताम् अतिस्थूलाम्  व्यापारयितुम् a:शक्यत्वात्. ((34)). स्न्र्.248b चापल- nt. agilit‚, vivacit‚, agitation, imprudence, frivolit‚, ‚tourderie, insolence. ((35)). apavidhya abs. apa-vyadh- repousser, chasser. ((36)). snr.658b vi-dhÆ- [dhunoti, a.v. dhÆta-/ dhuta-] secouer, agiter. ((37)). snr.385b ni-«ÂhÅv- cracher; ‚mettre, projeter, rejeter; (ø«ÂhÆta-), ø«ÂhyÆta- crach‚, expector‚. yaÓodhara choisit le sens de "rejeter" : निष्ठीवेन् निरस्येत्. ((38)). स्न्र्.200b कुलटा- f. femme de mauvaises moeurs, prostitu‚e. yaÓodhara propose une explication qui la rapproche de la femme poila gayÃki du code n‚palais [cf. nd.391a poila, s. obl. in pø jÃnu to run off with a man other than her husband [abl. of *pati-kula-...]], याः स्वं कुलम् अन्यद् và सदृशम् अटन्त्यो भ्रष्ट-शीलास् ताः कुलटाः. ((39)). यशोधर : समय-विरोधाद् इति धर्म-शास्त्रे प्रतिषिद्धम् etat "na mukhe meheta" iti. il semble comprendre samaya-au sens de rŠgle des dhÓ., la suite (a:सभ्यत्वाच् चेति सद्भिर् गर्हितत्वाद् a:सभ्यं तस्माद् a:सभ्यत्वात्), montre que la pratique est critiqu‚e des gens de bien (i.e. contraire aux bonnes moeurs). ((40)). yaÓodhara considŠre que la pratique n'est pas contraire au samaya- [i.e. dharma-ÓÃstra] si la femme est une prostitu‚e : वेश्या-कामिन इति कुलटादयो वेश्या-विशेषाः. तत्-कामिनो नायकस्य a:दोषो ऽयम् इति समय-विरोधाद् इत्य् अयं दोषो न भवतीत्य् अर्थः. en ce qui concerne l'‚pouse, il cite un श्लोक दे वसिष्ठ : पत्न्याश् चौपरिष्टकादौ दोषः "न मुखे मेहेत" इति. यद् आह वसिष्ठः यस् तु पाणि-गृहीतायां मुखे मैथुनम् आचरेत्  पितरस् तस्य नाश्नन्ति दश-वर्षाणि पञ्च ca  la mise en relation d'une pratique sexuelle contraire … la procr‚ation et les piï¬a- que ne consommeront pas les ancˆtres pendant "dix et cinq ann‚es" est int‚ressante. ((41)). यशोधर : sÃketà आयोध्यकाः. ((42)). स्न्र्.197ab कुण्डल- m. nt. anneau, boucle d'oreilles, bracelet. यशोधर : प्रमृष्ट-kuï¬alà इति उज्ज्वले कुण्डले येषाम् इति नेपथ्योपलक्षणम्. गृहीत-nepathyà इत्य् अर्थः [allusion … un travestissement? l'‚d. de bombay p.521, ajoute entre parenthŠses … la `traduction' en hindÅ veÓaracanÃ, i.e. d‚guisement] la suite montre que la pratique est admise avec les ceÂa-( domestiques / esclaves) avant que ne leur pousse barbe ou moustaches : युवानः प्राप्त-रागत्वात् कर्तुं कुशलाश् चेट-स्वरूपाः परिचारकाः. नान्ये यथोक्तम् ï a:जात-श्मश्रवश् ceÂà viÓvÃsyà मुख-कर्मणि yojyà गृहीत-nepathyà नेतरे श्मश्रु-दोषतः केषां चिद् इति ये मन्द-rÃgà गत-वयसो ऽति:vyÃyatà ये च स्त्रीष्व् a:लब्ध-वृत्तयः.. ((43)). काकिल- non enregistr‚ dans snr. mw.267c le donne pour un ‚quivalent de kÃkala- the thyroid cartilage. yaÓodhara y voit une allusion aux corbeaux (kÃka-) qui prennent dans leur bec des (objets) impurs : काकिलः स्मृत इति स्त्री पुमांश् च काक इव काकः. मुखेना:मेध्य-ग्रहणात्. ((44)). अच्छी-कृत- snr.8a, mw.9a a-ccha a. clair, transparent; pur. cf. sÆ.8 infra. ((45)). snr.247b ca«aka- m. nt. vase … boire, gobelet. ((46)). snr.593a yÆ«a- m. nt. soupe, potage, eau dans laquelle des grains ont bouilli. yaÓodhara en distingue 2 sortes (de viande et de riz) : यूषं द्विविधं मांस-निर्व्यूहं व्रीहि-निर्व्यूहं ca. ((47)). snr.76b amla- acide [amla-vetasa- n. d'une oseille].[588a] yavÃgÆ- f. gruau, bouillie de riz. yaÓodhara y ajoute de la viande : यवागूं मांस-सिद्धाम्. ((48)). भृष्ट- : अव्. दे भृज्ज्- भृज्जति, griller, rôtir, frire.; upadaæÓa- assaisonnement. ((49)). cÆta- m. manguier; une des flŠches दे काम. ((50)). स्न्र्.562a मातुलिङ्ग- मातुलुङ्ग- m. citronnier. cukraka- [mw.399c cukra- vinegar madeby acetous fermentation (cf. nep. cuk)], n. sorrel (oseille). ((51)). snr.720b ÓarkarÃ- f. gravier, caillou; sucre candi ou sucre en poudre. ((52)). mw.1293b hallÅÓa[ka] [-i«a- / -isa-] m. one of the eighteen uparÆpakas or minor dramatic entertainments (described as a piece in one act, consisting chiefly of singing and dancing by one male and 7, 8 or 10 female performers; perhaps a kind of ballet). यशोधर : हल्लीसक-krŬanaæ येषु गीतेषु, यथोक्तम् मण्दलेन च यत् स्त्रीणां नृत्तं हल्लीसकं तु तत् netà तत्र भवेद् एको गोप-स्त्रीणां yathà हरिः ((53)). यशोधर : आरम्भावसानयो रतावयवत्वात् तद्-ग्रहणे yathà रतं त्र्य्-अवस्थं tathà स्वाभाविकादि-राग-भेदाद् अपि विशिष्यत इत्य् अतो रत-विशेष उच्यन्ते. ((54)). स्न्र्.448b पोटा- f. हेर्मफ्रोदिते (?) [यशोधर : उभय-vya¤janà potà नपुंसकम्. ((55)). fin दे प्रकरण marqu‚e पर् इति... औ सू.26. ((56)). स्न्र्.217b क्षुद्- (v‚d. क्षोदति -te) ‚craser, fouler aux pieds. यशोधर : अवक्षोदनं विधूननम् (धू- secouer, d‚nominatif vidhÆnayati harceler, harasser). ((57)). coucher sur le sol (cf. la litt‚rature de dharma) est synonyme d'interruption des relations sexuelles, यशोधर : भूमौ Óayyà न तेन सह शयनम्. ((58)). कषाय- a. astringent; parfum‚, odorant [mais aussi salet‚, impuret‚]. ((59)). vi-gÃh- (act. rare) ploger, baigner, ˆtre immerg‚ dans. यशोधर : अग्रं विगाहते अग्रणीर् भवतीत्य् अर्थः. ((60)). यशोधर : अन्:upask­tà रतिः a:k­trimà विश्वासातिशय-योगात्. ((61)). adaptation / glose du texte d'Ãpastamba [dh.सू.2.6.13.1] स:वर्णापूर्व-शास्त्र-विहितायां यथ:र्तु गच्छतः पुत्रास् तेषां कर्मभिः संबन्धः. ((62)). यशोधर : शीलयेत् मनसि समादध्यात्. शील समाधौ इति धातु-पाठात्. ((63)). यशोधर तत्र घोनां कपिलां पति-घ्नीम्. [couleur singe = rousse ? ce que semble impliquer la traduction en हिन्दी भूरे बालू wÃlÅ. ((64)). यशोधर : पृषतां शुक्ल-बिन्दु-युताम् अर्थ-हानि-करीं पति-घ्नीं च.[स्न्र्.447a पृषत- m. अन्तिलोपे तछेत्‚e. पृषन्त्-, -अती- a. तछेत्‚, बरिओल्‚; m. अन्तिलोपे तछेत्‚e. ] ((65)). यशोधर : ऋषभां पुरुष-संस्थानां दुः:शीलाम्. [विरिले] ((66)). यशोधर : विकटाम् a:संहतोरूं दुःख-भागिनीम्. [aux cuisses non jointives, snr.644b vikaÂa- a. d‚mesur‚, immense, d'un aspect extraordinaire cf.cdial 11620, `monstrous', perhaps a `defective' word, (cf. vikala), aryanized as vík­ta-`incomplete' rv.]. ((67)). यशोधर : विमुण्डां बृहल्-ललाटां पति-घ्नीम्. [मुण्ड- छउवे] ((68)). यशोधर : शुचि-दूषितां पितुर् मृतस्य दत्तोल्कां kriyayà न प्रशस्ताम्. [qui a mis le brandon (ulkÃ- f. m‚t‚ore, brandon, torche) [=allum‚ le b–cher fun‚raire] de son pŠre d‚c‚d‚ (et n'est pas admise pour les rites?). ((69)). यशोधर : सांकरिकीं पुरुष-दूषिताम् तस्यां पत्नी-योगो न धर्मः. ((70)). यशोधर : राकां जात-रजसम्. rajasà क्षत-योनित्वात्. [स्न्र्. राका- f. (jour de la) pleine lune, aussi personnifi‚e comme fille d'aÇgiras] ((71)). यशोधर : वरण-संविधानं त्रयोविंशं प्रकरणम्. ((72)). यशोधर : संबन्ध-निश्चयश् चतुर्विंशं प्रकरणम्. ((73)). cf.2.4.12. ((74)). snr. 569a mukula- nt. bourgeon, bouton (aussi fig.). ((75)). यशोधर : इति कन्या-विस्रम्भणं पञ्चविंशं प्रकरणम्. ((76)). स्न्र्.752b संवनन- qui dispose ou incline … (ifc.); nt. moyen de disposer quelqu'un en sa faveur; obtention de (ifc.). ((77)). aja+e¬aka- [boucs et b‚liers]. ((78)). यशोधर : बालायाम् उपक्रमाः षड्विंशं प्रकरणम्. ((79)). transition marqu‚e … la fois par iti बालायाम् उपक्रमाः एत् ...वक्ष्यामः. ((80)). यशोधर : इङ्गिताकार-सूचनं सप्तविंशं प्रकरणम्. ((81)). cf.2.2.6,8. ((82)). snr.671a virala- qui comporte des intervalles, espac‚, clairsem‚... यशोधर : विरलश इति सतत-दर्शने हि grÃmyatà संभाव्यते कौतुकं चापैति. ((83)). स्न्र्.830a साध्वस- nt. trouble violent, agitation, consternation, terreur, crainte (de, g‚n. ifc.)... ((84)). snr.707b vy-Ã-p­- ˆtre occup‚. ((85)). texte pratyujyamÃnà ? ((86)). यशोधर : इत्य् ekapuru«Ãbhiyogà अष्टविंशं प्रकरणम्. ((87)). यशोधर mandÃpadeÓà hinÃbhijanà (de m‚diocre naissance ?). ((88)). renvoi interne … la section बालोपक्रमणम् (3.3). ((89)). यशोधर : अन्तरापि काम-पर-वशापि (mˆme si elle est sous l'emprise du d‚sir ?). ((90)). snr.878a sva¤j- svajate, embrasser, encercler... ((91)). यशोधर : तत्रापि श्लक्ष्णम् a:स्फुटम्.[discrŠtement ?] (स्न्र्. श्लक्ष्ण- a. poli, lisse glissant; tendre, d‚licat; -am tendrement, doucement.) ((92)). emploi de anyatra (cf. as.1.), यशोधर : नातिविवृतेति. भावाङ्ग-प्रत्यङ्ग-दर्शननेनेत्य् अर्थः. तत्र हेतुः ï a:निश्चयेति. le traducteur en hindÅ comprend qu'elle ne doit pas ˆtre trop complaisante, car elle n'a aucune certitude quant au moment où il l'‚pousera. ((93)). यशोधर : इति प्रयोज्यस्योपावर्तनम् एकोनत्रिंशं प्रकरणम्. ((94)). यशोधर : इत्य् अभिय्पोगतः कन्यायाः प्रतिपत्तिस् त्रिंशं प्रकरणम्. ((95)). स्न्र्.492b प्राचुर्य- nt. multitude, abondance; -eïa en d‚tail.. ((96)). snr.874a sma (donne au pr‚sent la valeur d'un pass‚ narratif), peu courant dans les trait‚s. le "bonheur" ou l'"amusement" de Óakuntalà ne semblent pas ‚vidents. s'agit-il d'un appel au romantisme ou d'une interpr‚tation particuliŠre de l'‚pop‚e? ((97)). yaÓodhara pr‚cise que les "proc‚d‚s de l'envoy‚e" sont ‚tudi‚s dans le livre consacr‚ aux femmes d'autrui : दूती-कल्पं च पारदारिके वक्ष्यमाणं प्रतारण-करणम्. ((98)). यशोधर दण्ड-भयाच् चेति. एवं चानुष्ठीयमानं यदि rÃjà ӭणुयात् tadà दण्डं पातयेत् तस्मै एव नायकायैव. ((99)). प्रीणयति [caus. de prÅ- cf. roots p.103] ((100)). sur l'emploi de samÃnaæ pÆrveïa cf. as.1. 15.1.34-35 [yukti d‚sign‚e sous le nom de prasaÇga, employ‚e en as.1.1.11.10] ; voir aussi jolly, pr‚face … l'‚dition de l'as.1. vol.1 intro p.11 'medhÃtithi adduces two passages of a work called samÃnatantra, which may be traced to the a. (x.5.64 and 6.2.7)... ((101)). noter l'emploi de anuÓaya- [snr.41b repentir] avec son sens juridique d'annulation (rescision). ((102)). le "domicile d'une prÃtiveÓyÃ" [as.1.2.27.1-2 mentionne une pratigaïikÃ- qui serait "a deputy courtesan"; kangle 2 p.158]. यशोधर : प्रातिवेश्या-भवने इति tasyà द्रव्येणोपगृहीतत्वात् "au domicile d'une pø, du fait qu'elle peut ˆtre acquise au moyen de biens". la traduction en hindÅ donne pa¬osin ke ghar "la maison d'une voisine" et correspond au sens donn‚ par snr.495a prÃtiveÓya- -ka- a. voisin; m. voisin de la maison en face, voisin (en g‚n‚ral). ((103)). renvoi … 19 supra [mais 19 a vi«ahyam avakÃÓam... et non sÃvakÃÓam]. ((104)). yaÓodhara pr‚cise qu'en raison du caractŠre contraire au dharma (de ce type de "mariage"), il n'y a pas, dans ce cas, apport de feu, etc. अत्राग्न्य्-आहरणादिकं नास्ति a:धर्मत्वाद् iti. la traduction en hindÅ y voit [justement] un mariage de type paiÓÃca. ((105)). yaÓodhara cite, … titre d'exemple, le mariage de k­«ïa et de rukmiïÅ et pr‚cise que dans ce cas encore, il n'y a pas de feu, etc. ((106)). यशोधर : इति विवाह-yogà एकत्रिंशं प्रकरणम्. ((107)). स्न्र्.678b विश्रम्भ- m. confiance, intimit‚. 232a gƬha- (guh-) a.v. cach‚, secret, etc. les b.v. … premier terme gø+ x signifient : "qui dissimule x". यशोधर : gƬha-विश्रम्भा. इतरस्याः कपट-व्यवहारः. संभावितत्वात्. la traduction en हिन्दी : pativratà bhÃryà वही है जो पति की एकान्त विश्वास-पात्र ban-kar ... l'‚pouse fidŠle est celle qui, ayant totalement confiance en son mari... ((108)). snr.892a h­dya- a. cher, aim‚; charmant, aimable, gracieux... ((109)). यशोधर : नायक-भगिनीषु ननान्दृषु. soeurs du mari. ((110)). pratipatti- ici, avec le sens de "conduite". ((111)). yaÓodhara [complet] : परिपूतेषु चेति पवित्रेषु. हरितं धान्याकार्द्रकादि. शाकं पालङ्क्यादि च. एषां वप्रान् केदारान्. इक्षु-स्तम्बान् इक्षु-विटपान्. jÅrakÃdŤ शतपुष्प-पर्यन्तान् कारयेत्. तत्र अजमोदो ऽनेनैव nÃmnà प्रतीतः. तमाल-गुल्मांस् तमाल-विटपान्. snr.harita- [885ab] a. brun, fauve, etc., vert. ((112)). yaÓodhara [complet] : tatra कुब्जकादीनां गुल्मान्. तगरः पिण्डी-तगरः. japà ओड्र-पुष्पम्. बहु-pu«pà ये निर्भरं पुष्यन्ति. बाल-कोशीरयोः pÃtÃlikà केदरः. स्थण्डिलान्य् अवपदिकानि. ((113)). यशोधर sajjà सावधाना.[snr.768a sajja- (pour sa-jya-) a. (arc) muni d'une corde, (trait) fix‚ sur la corde, d'où prˆt, pr‚par‚... [836a] sÃvadhÃna- a. attentif, vigilant]. ((114)). यशोधर : निष्कुटेष्व् इति गृह-वाटिकायां निर्गत्य kayà चित् सह मन्त्रणम्. [स्न्र्.384b निष्कुट- bosquet de plaisance] ((115)). snr.161a ulbaïa- a. abondant, massif, gros, immense. ((116)). snr.791a sam-argha- a. … bon march‚. ((117)). यशोधर : एकचारिणी-वृत्तं द्वात्रिंशं प्रकरणम्. ((118)). usage de anyatra conforme aux yukti de l'as.1. : except‚ ... ((119)). यशोधर : प्रवास-caryà त्रय-त्रिंशं प्रकरणम्. ((120)). texte तद्-वृत्तम्, मैस् यशोधर सद् इति... ((121)). यशोधर : इति ज्येष्ठा-वृत्तं चतुस्त्रिंशं प्रकरणम्. ((122)). यशोधर : इति कनिष्ठा-वृत्तं पञ्चत्रिंशं प्रकरणम्. ((123)). यशोधर : विश्राणनम् इति दानम्. स्न्र्.679a विश्राणन- nt. fait de donner, d'offrir qqch. [vi-Óran- faire cadeau]. ((124)). यशोधर : ...पुनर्भू-वृत्तं षट्त्रिंशं प्रकरणम्. ((125)). यशोधर : इति दुर्भागवृत्तं सप्तत्रिंशं प्रकरणम्. ((126)). r‚f‚rence interne, यशोधर : अन्तःपुराणां चेति तत्-स्थ-स्त्रीणाम् एवाभिधानम्. एतेष्व् एव प्रकरणेषु लक्षयेत् तत्राप्य् एकचारिणी-ज्येष्ट्ःआदयः सन्तीति पृथङ् नोक्तम्. ((127)). यशोधर : इत्य् आन्तःपुरिकम् अष्टत्रिंशं प्रकरणम्. ((128)). यशोधर : इति पुरुषस्य बह्वीषु प्रतिपत्तिर् एकोनचत्वारिंशं प्रकरणम्. ((129)). anomalie. il faut supposer que les v.4.2.67-72 ne forment pas un prak., malgr‚ le comm. de yaÓodhara sur 4.2.72 [et le colophon de 4.2]. ((130)). en 1.5 ((131)). यशोधर : इति स्त्री-पुरुष-शीलावस्थापनम् एकोनचत्वारिंशं प्रकरणम् [एत् cf. n.1 सुप्र] ((132)). यशोधर : तत्रेति स्त्री-पुरुष-शीलावस्थापने यानि व्यावर्तन-कारणानि तानि प्रकरणान्तर्गतान्य् उच्यन्ते. ((133)). स्न्र्.740a शौण्ड- adonn‚ … la boisson... शौण्डीर- -य- = शौटीर- -य-. शौटीर- a. fier, hautain, arrogant... ; -ya- nt. fiert‚, orgueil de (ifc.). ((134)). यशोधर : इति व्यावर्तन-कारणानि चत्वारिंशं प्रकरणम्. ((135)). यशोधर : इति स्त्रीषु सिद्धाः पुरुषा एकचत्वारिंशं प्रकरणम्. le prak. ne compte qu'un seul sÆtra (mais qui donne une liste exhaustive et ne n‚cesitant pas de d‚veloppement particulier ?). ((136)). यशोधर : इत्य् a:यत्न-sÃdhyà योषितो द्वाचत्वारिंशं प्रकरणम्. ((137)). sur cette yukti cf. as.1. 15.1.36-37 : *36 pratilomena साधनं विपर्ययः. *37 विपरीतम् a:तुष्टस्य [1.16.12] इति. ((138)). यशोधर : इति परिचय-कारणानि त्रयश्चत्वारिंशं प्रकरणम्. ((139)). यशोधर : इत्य् अभियोगाश् catuÓcatvíiæÓaæ प्रकरणम्. le colophon devrait figurer aprŠs celui du texte i.e. aprŠs 24 ity abhiyogÃ÷, mais 25-26 n'auraient plus de statut? ((140)). etena... vyÃkhyÃta÷, cf. as.1.15.1.23-24 uktena साधनम् अतिदेशः. दत्तस्याप्रदानम् ऋणादानेन व्याख्यातम् [3.16.1] इति. ((141)). यशोधर : भावपरीक्षा पञ्चचत्वारिंशं प्रकरणम्. ((142)). snr.484a pravirala- a. s‚par‚ par un grand intervalle, isol‚; clairsem‚, rare. ((143)). snr.496a prÃ-bh­ta- nt. cadeau, don, offrande... ((144)). यशोधर : इति दूती-कर्माणि षट्चत्वारिंशं प्रकरणम्. ((145)). यशोधर : हलोत्थवृत्तिर् ग्रामकूटः. तस्य ग्रामीणैः कर्षण-halikà दीयन्ते. (हल+उत्थ+वृत्ति- : dont le revenu provient de la charrue) la traduction en हिन्दी दोन्ने paÂawÃrÅ. ((146)). स्न्र्.247a चर्षणि- a. actif, agile; f. pl. population (s‚dentaire); -Å- ‚pouse de varuïa.. ((147)). snr.197a kuÂÂima- m. nt. pav‚ en dalles ou en mosaïque. [483b] pravÃla- m. nt. jeune pousse, bourgeon...; corail. ((148)). snr.575a m­dvÅkÃ- f. (grappe de) vigne. यशोधर मृद्वीका-मण्डपं द्राक्षा-मण्डपम् [mw.501c द्राक्षा-, f. vine grape. ((149)). s'agit-il d'un ancien prak. ? ((150)). यशोधर : गुर्जराते कोट्टं नाम स्थानं तस्य राजानम् आभीर-नामानम् पर-भवनम् इति. श्रेष्ठि-वसुमित्रस्य भार्याम् अधिगन्तुं तद्-भवनगतं जघान. ((151)). यशोधर : prattà vyƬhÃ. औपायनिकम् उपाय-प्रयोजनं वस्त्रादि upabhuktà राज्ञा संप्रयुक्ताः. विसृज्यन्ते त्यक्ष्यन्ते इत्य् आन्ध्राणां प्रवृत्तिः. ((152)). यशोधर : ईश्वर-कामितं सप्तचत्वारिंशं प्रकरणम्. ((153)). स्न्र्. आपीन- a.v. enfl‚; plein, gras; nt. pis, mamelle? ((154)). l'annonce des vers est inhabituelle. kangle considŠre que ceux introduits par cette formule sont des interpolations dans l'as.1. [7.6.15, 7.9.37] cf. kangle vol.2 p.351 n. ((155)). यशोधर : इत्य् अन्तः:पुरिकावृत्तम् अष्टचत्वारिंशं प्रकरणम्. ((156)). यशोधर : कामोपधेति काम-विषये yà परीक्षा tayà शुद्धान्. il existe une "‚preuve du kÃma [kÃmopadhÃ-] dans l'as.1., d‚crite en 1.10.7-8, selon 1.10.13, "ceux qui ont ‚t‚ purifi‚s par cette ‚preuve doivent ˆtre affect‚s "to guardianship of (places of) recreation inside (the palace) as well as outside..." [kangle vol.2 p.20] (कामोपधा-शुद्धान् बाह्याभ्यन्तर-विहार-रक्षासु). ((157)). le parallŠle avec les ‚preuves de as.1.1.10 est clair, selon goïikÃputra, ils doivent avoir subi avec succŠs trois ‚preuves : kÃma-ø, bhaya-ø, artha-ø. ((158)). il s'agit alors d'‚preuves [la forme verbale upadadhyÃt // upadhÃ- en atteste] destin‚es … s'assurer de la fid‚lit‚ des femmes et non, comme pr‚c‚demment, de leurs gardiens. ceci est peut ˆtre … mettre en rapport avec as.1.1.20.14 "in the inner appartments, he should visit the queen after she is cleared (of suspicion) by old women." (अन्तर्गृह-गतः स्थविर-स्त्री-परिशुद्धां देवीं पश्येत्.). ((159)). इचि, वात्स्यायन ‚nonce une opinion comparable … celle de kauÂilya au sujet des ‚preuves [1.10.18v-19v] : "he should not effect the corruption of the uncorrupted (na dÆ«aïam a:du«Âasya... caret) as of water by poison; for, it may well happen that a cure may not be found for one corrupted [18]. and the mind, perverted by the fourfold secret tests, may not turn back without going to the end, remaining fixed in the will of spirited persons [19]."; opinion qui se retrouve aussi en 1.17.30-32, mais au sujet du prince h‚ritier : "this awakening of one one not awake is highly dangerous says kauÂilya [30]. for a fresh object absorbs whatever it is smeared with [31]. similarly this prince, immature in intellect, understands as the teaching of the science whatever he is told [32]." (महा-दोषम् a:बुद्ध-बोधनम् इति कौटिल्यः. नवं हि द्रव्यं येन येन येनार्थ-जातेनोपदिह्यते तत् तद् आचूषति. एवम् अयम् नव-बुद्धिर् यद् यद् उच्यते तत् तच् छास्त्रोपदेशम् इवाभिजानाति.) ((160)). यशोधर : इति दाररकषितकम् एकोनपञ्चाशत्तमं प्रकरणम्. ((161)). यशोधर : धर्माधिकरण-स्थाः prìvivÃkÃdaya÷. ((162)). यशोधर : पण्डको नपुंसकः. ((163)). यशोधर : इति सहाय-गम्यागम्य-गमन-कारण-cintà पञ्चशत्तमं प्रकरणाम्. ((164)). यशोधर ne signale la fin du prakaraïa qu'en commentant 33. ((165)). यशोधर : इति गम्योपावर्तनम् एकपञ्चाशत्तमं प्रकरणम्. ((166)). r‚f‚rence interne, renvoyant … 4.1.1-41 (32). ((167)). यशोधर : इति कान्तानुवृत्तं द्विपञ्चाशत्तमं प्रकरणम्. ((168)). यशोधर : इत्य् अर्थागमोपायास् त्रिपञ्चाशत्तमं प्रकरणम्. ((169)). dharmastha- cf. as.1. livre 3. यशोधर : धर्मस्थेषु prìvivÃkÃdi«u... ((170)). यशोधर : इति विरक्त-प्रतिपत्तिश् चतुःपण्चाशं प्रकरणम्. ((171)). यशोधर : इति निष्कासन-क्रमाः पञ्चपञ्चाशत्तमं प्रकरणम्. ((172)). यशोधर, malgr‚ le colophon, considŠre que le prakaraïa 56 se poursuit jusqu'… la fin de l'adhyÃya... ((173)). यशोधर : इति विशीर्ण-प्रइसंधानं षट्पञ्चाशं प्रकरणम्. ((174)). स्न्र्.596b रजनी- f. nuit... ((175)). यशोधर : इति लाभ-विशेषाः सप्तपण्चाशं प्रकरणम्. ((176)). le sÆ. se pr‚sente comme un titre correspondant au prakaraïa. ((177)). marque d'un sous prak. (annonc‚ par le premier sÆ.) cf. infra 26c, 31c. ((178)). double articulation 26c iti... 27 atha... ((179)). ici encore une double articulation : 35c iti... 36 ...tu. ((180)). noter la qualification de yukti- (cf. as.1.15.1) des "raisonnements" propos‚s : anayà एव युक्त्या... ((181)). यशोधर ne mentionne pas la fin du prakaraïa ici, mais aprŠs 53 (consid‚rant que les veÓyÃ-viÓe«Ã÷ de 50 font partie du mˆme prak.) ((182)). v‚ritable colophon de fin de livre, qui reprend plus ou moins le titres des prakaraïa-. yaÓodhara [complet] : सर्वासाम् इति. आनुरूप्येणेति. आत्मनो हीन-मध्यमोत्तमापेक्षयेत्य् अर्थः तद्-उपरञ्जनम् इति. कान्तानुवृत्तम् पुनः-संधानम् इति. विशीर्ण-प्रतिसंधानं वैशिकम् इति. वेशो वेश्या-जनोचितं वृत्तं दत्तकाचार्य-दर्शनेन षड्-विधं सहाय-ग्रहणं गम्य-परीक्षणम् अनुरञ्जनम् अर्थादानं निष्कासनं विशीर्ण-प्रतिसंधानं चेति बाभ्रव्य-मतेन darÓanenëÂa-विधं शेषाभ्यां सह तत् प्रयोजनम् अस्येति वैशिकम्. ((183)). यशोधर : इत्य् अर्थानर्थानुबन्ध-संशय-vicÃrà वेश्या-विशेषाश् cëÂÃpa¤cÃÓattamaæ प्रकरणम्. ((184)). cf. infra 24 अवेच् यशोधर. ((185)). autre allusion aux dharmastha-. ((186)). यशोधर : इति सुभगङ्-करणम् एकोनषष्टितमं प्रकरणम्. ((187)). यशोधर : इति वशी-करणं षष्टितमं प्रकरणम्. ((188)). यशोधर : इति वृष्य-yogà एकषष्टितमं प्रकरणम्. ((189)). seul exemple d'un prakaraïa- nomm‚ en tant que tel et num‚rot‚. ((190)). yaÓodhara ne mentionne pas la num‚rotation du prakaraïa dans son commentaire, mais annonce, aprŠs sa paraphrase, des citra-yoga- [complet] : तांस् तांश् च योगान् इति. वर्धनस्य योगाः वृद्धि-विधयः. उक्त-व्यतिरिक्त-कार्य-साधनार्थं प्रकीर्णक-न्यायेन citrà yogà उच्यन्ते. ((191)). यशोधर : अथेति प्रकरणाधिकारार्थम्... ((192)). selon yaÓodhara le 64 se termine aprŠs 51, 52v sq. sont introduits par : एवं संक्षेप-विस्तराभ्यां शास्त्रं प्रणीय ग्राह्यतां प्रतिपादयितुम् आह. ((193)). यशोधर : इति चित्र-योगाश् चतुःषष्टितमं प्रकरणम्.