Jyotirisvara Kavisekhara: Pancasayaka
(source unknown)


Input by Dhaval Patel





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








kaviśekharetibirudavatā jyotirīśvareṇa viracitaḥ
pañcasāyakaḥ /

prathamaḥ sāyakaḥ /

maṅgalācaraṇam /

ratiparimalasindhuḥ kāminīkelibandhur vihitabhuvanamodaḥ sevyamānapramodaḥ /
jayati makaraketurmohanasyaikahetur viracitabahusevaḥ kāmibhiḥ kāmadevaḥ // JPanc_1.1 //

granthakarturātmaparicayapradarśanam /

asti pratyahamarthitāpaharaṇaprītyaikadīkṣāguruḥ śrīkaṇṭhārcanatatparo bhuvi catuḥṣaṣṭeḥ kalānāṃ nidhiḥ /
saṅgītāgamasatprameyaracanācāturyacintāmaṇiḥ prakhyātaḥ kaviśekharāṅkitapadaḥ śrījyotirīśaḥ kṛtī // JPanc_1.2 //
dṛṣṭvā manmathatantramīśvarakṛtaṃ vātsyāyanīyaṃ mataṃ goṇīputrakamūladevaracitaṃ bābhravyavākyāmṛtam /
śrīnandīśvararantidevabhaṇitaṃ kṣemendravidyāgamaṃ tenākalpyata pañcasāyaka iti prītipradaḥ kāminām // JPanc_1.3 //

nāyakalakṣaṇam /

sācāraḥ karuṇāmayaḥ kṛtamatirdātā 'vadātāśayaḥ kāmyaḥ kāmakalānidhiḥ suvacanaḥ strīṇāṃ mataḥ sundaraḥ /
āḍhyo nītipaṭuḥ kṣamī ca kutukī śūraḥ kulīno yuvā saṅkṣepādiha nāyako nigaditaḥ saṅgītaśikṣānvitaḥ // JPanc_1.4 //

pīṭhamardalakṣaṇam /

ācāre vinaye naye ca sukṛtau tauryatrike 'kṛtrimaḥ śāstre kautukaśilpanāṭakavidhau nānākalākauśale /
ūhāpohasamastanarmaghaṭane bhāveṅgitajñaḥ paṭur mantrajñaḥ sthirasauhṛdaḥ suvacanaḥ syātpīṭhamardaḥ sadā // JPanc_1.5 //

padminīlakṣaṇam /

sampūrṇendumukhī vilolanayanā pīnastanī dakṣiṇā mṛdvaṅgī vikacāravindasurabhiḥ śyāmā 'tha gauradyutiḥ /
alpāhāraratā vilāsakuśalā haṃsasvanā māninī lajjālurgurudevapūjanaratā sā nāyikā padminī // JPanc_1.6 //

citriṇīlakṣaṇam /

śyāmā padmamukhī kuraṅganayanā kṣāmodarī vatsalā saṅgītāgamavedinī varatanustuṅgastanī śilpinī /
vidyālāparatā mataṅgajagatirmādyanmayūrasvanā vijñeyā kaviśekharapraṇayinī citrasvanā citriṇī // JPanc_1.7 //

śaṅkhinīlakṣaṇam /

tanvaṅgī kuṭīlekṣaṇā laghukucābhogā madāveśinī prāyo dīrghakacā svabhāvapiśunā kaṣṭopabhogyā rate /
piṅgā lolagatiśca gharghararavā raktāmbārāhlādinī nānāsthānanakhapradānarasikā seyaṃ matā śaṅkhinī // JPanc_1.8 //

hastinīlakṣaṇam /

pīnasvalpatanurbhṛśaṃ mṛdugatiḥ krūrā namatkandharā stokāpiṅgalakuntalā pṛthukucā lajjāvihīnānanā /
bimboṣṭhī bahubhojyabhojanaruciḥ kaṣṭaikasādhyā rate gaurāṅgī karidānagandhimadanasrāvā matā hastinī // JPanc_1.9 //

padminyādīnāṃ ratau sukhakarāsthitayaḥ /

brahmāsyenduśarākṣisaṅkhyatithayaḥ khyātā nalinyā rate paulastyāsyarasāṣṭabhāskaratithau prītā bhaveccitriṇī /
rudrānagaturaṅgaśambhutithiṣu syācchaṅkhinī moditā śeṣāḥ syuḥ suratotsaveṣu kariṇījāteḥ striyāḥ prītaye // JPanc_1.10 //

iti jātisamuddeśaḥ /


candrakalānirūpaṇam /

aṅguṣṭhe caraṇe nitambanilaye jānudvaye jaṅghayor nābhau vakṣasi kakṣayornigaditā kaṇṭhe kapole 'dhare /
netre karṇayuge lalāṭaphalake maulau ca vāmabhruvām ūrdhvādhaścalanakrameṇa kathitā cāndrī kalā pakṣayoḥ // JPanc_1.11 //
sīmante nayane 'dhare ca galake kakṣātaṭe cūcuke nābhau śroṇitaṭe manobhavagṛhe jaṅghātaṭorudvaye /
gulphe pādatale tadaṅgulitale 'ṅguṣṭhe ca tiṣṭhatyasau vṛddhikṣīṇatayā samaṃ śaśikalā līlākarī yoṣitām // JPanc_1.12 //

candrakalāyāḥ pradīpanavidhiḥ /

maulau kuntalakarṣaṇaṃ nayanayorācumbanaṃ gaṇḍayor dantenādharapīḍanaṃ hṛdi hatirmuṣṭyā ca nābhau śanaiḥ /
kakṣākaṇṭhakapolamaṇḍalakucaśroṇīṣu deyā nakhāḥ sīmante likhanaṃ nakhairurasijau gṛhṇīta gāḍhaṃ tataḥ // JPanc_1.13 //
kurvītāvirataṃ manobhavagṛhe mātaṅgalīlāyitaṃ jānvaṅguṣṭhapadorugulphakalanaṃ hyanyonyataḥ kāminoḥ /
ityevaṃ kathitaṃ pradeśakalanādindoḥ kalādīpanaṃ kartavyaṃ ca narairna vistarabhayāduktaḥ prapañco 'khilaḥ // JPanc_1.14 //

padminīcandrakalāpradīpanam /

gāḍhāliṅganapūrvakaṃ kararuhairālikhya jaṅghāsthalīṃ dattvā sūkṣmanakhānnitambaphalake pārśve ca pṛṣṭhodare /
sītkāradhvanijāgarūkapulakāmādye dine padminīm itthaṃ candrakalāvidaḥ svavaśatāṃ kāmaṃ nayeyuḥ striyam // JPanc_1.15 //
ācumbyādharapallavaṃ stanamukhe netrālike pārśvayor mūrdhānte jaghanasthaloruphalake kṛtvā nakhālekhanam /
marṣanto nakharaiḥ padāmbujayugaṃ samyakkuraṅgīdṛśaṃ saṃsevyāvirataṃ prabuddhamadanāṃ kuryurdvitīyādine // JPanc_1.16 //
śliṣṭvā gāḍhataraṃ nipīḍya ca kucau pītvā ca dantacchadaṃ vāmorau karajakṣataṃ bhujalatāmūle viśeṣāt punaḥ /
māyūrāṅghrikamardhacandrachuritaprāyānnakhānādarād dadyurbāhyaratopacāracaturāḥ prāyaścaturthyāṃ tithau // JPanc_1.17 //
bimboṣṭhaṃ paricumbya dakṣiṇakareṇākṛṣya keśoccayaṃ svacchandena vimṛdya cūcukayugaṃ cumbanpriyāṃ bhāvayet /
āmṛśyātkarajaiḥ sakhelapulakaṃ bhūyo nitambasthalīṃ pañcamyāṃ dravatāṃ nayetkamalinīmityāha vātsyāyanaḥ // JPanc_1.18 //

citriṇyāścandrakalāprabodhanavidhiḥ /

cumbitvā 'li(la)kamunmadaḥ kararuhairālikhya vakṣojakaṃ śroṇīpṛṣṭhabhujāṅghrikarṇajaghanasthānoruyugmasthalīm /
pāṇibhyāmupagūhayan svaramaṇīṃ kānto daśamyāṃ tithau kandarpaṃ pratibodhya candrakalayā kuryānnijāṃ citriṇīm // JPanc_1.19 //
śliṣṭvā kandharakandalīṃ bhujalatāpāśena gāḍhaṃ punaḥ pāyaṃ pāyamajasramutpaladṛśāṃ vaktrāravindasāvam /
nābhīkaṇṭhanitambabimbanakharavyāpārapāraṅgamaiḥ ṣaṣṭhyāṃ candrakalākalāpanipuṇairdeyā nakhāḥ sarvataḥ // JPanc_1.20 //
grīvāyāṃ parirabhya gāḍhamasakṛnnābhiṃ nakhairālikhan dantauṣṭhena nipīḍayankucataṭīṃ kaṇṭhe manāk tāḍayet /
sānandaṃ smaramandire karikarakrīḍāyitaṃ kurvatā netavyā taruṇī svakīyavaśatāṃ caṇḍītithau citriṇī // JPanc_1.21 //
āliṅgya prasabhaṃ kapolanayanaśroṇīśrutīścumbayan sthāneṣveṣu nakhapradānakuśalo dattvā nakhānnirdayam /
saṃdaśyādharapallavaṃ kramavaśādākṛṣya keśān vaśe citrāṃ saṃvidadhīta sītkṛtavatīṃ bhānostithau nāyakaḥ // JPanc_1.22 //

śaṅkhinyāścandrakalāpradīpanavidhiḥ /

kakṣāmullasitairvilikhya karajairāliṅgya dorbhyāṃ muhur gāḍhaṃ corajisau nipīḍya sutarāṃ viṣṇostithau candravit /
ācumbecca kapolakaṇṭhagalakaṃ mṛdgannurojadvayaṃ kandarpasya tithau nakhakṣativaśāddrāk śaṅkhinīṃ drāvayet // JPanc_1.23 //
vyādaṣṭauṣṭhapuṭaḥ kapolanayanaśrotraṃ nakhairālikhan sāndrānandanigūḍhakaṇṭhavalayāṃ bhānostithau bhāminīm // JPanc_1.24 //
āghātaṃ nakharaiśca nābhicaraṇagrīvākucoraḥsthale kṛtvālikhya ca bhūtanāthadivase kuryātsudhīrvihvalām // JPanc_1.25 //

hastinyāścandrakalāprabodhanavidhiḥ /

ākaṇṭhaṃ parirabhya dorlatikayā niṣpīya vaktrāmbujaṃ kakṣāntaḥstanamaṇḍalodarataṭīṃ cañcannakhairāmṛśan /
kṣoṇībhṛttanayātithāvatha muhuḥ kāmālayaṃ saṃspṛśan sandaśyādharapallavaṃ grahatithau kuryāddrutāṃ hastinīm // JPanc_1.26 //
sampūrṇendutithau parikṣayadine tasyaiva tulyā tithis tasyāmeva vaśīkṛtā śaśikalāsambodhanaiḥ kāminī /
kāmāgāracucūlikāsu karajairdantaiśca dantacchadair āśleṣaiḥ paricumbanaiśca vividhairityāha nandīśvaraḥ // JPanc_1.27 //

padminyādīnāṃ ratikālanirūpaṇam /

yāminyāḥ kathitaścaturthacaraṇaḥ kālo nalinyā rate prārambhaprahare prayāti sukhatāṃ citrapriyā citriṇī /
śaṅkhinyāḥ samudīritaḥ kavivarairyāmastṛtīyo ratau mātaṅgī dravatāmupaiti nitarāṃ naktaṃdinasyārdhayoḥ // JPanc_1.28 //
sukhayati na pumāṃsaṃ padminī kvāpi rātrau nidhuvanamiti tasyāṃ naiva kiñcitprayojyam /
śiśurapi yadi kāntāṃ vāsare tāmupeyād vikasati raviyogātsā haṭhātpadminīva // JPanc_1.29 //

nārīṇāṃ sattvasamuddeśaḥ /

trivalivalitamadhyā kambukaṇṭhī vidagdhā kamalasurabhidehā ketakīgarbhabhavyā /
śucicaritapavitrā śīlasantoṣayuktā sulalitapikavāṇī syādiyaṃ devasattvā // JPanc_1.30 //
bahulacapaladṛṣṭirnṛtyagītādidakṣā madhurabahalasugandhā puṣpamālānuraktā /
śiśirasurabhimāsakrīḍanapremapātrī bhavati ruciramūrtiḥ saiva gandharvasattvā // JPanc_1.31 //
gurukucayugabhārā gauradehā natāṅgī taruṇahariṇanetrā kopanā vītalajjā /
vividhamadhuravākyā matsyamāṃsānuraktā munibhiriyamanarghā yakṣasattvā pradiṣṭā // JPanc_1.32 //
giriviharaṇavijñā rātrisañcāravīrā malinapiśunacittā kutsitāhāraceṣṭā /
vikṛtavadanacandrā kṛṣṇavarṇā 'tikharvā malinavasanaraktā kīrtitā pretasattvā // JPanc_1.33 //

iti kaviśekharaśrījyotirīśvarakaviracite pañcasāyake jātyādisamuddeśo nāma prathamaḥ sāyakaḥ /

___________________________________________________________


atha dvitīyaḥ sāyakaḥ /

ratabhedāḥ /

āyāmaiḥ pariṇāhakaiśca puruṣāḥ liṅgairvarāṅgaiḥ striyo jñātavyāśca rasagṛhāruṇasamākhyātāṅgulaiḥ sarvataḥ /
jātyā te 'pi śaśā vṛṣāśca turagāḥ prājñaiḥ smṛtāstā punar mṛgyaścā kariṇīti vistarabhayātsaṅkṣipya niṣkṛṣyate // JPanc_2.1 //
śaśakahariṇapatnyorgoturaṅgyostathaiva hayagajapatināryorekarūpaṃ rataṃ syāt /
iha bhavati nitāntaṃ prītiranyonyayogād anumaraṇaśakyaṃ strī kathaṃ svīkaroti // JPanc_2.2 //
mṛgīvṛṣaṃ cedvṛṣabhīturaṅgamatyuccametaddvitayaṃ vadanti /
aśvāśaśaṃ gokariṇīsamutthaṃ nīcadvayaṃ tuṣṭikaraṃ na yūnoḥ // JPanc_2.3 //
mṛgīhayaṃ hastivadhūśaśaṃ cetatyuccanīcaṃ surataṃ vadanti /
pramāṇabhede 'pi na dravanti tasminna tṛpyanti nitambavatyaḥ // JPanc_2.4 //

proktaratānāmuttamamadhyamādhamatvam /

strīpuṃsayostulyarataṃ praśastaṃ madhyadvayaṃ madhyamamāmananti /
atyuccakaṃ cāpyatinīcakaṃ ca nindyaṃ ratajñaiḥ surataṃ pradiṣṭam // JPanc_2.5 //
prītiḥ samā syātsurate samākhye nīcadvaye yoṣita eva tuṣṭiḥ /
atyuccake vā 'pyatinīcake vā tuṣṭirna puṃsāṃ na ca sundarīṇām // JPanc_2.6 //

vegabhedātsuratabhedāḥ /

pracaṇḍavego 'pyatha madhyavegastathā 'paraḥ syāllaghunāmadheyaḥ /
puṃsastaruṇyā ubhayorapīha tridhā kavīndrāḥ surataṃ vadanti // JPanc_2.7 //

idānīṃ śaśādīnāṃ svarūpaṃ nirūpyate /

dīrghākṣāḥ sthūladehā laghusamadaśanā lambakarṇā suvāco grīvāyāṃ jānudeśe karakamalatale kālimānaṃ vahantaḥ /
alpāhārālpaśaucā dinamadhiśayinaḥ kāntimanto balāḍhyāḥ krīḍāvanto vinītā laghutarasuratāḥ puṇyabhājaḥ śaśāḥ syuḥ // JPanc_2.8 //
sucārukeśo mṛduvāk suveśaḥ sudīrghakaṇṭhaścapalaḥ sunetraḥ /
suraktapāṇiḥ samadantapaṅktiḥ saubhāgyayuktaḥ kathito mṛgo 'yam // JPanc_2.9 //
sphārākārāḥ sadarpāḥ suratarasakalālampaṭāḥ sundarāṅgā vyūḍhoraskāḥ surūpāḥ susamajaṭhariṇo māṃsalā lolanetrāḥ /
atyantaprauḍhavāco 'parilaghudhṛtayaḥ krodhanā madhyavegā ukṣāṇo liṅgamīṣadvitatanavamitairaṅgulīkairvahanti // JPanc_2.10 //
kārye dhṛṣṭā baliṣṭhāḥ sitaśamadaśanāḥ pīvarāsyā varākṣā grīvābāhūrudīrghāḥ parahitaniratāḥ sāttvikāḥ snigdhavācaḥ /
nirlajjāścāruśīlāḥ pṛthutaragatayaścaṇḍasambhogaraktā aśvā liṅgaṃ vahanto yuvatijanamataṃ bhānusaṅkhyāṅgulīkam // JPanc_2.11 //

mṛgyādīnāṃ svarūpanirūpaṇam /

mṛdvaṅgī dīrghanetrā varabisalatikākomalā dīrghabāhuḥ śoṇāmbhojābhirāmaṃ vahati karayugaṃ hrasvamadhyā sukeśī /
suśroṇīḥ kambukaṇṭhī pṛthukucayugalā yā vahatyaṅgulīkaiḥ ṣaḍbhiḥ kandarpagehaṃ kathayati hariṇīṃ tāmiha jyotirīśaḥ // JPanc_2.12 //
vyānimnottuṅgaśīrṣā bahutarakapiśasthūlakeśapracārā cañcannīlāmbujākṣī sulalitavadanā tuṅgavakṣojabhārā /
gambhīrāvartanābhirvalibhirupagatā śroṇibhārālasāṅgī seyaṃ randhrāṅgulīkaṃ vahati rataguhārandhrakaṃ vai turaṅgī // JPanc_2.13 //
sthūlāṅgī sthūlagaṇḍā laghutaranayanā sthūlanīlālpakeśā bimbauṣṭhī pīnabāhuḥ kaṭhinagurukucā hīnaparvā 'tiduṣṭā /
nirlajjā rāsabhoktistaralitavadanā sarvadā kaṣṭasādhyā nirdiṣṭā hastinīyaṃ vahati ravisamairaṅgulairguhyadeśam // JPanc_2.14 //

atha strīṇāmavasthāviśeṣāḥ kathyante /

ṣoḍaśavarṣavayaskāṃ bālāmityālapanti dhīmantaḥ /
viṃśāttaruṇīṃ triṃśātprauḍhāṃ pañcāśato vṛddhām // JPanc_2.15 //
bālā nūtanasaṅgame ratikarī sāndrāndhakāre bhaved āloke sukhamātanoti taruṇī sambhogalīlāvidhau /
āloke 'pi sukhāyate sarabhasaṃ prauḍhā tamisre 'ṅganā vṛddhā jīvitahāriṇī na kurute kutrāpi saukhyaṃ manāk // JPanc_2.16 //

atha deśaviśeṣāt strīsvarūpaṃ nirūpyate /

rūkṣāṅgī bahuvarṇinī calamatirgītapriyā cāṭulā śailāmbhonidhipārśvadeśavanitā prāyo bhavedīdṛśī /
ambhodāgamapuṣpamāsasamaye sevyā punaḥ prīṇitā gurvāhārasugandhimālyavasanasnigdhāṅgarāgādibhiḥ // JPanc_2.17 //
gūḍhagranthiraharniśaṃ hi sakale gātre vahapyacchatām ambhojaprasavāruṇottamakarā śītālayapreyasī /
saurāṣṭrī ca kaliṅgadeśayuvatiḥ kāmaṃ bhavetpittalā hemante śiśire narairavirataṃ sevyā yathākāṅkṣayā // JPanc_2.18 //
jñeyā kokilakākalīkalaravā medasvinī śītalā nidrāluśca śirīṣakomalatanuḥ snigdhānanā śleṣmalā /
vaṅgaśrīhaṭakāmarūpataruṇī śītādinā śaṅkitā gantavyā śaradi prakṛṣṭamadanā grīṣme narairādṛtā // JPanc_2.19 //
śucicaritavicitrā citrasambhogamitrā nakhadaśanaviraktā śilpaśikṣānuraktā /
sthiramatinijabandhuḥ kāmasarvasvasindhur bhavati ruciraveṣā kāminī madhyadeśā // JPanc_2.20 //
karakucakarajātāśleṣavinyāsadakṣā sakalasuratabandhurjñānavaidagdhyadakṣā /
nalaghunaguruvegā prāyaśaḥ kāmaraktā ramayati madhurālpaṃ sundarī tairabhuktī // JPanc_2.21 //
mṛduvacanavibhāgā komalānaṅgabhāgā vigataramaṇanī(bhī)tiḥ komalānaṅgagītiḥ /
dravati jhaṭiti kāntā citrasambhogadakṣā ramayati kila kaulī kīrtitā vaṅgīgauḍī // JPanc_2.22 //
karatalahatituṣṭā bāhyasambhogahṛṣṭā ciranidhuvanasādhyā mālavī dhūrtavākyā /
sukhayati sukhavegā vyañjitānaṅgarāgā capalapiśunaśīlā syādiyaṃ colabālā // JPanc_2.23 //
kuvalayadalavarṇā cārutāṭaṅkakarṇā cakitahariṇanetrā phullarājīvavaktrā /
laghunidhuvanaraktā 'kaṣṭasambhogasaktā sulalitagatireṣā gurjarī cāruveṣā // JPanc_2.24 //
alasavalitadṛṣṭirdivyarūpāṅgayaṣṭiḥ kaṭhinamadanavegā duḥkhasādhyā prayoge /
viramati suratānte kopamāyāti kānte vividhapuruṣalolā saindhavī duṣṭaśīlā // JPanc_2.25 //
pulakakarajadātrī duṣṭavākyābhidhātrī viṣamasuratapātrī niścitaṃ kālarātrī /
iti bhavati purandhrī kośalāvantikā strī kavalayati ratārtā śrūyate pūrvavārtā // JPanc_2.26 //
pikavaramṛduvācaḥ komalāṅgyaḥ suramyā vyapagatabhayalajjāḥ sāhasinyaḥ svatantrāḥ /
laghunidhuvanasādhyāścīnasauvīrabhedadraviḍamalayajātāḥ sundarāṅgyastaruṇyaḥ // JPanc_2.27 //
sakalasuratadakṣā siddhisaubhāgyavaśyā daśanavasanapānaprītibhājaḥ salajjāḥ /
karajalikhanadakṣāścaṇḍavegābhiramyāḥ kusumasurabhayaḥ syurmadratailaṅganāryaḥ // JPanc_2.28 //
suratasavimardapremavatyaḥ pracaṇḍāḥ karajadaśanakeśāśleṣasañjñāvihīnāḥ /
sahajamalinacittāḥ pauṇḍrakāmbojajātāḥ karatalalayatuṣṭāḥ kāmarūpāṅganāḥ syuḥ // JPanc_2.29 //
gāḍhaṃ saṃśliṣya kaṇṭhe likhati kararuhaiḥ sarvataḥ kāntadehaṃ keśeṣvākṛṣya cumbatyadharamavirataṃ muṣṭighātaṃ dadāti /
tṛptiṃ no yāti śīghraṃ dravati na ca rate caṇḍavegā pragalbhā jñātavyā paṇḍitendrairatikalitaratirlāṭakarṇāṭanārī // JPanc_2.30 //
duṣṭā durgandhadehāḥ paśusamasuratāścumbanaśleṣahīnāḥ serṣyā mlecchāṅganāḥ syurlaghurataniratāḥ pārvatīyāśca nāryaḥ /
kāśmīrābhīragandhyāḥ sakalarasakalāmodadakṣā nitāntaṃ sādhyā deśānusārādiha paṭumatibhiryoṣitaḥ sarvadaiva // JPanc_2.31 //
jātestattvaṃ samastaṃ nikhilaśaśikalābodhanaṃ sattvavṛttiṃ mṛgyādīnāṃ vaśatvaṃ madanarasakalākautukaṃ cāpyaśeṣam /
itthaṃ yaḥ kāminīnāṃ kalayati caritaṃ deśasātmyena samyag yāvajjīvaṃ sa tasyāḥ prabhavati hṛdaye prāṇanāthaḥ sukhāya // JPanc_2.32 //

yonibhedanirūpaṇam /

sparśena paṅkajasamā taruṇījanānām abhyantare ca guṭikāsamadeśakā ca /
yonirbhavedatha valiprakārāvakīrṇā gojihvikāsukharakarkaśagarbhadeśā // JPanc_2.33 //
atyuttamā prakathitā prathamā kavīndrair madhyā ca madhyamavidhā kila sampradiṣṭā /
śeṣadvayaṃ madanakelikalārasajñair nindyaṃ sadaiva kathitaṃ suratotsaveṣu // JPanc_2.34 //
vahnirna śāntimupayāti kadā 'pi kāṣṭhair nāmbhonidhirviramati pracuraiḥ payobhiḥ /
nāpyantako jagati jantubhireti toṣaṃ vāmā 'pi naiva puruṣaiḥ khalu yāti tṛptim // JPanc_2.35 //
tasmānnareṇa ratiraṅgavicakṣaṇena māyāmupāsya sakalāṃ svaśarīrasādhyām /
tāsāṃ manoharaṇameva paraṃ vidheyaṃ no veda ko 'pi hṛdayaṃ khalu kāminīnām // JPanc_2.36 //

prītibhedanirūpaṇam /

srakcandanāmbaramanoharabhakṣyabhojyair nānāvidhairupacitā viṣayaiḥ sadaiva /
prītiḥ smṛtā viṣayajeti kavipravīraiḥ sādṛśyayogasubhagā kathitā sadaiva // JPanc_2.37 //
ākheṭaśilpasurapūjanakeliraṅgasaṅgītasevanavidhāvupacīyate yā /
abhyāsakauśalavaśena kṛśodarīṇām ābhyāsakī nigaditā kavibhiḥ purāṇaiḥ // JPanc_2.38 //

strīṇāṃ rāgavināśahetavaḥ /

dāridraduḥkhabhayaviklavamānarogair udvegakopatanutādibhirīśvarāṇām /
rāgaṃ tyajanti vanitā iha vistarasya bhītyā na cāsya kathitaḥ sakalo vivartaḥ // JPanc_2.39 //

iti śrīkaviśekharajyotīśvaraviracite pañcasāyake dvitīyaḥ sāyakaḥ /


___________________________________________________________


atha tṛtīyaḥ sāyakaḥ /

dehadaurgandhyaharaṇayogāḥ /

prāgaṅgarāgaḥ puruṣeṇa kāryaḥ sriyā ca sambhogasukhāya gātre /
tasmādahaṃ gandhavidhānamādau vilāsinaḥ sarvamudīrayāmi // JPanc_3.1 //
harītakīlodhramariṣṭapatraṃ saptacchado dāḍimakalkalaṃ ca /
eṣo 'ṅganāyāḥ kathitaḥ kavīndraiḥ śarīradaurgandhyaharaḥ pralepaḥ // JPanc_3.2 //
harītakīcandanamustanāgairuśīralodhrāmayarātritulyaiḥ /
strīpuṃsayorgharmajagātragandhaṃ vināśayatyāśu vilepanaṃ ca // JPanc_3.3 //
harītaīśrīphalamustayuktairbimbīphalaiḥ pūtakarañjabījaiḥ /
kakṣādidaurgandhyamatiprabhūtaṃ vināśayatyāśu haṭhena yogaḥ // JPanc_3.4 //
(sacandanośīrakabilvapatraiḥ kolākṣamajjāgurunāgapuṣpaiḥ /
liptvā śarīraṃ pramadā javena ciraprarūḍhaṃ vinihanti gandham // JPanc_3.5 //
sakesarośīraśirīṣaloghraiścūrṇīkṛtairaṅgavilepanena /
grīṣme narāṇāṃ kadācideva gharmasrutiḥ syāditi bhojarājaḥ // JPanc_3.6 //

mahāparimalaṃ tailam /

ādau bilvadalaṃ tato maruvakaṃ puṣpāṇyaśokasya tu pratyādityamajasrameva tilaje taile ghaṭe niḥkṣipet /
ketakyāṃ kusumāni ceha muhuśaḥ śeṣe kṣipedādarād itthaṃ kāryamidaṃ mahāparimalaṃ tailaṃ naraiḥ siddhaye // JPanc_3.7 //

snānīyasugandhinirūpaṇam /

svarṇāmbudośīramiśīyutānāṃ pathyānvitānāṃ ca vilepanena /
snātvā naraḥ saurabhameva māsāccaikaṇyamāpnoti śiroruhāṇām // JPanc_3.8 //
pathyārasālāmalakīphalānāṃ sajambujīmūtadalāmayānām /
māṃsīyutānāṃ parilepanena snāyānnaraḥ saurabhakāntivṛddhyai // JPanc_3.9 //

dehasaurabhyakarā yogāḥ /

harītakītoyadatulyabhāgau vanecarasyāpi caturthabhāgaḥ /
tadarthabhāgaḥ kathito nakhasya syādeṣa gandho madanaprakāśaḥ // JPanc_3.10 //
elāśaṭīpatrakacandanāni toyābhayācandraghanāmayāni /
susaurabho 'yaṃ surarājayogyaḥ khyātaḥ sugandho naramohanārthaḥ // JPanc_3.11 //
aiṇeyakāśmīraghanāmbulohaniśākarośīrasamāni piṣṭvā /
lepaḥ priyo 'yaṃ suramānavānāmudīritaḥ pūrvakavīndravaryaiḥ // JPanc_3.12 //
uśīrakṛṣṇāgurucandanāni patrāmbutulyāni samāni piṣṭvā /
etāni gātreṣu vilāsinīnāṃ śrīkhaṇḍatulyaṃ prathayanti gandham // JPanc_3.13 //

sarvottamasugandhayogāḥ /

jātīkarkaṭaraktacandanaghanaśrīvāsaśaileyakaṃ kastūrīkanakāmataṅgakusumaiḥ sthauṇeyakaiḥ saṃyutam /
etānīnduyutāni parṇajarasaiḥ piṣṭo 'ṅgarāgaḥ śubhaḥ kāryo gandhakalākalāpakuśalaiḥ kṣoṇīndrayogyaḥ sadā // JPanc_3.14 //
pathyā bhāgacatuṣṭayaṃ jalamuco bhāgaikamātraṃ mataṃ vyādherbhāgacatuṣṭayaṃ ca śaśinaṇa sthauṇeyabhāgadvayam /
bhāgāḥ pañca śilodbhavasya kathitā bhāgo nakhasyāpi ca kastūrīdalasañjñakaṃ nigaditaṃ saurabhyavijñairidam // JPanc_3.15 //
pathyābhāgacatuṣṭayaṃ jalamuco bhāgaikamātraṃ sadā śrīkhaṇḍāgurujātikāmṛgamadasyoktāśca bhāgāstrayaḥ /
māṃsīpadmatuṣāravālakasamaiḥ samyaktayā peṣitaḥ sarvairebhirihottamaḥ prakathitaḥ saurabhyagarbhābhidhaḥ // JPanc_3.16 //

mukhavāsayogāḥ /

rasālajambūphalagarbhasāraḥ sakarkaṭo mākṣikasaṃyutaśca /
sthito mukhāntaḥ puruṣasya rātrau karoti saurabhyasukhaṃ mukhasya // JPanc_3.17 //
guḍatvagelānakhajātikāhvaiḥ svarṇānvitaiḥ kṣudravaṭī vidheyā /
tāmbūlagarbhā divase ca rātrau karoti puṃsāṃ mukhavāsamiṣṭam // JPanc_3.18 //
yaḥ kuṣṭhacūrṇaṃ madhunā ghṛtena pīkākṣabījānvitamatti nityam /
māsaikamātreṇa mukhaṃ tadīyaṃ gandhāyate ketakipuṣpatulyam // JPanc_3.19 //

vājīkaraṇasamuddeśaḥ /

balena nārī paritoṣameti na hīnavīryasya kadā 'pi saukhyam /
ato balārthaṃ ratilampaṭasya bījābhivṛddhiṃ prathamaṃ vidadhyāt // JPanc_3.20 //
cūrṇaṃ vidāryāḥ svarasena tasyāḥ subhāvitaṃ bhāskararaśmijālaiḥ /
madhvājyasammiśritamāśu līḍhvā daśa striyo gacchati nirviśaṅkaḥ // JPanc_3.21 //
bhūyo vibhāvyāmalakasya cūrṇaṃ rasena tasyaiva sitājyamiśram /
sakṣaudramāleḍhi niśāmukhe yo nūnaṃ sa vṛddhastaruṇatvameti // JPanc_3.22 //
śatāvarīgokṣuravānarīṇāṃ gorakṣāmātaṅgabalābalānām /
kṣīreṇa cūrṇāni nipīya rātrau mathnāti darpaṃ taruṇījanasya // JPanc_3.23 //
yo vartakīlāvakapiñjalānāṃ māṃsaṃ tathā veśmavihaṅgamasya /
ghṛtena siddhaṃ saha saindhavena mahābalaḥ syādupabhujya nūnam // JPanc_3.24 //
śatāvarīgarbhamidaṃ sasarpiḥ pacetpayobhirdaśabhāgayuktaiḥ /
sitopalābhyāṃ madhusamprayuktaṃ nāsmāddvitīyaṃ bhuvi dṛṣṭamanyat // JPanc_3.25 //
sitapikatarubījaṃ taṇḍulāḥ ṣaṣṭikānāṃ saghṛtamadhusametaṃ pratyahaṃ yo 'valeḍhi /
jaṭharakuharamadhye yāti yāvanna pākaṃ ramayati kṛśadeho 'pyaṅganānāṃ samūham // JPanc_3.26 //
māṃsīṃ vidārīṃ ca tathoccaṭāṃ ca kṣīre gavāṃ kṣaudraghṛtopapannām /
pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram // JPanc_3.27 //
laghuśālmalimūlena tālamūlīṃ sucūrṇitām /
sarpiṣā payasā pītvā ratau caṭakavadbhavet // JPanc_3.28 //
vṛddhaśālmalimūlasya rasaṃ śarkarayā pibet /
etatprayogātsaptāhājjāyate retaso 'mbudhiḥ // JPanc_3.29 //

yonigāḍhīkaraṇasamuddeśaḥ /

prauḍhāṅganāyā navasūtikāyāḥ ślathaṃ varāṅgaṃ na sukhāya yūnām /
tasmānnarairbheṣajato vidheyā gāḍhakriyā manmathamandirasya // JPanc_3.30 //
niśādvayaṃ paṅkajakesaraṃ ca niṣpiṣya devadrutamatulyabhāgam /
anena liptaṃ madanātapatraṃ prayāti saṅkocamalaṃ yuvatyāḥ // JPanc_3.31 //
sadhātukīpuṣpaphalatrikeṇa jambutvacā sāraghasaṃyutena /
liptvā varāṅgaṃ madhukena tulyaṃ vṛddhā 'pi kanyeva bhavatpurandhrī // JPanc_3.32 //
pikākṣabījena manojagehaṃ vilipya yoṣā niyamaṃ carantī /
haṭhena gāḍhaṃ labhate varāṅgaṃ dṛṣṭo naraireṣa sadaiva yogaḥ // JPanc_3.33 //
yā śakragopaṃ svayameva piṣṭvā vilimpati strī kusumeṣuveśma /
āha sma tasyāḥ kaṭhinaṃ ca gāḍhaṃ bhavecca nātrāsti vikalpaśaṅkā // JPanc_3.34 //
indīvaravyādhivacākaṇānāṃ turaṅgagandhāyugayāminīṇām /
lepena nāryāḥ smaraveśmarandhraṃ saṅkocayatyāśu haṭhena yogaḥ // JPanc_3.35 //
madanakaghanasāraiḥ kṣaudratulyairvarāṅgaṃ śithilitamapi yasyāḥ pūritaṃ bhūya eva /
bhavati kaṭhinamuccaiḥ karkaśaṃ kāminīnām iti nigadati yogaṃ rantidevo narendraḥ // JPanc_3.36 //

drāvaṇasamuddeśaḥ /

yadyapyaṣṭaguṇādhiko nigaditaḥ kāmo 'ṅganānāṃ sadā no yāti dravatāṃ tathā 'pi jhaṭiti vyāyāmināṃ saṅgame /
tasmādbheṣajasamprayogavidhinā saṅkṣepato drāvaṇaṃ kiñcitpallavayāmi paṅkajadṛśāṃ pratyāyakaṃ kāminoḥ // JPanc_3.37 //
sindūraciñcāphalamākṣikāṇi tulyāni yasyā madanātapatre /
kṣiptāni vai sā puruṣaprasaṅgātprāgeva retaḥsrutimātanoti // JPanc_3.38 //
ghoṣārajaḥ kṣaudrasamanvitaṃ tu kṣiptaṃ yadīye smarayantragehe /
drutā bhavetsā haṭhato hi nārī dṛṣṭaḥ sadā 'yaṃ kila yogarājaḥ // JPanc_3.39 //
agastipatradravasaṃyutena madhvājyasammiśritaṭaṅkaṇena /
liptvā dhvajaṃ yo ramate 'ṅganāṃ yāṃ sā śukramāvarṣati śīghrameva // JPanc_3.40 //
sarodhradhattūrakapippalīnāṃ kṣudroṣaṇakṣaudravimiśritānām /
lepena liṅgasya karoti retaḥsrutiṃ vipakṣapramadājanasya // JPanc_3.41 //
tuṣajalaparimiśrairbījapūrasya mūlair divasakaramayūkhairmarditaiḥ kāmaveśma /
dravati jhaṭiti liptaṃ bheṣajasyāsya yogād iti vadati narendro rantidevaḥ kavīndraḥ // JPanc_3.42 //

liṅgasthūlīkaraṇasamuddeśaḥ /

sakuṣṭhamātaṅgabalābalānāṃ vacāśvagandhāgajapippalīnām /
turaṅgaśatrornavanītayogāllepena liṅgaṃ muśalatvameti // JPanc_3.43 //
sarodhrakāśīśaturaṅgagandhāmātaṅgagandhāparipācitena /
tailena vṛddhiṃ khalu yānti śīghraṃ varāṅgakarṇastanamehanāni // JPanc_3.44 //

atha dhvajadṛḍhīkaraṇasamuddeśaḥ /

hayāripatraṃ navanītapiṣṭaṃ vacābalānāgabalāmayaiśca /
lepena liṅgaṃ sahasaiva puṃsāṃ lohopamaṃ syāditi dṛṣṭametat // JPanc_3.45 //

atha vīryastambhanasamuddeśaḥ /

kṣīreṇa bastasya ca baddhamūlaṃ lajjālumūlaṃ svayameva piṣṭvā /
yastu svapādau parilipya śete reto na tasya sravate kadācit // JPanc_3.46 //
śveteṣupuṅkhākhyataroḥ phalāni kṣīreṇa piṣṭvā vaṭapādapasya /
karañjabījodaramadhyagāni badhnanti vīryaṃ vadane dhṛtāni // JPanc_3.47 //
śveteṣupuṅkhācaraṇaṃ gṛhītvā puṣyārkayoge puruṣasya kaṭyām /
kumārikākartitasūtrakeṇa baddhaṃ na yātyāśu manojajīram // JPanc_3.48 //
ādāya kṛṣṇetarakākajaṅghāmūlaṃ sitāmbhoruhakeśaraṃ ca /
kṣaudrena piṣṭvā pariliptanābheḥ stambhaṃ prayātyāśu narasya bījam // JPanc_3.49 //

atha vaśīkaraṇatilakasamuddeśaḥ /

mañjiṣṭhatoyadavacāsitabhānumūlaiḥ svīyāṅgaśoṇitayutaiḥ samakuṣṭhakaiśca /
kṛtvā lalāṭaphalake tilakaṃ kṛtajño lokatrayaṃ vaśayati kṣaṇamātrakeṇa // JPanc_3.50 //

atha vaśīkaraṇāñjanasamuddeśaḥ /

devīmahotsavadine kila kajjalaṃ yat siddhārthakasya surasena narottamāṅge /
niṣpātitaṃ naravareṇa niśi śmaśāne tannetragaṃ bhuvanameva vaśaṃ karoti // JPanc_3.51 //

atha vaśīkaraṇacūrṇasamuddeśaḥ /

kuṣṭhotpalaṃ madhukarasya ca patrayugmaṃ mūlaṃ tathā tagarajaṃ sitakākajaṅghā /
yasyāḥ śirogatamidaṃ vihitaṃ tu cūrṇaṃ dāsībhavejjhaṭiti sā taruṇī na citram // JPanc_3.52 //

atha vaśīkaraṇalepanasamuddeśaḥ /

savyena pāṇikamalena ratāvasāne yo retasā nijabhavena vilāsadakṣaḥ /
vāmaṃ vilimpati padaṃ sahasaiva yasyās tasyaiva sā bhavati nātra vikalpabhāvaḥ // JPanc_3.53 //
sambhogaśeṣasamaye nijakāntameḍhraṃ yā kāminī spṛśati vāmapadāmbujena /
tasyāḥ patiḥ sapadi vindati dāsabhāvaṃ goṇīsutena kathitaḥ kila yāgarājaḥ // JPanc_3.54 //
sindhūtthamākṣikakapotamalāni piṣṭvā liṅgaṃ vilipya taruṇīṃ ramate naro yaḥ /
sā 'nyaṃ prayāti puruṣaṃ na kadā 'pi kāmaṃ dāsībhavedatimanoharadivyamūrtiḥ // JPanc_3.55 //
bhallūkameḍhraghanasāramadhūni piṣṭvā liptadhvajo nidhuvanaṃ vidadhīta yasyāḥ /
sā ' 'hlādinī kusumasāyakasannatāṅgī vaśyā bhaveccirataraṃ na hi saṃśayo 'tra // JPanc_3.56 //
gorocanāśiśiradīdhitiśambhubījakāśmīracandanayutaiḥ kanakadraveṇa /
liptadhvajaḥ pariramatyabalāṃ naro yas tasyāḥ sa eva hṛdaye mukuṭatvameti // JPanc_3.57 //

atha vaśīkaraṇadhūpasamuddeśaḥ /

śṛṅgīvacāyuvatisarjarasaṃ samānaṃ kṛtvā truṭiṃ malayajaṃ ca ṣaḍeva miśram /
yo dhūpayennijagṛhaṃ vasanaṃ śarīraṃ tasyāpi dāsa iva mohamupaiti lokaḥ // JPanc_3.58 //

atha vaśīkaraṇamantrasamuddeśaḥ /

madamadapadamādau mādayeti dvivāraṃ tadanu ca likhanīyaṃ saukhyadaṃ hrīṃ ca tasmāt /
atha ca padamupānte nāmarūpādisañjño bhavati madanamantraḥ svāhayā saṃyuto 'yam // JPanc_3.59 //

'oṃ mada mada mādaya mādaya hrīṃ amukīṃ vaśamānaya svāhā'

śataśataparijāpāt syādayaṃ siddhidātā daśadaśakusumānāṃ lohitānāṃ ca homāt /
iha tu sakalakāryaṃ vāmahastena kāryam upadiśati samāsājjyotirīśaḥ svarūpam // JPanc_3.60 //

asya mantrasya daśasahastrasaṅkhyākonmito japaḥ, raktavarṇaiḥ prasūnairmadhunā ghṛtena ca homaḥ karaṇīyaḥ / sarvaṃ vāmahastena kartavyam / atha dhyānam

kanakaruciramūrtiḥ kuṇḍalākṛṣṭacāpo yuvatihṛdayamadhye niścalāropitākṣaḥ /
iti manasi manojaṃ dhyāyayedyo japastho vaśayati sa samastaṃ bhūtalaṃ mantraśaktyā // JPanc_3.61 //

atha cāmuṇḍamantraḥ /

cāmuṇḍe prathamaṃ jayeti kathitaṃ sambodhanaṃ mohaya jñātavyaṃ vaśamānayeti ca padaṃ sādhyaṃ dvitīyāyutam /
svāhāntaḥ praṇavādireṣa prathitastantre mahāmohanaḥ sanmantraḥ kaviśekhareṇa kathito nāsmāddvitīyo bhuvi // JPanc_3.62 //

'oṃ cāmuṇḍe jaya cāmuṇḍe mohaya amukīṃ vaśamānaya svāhā' iti mantraḥ / asya mantrasya japa ekalakṣamitaḥ, palāśakusumairhomaḥ daśāṃśaṃ, sarvaṃ vāmahastena kartavyam / atha cāmuṇḍāyā dhyānam-

daṃṣṭrākoṭivisaṅkaṭā suvadanā sāndrāndhakāre sthitā khaṭvāṅgāsinigūḍhadakṣiṇakarā vāme sapāśaṃ śiraḥ /
śyāmā piṅgalamūrdhajā bhayakarī śārdūlacarmāmbarā cāmuṇḍā śavavāhinī japavidhau dhyeyā sadā sādhakaiḥ // JPanc_3.63 //

atha viśveśvarīmantraḥ /

oṅkāraḥ prathamaṃ namo nama iti proktaṃ ca tasmātpadaṃ cāmuṇḍe parikīrtitaṃ hili hili jñeyā ca sañjñā tataḥ /
jñātavyaṃ tu samānayeti ca padaṃ sanmantriṇāṃ sammato mantro 'yaṃ kaviśekhareṇa kathitaḥ khyātaḥ sadā siddhidaḥ // JPanc_3.64 //


'oṃ namo namaścāmuṇḍe hilī hili amukīṃ vaśamānaya svāhā'
asya mantrasya japa ekalakṣaparimitaḥ, taddaśāṃśaḥ palāśakusumairhomaḥ karaṇīyaḥ, sarvaṃ vāmahastena kartavyam //

athaviśveśvarīdhyānam /

vajrāsaktaśarāsanā trinayanā savyetareṇāṅkuśaṃ vāmenāpi kareṇa pāśamurasi nyastottamāṅgasrajā /
vyāmuktorukacā karālavadanā vahniprabhā madhyagā dhyeyā jāpavidhau narairiti sadā viśveśvarī siddhaye // JPanc_3.65 //

atha padminīvaśīkaraṇamantraḥ /

'oṃ kāmeśvara ! mohaya svāhā' iti mantraḥ / anena mantreṇa madhumiśritajātikusumasahitaṃ tāmbūlamādityadine sahasravāramabhimantritaṃ padminyai dātavyam / padminī vaśyā bhavati //

atha citriṇīvaśīkaraṇamantraḥ /

'oṃ paca paca oṃ vihaṅgama vihaṅgama oṃ kāmadevāya svāhā' iti mantraḥ / anena mantreṇa rambhāmūlajalabhāvitajātīphalamilitatāmbūlamādityadine pañcaśatavāramabhimantritaṃ citriṇyai dātavyam / citriṇī vaśyā bhavati //

atha śaṅkhinīvaśīkaraṇamantraḥ /

'oṃ hara hara oṃ paca paca kāmadevāya svāhā' iti mantraḥ / anena mantreṇa taragamūlaṃ śrīphalañcādityavāre aṣṭottaraśatavāramabhimantritaṃ śaṅkhinyai dātavyam / sā vaśyā bhavati //

atha hastinīvaśīkaraṇamantraḥ /

'oṃ ciri ciri vaśaṃ kuru kāmadevāya svāhā' iti mantraḥ / anena mantreṇa ādityadine kṣaudrāktau kapotabhramarapakṣau tāmbūladale vinyasya aṣṭottaraśatamabhimantritaṃ kṛtvā hastinyai deyam / hastinī vaśyā bhavati //

atha anicchāharaṇopāyanirūpaṇam /

kṣīrodanaṃ dvijavarāya purā pradadyāt puṣyoddhṛtaṃ sitabalācaraṇaṃ kumāryā /
piṣṭaṃ pradattamiti vairakṛtāmanicchāṃ niḥsārayediha muhurviditaprabhāvaḥ // JPanc_3.66 //

atha stanotthāpanasamuddeśaḥ /

mātaṅgakṛṣṇāmayavājigandhā vacāyutāḥ paryuṣitāmbumiśrāḥ /
hayāripatrīnavanītayogāt kurvanti pīnaṃ kucakumbhayugmam // JPanc_3.67 //
vasā bhujaṅgasya hayāripatraṃ kolasya medaḥ samabhāgayuktāḥ /
vakṣojakumbhaṃ madirāyatākṣyāḥ kurvanti pīnaṃ sakalaṃ haṭhena // JPanc_3.68 //
tailaṃ haṭhāddāḍimakalkasiddhaṃ siddhārthajaṃ lepanato nitāntam /
nārīstanau cārutarau supīnau kuryādasau yogavaraḥ sadaiva // JPanc_3.69 //
śrīparṇikāyā rasakalkasiddhaṃ tilodbhavaṃ tailavaraṃ pradiṣṭam /
plotena vakṣojayuge pradeyaṃ prayāti vṛddhiṃ patito 'pi nāryāḥ // JPanc_3.70 //

yonisaṃskārasamuddeśaḥ /

prakṣālayennimbakaṣāyanīrairniśājyakṛṣṇāguruguggulūnām /
dhūpena yoniṃ niśi dhūpayitvā nārī pramodaṃ vidadhāti bhartuḥ // JPanc_3.71 //
jātīprasūnaiḥ sitasarṣapasya tailaṃ pacellaghvanale prakāmam /
abhyaṅgayogena sadaiva yonau saubhāgyamāpnoti rate purandhrī // JPanc_3.72 //

atha romaśātanasamuddeśaḥ /

bhujaṅgacūrṇaṃ kaṭutailamadhye saptāhamādityakare nidheyam /
tattailayogena vilāsinīnāṃ naśyanti romāṇi samūlameva // JPanc_3.73 //
palāśabhasmānvitatālacūrṇaiḥ rambhāmbumiśrairupalipya bhūyaḥ /
kandarpagehe mṛgalocanānāṃ romāṇi rohanti kadāpi naiva // JPanc_3.74 //
rambhājale saptadinaṃ vibhāvya bhasmeha kambormasṛṇaṃ ca paścāt /
tālena yuktaṃ ca vilepanena romāṇi nirmūlayati kṣaṇena // JPanc_3.75 //

atha puṣpajananasamuddeśaḥ /

jyotiṣmatīkomalapatramagnau bhṛṣṭaṃ japāyāḥ kusumena piṣṭam /
gṛhāmbunā pītamidaṃ yuvatyā karoti puṣpaṃ smaramandirasya // JPanc_3.76 //

atha garbhasādhāraṇasamuddeśaḥ /

turaṅgagandhāśrutavārisiddhamājaṃ payaḥ snānadine nipīya /
prāpnoti garbhaṃ niyamaṃ carantī vandhyā 'pi nūnaṃ puruṣaprasaṅgāt // JPanc_3.77 //
puṣyoddhṛtaṃ lākṣmaṇameva mūlaṃ bhartrā nipiṣṭaṃ saghṛtaṃ ca pītam /
kṣīraudanaṃ prāśya patiprasaṅgādgarbhaṃ vidhatte taruṇī na citram // JPanc_3.78 //
yā bījapūradrumamūlamekaṃ kṣīreṇa siddhaṃ haviṣā vimiśram /
ṛtau nipīya svapatiṃ prayāti dīrghāyuṣaṃ sā tanayaṃ prasūte // JPanc_3.79 //

atha garbhasaṃsthāpanasamuddeśaḥ /

kaśeruśṛṅgāṭakajīvanākhyapayodharairaṇḍaśatāvarībhiḥ /
siddhaṃ payaḥ śarkarayā vimiśraṃ saṃsthāpayedgarbhamudīrṇaśūlam // JPanc_3.80 //

atha sukhaprasavasamuddeśaḥ / atha sukhaprasavamantraḥ -

oṃ ihāmṛtañca somaśca citrabhānuśca bhāmini /
uccaiḥśravā turaṅgāṇāṃ mandire nivasantu te // JPanc_3.81 //
oṃ idamamamṛtamapāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ vimuñcatu stri /
tadanalapavanārkavāsarāste saha lavaṇāmbudharairdiśantu śāntim // JPanc_3.82 //
oṃ muktāḥ pāśā vipāśāśca muktāḥ sūryeṇa raśmayaḥ /
muktaḥ sarvabhayādgarbha ehyehi mā cira svāhā // JPanc_3.83 //
ebhirjalaṃ cyāvanamantrarājairjaptvā pradeyaṃ kila garbhavatyai /
sadyaḥ prasūte navamūḍhagarbhā yogo 'yamātreyamunipradiṣṭaḥ // JPanc_3.84 //
ebhirmantraiḥ saptavāramabhimantritaṃ jalaṃ garbhavatyai pātuṃ dātavyam /
"oṃ manmatha manmatha manmathavāhini ! lambodaraṃ muñca muñca laghu svāhā" iti mantraḥ / anena mantreṇa saptavāramabhimantritaṃ jalaṃ garbhavatyai pātuṃ dātavyam / sukhāt prasavo bhavati //

atha vandhyākaraṇasamuddeśaḥ /

palāśakṣīridrumayoḥ phalāni puṣpāṇyatho śālmalipādapasya /
madyena māsārdhadinaṃ nipīya vandhyā bhavenniścitameva nārī // JPanc_3.85 //
phalaṃ kadambasya ca mākṣikaṃ hi tuṣodakena tridinaṃ nipīya /
snānāvasāne niyamena cāpi vandhyāmavaśyaṃ kurute haṭhena // JPanc_3.86 //
karṣadvayaṃ rākṣasavṛkṣabījaṃ saptāhamātraṃ sitaśālivārā /
ṛtau nipītaṃ mṛgaśāvakākṣyā vandhyātvametanniyataṃ karoti // JPanc_3.87 //

atha keśasaṃskārasamuddeśaḥ /

tilaprasūnaṃ saha gokṣureṇa sasāraghaṃ gavyaghṛtena piṣṭam /
saptāhamātreṇa śiraḥpralepādbhavanti dīrghāḥ pracurāśca keśāḥ // JPanc_3.88 //
karṣārdhamātraṃ prasavaṃ phalena nimbasya tailaṃ niyamena pītam /
krameṇa kundendutuṣāragauraṃ śiroruhaṃ mecakatāmupaiti // JPanc_3.89 //

atha indraluptasamuddeśaḥ /

guñjāphalaiḥ kṣaudrayutairvilipya keśapradeśe sakalendraluptam /
anena yogena sadaiva keśā rohanti kṛṣṇāḥ kuṭilā viśālāḥ // JPanc_3.90 //

iti śrīkaviśekharajyotirīśaviracite pañcasāyake tṛtīyaḥ sāyakaḥ /


___________________________________________________________


atha caturthaḥ sāyakaḥ /


atha kanyālakṣaṇasamuddeśaḥ /

prakhyāte mahati prabhūtavibhave cāritraśīlānvite vidyādhairyavivekaśauryavibhavaślāghye kulīne kule /
kanyā bhrātṛyutā suśīlavinayā rūpojjvalā dakṣiṇā traivargāśritaśuddhavaṃśanilayā sadbhirvivāhyā naraiḥ // JPanc_4.1 //
ambhojāsyā bahalanayanā bhūrikeśapracārā tulyā snigdhā susamadaśanā padmarāgādharauṣṭhī /
ramyaśrotrā madhuravacanā kambukaṇṭhī śubhāṅgī madhye kṣīṇā sulalitakarā dakṣiṇāvartanābhiḥ // JPanc_4.2 //
pīnaśroṇī kanakakadalīstambhajaṅghābhirāmā raktāśokaprasavacaraṇā snigdhaśākhāṅgulīkā /
itthaṃ yuktā sulalitatanurlakṣaṇairuttamairyā kanyā sadbhiścaṭulacaritā sā vivāhyā guṇajñaiḥ // JPanc_4.3 //

atha kanyādūṣaṇasamuddeśaḥ /

kharvā piṅgalakuntalā kṛśatanurdīrghā 'tiromākulā kṛṣṇā saukaralocanā pṛthugalā kṛṣṇādharā danturā /
rukṣāṅgī vikaṭastanī ca sabalā babhrūravīrātmajā vācālā bahubhojanā ca gadinī prauḍhā ca duḥkhānvitā // JPanc_4.4 //
puṣpakṣmādharavṛkṣadeśataṭinīnakṣatrasañjñā ca yā hāsye kūpayugaṃ kapolayugale yasyā bhavet satvaram /
aṅguṣṭhādhikaparvaṇī caraṇayoryasyāśca jātā 'ṅguliḥ pādasyāpi kanīnikā na patati kṣmāyāṃ tadanyaiva vā // JPanc_4.5 //
ajñātānvayajā svabhāvapiśunā lambādharā cañcalā kuṣṭhiścitrikulodbhavā ca vitatā yasyāḥ kaṭirnāsikā /
nindyā pallavajihvikā drutagatirnyūnādhikāṅgī punas tyājyā kāmakalākalāpakuśalaiḥ kanyā vivāhe sadā // JPanc_4.6 //

atha varalakṣaṇasamuddeśaḥ /

prakhyāto 'malavaṃśajo navavayāḥ śūrassuśīlaśca yaḥ svācāraḥ sthirasauhṛdo guṇanidhirnānākuṭumbī balī /
arthī bhogarato viśiṣṭavacano dākṣiṇyadhairyāśrayo jāmātā jagatītale kavivarairevaṃvidho varṇitaḥ // JPanc_4.7 //

atha varadūṣaṇasamuddeśaḥ /

pāpiṣṭho vyasanī ṛṇairupahato dyūtapriyo bhikṣuko rogī puṃstvavivarjitaścalamatirvaideśikaḥ kātaraḥ /
mūrkho duṣṭakulodbhavaśca kṛpaṇo vṛddho 'tidīnaḥ khalaḥ kartavyo na varaḥ kadā 'pi puruṣairevaṃvidho bhūtale // JPanc_4.8 //

atha vivāhabhedasamuddeśaḥ /

cāturvarṇyasamāhitā munivarairaṣṭau vivāhāḥ striyo brāhmo daivatakastato nigaditau gāndharvapaiśācakau /
ārṣo rākṣasakastathā ' 'sura iti khyāto 'paraścāṣṭamaḥ prājāpatyasamābhidhaḥ pṛthagamī proktā mayā nāmataḥ // JPanc_4.9 //
ārṣo daivatakaḥ prajāpatibhavo brāhmo dvijānāṃ mato gāndharvaḥ saha rākṣasena kathitaḥ kṣātrasya tajjñairasau /
ekaścāsurasañjñako nigadito vaiśyasya śūdrasya ca saṅkṣepādupavarṇitaṃ kramavaśātpaurāṇikaṃ lakṣaṇam // JPanc_4.10 //
vidyāvān guṇapūjitaḥ sucaritaḥ sadvaṃśajāto muniḥ saumyo mānarataḥ suśīlavinayo gehāgataḥ prārthakaḥ /
kanyāyā gṛhanāyakaḥ sapulakastasmai dadātyādarād ārṣo goyugadakṣiṇo nigaditastajjñairvivāho varaḥ // JPanc_4.11 //
ṛtvigbhiḥ parimaṇḍite bahuvidhe yajñotsave cottame nānāvarṇasuvarṇavastrakusumairābhūṣitāṅgī śubhā /
kanyā dakṣiṇayā dvijāya vidhinā yaddīyate cādarād daivaḥ so 'yamudīritaḥ kavivarairitthaṃ vivāho varaḥ // JPanc_4.12 //
kanyā bāndhvasannidhau sulalitā viprottamāyādarād uktvā- tubhyamiyaṃ mayā svatanayā datteti harṣānvitau /
dharmaṃ sañcaratāṃ yathāsukhamubhau dāmpatyayogātsadā prājāpatyakaragraha kavivaraireṣaḥ pramāṇīkṛtaḥ // JPanc_4.13 //
āhūyārcanapūrvakaṃ dvijavarāyācchādya vāsovarair vidyāśīlavivekavaṃśavinayācārānvitāya svayam /
kanyā prītimate varāya vidhinā yaddīyate sādaraṃ brāhmo 'sau munipuṅgavairnigaditaḥ śreṣṭho vivāho 'paraḥ // JPanc_4.14 //
kanyā yauvanaśālinī patimamuṃ yā svīkaroti svayaṃ gāndharvaḥ sa hi kathyate bhujabalādākṛṣyate yatpunaḥ /
jñeyo rākṣasa eṣa paṇḍitavaraiścauryādvivāho 'paraḥ paiśācaḥ kaviśekhareṇa kathitastyājyaḥ sadā yatnataḥ // JPanc_4.15 //
ādāya prathamaṃ varādbahutaraṃ śulkaṃ yathākāṅkṣayā vastrālaṅkṛtivaibhavena tanayāsantoṣamutpādya ca /
paścādduṣkulasambhavāya malinaṃ kanyāpradānaṃ vṛthā prakhyāto 'dhamavaṃśajāpariṇayastajjñairasāvāsuraḥ // JPanc_4.16 //

atha paradāratyāgasamuddeśaḥ /

aśraddhāmupahasyatāṃ malinatāmarthakṣayaṃ lāghavaṃ garhāṃ glānimadhogatiṃ vikalatāmāyuḥkṣatiṃ durgatim /
itthaṃ ye paradārakarmaṇi ratā lokatraye ninditā vindante paramāpadaḥ sukhadhiyā duḥkhaṃ narāste sadā // JPanc_4.17 //
paulastyaḥ suradaityamartyamukuṭavyāghṛṣṭapādāmbujo maithilyāharaṇādavāpa maraṇaṃ vāliścyuto rājyataḥ /
pāñcālīpratikāṅkṣitvena nidhanaṃ bhīmādgataḥ kīcakas tasmādanyavadhūrnarairna manasā 'pyālāpanīyā bhuvi // JPanc_4.18 //

atha dūtīsamuddeśaḥ /

cakṣuḥprītirudīritā prathamataścittabhramaḥ syāttataḥ saṅkalpastadanantaraṃ nigadito nidrāvināśastathā /
vairāgyaṃ viṣayeṣu kārśyamatha ca vrīḍānivṛttistato hyunmādo maraṇaṃ daśa(nava) prakaṭitāḥ kandarpaceṣṭā iti // JPanc_4.19 //
kāminyā navayauvane na milati svecchāvihāro nṛṇām unmādo maraṇaṃ tadā manasijavyāmohato jāyate /
tasmāttadvinivāraṇāya puruṣairanyāṅganā kāmibhir gantavyeti vadanti kāśyapamunikṣemendravātsyāyanāḥ // JPanc_4.20 //
tārāpīḍasuto vināśamagamatkādambarīkāṅkṣayā vyāmuktaḥ kila puṇḍarīkamunirapyuccairmahāśvetayā /
urvaśyā ca purūravā narapatiḥ santyājito jīvitaṃ tasmājjīvitarakṣaṇāya hi vinirgamyā parapreyasī // JPanc_4.21 //
dāsī vāravadhūrnaṭī ca vidhavā bālā ca dhātrī tathā kanyā pravrajitā ca bhikṣuvanitā sambandhinī śilpinī /
mālākāranitambinī pratisakhī dautye smṛtā yoṣitām ālāpe kavibhiḥ sadaiva madanavyāpāralīlāvidhau // JPanc_4.22 //

atha sukhasādhyāsamuddeśaḥ /

prauḍhā kāntavimānitā bahuguṇā ramyā 'napatyā tathā raṇḍā svairaparā svatantragamanā śilpapriyā gāyikā /
ṣaṇḍhonmattadaridrasevakamahārogārtaḍimbhāṅganā nūnaṃ siddhyati dūtikānigaditā ramyābhisārotsave // JPanc_4.23 //

atha kaṣṭasādhyāsamuddeśaḥ /

ekā vallabharakṣitā parajanālāpe viraktā dṛḍhā niḥsnehā dhanayauvane gurujanādbhītā ca lajjāvatī /
svasthā sundaranāyakā patiratā śiṣyādikāntā tathā duḥsādhyā kaviśekhareṇa ramaṇī proktā ratiprārthane // JPanc_4.24 //

atha tyājyastrīsamuddeśaḥ /

ajñātā dvijavallabhā guruvadhūrmitrāṅganā rogiṇī ceṭī pravrajitā satī ripuvadhūḥ śiṣyā ca garbhānvitā /
bhrūṇaghnī mṛtasantatiḥ khalajanā cāspṛśyajā gotrajā gantavyā na kadācideva puruṣairetāḥ striyaḥ kāmibhiḥ // JPanc_4.25 //

suratatyājyasthānasamayasamuddeśaḥ /

nadyāṃ devagṛhe catuṣpathavaṭe śailasya sānau jale gurvagnidvijasannidhau paragṛhe durge śmaśāne vane /
sandhyāyāṃ divase kadā 'pi surataṃ pumbhirvivekānvitair dṛṣṭvā dharmavirodhasaṅkaṭamiti tyājyaṃ sadā yatnataḥ // JPanc_4.26 //
aṣṭamyāṃ himaraśmiśekharatithau bāṇe ca pūrṇātithau bhānoḥ saṅkramaṇe vrate ca śaradi grīṣme kṣapāyāmapi /
yātāyātapariśrame jvaragade sambhogaceṣṭāṃ naraḥ kuryānnaiva kadācideva sukṛtītyāhurmunīndrāḥ sphuṭam // JPanc_4.27 //

atha suratayogyasthānasamuddeśaḥ /

sphūrjjaddīpaśikhojjvale sulalite ramyonnate vistare dhūpodgāramanohare kusumasragdāmopaśobhānvite /
vīṇātālaravākule manasijaprastāvanānandite sambhogaḥ kuśalaiḥ svakīyabhavane kāryo yathākāṅkṣayā // JPanc_4.28 //

athābhilāṣasamuddeśaḥ /

uktā gacchati lajjitā viramati premṇā manāgīkṣate keśāṁlluñcati jṛmbhaṇaṃ racayati prastauti gāthāṃ muhuḥ /
āliṅgatyaparāṃ virauti paruṣaṃ cumbatyasau bālakaṃ gātraṃ bhañjati jṛmbhate vihasati pratyuttaraṃ yācate // JPanc_4.29 //
dormūlaṃ khalu darśayet stanayuge vastraṃ samālambate aṅguṣṭhena likhenmahīṃ smitamukhī vrīḍāṃ vidhatte mṛṣā /
dantenādharapallavaṃ vidaśati vyaktaṃ tathā bhāṣate bhāvairebhiriha sphuṭaṃ mṛgadṛśāṃ jñeyo 'bhilāṣaḥ sadā // JPanc_4.30 //

athāliṅganasamuddeśaḥ /

mālyāpūritakuntalaḥ suvasanaḥ snigdhāṅgarāgojjvalo nānābhūṣaṇasundaraḥ smaravaśastāmbūlapūrṇānanaḥ /
sphūrjjaddīpamanojñavāsabhavane śayyātale nāyako rāgārthaṃ parirambhaṇaṃ prathamataḥ kuryātsamaṃ yoṣitā // JPanc_4.31 //
vṛkṣārūḍhakasañjñakaṃ prathamatastasmāllatāveṣṭitaṃ tasmājjāghanaviddhakāvapi matāvūrūpagūḍhaṃ punaḥ /
jñātavyaṃ tilataṇḍulaṃ rasavidāmāliṅganaṃ yoṣitāṃ kṣīraṃ nīrapuraḥsaraṃ nigaditaṃ tasmācca lālāṭikam // JPanc_4.32 //
ekena pādena padaṃ svabharturanyena cākramya tadūrubhāgam /
āpīḍya dorbhyāmapi kāntapṛṣṭhaṃ vṛkṣādhirūḍhaṃ pravadanti tajjñāḥ // JPanc_4.33 //
ūrdhvaṃ bhujābhyāṃ saralāṅgayaṣṭī kṣoṇīruhaṃ vallirivādhirudya /
nārī priyaṃ cumbati nistaraṅgā bhavellatāveṣṭitasañjñakaṃ tat // JPanc_4.34 //
śroṇītaṭe bāhuyugena kāntamāpīḍya muktāmbarakeśabhārā /
vaktrāsavaṃ svādayati prahṛṣṭā tajjñaiḥ sphuṭaṃ jāghanametaduktam // JPanc_4.35 //
sukhopaviṣṭaṃ puruṣaṃ purandhrī sammīlitākṣaṃ svakaraprabandhāt /
āvidhyati premalasatkucābhyāmāliṅganaṃ viddhakametadāhuḥ // JPanc_4.36 //
kānto manojavyathitāṅgayaṣṭyā āpīḍayedūruyugaṃ yuvatyāḥ /
ūrūpaghātena kavipravīrairūrūpagūḍhaṃ tadidaṃ pradiṣṭam // JPanc_4.37 //
bāhūruvakṣojaghanena gāḍhamanyonyasaṃsaktaśarīrayaṣṭyoḥ /
ānandabhāvādyadudīrṇabhāvamāliṅganaṃ tattilataṇḍulākhyam // JPanc_4.38 //
gātropariṣṭhādatha talpamadhye saṃlīyate yanmithunaṃ śarīre /
kāmātirekāt kṛtapūrṇaceṣṭamāliṅganaṃ kṣīrajalaṃ pradiṣṭam // JPanc_4.39 //
anyonyasaṃsaktamukhaṃ ca bāhū netraṃ lalāṭaṃ hṛdayaṃ kapolam /
ānandabhāvaśramamīlitākṣaṃ lālāṭikaṃ tattvavido vadanti // JPanc_4.40 //

atha cumbanasamuddeśaḥ /

gaṇḍasthalīmastakadantavāsogrīvākucoraḥstanacūcukāni /
āliṅganānantarameva yūnoḥ sthānāni cumbasya vadanti tajjñāḥ // JPanc_4.41 //
kakṣāyugaṃ cāpi nitambinīnāṃ kandarpagehaṃ ca ratipravīṇāḥ /
cumbanti kāmaṃ taralāyatākṣyā deśasya sātmyena sadaiva lāṭāḥ // JPanc_4.42 //
kānto 'ṅganāyā vadane svakīyaṃ vaktraṃ samāropya balena yatra /
na cumbati krodhavaśena nārī syāccumbanaṃ tannimitābhidānam // JPanc_4.43 //
patyurmukhe svīyamukhaṃ niveśya premṇā manāgañcati dantavāsaḥ /
uccena gṛhṇātyapi kampitoṣṭhī proktaṃ munīndraiḥ sphuritaṃ vinodāt // JPanc_4.44 //
hastena netraṃ parimīlya bhartuḥ sammīlitākṣī vadane svajihvām /
nikṣipya ca krīḍati yatra lolā khyātaṃ rasajñaiḥ khalu ghṛṣṭasañjñam // JPanc_4.45 //
hastāṅgulīsampuṭakena yatra kāntoṣṭhamādāya rasajñayā ca /
āsvādayennirdaśanaṃ vinodāt syāccumbanaṃ pīḍitametadeva // JPanc_4.46 //
kāntādharaṃ svādharasampuṭena pītvā muhuḥ svādayati krameṇa /
nārī ca tenaiva vidhānakena jñeyaṃ munīndrairiti sampuṭākhyam // JPanc_4.47 //
oṣṭhena kāntoṣṭhayugaṃ nipīya jihvāṃ nidhāyāpyatha tālubhāge /
cumbotsave nṛtyati yatra nārī proktaṃ samauṣṭhaṃ munibhiḥ purāṇaiḥ // JPanc_4.48 //

atha nakhāghātasamuddeśaḥ /

kakṣākucoraḥsthalakukṣinābhiśroṇīlalāṭāṅghrikareṣu sadyaḥ /
sāṅguṣṭhasarvāṅgulikaiśca sarvaiḥ suvyakta eṣaḥ stanakandharādau // JPanc_4.49 //
sañjñāpakaṃ manmatharāgarāśeruktaṃ munīndraiśchuritābhidhānam /
vakṣojakandarpagṛhādhareṣu deyaṃ navoḍhāpramadājanānām // JPanc_4.50 //
kaṇḍūyanenaiva śiroruhāṇāmasyopayogaṃ parikīrtayanti /
ardhenduśaṅkāśamidaṃ nakhajñairardhendusañjñaṃ kathitaṃ samāsāt // JPanc_4.51 //
kakṣānitambastanapārśvakeṣu dātavyametat karajaṃ sadaiva /
ardhendusañjñadvitayaṃ prayuktaṃ syānmaṇḍalākhyaṃ madanāvataṃsam // JPanc_4.52 //
ūrūtaṭe kāmagṛhe nitambe procurmunīndrā viniyogamasya /
samaiśca sarvairnakharaiḥ sulagnaistajjñaiḥ kiloktaṃ śaśakaplutākhyam // JPanc_4.53 //
sīmantapārśve hṛdhi cūcukādāvetat prayojyaṃ surataprayoge /
sarvairnakhairvai stanamadhyabhāge paścādadho 'ṅguṣṭhabhavā hi rekhā // JPanc_4.54 //
vyaktīkṛtā rāgakarī tadetanmayūrapadaṃ samudīrayanti /
alambamevaṃ sphuritārdharekhaṃ prāhuḥ kṣataṃ paṅkajapatrasañjñam // JPanc_4.55 //
dormūlavakṣaḥsthalanābhisandhāvasyopayogaṃ vadate maheśaḥ /
rekhāyugaṃ gaṇḍayuge pradattaṃ stanāntakakṣājaghanasthaleṣu /
deśāntaraṃ gacchati kāminīnāṃ saṃsmārakaṃ dardurakaṃ vadanti // JPanc_4.56 //
puṃsaḥ śarīre yuvatīkuce vā kṣataṃ nakhasya prativīkṣya sadyaḥ /
kandarparāgākulacittavṛttirmunerapi syāt kimutetarasya // JPanc_4.57 //
sarvasvamevāsti manobhavasya premṇā prayuktaṃ karajaṃ ratajñaiḥ /
nāsmāddvitīyaṃ bhuvi rāgabījamityāha śītāṃśukalākirīṭaḥ // JPanc_4.58 //

atha daśanaghātasamuddeśaḥ /

dantaprakārāśca nakhaprakārairjñeyāḥ samā eva samaiśca sadbhiḥ /
śītkārahuṅkāraviceṣṭitādyāḥ prāyo viśeṣāḥ punaratra kāryāḥ // JPanc_4.59 //
ślathā ghanāstīvramukhāḥ samāṅgā rāgaspṛśo nirmaladīptibhājaḥ /
dantā pradeyā nakhadānadeśe vaktrāntarākṣidvitayaṃ vihāya // JPanc_4.60 //
dantauṣṭhasaṃyogavaśena gaṇḍe dantaprakāraḥ kila vidrumo 'yam /
abhyāsayogādyuvatījanānāṃ syānnānyathā kvāpi vinodatastu // JPanc_4.61 //
ūrūsthale kaṇṭhakapolayugme khaṇḍābhrakaṃ maṇḍalatulyarūpam /
saṃśobhate dantamidaṃ yuvatyāḥ prāyo munīndrāḥ samudīrayanti // JPanc_4.62 //
dīrghā suraktā kṣatakuñcitā ca rekhā sthale cūcukayoḥ pradeyā /
viśeṣakāle smaraṇe ca tajjñairdanto 'yamuktaḥ kila kolacarcaḥ(rvaḥ) // JPanc_4.63 //

atha keśākarṣaṇasamuddeśaḥ /

dvābhyāṃ karābhyāṃ śirasi prakāmaṃ kṛṣṭvā kacāṃścumbanti vallabhaścet /
tadeva diṣṭaṃ samahastasañjñaṃ syādekahastena taraṅgaraṅgaḥ // JPanc_4.64 //
karṇapradeśe ca kacaṃ nipīḍya premṇā patiścumbati vallabhāsyam /
anyonyahastagrahavistareṇa kāmāvataṃsaṃ munayo vadanti // JPanc_4.65 //
saṃveṣṭya sarvāṅgulibhiḥ kacaughaṃ yasyāḥ patirdhārayati smarārtām /
bhujaṅgavallī parikīrtiteyaṃ ratotsave keśakalāvidhijñaiḥ // JPanc_4.66 //
bhavyā ghanā raukṣyavivarjitāśca śyāmā viśālā bahulāḥ kacāḥ syuḥ /
cumbapradānāvasare prakarṣyā rāgodayārthaṃ taruṇījanānām // JPanc_4.67 //
ityādayo bāhyarataprakārāḥ pūrvaṃ ratajñaiḥ parikalpanīyāḥ /
anye 'pi ye santi bahuprabhedā noktā mayā vistarabhītitaste // JPanc_4.68 //

iti śrīkaviśekharajyotirīśvaraviracite pañcasāyake caturthaḥ sāyakaḥ /


___________________________________________________________


atha pañcamaḥ sāyakaḥ /


atha nāḍīsamuddeśaḥ /

manobhavāgāramukhe tu nāḍyastisro bhavanti pramadājanānām /
samīraṇā cāndramasī ca gaurī viśeṣamāsāmupavarṇayāmi // JPanc_5.1 //
pradhānabhūtā madanātapatre samīraṇā nāma viśeṣanāḍī /
tasyā mukhe yatpatitaṃ nṛvīryaṃ tanniṣphalaṃ syāditi candramauliḥ // JPanc_5.2 //
yā cāparā cāndramasī ca nāḍī kandarpagehe bhavati pradhānā /
sā sundarī yoṣitameva sūte sādhyā bhavedalparatotsavena // JPanc_5.3 //
gaurīti nāḍī yadupasthadeśe pradhānabhūtā bhavati svabhāvāt /
putraṃ prasūte bahudhā 'ṅganā sā kaṣṭopabhogyā surate pradiṣṭā // JPanc_5.4 //

athottānabandhasamuddeśaḥ /

prasāritorūdvayamadhyayogādgāḍhā 'pi nārī ślathatāmupaiti /
saṃlagnajānudvayabandhayuktā ślathā 'pi saṅkocamalaṃ prayāti // JPanc_5.5 //
tasyā yuvatyāḥ prakṛtiṃ ca sattvaṃ deśaṃ ca bhāvaṃ madanātapatram /
ālokya bandhāḥ parikalpanīyāḥ sambhogakāle puruṣai rasajñaiḥ // JPanc_5.6 //
uttānasuptapramadorūmadhye sthitaḥ patiḥ kāmayate prakāmam /
tayordvayoḥ prītikaraḥ pradiṣṭo bandho narāṇāmatidurlabho 'yam // JPanc_5.7 //
uttānasuptā yuvatiḥ svapādau skandhe samāropya ramennarasya /
bandho 'yamuktaḥ samapādasañjñaḥ prayojanīyaḥ kariṇīrateṣu // JPanc_5.8 //
evaṃvidhāyāḥ striya eva jaṅghāṃ kāntaḥ svajaṅghopari sanniveśya /
udbhramya bhūyaḥ kaṭimāramantyāḥ syādeṣa bandhaḥ kila nāgarākhyaḥ // JPanc_5.9 //
dhṛtvā svajānuṃ gagane svapādau śayyātale strī prathamaṃ prasuptā /
kucau patiḥ pāṇiyugena dhṛtvā ramettadā vyomapadābhidhānam // JPanc_5.10 //
ekaṃ yuvatyāścaraṇaṃ pṛthivyāmūrdhvaṃ tathā 'nyaṃ parikalya kāntaḥ /
padbhyāṃ sthito hastayugaṃ ca bhūmau traivikramaḥ syāditi vandharājaḥ // JPanc_5.11 //
nitambabimbaṃ kila nāyakena nāryāstrikaṃ hastayugena dhṛtvā /
gulphau nidhāya sthita eva tasyā bandho 'pyasau cāṭukakelikaḥ syāt // JPanc_5.12 //
kāntasya vakṣaḥsthalagau ca (sva)pādāv āliṅgya gāḍhaṃ pramadā karābhyām /
kiñcinnatorudvayayogataśca jñeyo budhairityavadārito 'yam // JPanc_5.13 //

atha pārśvabandhasamuddeśaḥ /

ekaṃ yuvatyā hṛdaye svapādaṃ tathā 'rpitaṃ talpagataṃ tadanyam /
prauḍhāṅganāvallabha eṣa bandhaḥ khyātaḥ pṛthivyāmupavītikākhyaḥ // JPanc_5.14 //
ūrvoḥ patirmadhyagato yuvatyāḥ pārśvasthitāyāḥ parirabhya deham /
yūnostrikālolanato rasajñairatyādṛtaḥ sampuṭanāmadheyaḥ // JPanc_5.15 //
pārśvasthitāyāḥ mṛgaśāvakākṣyāḥ pṛṣṭhāvalambī ramaṇaḥ prasuptaḥ /
liṅgasmarāgāraniveśayogādihopadiṣṭaḥ khalu nāgabandhaḥ // JPanc_5.16 //

athopaviṣṭabandhasamuddeśaḥ /

padmāsanaṃ samparikalpya bhartā kroḍopaviṣṭāṃ yuvatiṃ ramecca /
anyonyakaṇṭhārpitabāhuyogāt padmāsanākhyaṃ pravadanti santaḥ // JPanc_5.17 //
kānto nitambasthita eva nāryāḥ śroṇīṃ karābhyāṃ yadi yāti dhṛtvā /
āsphālayedvā 'pi kaṭiprabandhāt prokto munīṇdrairiti kīrtibandhaḥ // JPanc_5.18 //

athādhomukhabandhasamuddeśaḥ /

adhomukhasthāṃ ramayecca nārīṃ tatpṛṣṭhavartī paśutulyarūpaḥ /
bhartā parikrīḍati bhāvahīno nirdiśyate hāriṇabandha eṣaḥ // JPanc_5.19 //
dantāvalacchāgaturaṅgamāṇāṃ krīḍāprakāraiśca bhavanti bandhāḥ /
itthaṃ rasajñairanulāpanīyā nodāhṛtā vistarabhītitaste // JPanc_5.20 //

ūrdhvabandhasamuddeśaḥ /

anyonyadoḥpañjaramadhyajātaḥ stambho yadā bāhuyugena lagnaḥ /
niṣpīḍya nārī patimūrdhvasaṃsthaṃ ramettadā vyāttakaraṃ vadanti // JPanc_5.21 //
eko yuvatyā yadi kāntahaste jānu sthitaḥ syādaparaḥ pṛthivyām /
kāntaṃ karābhyāmupagūhya yatsyājjñeyaṃ rasajñaiḥ karaṇaṃ tripādam // JPanc_5.22 //

atha puruṣāyitasamuddeśaḥ /

adhomukhī kāntahṛdi prasuptā dorbhyāṃ samāliṅgya yadi prayāti /
gā(prau)ḍhāṅganāvallabha eṣa tajjñaiḥ bandhaḥ pradiṣṭo viparītarūpaḥ // JPanc_5.23 //
dhūrta ! tvamevaṃ vijito 'syakasmādyuddhe mayā pañcaśarasya nārī /
ityādikaṃ bhūrividhaṃ raṭantī prāyaḥ sukhaṃ vindati keliraṅge // JPanc_5.24 //

viparītaratāvayogyāṃ striyaṃ darśayati /

navaprasūtā ṛtuyogayuktā garbhālasā sthūlatanurnatāṅgī /
kṣīṇā navoḍhā jvaritā ca nārī varjyā ratijñairviparītabandhe // JPanc_5.25 //

atha santāḍitasamuddeśaḥ /

vāmasvabhāvānmadanasya rāgo hastaprahārātsamupaiti vṛddhim /
tasmādyathāsthānamasau vidheyo varāṅganāyāḥ suratāvasāne // JPanc_5.26 //
yadyaṅganā kāntahṛdi prahāraṃ muṣṭyā bhajantī suratopacāraiḥ /
santāḍitaṃ nāma vadanti tajjñā vistīrṇahastena tadā patākam // JPanc_5.27 //
sāṅguṣṭhamadhyāṅgulasamprahārāt sañjāyate kuṇḍalanāmadheyaḥ /
yaḥ kevalāṅguṣṭhabhavo 'bhighātaḥ proktaḥ kavīndraiḥ sa tu bindumālaḥ // JPanc_5.28 //
dravati yadi na nārī prauḍharāgārtiyuktā mṛdunidhuvanayoge dantasandhau salīlam /
pibati daśanavāsaḥ kiñcidunmucya bhūyaḥ kathitamiha rasajñaiḥ sītkṛtaṃ rāgakāri // JPanc_5.29 //
pikaśikhikalahaṃsaprāyapakṣivṛjānāṃ dhvanitamanukarotītyaṅganā manmathārtā /
mukhadaśanavivartāttatkavīndrā vadanti stanitamiti samāsāccitrasambhogakāle // JPanc_5.30 //

evaṃvidhakaraṇasya phalaṃ nirūpayati /

ityādiyogaiḥ pṛthukāmabhāvaṃ sampādya nārīpuruṣau cireṇa /
jātānurāgau rahasi prakāmaṃ saukhyaṃ samāsvādayato mahīyaḥ // JPanc_5.31 //

aṣṭānāyikāsamuddeśaḥ /

yasyāḥ patirmilati kelikathānuraktaḥ pārśvaṃ na muñcati manobhavavegayuktaḥ /
syātsundarī sakalasaukhyakalānidhānā svādhīnapūrvapatiketi vadanti tajjñāḥ // JPanc_5.32 //
puṣpāṅgarāgarucirā taruṇī priyasya tiṣṭhatyanāgamanahetuvicāralolā /
eṣā 'balā na hi ciraṃ paridevanīyā sotkaṇṭhiteti kathitā kavibhiḥ purāṇaiḥ // JPanc_5.33 //
srakcandanāmbaravibhūṣaṇabhūṣitāṅgī yā vallabhāgamanamārgavirūḍhadṛṣṭiḥ /
talpaṃ gatā ruciravāsagṛhe 'vaśete sā kīrtitā jagati vāsakasajjiteti // JPanc_5.34 //
krodhātprayāti caraṇe patito 'pi kāntaḥ prāyaḥ pracaṇḍavacanāccaraṇairnirastaḥ /
paścāttadīyavirahakṣaradānatāṅgī sā kīrtiteha kalahāntaritā kavīndraiḥ // JPanc_5.35 //
saṅketakaṃ priyatamaḥ svayameva dattvā naivāgataḥ samucite samaye ca yasyāḥ /
hṛṣṭā vaco 'mṛtarasaiḥ sakalāṅgayaṣṭiḥ sā varṇitā kavivarairiha vipralabdhā // JPanc_5.36 //
prātarvinidravadanasmarabhāracauro nidrālaso 'lasagatirnakhavikṣatāṅgaḥ /
yasyāḥ prayātyabhimukhaṃ muhuśo yuvatyāḥ sā khaṇḍiteti kathitā kavibhiḥ purāṇaiḥ // JPanc_5.37 //
ārambhabhagnacaritā vikalā ca nārī yā nirmitā hi madanena madena yāti /
guptābhisārarasikā paraveśma gantuṃ sā kīrtitā kavivarairabhisāriketi // JPanc_5.38 //
deśāntaraṃ prativasadramaṇaśca yasyā dattvā 'vadhiṃ cirataraṃ gurukāryayogāt /
durvāraduḥkhadahanaiḥ paridevitāṅgī sā proṣitapriyatamā kathitā munīndraiḥ // JPanc_5.39 //

granthopasaṃhāraḥ /

yāvaccandrakalākirīṭahṛdaye śailādhirājātmajā yāvadvakṣasi mādhavasya kamalā sānandamādīvyati /
yāvatkāmakalāvivartacaṭulaṃ kṣoṇītalaṃ rājate tāvacchrīkaviśekharasya kṛtinaḥ kāvyaṃ mude dīvyatām // JPanc_5.40 //

iti kaviśekharaśrījyotīśvarācāryaviracite pañcasāyake pañcamaḥ sāyakaḥ /

samāptaścāyaṃ granthaḥ //