Jyotirisvara Kavisekhara: Pancasayaka (source unknown) Input by Dhaval Patel ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ कविशेखरेतिबिरुदवता ज्योतिरीश्वरेण विरचितः पञ्चसायकः । प्रथमः सायकः । मङ्गलाचरणम् । रतिपरिमलसिन्धुः कामिनीकेलिबन्धुर् विहितभुवनमोदः सेव्यमानप्रमोदः । जयति मकरकेतुर्मोहनस्यैकहेतुर् विरचितबहुसेवः कामिभिः कामदेवः ॥ JPanc_1.1 ॥ ग्रन्थकर्तुरात्मपरिचयप्रदर्शनम् । अस्ति प्रत्यहमर्थितापहरणप्रीत्यैकदीक्षागुरुः श्रीकण्ठार्चनतत्परो भुवि चतुःषष्टेः कलानां निधिः । सङ्गीतागमसत्प्रमेयरचनाचातुर्यचिन्तामणिः प्रख्यातः कविशेखराङ्कितपदः श्रीज्योतिरीशः कृती ॥ JPanc_1.2 ॥ दृष्ट्वा मन्मथतन्त्रमीश्वरकृतं वात्स्यायनीयं मतं गोणीपुत्रकमूलदेवरचितं बाभ्रव्यवाक्यामृतम् । श्रीनन्दीश्वररन्तिदेवभणितं क्षेमेन्द्रविद्यागमं तेनाकल्प्यत पञ्चसायक इति प्रीतिप्रदः कामिनाम् ॥ JPanc_1.3 ॥ नायकलक्षणम् । साचारः करुणामयः कृतमतिर्दाता 'वदाताशयः काम्यः कामकलानिधिः सुवचनः स्त्रीणां मतः सुन्दरः । ìhyo नीतिपटुः क्षमी च कुतुकी शूरः कुलीनो युवा सङ्क्षेपादिह नायको निगदितः सङ्गीतशिक्षान्वितः ॥ JPanc_1.4 ॥ पीठमर्दलक्षणम् । आचारे विनये नये च सुकृतौ तौर्यत्रिके ऽकृत्रिमः शास्त्रे कौतुकशिल्पनाटकविधौ नानाकलाकौशले । ऊहापोहसमस्तनर्मघटने भावेङ्गितज्ञः पटुर् मन्त्रज्ञः स्थिरसौहृदः सुवचनः स्यात्पीठमर्दः सदा ॥ JPanc_1.5 ॥ पद्मिनीलक्षणम् । सम्पूर्णेन्दुमुखी विलोलनयना पीनस्तनी दक्षिणा मृद्वङ्गी विकचारविन्दसुरभिः श्यामा 'थ गौरद्युतिः । अल्पाहाररता विलासकुशला हंसस्वना मानिनी लज्जालुर्गुरुदेवपूजनरता सा नायिका पद्मिनी ॥ JPanc_1.6 ॥ चित्रिणीलक्षणम् । श्यामा पद्ममुखी कुरङ्गनयना क्षामोदरी वत्सला सङ्गीतागमवेदिनी वरतनुस्तुङ्गस्तनी शिल्पिनी । विद्यालापरता मतङ्गजगतिर्माद्यन्मयूरस्वना विज्ञेया कविशेखरप्रणयिनी चित्रस्वना चित्रिणी ॥ JPanc_1.7 ॥ शङ्खिनीलक्षणम् । तन्वङ्गी कुटीलेक्षणा लघुकुचाभोगा मदावेशिनी प्रायो दीर्घकचा स्वभावपिशुना कष्टोपभोग्या रते । पिङ्गा लोलगतिश्च घर्घररवा रक्ताम्बाराह्लादिनी नानास्थाननखप्रदानरसिका सेयं मता शङ्खिनी ॥ JPanc_1.8 ॥ हस्तिनीलक्षणम् । पीनस्वल्पतनुर्भृशं मृदुगतिः क्रूरा नमत्कन्धरा स्तोकापिङ्गलकुन्तला पृथुकुचा लज्जाविहीनानना । बिम्बोष्ठी बहुभोज्यभोजनरुचिः कष्टैकसाध्या रते गौराङ्गी करिदानगन्धिमदनस्रावा मता हस्तिनी ॥ JPanc_1.9 ॥ पद्मिन्यादीनां रतौ सुखकरास्थितयः । ब्रह्मास्येन्दुशराक्षिसङ्ख्यतिथयः ख्याता नलिन्या रते paulastyÃsyarasëÂabhÃskaratithau प्रीता भवेच्चित्रिणी । रुद्रानगतुरङ्गशम्भुतिथिषु स्याच्छङ्खिनी मोदिता शेषाः स्युः सुरतोत्सवेषु करिणीजातेः स्त्रियाः प्रीतये ॥ JPanc_1.10 ॥ इति जातिसमुद्देशः । चन्द्रकलानिरूपणम् । अङ्गुष्ठे चरणे नितम्बनिलये जानुद्वये जङ्घयोर् नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोले ऽधरे । नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवाम् ऊर्ध्वाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः ॥ JPanc_1.11 ॥ सीमन्ते नयने ऽधरे च गलके कक्षातटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटोरुद्वये । गुल्फे पादतले तदङ्गुलितले ऽङ्गुष्ठे च तिष्ठत्यसौ वृद्धिक्षीणतया समं शशिकला लीलाकरी योषिताम् ॥ JPanc_1.12 ॥ चन्द्रकलायाः प्रदीपनविधिः । मौलौ कुन्तलकर्षणं नयनयोराचुम्बनं गण्डयोर् dantenÃdharapŬanaæ हृदि हतिर्मुष्ट्या च नाभौ शनैः । कक्षाकण्ठकपोलमण्डलकुचश्रोणीषु देया नखाः सीमन्ते लिखनं नखैरुरसिजौ गृह्णीत gìhaæ ततः ॥ JPanc_1.13 ॥ कुर्वीताविरतं मनोभवगृहे मातङ्गलीलायितं जान्वङ्गुष्ठपदोरुगुल्फकलनं ह्यन्योन्यतः कामिनोः । इत्येवं कथितं प्रदेशकलनादिन्दोः कलादीपनं कर्तव्यं च नरैर्न विस्तरभयादुक्तः प्रपञ्चो ऽखिलः ॥ JPanc_1.14 ॥ पद्मिनीचन्द्रकलाप्रदीपनम् । gìhÃliÇganapÆrvakaæ कररुहैरालिख्य जङ्घास्थलीं दत्त्वा सूक्ष्मनखान्नितम्बफलके पार्श्वे च पृष्ठोदरे । सीत्कारध्वनिजागरूकपुलकामाद्ये दिने पद्मिनीम् इत्थं चन्द्रकलाविदः स्ववशतां कामं नयेयुः स्त्रियम् ॥ JPanc_1.15 ॥ आचुम्ब्याधरपल्लवं स्तनमुखे नेत्रालिके पार्श्वयोर् मूर्धान्ते जघनस्थलोरुफलके कृत्वा नखालेखनम् । मर्षन्तो नखरैः पदाम्बुजयुगं सम्यक्कुरङ्गीदृशं संसेव्याविरतं प्रबुद्धमदनां कुर्युर्द्वितीयादिने ॥ JPanc_1.16 ॥ श्लिष्ट्वा gìhataraæ nipŬya च कुचौ पीत्वा च दन्तच्छदं वामोरौ करजक्षतं भुजलतामूले विशेषात् पुनः । मायूराङ्घ्रिकमर्धचन्द्रछुरितप्रायान्नखानादराद् दद्युर्बाह्यरतोपचारचतुराः प्रायश्चतुर्थ्यां तिथौ ॥ JPanc_1.17 ॥ बिम्बोष्ठं परिचुम्ब्य दक्षिणकरेणाकृष्य केशोच्चयं स्वच्छन्देन विमृद्य चूचुकयुगं चुम्बन्प्रियां भावयेत् । आमृश्यात्करजैः सखेलपुलकं भूयो नितम्बस्थलीं पञ्चम्यां द्रवतां नयेत्कमलिनीमित्याह वात्स्यायनः ॥ JPanc_1.18 ॥ चित्रिण्याश्चन्द्रकलाप्रबोधनविधिः । चुम्बित्वा 'लि(ल)कमुन्मदः कररुहैरालिख्य वक्षोजकं श्रोणीपृष्ठभुजाङ्घ्रिकर्णजघनस्थानोरुयुग्मस्थलीम् । पाणिभ्यामुपगूहयन् स्वरमणीं कान्तो दशम्यां तिथौ कन्दर्पं प्रतिबोध्य चन्द्रकलया कुर्यान्निजां चित्रिणीम् ॥ JPanc_1.19 ॥ श्लिष्ट्वा कन्धरकन्दलीं भुजलतापाशेन gìhaæ पुनः पायं पायमजस्रमुत्पलदृशां वक्त्रारविन्दसावम् । नाभीकण्ठनितम्बबिम्बनखरव्यापारपारङ्गमैः षष्ठ्यां चन्द्रकलाकलापनिपुणैर्देया नखाः सर्वतः ॥ JPanc_1.20 ॥ ग्रीवायां परिरभ्य gìhamasak­nnÃbhiæ नखैरालिखन् दन्तौष्ठेन nipŬayankucataÂÅæ कण्ठे मनाक् tìayet । सानन्दं स्मरमन्दिरे karikarakrŬÃyitaæ कुर्वता नेतव्या तरुणी स्वकीयवशतां चण्डीतिथौ चित्रिणी ॥ JPanc_1.21 ॥ आलिङ्ग्य प्रसभं कपोलनयनश्रोणीश्रुतीश्चुम्बयन् स्थानेष्वेषु नखप्रदानकुशलो दत्त्वा नखान्निर्दयम् । संदश्याधरपल्लवं क्रमवशादाकृष्य केशान् वशे चित्रां संविदधीत सीत्कृतवतीं भानोस्तिथौ नायकः ॥ JPanc_1.22 ॥ शङ्खिन्याश्चन्द्रकलाप्रदीपनविधिः । कक्षामुल्लसितैर्विलिख्य करजैरालिङ्ग्य दोर्भ्यां मुहुर् gìhaæ चोरजिसौ nipŬya सुतरां विष्णोस्तिथौ चन्द्रवित् । आचुम्बेच्च कपोलकण्ठगलकं मृद्गन्नुरोजद्वयं कन्दर्पस्य तिथौ नखक्षतिवशाद्द्राक् शङ्खिनीं द्रावयेत् ॥ JPanc_1.23 ॥ व्यादष्टौष्ठपुटः कपोलनयनश्रोत्रं नखैरालिखन् sÃndrÃnandanigƬhakaïÂhavalayÃæ भानोस्तिथौ भामिनीम् ॥ JPanc_1.24 ॥ आघातं नखरैश्च नाभिचरणग्रीवाकुचोरःस्थले कृत्वालिख्य च भूतनाथदिवसे कुर्यात्सुधीर्विह्वलाम् ॥ JPanc_1.25 ॥ हस्तिन्याश्चन्द्रकलाप्रबोधनविधिः । आकण्ठं परिरभ्य दोर्लतिकया निष्पीय वक्त्राम्बुजं कक्षान्तःस्तनमण्डलोदरतटीं चञ्चन्नखैरामृशन् । क्षोणीभृत्तनयातिथावथ मुहुः कामालयं संस्पृशन् सन्दश्याधरपल्लवं ग्रहतिथौ कुर्याद्द्रुतां हस्तिनीम् ॥ JPanc_1.26 ॥ सम्पूर्णेन्दुतिथौ परिक्षयदिने तस्यैव तुल्या तिथिस् तस्यामेव वशीकृता शशिकलासम्बोधनैः कामिनी । कामागारचुचूलिकासु करजैर्दन्तैश्च दन्तच्छदैर् आश्लेषैः परिचुम्बनैश्च विविधैरित्याह नन्दीश्वरः ॥ JPanc_1.27 ॥ पद्मिन्यादीनां रतिकालनिरूपणम् । यामिन्याः कथितश्चतुर्थचरणः कालो नलिन्या रते प्रारम्भप्रहरे प्रयाति सुखतां चित्रप्रिया चित्रिणी । शङ्खिन्याः समुदीरितः कविवरैर्यामस्तृतीयो रतौ मातङ्गी द्रवतामुपैति नितरां नक्तंदिनस्यार्धयोः ॥ JPanc_1.28 ॥ सुखयति न पुमांसं पद्मिनी क्वापि रात्रौ निधुवनमिति तस्यां नैव किञ्चित्प्रयोज्यम् । शिशुरपि यदि कान्तां वासरे तामुपेयाद् विकसति रवियोगात्सा हठात्पद्मिनीव ॥ JPanc_1.29 ॥ नारीणां सत्त्वसमुद्देशः । त्रिवलिवलितमध्या कम्बुकण्ठी विदग्धा कमलसुरभिदेहा केतकीगर्भभव्या । शुचिचरितपवित्रा शीलसन्तोषयुक्ता सुललितपिकवाणी स्यादियं देवसत्त्वा ॥ JPanc_1.30 ॥ बहुलचपलदृष्टिर्नृत्यगीतादिदक्षा मधुरबहलसुगन्धा पुष्पमालानुरक्ता । ÓiÓirasurabhimÃsakrŬanapremapÃtrÅ भवति रुचिरमूर्तिः सैव गन्धर्वसत्त्वा ॥ JPanc_1.31 ॥ गुरुकुचयुगभारा गौरदेहा नताङ्गी तरुणहरिणनेत्रा कोपना वीतलज्जा । विविधमधुरवाक्या मत्स्यमांसानुरक्ता मुनिभिरियमनर्घा यक्षसत्त्वा प्रदिष्टा ॥ JPanc_1.32 ॥ गिरिविहरणविज्ञा रात्रिसञ्चारवीरा मलिनपिशुनचित्ता कुत्सिताहारचेष्टा । विकृतवदनचन्द्रा कृष्णवर्णा 'तिखर्वा मलिनवसनरक्ता कीर्तिता प्रेतसत्त्वा ॥ JPanc_1.33 ॥ इति कविशेखरश्रीज्योतिरीश्वरकविरचिते पञ्चसायके जात्यादिसमुद्देशो नाम प्रथमः सायकः । ___________________________________________________________ अथ द्वितीयः सायकः । रतभेदाः । आयामैः परिणाहकैश्च पुरुषाः लिङ्गैर्वराङ्गैः स्त्रियो ज्ञातव्याश्च रसगृहारुणसमाख्याताङ्गुलैः सर्वतः । जात्या ते ऽपि शशा वृषाश्च तुरगाः प्राज्ञैः स्मृतास्ता पुनर् मृग्यश्चा करिणीति विस्तरभयात्सङ्क्षिप्य निष्कृष्यते ॥ JPanc_2.1 ॥ शशकहरिणपत्न्योर्गोतुरङ्ग्योस्तथैव हयगजपतिनार्योरेकरूपं रतं स्यात् । इह भवति नितान्तं प्रीतिरन्योन्ययोगाद् अनुमरणशक्यं स्त्री कथं स्वीकरोति ॥ JPanc_2.2 ॥ मृगीवृषं चेद्वृषभीतुरङ्गमत्युच्चमेतद्द्वितयं वदन्ति । अश्वाशशं गोकरिणीसमुत्थं नीचद्वयं तुष्टिकरं न यूनोः ॥ JPanc_2.3 ॥ मृगीहयं हस्तिवधूशशं चेतत्युच्चनीचं सुरतं वदन्ति । प्रमाणभेदे ऽपि न द्रवन्ति तस्मिन्न तृप्यन्ति नितम्बवत्यः ॥ JPanc_2.4 ॥ प्रोक्तरतानामुत्तममध्यमाधमत्वम् । स्त्रीपुंसयोस्तुल्यरतं प्रशस्तं मध्यद्वयं मध्यममामनन्ति । अत्युच्चकं चाप्यतिनीचकं च निन्द्यं रतज्ञैः सुरतं प्रदिष्टम् ॥ JPanc_2.5 ॥ प्रीतिः समा स्यात्सुरते समाख्ये नीचद्वये योषित एव तुष्टिः । अत्युच्चके वा 'प्यतिनीचके वा तुष्टिर्न पुंसां न च सुन्दरीणाम् ॥ JPanc_2.6 ॥ वेगभेदात्सुरतभेदाः । प्रचण्डवेगो ऽप्यथ मध्यवेगस्तथा 'परः स्याल्लघुनामधेयः । पुंसस्तरुण्या उभयोरपीह त्रिधा कवीन्द्राः सुरतं वदन्ति ॥ JPanc_2.7 ॥ इदानीं शशादीनां स्वरूपं निरूप्यते । दीर्घाक्षाः स्थूलदेहा लघुसमदशना लम्बकर्णा सुवाचो ग्रीवायां जानुदेशे करकमलतले कालिमानं वहन्तः । अल्पाहाराल्पशौचा दिनमधिशयिनः कान्तिमन्तो balìhyÃ÷ krŬÃvanto विनीता लघुतरसुरताः पुण्यभाजः शशाः स्युः ॥ JPanc_2.8 ॥ सुचारुकेशो मृदुवाक् सुवेशः सुदीर्घकण्ठश्चपलः सुनेत्रः । सुरक्तपाणिः समदन्तपङ्क्तिः सौभाग्ययुक्तः कथितो मृगो ऽयम् ॥ JPanc_2.9 ॥ स्फाराकाराः सदर्पाः सुरतरसकलालम्पटाः सुन्दराङ्गा vyƬhoraskÃ÷ सुरूपाः सुसमजठरिणो मांसला लोलनेत्राः । अत्यन्तप्रौढवाचो ऽपरिलघुधृतयः क्रोधना मध्यवेगा उक्षाणो लिङ्गमीषद्विततनवमितैरङ्गुलीकैर्वहन्ति ॥ JPanc_2.10 ॥ कार्ये धृष्टा बलिष्ठाः सितशमदशनाः पीवरास्या वराक्षा ग्रीवाबाहूरुदीर्घाः परहितनिरताः सात्त्विकाः स्निग्धवाचः । निर्लज्जाश्चारुशीलाः पृथुतरगतयश्चण्डसम्भोगरक्ता अश्वा लिङ्गं वहन्तो युवतिजनमतं भानुसङ्ख्याङ्गुलीकम् ॥ JPanc_2.11 ॥ मृग्यादीनां स्वरूपनिरूपणम् । मृद्वङ्गी दीर्घनेत्रा वरबिसलतिकाकोमला दीर्घबाहुः शोणाम्भोजाभिरामं वहति करयुगं ह्रस्वमध्या सुकेशी । सुश्रोणीः कम्बुकण्ठी पृथुकुचयुगला या वहत्यङ्गुलीकैः षड्भिः कन्दर्पगेहं कथयति हरिणीं तामिह ज्योतिरीशः ॥ JPanc_2.12 ॥ व्यानिम्नोत्तुङ्गशीर्षा बहुतरकपिशस्थूलकेशप्रचारा चञ्चन्नीलाम्बुजाक्षी सुललितवदना तुङ्गवक्षोजभारा । गम्भीरावर्तनाभिर्वलिभिरुपगता श्रोणिभारालसाङ्गी सेयं रन्ध्राङ्गुलीकं वहति रतगुहारन्ध्रकं वै तुरङ्गी ॥ JPanc_2.13 ॥ स्थूलाङ्गी स्थूलगण्डा लघुतरनयना स्थूलनीलाल्पकेशा बिम्बौष्ठी पीनबाहुः कठिनगुरुकुचा हीनपर्वा 'तिदुष्टा । निर्लज्जा रासभोक्तिस्तरलितवदना सर्वदा कष्टसाध्या निर्दिष्टा हस्तिनीयं वहति रविसमैरङ्गुलैर्गुह्यदेशम् ॥ JPanc_2.14 ॥ अथ स्त्रीणामवस्थाविशेषाः कथ्यन्ते । षोडशवर्षवयस्कां बालामित्यालपन्ति धीमन्तः । विंशात्तरुणीं त्रिंशात्प्रौढां पञ्चाशतो वृद्धाम् ॥ JPanc_2.15 ॥ बाला नूतनसङ्गमे रतिकरी सान्द्रान्धकारे भवेद् आलोके सुखमातनोति तरुणी सम्भोगलीलाविधौ । आलोके ऽपि सुखायते सरभसं प्रौढा तमिस्रे ऽङ्गना वृद्धा जीवितहारिणी न कुरुते कुत्रापि सौख्यं मनाक् ॥ JPanc_2.16 ॥ अथ देशविशेषात् स्त्रीस्वरूपं निरूप्यते । रूक्षाङ्गी बहुवर्णिनी चलमतिर्गीतप्रिया चाटुला शैलाम्भोनिधिपार्श्वदेशवनिता प्रायो भवेदीदृशी । अम्भोदागमपुष्पमाससमये सेव्या पुनः प्रीणिता गुर्वाहारसुगन्धिमाल्यवसनस्निग्धाङ्गरागादिभिः ॥ JPanc_2.17 ॥ gƬhagranthiraharniÓaæ हि सकले गात्रे वहप्यच्छताम् अम्भोजप्रसवारुणोत्तमकरा शीतालयप्रेयसी । saurëÂrÅ च कलिङ्गदेशयुवतिः कामं भवेत्पित्तला हेमन्ते शिशिरे नरैरविरतं सेव्या यथाकाङ्क्षया ॥ JPanc_2.18 ॥ ज्ञेया कोकिलकाकलीकलरवा मेदस्विनी शीतला निद्रालुश्च शिरीषकोमलतनुः स्निग्धानना श्लेष्मला । वङ्गश्रीहटकामरूपतरुणी शीतादिना शङ्किता गन्तव्या शरदि प्रकृष्टमदना ग्रीष्मे नरैरादृता ॥ JPanc_2.19 ॥ शुचिचरितविचित्रा चित्रसम्भोगमित्रा नखदशनविरक्ता शिल्पशिक्षानुरक्ता । स्थिरमतिनिजबन्धुः कामसर्वस्वसिन्धुर् भवति रुचिरवेषा कामिनी मध्यदेशा ॥ JPanc_2.20 ॥ करकुचकरजाताश्लेषविन्यासदक्षा सकलसुरतबन्धुर्ज्ञानवैदग्ध्यदक्षा । नलघुनगुरुवेगा प्रायशः कामरक्ता रमयति मधुराल्पं सुन्दरी तैरभुक्ती ॥ JPanc_2.21 ॥ मृदुवचनविभागा कोमलानङ्गभागा विगतरमणनी(भी)तिः कोमलानङ्गगीतिः । द्रवति झटिति कान्ता चित्रसम्भोगदक्षा रमयति किल कौली कीर्तिता वङ्गीगौडी ॥ JPanc_2.22 ॥ करतलहतितुष्टा बाह्यसम्भोगहृष्टा चिरनिधुवनसाध्या मालवी धूर्तवाक्या । सुखयति सुखवेगा व्यञ्जितानङ्गरागा चपलपिशुनशीला स्यादियं चोलबाला ॥ JPanc_2.23 ॥ कुवलयदलवर्णा चारुताटङ्ककर्णा चकितहरिणनेत्रा फुल्लराजीववक्त्रा । लघुनिधुवनरक्ता 'कष्टसम्भोगसक्ता सुललितगतिरेषा गुर्जरी चारुवेषा ॥ JPanc_2.24 ॥ अलसवलितदृष्टिर्दिव्यरूपाङ्गयष्टिः कठिनमदनवेगा दुःखसाध्या प्रयोगे । विरमति सुरतान्ते कोपमायाति कान्ते विविधपुरुषलोला सैन्धवी दुष्टशीला ॥ JPanc_2.25 ॥ पुलककरजदात्री दुष्टवाक्याभिधात्री विषमसुरतपात्री निश्चितं कालरात्री । इति भवति पुरन्ध्री कोशलावन्तिका स्त्री कवलयति रतार्ता श्रूयते पूर्ववार्ता ॥ JPanc_2.26 ॥ पिकवरमृदुवाचः कोमलाङ्ग्यः सुरम्या व्यपगतभयलज्जाः साहसिन्यः स्वतन्त्राः । लघुनिधुवनसाध्याश्चीनसौवीरभेदद्रविडमलयजाताः सुन्दराङ्ग्यस्तरुण्यः ॥ JPanc_2.27 ॥ सकलसुरतदक्षा सिद्धिसौभाग्यवश्या दशनवसनपानप्रीतिभाजः सलज्जाः । करजलिखनदक्षाश्चण्डवेगाभिरम्याः कुसुमसुरभयः स्युर्मद्रतैलङ्गनार्यः ॥ JPanc_2.28 ॥ सुरतसविमर्दप्रेमवत्यः प्रचण्डाः करजदशनकेशाश्लेषसञ्ज्ञाविहीनाः । सहजमलिनचित्ताः पौण्ड्रकाम्बोजजाताः करतललयतुष्टाः कामरूपाङ्गनाः स्युः ॥ JPanc_2.29 ॥ gìhaæ संश्लिष्य कण्ठे लिखति कररुहैः सर्वतः कान्तदेहं केशेष्वाकृष्य चुम्बत्यधरमविरतं मुष्टिघातं ददाति । तृप्तिं नो याति शीघ्रं द्रवति न च रते चण्डवेगा प्रगल्भा ज्ञातव्या पण्डितेन्द्रैरतिकलितरतिर्लाटकर्णाटनारी ॥ JPanc_2.30 ॥ दुष्टा दुर्गन्धदेहाः पशुसमसुरताश्चुम्बनश्लेषहीनाः सेर्ष्या म्लेच्छाङ्गनाः स्युर्लघुरतनिरताः पार्वतीयाश्च नार्यः । काश्मीराभीरगन्ध्याः सकलरसकलामोददक्षा नितान्तं साध्या देशानुसारादिह पटुमतिभिर्योषितः सर्वदैव ॥ JPanc_2.31 ॥ जातेस्तत्त्वं समस्तं निखिलशशिकलाबोधनं सत्त्ववृत्तिं मृग्यादीनां वशत्वं मदनरसकलाकौतुकं चाप्यशेषम् । इत्थं यः कामिनीनां कलयति चरितं देशसात्म्येन सम्यग् यावज्जीवं स तस्याः प्रभवति हृदये प्राणनाथः सुखाय ॥ JPanc_2.32 ॥ योनिभेदनिरूपणम् । स्पर्शेन पङ्कजसमा तरुणीजनानाम् अभ्यन्तरे च गुटिकासमदेशका च । योनिर्भवेदथ वलिप्रकारावकीर्णा गोजिह्विकासुखरकर्कशगर्भदेशा ॥ JPanc_2.33 ॥ अत्युत्तमा प्रकथिता प्रथमा कवीन्द्रैर् मध्या च मध्यमविधा किल सम्प्रदिष्टा । शेषद्वयं मदनकेलिकलारसज्ञैर् निन्द्यं सदैव कथितं सुरतोत्सवेषु ॥ JPanc_2.34 ॥ वह्निर्न शान्तिमुपयाति कदा 'पि këÂhair नाम्भोनिधिर्विरमति प्रचुरैः पयोभिः । नाप्यन्तको जगति जन्तुभिरेति तोषं वामा 'पि नैव पुरुषैः खलु याति तृप्तिम् ॥ JPanc_2.35 ॥ तस्मान्नरेण रतिरङ्गविचक्षणेन मायामुपास्य सकलां स्वशरीरसाध्याम् । तासां मनोहरणमेव परं विधेयं नो वेद को ऽपि हृदयं खलु कामिनीनाम् ॥ JPanc_2.36 ॥ प्रीतिभेदनिरूपणम् । स्रक्चन्दनाम्बरमनोहरभक्ष्यभोज्यैर् नानाविधैरुपचिता विषयैः सदैव । प्रीतिः स्मृता विषयजेति कविप्रवीरैः सादृश्ययोगसुभगा कथिता सदैव ॥ JPanc_2.37 ॥ आखेटशिल्पसुरपूजनकेलिरङ्गसङ्गीतसेवनविधावुपचीयते या । अभ्यासकौशलवशेन कृशोदरीणाम् आभ्यासकी निगदिता कविभिः पुराणैः ॥ JPanc_2.38 ॥ स्त्रीणां रागविनाशहेतवः । दारिद्रदुःखभयविक्लवमानरोगैर् उद्वेगकोपतनुतादिभिरीश्वराणाम् । रागं त्यजन्ति वनिता इह विस्तरस्य भीत्या न चास्य कथितः सकलो विवर्तः ॥ JPanc_2.39 ॥ इति श्रीकविशेखरज्योतीश्वरविरचिते पञ्चसायके द्वितीयः सायकः । ___________________________________________________________ अथ तृतीयः सायकः । देहदौर्गन्ध्यहरणयोगाः । प्रागङ्गरागः पुरुषेण कार्यः स्रिया च सम्भोगसुखाय गात्रे । तस्मादहं गन्धविधानमादौ विलासिनः सर्वमुदीरयामि ॥ JPanc_3.1 ॥ हरीतकीलोध्रमरिष्टपत्रं सप्तच्छदो dìimakalkalaæ च । एषो ऽङ्गनायाः कथितः कवीन्द्रैः शरीरदौर्गन्ध्यहरः प्रलेपः ॥ JPanc_3.2 ॥ हरीतकीचन्दनमुस्तनागैरुशीरलोध्रामयरात्रितुल्यैः । स्त्रीपुंसयोर्घर्मजगात्रगन्धं विनाशयत्याशु विलेपनं च ॥ JPanc_3.3 ॥ हरीतईश्रीफलमुस्तयुक्तैर्बिम्बीफलैः पूतकरञ्जबीजैः । कक्षादिदौर्गन्ध्यमतिप्रभूतं विनाशयत्याशु हठेन योगः ॥ JPanc_3.4 ॥ (सचन्दनोशीरकबिल्वपत्रैः कोलाक्षमज्जागुरुनागपुष्पैः । लिप्त्वा शरीरं प्रमदा जवेन ciraprarƬhaæ विनिहन्ति गन्धम् ॥ JPanc_3.5 ॥ सकेसरोशीरशिरीषलोघ्रैश्चूर्णीकृतैरङ्गविलेपनेन । ग्रीष्मे नराणां कदाचिदेव घर्मस्रुतिः स्यादिति भोजराजः ॥ JPanc_3.6 ॥ महापरिमलं तैलम् । आदौ बिल्वदलं ततो मरुवकं पुष्पाण्यशोकस्य तु प्रत्यादित्यमजस्रमेव तिलजे तैले घटे निःक्षिपेत् । केतक्यां कुसुमानि चेह मुहुशः शेषे क्षिपेदादराद् इत्थं कार्यमिदं महापरिमलं तैलं नरैः सिद्धये ॥ JPanc_3.7 ॥ स्नानीयसुगन्धिनिरूपणम् । स्वर्णाम्बुदोशीरमिशीयुतानां पथ्यान्वितानां च विलेपनेन । स्नात्वा नरः सौरभमेव मासाच्चैकण्यमाप्नोति शिरोरुहाणाम् ॥ JPanc_3.8 ॥ पथ्यारसालामलकीफलानां सजम्बुजीमूतदलामयानाम् । मांसीयुतानां परिलेपनेन स्नायान्नरः सौरभकान्तिवृद्ध्यै ॥ JPanc_3.9 ॥ देहसौरभ्यकरा योगाः । हरीतकीतोयदतुल्यभागौ वनेचरस्यापि चतुर्थभागः । तदर्थभागः कथितो नखस्य स्यादेष गन्धो मदनप्रकाशः ॥ JPanc_3.10 ॥ एलाशटीपत्रकचन्दनानि तोयाभयाचन्द्रघनामयानि । सुसौरभो ऽयं सुरराजयोग्यः ख्यातः सुगन्धो नरमोहनार्थः ॥ JPanc_3.11 ॥ ऐणेयकाश्मीरघनाम्बुलोहनिशाकरोशीरसमानि पिष्ट्वा । लेपः प्रियो ऽयं सुरमानवानामुदीरितः पूर्वकवीन्द्रवर्यैः ॥ JPanc_3.12 ॥ उशीरकृष्णागुरुचन्दनानि पत्राम्बुतुल्यानि समानि पिष्ट्वा । एतानि गात्रेषु विलासिनीनां श्रीखण्डतुल्यं प्रथयन्ति गन्धम् ॥ JPanc_3.13 ॥ सर्वोत्तमसुगन्धयोगाः । जातीकर्कटरक्तचन्दनघनश्रीवासशैलेयकं कस्तूरीकनकामतङ्गकुसुमैः स्थौणेयकैः संयुतम् । एतानीन्दुयुतानि पर्णजरसैः पिष्टो ऽङ्गरागः शुभः कार्यो गन्धकलाकलापकुशलैः क्षोणीन्द्रयोग्यः सदा ॥ JPanc_3.14 ॥ पथ्या भागचतुष्टयं जलमुचो भागैकमात्रं मतं व्याधेर्भागचतुष्टयं च शशिनण स्थौणेयभागद्वयम् । भागाः पञ्च शिलोद्भवस्य कथिता भागो नखस्यापि च कस्तूरीदलसञ्ज्ञकं निगदितं सौरभ्यविज्ञैरिदम् ॥ JPanc_3.15 ॥ पथ्याभागचतुष्टयं जलमुचो भागैकमात्रं सदा श्रीखण्डागुरुजातिकामृगमदस्योक्ताश्च भागास्त्रयः । मांसीपद्मतुषारवालकसमैः सम्यक्तया पेषितः सर्वैरेभिरिहोत्तमः प्रकथितः सौरभ्यगर्भाभिधः ॥ JPanc_3.16 ॥ मुखवासयोगाः । रसालजम्बूफलगर्भसारः सकर्कटो माक्षिकसंयुतश्च । स्थितो मुखान्तः पुरुषस्य रात्रौ करोति सौरभ्यसुखं मुखस्य ॥ JPanc_3.17 ॥ गुडत्वगेलानखजातिकाह्वैः स्वर्णान्वितैः क्षुद्रवटी विधेया । ताम्बूलगर्भा दिवसे च रात्रौ करोति पुंसां मुखवासमिष्टम् ॥ JPanc_3.18 ॥ यः कुष्ठचूर्णं मधुना घृतेन पीकाक्षबीजान्वितमत्ति नित्यम् । मासैकमात्रेण मुखं तदीयं गन्धायते केतकिपुष्पतुल्यम् ॥ JPanc_3.19 ॥ वाजीकरणसमुद्देशः । बलेन नारी परितोषमेति न हीनवीर्यस्य कदा 'पि सौख्यम् । अतो बलार्थं रतिलम्पटस्य बीजाभिवृद्धिं प्रथमं विदध्यात् ॥ JPanc_3.20 ॥ चूर्णं विदार्याः स्वरसेन तस्याः सुभावितं भास्कररश्मिजालैः । मध्वाज्यसम्मिश्रितमाशु lŬhvà दश स्त्रियो गच्छति निर्विशङ्कः ॥ JPanc_3.21 ॥ भूयो विभाव्यामलकस्य चूर्णं रसेन तस्यैव सिताज्यमिश्रम् । सक्षौद्रमालेढि निशामुखे यो नूनं स वृद्धस्तरुणत्वमेति ॥ JPanc_3.22 ॥ शतावरीगोक्षुरवानरीणां गोरक्षामातङ्गबलाबलानाम् । क्षीरेण चूर्णानि निपीय रात्रौ मथ्नाति दर्पं तरुणीजनस्य ॥ JPanc_3.23 ॥ यो वर्तकीलावकपिञ्जलानां मांसं तथा वेश्मविहङ्गमस्य । घृतेन सिद्धं सह सैन्धवेन महाबलः स्यादुपभुज्य नूनम् ॥ JPanc_3.24 ॥ शतावरीगर्भमिदं ससर्पिः पचेत्पयोभिर्दशभागयुक्तैः । सितोपलाभ्यां मधुसम्प्रयुक्तं नास्माद्द्वितीयं भुवि दृष्टमन्यत् ॥ JPanc_3.25 ॥ सितपिकतरुबीजं तण्डुलाः षष्टिकानां सघृतमधुसमेतं प्रत्यहं यो ऽवलेढि । जठरकुहरमध्ये याति यावन्न पाकं रमयति कृशदेहो ऽप्यङ्गनानां समूहम् ॥ JPanc_3.26 ॥ मांसीं विदारीं च तथोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम् । पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम् ॥ JPanc_3.27 ॥ लघुशाल्मलिमूलेन तालमूलीं सुचूर्णिताम् । सर्पिषा पयसा पीत्वा रतौ चटकवद्भवेत् ॥ JPanc_3.28 ॥ वृद्धशाल्मलिमूलस्य रसं शर्करया पिबेत् । एतत्प्रयोगात्सप्ताहाज्जायते रेतसो ऽम्बुधिः ॥ JPanc_3.29 ॥ yonigìhÅkaraïasamuddeÓa÷ / प्रौढाङ्गनाया नवसूतिकायाः श्लथं वराङ्गं न सुखाय यूनाम् । तस्मान्नरैर्भेषजतो विधेया gìhakriyà मन्मथमन्दिरस्य ॥ JPanc_3.30 ॥ निशाद्वयं पङ्कजकेसरं च निष्पिष्य देवद्रुतमतुल्यभागम् । अनेन लिप्तं मदनातपत्रं प्रयाति सङ्कोचमलं युवत्याः ॥ JPanc_3.31 ॥ सधातुकीपुष्पफलत्रिकेण जम्बुत्वचा सारघसंयुतेन । लिप्त्वा वराङ्गं मधुकेन तुल्यं वृद्धा 'पि कन्येव भवत्पुरन्ध्री ॥ JPanc_3.32 ॥ पिकाक्षबीजेन मनोजगेहं विलिप्य योषा नियमं चरन्ती । हठेन gìhaæ लभते वराङ्गं दृष्टो नरैरेष सदैव योगः ॥ JPanc_3.33 ॥ या शक्रगोपं स्वयमेव पिष्ट्वा विलिम्पति स्त्री कुसुमेषुवेश्म । आह स्म तस्याः कठिनं च gìhaæ भवेच्च नात्रास्ति विकल्पशङ्का ॥ JPanc_3.34 ॥ इन्दीवरव्याधिवचाकणानां तुरङ्गगन्धायुगयामिनीणाम् । लेपेन नार्याः स्मरवेश्मरन्ध्रं सङ्कोचयत्याशु हठेन योगः ॥ JPanc_3.35 ॥ मदनकघनसारैः क्षौद्रतुल्यैर्वराङ्गं शिथिलितमपि यस्याः पूरितं भूय एव । भवति कठिनमुच्चैः कर्कशं कामिनीनाम् इति निगदति योगं रन्तिदेवो नरेन्द्रः ॥ JPanc_3.36 ॥ द्रावणसमुद्देशः । यद्यप्यष्टगुणाधिको निगदितः कामो ऽङ्गनानां सदा नो याति द्रवतां तथा 'पि झटिति व्यायामिनां सङ्गमे । तस्माद्भेषजसम्प्रयोगविधिना सङ्क्षेपतो द्रावणं किञ्चित्पल्लवयामि पङ्कजदृशां प्रत्यायकं कामिनोः ॥ JPanc_3.37 ॥ सिन्दूरचिञ्चाफलमाक्षिकाणि तुल्यानि यस्या मदनातपत्रे । क्षिप्तानि वै सा पुरुषप्रसङ्गात्प्रागेव रेतःस्रुतिमातनोति ॥ JPanc_3.38 ॥ घोषारजः क्षौद्रसमन्वितं तु क्षिप्तं यदीये स्मरयन्त्रगेहे । द्रुता भवेत्सा हठतो हि नारी दृष्टः सदा 'यं किल योगराजः ॥ JPanc_3.39 ॥ अगस्तिपत्रद्रवसंयुतेन मध्वाज्यसम्मिश्रितटङ्कणेन । लिप्त्वा ध्वजं यो रमते ऽङ्गनां यां सा शुक्रमावर्षति शीघ्रमेव ॥ JPanc_3.40 ॥ सरोध्रधत्तूरकपिप्पलीनां क्षुद्रोषणक्षौद्रविमिश्रितानाम् । लेपेन लिङ्गस्य करोति रेतःस्रुतिं विपक्षप्रमदाजनस्य ॥ JPanc_3.41 ॥ तुषजलपरिमिश्रैर्बीजपूरस्य मूलैर् दिवसकरमयूखैर्मर्दितैः कामवेश्म । द्रवति झटिति लिप्तं भेषजस्यास्य योगाद् इति वदति नरेन्द्रो रन्तिदेवः कवीन्द्रः ॥ JPanc_3.42 ॥ लिङ्गस्थूलीकरणसमुद्देशः । सकुष्ठमातङ्गबलाबलानां वचाश्वगन्धागजपिप्पलीनाम् । तुरङ्गशत्रोर्नवनीतयोगाल्लेपेन लिङ्गं मुशलत्वमेति ॥ JPanc_3.43 ॥ सरोध्रकाशीशतुरङ्गगन्धामातङ्गगन्धापरिपाचितेन । तैलेन वृद्धिं खलु यान्ति शीघ्रं वराङ्गकर्णस्तनमेहनानि ॥ JPanc_3.44 ॥ अथ ध्वजदृढीकरणसमुद्देशः । हयारिपत्रं नवनीतपिष्टं वचाबलानागबलामयैश्च । लेपेन लिङ्गं सहसैव पुंसां लोहोपमं स्यादिति दृष्टमेतत् ॥ JPanc_3.45 ॥ अथ वीर्यस्तम्भनसमुद्देशः । क्षीरेण बस्तस्य च बद्धमूलं लज्जालुमूलं स्वयमेव पिष्ट्वा । यस्तु स्वपादौ परिलिप्य शेते रेतो न तस्य स्रवते कदाचित् ॥ JPanc_3.46 ॥ श्वेतेषुपुङ्खाख्यतरोः फलानि क्षीरेण पिष्ट्वा वटपादपस्य । करञ्जबीजोदरमध्यगानि बध्नन्ति वीर्यं वदने धृतानि ॥ JPanc_3.47 ॥ श्वेतेषुपुङ्खाचरणं गृहीत्वा पुष्यार्कयोगे पुरुषस्य कट्याम् । कुमारिकाकर्तितसूत्रकेण बद्धं न यात्याशु मनोजजीरम् ॥ JPanc_3.48 ॥ आदाय कृष्णेतरकाकजङ्घामूलं सिताम्भोरुहकेशरं च । क्षौद्रेन पिष्ट्वा परिलिप्तनाभेः स्तम्भं प्रयात्याशु नरस्य बीजम् ॥ JPanc_3.49 ॥ अथ वशीकरणतिलकसमुद्देशः । मञ्जिष्ठतोयदवचासितभानुमूलैः स्वीयाङ्गशोणितयुतैः समकुष्ठकैश्च । कृत्वा ललाटफलके तिलकं कृतज्ञो लोकत्रयं वशयति क्षणमात्रकेण ॥ JPanc_3.50 ॥ अथ vaÓÅkaraïäjanasamuddeÓa÷ / देवीमहोत्सवदिने किल कज्जलं यत् सिद्धार्थकस्य सुरसेन नरोत्तमाङ्गे । निष्पातितं नरवरेण निशि श्मशाने तन्नेत्रगं भुवनमेव वशं करोति ॥ JPanc_3.51 ॥ अथ वशीकरणचूर्णसमुद्देशः । कुष्ठोत्पलं मधुकरस्य च पत्रयुग्मं मूलं तथा तगरजं सितकाकजङ्घा । यस्याः शिरोगतमिदं विहितं तु चूर्णं दासीभवेज्झटिति सा तरुणी न चित्रम् ॥ JPanc_3.52 ॥ अथ वशीकरणलेपनसमुद्देशः । सव्येन पाणिकमलेन रतावसाने यो रेतसा निजभवेन विलासदक्षः । वामं विलिम्पति पदं सहसैव यस्यास् तस्यैव सा भवति नात्र विकल्पभावः ॥ JPanc_3.53 ॥ सम्भोगशेषसमये निजकान्तमेढ्रं या कामिनी स्पृशति वामपदाम्बुजेन । तस्याः पतिः सपदि विन्दति दासभावं गोणीसुतेन कथितः किल यागराजः ॥ JPanc_3.54 ॥ सिन्धूत्थमाक्षिककपोतमलानि पिष्ट्वा लिङ्गं विलिप्य तरुणीं रमते नरो यः । सा 'न्यं प्रयाति पुरुषं न कदा 'पि कामं दासीभवेदतिमनोहरदिव्यमूर्तिः ॥ JPanc_3.55 ॥ भल्लूकमेढ्रघनसारमधूनि पिष्ट्वा लिप्तध्वजो निधुवनं विदधीत यस्याः । सा ' 'ह्लादिनी कुसुमसायकसन्नताङ्गी वश्या भवेच्चिरतरं न हि संशयो ऽत्र ॥ JPanc_3.56 ॥ गोरोचनाशिशिरदीधितिशम्भुबीजकाश्मीरचन्दनयुतैः कनकद्रवेण । लिप्तध्वजः परिरमत्यबलां नरो यस् तस्याः स एव हृदये मुकुटत्वमेति ॥ JPanc_3.57 ॥ अथ वशीकरणधूपसमुद्देशः । शृङ्गीवचायुवतिसर्जरसं समानं कृत्वा त्रुटिं मलयजं च षडेव मिश्रम् । यो धूपयेन्निजगृहं वसनं शरीरं तस्यापि दास इव मोहमुपैति लोकः ॥ JPanc_3.58 ॥ अथ वशीकरणमन्त्रसमुद्देशः । मदमदपदमादौ मादयेति द्विवारं तदनु च लिखनीयं सौख्यदं ह्रीं च तस्मात् । अथ च पदमुपान्ते नामरूपादिसञ्ज्ञो भवति मदनमन्त्रः स्वाहया संयुतो ऽयम् ॥ JPanc_3.59 ॥ 'ओं मद मद मादय मादय ह्रीं अमुकीं वशमानय स्वाहा' शतशतपरिजापात् स्यादयं सिद्धिदाता दशदशकुसुमानां लोहितानां च होमात् । इह तु सकलकार्यं वामहस्तेन कार्यम् उपदिशति समासाज्ज्योतिरीशः स्वरूपम् ॥ JPanc_3.60 ॥ अस्य मन्त्रस्य दशसहस्त्रसङ्ख्याकोन्मितो जपः, रक्तवर्णैः प्रसूनैर्मधुना घृतेन च होमः करणीयः । सर्वं वामहस्तेन कर्तव्यम् । अथ ध्यानम् कनकरुचिरमूर्तिः कुण्डलाकृष्टचापो युवतिहृदयमध्ये निश्चलारोपिताक्षः । इति मनसि मनोजं ध्याययेद्यो जपस्थो वशयति स समस्तं भूतलं मन्त्रशक्त्या ॥ JPanc_3.61 ॥ अथ चामुण्डमन्त्रः । चामुण्डे प्रथमं जयेति कथितं सम्बोधनं मोहय ज्ञातव्यं वशमानयेति च पदं साध्यं द्वितीयायुतम् । स्वाहान्तः प्रणवादिरेष प्रथितस्तन्त्रे महामोहनः सन्मन्त्रः कविशेखरेण कथितो नास्माद्द्वितीयो भुवि ॥ JPanc_3.62 ॥ 'ओं चामुण्डे जय चामुण्डे मोहय अमुकीं वशमानय स्वाहा' इति मन्त्रः । अस्य मन्त्रस्य जप एकलक्षमितः, पलाशकुसुमैर्होमः दशांशं, सर्वं वामहस्तेन कर्तव्यम् । अथ चामुण्डाया ध्यानम्- दंष्ट्राकोटिविसङ्कटा सुवदना सान्द्रान्धकारे स्थिता khaÂvÃÇgÃsinigƬhadak«iïakarà वामे सपाशं शिरः । श्यामा पिङ्गलमूर्धजा भयकरी शार्दूलचर्माम्बरा चामुण्डा शववाहिनी जपविधौ ध्येया सदा साधकैः ॥ JPanc_3.63 ॥ अथ विश्वेश्वरीमन्त्रः । ओङ्कारः प्रथमं नमो नम इति प्रोक्तं च तस्मात्पदं चामुण्डे परिकीर्तितं हिलि हिलि ज्ञेया च सञ्ज्ञा ततः । ज्ञातव्यं तु समानयेति च पदं सन्मन्त्रिणां सम्मतो मन्त्रो ऽयं कविशेखरेण कथितः ख्यातः सदा सिद्धिदः ॥ JPanc_3.64 ॥ 'ओं नमो नमश्चामुण्डे हिली हिलि अमुकीं वशमानय स्वाहा' अस्य मन्त्रस्य जप एकलक्षपरिमितः, तद्दशांशः पलाशकुसुमैर्होमः करणीयः, सर्वं वामहस्तेन कर्तव्यम् ॥ अथविश्वेश्वरीध्यानम् । वज्रासक्तशरासना त्रिनयना सव्येतरेणाङ्कुशं वामेनापि करेण पाशमुरसि न्यस्तोत्तमाङ्गस्रजा । व्यामुक्तोरुकचा करालवदना वह्निप्रभा मध्यगा ध्येया जापविधौ नरैरिति सदा विश्वेश्वरी सिद्धये ॥ JPanc_3.65 ॥ अथ पद्मिनीवशीकरणमन्त्रः । 'ओं कामेश्वर ! मोहय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण मधुमिश्रितजातिकुसुमसहितं ताम्बूलमादित्यदिने सहस्रवारमभिमन्त्रितं पद्मिन्यै दातव्यम् । पद्मिनी वश्या भवति ॥ अथ चित्रिणीवशीकरणमन्त्रः । 'ओं पच पच ओं विहङ्गम विहङ्गम ओं कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण रम्भामूलजलभावितजातीफलमिलितताम्बूलमादित्यदिने पञ्चशतवारमभिमन्त्रितं चित्रिण्यै दातव्यम् । चित्रिणी वश्या भवति ॥ अथ शङ्खिनीवशीकरणमन्त्रः । 'ओं हर हर ओं पच पच कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण तरगमूलं श्रीफलञ्चादित्यवारे अष्टोत्तरशतवारमभिमन्त्रितं शङ्खिन्यै दातव्यम् । सा वश्या भवति ॥ अथ हस्तिनीवशीकरणमन्त्रः । 'ओं चिरि चिरि वशं कुरु कामदेवाय स्वाहा' इति मन्त्रः । अनेन मन्त्रेण आदित्यदिने क्षौद्राक्तौ कपोतभ्रमरपक्षौ ताम्बूलदले विन्यस्य अष्टोत्तरशतमभिमन्त्रितं कृत्वा हस्तिन्यै देयम् । हस्तिनी वश्या भवति ॥ अथ अनिच्छाहरणोपायनिरूपणम् । क्षीरोदनं द्विजवराय पुरा प्रदद्यात् पुष्योद्धृतं सितबलाचरणं कुमार्या । पिष्टं प्रदत्तमिति वैरकृतामनिच्छां निःसारयेदिह मुहुर्विदितप्रभावः ॥ JPanc_3.66 ॥ अथ स्तनोत्थापनसमुद्देशः । मातङ्गकृष्णामयवाजिगन्धा वचायुताः पर्युषिताम्बुमिश्राः । हयारिपत्रीनवनीतयोगात् कुर्वन्ति पीनं कुचकुम्भयुग्मम् ॥ JPanc_3.67 ॥ वसा भुजङ्गस्य हयारिपत्रं कोलस्य मेदः समभागयुक्ताः । वक्षोजकुम्भं मदिरायताक्ष्याः कुर्वन्ति पीनं सकलं हठेन ॥ JPanc_3.68 ॥ तैलं haÂhÃddìimakalkasiddhaæ सिद्धार्थजं लेपनतो नितान्तम् । नारीस्तनौ चारुतरौ सुपीनौ कुर्यादसौ योगवरः सदैव ॥ JPanc_3.69 ॥ श्रीपर्णिकाया रसकल्कसिद्धं तिलोद्भवं तैलवरं प्रदिष्टम् । प्लोतेन वक्षोजयुगे प्रदेयं प्रयाति वृद्धिं पतितो ऽपि नार्याः ॥ JPanc_3.70 ॥ योनिसंस्कारसमुद्देशः । प्रक्षालयेन्निम्बकषायनीरैर्निशाज्यकृष्णागुरुगुग्गुलूनाम् । धूपेन योनिं निशि धूपयित्वा नारी प्रमोदं विदधाति भर्तुः ॥ JPanc_3.71 ॥ जातीप्रसूनैः सितसर्षपस्य तैलं पचेल्लघ्वनले प्रकामम् । अभ्यङ्गयोगेन सदैव योनौ सौभाग्यमाप्नोति रते पुरन्ध्री ॥ JPanc_3.72 ॥ अथ रोमशातनसमुद्देशः । भुजङ्गचूर्णं कटुतैलमध्ये सप्ताहमादित्यकरे निधेयम् । तत्तैलयोगेन विलासिनीनां नश्यन्ति रोमाणि समूलमेव ॥ JPanc_3.73 ॥ पलाशभस्मान्विततालचूर्णैः रम्भाम्बुमिश्रैरुपलिप्य भूयः । कन्दर्पगेहे मृगलोचनानां रोमाणि रोहन्ति कदापि नैव ॥ JPanc_3.74 ॥ रम्भाजले सप्तदिनं विभाव्य भस्मेह कम्बोर्मसृणं च पश्चात् । तालेन युक्तं च विलेपनेन रोमाणि निर्मूलयति क्षणेन ॥ JPanc_3.75 ॥ अथ पुष्पजननसमुद्देशः । ज्योतिष्मतीकोमलपत्रमग्नौ भृष्टं जपायाः कुसुमेन पिष्टम् । गृहाम्बुना पीतमिदं युवत्या करोति पुष्पं स्मरमन्दिरस्य ॥ JPanc_3.76 ॥ अथ गर्भसाधारणसमुद्देशः । तुरङ्गगन्धाश्रुतवारिसिद्धमाजं पयः स्नानदिने निपीय । प्राप्नोति गर्भं नियमं चरन्ती वन्ध्या 'पि नूनं पुरुषप्रसङ्गात् ॥ JPanc_3.77 ॥ पुष्योद्धृतं लाक्ष्मणमेव मूलं भर्त्रा निपिष्टं सघृतं च पीतम् । क्षीरौदनं प्राश्य पतिप्रसङ्गाद्गर्भं विधत्ते तरुणी न चित्रम् ॥ JPanc_3.78 ॥ या बीजपूरद्रुममूलमेकं क्षीरेण सिद्धं हविषा विमिश्रम् । ऋतौ निपीय स्वपतिं प्रयाति दीर्घायुषं सा तनयं प्रसूते ॥ JPanc_3.79 ॥ अथ गर्भसंस्थापनसमुद्देशः । कशेरुशृङ्गाटकजीवनाख्यपयोधरैरण्डशतावरीभिः । सिद्धं पयः शर्करया विमिश्रं संस्थापयेद्गर्भमुदीर्णशूलम् ॥ JPanc_3.80 ॥ अथ सुखप्रसवसमुद्देशः । अथ सुखप्रसवमन्त्रः - ओं इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि । उच्चैःश्रवा तुरङ्गाणां मन्दिरे निवसन्तु ते ॥ JPanc_3.81 ॥ ओं इदमममृतमपां समुद्धृतं वै तव लघु गर्भमिमं विमुञ्चतु स्त्रि । तदनलपवनार्कवासरास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ॥ JPanc_3.82 ॥ ओं मुक्ताः पाशा विपाशाश्च मुक्ताः सूर्येण रश्मयः । मुक्तः सर्वभयाद्गर्भ एह्येहि मा चिर स्वाहा ॥ JPanc_3.83 ॥ एभिर्जलं च्यावनमन्त्रराजैर्जप्त्वा प्रदेयं किल गर्भवत्यै । सद्यः प्रसूते navamƬhagarbhà योगो ऽयमात्रेयमुनिप्रदिष्टः ॥ JPanc_3.84 ॥ एभिर्मन्त्रैः सप्तवारमभिमन्त्रितं जलं गर्भवत्यै पातुं दातव्यम् । "ओं मन्मथ मन्मथ मन्मथवाहिनि ! लम्बोदरं मुञ्च मुञ्च लघु स्वाहा" इति मन्त्रः । अनेन मन्त्रेण सप्तवारमभिमन्त्रितं जलं गर्भवत्यै पातुं दातव्यम् । सुखात् प्रसवो भवति ॥ अथ वन्ध्याकरणसमुद्देशः । पलाशक्षीरिद्रुमयोः फलानि पुष्पाण्यथो शाल्मलिपादपस्य । मद्येन मासार्धदिनं निपीय वन्ध्या भवेन्निश्चितमेव नारी ॥ JPanc_3.85 ॥ फलं कदम्बस्य च माक्षिकं हि तुषोदकेन त्रिदिनं निपीय । स्नानावसाने नियमेन चापि वन्ध्यामवश्यं कुरुते हठेन ॥ JPanc_3.86 ॥ कर्षद्वयं राक्षसवृक्षबीजं सप्ताहमात्रं सितशालिवारा । ऋतौ निपीतं मृगशावकाक्ष्या वन्ध्यात्वमेतन्नियतं करोति ॥ JPanc_3.87 ॥ अथ केशसंस्कारसमुद्देशः । तिलप्रसूनं सह गोक्षुरेण ससारघं गव्यघृतेन पिष्टम् । सप्ताहमात्रेण शिरःप्रलेपाद्भवन्ति दीर्घाः प्रचुराश्च केशाः ॥ JPanc_3.88 ॥ कर्षार्धमात्रं प्रसवं फलेन निम्बस्य तैलं नियमेन पीतम् । क्रमेण कुन्देन्दुतुषारगौरं शिरोरुहं मेचकतामुपैति ॥ JPanc_3.89 ॥ अथ इन्द्रलुप्तसमुद्देशः । गुञ्जाफलैः क्षौद्रयुतैर्विलिप्य केशप्रदेशे सकलेन्द्रलुप्तम् । अनेन योगेन सदैव केशा रोहन्ति कृष्णाः कुटिला विशालाः ॥ JPanc_3.90 ॥ इति श्रीकविशेखरज्योतिरीशविरचिते पञ्चसायके तृतीयः सायकः । ___________________________________________________________ अथ चतुर्थः सायकः । अथ कन्यालक्षणसमुद्देशः । प्रख्याते महति प्रभूतविभवे चारित्रशीलान्विते विद्याधैर्यविवेकशौर्यविभवश्लाघ्ये कुलीने कुले । कन्या भ्रातृयुता सुशीलविनया रूपोज्ज्वला दक्षिणा त्रैवर्गाश्रितशुद्धवंशनिलया सद्भिर्विवाह्या नरैः ॥ JPanc_4.1 ॥ अम्भोजास्या बहलनयना भूरिकेशप्रचारा तुल्या स्निग्धा सुसमदशना पद्मरागाधरौष्ठी । रम्यश्रोत्रा मधुरवचना कम्बुकण्ठी शुभाङ्गी मध्ये क्षीणा सुललितकरा दक्षिणावर्तनाभिः ॥ JPanc_4.2 ॥ पीनश्रोणी कनककदलीस्तम्भजङ्घाभिरामा रक्ताशोकप्रसवचरणा स्निग्धशाखाङ्गुलीका । इत्थं युक्ता सुललिततनुर्लक्षणैरुत्तमैर्या कन्या सद्भिश्चटुलचरिता सा विवाह्या गुणज्ञैः ॥ JPanc_4.3 ॥ अथ कन्यादूषणसमुद्देशः । खर्वा पिङ्गलकुन्तला कृशतनुर्दीर्घा 'तिरोमाकुला कृष्णा सौकरलोचना पृथुगला कृष्णाधरा दन्तुरा । रुक्षाङ्गी विकटस्तनी च सबला बभ्रूरवीरात्मजा वाचाला बहुभोजना च गदिनी प्रौढा च दुःखान्विता ॥ JPanc_4.4 ॥ पुष्पक्ष्माधरवृक्षदेशतटिनीनक्षत्रसञ्ज्ञा च या हास्ये कूपयुगं कपोलयुगले यस्या भवेत् सत्वरम् । अङ्गुष्ठाधिकपर्वणी चरणयोर्यस्याश्च जाता 'ङ्गुलिः पादस्यापि कनीनिका न पतति क्ष्मायां तदन्यैव वा ॥ JPanc_4.5 ॥ अज्ञातान्वयजा स्वभावपिशुना लम्बाधरा चञ्चला कुष्ठिश्चित्रिकुलोद्भवा च वितता यस्याः कटिर्नासिका । निन्द्या पल्लवजिह्विका द्रुतगतिर्न्यूनाधिकाङ्गी पुनस् त्याज्या कामकलाकलापकुशलैः कन्या विवाहे सदा ॥ JPanc_4.6 ॥ अथ वरलक्षणसमुद्देशः । प्रख्यातो ऽमलवंशजो नववयाः शूरस्सुशीलश्च यः स्वाचारः स्थिरसौहृदो गुणनिधिर्नानाकुटुम्बी बली । अर्थी भोगरतो विशिष्टवचनो दाक्षिण्यधैर्याश्रयो जामाता जगतीतले कविवरैरेवंविधो वर्णितः ॥ JPanc_4.7 ॥ अथ वरदूषणसमुद्देशः । पापिष्ठो व्यसनी ऋणैरुपहतो द्यूतप्रियो भिक्षुको रोगी पुंस्त्वविवर्जितश्चलमतिर्वैदेशिकः कातरः । मूर्खो दुष्टकुलोद्भवश्च कृपणो वृद्धो ऽतिदीनः खलः कर्तव्यो न वरः कदा 'पि पुरुषैरेवंविधो भूतले ॥ JPanc_4.8 ॥ अथ विवाहभेदसमुद्देशः । चातुर्वर्ण्यसमाहिता मुनिवरैरष्टौ विवाहाः स्त्रियो ब्राह्मो दैवतकस्ततो निगदितौ गान्धर्वपैशाचकौ । आर्षो राक्षसकस्तथा ' 'सुर इति ख्यातो 'paraÓcëÂama÷ प्राजापत्यसमाभिधः पृथगमी प्रोक्ता मया नामतः ॥ JPanc_4.9 ॥ आर्षो दैवतकः प्रजापतिभवो ब्राह्मो द्विजानां मतो गान्धर्वः सह राक्षसेन कथितः क्षात्रस्य तज्ज्ञैरसौ । एकश्चासुरसञ्ज्ञको निगदितो वैश्यस्य शूद्रस्य च सङ्क्षेपादुपवर्णितं क्रमवशात्पौराणिकं लक्षणम् ॥ JPanc_4.10 ॥ विद्यावान् गुणपूजितः सुचरितः सद्वंशजातो मुनिः सौम्यो मानरतः सुशीलविनयो गेहागतः प्रार्थकः । कन्याया गृहनायकः सपुलकस्तस्मै ददात्यादराद् आर्षो गोयुगदक्षिणो निगदितस्तज्ज्ञैर्विवाहो वरः ॥ JPanc_4.11 ॥ ऋत्विग्भिः परिमण्डिते बहुविधे यज्ञोत्सवे चोत्तमे नानावर्णसुवर्णवस्त्रकुसुमैराभूषिताङ्गी शुभा । कन्या दक्षिणया द्विजाय विधिना यद्दीयते चादराद् दैवः सो ऽयमुदीरितः कविवरैरित्थं विवाहो वरः ॥ JPanc_4.12 ॥ कन्या बान्ध्वसन्निधौ सुललिता विप्रोत्तमायादराद् उक्त्वा- तुभ्यमियं मया स्वतनया दत्तेति हर्षान्वितौ । धर्मं सञ्चरतां यथासुखमुभौ दाम्पत्ययोगात्सदा प्राजापत्यकरग्रह कविवरैरेषः प्रमाणीकृतः ॥ JPanc_4.13 ॥ आहूयार्चनपूर्वकं द्विजवरायाच्छाद्य वासोवरैर् विद्याशीलविवेकवंशविनयाचारान्विताय स्वयम् । कन्या प्रीतिमते वराय विधिना यद्दीयते सादरं ब्राह्मो ऽसौ मुनिपुङ्गवैर्निगदितः श्रेष्ठो विवाहो ऽपरः ॥ JPanc_4.14 ॥ कन्या यौवनशालिनी पतिममुं या स्वीकरोति स्वयं गान्धर्वः स हि कथ्यते भुजबलादाकृष्यते यत्पुनः । ज्ञेयो राक्षस एष पण्डितवरैश्चौर्याद्विवाहो ऽपरः पैशाचः कविशेखरेण कथितस्त्याज्यः सदा यत्नतः ॥ JPanc_4.15 ॥ आदाय प्रथमं वराद्बहुतरं शुल्कं यथाकाङ्क्षया वस्त्रालङ्कृतिवैभवेन तनयासन्तोषमुत्पाद्य च । पश्चाद्दुष्कुलसम्भवाय मलिनं कन्याप्रदानं वृथा प्रख्यातो ऽधमवंशजापरिणयस्तज्ज्ञैरसावासुरः ॥ JPanc_4.16 ॥ अथ परदारत्यागसमुद्देशः । अश्रद्धामुपहस्यतां मलिनतामर्थक्षयं लाघवं गर्हां ग्लानिमधोगतिं विकलतामायुःक्षतिं दुर्गतिम् । इत्थं ये परदारकर्मणि रता लोकत्रये निन्दिता विन्दन्ते परमापदः सुखधिया दुःखं नरास्ते सदा ॥ JPanc_4.17 ॥ पौलस्त्यः सुरदैत्यमर्त्यमुकुटव्याघृष्टपादाम्बुजो मैथिल्याहरणादवाप मरणं वालिश्च्युतो राज्यतः । päcÃlÅpratikÃÇk«itvena निधनं भीमाद्गतः कीचकस् तस्मादन्यवधूर्नरैर्न मनसा 'प्यालापनीया भुवि ॥ JPanc_4.18 ॥ अथ दूतीसमुद्देशः । चक्षुःप्रीतिरुदीरिता प्रथमतश्चित्तभ्रमः स्यात्ततः सङ्कल्पस्तदनन्तरं निगदितो निद्राविनाशस्तथा । वैराग्यं विषयेषु कार्श्यमथ च vrŬÃniv­ttistato ह्युन्मादो मरणं दश(नव) प्रकटिताः कन्दर्पचेष्टा इति ॥ JPanc_4.19 ॥ कामिन्या नवयौवने न मिलति स्वेच्छाविहारो नृणाम् उन्मादो मरणं तदा मनसिजव्यामोहतो जायते । तस्मात्तद्विनिवारणाय पुरुषैरन्याङ्गना कामिभिर् गन्तव्येति वदन्ति काश्यपमुनिक्षेमेन्द्रवात्स्यायनाः ॥ JPanc_4.20 ॥ tÃrÃpŬasuto विनाशमगमत्कादम्बरीकाङ्क्षया व्यामुक्तः किल पुण्डरीकमुनिरप्युच्चैर्महाश्वेतया । उर्वश्या च पुरूरवा नरपतिः सन्त्याजितो जीवितं तस्माज्जीवितरक्षणाय हि विनिर्गम्या परप्रेयसी ॥ JPanc_4.21 ॥ दासी वारवधूर्नटी च विधवा बाला च धात्री तथा कन्या प्रव्रजिता च भिक्षुवनिता सम्बन्धिनी शिल्पिनी । मालाकारनितम्बिनी प्रतिसखी दौत्ये स्मृता योषिताम् आलापे कविभिः सदैव मदनव्यापारलीलाविधौ ॥ JPanc_4.22 ॥ अथ सुखसाध्यासमुद्देशः । प्रौढा कान्तविमानिता बहुगुणा रम्या 'नपत्या तथा रण्डा स्वैरपरा स्वतन्त्रगमना शिल्पप्रिया गायिका । षण्ढोन्मत्तदरिद्रसेवकमहारोगार्तडिम्भाङ्गना नूनं सिद्ध्यति दूतिकानिगदिता रम्याभिसारोत्सवे ॥ JPanc_4.23 ॥ अथ कष्टसाध्यासमुद्देशः । एका वल्लभरक्षिता परजनालापे विरक्ता दृढा निःस्नेहा धनयौवने गुरुजनाद्भीता च लज्जावती । स्वस्था सुन्दरनायका पतिरता शिष्यादिकान्ता तथा दुःसाध्या कविशेखरेण रमणी प्रोक्ता रतिप्रार्थने ॥ JPanc_4.24 ॥ अथ त्याज्यस्त्रीसमुद्देशः । अज्ञाता द्विजवल्लभा गुरुवधूर्मित्राङ्गना रोगिणी चेटी प्रव्रजिता सती रिपुवधूः शिष्या च गर्भान्विता । भ्रूणघ्नी मृतसन्ततिः खलजना चास्पृश्यजा गोत्रजा गन्तव्या न कदाचिदेव पुरुषैरेताः स्त्रियः कामिभिः ॥ JPanc_4.25 ॥ सुरतत्याज्यस्थानसमयसमुद्देशः । नद्यां देवगृहे चतुष्पथवटे शैलस्य सानौ जले गुर्वग्निद्विजसन्निधौ परगृहे दुर्गे श्मशाने वने । सन्ध्यायां दिवसे कदा 'पि सुरतं पुम्भिर्विवेकान्वितैर् दृष्ट्वा धर्मविरोधसङ्कटमिति त्याज्यं सदा यत्नतः ॥ JPanc_4.26 ॥ अष्टम्यां हिमरश्मिशेखरतिथौ बाणे च पूर्णातिथौ भानोः सङ्क्रमणे व्रते च शरदि ग्रीष्मे क्षपायामपि । यातायातपरिश्रमे ज्वरगदे सम्भोगचेष्टां नरः कुर्यान्नैव कदाचिदेव सुकृतीत्याहुर्मुनीन्द्राः स्फुटम् ॥ JPanc_4.27 ॥ अथ सुरतयोग्यस्थानसमुद्देशः । स्फूर्ज्जद्दीपशिखोज्ज्वले सुललिते रम्योन्नते विस्तरे धूपोद्गारमनोहरे कुसुमस्रग्दामोपशोभान्विते । वीणातालरवाकुले मनसिजप्रस्तावनानन्दिते सम्भोगः कुशलैः स्वकीयभवने कार्यो यथाकाङ्क्षया ॥ JPanc_4.28 ॥ athÃbhilëasamuddeÓa÷ / उक्ता गच्छति लज्जिता विरमति प्रेम्णा मनागीक्षते केशांल्लुञ्चति जृम्भणं रचयति प्रस्तौति गाथां मुहुः । आलिङ्गत्यपरां विरौति परुषं चुम्बत्यसौ बालकं गात्रं भञ्जति जृम्भते विहसति प्रत्युत्तरं याचते ॥ JPanc_4.29 ॥ दोर्मूलं खलु दर्शयेत् स्तनयुगे वस्त्रं समालम्बते अङ्गुष्ठेन लिखेन्महीं स्मितमुखी vrŬÃæ विधत्ते मृषा । दन्तेनाधरपल्लवं विदशति व्यक्तं तथा bhëate भावैरेभिरिह स्फुटं मृगदृशां ज्ञेयो 'bhilëa÷ सदा ॥ JPanc_4.30 ॥ अथालिङ्गनसमुद्देशः । माल्यापूरितकुन्तलः सुवसनः स्निग्धाङ्गरागोज्ज्वलो नानाभूषणसुन्दरः स्मरवशस्ताम्बूलपूर्णाननः । स्फूर्ज्जद्दीपमनोज्ञवासभवने शय्यातले नायको रागार्थं परिरम्भणं प्रथमतः कुर्यात्समं योषिता ॥ JPanc_4.31 ॥ v­k«ÃrƬhakasa¤j¤akaæ प्रथमतस्तस्माल्लतावेष्टितं तस्माज्जाघनविद्धकावपि matÃvÆrÆpagƬhaæ पुनः । ज्ञातव्यं तिलतण्डुलं रसविदामालिङ्गनं योषितां क्षीरं नीरपुरःसरं निगदितं तस्माच्च लालाटिकम् ॥ JPanc_4.32 ॥ एकेन पादेन पदं स्वभर्तुरन्येन चाक्रम्य तदूरुभागम् । ÃpŬya दोर्भ्यामपि कान्तपृष्ठं v­k«ÃdhirƬhaæ प्रवदन्ति तज्ज्ञाः ॥ JPanc_4.33 ॥ ऊर्ध्वं भुजाभ्यां सरलाङ्गयष्टी क्षोणीरुहं वल्लिरिवाधिरुद्य । नारी प्रियं चुम्बति निस्तरङ्गा भवेल्लतावेष्टितसञ्ज्ञकं तत् ॥ JPanc_4.34 ॥ श्रोणीतटे बाहुयुगेन kÃntamÃpŬya मुक्ताम्बरकेशभारा । वक्त्रासवं स्वादयति प्रहृष्टा तज्ज्ञैः स्फुटं जाघनमेतदुक्तम् ॥ JPanc_4.35 ॥ सुखोपविष्टं पुरुषं पुरन्ध्री सम्मीलिताक्षं स्वकरप्रबन्धात् । आविध्यति प्रेमलसत्कुचाभ्यामालिङ्गनं विद्धकमेतदाहुः ॥ JPanc_4.36 ॥ कान्तो मनोजव्यथिताङ्गयष्ट्या ÃpŬayedÆruyugaæ युवत्याः । ऊरूपघातेन kavipravÅrairÆrÆpagƬhaæ तदिदं प्रदिष्टम् ॥ JPanc_4.37 ॥ बाहूरुवक्षोजघनेन gìhamanyonyasaæsaktaÓarÅraya«Âyo÷ / आनन्दभावाद्यदुदीर्णभावमालिङ्गनं तत्तिलतण्डुलाख्यम् ॥ JPanc_4.38 ॥ गात्रोपरिष्ठादथ तल्पमध्ये संलीयते यन्मिथुनं शरीरे । कामातिरेकात् कृतपूर्णचेष्टमालिङ्गनं क्षीरजलं प्रदिष्टम् ॥ JPanc_4.39 ॥ अन्योन्यसंसक्तमुखं च बाहू नेत्रं ललाटं हृदयं कपोलम् । आनन्दभावश्रममीलिताक्षं लालाटिकं तत्त्वविदो वदन्ति ॥ JPanc_4.40 ॥ अथ चुम्बनसमुद्देशः । गण्डस्थलीमस्तकदन्तवासोग्रीवाकुचोरःस्तनचूचुकानि । आलिङ्गनानन्तरमेव यूनोः स्थानानि चुम्बस्य वदन्ति तज्ज्ञाः ॥ JPanc_4.41 ॥ कक्षायुगं चापि नितम्बिनीनां कन्दर्पगेहं च रतिप्रवीणाः । चुम्बन्ति कामं तरलायताक्ष्या देशस्य सात्म्येन सदैव लाटाः ॥ JPanc_4.42 ॥ कान्तो ऽङ्गनाया वदने स्वकीयं वक्त्रं समारोप्य बलेन यत्र । न चुम्बति क्रोधवशेन नारी स्याच्चुम्बनं तन्निमिताभिदानम् ॥ JPanc_4.43 ॥ पत्युर्मुखे स्वीयमुखं निवेश्य प्रेम्णा मनागञ्चति दन्तवासः । उच्चेन गृह्णात्यपि कम्पितोष्ठी प्रोक्तं मुनीन्द्रैः स्फुरितं विनोदात् ॥ JPanc_4.44 ॥ हस्तेन नेत्रं परिमील्य भर्तुः सम्मीलिताक्षी वदने स्वजिह्वाम् । निक्षिप्य च krŬati यत्र लोला ख्यातं रसज्ञैः खलु घृष्टसञ्ज्ञम् ॥ JPanc_4.45 ॥ हस्ताङ्गुलीसम्पुटकेन यत्र कान्तोष्ठमादाय रसज्ञया च । आस्वादयेन्निर्दशनं विनोदात् स्याच्चुम्बनं pŬitametadeva ॥ JPanc_4.46 // कान्ताधरं स्वाधरसम्पुटेन पीत्वा मुहुः स्वादयति क्रमेण । नारी च तेनैव विधानकेन ज्ञेयं मुनीन्द्रैरिति सम्पुटाख्यम् ॥ JPanc_4.47 ॥ ओष्ठेन कान्तोष्ठयुगं निपीय जिह्वां निधायाप्यथ तालुभागे । चुम्बोत्सवे नृत्यति यत्र नारी प्रोक्तं समौष्ठं मुनिभिः पुराणैः ॥ JPanc_4.48 ॥ अथ नखाघातसमुद्देशः । कक्षाकुचोरःस्थलकुक्षिनाभिश्रोणीललाटाङ्घ्रिकरेषु सद्यः । साङ्गुष्ठसर्वाङ्गुलिकैश्च सर्वैः सुव्यक्त एषः स्तनकन्धरादौ ॥ JPanc_4.49 ॥ सञ्ज्ञापकं मन्मथरागराशेरुक्तं मुनीन्द्रैश्छुरिताभिधानम् । वक्षोजकन्दर्पगृहाधरेषु देयं नवोढाप्रमदाजनानाम् ॥ JPanc_4.50 ॥ कण्डूयनेनैव शिरोरुहाणामस्योपयोगं परिकीर्तयन्ति । अर्धेन्दुशङ्काशमिदं नखज्ञैरर्धेन्दुसञ्ज्ञं कथितं समासात् ॥ JPanc_4.51 ॥ कक्षानितम्बस्तनपार्श्वकेषु दातव्यमेतत् करजं सदैव । अर्धेन्दुसञ्ज्ञद्वितयं प्रयुक्तं स्यान्मण्डलाख्यं मदनावतंसम् ॥ JPanc_4.52 ॥ ऊरूतटे कामगृहे नितम्बे प्रोचुर्मुनीन्द्रा विनियोगमस्य । समैश्च सर्वैर्नखरैः सुलग्नैस्तज्ज्ञैः किलोक्तं शशकप्लुताख्यम् ॥ JPanc_4.53 ॥ सीमन्तपार्श्वे हृधि चूचुकादावेतत् प्रयोज्यं सुरतप्रयोगे । सर्वैर्नखैर्वै स्तनमध्यभागे पश्चादधो ऽङ्गुष्ठभवा हि रेखा ॥ JPanc_4.54 ॥ व्यक्तीकृता रागकरी तदेतन्मयूरपदं समुदीरयन्ति । अलम्बमेवं स्फुरितार्धरेखं प्राहुः क्षतं पङ्कजपत्रसञ्ज्ञम् ॥ JPanc_4.55 ॥ दोर्मूलवक्षःस्थलनाभिसन्धावस्योपयोगं वदते महेशः । रेखायुगं गण्डयुगे प्रदत्तं स्तनान्तकक्षाजघनस्थलेषु । देशान्तरं गच्छति कामिनीनां संस्मारकं दर्दुरकं वदन्ति ॥ JPanc_4.56 ॥ पुंसः शरीरे युवतीकुचे वा क्षतं नखस्य प्रतिवीक्ष्य सद्यः । कन्दर्परागाकुलचित्तवृत्तिर्मुनेरपि स्यात् किमुतेतरस्य ॥ JPanc_4.57 ॥ सर्वस्वमेवास्ति मनोभवस्य प्रेम्णा प्रयुक्तं करजं रतज्ञैः । नास्माद्द्वितीयं भुवि रागबीजमित्याह शीतांशुकलाकिरीटः ॥ JPanc_4.58 ॥ अथ दशनघातसमुद्देशः । दन्तप्रकाराश्च नखप्रकारैर्ज्ञेयाः समा एव समैश्च सद्भिः । शीत्कारहुङ्कारविचेष्टिताद्याः प्रायो विशेषाः पुनरत्र कार्याः ॥ JPanc_4.59 ॥ श्लथा घनास्तीव्रमुखाः समाङ्गा रागस्पृशो निर्मलदीप्तिभाजः । दन्ता प्रदेया नखदानदेशे वक्त्रान्तराक्षिद्वितयं विहाय ॥ JPanc_4.60 ॥ दन्तौष्ठसंयोगवशेन गण्डे दन्तप्रकारः किल विद्रुमो ऽयम् । अभ्यासयोगाद्युवतीजनानां स्यान्नान्यथा क्वापि विनोदतस्तु ॥ JPanc_4.61 ॥ ऊरूस्थले कण्ठकपोलयुग्मे खण्डाभ्रकं मण्डलतुल्यरूपम् । संशोभते दन्तमिदं युवत्याः प्रायो मुनीन्द्राः समुदीरयन्ति ॥ JPanc_4.62 ॥ दीर्घा सुरक्ता क्षतकुञ्चिता च रेखा स्थले चूचुकयोः प्रदेया । विशेषकाले स्मरणे च तज्ज्ञैर्दन्तो ऽयमुक्तः किल कोलचर्चः(र्वः) ॥ JPanc_4.63 // अथ केशाकर्षणसमुद्देशः । द्वाभ्यां कराभ्यां शिरसि प्रकामं कृष्ट्वा कचांश्चुम्बन्ति वल्लभश्चेत् । तदेव दिष्टं समहस्तसञ्ज्ञं स्यादेकहस्तेन तरङ्गरङ्गः ॥ JPanc_4.64 ॥ कर्णप्रदेशे च कचं nipŬya प्रेम्णा पतिश्चुम्बति वल्लभास्यम् । अन्योन्यहस्तग्रहविस्तरेण कामावतंसं मुनयो वदन्ति ॥ JPanc_4.65 ॥ संवेष्ट्य सर्वाङ्गुलिभिः कचौघं यस्याः पतिर्धारयति स्मरार्ताम् । भुजङ्गवल्ली परिकीर्तितेयं रतोत्सवे केशकलाविधिज्ञैः ॥ JPanc_4.66 ॥ भव्या घना रौक्ष्यविवर्जिताश्च श्यामा विशाला बहुलाः कचाः स्युः । चुम्बप्रदानावसरे प्रकर्ष्या रागोदयार्थं तरुणीजनानाम् ॥ JPanc_4.67 ॥ इत्यादयो बाह्यरतप्रकाराः पूर्वं रतज्ञैः परिकल्पनीयाः । अन्ये ऽपि ये सन्ति बहुप्रभेदा नोक्ता मया विस्तरभीतितस्ते ॥ JPanc_4.68 ॥ इति श्रीकविशेखरज्योतिरीश्वरविरचिते पञ्चसायके चतुर्थः सायकः । ___________________________________________________________ अथ पञ्चमः सायकः । अथ nìÅsamuddeÓa÷ / मनोभवागारमुखे तु nìyastisro भवन्ति प्रमदाजनानाम् । समीरणा चान्द्रमसी च गौरी विशेषमासामुपवर्णयामि ॥ JPanc_5.1 ॥ प्रधानभूता मदनातपत्रे समीरणा नाम viÓe«anìŠ/ तस्या मुखे यत्पतितं नृवीर्यं तन्निष्फलं स्यादिति चन्द्रमौलिः ॥ JPanc_5.2 ॥ या चापरा चान्द्रमसी च nìŠkandarpagehe भवति प्रधाना । सा सुन्दरी योषितमेव सूते साध्या भवेदल्परतोत्सवेन ॥ JPanc_5.3 ॥ गौरीति nìŠyadupasthadeÓe प्रधानभूता भवति स्वभावात् । पुत्रं प्रसूते बहुधा 'ङ्गना सा कष्टोपभोग्या सुरते प्रदिष्टा ॥ JPanc_5.4 ॥ अथोत्तानबन्धसमुद्देशः । prasÃritorÆdvayamadhyayogÃdgìhà 'पि नारी श्लथतामुपैति । संलग्नजानुद्वयबन्धयुक्ता श्लथा 'पि सङ्कोचमलं प्रयाति ॥ JPanc_5.5 ॥ तस्या युवत्याः प्रकृतिं च सत्त्वं देशं च भावं मदनातपत्रम् । आलोक्य बन्धाः परिकल्पनीयाः सम्भोगकाले पुरुषै रसज्ञैः ॥ JPanc_5.6 ॥ उत्तानसुप्तप्रमदोरूमध्ये स्थितः पतिः कामयते प्रकामम् । तयोर्द्वयोः प्रीतिकरः प्रदिष्टो बन्धो नराणामतिदुर्लभो ऽयम् ॥ JPanc_5.7 ॥ उत्तानसुप्ता युवतिः स्वपादौ स्कन्धे समारोप्य रमेन्नरस्य । बन्धो ऽयमुक्तः समपादसञ्ज्ञः प्रयोजनीयः करिणीरतेषु ॥ JPanc_5.8 ॥ एवंविधायाः स्त्रिय एव जङ्घां कान्तः स्वजङ्घोपरि सन्निवेश्य । उद्भ्रम्य भूयः कटिमारमन्त्याः स्यादेष बन्धः किल नागराख्यः ॥ JPanc_5.9 ॥ धृत्वा स्वजानुं गगने स्वपादौ शय्यातले स्त्री प्रथमं प्रसुप्ता । कुचौ पतिः पाणियुगेन धृत्वा रमेत्तदा व्योमपदाभिधानम् ॥ JPanc_5.10 ॥ एकं युवत्याश्चरणं पृथिव्यामूर्ध्वं तथा 'न्यं परिकल्य कान्तः । पद्भ्यां स्थितो हस्तयुगं च भूमौ त्रैविक्रमः स्यादिति वन्धराजः ॥ JPanc_5.11 ॥ नितम्बबिम्बं किल नायकेन नार्यास्त्रिकं हस्तयुगेन धृत्वा । गुल्फौ निधाय स्थित एव तस्या बन्धो ऽप्यसौ चाटुककेलिकः स्यात् ॥ JPanc_5.12 ॥ कान्तस्य वक्षःस्थलगौ च (स्व)पादाव् आलिङ्ग्य gìhaæ प्रमदा कराभ्याम् । किञ्चिन्नतोरुद्वययोगतश्च ज्ञेयो बुधैरित्यवदारितो ऽयम् ॥ JPanc_5.13 ॥ अथ पार्श्वबन्धसमुद्देशः । एकं युवत्या हृदये स्वपादं तथा 'र्पितं तल्पगतं तदन्यम् । प्रौढाङ्गनावल्लभ एष बन्धः ख्यातः पृथिव्यामुपवीतिकाख्यः ॥ JPanc_5.14 ॥ ऊर्वोः पतिर्मध्यगतो युवत्याः पार्श्वस्थितायाः परिरभ्य देहम् । यूनोस्त्रिकालोलनतो रसज्ञैरत्यादृतः सम्पुटनामधेयः ॥ JPanc_5.15 ॥ पार्श्वस्थितायाः मृगशावकाक्ष्याः पृष्ठावलम्बी रमणः प्रसुप्तः । लिङ्गस्मरागारनिवेशयोगादिहोपदिष्टः खलु नागबन्धः ॥ JPanc_5.16 ॥ अथोपविष्टबन्धसमुद्देशः । पद्मासनं सम्परिकल्प्य भर्ता क्रोडोपविष्टां युवतिं रमेच्च । अन्योन्यकण्ठार्पितबाहुयोगात् पद्मासनाख्यं प्रवदन्ति सन्तः ॥ JPanc_5.17 ॥ कान्तो नितम्बस्थित एव नार्याः श्रोणीं कराभ्यां यदि याति धृत्वा । आस्फालयेद्वा 'पि कटिप्रबन्धात् प्रोक्तो मुनीण्द्रैरिति कीर्तिबन्धः ॥ JPanc_5.18 ॥ अथाधोमुखबन्धसमुद्देशः । अधोमुखस्थां रमयेच्च नारीं तत्पृष्ठवर्ती पशुतुल्यरूपः । भर्ता parikrŬati भावहीनो निर्दिश्यते हारिणबन्ध एषः ॥ JPanc_5.19 ॥ दन्तावलच्छागतुरङ्गमाणां krŬÃprakÃraiÓca भवन्ति बन्धाः । इत्थं रसज्ञैरनुलापनीया नोदाहृता विस्तरभीतितस्ते ॥ JPanc_5.20 ॥ ऊर्ध्वबन्धसमुद्देशः । अन्योन्यदोःपञ्जरमध्यजातः स्तम्भो यदा बाहुयुगेन लग्नः । ni«pŬya नारी पतिमूर्ध्वसंस्थं रमेत्तदा व्यात्तकरं वदन्ति ॥ JPanc_5.21 ॥ एको युवत्या यदि कान्तहस्ते जानु स्थितः स्यादपरः पृथिव्याम् । कान्तं कराभ्यामुपगूह्य यत्स्याज्ज्ञेयं रसज्ञैः करणं त्रिपादम् ॥ JPanc_5.22 ॥ अथ पुरुषायितसमुद्देशः । अधोमुखी कान्तहृदि प्रसुप्ता दोर्भ्यां समालिङ्ग्य यदि प्रयाति । गा(प्रौ)ढाङ्गनावल्लभ एष तज्ज्ञैः बन्धः प्रदिष्टो विपरीतरूपः ॥ JPanc_5.23 ॥ धूर्त ! त्वमेवं विजितो ऽस्यकस्माद्युद्धे मया पञ्चशरस्य नारी । इत्यादिकं भूरिविधं रटन्ती प्रायः सुखं विन्दति केलिरङ्गे ॥ JPanc_5.24 ॥ विपरीतरतावयोग्यां स्त्रियं दर्शयति । नवप्रसूता ऋतुयोगयुक्ता गर्भालसा स्थूलतनुर्नताङ्गी । क्षीणा नवोढा ज्वरिता च नारी वर्ज्या रतिज्ञैर्विपरीतबन्धे ॥ JPanc_5.25 ॥ अथ santìitasamuddeÓa÷ / वामस्वभावान्मदनस्य रागो हस्तप्रहारात्समुपैति वृद्धिम् । तस्माद्यथास्थानमसौ विधेयो वराङ्गनायाः सुरतावसाने ॥ JPanc_5.26 ॥ यद्यङ्गना कान्तहृदि प्रहारं मुष्ट्या भजन्ती सुरतोपचारैः । santìitaæ नाम वदन्ति तज्ज्ञा विस्तीर्णहस्तेन तदा पताकम् ॥ JPanc_5.27 ॥ साङ्गुष्ठमध्याङ्गुलसम्प्रहारात् सञ्जायते कुण्डलनामधेयः । यः केवलाङ्गुष्ठभवो ऽभिघातः प्रोक्तः कवीन्द्रैः स तु बिन्दुमालः ॥ JPanc_5.28 ॥ द्रवति यदि न नारी प्रौढरागार्तियुक्ता मृदुनिधुवनयोगे दन्तसन्धौ सलीलम् । पिबति दशनवासः किञ्चिदुन्मुच्य भूयः कथितमिह रसज्ञैः सीत्कृतं रागकारि ॥ JPanc_5.29 ॥ पिकशिखिकलहंसप्रायपक्षिवृजानां ध्वनितमनुकरोतीत्यङ्गना मन्मथार्ता । मुखदशनविवर्तात्तत्कवीन्द्रा वदन्ति स्तनितमिति समासाच्चित्रसम्भोगकाले ॥ JPanc_5.30 ॥ एवंविधकरणस्य फलं निरूपयति । इत्यादियोगैः पृथुकामभावं सम्पाद्य नारीपुरुषौ चिरेण । जातानुरागौ रहसि प्रकामं सौख्यं समास्वादयतो महीयः ॥ JPanc_5.31 ॥ अष्टानायिकासमुद्देशः । यस्याः पतिर्मिलति केलिकथानुरक्तः पार्श्वं न मुञ्चति मनोभववेगयुक्तः । स्यात्सुन्दरी सकलसौख्यकलानिधाना स्वाधीनपूर्वपतिकेति वदन्ति तज्ज्ञाः ॥ JPanc_5.32 ॥ पुष्पाङ्गरागरुचिरा तरुणी प्रियस्य तिष्ठत्यनागमनहेतुविचारलोला । एषा 'बला न हि चिरं परिदेवनीया सोत्कण्ठितेति कथिता कविभिः पुराणैः ॥ JPanc_5.33 ॥ स्रक्चन्दनाम्बरविभूषणभूषिताङ्गी या vallabhÃgamanamÃrgavirƬhad­«Âi÷ / तल्पं गता रुचिरवासगृहे ऽवशेते सा कीर्तिता जगति वासकसज्जितेति ॥ JPanc_5.34 ॥ क्रोधात्प्रयाति चरणे पतितो ऽपि कान्तः प्रायः प्रचण्डवचनाच्चरणैर्निरस्तः । पश्चात्तदीयविरहक्षरदानताङ्गी सा कीर्तितेह कलहान्तरिता कवीन्द्रैः ॥ JPanc_5.35 ॥ सङ्केतकं प्रियतमः स्वयमेव दत्त्वा नैवागतः समुचिते समये च यस्याः । हृष्टा वचो ऽमृतरसैः सकलाङ्गयष्टिः सा वर्णिता कविवरैरिह विप्रलब्धा ॥ JPanc_5.36 ॥ प्रातर्विनिद्रवदनस्मरभारचौरो निद्रालसो ऽलसगतिर्नखविक्षताङ्गः । यस्याः प्रयात्यभिमुखं मुहुशो युवत्याः सा खण्डितेति कथिता कविभिः पुराणैः ॥ JPanc_5.37 ॥ आरम्भभग्नचरिता विकला च नारी या निर्मिता हि मदनेन मदेन याति । गुप्ताभिसाररसिका परवेश्म गन्तुं सा कीर्तिता कविवरैरभिसारिकेति ॥ JPanc_5.38 ॥ देशान्तरं प्रतिवसद्रमणश्च यस्या दत्त्वा 'वधिं चिरतरं गुरुकार्ययोगात् । दुर्वारदुःखदहनैः परिदेविताङ्गी सा प्रोषितप्रियतमा कथिता मुनीन्द्रैः ॥ JPanc_5.39 ॥ ग्रन्थोपसंहारः । यावच्चन्द्रकलाकिरीटहृदये शैलाधिराजात्मजा यावद्वक्षसि माधवस्य कमला सानन्दमादीव्यति । यावत्कामकलाविवर्तचटुलं क्षोणीतलं राजते तावच्छ्रीकविशेखरस्य कृतिनः काव्यं मुदे दीव्यताम् ॥ JPanc_5.40 ॥ इति कविशेखरश्रीज्योतीश्वराचार्यविरचिते पञ्चसायके पञ्चमः सायकः । समाप्तश्चायं ग्रन्थः ॥