Kautilya: Arthasastra

| This files is copyrighted by the members of the Joint Seminar (see |
| below). They may be freely distributed and used for scholarly purposes,|
| but anyone wishing to use the files for commercial purposes must apply |
| to the copyright holders for permission to copy the file. |

The text was originally input by Muneo Tokunaga in June 1992; Proofread by
the following members of the Joint Seminar on "Law(dharma) and Society
in Classical India" (coordinated by Y.Ikari at the Institute for Research
in Humanities, Kyoto University) in March 1993: Akihiko Akamatsu,
Yasuke Ikari, Fumio Enomoto, Katsuhiko Kamimura, Toshifumi Goto,
Jun Takashima, Hideaki Nakatani, Takao Hayashi, Masato Fujii,
Toru Funayama, Michio Yano, and Nobuyuki Watase.

The e-text is based on R. P. Kangle's edition:
The KautTitiiya ArthazAstra, Acritical Edtion with a Glossary,
Second edition, University of Bombay 1969.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






(1) Members of a compound are separated by periods.
(2) External sandhi is decomposed with ^.
(3) Prose sections are subdivided by a,b,c, etc..


*****************************************************************


= Kauṭilīya.artha.śāstraṃ =

(Book.1: Concerning the topic of training)
(Chap..1: Enumeration of sections and books)
oṃ.namaḥ.śukra.bṛhaspatibhyāṃ --
KAZ01.1.01/.pṛthivyā lābhe pālane ca yāvanty artha.śāstrāṇi pūrva.ācāryaiḥ prasthāpitāni prāyaśas tāni saṃhṛtya^ekam idam artha.śāstraṃ kṛtam //
KAZ01.1.02/ tasya^ayaṃ prakaraṇa.adhikaraṇa.samuddeśaḥ //
KAZ01.1.03a/ vidyā.samuddeśaḥ, vṛddha.samuddeśaḥ, indriya.jayaḥ, amātya.utpattiḥ, mantri.purohita.utpattiḥ, upadhābhiḥ śauca.aśauca.jñānam amātyānām, - -
KAZ01.1.03b/ gūḍha.puruṣa.praṇidhiḥ, sva.viṣaye kṛtya.akṛtya.pakṣa.rakṣaṇam, para.viṣaye kṛtya.akṛtya.pakṣa.upagrahaḥ, -
KAZ01.1.03c/ mantra.adhikāraḥ, dūta.praṇidhiḥ, rāja.putra.rakṣaṇam, aparuddha.vṛttam, aparuddhe vṛttiḥ, rāja.praṇidhiḥ, niśānta.praṇidhiḥ, ātma.rakṣitakam, --, iti vinaya.adhikārikaṃ prathamam adhikaraṇam //
KAZ01.1.04a/ janapada.niveśaḥ, bhūmic.chidra.apidhānam, durga.vidhānam, durga.niveśaḥ, samnidhātṛ.nicaya.karma, samāhartṛ.samudaya.prasthāpanam, akṣa.paṭale gāṇanikya.adhikāraḥ, -
KAZ01.1.04b/ samudayasya yukta.apahṛtasya pratyānayanam, upayukta.parīkṣā, śāsana.adhikāraḥ, kośa.praveśya.ratna.parīkṣā, ākara.karma.anta.pravartanam, akṣa.śālāyāṃ suvarṇa.adhyakṣaḥ -
KAZ01.1.04c/ viśikhāyāṃ sauvarṇika.pracāraḥ, koṣṭha.āgāra.adhyakṣaḥ, paṇya.adhyakṣaḥ, kupya.adhyakṣaḥ, āyudha.adhyakṣaḥ, tulā.māna.pautavam, -
KAZ01.1.04d/ deśa.kāla.mānam, śulka.adhyakṣaḥ, sūtra.adhyakṣaḥ, sīta.adhyakṣaḥ, surā.adhyakṣaḥ, sūna.adhyakṣaḥ, gaṇikā.adhyakṣaḥ, -
KAZ01.1.04e/ nāv.adhyakṣaḥ, go.adhyakṣaḥ, aśva.adhyakṣaḥ, hasty.adhyakṣaḥ, ratha.adhyakṣaḥ, patty.adhyakṣaḥ, senā.pati.pracāraḥ, mudrā.adhyakṣaḥ, vivīta.adhyakṣaḥ, samāhartṛ.pracāraḥ, -
KAZ01.1.04f/ gṛha.patika.vaidehaka.tāpasa.vyañjanāḥ praṇidhayaḥ, nāgarika.praṇidhiḥ -- ity adhyakṣa.pracāro dvitīyam adhikaraṇam //
KAZ01.1.05a/ vyavahāra.sthāpanā, vivāda.pada.nibandhaḥ, vivāha.samyuktam, dāya.vibhāgaḥ, vāstukam, samayasya anapākarma, ṛṇa.adānam, aupanidhikam, dāsa.karma.kara.kalpaḥ, -
KAZ01.1.05b/ sambhūya samutthānam, vikrīta.krīta.anuśayaḥ, dattasya anapākarma, asvāmi.vikrayaḥ, sva.svāmi.sambandhaḥ, sāhasam, vāk.pāruṣyam, daṇḍa.pāruṣyam, dyūta.samāhvayam, prakīrṇakaṃ - iti, dharma.sthīyaṃ tṛtīyam adhikaraṇam //
KAZ01.1.06a/ kāru.kara.kṣaṇam, vaidehaka.rakṣaṇam, upanipāta.pratīkāraḥ, gūḍha.ājīvināṃ rakṣā, siddha.vyañjanair māṇava.prakāśanam, śaṅkā.rūpa.karma.abhigrahaḥ, -
KAZ01.1.06b/ āśu.mṛtaka.parīkṣā, vākya.karma.anuyogaḥ, sarva.adhikaraṇa.rakṣaṇaṃ -
KAZ01.1.06c/ eka.aṅga.vadha.niṣkrayaḥ, śuddhaś citraś ca daṇḍa kalpaḥ, kanyā.prakarma, aticāra.daṇḍāḥ - iti kaṇṭaka.śodhanaṃ caturtham adhikaraṇam //
KAZ01.1.07/ dāṇḍakarmikam, kośa.abhisaṃharaṇam, bhṛtya.bharaṇīyam, anujīvi.vṛttam, samaya.ācārikam, rājya.pratisaṃdhānam, eka.aiśvaryaṃ - iti yoga.vṛttaṃ pañcamam adhikaraṇam //
KAZ01.1.08/ prakṛti.sampadaḥ, śama.vyāyāmikaṃ - iti maṇḍala.yoniḥ ṣaṣṭham adhikaraṇam //
KAZ01.1.09a/ ṣāḍguṇya.samuddeśaḥ, kṣaya.sthāna.vṛddhi.niścayaḥ, saṃśraya.vṛttiḥ, samahīna.jyāyasāṃ guṇa.abhiniveśaḥ, hīna.saṃdhayaḥ, vigṛhya āsanam, saṃdhāya āsanam, vigṛhya yānam, saṃdhāya yānam, -
KAZ01.1.09b/ sambhūya prayāṇam, yātavya.amitrayor abhigraha.cintā, kṣaya.lobha.virāga.hetavaḥ prakṛtīnām, sāmavāyika.viparimarśaḥ, -
KAZ01.1.09c/ saṃhita prayāṇikam, paripaṇita.aparipaṇita.apasṛtāḥ saṃdhayaḥ, dvaidhī.bhāvikāḥ saṃdhi.vikramāḥ, yātavya.vṛttiḥ, anugrāhya.mitra.viśeṣāḥ, -
KAZ01.1.09d/ mitra.hiraṇya.bhūmi.karma.saṃdhayaḥ, pārṣṇi.grāha.cintā, hīna.śakti.pūraṇam, balavatā vigṛhya uparodha.hetavaḥ, daṇḍa.upanata.vṛttam, -
KAZ01.1.09e/ daṇḍa.upanāyi.vṛttam, saṃdhi.karma, samādhi.mokṣaḥ, madhyama.caritam, udāsīna.caritam, maṇḍala.caritaṃ - iti ṣāḍguṇyaṃ saptamam adhikaraṇam //
KAZ01.1.10/ prakṛti.vyasana.vargaḥ, rāja.rājyayor vyasana.cintā, puruṣa.vyasana.vargaḥ, pīḍana.vargaḥ, stambha.vargaḥ, kośa.saṅga.vargaḥ, mitra.vyasana.vargaḥ - iti vyasana.ādhikārikam aṣṭamam adhikaraṇam //
KAZ01.1.11a/ śakti.deśa.kāla.bala.abala.jñānam, yātrā.kālāḥ, bala.upādāna.kālāḥ, samnāha.guṇāḥ, pratibala.karma, paścāt kopa.cintā, bāhya.ābhyantara.prakṛti.kopa.pratīkārāḥ -
KAZ01.1.11b/ kṣaya.vyaya.lābha.viparimarśaḥ, bāhya.ābhyantarāś ca^āpadaḥ, duṣya.śatru.samyuktāḥ, artha.anartha.saṃśaya.yuktāḥ, tāsām upāya.vikalpajāḥ siddhayaḥ - ity abhiyāsyat karma navamam adhikaraṇam //
KAZ01.1.12/ skandha.āvāra.niveśaḥ, skandha.āvāra.prayāṇam, bala.vyasana.avaskanda.kāla.rakṣaṇam, kūṭa.yuddha.vikalpāḥ, sva.sainya.utsāhanam, sva.bala.anya.bala.vyāyogaḥ, yuddha.bhūmayaḥ, patty.aśva.ratha.hasti.karmāṇi, pakṣa.kakṣa.urasyānāṃ bala.agrato vyūha.vibhāgaḥ, sāra.phalgu.bala.vibhāgaḥ, patty.aśva.ratha.hasti.yuddhāni,
daṇḍa.bhoga.maṇḍala.asaṃhata.vyūha.vyūhanam, tasya prativyūha.sthāpanaṃ - iti sāṃgrāmikaṃ daśamam adhikaraṇam //
KAZ01.1.13/ bheda.upādānāni, upāṃśu.daṇḍāḥ - iti saṃgha.vṛttam ekādaśam adhikaraṇam //
KAZ01.1.14/ dūta.karma, mantra.yuddham, senā.mukhya.vadhaḥ, maṇḍala.protsāhanam, śastra.agni.rasa.praṇidhayaḥ, vīvadha.āsāra.prasāra.vadhaḥ, yoga.atisaṃdhānam, daṇḍa.atisaṃdhānam, eka.vijayaḥ - ity ābalīyasaṃ dvādaśam adhikaraṇam //
KAZ01.1.15/ upajāpaḥ, yoga.vāmanam, apasarpa.praṇidhiḥ, paryupāsana.karma, avamardaḥ, labdha.praśamanaṃ - iti durga.lambha.upāyas trayodaśam adhikaraṇam //
KAZ01.1.16/ para.bala.ghāta.prayogaḥ, pralambhanam, sva.bala.upaghāta.pratīkāraḥ - ity aupaniṣadikaṃ caturdaśam adhikaraṇam //
KAZ01.1.17/ tantra.yuktayaḥ - iti tantra.yuktiḥ pañcadaśam adhikaraṇam //
KAZ01.1.18/ śāstra.samuddeśaḥ pañcadaśa.adhikaraṇāni sa-aśīti.prakaraṇa.śataṃ sa-pañcāśad.adhyāya.śataṃ ṣaṭ.śloka.sahasrāṇi^iti //
KAZ01.1.19ab/ sukha.grahaṇa.vijñeyaṃ tattva.artha.pada.niścitam /
KAZ01.1.19cd/ kauṭilyena kṛtaṃ śāstraṃ vimukta.grantha.vistaram //E

(Chap.2, ṣection.1: Enumeration of the sciences)
((i) Establishing (the necessity of) philosophy)
KAZ01.2.01/ ānvīkṣikī trayī vārttā daṇḍa.nītiś ca^iti vidyāḥ //
KAZ01.2.02/ trayī vārttā daṇḍa nītiś ca^iti mānavāḥ //
KAZ01.2.03/ trayī viśeṣo hy ānvīkṣikī^iti //
KAZ01.2.04/ vārttā daṇḍa.nītiś ca^iti bārhaspatyāḥ //
KAZ01.2.05/ saṃvaraṇa.mātraṃ hi trayī loka.yātrā.vida iti //
KAZ01.2.06/ daṇḍa.nītir ekā vidyā^ity auśanasāḥ //
KAZ01.2.07/ tasyāṃ hi sarva.vidyā.ārambhāḥ pratibaddhā iti //
KAZ01.2.08/ catasra eva vidyā iti kauṭilyaḥ //
KAZ01.2.09/ tābhir dharma.arthau yad vidyāt tad vidyānāṃ vidyātvam //
KAZ01.2.10/ sāṃkhyaṃ yogo lokāyataṃ ca^ity ānvīkṣikī //
KAZ01.2.11/ dharma.adharmau trayyām artha.anarthau vārttāyāṃ naya.anayau daṇḍa.nītyāṃ bala.abale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane^abhyudaye ca buddhim avasthāpayati prajñā.vākya.kriyā.vaiśāradyaṃ ca karoti //
KAZ01.2.12ab/ pradīpaḥ sarva.vidyānām upāyaḥ sarva.karmaṇām /
KAZ01.2.12cd/ āśrayaḥ sarva.dharmāṇāṃ śaśvad ānvīkṣikī matā //E

(Chap.3, ṣection.1, (ī) Establishing (the necessity of) the Vedic ḷore)
KAZ01.3.01/ sāma.ṛg.yajur.vedās trayas trayī //
KAZ01.3.02/ atharva.veda.itihāsa.vedau ca vedāḥ //
KAZ01.3.03/ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando.vicitir jyotiṣam iti ca^aṅgāni //
KAZ01.3.04/ eṣa trayī.dharmaś caturṇāṃ varṇānām āśramāṇāṃ ca sva.dharma.sthāpanād aupakārikaḥ //
KAZ01.3.05/ svadharmo brāhmaṇasya adhyayanam adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaś ca //
KAZ01.3.06/ kṣatriyasya^adhyayanaṃ yajanaṃ dānaṃ śastra.ājīvo bhūta.rakṣaṇaṃ ca //
KAZ01.3.07/ vaiśyasya^adhyayanaṃ yajanaṃ dānaṃ kṛṣi.pāśupālye vaṇijyā ca //
KAZ01.3.08/ śūdrasya dvijāti.śuśrūṣā vārttā kāru.kuśīlava.karma ca //
KAZ01.3.09/ gṛhasthasya svadharma.ājīvas tulyair asamāna.ṛṣibhir vaivāhyam ṛtu.gāmitvaṃ deva.pitr.atithi.pūjā bhṛtyeṣu tyāgaḥ śeṣa.bhojanaṃ ca //
KAZ01.3.10/ brahma.cāriṇaḥ svādhyāyo agni.kārya.abhiṣekau bhaikṣa.vratitvam ācārye prāṇa.antikī vṛttis tad.abhāve guru.putre sa-brahma.cāriṇi vā //
KAZ01.3.11/ vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭā.ajina.dhāraṇam agni.hotra.abhiṣekau devatā.pitr.atithi.pūjā vanyaś ca^āhāraḥ //
KAZ01.3.12/ parivrājakasya jita.indriyatvam anārambho niṣkiṃcanatvaṃ saṅga.tyāgo bhaikṣavratam anekatra^araṇye ca vāso bāhya.ābhyantaraṃ ca śaucam //
KAZ01.3.13/ sarveṣām ahiṃsā satyaṃ śaucam anasūya ānṛśaṃsyaṃ kṣamā ca //
KAZ01.3.14/ svadharmaḥ svargāya^ānantyāya ca //
KAZ01.3.15/ tasya^atikrame lokaḥ saṃkarād ucchidyeta //
KAZ01.3.16ab/ tasmāt svadharmaṃ bhūtānāṃ rājā na vyabhicārayet /
KAZ01.3.16cd/ svadharmaṃ saṃdadhāno hi pretya ca^iha ca nandati //
KAZ01.3.17ab/ vyavasthita.ārya.maryādaḥ kṛta.varṇa.āśrama.sthitiḥ /
KAZ01.3.17cd/ trayyā^abhirakṣito lokaḥ prasīdati na sīdati //E

((īi) Establishing (the necessity of) Economics, and (iv) the ṣcience of Politics)
KAZ01.4.01/ kṛṣi.pāśupālye vaṇijyā ca vārtā, dhānya.paśu.hiraṇya.kupya.viṣṭi.pradānād aupakārikī //
KAZ01.4.02/ tayā sva.pakṣaṃ para.pakṣaṃ ca vaśī.karoti kośa.daṇḍābhyām //
KAZ01.4.03/ ānvīkṣikī trayī vārttānāṃ yoga.kṣema.sādhano daṇḍaḥ, tasya nītir daṇḍa nītiḥ, alabdha.lābha.arthā labdha.parirakṣaṇī rakṣita.vivardhanī vṛddhasya tīrthe pratipādanī ca //
KAZ01.4.04/ tasyām āyattā loka.yātrā //
KAZ01.4.05/ "tasmāl loka.yātrā.arthī nityam udyata.daṇḍaḥ syāt //
KAZ01.4.06/ na hy evaṃvidhaṃ vaśa.upanayanam asti bhūtānāṃ yathā daṇḍaḥ /" ity ācāryāḥ //
KAZ01.4.07/ na^iti kauṭilyaḥ //
KAZ01.4.08/ tīkṣṇa.daṇḍo hi bhūtānām udvejanīyo bhavati //
KAZ01.4.09/ mṛdu.daṇḍaḥ paribhūyate //
KAZ01.4.10/ yathā.arha.daṇḍaḥ pūjyate //
KAZ01.4.11/ suvijñāta.praṇīto hi daṇḍaḥ prajā dharma.artha.kāmair yojayati //
KAZ01.4.12/ duṣpraṇītaḥ kāma.krodhābhyām avajñānād vā vānaprastha.parivrājakān api kopayati, kiṃ.aṅga punar gṛhasthān //
KAZ01.4.13/ apraṇītas tu mātsya.nyāyam udbhāvayati //
KAZ01.4.14/ balīyān abalaṃ hi grasate daṇḍa.dhara.abhāve //
KAZ01.4.15/ sa tena guptaḥ prabhavati iti //
KAZ01.4.16ab/ catur.varṇa.āśramo loko rājñā daṇḍena pālitaḥ /
KAZ01.4.16cd/ svadharma.karma.abhirato vartate sveṣu vartmasu //E

(ṣection.2: Association with elders)
KAZ01.5.01/ tasmād daṇḍa.mūlās tisro vidyāḥ //
KAZ01.5.02/ vinaya.mūlo daṇḍaḥ prāṇabhṛtāṃ yoga.kṣema.āvahaḥ //
KAZ01.5.03/ kṛtakaḥ svābhāvikaś ca vinayaḥ //
KAZ01.5.04/ kriyā hi dravyaṃ vinayati na^adravyam //
KAZ01.5.05/ śuśrūṣā śravaṇa.grahaṇa.dhāraṇa.vijñāna.ūha.apoha.tattva.abhiniviṣṭa.buddhiṃ vidyā vinayati na^itaram //
KAZ01.5.06/ vidyānāṃ tu yathāsvam ācārya.prāmāṇyād vinayo niyamaś ca //
KAZ01.5.07/ vṛtta.caula.karmā lipiṃ saṃkhyānaṃ ca^upayuñjīta //
KAZ01.5.08/ vṛtta.upanayanas trayīm ānvīkṣikīṃ ca śiṣṭebhyo vārttām adhyakṣebhyo daṇḍa.nītiṃ vaktṛ.prayoktṛbhyaḥ //
KAZ01.5.09/ brahmacaryaṃ ca ṣoḍaśād varṣāt //
KAZ01.5.10/ ato go.dānaṃ dāra.karma ca^asya //
KAZ01.5.11/ nityaś ca vidyā.vṛddha.samyogo vinaya.vṛddhy.artham, tan.mūlatvād vinayasya //
KAZ01.5.12/ pūrvam ahar.bhāgaṃ hasty.aśva.ratha.praharaṇa.vidyāsu vinayaṃ gacchet /
KAZ01.5.13/ paścimam itihāsa.śravaṇe //
KAZ01.5.14/ purāṇam itivṛttam ākhyāyika.udāharaṇaṃ dharma.śāstram artha.śāstraṃ ca^iti^itihāsaḥ //
KAZ01.5.15/ śeṣam ahorātra.bhāgam apūrva.grahaṇaṃ gṛhīta.paricayaṃ ca kuryāt, agṛhītānām ābhīkṣṇya.śravaṇaṃ ca //
KAZ01.5.16/ śrutādd hi prajñā^upajāyate prajñāyā yogo yogād ātmavattā^iti vidyānāṃ sāmarthyam //
KAZ01.5.17ab/ vidyā.vinīto rājā hi prajānāṃ vinaye rataḥ /
KAZ01.5.17cd/ ananyāṃ pṛthivīṃ bhuṅkte sarva.bhūta.hite rataḥ //E

(ṣection.3: Control over the senses, (i) Casting out the group of six enemies)
KAZ01.6.01/ vidyā vinaya.hetur indriya.jayaḥ kāma.krodha.lobha.māna.mada.harṣa.tyāgāt kāryaḥ //
KAZ01.6.02/ karṇa.tvag.akṣi.jihvā.ghrāṇa.indriyāṇāṃ śabda.sparśa.rūpa.rasa.gandheṣv avipratipattir indriya.jayaḥ, śāstra.anuṣṭhānaṃ vā //
KAZ01.6.03/ kṛtsnaṃ hi śāstram idam indriya.jayaḥ //
KAZ01.6.04/ tad viruddha.vṛttir avaśya.indriyaś cāturanto api rājā sadyo vinaśyati //
KAZ01.6.05/ yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇa.kanyām abhimanyamānaḥ sa-bandhu.rāṣṭro vinanāśa, karālaś ca vaidehaḥ //
KAZ01.6.06/ kopāj janamejayo brāhmaṇeṣu vikrāntaḥ, tāla.jaṅghaś ca bhṛguṣu //
KAZ01.6.07/ lobhād ailaś cāturvarṇyam atyāhārayamāṇaḥ, sauvīraś ca^ajabinduḥ /
KAZ01.6.08/ mānād rāvaṇaḥ para.dārān aprayacchan, duryodhano rājyād aṃśaṃ ca //
KAZ01.6.09/ madād dambhodbhavo bhūta.avamānī, haihayaś ca^arjunaḥ //
KAZ01.6.10/ harṣād vātāpir agastyam atyāsādayan, vṛṣṇi.saṃghaś ca dvaipāyanam iti //
KAZ01.6.11ab/ ete ca^anye ca bahavaḥ śatru.ṣaḍ.vargam āśritāḥ /
KAZ01.6.11cd/ sa-bandhu.rāṣṭrā rājāno vineśur ajita.indriyāḥ //
KAZ01.6.12ab/ śatru.ṣaḍ.vargam utsṛjya jāmadagnyo jita.indriyaḥ /
KAZ01.6.12cd/ ambarīṣaś ca nābhāgo bubhujāte ciraṃ mahīm //E

((ī) ṭhe life of a sage-like king)
KAZ01.7.01/ tasmād ari.ṣaḍ.varga.tyāgena^indriya.jayaṃ kurvīta, vṛddha.samyogena prajñām, cāreṇa cakṣuḥ, utthānena yoga.kṣema.sādhanam, kārya.anuśāsanena svadharma.sthāpanam, vinayaṃ vidyā.upadeśena, loka.priyatvam artha.samyogena vṛttim //
KAZ01.7.02/ evaṃ vaśya.indriyaḥ para.strī.dravya.hiṃsāś ca varjayet, svapnaṃ laulyam anṛtam uddhata.veṣatvam anarthya.samyogam adharma.samyuktam anartha.samyuktaṃ ca vyavahāram //
KAZ01.7.03/ dharma.artha.avirodhena kāmaṃ seveta, na nihsukhaḥ syāt //
KAZ01.7.04/ samaṃ vā trivargam anyonya.anubaddham //
KAZ01.7.05/ eko hy atyāsevito dharma.artha.kāmānām ātmānam itarau ca pīḍayati //
KAZ01.7.06/ artha^eva pradhāna^iti kauṭilyaḥ //
KAZ01.7.07/ artha.mūlau hi dharma.kāmāv iti //
KAZ01.7.08/ maryādāṃ sthāpayed ācāryān amātyān vā, ya^enam apāya sthānebhyo vārayeyuḥ, chāyā.nālikā.pratodena vā rahasi pramādyantam abhitudeyuḥ //
KAZ01.7.09ab/ sahāya.sādhyaṃ rājatvaṃ cakram ekaṃ na vartate /
KAZ01.7.09cd/ kurvīta sacivāṃs tasmāt teṣāṃ ca śṛṇuyān matam //E

(Appointment of ministers)
KAZ01.8.01/ "saha.adhyāyino amātyān kurvīta, dṛṣṭa.śauca.sāmarthyatvāt" iti bhāradvājaḥ //
KAZ01.8.02/ "te hy asya viśvāsyā bhavanti" iti //
KAZ01.8.03/ na^iti viśāla.akṣaḥ //
KAZ01.8.04/ "saha.krīḍitatvāt paribhavanty enam //
KAZ01.8.05/ ye hy asya guhya.sadharmāṇas tān amātyān kurvīta, samāna.śīla.vyasanatvāt //
KAZ01.8.06/ te hy asya marmajña.bhayān na^aparādhyanti" iti //
KAZ01.8.07/ "sādhāraṇa^eṣa doṣaḥ" iti pārāśarāḥ //
KAZ01.8.08/ "teṣām api marmajña.bhayāt kṛta.akṛtāny anuvarteta //
KAZ01.8.09ab/ yāvadbhyo guhyam ācaṣṭe janebhyaḥ puruṣa.adhipaḥ /
KAZ01.8.09cd/ avaśaḥ karmaṇā tena vaśyo bhavati tāvatām //
KAZ01.8.10/ ya^enam āpatsu prāṇa.ābādha.yuktāsv anugṛhṇīyus tān amātyān kurvīta, dṛṣṭa.anurāgatvāt" iti //
KAZ01.8.11/ na^iti piśunaḥ //
KAZ01.8.12/ "bhaktir eṣā na buddhi.guṇaḥ //
KAZ01.8.13/ saṃkhyāta.artheṣu karmasu niyuktā ye yathā.ādiṣṭam arthaṃ saviśeṣaṃ vā kuryus tān amātyān kurvīta, dṛṣṭa.guṇatvāt" iti //
KAZ01.8.14/ na^iti kauṇapadantaḥ //
KAZ01.8.15/ "anyair amātya.guṇair ayuktā hy ete //
KAZ01.8.16/ pitṛ.paitāmahān amātyān kurvīta, dṛṣṭa.avadānatvāt //
KAZ01.8.17/ te hy enam apacarantam api na tyajanti, sagandhatvāt //
KAZ01.8.18/ amānuṣeṣv api ca^etad dṛśyate //
KAZ01.8.19/ gāvo hy asagandhaṃ go.gaṇam atikramya sagandheṣv eva^avatiṣṭhante" iti //
KAZ01.8.20/ na^iti vātavyādhiḥ //
KAZ01.8.21/ "te hy asya sarvam avagṛhya svāmivat pracaranti //
KAZ01.8.22/ tasmān nītivido navān amātyān kurvīta //
KAZ01.8.23/ navās tu yama.sthāne daṇḍa.dharaṃ manyamānā na^aparādhyanti" iti //
KAZ01.8.24/ na^iti bāhu.dantī putraḥ //
KAZ01.8.25/ "śāstravid adṛṣṭa.karmā karmasu viṣādaṃ gacchet //
KAZ01.8.26/ tasmād abhijana.prajñā.śauca.śaurya.anurāga.yuktān amātyān kurvīta, guṇa.prādhānyāt" iti //
KAZ01.8.27/ sarvam upapannam iti kauṭilyaḥ //
KAZ01.8.28/ kārya.sāmarthyādd hi puruṣa.sāmarthyaṃ kalpyate //
KAZ01.8.29ab/ sāmarthyaś ca -- vibhajya^amātya.vibhavaṃ deśa.kālau ca karma ca /
KAZ01.8.29cd/ amātyāḥ sarva eva^ete kāryāḥ syur na tu mantriṇaḥ //E

(Appointment of counsellors and chaplain)
KAZ01.9.01/ jānapado abhijātaḥ svavagrahaḥ kṛta.śilpaś cakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāha.prabhāva.yuktaḥ kleśa.sahaḥ śucir maitro dṛḍha.bhaktiḥ śīla.bala.ārogya.sattva.yuktaḥ stambha.cāpala.hīnaḥ sampriyo vairāṇām akartā^ity amātya.sampat //
KAZ01.9.02/ ataḥ pāda.argha.guṇa.hīnau madhyama.avarau //
KAZ01.9.03/ teṣāṃ janapad.abhijanam avagrahaṃ ca^āptataḥ parīkṣeta, samāna.vidyebhyaḥ śilpaṃ śāstra.cakṣuṣmattāṃ ca, karma.ārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca, kathā.yogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca, saṃvāsibhyaḥ śīla.bala.ārogya.sattva.yogam astambham acāpalaṃ ca, pratyakṣataḥ sampriyatvam avairatvaṃ ca //
KAZ01.9.04/ pratyakṣa.parokṣa.anumeyā hi rāja.vṛttiḥ //
KAZ01.9.05/ svayaṃ drṣṭaṃ pratyakṣam //
KAZ01.9.06/ para.upadiṣṭaṃ parokṣam //
KAZ01.9.07/ karmasu kṛtena^akṛta.avekṣaṇam anumeyam //
KAZ01.9.08/ yaugapadyāt tu karmaṇām anekatvād anekasthatvāc ca deśa.kāla.atyayo mā bhūd iti parokṣam amātyaiḥ kārayet // ity amātya.karma /
KAZ01.9.09/ purohitam udita.udita.kula.śīlaṃ sa-aṅge vede daive nimitte daṇḍa.nītyāṃ ca^abhivinītam āpadāṃ daiva.mānuṣīṇām atharvabhir upāyaiś ca pratikartāraṃ kurvīta //
KAZ01.9.10/ tam ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminam iva ca^anuvarteta //
KAZ01.9.11ab/ brāhmaṇena^edhitaṃ kṣatraṃ mantri.mantra.abhimantritam /
KAZ01.9.11cd/ jayaty ajitam atyantaṃ śāstra.anugama.śastritam //E

(Ascertainment of the integrity or the absence of integrity of minister by means of secret tests)
KAZ01.10.01/ mantri.purohita.sakhaḥ sāmānyeṣv adhikaraṇeṣu sthāpayitvā^amātyān upadhābhiḥ śodhayet //
KAZ01.10.02/ purohitam ayājya.yājana.adhyāpane niyuktam amṛṣyamāṇaṃ rājā^avakṣipet //
KAZ01.10.03/ sa sattribhiḥ śapatha.pūrvam ekaikam amātyam upajāpayet - "adhārmiko ayaṃ rājā, sādhu dhārmikam anyam asya tat.kulīnam aparuddhaṃ kulyam eka.pragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ, sarveṣām etad rocate, kathaṃ vā tava" iti //
KAZ01.10.04/ pratyākhyāne śuciḥ / iti dharma.upadhā //
KAZ01.10.05/ senā.patir asat.pragraheṇa^avakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyena^arthena rāja.vināśāya, "sarveṣām etad rocate, kathaṃ vā tava" iti //
KAZ01.10.06/ pratyākhyāne śuciḥ / ity artha.upadhā //
KAZ01.10.07/ parivrājikā labdha.viśvāsā^antaḥpure kṛta.satkārā mahā.mātram ekaikam upajapet - "rāja.mahiṣī tvāṃ kāmayate kṛta.samāgama.upāyā, mahān arthaś ca te bhaviṣyati" iti //
KAZ01.10.08/ pratyākhyāne śuciḥ / iti kāma.upadhā //
KAZ01.10.09/ prahavaṇa.nimittam eko amātyaḥ sarvān amātyān āvāhayet //
KAZ01.10.10/ tena^udvegena rājā tān avarundhyāt //
KAZ01.10.11/ kāpaṭikaś ca^atra pūrva.avaruddhas teṣām artha.māna.avakṣiptam ekaikam amātyam upajapet - "asat pravṛtto ayaṃ rājā, sādhv enaṃ hatvā^anyaṃ pratipādayāmaḥ, sarveṣām etad rocate, kathaṃ vā tava" iti //
KAZ01.10.12/ pratyākhyāne śuciḥ / iti bhaya.upadhā //
KAZ01.10.13/ tatra dharma.upadhā.śuddhān dharma.sthīya.kaṇṭaka.śodhaneṣu karmasu sthāpayet, artha.upadhā.śuddhān samāhartṛ.samnidhātṛ.nicaya.karmasu, kāma.upadhā śuddhān bāhya.ābhyantara.vihāra.rakṣāsu, bhaya.upadhā.śuddhān āsanna.kāryeṣu rājñaḥ //
KAZ01.10.14/ sarva.upadhā.śuddhān mantriṇaḥ kuryāt //
KAZ01.10.15/ sarvatra^aśucīn khani.dravya.hasti.vana.karma.anteṣu upayojayet //
KAZ01.10.16ab/ trivarga.bhaya.saṃśuddhān amātyān sveṣu karmasu /
KAZ01.10.16cd/ adhikuryād yathā śaucam ity ācāryā vyavasthitāḥ //
KAZ01.10.17ab/ na tv eva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ /
KAZ01.10.17cd/ śauca.hetor amātyānām etat kauṭilya.darśanam //
KAZ01.10.18ab/ na dūṣaṇam aduṣṭasya viṣeṇa^iva^ambhasaś caret /
KAZ01.10.18cd/ kadācidd hi praduṣṭasya na^adhigamyeta bheṣajam //
KAZ01.10.19ab/ kṛtā ca kaluṣā.buddhir upadhābhiś caturvidhā /
KAZ01.10.19cd/ na^agatvā^antaṃ nivarteta sthitā sattvavatāṃ dhṛtau //
KAZ01.10.20ab/ tasmād bāhyam adhiṣṭhānaṃ kṛtvā kārye caturvidhe /
KAZ01.10.20cd/ śauca.aśaucam amātyānāṃ rājā mārgeta sattribhiḥ //E

(Appointment of persons in secret service)
KAZ01.11.01/ upadhābhiḥ śuddha.amātya.vargo gūḍha.puruṣān utpādayet kāpaṭika.udāsthita.gṛha.patika.vaidehaka.tāpasa.vyañjanān sattri.tīṣkṇa.rasada.bhikṣukīś ca //
KAZ01.11.02/ para.marmajñaḥ pragalbhaś chātraḥ kāpaṭikaḥ //
KAZ01.11.03/ tam artha.mānābhyāṃ protsāhya mantrī brūyāt - "rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa" iti //
KAZ01.11.04/ pravrajyā pratyavasitaḥ prajñā.śauca.yukta udāsthitaḥ //
KAZ01.11.05/ sa vārttā.karma.pradiṣṭāyāṃ bhūmau prabhūta.hiraṇya.antevāsī karma kārayet //
KAZ01.11.06/ karma.phalāc ca sarva.pravrajitānāṃ grāsa.ācchādana.āvasathān pratividadhyāt //
KAZ01.11.07/ vṛtti.kāmāṃś ca^upajapet - "etena^eva veṣeṇa rāja.arthaś caritavyo bhakta.vetana.kāle ca^upasthātavyam" iti //
KAZ01.11.08/ sarva.pravrajitāś ca svaṃ svaṃ vargam evam upajapeyuḥ //
KAZ01.11.09/ karṣako vṛtti.kṣīṇaḥ prajñā.śauca.yukto gṛha.patika.vyañjanaḥ //
KAZ01.11.10/ sa kṛṣi.karma.pradiṣṭāyāṃ bhūmau - iti samānaṃ pūrveṇa //
KAZ01.11.11/ vāṇijako vṛtti.kṣīṇaḥ prajñā.śauca.yukto vaidehaka.vyañjanaḥ //
KAZ01.11.12/ sa vaṇik.karma.pradiṣṭāyāṃ bhūmau - iti samānaṃ pūrveṇa //
KAZ01.11.13/ muṇḍo jaṭilo vā vṛtti.kāmas tāpasa.vyañjanaḥ //
KAZ01.11.14/ sa nagara.abhyāśe prabhūta.muṇḍa.jaṭila.antevāsī śākaṃ yava.muṣṭiṃ vā māsa.dvimāsa.antaraṃ prakāśam aśnīyāt, gūḍham iṣṭam āhāram //
KAZ01.11.15/ vaidehaka.antevāsinaś ca^enaṃ samiddha.yogair arcayeyuḥ //
KAZ01.11.16/ śiṣyāś ca^asya^āvedayeyuḥ - "asau siddhaḥ sāmedhikaḥ" iti //
KAZ01.11.17/ samedha.āśāstibhiś ca^abhigatānām aṅga.vidyayā śiṣya.saṃjñābhiś ca karmāṇy abhijane avasitāny ādiśet - alpa.lābham agni.dāhaṃ cora.bhayaṃ dūṣya.vadhaṃ tuṣṭi.dānaṃ videśa.pravṛtti.jñānam, "idam adya śvo vā bhaviṣyati, idaṃ vā rājā kariṣyati" iti //
KAZ01.11.18/ tad asya gūḍhāḥ sattriṇaś ca sampādayeyuḥ //
KAZ01.11.19/ sattva.prajñā.vākya.śakti.sampannānāṃ rāja.bhāgyam anuvyāharet, mantri.samyogaṃ ca brūyāt //
KAZ01.11.20/ mantrī ca^eṣāṃ vṛtti.karmabhyāṃ viyateta //
KAZ01.11.21/ ye ca kāraṇād abhikruddhās tān artha.mānābhyāṃ śamayet, akāraṇa.kruddhāṃs tūṣṇīṃ daṇḍena, rāja.dviṣṭa.kāriṇaś ca //
KAZ01.11.22ab/ pūjitāś ca^artha.mānābhyāṃ rājñā rāja.upajīvinām /
KAZ01.11.22cd/ jānīyuḥ śaucam ity etāḥ pañca.saṃsthāḥ prakīrtitāḥ //E

(Appointment of roving spies^ ṛules for secret servants)
KAZ01.12.01/ ye ca^apy asmabandhino avaśya.bhartavyās te lakṣaṇam aṅga.vidyāṃ jambhaka.vidyāṃ māyā.gatam āśrama.dharmaṃ nimittam antara.cakram ity adhīyānāḥ sattriṇaḥ, saṃsarga.vidyāṃ ca //
KAZ01.12.02/ ye janapade śūrās tyakta.ātmāno hastinaṃ vyālaṃ vā dravya.hetoḥ pratiyodhayeyus te tīkṣṇāḥ //
KAZ01.12.03/ ye bandhuṣu nihsnehāḥ krūrā alasāś ca te rasadāḥ //
KAZ01.12.04/ parivrājikā vṛtti.kāmā daridrā vidhavā pragalbhā brāhmaṇy antaḥpure kṛta.satkārā mahā.mātra.kulāny abhigacchet //
KAZ01.12.05/ etayā muṇḍā vṛṣalyo vyākhyātāḥ // iti saṃcārāḥ /
KAZ01.12.06/ tān rājā sva.viṣaye mantri.purohita.senā.pati.yuva.rāja.dauvārika.antarvaṃśika.praśāstṛ.samāhartṛ.samnidhātṛ.pradeṣṭṛ.nāyaka.paura.vyāvahārika.kārmāntika.mantri.pariṣad.adhyakṣa.daṇḍa.durga.antapāla.āṭavikeṣu śraddheya.deśa.veṣa.śilpa.bhāṣā.abhijana.apadeśān bhaktitaḥ sāmarthya.yogāc ca^apasarpayet //
KAZ01.12.07/ teṣāṃ bāhyaṃ cāraṃ chatra.bhṛṅgāra.vyajana.pāduka.āsana.yāna.vāhana.upagrāhiṇas tīkṣṇā vidyuḥ //
KAZ01.12.08/ taṃ sattriṇaḥ saṃsthāsv arpayeyuḥ //
KAZ01.12.09/ sūda.ārālika.snāpaka.saṃvāhaka.āstaraka.kalpaka.prasādhaka.udaka.paricārakā rasadāḥ kubja.vāmana.kirāta.mūka.badhira.jaḍa.andhac.chadmāno naṭa.nartaka.gāyana.vādaka.vāg.jīvana.kuśīlavāḥ striyaś ca^ābhyantaraṃ cāraṃ vidyuḥ //
KAZ01.12.10/ taṃ bhikṣkyaḥ saṃsthāsv aprayeyuḥ //
KAZ01.12.11/ saṃsthānām antevāsinaḥ saṃjñā.lipibhiś cāra.saṃcāraṃ kuryuḥ //
KAZ01.12.12/ na ca^anyonyaṃ saṃsthās te vā vidyuḥ //
KAZ01.12.13/ bhikṣukī.pratiṣedhe dvāhstha.paramparā mātā.pitṛ.vyañjanāḥ śilpa.kārikāḥ kuśīlavā dāsyo vā gīta.pāṭhya.vādya.bhāṇḍa.gūḍha.lekhya.saṃjñābhir vā cāraṃ nirhareyuḥ.//
KAZ01.12.14/ dīrgha.roga.unmāda.agni.rasa.visargeṇa vā gūḍha.nirgamanam //
KAZ01.12.15/ trayāṇām eka.vākye sampratyayaḥ //
KAZ01.12.16/ teṣām abhīkṣṇa.vinipāte tūṣṇīṃ.daṇḍaḥ pratiṣedhaḥ //
KAZ01.12.17/ kaṇṭaka.śodhana.uktāś ca^apasarpāḥ pareṣu kṛta.vetanā vaseyur asampātinaś cāra.artham //
KAZ01.12.18/ ta ubhaya.vetanāḥ //
KAZ01.12.19ab/ gṛhīta.putra.dārāṃś ca kuryād ubhaya.vetanān /
KAZ01.12.19cd/ tāṃś ca^ari.prahitān vidyāt teṣāṃ śaucaṃ ca tadvidhaiḥ //
KAZ01.12.20ab/ evaṃ śatrau ca mitre ca madhyame ca^āvapec carān /
KAZ01.12.20cd/ udāsīne ca teṣāṃ ca tīrtheṣv aṣṭādaśasv api //
KAZ01.12.21ab/ antar.gṛha.carās teṣāṃ kubja.vāmana.paṇḍakāḥ /
KAZ01.12.21cd/ śilpavatyaḥ striyo mūkāś citrāś ca mleccha.jātayaḥ //
KAZ01.12.22ab/ durgeṣu vaṇijaḥ saṃsthā durga.ante siddha.tāpasāḥ /
KAZ01.12.22cd/ karṣaka.udāsthitā rāṣṭre rāṣṭra.ante vraja.vāsinaḥ //
KAZ01.12.23ab/ vane vana.carāḥ kāryāḥ śramaṇa.āṭavika.ādayaḥ /
KAZ01.12.23cd/ para.pravṛtti.jñāna.arthāḥ śīghrāś.cāra.paramparāḥ //
KAZ01.12.24ab/ parasya ca^ete boddhavyās tādṛśair eva tādṛśāḥ /
KAZ01.12.24cd/ cāra.saṃcāriṇaḥ saṃsthā gūḍhāś ca^agūḍha.saṃjñitāḥ //
KAZ01.12.25ab/ akṛtyān kṛtya.pakṣīyair darśitān kārya.hetubhiḥ /
KAZ01.12.25cd/ para.apasarpa.jñāna.arthaṃ mukhyān anteṣu vāsayet //E

(Keeping a watch over the seducible and non-seducible parties in one's own territory)

KAZ01.13.01/ kṛta.mahā.mātra.apasarpaḥ paura.jānapadān apasarpayet //
KAZ01.13.02/ sattriṇo dvandvinas tīrtha.sabhā.pūga.jana.samavāyeṣu vivādaṃ kuryuḥ //
KAZ01.13.03/ "sarva.guṇa.sampannaś ca^ayaṃ rājā śrūyate, na ca^asya kaścid guṇo dṛśyate yaḥ paura.jānapadān daṇḍa.karābhyāṃ pīḍayati" iti //
KAZ01.13.04/ tatra ye^anupraśaṃseyus tān itaras taṃ ca pratiṣedhayet //
KAZ01.13.05/ "mātsya.nyāya.abhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire //
KAZ01.13.06/ dhānya.ṣaḍ.bhāgaṃ paṇya.daśa.bhāgaṃ hiraṇyaṃ ca^asya bhāga.dheyaṃ prakalpayām-āsuḥ //
KAZ01.13.07/ tena bhṛtā rājānaḥ prajānāṃ yoga.kṣema.āvahāḥ //
KAZ01.13.08/ teṣāṃ kilbiṣam adaṇḍa.karā haranty ayoga.kṣema.āvahāś ca prajānām //
KAZ01.13.09/ tasmād uñcha.ṣaḍ.bhāgam āraṇyakā^api nirvapanti - "tasya^etad bhāga.dheyaṃ yo^asmān gopāyati" iti //
KAZ01.13.10/ indra.yama.sthānam etad rājānaḥ pratyakṣa.heḍa.prasādāḥ //
KAZ01.13.11/ tān avamanyamānān daivo^api daṇḍaḥ spṛśati //
KAZ01.13.12/ tasmād rājāno na^avamantavyāḥ //
KAZ01.13.13/ ity evaṃ kṣudrakān pratiṣedhayet //
KAZ01.13.14/ kiṃ.vadantīṃ ca vidyuḥ //
KAZ01.13.15/ ye ca^asya dhānya.paśu.hiraṇyāny ājīvanti, tair upakurvanti vyasane^abhyudaye vā, kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti, amitram āṭavikaṃ vā pratiṣedhayanti, teṣāṃ muṇḍa.jaṭila.vyañjanās tuṣṭa.atuṣṭatvaṃ vidyuḥ //
KAZ01.13.16/ tuṣṭān bhūyo^artha.mānābhyāṃ pūjayet //
KAZ01.13.17/ atuṣṭāṃs tuṣṭi.hetos tyāgena sāmnā ca prasādayet //
KAZ01.13.18/ parasparād vā bhedayed enān, sāmanta.āṭavika.tat.kulīna.aparuddhebhyaś ca //
KAZ01.13.19/ tathā^apy atuṣyato daṇḍa.kara.sādhana.adhikāreṇa janapada.vidveṣaṃ grāhayet //
KAZ01.13.20/ viviṣṭān upāṃśu.daṇḍena janapada.kopena vā sādhayet //
KAZ01.13.21/ gupta.putra.dārān ākara.karma.anteṣu vā vāsayet pareṣām āspada.bhayāt //
KAZ01.13.22/ kruddha.lubdha.bhīta.māninas tu pareṣāṃ kṛtyāḥ //
KAZ01.13.23/ teṣāṃ kārtāntika.naimittika.mauhūrtika.vyañjanāḥ paraspara.abhisambandham amitra.āṭavika.sambandhaṃ vā vidyuḥ //
KAZ01.13.24/ tuṣṭān artha.mānābhyāṃ pūjayet /
KAZ01.13.25/ atuṣṭān sāma.dāna.bheda.daṇḍaiḥ sādhayet //
KAZ01.13.26ab/ evaṃ sva.viṣaye kṛtyān akṛtyāṃś ca vicakṣaṇaḥ /
KAZ01.13.26cd/ para.upajāpāt samrakṣet pradhānān kṣudrakān api //E

(Winning over the seducible and non-seducible parties in the enemy"s territory)

KAZ01.14.01/ kṛtya.akṛtya.pakṣa.upagrahaḥ sva.viṣaye vyākhyātaḥ, para.viṣaye vācyaḥ //
KAZ01.14.02/ saṃśrutya^arthān vipralabdhaḥ, tulya.kāriṇoḥ śilpe vā^upakāre vā vimānitaḥ, vallabha.avaruddhaḥ, samāhūya parājitaḥ, pravāsa.upataptaḥ, kṛtvā vyayam alabdha.kāryaḥ, svadharmād dāyādyād vā^uparuddhaḥ, māna.adhikārābhyāṃ bhraṣṭaḥ, kulyair antarhitaḥ, prasabha.abhimṛṣṭa.strīkaḥ, kāra.abhinyastaḥ, para.ukta.daṇḍitaḥ, mithyā.ācāra.vāritaḥ, sarva.svam
āhāritaḥ, bandhana.parikliṣṭaḥ, pravāsita.bandhuḥ - iti kruddha.vargaḥ //
KAZ01.14.03/ svayam upahataḥ, viprakṛtaḥ, pāpa.karma.abhikhyātaḥ, tulya.doṣa.daṇḍena^udvignaḥ, paryātta.bhūmiḥ, daṇḍena^upanataḥ, sarva.adhikaraṇasthaḥ, sahasā.upacita.arthaḥ, tat.kulīna.upāśaṃsuḥ, pradviṣṭo rājñā, rāja.dveṣī ca - iti bhīta.vargaḥ //
KAZ01.14.04/ parikṣīṇaḥ, anya.ātta.svaḥ, kadaryaḥ, vyasanī, atyāhita.vyavahāraś ca - iti lubdha.vargaḥ //
KAZ01.14.05/ ātma.sambhāvitaḥ, māna.kāmaḥ, śatru.pūjā.amarṣitaḥ, nīcair upahitaḥ, tīkṣṇaḥ, sāhasikaḥ, bhogena^asaṃtuṣṭaḥ - iti māni.vargaḥ //
KAZ01.14.06/ teṣāṃ muṇḍa.jaṭila.vyañjanair yo yad.bhaktiḥ kṛtya.pakṣīyas taṃ tena^upajāpayet //
KAZ01.14.07/ "yathā mada.andho hastī mattena^adhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti, evam ayam aśāstra.cakṣur andho rājā paura.jānapada.vadhāya^abhyutthitaḥ, śakyam asya pratihasti.protsāhanena^apakartum, amarṣaḥ kriyatām" iti kruddha.vargam upajāpayet //
KAZ01.14.08/ "yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati, evam ayaṃ rājā jāta.doṣa.āśaṅkas tvayi purā krodha.viṣam utsṛjati, anyatra gamyatām" iti bhīta.vargaṃ.upajāpayet //
KAZ01.14.09/ "yathā śva.gaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ, evam ayaṃ rājā sattva.prajñā.vākya.śakti.hīnebhyo duhyate na^ātma.guṇa.sampannebhyaḥ, asau rājā puruṣa.viśeṣajñaḥ, tatra gamyatām" iti lubdha.vargaṃ.upajāpayet //
KAZ01.14.10/ "yathā caṇḍāla.uda.pānaś caṇḍālānām eva^upabhogyo na^anyeṣām, evam ayaṃ rājā nīco nīcānām eva^upabhogyo na tvadvidhānām āryāṇām, asau rājā puruṣa.viśeṣajñaḥ, tatra gamyatām" iti māni.vargam upajāpayet //
KAZ01.14.11ab/ tathā^iti pratipannāṃs tān saṃhitān paṇa.karmaṇā /
KAZ01.14.11cd/ yojayeta yathā.śakti sa-apasarpān sva.karmasu //
KAZ01.14.12ab/ labheta sāma.dānābhyāṃ kṛtyāṃś ca para.bhūmiṣu /
KAZ01.14.12cd/ akṛtyān bheda.daṇḍābhyāṃ para.doṣāṃś ca darśayan //E

(ṭhe topic of counsel)
KAZ01.15.01/ kṛta.sva.pakṣa.para.pakṣa.upagrahaḥ kārya.ārambhāṃś cintayet //
KAZ01.15.02/ mantra.pūrvāḥ sarva.ārambhāḥ //
KAZ01.15.03/ tad.uddeśaḥ saṃvṛtaḥ kathānām anihśrāvī pakṣibhir apy anālokyaḥ syāt /
KAZ01.15.04/ śrūyate hi śuka.sārikābhir mantro bhinnaḥ, śvabhir apy anyaiś ca tiryag.yonibhir iti //
KAZ01.15.05/ tasmān mantra.uddeśam anāyukto na^upagacchet //
KAZ01.15.06/ ucchidyeta mantra.bhedī //
KAZ01.15.07/ mantra.bhedo hi dūta.amātya.svāminām iṅgita.ākārābhyām //
KAZ01.15.08/ iṅgitam anyathā.vṛttiḥ //
KAZ01.15.09/ ākṛti.grahaṇam ākāraḥ //
KAZ01.15.10/ tasya saṃvaraṇam āyukta.puruṣa.rakṣaṇam ā.kārya.kālād iti //
KAZ01.15.11/ teṣāṃ hi pramāda.mada.supta.pralāpāḥ, kāma.ādir utsekaḥ, pracchanno^avamato vā mantraṃ bhinatti //
KAZ01.15.12/ tasmād ādrakṣen mantram //
KAZ01.15.13/ "mantra.bhedo hy ayoga.kṣema.karo rājñas tad.āyukta.puruṣāṇāṃ ca //
KAZ01.15.14/ tasmād guhyam eko mantrayeta" iti bhāradvājaḥ //
KAZ01.15.15/ "mantriṇām api hi mantriṇo bhavanti, teṣām apy anye //
KAZ01.15.16/ sā^eṣā mantri.paramparā mantraṃ bhinatti //
KAZ01.15.17ab/ "tasmān na^asya pare vidyuḥ karma kiṃcic cikīrṣitam /
KAZ01.15.17cd/ ārabdhāras tu jānīyur ārabdhaṃ kṛtam eva vā //
KAZ01.15.18/ "na^ekasya mantra.siddhir asti" iti viśāla.akṣaḥ //
KAZ01.15.19/ "pratyakṣa.parokṣa.anumeyā hi rāja.vṛttiḥ //
KAZ01.15.20/ anupalabdhasya jñānam upalabdhasya niścita.bala.ādhānam artha.dvaidhasya saṃśayac.chedanam eka.deśa.dṛṣṭasya śeṣa.upalabdhir iti mantri.sādhyam etat //
KAZ01.15.21/ tasmād buddhi.vṛddhaiḥ sārdham adhyāsīta mantram //
KAZ01.15.22ab/ "na kaṃcid avamanyeta sarvasya śṛṇuyān matam /
KAZ01.15.22cd/ bālasya^apy arthavad.vākyam upayuñjīta paṇḍitaḥ //"
KAZ01.15.23/ "etan mantra.jñānam, na^etan mantra.rakṣaṇam" iti pārāśarāḥ //
KAZ01.15.24/ "yad asya kāryam abhipretaṃ tat.pratirūpakaṃ mantriṇaḥ pṛcchet - "kāryam idam evam āsīt, evaṃ vā yadi bhavet, tat kathaṃ kartavyam" iti //
KAZ01.15.25/ te yathā brūyus tat kuryāt //
KAZ01.15.26/ evaṃ mantra.upalabdhiḥ saṃvṛtiś ca bhavati" iti //
KAZ01.15.27/ na^iti piśunaḥ //
KAZ01.15.28/ "mantriṇo hi vyavahitam arthaṃ vṛttam avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā //
KAZ01.15.29/ sa doṣaḥ //
KAZ01.15.30/ tasmāt karmasu ye yeṣv abhipretās taiḥ saha mantrayeta //
KAZ01.15.31/ tair mantrayamāṇo hi mantra.siddhiṃ guptiṃ ca labhate" iti //
KAZ01.15.32/ na^iti kauṭilyaḥ //
KAZ01.15.33/ anavasthā hy eṣā //
KAZ01.15.34/ mantribhis tribhiś caturbhir vā saha mantrayeta //
KAZ01.15.35/ mantrayamāṇo hy ekena^artha.kṛcchreṣu niścayaṃ na^adhigacchet //
KAZ01.15.36/ ekaś ca mantrī yathā.iṣṭam anavagrahaś carati //
KAZ01.15.37/ dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyām avagṛhyate, vigṛhītābhyāṃ vināśyate //
KAZ01.15.38/ tat triṣu catuṣu vā kṛcchreṇa^upapadyate //
KAZ01.15.39/ mahā.doṣam upapannaṃ tu bhavati //
KAZ01.15.40/ tataḥ pareṣu kṛcchreṇa^artha.niścayo gamyate, mantro vā rakṣyate //
KAZ01.15.41/ deśa.kāla.kārya.vaśena tv ekena saha dvābhyām eko vā yathā.sāmarthyaṃ mantrayeta //(alterṇative views approved)
KAZ01.15.42/ karmaṇām ārambha.upāyaḥ puruṣa.dravya.sampad deśa.kāla.vibhāgo vinipāta.pratīkāraḥ kārya.siddhir iti pañca.aṅgo mantraḥ //
KAZ01.15.43/ tān ekaikaśaḥ pṛcchet samastāṃś ca //
KAZ01.15.44/ hetubhiś ca^eṣāṃ mati.pravivekān vidyāt //
KAZ01.15.45/ avāpta.arthaḥ kālaṃ na^atikrāmayet //
KAZ01.15.46/ na dīrgha.kālaṃ mantrayeta, na teṣāṃ pakṣīyair yeṣām apakuryāt //
KAZ01.15.47/ "mantri.pariṣadaṃ dvādaśa.amātyān kurvīta" iti mānavāḥ //
KAZ01.15.48/ "ṣoḍaśa" iti bārhaspatyāḥ //
KAZ01.15.49/ "viṃśatim" ity auśanasāḥ //
KAZ01.15.50/ yathā.sāmarthyam iti kauṭilyaḥ //
KAZ01.15.51/ te hy asya sva.pakṣaṃ para.pakṣaṃ ca cintayeyuḥ //
KAZ01.15.52/ akṛta.ārambham ārabdha.anuṣṭhānam anuṣṭhita.viśeṣaṃ niyoga.sampadaṃ ca karmaṇāṃ kuryuḥ //
KAZ01.15.53/ āsannaiḥ saha karmāṇi paśyet //
KAZ01.15.54/ anāsannaiḥ saha pattra.sampreṣaṇena mantrayeta //
KAZ01.15.55/ indrasya hi mantri.pariṣad.ṛṣīṇāṃ sahasram //
KAZ01.15.56/ sa tac cakṣuḥ //
KAZ01.15.57/ tasmād imaṃ dvy.akṣaṃ sahasra.akṣam āhuḥ //
KAZ01.15.58/ ātyayike kārye mantriṇo mantri.pariṣadaṃ ca^āhūya brūyāt //
KAZ01.15.59/ tatra yad.bhūyiṣṭhā brūyuḥ kārya.siddhi.karaṃ vā tat kuryāt //
KAZ01.15.60/ kurvataś ca --
KAZ01.15.60ab/ na^asya guhyaṃ pare vidyuś chidraṃ vidyāt parasya ca /
KAZ01.15.60cd/ gūhet kūrma^iva^aṅgāni yat syād vivṛtam ātmanaḥ //
KAZ01.15.61ab/ yathā hy aśrotriyaḥ śrāddhaṃ na satāṃ bhoktum arhati /
KAZ01.15.61cd/ evam aśruta.śāstra.artho na mantraṃ śrotum arhati //E

(ṛules for the envoy)
KAZ01.16.01/ udvṛtta.mantro dūta.praṇidhiḥ //
KAZ01.16.02/ amātya.sampadā^upeto nisṛṣṭa.arthaḥ //
KAZ01.16.03/ pāda.guṇa.hīnaḥ parimita.arthaḥ //
KAZ01.16.04/ ardha.guṇa.hīnaḥ śāsana.haraḥ //
KAZ01.16.05/ suprativihita.yāna.vāhana.puruṣa.parivāpaḥ pratiṣṭheta //
KAZ01.16.06/ śāsanam evaṃ vācyaḥ paraḥ, sa vakṣyaty evam, tasya^idaṃ prativākyam, evam atisaṃdhātavyam, ity adhīyāno gacchet //
KAZ01.16.07/ aṭavy.anta.pāla.pura.rāṣṭra.mukhyaiś ca pratisaṃsargaṃ gacchet //
KAZ01.16.08/ anīka.sthāna.yuddha.pratigraha.apasāra.bhūmīr ātmanaḥ parasya ca^avekṣeta //
KAZ01.16.09/ durga.rāṣṭra.pramāṇaṃ sāra.vṛtti.guptic.chidrāṇi ca^upalabheta //
KAZ01.16.10/ para.adhiṣṭhānam anujñātaḥ praviśet //
KAZ01.16.11/ śāsanaṃ ca yathā.uktaṃ brūyāt, prāṇa.ābādhe^api dṛṣṭe //
KAZ01.16.12/ parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākya.pūjanam iṣṭa.paripraśnaṃ guṇa.kathā.saṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsa.gamanaṃ ca lakṣayet tuṣṭasya, viparītam atuṣṭasya //
KAZ01.16.13/ taṃ brūyāt - "dūta.mukhā hi rājānaḥ, tvaṃ ca^anye ca //
KAZ01.16.14/ tasmād udyateṣv api śastreṣu yathā.uktaṃ vaktāro dūtāḥ //
KAZ01.16.15/ teṣām anta.avasāyino^apy avadhyāḥ, kim aṅga punar brāhmaṇāḥ //
KAZ01.16.16/ parasya^etad vākyam //
KAZ01.16.17/ eṣa dūta.dharmaḥ" iti //
KAZ01.16.18/ vased avisṛṣṭaḥ pūjayā na^utsiktaḥ //
KAZ01.16.19/ pareṣu balitvaṃ na manyeta //
KAZ01.16.20/ vākyam aniṣṭaṃ saheta //
KAZ01.16.21/ striyaḥ pānaṃ ca varjayet //
KAZ01.16.22/ ekaḥ śayīta //
KAZ01.16.23/ supta.mattayor hi bhāva.jñānaṃ dṛṣṭam //
KAZ01.16.24/ kṛtya.pakṣa.upajāpam akṛtya.pakṣe gūḍha.praṇidhānaṃ rāga.aparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasa.vaidehaka.vyañjanābhyām upalabheta, tayor antevāsibhiś cikitsaka.pāṣaṇḍa.vyañjana.ubhaya.vetanair vā //
KAZ01.16.25/ teṣām asambhāṣāyāṃ yācaka.matta.unmatta.supta.pralāpaiḥ puṇya.sthāna.deva.gṛha.citra.lekhya.saṃjñābhir vā cāram upalabheta //
KAZ01.16.26/ upalabdhasya^upajāpam upeyāt //
KAZ01.16.27/ pareṇa ca^uktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ na^ācakṣīta //
KAZ01.16.28/ "sarvaṃ veda bhavān" iti brūyāt, kārya.siddhi.karaṃ vā //
KAZ01.16.29/ kāryasya^asiddhāv uparudhyamānas tarkayet - "kiṃ bhartur me vyasanam āsannaṃ paśyan, svaṃ vā vyasanaṃ pratikartu.kāmaḥ, pārṣṇi.grāham āsāram antaḥ.kopam āṭavikaṃ vā samutthāpayitu.kāmaḥ, mitram ākrandaṃ vā vyāghātayitu.kāmaḥ, svaṃ vā parato vigraham antaḥ.kopam āṭavikaṃ vā pratikartu.kāmaḥ, saṃsiddhaṃ vā me bhartur yātrā.kālam abhihantu.kāmaḥ,
sasya.paṇya.kupya.saṃgrahaṃ durga.karma bala.samuddānaṃ vā kartu.kāmaḥ, sva.sainyānāṃ vā vyāyāmasya deśa.kālāv ākāṅkṣamāṇaḥ, paribhava.pramādābhyāṃ vā, saṃsarga.anubandha.arthī vā, mām uparuṇaddhi" iti //
KAZ01.16.30/ jñātvā vased apasared vā //
KAZ01.16.31/ prayojanam iṣṭam avekṣeta vā //
KAZ01.16.32/ śāsanam aniṣṭam uktvā bandha.vadha.bhayād avisṛṣṭo^apy apagacchet, anyathā niyamyeta //
KAZ01.16.33ab/ preṣaṇaṃ saṃdhi.pālatvaṃ pratāpo mitra.saṃgrahaḥ /
KAZ01.16.33cd/ upajāpaḥ suhṛd.bhedo gūḍha.daṇḍa.atisāraṇam //
KAZ01.16.34ab/ bandhu.ratna.apaharaṇaṃ cāra.jñānaṃ parākramaḥ /
KAZ01.16.34cd/ samādhi.mokṣo dūtasya karma yogasya ca^āśrayaḥ //
KAZ01.16.35ab/ sva.dūtaiḥ kārayed etat para.dūtāṃś ca rakṣayet /
KAZ01.16.35cd/ pratidūta.apasarpābhyāṃ dṛśya.adṛśyaiś ca rakṣibhiḥ //E

(ṅuarding against princes)
KAZ01.17.01/ rakṣito rājā rājyaṃ rakṣaty āsannebhyaḥ parebhyaś ca, pūrvaṃ dārebhyaḥ putrebhyaś ca //
KAZ01.17.02/ dāra.rakṣaṇaṃ niśānta.praṇidhau vakṣyāmaḥ //
KAZ01.17.03/ "putra.rakṣaṇaṃ tu //
KAZ01.17.04/ "janma.prabhṛti rāja.putrān rakṣet //
KAZ01.17.05/ karkaṭaka.sadharmāṇo hi janaka.bhakṣā rāja.putrāḥ //
KAZ01.17.06/ teṣām ajāta.snehe pitary upāṃśu.daṇḍaḥ śreyān" iti bhāradvājaḥ //
KAZ01.17.07/ "nṛśaṃsam aduṣṭa.vadhaḥ kṣatra.bīja.vināśaś ca" iti viśāla.akṣaḥ //
KAZ01.17.08/ "tasmād eka.sthāna.avarodhaḥ śreyān" iti //
KAZ01.17.09/ ahi.bhayam etad" iti pārāśarāḥ //
KAZ01.17.10/ "kumāro hi "vikrama.bhayān māṃ pitā^avaruṇaddhi" iti jñātvā tam eva^aṅke kuryāt //
KAZ01.17.11/ tasmād anta.pāla.durge vāsaḥ śreyān" iti //
KAZ01.17.12/ "aurabhraṃ bhayam etad" iti piśunaḥ //
KAZ01.17.13/ "pratyāpatter hi tad eva kāraṇaṃ jñātvā^anta.pāla.sakhaḥ syāt //
KAZ01.17.14/ tasmāt sva.viṣayād apakṛṣṭe sāmanta.durge vāsaḥ śreyān" iti //
KAZ01.17.15/ "vatsa.sthānam etad" iti kauṇapadantaḥ //
KAZ01.17.16/ "vatsena^iva hi dhenuṃ pitaram asya sāmanto duhyāt //
KAZ01.17.17/ tasmān mātṛ.bandhuṣu vāsaḥ śreyān" iti //
KAZ01.17.18/ "dhvaja.sthānam etad" iti vāta.vyādhiḥ //
KAZ01.17.19/ "tena hi dhvajena^aditi.kauśikavad asya mātṛ.bāndhavā bhikṣeran //
KAZ01.17.20/ tasmād grāmya sukheṣv enam avasṛjet //
KAZ01.17.21/ sukha.uparuddhā hi putrāḥ pitaraṃ na^abhidruhyanti" iti //
KAZ01.17.22/ jīvan.maraṇam etad iti kauṭilyaḥ //
KAZ01.17.23/ kāṣṭham iva ghuṇa.jagdhaṃ rāja.kulam avinīta.putram abhiyukta.mātraṃ bhajyeta //
KAZ01.17.24/ tasmād ṛtumatyāṃ mahiṣyām ṛtvijaś carum aindrābārhaspatyaṃ nirvapeyuḥ //
KAZ01.17.25/ āpanna.sattvāyāḥ kaumāra.bhṛtyo garbha.bharmaṇi prasave ca viyateta //
KAZ01.17.26/ prajātāyāḥ putra.saṃskāraṃ purohitaḥ kuryāt //
KAZ01.17.27/ samarthaṃ tadvido vinayeyuḥ //
KAZ01.17.28/ "sattriṇām ekaś ca^enaṃ mṛgayā.dyūta.madya.strībhiḥ pralobhayet "pitari vikramya rājyaṃ gṛhāṇa" iti //
KAZ01.17.29/ tam anyaḥ sattrī pratiṣedhayet" ity āmbhīyāḥ //
KAZ01.17.30/ mahā.doṣam abuddha.bodhanam it kauṭilyaḥ //
KAZ01.17.31/ navaṃ hi dravyaṃ yena yena^artha.jātena^upadihyate tat tad ācūṣati //
KAZ01.17.32/ evam ayaṃ nava.buddhir yad yad ucyate tat tat.śāstra.upadeśam iva^abhijānāti //
KAZ01.17.33/ tasmād dharmyam arthyaṃ ca^asya^upadiśen na^adharmyam anarthyaṃ ca //
KAZ01.17.34/ sattriṇas tv enaṃ "tava smaḥ" iti vadantaḥ pālayeyuḥ //
KAZ01.17.35/ yauvana.utsekāt para.strīṣu manaḥ kurvāṇam āryā.vyañjanābhiḥ strībhir amedhyābhiḥ śūnya.āgāreṣu rātrāv udvejayeyuḥ //
KAZ01.17.36/ madya.kāmaṃ yoga.pānena^udvejayeyuḥ //
KAZ01.17.37/ dyūta.kāmaṃ kāpaṭikair udvejayeyuḥ //
KAZ01.17.38/ mṛgayā.kāmaṃ pratirodhaka.vyañjanais trāsayeyuḥ //
KAZ01.17.39/ pitari vikrama.buddhiṃ "tathā" ity anupraviśya bhedayeyuḥ - "aprārthanīyo rājā, vipanne ghātaḥ, sampanne naraka.pātaḥ, saṃkrośaḥ, prajābhir eka.loṣṭa.vadhaś ca" iti //
KAZ01.17.40/ virāgaṃ vedayeyuḥ //
KAZ01.17.41/ priyam eka.putraṃ badhnīyāt //
KAZ01.17.42/ bahu.putraḥ pratyantam anya.viṣayaṃ vā preṣayed yatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet //
KAZ01.17.43/ ātma.sampannaṃ saināpatye yauvarājye vā sthāpayet //
KAZ01.17.44/ buddhimān.āhārya.buddhir durbuddhir iti putra.viśeṣāḥ //
KAZ01.17.45/ śiṣyamāṇo dharma.arthāv upalabhate ca^anutiṣṭhati ca buddhimān //
KAZ01.17.46/ upalabhamāno na^anutiṣṭhaty āhārya.buddhiḥ //
KAZ01.17.47/ apāya.nityo dharma.artha.dveṣī ca^iti durbuddhiḥ //
KAZ01.17.48/ sa yady eka.putraḥ putra.utpattāv asya prayateta //
KAZ01.17.49/ putrikā.putrān utpādayed vā //
KAZ01.17.50/ vṛddhas tu vyādhito vā rājā mātṛ.bandhu.kulya.guṇavat.sāmantānām anyatamena kṣetre bījam utpādayet //
KAZ01.17.51/ na ca^eka.putram avinītaṃ rājye sthāpayet //
KAZ01.17.52ab/ bahūnām eka.samrodhaḥ pitā putra.hito bhavet /
KAZ01.17.52cd/ anyatra^āpada aiśvaryaṃ jyeṣṭha.bhāgi tu pūjyate //
KAZ01.17.53ab/ kulasya vā bhaved rājyaṃ kula.saṃgho hi durjayaḥ /
KAZ01.17.53cd/ arāja.vyasana.ābādhaḥ śaśvad āvasati kṣitim //E

(ṭhe conduct of a prince in disfavour)
(Behaviour towards a prince in disfavour)
KAZ01.18.01/ vinīto rāja.putraḥ kṛcchra.vṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta, anyatra prāṇa.ābādhaka.prakṛti.kopaka.pātakebhyaḥ //
KAZ01.18.02/ puṇye karmaṇi niyuktaḥ puruṣam adhiṣṭhātāraṃ yācet //
KAZ01.18.03/ puruṣa.adhiṣṭhitaś ca saviśeṣam ādeśam anutiṣṭhet //
KAZ01.18.04/ abhirūpaṃ ca karma.phalam aupāyanikaṃ ca lābhaṃ pitur upanāyayet //
KAZ01.18.05/ tathā^apy atuṣyantam anyasmin putre dāreṣu vā snihyantam araṇyāya^āpṛccheta //
KAZ01.18.06/ bandha.vadha.bhayād vā yaḥ sāmanto nyāya.vṛttir dhārmikaḥ satya.vāg.avisaṃvādakaḥ pratigrahītā mānayitā ca^abhipannānāṃ tam āśrayeta //
KAZ01.18.07/ tatrasthaḥ kośa.daṇḍa.sampannaḥ pravīra.puruṣa.kanyā.sambandham aṭavī.sambandhaṃ kṛtya.pakṣa.upagrahaṃ ca kuryāt //
KAZ01.18.08/ eka.caraḥ suvarṇa.pāka.maṇi.rāga.hema.rūpya.paṇya.ākara.karma.antān ājīvet //
KAZ01.18.09/ pāṣaṇḍa.saṃgha.dravyam aśrotriya.upabhogyaṃ vā deva.dravyam āḍhya.vidhavā.dravyaṃ vā gūḍham anupraviśya sārtha.yāna.pātrāṇi ca madana.rasa.yogena^atisaṃdhāya^apaharet //
KAZ01.18.10/ pāragrāmikaṃ vā yogam ātiṣṭhet //
KAZ01.18.11/ mātuḥ parijana.upagraheṇa vā ceṣṭeta //
KAZ01.18.12/ kāru.śilpi.kuśīlava.cikitsaka.vāg.jīvana.pāṣaṇḍac.chadmabhir vā naṣṭa.rūpas tad.vyañjana.sakhaś.chidreṣu praviśya rājñaḥ śastra.rasābhyāṃ prahṛtya brūyāt - "aham asau kumāraḥ, saha.bhogyam idaṃ rājyam, eko na^arhati bhoktum, ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhakta.vetanena^upasthāsyāmi" iti // ity aparuddha.vṛttam /
KAZ01.18.13/ aparuddhaṃ tu mukhya.putra.apasarpāḥ pratipādya^ānayeyuḥ, mātā vā pratigṛhītā //
KAZ01.18.14/ tyaktaṃ gūḍha.puruṣāḥ śastra.rasābhyāṃ hanyuḥ //
KAZ01.18.15/ atyaktaṃ tulya.śīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhya^ānayeyuḥ //
KAZ01.18.16ab/ upasthitaṃ ca rājyena mad.ūrdhvam iti sāntvayet /
KAZ01.18.16cd/ ekastham atha samrundhyāt putravāṃs tu pravāsayet //E

(ṛules for the king)
KAZ01.19.01/ rājānam utthitam anūttiṣṭhante bhṛtyāḥ //
KAZ01.19.02/ pramādyantam anupramādyanti //
KAZ01.19.03/ karmāṇi ca^asya bhakṣayanti //
KAZ01.19.04/ dviṣadbhiś ca^atisaṃdhīyate /
KAZ01.19.05/ tasmād utthānam ātmanaḥ kurvīta //
KAZ01.19.06/ nālikābhir ahar aṣṭadhā rātriṃ ca vibhajet, chāyā.pramāṇena vā //
KAZ01.19.07/ tripauruṣī pauruṣī catur.aṅgulā naṣṭac.chāyo madhya.ahna^iti catvāraḥ pūrve divasasya^aṣṭa.bhāgāḥ //
KAZ01.19.08/ taiḥ paścimā vyākhyātāḥ //
KAZ01.19.09/ tatra pūrve divasasya^aṣṭa.bhāge rakṣā.vidhānam āya.vyayau ca śṛṇuyāt //
KAZ01.19.10/ dvitīye paura.jānapadānāṃ kāryāṇi paśyet //
KAZ01.19.11/ tṛtīye snāna.bhojanaṃ seveta, svādhyāyaṃ ca kurvīta //
KAZ01.19.12/ caturthe hiraṇya.pratigraham adhyakṣāṃś ca kurvīta //
KAZ01.19.13/ pañcame mantri.pariṣadā pattra.sampreṣaṇena mantrayeta, cāra.guhya.bodhanīyāni ca budhyeta //
KAZ01.19.14/ ṣaṣṭhe svaira.vihāraṃ mantraṃ vā seveta //
KAZ01.19.15/ saptame hasty.aśva.ratha.āyudhīyān paśyet //
KAZ01.19.16/ aṣṭame senā.pati.sakho vikramaṃ cintayet //
KAZ01.19.17/ pratiṣṭhite^ahani saṃdhyām upāsīta //
KAZ01.19.18/ prathame rātri.bhāge gūḍha.puruṣān paśyet //
KAZ01.19.19/ dvitīye snāna.bhojanaṃ kurvīta, svādhyāyaṃ ca //
KAZ01.19.20/ tṛtīye tūrya.ghoṣeṇa saṃviṣṭaś caturtha.pañcamau śayīta //
KAZ01.19.21/ ṣaṣṭhe tūrya.ghoṣeṇa pratibuddhaḥ śāstram itikartavyatāṃ ca cintayet //
KAZ01.19.22/ saptame mantram adhyāsīta, gūḍha.puruṣāṃś ca preṣayet //
KAZ01.19.23/ aṣṭame ṛtvig.ācārya.purohita.svastyayanāni pratigṛhṇīyāt, cikitsaka.māhānasika.mauhūrtikāṃś ca paśyet //
KAZ01.19.24/ savastāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇī.kṛtya^upasthānaṃ gacchet //
KAZ01.19.25/ ātma.bala.ānukūlyena vā niśā.ahar.bhāgān pravibhajya kāryāṇi seveta //
KAZ01.19.26/ upasthāna.gataḥ kārya.arthinām advāra.āsaṅgaṃ kārayet //
KAZ01.19.27/ durdarśo hi rājā kārya.akārya.viparyāsam āsannaiḥ kāryate //
KAZ01.19.28/ tena prakṛti.kopam ari.vaśaṃ vā gacchet //
KAZ01.19.29/ tasmād devatā.āśrama.pāṣaṇḍa.śrotriya.paśu.puṇya.sthānānāṃ bāla.vṛddha.vyādhita.vyasany.anāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet, kārya.gauravād ātyayika.vaśena vā //
KAZ01.19.30ab/ sarvam ātyayikaṃ kāryaṃ śṛṇuyān na^atipātayet /[ś]
KAZ01.19.30cd/ kṛcchra.sādhyam atikrāntam asādhyaṃ vā^api jāyate //[ś]
KAZ01.19.31ab/ agny.agāra.gataḥ kāryaṃ paśyed vaidya.tapasvinām /[ś]
KAZ01.19.31cd/ purohita.ācārya.sakhaḥ pratyutthāya^abhivādya ca //[ś]
KAZ01.19.32ab/ tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet /[ś]
KAZ01.19.32cd/ māyā.yogavidāṃ caiva na svayaṃ kopa.kāraṇāt //[ś]
KAZ01.19.33ab/ rājño hi vratam utthānaṃ yajñaḥ kārya.anuśāsanam /[ś]
KAZ01.19.33cd/ dakṣiṇā vṛtti.sāmyaṃ tu dīkṣā tasya^abhiṣecanam //[ś]
KAZ01.19.34ab/ prajā.sukhe sukhaṃ rājñaḥ prajānāṃ ca hite hitam /[ś]
KAZ01.19.34cd/ na^ātma.priyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //[ś]
KAZ01.19.35ab/ tasmān nitya.utthito rājā kuryād artha.anuśāsanam /
KAZ01.19.35cd/ arthasya mūlam utthānam anarthasya viparyayaḥ //[ś]
KAZ01.19.36ab/ anutthāne dhruvo nāśaḥ prāptasya^anāgatasya ca /[ś]
KAZ01.19.36cd/ prāpyate phalam utthānāl labhate ca^arthasampadam //[ś]

ṛegulations for the royal resideñce
KAZ01.20.01/ vāstuka.praśaste deśe saprākāra.parikhā.dvāram aneka.kakṣyā.parigatam antaḥpuraṃ kārayet //
KA01.20.02/ kośagṛha.vidhānena madhye vāsa.gṛham, gūḍha.bhitti.saṃcāraṃ mohana.gṛhaṃ tan.madhye vā vāsa.gṛham, bhūmi.gṛhaṃ vā^āsanna.caitya.kāṣṭha.devatā.apidhāna.dvāram aneka.suruṅgā.saṃcāraṃ tasya^upari prāsādaṃ gūḍha.bhitti.sopānaṃ suṣira.stambha.praveśa.apasāraṃ vā vāsa.gṛhaṃ yantra.baddha.tala.avapātaṃ kārayet, āpat.pratīkāra.artham āpadi vā //
KAZ01.20.03/ ato^anyathā vā vikalpayet, saha.adhyāyi.bhayāt //
KAZ01.20.04/ mānuṣeṇa^agninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati, na ca^atra^anyo^agnir jvalati, vaidyutena bhasmanā mṛt.samyuktena karaka.vāriṇā^avaliptaṃ ca //
KAZ01.20.05/ jīvantī.śvetā.muṣkaka.puṣpa.vandākābhir akṣīve jātasya^aśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti //
KAZ01.20.06/ mayūra.nakula.pṛṣata.utsargaḥ sarpān bhakṣayati //
KAZ01.20.07/ śukaḥ sārikā bhṛṅga.rājo vā sarpa.viṣa.śaṅkāyāṃ krośati //
KAZ01.20.08/ krauñco viṣa.abhyāśe mādyati, glāyati jīvaṃ.jīvakaḥ, mriyate matta.kokilaḥ, cakorasya^akṣiṇī virajyete //
KAZ01.20.09/ ity evam agni.viṣa.sarpebhyaḥ pratikurvīta //
KAZ01.20.10/ pṛṣṭhataḥ kakṣyā.vibhāge strī.niveśo garbha.vyādhi.saṃsthā vṛkṣa.udaka.sthānaṃ ca //
KAZ01.20.11/ bahiḥ kanyā.kumāra.puram //
KAZ01.20.12/ purastād alaṅkāra.bhūmir mantra.bhūmir upasthānaṃ kumāra.adhyakṣa.sthānaṃ ca //
KAZ01.20.13/ kakṣya.antareṣv antarvaṃśika.sainyaṃ tiṣṭhet //
KAZ01.20.14/ antar.gṛha.gataḥ sthavira.strī.pariśuddhāṃ devīṃ paśyet //
KAZ01.20.15/ devī.gṛhe līno hi bhrātā bhadrasenaṃ jaghāna, mātuḥ śayyā.antargataś ca putraḥ kārūṣam //
KAZ01.20.16/ lājān madhunā^iti viṣeṇa paryasya devī kāśi.rājam, viṣa.digdhena nūpreṇa vairantyam, mekhalā.maṇinā sauvīram, jālūtham ādarśena, veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
KAZ01.20.17/ tasmād etāny āspadāni pariharet //
KAZ01.20.18/ muṇḍa.jaṭila.kuhaka.pratisaṃsargaṃ bāhyābhiś ca dāsībhiḥ pratiṣedhayet //
KAZ01.20.19/ na ca^enāḥ kulyāḥ paśyeyuḥ, anyatra garbha.vyādhi.saṃsthābhyaḥ //
KAZ01.20.20/ rūpa.ājīvāḥ snāna.pragharṣa.śuddha.śarīrāḥ parivartita.vastra.alaṃkārāḥ paśyeyuḥ //
KAZ01.20.21/ aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātā.pitṛ.vyañjanāḥ sthavira.varṣadhara.abhyāgārikāś ca^avarodhānāṃ śauca.āśaucaṃ vidyuḥ, sthāpayeyuś ca svāmi.hite, //
KAZ01.20.22ab/ sva.bhūmau ca vaset sarvaḥ para.bhūmau na saṃcaret /[ś]
KAZ01.20.22cd/ na ca bāhyena saṃsargaṃ kaścid ābhyantaro vrajet //[ś]
KAZ01.20.23ab/ sarvaṃ ca^avekṣitaṃ dravyaṃ nibaddha.āgama.nirgamam /[ś]
KAZ01.20.23cd/ nirgacched abhigacched vā mudrā.saṃkrānta.bhūmikam //[ś] E

(Concerning the protection of (the king"s) own person)
KAZ01.21.01/ śayanād utthitaḥ strī.gaṇair dhanvibhiḥ parigṛhyate, dvitīyasyāṃ kakṣyāyāṃ kañcuka.uṣṇīṣibhir varṣa.dhara.abhyāgārikaiḥ, tṛtīyasyāṃ kubja.vāmana.kirātaiḥ, caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiś ca prāsa.pāṇibhiḥ //
KAZ01.21.02/ pitṛ.paitāmahaṃ sambandha.anubaddhaṃ śikṣitam anuraktaṃ kṛta.karmāṇaṃ ca janam āsannaṃ kurvīta, na^anyato.deśīyam akṛta.artha.mānaṃ sva.deśīyaṃ vā^apy apakṛtya^upagṛhītam //
KAZ01.21.03/ antar.vaṃśika.sainyaṃ rājānam antaḥpuraṃ ca rakṣet //
KAZ01.21.04/ gupte deśe māhānasikaḥ sarvam āsvāda.bāhulyena karma kārayet //
KAZ01.21.05/ tad rajā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaś ca baliṃ kṛtvā //
KAZ01.21.06/ agner jvālā.dhūma.nīlatā śabda.sphoṭanaṃ ca viṣa.yuktasya, vayasāṃ vipattiś ca //
KAZ01.21.07a/ annasya ūṣmā mayūra.grīva.ābhaḥ śaityam āśu kliṣṭasya^iva vaivarṇyaṃ sa-udakatvam aklinnatvaṃ ca -
KAZ01.21.07b/ vyañjanānām āśu śuṣkatvaṃ ca kvātha.dhyāma.phena.paṭala.vicchinna.bhāvo gandha.sparśa.rasa.vadhaś ca -
KAZ01.21.07c/ draveṣu hīna.atiriktac.chāyā.darśanaṃ phena.paṭala.sīmanta.ūrdhva.rājī.darśanaṃ ca -
KAZ01.21.07d/ rasasya madhye nīlā rājī, payasas tāmrā, madya.toyayoḥ kālī, dadhnaḥ śyāmā, madhunaḥ śvetā, dravyāṇām ārdrāṇām āśu pramlānatvam utpakva.bhāvaḥ kvātha.nīla.śyāvatā ca -
KAZ01.21.07e/ śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca, -
KAZ01.21.07f/ kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam, tad.abhyāśe kṣudra.sattva.vadhaś ca, -
KAZ01.21.07g/ āstaraṇa.pravaraṇānāṃ dhyāma.maṇḍalatā tanturoma.pakṣma.śātanaṃ ca, -
KAZ01.21.07h/ loha.maṇimayānāṃ paṅkama.lopadehatā sneha.rāga.gaurava.prabhāva.varṇa.sparśavadhaś ca - iti viṣayuktasya liṅgāni //
KAZ01.21.08/ viṣa.pradasya tu śuṣka.śyāva.vaktratā vāk.saṅgaḥ svedo vijṛmbhaṇaṃ ca^atimātraṃ vepathuḥ praskhalanaṃ vākya.viprekṣaṇam āvegaḥ karmaṇi sva.bhūmau ca^anavasthānam iti //
KAZ01.21.09/ tasmād asya jāṅgulīvido bhiṣajaś ca^āsannāḥ syuḥ //
KAZ01.21.10/ bhiṣag.bhaiṣajya.agārād āsvāda.viśuddham auṣadhaṃ gṛhītvā pācaka.peṣakābhyām ātmanā ca pratisvādya rājñe prayacchet //
KAZ01.21.11/ pānaṃ pānīyaṃ ca^auṣadhena vyākhyātam //
KAZ01.21.12/ kalpaka.prasādhakāḥ snāna.śuddha.vastra.hastāḥ samudram upakaraṇam antarvaṃśika.hastād ādāya paricareyuḥ //
KAZ01.21.13/ snāpaka.saṃvāhaka.āstaraka.rajaka.mālā.kāra.karma dāsyaḥ prasiddha.śaucāḥ kuryuḥ, tābhir adhiṣṭhitā vā śilpinaḥ //
KAZ01.21.14/ ātma.cakṣuṣi niveśya vastra.mālyaṃ dadyuḥ, snāna.anulepana.pragharṣa.cūrṇa.vāsa.snānīyāni ca sva.vakṣo.bāhuṣu ca //
KAZ01.21.15/ etena parasmād āgatakaṃ vyākhyātam //
KAZ01.21.16/ kuśīlavāḥ śastra.agni.rasa.krīḍā.varjaṃ narmayeyuḥ //
KAZ01.21.17/ ātodyāni ca^eṣām antas tiṣṭheyuḥ, aśva.ratha.dvipa.alaṃkārāś ca //
KAZ01.21.18/ āpta.puruṣa.adhiṣṭhitaṃ yāna.vāhanam ārohet, nāvaṃ ca^āpta.nāvika.adhiṣṭhitam //
KAZ01.21.19/ anya.nau.pratibaddhāṃ vāta.vega.vaśāṃ ca na^upeyāt //
KAZ01.21.20/ udaka.ante sainyam āsīta //
KAZ01.21.21/ matsya.grāha.viśuddham udakam avagāheta //
KAZ01.21.22/ vyāla.grāha.viśuddham udyānaṃ gacchet //
KAZ01.21.23/ lubdhaka.śva.gaṇibhir apāsta.stena.vyāla.para.ābādha.bhayaṃ cala.lakṣya.paricaya.arthaṃ mṛga.araṇyaṃ gacchet //
KAZ01.21.24/ āpta.śastra.grāha.adhiṣṭhitaḥ siddha.tāpasaṃ paśyet, mantri.pariṣadā saha sāmanta.dūtam //
KAZ01.21.25/ samnaddho^aśvaṃ hastinaṃ vā^ārūḍhaḥ samnaddham anīkaṃ paśyet //
KAZ01.21.26/ niryāṇe^abhiyāne ca rāja.mārgam ubhayataḥ kṛta.ārakṣaṃ śastribhir daṇḍibhiś ca^apāsta.śastra.hasta.pravrajita.vyaṅgaṃ gacchet //
KAZ01.21.27/ na puruṣa.sambādham avagāheta //
KAZ01.21.28/ yātrā.samāja.utsava.prahavaṇāni ca daśa.vargika.adhiṣṭhitāni gacchet //
KAZ01.21.29ab/ yathā ca yoga.puruṣair anyān rājā^adhitiṣṭhati /[ś]
KAZ01.21.30cd/ tathā^ayam anya.ābādhebhyo rakṣed ātmānam ātmavān //[ś] E

(Book ṭwo: ṭhe activity of the heads of departments)
(Chap, 1, ṣec, 19: ṣettlement of the countryside)
KAZ02.01.01/ bhūta.pūrvam abhūta.pūrvaṃ vā jana.padaṃ para.deśa.apavāhanena sva.deśa.abhiṣyanda.vamanena vā niveśayet //
KAZ02.01.02/ śūdra.karṣaka.prāyaṃ kula.śata.avaraṃ pañca.kula.śata.paraṃ grāmaṃ krośad.vikrośa.sīmānam anyonya.ārakṣaṃ niveśayet //
KAZ02.01.03/ nalī.śaila.vana.bhṛṣṭi.darī.setu.bandha.śamī.śālmalī.kṣīra.vṛkṣān anteṣu sīmnāṃ sthāpayet //
KAZ02.01.04/ aṣṭaśata.grāmyā madhye sthānīyam, catuhśata.grāmyā droṇa.mukham, dviśata.grāmyāḥ kārvaṭikam, daśa.grāmī.saṃgraheṇa saṃgrahaṃ sthāpayet //
KAZ02.01.05/ anteṣv anta.pāla.durgāṇi jana.pada.dvārāṇy anta.pāla.adhiṣṭhitāni sthāpayet //
KAZ02.01.06/ teṣām antarāṇi vāgurika.śabara.pulinda.caṇḍāla.araṇya.carā rakṣeyuḥ //
KAZ02.01.07a/ ṛtvig.ācārya.purohita.śrotriyebhyo brahma.deyāny adaṇḍa.karāṇy abhirūpa.dāyādakāni prayacchet -
KAZ02.01.07b/ adhyakṣa.saṃkhyāyaka.ādibhyo gopa.sthānika.anīkastha.cikitsaka.aśva.damaka.jaṅghākārikebhyaś ca vikraya.ādhāna.varjāni //
KAZ02.01.08/ karadebhyaḥ kṛta.kṣetrāṇy aikapuruṣikāṇi prayacchet //
KAZ02.01.09/ akṛtāni kartṛbhyo na^ādeyāni //
KAZ02.01.10/ akṛṣatām āchidya^anyebhyaḥ prayacchet //
KAZ02.01.11/ grāma.bhṛtaka.vaidehakā vā kṛṣeyuḥ //
KAZ02.01.12/ akṛṣanto vā^avahīnaṃ dadyuḥ //
KAZ02.01.13/ dhānya.paśu.hiraṇyaiś ca^etān anugṛhṇīyāt //
KAZ02.01.14/ tāny anu sukhena dadyuḥ //
KAZ02.01.15/ anugraha.parihārau ca^etebbhyaḥ kośa.vṛddhi.karau dadyāt, kośa.upaghātakau varjayet //
KAZ02.01.16/ alpa.kośo hi rājā paura.jānapadān eva grasate //
KAZ02.01.17/ niveśa.sama.kālaṃ yathā.āgatakaṃ vā parihāraṃ dadyāt //
KAZ02.01.18/ nivṛtta.parihārān pitā^iva^anugṛhṇīyāt //
KAZ02.01.19/ ākara.karma.anta.dravya.hasti.vana.vraja.vaṇik.patha.pracārān vāri.sthala.patha.paṇya.pattanāni ca niveśayet //
KAZ02.01.20/ saha.udakam āhārya^udakaṃ vā setuṃ bandhayet //
KAZ02.01.21/ anyeṣāṃ vā badhnatāṃ bhūmi.mārga.vṛkṣa.upakaraṇa.anugrahaṃ kuryāt, puṇya.sthāna.ārāmāṇāṃ ca //
KAZ02.01.22/ sambhūya.setu.bandhād apakrāmataḥ karmakara.balīvardāḥ karma kuryuḥ //
KAZ02.01.23/ vyayakarmaṇi ca bhāgī syāt, na ca^aṃśaṃ labheta //
KAZ02.01.24/ matsya.plava.hari.tapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet //
KAZ02.01.25/ dāsa.āhitaka.bandhūn aśṛṇvato rājā vinayaṃ grāhayet //
KAZ02.01.26/ bāla.vṛddha.vyasany.anāthāṃś ca rājā bibhṛyāt, striyam aprajātāṃ prajātāyaś ca putrān //
KAZ02.01.27/ bāla.dravyaṃ grāma.vṛddhā vardhayeyur ā vyavahāra.prāpaṇāt, deva.dravyaṃ ca //
KAZ02.01.28/ apatya.dāraṃ mātā.pitarau bhrātṛṛn aprāpta.vyavahārān bhaginīḥ kanyā vidhavāś ca^abibhrataḥ śaktimato dvādaśa.paṇo daṇḍaḥ, anyatra patitebhyaḥ, anyatra mātuḥ //
KAZ02.01.29/ putra.dāram apratividhāya pravrajataḥ pūrvaḥ sāhasa.daṇḍaḥ, striyaṃ ca pravrājayataḥ //
KAZ02.01.30/ lupta.vyāyāmaḥ pravrajed āpṛcchya dharmasthān //
KAZ02.01.31/ anyathā niyamyeta //
KAZ02.01.32/ vānaprasthād anyaḥ pravrajita.bhāvaḥ, sajātād anyaḥ saṃghaḥ, sāmutthāyikād anyaḥ samaya.anubandho vā na^asya jana.padam upaniviśeta //
KAZ02.01.33/ na ca tatra^ārāmā vihāra.arthā vā śālāḥ syuḥ //
KAZ02.01.34/ naṭa.nartaka.gāyana.vādaka.vāg.jīvana.kuśīlavā na karma.vighnaṃ kuryuḥ //
KAZ02.01.35/ nirāśrayatvād grāmāṇāṃ kṣetra.abhiratatvāc ca puruṣāṇāṃ kośa.viṣṭi.dravya.dhānya.rasa.vṛddhir bhavati //
KAZ02.01.36ab/ para.cakra.aṭavī.grastaṃ vyādhi.durbhikṣa.pīḍitam /[ś]
KAZ02.01.36cd/ deśaṃ parihared rājā vyaya.krīḍāś ca vārayet //[ś]
KAZ02.01.37ab/ daṇḍa.viṣṭi.kara.ābādhai rakṣed upahatāṃ kṛṣim /[ś]
KAZ02.01.37cd/ stena.vyāla.viṣa.grāhair vyādhibhiś ca paśu.vrajān //[ś]
KAZ02.01.38ab/ vallabhaiḥ kārmikaiḥ stenair anta.pālaiś ca pīḍitam /[ś]
KAZ02.01.38cd/ śodhayet paśu.saṃghaiś ca kṣīyamāṇaṃ vaṇik.patham //[ś]
KAZ02.01.39ab/ evaṃ dravya.dvi.pavanaṃ setu.bandham atha^ākarān /[ś]
KAZ02.01.39cd/ rakṣet pūrva.kṛtān rājā navāṃś ca^abhipravartayet //[ś] E

(ḍisposal of non-agricultural land)
KAZ02.2.01/ akṛṣyāyāṃ bhūmau paśubhyo vivītāni prayacchet //
KAZ02.2.02/ pradiṣṭa.abhaya.sthāvara.jaṅgamāni ca brahma.soma.araṇyāni tapasvibhyo go.ruta.parāṇi prayacchet //
KAZ02.2.03/ tāvan.mātram eka.dvāraṃ khāta.guptaṃ svādu.phala.gulma.guccham akaṇṭaki.drumam uttāna.toya.āśayaṃ dānta.mṛga.catuṣpadaṃ bhagna.nakha.daṃṣṭra.vyālaṃ mārgayuka.hasti.hastinīka.labhaṃ mṛga.vanaṃ vihāra.arthaṃ rājñaḥ kārayet //
KAZ02.2.04/ sarva.atithi.mṛgaṃ pratyante ca^anyan.mṛga.vanaṃ bhūmi.vaśena vā niveśayet //
KAZ02.2.05/ kupya.pradiṣṭānāṃ ca dravyāṇām eka.ekaśo vanāni niveśayet, dravya.vana.karma.antān aṭavīś ca dravya.vana.apāśrayāḥ //
KAZ02.2.06/ pratyante hasti.vanam aṭavy.ārakṣaṃ niveśayet //
KAZ02.2.07/ nāga.vana.adhyakṣaḥ pārvataṃ na^ādeyaṃ sāra.sama.anūpaṃ ca nāga.vanaṃ vidita.paryanta.praveśa.niṣkāsaṃ nāga.vana.pālaiḥ pālayet //
KAZ02.2.08/ hasti.ghātinaṃ hanyuḥ //
KAZ02.2.09/ danta.yugaṃ svayaṃ.mṛtasya^āharataḥ sapāda.catuṣpaṇo lābhaḥ //
KAZ02.2.10/ nāga.vana.pālā hastipaka.pāda.pāśika.saimika.vana.caraka.pārikarmika.sakhā hasti.mūtra.purīṣac.channa.gandhā bhallātakī.śākhā.pracchannāḥ pañcabhiḥ saptabhir vā hasti.bandhakībhiḥ saha carantaḥ śayyā.sthāna.padyā.leṇḍa.kūla.ghāta.uddeśena hasti.kula.paryagraṃ vidyuḥ //
KAZ02.2.11/ yūtha.caram eka.caraṃ niryūthaṃ yūtha.patiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandha.muktaṃ ca nibandhena vidyuḥ //
KAZ02.2.12/ anīkastha.pramāṇaiḥ praśasta.vyañjana.ācārān hastino gṛhṇīyuḥ //
KAZ02.2.13/ hasti.pradhānaṃ vijayo rājñaḥ //
KAZ02.2.14/ para.anīka.vyūha.durga.skandha.āvāra.pramardanā hy atipramāṇa.śarīrāḥ prāṇa.hara.karmāṇo hastinaḥ //
KAZ02.2.15ab/ kāliṅga.aṅgarajāḥ śreṣṭhāḥ prācyāś cedi.karūṣajāḥ /[ś]
KAZ02.2.15cd/ dāśārṇāś ca^apara.antāś ca dvipānāṃ madhyamā matāḥ //[ś]
KAZ02.2.16ab/ saurāṣṭrikāḥ pāñcanadās teṣāṃ pratyavarāḥ smṛtāḥ /[ś]
KAZ02.2.16cd/ sarveṣāṃ karmaṇā vīryaṃ javas tejaś ca vardhate //[ś] E

(Construction of forts)
KAZ02.3.01/ caturdiśaṃ jana.pada.ante sāmparāyikaṃ daiva.kṛtaṃ durgaṃ kārayet, antar.dvīpaṃ sthalaṃ vā nimna.avaruddham audakam, prāstaraṃ guhāṃ vā pārvatam, nirudaka.stambam iriṇaṃ vā dhānvanam, khañjana.udakaṃ stamba.gahanaṃ vā vana.durgam //
KAZ02.3.02/ teṣāṃ nadī.parvata.durgaṃ jana.pada.ārakṣa.sthānam, dhānvana.vana.durgam aṭavī.sthānam āpady apasāro vā //
KAZ02.3.03/ jana.pada.madhye samudaya.sthānaṃ sthānīyaṃ niveśayet, vāstuka.praśaste deśe nadī.saṅgame hradasya^aviśoṣasya^aṅke sarasas taṭākasya vā, vṛttaṃ dīrghaṃ catur.aśraṃ vā vāstu.vaśena vā pradakṣiṇa.udakaṃ paṇya.puṭa.bhedanam aṃsapatha.vāri.pathābhyām upetam //
KAZ02.3.04/ tasya parikhās tisro daṇḍa.antarāḥ kārayet caturdaśa dvādaśa daśa^iti daṇḍān vistīrṇāḥ, vistārād avagāḍhāḥ pāda.ūnam ardhaṃ vā, tribhāga.mūlāḥ, mūla.catur.aśrā vā, pāṣāṇa.upahitāḥ pāṣāṇa.iṣṭakā.baddha.pārśvā vā, toya.antikīr āgantu.toya.pūrṇā vā saparivāhāḥ padma.grāhavatīś ca //
KAZ02.3.05/ caturdaṇḍa.apakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍa.ucchritam avaruddhaṃ tad.dviguṇa.viṣkambhaṃ khātād vapraṃ kārayed ūrdhva.cayaṃ mañca.pṛṣṭhaṃ kumbha.kukṣikaṃ vā hastibhir gobhiś ca kṣuṇṇaṃ kaṇṭaki.gulma.viṣa.vallī.pratānavantam //
KAZ02.3.06/ pāṃsu.śeṣeṇa vāstuc.chidraṃ rāja.bhavanaṃ vā pūrayet //
KAZ02.3.07a/ vaprasya^upari prākāraṃ viṣkambha.dviguṇa.utsedham aiṣṭakaṃ dvādaśa.hastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśati.hastād iti kārayet -
KAZ02.3.07b/ ratha.caryā.saṃcāraṃ tāla.mūlaṃ murajakaiḥ kapi.śīrṣakaiś ca^ācita.agram //
KAZ02.3.08/ pṛthu.śilā.saṃhataṃ vā śailaṃ kārayet, na tv eva kāṣṭamayam //
KAZ02.3.09/ agnir avahito hi tasmin vasati //
KAZ02.3.10/ viṣkambha.catur.aśram aṭṭālakam utsedha.sama.avakṣepa.sopānaṃ kārayet triṃśad.daṇḍa.antaraṃ ca //
KAZ02.3.11/ dvayor aṭṭālakayor madhye saharmya.dvi.talām adhyardhāya.āyāmāṃ pratolīṃ kārayet //
KAZ02.3.12/ aṭṭālaka.pratolī.madhye tri.dhānuṣka.adhiṣṭhānaṃ sa-apidhānac.chidra.phalaka.saṃhatam indra.kośaṃ kārayet //
KAZ02.3.13/ antareṣu dvihasta.viṣkambhaṃ pārśve catur.guṇa.āyāmaṃ deva.pathaṃ kārayet //
KAZ02.3.14/ daṇḍa.antarā dvi.daṇḍa.antarā vā caryāḥ kārayet, agrāhye deśe pradhāvanikāṃ niṣkira.dvāraṃ ca //
KAZ02.3.15/ bahir.jānu.bhañjanī.śūla.prakara.kūpa.kūṭa.avapāta.kaṇṭaka.pratisara.ahi.pṛṣṭha.tāla.pattra.śṛṅga.aṭaka.śva.daṃṣṭra.argala.upaskandana.pāduka.ambarīṣa.uda.pānakaiḥ praticchannaṃ channa.pathaṃ kārayet //
KAZ02.3.16/ prākāram ubhayato meṇḍhakam adhyardha.daṇḍaṃ kṛtvā pratolī.ṣaṭ.tulā.antaraṃ dvāraṃ niveśayet pañca.daṇḍād eka.uttaram ā.aṣṭa.daṇḍād iti catur.aśraṃ ṣaḍ.bhāgam āyāmād.adhikam aṣṭa.bhāgaṃ vā //
KAZ02.3.17/ pañca.daśa.hastād eka.uttaram ā.aṣṭādaśa.hastād iti tala.utsedhaḥ //
KAZ02.3.18/ stambhasya parikṣepaḥ ṣaḍ.āyāmo, dviguṇo nikhātaḥ, cūlikāyāś catur.bhāgaḥ //
KAZ02.3.19/ ādi.talasya pañca.bhāgāḥ śālā vāpī sīmā.gṛhaṃ ca //
KAZ02.3.20/ daśa.bhāgikau dvau pratimañcau, antaram āṇī.harmyaṃ ca //
KAZ02.3.21/ samucchrayād ardha.tale sthūṇā.bandhaś ca //
KAZ02.3.22/ ardha.vāstukam uttama.agāram, tribhāga.antaraṃ vā, iṣṭakā.avabaddha.pārśvam, vāmataḥ pradakṣiṇa.sopānaṃ gūḍha.bhitti.sopānam itarataḥ //
KAZ02.3.23/ dvi.hastaṃ toraṇa.śiraḥ //
KAZ02.3.24/ tri.pañca.bhāgikau dvau kapāṭa.yogau //
KAZ02.3.25/ dvau parighau //
KAZ02.3.26/ aratnir indra.kīlaḥ //
KAZ02.3.27/ pañca.hastam āṇi.dvāram //
KAZ02.3.28/ catvāro hasti.parighāḥ //
KAZ02.3.29/ niveśa.ardhaṃ hasti.nakham //
KAZ02.3.30/ mukha.samaḥ saṃkramaḥ saṃhāryo bhūmimayo vā nirudake //
KAZ02.3.31/ prākāra.samaṃ mukham avasthāpya tri.bhāga.godhā.mukhaṃ gopuraṃ kārayet //
KAZ02.3.32/ prākāra.madhye vāpīṃ kṛtvā puṣkariṇī.dvāram, catuḥ.śālam adhyardha.antaraṃ sāṇikaṃ kumārī.puram, muṇḍa.harmya.dvi.talaṃ muṇḍaka.dvāram, bhūmi.dravya.vaśena vā niveśayet //
KAZ02.3.33/ tri.bhāga.adhika.āyāmā bhāṇḍa.vāhinīḥ kulyāḥ kārayet //
KAZ02.3.34ab/ tāsu pāṣāṇa.kuddālāḥ kuṭhārī.kāṇḍa.kalpanāḥ /[ś]
KAZ02.3.34cd/ muṣuṇḍhī.mudgarā daṇḍāś cakra.yantra.śataghnayaḥ //[ś]
KAZ02.3.35ab/ kāryāḥ kārmārikāḥ śūlā vedhana.agrāś ca veṇavaḥ /[ś]
KAZ02.3.35cd/ uṣṭra.grīvyo^agni.samyogāḥ kupya.kalpe ca yo vidhiḥ //[ś] E

(ḷay-out of the fortified city)
KAZ02.4.01/ trayaḥ prācīnā rāja.mārgās traya udīcīnā iti vāstu.vibhāgaḥ //
KAZ02.4.02/ sa dvādaśa.dvāro yukta.udaka.bhramac.channa.pathaḥ //
KAZ02.4.03/ catur.daṇḍa.antarā rathyāḥ //
KAZ02.4.04/ rāja.mārga.droṇa.mukha.sthānīya.rāṣṭra.vivīta.pathāḥ samyānīya.vyūha.śmaśāna.grāma.pathāś ca^aṣṭa.daṇḍāḥ //
KAZ02.4.05/ catur.daṇḍaḥ setu.vana.pathaḥ, dvi.daṇḍo hasti.kṣetra.pathaḥ, pañca.aratnayo ratha.pathaḥ, catvāraḥ paśu.pathaḥ, dvau kṣudra.paśu.manuṣya.pathaḥ //
KAZ02.4.06/ pravīre vāstuni rāja.niveśaś cāturvarṇya.samājīve //
KAZ02.4.07/ vāstu.hṛdayād uttare nava.bhāge yathā.ukta.vidhānam antaḥpuraṃ prān.mukham udan.mukhaṃ vā kārayet //
KAZ02.4.08/ tasya pūrva.uttaraṃ bhāgam ācārya.purohita.ijyā.toya.sthānaṃ mantriṇaś ca^āvaseyuḥ, pūrva.dakṣiṇaṃ bhāgm mahānasaṃ hasti.śālā koṣṭha.agāraṃ ca //
KAZ02.4.09/ tataḥ paraṃ gandha.mālya.rasa.paṇyāḥ prasādhana.kāravaḥ kṣatriyāś ca pūrvāṃ diśam adhivaseyuḥ //
KAZ02.4.10/ dakṣiṇa.pūrvaṃ bhāgaṃ bhāṇḍa.agāram akṣa.paṭalaṃ karma.niṣadyāś ca, dakṣiṇa.paścimaṃ bhāgaṃ kupya.gṛham āyudha.agāraṃ ca //
KAZ02.4.11/ tataḥ paraṃ nagara.dhānya.vyāvahārika.kārmāntika.bala.adhyakṣāḥ pakva.anna.surā.māṃsa.paṇyā rūpājīvās tālāvacarā vaiśyāś ca dakṣiṇāṃ diśam adhivaseyuḥ //
KAZ02.4.12/ paścima.dakṣiṇaṃ bhāgaṃ khara.uṣṭra.gupti.sthānaṃ karma.gṛhaṃ ca, paścima.uttaraṃ bhāgaṃ yāna.ratha.śālāḥ //
KAZ02.4.13/ tataḥ param ūrṇā.sūtra.veṇu.carma.varma.śastra.āvaraṇa.kāravaḥ śūdrāś ca paścimāṃ diśam adhivaseyuḥ //
KAZ02.4.14/ uttara.paścimaṃ bhāgaṃ paṇya.bhaiṣajya.gṛham, uttara.pūrvaṃ bhāgaṃ kośo gava.aśvaṃ ca //
KAZ02.4.15/ tataḥ paraṃ nagara.rāja.devatā.loha.maṇi.kāravo brāhmaṇāś ca^uttarāṃ diśam adhivaseyuḥ //
KAZ02.4.16/ vāstuc.chidra.anuśāleṣu śreṇī.prapaṇi.nikāyā āvaseyuḥ //
KAZ02.4.17/ apara.ajita.apratihata.jayanta.vaijayanta.koṣṭhān śiva.vaiśravaṇa.aśvi.śrī.madirā.gṛhāṇi ca pura.madhye kārayet //
KAZ02.4.18/ yathā.uddeśaṃ vāstu.devatāḥ sthāpayet //
KAZ02.4.19/ brāhma.aindra.yāmya.saināpatyāni dvārāṇi //
KAZ02.4.20/ bahiḥ parikhāyā dhanuḥ.śata.apakṛṣṭāś caitya.puṇya.sthāna.vana.setu.bandhāḥ kāryāḥ, yathā.diśaṃ ca dig.devatāḥ //
KAZ02.4.21/ uttaraḥ pūrvo vā śmaśāna.bhāgo varṇa.uttamānām, dakṣiṇena śmaśānaṃ varṇa.avarāṇām //
KAZ02.4.22/ tasya^atikrame pūrvaḥ sāhasa.daṇḍaḥ //
KAZ02.4.23/ pāṣaṇḍa.caṇḍālānāṃ śmaśāna.ante vāsaḥ //
KAZ02.4.24/ karma.anta.kṣetra.vaśena kuṭumbināṃ sīmānaṃ sthāpayet //
KAZ02.4.25/ teṣu puṣpa.phala.vāṭān dhānya.paṇya.nicayāṃś ca^anujñātāḥ kuryuḥ //
KAZ02.4.26/ daśa.kulī.vāṭaṃ kūpa.sthānam //
KAZ02.4.27/ sarva.sneha.dhānya.kṣāra.lavaṇa.gandha.bhaiṣajya.śuṣka.śāka.yavasa.vallūra.tṛṇa.kāṣṭha.loha.carma.aṅgāra.snāyu.viṣa.viṣāṇa.veṇu.valkala.sāra.dāru.praharaṇa.āvaraṇa.aśma.nicayān aneka.varṣa.upabhoga.sahān kārayet //
KAZ02.4.28/ navena^anavaṃ śodhayet //
KAZ02.4.29/ hasti.aśva.ratha.pādātam aneka.mukhyam avasthāpayet //
KAZ02.4.30/ aneka.mukhyaṃ hi paraspara.bhayāt para.upajāpaṃ na^upaiti //
KAZ02.4.31/ etena^anta.pāla.durga.saṃskārā vyākhyātāḥ //
KAZ02.4.32ab/ na ca bāhirikān kuryāt pure rāṣṭra.upaghātakān /[ś]
KAZ02.4.32cd/ kṣipej jana.pade ca^etān sarvān vā dāpayet karān //[ś] E

(ṭhe work of store-keeping by the director of stories)
KAZ02.5.01/ samnidhātā kośa.gṛhaṃ paṇya.gṛhaṃ koṣṭha.agāraṃ kupya.gṛham āyudha.agāraṃ bandhana.agāraṃ ca kārayet //
KAZ02.5.02/ catur.aśrāṃ vāpīm an-udaka.upasnehāṃ khānayitvā pṛthu.śilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāra.dāru.pañjaraṃ bhūmi.samaṃ tri.talam aneka.vidhānaṃ kuṭṭima.deśa.sthāna.talam eka.dvāraṃ yantra.yukta.sopānaṃ bhūmi.gṛhaṃ kārayet //
KAZ02.5.03/ tasya^upari^ubhayato.niṣedhaṃ sa-pragrīvam aiṣṭakaṃ bhāṇḍa.vāhinī.parikṣiptaṃ kośa.gṛhaṃ kārayet, prāsādaṃ vā //
KAZ02.5.04/ jana.pada.ante dhruva.nidhim āpad.artham abhityaktaiḥ kārayet //
KAZ02.5.05a/ pakva.iṣṭakā.stambhaṃ catuḥ.śālam eka.dvāram aneka.sthāna.talaṃ vivṛta.stambha.apasāram ubhayataḥ paṇya.gṛhaṃ koṣṭha.agāraṃ ca -
KAZ02.5.05b/ dīrgha.bahu.śālaṃ kakṣya.āvṛta.kuḍyam antaḥ kupya.gṛham, tad eva bhūmi.gṛha.yuktam āyudha.agāraṃ -
KAZ02.5.05c/ pṛthag.dharma.sthīyaṃ mahā.mātrīyaṃ vibhakta.strī.puruṣa.sthānam apasārataḥ sugupta.kakṣyaṃ bandhana.agāraṃ kārayet //
KAZ02.5.06/ sarveṣāṃ śālāḥ khāta.uda.pāna.varca.snāna.gṛha.agni.viṣa.trāṇa.mārjāra.nakula.ārakṣā.sva.daivata.pūjana.yuktāḥ kārayet //
KAZ02.5.07/ koṣṭha.agāre varṣamānam aratni.mukhaṃ kuṇḍaṃ sthāpayet //
KAZ02.5.08/ tat.jāta.karaṇa.adhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt //
KAZ02.5.09/ tatra ratna.upadhāv uttamo daṇḍaḥ kartuḥ kārayituś ca sāra.upadhau madhyamaḥ, phalgu.kupya.upadhau tat^ ca tāvat^ ca daṇḍaḥ //
KAZ02.5.10/ rūpa.darśaka.viśuddhaṃ hiraṇyaṃ pratigṛhṇīyāt //
KAZ02.5.11/ aśuddhaṃ chedayet //
KAZ02.5.12/ āhartuḥ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ02.5.13/ śuddhaṃ pūrṇam abhinavaṃ ca dhānyaṃ pratigṛhṇīyāt //
KAZ02.5.14/ viparyaye mūlya.dviguṇo daṇḍaḥ //
KAZ02.5.15/ tena paṇyaṃ kupyam āyudhaṃ ca vyākhyātam //
KAZ02.5.16/ sarva.adhikaraṇeṣu yukta.upayukta.tatpuruṣāṇāṃ paṇa.ādi.catuṣ.paṇa.parama.apahāreṣu pūrva.madhyama.uttama.vadhā daṇḍāḥ //
KAZ02.5.17/ kośa.adhiṣṭhitasya kośa.avacchede ghātaḥ //
KAZ02.5.18/ tad.vaiyāvṛtya.karāṇām ardha.daṇḍāḥ //
KAZ02.5.19/ paribhāṣaṇam avijñāte //
KAZ02.5.20/ corāṇām abhipradharṣaṇe citro ghātaḥ //
KAZ02.5.21/ tasmād āpta.puruWa.adhiṣṭhitaḥ samnidhātā nicayān anutiṣṭhet //KAZ02.5.22a/ bāhyam abhyantaraṃ cāyaṃ vidyād varṣa.śatād api / [ś]
KAZ02.5.22b/ yathā pṛṣṭo na sajjeta vyaye śeṣe ca saṃcaye // [ś] E

Chapter 6 section24 ṭhe settiṅg up of revenue by the administration
KAZ02.6.01/ samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇik.pathaṃ ca^avekṣeta //
KAZ02.6.02/ śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇa.adhyakṣo mudrā.adhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇya.saṃsthā veśyā dyūtaṃ vāstukaṃ kāru.śilpi.gaṇo devatā.adhyakṣo dvāra.bahirikā.ādeyaṃ ca durgam //
KAZ02.6.03/ sītā bhāgo baliḥ karo vaṇik nadī.pālas taro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuś cora.rajjuś ca rāṣṭram //
KAZ02.6.04/ suvarṇa.rajata.vajra.maṇi.muktā.pravāla.śaṅkha.loha.lavaṇa.bhūmi.prastara.rasa.dhātavaḥ khaniḥ //
KAZ02.6.05/ puṣpa.phala.vāṭa.ṣaṇḍa.kedāra.mūla.vāpāḥ setuḥ //
KAZ02.6.06/ paśu.mṛga.dravya.hasti.vana.parigraho vanam //
KAZ02.6.07/ go.mahiṣam aja.avikaṃ khara.uṣtram aśva.aśvataraṃ ca vrajaḥ //
KAZ02.6.08/ sthala.patho vāri.pathaś ca vaṇik.pathaḥ //
KAZ02.6.09/ ity āya.śarīram //
KAZ02.6.10/ mūlyaṃ bhāgo vyājī parighaḥ klptam(klṛptam) rūpikam atyayaś ca^āya.mukham //
KAZ02.6.11/ deva.pitṛ.pūjā.dāna.artham, svasti.vācanam, antaḥpuram, mahānasam, dūta.prāvartimam, koṣṭha.agāram, āyudha.agāram, paṇya.gṛham, kupya.gṛham, karma.anto, viṣṭiḥ, patti.aśva.ratha.dvipa.parigraho, go.maṇḍalam, paśu.mṛga.pakṣi.vyāla.vāṭāḥ, kāṣṭha.tṛṇa.vāṭāś ca^iti vyaya.śarīram //
KAZ02.6.12/ rāja.varṣaṃ māsaḥ pakṣo divasaś ca vyuṣṭam, varṣā.hemanta.grīṣmāṇāṃ tṛtīya.saptamā divasa.ūnāḥ pakṣāḥ śeṣāḥ pūrṇāḥ, pṛthag.adhimāsakaḥ, iti kālaḥ //
KAZ02.6.13/ karaṇīyaṃ siddhaṃ śeṣam āya.vyayau nīvī ca //
KAZ02.6.14/ saṃsthānaṃ pracāraḥ śarīra.avasthāpanam ādānaṃ sarva.samudaya.piṇḍaḥ saṃjātaṃ - etat karaṇīyam //
KAZ02.6.15/ kośa.arpitaṃ rāja.hāraḥ pura.vyayaś ca praviṣṭaṃ parama.saṃvatsara.anuvṛttaṃ śāsana.muktaṃ mukha.ājñaptaṃ ca^apātanīyaṃ - etat siddham //
KAZ02.6.16/ siddhi.karma.yogaḥ daṇḍa.śeṣam āharaṇīyaṃ balāt.kṛta.pratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ - etat^śeṣam, asāram alpa.sāraṃ ca //
KAZ02.6.17/ vartamānaḥ paryuṣito^anya.jātaś ca^āyaḥ //
KAZ02.6.18/ divasa.anuvṛtto vartamānaḥ //
KAZ02.6.19/ parama.sāṃvatsarikaḥ para.pracāra.saṃkrānto vā paryuṣitaḥ //
KAZ02.6.20/ naṣṭa.prasmṛtam āyukta.daṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamara.gataka.svam aputrakaṃ nidhiś ca^anya.jātaḥ //
KAZ02.6.21/ vikṣepa.vyādhita.antara.ārambha.śeṣaṃ ca vyaya.pratyāyaḥ //
KAZ02.6.22/ vikriye paṇyānām argha.vṛddhir upajā, māna.unmāna.viśeṣo vyājī, kraya.saṃgharṣe vārdha.vṛddhiḥ - ity āyaḥ //
KAZ02.6.23/ nityo nitya.utpādiko lābho lābha.utpādika iti vyayaḥ //
KAZ02.6.24/ divasa.anuvṛtto nityaḥ //
KAZ02.6.25/ pakṣa.māsa.saṃvatsara.lābho lābhaḥ //
KAZ02.6.26/ tayor utpanno nitya.utpādiko lābha.utpādika iti vyayaḥ //
KAZ02.6.27/ saṃjātād āya.vyaya.viśuddhā nīvī, prāptā ca^anuvṛttā ca //
KAZ02.6.28ab/ evaṃ kuryāt samudayaṃ vṛddhiṃ ca^āyasya darśayet /[ś]
KAZ02.6.28cd/ hrāsaṃ vyayasya ca prājñaḥ sādhayec ca viparyayam //[ś] E

(ṭhe topic of accounts in the records and audit office)
KAZ02.7.01/ akṣa.paṭalam adhyakṣaḥ prān.mukham udan.mukhaṃ vā vibhakta.upasthānaṃ nibandha.pustaka.sthānaṃ kārayet //
KAZ02.7.02/ tatra^adhikaraṇānāṃ saṃkhyā.pracāra.saṃjāta.agram, karma.antānāṃ dravya.prayoga.vṛddhi.kṣaya.vyaya.prayāma.vyājī.yoga.sthāna.vetana.viṣṭi.pramāṇam, ratna.sāra.phalgu.kupyānām argha.prativarṇaka.māna.pratimāna.unmāna.avamāna.bhāṇḍam, deśa.grāma.jāti.kula.saṃghānāṃ dharma.vyavahāra.caritra.saṃsthānam, rāja.upajīvināṃ
pragraha.pradeśa.bhoga.parihāra.bhakta.vetana.lābham, rājñaś ca patnī.putrāṇāṃ ratna.bhūmi.lābhaṃ nirdeśa.utpātika.pratīkāra.lābham, mitra.amitrāṇāṃ ca saṃdhi.vigraha.pradāna.ādānaṃ nibandha.pustakasthaṃ kārayet //
KAZ02.7.03/ tataḥ sarva.adhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣam āya.vyayau nīvīm upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet //
KAZ02.7.04/ uttama.madhyama.avareṣu ca karmasu taj.jātikam adhyakṣaṃ kuryāt, sāmudayikeṣv avaklṛptikam(avakḷptikam) yam upahatya rājā na^anutapyeta //
KAZ02.7.05/ sahagrāhiṇaḥ pratibhuvaḥ karma.upajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāś ca^asya karmac.chedaṃ vaheyuḥ //
KAZ02.7.06/ tri.śataṃ catuḥ.pañcāśat^ ca^ahorātrāṇāṃ karma.saṃvatsaraḥ //
KAZ02.7.07/ tam āṣāḍhī.paryavasānam ūnaṃ pūrṇaṃ vā dadyāt //
KAZ02.7.08/ karaṇa.adhiṣṭhitam adhimāsakaṃ kuryāt //
KAZ02.7.09/ apasarpa.adhiṣṭhitaṃca pracāram //
KAZ02.7.10/ pracāra.caritra.saṃsthānāny anupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati, utthāna.kleśa.asahatvād ālasyena, śabdādiṣv indriya.artheṣu prasaktaḥ pramādena, saṃkrośa.adharma.anartha.bhīru.bhāyena, kārya.arthiṣv anugraha.buddhiḥ kāmena, hiṃsā.buddhiḥ kopena, vidyā.dravya.vallabha.apāśrayād darpeṇa, tulā.māna.tarka.gaṇita.antara.upadhānāt^
lobhena //
KAZ02.7.11/ "teṣām ānupūrvyā yāvān artha.upaghātas tāvān eka.uttaro daṇḍaḥ" iti mānavāḥ //
KAZ02.7.12/ "sarvatra^aṣṭa.guṇaḥ" iti pārāśarāḥ //
KAZ02.7.13/ "daśa.guṇaḥ" iti bārhaspatyāḥ //
KAZ02.7.14/ "viṃśati.guṇaḥ" ity auśanasāḥ //
KAZ02.7.15/ yathā.aparādham iti kauṭilyaḥ //
KAZ02.7.16/ gāṇanikyāni āṣāḍhīm āgaccheyuḥ //
KAZ02.7.17/ āgatānāṃ samudra.pustaka.bhāṇḍa.nīvīkānām ekatra.asambhāṣā.avarodhaṃ kārayet //
KAZ02.7.18/ āya.vyaya.nīvīnām agrāṇi śrutvā nīvīm avahārayet //
KAZ02.7.19/ yac ca^agrād āyasya^antara.parṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet, tad aṣṭa.guṇam adhyakṣaṃ dāpayet //
KAZ02.7.20/ viparyaye tam eva prati syāt //
KAZ02.7.21/ yathā.kālam anāgatānām apustaka.bhāṇḍa.nīvīkānāṃ vā deya.daśa.bandho daṇḍaḥ //
KAZ02.7.22/ kārmike ca^upasthite kāraṇikasya^apratibadhnataḥ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ02.7.23/ viparyaye kārmikasya dvi.guṇaḥ //
KAZ02.7.24/ pracāra.samaṃ mahā.mātrāḥ samagrāḥ śrāvayeyur aviṣama.mantrāḥ //
KAZ02.7.25/ pṛthag.bhūto mithyā.vādī ca^eṣām uttamaṃ daṇḍaṃ dadyāt //
KAZ02.7.26/ akṛta.aho.rūpa.haraṃ māsam ākāṅkṣeta //
KAZ02.7.27/ māsād ūrdhvaṃ māsa.dviśata.uttaraṃ daṇḍaṃ dadyāt //
KAZ02.7.28/ alpa.śeṣa.lekhya.nīvīkaṃ pañca.rātram ākāṅkṣeta //
KAZ02.7.29/ tataḥ paraṃ kośa.pūrvam aho.rūpa.haraṃ dharma.vyavahāra.caritra.saṃsthāna.saṃkalana.nirvartana.anumāna.cāra.prayogair avekṣeta //
KAZ02.7.30/ divasa.pañca.rātra.pakṣa.māsa.cāturmāsya.saṃvatsaraiś ca pratisamānayet //
KAZ02.7.31/ vyuṣṭa.deśa.kāla.mukha.utpatti.anuvṛtti.pramāṇa.dāyaka.dāpaka.nibandhaka.pratigrāhakaiś ca^ayaṃ samānayet //
KAZ02.7.32/ vyuṣṭa.deśa.kāla.mukha.lābha.kāraṇa.deya.yoga.pramāṇa.ājñāpaka.uddhāraka.vidhātṛka.pratigrāhakaiś ca vyayaṃ samānayet //
KAZ02.7.33/ vyuṣṭa.deśa.kāla.mukha.anuvartana.rūpa.lakṣaṇa.pramāṇa.nikṣepa.bhājana.gopāyakaiś ca nīvīṃ samānayet //
KAZ02.7.34/ rāja.arthe kāraṇikasya^apratibadhnataḥ pratiṣedhayato vā^ājñāṃ nibandhād āya.vyayam anyathā nīvīm avalikhato dvi.guṇaḥ //
KAZ02.7.35/ krama.avahīnam utkramam avijñātaṃ punar.uktaṃ vā vastukam avalikhato dvādaśa.paṇo daṇḍaḥ //
KAZ02.7.36/ nīvīm avalikhato dvi.guṇaḥ //
KAZ02.7.37/ bhakṣayato^aṣṭa.guṇaḥ //
KAZ02.7.38/ nāśayataḥ pañca.bandhaḥ pratidānaṃ ca //
KAZ02.7.39/ mithyā.vāde steya.daṇḍaḥ //
KAZ02.7.40/ paścāt.pratijñāte dvi.guṇaḥ, prasmṛta.utpanne ca //
KAZ02.7.41ab/ aparādhaṃ saheta^alpaṃ tuṣyed alpe^api ca^udaye / [ś]
KAZ02.7.41cd/ mahā.upakāraṃ ca^adhyakṣaṃ pragraheṇa^abhipūjayet //[ś] E

(ṛecovery of revenue misappropriated by state employees)
KAZ02.8.01/ kośa.pūrvāḥ sarva.ārambhāḥ //
KAZ02.8.02/ tasmāt pūrvaṃ kośam avekṣeta //
KAZ02.8.03/ pracāra.samṛddhiś caritra.anugrahaś cora.nigraho yukta.pratiṣedhaḥ sasya.sampat paṇya.bāhulyam upasarga.pramokṣaḥ parihāra.kṣayo hiraṇya.upāyanam iti kośa.vṛddhiḥ //
KAZ02.8.04/ pratibandhaḥ prayogo vyavahāro^avastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraś ca^iti kośa.kṣayaḥ //
KAZ02.8.05/ siddhīnām asādhanam anavatāraṇam apraveśanaṃ vā pratibandhaḥ //
KAZ02.8.06/ tatra daśa.bandho daṇḍaḥ //
KAZ02.8.07/ kośa.dravyāṇāṃ vṛddhi.prayogāḥ prayogaḥ //
KAZ02.8.08/ paṇya.vyavahāro vyavahāraḥ //
KAZ02.8.09/ tatra phala.dvi.guṇo daṇḍaḥ //
KAZ02.8.10/ siddhaṃ kālam aprāptaṃ karoti^ aprāptaṃ prāptaṃ vā^ity avastāraḥ //
KAZ02.8.11/ tatra pañca.bandho daṇḍaḥ //
KAZ02.8.12/ klṛptam(kḷptam) āyaṃ parihāpayati vyayaṃ vā vivardhayati^iti parihāpaṇam //
KAZ02.8.13/ tatra hīna.catur.guṇo daṇḍaḥ //
KAZ02.8.14/ svayam anyair vā rāja.dravyāṇām upabhojanam upabhogaḥ //
KAZ02.8.15/ tatra ratna.upabhoge ghātaḥ, sāra.upabhoge madhyamaḥ sāhasa.daṇḍaḥ, phalgu.kupya.upabhoge tac ca tāvat^ ca daṇḍaḥ //
KAZ02.8.16/ rāja.dravyāṇām anya.dravyena^ādānaṃ parivartanam //
KAZ02.8.17/ tad upabhogena vyākhyātam //
KAZ02.8.18/ siddham āyaṃ na praveśayati, nibaddhaṃ vyayaṃ na prayacchati, prāptāṃ nīvīṃ vipratijānīta ity apahāraḥ //
KAZ02.8.19/ tatra dvādaśa.guṇo daṇḍaḥ //
KAZ02.8.20/ teṣāṃ haraṇa.upāyāś catvāriṃśat //
KAZ02.8.21a/ pūrvaṃ siddhaṃ paścād avatāritam, paścāt siddhaṃ pūrvam avatāritam, sādhyaṃ na siddham, asādhyaṃ siddham, siddham asiddhaṃ kṛtam, asiddhaṃ siddhaṃ kṛtam, alpa.siddhaṃ bahu kṛtam, bahu.siddham alpaṃ kṛtam, anyat siddham anyat kṛtam, anyataḥ siddham anyataḥ kṛtam,-
KAZ02.8.21b/ deyaṃ na dattam, adeyaṃ dattam, kāle na dattam, akāle dattam, alpaṃ dattaṃ bahu kṛtam, bahu dattam alpaṃ kṛtam, anyad dattam anyat kṛtam, anyato dattam anyataḥ kṛtam,-
KAZ02.8.21c/ praviṣṭam apraviṣṭaṃ kṛtam, apraviṣṭaṃ praviṣṭaṃ kṛtam, kupyam adatta.mūlyaṃ praviṣṭam, datta.mūlyaṃ na praviṣṭaṃ -
KAZ02.8.21d/ saṃkṣepo vikṣepaḥ kṛtaḥ, vikṣepaḥ saṃkṣepo vā, mahā.argham alpa.argheṇa parivartitam, alpa.arghaṃ mahā.argheṇa vā -
KAZ02.8.21e/ samāropito^arghaḥ, pratyavaropito vā, saṃvatsaro māsa.viṣamaḥ kṛtaḥ, māso divasa.viṣamo vā, samāgama.viṣamaḥ, mukha.viṣamaḥ, kārmika.viṣamaḥ -
KAZ02.8.21f/ nirvartana.viṣamaḥ, piṇḍa.viṣamaḥ, varṇa.viṣamaḥ, argha.viṣamaḥ, māna.viṣamaḥ, māpana.viṣamaḥ, bhājana.viṣamaḥ - iti haraṇa.upāyāḥ // -
KAZ02.8.22/ tatra^upayukta.nidhāyaka.nibandhaka.pratigrāhaka.dāyaka.dāpaka.mantri.vaiyāvṛtya.karān eka.ekaśo^anuyuñjīta //
KAZ02.8.23/ mithyā.vāde ca^eṣāṃ yukta.samo daṇḍaḥ //
KAZ02.8.24/ pracāre ca^avaghoṣayet "amunā prakṛtena^upahatāḥ prajñāpayantu" iti //
KAZ02.8.25/ prajñāpayato yathā.upaghātaṃ dāpayet //
KAZ02.8.26/ anekeṣu ca^abhiyogeṣv apavyayamānaḥ sakṛd eva para.uktaḥ sarvaṃ bhajeta //
KAZ02.8.27/ vaiṣamye sarvatra^anuyogaṃ dadyāt //
KAZ02.8.28/ mahaty artha.apahāre ca^alpena^api siddhaḥ sarvaṃ bhajeta //
KAZ02.8.29/ kṛta.pratighāta.avasthaḥ sūcako niṣpanna.arthaḥ ṣaṣṭham aṃśaṃ labheta, dvādaśam aṃśaṃ bhṛtakaḥ //
KAZ02.8.30/ prabhūta.abhiyogād alpa.niṣpattau niṣpannasya^aṃśaṃ labheta //
KAZ02.8.31/ aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta, na ca^anugrāhyaḥ //
KAZ02.8.32ab/ niṣpattau nikṣiped vādam ātmānaṃ vā^apavāhayet /[ś]
KAZ02.8.32cd/ abhiyukta.upajāpāt tu sūcako vadham āpnuyāt //[ś] E

(Inspection of the ṛork of officers)
KAZ02.9.01/ amātya.sampadā^upetāḥ sarva.adhyakṣāḥ śaktitaḥ karmasu niyojyāḥ //
KAZ02.9.02/ karmasu ca^eṣāṃ nityaṃ parīkṣāṃ kārayet, citta.anityatvāt^ manuṣyānām //
KAZ02.9.03/ aśva.sadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate //
KAZ02.9.04/ tasmāt kartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepam udayaṃ ca^eṣu vidyāt //
KAZ02.9.05/ te yathā.saṃdeśam asaṃhatā avigṛhītāḥ karmāṇi kuryuḥ //
KAZ02.9.06/ saṃhatā bhakṣayeyuḥ, vigṛhītā vināśayeyuḥ //
KAZ02.9.07/ na ca^anivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ, anyatra^āpat.pratīkārebhyaḥ //
KAZ02.9.08/ pramāda.sthāneṣu ca^eṣām atyayaṃ sthāpayed divasa.vetana.vyaya.dvi.guṇam //
KAZ02.9.09/ yaś ca^eṣāṃ yathā.ādiṣṭam arthaṃ saviśeṣaṃ vā karoti sa sthāna.mānau labheta //
KAZ02.9.10/ "alpa.āyatiś cet^ mahā.vyayo bhakṣayati //
KAZ02.9.11/ viparyaye yathā.āyati.vyayaś ca na bhakṣayati" ity ācāryāḥ //
KAZ02.9.12/ apasarpeṇa^eva^upalabhyeta^iti kauṭilyaḥ //
KAZ02.9.13/ yaḥ samudayaṃ parihāpayati sa rāja.arthaṃ bhakṣayati //
KAZ02.9.14/ sa ced ajñāna.ādibhiḥ parihāpayati tad enaṃ yathā.guṇaṃ dāpayet //
KAZ02.9.15/ yaḥ samudayaṃ dvi.guṇam udbhāvayati sa jana.padaṃ bhakṣayati //
KAZ02.9.16/ sa ced rāja.artham upanayaty alpa.aparādhe vārayitavyaḥ, mahati yathā.aparādhaṃ daṇḍayitavyaḥ //
KAZ02.9.17/ yaḥ samudayaṃ vyayam upanayati sa puruṣa.karmāṇi bhakṣayati //
KAZ02.9.18/ sa karma.divasa.dravya.mūlya.puruṣa.vetana.apahāreṣu yathā.aparādhaṃ daṇḍayitavyaḥ //
KAZ02.9.19/ tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āya.vyayau ca vyāsa.samāsābhyām ācakṣīta //
KAZ02.9.20/ mūla.hara.tādātvika.kadaryāṃś ca pratiṣedhayet //
KAZ02.9.21/ yaḥ pitṛ.paitāmaham artham anyāyena bhakṣayati sa mūla.haraḥ //
KAZ02.9.22/ yo yad yad utpadyate tat tad bhakṣayati sa tādātvikaḥ //
KAZ02.9.23/ yo bhṛtya.ātma.pīḍābhyām upacinoty arthaṃ sa kadaryaḥ //
KAZ02.9.24/ sa pakṣavāṃś ced anādeyaḥ, viparyaye paryādātavyaḥ //
KAZ02.9.25/ yo mahaty artha.samudaye sthitaḥ kadaryaḥ samnidhatte^avanidhatte^avasrāvayati vā - samnidhatte sva.veśmani, avanidhatte paura.jānapadeṣu, avasrāvayati para.viṣaye - tasya sattrī mantri.mitra.bhṛtya.bandhu.pakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
KAZ02.9.26/ yaś ca^asya para.viṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
KAZ02.9.27/ suvidite śatru.śāsana.apadeśena^enaṃ ghātayet //
KAZ02.9.28/ tasmād asya^adhyakṣāḥ saṃkhyāyaka.lekhaka.rūpa.darśaka.nīvī.grāhaka.uttara.adhyakṣa.sakhāḥ karmaṇi kuryuḥ //
KAZ02.9.29/ uttara.adhyakṣā hasti.aśva.ratha.ārohāḥ //
KAZ02.9.30/ teṣām antevāsinaḥ śilpa.śauca.yuktāḥ saṃkhyāyaka.ādīnām apasarpāḥ //
KAZ02.9.31/ bahu.mukhyam anityaṃ ca^adhikaraṇaṃ sthāpayet //
KAZ02.9.32ab/ yathā hy anāsvādayituṃ na śakyaṃ jihvā.talasthaṃ madhu7 vā viṣaṃ vā / [ś]
KAZ02.9.32cd/ arthas tathā hy artha.careṇa rājñaḥ svalpo^apy anāsvādayituṃ na śakyaḥ //[ś]
KAZ02.9.33ab/ matsyā yathā^antaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /[ś]
KAZ02.9.33cd/ yuktās tathā kārya.vidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //[ś]
KAZ02.9.34ab/ api śakyā gatir jñātuṃ patatāṃ khe patatriṇām /[ś]
KAZ02.9.34cd/ na tu pracchanna.bhāvānāṃ yuktānāṃ caratāṃ gatiḥ //[ś]
KAZ02.9.35ab/ āsrāvayec ca^upacitān viparyasyec ca karmasu /[ś]
KAZ02.9.35cd/ yathā na bhakṣayanty arthaṃ bhakṣitaṃ nirvamanti vā //[ś]
KAZ02.9.36ab/ na bhakṣayanti ye tv arthān nyāyato vardhayanti ca /[ś]
KAZ02.9.36cd/ nitya.adhikārāḥ kāryās te rājñaḥ priya.hite ratāḥ //[ś] E

(On edicts)
#KAZ02.10.01/ śāsane śāsanam ity ācakṣate //
KAZ02.10.02/ śāsana.pradhānā hi rājānaḥ, tan.mūlatvāt saṃdhi.vigrahayoḥ //
KAZ02.10.03/ tasmād amātya.sampadā^upetaḥ sarva.samayavid āśu.granthaś cāru.akṣaro lekhana.vācana.samartho lekhakaḥ syāt //
KAZ02.10.04/ so^avyagra.manā rājñaḥ saṃdeśaṃ śrutvā niścita.arthaṃ lekhaṃ vidadhyāt deśa.aiśvarya.vaṃśa.nāmadheya.upacāram īśvarasya, deśa.nāmadheya.upacāram anīśvarasya //
KAZ02.10.05ab/ jātiṃ kulaṃ sthāna.vayaḥ.śrutāni karma.ṛddhi.śīlāny atha deśa.kālau /[ś]
KAZ02.10.05cd/ yauna.anubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyāt puruṣa.anurūpam //[ś]
KAZ02.10.06/ artha.kramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekha.sampat //
KAZ02.10.07/ tatra yathāvad anupūrva.kriyā pradhānasya^arthasya pūrvam abhiniveśa ity artha.kramaḥ //
KAZ02.10.08/ prastutasya^arthasya^anuparodhād uttarasya vidhānam ā.samāpter iti sambandhaḥ //
KAZ02.10.09/ artha.pada.akṣarāṇām anyūna.atiriktatā hetu.udāharaṇa.dṛṣṭāntair artha.upavarṇanā^aśrānta.padatā^iti paripūrṇatā //
KAZ02.10.10/ sukha.upanīta.cāru.artha.śabda.abhidhānaṃ mādhuryam //
KAZ02.10.11/ agrāmya.śabda.abhidhānam audāryam //
KAZ02.10.12/ pratīta.śabda.prayogaḥ spaṣṭatvam iti //
KAZ02.10.13/ a.kāra.ādayo varṇās triṣaṣṭiḥ //
KAZ02.10.14/ varṇa.saṃghātaḥ padam //
KAZ02.10.15/ tac caturvidhaṃ nāma.ākhyāta.upasarga.nipātāś ca^iti //
KAZ02.10.16/ tatra nāma sattva.abhidhāyi //
KAZ02.10.17/ aviśiṣṭa.liṅgam ākhyātaṃ kriyā.vāci //
KAZ02.10.18/ kriyā.viśeṣakāḥ pra.ādaya upasargāḥ //
KAZ02.10.19/ avyayāś ca.ādayo nipātāḥ //
KAZ02.10.20/ pada.samūho vākyam artha.parisamāptau //
KAZ02.10.21/ eka.pada.avaras tri.pada.paraḥ para.pada.artha.anuparodhena vargaḥ kāryaḥ //
KAZ02.10.22/ lekha.parisaṃharaṇa.artha iti.śabdo vācikam asya^iti ca //
KAZ02.10.23ab/ nindā praśaṃsā pṛcchā ca tathā^ākhyānam atha^arthanā /[ś]
KAZ02.10.23cd/ pratyākhyānam upālambhaḥ pratiṣedho^atha codanā //[ś]
KAZ02.10.24ab/ sāntvam abhyupapattiś ca bhartsana.anunayau tathā /[ś]
KAZ02.10.24cd/ eteṣv arthāḥ pravartante trayodaśasu lekhajāḥ //[ś]
KAZ02.10.25/ tatra^abhijana.śarīra.karmaṇāṃ doṣa.vacanaṃ nindā //
KAZ02.10.26/ guṇa.vacanam eteṣām eva praśaṃsā //
KAZ02.10.27/ "katham etad" iti pṛcchā //
KAZ02.10.28/ "evam" ity ākhyānam //
KAZ02.10.29/ "dehi" ity arthanā //
KAZ02.10.30/ "na prayacchāmi" iti pratyākhyānam //
KAZ02.10.31/ "ananurūpaṃ bhavataḥ" ity upālambhaḥ //
KAZ02.10.32/ "mā kārṣīḥ" iti pratiṣedhaḥ //
KAZ02.10.33/ "idaṃ kriyatām" iti codanā //
KAZ02.10.34/ "yo^ahaṃ sa bhavān, yan mama dravyaṃ tad bhavataḥ" ity upagrahaḥ sāntvam //
KAZ02.10.35/ vyasana.sāhāyyam abhyupapattiḥ //
KAZ02.10.36/ sadoṣam āyati.pradarśanam abhibhartsanam //
KAZ02.10.37/ anunayas trividho^artha.kṛtāv atikrame puruṣa.ādi.vyasane ca^iti //
KAZ02.10.38ab/ prajñāpana.ājñā.paridāna.lekhās tathā parīhāra.nisṛṣṭi.lekhau /[ś]
KAZ02.10.38cd/ prāvṛttikaś ca pratilekha eva sarvatragaś ca^iti hi śāsanāni //[ś]
KAZ02.10.39ab/ anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti /[ś]
KAZ02.10.39cd/ rājñaḥ samīpe vara.kāram āha prajñāpanā^eṣā vividhā^upadiṣṭā //[ś]
KAZ02.10.40ab/ bhartur ājñā bhaved yatra nigraha.anugrahau prati /[ś]
KAZ02.10.40cd/ viśeṣeṇa tu bhṛtyeṣu tad.ājñā.lekha.lakṣaṇam //[ś]
KAZ02.10.41ab/ yathā.arha.guṇa.samyuktā pūjā yatra^upalakṣyate /[ś]
KAZ02.10.41cd/ apy ādhau paridāne vā bhavatas tāv upagrahau //[ś]
KAZ02.10.42ab/ jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu /[ś]
KAZ02/10.42cd/ anugraho yo nṛpter nideśāt taj.jñaḥ parīhāra iti vyavasyet //[ś]
KAZ02.10.43ab/ nisṛṣṭisthā^āpanā kārya.karaṇe vacane tathā /[ś]
KAZ02.10.43cd/ eṣa vācika.lekhaḥ syād bhaven naisṛṣṭiko^api vā //[ś]
KAZ02.10.44ab/ vividhāṃ daiva.samyuktāṃ tattvajāṃ caiva mānuṣīm /[ś]
KAZ02.10.44cd/ dvi.vidhāṃ tāṃ vyavasyanti pravṛttiṃ śāsanaṃ prati //[ś]
KAZ02.10.45ab/ dṛṣṭvā lekhaṃ yathā.tattvaṃ tataḥ pratyanubhāṣya ca /[ś]
KAZ02.10.45cd/ pratilekho bhavet kāryo yathā rāja.vacas tathā //[ś]
KAZ02.10.46ab/ yatra^īśvarāṃś ca^adhikṛtāṃś ca rājā rakṣā.upakārau pathika.artham āha /[ś]
KAZ02.10.46cd/ sarvatrago nāma bhavet sa mārge deśe ca sarvatra ca veditavyaḥ //
KAZ02.10.47/ upāyāḥ sāma.upapradāna.bheda.daṇḍāḥ //
KAZ02.10.48/ tatra sāma pañcavidhaṃ - guṇa.saṃkīrtanam, sambandha.upākhyānam, paraspara.upakāra.saṃdarśanam, āyati.pradarśanam, ātma.upanidhānam iti //
KAZ02.10.49/ tatra^abhijana.śarīra.karma.prakṛti.śruta.dravya.ādīnāṃ guṇa.grahaṇaṃ praśaṃsā stutir guṇa.saṃkīrtanam //
KAZ02.10.50/ jñāti.yauna.maukha.srauva.kula.hṛdaya.mitra.saṃkīrtanaṃ sambandha.upākhyānam //
KAZ02.10.51/ sva.pakṣa.para.pakṣayor anyonya.upakāra.saṃkīrtanaṃ paraspara.upakāra.saṃdarśanam //
KAZ02.10.52/ "asminn evaṃ kṛta idam āvayor bhavati" ity āśā.jananam āyati.pradarśanam //
KAZ02.10.53/ "yo^ahaṃ sa bhavān, yan mama dravyaṃ tad bhavatā sva.kṛtyeṣu prayojyatām" ity ātma.upanidhānam / iti //
KAZ02.10.54/ upapradānam artha.upakāraḥ //
KAZ02.10.55/ śaṅkā.jananaṃ nirbhartsanaṃ ca bhedaḥ //
KAZ02.10.56/ vadhaḥ parikleśo^artha.haraṇaṃ daṇḍaḥ / iti //
KAZ02.10.57/ akāntir vyāghātaḥ punar.uktam apaśabdaḥ samplava iti lekha.doṣaḥ //
KAZ02.10.58/ tatra kāla.pattrakam acāru.viṣam avirāga.akṣaratvam akāntiḥ //
KAZ02.10.59/ pūrveṇa paścimasya^anupapattir vyāghātaḥ //
KAZ02.10.60/ uktasya^aviśeṣeṇa dvitīyam uccāraṇaṃ punar.uktam //
KAZ02.10.61/ liṅga.vacana.kāla.kārakāṇām anyathā.prayogo^apaśabdaḥ //
KAZ02.10.62/ avarge varga.karaṇaṃ ca^avarga.kriyā guṇa.viparyāsaḥ samplavaḥ / iti //
KAZ02.10.63ab/ sarva.śāstrāṇy anukramya prayogam upalabhya ca /[ś]
KAZ02.10.63cd/ kauṭilyena nara.indra.arthe śāsanasya vidhiḥ kṛtaḥ //[ś] E

(Examination of the precious articles to be received into the treasury)
KAZ02.11.01/ kośa.adhyakṣaḥ kośa.praveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā taj.jāta.karaṇa.adhiṣṭhitaḥ pratigṛhṇīyāt //
KAZ02.11.02/ tāmra.parṇikaṃ pāṇḍyaka.vāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikam //
KAZ02.11.03/ śuktiḥ śaṅkhaḥ prakīrṇakaṃ ca yonayaḥ //
KAZ02.11.04/ masūrakaṃ tri.puṭakaṃ kūrmakam ardha.candrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kharakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddhaṃ ca^apraśastam //
KAZ02.11.05/ sthūlaṃ vṛttaṃ nistalaṃ bhrājiṣṇu śvetaṃ guru snigdhaṃ deśa.viddhaṃ ca praśastam //
KAZ02.11.06/ śīrṣakam upaśīrṣakaṃ prakāṇḍakam avaghāṭakaṃ tarala.pratibaddhaṃ ca^iti yaṣṭi.prabhedāḥ //
KAZ02.11.07/ yaṣṭīnām aṣṭa.sahasram indrac.chandaḥ //
KAZ02.11.08/ tato^ardhaṃ vijayac.chandaḥ //
KAZ02.11.09/ catuṣṣaṣṭir ardha.hāraḥ //
KAZ02.11.10/ catuṣ.pañcāśad raśmi.kalāpaḥ //
KAZ02.11.11/ dvātriṃśad gucchaḥ //
KAZ02.11.12/ sapta.viṃśatir nakṣatra.mālā //
KAZ02.11.13/ caturviṃśatir ardha.gucchaḥ //
KAZ02.11.14/ viṃśatir māṇavakaḥ //
KAZ02.11.15/ tato^ardham ardha.māṇavakaḥ //
KAZ02.11.16/ eta eva maṇi.madhyās tan.māṇavakā bhavanti //
KAZ02.11.17/ eka.śīrṣakaḥ śuddho hāraḥ //
KAZ02.11.18/ tadvat.śeṣāḥ //
KAZ02.11.19/ maṇi.madhyo^ardha.māṇavakaḥ //
KAZ02.11.20/ tri.phalakaḥ phalaka.hāraḥ, pañca.phalako vā //
KAZ02.11.21/ sūtram ekāvalī śuddhā //
KAZ02.11.22/ sā^eva maṇi.madhyā yaṣṭiḥ //
KAZ02.11.23/ hema.maṇi.citrā ratnāvalī //
KAZ02.11.24/ hema.maṇi.muktā.antaro^apavartakaḥ //
KAZ02.11.25/ suvarṇa.sūtra.antaraṃ sopānakam //
KAZ02.11.26/ maṇi.madhyaṃ vā maṇi.sopānakam //
KAZ02.11.27/ tena śiro.hasta.pāda.kaṭī.kalāpa.jālaka.vikalpā vyākhyātāḥ //
KAZ02.11.28/ maṇiḥ kauṭo.māleyakaḥ pāra.samudrakaś ca //
KAZ02.11.29/ saugandhikaḥ padma.rāgo^anavadya.rāgaḥ pārijāta.puṣpako bāla.sūryakaḥ //
KAZ02.11.30/ vaiḍūryam utpala.varṇaḥ śirīṣa.puṣpaka udaka.varṇo vaṃśa.rāgaḥ śuka.pattra.varṇaḥ puṣya.rāgo go.mūtrako go.medakaḥ //
KAZ02.11.31/ indra.nīlo nīla.avalīyaḥ kalāya.puṣpako mahā.nīlo jambv.ābho jīmūta.prabho nandakaḥ sravan.madhyaḥ //
KAZ02.11.32/ śuddha.sphaṭiko mūlāṭa.varṇaḥ śīta.vṛṣṭiḥ sūrya.kāntaś ca / iti maṇayaḥ //
KAZ02.11.33/ ṣaḍ.aśraś catur.aśro vṛtto vā tīvra.rāgaḥ saṃsthānavān achaḥ snigdho gurur arciṣmān antar.gata.prabhaḥ prabhā.anulepī ca^iti maṇi.guṇāḥ //
KAZ02.11.34/ manda.rāga.prabhaḥ sa-śarkaraḥ puṣpac.chidraḥ khaṇḍo durviddho lekha.ākīrṇa iti doṣāḥ //
KAZ02.11.35/ vimalakaḥ sasyako^añjana.mūlakaḥ pittakaḥ sulabhako lohita.akṣo mṛga.aśmako jyotī.rasako māleyako^ahic.chatrakaḥ kūrpaḥ pratikūrpaḥ sugandhi.kūrpaḥ kṣīravakaḥ śśukti.cūrṇakaḥ śilā.pravālakaḥ pulakaḥ śukla.pulaka ity antara.jātayaḥ //
KAZ02.11.36/ śeṣāḥ kāca.maṇayaḥ //
KAZ02.11.37/ sabhā.rāṣṭrakaṃ tajjamā.rāṣṭrakaṃ kāstīra.rāṣṭrakaṃ śrī.kaṭanakaṃ maṇimantakam indra.vānakaṃ ca vajram //
KAZ02.11.38/ khaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ //
KAZ02.11.39/ mārjāra.akṣakaṃ śirīṣa.puṣpakaṃ go.mūtrakaṃ go.medakaṃ śuddha.sphaṭikaṃ mūlāṭī.varṇaṃ maṇi.varṇānām anyatama.varṇam iti vajra.varṇāḥ //
KAZ02.11.40/ sthūlaṃ guru prahāra.sahaṃ samakoṭikaṃ bhājana.lekhi tarku.bhrāmi bhrājiṣṇu ca praśastam //
KAZ02.11.41/ naṣṭa.koṇaṃ nirāśri pārśva.apavṛttaṃ ca^apraśastam //
KAZ02.11.42/ pravālakam āla.kandakaṃ vaivarṇikaṃ ca, raktaṃ padma.rāgaṃ ca karaṭa.garbhiṇikā.varjam iti //
KAZ02.11.43/ candanaṃ sātanaṃ raktaṃ bhūmi.gandhi //
KAZ02.11.44/ go.śīrṣakaṃ kāla.tāmraṃ matsya.gandhi //
KAZ02.11.45/ hari.candanaṃ śuka.pattra.varṇam āmra.gandhi, tārṇasaṃ ca //
KAZ02.11.46/ grāmerukaṃ raktaṃ rakta.kālaṃ vā basta.mūtra.gandhi //
KAZ02.11.47/ daivasabheyaṃ raktaṃ padma.gandhi, jāpakaṃ ca //
KAZ02.11.48/ joṅgakaṃ raktaṃ rakta.kālaṃ vā snigdham, taurūpaṃ ca //
KAZ02.11.49/ māleyakaṃ pāṇḍu.raktam //
KAZ02.11.50/ kucandanaṃ rūkṣam aguru.kālaṃ raktaṃ rakta.kālaṃ vā //
KAZ02.11.51/ kāla.parvatakaṃ rakta.kālam anavadya.varṇaṃ vā //
KAZ02.11.52/ kośa.agāra.parvatakaṃ kālaṃ kāla.citraṃ vā //
KAZ02.11.53/ śīta.udakīyaṃ padma.ābhaṃ kāla.snigdhaṃ vā //
KAZ02.11.54/ nāga.parvatakaṃ rūkṣaṃ śaivala.varṇaṃ vā //
KAZ02.11.55/ śākalaṃ kapilam / iti //
KAZ02.11.56/ laghu snigdham aśyānaṃ sarpiḥ.sneha.lepi gandha.sukhaṃ tvag.anusāry anulbaṇam avirāgy uṣṇa.sahaṃ dāha.grāhi sukha.sparśanam iti candana.guṇāḥ //
KAZ02.11.57/ aguru joṅgakaṃ kālaṃ kāla.citraṃ maṇḍala.citraṃ vā //
KAZ02.11.58/ śyāmaṃ doṅgakam //
KAZ02.11.59/ pāra.samudrakaṃ citra.rūpam uśīra.gandhi nava.mālikā.gandhi vā / iti //
KAZ02.11.60/ guru snigdhaṃ peśala.gandhi nirhāry agni.saham asampluta.dhūmaṃ vimarda.saham ity aguru.guṇāḥ //
KAZ02.11.61/ taila.parṇikam aśoka.grāmikaṃ māṃsa.varṇaṃ padma.gandhi //
KAZ02.11.62/ joṅgakaṃ rakta.pītakam utpala.gandhi go.mūtra.gandhi vā //
KAZ02.11.63/ grāmerukaṃ snigdhaṃ go.mūtra.gandhi //
KAZ02.11.64/ sauvarṇa.kuḍyakaṃ rakta.pītaṃ mātuluṅga.gandhi //
KAZ02.11.65/ pūrṇaka.dvīpakaṃ padma.gandhi nava.nīta.gandhi vā //
KAZ02.11.66/ bhadra.śriyaṃ pāralauhityakaṃ jātī.varṇam //
KAZ02.11.67/ āntaravatyam uśīra.varṇam //
KAZ02.11.68/ ubhayaṃ kuṣṭha.gandhi ca / iti //
KAZ02.11.69/ kāleyakaḥ svarṇa.bhūmijaḥ snigdha.pītakaḥ //
KAZ02.11.70/ auttara.parvatako rakta.pītakaḥ // iti sārāḥ /
KAZ02.11.71/ piṇḍa.kvātha.dhūma.saham avirāgi yoga.anuvidhāyi ca //
KAZ02.11.72/ candana.aguruvac ca teṣāṃ guṇāḥ //
KAZ02.11.73/ kāntanāvakaṃ praiyakaṃ ca^uttara.parvatakaṃ carma //
KAZ02.11.74/ kāntanāvakaṃ mayūra.grīva.ābham //
KAZ02.11.75/ praiyakaṃ nīla.pīta.śveta.lekhā.bindu.citram //
KAZ02.11.76/ tad.ubhayam aṣṭa.aṅgula.āyāmam //
KAZ02.11.77/ bisī mahā.bisī ca dvādaśa.grāmīye //
KAZ02.11.78/ avyakta.rūpā duhilitikā citrā vā bisī //
KAZ02.11.79/ paruṣā śveta.prāyā mahābisī //
KAZ02.11.80/ dvādaśa.aṅgula.āyāmam ubhayam //
KAZ02.11.81/ śyāmikā kālikā kadalī candra.uttarā śākulā ca^ārohajāḥ //
KAZ02.11.82/ kapilā bindu.citrā vā śyāmikā //
KAZ02.11.83/ kālikā kapilā kapota.varṇā vā //
KAZ02.11.84/ tad ubhayam aṣṭa.aṅgula.āyāmam //
KAZ02.11.85/ paruṣā kadalī hasta.āyatā //
KAZ02.11.86/ sā^eva candra.citrā candra.uttarā //
KAZ02.11.87/ kadalī.tri.bhāgā śākulā koṭha.maṇḍala.citrā kṛta.karṇikā^ajina.citrā vā / iti //
KAZ02.11.88/ sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ //
KAZ02.11.89/ ṣaṭ.triṃśad.aṅgulam añjana.varṇaṃ sāmūram //
KAZ02.11.90/ cīnasī rakta.kālī pāṇḍu.kālī vā //
KAZ02.11.91/ sāmūlī go.dhūma.varṇā / iti //
KAZ02.11.92/ sāṃtinā nala.tūlā vṛtta.pṛcchā caudrāḥ //
KAZ02.11.93/ sātinā kṛṣṇā //
KAZ02.11.94/ nala.tūlā nala.tūla.varṇā //
KAZ02.11.95/ kapilā vṛtta.pucchā ca // iti carma.jātayaḥ /
KAZ02.11.96/ carmaṇāṃ mṛdu snigdhaṃ bahula.roma ca śreṣṭham //
KAZ02.11.97/ śuddhaṃ śuddha.raktaṃ pakṣa.raktaṃ ca^āvikam, khacitaṃ vāna.citraṃ khaṇḍa.saṃghātyaṃ tantu.vicchinnaṃ ca //
KAZ02.11.98/ kambalaḥ kaucapakaḥ kulamitikā saumitikā turaga.āstaraṇaṃ varṇakaṃ talicchakaṃ vāra.vāṇaḥ paristomaḥ samanta.bhadrakaṃ ca^āvikam //
KAZ02.11.99/ picchilam ārdram iva ca sūkṣmaṃ mṛdu ca śreṣṭham //
KAZ02.11.100/ aṣṭa.proti.saṃghātyā kṛṣṇā bhiṅgisī varṣa.vāraṇam apasāraka iti naipālakam //
KAZ02.11.101/ sampuṭikā catur.aśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattalikā^iti mṛga.roma //
KAZ02.11.102/ vāṅgakaṃ śvetaṃ snigdhaṃ dukūlam //
KAZ02.11.103/ pauṇḍrakaṃ śyāmaṃ maṇi.snigdham //
KAZ02.11.104/ sauvarṇa.kuḍyakaṃ sūrya.varṇaṃ maṇi.snigdha.udaka.vānaṃ catur.aśra.vānaṃ vyāmiśra.vānaṃ ca //
KAZ02.11.105/ eteṣām eka.aṃśukam adhyardha.dvi.tri.catur.aṃśukam iti //
KAZ02.11.106/ tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākhyātam //
KAZ02.11.107/ māgadhikā pauṇḍrikā sauvarṇa.kuḍyakā ca pattra.ūrṇā //
KAZ02.11.108/ nāga.vṛkṣo likuco bakulo vaṭaś ca yonayaḥ //
KAZ02.11.109/ pītikā nāga.vṛkṣikā //
KAZ02.11.110/ go.dhūma.varṇā laikucī //
KAZ02.11.111/ śvetā bākulī //
KAZ02.11.112/ śeṣā nava.nīta.varṇā //
KAZ02.11.113/ tāsāṃ sauvarṇa.kuḍyakā śreṣṭhā //
KAZ02.11.114/ tayā kauśeyaṃ cīna.paṭṭāś ca cīna.bhūmijā vyākhyātāḥ //
KAZ02.11.115/ mādhuram āparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭham / iti //
KAZ02.11.116/ ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlya.lakṣaṇam /
KAZ02.11.117/ jātiṃ rūpaṃ ca jānīyān nidhānaṃ nava.karma ca //
KAZ02.11.118/ purāṇa.pratisaṃskāraṃ karma guhyam upaskarān /
KAZ02.11.119/ deśa.kāla.parībhogaṃ hiṃsrāṇāṃ ca pratikriyām //E

(ṣtarting or mines and factories)
KAZ02.12.01/ ākara.adhyakṣaḥ śulba.dhātu.śāstra.rasa.pāka.maṇi.rāgajñas tajjña.sakho vā taj.jāta.karma.kara.upakaraṇa.sampannaḥ kiṭṭa.mūṣa.aṅgāra.bhasma.liṅgaṃ vā^ākaraṃ bhūta.pūrvam abhuta.pūrvaṃ vā bhūmi.prastara.rasa.dhātum atyartha.varṇa.gauravam ugra.gandha.rasaṃ parīkṣeta //
KAZ02.12.02/ parvatānām abhijñāta.uddeśānāṃ bila.guha.upatyaka.ālayana.gūḍha.khāteṣv antaḥ prasyandino jambū.cūta.tāla.phala.pakva.haridrā.bheda.guḍa(gūḍa?).hari.tāla.manaḥ.śilā.kṣaudra.hiṅguluka.puṇḍarīka.śuka.mayūra.pattra.varṇāḥ savarṇa.udaka.oṣadhi.paryantāś cikkaṇā viśadā bhārikāś ca rasāḥ kāñcanikāḥ //
KAZ02.12.03/ apsu niṣṭhyūtās tailavad.visarpiṇaḥ ṣaṅka.mala.grāhiṇaś ca tāmra.rūpyayoḥ śatād upari veddhāraḥ //
KAZ02.12.04/ tat.pratirūpakam ugra.gandha.rasaṃ śilā.jatu vidyāt //
KAZ02.12.05/ pītakās.tāmrakās tāmra.pītakā vā bhūmi.prastara.dhātavo bhinnā nīla.rājīvanto mudga.māṣa.kṛsara.varṇā vā dadhi.bindu.piṇḍa.citrā haridrā.harītakī.padma.pattra.śaivala.yakṛt.plīha.anavadya.varṇā bhinnāś cuñcu.vāluka.ālekhā.bindu.svastikavantaḥ sugulikā arciṣmantas tāpyamānā na bhidyante bahu.phena.dhūmāś ca suvarṇa.dhātavaḥ pratīvāpa.arthās
tāmra.rūpya.vedhanāḥ //
KAZ02.12.06/ śaṅkha.karpūra.sphaṭika.nava.nīta.kapota.pārāvata.vimalaka.mayūra.grīvā.varṇāḥ sasyaka.gomedaka.guḍa.matsyaṇḍikā.varṇāḥ kovidāra.padma.pāṭalīka.lāya.kṣauma.atasī.puṣpa.varṇāḥ sa-sīsāḥ sa.añjanā visrā bhinnāḥ śveta.ābhāḥ kṛṣṇāḥ kṛṣṇa.ābhāḥ śvetāḥ sarve vā lekhā.bindu.citrā mṛdavo dhmāyamānā na sphuṭanti bahu.phena.dhūmāś ca rūpya.dhātavaḥ //
KAZ02.12.07/ sarva.dhātūnāṃ gaurava.vṛddhau sattva.vṛddhiḥ //
KAZ02.12.08/ teṣām aśuddhā mūḍha.garbhā vā tīkṣṇa.mūtra.kṣara.bhāvitā rāja.vṛkṣa.vaṭa.pīlu.go.pitta.rocanā.mahiṣa.khara.karabha.mūtra.leṇḍa.piṇḍa.baddhās tat.pratīvāpās tad.avalepā vā viśuddhāḥ sravanti //
KAZ02.12.09/ yava.māṣa.tila.palāśa.pīlu.kṣārair.go.kṣīra.aja.kṣīrair vā kadalī.vajra.kanda.pratīvapo mārdava.karaḥ //
KAZ02.12.10ab/ madhu.madhukam ajā.payaḥ sa-tailaṃ ghṛta.guḍa.kiṇva.yutaṃ sa-kandalīkam /
KAZ02.12.10cd/ yad api śata.sahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tan.niṣekaiḥ //
KAZ02.12.11/ go.danta.śṛṅga.pratīvāpo mṛdu.stambhanaḥ //
KAZ02.12.12/ bhārikaḥ snigdho mṛduś ca prastara.dhātur bhūmi.bhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmra.dhātuḥ //
KAZ02.12.13/ kāka.mocakaḥ kapota.rocanā.varṇaḥ śveta.rāji.naddho vā visraḥ sīsa.dhātuḥ //
KAZ02.12.14/ ūṣara.karburaḥ pakva.loṣṭha.varṇo vā trapu.dhātuḥ //
KAZ02.12.15/ kharumbaḥ pāṇḍu.rohitaḥ sindu.vāra.puṣpa.varṇo vā tīkṣṇa.dhātuḥ //
KAZ02.12.16/ kāka.aṇḍa.bhuja.pattra.varṇo vā vaikṛntaka.dhātuḥ //
KAZ02.12.17/ acchaḥ snigdhaḥ sa-prabho ghoṣavān śītas tīvras tanu.rāgaś ca maṇi.dhātuḥ //
KAZ02.12.18/ dhātu.samutthaṃ taj.jāta.karma.anteṣu prayojayet //
KAZ02.12.19/ kṛta.bhāṇḍa.vyavahāram eka.mukham, atyayaṃ ca^anyatra kartṛ.kretṛ.vikretṛṛṇāṃ sthāpayet //
KAZ02.12.20/ ākarikam apaharantam aṣṭa.guṇaṃ dāpayed anyatra ratnebhyaḥ //
KAZ02.12.21/ stenam anisṛṣṭa.upajīvinaṃ ca baddhaṃ karma kārayet, daṇḍa.upakāriṇaṃ ca //
KAZ02.12.22/ vyaya.kriyā.bhārikam āakaraṃ bhāgena prakrayeṇa vā dadyāt, lāghavikam ātmanā kārayet //
KAZ02.12.23/ loha.adhyakṣas tāmra.sīsa.trapu.vaikṛnta.kāra.kūṭa.vṛtta.kaṃsa.tāla.loha.karma.antān kārayet, loha.bhāṇḍa.vyavahāraṃ ca //KAZ02.12.24/ lakṣaṇa.adhyakṣaś catur.bhāga.tāmraṃ rūpya.rūpaṃ tīkṣṇa.trapu.sīsa.añjanānām anyatama.māṣa.bīja.yuktaṃ kārayet - paṇam ardha.paṇaṃ pādam, aṣṭa.bhāgam iti, pāda.ājīvaṃ tāmra.rūpaṃ - māṣakam ardha.māṣakaṃ kākaṇīm
ardha.kākaṇīm iti //
KAZ02.12.25/ rūpa.darśakaḥ paṇa.yātrāṃ vyāvahārikīṃ kośa.praveśyāṃ ca sthāpayet //
KAZ02.12.26/ rūpikam aṣṭakaṃ śatam, pañcakaṃ śataṃ vyājīm, pārīkṣikam aṣṭa.bhāgikam, śatam, pañca.viṃśati.paṇam atyayaṃ ca anyatra.kartṛ.kretṛ.vikretṛ.parīkṣitṛbhyaḥ //
KAZ02.12.27/ khany.adhyakṣaḥ śaṅkha.vajra.maṇi.muktā.pravāla.kṣāra.karma.antān kārayet, paṇana.vyavahāraṃ ca //
KAZ02.12.28/ lavaṇa.adhyakṣaḥ pāka.muktaṃ lavaṇa.bhāgaṃ prakrayaṃ ca yathā.kālaṃ saṃgṛhṇīyād, vikrayāc ca mūlyaṃ rūpaṃ vyājīṃ ca //
KAZ02.12.29/ āgantu.lavaṇaṃ ṣaḍ.bhāgaṃ dadyāt //
KAZ02.12.30/ datta.bhāga.vibhāgasya vikrayaḥ, pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca //
KAZ02.12.31/ kretā śulkaṃ rāja.paṇyac.cheda.anurūpaṃ ca vaidharaṇaṃ dadyāt, anyatra kretā ṣaṭ.chatam atyayaṃ ca //
KAZ02.12.32/ vilavaṇam uttamaṃ daṇḍaṃ dadyād, aniṣṛṣṭa.upajīvī ca^anyatra vānaprasthebhyaḥ //
KAZ02.12.33/ śrotriyās tapasvino viṣṭayaś ca bhakta.lavaṇaṃ hareyuḥ //
KAZ02.12.34/ ato^anyo lavaṇa.kṣāra.vargaḥ śulkaṃ dadyāt //
KAZ02.12.35ab/ evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parigham atyayam /
KAZ02.12.35cd/ śulkaṃ vaidharaṇaṃ daṇḍaṃ rūpaṃ rūpikam eva ca //
KAZ02.12.36ab/ khanibhyo dvādaśa.vidhaṃ dhātuṃ paṇyaṃ ca saṃharet /
KAZ02.12.36cd/ evaṃ sarveṣu paṇyeṣu sthāpayen mukha.saṃgraham //
KAZ02.12.37ab/ ākara.prabhaḥ kośaḥ kośād daṇḍaḥ prajāyate /
KAZ02.12.37cd/ pṛthivī kośa.daṇḍābhyāṃ prāpyate kośa.bhūṣaṇā //E

(ṣuperintendent of gold in the ṛorkshop)
KAZ02.13.01/ suvarṇa.adhyakṣaḥ suvarṇa.rajata.karma.antānām asambandha.āveśana.catuḥ.śālām eka.dvārām akṣa.śālāṃ kārayet //
KAZ02.13.02/ viśikhā.madhye sauvarṇikaṃ śilpavantam abhijātaṃ prātyayikaṃ ca sthāpayet //
KAZ02.13.03/ jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅga.śuktijaṃ jāta.rūpaṃ rasa.viddham ākara.udgataṃ ca suvarṇam //
KAZ02.13.04/ kiñjalka.varṇaṃ mṛdu snigdham anādi bhrājiṣṇu ca śreṣṭham, rakta.pītakaṃ madhyamam, raktam avaram //
KAZ02.13.05/ śreṣṭhānāṃ pāṇḍu śvetaṃ ca^aprāptakam //
KAZ02.13.06/ tad yena^aprāptakaṃ tac catur.guṇena sīsena śodhayet //
KAZ02.13.07/ sīsa.anvayena bhidyamānaṃ śuṣka.paṭalair dhmāpayet //
KAZ02.13.08/ rūkṣatvād bhidyamānaṃ taila.gomaye niṣecayet //
KAZ02.13.09/ ākara.udgataṃ sīsa.anvayena bhidyamānaṃ pāka.pattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet, kadalī.vajra.kanda.kalke vā niṣecayet //
KAZ02.13.10/ tuttha.udgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam //
KAZ02.13.11/ śvetaṃ snigdhaṃ mṛdu ca śreṣṭham //
KAZ02.13.12/ viparyaye sphoṭanaṃ ca duṣṭam //
KAZ02.13.13/ tat.sīsa.catur.bhāgena śodhayet //
KAZ02.13.14/ udgata.cūlikam acchaṃ bhrājiṣṇu dadhi.varṇaṃ ca śuddham //
KAZ02.13.15/ śuddhasya^eko hāridrasya suvarṇo varṇakaḥ //
KAZ02.13.16/ tataḥ śulba.kākaṇy.uttara.apasāritā ā.catuḥ.sīma.antād iti ṣoḍaśa varṇakāḥ //
KAZ02.13.17/ suvarṇaṃ pūrvaṃ nikaṣya paścād varṇikāṃ nikaṣayet //
KAZ02.13.18/ sama.rāga.lekham animna.unnate deśe nikaṣitam, parimṛditaṃ parilīḍhaṃ nakha.antarād vā gairikeṇa.avacūrṇitam upadhiṃ vidyāt //
KAZ02.13.19/ jāti.hiṅgulukena puṣpakā.sīsena vā go.mūtra.bhāvitena digdhena^agra.hastena saṃspṛṣṭaṃ suvarṇaṃ śvetī.bhavati //
KAZ02.13.20/ sa-kesaraḥ snigdho mṛdur bhājiṣṇuś ca nikaṣa.rāgaḥ śreṣṭhaḥ //
KAZ02.13.21/ kāliṅgakas tāpī.pāṣāṇo vā mudga.varṇo nikaṣaḥ śreṣṭhaḥ //
KAZ02.13.22/ sama.rāgī vikraya.kraya.hitaḥ //
KAZ02.13.23/ hastic.chavikaḥ saharitaḥ prati.rāgī vikraya.hitaḥ //
KAZ02.13.24/ sthiraḥ paruṣo viṣama.varṇaś ca^apratirāgī kraya.hitaḥ //
KAZ02.13.25/ chedaś cikkaṇaḥ sama.varṇaḥ ślakṣṇo mṛdur bhājiṣṇuś ca śreṣṭhaḥ //
KAZ02.13.26/ tāpo bahir.antaś ca samaḥ kiñjalka.varṇaḥ kuraṇḍaka.puṣpa.varṇo vā śreṣṭhaḥ //
KAZ02.13.27/ śyāvo nīlaś ca^aprāptakaḥ //
KAZ02.13.28/ tulā.pratimānaṃ pautava.adhyakṣe vakṣyāmaḥ //
KAZ02.13.29/ tena^upadeśena rūpya.suvarṇaṃ dadyād ādadīta ca //
KAZ02.13.30/ akṣa.śālām anāyukto na^upagacchet //
KAZ02.13.31/ abhigacchann ucchedyaḥ //
KAZ02.13.32/ āyukto vā sarūpya.suvarṇas tena^eva jīyeta //
KAZ02.13.33/ vicita.vastra.hasta.guhyāḥ kāñcana.pṛṣata.tvaṣṭṛ.tapanīya.kāravo dhmāyaka.caraka.pāṃsu.dhāvakāḥ praviśeyur niṣkaseyuś ca //
KAZ02.13.34/ sarvaṃ ca^eṣām upakaraṇam aniṣṭhitāś ca prayogās tatra^eva^avatiṣṭheran //
KAZ02.13.35/ gṛhītaṃ suvarṇaṃ dhṛtaṃ ca prayogaṃ karaṇa.madhye dadyāt //
KAZ02.13.36/ sāyaṃ prātaś ca lakṣitaṃ kartṛ.kārayitṛ.mudrābhyāṃ nidadhyāt //
KAZ02.13.37/ kṣepaṇo guṇaḥ kṣudrakam iti karmāṇi //
KAZ02.13.38/ kṣepaṇaḥ kāca.arpaṇa.ādīni //
KAZ02.13.39/ guṇaḥ sūtra.vāna.ādīni //
KAZ02.13.40/ ghanaṃ suṣiraṃ pṛṣata.ādi.yuktaṃ kṣudrakam iti //
KAZ02.13.41/ arpayet kāca.karmaṇaḥ pañca.bhāgaṃ kāñcanaṃ daśa.bhāgaṃ kaṭu.mānam //
KAZ02.13.42/ tāmra.pāda.yuktaṃ rūpyaṃ rūpya.pāda.yuktaṃ vā suvarṇaṃ saṃskṛtakam, tasmād rakṣet //
KAZ02.13.43/ pṛṣata.kāca.karmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukam, catvāro vā vāstukaṃ trayaḥ paribhāṇḍam //
KAZ02.13.44/ tvaṣṭṛ.karmaṇaḥ śulba.bhāṇḍaṃ sama.suvarṇena samyūhayet //
KAZ02.13.45/ rūpya.bhāṇḍaṃ ghanaṃ suṣiraṃ vā suvarṇa.ardhena^avalepayet //
KAZ02.13.46/ catur.bhāga.suvarṇaṃ vā vālukā.hiṅgulukasya rasena cūrṇena vā vāsayet /
KAZ02.13.47/ tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ sama.sīsa.atikrāntaṃ pāka.pattra.pakvaṃ saindhavikayā^ujjvālitaṃ nīla.pīta.śveta.harita.śuka.pattra.varṇānāṃ prakṛtir bhavati //
KAZ02.13.48/ tīkṣṇaṃ ca^asya mayūra.grīva.ābhaṃ śveta.bhaṅgaṃ cimicimāyitaṃ pīta.cūrṇitaṃ kākaṇikaḥ suvarṇa.rāgaḥ //
KAZ02.13.49/ tāram upaśuddhaṃ vā - asthi.tutthe catuḥ sama.sīse catuḥ śuṣka.tutthe catuḥ kapāle trir gomaye dvir evaṃ sapta.daśa.tuttha.atikrāntaṃ saindhavikayā^ujjvālitam //
KAZ02.13.50/ etasmāt kākaṇy.uttaramād vimāṣād iti suvarṇe deyam, paścād rāga.yogaḥ, śveta.tāraṃ bhavati /
KAZ02.13.51/ trayo^aṃśās tapanīyasya dvātriṃśad.bhāga.śveta.tāram ūrcchitāḥ tat śveta.lohitakaṃ bhavati //
KAZ02.13.52/ tāmraṃ pītakaṃ karoti //
KAZ02.13.53/ tapanīyam ujjvālya rāga.tri.bhāgaṃ dadyāt, pīta.rāgaṃ bhavati //
KAZ02.13.54/ śveta.tāra.bhāgau dvāv ekas tapanīyasya mudga.varṇaṃ karoti //
KAZ02.13.55/ kāla.ayasasya^ardha.bhāga.abhyaktaṃ kṛṣṇaṃ bhavati //
KAZ02.13.56/ pratilepinā rasena dvi.guṇa.abhyaktaṃ tapanīyaṃ śuka.pattra.varṇaṃ bhavati //
KAZ02.13.57/ tasya.ārambhe rāga.viśeṣeṣu prativarṇikāṃ gṛhṇīyāt //
KAZ02.13.58/ tīkṣṇa.tāmra.saṃskāraṃ ca budhyeta //
KAZ02.13.59/ tasmād vajra.maṇi.muktā.pravāla.rūpāṇām apaneyi.mānaṃ ca rūpya.suvarṇa.bhāṇḍa.bandha.pramāṇāni ca //
KAZ02.13.60ab/ sama.rāgaṃ sama.dvandvam asakta.pṛṣataṃ sthiram /
KAZ02.13.60cd/ supramṛṣṭam asampītaṃ vibhaktaṃ dhāraṇe sukham //
KAZ02.13.61ab/ abhinītaṃ prabhā.yuktaṃ saṃsthānam adhuraṃ samam /
KAZ02.13.61cd/ mano.netra.abhirāmaṃ ca tapanīya.guṇāḥ smṛtāḥ //E

(Activity of the goldsmith in the market-highṛay)
KAZ02.14.01/ sauvarṇikaḥ paura.jāna.padānāṃ rūpya.suvarṇam āveśanibhiḥ kārayet //
KAZ02.14.02/ nirdiṣṭa.kāla.kāryaṃ ca karma kuryuḥ, anirdiṣṭa.kālaṃ kārya.apadeśam //
KAZ02.14.03/ kāryasya.anyathā.karaṇe vetana.nāśaḥ, tad.dvi.guṇaś ca daṇḍaḥ //
KAZ02.14.04/ kāla.atipātane pāda.hīnaṃ vetanaṃ tad.dvi.guṇaś ca daṇḍaḥ //
KAZ02.14.05/ yathā.varṇa.pramāṇaṃ nikṣepaṃ gṛhṇīyus tathā.vidham eva^arpayeyuḥ //
KAZ02.14.06/ kāla.antarād api ca tathā.vidham eva pratigṛhṇīyuḥ, anyatra kṣīṇa.pariśīrṇābhyām //
KAZ02.14.07/ āveśanibhiḥ suvarṇa.pudgala.lakṣaṇa.prayogeṣu tat.taj jānīyāt //
KAZ02.14.08/ tapta.kala.dhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ //
KAZ02.14.09/ tīkṣṇa.kākaṇī - rūpya.dvi.guṇaḥ - rāga.prakṣepaḥ, tasya ṣaḍ.bhāgaḥ kṣayaḥ //
KAZ02.14.10/ varṇa.hīne māṣa.avare pūrvaḥ sāhasa.daṇḍaḥ, pramāṇa.hīne madhyamaḥ, tulā.pratimāna.upadhāv uttamaḥ, kṛta.bhāṇḍa.upadhau ca //
KAZ02.14.11/ sauvarṇikena^adṛṣṭam anyatra vā prayogaṃ kārayato dvādaśa.paṇo daṇḍaḥ //
KAZ02.14.12/ kartur dvi.guṇaḥ sa-apasāraś cet //
KAZ02.14.13/ anapasāraḥ kaṇṭaka.śodhanāya nīyeta //
KAZ02.14.14/ kartuś ca dvi.śato daṇḍaḥ paṇac.chedanaṃ vā //
KAZ02.14.15/ tulā.pratimāna.bhāṇḍaṃ pautava.hastāt krīṇīyuḥ //
KAZ02.14.16/ anyathā dvādaśa.paṇo daṇḍaḥ //
KAZ02.14.17/ ghanaṃ suṣiraṃ samyūhyam avalepyaṃ saṃghātyaṃ vāsitakaṃ ca kāru.karma //
KAZ02.14.18/ tulā.viṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaś ca^iti haraṇa.upāyāḥ //
KAZ02.14.19/ samnāminy utkīrṇikā bhinna.mastaka.upakaṇṭhī kuśikyā sakaṭu.kakṣyā parivelyā^ayas.kāntā ca duṣṭa.tulāḥ //
KAZ02.14.20/ rūpyasya dvau bhāgāv ekaḥ śulbasya tripuṭakam //
KAZ02.14.21/ tena^akarod gatam apasāryate tat.tripuṭaka.apasāritam //
KAZ02.14.22/ śulbena śulba.apasāritam, vellakena vellaka.apasāritam, śulba.ardha.sāreṇa hemnā hema.apasāritam //
KAZ02.14.23/ mūka.mūṣā pūti.kiṭṭaḥ karaṭuka.mukhaṃ nālī saṃdaṃśo joṅganī suvarcikā.lavaṇaṃ tad eva suvarṇam ity apasāraṇa.mārgāḥ //
KAZ02.14.24/ pūrva.praṇihitā vā piṇḍa.vālukā mūṣā.bhedād agniṣṭhād uddhriyante //
KAZ02.14.25/ paścād bandhane ācitaka.pattra.parīkṣāyāṃ vā rūpya.rūpeṇa parivartanaṃ visrāvaṇam, piṇḍa.vālukānāṃ loha.piṇḍa.vālukābhir vā //
KAZ02.14.26/ gāḍhaś ca^abhyuddhāryaś ca peṭakaḥ samyūhya^avalepya.saṃghātyeṣu kriyate //
KAZ02.14.27/ sīsa.rūpaṃ suvarṇa.pattreṇa^avaliptam abhyantaram aṣṭakena baddhaṃ gāḍha.peṭakaḥ //
KAZ02.14.28/ sa eva paṭala.sampuṭeṣv abhyuddhāryaḥ //
KAZ02.14.29/ pattram āśliṣṭaṃ yamakapattraṃ vā^avalepyeṣu kriyate //
KAZ02.14.30/ śulbaṃ tāraṃ vā garbhaḥ pattrāṇāṃ saṃghātyeṣu kriyate //
KAZ02.14.31/ śulba.rūpaṃ suvarṇa.pattra.saṃhataṃ pramṛṣṭaṃ supārśvam, tad eva yamaka.pattra.saṃhataṃ pramṛṣṭaṃ tāmra.tāra.rupaṃ ca^uttara.varṇakaḥ //
KAZ02.14.32/ tad ubhayaṃ tāpani.kaṣābhyāṃ nihśabda.ullekhanābhyāṃ vā vidyāt //
KAZ02.14.33/ abhyuddhāryaṃ badara.āmle lavaṇa.udake vā sādayanti // iti peṭakaḥ //
KAZ02.14.34/ ghane suṣire vā rūpe suvarṇa.mṛn.mālukā.hiṅguluka.kalpo vā tapto^avatiṣṭhate //
KAZ02.14.35/ dṛḍha.vāstuke vā rūpe vālukā.miśraṃ jatu gāndhāra.paṅko vā tapto^avatiṣṭhate //
KAZ02.14.36/ tayos tāpanam avadhvaṃsanaṃ vā śuddhiḥ //
KAZ02.14.37/ sa-paribhāṇḍe vā rūpe lavaṇam ulkayā kaṭu.śarkarayā taptam avatiṣṭhate //
KAZ02.14.38/ tasya kvāthanaṃ śuddhiḥ //
KAZ02.14.39/ abhra.paṭalam aṣṭakena dvi.guṇa.vāstuke vā rūpe badhyate //
KAZ02.14.40/ tasya^apihita.kācakasya^udake nimajjata eka.deśaḥ sīdati, paṭala.antareṣu vā sūcyā bhidyate //
KAZ02.14.41/ maṇayo rūpyaṃ suvarṇaṃ vā ghana.suṣirāṇāṃ piṅkaḥ //
KAZ02.14.42/ tasya tāpanam avadhvaṃsanaṃ vā śuddhiḥ / iti piṅkaḥ //
KAZ02.14.43/ tasmād vajra.maṇi.muktā.pravāla.rūpāṇāṃ jāti.rūpa.varṇa.pramāṇa.pudgala.lakṣaṇāny upalabheta //
KAZ02.14.44/ kṛta.bhāṇḍa.parīkṣāyāṃ purāṇa.bhāṇḍa.pratisaṃskāre vā catvāro haraṇa.upāyāḥ - parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā //
KAZ02.14.45/ peṭaka.apadeśena pṛṣataṃ guṇaṃ piṭakāṃ vā yat pariśātayanti tat.parikuṭṭanam //
KAZ02.14.46/ yad.dvi.guṇa.vāstukānāṃ vā rūpe sīsa.rūpaṃ prakṣipya^ābhyantaram avacchindanti tad avacchedanam //
KAZ02.14.47/ yad ghanānāṃ tīkṣṇena^ullikhanti tad ullekhanam //
KAZ02.14.48/ hari.tāla.manaḥ.śilā.hiṅguluka.cūrṇānām anyatamena kuru.vinda.cūrṇena vā vastraṃ samyūhya yat parimṛdnanti tat parimardanam //
KAZ02.14.49/ tena sauvarṇa.rājatāni bhāṇḍāni kṣīyante, na ca^eṣāṃ kiṃcid avarugṇaṃ bhavati //
KAZ02.14.50/ bhagna.khaṇḍa.ghṛṣṭānāṃ samyūhyānāṃ sadṛśena^anumānaṃ kuryāt //02.14.51/ avalepyānāṃ yāvad utpāṭitaṃ tāvad utpāṭya^anumānaṃ kuryāt //
KAZ02.14.52/ virūpāṇāṃ vā tāpanam udaka.peṣaṇaṃ ca bahuśaḥ kuryāt //
KAZ02.14.53/ avakṣepaḥ pratimānam agnir gaṇḍikā bhaṇḍika.adhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā sva.kāya.īkṣā dṛtir udaka.śarāvam agniṣṭham iti kācaṃ vidyāt //
KAZ02.14.54/ rājatānāṃ visraṃ mala.grāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭam iti vidyāt //
KAZ02.14.55ab/ evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ ca^api bhāṇḍakam /
KAZ02.14.55cd/ parīkṣeta^atyayaṃ ca^eṣāṃ yathā.uddiṣṭaṃ prakalpayet //E

(ṣuperintendent of the magaśin)
KAZ02.15.01/ koṣṭha.agāra.adhyakṣaḥ sītā.rāṣṭra.krayima.parivartaka.prāmityaka.āpamityaka.saṃhanika.anya.jāta.vyaya.pratyāya.upasthānāny upalabhet //
KAZ02.15.02/ sītā.adhyakṣa.upanītaḥ sasya.varṇakaḥ sītā //
KAZ02.15.03/ piṇḍa.karaḥ ṣaḍ.bhāgaḥ senā.bhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭram //
KAZ02.15.04/ dhānya.mūlyaṃ kośa.nirhāraḥ prayoga.pratyādānaṃ ca krayimam //
KAZ02.15.05/ sasya.varṇānām argha.antareṇa vinimayaḥ parivartakaḥ //
KAZ02.15.06/ sasya.yācanam anyataḥ prāmityakam //
KAZ02.15.07/ tad eva pratidāna.artham āpamityakam //
KAZ02.15.08/ kuṭṭaka.rocaka.saktu.śukta.piṣṭa.karma taj.jīvaneṣu taila.pīḍana.maudra.cākrikeṣv ikṣūṇāṃ ca kṣāra.karma saṃhanikā //
KAZ02.15.09/ naṣṭa.prasmṛta.ādir anya.jātaḥ //
KAZ02.15.10/ vikṣepa.vyādhita.antara.ārambha.śeṣaṃ ca vyaya.pratyāyaḥ //
KAZ02.15.11/ tulā.māna.antaraṃ hasta.pūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ ca^upasthānam / iti //
KAZ02.15.12/ dhānya.sneha.kṣāra.lavaṇānāṃ dhānya.kalpaṃ sītā.adhyakṣe vakṣyāmaḥ //
KAZ02.15.13/ sarpis.taila.vasā.majjānaḥ snehāḥ //
KAZ02.15.14/ phāṇita.guḍa.matsyaṇḍika.akhaṇḍa.śarkarāḥ kṣāra.vargaḥ //
KAZ02.15.15/ saindhava.sāmudra.biḍa.yava.kṣāra.sauvarcala.udbhedajā lavaṇa.vargaḥ //
KAZ02.15.16/ kṣaudraṃ mārdvīkaṃ ca madhu //
KAZ02.15.17/ ikṣu.rasa.guḍa.madhu.phāṇita.jāmbava.panasānām anyatamo meṣa.śṛṅgī.pippalī.kvātha.abhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭor vāruka.ikṣu.kāṇḍa.āmra.phala.āmalaka.avasutaḥ śuddho vā śukta.vargaḥ //
KAZ02.15.18/ vṛkṣa.āmla.kara.marda.āmra.vidala.āmalaka.mātuluṅga.kola.badara.sauvīraka.parūṣaka.ādiḥ phala.āmla.vargaḥ //
KAZ02.15.19/ dadhi.dhānya.āmla.ādir drava.āmla.vargaḥ //
KAZ02.15.20/ pippalī.marica.śṛṅgi.berā.ajājī.kirāta.tikta.gaura.sarṣapa.kustumburu.coraka.damanaka.maruvaka.śigru.kāṇḍa.ādiḥ kaṭuka.vargaḥ //
KAZ02.15.21/ śuṣka.matsya.māṃsa.kanda.mūla.phala.śāka.ādi ca śāka.vargaḥ //
KAZ02.15.22/ tato^ardham āpad.arthaṃ jānapadānāṃ sthāpayed, ardham upayuñjīta //
KAZ02.15.23/ navena ca^anavaṃ śodhayet //
KAZ02.15.24/ kṣuṇṇa.ghṛṣṭa.piṣṭa.bhṛṣṭānām ārdra.śuṣka.siddhānāṃ ca dhānyānāṃ vṛddhi.kṣaya.pramāṇāni pratyakṣī.kurvīta //
KAZ02.15.25/ kodrava.vrīhīṇām ardhaṃ sāraḥ, śālīnām ardha.bhāga.ūnaḥ, tri.bhāga.ūno varakāṇām //
KAZ02.15.26/ priyaṅgūṇām ardhaṃ sāro nava.bhāga.vṛddhiś ca //
KAZ02.15.27/ udārakas tulyaḥ, yavā go.dhūmāś ca kṣuṇṇāḥ, tilā yavā mudga.māṣāś ca ghṛṣṭāḥ //
KAZ02.15.28/ pañca.bhāga.vṛddhir.go.dhūmaḥ, saktavaś ca //
KAZ02.15.29/ pāda.ūnā kalāya.camasī //
KAZ02.15.30/ mudga.māṣāṇām ardha.pāda.ūnā //
KAZ02.15.31/śaumbyānām ardhaṃ sāraḥ, tri.bhāga.ūno masūrāṇām //
KAZ02.15.32/ piṣṭam āmaṃ kulmāṣāś ca^adhyardha.guṇāḥ //
KAZ02.15.33/ dvi.guṇo yāvakaḥ, pulākaḥ, piṣṭaṃ ca siddham //
KAZ02.15.34/ kodrava.varaka.udāraka.priyaṅgūṇāṃ tri.guṇam annam, catur.guṇaṃ vrīhīṇām, pañca.guṇaṃ śālīnām //
KAZ02.15.35/ timitam apara.annaṃ dvi.guṇam, ardha.adhikaṃ virūḍhānām //
KAZ02.15.36/ pañca.bhāga.vṛddhir bhṛṣṭānām //
KAZ02.15.37/ kalāyo dvi.guṇaḥ, lājā bharujāś ca //
KAZ02.15.38/ṣaṭkaṃ tailam atasīnām //
KAZ02.15.39/ nimba.kuśa.āmraka.pittha.ādīnāṃ pañca.bhāgaḥ //
KAZ02.15.40/ catur.bhāgikās tila.kusumbha.madhūka.iṅgudī.snehāḥ //
KAZ02.15.41/ kārpāsa.kṣaumāṇāṃ pañca.pale palaṃ sūtram //
KAZ02.15.42/ pañca.droṇe śālīnāṃ dvādaśa.āḍhakaṃ taṇḍulānāṃ kalabha.bhojanam, ekādaśakaṃ vyālānām, daśakam aupavāhyānāṃ navakaṃ sāmnāhyānām, aṣṭakaṃ pattīnām, saptakaṃ mukhyānām, ṣaṭkaṃ devī.kumārāṇām, pañcakaṃ rājñām, akhaṇḍa.pariśuddhānāṃ vā tuaṇḍulānāṃ prasthaḥ //
KAZ02.15.43/ taṇḍulānāṃ prasthaḥ catur.bhāgaḥ sūpaḥ sūpa.ṣoḍaśo lavaṇasya^aṃśaḥ catur.bhāgaḥ sarpiṣas tailasya vā^ekam ārya.bhaktaṃ puṃsaḥ //
KAZ02.15.44/ṣaḍ.bhāgaḥ sūpaḥ ardha.sneham avarāṇām //
KAZ02.15.45/ pāda.ūnaṃ strīṇām //
KAZ02.15.46/ ardhaṃ bālānām //
KAZ02.15.47/ māṃsa.pala.viṃśatyā sneha.ardha.kuḍubaḥ paliko lavaṇasya^aṃśaḥ kṣāra.pala.yogo dvi.dharaṇikaḥ kaṭuka.yogo dadhnuś ca^ardha.prasthaḥ //
KAZ02.15.48/ tena^uttaraṃ vyākhyātam //
KAZ02.15.49/ śākānām adhyardha.guṇaḥ, śuṣkāṇāṃ dvi.guṇaḥ, sa caiva yogaḥ //
KAZ02.15.50/ hasty.aśvayos tad.adhyakṣe vidhā.pramāṇaṃ vakṣyāmaḥ //
KAZ02.15.51/ balī.vardānāṃ māṣa.droṇaṃ yavānāṃ vā pulākaḥ, śeṣam aśva.vidhānam //
KAZ02.15.52/ viśeṣo ghāṇa.piṇyāka.tulā, kaṇa.kuṇḍakaṃ daśa.āḍhakaṃ vā //
KAZ02.15.53/ dvi.guṇaṃ mahiṣa.uṣṭrāṇām //
KAZ02.15.54/ ardha.droṇaṃ khara.pṛṣata.rohitānām //
KAZ02.15.55/ āḍhakam eṇa.kuraṅgāṇām //
KAZ02.15.56/ ardha.āḍhakam aja.eḍaka.varāhāṇām, dvi.guṇaṃ vā kaṇa.kuṇḍakam //
KAZ02.15.57/ prastha.odanaḥ śunām //
KAZ02.15.58/ haṃsa.krauñca.mayūrāṇām ardha.prasthaḥ //
KAZ02.15.59/ śeṣāṇām ato mṛga.paśu.pakṣi.vyālānām eka.bhaktād anumānaṃ grāhayet //
KAZ02.15.60/ aṅgārāṃs tuṣān loha.karma.anta.bhitti.lepyānāṃ hārayet //
KAZ02.15.61/ kaṇikā dāsa.karma.kara.sūpa.kārāṇām, ato^anyad audanika.apūpikebhyaḥ prayacchet //
KAZ02.15.62/ tulā.māna.bhāṇḍaṃ rocanī.dṛṣan.musala.ulūkhala.kuṭṭaka.rocaka.yantra.pattraka.śūrpa.cālanika.akaṇḍolī.piṭaka.sammārjanyaś ca^upakaraṇāni //
KAZ02.15.63/ mārjaka.rakṣaka.dharaka.māyaka.māpaka.dāyaka.dāpaka.śalāka.apratigrāhaka.dāsa.karma.kara.vargaś ca viṣṭiḥ //
KAZ02.15.64ab/ uccair dhānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ /
KAZ02.15.64cd/ mṛt.kāṣṭha.koṣṭhāḥ snehasya pṛthivī lavaṇasya ca //E

(ḍirector of trade)
KAZ02.16.01/ paṇya.adhyakṣaḥ sthala.jalajānāṃ nānā.vidhānāṃ paṇyānāṃ sthala.patha.vāri.patha.upayātānāṃ sāra.phalgv.argha.antaraṃ priya.apriyatāṃ ca vidyāt, tathā vikṣepa.saṃkṣepa.kraya.vikraya.prayoga.kālān //
KAZ02.16.02/ yac ca paṇyaṃ pracuraṃ syāt tad ekī.kṛtya^argham āropayet //
KAZ02.16.03/ prāpte^arghe vā^argha.antaraṃ kārayet //
KAZ02.16.04/ sva.bhūmijānāṃ rāja.paṇyānām eka.mukhaṃ vyavahāraṃ sthāpayet, para.bhūmijānām aneka.mukham //
KAZ02.16.05/ ubhayaṃ ca prajānām anugraheṇa vikrāpayet //
KAZ02.16.06/ sthūlam api ca lābhaṃ prajānām aupaghātikaṃ vārayet //
KAZ02.16.07/ ajasra.paṇyānāṃ kāla.uparodhaṃ saṃkula.doṣaṃ vā na^utpādayet //
KAZ02.16.08/ bahu.mukhaṃ vā rāja.paṇyaṃ vaidehakāḥ kṛta.arghaṃ vikrīṇīran //
KAZ02.16.09/ cheda.anurūpaṃ ca vaidharaṇaṃ dadyuḥ //
KAZ02.16.10/ ṣoḍaśa.bhāgo māna.vyājī, viṃśati.bhāgas tulā.mānam, gaṇya.paṇyānām ekādaśa.bhāgaḥ //
KAZ02.16.11/ para.bhūmijaṃ paṇyam anugraheṇa^āvāhayet //
KAZ02.16.12/ na^avikasa.artha.vāhebhyaś ca parihāram āyati.kṣamaṃ dadyāt //
KAZ02.16.13/ anabhiyogaś ca^artheṣv āgantūnām, anyatra sabhyā.upakāribhyaḥ //
KAZ02.16.14/ paṇya.adhiṣṭhātāraḥ paṇya.mūlyam eka.mukhaṃ kāṣṭha.droṇyām ekac.chidra.apidhānāyāṃ nidadhyuḥ //
KAZ02.16.15/ ahnaś ca^aṣṭame bhāge paṇya.adhyakṣasya^arpayeyuḥ - "idaṃ vikrītam, idaṃ śeṣam" iti //
KAZ02.16.16/ tulā.māna.bhāṇḍaṃ ca^arpayeyuḥ //
KAZ02.16.17/ iti sva.viṣaye vyākhyātam //
KAZ02.16.18/ para.viṣaye tu - paṇya.pratipaṇyayor arghaṃ mūlyaṃ ca^āgamayya śulka.vartanyā^ātivāhika.gulmatara.deya.bhakta.bhāga.vyaya.śuddham udayaṃ paśyet //
KAZ02.16.19/ asaty udaye bhāṇḍa.nirvahaṇena paṇya.pratipaṇya.ānayanena vā lābhaṃ paśyet //
KAZ02.16.20/ tataḥ sāra.pādena sthala.vyavahāram adhvanā kṣemeṇa prayojayet //
KAZ02.16.21/ aṭavy.anta.pāla.pura.rāṣṭra.mukhyaiś ca pratisaṃsargaṃ gacched anugraha.artham //
KAZ02.16.22/ āpadi sāram ātmānaṃ vā mokṣayet //
KAZ02.16.23/ ātmano vā bhūmiṃ prāptaḥ sarva.deya.viśuddhaṃ vyavahareta //
KAZ02.16.24/ vāri.pathe vā yāna.bhāgaka.pathy.adana.paṇya.pratipaṇya.argha.pramāṇa.yātrā.kāla.bhaya.pratīkāra.paṇya.pattana.cāritrāṇy upalabheta //
KAZ02.16.25ab/ nadī.pathe ca vijñāya vyavahāraṃ caritrataḥ /
KAZ02.16.25cd/ yato lābhas tato gacched alābhaṃ parivarjayet //E

(ḍirector of forest produce)
KAZ02.17.01/ kupya.adhyakṣo dravya.vana.pālaiḥ kupyam ānāyayet //
KAZ02.17.02/ dravya.vana.karma.antāṃś ca prayojayet //
KAZ02.17.03/ dravya.vanac.chidrāṃ ca deyam atyayaṃ ca sthāpayed anyatra^āpadbhyaḥ //
KAZ02.17.04/ kupya.vargaḥ - śāka.tiniśa.dhanvana.arjuna.madhūka.tilaka.sāla.śiṃśapā.arimeda.rāja.adana.śirīṣa.khadira.sarala.tāla.sarja.aśva.karṇa.soma.valka.kuśa.āmra.priyaka.dhava.ādiḥ sāra.dāru.vargaḥ //
KAZ02.17.05/ uṭaja.cimiya.cāpa.veṇu.vaṃśa.sātina.kaṇṭaka.bhāllūka.ādir veṇu.vargaḥ //
KAZ02.17.06/ vetra.śīka.vallī.vāśī.śyāma.latā.nāga.latā.ādir vallī.vargaḥ //
KAZ02.17.07/ mālatī.mūrvā.arka.śaṇa.gavedhukā.atasy.ādir valka.vargaḥ //
KAZ02.17.08/ muñja.balbaja.ādi rajju.bhāṇḍam //
KAZ02.17.09/ tālī.tāla.bhūrjānāṃ pattram //
KAZ02.17.10/ kiṃśuka.kusumbha.kuṅkumānāṃ puṣpam //
KAZ02.17.11/ kanda.mūla.phala.ādir auṣadha.vargaḥ //
KAZ02.17.12/ kāla.kūṭa.vatsa.nābha.hālāhala.meṣa.śṛṅga.mustā.kuṣṭha.mahā.viṣa.vellitaka.gaura.ardra.bālaka.mārkaṭa.haimavata.kāliṅgaka.dāradaka.aṅkola.sāraka.uṣṭraka.ādīni viṣāṇi, sarpāḥ kīṭāś ca ta eva kumbha.gatāḥ viṣa.vargaḥ //
KAZ02.17.13/ godhā.seraka.dvīpy.ṛkṣa.śiṃśumāra.siṃha.vyāghra.hasti.mahiṣa.camara.sṛmara.khaḍga.go.mṛga.gavayānāṃ carma.asthi.pitta.snāyv.akṣi.danta.śṛṅga.khura.pucchāni, anyeṣāṃ vā^api mṛga.paśu.pakṣi.vyālānām //
KAZ02.17.14/ kāla.ayasa.tāmra.vṛtta.kaṃsa.sīsa.trapu.vaikṛntaka.āra.kūṭāni lohāni //
KAZ02.17.15/ vidala.mṛttikāmayaṃ bhāṇḍam //
KAZ02.17.16/ aṅgāra.tuṣa.bhasmāni, mṛga.paśu.pakṣi.vyāla.vāṭāḥ kāṣṭha.tṛṇa.vāṭāś ca / iti //
KAZ02.17.17ab/ bahir antaś ca karma.antā vibhaktāḥ sārvabhāṇḍikāḥ /
KAZ02.17.17cd/ ājīva.pura.rakṣā.arthāḥ kāryāḥ kupya.upajīvinā //E

(ṣuperintendent of the armoury)
KAZ02.18.01/ āyudha.agāra.adhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ para.pura.abhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca taj.jāta.kāru.śilpibhiḥ kṛta.karma.pramāṇa.kāla.vetana.phala.niṣpattibhiḥ kārayet, sva.bhūmiṣu ca sthāpayet //
KAZ02.18.02/ sthāna.parivartanam ātapa.pravāta.pradānaṃ ca bahuśaḥ kuryāt //
KAZ02.18.03/ ūṣma.upasneha.krimibhir upahanyamānam anyathā sthāpayet //
KAZ02.18.04/ jāti.rūpa.lakṣaṇa.pramāṇa.āgama.mūlya.nikṣepaiś ca^upalabheta //
KAZ02.18.05/ sarvato.bhadra.jāmadagnya.bahu.mukha.viśvāsa.ghāti.saṃghāṭī.yānaka.parjanyaka.bāhu.ūrdhva.bāhv.ardha.bāhūni sthita.yantrāṇi //
KAZ02.18.06/ pāñcālika.deva.daṇḍa.sūkarikā.musala.yaṣṭi.hasti.vāraka.tāla.vṛnta.mudgara.gadā.spṛktalā.kuddāla.āsphāṭima.utpāṭima.udghāṭima.śataghni.tri.śūla.cakrāṇi cala.yantrāṇi //
KAZ02.18.07/ śakti.prāsa.kunta.hāṭaka.bhiṇḍi.pāla.śūla.tomara.varāha.karṇa.kaṇaya.karpaṇa.trāsika.ādīni ca hula.mukhāni //
KAZ02.18.08/ tāla.cāpa.dārava.śārṅgāṇi kārmuka.kodaṇḍa.drūṇā dhanūṃṣi //
KAZ02.18.09/ mūrvā.arka.śana.gavedhu.veṇu.snāyūni jyāḥ //
KAZ02.18.10/ veṇu.śara.śalākā.daṇḍa.āsana.nārācāś ca^iṣavaḥ //
KAZ02.18.11/ teṣāṃ mukhāni chedana.bhedana.tāḍanāny āyasa.asthi.dāravāṇi //
KAZ02.18.12/ nistriṃśa.maṇḍala.agra.asi.yaṣṭayaḥ khaḍgāḥ //
KAZ02.18.13/ khaḍga.mahiṣa.vāraṇa.viṣāṇa.dāru.veṇu.mūlāni tsaravaḥ //
KAZ02.18.14/ paraśu.kuṭhāra.paṭṭasa.khanitra.kuddāla.krakaca.kāṇḍac.chedanāḥ kṣura.kalpāḥ //
KAZ02.18.15/ yantra.goṣpaṇa.muṣṭi.pāṣāṇa.rocanī.dṛṣadaś ca^aśma.āyudhāni //
KAZ02.18.16/ loha.jālikā.paṭṭa.kavaca.sūtra.kaṅkaṭa.śiṃśumāraka.khaḍgi.dhenuka.hasti.go.carma.khura.śṛṅga.saṃghātaṃ varmāṇi //
KAZ02.18.17/ śiras.trāṇa.kaṇṭha.trāṇa.kūrpāsa.kañcuka.vāra.vāṇa.paṭṭa.nāga.udarikāḥ peṭī.carma.hasti.karṇa.tāla.mūla.dhamani.kāka.pāṭa.kiṭikā.apratihata.balāha.kāntāś ca^āvaraṇāṇi //
KAZ02.18.18/ hasti.ratha.vājināṃ yogyā.bhāṇḍam ālaṃkārikaṃ samnāha.kalpanāś ca^upakaraṇāni //
KAZ02.18.19/ aindrajālikam aupaniṣadikaṃ ca karma //
KAZ02.18.20ab/ karma.antānāṃ ca - icchām ārambha.niṣpattiṃ prayogaṃ vyājam uddayam /
KAZ02.18.20cd/ kṣaya.vyayau ca jānīyāt kupyānām āyudha.īśvaraḥ //E

(ṣtandardisation of ṛeights and measures)
KAZ02.19.01/ pautava.adhyakṣaḥ pautava.karma.antān kārayet //
KAZ02.19.02/ dhānya.māṣā daśa suvarṇa.māṣakaḥ, pañca vā guñjāḥ //
KAZ02.19.03/ te ṣoḍaśa suvarṇaḥ karṣo vā //
KAZ02.19.04/ catuṣ.karṣaṃ palam //
KAZ02.19.05/ aṣṭa.aśītir gaura.sarṣapā rūpya.māṣakaḥ //
KAZ02.19.06/ te ṣoḍaśa dharaṇam, śaumbyāni vā viṃśatiḥ //
KAZ02.19.07/ viṃśati.taṇḍulaṃ vajra.dharaṇam //
KAZ02.19.08/ ardha.māṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ, aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti //
KAZ02.19.09/ tena dharaṇāni vyākhyātāni //
KAZ02.19.10/ pratimānāny ayomayāni māgadha.mekala.śailamayāni yāni vā na^udaka.pradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam //
KAZ02.19.11/ ṣaḍaṅgulād ūrdhvam aṣṭa.aṅgula.uttarā daśa tulāḥ kārayet loha.palād ūrdhvam eka.pala.uttarāḥ, yantram ubhayataḥ.śikyaṃ vā //
KAZ02.19.12/ pañca.triṃśat.palalohāṃ dvi.saptaty.aṅgula.āyāmāṃ sama.vṛttāṃ kārayet //
KAZ02.19.13/ tasyāḥ pañca.palikaṃ maṇḍalaṃ baddhvā sama.karaṇaṃ kārayet //
KAZ02.19.14/ tataḥ karṣa.uttaraṃ palaṃ pala.uttaraṃ daśa.palaṃ dvādaśa pañcadaśa viṃśatir iti padāni kārayet //
KAZ02.19.15/ tata ā.śatād daśa.uttaraṃ kārayet //
KAZ02.19.16/ akṣeṣu nāndī.pinaddhaṃ kārayet //
KAZ02.19.17/ dvi.guṇa.lohāṃ tulām ataḥ ṣaṇṇavaty.aṅgula.āyāmāṃ parimāṇīṃ kārayet //
KAZ02.19.18/ tasyāḥ śata.padād ūrdhvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet //
KAZ02.19.19/ viṃśati.tauliko bhāraḥ //
KAZ02.19.20/ daśa.dhāraṇikaṃ palam //
KAZ02.19.21/ tat.pala.śatam āya.mānī //
KAZ02.19.22/ pañca.pala.avarā vyāvahārikī bhājany antaḥ.pura.bhājanī ca //
KAZ02.19.23/ tāsām ardha.dharaṇa.avaraṃ palam, dvi.pala.avaram uttara.loham, ṣaḍ.aṅgula.avarāś ca^āyāmāḥ //
KAZ02.19.24/ pūrvayoḥ pañca.palikaḥ prayāmo māṃsa.loha.lavaṇa.maṇi.varjam //
KAZ02.19.25/ kāṣṭha.tulā aṣṭa.hastā padavatī pratimānavatī mayūra.pada.adhiṣṭhitā //
KAZ02.19.26/ kāṣṭha.pañcaviṃśati.palaṃ taṇḍula.prastha.sādhanam //
KAZ02.19.27/ eṣa pradeśo bahv.alpayoḥ //
KAZ02.19.28/ iti tulā.pratimānaṃ vyākhyātam //
KAZ02.19.29/ atha dhānya.māṣa.dvi.pala.śataṃ droṇam āya.mānam, sapta.aśīti.pala.śatam ardha.palaṃ ca vyāvahārikam, pañca.saptati.pala.śataṃ bhājanīyam, dvi.ṣaṣṭi.pala.śatam ardha.palaṃ ca^antaḥ.pura.bhājanīyam //
KAZ02.19.30/ teṣām āḍhaka.prastha.kuḍubāś catur.bhāga.avarāḥ //
KAZ02.19.31/ ṣoḍaśa.droṇā khārī //
KAZ02.19.32/ viṃśati.droṇikaḥ kumbhaḥ //
KAZ02.19.33/ kumbhair daśabhir vahaḥ //
KAZ02.19.34/ śuṣka.sāra.dāru.mayaṃ samaṃ catur.bhāga.śikhaṃ mānaṃ kārayet, antaḥ.śikhaṃ vā //
KAZ02.19.35/ rasasya tu surāyāḥ puṣpa.phalayos tuṣa.aṅgārāṇāṃ sudhāyāś ca śikhā.mānaṃ dvi.guṇa.uttarā vṛddhiḥ //
KAZ02.19.36/ sa-pāda.paṇo droṇa.mūlyam āḍhakasya pāda.ūnaḥ, ṣaṇ.māṣakāḥ prasthasya, māṣakaḥ kuḍubasya //
KAZ02.19.37/ dvi.guṇaṃ rasa.ādīnāṃ māna.mūlyam //
KAZ02.19.38/ viṃśati.paṇāḥ pratimānasya //
KAZ02.19.39/ tulā.mūlyaṃ tri.bhāgaḥ //
KAZ02.19.40/ catur.māsikaṃ prātivedhanikaṃ kārayet //
KAZ02.19.41/ apratividdhasya^atyayaḥ sa-pādaḥ sapta.viṃśati.paṇaḥ //
KAZ02.19.42/ prātivedhanikaṃ kākaṇīkam ahar ahaḥ pautava.adhyakṣāya dadyuḥ //
KAZ02.19.43/ dvātriṃśad.bhāgas tapta.vyājī sarpiṣaḥ, catuḥ.ṣaṣṭi.bhāgas tailasya //
KAZ02.19.44/ pañcāśad bhāgo māna.srāvo dravāṇām //
KAZ02.19.45/ kuḍuba.ardha.catur.aṣṭa.bhāgāni mānāni kārayet //
KAZ02.19.46/ kuḍubāś catur.aśītir vārakaḥ sarpiṣo mataḥ //
KAZ02.19.47/ catuḥ.ṣaṣṭis tu tailasya pādaś ca ghaṭikā^anayoḥ //

(ṃeasures of space and time)
KAZ02.20.01/ māna.adhyakṣyo deśa.kāla.mānaṃ vidyāt //
KAZ02.20.02/ aṣṭau parama.aṇavo ratha.cakra.vipruṭ //
KAZ02.20.03/ tā aṣṭau likṣā //
KAZ02.20.04/ tā aṣtau yūkā //
KAZ02.20.05/ tā aṣṭau yava.madhyaḥ //
KAZ02.20.06/ aṣṭau yava.madhyā aṅgulam //
KAZ02.20.07/ madhyamasya puruṣasya madhyamāyā anugulyā madhya.prakarṣo vā^aṅgulam //
KAZ02.20.08/ catur.aṅgulo dhanur.grahaḥ //
KAZ02.20.09/ aṣṭa.aṅgulā dhanur.muṣṭiḥ //
KAZ02.20.10/ dvādaśa.aṅgulā vitastiḥ, chāyā.pauruṣaṃ ca //
KAZ02.20.11/ catur.daśa.aṅgulaṃ śamaḥ śalaḥ parīrayaḥ padaṃ ca //
KAZ02.20.12/ dvi.vitastir aratniḥ prājāpatyo hastaḥ //
KAZ02.20.13/ sa-dhanur.grahaḥ pautava.vivīta.mānam //
KAZ02.20.14/ sa-dhanur.muṣṭiḥ kuṣkuḥ kaṃso vā //
KAZ02.20.15/ dvi.catvāriṃśad.aṅgulas takṣṇaḥ krākacanika.kiṣkuḥ skandha.āvāra.durga.rāja.parigraha.mānam //
KAZ02.20.16/ catuṣ.pañcāśad.aṅgulaḥ kūpya.vana.hastaḥ //
KAZ02.20.17/ catur.aśīty.aṅgulo vyāmo rajju.mānaṃ khāta.pauruṣaṃ ca //
KAZ02.20.18/ catur.aratnir daṇḍo dhanur.nālikā pauruṣaṃ ca gārhapatyam //
KAZ02.20.19/ aṣṭa.śata.aṅgulaṃ dhanuḥ pathi.prākāra.mānaṃ pauruṣaṃ ca^agni.cityānām //
KAZ02.20.20/ ṣaṭ.kaṃso daṇḍo brahma.deya.ātithya.mānam //
KAZ02.20.21/ daśa.daṇḍo rajjuḥ //
KAZ02.20.22/ dvi.rajjukaḥ parideśaḥ //
KAZ02.20.23/ tri.rajjukaṃ nivartanam ekataḥ //
KAZ02.20.24/ dvi.daṇḍa.adhiko bāhuḥ //
KAZ02.20.25/ dvi.dhanuḥ.sahasraṃ go.rutam //
KAZ02.20.26/ catur.go.rutaṃ yojanam //
KAZ02.20.27/ iti deśa.mānam //
KAZ02.20.28/ kāla.mānam ata ūrdhvam //
KAZ02.20.29/ tuṭo lavo nimeṣaḥ kāṣṭhā kallā nālikā muhūrtaḥ pūrva.apara.bhāgau divaso rātriḥ pakṣo māsa ṛtur ayanaṃ saṃvatsaro yugam iti kālāḥ //
KAZ02.20.30/ dvau tuṭau lavaḥ //
KAZ02.20.31/ dvau lavau nimeṣaḥ //
KAZ02.20.32/ pañca.nimeṣāḥ kāṣṭhāḥ //
KAZ02.20.33/ triṃśat.kāṣṭhāḥ kalāḥ //
KAZ02.20.34/ catvāriṃśat.kalāḥ nālikā //
KAZ02.20.35/ suvarṇa.māṣakāś catvāraś catur.aṅgula.āyāmāḥ kumbhac.chidram āḍhakam ambhaso vā nālikā //
KAZ02.20.36/ dvi.nāliko muhūrtaḥ //
KAZ02.20.37/ pañca.daśa.muhūrto divaso rātriś ca caitre ca^āśvayuje ca māsi bhavataḥ //
KAZ02.20.38/ tataḥ paraṃ tribhir muhūrtair anyataraḥ ṣaṇ.māsaṃ vardhate hrasate ca^iti //
KAZ02.20.39/ chāyāyām aṣṭa.pauruṣyām aṣṭādaśa.bhāgaś chedaḥ, ṣaṭ.pauruṣyāṃ catur.daśa.bhāgaḥ, tri.pauruṣyām aṣṭa.bhāgaḥ, dvi.pauruṣyāṃ ṣaḍ.bhāgaḥ, pauruṣyāṃ catur.bhāgaḥ, aṣṭa.aṅgulāyāṃ trayo daśa.bhāgāḥ, catur.aṅgulāyāṃ trayo^aṣṭa.bhāgāḥ, acchāyo madhya.ahna iti //
KAZ02.20.40/ parāvṛtte divase śeṣam evaṃ vidyāt //
KAZ02.20.41/ āṣāḍhe māsi naṣṭac.chāyo madhya.ahno bhavati //
KAZ02.20.42/ ataḥ paraṃ śrāvaṇa.ādīnāṃ ṣaṇ.māsānāṃ dvy.aṅgula.uttarā māgha.ādīnāṃ dvy.aṅgula.avarā chāyā iti //
KAZ02.20.43/ pañcadaśa.aho.rātrāḥ pakṣaḥ //
KAZ02.20.44/ soma.āpyāyanaḥ śuklaḥ //
KAZ02.20.45/ soma.avacchedano bahulaḥ //
KAZ02.20.46/ dvi.pakṣo māsaḥ //
KAZ02.20.47/ triṃśad.aho.rātraḥ karma.māsaḥ //
KAZ02.20.48/ sa-ardhaḥ sauraḥ //
KAZ02.20.49/ ardha.nyūnaś cāndra.māsaḥ //
KAZ02.20.50/ sapta.viṃśatir nākṣatra.māsaḥ //
KAZ02.20.51/ dvātriṃśad bala.māsaḥ //
KAZ02.20.52/ pañcatriṃśad aśva.vāhāyāḥ //
KAZ02.20.53/ catvāriṃśadd.hasti.vāhāyāḥ //
KAZ02.20.54/ dvau māsāv ṛtuḥ //
KAZ02.20.55/ śrāvaṇaḥ prauṣṭhapadaś ca varṣāḥ //
KAZ02.20.56/ āśvayujaḥ kārttikaś ca śarat //
KAZ02.20.57/ mārga.śīrṣaḥ pauṣaś ca hemantaḥ //
KAZ02.20.58/ māghaḥ phālgunaś ca śiśiraḥ //
KAZ02.20.59/ caitro vaiśākhaś ca vasantaḥ //
KAZ02.20.60/ jyeṣṭhāmūlīya āṣāḍhaś ca grīṣmaḥ //
KAZ02.20.61/ śiśira.ādy uttara.ayaṇam //
KAZ02.20.62/ varṣa.ādi dakṣiṇa.ayanam //
KAZ02.20.63/ dvy.ayanaḥ saṃvatsaraḥ //
KAZ02.20.64/ pañca.saṃvatsaro yugam / iti //
KAZ02.20.65ab/ divasasya haraty arkaḥ ṣaṣṭi.bhāgam ṛtau tataḥ /
KAZ02.20.65cd/ karoty ekam ahaś.chedaṃ tathā^eva^ekaṃ ca candramāḥ //
KAZ02.20.66ab/ evam ardha.tṛtīyānām abdānām adhimāsakam /
KAZ02.20.66cd/ grīṣme janayataḥ pūrvaṃ pañca.abda.ante ca paścimam //E

(Collector of costums and tolls)
KAZ02.21.01/ śulka.adhyakṣaḥ śulka.śālāṃ dhvajaṃ ca prān.mukham udan.mukhaṃ vā mahā.dvāra.abhyāśe niveśayet //
KAZ02.21.02/ śulka.ādāyinaś catvāraḥ pañca vā sārtha.upayātān vaṇijo likheyuḥ - ke kutastyāḥ kiyat.paṇyāḥ kva ca^abhijñānaṃ mudrā vā kṛtā iti //
KAZ02.21.03/ amudrāṇām atyayo deya.dvi.guṇaḥ //
KAZ02.21.04/ kūṭa.mudrāṇāṃ śulka.aṣṭa.guṇo daṇḍaḥ //
KAZ02.21.05/ bhinna.mudrāṇām atyayo ghaṭikā.sthāne sthānam //
KAZ02.21.06/ rāja.mudrā.parivartane nāma.kṛte vā sa-pāda.paṇikaṃ vahanaṃ dāpayet //
KAZ02.21.07/ dhvaja.mūla.upasthitasya pramāṇam arghaṃ ca vaidehikāḥ paṇyasya brūyuḥ "etat.pramāṇena^argheṇa paṇyam idaṃ kaḥ kretā" iti //
KAZ02.21.08/ tri.ruddha.uṣitam arthibhyo dadyāt //
KAZ02.21.09/ kretṛ.saṃgharṣe mūlya.vṛddhiḥ sa-śulkā kośaṃ gacchet //
KAZ02.21.10/ śulka.bhayāt paṇya.pramāṇa mūlyaṃ vā hīnaṃ bruvatas tad atiriktaṃ rājā haret //
KAZ02.21.11/ śulkam aṣṭa.guṇaṃ vā dadyāt //
KAZ02.21.12/ tad eva niviṣṭa.paṇyasya bhāṇḍasya hīna.prativarṇakena^argha.apakarṣaṇe sāra.bhāṇḍasya phalgu.bhāṇḍena praticchādane ca kuryāt //
KAZ02.21.13/ pratikretṛ.bhayād vā paṇya.mūlyād upari mūlyaṃ vardhayato mūlya.vṛddhiṃ rājā haret, dvi.guṇaṃ vā śulkaṃ kuryāt //
KAZ02.21.14/ tad eva^aṣṭa.guṇam adhyakṣasyac. chādayataḥ //
KAZ02.21.15/ tasmād vikrayaḥ paṇyānāṃ dhṛto mito gaṇito vā kāryaḥ, tarkaḥ phalgu.bhāṇḍānām ānugrāhikāṇāṃ ca //
KAZ02.21.16/ dhvaja.mūlam atikrāntānāṃ ca^akṛta.śulkānāṃ śulkād aṣṭa.guṇo daṇḍaḥ //
KAZ02.21.17/ pathika.utpathikās tad vidyuḥ //
KAZ02.21.18/ vaivāhikam anvāyanam aupāyikaṃ yajña.kṛtya.prasava.naimittikaṃ deva^ijyā.caula.upanayana.go.dāna.vrata.dīkṣā.ādiṣu kriyā.viśeṣeṣu bhāṇḍam ucchulkaṃ gacchet //
KAZ02.21.19/ anyathā.vādinaḥ steya.daṇḍaḥ //
KAZ02.21.20/ kṛta.śulkena^akṛta.śulkaṃ nirvāhayato dvitīyam eka.mudrayā bhittvā paṇya.puṭam apaharato vaidehakasya tac^ca tāvac ca daṇḍaḥ //
KAZ02.21.21/ śulka.sthānād gomaya.palālaṃ pramāṇaṃ kṛtvā^apaharata uttamaḥ sāhasa.daṇḍaḥ //
KAZ02.21.22/ śastra.varma.kavaca.loha.ratha.ratna.dhānya.paśūnām anyatamam anirvāhyaṃ nirvāhayato yathā^avaghuṣito daṇḍaḥ paṇya.nāśaś^ca //
KAZ02.21.23/ teṣām anyatamasya^ānayane bahir eva^ucchulko vikrayaḥ //
KAZ02.21.24/ anta.pālaḥ sa-pāda.paṇikāṃ vartanīṃ gṛhṇīyāt paṇya.vahanasya, paṇikām eka.khurasya, paśūnām ardha.paṇikāṃ kṣudra.paśūnāṃ pādikām, aṃsa.bhārasya māṣikām //
KAZ02.21.25/ naṣṭa.apahṛtaṃ ca pratividadhyāt //
KAZ02.21.26/ vaideśyaṃ sārthaṃ kṛta.sāra.phalgu.bhāṇḍa.vicayanam abhijñānaṃ mudrāṃ ca dattvā preṣayed adhyakṣasya //
KAZ02.21.27/ vaidehaka.vyañjano vā sārtha.pramāṇaṃ rājñaḥ preṣayet //
KAZ02.21.28/ tena pradeśena rājā śulka.adhyakṣasya sārtha.pramāṇam upadiśet sarvajña.khyāpana^artham //
KAZ02.21.29/ tataḥ sārtham adhyakṣo^abhigamya brūyāt "idam amuṣyām uṣya ca sāra.bhāṇḍaṃ phalgu.bhāṇḍaṃ ca, na nihūhitavyam, eṣa rājñaḥ prabhāvaḥ" iti //
KAZ02.21.30/ nihūhataḥ phalgu.bhāṇḍaṃ śulka.aṣṭa.guṇo daṇḍaḥ, sāra.bhāṇḍaṃ sarva.apahāraḥ //
KAZ02.21.31ab/ rāṣṭra.pīḍā.karaṃ bhāṇḍam ucchindyād aphalaṃ ca yat /
KAZ02.21.31cd/ mahā.upakāram ucchulkaṃ kuryād bījaṃ ca durlabham //E

(ṭariff of duties and tolls)
KAZ02.22.01/ bāhyam ābhyantaraṃ ca^ātithyam //
KAZ02.22.02/ niṣkrāmyaṃ praveśyaṃ ca śulkam //
KAZ02.22.03/ praveśyānāṃ mūlya.pañca.bhāgaḥ //
KAZ02.22.04/ puṣpa.phala.śāka.mūla.kanda.vāllikya.bīja.śuṣka.matsya.māṃsānāṃ ṣaḍ.bhāgaṃ gṛhṇīyāt //
KAZ02.22.05/ śaṅkha.vajra.maṇi.muktā.pravāla.hārāṇāṃ taj.jāta.puruṣaiḥ kārayet kṛta.karma.pramāṇa.kāla.vetana.phala.niṣpattibhiḥ //
KAZ02.22.06/ kṣauma.dukūla.krimi.tāna.kaṅkaṭa.hari.tāla.manaḥ.śilā.añjana.hiṅguluka.loha.varṇa.dhātūnāṃ candana.aguru.kaṭuka.kiṇva.avarāṇāṃ carma.danta.āstaraṇa.prāvaraṇa.krimi.jātānām āja.eḍakasya ca daśa.bhāgaḥ pañca.daśa.bhāgo vā //
KAZ02.22.07/ vastra.catuṣpada.dvipada.sūtra.kārpāsa.gandha.bhaiṣajya.kāṣṭha.veṇu.valkala.carma.mṛdbha.aṇḍānāṃ dhānya.sneha.kṣāra.lavaṇa.madya.pakvān nādīnāṃ ca viṃśati.bhāgaḥ pañca.viṃśati.bhāgo vā//
KAZO2.22.08/ dvārādeyaṃ śulkaṃ pañca.bhāgaḥ ānugrāhikaṃ vā yathā.deśa.upakāraṃ sthāpaytet//
KAZO2.22.09/ jāti.bhūmiṣu ca paṇyānāṃ vikrayaḥ//
KAZO2.22.10/ khanibhyo dhātu.paṇyādāne ṣaṭ.chatam atyayaḥ//
KAZO2.22.11/ puṣpa.phala.vāṭebhyaḥ puṣpa.phala.ādāne catuṣ.pañcāśat.paṇo daṇḍaḥ //
KAZO2.22.12 ṣaṇḍebhyaḥ śāka.mūla.kanda.ādāne pāda.ūnaṃ dvi.pañcāśat.paṇo daṇḍaḥ //
KAZ02.22.13/ kṣetrebhyaḥ sarva.sasya.ādāne tri.pañcāśat.paṇaḥ //
KAZ02.22.14/ paṇo^adhyardha.paṇaś ca sītā.atyayaḥ //
KAZ02.22.15ab/ ato nava.purāṇāṃ deśa.jāti.caritrataḥ /
KAZ02.22.15cd/ paṇyānāṃ sthāpayec^śuklam atyayaṃ ca^apakārataḥ //E

(ṣuperintendent of yarns (and teṣtiles))
KAZ02.23.01/ sūtra.adhyakṣaḥ sūtra.varma.vastra.rajju.vyavahāraṃ taj.jāta.puruṣaiḥ kārayet //
KAZ02.23.02/ ūrṇā.valka.kārpāsa.tūla.śaṇa.kṣaumāṇi ca vidhavā.nyaṅgā.kanyā.pravrajitā.daṇḍa.pratikāriṇībhī rūpa.ājīvā.mātṛkābhir vṛddha.rāja.dāsībhir vyuparata.upasthāna.deva.dāsībhiś ca kartayet //
KAZ02.23.03/ ślakṣṇa.sthūla.madhyatāṃ ca sūtrasya viditvā vetanaṃ kalpayet, bahv.alpatāṃ ca //
KAZ02.23.04/ sūtra.pramāṇa jñātvā taila.āmalaka.udvartanair etā anugṛhṇīyāt //
KAZ02.23.05/ tithiṣu pratimāna.dānaiś ca karma kārayitavyāḥ //
KAZ02.23.06/ sūtra.hrāse vetana.hrāso dravya.sārāt //
KAZ02.23.07/ kṛta.karma.pramāṇa.kāla.vetana.phala.niṣpattibhiḥ kārubhiś ca karma kārayet, pratisaṃsargaṃ ca gacchet //
KAZ02.23.08/ kṣauma.dukūla.krimi.tāna.rāṅkava.kārpāsa.sūtra.vāna.karma.antāṃś ca prayuñjāno gandha.mālya.dānair anyaiś ca^aupagrāhikair ārādhayet //
KAZ02.23.09/ vastra.āstaraṇa.prāvaraṇa.vikalpān utthāpayet //
KAZ02.23.10/ kaṅkaṭa.karma.antāṃś ca taj.jāta.kāru.śilpibhiḥ kārayet //
KAZ02.23.11/ yāś ca^aniṣkāsinyaḥ proṣitā vidhavā nyaṅgāḥ kanyakā vā^ātmānaṃ bibhṛyuḥ tāḥ sva.dāsībhir anusārya sa-upagrahaṃ karma kārayitavyāḥ //
KAZ02.23.12/ svayam āgacchantīnāṃ vā sūtra.śālāṃ pratyuṣasi bhāṇḍa.vetana.vinimayaṃ kārayet //
KAZ02.23.13/ sūtra.parīkṣā.artha.mātraḥ pradīpaḥ //
KAZ02.23.14/ striyā mukha.saṃdarśane^anya.kārya.sambhāṣāyāṃ vā pūrvaḥ sāhasa.daṇḍaḥ, vetana.kāla.atipātane madhyamaḥ, akṛta.karma.vetana.pradāne ca //
KAZ02.23.15/ gṛhītvā vetanaṃ karma.akurvatyā aṅguṣṭha.saṃdaṃśaṃ dāpayet, bhakṣita.apahṛta.avaskanditānāṃ ca //
KAZ02.23.16/ vetaneṣu ca karma.karāṇām aparādhato daṇḍaḥ //
KAZ02.23.17/ rajju.vartakair varma.kāraiś ca svayaṃ saṃsṛjyeta //
KAZ02.23.18/ bhāṇḍāni ca varatra.ādīni vartayet //
KAZ02.23.19ab/ sūtra.valkamayī rajjur varatrā vaitra.vaiṇavīḥ /
KAZ02.23.19cd/ sāmnāhyā bandha.nīyāś ca yāna.yugyasya karayet //E

(ḍirector of agriculture)
KAZ02.24.01/ sītā.adhyakṣaḥ kṛṣi.tantra.śulba.vṛkṣa.āyur.vedajñas taj.jña.sakho vā sarva.dhānya.puṣpa.phala.śāka.kanda.mūla.vāllikya.kṣauma.kārpāsa.bījāni yathā.kālaṃ gṛhṇīyāt //
KAZ02.24.02/ bahu.hala.parikṛṣṭāyāṃ sva.bhūmau dāsa.karma.kara.daṇḍa.pratikartṛbhir vāpayet //
KAZ02.24.03/ karṣaṇa.yantra.upakaraṇa.balīvardaiś ca^eṣām asaṅgaṃ kārayet, kārubhiś ca karmāra.kuṭṭāka.medaka.rajju.vartaka.sarpa.grāha.ādibhiś ca //
KAZ02.24.04/ teṣāṃ karma.phala.vinipāte tat.phala.hānaṃ daṇḍaḥ //
KAZ02.24.05/ ṣoḍaśa.droṇaṃ jāṅgalānāṃ varṣa.pramāṇam, adhyardham ānūpānāṃ deśa.vāpānām, ardha.trayodaśa^aśmakānām, trayoviṃśatir avantīnām, amitam apara.antānāṃ haimanyānāṃ ca, kulyā.āvāpānāṃ ca kālataḥ //
KAZ02.24.06/ varṣa.tri.bhāgaḥ pūrva.paścima.māsayoḥ, dvau tri.bhāgau madhyamayoḥ - suṣamā.rūpam //
KAZ02.24.07/ tasya^upaladhir bṛhaspateḥ sthāna.gamana.garbha.ādhānebhyaḥ śukra.udaya.astamaya.cārebhyaḥ sūryasya prakṛti.vaikṛtāc ca //
KAZ02.24.08/ sūryād bīja.siddhiḥ, bṛhaspateḥ sasyānāṃ stamba.kāritā, śukrād vṛṣṭiḥ / iti //
KAZ02.24.09ab/ trayaḥ sapta.ahikā meghā aśītiḥ kaṇa.śīkarāḥ /
KAZ02.24.09cd/ ṣaṣṭir ātapa.meghānām eṣā vṛṣṭiḥ samā hitā //
KAZ02.24.10ab/ vātam ātapa.yogaṃ ca vibhajan yatra varṣati /
KAZ02.24.10cd/ trīn karīṣāṃś ca janayaṃs tatra sasya.āgamo dhruvaḥ //
KAZ02.24.11/ tataḥ prabhūta.udakam alpa.udakaṃ vā sasyaṃ vāpayet //
KAZ02.24.12/ śāli.vrīhi.kodrava.tila.priyaṅgu.udāraka.varakāḥ pūrva.vāpāḥ //
KAZ02.24.13/ mudga.māṣa.śaimbyā madhya.vāpāḥ //
KAZ02.24.14/ kusumbha.masūra.kulattha.yava.go.dhūma.kalāya.atasī.sarṣapāḥ paścād.vāpāḥ //
KAZ02.24.15/ yathā.ṛtu.vaśena vā bīja.vāpāḥ //
KAZO2.24.16/ vāpa.atiriktam ardha.sītikāḥ kuryuḥ, sva.vīrya.upajīvino vā catur.tha.pañca.bhāgikāḥ //
KAZU2.24.17/ yathā^iṣṭam anavasita.bhāgaṃ dadyuḥ, anyatra kṛcchrebhyaḥ //
KAZU2.24.18/ sva.setubhyo hasta.prāvartimam udaka.bhāgaṃ pañcamaṃ dadyuḥ, skandha.prāvartimaṃ caturtham, sroto.yantra.prāvartimaṃ ca tṛtīyam, caturthaṃ nadī.saras.taṭāka.kūpa.uddhāṭam //
KAZU2.24.19/ karma.udaka.pramāṇena kaidāraṃ haimanaṃ graiṣmikaṃ vā sasyaṃ sthāpayet //
KAZU2.24.20/ śāly.ādi jyeṣṭham, ṣaṇḍo madhyamaḥ, ikṣuḥ pratyavaraḥ //
KAZ02.24.21/ ikṣavo hi bahv.ābādhā vyaya.grāhiṇaś ca //
KAZ02.24.22/ phena.āghāto vallī.phalānām, parīvāha.antāḥ pippalī.mṛdvīka.ikṣūṇām, kūpa.paryantāḥ śāka.mūlānām, haraṇī.paryantā haritakānām, pālyo lavānāṃ gandha.bhaiṣajya.uśīra.hrībera.piṇḍāluka.ādīnām //
KAZ02.24.23/ yathā.svaṃ bhūmiṣu ca sthālyāś ca^ānūpyāś ca^oṣadhīḥ sthāpayet //
KAZ02.24.24/ tuṣāra.pāyana.muṣṇa.śoṣaṇaṃ ca^ā.sapta.rātrād iti dhānya.bījānām, tri.rātraṃ vā pañca.rātraṃ vā kośī.dhānyānām, madhu.ghṛta.sūkara.vasābhiḥ śakṛd.yuktābhiḥ kāṇḍa.bījānāṃ cheda.lepo, madhu.ghṛtena kandānām, asthi.bījānāṃ śakṛd.ālepaḥ, śākhināṃ garta.dāho go.asthi.śakṛdbhiḥ kāle dauhrdaṃ ca //
KAZ02.24.25/ prarūḍhāṃś ca^aśuṣka.kaṭu.matsyāṃś ca snuhi.kṣīreṇa pāyayet //
KAZ02.24.26ab/ kārpāsa.sāraṃ nirmokaṃ sarpasya ca samāharet /
KAZ02.24.26cd/ na sarpās tatra tiṣṭhanti dhūmo yatra^eṣa tiṣṭhati //
KAZ02.24.27/ sarva.jījānāṃ tu prathama.vāpe suvarṇa.udaka.samplutāṃ pūrva.muṣṭiṃ vāpayed, amuṃ ca mantraṃ brūyāt - "prajāpataye kāśyapāya devāya ca namaḥ sadā / sītā me ṛdhyatāṃ devī bījeṣu ca dhaneṣu ca //
KAZ02.24.28/ ṣaṇḍa.vāṭa.go.pālaka.dāsa.karma.karebhyo yathā.puruṣa.parivāpaṃ bhaktaṃ kuryāt, sa-pāda.paṇikaṃ ca māsaṃ dadyāt //
KAZ02.24.29/ karma.anurūpaṃ kārubhyo bhakta.vetanam //
KAZ02.24.30/ praśīrṇaṃ ca puṣpa.phalaṃ deva.kārya.arthaṃ vrīhi.yavam āgrayaṇa.arthaṃ śrotriyās tapasvinaś ca^āhareyuḥ, rāśi.mūlam uñcha.vṛttayaḥ //
KAZ02.24.31ab/ yathā.kālaṃ ca sasya.ādi jātaṃ jātaṃ praveśayet /
KAZ02.24.31cd/ na kṣetre sthāpayet kiṃcit palālam api paṇḍitaḥ //
KAZ02.24.32ab/ prākārāṇāṃ samucchrayān valabhīr vā tathā.vidhāḥ /
KAZ02.24.32cd/ na saṃhatāni kurvīta na tucchāni śirāṃsi ca //
KAZ02.24.33ab/ khalasya prakarān kuryān maṇḍala.ante samāśritān /
KAZ02.24.33cd/ anagnikāḥ sa-udakāś ca khale syuḥ parikarmiṇaḥ //E

(Controller of spiritual liquors)
KAZ02.25.01/ surā.adhyakṣaḥ surā.kiṇva.vyavahārān durge jana.pade skandha.āvāre vā taj.jāta.surā.kiṇva.vyavahāribhiḥ kārayed, eka.mukham aneka.mukhaṃ vā vikraya.kraya.vaśena vā //
KAZ02.25.02/ ṣaṭ.śatam atyayam anyatra kartṛ.kretṛ.vikretṛṛṇāṃ sthāpayet //
KAZ02.25.03/ grāmād anirṇayaṇam asampātaṃ ca surāyāḥ, pramāda.bhayāt karmasu ñjirdiṣṭānām, maryāda.atikrama.bhayād āryāṇām, utsāha.bhayāc ca tīṣkṇānām //
KAZ02.25.04/ lakṣitam alpaṃ vā catur.bhāgam ardha.kuḍubaṃ kuḍubam ardha.prasthaṃ prasthaṃ vā^iti jñāta.śaucā nirhareyuḥ //
KAZ02.25.05/ pāna.agāreṣu vā pibeyur asaṃcāriṇaḥ //
KAZ02.25.06/ nikṣepa.upanidhi.prayoga.apahṛtānām aniṣṭa.upagatānāṃ ca dravyāṇāṃ jñāna.artham asvāmikaṃ kupyaṃ hiraṇyaṃ ca^upalabhya niṣkeptāram anyatra vyapadeśena grāhayed, ativyaya.kartāram anāyati.vyayaṃ ca //
KAZ02.25.07/ na ca^anargheṇa kālikāṃ vā surāṃ dadyād, anyatra duṣṭa.surāyāḥ //
KAZ02.25.08/ tām anyatra vikrāpayet //
KAZ02.25.09/ dāsa.karma.karebhyo vā vetanaṃ dadyāt //
KAZ02.25.10/ vāhana.pratipānaṃ sūkara.poṣaṇaṃ vā dadyāt //
KAZ02.25.11/ pāna.agārāṇy.aneka.kakṣyāṇi vibhakta.śayana.āsanavanti pāna.uddeśāni gandha.mālya.udakavanti ṛtu.sukhāni kārayet //
KAZ02.25.12/ tatrasthāḥ prakṛty.autpattikau vyayau gūḍhā vidyuḥ, āgantūṃś ca //
KAZ02.25.13/ kretṛṛṇāṃ matta.suptānām alaṅkārāt^chādana.hiraṇyāni ca vidyuḥ //
KAZ02.25.14/ tan.nāśe vaṇijas tac ca tāvac ca daṇḍaṃ dadyuḥ //
KAZ02.25.15/ vaṇijaśs tu saṃvṛteṣu kakṣyā.vibhāgeṣu sva.dāsībhiḥ peśala.rūpābhir āgantūnāṃ vāstavyānāṃ ca^ārya.rūpāṇāṃ matta.suptānāṃ bhāvaṃ vidyuḥ //
KAZ02.25.16/ medaka.prasanna.āsava.ariṣṭa.maireya.madhūnām //
KAZ02.25.17/ udaka.droṇaṃ taṇḍulānām ardha.āḍhakaṃ trayaḥ prasthāḥ kiṇvasya^iti medaka.yogaḥ //
KAZ02.25.18/ dvādaśa.āḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramuka.tvak.phala.yukto vā jāti.sambhāraḥ prasannā.yogaḥ //
KAZ02.25.19/ kapittha.tulā phāṇitaṃ pañca.taulikaṃ prastho madhuna ity āsava.yogaḥ //
KAZU2.25.20/ pād.adhiko jyeṣṭhaḥ pāda.hīnaḥ kaniṣṭhaḥ //
KAZU2.25.21/ cikitsaka.pramāṇāḥ pratyekaśo vikārāṇām ariṣṭāḥ //
KAZU2.25.22/ meṣa.śṛṅgī.tvak.kvātha.abhiṣuto guḍa.pratīvāpaḥ pippalī.marica.sambhāras tri.phalā.yukto vā maireyaḥ //
KAZY2.25.23/ guḍa.yuktānāṃ vā sarveṣāṃ tri.phalā.sambhāraḥ //
KAZU2.25.24/ mṛdvīkā.raso madhu //
KAZu2.25.25/ tasya sva.deśo vyākhyānaṃ kāpi.śāyanaṃ hāra.hūrakam iti //
KAZU2.25.26/ māṣakalanīdroṇamāmaṃ siddhaṃ vā tri.bhāga.adhika.taṇḍulaṃ moraṭa.ādīnāṃ kārṣika.bhāga.yuktaṃ kiṇva.bandhaḥ //
KAZ02.25.27/ pāṭhā.loghra.tejovaty.elā.vāluka.madhuka.madhu.rasā.priyaṅgu.dāru.haridrā.marica.pippalīnāṃ ca pañca.kārṣikaḥ sambhāra.yogo medakasya prasannāyāś ca //
KAZ02.25.28/ madhuka.niryūha.yuktā kaṭa.śarkarā varṇa.prasādanī ca //
KAZ02.25.29/ coca.citraka.vilaṅga.gaja.pippalīnāṃ ca kārṣikaḥ kramuka.madhuka.mustā.lodhrāṇāṃ dvi.kārṣikaś ca^āsava.sambhāraḥ //
KAZ02.25.30/ daśa.bhāgaś ca^eṣāṃ bīja.bandhaḥ //
KAZ02.25.31/ prasannā.yogaḥ śveta.surāyāḥ //
KAZ02.25.32/ sahakāra.surā rasa.uttarā bīja.uttarā vā mahā.surā sambhārikī vā //
KAZ02.25.33/ tāsāṃ moraṭā.palāśa.pattūra.meṣa.śṛṅgī.karañja.kṣīra.vṛkṣa.kaṣāya.bhāvitaṃ dagdha.kaṭa.śarkarā.cūrṇaṃ loghra.citraka.vilaṅga.pāṭhā.mustā.kaliṅga.yava.dāru.haridra.indīvara.śata.puṣpa.apāmārga.sapta.parṇa.nimba.āsphota.kalka.ardha.yuktam antar.nakho muṣṭiḥ kumbhīṃ rāja.peyāṃ prasādayati //
KAZ02.25.34/ phāṇitaḥ pañca.palikaś ca^atra rasa.vṛddhir deyaḥ //
KAZ02.25.35/ kuṭumbinaḥ kṛtyeṣu śveta.surām, auṣadha.arthaṃ vāriṣṭam, anyad vā kartuṃ labheran //
KAZ02.25.36/ utsava.samāja.yātrāsu catur.ahaḥ sauriko deyaḥ //
KAZ02.25.37/ teṣv ananujñātānāṃ prahavana.antaṃ daivasikam atyayaṃ gṛhṇīyāt //
KAZ02.25.38/ surā.kiṇva.vicayaṃ striyo bālāś ca kuryuḥ //
KAZ02.25.39/ arāja.paṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ, surakā.medaka.ariṣṭa.madhu.phala.āmla.āmla.śīdhūnāṃ ca //
KAZ02.25.40ab/ ahnaś ca vikrayaṃ jñātvā vyājīṃ māna.hiraṇyayoḥ /
KAZ02.25.40cd/ tathā vaidharaṇaṃ kuryād ucitaṃ ca^anuvartayet //E

(ṣupervisor of (animal-)slaughter)
KAZ02.26.01/ sūnā.adhyakṣaḥ pradiṣṭa.abhayānām abhaya.vana.vāsināṃ ca mṛga.paśu.pakṣi.matsyānāṃ bandha.vadha.hiṃsāyām uttamaṃ daṇḍaṃ kārayet, kuṭumbinām abhaya.vana.parigraheṣu madhyamam //
KAZ02.26.02/ apravṛtta.vadhānāṃ matsya.pakṣiṇāṃ bandha.vadha.hiṃsāyāṃ pāda.ūna.sapta.viṃśati.paṇam atyayaṃ kuryāt, mṛga.paśūnāṃ dvi.guṇam //
KAZ02.26.03/ pravṛtta.hiṃsānām aparigṛhītānāṃ ṣaḍ.bhāgaṃ gṛhṇīyāt, matsya.pakṣiṇāṃ daśa.bhāgaṃ vā^adhikam, mṛga.paśūnāṃ śulkaṃ vā^adhikam //
KAZ02.26.04/ pakṣi.mṛgāṇāṃ jīvat ṣaḍ.bhāgam abhaya.vaneṣu pramuñcet //
KAZ02.26.05/ sāmudra.hasty.aśva.puruṣa.vṛṣa.gardabha.ākṛtayo matsyāḥ sārasā na^ādeyās taṭāka.kulyā.udbhavā vā krauñca.utkrośaka.dātyūha.haṃsa.cakravāka.jīvan.jīvaka.bhṛṅga.rāja.cakora.matta.kokila.mayūra.śuka.madana.śārikā vihāra.pakṣiṇo maṅgalyāś ca^anye^api prāṇinaḥ pakṣi.mṛgā hiṃsā.bādhebhyo rakṣyāḥ //
KAZ02.26.06/ rakṣā.atikrame pūrvaḥ sāhasa.daṇḍaḥ //
KAZ02.26.07/ mṛga.paśūnām anasthi.māṃsaṃ sadyo.hataṃ vikrīṇīran //
KAZ02.26.08/ asthimataḥ pratipātaṃ dadyuḥ //
KAZ02.26.09/ tulā.hīne hīna.aṣṭa.guṇam //
KAZ02.26.10/ vatso vṛṣo dhenuś ca^eṣām avadhyāḥ //
KAZ02.26.11/ ghnataḥ pañcāśatko daṇḍaḥ, kliṣṭa.ghātaṃ ghātayataś ca //
KAZ02.26.12/ pariśūnam aśiraḥ.pāda.asthi vigandhaṃ svayaṃ.mṛtaṃ ca na vikrīṇīran //
KAZ02.26.13/ anyathā dvādaśa.paṇo daṇḍaḥ //
KAZ02.26.14ab/ duṣṭāḥ paśu.mṛga.vyālā matsyaś ca^abhaya.cāriṇaḥ /
KAZ02.26.14cd/ anyatra gupti.sthānebhyo vadha.bandham avāpnuyuḥ //E

(ṣuperintendent of courtesans)
KAZ02.27.01/ gaṇikā.adhyakṣo gaṇikā.anvayām agaṇikā.anvayāṃ vā rūpa.yauvana.śilpa.sampannāṃ sahasreṇa gaṇikāṃ kārayet, kuṭumba.ardhena pratigaṇikām //
KAZ02.27.02/ niṣpatitā.pretayor duhitā bhaginī vā kuṭumbaṃ bhareta, mātā vā pratigaṇikāṃ sthāpayet //
KAZ02.27.03/ tāsām abhāve rājā haret //
KAZ02.27.04/ saubhāgya.alaṃkāra.vṛddhyā sahasreṇa vāraṃ kaniṣṭhaṃ madhyamam uttamaṃ vā^āropayet chatra.bhṛṅgāra.vyajana.śibikā.pīṭhikā.ratheṣu ca viśeṣa.artham //
KAZ02.27.05/ saubhāgya.bhaṅge mātṛkāṃ kuryāt //
KAZ02.27.06/ niṣkrayaś catur.viṃśati.sāhasro gaṇikāyāḥ, dvādaśa.sāhasro gaṇikā.putrasya //
KAZ02.27.07/ aṣṭa.varṣāt prabhṛti rājñaḥ kuśīlava.karma kuryāt //
KAZ02.27.08/ gaṇikā.dāsī bhagna.bhogā koṣṭha.agāre mahānase vā karma kuryāt //
KAZ02.27.09/ aviśantī sapāda.paṇam avaruddhā māsa.vetanaṃ dadyāt //
KAZ02.27.10/ bhogaṃ dāyamāyaṃ vyayam āyatiṃ ca gaṇikāyā nibandhayet, ati.vyaya.karma ca vārayet //
KAZ02.27.11/ mātṛ.hastād anyatra abharaṇa.nyāse sa.pāda.catuṣ.paṇo daṇḍaḥ //
KAZ02.27.12/ svāpateyaṃ vikrayam ādhānaṃ vā nayantyāḥ sa.pāda.pañcāśat.paṇaḥ paṇo^ardha.paṇa.cchedane //
KAZ02.27.13/ akāmāyāḥ kumāryā vā sāhase uttamo daṇḍaḥ, sa.kāmāyāḥ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ02.27.14/ gaṇikām akāmāṃ rundhato niṣpātayato vā vraṇa.vidāraṇena vā rūpaṃ.upaghnataḥ sahasraṃ daṇḍaḥ //
KAZ02.27.15/ sthān.viśeṣeṇa vā daṇḍa.vṛddhiḥ ā.niṣkraya.dvi.guṇāt //
KAZ02.27.16/ prāpta.adhikāraṃ gaṇikāṃ ghatayato niṣkraya.tri.guṇo daṇḍaḥ //
KAZ02.27.17/ mātṛkā.duhitṛkā.rūpa.dāsīnāṃ ghāte uttamaḥ sāhasa.daṇḍaḥ //
KAZ02.27.18/ sarvatra prathame^aparādhe prathamaḥ, dvitīye dvi.guṇaḥ, tṛtīye tri.guṇaḥ, caturthe yathā.kāmī syāt //
KAZ02.27.19/ rāja.ājñayā puruṣam anabhigacchantī gaṇikā śiphā.sahasraṃ labheeta, pañca.sahasraṃ vā daṇḍaḥ //
KAZ02.27.20/ bhogaṃ gṛhītvā dviṣatyā bhoga.dvi.guṇo daṇḍaḥ //
KAZ02.27.21/ vasati.bhoga.apahāre bhogam aṣṭa.guṇaṃ dadyād anyatra vyādhi.puruṣa.doṣebhyaḥ //
KAZ02.27.22/ puruṣaṃ ghnatyāś citā.pratāpe^apsu praveśanaṃ vā //
KAZ02.27.23/ gaṇikā.bharaṇam arthaṃ bhogaṃ vā^apaharato^aṣṭa.guṇo daṇḍaḥ //
KAZ02.27.24/ gaṇikā bhogam āyatiṃ puruṣaṃ ca nivedayet //
KAZ02.27.25/ etena naṭa.nartaka.gāyana.vādaka.vāg.jīvana.kuśīlava.plavaka.saubhika.cāraṇānāṃ strī.vyavahāriṇāṃ striyo gūḍha.ājīvāś ca vyākhyātāḥ //
KAZ02.27.26/ teṣāṃ tūryam āgantukaṃ pañca.paṇaṃ prekṣā.vetanaṃ dadyāt //
KAZ02.27.27/ rūpa.ājīvā bhoga.dvaya.guṇaṃ māsaṃ dadyuḥ //
KAZ02.27.28/ gīta.vādya.pāṭhya.nṛtya.nāṭya.akṣara.citra.vīṇā.veṇu.mṛdaṅga.para.citta.jñāna.gandha.mālya.samyūhana.saṃvādana.saṃvāhana.vaiśika.kalā.jñānāni gaṇikā dāsī raṅga.upajīvinīś ca grāhayato rāja.maṇḍalād ājīvaṃ kuryāt //
KAZ02.27.29/ gaṇikā.putrān raṅga.upajīvināṃ ca mukhyān niṣpādayeyuḥ, sarva.tāla.avacarāṇāṃ ca //
KAZ02.27.30ab/ saṃjñā.bhāṣā.antarajñāś ca striyas teṣām anātmasu /
KAZ02.27.30cd/ cāra.ghāta.pramāda.arthaṃ prayojyā bandhu.vāhanāḥ //E

(Controller of shipping)
KAZ02.28.01/ nāv.adhyakṣaḥ samudra.samyāna.nadī.mukhatara.pracārān deva.saro.visaro.nadī.tarāṃś ca sthānīya.ādiṣv avekṣeta //
KAZ02.28.02/ tad.velā.kūla.grāmāḥ klṛptaṃ dadyuḥ //
KAZ02.28.03/ matsya.bandhakā naukā.bhāṭakaṃ ṣaḍ.bhāgaṃ dadyuḥ //
KAZ02.28.04/ pattana.anuvṛttaṃ śulka.bhāgaṃ vaṇijo dadyuḥ, yātrā.vetanaṃ rāja.naubhiḥ sampatantaḥ //
KAZ02.28.05/ śaṅkha.muktā.grāhiṇo nau.bhāṭakaṃ dadyuḥ, sva.naubhir vā tareyuḥ //
KAZ02.28.06/ adhyakṣaś ca^eṣāṃ khany.adhyakṣeṇa vyākhyātaḥ //
KAZ02.28.07/ pattana.adhyakṣa.nibaddhaṃ paṇya.pattana.cāritraṃ nāv.adhyakṣaḥ pālayet //
KAZ02.28.08/ mūḍha.vāta.āhatā nāvaḥ pitā^iva^anugṛhṇīyāt //
KAZ02.28.09/ udaka.prāptaṃ paṇyam aśulkam ardha.śulkaṃ vā kuryāt //
KAZ02.28.10/ yathā.nirdiṣṭāś ca^etāḥ paṇya.pattana.yātrā.kāleṣu preṣayet //
KAZ02.28.11/ samyātīr nāvaḥ kṣetra.anugatāḥ śulkaṃ yācet //
KAZ02.28.12/ hiṃsrikā nirghātayet, amitra.viṣaya.atigāḥ paṇya.pattana.cāritra.upaghātikāś ca //
KAZ02.28.13/ śāsaka.niryāmaka.dātra..raśmi.grāhaka.utsecaka.adhiṣṭhitāś ca mahā.nāvo hemanta.grīṣma.tāryāsu mahā.nadīṣu prayojayet, kṣudrikāḥ kṣudrikāsu varṣā.srāviṇīṣu //
KAZ02.28.14/ bādha.tīrthāś ca^etāḥ kāryā rāja.dviṣṭa.kāriṇāṃ taraṇa.bhayāt //
KAZ02.28.15/ akāle^atīrthe ca tarataḥ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ02.28.16/ kāle tīrthe ca^aniṣṛṣṭa.tāriṇaḥ pāda.ūna.sapta.viṃśati.paṇas tara.atyayaḥ //
KAZ02.28.17/ kaivartaka.aṣṭa.tṛṇa.bhāra.puṣpa.phala.vāṭa.ṣaṇḍa.go.pālakānām anatyayaḥ, sambhāvya.dūta.anupātināṃ ca senā.bhāṇḍa.prayogāṇāṃ ca sva.taraṇais taratām, bīja.bhakta.dravya.upaskarāṃś ca^ānūpa.grāmāṇāṃ tārayatām //
KAZ02.28.18/ brāhmaṇa.pravrajita.bāla.vṛddha.vyādhita.śāsana.hara.garbhiṇyo nāv.adhyakṣa.mudrābhis tareyuḥ //
KAZ02.28.19/ kṛta.praveśāḥ pāraviṣayikāḥ sārtha.pramāṇā vā praviśeyuḥ //
KAZ02.28.20/ parasya bhāryāṃ kanyāṃ vittaṃ vā^apaharantaṃ śavittaṃ vā^apaharantaṃ śaṅkitam āvignam udbhāṇḍī.kṛtaṃ mahā.bhāṇḍena mūrdhni bhāreṇa^avacchādayantaṃ sadyo.gṛhīta.liṅginam aliṅginaṃ vā pravrajitam alakṣya.vyādhitaṃ bhaya.vikāriṇaṃ gūḍha.sāra.bhāṇḍa.śāsana.śastra.agniyogaṃ viṣa.hastaṃ dīrgha.pathikam amudraṃ ca^upagrāhayet //
KAZ02.28.21/ kṣudra.paśur manuṣyaś ca sa.bhāro māṣakaṃ dadyāt, śiro.bhāraḥ kāya.bhāro gava^aśvaṃ ca dvau, uṣṭra.mahiṣaṃ caturaḥ, pañca labhuyānam, ṣaḍ goliṅgam, sapta śakaṭam, panya.bhāraḥ pādam //
KAZ02.28.22/ tena bhāṇḍa.bhāro vyākhyātaḥ //
KAZ02.28.23/ dvi.guṇo mahā.nadīṣu taraḥ //
KAZ02.28.24/ klṛptam ānūpa.grāmā bhakta.vetanaṃ dadyuḥ //
KAZ02.28.25/ pratyanteṣu tarāḥ śulkam ātivāhikaṃ vartanīṃ ca gṛhṇīyuḥ, nirgacchataś ca^amudra.dravyasya bhāṇḍaṃ hareyuḥ, atibhāreṇa^avelāyām atirthe tarataś ca //
KAZ02.28.26/ puruṣa.upakaraṇa.hīnāyām asaṃskṛtāyāṃ vā nāvi vipannāyāṃ nāv.adhhyakṣo naṣṭaṃ vinaṣṭaṃ vā^abhyāvahet //
KAZ02.28.27ab/ sapta.aha.vṛttām āṣāḍhīṃ kārttikīṃ ca^antarā taraḥ /
KAZ02.28.27cd/ kārmikaḥ pratyayaṃ dadyān nityaṃ ca^āhnikam āvahet //E
(ṣuperintendent of cattle)
KAZ02.29.01/ go.adhyakṣo vetana.upagrāhikaṃ kara.pratikaraṃ bhagna.utsṛṣṭakaṃ bhāga.anupraviṣṭakaṃ vraja.paryagraṃ naṣṭaṃ vinaṣṭaṃ kṣīra.ghṛta.saṃjātaṃ ca^upalabheta //
KAZ02.29.02/ go.pālaka.piṇḍāraka.dohaka.manthaka.lubdhakāḥ śataṃ śataṃ dhenūnāṃ hiraṇya.bhṛtāḥ pālayeyuḥ //
KAZ02.29.03/ kṣīra.ghṛta.bhṛtā hi vatsān upahanyuḥ / iti vetana.upagrāhikam //
KAZ02.29.04/ jaradgu.dhenu.garbhiṇī.paṣṭhauhī.vatsatarīṇāṃ sama.vibhāgaṃ rūpa.śatam ekaḥ pālayet //
KAZ02.29.05/ ghṛtasya^aṣṭau vārakān paṇikaṃ puccham aṅka.carma ca vārṣikaṃ dadyāt / iti kara.pratikaraḥ //
KAZ02.29.06/ vyādhitā.nyaṅgā.ananya.dohī.durdohā.putraghnīnāṃ ca sama.vibhāgaṃ rūpa.śataṃ pālayantas taj.jātikaṃ bhāgaṃ dadyuḥ / iti bhagna.utṣṛṣṭakam //
KAZ02.29.07/ para.cakra.aṭavī.bhayād anupraviṣṭānāṃ paśūnāṃ pālana.dharmeṇa daśa.bhagaṃ dadyuḥ / iti bhāga.anupraviṣṭakam //
KAZ02.29.08/ vatsā vatsatarā damyā vahino vṛṣā ukṣāṇaś ca puṃgavāḥ, yuga.vāhana.śakaṭa.vahā vṛṣabhāḥ sūnā.mahiṣāḥ pṛṣṭa.skandha.vāhinaś ca mahiṣāḥ, vatsikā vatsatarī paṣṭahuhī garbhiṇī dhenuś ca^aprajātā vandhyāś ca gāvo mahiṣyaś ca, māsa.dvi.māsa.jātās tāsām upajā vatsā vatsikāś ca //
KAZ02.29.09/ māsa.dvi.māsa.jātān aṅkayet //
KAZ02.29.10/ māsa.dvi.māsa.paryuṣitam aṅkayet //
KAZ02.29.11/ aṅkaṃ cihnaṃ varṇaṃ śṛṅga.antaraṃ ca lakṣaṇam evam upajā nibandhayet / iti vraja.paryagram //
KAZ02.29.12/ cora.hṛtam anya.yūtha.praviṣṭam avalīnaṃ vā naṣṭam //
KAZ02.29.13/ paṅka.viṣama.vyādhi.jarā.toya.āhāra.avasannaṃ vṛkṣa.taṭa.kāṣṭha.śilā.abhihatam īśāna.vyāla.sarpa.grāha.dāva.agni.vipannaṃ vinaṣṭam //
KAZ02.29.14/ pramādād abhyāvaheyuḥ //
KAZ02.29.15/ evaṃ rūpa.agraṃ vidyāt //
KAZ02.29.16/ svayaṃ hantā ghātayitā hartā hārayitā ca vadhyaḥ //
KAZ02.29.17/ para.paśūnāṃ rāja.aṅkena parivartayitā rūpasya pūrvaṃ sāhasa.daṇḍaṃ dadyāt //
KAZ02.29.18/ sva.deśīyānāṃ cora.hṛtaṃ pratyānīya paṇitaṃ rūpaṃ haret //
KAZ02.29.19/ para.deśīyānāṃ mokṣayitā^ardhaṃ haret //
KAZ02.29.20/ bāla.vṛddha.vyādhitānāṃ go.pālakāḥ pratikuryuḥ //
KAZ02.29.21/ lubdhaka.śva.gaṇibhir apāstas tena^avyāla.parābādha.bhayam ṛtu.vibhaktam araṇyaṃ cārayeyuḥ //
KAZ02.29.22/ sarpa.vyāla.trāsana.arthaṃ go.cara.anupāta.jñāna.arthaṃ ca trasnūnāṃ ghaṇṭā.tūryaṃ ca badhnīyuḥ //
KAZ02.29.23/ sama.vyūḍha.tīrtham akardama.grāham udakam avatārayeyuḥ pālayeyuś ca //
KAZ02.29.24/ stena.vyāla.sarpa.grāha.gṛhītaṃ vyādhi.jarā.avasannaṃ ca^āvedayeyuḥ, anyathā rūpa.mūlyaṃ bhajeran //
KAZ02.29.25/ kāraṇa.mṛtasya^aṅka.carma go.mahiṣasya, karṇa.lakṣaṇam aja.avikānām, puccham aṅka.carma ca^aśva.khara.uṣṭrāṇām, bāla.carma.basti.pitta.snāyu.danta.khura.śṛṅga.asthīni ca^āhareyuḥ //
KAZ02.29.26/ māṃsam ārdraṃ śuṣkaṃ vā vikrīṇīyuḥ //
KAZ02.29.27/ udaśvit.śva.varāhebhyo dadyuḥ //
KAZ02.29.28/ kūrcikāṃ senā.bhakta.artham āhareyuḥ //
KAZ02.29.29/ kilāṭo ghāṇa.piṇyāka.kleda.arthaḥ //
KAZ02.29.30/ paśu.vikretā pādikaṃ rūpaṃ dadyāt //
KAZ02.29.31/ varṣā.śaradd.hemantān ubhayataḥ.kālaṃ duhyuḥ, śiśira.vasanta.grīṣmān eka.kālam //
KAZ02.29.32/ dvitīya.kāla.dogdhur aṅguṣṭhac.chedo daṇḍaḥ //
KAZ02.29.33/ dohana.kālam atikrāmatas tat.phala.hānaṃ daṇḍaḥ //
KAZ02.29.34/ etena nasya.damya.yuga.piṅgana.vartana.kālā vyākhyātāḥ //
KAZ02.29.35/ kṣīra.droṇe gavāṃ ghṛta.prasthaḥ, pañca.bhāga.adhiko mahiṣīṇām, dvi.bhāga.adhiko^aja.avīnām //
KAZ02.29.36/ mantho vā sarveṣāṃ pramāṇam //
KAZ02.29.37/ bhūmi.tṛṇa.udaka.viśeṣādd hi kṣīra.ghṛta.vṛddhir bhavati //
KAZ02.29.38/ yūtha.vṛṣaṃ vṛṣeṇa^avapātayataḥ pūrvaḥ sāhasa.daṇḍaḥ, ghātayata uttamaḥ //
KAZ02.29.39/ varṇa.avarodhena daśatī rakṣā //
KAZ02.29.40/ upaniveśa.dig.vibhāgo go.pracārād bala^anvayato vā gavāṃ rakṣā.sāmarthyāc ca//
KAZ02.29.41/ ajāvīnāṃ ṣaṇ.māsikī.mūrṇāṃ grāhayet //
KAZ02.29.42/ tena^aśva.khara.uṣṭra.varāha.vrajā vyākhyātāḥ //
KAZ02.29.43/ balīvardānāṃ nasya.aśva.bhadra.gati.vāhināṃ yava.sasya.ardha.bhāras tṛṇasya dvi.guṇam, tulā ghāṇa.piṇyākasya, daśa.āḍhakaṃ kaṇa.kuṇḍakasya, pañca.palikaṃ mukha.lavanAm, taila.kuḍubo nasyaṃ prasthaḥ pānaṃ, māṃsa.tulā, dadhnaś ca^āḍhakam, yava.droṇaṃ māṣāṇāṃ vā pulākaḥ, kṣīra.droṇam ardha.āḍhakaṃ vā surāyāḥ sneha.prasthaḥ kṣāra.daśa.palaṃ śṛṅgibera.palaṃ
ca pratipānam //
KAZ02.29.44/ pāda.ūnam aśvatara.go.kharāṇām, dvi.guṇaṃ mahiṣa.uṣṭrāṇām //
KAZ02.29.45/ karma.kara.balīvardānāṃ pāyana.arthānāṃ ca dhenūnāṃ karma.kālataḥ phalataś ca vidhā.dānam //
KAZ02.29.46/ sarveṣāṃ tṛṇa.udaka.prākāmyam //
KAZ02.29.47/ iti go.maṇḍalaṃ vyākhyātam //
KAZ02.29.48ab/ pañca.ṛṣabhaṃ khara.aśvānām aja.avīnāṃ daśa.ṛṣabham /
KAZ02.29.48cd/ śatyaṃ go.mahiṣa.uṣṭrāṇāṃ yūthaṃ kuryāc catur.vṛṣam //E

(ṣuperintendent of horses)
KAZ02.30.01/ aśva.adhyakṣaḥ paṇya.āgārikaṃ kraya.upāgatam āhava.labdham ājātaṃ sāhāyya.āgatakaṃ paṇa.sthitaṃ yāvat.kālikaṃ vā^aśva.paryagraṃ kula.vayo.varṇa.cihna.varga.āgamair lekhayet //
KAZ02.30.02/ apraśasta.nyaṅga.vyādhitāṃś ca^āvedayet //
KAZ02.30.03/ kośa.koṣṭha.agārābhyāṃ ca gṛhītvā māsa.lābham aśva.vāhaś cintayet //
KAZ02.30.04/ aśva.vibhavena^āyatām aśvāyām advi.guṇa.vistārāṃ catur.dvāra.upāvartana.madhyāṃ sa-pragrīvāṃ pradvāra.āsana.phalaka.yuktānāṃ vānara.mayūra.pṛṣata.nakula.cakora.śuka.sārika.ākīrṇāṃ śālāṃ niveśayet //
KAZ02.30.05/ aśvāyām acatur.aśra.ślakṣṇa.phalaka.āstāraṃ sa-khādana.koṣṭhakaṃ sa-mūtra.purīṣa.utsargam eka.ekaśaḥ prān.mukham udan.mukhaṃ vā sthānaṃ niveśayet //
KAZ02.30.06/ śālā.vaśena vā dig.vibhāgaṃ kalpayet //
KAZ02.30.07/ vaḍavā.vṛṣa.kiśorāṇām eka.anteṣu //
KAZ02.30.08/ vaḍavāyāḥ prajatāyās tri.rātraṃ ghṛta.prasthaḥ pānam //
KAZ02.30.09/ ata ūrdhvaṃ saktu.prasthaḥ sneha.bhaiṣajya.pratipānaṃ daśa.rātram //
KAZ02.30.10/ tataḥ pulāko yavasam ārtavaś ca^āhāraḥ //
KAZ02.30.11/ daśa.rātrād ūrdhvaṃ kiśorasya ghṛta.catur.bhāgaḥ saktu.kuḍubaḥ kṣīra.prasthaś ca^āhāra ā.ṣaṇ.māsāt //
KAZ02.30.12/ tataḥ paraṃ māsa.uttaram ardha.vṛddhir yava.prastha ā.tri.varṣāt, droṇa ā.catur.varṣāt //
KAZ02.30.13/ ata ūrdhvaṃ catur.varṣaḥ pañca.varṣo vā karmaṇyaḥ pūrṇa.pramāṇaḥ //
KAZ02.30.14/ dvātriṃśad.aṅgulaṃ mukham uttama.aśvasya, pañca.mukhāny āyāmo, viṃśaty.aṅgulā jaṅghā, catur.jaṅgha utsedhaḥ //
KAZ02.30.15/ try.aṅgula.avaraṃ madhyama.avarayoḥ //
KAZ02.30.16/ śata.aṅgulaḥ pariṇāhaḥ //
KAZ02.30.17/ pañca.bhāga.avaro madhyama.avarayoḥ //
KAZ02.30.18/ uttama.aśvasya dvi.droṇaṃ śāli.vrīhi.yava.priyaṅgūṇām ardha.śuṣkam ardha.siddhaṃ vā mudga.māṣāṇāṃ vā pulākaḥ sneha.prasthaś ca, pañca.palaṃ lavaṇasya, māṃsaṃ pañcāśat.palikaṃ rasasya^āḍhakaṃ dvi.guṇaṃ vā dadhnaḥ piṇḍa.kledana.artham, kṣāra.pañca.palikaḥ surāyāḥ prasthaḥ payaso vā dvi.guṇaḥ pratipānam //
KAZ02.30.19/ dīrgha.patha.bhāra.klāntānāṃ ca khādana.arthaṃ sneha.prastho^anuvāsanaṃ kuḍubo nasya.karmaṇaḥ, yavasasya^ardha.bhāras tṛṇasya dvi.guṇaḥ ṣaḍ.aratni.parikṣepaḥ puñjīla.graho vā //
KAZ02.30.20/ pāda.avaram etan madhyama.avarayoḥ //
KAZ02.30.21/ uttama.samo rathyo vṛṣaś ca madhyamaḥ //
KAZ02.30.22/ madhyama.samaś ca^avaraḥ //
KAZ02.30.23/ pāda.hīnaṃ vaḍavānāṃ pāraśamānāṃ ca //
KAZ02.30.24/ ato^ardhaṃ kiśorāṇāṃ ca //
KAZ02.30.25/ iti vidhā.yogaḥ //
KAZ02.30.26/ vidhā.pācaka.sūtra.grāhaka.cikitsakāḥ pratisvāda.bhājaḥ //
KAZ02.30.27/ yuddha.vyādhi.jarā.karma.kṣīṇāḥ piṇḍa.gocarikāḥ syuḥ //02.30.28/ asamara.prayogyāḥ paura.jānapadānām arthena vṛṣā vaḍavāsv āyojyāḥ //
KAZ02.30.29/ prayogyānām uttamāḥ kāmboja.saindhava.āraṭṭa.vanāyujāḥ, madhyamā bāhlīka.pāpeyaka.sauvīraka.taitalāḥ, śeṣāḥ pratyavarāḥ //
KAZ02.30.30/ teṣāṃ tīṣkṇa.bhadra.manda.vaśena sāmnāhyam aupavāhyakaṃ vā karma prayojayet //
KAZ02.30.31/ catur.aśraṃ karma.aśvasya sāmnāhyam //
KAZ02.30.32/ valgano nīcair gato laṅghano ghoraṇo nāroṣṭraś ca^aupavāhyāḥ //
KAZ02.30.33/ tatra.aupaveṇuko vardhamānako yamaka ālīḍha.plutaḥ pṛthug.astrika.cālī ca valganaḥ //
KAZ02.30.34/ sa eva śiraḥ.karṇa.viśuddho nīcair gataḥ, ṣoḍaśa.mārgo vā //
KAZ02.30.35/ prakīrṇakaḥ prakīrṇa.uttaro niṣaṇṇaḥ pārśva.anuvṛtta ūrmi.mārgaḥ śarabha.krīḍitaḥ śarabha.plutas tri.tālo bāhya.anuvṛttaḥ pañca.pāṇiḥ siṃha.āyataḥ svādhūtaḥ kliṣṭaḥ śliṅgito bṛṃhitaḥ puṣpa.abhikīrṇaś ca^iti nīcair gata.mārgaḥ //
KAZ02.30.36/ kapi.pluto bheka.plut^eṇa.pluta^eka.pāda.plutaḥ kokila.saṃcāry.urasyo baka.cārī ca laṅghanaḥ //
KAZ02.30.37/ kāṅko vāri.kāṅko māyūro^ardha.māyūro nākulo^rdha.nākulo vārāho^ardha.vārāhaś ca^iti dhoraṇaḥ //
KAZ02.30.38/ saṃjñā.pratikāro nāra.uṣṭra^iti //
KAZ02.30.39/ ṣaṇṇava dvādaśa^iti yojanāny dhvā rathyānām, pañca yojanāny ardha.aṣṭamāni daśa^iti pṛṣṭha.vāhinām aśvānām adhvā //
KAZ02.30.40/ vikramo bhadra.aśvāso bhāra.vāhya iti mārgāḥ //
KAZ02.30.41/ vikramo valgitam upakaṇṭham upajavo javaś ca dhārāḥ //
KAZ02.30.42/ teṣāṃ bandhana.upakaraṇaṃ yogya.ācāryāḥ pratidiśeyuḥ, sāṃgrāmikaṃ ratha.aśva.alaṃkāraṃ ca sūtāḥ //
KAZ02.30.43/ aśvānāṃ cikitsakāḥ śarīra.hrāsa.vṛddhi.pratīkāram ṛtu.vibhaktaṃ ca^āhāram //
KAZ02.30.44/ sūtra.grāhaka.aśva.bandhaka.yāvasika.vidhā.pācaka.sthāna.pāla.keśa.kāra.jāṅgulīvidaś ca sva.karmabhir aśvān ārādhayeyuḥ //
KAZ02.30.45/ karma.atikrame ca^eṣāṃ divasa.vetanac.chedanaṃ kuryāt //
KAZ02.30.46/ nīrājana.uparuddhaṃ vāhayataś cikitsaka.uparuddhaṃ vā dvādaśa.paṇo daṇḍaḥ //
KAZ02.30.47/ kriyā.bhaiṣajya.saṅgena vyādhi.vṛddhau pratīkāra.dvi.guṇo daṇḍaḥ //
KAZ02.30.48/ tad.aparādhena vailomye pattra.mūlyaṃ daṇḍaḥ //
KAZ02.30.49/ tena go.maṇḍalaṃ khara.uṣṭra.mahiṣam aja.avikaṃ ca vyākhyātam //
KAZ02.30.50ab/ dvir ahnaḥ snānam aśvānāṃ gandha.mālyaṃ ca dāpayet /
KAZ02.30.50cd/ kṛṣṇa.saṃdhiṣu bhūta.ijyāḥ śukleṣu svasti.vācanam //
KAZ02.30.51ab/ nīrājanām āśvayuje kārayen navame^ahani /
KAZ02.30.51cd/ yātrā.ādāv avasāne vā vyādhau vā śāntike rataḥ //E

(ṣuperintendent of elephants)
KAZ02.31.01/ hasty.adhyakṣo hasti.vana.rakṣāṃ damya.karma.kṣāntānāṃ hasti.hastinī.kalabhānāṃ śālā.sthāna.śayyā.karma.vidhā.yavasa.pramāṇaṃ karmasv āyogaṃ bandhana.upakaraṇaṃ sāṃgrāmikam alaṃkāraṃ cikitsaka.anīkastha.aupasthāyika.vargaṃ ca^anutiṣṭhet //
KAZ02.31.02/ hasty.āyāma.dvi.guṇa.utsedha.viṣkambha.āyāmāṃ hastinī.sthāna.adhikāṃ sapragrīvāṃ kumārī.saṃgrahāṃ prān.mukhīm udan.mukhīṃ vā śālāṃ niveśayet //
KAZ02.31.03/ hasty.āyāma.catur.aśra.ślakṣṇa.ālāna.stambha.phalaka.āstarakaṃ sa-mūtra.purīṣa.utsargaṃ sthānaṃ niveśayet //
KAZ02.31.04/ sthāna.samāṃ śayyām ardha.apāśrayāṃ durge sāmnāhya.aupavāhyānāṃ bahir damya.vyālānām //
KAZ02.31.05/ prathama.saptama aṣṭama.bhāgāv ahnaḥ snāna.kālau, tad.anantaraṃ vidhāyāḥ //
KAZ02.31.06/ pūrva.ahne vyāyāma.kālaḥ, paśca.ahnaḥ pratipāna.kālaḥ //
KAZ02.31.07/ rātri.bhāgau dvau svapna.kālā, tri.bhāgaḥ saṃveśana.utthānikaḥ //
KAZ02.31.08/ grīṣme grahaṇa.kālaḥ //
KAZ02.31.09/ viṃśati.varṣo grāhyaḥ //
KAZ02.31.10/ vikko moḍho makkaṇo vyāthito garbhiṇī dhenukā hastinī ca^agrāhyāḥ //
KAZ02.31.11/ sapta.aratni utsedho nava.āyāmo daśa pariṇāhaḥ pramāṇataś catvāriṃśad.varṣo bhavaty uttamaḥ, triṃśad.varṣo madhyamaḥ, pañca.viṃśati.varṣo^avaraḥ //
KAZ02.31.12/ tayoḥ pāda.avaro vidhā.vidhiḥ //
KAZ02.31.13/ aratnau taṇula.droṇaḥ, ardha.āḍhakaṃ tailasya, sarpiṣas trayaḥ prasthāḥ, daśa.palaṃ lavaṇasya, māṃsaṃ pañcāśat.palikam, rasasya^āḍhakaṃ dvi.guṇaṃ vā dadhnaḥ piṇḍa.kledana.artham, kṣāra.daśa.palikaṃ madyasya^āḍhakaṃ dvi.guṇaṃ vā payasaḥ pratipānam, gātra.avasekas taila.prasthaḥ, śiraso^aṣṭa.bhāgaḥ prādīpikaś ca, yavasasya dvau bhārau sa-pādau,
śaṣpasya śuṣkasya^ardha.tṛtīyo bhāraḥ, kaḍaṅkarasya^aniyamaḥ //
KAZ02.31.14/ sapta.aratninā tulya.bhojano^aṣṭa.aratnir atyarālaḥ //
KAZ02.31.15/ yathā.hastam avaśeṣaḥ ṣaḍ.aratniḥ pañca.aratniś ca //
KAZ02.31.16/ kṣīra.yāvasiko vikkaḥ krīḍā.arthaṃ grāhyaḥ //
KAZ02.31.17/ saṃjāta.lohitā praticchannā samlipta.pakṣā sama.kakṣyā vyatikīrṇa.māṃsā sama.talpa.talā jāta.droṇikā^iti śobhāḥ //
KAZ02.31.18ab/ śobhā.vaśena vyāyāmaṃ bhadrma mandaṃ ca kārayet /
KAZ02.31.18cd/ mṛgaṃ saṃkīrṇa.liṅgaṃ ca karmasv ṛtu.vaśena vā //

(Activity of elephants)
KAZ02.32.01/ karma.skandhāś catvāro damyaḥ sāmnāhya aupavāhyo vyālaś ca //
KAZ02.32.02/ tatra damyaḥ pañca.vidhaḥ skandha.gataḥ stambha.gato vāri.gato^avapāta.gato yūtha.gataś ca^iti //
KAZ02.32.03/ tasya^upavicāro vikka.karma //
KAZ02.32.04/ sāmnāhyaḥ sapta.kriyā.patha upasthānaṃ saṃvartanaṃ samyānaṃ vadha.āvadho hasti.yuddhaṃ nāga.rāyaṇaṃ sāṃgrāmikaṃ ca //
KAZ02.32.05/ tasya^upavicāraḥ kakṣyā.karma graiveya.karma yūtha.karma ca //
KAZ02.32.06/ aupavāhyo^aṣṭa.vidha ācaraṇaḥ kuñjara.aupavāhyo dhoraṇa ādhāna.gatiko yaṣṭy.upavāhyas totra.upavāhyaḥ śuddha.upavāhyo mārgayukaś ca^iti //
KAZ02.32.07/ tasya^upavicāraḥ śārada.karma hīna.karma nāra.uṣṭra.karma ca //
KAZ02.32.08/ vyāla^eka.kriyā.pathaḥ śaṅkito^avaruddho viṣamaḥ prabhinnaḥ prabhinna.viniścayo mada.hetu.viniścayaś ca //
KAZ02.32.09/ tasya-upavicāra āyamya^eka.rakṣā.karma //
KAZ02.32.10/ kriyā.vipanno vyālaḥ śuddhaḥ su.vrato viṣamaḥ sarva.doṣa.praduṣṭaś ca //
KAZ02.32.11/ teṣāṃ bandhana.upakaraṇam anīka.stha.pramāṇam //
KAZ02.32.12/ ālāna.graiveya.kakṣyā.pāra.ayaṇa.parikṣepa.uttara.ādikaṃ bandhanam //
KAZ02.32.13/ aṅkuśa.veṇu.yantra.ādikam upakaraṇam //
KAZ02.32.14/ vaijayantī.kṣura.pramāla.āstaraṇa.kuthā.ādikaṃ bhūṣaṇam //
KAZ02.32.15/ varma.tomara.śara.āvāpa.yantra.ādikaḥ sāṃgrāmika.alaṃkāraḥ //
KAZ02.32.16/ cikitsaka.anīkastha.ārohaka.ādhoraṇa.hastipa.kaupacārika.vidhā.pācaka.yāvasika.pādapāśika.kuṭīr.rakṣaka.aupaśayaika.ādir aupasthāyika.vargaḥ //
KAZ02.32.17/ cikitsaka.kuṭī.rakṣa.vidhā.pācakāḥ prastha.odanaṃ sneha.prasṛtiṃ kṣāra.lavaṇayoś ca dvi.palikaṃ hareyuḥ, daśa.palaṃ māṃsasya, anyatra cikitsakebhyaḥ //
KAZ02.32.18/ pathi.vyādhi.karma.mada.jarā.abhitaptānāṃ cikitsakāḥ pratikuryuḥ //
KAZ02.32.19/ sthānasya^aśuddhir yavasasya^agrahaṇaṃ sthale śāyanam abhāge ghātaḥ para.ārohaṇam akāle yānam abhūmāv atīrthe^avatāraṇaṃ taru.ṣaṇḍa ity atyaya.sthānāni //
KAZ02.32.20/ tam eṣāṃ bhakta.vetanād ādadīta //
KAZ02.32.21ab/ tisro nīrājanāḥ kāryāś cāturmāsya.ṛtu.saṃdhiṣu /
KAZ02.32.21cd/ bhūtānāṃ kṛṣṇa.saṃdhī^ijyāḥ senānyaḥ śukla.saṃdhuṣu //
KAZ02.32.22ab/ danta.mūla.parīṇāha.dvi.guṇaṃ projjhya kalpayet /
KAZ02.32.22cd/ abde dvy.ardhe nadī.jānāṃ pañca.abde parvata.okasām //E

(ṣuperintendent of chariots)
(ṣuperintendent of foot-soldiers)
(Activity of the commandant of the army)
KAZ02.33.01/ aśva.adhyakṣeṇa ratha.adhyakṣo vyākhyātaḥ //
KAZ02.33.02/ sa ratha.karma.antān kārayet //
KAZ02.33.03/ daśa.puruṣo dvādaśa.antaro rathaḥ //
KAZ02.33.04/ tasmād eka.antara.avarā ā.ṣaḍ.antarād iti sapta rathāḥ //
KAZ02.33.05/ deva.ratha.puṣya.ratha.sāṃgrāmika.pāriyāṇika.para.pura.abhiyānika.vainayikāṃś ca rathān kārayet //
KAZ02.33.06/ iṣv.astra.praharaṇa.āvaraṇa.upakaraṇa.kalpanāḥ sārathi.rathika.rathyānāṃ ca karmasv āyogaṃ vidyāt, ā.karmabhyaś ca bhakta.vetanaṃ bhṛtānām abhṛtānāṃ ca yogyā.rakṣā.anuṣṭhānam artha.māna.karma ca //
KAZ02.33.07/ etena patty.adhyakṣo vyākhyātaḥ //
KAZ02.33.08/ sa maula.bhṛta.śreṇi.mitra.amitra.aṭavī.balānāṃ sāra.phalgutāṃ vidyāt, nimna.sthala.prakāśa.kūṭa.khanaka.ākāśa.divā.rātri.yuddha.vyāyāmaṃ ca, āyogam ayogaṃ ca karmasu //
KAZ02.33.09/ ted eva senā.patiḥ sarva.yuddha.praharaṇa.vidyā.vinīto hasty.aśva.ratha.caryā.saṃghuṣṭaś catur.aṅgasya balasya^anuṣṭhāna.adhiṣṭhānaṃ vidyāt //
KAZ02.33.10/ sva.bhūmiṃ yuddha.kālaṃ pratyanīkam abhinna.bhedanaṃ bhinna.saṃdhānaṃ saṃhata.bhedanaṃ bhinna.vadhaṃ durga.vadhaṃ yātrā.kālaṃ ca paśyet //
KAZ02.33.11ab/ tūrya.dhvaja.patākābhir vyūha.saṃjñāḥ prakalpayet /
KAZ02.33.11cd/ sthāne yāne praharaṇe sainyānāṃ vinaye rataḥ //E

(ṣuperintendent of passports)
(ṣuperintendent of pasture lands)
KAZ02.34.01/ mudrā.adhyakṣo mudrāṃ māṣakeṇa dadyāt //
KAZ02.34.02/ sa-mudro jana.padaṃ praveṣṭuṃ niṣkramituṃ vā labheta //
KAZ02.34.03/ dvādaśa.paṇam amudro jānapado dadyāt //
KAZ02.34.04/ kūṭa.mudrāyāṃ pūrvaḥ sāhasa.daṇḍaḥ tiro.jana.padasya^uttamaḥ //
KAZ02.34.05/ vivīta.adhyakṣo mudrāṃ paśyet //
KAZ02.34.06/ grāma.antareṣu ca vivītaṃ sthāpayet //
KAZ02.34.07/ cora.vyāla.bhayān.nimna.araṇyāni śodhayet //
KAZ02.34.08/ anudake kūpa.setu.bandha.utsān sthāpayet, puṣpa.phala.vāṭāṃś ca //
KAZ02.34.09/ lubdhaka.śva.gaṇinaḥ parivrajeyur araṇyāni //
KAZ02.34.10/ taskara.amitra.abhyāgame śaṅkha.dundubhi.śabdam agrāhyāḥ kuryuḥ śaila.vṛkṣa.adhirūḍhā vā śīghra.vāhanā vā //
KAZ02.34.11/ amitra.aṭavī.saṃcāraṃ ca rājño gṛha.kapotair mudrā.yuktair hārayet, dhūma.agni.paramparayā vā //
KAZ02.34.12ab/ dravya.hasti.vana.ājīvaṃ vartanīṃ cora.rakṣaṇam /
KAZ02.34.12cd/ sārtha.ativāhyaṃ go.rakṣyaṃ vyavahāraṃ ca kārayet //E

(Activity of the adiministrator)
(ṣecret agents in the disguise of householders, traders, and ascetics)
KAZ02.35.01/ samāhartā caturdhā jana.apdaṃ vibhajya jyeṣṭha.madhyama.kaniṣṭha.vibhāgena grāma.agraṃ parihārakam āyudhīyaṃ dhānya.paśu.hiraṇya.kupya.viṣṭi.pratikaram idam etāvad iti nibandhayet //
KAZ02.35.02/ tat.pradiṣṭaḥ pañca.grāmīṃ daśa.grāmīṃ vā gopaś cintayet //
KAZ02.35.03/ sīma.avarodhena grāma.agram, kṛṣṭa.akṛṣṭa.sthala.kedāra.ārāma.ṣaṇḍa.vāṭa.vana.vāstu.caitya.deva.gṛha.setu.bandha.śmaśāna.sattra.prapā.puṇya.sthāna.vivīta.pathi.saṅkhyānena kṣetra.agram, tena sīmnāṃ kṣetrāṇāṃ ca karada.akarada.saṅkhyānena //
KAZ02.35.04/ teṣu ca^etāvac^cātur.vārṇyam, etāvantaḥ karṣaka.go.rakṣaka.vaidehaka.kāru.karma.kara.dāsāś ca, etāvac ca dvi.pada.catuṣ.padam, idaṃ ca^eṣu hiraṇyalviṣṭi.śulka.daṇḍaṃ samuttiṣṭhati^iti //
KAZ02.35.05/ kulānāṃ ca strī.puruṣāṇāṃ bāla.vṛddha.karma.caritra.ājīva.vyaya.parimāṇaṃ vidyāt //
KAZ02.35.06/ evaṃ ca jana.pada.catur.bhāgaṃ sthānikaś cintayet //
KAZ02.35.07/ gopa.sthānika.sthāneṣu pradeṣṭāraḥ kārya.karaṇaṃ bali.pragrahaṃ ca kuryuḥ //
KAZ02.35.08/ samāhartṛ.pradiṣṭāś ca gṛha.patika.vyañjanā yeṣu grāmeṣu praṇihitās teṣāṃ grāmāṇāṃ kṣetra.gṛha.kula.agraṃ vidyuḥ, māna.saṃjātābhyāṃ kṣetrāṇi bhoga.parihārābhyāṃ gṛhāṇi varṇa.karmabhyāṃ kulāni ca //
KAZ02.35.09/ teṣāṃ jaṅgha.agram āya.vyayau ca vidyuḥ //
KAZ02.35.10/ prasthita.āgatānāṃ ca pravāsa.āvāsa.kāraṇam, anarthyānāṃ ca strī.puruṣāṇāṃ cāra.pracāraṃ ca vidyuḥ //
KAZ02.35.11/ evaṃ vaidehaka.vyañjanāḥ sva.bhūmijānāṃ rāja.paṇyānāṃ khani.setu.vana.karma.anta.kṣetrajānāṃ pramāṇam arghaṃ ca vidyuḥ //
KAZ02.35.12/ para.bhūmi.jātānāṃ vāri.sthala.patha.upayātānāṃ sāra.phalgu.puṇyānāṃ karmasu ca śulka.vartany.ātivāhika.gulma.tara.deya.bhāga.bhakta.paṇya.agāra.pramāṇaṃ vidyuḥ //
KAZ02.35.13/ evaṃ samāhartṛ.pradiṣṭās tāpasa.vyañjanāḥ karṣaka.go.rakṣaka.vaidehakānām adhyakṣāṇāṃ ca śauca.āśaucaṃ vidyuḥ //
KAZ02.35.14/ purāṇa cora.vyañjanāś ca^antevāsinaś caitya.catuṣpatha.śūnya.pada.uda.pāna.nadī.nipāna.tīrtha.āyatana.āśrama.araṇya.śaila.vana.gahaneṣu stena.amitra.pravīra.puruṣāṇāṃ ca praveśana.sthāna.gamana.prayojanāny upalabheran //
KAZ02.35.15ab/ samāhartā jana.padaṃ cintayed evam utthitaḥ /
KAZ02.35.15cd/ cintayeyuś ca saṃsthās tāḥ saṃsthāś ca^anyāḥ sva.yonayaḥ //E

(ṛules for the city-superintendent)
KAZ02.36.01/ samāhartṛvan nāgariko nagaraṃ cintayet //
KAZ02.36.02/ daśa.kulīṃ gopo viṃśati.kulīṃ catvāriṃśat.kulīṃ vā //
KAZ02.36.03/ sa tasyāṃ strī.puruṣāṇāṃ jāti.gotra.nāma.karmabhiḥ jaṅgha.agram āya.vyayau ca vidyāt //
KAZ02.36.04/ evaṃ durga.catur.bhāgaṃ sthānikaś cintayet //
KAZ02.36.05/ dharma.āvasathinaḥ pāṣaṇḍi.pathikān āvedya vāsayeyuḥ, sva.pratyayāś ca tapasvinaḥ śrotriyāṃś ca //
KAZ02.36.06/ kāru.śilpinaḥ sva.karma.sthāneṣu sva.janaṃ vāsayeyuḥ, vaidehakāś ca^anyonyaṃ sva.karma.sthāneṣu //
KAZ02.36.07/ paṇyānām adeśa.kāla.vikretāram asvakaraṇaṃ ca nivedayeyuḥ //
KAZ02.36.08/ śauṇḍika.pākva.māṃsika.audanika.rūpa.ājīvāḥ parijñātam āvāsayeyuḥ //
KAZ02.36.09/ ativyaya.kartāram atyāhita.karmāṇaṃ ca nivedayeyuḥ //
KAZ02.36.10/ cikitsakaḥ pracchanna.vraṇa.pratīkāra.kārayitāram apathya.kāriṇaṃ ca gṛha.svāmī ca nivedya gopa.sthānikayor mucyeta, anyathā tulya.doṣaḥ syāt //
KAZ02.36.11/ prasthita.āgatau ca nivedayet, anyathā rātri.doṣaṃ bhajeta //
KAZ02.36.12/ kṣema.rātriṣu tri.paṇaṃ dadyāt //
KAZ02.36.13/ pathika.utpathikāś ca bahir.antaś ca nagarasya deva.gṛha.puṇya.sthāna.vana.śmaśāneṣu sa-vraṇam aniṣṭa.upakaraṇam udbhāṇḍī.kṛtam āvignam atisvapnam adhva.klāntam apūrvaṃ vā gṛhṇīyuḥ //
KAZ02.36.14/ evam abhyantare śūnya.niveśa.āveśana.śauṇḍika.audanika.pākva.māṃsika.dyūta.pāṣaṇḍa.āvāseṣu vicayaṃ kuryuḥ //
KAZ02.36.15/ agni.pratīkāraṃ ca grīṣme //
KAZ02.36.16/ madhyamayor ahnaś catur.bhāgayor aṣṭa.bhāgo^agni.daṇḍaḥ //
KAZ02.36.17/ bahir.adhiśrayaṇaṃ vā kuryuḥ //
KAZ02.36.18/ pādaḥ pañca.ghaṭīnāṃ kumbha.droṇi.nihśreṇī.paraśu.śūrpa.aṅkuśa.kaca.grahaṇī.dṛtīnāṃ ca^akaraṇe //
KAZ02.36.19/ tṛṇa.kaṭac.channāny apanayet //
KAZ02.36.20/ agni.jīvina ekasthān vāsayet //
KAZ02.36.21/ sva.gṛha.pradvāreṣu gṛha.svāmino vaseyuḥ asampātino rātrau //
KAZ02.36.22/ rathyāsu kuṭa.vrajāḥ sahasraṃ tiṣṭheyuḥ, catuṣpatha.dvāra.rāja.parigraheṣu ca //
KAZ02.36.23/ pradīptam anabhidhāvato gṛha.svāmino dvādaśa.paṇo daṇḍaḥ, ṣaṭ.paṇo^avakrayiṇaḥ //
KAZ02.36.24/ pramādād dīpteṣu catuṣ.pañcāśat.paṇo daṇḍaḥ //
KAZ02.36.25/ pradīpiko^agninā vadhyaḥ //
KAZ02.36.26/ pāṃsu.nyāse rathyāyām aṣṭa.bhāgo daṇḍaḥ, paṅka.udaka.samnirodhe pādaḥ //
KAZ02.36.27/ rāja.mārge dvi.guṇaḥ //
KAZ02.36.28/ paṇya.sthāna.udaka.sthāna.deva.gṛha.rāja.parigraheṣu paṇa.uttarā viṣṭā.daṇḍāḥ, mūtreṣv ardha.daṇḍāḥ //
KAZ02.36.29/ bhaiṣajya.vyādhi.bhaya.nimittam adaṇḍyāḥ //
KAZ02.36.30/ mārjāra.śva.nakula.sarpa.pretānāṃ nagarasya.antar.utsarge tri.paṇo daṇḍaḥ, khara.uṣṭra.aśvatara.aśva.pretānāṃ ṣaṭ.paṇaḥ, manuṣya.pretānāṃ pañcāśat.paṇaḥ //
KAZ02.36.31/ mārga.viparyāse śava.dvārād anyataś ca śava.nirṇayane pūrvaḥ sāhasa.daṇḍaḥ //
KAZ02.36.32/ dvāḥ.sthānāṃ dviśatam //
KAZ02.36.33/ śmaśānād anyatra nyāse dahane ca dvādaśa.paṇo daṇḍaḥ //
KAZ02.36.34/ viṣaṇṇa.alikam ubhayator ātraṃ yāma.tūryam //
KAZ02.36.35/ tūrya.śabde rājño gṛha.abhyāśe sa.pāda.paṇaṃ.akṣaṇa.tāḍanaṃ prathama.paścima.yāmikam, madhyama.yāmikaṃ dvi.guṇam, antaś.catur.guṇam //
KAZ02.36.36/ śaṅkanīye deśe liṅge pūrva.apadāne ca gṛhītam anuyuñjīta //
KAZ02.36.37/ rāja.parigraha.upagamane nagara.rakṣā.ārohaṇe ca madhyamaḥ sāhasa.daṇḍaḥ //
KAZ02.36.38/ sūtikā.cikitsaka.preta.pradīpa.yāna.nāgarika.tūrya.prekṣā.agni.nimittaṃ mudrābhiś ca^agrāhyāḥ //
KAZ02.36.39/ cāra.rātriṣu pracchanna.viparīta.veṣāḥ pravrajitā daṇḍa.śastra.hastāś ca manuṣyā doṣato daṇḍyāḥ //
KAZ02.36.40/ rakṣiṇām avāryaṃ vārayatāṃ vāryaṃ ca^āvārayatāṃ kṣaṇa.dvi.guṇo daṇḍaḥ //
KAZ02.36.41/ striyaṃ dāsīm adhimehayatāṃ pūrvaḥ sāhasa.daṇḍaḥ, adāsīṃ madhyamaḥ, kṛta.avarodhām uttamaḥ, kula.striyaṃ vadhaḥ //
KAZ02.36.42/ cetana.acetanikaṃ rātri.doṣam aśaṃsato nāgarikasya doṣa.anurūpo daṇḍaḥ, pramāda.sthāne ca //
KAZ02.36.43/ nityam udaka.sthāna.mārga.bhramac.channa.patha.vapra.prākāra.rakṣā.avekṣaṇaṃ naṣṭa.prasmṛta.apasṛtānāṃ ca rakṣaṇam //
KAZ02.36.44/ bandhana.agāre ca bāla.vṛddha.vyādhita.anāthānāṃ jāta.nakṣatra.paurṇamāsīṣu visargaḥ //
KAZ02.36.45/ paṇya.śīlāḥ samaya.anubaddhā vā doṣa.niṣkrayaṃ dadyuḥ //
KAZ02.36.46ab/ divase pañca.rātre vā bandhanasthān viśodhayet /
KAZ02.36.46cd/ karmaṇā kāya.daṇḍena hiraṇya.anugraheṇa vā //
KAZ02.36.47ab/ apūrva.deśa.adhigame yuva.rāja.abhiṣecane /
KAZ02.36.47cd/ putra.janmani vā mokṣo bandhanasya vidhīyate //E

(ḍetermination of (valid and invalid) transactions)
(Filing of law-suits)
KAZ03.1.01/ dharmasthās trayas trayo^amātyā jana.pada.saṃdhi.saṃgrahaṇa.droṇa.mukha.sthānīyeṣu vyāvahārikān arthān kuryuḥ //
KAZ03.1.02/ tirohita.antar.agāra.nakta.araṇya.upadhy.upahvara.kṛtāṃś ca vyavahārān pratiṣedhayeyuḥ //
KAZ03.1.03/ kartuḥ kārayituḥ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.1.04/ śrotṛṛṇām eka.ekaṃ pratyardha.daṇḍāḥ //
KAZ03.1.05/ śraddheyānāṃ tu dravya.vyapanayaḥ //
KAZ03.1.06/ parokṣeṇa^adhika.ṛṇa.grahaṇam avaktavya.karā vā tirohitāḥ sidhyeyuḥ //
KAZ03.1.07/ dāya.nikṣepa.upanidhi.vivāha.yuktāḥ strīṇām aniṣkāsinīnāṃ vyādhitānāṃ ca^amūḍha.saṃjñānām antar.agāra.kṛtāḥ sidhyeyuḥ //
KAZ03.1.08/ sāhasa.anupraveśa.kalaha.vivāha.rāja.niyoga.yuktāḥ pūrva.rātra.vyavahāriṇāṃ ca rātri.kṛtāḥ sidhyeyuḥ //
KAZ03.1.09/ sārtha.vraja.āśrama.vyādha.cāraṇa.madhyeṣv araṇya.carāṇām araṇya.kṛtāḥ sidhyeyuḥ //
KAZ03.1.10/ gūḍha.ājīviṣu ca^upadhi.kṛtāḥ sidhyeyuḥ //
KAZ03.1.11/ mithaḥ.samavāye ca^upahvara.kṛtāḥ sidhyeyuḥ //
KAZ03.1.12/ ato^anyathā na sidhyeyuḥ, apāśrayavadbhiś ca kṛtāḥ, pitṛmatā putreṇa, pitrā putravatā, niṣkulena bhrātrā, kaniṣṭhena^avibhakta.aṃśena, patimatyā putravatyā ca striyā, dāsa.āhitakābhyām, aprāpta.atīta.vyavahārābhyām, abhiśasta.pravrajita.nyaṅga.vyasanibhiś ca, anyatra niṣṛṣṭa.vyavahārebhyaḥ //
KAZ03.1.13/ tatra^api kruddhena^ārtena mattena.unmattena^avagṛhītena vā kṛtā vyavahārā na sidhyeyuḥ //
KAZ03.1.14/ kartṛ.kārayitṛ.śrotṛṛṇāṃ pṛthag yathā.uktā daṇḍāḥ //
KAZ03.1.15/ sve sve tu varge deśe kāle ca sva.karaṇa.kṛtāḥ sampūrṇa.ācārāḥ śuddha.deśā dṛṣṭa.rūpa.lakṣaṇa.pramāṇa.guṇāḥ sarva.vyavahārāḥ sidhyeyuḥ //
KAZ03.1.16/ paścimaṃ ca^eṣāṃ karaṇam ādeśa.ādhivarjaṃ śraddheyam // iti vyavahāra.sthāpanā /
KAZ03.1.17/ saṃvatsaram ṛtuṃ māsaṃ pakṣaṃ divasaṃ karaṇam adhikaraṇam ṛṇaṃ vedaka.āvedakayoḥ kṛta.samartha.avasthayor deśa.grāma.jāti.gotra.nāma.karmāṇi ca^abhilikhya vādi.prativādi.praśnān artha.ānupūrvyā niveśayet //
KAZ03.1.18/ niviṣṭāṃś ca^avekṣeta //
KAZ03.1.19/ nibaddhaṃ vādam utsṛjya^anyaṃ vādaṃ saṃkrāmati, pūrva.uktaṃ paścimena^arthena na^abhisaṃdhatte, para.vākyam anabhigrāhyam abhigrāhya^avatiṣṭhate, pratijñāya deśaṃ nirdiśa^ity ukte na nirdiśati, hīna.deśam adeśaṃ vā nirdiśati, nirdiṣṭād deśād anyaṃ deśam upasthāpayati, upasthite deśe^artha.vacanaṃ na^evam ity apavyayate, sākṣibhir avadhṛtaṃ na^icchati,
asambhāṣye deśe sākṣibhir mithaḥ sambhāṣate, iti parā.ukta.hetavaḥ //
KAZ03.1.20/ parā.ukta.daṇḍaḥ pañca.bandhaḥ //
KAZ03.1.21/ svayaṃ.vādi.daṇḍo daśa.bandhaḥ //
KAZ03.1.22/ puruṣa.bhṛtir aṣṭa.aṃśaḥ //
KAZ03.1.23/ pathi.bhaktam argha.viśeṣataḥ //
KAZ03.1.24/ tad ubhayaṃ niyamyo dadyāt //
KAZ03.1.25/ abhiyukto na pratyabhiyuñjīta, anyatra kalaha.sāhasa.sārtha.samavāyebhyaḥ //
KAZ03.1.26/ na ca^abhiyukte^abhiyoge^asti //
KAZ03.1.27/ abhiyoktā cet pratyuktas tad.ahar eva na pratibrūyāt parā.uktaḥ syāt //
KAZ03.1.28/ kṛta.kārya.viniścayo hy abhiyoktā na^abhiyuktaḥ //
KAZ03.1.29/ tasya^apratibruvatas tri.rātraṃ sapta.rātram iti //
KAZ03.1.30/ ata ūrdhvaṃ tri.paṇa.avara.ardhyaṃ dvādaśa.paṇa.paraṃ daṇḍaṃ kuryāt //
KAZ03.1.31/ tri.pakṣād ūrdhvam apratibruvataḥ parā.ukta.daṇḍaṃ kṛtvā yāny asya dravyāṇi syus tato^abhiyoktāraṃ pratipādayed, anyatra vṛtty.upakaraṇebhyaḥ //
KAZ03.1.32/ tad eva niṣpatato^abhiyuktasya kuryāt //
KAZ03.1.33/ abhiyoktur niṣpāta.sama.kālaḥ parā.ukta.bhāvaḥ //
KAZ03.1.34/ pretasya vyasanino vā sākṣi.vacanam asāram //
KAZ03.1.35/ abhiyoktā daṇḍaṃ dattvā karma kārayet //
KAZ03.1.36/ ādhiṃ vā sa kāmaṃ praveśayet //
KAZ03.1.37/ rakṣoghna.rakṣitaṃ vā karmaṇā pratipādayed, anyatra brāhmaṇāt //
KAZ03.1.38ab/ catur.varṇa.āśramasya^ayaṃ lokasya^ācāra.rakṣaṇāt /
KAZ03.1.38cd/ naśyatāṃ sarva.dharmāṇāṃ rājā dharma.pravartakaḥ //
KAZ03.1.39ab/ dharmaś ca vyavahāraś ca caritraṃ rāja.śāsanam /
KAZ03.1.39cd/ vivāda.arthaś catuṣpādaḥ paścimaḥ pūrva.bādhakaḥ //
KAZ03.1.40ab/ tatra satye sthito dharmo vyavahāras tu sākṣiṣu /
KAZ03.1.40cd/ caritraṃ saṃgrahe puṃsāṃ rājñām ājñā tu śāsanam //
KAZ03.1.41ab/ rājñaḥ sva.dharmaḥ svargāya prajā dharmeṇa rakṣituḥ /
KAZ03.1.41cd/ arakṣitur vā kṣeptur vā mithyā.daṇḍam ato^anyathā //
KAZ03.1.42ab/ daṇḍo hi kevalo lokaṃ paraṃ ca^imaṃ ca rakṣati /
KAZ03.1.42cd/ rājñā putre ca śatrau ca yathā.doṣaṃ samaṃ dhṛtaḥ //
KAZ03.1.43ab/ anuśāsadd hi dharmeṇa vyavahāreṇa saṃsthayā /
KAZ03.1.43cd/ nyāyena ca caturthena catur.antāṃ vā mahīṃ jayet //
KAZ03.1.44ab/ saṃsthā yā dharma.śāstreṇa śāstraṃ vā vyāvahārikam /
KAZ03.1.44cd/ yasminn arthe virudhyeta dharmeṇa^arthaṃ vinirṇayet //
KAZ03.1.45ab/ śāstraṃ vipratipadyeta dharme nyāyena kenacit /
KAZ03.1.45cd/ nyāyas tatra pramāṇaṃ syāt tatra pāṭho hi naśyati //
KAZ03.1.46ab/ dṛṣṭa.doṣaḥ svayaṃ.vādaḥ sva.pakṣa.para.pakṣayoḥ /
KAZ03.1.46cd/ anuyoga.ārjavaṃ hetuḥ śapathaś ca^artha.sādhakaḥ //
KAZ03.1.47ab/ pūrva.uttara.artha.vyāghāte sākṣi.vaktavya.kāraṇe /
KAZ03.1.47cd/ cāra.hastāc ca niṣpāte pradeṣṭavyaḥ parājayaḥ //E

(Concerning marriage)
((i) ḷaw of marriage^ (ī) ṛules concerning woman's property^ (īi) Concerning supersession (of a wife) by a second marriage)
KAZ03.2.01/ vivāha.pūrvo vyavahāraḥ //
KAZ03.2.02/ kanyā.dānaṃ kanyām alaṃkṛtya brāhmo vivāhaḥ //
KAZ03.2.03/ saha.dharma.caryā prājāpatyaḥ //
KAZ03.2.04/ go.mithuna.ādānād ārṣaḥ //
KAZ03.2.05/ antar.vedyām ṛtvije dānād daivaḥ //
KAZ03.2.06/ mithaḥ.samavāyād gāndharvaḥ //
KAZ03.2.07/ śulka.ādānād āsuraḥ //
KAZ03.2.08/ prasahya.ādānād rākṣasaḥ //
KAZ03.2.09/ supta.matta.ādānāt paiśācaḥ //
KAZ03.2.10/ pitṛ.pramāṇāś catvāraḥ pūrve dharmyāḥ, mātā.pitṛ.pramāṇāḥ śeṣāḥ //
KAZ03.2.11/ tau hi śulka.harau duhituḥ, anyatara.abhāve^anyataro vā //
KAZ03.2.12/ dvitīyaṃ śulkaṃ strī hareta //
KAZ03.2.13/ sarveṣāṃ prīty.āropaṇam apratiṣiddham // iti vivāha.dharmaḥ /
KAZ03.2.14/ vṛttir ābandhyaṃ vā strī.dhanam //
KAZ03.2.15/ para.dvi.sāhasrā sthāpyā vṛttiḥ, ābandhya.aniyamaḥ //
KAZ03.2.16/ tad ātma.putra.snuṣā.bharmaṇi pravāsa.apratividhāne ca bhāryāyā bhoktum adoṣaḥ, pratirodhaka.vyādhi.durbhikṣa.bhaya.pratīkāre dharma.kārye ca patyuḥ, sambhūya vā dampatyor mithunaṃ prajātayoḥ //
KAZ03.2.17/ tri.varṣa.upabhuktaṃ ca dharmiṣṭheṣu vivāheṣu na^anuyuñjīta //
KAZ03.2.18/ gāndharva.āsura.upabhuktaṃ sa-vṛddhikam ubhayaṃ dāpyeta, rākṣasa.paiśāca.upabhuktaṃ steyaṃ dadyāt //
KAZ03.2.19/ mṛte bhartari dharma.kāmā tadānīm eva sthāpya^ābharaṇaṃ śulka.śeṣaṃ ca labheta //
KAZ03.2.20/ labdhvā vā vindamānā sa-vṛddhikam ubhayaṃ dāpyeta //
KAZ03.2.21/ kuṭumba.kāmā tu śvaśura.pati.dattaṃ niveśa.kāle labheta //
KAZ03.2.22/ niveśa.kālaṃ hi dīrgha.pravāse vyākhyāsyāmaḥ //
KAZ03.2.23/ śvaśura.prātilomyena vā niviṣṭā śvaśura.pati.dattaṃ jīyeta //
KAZ03.2.24/ jñāti.hastād.abhimṛṣṭāyā jñātayo yathā.gṛhītaṃ dadyuḥ //
KAZ03.2.25/ nyāya.upagatāyāḥ pratipattā strī.dhanaṃ gopayet //
KAZ03.2.26/ pati.dāyaṃ vindamānā jīyeta //
KAZ03.2.27/ dharma.kāmā bhuñjīta //
KAZ03.2.28/ putravatī vindamānā strī.dhanaṃ jīyeta //
KAZ03.2.29/ tat tu strī.dhanaṃ putrā hareyuḥ //
KAZ03.2.30/ putra.bharaṇa.arthaṃ vā vindamānā putra.arthaṃ sphātī.kuryāt //
KAZ03.2.31/ bahu.puruṣa.prajānāṃ putrāṇāṃ yathā.pitṛ.dattaṃ strī.dhanam avasthāpayet //
KAZ03.2.32/ kāma.karaṇīyam api strī.dhanaṃ vindamānā putra.saṃsthaṃ kuryāt //
KAZ03.2.33/ aputrā pati.śayanaṃ pālayantī guru.samīpe strī.dhanam āyuḥ.kṣayād bhuñjīta //
KAZ03.2.34/ āpad.arthaṃ hi strī.dhanam //
KAZ03.2.35/ ūrdhvaṃ dāyādaṃ gacchet //
KAZ03.2.36/ jīvati bhartari mṛtāyāḥ putrā duhitaraś ca strī.dhanaṃ vibhajeran, aputrāyā duhitaraḥ, tad.abhāve bhartā //
KAZ03.2.37/ śulkam anvādheyam anyad vā bandhubhir dattaṃ bāndhavā hareyuḥ // iti strī.dhana.kalpaḥ /
KAZ03.2.38/ varṣāṇy aṣṭāv aprajāyamānām aputrāṃ vandhyāṃ ca^ākāṅkṣeta, daśa nindum, dvādaśa kanyā.prasavinīm //
KAZ03.2.39/ tataḥ putra.arthī dvitīyāṃ vindeta //
KAZ03.2.40/ tasya^atikrame śulkaṃ strī.dhanam ardhaṃ ca^ādhivedanikaṃ dadyāt, catur.viṃśati.paṇa.paraṃ ca daṇḍam //
KAZ03.2.41/ śulkaṃ strī.dhanam aśulka.strī.dhanāyās tat.pramāṇam ādhivedanikam anurūpāṃ ca vṛttiṃ dattvā bahvīr api vindeta //
KAZ03.2.42/ putra.arthā hi striyaḥ //
KAZ03.2.43/ tīrtha.samavāye ca^āsāṃ yathā.vivāhaṃ pūrva.ūḍhāṃ jīvat.putrāṃ vā pūrvaṃ gacchet //
KAZ03.2.44/ tīrtha.gūhana.āgamane ṣaṇ.ṇavatir daṇḍaḥ //
KAZ03.2.45/ putravatīṃ dharma.kāmāṃ vandhyāṃ ninduṃ nīrajaskāṃ vā na^akāmām upeyāt //
KAZ03.2.46/ na ca^akāmaḥ puruṣaḥ kuṣṭhinīm unmattāṃ vā gacchet //
KAZ03.2.47/ strī tu putra.artham evaṃ.bhūtaṃ vā^upagacchet //
KAZ03.2.48ab/ nīcatvaṃ para.deśaṃ vā prasthito rāja.kilbiṣī /
KAZ03.2.48cd/ prāṇa.abhihantā patitas tyājyaḥ klībo^api vā patiḥ //E

((iv) ṃarital duty^ (v) ṃaintenance^ (vi) Cruelty^ (vī) ḍisaffection^ (vīi) ṃisconduct^ (ix) Prohibition of favours and dealings)
KAZ03.3.01/ dvādaśa.varṣā strī prāpta.vyavahārā bhavati, ṣoḍaśa.varṣaḥ pumān //
KAZ03.3.02/ ata ūrdhvam aśuśrūṣāyāṃ dvādaśa.paṇaḥ striyā daṇḍaḥ, puṃso dvi.guṇaḥ // iti śuśrūṣā /
KAZ03.3.03/ bharmaṇyāyām anirdiṣṭa.kālāyāṃ grāsa.ācchādanaṃ vā^adhikaṃ yathā.puruṣa.parivāpaṃ saviśeṣaṃ dadyāt //
KAZ03.3.04/ nirdiṣṭa.kālāyāṃ tad eva saṃkhyāya bandhaṃ ca dadyāt //
KAZ03.3.05/ śulka.strī.dhana.ādhivedanikānām anādāne ca //
KAZ03.3.06/ śvaśura.kula.praviṣṭāyāṃ vibhaktāyāṃ vā na^abhiyojyaḥ patiḥ // iti bharma /
KAZ03.3.07/ "naṣṭe" "vinaṣṭe" "nyaṅge" "apitṛke" "amātṛke" ity anirdeśena vinaya.grāhaṇam //
KAZ03.3.08/ veṇu.dala.rajju.hastānām anyatamena vā pṛṣṭhe trir āghātaḥ //
KAZ03.3.09/ tasya^atikrame vāg.daṇḍa.pāruṣya.daṇḍābhyām ardha.daṇḍāḥ //
KAZ03.3.10/ tad eva striyā bhartari prasiddha.doṣāyāḥ //
KAZ03.3.11/ īrṣyayā bāhya.vihāreṣu dvāreṣv atyayo yathā.nirdiṣṭaḥ // iti pāruṣyam /
KAZ03.3.12/ bhartāraṃ dviṣatī strī sapta.ārtavāny amaṇḍayamānā tadānīm eva sthāpya^ābharaṇaṃ nidhāya bhartāram anyayā saha śayānam anuśayīta //
KAZ03.3.13/ bhikṣuky.anvādhi.jñāti.kulānām anyatame vā bhartā dviṣan striyam ekām anuśayīta //
KAZ03.3.14/ dṛṣṭa.liṅge maithuna.apahāre savarṇa.apasarpa.upagame vā mithyā.vādī dvādaśa.paṇaṃ dadyāt //
KAZ03.3.15/ amokṣyā bhartur akāmasya dviṣatī bhāryā, bhāryāyāś ca bhartā //
KAZ03.3.16/ parasparaṃ.dveṣān mokṣaḥ //
KAZ03.3.17/ strī.viprakārād vā puruṣaś cen mokṣam icched yathā.gṛhītam asyai dadyāt //
KAZ03.3.18/ puruṣa.viprakārād vā strī cen mokṣam icchen na^asyai yathā.gṛhītaṃ dadyāt //
KAZ03.3.19/ amokṣo dharma.vivāhānām // iti dveṣaḥ /
KAZ03.3.20/ pratiṣiddhā strī darpa.madya.krīḍāyāṃ tri.paṇaṃ daṇḍaṃ dadyāt //
KAZ03.3.21/ divā strī.prekṣā.vihāra.gamane ṣaṭ.paṇo daṇḍaḥ, puruṣa.prekṣā.vihāra.gamane dvādaśa.paṇaḥ //
KAZ03.3.22/ rātrau dvi.guṇaḥ //
KAZ03.3.23/ supta.matta.pravrajane bhartur adāne ca dvārasya dvādaśa.paṇaḥ //
KAZ03.3.24/ rātrau niṣkasane dvi.guṇaḥ //
KAZ03.3.25/ strī.puṃsayor maithuna.arthena^aṅga.viceṣṭāyāṃ raho^aślīla.sambhāṣāyāṃ vā catur.viṃśati.paṇaḥ striyā daṇḍaḥ, puṃso dvi.guṇaḥ //
KAZ03.3.26/ keśa.nīvi.danta.nakha.ālambaneṣu pūrvaḥ sāhasa.daṇḍaḥ, puṃso dvi.guṇaḥ //
KAZ03.3.27/ śaṅkita.sthāne sambhāṣāyāṃ ca paṇa.sthāne śiphā.daṇḍaḥ //
KAZ03.3.28/ strīṇāṃ grāma.madhye caṇḍālaḥ pakṣa.antare pañca.śiphā dadyāt //
KAZ03.3.29/ paṇikaṃ vā prahāraṃ mokṣayet // ity atīcāraḥ /
KAZ03.3.30/ pratiṣiddhayoḥ strī.puṃsayor anyonya.upakāre kṣudraka.dravyāṇāṃ dvādaśa.paṇo daṇḍaḥ, sthūlaka.dravyāṇāṃ catur.viṃśati.paṇaḥ, hiraṇya.suvarṇayoś catuṣ.pañcāśat.paṇaḥ striyā daṇḍaḥ, puṃsor dvi.guṇaḥ //
KAZ03.3.31/ ta eva^agamyayor ardha.daṇḍāḥ, tathā pratiṣiddha.puruṣa.vyavahāreṣu ca // iti pratiṣedhaḥ /
KAZ03.3.32ab/ rāja.dviṣṭa.aticārābhyām ātma.apakramaṇena ca /
KAZ03.3.32cd/ strī.dhana.ānīta.śulkānām asvāmyaṃ jāyate striyāḥ //E

(ḷeaving home^ ṅoing away (with a man)^ ṣhort absence from home^ ḷong absence from home)
KAZ03.4.01/ pati.kulān niṣpatitāyāḥ striyāḥ ṣaṭ.paṇo daṇḍaḥ, anyatra viprakārāt //
KAZ03.4.02/ pratiṣiddhāyāṃ dvādaśa.paṇaḥ //
KAZ03.4.03/ prativeśa.gṛha.atigatāyāḥ ṣaṭ.paṇaḥ //
KAZ03.4.04/ prātiveśika.bhikṣuka.vaidehakānām avakāśa.bhikṣā.paṇya.dāne dvādaśa.paṇo daṇḍaḥ //
KAZ03.4.05/ pratiṣiddhānāṃ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.4.06/ para.gṛha.atigatāyāś catur.viṃśati.paṇaḥ //
KAZ03.4.07/ para.bhāryā.avakāśa.dāne śatyo daṇḍaḥ, anyatra^āpadbhyaḥ //
KAZ03.4.08/ vāraṇa.ajñānayor nirdoṣaḥ //
KAZ03.4.09/ "pati.viprakārāt pati.jñāti.sukha.avastha.grāmika.anvādhi.bhikṣukī.jñāti.kulānām anyatamam apuruṣaṃ gantum adoṣaḥ" iti ācāryāḥ //
KAZ03.4.10/ sa-puruṣaṃ vā jñāti.kulam //
KAZ03.4.11/ kuto hi sādhvī.janasyac^chalam //
KAZ03.4.12/ sukham etad avaboddhum, iti kauṭilyaḥ //
KAZ03.4.13/ preta.vyādhi.vyasana.garbha.nimittam apratiṣiddham eva jñāti.kula.gamanam //
KAZ03.4.14/ tan.nimittaṃ vārayato dvādaśa.paṇo daṇḍaḥ //
KAZ03.4.15/ tatra^api gūhamānā strī.dhanaṃ jīyeta, jñātayo vā chādayantaḥ śulka.śeṣam // iti niṣpatanam /
KAZ03.4.16/ pati.kulān niṣpatya grāma.antara.gamane dvādaśa.paṇo daṇḍaḥ sthāpyā.ābharaṇa.lopaś ca //
KAZ03.4.17/ gamyena vā puṃsā saha prasthāne catur.viṃśati.paṇaḥ sarva.dharma.lopaś ca, anyatra bharma.dāna.tīrtha.gamanābhyām //
KAZ03.4.18/ puṃsaḥ pūrvaḥ sāhasa.daṇḍaḥ tulya.śreyasoḥ, pāpīyaso madhyamaḥ //
KAZ03.4.19/ bandhur.adaṇḍyaḥ //
KAZ03.4.20/ pratiṣedhe^ardha.daṇḍāḥ //
KAZ03.4.21/ pathi vyantare gūḍha.deśa.abhigamane maithuna.arthena śaṅkita.pratiṣiddhāyāṃ vā pathy.anusaraṇe saṃgrahaṇaṃ vidyāt //
KAZ03.4.22/ tāla.avacara.cāraṇa.matsya.bandhaka.lubdhaka.go.pālaka.śauṇḍikānām anyeṣāṃ ca prasṛṣṭa.strīkāṇāṃ pathy.anusaraṇam adoṣaḥ //
KAZ03.4.23/ pratiṣiddhe vā nayataḥ puṃsaḥ striyo vā gacchantyās ta eva^ardha.daṇḍāḥ // iti pathy.anusaraṇam /
KAZ03.4.24/ hrasva.pravāsināṃ śūdra.vaiśya.kṣatriya.brāhmaṇānāṃ bhāryāḥ saṃvatsara.uttaraṃ kālam ākāṅkṣeran aprajātāḥ, saṃvatsara.adhikaṃ prajātāḥ //
KAZ03.4.25/ prativihitā dvi.guṇaṃ kālam //
KAZ03.4.26/ aprativihitāḥ sukha.avasthā bibhṛyuḥ, paraṃ catvāri varṣāṇy aṣṭau vā jñātayaḥ //
KAZ03.4.27/ tato yathā.dattam ādāya pramuñceyuḥ //
KAZ03.4.28/ brāhmaṇam adhīyānaṃ daśa.varṣāṇy aprajātā, dvādaśa prajātā, rāja.puruṣam āyuḥ.kṣayād ākāṅkṣeta //
KAZ03.4.29/ savarṇataś ca prajātā na^apavādaṃ labheta //
KAZ03.4.30/ kuṭumba.ṛddhi.lope vā sukha.avasthair vimuktā yathā.iṣṭaṃ vindeta, jīvita.artham āpad.gatā vā //
KAZ03.4.31/ dharma.vivāhāt kumārī parigrahītāram anākhyāya proṣitam aśrūyamāṇaṃ sapta tīrthāny ākāṅkṣeta, saṃvatsaraṃ śrūyamāṇam //
KAZ03.4.32/ ākhyāya proṣitam aśrūyamāṇaṃ pañca tīrthāny ākāṅkṣeta, daśa śrūyamāṇam //
KAZ03.4.33/ eka.deśa.datta.śulkaṃ trīṇi tīrthāny aśrūyamāṇam, śrūyamāṇaṃ sapta tīrthāny ākāṅkṣeta //
KAZ03.4.34/ datta.śulkaṃ pañca tīrthāny aśrūyamāṇam, daśa śrūyamāṇam //
KAZ03.4.35/ tataḥ paraṃ dharmasthair visṛṣṭā yathā.iṣṭaṃ vindeta //
KAZ03.4.36/ tīrtha.uparodho hi dharma.vadha iti kauṭilyaḥ // iti hrasva.pravāsaḥ //
KAZ03.4.37/ dīrgha.pravāsinaḥ pravrajitasya pretasya vā bhāryā sapta tīrthāny ākāṅkṣeta, saṃvatsaraṃ prajātā //
KAZ03.4.38/ tataḥ pati.sodaryaṃ gacchet //
KAZ03.4.39/ bahuṣu pratyāsannaṃ dhārmikaṃ bharma.samarthaṃ kaniṣṭham abhāryaṃ vā //
KAZ03.4.40/ tad.abhāve^apy asodaryaṃ sapiṇḍaṃ kulyaṃ vā^āsannam //
KAZ03.4.41/ eteṣām eṣa eva kramaḥ //
KAZ03.4.42ab/ etān utkramya dāyādān vedane jāra.karmaṇi /
KAZ03.4.42cd/ jāra.strī.dātṛ.vettāraḥ samprāptāḥ saṃgraha.atyayam //E

(Partition of inheritance)
(Order of inheritance)
KAZ03.5.01/ anīśvarāḥ pitṛmantaḥ sthita.pitṛ.mātṛkāḥ putrāḥ //
KAZ03.5.02/ teṣām ūrdhvaṃ pitṛto dāya.vibhāgaḥ pitṛ.dravyāṇām //
KAZ03.5.03/ svayaṃ.ārjitam avibhājyam, anyatra pitṛ.dravyād utthitebhyaḥ //
KAZ03.5.04/ pitṛ.dravyād avibhakta.upagatānāṃ putrāḥ pautrā vā ā.caturthād ity aṃśa.bhājaḥ //
KAZ03.5.05/ tāvad avicchinnaḥ piṇḍo bhavati //
KAZ03.5.06/ vicchinna.piṇḍāḥ sarve samaṃ vibhajeran //
KAZ03.5.07/ apitṛ.dravyā vibhakta.pitṛ.dravyā vā saha jīvantaḥ punar vibhajeran //
KAZ03.5.08/ yataś ca^uttiṣṭheta sa dvy.aṃśaṃ labheta //
KAZ03.5.09/ dravyam aputrasya sodaryā bhrātaraḥ saha.jīvino vā hareyuḥ kanyāś ca //
KAZ03.5.10/ rikthaṃ putravataḥ putrā duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ //
KAZ03.5.11/ tad.abhāve pitā dharamāṇaḥ //
KAZ03.5.12/ pitr.abhāve bhrātaro bhrātṛ.putrāś ca //
KAZ03.5.13/ apitṛkā bahavo^api ca bhrātaro bhrātṛ.putrāś ca pitur ekam aṃśaṃ hareyuḥ //
KAZ03.5.14/ sodaryāṇām aneka.pitṛkāṇāṃ pitṛto dāya.vibhāgaḥ //03.5.15/ pitṛ.bhrātṛ.putrāṇāṃ pūrve vidyamāne na^aparam avalambante, jyeṣṭhe ca kaniṣṭham artha.grāhiṇam //
KAZ03.5.16/ jīvad.vibhāge pitā na^ekaṃ viśeṣayet //
KAZ03.5.17/ na ca^ekam akāraṇān nirvibhajeta //
KAZ03.5.18/ pitur asaty arthe jyeṣṭhāḥ kaniṣṭhān anugṛhṇīyuḥ, anyatra mithyā.vṛttebhyaḥ //
KAZ03.5.19/ prāpta.vyavahārāṇāṃ vibhāgaḥ //
KAZ03.5.20/ aprāpta.vyavahārāṇāṃ deya.viśuddhaṃ mātṛ.bandhuṣu grāma.vṛddheṣu vā sthāpayeyuḥ ā.vyavahāra.prāpaṇāt, proṣitasya vā //
KAZ03.5.21/ samniviṣṭa.samam asamniviṣṭebhyo naiveśanikaṃ dadyuḥ, kanyābhyaś ca prādānikam //
KAZ03.5.22/ ṛṇa.rikthayoḥ samo vibhāgaḥ //
KAZ03.5.23/ "uda.pātrāṇy api niṣkiṃcanā vibhajeran" ity ācāryāḥ //
KAZ03.5.24/ chalam etad iti kauṭilyaḥ //
KAZ03.5.25/ sato^arthasya vibhāgo na^asataḥ //
KAZ03.5.26/ etāvān arthaḥ sāmānyas tasya^etāvān praty.aṃśa ity anubhāṣya bruvan sākṣiṣu vibhāgaṃ kārayet //
KAZ03.5.27/ durvibhaktam anyonya.apahṛtam antarhitam avijñāta.utpannaṃ vā punar vibhajeran //
KAZ03.5.28/ adāyādakaṃ rājā haret strī.vṛtti.preta.kārya.varjam, anyatra śrotriya.dravyāt //
KAZ03.5.29/ tat traivedyebhyaḥ prayacchet //
KAZ03.5.30/ patitaḥ patitāj jātaḥ klībaś ca^anaṃśāḥ, jaḍa.unmatta.andha.kuṣṭhinaś ca //
KAZ03.5.31/ sati bhārya.arthe teṣām apatyam atad.vidhaṃ bhāgaṃ haret //
KAZ03.5.32/ grāsa.ācchādanam itare patita.varjāḥ //
KAZ03.5.33ab/ teṣāṃ ca kṛta.dārāṇāṃ lupte prajanane sati /
KAZ03.5.33cd/ sṛjeyur bāndhavāḥ putrāṃs teṣām aṃśān prakalpayet //E

(ḍivision into shares)
KAZ03.6.01/ eka.strī.putrāṇāṃ jyeṣṭha.aṃśaḥ - brāhmaṇānām ajāḥ, kṣatriyāṇām aśvāḥ, vaiśyānāṃ gāvaḥ, śūdrāṇām avayaḥ //
KAZ03.6.02/ kāṇa.laṅgās teṣāṃ madhyama.aṃśaḥ, bhinna.varṇāḥ kaniṣṭha.aṃśaḥ //
KAZ03.6.03/ catuṣpada.abhāve ratna.varjānāṃ daśānāṃ bhāgaṃ dravyāṇām ekaṃ jyeṣṭho haret //
KAZ03.6.04/ pratimukta.svadhā.pāśo hi bhavati //
KAZ03.6.05/ ity auśanaso vibhāgaḥ //
KAZ03.6.06/ pituḥ parivāpād yānam ābharaṇaṃ ca jyeṣṭha.aṃśaḥ, śayana.āsanaṃ bhukta.kāṃsyaṃ ca madhyama.aṃśaḥ, kṛṣṇaṃ dhānya.āyasaṃ gṛha.parivāpo go.śakaṭaṃ ca kaniṣṭha.aṃśaḥ //
KAZ03.6.07/ śeṣa.dravyāṇām eka.dravyasya vā samo vibhāgaḥ //
KAZ03.6.08/ adāyādā bhaginyaḥ, mātuḥ parivāpād bhukta.kāṃsya.ābharaṇa.bhāginyaḥ //
KAZ03.6.09/ mānuṣa.hīno jyeṣṭhas tṛtīyam aṃśaṃ jyeṣṭha.aṃśāl labheta, caturtham anyāya.vṛttiḥ, nivṛtta.dharma.kāryo vā //
KAZ03.6.10/ kāma.ācāraḥ sarvaṃ jīyeta //
KAZ03.6.11/ tena madhyama.kaniṣṭhau vyākhyātau //
KAZ03.6.12/ tayor mānuṣa.upeto jyeṣṭha.aṃśād ardhaṃ labheta //
KAZ03.6.13/ nānā.strī.putrāṇāṃ tu saṃskṛta.asaṃskṛtayoḥ kanyā.kṛta.kṣatayor abhāve ca ekasyāḥ putrayor yamayor vā pūrva.janmanā jyeṣṭha.bhāvaḥ //
KAZ03.6.14/ sūta.māgadha.vrātya.ratha.kārāṇām aiśvaryato vibhāgaḥ //
KAZ03.6.15/ śeṣās tam upajīveyuḥ //
KAZ03.6.16/ anīśvarāḥ sama.vibhāgāḥ //
KAZ03.6.17/ cāturvarṇya.putrāṇāṃ brāhmaṇī.putraś caturo^aṃśān haret, kṣatriyā.putra.strīn aṃśān, vaiśyā.putro dvāv aṃśau, ekaṃ śūdrā.putraḥ //
KAZ03.6.18/ tena tri.varṇa.dvi.varṇa.putra.vibhāgaḥ kṣatriya.vaiśyayor vyākhyātaḥ //
KAZ03.6.19/ brāhmaṇasya^anantarā.putras tulya.aṃśaḥ //
KAZ03.6.20/ kṣatriya.vaiśyayor ardha.aṃśaḥ tulya.aṃśo vā mānuṣa.upetaḥ //
KAZ03.6.21/ tulya.atulyayor eka.putraḥ sarvaṃ haret, bandhūṃś ca bibhṛyāt //
KAZ03.6.22/ brāhmaṇānāṃ tu pāraśavas tṛtīyam aṃśaṃ labheta, dvāv aṃśau sapiṇḍaḥ kulyo vā^āsannaḥ, svadhā.dāna.hetoḥ //
KAZ03.6.23/ tad.abhāve pitur ācāryo^antevāsī vā //
KAZ03.6.24ab/ kṣetre vā janayed asya niyuktaḥ kṣetrajaṃ sutam /
KAZ03.6.24cd/ mātṛ.bandhuḥ sagotro vā tasmai tat pradiśed dhanam //E

(Classification of sons)
KAZ03.7.01/ "para.parigrahe bījam utsṛṣṭaṃ kṣetriṇaḥ" ity ācāryāḥ //
KAZ03.7.02/ "mātā bhastrā, yasya retas tasya^apatyam" ity apare //
KAZ03.7.03/ vidyamānam ubhayam iti kauṭilyaḥ //
KAZ03.7.04/ svayaṃ.jātaḥ kṛta.kriyāyām aurasaḥ //
KAZ03.7.05/ tena tulyaḥ putrikā.putraḥ //
KAZ03.7.06/ sagotreṇa^anya.gotreṇa vā niyuktena kṣetra.jātaḥ kṣetrajaḥ putraḥ //
KAZ03.7.07/ janayitur asaty anyasmin putre sa eva dvi.pitṛko dvi.gotro vā dvayor api svadhā.riktha.bhāg bhavati //
KAZ03.7.08/ tat.sadharmā bandhūnāṃ gṛhe gūḍha.jātas tu gūḍhajaḥ //
KAZ03.7.09/ bandhunā^utsṛṣṭo^apaviddhaḥ saṃskartuḥ putraḥ //
KAZ03.7.10/ kanyā.garbhaḥ kānīnaḥ //
KAZ03.7.11/ sagarbha.ūḍhāyāḥ saha.ūḍhaḥ //
KAZ03.7.12/ punar.bhūtāyāḥ paunarbhavaḥ //
KAZ03.7.13/ svayaṃ.jātaḥ pitur bandhūnāṃ ca dāyādaḥ //
KAZ03.7.14/ para.jātaḥ saṃskartur eva na bandhūnām //
KAZ03.7.15/ tat.sadharmā mātā.pitṛbhyām adbhir mukto dattaḥ //
KAZ03.7.16/ svayaṃ bandhubhir vā putra.bhāva.upagata upagataḥ //
KAZ03.7.17/ putratve^adhikṛtaḥ kṛtakaḥ //
KAZ03.7.18/ parikrītaḥ krītaḥ // iti /
KAZ03.7.19/ aurase tu^utpanne savarṇās tṛtīya.aṃśa.harāḥ, asavarṇā grāsa.ācchādana.bhāginaḥ //
KAZ03.7.20/ brāhmaṇa.kṣatriyayor anantarā.putrāḥ savarṇāḥ, eka.antarā asavarṇāḥ //
KAZ03.7.21/ brāhmaṇasya vaiśyāyām ambaṣṭhaḥ, śūdrāyāṃ niṣādaḥ pāraśavo vā //
KAZ03.7.22/ kṣatriyasya śūdrāyām ugraḥ //
KAZ03.7.23/ śūdra eva vaiśyasya //
KAZ03.7.24/ savarṇāsu ca^eṣām acarita.vratebhyo jātā vrātyāḥ //
KAZ03.7.25/ ity anulomāḥ //
KAZ03.7.26/ śūdrād āyogava.kṣatta.caṇḍālāḥ //
KAZ03.7.27/ vaiśyān māgadha.vaidehakau //
KAZ03.7.28/ kṣatriyāt sūtaḥ //
KAZ03.7.29/ paurāṇikas tv anyaḥ sūto māgadhaś ca, brahma.kṣatrād viśeṣaḥ //
KAZ03.7.30/ ta ete pratilomāḥ svadharma.atikramād rājñaḥ sambhavanti //
KAZ03.7.31/ ugrān naiṣādyāṃ kukkuṭaḥ, viparyaye pulkasaḥ //
KAZ03.7.32/ vaidehikāyām ambaṣṭhād vaiṇaḥ, viparyaye kuśīlavaḥ //
KAZ03.7.33/ kṣattāyām ugrāt^śva.pākaḥ //
KAZ03.7.34/ ity ete^anye ca^antarālāḥ //
KAZ03.7.35/ karmaṇā vaiśyo ratha.kāraḥ //
KAZ03.7.36/ teṣāṃ sva.yonau vivāhaḥ, pūrva.apara.gāmitvaṃ vṛtta.anuvṛttaṃ ca //
KAZ03.7.37/ śūdra.sadharmāṇo vā, anyatra caṇḍālebhyaḥ //
KAZ03.7.38/ kevalam evaṃ vartamānaḥ svargam āpnoti rājā, narakam anyathā //
KAZ03.7.39/ sarveṣām antarālānāṃ samo vibhāgaḥ //
KAZ03.7.40ab/ deśasya jātyāḥ saṃghasya dharmo grāmasya vā^api yaḥ /
KAZ03.7.40cd/ ucitas tasya tena^eva dāya.dharmaṃ prakalpayet //E

(Immovable property)
(ḍwelling-places)
KAZ03.8.01/ sāmanta.pratyayā vāstu.vivādāḥ //
KAZ03.8.02/ gṛhaṃ kṣetram ārāmaḥ setu.bandhas taṭākam ādhāro vā vāstuḥ //
KAZ03.8.03/ karṇa.kīla.āyasa.sambandho^anugṛhaṃ setuḥ //
KAZ03.8.04/ yathā.setu.bhogaṃ veśma kārayet //
KAZ03.8.05/ abhūtaṃ vā para.kuḍyād apakramya dvāv aratnī tripadīṃ vā deśa.bandhaṃ kārayet //
KAZ03.8.06/ avaskaraṃ bhramam uda.pānaṃ vā na gṛha.ucitād anyatra, anyatra sūtikā.kūpād ā.nirdaśa.ahād iti //
KAZ03.8.07/ tasya^atikrame pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.8.08/ tena^indhanāvaghātana.kṛtaṃ kalyāṇa.kṛtyeṣv ācāma.udaka.mārgāś ca vyākhyātāḥ //
KAZ03.8.09/ tripadī.pratikrāntam adhyardham aratniṃ vā gāḍha.prasṛtam udaka.mārgaṃ prasravaṇa.prapātaṃ vā kārayet //
KAZ03.8.10/ tasya^atikrame catuṣ.pañcāśat.paṇo daṇḍaḥ //
KAZ03.8.11/ ekapadī.pratikrāntam aratniṃ vā cakri.catuṣpada.sthānam agniṣṭham udan.jara.sthānaṃ rocanīṃ kuṭṭanīṃ vā kārayet //
KAZ03.8.12/ tasya^atikrame catur.viṃśati.paṇo daṇḍaḥ //
KAZ03.8.13/ sarva.vāstukayoḥ prākṣiptakayor vā śālayoḥ kiṣkur antarikā tripadī vā //
KAZ03.8.14/ tayoś catur.aṅgulaṃ nīpra.antaram samārūḍhakaṃ vā //
KAZ03.8.15/ kiṣku.mātram āṇi.dvāram antarikāyāṃ khaṇḍa.phulla.artham asampātaṃ kārayet //
KAZ03.8.16/ prakāśa.artham alpam ūrdhvaṃ vāta.ayanaṃ kārayet //
KAZ03.8.17/ tad.avasite veśmanic^chādayet //
KAZ03.8.18/ sambhūya vā gṛha.svāmino yathā.iṣṭaṃ kārayeyuḥ, aniṣṭaṃ vārayeyuḥ //
KAZ03.8.19/ vāna.laṭyāś ca^ūrdhvam āvārya.bhāgaṃ kaṭa.pracchannam avamarśa.bhittiṃ vā kārayed varṣa.ābādha.bhayāt //
KAZ03.8.20/ tasya^atikrame pūrvaḥ sāhasa.daṇḍaḥ, pratiloma.dvāra.vāta.ayana.bādhāyāṃ ca, anyatra rāja.mārga.rathyābhyaḥ //
KAZ03.8.21/ khāta.sopāna.praṇālī.niśreṇy.avaskara.bhāgair bahir.bādhāyāṃ bhoga.nigrahe ca //
KAZ03.8.22/ para.kuḍyam udakena^upaghnato dvādaśa.paṇo daṇḍaḥ, mūtra.purīṣa.upaghāte dvi.guṇaḥ //
KAZ03.8.23/ praṇālī.mokṣo varṣati, anyathā dvādaśa.paṇo daṇḍaḥ //
KAZ03.8.24/ pratiṣiddhasya ca vasataḥ, nirasyataś ca^avakrayiṇam anyatra pāruṣya.steya.sāhasa.saṃgrahaṇa.mithyā.bhogebhyaḥ //
KAZ03.8.25/ svayaṃ.abhiprasthito varṣa.avakraya.śeṣaṃ dadyāt //
KAZ03.8.26/ sāmānye veśmani sāhāyyam aprayacchataḥ, sāmānyam uparundhato bhogaṃ ca gṛhe dvādaśa.paṇo daṇḍaḥ //
KAZ03.8.27/ vināśayatas tad.dvi.guṇaḥ //
KAZ03.8.28ab/ koṣṭhaka.aṅgaṇa.varcānām agni.kuṭṭana.śālayoḥ /
KAZ03.8.28cd/ vivṛtānāṃ ca sarveṣāṃ sāmānyo bhoga iṣyate //E

(ṣale of immovable property^ Fixing of boundaries^ Encroachment and ḍamage)
KAZ03.9.01/ jñāti.sāmanta.dhanikāḥ krameṇa bhūmi.parigrahān kretum abhyābhaveyuḥ //
KAZ03.9.02/ tato^anye bāhyāḥ //
KAZ03.9.03/ sāmanta.catvāriṃśat.kulyeṣu gṛha.pratimukhe veśma śrāvayeyuḥ, sāmanta.grāma.vṛddheṣu kṣetram ārāmaṃ setu.bandhaṃ taṭākam ādhāraṃ vā maryādāsu yathā.setu.bhogaṃ "anena^argheṇa kaḥ kretā" iti //
KAZ03.9.04/ trir āghuṣitam avyāhataṃ kretā kretuṃ labheta //
KAZ03.9.05/ spardhayā vā mūlya.vardhane mūlya.vṛddhiḥ sa-śulkā kośaṃ gacchet //
KAZ03.9.06/ vikraya.pratikroṣṭā śulkaṃ dadyāt //
KAZ03.9.07/ asvāmi.pratikrośe catur.viṃśati.paṇo daṇḍaḥ //
KAZ03.9.08/ sapta.rātrād ūrdhvam anabhisarataḥ pratikruṣṭo vikrīṇīta //
KAZ03.9.09/ pratikruṣṭa.atikrame vāstuni dviśato daṇḍaḥ, anyatra catur.viṃśati.paṇo daṇḍaḥ // iti vāstu.vikrayaḥ /
KAZ03.9.10/ sīma.vivādaṃ grāmayor ubhayoḥ sāmantā pañca.grāmī daśa.grāmī vā setubhiḥ sthāvaraiḥ kṛtrimair vā kuryāt //
KAZ03.9.11/ karṣaka.go.pālaka.vṛddhāḥ pūrva.bhuktikā vā bāhyāḥ setūnām abhijñā bahava eko vā nirdiśya sīma.setūn viparīta.veṣāḥ sīmānaṃ nayeyuḥ //
KAZ03.9.12/ uddiṣṭānāṃ setūnām adarśane sahasraṃ daṇḍaḥ /
KAZ03.9.13/ tad eva nīte sīma.apahāriṇāṃ setuc.chidāṃ ca kuryāt //
KAZ03.9.14/ pranaṣṭa.setu.bhogaṃ vā sīmānaṃ rājā yathā.upakāraṃ vibhajet // iti sīma.vivādaḥ /
KAZ03.9.15/ kṣetra.vivādaṃ sāmanta.grāma.vṛddhāḥ kuryuḥ //
KAZ03.9.16/ teṣāṃ dvaidhī.bhāve yato bahavaḥ śucayo^anumatā vā tato niyaccheyuḥ madhyaṃ vā gṛhṇīyuḥ //
KAZ03.9.17/ tad.ubhaya.parā.uktaṃ vāstu rājā haret, pranaṣṭa.svāmikaṃ ca //
KAZ03.9.18/ yathā.upakāraṃ vā vibhajet //
KAZ03.9.19/ prasahya.ādāne vāstuni steya.daṇḍaḥ //
KAZ03.9.20/ kāraṇa.ādāne prayāsam ājīvaṃ ca parisaṃkhyāya bandhaṃ dadyāt // iti kṣetra.vivādaḥ /
KAZ03.9.21/ maryādā.apaharaṇe pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.9.22/ maryādā.bhede catur.viṃśati.paṇaḥ //
KAZ03.9.23/ tena tapo.vana.vivīta.mahā.patha.śmaśāna.deva.kula.yajana.puṇya.sthāna.vivādā vyākhyātāḥ // iti maryādā.sthāpanam /
KAZ03.9.24/ sarva eva vivādāḥ sāmanta.pratyayāḥ //
KAZ03.9.25/ vivīta.sthala.kedāra.ṣaṇḍa.khala.veśma.vāhana.koṣṭhānāṃ pūrvaṃ.pūrvam ābādhaṃ saheta //
KAZ03.9.26/ brahma.soma.araṇya.deva.yajana.puṇya.sthāna.varjāḥ sthala.pradeśāḥ //
KAZ03.9.27/ ādhāra.parivāha.kedāra.upabhogaiḥ para.kṣetra.kṛṣṭa.bīja.hiṃsāyāṃ yathā.upaghātaṃ mūlyaṃ dadyuḥ //
KAZ03.9.28/ kedāra.ārāma.setu.bandhānāṃ paraspara.hiṃsāyāṃ hiṃsā.dvi.guṇo daṇḍaḥ //
KAZ03.9.29/ paścān.niviṣṭam adhara.taṭākaṃ na^upari.taṭākasya kedāram udakena^āplāvayet //
KAZ03.9.30/ upari.niviṣṭaṃ na^adhara.taṭākasya pūra.āsrāvaṃ vārayed, anyatra tri.varṣa.uparata.karmaṇaḥ //
KAZ03.9.31/ tasya^atikrame pūrvaḥ sāhasa.daṇḍaḥ, taṭāka.vāmanaṃ ca //
KAZ03.9.32/ pañca.varṣa.uparata.karmaṇaḥ setu.bandhasya svāmyaṃ lupyeta, anyatra^āpadbhyaḥ //
KAZ03.9.33/ taṭāka.setu.bandhānāṃ nava.pravartane pāñcavarṣikaḥ parihāraḥ, bhagna.utsṛṣṭānāṃ cāturvarṣikaḥ, samupārūḍhānāṃ traivarṣikaḥ, sthalasya dvaivarṣikaḥ //
KAZ03.9.34/ sva.ātma.ādhāne vikraye ca //
KAZ03.9.35/ khāta.prāvṛttim anadī.nibandha.āyatana.taṭāka.kedāra.ārāma.ṣaṇḍa.vāpānāṃ sasya.varṇa.bhāga.uttarikam anyebhyo vā yathā.upakāraṃ dadyuḥ //
KAZ03.9.36/ prakraya.avakraya.adhibhāga.bhoganiṣṛṣṭa.upabhoktāraś ca^eṣāṃ pratikuryuḥ //
KAZ03.9.37/ arpatīkāre hīna.dvi.guṇo daṇḍaḥ //
KAZ03.9.38ab/ setubhyo muñcatas toyam avāre ṣaṭ.paṇo damaḥ /
KAZ03.9.38cd/ vāre vā toyam anyeṣāṃ pramādena^uparundhataḥ //E

(ḍamage to pastures, fields and roads)
KAZ03.10.01/ karma.udaka.mārgam ucitaṃ rundhataḥ kurvato^anucitaṃ vā pūrvaḥ sāhasa.daṇḍaḥ, setu.kūpa.puṇya.sthāna.caitya.deva.āyatanāni ca para.bhūmau niveśayataḥ //
KAZ03.10.02/ pūrva.anuvṛttaṃ dharma.setum ādhānaṃ vikrayaṃ vā nayato nāyayato vā madhyamaḥ sāhasa.daṇḍaḥ, śrotṛṛṇām uttamaḥ, anyatra bhagna.utsṛṣṭāt //
KAZ03.10.03/ svāmy abhāve grāmāḥ puṇya.śīlā vā pratikuryuḥ //
KAZ03.10.04/ pathi.pramāṇaṃ durga.niveśe vyākhyātam //
KAZ03.10.05/ kṣudra.paśu.manuṣya.pathaṃ rundhato dvādaśa.paṇo daṇḍaḥ, mahā.paśu.pathaṃ catur.viṃśati.paṇaḥ, hasti.kṣetra.pathaṃ catuṣ.pañcāśat.paṇaḥ, setu.vana.pathaṃ ṣaṭ.śataḥ, śmaśāna.grāma.pathaṃ dviśataḥ, droṇa.mukha.pathaṃ pañca.śataḥ, sthānīya.rāṣṭra.vivīta.pathaṃ sāhasraḥ //
KAZ03.10.06/ atikarṣaṇe ca^eṣāṃ daṇḍa.caturthā daṇḍāḥ //
KAZ03.10.07/ karṣaṇe pūrva.uktāḥ //
KAZ03.10.08/ kṣetrikasya^akṣipataḥ kṣetram upavāsasya vā tyajato bīja.kāle dvādaśa.paṇo daṇḍaḥ, anyatra doṣa.upanipāta.aviṣahyebhyaḥ //
KAZ03.10.09/ karadāḥ karadeṣv ādhānaṃ vikrayaṃ vā kuryuḥ, brahma.deyikā brahma.deyikeṣu //
KAZ03.10.10/ anyathā pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.10.11/ karadasya vā^akarada.grāmaṃ praviśataḥ //
KAZ03.10.12/ karadaṃ tu praviśataḥ sarva.dravyeṣu prākāmyaṃ syāt, anyatra^agārāt //
KAZ03.10.13/ tad apy asmai dadyāt //
KAZ03.10.14/ anādeyam akṛṣato^anyaḥ pañca.varṣāṇy upabhujya prayāsa.niṣkrayeṇa dadyāt //
KAZ03.10.15/ akaradāḥ paratra vasanto bhogam upajīveyuḥ //
KAZ03.10.16/ grāma.arthena grāmikaṃ vrajantam upavāsāḥ paryāyeṇa^anugaccheyuḥ //
KAZ03.10.17/ ananugacchantaḥ paṇa.ardha.paṇikaṃ yojanaṃ dadyuḥ //
KAZ03.10.18/ grāmikasya grāmād astena.pāradārikaṃ nirasyataś catur.viṃśati.paṇo daṇḍaḥ, grāmasya^uttamaḥ //
KAZ03.10.19/ nirastasya praveśo hy abhigamena vyākhyātaḥ //
KAZ03.10.20/ stambhaiḥ samantato grāmād dhanuḥ.śata.apakṛṣṭam upasālaṃ kārayet //
KAZ03.10.21/ paśu.pracāra.arthaṃ vivītam ālavanena^upajīveyuḥ //
KAZ03.10.22/ vivītaṃ bhakṣayitvā^apasṛtānām uṣṭra.mahiṣāṇāṃ pādikaṃ rūpaṃ gṛhṇīyuḥ, gava.aśva.kharāṇāṃ ca^ardha.pādikam, kṣudra.paśūnāṃ ṣoḍaśa.bhāgikam //
KAZ03.10.23/ bhakṣayitvā niṣaṇṇānām eta eva dvi.guṇā daṇḍāḥ, parivasatāṃ catur.guṇāḥ //
KAZ03.10.24/ grāma.deva.vṛṣā vā^anirdaśa.ahā vā dhenur ukṣāṇo go.vṛṣāś ca^adaṇḍyāḥ //
KAZ03.10.25/ sasya.bhakṣaṇe sasya.upaghātaṃ niṣpattitaḥ parisaṃkhyāya dvi.guṇaṃ dāpayet //
KAZ03.10.26/ svāminaś ca^anivedya cārayato dvādaśa.paṇo daṇdaḥ, pramuñcataś catur.viṃśati.paṇaḥ //
KAZ03.10.27/ pālinām ardha.daṇḍāḥ //
KAZ03.10.28/ tad eva ṣaṇḍa.bhakṣaṇe kuryāt //
KAZ03.10.29/ vāṭa.bhede dvi.guṇaḥ veśma.khala.valaya.gatānāṃ ca dhānyānāṃ bhakṣaṇe //
KAZ03.10.30/ hiṃsā.pratīkāraṃ kuryāt //
KAZ03.10.31/ abhaya.vana.mṛgāḥ parigṛhītā vā bhakṣayantaḥ svāmino nivedya yathā^avadhyās tathā pratiṣeddhavyāḥ //
KAZ03.10.32/ paśavo raśmi.pratodābhyāṃ vārayitavyāḥ //
KAZ03.10.33/ teṣām anyathā hiṃsāyāṃ daṇḍa.pāruṣya.daṇḍāḥ //
KAZ03.10.34/ prārthayamānā dṛṣṭa.aparādhā vā sarva.upāyair niyantavyāḥ // iti kṣetra.patha.hiṃsā /
KAZ03.10.35/ karṣakasya grāmam abhyupetya^akurvato grāma eva^atyayaṃ haret //
KAZ03.10.36/ karma.akaraṇe karma.vetana.dvi.guṇam, hiraṇya.adāne pratyaṃśa.dvi.guṇam, bhakṣya.peya.adāne ca prahavaṇeṣu dvi.guṇam aṃśaṃ dadyāt //
KAZ03.10.37/ prekṣāyām anaṃśadaḥ, sa-sva.jano na prekṣeta //
KAZ03.10.38/ pracchanna.śravaṇa.īkṣaṇe ca sarva.hite ca karmaṇi nigraheṇa dvi.guṇam aṃśaṃ dadyāt //
KAZ03.10.39/ sarva.hitam ekasya bruvataḥ kuryur ājñām //
KAZ03.10.40/ akaraṇe dvādaśa.paṇo daṇḍaḥ //
KAZ03.10.41/ taṃ cet sambhūya vā hanyuḥ pṛthag eṣām aparādha.dvi.guṇo daṇḍaḥ //
KAZ03.10.42/ upahantṛṣu viśiṣṭaḥ //
KAZ03.10.43/ brāhmaṇaś ca^eṣāṃ jyaiṣṭhyaṃ niyamyeta //
KAZ03.10.44/ prahavaṇeṣu ca^eṣāṃ brāhmaṇā na^akāmāḥ kuryuḥ, aṃśaṃ ca labheran //
KAZ03.10.45/ tena deśa.jāti.kula.saṃghānāṃ samayasya^anapākarma vyākhyātam //
KAZ03.10.46ab/ rājā deśa.hitān setūn kurvatāṃ pathi saṃkramān /
KAZ03.10.46cd/ grāma.śobhāś ca rakṣāś ca teṣāṃ priya.hitaṃ caret //E

(ṇon-payment of debts)
KAZ03.11.01/ sapāda.paṇā dharmyā māsa.vṛddhiḥ paṇa.śatasya, pañca.paṇā vyāvahārikī, daśa.paṇā kāntāragāṇām, viṃśati.paṇā sāmudrāṇām //
KAZ03.11.02/ tataḥ paraṃ kartuḥ kārayituś ca pūrvaḥ sāhasa.daṇḍaḥ, śrotṛṛṇām eka.ekaṃ pratyardha.daṇḍaḥ //
KAZ03.11.03/ rājany ayoga.kṣema.āvahe tu dhanika.dhāraṇikayoś caritram avekṣeta //
KAZ03.11.04/ dhānya.vṛddhiḥ sasya.niṣpattāv upārdhā, paraṃ mūlya.kṛtā vardheta //
KAZ03.11.05/ prakṣepa.vṛddhir udayād ardhaṃ samnidhāna.sannā vārṣikī deyā //
KAZ03.11.06/ cira.pravāsaḥ stambha.praviṣṭo vā mūlya.dvi.guṇaṃ dadyāt //
KAZ03.11.07/ akṛtvā vṛddhiṃ sādhayato vardhayato vā, mūlyaṃ vā vṛddhim āropya śrāvayato bandha.catur.guṇo daṇḍaḥ //
KAZ03.11.08/ tuccha.śrāvaṇāyām abhūta.catur.guṇaḥ //
KAZ03.11.09/ tasya tri.bhāgam ādātā dadyāt, śeṣaṃ pradātā //
KAZ03.11.10/ dīrgha.sattra.vyādhi.guru.kula.uparuddhaṃ bālam asāraṃ vā na^ṛṇam anuvardheta //
KAZ03.11.11/ mucyamānam ṛṇam apratigṛhṇato dvādaśa.paṇo daṇḍaḥ //
KAZ03.11.12/ kāraṇa.apadeśena nivṛtta.vṛddhikam anyatra tiṣṭhet //
KAZ03.11.13/ daśa.varṣa.upekṣitam ṛṇam apratigrāhyam, anyatra bāla.vṛddha.vyādhita.vyasani.proṣita.deśa.tyāga.rājya.vibhramebhyaḥ //
KAZ03.11.14/ pretasya putrāḥ kusīdaṃ dadyuḥ, dāyādā vā riktha.harāḥ, saha.grāhiṇaḥ, pratibhuvo vā //
KAZ03.11.15/ na prātibhāvyam anyat //
KAZ03.11.16/ asāraṃ bāla.prātibhāvyam //
KAZ03.11.17/ asaṃkhyāta.deśa.kālaṃ tu putrāḥ pautrā dāyādā vā rikthaṃ haramāṇā dadyuḥ //
KAZ03.11.18/ jīvita.vivāha.bhūmi.prātibhāvyam asaṃkhyāta.deśa.kālaṃ tu putrāḥ pautrā vā vaheyuḥ //
KAZ03.11.19/ nānā^ṛṇa.samavāye tu na^ekaṃ dvau yugapad abhivadeyātām, anyatra pratiṣṭhamānāt //
KAZ03.11.20/ tatra^api gṛhīta.ānupūrvyā rāja.śrotriya.dravyaṃ vā pūrvaṃ pratipādayet //
KAZ03.11.21/ dampatyoḥ pitā.putrayoḥ bhrātṛṛṇāṃ ca^avibhaktānāṃ paraspara..kṛtam ṛṇam asādhyam //
KAZ03.11.22/ agrāhyāḥ karma.kāleṣu karṣakā rāja.puruṣāś ca //
KAZ03.11.23/ strī ca^apratiśrāviṇī pati.kṛtam ṛṇam, anyatra go.pālaka.ardha.sītikebhyaḥ //
KAZ03.11.24/ patis tu grāhyaḥ strī.kṛtam ṛṇam, aprati.vidhāya proṣita iti //
KAZ03.11.25/ sampratipattāv uttamaḥ //
KAZ03.11.26/ asmapratipattau tu sākṣiṇaḥ pramāṇaṃ prātyayikāḥ śucayo^anumatā vā trayo^avara.ardhyāḥ //
KAZ03.11.27/ pakṣa.anumatau vā dvau, ṛṇaṃ prati na tv eva^ekaḥ //
KAZ03.11.28/ pratiṣiddhāḥ syāla.sahāya.anvarthi.dhanika.dhāraṇika.vairi.nyaṅga.dhṛta.daṇḍāḥ, pūrve ca^avyavahāryāḥ //
KAZ03.11.29/ rāja.śrotriya.grāma.bhṛtaka.kuṣṭhi.vraṇinaḥ patita.caṇḍāla.kutsita.karmāṇo^andha.badhira.mūka.ahaṃ.vādinaḥ strī.rāja.puruṣāś ca, anyatra sva.vargebhyaḥ //
KAZ03.11.30/ pāruṣya.steya.saṃgrahaṇeṣu tu vairi.syāla.sahāya.varjāḥ //
KAZ03.11.31/ rahasya.vyavahāreṣv ekā strī puruṣa upaśrotā upadraṣṭā vā sākṣī syād rāja.tāpasa.varjam //
KAZ03.11.32/ svāmino bhṛtyānām ṛtvig.ācāryāḥ śiṣyāṇāṃ mātā.pitarau putrāṇāṃ ca^anigraheṇa sākṣyaṃ kuryuḥ, tesām itare vā //
KAZ03.11.33/ paraspara.abhiyoge ca^eṣām uttamāḥ parā.uktā daśa.bandhaṃ dadyuḥ, avarāḥ pañca.bandham // iti sākṣy.adhikāraḥ //
KAZ03.11.34/ brāhmaṇa.uda.kumbha.agni.sakāśe sākṣiṇaḥ parigṛhṇīyāt //
KAZ03.11.35/ tatra brāhmaṇaṃ brūyāt "satyaṃ brūhi" iti //
KAZ03.11.36/ rājanyaṃ vaiśyaṃ vā "mā tava^iṣṭā.pūrta.phalam, kapāla.hastaḥ śatru.kulaṃ bhikṣā.arthī gaccheḥ" iti //
KAZ03.11.37/ śūdraṃ "janma.maraṇa.antare yad vaḥ puṇya.phalaṃ tad rājānaṃ gacched, rājñaś ca kilbiṣaṃ yuṣmān anyathā.vāde, daṇḍaś ca^anubaddhaḥ, paścād api jñāyeta yathā.dṛṣṭa.śrutam, eka.mantrāḥ satyam upaharata" iti //
KAZ03.11.38/ anupaharatāṃ sapta.rātrād ūrdhvaṃ dvādaśa.paṇo daṇḍaḥ, tri.pakṣād ūrdhvam abhiyogaṃ dadyuḥ //
KAZ03.11.39/ sākṣi.bhede yato bahavaḥ śucayo^anumatā vā tato niyaccheyuḥ, madhyaṃ vā gṛhṇīyuḥ //
KAZ03.11.40/ tad vā dravyaṃ rājā haret //
KAZ03.11.41/ sākṣiṇaś ced abhiyogād ūnaṃ brūyur atiriktasya^abhiyoktā bandhaṃ dadyāt //
KAZ03.11.42/ atiriktaṃ vā brūyus tad.atiriktaṃ rājā haret //
KAZ03.11.43/ bāliśyād abhiyoktur vā duhśrutaṃ durlikhitaṃ preta.abhiniveśaṃ vā samīkṣya sākṣi.pratyayam eva syāt //
KAZ03.11.44/ "sākṣi.bāliṣyeṣv eva pṛthag.anuyoge deśa.kāla.kāryāṇāṃ pūrva.madhyama.uttamā daṇḍāḥ" ity auśanasāḥ //
KAZ03.11.45/ "kūṭa.sākṣiṇo yam artham abhūtaṃ kuryur bhūtaṃ vā nāśayeyus tad daśa.guṇaṃ daṇḍaṃ dadyuḥ" iti mānavāḥ //
KAZ03.11.46/ "bāliśyād vā visaṃvādayatāṃ citro ghātaḥ" iti bārhaspatyāḥ //
KAZ03.11.47/ na^iti kauṭilyaḥ //
KAZ03.11.48/ dhruvaṃ hi sākṣibhiḥ śrotavyam //
KAZ03.11.49/ aśṛṇvatāṃ catur.viṃśati.paṇo daṇḍaḥ, tato^ardham abruvāṇānām //
KAZ03.11.50ab/ deśa.kāla.avidūrasthān sākṣiṇaḥ pratipādayet /
KAZ03.11.50cd/ dūrasthān aprasārān vā svāmi.vākyena sādhayet //E

(ḍeposits)
KAZ03.12.01/ upanidhir ṛṇena vyākhyātaḥ //
KAZ03.12.02/ para.cakra.āṭavikābhyāṃ durga.rāṣṭra.vilope vā, pratirodhakair vā grāma.sārtha.vraja.vilope, cakra.yukta.nāśe vā, grāma.madhya.agny.udaka.ābādhe jvālā.vega.uparuddhe vā, nāvi nimagnāyāṃ muṣitāyāṃ vā svayam uparūḍho na^upanidhim abhyāvahet //
KAZ03.12.03/ upanidhi.bhoktā deśa.kāla.anurūpaṃ bhoga.vetanaṃ dadyāt, dvādaśa.paṇaṃ ca daṇḍam //
KAZ03.12.04/ upabhoga.nimittaṃ naṣṭaṃ vinaṣṭaṃ vā^abhyāvahet, catur.viṃśati.paṇaś ca daṇḍaḥ, anyathā vā niṣpatane //
KAZ03.12.05/ pretaṃ vyasana.gataṃ vā na^upanidhim abhyāvahet //
KAZ03.12.06/ ādhāna.vikraya.apavyayaneṣu ca^asya catur.guṇa.pañca.bandho daṇḍaḥ //
KAZ03.12.07/ parivartane niṣpātane vā mūlya.samaḥ //
KAZ03.12.08/ tena^ādhi.praṇāśa.upabhoga.vikraya.ādhāna.apahārā vyākhyātāḥ //
KAZ03.12.09/ na^ādhiḥ sa-upakāraḥ sīdet, na ca^asya mūlyaṃ vardheta, anyatra nisargāt //
KAZ03.12.10/ nirupakāraḥ sīdet, mūlyaṃ ca^asya vardheta //
KAZ03.12.11/ upasthitasya^ādhim aprayacchato dvādaśaṇpaṇo daṇḍaḥ //
KAZ03.12.12/ prayojaka.asamnidhāne vā grāma.vṛddheṣu sthāpayitvā niṣkrayam ādhiṃ pratipadyeta //
KAZ03.12.13/ nivṛtta.vṛddhiko vā^ādhis tat.kāla.kṛta.mūlyas tatra^eva^avatiṣṭheta, anāśa.vināśa.karaṇa.adhiṣṭhito vā //
KAZ03.12.14/ dhāraṇika.asamnidhāne vā vināśa.bhayād udgata.arghaṃ dharmastha.anujñāto vikrīṇīta, ādhi.pāla.pratyayo vā //
KAZ03.12.15/ sthāvaras tu prayāsa.bhogyaḥ phala.bhogyo vā prakṣepa.vṛddhi.mūlya.śuddham ājīvam amūlya.kṣayeṇa^upanayet //
KAZ03.12.16/ anisṛṣṭa.upabhoktā mūlya.śuddham ājīvaṃ bandhaṃ ca dadyāt //
KAZ03.12.17/ śeṣam upanidhinā vyākhyātam //
KAZ03.12.18/ etena^ādeśo^anvādhiś ca vyākhyātau //
KAZ03.12.19/ sārthena^anvādhi.hasto vā pradiṣṭāṃ bhūmim aprāptaś corair bhagna.utsṛṣṭo vā na^anvādhim abhyāvahet //
KAZ03.12.20/ antare vā mṛtasya dāyādo^api na^abhyāvahet //
KAZ03.12.21/ śeṣam upanidhinā vyakahyātam //
KAZ03.12.22/ yācitakam avakrītakaṃ vā yathā.vidhaṃ gṛhṇīyus tathā.vidham eva^arpayeyuḥ //
KAZ03.12.23/ bhreṣa.upanipātābhyāṃ deśa.kāla.uparodhi dattaṃ naṣṭaṃ vinaṣṭaṃ vā na^abhyāvaheyuḥ //
KAZ03.12.24/ śeṣam upanidhinā vyākhyātam //
KAZ03.12.25/ vaiyāvṛtya.vikrayas tu - vaiyāvṛtya.karā yathā.deśa.kālaṃ vikrīṇānāḥ paṇyaṃ yathā.jātaṃ mūlyam udayaṃ ca dadyuḥ //
KAZ03.12.26/ deśa.kāla.atipātane vā parihīṇaṃ sampradāna.kālikena^argheṇa mūlyam udayaṃ ca dadyuḥ //
KAZ03.12.27/ yathā.sambhāṣitaṃ vā vikrīṇānā na^udayam adhigaccheyuḥ, mūlyam eva dadyuḥ //
KAZ03.12.28/ argha.patane vā parihīṇaṃ yathā.parihīṇaṃ mūlyam ūnaṃ dadyuḥ //
KAZ03.12.29/ sāṃvyavahārikeṣu vā prātyayikeṣv arāja.vācyeṣu bhreṣa.upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vā mūlyam api na dadyuḥ //
KAZ03.12.30/ deśa.kāla.antaritānāṃ tu paṇyānāṃ kṣaya.vyaya.viśuddhaṃ mūlyam udayaṃ ca dadyuḥ, paṇya.samavāyānāṃ ca pratyaṃśam //
KAZ03.12.31/ śeṣam upanidhinā vyākhyātam //
KAZ03.12.32/ etena vaiyāvṛtya.vikrayo vyākhyātaḥ //
KAZ03.12.33/ nikṣepaś ca^upanidhinā //
KAZ03.12.34/ tam anyena nikṣpitam anyasya^arpayato hīyeta //
KAZ03.12.35/ nikṣepa.apahāre pūrva.apadānaṃ nikṣeptāraś ca pramāṇam //
KAZ03.12.36/ aśucayo hi kāravaḥ //
KAZ03.12.37/ na^eṣāṃ karaṇa.pūrvo nikṣepa.dharmaḥ //
KAZ03.12.38/ karaṇa.hīnaṃ nikṣepam apavyayamānaṃ gūḍha.bhitti.nyastān sākṣiṇo nikṣeptā rahasi praṇipātena prajñāpayet, vana.ante vā madya.prahavaṇa.viśvāsena //
KAZ03.12.39/ rahasi vṛddho vyādhito vā vaidehakaḥ kaścit kṛta.lakṣaṇaṃ dravyam asya haste nikṣipya^apagacchet //
KAZ03.12.40/ tasya pratideśena putro bhrātā vā^abhigamya nikṣepaṃ yāceta //
KAZ03.12.41/ dāne śuciḥ, anyathā nikṣepaṃ steya.daṇḍaṃ ca dadyāt //
KAZ03.12.42/ pravrajyā.abhimukho vā śraddheyaḥ kaścit kṛta.lakṣaṇaṃ dravyam asya haste nikṣipya pratiṣṭheta //
KAZ03.12.43/ tataḥ kāla.antara.āgato yāceta //
KAZ03.12.44/ dāne śuciḥ, anyathā nikṣepaṃ steya.daṇḍaṃ ca dadyāt //
KAZ03.12.45/ kṛta.lakṣaṇena vā dravyeṇa pratyānayed enam //
KAZ03.12.46/ bāliśa.jātīyo vā rātrau rāja.dāyikā.kṣaṇa.bhītaḥ sāram asya haste nikṣipya^apagacchet //
KAZ03.12.47/ sa enaṃ bandhana.agāra.gato yāceta //
KAZ03.12.48/ dāne śuciḥ, anyathā nikṣepaṃ steya.daṇḍaṃ ca dadyāt //
KAZ03.12.49/ abhijñānena ca^asya gṛhe janam ubhayaṃ yāceta //
KAZ03.12.50/ anyatarta.ādāne yathā.uktaṃ purastāt //
KAZ03.12.51/ dravya.bhogānām āgamaṃ ca^asya^anuyuñjīta, tasya ca^arthasya vyavahāra.upaliṅganam, abhiyoktuś ca^artha.sāmarthyam //
KAZ03.12.52/ etena mithaḥ.samavāyo vyākhyātaḥ //
KAZ03.12.53ab/ tasmāt sākṣimad acchannaṃ kuryāt samyag.vibhāṣitam /
KAZ03.12.53cd/ sve pare vā jane kāryaṃ deśa.kāla.agra.varṇataḥ //E

(ḷaw concerning slaves and labourers)
KAZ03.13.01/ udara.dāsa.varjam ārya.prāṇam aprāpta.vyavahāraṃ śūdraṃ vikraya.ādhānaṃ nayataḥ sva.janasya dvādaśa.paṇo daṇḍaḥ, vaiśyaṃ dvi.guṇaḥ, kṣatriyaṃ tri.guṇaḥ, brāhmaṇaṃ catur.guṇaḥ //
KAZ03.13.02/ para.janasya pūrva.madhyama.uttama.vadhā daṇḍāḥ, kretṛ.śrotṛṛṇāṃ ca //
KAZ03.13.03/ mlecchānām adoṣaḥ prajāṃ vikretum ādhātuṃ vā //
KAZ03.13.04/ na tv eva^āryasya dāsa.bhāvaḥ //
KAZ03.13.05/ athavā^āryam ādhāya kula.bandhana āryāṇām āpadi, niṣkrayaṃ ca^adhigamya bālaṃ sāhāyya.dātāraṃ vā pūrvaṃ niṣkrīṇīran //
KAZ03.13.06/ sakṛd.ātma.ādhātā niṣpatitaḥ sīdet, dvir anyena^āhitakaḥ, sakṛd ubhau para.viṣaya.abhimukhau //
KAZ03.13.07/ vitta.apahāriṇo vā dāsasya^ārya.bhāvam apaharato^ardha.daṇḍaḥ //
KAZ03.13.08/ niṣpatita.preta.vyasaninām ādhātā mūlyaṃ bhajeta //
KAZ03.13.09/ preta.viṇ.mūtra.ucchiṣṭa.grāhaṇam āhitasya nagna.snāpanaṃ daṇḍa.preṣaṇam atikramaṇaṃ ca strīṇāṃ mūlya.nāśa.karaṃ, dhātrī.paricārika.ardha.sītika.upacārikāṇāṃ ca mokṣa.karam //
KAZ03.13.10/ siddham upacārakasya^abhiprajātasya^apakramaṇam //
KAZ03.13.11/ dhātrīm āhitikāṃ vā^akāmāṃ sva.vaśāṃ gacchataḥ pūrvaḥ sāhasa.daṇḍaḥ, para.vaśāṃ madhyamaḥ //
KAZ03.13.12/ kanyām āhitikāṃ vā svayam anyena vā duṣayato mūlya.nāśaḥ śulkaṃ tad.dvu.guṇaś ca daṇḍaḥ //
KAZ03.13.13/ ātma.vikrayiṇaḥ prajām āryāṃ vidyāt //
KAZ03.13.14/ ātma.adhigataṃ svāmi.karma.aviruddhaṃ labheta, pitryaṃ ca dāyam //
KAZ03.13.15/ mūlyena ca^āryatvaṃ gacchet //
KAZ03.13.16/ tena^udara.dāsa.āhitakau vyākhyātau //
KAZ03.13.17/ prakṣepa.anurūpaś ca^asya niṣkrayaḥ //
KAZ03.13.18/ daṇḍa.praṇītaḥ karmaṇā daṇḍam upanayet //
KAZ03.13.19/ ārya.prāṇo dhvaja.āhṛtaḥ karma.kāla.anurūpeṇa mūlya.ardhena vā vimucyeta //
KAZ03.13.20/ gṛhe.jāta.dāya.āgata.labdha.krītānām anyatamaṃ dāsam ūna.aṣṭa.varṣaṃ vibandhum akāmaṃ nīce karmaṇi videśe dāsīṃ vā sagarbhām aprativihita.garbha.bharmaṇyāṃ vikraya.ādhānaṃ nayataḥ pūrvaḥ sāhasa.daṇḍaḥ, kretṛ.śrotṛṛṇāṃ ca //
KAZ03.13.21/ dāsam anurūpeṇa niṣkrayeṇa^āryam akurvato dvādaśa.paṇo daṇḍaḥ, saṃrodhaś ca^ā.karaṇāt //
KAZ03.13.22/ dāsa.dravyasya jñātayo dāyādāḥ, teṣām abhāve svāmī //
KAZ03.13.23/ svāminaḥ svasyāṃ dāsyāṃ jātaṃ samātṛkam adāsaṃ vidyāt //
KAZ03.13.24/ gṛhyā cet kuṭumba.artha.cintanī mātā bhrātā bhaginī ca^asyā adāsāḥ syuḥ //
KAZ03.13.25/ dāsaṃ dāsīṃ vā niṣkrīya punar vikraya.ādhānaṃ nayato dvādaśa.paṇo daṇḍaḥ, anyatra svayaṃ.vādibhyaḥ // iti dāsa.kalpaḥ /
KAZ03.13.26/ karma.karasya karma.sambandham āsannā vidyuḥ //
KAZ03.13.27/ yathā.sambhāṣitaṃ vetanaṃ labheta, karma.kāla.anurūpam asambhāṣita.vetanaḥ //
KAZ03.13.28/ karṣakaḥ sasyānāṃ go.pālakaḥ sarpiṣāṃ vaidehakaḥ paṇyānām ātmanā vyavahṛtānāṃ daśa.bhāgam asambhāṣita.vetano labheta //
KAZ03.13.29/ sambhāṣita.vetanas tu yathā.sambhāṣitam //
KAZ03.13.30/ kāru.śilpi.kuśīlava.cikitsaka.vāg.jīvana.paricāraka.ādir āśā.kārika.vargas tu yathā^anyas tad.vidhaḥ kuryād yathā vā kuśalāḥ kalpayeyus tathā vetanaṃ labheta //
KAZ03.13.31/ sākṣi.pratyayam eva syāt //
KAZ03.13.32/ sākṣiṇām abhāve yataḥ karma tato^anuyuñjīta //
KAZ03.13.33/ vetana.ādāne daśa.bandho daṇḍaḥ, ṣaṭ.paṇo vā //
KAZ03.13.34/ apavyayamāne dvādaśa.paṇo daṇḍaḥ, pañca.bandho vā //
KAZ03.13.35/ nadī.vega.jvālā.stena.vyāla.uparuddhaḥ sarva.sva.putra.dāra.ātma.dānena^ārtas trātāram āhūya niṣtīrṇaḥ kuśala.pradiṣṭaṃ vetanaṃ dadyāt //
KAZ03.13.36/ tena sarvatra^ārta.dāna.anuśayā vyākhyātāḥ //
KAZ03.13.37ab/ labheta puṃścalī bhogaṃ saṃgamasya^upaliṅganāt /
KAZ03.13.37cd/ atiyācnā tu jīyeta daurmatya.avinayena vā //E

(ḍuties of servants)
(Undertaking in partnership)
KAZ03.14.01/ gṛhītvā vetanaṃ karma^akurvato bhṛtakasya dvādaśa.paṇo daṇḍaḥ, saṃrodhaś ca^ā.karaṇāt //
KAZ03.14.02/ aśaktaḥ kutsite karmaṇi vyādhau vyasane vā^anuśayaṃ labheta, pareṇa vā kārayitum //
KAZ03.14.03/ tasya.vyaya.karmaṇā labheta bhartā vā kārayitum //
KAZ03.14.04/ "na^anyas tvayā kārayitavyo, mayā vā na^anyasya kartavyam" ity avarodhe bhartur akārayato bhṛtakasya^akurvato vā dvādaśa.paṇo daṇḍaḥ //
KAZ03.14.05/ karma.niṣṭhāpane bhartur anyatra gṛhīta.vetano na^asakāmaḥ kuryāt //
KAZ03.14.06/ "upasthitam akārayataḥ kṛtam eva vidyād" ity ācāryāḥ //
KAZ03.14.07/ na^iti kauṭilyaḥ //
KAZ03.14.08/ kṛtasya vetanaṃ na^akṛtasya^asti //
KAZ03.14.09/ sa ced alpam api kārayitvā na kārayet kṛtam eva^asya vidyāt //
KAZ03.14.10/ deśa.kāla.atipātanena karmaṇām anyathā.karaṇe vā na^asakāmaḥ kṛtam anumanyeta //
KAZ03.14.11/ sambhāṣitād adhika.kriyāyāṃ prayāsaṃ na moghaṃ kuryāt //
KAZ03.14.12/ tena saṃgha.bhṛtā vyākhyātāḥ //
KAZ03.14.13/ teṣām ādhiḥ sapta.rātram āsīta //
KAZ03.14.14/ tato^anyam upasthāpayet, karma.niṣpākaṃ ca //
KAZ03.14.15/ na ca^anivedya bhartuḥ saṃghaḥ kaṃcit parihared upanayed vā //
KAZ03.14.16/ tasya^atikrame catur.viṃśati.paṇo daṇḍaḥ //
KAZ03.14.17/ saṃghena parihṛtasya^ardha.daṇḍaḥ // iti bhṛtaka.adhikāraḥ //
KAZ03.14.18/ saṃgha.bhṛtāḥ sambhūya.samutthātāro vā yathā.sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran //
KAZ03.14.19/ karṣaṇa.vaidehakā vā sasya.paṇya.ārambha.paryavasāna.antare sannasya yathā.kṛtasya karmaṇaḥ pratyaṃśaṃ dadyuḥ //
KAZ03.14.20/ puruṣa.upasthāne samagram aṃśaṃ dadyuḥ //
KAZ03.14.21/ saṃsiddhe tu^uddhṛta.paṇye sannasya tadānīm eva pratyaṃśaṃ dadyuḥ //
KAZ03.14.22/ sāmānyā hi pathi.siddhiś ca^asiddhiś ca //
KAZ03.14.23/ prakrānte tu karmaṇi svasthasya^apakrāmato dvādaśa.paṇo daṇḍaḥ //
KAZ03.14.24/ na ca prākāmyam apakramaṇe //
KAZ03.14.25/ coraṃ tv abhaya.pūrvaṃ karmaṇaḥ pratyaṃśena grāhayed, dadyāt pratyaṃśam abhayaṃ ca //
KAZ03.14.26/ punaḥ.steye pravāsanam, anyatra.gamane ca //
KAZ03.14.27/ mahā.aparādhe tu dūṣyavad ācaret //
KAZ03.14.28/ yājakāḥ svā.pracāra.dravya.varjaṃ yathā.sambhāṣitaṃ vetanaṃ samaṃ vā vibhajeran //
KAZ03.14.29/ agniṣṭoma.ādiṣu ca kratuṣu dīkṣaṇād ūrdhvaṃ tṛtīyam aṃśaṃ, madhyama.upasada ūrdhvam ardham aṃśaṃ, sutye prātaḥ.savanād ūrdhvaṃ pāda.ūnam aṃśam //
KAZ03.14.30/ mādhyandināt savanād ūrdhvaṃ samagram aṃśaṃ labheta //
KAZ03.14.31/ nītā hi dakṣiṇā bhavanti //
KAZ03.14.32/ bṛhaspati.sava.varjaṃ pratisavanaṃ hi dakṣiṇā dīyante //
KAZ03.14.33/ tena^ahar.gaṇa.dakṣiṇā vyākhyātāḥ //
KAZ03.14.34/ sanānām ā.daśa.aho.rātrāt^śeṣa.bhṛtāḥ karma kuryuḥ, anye vā sva.pratyayāḥ //
KAZ03.14.35/ karmaṇy asamāpte tu yajamānaḥ sīded, ṛtvijaḥ karma samāpayya dakṣiṇāṃ hareyuḥ //
KAZ03.14.36/ asamāpte tu karmaṇi yājyaṃ yājakaṃ vā tyajataḥ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.14.37ab/ anāhita.agniḥ śata.guru.yajvā ca sahasraguḥ /
KAZ03.14.37cd/ surāpo vṛṣalī.bhartā brahmahā guru.talpagaḥ //
KAZ03.14.38ab/ asat.pratigrahe yuktaḥ stenaḥ kutsita.yājakaḥ /
KAZ03.14.38cd/ adoṣas tyaktum anyonyaṃ karma.saṃkara.niścayāt //E

(ṛescission of sale and purchase)
KAZ03.15.01/ vikrīya paṇyam aprayacchato dvādaśa.paṇo daṇḍaḥ, anyatra doṣa.upanipāta.aviṣahyebhyaḥ //
KAZ03.15.02/ paṇya.doṣo doṣaḥ //
KAZ03.15.03/ rāja.cora.agny.udaka.bādha upanipātaḥ //
KAZ03.15.04/ bahu.guṇa.hīnam ārta.kṛtaṃ vā^aviṣahyam //
KAZ03.15.05/ vaidehakānām eka.rātram anuśayaḥ, karṣakāṇāṃ tri.rātraṃ, go.rakṣakāṇāṃ pañca.rātram //
KAZ03.15.06/ vyāmiśrāṇām uttamānāṃ ca varṇānāṃ vṛtti.vikraye sapta.rātram //
KAZ03.15.07/ ātipātikānāṃ paṇyānāṃ "anyatra.avikreyam" ity avarodhena^anuśayo deyaḥ //
KAZ03.15.08/ tasya^atikrame catur.viṃśati.paṇo daṇḍaḥ, paṇya.daśa.bhāgo vā //03.15.09/ krītvā paṇyam apratigṛhṇato dvādaśa.paṇo daṇḍaḥ, anyatra doṣa.upanipāta.aviṣahyebhyaḥ //
KAZ03.15.10/ samānaś ca^anuśayo vikretur anuśayena //
KAZ03.15.11/ vivāhānāṃ tu trayāṇāṃ pūrveṣāṃ varṇānāṃ pāṇi.grahaṇāt siddham upāvartanaṃ, śūdrāṇāṃ ca prakarmaṇaḥ //
KAZ03.15.12/ vṛtta.pāṇi.grahaṇayor api doṣam aupaśāyikaṃ dṛṣṭvā siddham upāvartanam //
KAZ03.15.13/ na tv eva^abhiprajātayoḥ //
KAZ03.15.14/ kanyā.doṣam aupaśāyikam anākhyāya prayacchataḥ kanyāṃ ṣaṇ.ṇavatir daṇḍaḥ, śulka.strī.dhana.pratidānaṃ ca //
KAZ03.15.15/ varayitur vā vara.doṣam anākhyāya vindato dvi.guṇaḥ, śulka.strī.dhana.nāśaś ca //
KAZ03.15.16/ dvipada.catuṣpadānāṃ tu kuṇṭha.vyādhita.aśucīnām utsāha.svāsthya.śucīnām ākhyāne dvādaśa.paṇo daṇḍaḥ //
KAZ03.15.17/ ā.tri.pakṣād iti catuṣpadānām upāvartanam, ā.saṃvatsarād iti manuṣyāṇām //
KAZ03.15.18/ tāvatā hi kālena śakyaṃ śauca.āśauce jñātum //
KAZ03.15.19ab/ dātā pratigrahītā ca syātāṃ na^upahatau yathā /
KAZ03.15.19cd/ dāne kraye vā^anuśayaṃ tathā kuryuḥ sabhāsadaḥ //E

(ṇon-conveyance of gifts)
(ṣale without ownership)
(ṛelation of ownership)
KAZ03.16.01/ dattasya^apradānam ṛṇa.ādānena vyākhyātam //
KAZ03.16.02/ dattam avyavahāryam ekatra^anuśaye varteta //
KAZ03.16.03/ sarva.svaṃ putra.dāram ātmānaṃ vā pradāya^anuśayinaḥ prayacchet //
KAZ03.16.04/ dharma.dānam asādhuṣu karmasu ca^aupaghātikeṣu vā, artha.dānam anupakāriṣv apakāriṣu vā, kāma.dānam anarheṣu ca //
KAZ03.16.05/ yathā ca dātā pratigrahītā ca na^upahatau syātāṃ tathā^anuśayaṃ kuśalāḥ kalpayeyuḥ //
KAZ03.16.06/ daṇḍa.bhayād ākrośa.bhayād anartha.bhayād vā bhaya.dānaṃ pratigṛhṇataḥ steya.daṇḍaḥ, prayacchataś ca //
KAZ03.16.07/ roṣa.dānaṃ para.hiṃsāyāṃ, rājñām upari darpa.dānaṃ ca //
KAZ03.16.08/ tatra^uttamo daṇḍaḥ //
KAZ03.16.09/ prātibhāvyaṃ daṇḍa.śulka.śeṣam ākṣikaṃ saurikaṃ ca na^akāmaḥ putro dāyādo vā riktha.haro dadyāt // iti dattasya^anapākarma /
KAZ03.16.10/ asvāmi.vikrayas tu - naṣṭa.apahṛtam āsādya svāmī dharmasthena grāhayet //
KAZ03.16.11/ deśa.kāla.atipattau vā svayaṃ gṛhītvā^upaharet //
KAZ03.16.12/ dharmasthaś ca svāminam anuyuñjīta "kutas te labdham" iti //
KAZ03.16.13/ sa ced ācāra.kramaṃ darśayeta, na vikretāraṃ, tasya dravyasya^atisargeṇa mucyeta //
KAZ03.16.14/ vikretā ced dṛśyeta, mūlyaṃ steya.daṇḍaṃ ca dadyāt //
KAZ03.16.15/ sa ced apasāram adhigacched apasared ā.apasāra.kṣayāt //
KAZ03.16.16/ kṣaye mūlyaṃ steya.daṇḍaṃ ca dadyāt //
KAZ03.16.17/ nāṣṭikaś ca sva.karaṇaṃ kṛtvā naṣṭa.pratyāhṛtaṃ labheta //
KAZ03.16.18/ sva.karaṇa.abhāve pañca.bandho daṇḍaḥ //
KAZ03.16.19/ tac ca dravyaṃ rāja.dharmyaṃ syāt //
KAZ03.16.20/ naṣṭa.apahṛtam anivedya^utkarṣataḥ svāminaḥ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.16.21/ śulka.sthāne naṣṭa.apahṛta.utpannaṃ tiṣṭhet //
KAZ03.16.22/ tri.pakṣād ūrdhvam anabhisāraṃ rājā haret, svāmī vā sva.karaṇena //
KAZ03.16.23/ pañca.paṇikaṃ dvipada.rūpasya niṣkrayaṃ dadyāt, catuṣpaṇikam eka.khurasya, dvipaṇikaṃ gomahiṣasya, pādikaṃ kṣudra.paśūnām //
KAZ03.16.24/ ratna.sāra.phalgu.kupyānāṃ pañcakaṃ śataṃ dadyāt //
KAZ03.16.25/ para.cakra.aṭavī.hṛtaṃ tu pratyānīya rājā yathā.svaṃ prayacchet //
KAZ03.16.26/ cora.hṛtam avidyamānaṃ sva.dravyebhyaḥ prayacchet, pratyānetum aśakto vā //
KAZ03.16.27/ svayaṃ.grāheṇa^āhṛtaṃ pratyānīya tan.niṣkrayaṃ vā prayacchet //
KAZ03.16.28/ para.viṣayād vā vikrameṇa^ānītaṃ yathā.pradiṣṭaṃ rājñā bhuñjīta, anyatra^ārya.prāṇebhyo deva.brāhmaṇa.tapasvi.dravyebhyaś ca // ity asvāmi.vikrayaḥ /
KAZ03.16.29/ sva.svāmi.sambandhas tu - bhoga.anuvṛttir ucchinna.deśānāṃ yathā.svaṃ dravyāṇām //
KAZ03.16.30/ yat svaṃ dravyam anyair bhujyamānaṃ daśa varṣāṇy upekṣeta, hīyeta^asya, anyatra bāla.vṛddha.vyādhita.vyasani.proṣita.deśa.tyāga.rājya.vibhramebhyaḥ //
KAZ03.16.31/ viṃśati.varṣa.upekṣitam anavasitaṃ vāstu na^anuyuñjīta //
KAZ03.16.32/ jñātayaḥ śrotriyāḥ pāṣaṇḍā vā rājñām asaṃnidhau para.vāstuṣu vivasanto na bhogena hareyuḥ, upanidhim ādhiṃ nidhiṃ nikṣepaṃ striyaṃ sīmānaṃ rāja.śrotriya.dravyāṇi ca //
KAZ03.16.33/ āśramiṇaḥ pāṣaṇḍā vā mahaty avakāśe parasparam abādhamānā vaseyuḥ //
KAZ03.16.34/ alpāṃ bādhāṃ saheran //
KAZ03.16.35/ pūrva.āgato vā vāsa.paryāyaṃ dadyāt //
KAZ03.16.36/ apradātā nirasyeta //
KAZ03.16.37/ vānaprastha.yati.brahma.cāriṇām ācārya.śiṣya.dharma.bhrātṛ.samāna.tīrthyā riktha.bhājaḥ krameṇa //
KAZ03.16.38/ vivāda.padeṣu ca^eṣāṃ yāvantaḥ paṇā daṇḍās tāvatī rātrīḥ kṣapaṇa.abhiṣeka.agni.kārya.mahā.kaccha.vardhanāni rājñaś careyuḥ //
KAZ03.16.39/ ahiraṇya.suvarṇāḥ pāṣaḍhāḥ sādhavaḥ //
KAZ03.16.40/ te yathā.svam upavāsa.vratair ārādhayeyuḥ, anyatra pāruṣya.steya.sāhasa.saṃgrahaṇebhyaḥ //
KAZ03.16.41/ teṣu yathā.uktā daṇḍāḥ kāryāḥ //
KAZ03.16.42ab/ pravrajyāsu vṛthā.ācārān rājā daṇḍena vārayet /
KAZ03.16.42cd/ dharmo hy adharma.upahataḥ śāstāraṃ hanty upekṣitaḥ //E

(Forcible seiśure)
KAZ03.17.01/ sāhasam anvayavat prasabha.karma //
KAZ03.17.02/ niranvaye steyam, apavyayane ca //
KAZ03.17.03/ "ratna.sāra.phalgu.kupyānāṃ sāhase mūlya.samo daṇḍaḥ" iti mānavāḥ //
KAZ03.17.04/ "mūlya.dvi.guṇaḥ" ity auśanasāḥ //
KAZ03.17.05/ yathā.aparādha iti kauṭilyaḥ //
KAZ03.17.06/ "puṣpa.phala.śāka.mūla.kanda.pakva.anna.carma.veṇu.mṛd.bhāṇḍa.ādīnāṃ kṣudraka.dravyāṇāṃ dvādśa.paṇa.avaraś caturviṃśati.paṇa.paro daṇḍaḥ //
KAZ03.17.07/ kāla.āyasa.kāṣṭha.rajju.dravya.kṣudra.paśu.paṭa.ādīnāṃ sthūlaka.dravyāṇāṃ caturviṃśati.paṇa.avaro^aṣṭa.catvāriṃśat.paṇa.paro daṇḍaḥ //
KAZ03.17.08/ tāmra.vṛtta.kaṃsa.kāca.danta.bhāṇḍa.ādīnāṃ sthūlaka.dravyāṇām aṣṭa.catvāriṃśat.paṇa.avaraḥ ṣaṇ.ṇavati.paraḥ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.17.09/ mahā.paśu.manuṣya.kṣetra.gṛha.hiraṇya.suvarṇa.sūkṣma.vastra.ādīnāṃ sthūlaka.dravyāṇāṃ dviśata.avaraḥ pañca.śata.paro madhyamaḥ sāhasa.daṇḍaḥ //
KAZ03.17.10/ striyaṃ puruṣaṃ vā^abhiṣahya badhnato bandhayato bandhaṃ vā mokṣayataḥ pañca.śata.avaraḥ sahasra.para uttamaḥ sāhasa.daṇḍaḥ // ity ācāryāḥ //
KAZ03.17.11/ "yaḥ sāhasaṃ "pratipattā" iti kārayati sa dvi.guṇaṃ dadyāt //
KAZ03.17.12/ "yāvadd hiraṇyam upayokṣyate tāvad dāsyāmi" iti sa catur.guṇaṃ daṇḍaṃ dadyāt //
KAZ03.17.13/ yaḥ "etāvadd hiraṇyaṃ dāsyāmi" iti pramāṇam uddiśya kārayati sa yathā.uktaṃ hiraṇyaṃ daṇḍaṃ ca dadyāt" iti bārhaspatyāḥ //
KAZ03.17.14/ sa cet kopaṃ madaṃ mohaṃ vā^apadiśed yathā.uktavad daṇḍam enaṃ kuryād iti kauṭilyaḥ //
KAZ03.17.15ab/ daṇḍa.karmasu sarveṣu rūpam aṣṭa.paṇaṃ śatam /
KAZ03.17.15cd/ śatāt pareṣu vyājīṃ ca vidyāt pañca.paṇaṃ śatam //
KAZ03.17.16ab/ prajānāṃ doṣa.bāhulyād rājñāṃ vā bhāva.doṣataḥ /
KAZ03.17.16cd/ rūpa.vyājyāv adharmiṣṭhe dharmyā tu prakṛtiḥ smṛtā //E

(Verbal injury)
KAZ03.18.01/ vāk.pāruṣyam upavādaḥ kutsanam abhibhartsanam iti //
KAZ03.18.02/ śarīra.prakṛti.śruta.vṛtti.jana.padānāṃ śarīra.upavāde kāṇa.khañja.ādibhiḥ satye tri.paṇo daṇḍaḥ, mithyā.upavāde ṣaṭ.paṇo daṇḍaḥ //
KAZ03.18.03/ "śobhana.akṣimantaḥ" iti kāṇa.khañja.ādīnāṃ stuti.nindāyāṃ dvādaśa.paṇo daṇḍaḥ //
KAZ03.18.04/ kuṣṭha.unmāda.klaibya.ādibhiḥ kutsāyāṃ ca satya.mithyā.stuti.nindāsu dvādaśa.paṇa.uttarā daṇḍās tulyeṣu //
KAZ03.18.05/ viśiṣṭeṣu dvi.guṇāḥ, hīneṣv ardha.daṇḍāḥ, para.strīṣu dvi.guṇāḥ, pramāda.mada.moha.ādibhir ardha.daṇḍāḥ //
KAZ03.18.06/ kuṣṭha.unmādayoś cikitsakāḥ saṃnikṛṣṭā pumāṃsaś ca pramāṇaṃ, klība.bhāve striyo mūtra.pheno^apsu viṣṭhā.nimajjanaṃ ca //
KAZ03.18.07/ prakṛty.upavāde brāhmaṇa.kṣatriya.vaiśya.śūdra.anta.avasāyinām apareṇa pūrvasya tri.paṇa.uttarā daṇḍāḥ, pūrveṇa^aparasya dvi.paṇa.adharāḥ, kubrāhmaṇa.ādibhiś ca kutsāyām //
KAZ03.18.08/ tena śruta.upavādo vāg.jīvanānāṃ, kāru.kuśīlavānāṃ vṛtty.upavādaḥ, prājjūṇaka.gāndhāra.ādīnāṃ ca jana.pada.upavādā vyākhyātāḥ //
KAZ03.18.09/ yaḥ paraṃ "evaṃ tvāṃ kariṣyāmi" iti karaṇena^abhibhartsayed, akaraṇe yas tasya karaṇe daṇḍas tato^ardha.daṇḍaṃ dadyāt //
KAZ03.18.10/ aśaktaḥ kopaṃ madaṃ mohaṃ vā^apadiśed dvādaśa.paṇaṃ daṇḍaṃ dadyāt //
KAZ03.18.11/ jāta.vaira.āśayaḥ śaktaś ca^apakartuṃ yāvaj.jīvika.avasthaṃ dadyāt //
KAZ03.18.12ab/ sva.deśa.grāmayoḥ pūrvaṃ madhyamaṃ jāti.saṃghayoḥ /
KAZ03.18.12cd/ ākrośād deva.caityānām uttamaṃ daṇḍam arhati //E

(Physical injury)
KAZ03.19.01/ daṇḍa.pāruṣyaṃ sparśanam avagūrṇaṃ prahatam iti //
KAZ03.19.02/ nābher adhaḥ.kāyaṃ hasta.paṅka.bhasma.pāṃsubhir iti spṛśatas tri.paṇo daṇḍaḥ, tair eva^amedhyaiḥ pāda.ṣṭhīvikābhyāṃ ca ṣaṭ.paṇaḥ, chardi.mūtra.purīṣa.ādibhir dvādaśa.paṇaḥ //
KAZ03.19.03/ nābher upari dvi.guṇāḥ, śirasi catur.guṇāḥ sameṣu //
KAZ03.19.04/ viśiṣṭeṣu dvi.guṇāḥ, hīneṣv ardha.daṇḍāḥ, para.strīṣu dvi.guṇāḥ, pramāda.mada.moha.ādibhir ardha.daṇḍāḥ //
KAZ03.19.05/ pāda.vastra.hasta.keśa.avalambaneṣu ṣaṭ.paṇa.uttarā daṇḍāḥ //
KAZ03.19.06/ pīḍana.āveṣṭana.añcana.prakarṣaṇa.adhyāsaneṣu pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.19.07/ pātayitvā^apakrāmato^ardha.daṇḍaḥ //
KAZ03.19.08/ śūdro yena^aṅgena brāhmaṇam abhihanyāt tad asyac^chedayet //
KAZ03.19.09/ avagūrṇe niṣkrayaḥ, sparśe^ardha.daṇḍaḥ //
KAZ03.19.10/ tena caṇḍāla.aśucayo vyākhyātaḥ //
KAZ03.19.11/ hastena^avagūrṇe tri.paṇa.avaro dvādaśa.paṇa.paro daṇḍaḥ, pādena dvi.guṇaḥ, duḥkha.utpādanena dravyeṇa pūrvaḥ sāhasa.daṇḍaḥ, prāṇa.ābādhikena madhyamaḥ //
KAZ03.19.12/ kāṣṭha.loṣṭa.pāṣāṇa.loha.daṇḍa.rajju.dravyāṇām anyatamena duḥkham aśoṇitam utpādayataś caturviṃśati.paṇo daṇḍaḥ, śoṇita.utpādane dvi.guṇaḥ, anyatra duṣṭa.śoṇitāt //
KAZ03.19.13/ mṛta.kalpam aśoṇitaṃ ghnato hasta.pāda.pārañcikaṃ vā kurvataḥ pūrvaḥ sāhasa.daṇḍaḥ, pāṇi.pāda.danta.bhaṅge karṇa.nāsa.ācchedane vraṇa.vidāraṇe cca, anyatra duṣṭa.vraṇebhyaḥ //
KAZ03.19.14/ sakthi.grīva.ābhañjane netra.bhedane vā vākya.ceṣṭā.bhojana.uparodheṣu ca madhyamaḥ sāhasa.daṇḍaḥ samutthāna.vyayaś ca //
KAZ03.19.15/ vipattau kaṇṭaka.śodhanāya nīyeta //
KAZ03.19.16/ mahā.janasya^ekaṃ ghnataḥ pratyekaṃ dvi.guṇo daṇḍaḥ //
KAZ03.19.17/ "paryuṣitaḥ kalaho^anupraveśo vā na^abhiyojyaḥ" ity ācāryāḥ //
KAZ03.19.18/ na^asty apakāriṇo mokṣa iti kauṭilyaḥ //
KAZ03.19.19/ "kalahe pūrva.āgato jayati, akṣamamāṇo hi pradhāvati" ity ācāryāḥ //
KAZ03.19.20/ na^iti kauṭilyaḥ //
KAZ03.19.21/ pūrvaṃ paścād vā^abhigatasya sākṣiṇaḥ pramāṇam, asākṣike ghātaḥ kalaha.upaliṅganaṃ vā //
KAZ03.19.22/ ghāta.abhiyogam apratibruvatas tad ahar eva paścāt.kāraḥ //
KAZ03.19.23/ kalahe dravyam apaharato daśa.paṇo daṇḍaḥ, kṣudraka.dravya.hiṃsāyāṃ tac ca tāvac ca daṇḍaḥ, sthūlaka.dravya.hiṃsāyāṃ tac ca dvi.guṇaś ca daṇḍaḥ, vastra.ābharaṇa.hiraṇya.suvarṇa.bhāṇḍa.hiṃsāyāṃ tac ca pūrvaś ca sāhasa.daṇḍaḥ //
KAZ03.19.24/ para.kuḍyam abhighātena kṣobhayatas tri.paṇo daṇḍaḥ, chedana.bhedane ṣaṭ.paṇaḥ, pratīkāraś ca //
KAZ03.19.25/ duḥkha.utpādanaṃ dravyam anya.veśmani prakṣipato dvādaśa.paṇo daṇḍaḥ, prāṇa.ābādhikaṃ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.19.26/ kṣudra.paśūnāṃ kāṣṭha.ādibhir duḥkha.utpādane paṇo dvi.guṇo vā daṇḍaḥ, śoṇita.utpādane dvi.guṇaḥ //
KAZ03.19.27/ mahā.paśūnām eteṣv eva sthāneṣv dvi.guṇo daṇḍaḥ samutthāna.vyayaś ca //
KAZ03.19.28/ pura.upavana.vanaspatīnāṃ puṣpa.phalac.chāyāvatāṃ prarohac.chedane ṣaṭ.paṇaḥ, kṣudra.śākhāc.chedane dvādaśa.paṇaḥ, pīna.śākhāc.cchedane catur.viṃśati.paṇaḥ, skandha.vadhe pūrvaḥ sāhasa.daṇḍaḥ, samucchittau madhyamaḥ //
KAZ03.19.29/ puṣpa.phalac.chāyāvad.gulma.latāsv ardha.daṇḍāḥ, puṇya.sthāna.tapo.vana.śmaśāna.drumeṣu ca //
KAZ03.19.30ab/ sīma.vṛkṣeṣu caityeṣu drumeṣv ālakṣiteṣu ca /
KAZ03.19.30cd/ ta eva dvi.guṇā daṇḍāḥ kāryā rāja.vaneṣu ca //E

(ṅambling and betting)
(ṃiscellaneous)
KAZ03.20.01/ dyūta.adhyakṣo dyūtam eka.mukhaṃ kārayet //
KAZ03.20.02/ anyatra dīvyato dvādaśa.paṇo daṇḍo gūḍha.ājīvi.jñāpana.artham //
KAZ03.20.03/ "dyūta.abhiyoge jetuḥ pūrvaḥ sāhasa.daṇḍaḥ, parājitasya madhyamaḥ //
KAZ03.20.04/ bāliśa.jātīyo hy eṣa jetu.kāmaḥ parājayaṃ na kṣamate" ity ācāryāḥ //
KAZ03.20.05/ na^ity kauṭilyaḥ //
KAZ03.20.06/ parājitaś ced dvi.guṇa.daṇḍaḥ kriyeta na kaścana rājānam abhisariṣyati //
KAZ03.20.07/ prāyaśo hi kitavāḥ kūṭa.devinaḥ //
KAZ03.20.08/ teṣām adhyakṣāḥ śuddhāḥ kākaṇīr akṣāṃś ca sthāpayeyuḥ //
KAZ03.20.09/ kākaṇy.akṣāṇām anya.upadhāne dvādaśa.paṇo daṇḍaḥ, kūṭa.karmaṇi pūrvaḥ sāhasa.daṇḍo jita.pratyādānam, upadhau steya.daṇḍaś ca //
KAZ03.20.10/ jita.dravyād adhyakṣaḥ pañcakaṃ śatam ādadīta, kākaṇy.akṣa.arālā.śalākā.avakrayam udaka.bhūmi.karma.krayaṃ ca //
KAZ03.20.11/ dravyāṇām ādhānaṃ vikrayaṃ ca kuryāt //
KAZ03.20.12/ akṣa.bhūmi.hasta.doṣāṇāṃ ca^apratiṣedhane dvi.guṇo daṇḍaḥ //
KAZ03.20.13/ tena samāhvayo vyākhyātaḥ, anyatra vidyā.śilpa.samāhvayāt / iti //
KAZ03.20.14/ prakīrṇakaṃ tu - yācitaka.avakrītaka.āhitaka.nikṣepakāṇāṃ yathā.deśa.kālam adāne, yāmac.chāyā.samupaveśa.saṃsthitīnāṃ vā deśa.kāla.atipātane, gulmatara.deyaṃ brāhmaṇaṃ sādhayataḥ, prativeśa.anuveśayor upari nimantraṇe ca dvādaśa.paṇo daṇḍaḥ //
KAZ03.20.15/ saṃdiṣṭam artham aprayacchato, bhrātṛ.bhāryāṃ hastena laṅghayato, rūpa.ājīvām anya.uparuddhāṃ gacchataḥ, para.vaktavyaṃ paṇyaṃ krīṇānasya, samudraṃ gṛham udbhindataḥ, sāmanta.catvāriṃśat.kulya.ābādhām ācarataś ca^aṣṭa.catvāriṃśat.paṇo daṇḍaḥ //
KAZ03.20.16/ kula.nīvī.grāhakasya^apavyayane, vidhavāṃ chanda.vāsinīṃ prasahya^adhicarataḥ, caṇḍālasya^āryāṃ spṛśataḥ, pratyāsannam āpady anabhidhāvato, niṣkāraṇam abhidhāvanaṃ kurvataḥ, śākya.ājīvaka.ādīn vṛṣala.pravrajitān deva.pitṛ.kāryeṣu bhojayataḥ śatyo daṇḍaḥ //
KAZ03.20.17/ śapatha.vākya.anuyogam aniṣṛṣṭaṃ kurvataḥ, yukta.karma ca^ayuktasya, kṣudra.paśu.vṛṣāṇāṃ puṃstva.upaghātinaḥ, dāsyā garbham auṣadhena pātayataś ca pūrvaḥ sāhasa.daṇḍaḥ //
KAZ03.20.18/ pitā.putrayor dampatyor bhrātṛ.bhaginyor mātula.bhagineyayoḥ śiṣya.ācāryayor vā parasparam apatitaṃ tyajataḥ, sārtha.ābhiprayātaṃ grāma.madhye vā tyajataḥ pūrvaḥ sāhasa.daṇḍaḥ, kāntāre madhyamaḥ, tan.nimittaṃ bhreṣayata uttamaḥ, saha.prasthāyiṣv anyeṣv ardha.daṇḍāḥ //
KAZ03.20.19/ puruṣam abandhanīyaṃ badhnato bandhayato bandhaṃ vā mokṣayato, bālam aprāpta.vyavahāraṃ badhnato bandhayato vā sahasraṃ daṇḍaḥ //
KAZ03.20.20/ puruṣa.aparādha.viśeṣeṇa daṇḍa.viśeṣaḥ kāryaḥ //
KAZ03.20.21/ tīrtha.karas tapasvī vyādhitaḥ kṣut.pipāsā.adhva.klāntas tiro.jana.pado daṇḍa.khedī niṣkiṃcanaś ca^anugrāhyāḥ //
KAZ03.20.22/ deva.brāhmaṇa.tapasvi.strī.bāla.vṛddha.vyādhitānām anāthānām anabhisaratāṃ dharmasthāḥ kāryāṇi kuryuḥ, na ca deśa.kāla.bhogac.chalena^atihareyuḥ //
KAZ03.20.23/ pūjyā vidyā.buddhi.pauruṣa.abhijana.karma.atiśayataś ca puruṣāḥ //
KAZ03.20.24ab/ evaṃ kāryāṇi dharmasthāḥ kuryur acchala.darśinaḥ /
KAZ03.20.24cd/ samāḥ sarveṣu bhāveṣu viśvāsyā loka.sampriyāḥ //E

(ṣuppression of criminals)
(Keeping a watch over artisans)
KAZ04.1.01/ pradeṣṭāras trayas trayo^amātyāḥ kaṇṭaka.śodhanaṃ kuryuḥ //
KAZ04.1.02/ arthya.pratīkārāḥ kāru.śāsitāraḥ saṃnikṣeptāraḥ sva.vitta.kāravaḥ śreṇī.pramāṇā nikṣepaṃ gṛhṇīyuḥ //
KAZ04.1.03/ vipattau śreṇī nikṣepaṃ bhajeta //
KAZ04.1.04/ nirdiṣṭa.deśa.kāla.kāryaṃ ca karma kuryuḥ, anirdiṣṭa.deśa.kālaṃ kārya.apadeśam //
KAZ04.1.05/ kāla.atipātane pāda.hīnaṃ vetanaṃ tad.dvi.guṇaś ca daṇḍaḥ //
KAZ04.1.06/ anyatra bhreṣa.upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vā^abhyāvaheyuḥ //
KAZ04.1.07/ kāryasya^anyathā.karaṇe vetana.nāśas tad.dvi.guṇaś ca daṇḍaḥ //
KAZ04.1.08/ tantu.vāyā daśa.ekādaśikaṃ sūtraṃ vardhayeyuḥ //
KAZ04.1.09/ vṛddhic.chede cheda.dvi.guṇo daṇḍaḥ //
KAZ04.1.10/ sūtra.mūlyaṃ vāna.vetanaṃ, kṣauma.kauśeyānām adhyardha.guṇaṃ, pattra.ūrṇā.kambala.dukūlānāṃ dvi.guṇam //
KAZ04.1.11/ māna.hīne hīna.avahīnaṃ vetanaṃ tad.dvi.guṇaś ca daṇḍaḥ, tulā.hīne hīna.catur.guṇo daṇḍaḥ, sūtra.parivartane mūlya.dvi.guṇaḥ //
KAZ04.1.12/ tena dvi.paṭa.vānaṃ vyākhyātam //
KAZ04.1.13/ ūrṇā.tulāyāḥ pañca.paliko vihananac.chedo romac.chedaś ca //
KAZ04.1.14/ rajakāḥ kāṣṭha.phalaka.ślakṣṇa.śilāsu vastrāṇi nenijyuḥ //
KAZ04.1.15/ anyatra nenijato vastra.upaghātaṃ ṣaṭ.paṇaṃ ca daṇḍaṃ dadyuḥ //
KAZ04.1.16/ mudgara.aṅkād anyad vāsaḥ paridadhānās tri.paṇaṃ daṇḍaṃ dadyuḥ //
KAZ04.1.17/ para.vastra.vikraya.avakraya.ādhāneṣu ca dvādaśa.paṇo daṇḍaḥ, parivartane mūlya.dvi.guṇo vastra.dānaṃ ca //
KAZ04.1.18/ mukula.avadātaṃ śilā.paṭṭa.śuddhaṃ dhauta.sūtra.varṇaṃ pramṛṣṭa.śvetaṃ ca^eka.rātra.uttaraṃ dadyuḥ //
KAZ04.1.19/ pañca.rātrikaṃ tanu.rāgaṃ, ṣaḍ.rātrikaṃ nīlaṃ, puṣpa.lākṣā.mañjiṣṭhā.raktaṃ guru.parikarma yatna.upacāryaṃ jātyaṃ vāsaḥ sapta.rātrikam //
KAZ04.1.20/ tataḥ paraṃ vetana.hāniṃ prāpnuyuḥ //
KAZ04.1.21/ śraddheyā rāga.vivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ //
KAZ04.1.22/ parārdhyānāṃ paṇo vetanaṃ, madhyamānām ardha.paṇaḥ, pratyavarāṇāṃ pādaḥ, sthūlakānāṃ māṣaka.dvi.māṣakaṃ, dvi.guṇaṃ raktakānām //
KAZ04.1.23/ prathama.nejane catur.bhāgaḥ kṣayaḥ, dvitīye pañca.bhāgaḥ //
KAZ04.1.24/ tena^uttaraṃ vyākhyātam //
KAZ04.1.25/ rajakais tunna.vāyā vyākhyātāḥ //
KAZ04.1.26/ suvarṇa.kārāṇām aśuci.hastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ, virūpaṃ catur.viṃśati.paṇaḥ, cora.hastād aṣṭa.catvāriṃśat.paṇaḥ //
KAZ04.1.27/ pracchanna.virūpa.mūlya.hīna.krayeṣu steya.daṇḍaḥ, kṛta.bhāṇḍa.upadhau ca //
KAZ04.1.28/ suvarṇān māṣakam apaharato dvi.śato daṇḍaḥ, rūpya.dharaṇān māṣakam apaharato dvādaśa.paṇaḥ //
KAZ04.1.29/ tena^uttaraṃ vyākhyātam //
KAZ04.1.30/ varṇa.utkarṣam apasāraṇaṃ yogaṃ vā sādhayataḥ pañca.śato daṇḍaḥ //
KAZ04.1.31/ tayor apacaraṇe rāgasya^apahāraṃ vidyāt //
KAZ04.1.32/ māṣako vetanaṃ rūpya.dharaṇasya, suvarṇasya^aṣṭa.bhāgaḥ //
KAZ04.1.33/ śikṣā.viśeṣeṇa dvi.guṇo vetana.vṛddhiḥ //
KAZ04.1.34/ tena^uttaraṃ vyākhyātam //
KAZ04.1.35/ tāmra.vṛtta.kaṃsa.vaikṛntaka.āra.kūṭakānāṃ pañcakaṃ śataṃ vetanam //
KAZ04.1.36/ tāmra.piṇḍo daśa.bhāga.kṣayaḥ //
KAZ04.1.37/ pala.hīne hīna.dvi.guṇo daṇḍaḥ //
KAZ04.1.38/ tena^uttaraṃ vyākhyātam //
KAZ04.1.39/ sīsa.trapu.piṇḍo viṃśati.bhāga.kṣayaḥ //
KAZ04.1.40/ kākaṇī ca^asya pala.vetanam //
KAZ04.1.41/ kāla.āyasa.piṇḍaḥ pañca.bhāga.kṣayaḥ //
KAZ04.1.42/ kākaṇī.dvayaṃ ca^asya pala.vetanam //
KAZ04.1.43/ tena^uttaraṃ vyākhyātam //
KAZ04.1.44/ rūpa.darśakasya sthitāṃ paṇa.yātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśa.paṇo daṇḍaḥ //
KAZ04.1.45/ vyājī.pariśuddhau paṇa.yātrā //
KAZ04.1.46/ paṇān māṣakam upajīvato dvādaśa.paṇo daṇḍaḥ //
KAZ04.1.47/ tena^uttaraṃ vyākhyātam //
KAZ04.1.48/ kūṭa.rūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ, kośe prakṣipato vadhaḥ //
KAZ04.1.49/ caraka.pāṃsu.dhāvakāḥ sāra.tri.bhāgaṃ, dvau rājā ratnaṃ ca //
KAZ04.1.50/ ratna.apahāra uttamo daṇḍaḥ //
KAZ04.1.51/ khani.ratna.nidhi.nivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta, dvādaśam aṃśaṃ bhṛtakaḥ //
KAZ04.1.52/ śata.sahasrād ūrdhvaṃ rāja.gāmī nidhiḥ //
KAZ04.1.53/ ūne ṣaṣṭham aṃśaṃ dadyāt //
KAZ04.1.54/ paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ sva.karaṇena samagraṃ labheta //
KAZ04.1.55/ sva.karaṇa.abhāve pañca.śato daṇḍaḥ, pracchanna.ādāne sahasram //
KAZ04.1.56/ bhiṣajaḥ prāṇa.ābādhikam anākhyāya^upakramamāṇasya vipattau pūrvaḥ sāhasa.daṇḍaḥ, karma.aparādhena vipattau madhyamaḥ //
KAZ04.1.57/ marma.vadha.vaiguṇya.karaṇe daṇḍa.pāruṣyaṃ vidyāt //
KAZ04.1.58/ kuśīlavā varṣā.rātram ekasthā vaseyuḥ //
KAZ04.1.59/ kāma.dānam atimātram ekasya^ativādaṃ ca varjayeyuḥ //
KAZ04.1.60/ tasya^atikrame dvādaśa.paṇo daṇḍaḥ //
KAZ04.1.61/ kāmaṃ deśa.jāti.gotra.caraṇa.maithuna.avahāsena narmayeyuḥ //
KAZ04.1.62/ kuśīlavaiś cāraṇā bhikṣukāś ca vyākhyātāḥ //
KAZ04.1.63/ teṣām ayaḥ.śūlena yāvataḥ paṇān abhivadeyus tāvantaḥ śiphā.prahārā daṇḍāḥ //
KAZ04.1.64/ śeṣāṇāṃ karmaṇāṃ niṣpatti.vetanaṃ śilpināṃ kalpayet //
KAZ04.1.65ab/ evaṃ corān acora.ākhyān vaṇik.kāru.kuśīlavān /
KAZ04.1.66cd/ bhikṣukān kuhakāṃś ca^anyān vārayed deśa.pīḍanāt //E

(Keeping a watch over traders)
KAZ04.2.01/ saṃsthā.adhyakṣaḥ paṇya.saṃsthāyāṃ purāṇa.bhāṇḍānāṃ sva.karaṇa.viśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
KAZ04.2.02/ tulā.māna.bhāṇḍāni ca^avekṣeta pautava.apacārāt //
KAZ04.2.03/ parimāṇī.droṇayor ardha.pala.hīna.atiriktam adoṣaḥ //
KAZ04.2.04/ pala.hīna.atirikte dvādaśa.paṇo daṇḍaḥ //
KAZ04.2.05/ tena pala.uttarā daṇḍa.vṛddhir vyākhyātā //
KAZ04.2.06/ tulāyāḥ karṣa.hīna.atiriktam adoṣaḥ //
KAZ04.2.07/ dvi.karṣa.hīna.atirikte ṣaṭ.paṇo daṇḍaḥ //
KAZ04.2.08/ tena karṣa.uttarā daṇḍa.vṛddhir vyākhyātā //
KAZ04.2.09/ āḍhakasya^ardha.karṣa.hīna.atiriktam adoṣaḥ //
KAZ04.2.10/ karṣa.hīna.atirikte tri.paṇo daṇḍaḥ //
KAZ04.2.11/ tena karṣa.uttarā daṇḍa.vṛddhir vyākhyātā //
KAZ04.2.12/ tulā.māna.viśeṣāṇām ato^anyeṣām anumānaṃ kuryāt //
KAZ04.2.13/ tulā.mānābhyām atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dvi.guṇā daṇḍāḥ //
KAZ04.2.14/ gaṇya.paṇyeṣv aṣṭa.bhāgaṃ paṇya.mūlyeṣv apaharataḥ ṣaṇ.ṇavatir daṇḍaḥ //
KAZ04.2.15/ kāṣṭha.loha.maṇi.mayaṃ rajju.carma.mṛṇ.mayaṃ sūtra.valka.roma.mayaṃ vā jātyam ity ajātyaṃ vikraya.ādhānaṃ nayato mūlya.aṣṭa.guṇo daṇḍaḥ //
KAZ04.2.16/ sāra.bhāṇḍam ity asāra.bhāṇḍaṃ taj.jātam ity ataj.jātaṃ rādhā.yuktam ity upadhiyuktaṃ samudga.parivartimaṃ vā vikraya.ādhānaṃ nayato hīna.mūlyaṃ catuṣpañcāśat.paṇo daṇḍaḥ, paṇa.mūlyaṃ dvi.guṇo, dvi.paṇa.mūlyaṃ dvi.śataḥ //
KAZ04.2.17/ tena^argha.vṛddhau daṇḍa.vṛddhir vyākhyātā //
KAZ04.2.18/ kāru.śilpināṃ karma.guṇa.apakarṣam ājīvaṃ vikraya.kraya.upaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ //
KAZ04.2.19/ vaidehakānāṃ vā sambhūya paṇyam avarundhatām anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ //
KAZ04.2.20/ tulā.māna.antaram argha.varṇa.antaraṃ vā - dharakasya māyakasya vā paṇa.mūlyād aṣṭa.bhāgaṃ hasta.doṣeṇa^ācarato dvi.śato daṇḍaḥ //
KAZ04.2.21/ tena dvi.śata.uttarā daṇḍa.vṛddhir vyākhyātā //
KAZ04.2.22/ dhānya.sneha.kṣāra.lavaṇa.gandha.bhaiṣajya.dravyāṇāṃ sama.varṇa.upadhāne dvādaśa.paṇo daṇḍaḥ //
KAZ04.2.23/ yan.niṣṛṣṭam upajīveyus tad eṣāṃ divasa.saṃjātaṃ saṃkhyāya vaṇik sthāpayet //
KAZ04.2.24/ kretṛ.vikretror antara.patitam ādāyād anyad bhavati //
KAZ04.2.25/ tena dhānya.paṇya.nicayāṃś ca^anujñātāḥ kuryuḥ //
KAZ04.2.26/ anyathā.nicitam eṣāṃ paṇya.adhyakṣo gṛhṇīyāt //
KAZ04.2.27/ tena dhānya.paṇya.vikraye vyavahareta^anugraheṇa prajānām //
KAZ04.2.28/ anujñāta.krayād upari ca^eṣāṃ sva.deśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet, para.deśīyānāṃ daśakam //
KAZ04.2.29/ tataḥ param arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇa.śate pañca.paṇād dvi.śato daṇḍaḥ //
KAZ04.2.30/ tena^argha.vṛddhau daṇḍa.vṛddhir vyākhyātā //
KAZ04.2.31/ sambhūya.kraye ca^eṣām avikrīte na^anyaṃ sambhūya.krayaṃ dadyāt //
KAZ04.2.32/ paṇya.upaghāte ca^eṣām anugrahaṃ kuryāt //
KAZ04.2.33/ paṇya.bāhulyāt paṇya.adhyakṣaḥ sarva.paṇyāny eka.mukhāni vikrīṇīta //
KAZ04.2.34/ teṣv avikrīteṣu na^anye vikrīṇīran //
KAZ04.2.35/ tāni divasa.vetanena vikrīṇīrann anugraheṇa prajānām //
KAZ04.2.36ab/ deśa.kāla.antaritānāṃ tu paṇyānāṃ - prakṣepaṃ paṇya.niṣpattiṃ śulkaṃ vṛddhim avakrayam /
KAZ04.2.36cd/ vyayān anyāṃś ca saṃkhyāya sthāpayed argham arghavit //E

(ṛemedial measures during calamities)
KAZ04.3.01/ daivāny aṣṭau mahā.bhayāni - agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsi^iti //
KAZ04.3.02/ tebhyo jana.padaṃ rakṣet //
KAZ04.3.03/ grīṣme bahir.adhiśrayaṇaṃ grāmāḥ kuryuḥ, daśa.mūlī.saṃgraheṇa^adhiṣṭhitā vā //
KAZ04.3.04/ nāgarika.praṇidhāv agni.pratiṣedho vyākhyātaḥ, niśānta.praṇidhau rāja.parigrahe ca //
KAZ04.3.05/ bali.homa.svasti.vācanaiḥ parvasu ca^agni.pūjāḥ kārayet //
KAZ04.3.06/ varṣā.rātram ānūpa.grāmāḥ pūra.velām utsṛjya vaseyuḥ //
KAZ04.3.07/ kāṣṭha.veṇu.nāvaś ca^upagṛhṇīyuḥ //
KAZ04.3.08/ uhyamānam alābu.dṛti.plava.gaṇḍikā.veṇikābhis tārayeyuḥ //
KAZ04.3.09/ anabhisaratāṃ dvādaśa.paṇo daṇḍaḥ, anyatra plava.hīnebhyaḥ //
KAZ04.3.10/ parvasu ca nadī.pūjāḥ kārayet //
KAZ04.3.11/ māyā.yogavido vedavido vā varṣam abhicareyuḥ //
KAZ04.3.12/ varṣa.avagrahe śacī.nātha.gaṅgā.parvata.mahā.kaccha.pūjāḥ kārayet //
KAZ04.3.13/ vyādhi.bhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ, auṣadhaiś cikitsakāḥ śānti.prāyaścittair vā siddha.tāpasāḥ //
KAZ04.3.14/ tena marako vyākhyātaḥ //
KAZ04.3.15/ tīrtha.abhiṣecanaṃ mahā.kaccha.vardhanaṃ gavāṃ śmaśāna.avadohanaṃ kabandha.dahanaṃ deva.rātriṃ ca kārayet //
KAZ04.3.16/ paśu.vyādhi.marake sthāna.artha.nīrājanaṃ sva.daivata.pūjanaṃ ca kārayet //
KAZ04.3.17/ durbhikṣe rājā bīja.bhakta.upagrahaṃ kṛtvā^anugrahaṃ kuryāt, durga.setu.karma vā bhakta.anugraheṇa, bhakta.saṃvibhāgaṃ vā, deśa.nikṣepaṃ vā //
KAZ04.3.18/ mitrāṇi vā vyapāśrayeta, karśanaṃ vamanaṃ vā kuryāt //
KAZ04.3.19/ niṣpanna.sasyam anya.viṣayaṃ vā sajana.pado yāyāt, samudra.saras.taṭākāni vā saṃśrayeta //
KAZ04.3.20/ dhānya.śāka.mūla.phala.āvāpān vā setuṣu kurvīta, mṛga.paśu.pakṣi.vyāla.matsya.ārambhān vā //
KAZ04.3.21/ mūṣika.bhaye mārjāra.nakula.utsargaḥ //
KAZ04.3.22/ teṣāṃ grahaṇa.hiṃsāyāṃ dvādaśa.paṇo daṇḍaḥ, śunām anigrahe ca^anyatra^araṇya.carebhyaḥ //
KAZ04.3.23/ snuhi.kṣīra.liptāni dhānyāni visṛjed, upaniṣad.yoga.yuktāni vā //
KAZ04.3.24/ mūṣika.karaṃ vā prayuñjīta //
KAZ04.3.25/ śāntiṃ vā siddha.tāpasāḥ kuryuḥ //
KAZ04.3.26/ parvasu ca mūṣika.pūjāḥ kārayet //
KAZ04.3.27/ tena śalabha.pakṣi.krimi.bhaya.pratīkārā vyākhyātāḥ //
KAZ04.3.28/ vyāla.bhaye madana.rasa.yuktāni paśu.śavāni prasṛjet, madana.kodrava.pūrṇāny audaryāṇi vā //
KAZ04.3.29/ lubdhakāḥ śva.gaṇino vā kūṭa.pañjara.avapātaiś careyuḥ //
KAZ04.3.30/ āvaraṇinaḥ śastra.pāṇayo vyālān abhihanyuḥ //
KAZ04.3.31/ anabhisartur dvādaśa.paṇo daṇḍaḥ //
KAZ04.3.32/ sa eva lābho vyāla.ghātinaḥ //
KAZ04.3.33/ parvasu ca parvata.pūjāḥ kārayet //
KAZ04.3.34/ tena mṛga.paśu.pakṣi.saṃgha.grāha.pratīkārā vyākhyātāḥ //
KAZ04.3.35/ sarpa.bhaye mantrair oṣadhibhiś ca jāṅgulīvidaś careyuḥ //
KAZ04.3.36/ sambhūya vā^api sarpān hanyuḥ //
KAZ04.3.37/ atharva.vedavido vā^abhicareyuḥ //
KAZ04.3.38/ parvasu ca nāga.pūjāḥ kārayet //
KAZ04.3.39/ tena^udaka.prāṇi.bhaya.pratīkārā vyākhyātāḥ //
KAZ04.3.40/ rakṣo.bhaye rakṣo.ghnāny atharva.vedavido māyā.yogavido vā karmāṇi kuryuḥ //
KAZ04.3.41/ parvasu ca vitardic.chatra.ullopikā.hasta.patākāc.chāga.upahāraiś caitya.pūjāḥ kārayet //
KAZ04.3.42/ "caruṃ vaś carāmaḥ" ity evaṃ sarva.bhayeṣv aho.rātraṃ careyuḥ //
KAZ04.3.43/ sarvatra ca^upahatān pitā^iva^anugṛhṇīyāt //
KAZ04.3.44ab/ māyā.yogavidas tasmād viṣaye siddha.tāpasāḥ /
KAZ04.3.44cd/ vaseyuḥ pūjitā rājñā daiva.āpat.pratikāriṇaḥ //E

(ṅuarding against persons with secret means of income)
KAZ04.4.01/ samāhartṛ.praṇidhau jana.pada.rakṣaṇam uktam //
KAZ04.4.02/ tasya kaṇṭaka.śodhanaṃ vakṣyāmaḥ //
KAZ04.4.03/ samāhartā jana.pade siddha.tāpasa.pravrajita.cakra.cara.cāraṇa.kuhaka.pracchandaka.kārtāntika.naimittika.mauhūrtika.cikitsaka.unmatta.mūka.badhira.jaḍa.andha.vaidehaka.kāru.śilpi.kuśīlava.veśa.śauṇḍika.āpūpika.pākva.māṃsika.audanika.vyañjanān praṇidadhyāt //
KAZ04.4.04/ te grāmāṇām adhyakṣāṇāṃ ca śauca.āśaucaṃ vidyuḥ //
KAZ04.4.05/ yaṃ ca^atra gūḍha.ājīvinaṃ śaṅketa taṃ sattriṇā^apasarpayet //
KAZ04.4.06/ dharmasthaṃ viśvāsa.upagataṃ sattrī brūyāt - "asau me bandhur abhiyuktaḥ, tasya^ayam anarthaḥ pratikriyatām, ayaṃ ca^arthaḥ pratigṛhyatām" iti //
KAZ04.4.07/ sa cet tathā kuryād upadā.grāhaka iti pravāsyeta //
KAZ04.4.08/ tena pradeṣṭāro vyākhyātāḥ //
KAZ04.4.09/ grāma.kūṭam adhyakṣaṃ vā sattrī brūyāt - "asau jālmaḥ prabhūta.dravyaḥ, tasya^ayam anarthaḥ, tena^enam āhārayasva" iti //
KAZ04.4.10/ sa cet tathā kuryād utkocaka iti pravāsyeta //
KAZ04.4.11/ kṛtaka.abhiyukto vā kūṭa.sākṣiṇo^abhijñāta.anartha.vaipulyena^ārabheta //
KAZ04.4.12/ te cet tathā kuryuḥ kūṭa.sākṣiṇa iti pravāsyeran //
KAZ04.4.13/ tena kūṭa.śrāvaṇa.kārakā vyākhyātāḥ //
KAZ04.4.14/ yaṃ vā mantra.yoga.mūla.karmabhiḥ śmāśānikair vā saṃvadana.karakaṃ manyeta taṃ sattrī brūyāt - "amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye, sā māṃ pratikāmayatām, ayaṃ ca^arthaḥ pratigṛhyatām" iti //
KAZ04.4.15/ sa cet tathā kuryāt saṃvadana.kāraka iti pravāsyeta //
KAZ04.4.16/ tena kṛtya.abhicāra.śīlau vyākhyātau //
KAZ04.4.17/ yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajya.āhāra.vyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyāt - "asau me śatruḥ, tasya^upaghātaḥ kriyatām, ayaṃ ca^arthaḥ pratigṛhyatām" iti //
KAZ04.4.18/ sa cet tathā kuryād rasada iti pravāsyeta //
KAZ04.4.19/ tena madana.yoga.vyavahārī vyākhyātaḥ //
KAZ04.4.20/ yaṃ vā nānā.loha.kṣārāṇām aṅgāra.bhasma.asaṃdaṃśa.muṣṭika.adhikaraṇī.bimba.ṭaṅka.mūṣāṇām abhīkṣṇa.kretāraṃ maṣī.bhasma.dhūma.digdha.hasta.vastra.liṅgaṃ karmāra.upakaraṇa.saṃsargaṃ kūṭa.rūpa.kārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa ca^anupraviśya prajñāpayet //
KAZ04.4.21/ prajñātaḥ kūṭa.rūpa.kāraka iti pravāsyeta //
KAZ04.4.22/ tena rāgasya^apahartā kūṭa.suvarṇa.vyavahārī ca vyākhyātaḥ //
KAZ04.4.23ab/ ārabdhāras tu hiṃsāyāṃ gūḍha.ājīvās trayodaśa /
KAZ04.4.23cd/ pravāsyā niṣkraya.arthaṃ vā dadyur doṣa.viśeṣataḥ //E

(ḍetection of criminals through secret agents in the disguise of holy men)
KAZ04.5.01/ sattri.prayogād ūrdhvaṃ siddha.vyañjanā māṇavān māṇava.vidyābhiḥ pralobhayeyuḥ, prasvāpana.antar.dhāna.dvāra.apoha.mantreṇa pratirodhakān, saṃvadana.mantreṇa pāratalpikān //
KAZ04.5.02/ teṣāṃ kṛta.utsāhānāṃ mahāntaṃ saṃgham ādāya rātrāv anyaṃ grāmam uddiśya^anyaṃ grāmaṃ kṛtaka.strī.puruṣaṃ gatvā brūyuḥ - "iha^eva vidyā.prabhāvo dṛśyatāṃ, kṛcchraḥ para.grāmo gantum" iti //
KAZ04.5.03/ tato dvāra.apoha.mantreṇa dvārāṇy apohya "praviśyatām" iti brūyuḥ //
KAZ04.5.04/ antar.dhāna.mantreṇa jāgratām ārakṣiṇāṃ madhyena māṇavān atikrāmayeyuḥ //
KAZ04.5.05/ prasvāpana.mantreṇa prasvāpayitvā rakṣiṇaḥ śayābhir māṇavaiḥ saṃcārayeyuḥ //
KAZ04.5.06/ saṃvadana.mantreṇa bhāryā.vyañjanāḥ pareṣāṃ māṇavaiḥ sammodayeyuḥ //
KAZ04.5.07/ upalabdha.vidyā.prabhāvāṇāṃ puraścaraṇā.ādy ādiśeyur abhijñāna.artham //
KAZ04.5.08/ kṛta.lakṣaṇa.dravyeṣu vā veśmasu karma kārayeyuḥ //
KAZ04.5.09/ anupraviṣṭā vā^ekatra grāhayeyuḥ //
KAZ04.5.10/ kṛta.lakṣaṇa.dravya.kraya.vikraya.ādhāneṣu yoga.surā.mattān vā grāhayeyuḥ //
KAZ04.5.11/ gṛhītān pūrva.apadāna.sahāyān anuyuñjīta //
KAZ04.5.12/ purāṇa.cora.vyañjanā vā corān anupraviṣṭās tathā^eva karma kārayeyur grāhayeyuś ca //
KAZ04.5.13/ gṛhītān samāhartā paura.jānapadānāṃ darśayet - "cora.grahaṇīṃ vidyām adhīte rājā, tasya^upadeśād ime corā gṛhītāḥ, bhūyaś ca grahīṣyāmi, vārayitavyo vaḥ sva.janaḥ pāpa.ācārah^" iti //
KAZ04.5.14/ yaṃ ca^atra^apasarpa.upadeśena śamyā.pratoda.ādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśet "eṣa rājñaḥ prabhāvaḥ" iti //
KAZ04.5.15/ purāṇa.cora.go.pālaka.vyādha.śva.gaṇinaś ca vana.cora.āṭavikān anupraviṣṭāḥ prabhūta.kūṭa.hiraṇya.kupya.bhāṇḍeṣu sārtha.vraja.grāmeṣv enān abhiyojayeyuḥ //
KAZ04.5.16/ abhiyoge gūḍha.balair ghātayeyuḥ, madana.rasa.yuktena vā pathy.adanena //
KAZ04.5.17/ gṛhīta.loptra.bhārān āyata.gata.pariśrāntān prasvapataḥ prahavaṇeṣu yoga.surā.mattān vā grāhayeyuḥ //
KAZ04.5.18ab/ pūrvavac ca gṛhītvā^enān samāhartā prarūpayet /
KAZ04.5.18cd/ sarvajña.khyāpanaṃ rājñaḥ kārayan rāṣṭra.vāsiṣu //E

(Arrest on suspicion, with the stolen article and by indications of the act)
KAZ04.6.01/ siddha.prayogād ūrdhvaṃ śaṅkā.rūpa.karma.abhigrahaḥ //
KAZ04.6.02a/ kṣīṇa.dāya.kuṭumbam, alpa.nirveśaṃ, viparīta.deśa.jāti.gotra.nāma.karma.apadeśaṃ, pracchanna.vṛtti.karmāṇaṃ,-
KAZ04.6.02b/ māṃsa.surā.bhakṣya.bhojana.gandha.mālya.vastra.vibhūṣaṇeṣu prasaktam, ativyaya.kartāraṃ, puṃścalī.dyūta.śauṇḍikeṣu prasaktam,-
KAZ04.6.02c/ abhīkṣṇa.pravāsinam, avijñāta.sthāna.gamanam, ekānta.araṇya.niṣkuṭa.vikāla.cāriṇaṃ, pracchanne sa.āmiṣe vā deśe bahu.mantra.saṃnipātaṃ,-
KAZ04.6.02d/ sadyaḥ.kṣata.vraṇānāṃ gūḍha.pratīkāra.kārayitāram, antar.gṛha.nityam, abhyadhigantāraṃ, kāntā.paraṃ,-
KAZ04.6.02e/ para.parigrahāṇāṃ para.strī.dravya.veśmanām abhīkṣṇa.praṣṭāraṃ, kutsita.karma.śāstra.upakaraṇa.saṃsargaṃ,-
KAZ04.6.02f/ virātre channa.kuḍyac.chāyā.saṃcāriṇaṃ, virūpa.dravyāṇām adeśa.kāla.vikretāraṃ, jāta.vairaśayaṃ, hīna.karma.jātiṃ,-
KAZ04.6.02g/ vigūhamāna.rūpaṃ, liṅgena^āliṅginaṃ, liṅginaṃ vā bhinna.ācāraṃ, pūrva.kṛta.apadānaṃ, sva.karmabhir apadiṣṭaṃ,-
KAZ04.6.02h/ nāgarika.mahā.mātra.darśane guhamānam apasarantam anucchvāsa.upaveśinam āvignaṃ śuṣka.bhinna.svara.mukha.varṇaṃ,-
KAZ04.6.02i/ śastra.hasta.manuṣya.sampāta.trāsinaṃ, hiṃsra.stena.nidhi.nikṣepa.apahāra.para.prayoga.gūḍha.ājīvinām anyatamaṃ śaṅketa // iti śaṅkā.abhigrahaḥ //
KAZ04.6.03/ rūpa.abhigrahas tu - naṣṭa.apahṛtam avidyamānaṃ taj.jāta.vyavahāriṣu nivedayet //
KAZ04.6.04/ tac cen niveditam āsādya pracchādayeyuḥ sācivya.kara.doṣam āpnuyuḥ //04.6.05/ ajānanto^asya dravyasya^atisargeṇa mucyeran //
KAZ04.6.06/ na ca^anivedya saṃsthā.adhyakṣasya purāṇa.bhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
KAZ04.6.07/ tac cen niveditam āsādyeta, rūpa.abhigṛhītam āgamaṃ pṛcchet "kutas te labdham" iti //
KAZ04.6.08/ sa cet brūyāt "dāyādyād avāptam, amuṣmāl labdhaṃ krītaṃ kāritam ādhi.pracchannam, ayam asya deśaḥ kālaś ca^upasamprāpteḥ, ayam asya^arghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca" iti, tasya^āgama.samādhau mucyeta //
KAZ04.6.09/ nāṣṭikaś cet tad eva pratisaṃdadhyāt, yasyā pūrvo dīrghaś ca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt //
KAZ04.6.10/ catuṣpada.dvipadānām api hi rūpa.liṅga.sāmānyaṃ bhavati, kim aṅga punar eka.yoni.dravya.kartṛ.prasūtānāṃ kupya.ābharaṇa.bhāṇḍānām iti //
KAZ04.6.11/ sa ced brūyāt "yācitakam avakrītakam āhitakaṃ nikṣepam upanidhiṃ vaiyāvṛtya.karma vā^amuṣya" iti, tasya^apasāra.pratisaṃdhānena mucyeta //
KAZ04.6.12/ "na^evam" ity apasāro vā brūyāt, rūpa.abhigṛhītaḥ parasya dāna.kāraṇam ātmanaḥ pratigraha.kāraṇam upaliṅganaṃ vā dāyaka.dāpaka.nibandhaka.pratigrāhaka.upadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
KAZ04.6.13/ ujjhita.pranaṣṭa.niṣpatita.upalabdhasya deśa.kāla.lābha.upaliṅganena śuddhiḥ //
KAZ04.6.14/ aśuddhas tac ca tāvac ca daṇḍaṃ dadyāt //
KAZ04.6.15/ anyathā steya.daṇḍaṃ bhajeta // iti rūpa.abhigrahaḥ /
KAZ04.6.16/ karma.abhigrahas tu - muṣita.veśmanaḥ praveśa.niṣkasanam advāreṇa, dvārasya saṃdhinā bījena vā vedham, uttama.agārasya jāla.vāta.ayana.nīpra.vedham, ārohaṇa.avataraṇe ca kuḍyasya vedham, upakhananaṃ vā gūḍha.dravya.nikṣepaṇa.grahaṇa.upāyam, upadeśa.upalabhyam abhyantarac.cheda.utkara.parimarda.upakaraṇam abhyantara.kṛtaṃ vidyāt //
KAZ04.6.17/ viparyaye bāhya.kṛtam, ubhayata ubhaya.kṛtam //
KAZ04.6.18a/ abhyantara.kṛte puruṣam āsannaṃ vyasaninaṃ krūra.sahāyaṃ taskara.upakaraṇa.saṃsargaṃ, striyaṃ vā daridra.kulām anya.prasaktāṃ vā,-
KAZ04.6.18b/ paricāraka.janaṃ vā tad.vidha.ācāram, atisvapnaṃ, nidrā.klāntam, āvignaṃ. śuṣka.bhinna.svara.mukha.varṇam, anavasthitam,-
KAZ04.6.18c/ atipralāpinam, ucca.ārohaṇa.saṃrabdha.gātraṃ, vilūna.nighṛṣṭa.bhinna.pāṭita.śarīra.vastraṃ, jāta.kiṇa.saṃrabdha.hasta.pādaṃ,-
KAZ04.6.18d/ pāṃsu.pūrṇa.keśa.nakhaṃ vilūna.bhugna.keśa.nakhaṃ vā, samyak.snāta.anuliptaṃ taila.pramṛṣṭa.gātraṃ sadyo.dauta.hasta.pādaṃ vā,-
KAZ04.6.18e/ pāṃsu.picchileṣu tulya.pāda.pada.nikṣepaṃ, praveśa.niṣkasanayor vā tulya.mālya.madya.gandha.vastrac.cheda.vilepana.svedaṃ parīkṣeta //
KAZ04.6.19/ coraṃ pāradārikaṃ vā vidyāt //
KAZ04.6.20ab/ sagopa.sthāniko bāhyaṃ pradeṣṭā cora.mārgaṇam /
KAZ04.6.20cd/ kuryān nāgarikaś ca^antar.durge nirdiṣṭa.hetubhiḥ //E

(Inquest of sudden deaths)
KAZ04.7.01/ taila.abhyaktam āśu.mṛtakaṃ parīkṣeta //
KAZ04.7.02/ niṣkīrṇa.mūtra.purīṣaṃ vāta.pūrṇa.koṣṭha.tvakkaṃ śūna.pāda.pāṇimān mīlita.akṣaṃ savyañjana.kaṇṭhaṃ pīṭana.niruddha.ucchvāsa.hataṃ vidyāt //
KAZ04.7.03/ tam eva saṃkucita.bāhu.sakthim udbandha.hataṃ vidyāt //
KAZ04.7.04/ śūna.pāṇi.pāda.udaram apagata.akṣam udvṛtta.nābhim avaropitaṃ vidyāt //
KAZ04.7.05/ nistabdha.guda.akṣaṃ saṃdaṣṭa.jihvam ādhmāta.udaram udaka.hataṃ vidyāt //
KAZ04.7.06/ śoṇita.anusiktaṃ bhagna.bhinna.gātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt //
KAZ04.7.07/ sambhagna.sphuṭita.gātram avakṣiptaṃ vidyāt //
KAZ04.7.08/ śyāva.pāṇi.pāda.danta.nakhaṃ śithila.māṃsa.roma.carmāṇaṃ phena.upadigdha.mukhaṃ viṣa.hataṃ vidyāt //
KAZ04.7.09/ tam eva sa-śoṇita.daṃśaṃ sarpa.kīṭa.hataṃ vidyāt /
KAZ04.7.10/ vikṣipta.vastra.gātram ativanta.viriktaṃ madana.yoga.hataṃ vidyāt //
KAZ04.7.11/ ato^anyatamena kāraṇena hataṃ hatvā vā daṇḍa.bhayād udbaddha.nikṛtta.kaṇṭhaṃ vidyāt //
KAZ04.7.12/ viṣa.hatasya bhojana.śeṣaṃ vayobhiḥ parīkṣeta //
KAZ04.7.13/ hṛdayād uddhṛtya^agnau prakṣiptaṃ ciṭiciṭāyad.indra.dhanur.varṇaṃ vā viṣa.yuktaṃ vidyāt, dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā //
KAZ04.7.14/ tasya paricāraka.janaṃ vāg.daṇḍa.pāruṣya.atilabdhaṃ mārgeta, duḥkha.upahatam anya.prasaktaṃ vā strī.janaṃ, dāya.vṛtti.strī.jana.abhimantāraṃ vā bandhum //
KAZ04.7.15/ tad eva hata.udbaddhasya parīkṣeta //
KAZ04.7.16/ svayam udbaddhasya vā viprakāram ayuktaṃ mārgeta //
KAZ04.7.17/ sarveṣāṃ vā strī.dāyādya.doṣaḥ karma.spardhā pratipakṣa.dveṣaḥ paṇya.saṃsthā.samavāyo vā vivāda.padānām anyatamad vā roṣa.sthānam //
KAZ04.7.18/ roṣa.nimitto ghātaḥ //
KAZ04.7.19/ svayaṃ.ādiṣṭa.puruṣair vā, corair artha.nimittaṃ, sādṛśyād anya.vairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta //
KAZ04.7.20/ yena^āhūtaḥ saha sthitaḥ prasthito hata.bhūmim ānīto vā tam anuyuñjīta //
KAZ04.7.21/ ye ca^asya hata.bhūmāv āsanna.carās tān eka.ekaśaḥ pṛcchet "kena^ayam iha^ānīto hato vā, kaḥ sa.śastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ" iti //
KAZ04.7.22/ te yathā brūyus tathā^anuyuñjīta //
KAZ04.7.23ab/ anāthasya śarīra.stham upabhogaṃ paricchadam /
KAZ04.7.23cd/ vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tad.vyavahāriṇaḥ //
KAZ04.7.24ab/ anuyuñjīta saṃyogaṃ nivāsaṃ vāsa.kāraṇam /
KAZ04.7.24cd/ karma ca vyavahāraṃ ca tato mārgaṇam ācaret //
KAZ04.7.25ab/ rajju.śastra.viṣair vā^api kāma.krodha.vaśena yaḥ /
KAZ04.7.25cd/ ghātayet svayam ātmānaṃ strī vā pāpena mohitā //
KAZ04.7.26ab/ rajjunā rāja.mārge tāṃś caṇḍālena^apakarṣayet /
KAZ04.7.26cd/ na śmaśāna.vidhis teṣāṃ na sambandhi.kriyās tathā //
KAZ04.7.27ab/ bandhus teṣāṃ tu yaḥ kuryāt preta.kārya.kriyā.vidhim /
KAZ04.7.27cd/ tad.gatiṃ sa caret paścāt sva.janād vā pramucyate //
KAZ04.7.28ab/ saṃvatsareṇa patati patitena samācaran /
KAZ04.7.28cd/ yājana.adhyāpanād yaunāt taiś ca^anyo^api samācaran //E

(Investigation through interrogation and through torture)
KAZ04.8.01/ muṣita.saṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśa.jāti.gotra.nāma.karma.sāra.sahāya.nivāsān anuyuñjīta //
KAZ04.8.02/ tāṃś ca^apadeśaiḥ pratisamānayet //
KAZ04.8.03/ tataḥ pūrvasya^ahnaḥ pracāraṃ rātrau nivāsaṃ ca grahaṇād ity anuyuñjīta //
KAZ04.8.04/ tasya^apasāra.pratisaṃdhāne śuddhaḥ syāt, anyathā karma.prāptaḥ //
KAZ04.8.05/ tri.rātrād ūrdhvam agrāhyaḥ śaṅkitakaḥ pṛcchā.abhāvād anyatra^upakaraṇa.darśanāt //
KAZ04.8.06/ acoraṃ cora ity abhivyāharataś cora.samo daṇḍaḥ, coraṃ pracchādayataś ca //
KAZ04.8.07/ coreṇa^abhiśasto vaira.dveṣābhyām apadiṣṭakaḥ śuddhaḥ syāt //
KAZ04.8.08/ śuddhaṃ parivāsayataḥ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ04.8.09/ śaṅkā.niṣpannam upakaraṇa.mantri.sahāya.rūpa.vaiyāvṛtya.karān niṣpādayet //
KAZ04.8.10/ karmaṇaś ca pradeśa.dravya.ādāna.aṃśa.vibhāgaiḥ pratisamānayet //
KAZ04.8.11/ eteṣāṃ kāraṇānām anabhisaṃdhāne vipralapantam acoraṃ vidyāt //
KAZ04.8.12/ dṛśyate hy acoro^api cora.mārge yadṛcchayā saṃnipāte cora.veṣa.śastra.bhāṇḍa.sāmānyena gṛhyamāṇaś cora.bhāṇḍasya^upavāsena vā, yathā^aṇi.māṇḍavyaḥ karma.kleśa.bhayād acoraḥ "coro^asmi" iti bruvāṇaḥ //
KAZ04.8.13/ tasmāt samāpta.karaṇaṃ niyamayet //
KAZ04.8.14/ manda.aparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣut.pipāsā.adhva.klāntam atyāśitam āmaka.aśitaṃ durbalaṃ vā na karma kārayet //
KAZ04.8.15/ tulya śīla.puṃścalī.prāpāvika.kathā.avakāśa.bhojana.dātṛbhir apasarpayet //
KAZ04.8.16/ evam atisaṃdadhyāt, yathā vā nikṣepa.apahāre vyākhyātam //
KAZ04.8.17/ āpta.doṣaṃ karma kārayet, na tv eva striyaṃ garbhiṇīṃ sūtikāṃ vā māsa.avara.prajātām //
KAZ04.8.18/ striyās tv ardha.karma, vākya.anuyogo vā //
KAZ04.8.19/ brāhmaṇasya sattri.parigrahaḥ śrutavatas tapasvinaś ca //
KAZ04.8.20/ tasya^atikrama uttamo daṇḍaḥ kartuḥ kārayituś ca, karmaṇā vyāpādanena ca //
KAZ04.8.21/ vyāvahārikaṃ karma.catuṣkaṃ - ṣaḍ daṇḍāḥ, sapta kaśāḥ, dvāv upari.nibandhau, udaka.nālikā ca //
KAZ04.8.22/ paraṃ pāpa.karmaṇāṃ nava vetra.latāḥ, dvādaśa kaśāḥ, dvāv ūru.veṣṭau, viṃśatir nakta.māla.latāḥ, dvātriṃśat.talāḥ, dvau vṛścika.bandhau, ullaṃbane ca dve, sūcī hastasya, yavāgū.pītasya eka.parva.dahanam aṅgulyāḥ, sneha.pītasya pratāpanam ekam ahaḥ, śiśira.rātrau balbaja.agra.śayyā ca //
KAZ04.8.23/ ity aṣṭādaśakaṃ karma //
KAZ04.8.24/ tasya.upakaraṇaṃ pramāṇaṃ praharaṇaṃ pradharaṇam avadhāraṇaṃ ca khara.paṭṭād āgamayet //
KAZ04.8.25/ divasa.antaram eka.ekaṃ ca karma kārayet //
KAZ04.8.26/ pūrva.kṛta.apadānaṃ pratijñāya^apaharantam eka.deśa.dṛṣṭa.dravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rāja.kośam avastṛṇantaṃ karma.vadhyaṃ vā rāja.vacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
KAZ04.8.27/ sarva.aparādheṣv apīḍanīyo brāhmaṇaḥ //
KAZ04.8.28/ tasya^abhiśasta.aṅko lalāṭe syād vyavahāra.patanāya, steyo śvā, manuṣya.vadhe kabandhaḥ, guru.talpe bhagam, surā.pāne madya.dhvajaḥ //
KAZ04.8.29ab/ brāhmaṇaṃ pāpa.karmāṇam udghuṣya^aṅka.kṛta.vraṇam /
KAZ04.8.29cd/ kuryān nirviṣayaṃ rājā vāsayed ākareṣu vā //E

(Keeping a watch over officers of all departments)
KAZ04.9.01/ samāhartṛ.pradeṣṭāraḥ pūrvam adhyakṣāṇām adhyakṣa.puruṣāṇāṃ ca niyamanaṃ kuryuḥ //
KAZ04.9.02/ khani.sāra.karma.antebhyaḥ sāraṃ ratnaṃ vā^apaharataḥ śuddha.vadhaḥ //
KAZ04.9.03/ phalgu.dravya.karma.antebhyaḥ phalgu dravyam upaskaraṃ vā pūrvaḥ sāhasa.daṇḍaḥ //
KAZ04.9.04/ paṇya.bhūmibhyo vā rāja.paṇyaṃ māṣa.mūlyād ūrdhvam āpāda.mūlyād ity apaharato dvādaśa.paṇo daṇḍaḥ, ā.dvi.pāda.mūlyād iti catur.viṃśati.paṇaḥ, ā.tri.pāda.mūlyād iti ṣaṭ.triṃśat.paṇaḥ, ā.paṇa.mūlyād ity aṣṭa.catvāriṃśat.paṇaḥ, ā.dvi.paṇa.mūlyād iti pūrvaḥ sāhasa.daṇḍaḥ, ā.catuṣpaṇa.mūlyād iti madhyamaḥ, ā.aṣṭa.paṇa.mūlyād ity uttamaḥ, ā.daśa.paṇa.mūlyād
iti vadhaḥ //
KAZ04.9.05/ koṣṭha.paṇya.kupya.āyudha.agārebhyaḥ kupya.bhāṇḍa.upaskara.apahāreṣv ardha.mūlyeṣu eta eva daṇḍāḥ //
KAZ04.9.06/ kośa.bhāṇḍa.agāra.akṣa.śālābhyaś catur.bhāga.mūlyeṣu eta eva dvi.guṇā daṇḍāḥ //
KAZ04.9.07/ corāṇām abhipradharṣaṇe citro ghātaḥ //
KAZ04.9.08/ iti rāja.parigraheṣu vyākhyātam //
KAZ04.9.09/ bāhyeṣu tu - pracchannam ahani kṣetra.khala.veśma.āpaṇebhyaḥ kupya.bhāṇḍam upaskaraṃ vā māṣa.mūlyād ūrdhvam ā.pāda.mūlyād ity apaharatas tri.paṇo daṇḍaḥ, gomaya.pradehena vā pralipya^avaghoṣaṇam^ ā.dvi.pāda.mūlyād iti ṣaṭ.paṇaḥ, gomaya.bhasmanā vā pralipya^avaghoṣaṇam, ā.tri.pāda.mūlyād iti nava.paṇaḥ, gomaya.bhasmanā vā pralipya^avaghoṣaṇam,
śarāva.mekhalayā vā^ ā.paṇa.mūlyād iti dvādaśa.paṇaḥ, muṇḍanaṃ pravrājanaṃ vā^ ā.dvi.paṇa.mūlyād iti catur.viṃśati.paṇaḥ, muṇḍasya^iṣṭakā.śakalena pravrājanaṃ vā^ ā.catuṣ.paṇa.mūlyād iti ṣaṭ.triṃśat.paṇah^ ā.pañca.paṇa.mūlyād
ity aṣṭa.catvāriṃśat.paṇaḥ, ā.daśa.paṇa.mūlyād iti pūrvaḥ sāhasa.daṇḍah^ ā.viṃśati.paṇa.mūlyād it dviśatah^ ā.triṃśat.paṇa.mūlyād iti pañca.śatah^ ā.catvāriṃśat.paṇa.mūlyād iti sāhasrah^ ā.pañcāśat.paṇa.mūlyād iti vadhaḥ //
KAZ04.9.10/ prasahya divā rātrau vā^āntaryāmikam apaharato^ardha.mūlyeṣu eta eva daṇḍāḥ //
KAZ04.9.11/ prasahya divā rātrau vā sa-śastrasya^apaharataś catur.bhāga.mūlyeṣu eta eva dvi.guṇā daṇḍāḥ //
KAZ04.9.12/ kuṭuṃbika.adhyakṣa.mukhya.svāmināṃ kūṭa.śāsana.mudrā.karmasu pūrva.madhya.uttama.vadhā daṇḍāḥ, yathā.aparādhaṃ vā //
KAZ04.9.13/ dharmasthaś ced vivadamānaṃ puruṣaṃ tarjayati bhartsayaty apasārayaty abhigrasate vā pūrvam asmai sāhasa.daṇḍaṃ kuryāt, vāk.pāruṣye dvi.guṇam //
KAZ04.9.14/ pṛcchyaṃ na pṛcchati, apṛcchyaṃ pṛcchati, pṛṣṭvā vā visṛjati, śikṣayati, smārayati, pūrvaṃ dadāti vā, iti madhyamam asmai sāhasa.daṇḍaṃ kuryāt //
KAZ04.9.15/ deyaṃ deśaṃ na pṛcchati, adeyaṃ deśaṃ pṛcchati, kāryam adeśena^ativāhayati, chalena^atiharati, kāla.haraṇena śrāntam apavāhayati, mārga.āpannaṃ vākyam utkramayati, mati.sāhāyyaṃ sākṣibhyo dadāti, tārita.anuśiṣṭaṃ kāryaṃ punar api gṛhṇāti, uttamam asmai sāhasa.daṇḍaṃ kuryāt //
KAZ04.9.16/ punar.aparādhe dvi.guṇaṃ sthānād vyavaropaṇaṃ ca //
KAZ04.9.17/ lekhakaś ced uktaṃ na likhati, anuktaṃ likhati, duruktam upalikhati, sūktam ullikhati, artha.utpattiṃ vā vikalpayati, iti pūrvam asmai sāhasa.daṇḍaṃ kuryād, yathā.aparādhaṃ vā //
KAZ04.9.18/ dharmasthaḥ pradeṣṭā vā hairaṇya.daṇḍam adaṇḍye kṣipati kṣepa.dvi.guṇam asmai daṇḍaṃ kuryāt, hīna.atirikta.aṣṭa.guṇaṃ vā //
KAZ04.9.19/ śarīra.daṇḍaṃ kṣipati śārīram eva daṇḍaṃ bhajeta, niṣkraya.dvi.guṇaṃ vā //
KAZ04.9.20/ yaṃ vā bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tad.aṣṭa.guṇaṃ daṇḍaṃ dadyāt //
KAZ04.9.21/ dharmasthīye cārake bandhana.agāre vā śayyā.āsana.bhojana.uccāra.saṃcāra.rodha.bandhaneṣu tri.paṇa.uttarā daṇḍāḥ kartuḥ kārayituś ca //
KAZ04.9.22/ cārakād abhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasa.daṇḍaḥ, abhiyoga.dānaṃ ca, bandhana.agārāt sarva.svaṃ vadhaś ca //
KAZ04.9.23/ bandhana.agāra.adhyakṣasya saṃruddhakam anākhyāya cārayataś catur.viṃśati.paṇo daṇḍaḥ, karma kārayato dvi.guṇaḥ, sthāna.anyatvaṃ gamayato^anna.pānaṃ vā rundhataḥ ṣaṇ.ṇavatir daṇḍaḥ, parikleśayata utkoṭayato vā madhyamaḥ sāhasa.daṇḍaḥ, ghnataḥ sāhasraḥ //
KAZ04.9.24/ parigṛhītāṃ dāsīm āhitikāṃ vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasa.daṇḍaḥ, cora.ḍāmarika.bhāryāṃ madhyamaḥ, saṃruddhikām āryām uttamaḥ //
KAZ04.9.25/ saṃruddhasya vā tatra^eva ghātaḥ //
KAZ04.9.26/ tad eva^akṣaṇa.gṛhītāyām āryāyāṃ vidyāt, dāsyāṃ pūrvaḥ sāhasa.daṇḍaḥ //
KAZ04.9.27/ cārakam abhittvā niṣpātayato madhyamaḥ, bhittvā vadhaḥ, bandhana.agārāt sarva.svaṃ vadhaś ca //
KAZ04.9.28ab/ evam artha.carān pūrvaṃ rājā daṇḍena śodhayet /
KAZ04.9.28cd/ śodhayeyuś ca śuddhās te paura.jānapadān damaiḥ //E

(ṛedemption from the cutting of individual limbs)
KAZ04.10.01/ tīrtha.ghāta.granthi.bheda.ūrdhva.karāṇāṃ prathame^aparādhe saṃdeśac.chedanaṃ catuṣ.pañcāśat.paṇo vā daṇḍaḥ, dvitīye chedanaṃ paṇasya śatyo vā daṇḍaḥ, tṛtīye dakṣiṇa.hasta.vadhaś catuḥ.śato vā daṇḍaḥ, caturthe yathā.kāmī vadhaḥ //
KAZ04.10.02/ pañca.viṃśati.paṇa.avareṣu kukkuṭa.nakula.mārjāra.śva.sūkara.steyeṣu hiṃsāyāṃ vā catuṣ.pañcāśat.paṇo daṇḍaḥ, nāsa.agrac.chedanaṃ vā^ caṇḍāla.araṇya.carāṇām ardha.daṇḍāḥ //
KAZ04.10.03/ pāśa.jāla.kūṭa.avapāteṣu baddhānāṃ mṛga.paśu.pakṣi.vyāla.matsyānām ādāne tac ca tāvac ca daṇḍaḥ //
KAZ04.10.04/ mṛga.dravya.vanān mṛga.dravya.apahāre śātyo daṇḍaḥ //
KAZ04.10.05/ biṃba.vihāra.mṛga.pakṣi.steye hiṃsāyāṃ vā dvi.guṇo daṇḍaḥ //
KAZ04.10.06/ kāru.śilpi.kuśīlava.tapasvināṃ kṣudraka.dravya.apahāre śatyo daṇḍaḥ, sthūlaka.dravya.apahāre dvi.śataḥ, kṛṣi.dravya.apahāre ca //
KAZ04.10.07/ durgam akṛta.praveśasya praviśataḥ prākārac.chidrād vā nikṣepaṃ gṛhītvā^apasarataḥ kāṇḍarā.vadho, dvi.śāto vā daṇḍaḥ //
KAZ04.10.08/ cakra.yuktaṃ nāvaṃ kṣudra.paśuṃ vā^apaharata eka.pāda.vadhaḥ, tri.śato vā daṇḍaḥ //
KAZ04.10.09/ kūṭa.kākaṇy.akṣa.arālā.śalākā.hasta.viṣama.kāriṇa eka.hasta.vadhaḥ, catuḥ.śato vā daṇḍaḥ //
KAZ04.10.10/ stena.pāradārikayoḥ sācivya.karmaṇi striyāḥ saṃgṛhītāyāś ca karṇa.nāsāc.chedanam, pañca.śato vā daṇḍaḥ, puṃṣo dvi.guṇaḥ //
KAZ04.10.11/ mahā.paśum ekaṃ dāsaṃ dāsīṃ vā^apaharataḥ preta.bhāṇḍaṃ vā vikrīṇānasya dvi.pāda.vadhaḥ, ṣaṭ.chato vā daṇḍaḥ //
KAZ04.10.12/ varṇa.uttamānāṃ gurūṇāṃ ca hasta.pāda.laṅghane rāja.yāna.vāhana.ādy.ārohaṇe ca^eka.hasta.pāda.vadhaḥ, sapta.śato vā daṇḍaḥ //
KAZ04.10.13/ śūdrasya brāhmaṇa.vādino deva.dravyam avastṛṇato rāja.dviṣṭam ādiśato dvi.netra.bhedinaś ca yoga.añjanena^andhatvam, aṣṭa.śato vā daṇḍaḥ //
KAZ04.10.14/ coraṃ pāradārikaṃ vā mokṣayato rāja.śāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sa-hiraṇyam aparahataḥ kūṭa.vyavahāriṇo vimāṃsa.vikrayiṇaś ca vāma.hasta.dvi.pāda.vadho, nava.śato vā daṇḍaḥ //
KAZ04.10.15/ mānuṣa.māṃsa.vikraye vadhaḥ //
KAZ04.10.16/ deva.paśu.pratimā.manuṣya.kṣetra.gṛha.hiraṇya.suvarṇa.ratna.sasya.apahāriṇa uttamo daṇḍaḥ, śuddha.vadho vā //
KAZ04.10.17ab/ puruṣaṃ ca^aparādhaṃ ca kāraṇaṃ guru.lāghavam /
KAZ04.10.17cd/ anubandhaṃ tadātvaṃ ca deśa.kālau samīkṣya ca //
KAZ04.10.18ab/ uttama.avara.madhyatvaṃ pradeṣṭā daṇḍa.karmaṇi /
KAZ04.10.18cd/ rājñaś ca prakṛtīnāṃ ca kalpayed antarā sthitaḥ //E

(ḷaw of capital punishment, simple and with torture)
KAZ04.11.01/ kalahe ghnataḥ puruṣaṃ citro ghātaḥ //
KAZ04.11.02/ sapta.rātrasya^antar.mṛte śuddha.vadhaḥ, pakṣasya^antar uttamaḥ, māsasya^antaḥ pañca.śataḥ samutthāna.vyayaś ca //
KAZ04.11.03/ śastreṇa praharata uttamo daṇḍaḥ //
KAZ04.11.04/ madena hasta.vadhaḥ, mohena dvi.śataḥ //
KAZ04.11.05/ vadhe vadhaḥ //
KAZ04.11.06/ prahāreṇa garbhaṃ pātayata uttamo daṇḍaḥ, bhaiṣajyena madhyamaḥ, parikleśena pūrvaḥ sāhasa.daṇḍaḥ //
KAZ04.11.07/ prasabha.strī.puruṣa.ghātaka.abhisāraka.nigrāhaka.avaghoṣaka.avaskandaka.upavedhakān pathi.veśma.pratirodhakān rāja.hasty.aśva.rathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ //
KAZ04.11.08/ yaś ca^enān dahed apanayed vā sa tam eva daṇḍaṃ labheta, sāhasam uttamaṃ vā //
KAZ04.11.09/ hiṃsra.stenānāṃ bhakta.vāsa.upakaraṇa.agni.mantra.dāna.vaiyāvṛtya.karmasu^uttamo daṇḍaḥ, paribhāṣaṇam avijñāte //
KAZ04.11.10/ hiṃsra.stenānāṃ putra.dāram asamantraṃ visṛjet, samantram ādadīta //
KAZ04.11.11/ rājya.kāmukam antaḥpura.pradharṣakam aṭavy.amitra.utsāhakaṃ durga.rāṣṭra.daṇḍa.kopakaṃ vā śiro.hasta.pradīpikaṃ ghātayet //
KAZ04.11.12/ brāhmaṇaṃ tamaḥ praveśayet //
KAZ04.11.13/ mātṛ.pitṛ.putra.bhrātr.ācārya.tapasvi.ghātakaṃ vā^a.tvak.śiraḥ.prādīpikaṃ ghātayet //
KAZ04.11.14/ teṣām ākrośe jihvāc.chedaḥ, aṅga.abhiradane tad.aṅgān mocyaḥ //
KAZ04.11.15/ yadṛcchā.ghāte puṃsaḥ paśu.yūtha.steye ca śuddha.vadhaḥ //
KAZ04.11.16/ daśa.avaraṃ ca yūthaṃ vidyāt //
KAZ04.11.17/ udaka.dhāraṇaṃ setuṃ bhindatas tatra^eva^apsu nimajjanam, anudakam uttamaḥ sāhasa.daṇḍaḥ, bhagna.utsṛṣṭakaṃ madhyamaḥ //
KAZ04.11.18/ viṣa.dāyakaṃ puruṣaṃ striyaṃ ca puruṣaghnīm apaḥ praveśayed agarbhiṇīm, garbhiṇīṃ māsa.avara.prajātām //
KAZ04.11.19/ pati.guru.prajā.ghātikām agni.viṣadāṃ saṃdhic.chedikāṃ vā gobhiḥ pāṭayet //
KAZ04.11.20/ vivīta.kṣetra.khala.veśma.dravya.hasti.vana.ādīpikam agninā dāhayet //
KAZ04.11.21/ rāja.ākrośaka.mantra.bhedakayor aniṣṭa.pravṛttikasya brāhmaṇa.mahānasa.avalehinaś ca jihvām utpāṭayet //
KAZ04.11.22/ praharaṇa.āvaraṇa.stenam anāyudhīyam iṣubhir ghātayet //
KAZ04.11.23/ āyudhīyasya^uttamaḥ //
KAZ04.11.24/ meḍhra.phala.upaghātinas tad evac^chedayet //
KAZ04.11.25/ jihvā.nāsa.upaghāte saṃdaṃśa.vadhaḥ //
KAZ04.11.26ab/ ete śāstreṣv anugatāḥ kleśa.daṇḍā mahātmanām /
KAZ04.11.26cd/ akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddha.vadhaḥ smṛtaḥ //E

(Violation of maidens)
KAZ04.12.01/ savarṇām aprāpta.phalāṃ prakurvato hasta.vadhaḥ, catuḥ.śato vā daṇḍaḥ //
KAZ04.12.02/ mṛtāyāṃ vadhaḥ //
KAZ04.12.03/ prāpta.phalāṃ prakurvato madhyamā.pradeśinī.vadho, dvi.śato vā daṇḍaḥ //
KAZ04.12.04/ pituś ca^avahīnaṃ dadyāt //
KAZ04.12.05/ na ca prākāmyam akāmāyāṃ labbheta //
KAZ04.12.06/ sakāmāyāṃ catuṣ.pañcāśat.paṇo daṇḍaḥ, striyās tv ardha.daṇḍaḥ //
KAZ04.12.07/ para.śulka.avaruddhāyāṃ hasta.vadhaḥ, catuḥ.śato vā daṇḍaḥ, śulka.dānaṃ ca //
KAZ04.12.08/ sapta.ārtava.prajātāṃ varaṇād ūrdhvam alabhamānaḥ prakṛtya prākāmī syāt, na ca pitur avahīnaṃ dadyāt //
KAZ04.12.09/ ṛtu.pratirodhibhiḥ svāmyād apakrāmati //
KAZ04.12.10/ tri.varṣa.prajāta.ārtavāyās tulyo gantum adoṣaḥ, tataḥ param atulyo^apy analaṃkṛtāyāḥ //
KAZ04.12.11/ pitṛ.dravya.ādāne steyaṃ bhajeta //
KAZ04.12.12/ param uddiśya^anyasya vindato dvi.śato daṇḍaḥ //
KAZ04.12.13/ na ca prākāṃyam akāmāyāṃ labheta //
KAZ04.12.14/ kanyām anyāṃ darśayitvā^anyāṃ prayacchataḥ śatyo daṇḍas tulyāyām, hīnāyāṃ dvi.guṇaḥ //
KAZ04.12.15/ prakarmaṇy akumāryāś catuṣ.pañcāśat.paṇo daṇḍaḥ, śulka.vyaya.karmaṇī ca pratidadyāt //
KAZ04.12.16/ avasthāya taj.jātaṃ paścāt.kṛtā dvi.guṇaṃ dadyāt //
KAZ04.12.17/ anya.śoṇita.upadhāne dviśato daṇḍaḥ, mithyā.abhiśaṃsinaś ca puṃsaḥ //
KAZ04.12.18/ śulka.vyaya.karmaṇī ca jīyeta //
KAZ04.12.19/ na ca prākāṃyam akāmāyāṃ labheta //
KAZ04.12.20/ strī.prakṛtā sakāmā samānā dvādaśa.paṇaṃ daṇḍaṃ dadyāt, prakartrī dvi.guṇam //
KAZ04.12.21/ akāmāyāḥ śatyo daṇḍa ātma.rāga.artham, śulka.dānaṃ ca //
KAZ04.12.22/ svayaṃ prakṛtā rāja.dāsyaṃ gacchet //
KAZ04.12.23/ bahir.grāmasya prakṛtāyāṃ mithyā.abhiśaṃsane ca dvi.guṇo daṇḍaḥ //
KAZ04.12.24/ prasahya kanyām apaharato dvi.śataḥ, sa-suvarṇām uttamaḥ //
KAZ04.12.25/ bahūnāṃ kanyā.apahāriṇāṃ pṛthag yathā.uktā daṇḍāḥ //
KAZ04.12.26/ gaṇikā.duhitaraṃ prakurvataś catuṣ.pañcāśat.paṇo daṇḍaḥ, śulkaṃ mātur bhogaḥ ṣoḍaśa.guṇaḥ //04.12.27/ dāsasya dāsyā vā duhitaram adāsīṃ prakurvataś catur.viṃśati.paṇo daṇḍaḥ śulka.ābandhya.dānaṃ ca //
KAZ04.12.28/ niṣkraya.anurūpāṃ dāsīṃ prakurvato dvādaśa.paṇo daṇḍo vastra.ābandhya.dānaṃ ca //
KAZ04.12.29/ sācivya.avakāśa.dāne kartṛ.samo daṇḍaḥ //
KAZ04.12.30/ proṣita.patikām apacarantīṃ pati.bandhus tat.puruṣo vā saṃgṛhṇīyāt //
KAZ04.12.31/ saṃgṛhītā patim ākāṅkṣeta //
KAZ04.12.32/ patiś cet kṣameta visṛjyeta^ubhayam //
KAZ04.12.33/ akṣamāyāṃ striyāḥ karṇa.nāsa.ācchedanam, vadhaṃ jāraś ca prāpnuyāt //
KAZ04.12.34/ jāraṃ cora ity abhiharataḥ pañca.śato daṇḍaḥ, hiraṇyena muñcatas tad.aṣṭa.guṇaḥ //
KAZ04.12.35/ keśākeśikaṃ saṃgrahaṇam, upaliṅganād vā śarīra.upabhogānām, taj.jātebhyaḥ(taj.jñātebhyaḥ? cf.ṇ12.60)), strī.vacanād vā //
KAZ04.12.36/ para.cakra.aṭavī.hṛtām ogha.pravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ preta.bhāva.utsṛṣṭāṃ vā para.striyaṃ nistārayitvā yathā.saṃbhāṣitaṃ samupabhuñjīta //
KAZ04.12.37/ jāti.viśiṣṭām akāmām apatyavatīṃ niṣkrayeṇa dadyāt //
KAZ04.12.38ab/ cora.hastān nadī.vegād durbhikṣād deśa.vibhramāt /
KAZ04.12.38cd/ nistārayitvā kāntārān naṣṭāṃ tyaktāṃ mṛtā^iti vā //
KAZ04.12.39ab/ bhuñjīta striyam anyeṣāṃ yathā.saṃbhāṣitaṃ naraḥ /
KAZ04.12.39cd/ na tu rāja.pratāpena pramuktāṃ svajanena vā //
KAZ04.12.40ab/ na ca^uttamāṃ na ca^akāmāṃ pūrva.apatyavatīṃ na ca /
KAZ04.12.40cd/ īdṛśīṃ tv anurūpeṇa niṣkrayeṇa^apavāhayet //E

(Punishments for transgressions)
KAZ04.13.01/ brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ, kṣatriyaṃ madhyamaḥ, vaiśyaṃ pūrvaḥ sāhasa.daṇḍaḥ, śūdraṃ catuṣ.pañcāśat.paṇo daṇḍaḥ //
KAZ04.13.02/ svayaṃ grasitāro nirviṣayāḥ kāryāḥ //
KAZ04.13.03/ para.gṛha.abhigamane divā pūrvaḥ sāhasa.daṇḍaḥ, rātrau madhyamaḥ //
KAZ04.13.04/ divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ //
KAZ04.13.05/ bhikṣuka.vaidehakau matta.unmattau balād āpadi ca^atisaṃnikṛṣṭāḥ pravṛtta.praveśāś ca^adaṇḍyāḥ, anyatra pratiṣedhāt //
KAZ04.13.06/ sva.veśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasa.daṇḍaḥ, para.veśmano madhyamaḥ, grāma.ārāma.vāṭa.bhedinaś ca //
KAZ04.13.07/ grāmeṣv antaḥ sārthikā jñāta.sārā vaseyuḥ //
KAZ04.13.08/ muṣitaṃ pravāsitaṃ ca^eṣām anirgataṃ rātrau grāma.svāmī dadyāt //
KAZ04.13.09/ grāma.antareṣu vā muṣitaṃ pravāsitaṃ vivīta.adhyakṣo dadyāt //
KAZ04.13.10/ avivītānāṃ cora.rajjukaḥ //
KAZ04.13.11/ tathā^apy aguptānāṃ sīma.avarodhena vicayaṃ dadyuḥ //
KAZ04.13.12/ asīma.avarodhe pañca.grāmī daśa.grāmī vā //
KAZ04.13.13/ durbalaṃ veśma śakaṭam anuttabdham ūrdha.staṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭa.avapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍa.pāruṣyaṃ vidyāt //
KAZ04.13.14/ vṛkṣac.chedane daṃya.raśmi.haraṇe catuṣpadānām adānta.sevane vāhane vā kāṣṭha.loṣṭa.pāṣāṇa.daṇḍa.bāṇa.bāhu.vikṣepaṇeṣu yāne hastinā ca smaghaṭṭane "apehi" iti prakośann adaṇḍyaḥ //
KAZ04.13.15/ hastinā roṣitena hato droṇa.annaṃ madya.kuṃbhaṃ mālya.anulepanaṃ danta.pramārjanaṃ ca paṭaṃ dadyāt //
KAZ04.13.16/ aśva.medha.avabhṛtha.snānena tulyo hastinā vadha iti pāda.prakṣālanam //
KAZ04.13.17/ udāsīna.vadhe yātur uttamo daṇḍaḥ //
KAZ04.13.18/ śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasa.daṇḍaḥ, pratikruṣṭasya dvi.guṇaḥ //
KAZ04.13.19/ śṛṅgi.daṃṣṭribhyām anyonyaṃ ghātayatas tac ca tāvac ca daṇḍaḥ //
KAZ04.13.20/ deva.paśum ṛṣabham ukṣāṇaṃ go.kumārīṃ vā vāhayataḥ pañca.śato daṇḍaḥ, pravāsayata uttamaḥ //
KAZ04.13.21/ loma.doha.vāhana.prajanana.upakāriṇāṃ kṣudra.paśūnām adāne tac ca tāvac ca daṇḍaḥ, pravāsane ca, anyatra deva.pitṛ.kāryebhyaḥ //
KAZ04.13.22/ chinna.nasyaṃ bhagna.yugaṃ tiryak.pratimukha.āgataṃ pratyāsarad vā cakra.yuktaṃ yātā paśu.manuṣya.saṃbādhe vā hiṃsāyām adaṇḍyaḥ //
KAZ04.13.23/ anyathā yathā.uktaṃ mānuṣa.prāṇi.hiṃsāyāṃ daṇḍam abhyāvahet //
KAZ04.13.24/ amānuṣa.prāṇi.vadhe prāṇi.dānaṃ ca //
KAZ04.13.25/ bāle yātari yānasthaḥ svāmī daṇḍyaḥ, asvāmini yānasthaḥ, prāpta.vyavahāro vā yātā //
KAZ04.13.26/ bāla.adhiṣṭhitam apuruṣaṃ vā yānaṃ rājā haret //
KAZ04.13.27/ kṛtya.abhicārābhyāṃ yat.param āpādayet tad.āpādayitavyaḥ //
KAZ04.13.28/ kāmaṃ bhāryāyām anicchantyāṃ kanyāyāṃ vā dāra.arthino bhartari bhāryāyā vā saṃvadana.karaṇam //
KAZ04.13.29/ anyathā.hiṃsāyāṃ madhyamaḥ sāhasa.daṇḍaḥ //
KAZ04.13.30/ mātā.pitror bhaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vā^adhicaratas tri.liṅgac.chedanaṃ vadhaś ca //
KAZ04.13.31/ sakāmā tad eva labheta, dāsa.paricāraka.āhitaka.bhuktā ca //
KAZ04.13.32/ brāhmaṇyām aguptāyāṃ kṣatriyasya^uttamaḥ, sarva.svaṃ vaiśyasya, śūdraḥ kaṭa.agninā dahyeta //
KAZ04.13.33/ sarvatra rāja.bhāryā.gamane kuṃbhī.pākaḥ //
KAZ04.13.34/ śva.pākī.gamane kṛta.kabandha.aṅkaḥ para.viṣayaṃ gacchet, śva.pākatvaṃ vā śūdraḥ //
KAZ04.13.35/ śva.pākasya^āryā.gamane vadhaḥ, striyāḥ karṇa.nāsa.ācchedanam //
KAZ04.13.36/ pravrajitā.gamane catur.viṃśati.paṇo daṇḍaḥ //
KAZ04.13.37/ sakāmā tad eva labheta //
KAZ04.13.38/ rūpa.ājīvāyāḥ prasahya.upabhoge dvādaśa.paṇo daṇḍaḥ //
KAZ04.13.39/ bahūnām ekām adhicaratāṃ pṛthak catur.viṃśati.paṇo daṇḍaḥ //
KAZ04.13.40/ striyam ayonau gacchataḥ pūrvaḥ sāhasa.daṇḍaḥ, puruṣam adhimehataś ca //
KAZ04.13.41ab/ maithune dvādaśa.paṇas tiryag.yoniṣv anātmanaḥ /
KAZ04.13.41cd/ daivata.pratimānāṃ ca gamane dvi.guṇaḥ smṛtaḥ //
KAZ04.13.42ab/ adaṇḍya.daṇḍane rājño daṇḍas triṃśad.guṇo^aṃbhasi /
KAZ04.13.42cd/ varuṇāya pradātavyo brāhmaṇebhyas tataḥ param //
KAZ04.13.43ab/ tena tat pūyate pāpaṃ rājño daṇḍa.apacārajam /
KAZ04.13.43cd/ śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu //E

(Infliction of secret punishment)
KAZ05.1.01/ durga.rāṣṭrayoḥ kaṇṭaka.śodhanam uktam //
KAZ05.1.02/ rāja.rājyayor vakṣyāmaḥ //
KAZ05.1.03/ rājānam avagṛhya^upajīvinaḥ śatru.sādhāraṇā vā ye mukhyās teṣu gūḍha.puruṣa.praṇidhiḥ kṛtya.pakṣa.upagraho vā siddhiḥ yathā.uktaṃ purastād, upajāpo^apasarpo vā yathā pāragrāmike vakṣyāmaḥ //
KAZ05.1.04/ rājya.upaghātinas tu vallabhāḥ saṃhatā vā ye mukhyāḥ prakāśam aśakyāḥ pratiṣeddhuṃ dūṣyāḥ teṣu dharma.rucir upāṃśu.daṇḍaṃ prayuñjīta //
KAZ05.1.05/ dūṣya.mahā.mātra.bhrātaram asat.kṛtaṃ sattrī protsāhya rājānaṃ darśayet //
KAZ05.1.06/ taṃ rājā dūṣya.dravya.upabhoga.atisargeṇa dūṣye vikramayet //
KAZ05.1.07/ śastreṇa rasena vā vikrāntaṃ tatra^eva ghātayed "bhrātṛ.ghātako^ayam" iti //
KAZ05.1.08/ tena pāraśavaḥ paricārikā.putraś ca vyākhyātau //
KAZ05.1.09/ dūṣyaṃ.mahāmātraṃ vā sattri.protsāhito bhrātā dāyaṃ yāceta //
KAZ05.1.10/ taṃ dūṣya.gṛha.pratidvāri rātrāv upaśayānam anyatra vā vasantaṃ tīkṣṇo hantā brūyād "hato^ayaṃ dāya.kāmukaḥ" iti //
KAZ05.1.11/ tato hata.pakṣam upagṛhya^itaraṃ nigṛhṇīyāt //
KAZ05.1.12/ dūṣya.samīpasthā vā sattriṇo bhrātaraṃ dāyaṃ yācamānaṃ ghātena paribhartsayeyuḥ //
KAZ05.1.13/ taṃ rātrau iti samānam //
KAZ05.1.14/ dūṣya.mahā.mātrayor vā yaḥ putraḥ pituḥ pitā vā putrasya dārān adhicarati, bhrātā vā bhrātuḥ, tayoḥ kāpaṭika.mukhaḥ kalahaḥ pūrveṇa vyākhyātaḥ //
KAZ05.1.15/ dūṣya.mahā.mātra.putram ātma.saṃbhāvitaṃ vā sattrī "rāja.putras tvam, śatru.bhayād iha nyasto^asi" ity upajapet //
KAZ05.1.16/ pratipannaṃ rājā rahasi pūjayet "prāpta.yauvarājya.kālaṃ tvāṃ mahā.mātra.bhayān na^abhiṣiñcāmi" iti //
KAZ05.1.17/ taṃ sattrī mahā.mātra.vadhe yojayet //
KAZ05.1.18/ vikrāntaṃ tatra^eva ghātayet "pitṛ.ghātako^ayam" iti //
KAZ05.1.19/ bhikṣukī vā dūṣya.bhāryāṃ sāṃvadanikībhir auṣadhībhiḥ saṃvāsya rasena^atisaṃdadhyāt //
KAZ05.1.20/ ity āpya.prayogaḥ //
KAZ05.1.21/ dūṣya.mahā.mātram aṭavīṃ para.grāmaṃ vā hantuṃ kāntāra.vyavahite vā deśe rāṣṭra.pālam anta.pālaṃ vā sthāpayituṃ nāgara.sthānaṃ vā kupitam avagrāhituṃ sārtha.ativāhyaṃ pratyante vā sa-pratyādeyam ādātuṃ phalgu.balaṃ tīkṣṇa.yuktaṃ preṣayet //
KAZ05.1.22/ rātrau divā vā yuddhe pravṛtte tīkṣṇāḥ pratirodhaka.vyañjanā vā hanyuḥ "abhiyoge hataḥ" iti //
KAZ05.1.23/ yātrā.vihāra.gato vā dūṣya.mahā.mātrān darśanāya^āhvayet //
KAZ05.1.24/ te gūḍha.śastrais tīkṣṇaiḥ saha praviṣṭā madhyama.kakṣyāyām ātma.vicayam antaḥ.praveśana.arthaṃ dadyuḥ //
KAZ05.1.25/ tato dauvārika.abhigṛhītās tīkṣṇāḥ "dūṣya.prayuktāḥ sma" iti brūyuḥ //
KAZ05.1.26/ te tad.abhivikhyāpya dūṣyān hanyuḥ //
KAZ05.1.27/ tīkṣṇa.sthāne ca^anye vadhyāḥ //
KAZ05.1.28/ bahir.vihāra.gato vā dūṣyān āsanna.āvāsān pūjayet //
KAZ05.1.29/ teṣāṃ devī.vyañjanā vā duḥstrī rātrāv āvāseṣu gṛhyeta^iti samānaṃ pūrveṇa //
KAZ05.1.30/ dūṣya.mahā.mātraṃ vā "sūdo bhakṣa.kāro vā te śobhanaḥ" iti stavena bhakṣya.bhojyaṃ yāceta, bahir vā kvacid adhva.gataḥ pānīyam //
KAZ05.1.31/ tad.ubhayaṃ rasena yojayitvā pratisvādane tāv eva^upayojayet //
KAZ05.1.32/ tad.abhivikhyāpya "rasadau" iti ghātayet //
KAZ05.1.33/ abhicāra.śīlaṃ vā siddha.vyañjano "godhā.kūrma.karkaṭaka.kūṭānāṃ lakṣaṇyānām anyatama.prāśanena manorathān avāpsyasi" iti grāhayet //
KAZ05.1.34/ pratipannaṃ karmaṇi rasena loha.musalair vā ghātayet "karma.vyāpadā hataḥ" iti //
KAZ05.1.35/ cikitsaka.vyañjano vā daurātmikam asādhyaṃ vā vyādhiṃ dūṣyasya sthāpayitvā bhaiṣajya.āhāra.yogeṣu rasena^atisaṃdadhyāt //
KAZ05.1.36/ sūda.ārālika.vyañjanā vā praṇihitā dūṣyaṃ rasena^atisaṃdadhyuḥ //
KAZ05.1.37/ ity upaniṣat.pratiṣedhaḥ //
KAZ05.1.38/ ubhaya.dūṣya.pratiṣedhas tu //
KAZ05.1.39/ yatra dūṣyaḥ pratiṣeddhavyas tatra dūṣyam eva phalgu.bala.tīkṣṇa.yuktaṃ preṣayet, gaccha, amuṣmin durge rāṣṭre vā sainyam utthāpaya hiraṇyaṃ vā, vallabhād vā hiraṇyam āhāraya, vallabha.kanyāṃ vā prasahya^ānaya, durga.setu.vaṇik.patha.śūnya.niveśa.khani.dravya.hasti.vana.karmaṇām anyatamad vā kāraya rāṣṭra.pālyam anta.pālyaṃ vā^ yaś ca tvā pratiṣedhayen
na vā te sāhāyyaṃ dadyāt sa bandhavyaḥ syāt" iti //
KAZ05.1.40/ tathaiva^itareṣāṃ preṣayed "amuṣya^avinayaḥ pratiṣeddhavyaḥ" iti //
KAZ05.1.41/ tam eteṣu kalaha.sthāneṣu karma.pratighāteṣu vā vivadamānaṃ tīkṣṇāḥ śastraṃ pātayitvā pracchannaṃ hanyuḥ //
KAZ05.1.42/ tena doṣeṇa^itare niyantavyāḥ //
KAZ05.1.43/ purāṇāṃ grāmāṇāṃ kulānāṃ vā dūṣyāṇāṃ sīmā.kṣetra.khala.veśma.maryādāsu dravya.upakaraṇa.sasya.vāhana.hiṃsāsu prekṣā.kṛtya^utsaveṣu vā samutpanne kalahe tīkṣṇair utpādite vā tīkṣṇāḥ śastraṃ pātayitvā brūyuḥ "evaṃ kriyante ye^amunā kalahāyante: iti //
KAZ05.1.44/ tena doṣeṇa^itare niyantavyāḥ //
KAZ05.1.45/ yeṣāṃ vā dūṣyāṇāṃ jāta.mūlāḥ kalahās teṣāṃ kṣetra.khala.veśmāny ādīpayitvā bandhu.saṃbandhiṣu vāhaneṣu vā tīkṣṇāḥ śastraṃ pātayitvā tathaiva brūyuḥ "amunā prayuktāḥ smaḥ" iti //
KAZ04.4.46/ tena doṣeṇa^itare niyantavyāḥ //
KAZ05.1.47/ durga.rāṣṭra.dūṣyān vā sattriṇaḥ parasparasya^āveśanikān kārayeyuḥ //
KAZ05.1.48/ tatra rasadā rasaṃ dadyuḥ //
KAZ05.1.49/ tena doṣeṇa^itare niyantavyāḥ //
KAZ05.1.50/ bhikṣukī vā dūṣya.rāṣṭra.mukhyaṃ "dūṣya.rāṣṭra.mukhyasya bhāryā snuṣā duhitā vā kāmayate" ity upajapet //
KAZ05.1.51/ pratipannasya^ābharaṇam ādāya svāmine darśayet "asau te mukhyo yauvana.utsikto bhāryāṃ snuṣāṃ duhitaraṃ vā^abhimanyate" iti //
KAZ05.1.52/ tayoḥ kalaho rātrau iti samānam //
KAZ05.1.53/ dūṣya.daṇḍa.upanateṣu tu - yuva.rājaḥ senā.patir vā kiṃcid apakṛtya^apakrānto vikrameta //
KAZ05.1.54/ tato rājā dūṣya.daṇḍa.upanatān eva preṣayet phalgu.bala.tīkṣṇa.yuktān iti samānāḥ sarva eva yogāḥ //
KAZ05.1.55/ teṣāṃ ca putreṣv anukṣiyatsu yo nirvikāraḥ sa pitṛ.dāyaṃ labheta //
KAZ05.1.56/ evam asya putra.pautrān anuvartate rājyam apāsta.puruṣa.doṣam //
KAZ05.1.57ab/ sva.pakṣe para.pakṣe vā tūṣṇīṃ daṇḍaṃ prayojayet /
KAZ05.1.57cd/ āyatyāṃ ca tadātve ca kṣamāvān aviśaṅkitaḥ //E

(ṛeplenishment of the treasury)
KAZ05.2.01/ kośam akośaḥ pratyutpanna.artha.kṛcchraḥ saṃgṛhṇīyāt //
KAZ05.2.02/ jana.padaṃ mahāntam alpa.pramāṇaṃ vā^adeva.mātṛkaṃ prabhūta.dhānyaṃ dhānyasya^aṃśaṃ tṛtīyaṃ caturthaṃ vā yāceta, yathā.sāraṃ madhyam avaraṃ vā //
KAZ05.2.03/ durga.setu.karma.vaṇik.patha.śūnya.niveśa.khani.dravya.hasti.vana.karma.upakāriṇaṃ pratyantam alpa.pramāṇaṃ vā na yāceta //
KAZ05.2.04/ dhānya.paśu.hiraṇya.ādi niviśamānāya dadyāt //
KAZ05.2.05/ caturtham aṃśaṃ dhānyānāṃ bīja.bhakta.śuddhaṃ ca hiraṇyena krīṇīyāt //
KAZ05.2.06/ araṇya.jātaṃ śrotriya.svaṃ ca pariharet //
KAZ05.2.07/ tad apy anugraheṇa krīṇīyāt //
KAZ05.2.08/ tasya^akaraṇe vā samāhartṛ.puruṣā grīṣme karṣakāṇām udvāpaṃ kārayeyuḥ //
KAZ05.2.09/ pramāda.avaskannasya^atyayaṃ dvi.guṇam udāharanto bīja.kāle bīja.lekhyaṃ kuryuḥ //
KAZ05.2.10/ niṣpanne harita.pakva.ādānaṃ vārayeyuḥ, anyatra śāka.kaṭa.bhaṅga.muṣṭibhyāṃ deva.pitṛ.pūjā.dāna.arthaṃ gava.arthaṃ vā //
KAZ05.2.11/ bhikṣuka.grāma.bhṛtaka.arthaṃ ca rāśi.mūlaṃ parihareyuḥ //
KAZ05.2.12/ sva.sasya.apahāriṇaḥ pratipāto^aṣṭa.guṇaḥ //
KAZ05.2.13/ para.sasya.apahāriṇaḥ pañcāśad.guṇaḥ sītā.atyayaḥ, sva.vargasya, bāhyasya tu vadhaḥ //
KAZ05.2.14/ caturtham aṃśaṃ dhānyānāṃ ṣaṣṭhaṃ vanyānāṃ tūla.lākṣā.kṣauma.valka.kārpāsa.rauma.kauśeya.kauṣadha.gandha.puṣpa.phala.śāka.paṇyānāṃ kāṣṭha.veṇu.māṃsa.vallūrāṇāṃ ca gṛhṇīyuḥ, danta.ajinasya^ardham //
KAZ05.2.15/ tad anisṛṣṭaṃ vikrīṇānasya pūrvaḥ sāhasa.daṇḍaḥ //
KAZ05.2.16/ iti karṣakeṣu praṇayaḥ //
KAZ05.2.17/ suvarṇa.rajata.vajra.maṇi.muktā.pravāla.aśva.hasti.paṇyāḥ pañcāśat.karāḥ //
KAZ05.2.18/ sūtra.vastra.tāmra.vṛtta.kaṃsa.gandha.bhaiṣajya.śīdhu.paṇyāś catvāriṃśat.karāḥ //
KAZ05.2.19/ dhānya.rasa.loha.paṇyāḥ śakaṭa.vyavahāriṇaś ca triṃśat.karāḥ //
KAZ05.2.20/ kāca.vyavahāriṇo mahā.kāravaś ca viṃśati.karāḥ //
KAZ05.2.21/ kṣudra.kāravo bandhakī.poṣakāś ca daśa.karāḥ //
KAZ05.2.22/ kāṣṭha.veṇu.pāṣāṇa.mṛd.bhāṇḍa.pakva.anna.harita.paṇyāḥ pañca.karāḥ //
KAZ05.2.23/ kuśīlavā rūpa.ājīvāś ca vetana.ardhaṃ dadyuḥ //
KAZ05.2.24/ hiraṇya.karaṃ karmaṇyān āhārayeyuḥ, na ca^eṣāṃ kaṃcid aparādhaṃ parihareyuḥ //
KAZ05.2.25/ te hy aparigṛhītam abhinīya vikrīṇīran //
KAZ05.2.26/ iti vyavahāriṣu praṇayaḥ //05.2.27/ kukkuṭa.sūkaram ardhaṃ dadyāt, kṣudra.paśavaḥ ṣaḍ.bhāgam, go.mahiṣa.aśvatara.khara.uṣṭrāś ca daśa.bhāgam //
KAZ05.2.28/ bandhakī.poṣakā rāja.preṣyābhiḥ parama.rūpa.yauvanābhiḥ kośaṃ saṃhareyuḥ //
KAZ05.2.29/ iti yoni.poṣakeṣu praṇayaḥ //
KAZ05.2.30/ sakṛd eva na dviḥ prayojyaḥ //
KAZ05.2.31/ tasya^akaraṇe vā samāhartā kāryam apadiśya paura.jānapadān bhikṣeta //
KAZ05.2.32/ yoga.puruṣāś ca^atra pūrvam atimātraṃ dadyuḥ //
KAZ05.2.33/ etena pradeśena rājā paura.jānapadān bhikṣeta //
KAZ05.2.34/ kāpaṭikāś ca^enān alpaṃ prayacchataḥ kutsayeyuḥ //
KAZ05.2.35/ sārato vā hiraṇyam āḍhyān yāceta, yathā.upakāraṃ vā, sva.vaśā vā yad upahareyuḥ //
KAZ05.2.36/ sthānac.chatra.veṣṭana.vibhūṣāś ca^eṣāṃ hiraṇyena prayacchet //
KAZ05.2.37/ pāṣaṇḍa.saṃgha.dravyam aśrotriya.upabhogyaṃ deva.dravyaṃ vā kṛtya.karāḥ pretasya dagdha.gṛhasya vā haste nyastam ity upahareyuḥ //
KAZ05.2.38/ devatā.adhyakṣo durga.rāṣṭra.devatānāṃ yathā.svam ekasthaṃ kośaṃ kuryāt, tathaiva ca^upaharet //
KAZ05.2.39/ daivata.caityaṃ siddha.puṇya.sthānam aupapādikaṃ vā rātrāv utthāpya yātrā.samājābhyām ājīvet //
KAZ05.2.40/ caitya.upavana.vṛkṣeṇa vā devatā.abhigamanam anārtava.puṣpa.phala.yuktena khyāpayet //
KAZ05.2.41/ manuṣya.karaṃ vā vṛkṣe rakṣo.bhayaṃ prarūpayitvā siddha.vyañjanāḥ paura.jānapadānāṃ hiraṇyena pratikuryuḥ //
KAZ05.2.42/ suruṅgā.yukte vā kūpe nāgam aniyata.śiraskaṃ hiraṇya.upahāreṇa darśayet //
KAZ05.2.43/ nāga.pratimāyām antaś.channāyāṃ caityac.chidre valmīkac.chidre vā sarpa.darśanam āhāreṇa pratibaddha.saṃjñaṃ kṛtvā śraddadhānānāṃ darśayet //
KAZ05.2.44/ aśraddadhānānām ācamana.prokṣaṇeṣu rasam upacārya devatā.abhiśāpaṃ brūyāt, abhityaktaṃ vā daṃśayitvā //
KAZ05.2.45/ yoga.darśana.pratīkāreṇa vā kośa.abhisaṃharaṇaṃ kuryāt //
KAZ05.2.46/ vaidehaka.vyañjano vā prabhūta.paṇya.antevāsī vyavahareta //
KAZ05.2.47/ sa yadā paṇya.mūlye nikṣepa.prayogair upacitaḥ syāt tadā^enaṃ rātrau moṣayet //
KAZ05.2.48/ etena rūpa.darśakaḥ suvarṇa.kāraś ca vyākhyātau //
KAZ05.2.49/ vaidehaka.vyañjano vā prakhyāta.vyavahāraḥ prahavaṇa.nimittaṃ yācitakam avakrītakaṃ vā rūpya.suvarṇa.bhāṇḍam anekaṃ gṛhṇīyāt //
KAZ05.2.50/ samāje vā sarva.paṇya.saṃdohena prabhūtaṃ hiraṇya.suvarṇam ṛṇaṃ gṛhṇīyāt, pratibhāṇḍa.mūlyaṃ ca //
KAZ05.2.51/ tad ubhayaṃ rātrau moṣayet //
KAZ05.2.52/ sādhvī.vyañjanābhiḥ strībhir dūṣyān unmādayitvā tāsām eva veśmasv abhigṛhya sarva.svāny āhareyuḥ //
KAZ05.2.53/ dūṣya.kulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ //
KAZ05.2.54/ tena doṣeṇa^itare paryādātavyāḥ //
KAZ05.2.55/ dūṣyam abhityakto vā śraddheya.apadeśaṃ paṇyaṃ hiraṇya.nikṣepam ṛṇa.prayogaṃ dāyaṃ vā yāceta //
KAZ05.2.56/ dāsa.śabdena vā dūṣyam ālambeta, bhāryām asya snuṣāṃ duhitaraṃ vā dāsī.śabdena bhāryā.śabdena vā //
KAZ05.2.57/ taṃ dūṣya.gṛha.pratidvāri rātrāv upaśayānam anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt "hato^ayam artha.kāmukaḥ" iti //
KAZ05.2.58/ tena doṣeṇa^itare paryādātavyāḥ //
KAZ05.2.59/ siddha.vyañjano vā dūṣyaṃ jambhaka.vidyābhiḥ pralobhayitvā brūyāt "akṣaya.hiraṇyaṃ rāja.dvārikaṃ strī.hṛdayam ari.vyādhi.karam āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti //
KAZ05.2.60/ pratipannaṃ caitya.sthāne rātrau prabhūta.surā.māṃsa.gandham upahāraṃ kārayet //
KAZ05.2.61/ eka.rūpaṃ ca^atra hiraṇyaṃ pūrva.nikhātaṃ preta.aṅgaṃ preta.śiśur vā yatra nihitaḥ syāt, tato hiraṇyam asya darśayed "atyalpam" iti ca brūyāt //
KAZ05.2.62/ "prabhūta.hiraṇya.hetoḥ punar upahāraḥ kartavya iti svayam eva^etena hiraṇyena śvo.bhūte prabhūtam aupahārikaṃ krīṇīhi" iti //
KAZ05.2.63/ sa tena hiraṇyena^aupahārika.kraye gṛhyeta //
KAZ05.2.64/ mātṛ.vyañjanayā vā "putro me tvayā hataḥ" ity avakupitā syāt //
KAZ05.2.65/ saṃsiddham eva^asya rātri.yāge vana.yāge vana.krīḍāyāṃ vā pravṛttāyāṃ tīkṣṇā viśasya^abhityaktam atinayeyuḥ //
KAZ05.2.66/ dūṣyasya vā bhṛtaka.vyañjano vetana.hiraṇye kūṭa.rūpaṃ prakṣipya prarūpayet //
KAZ05.2.67/ karma.kara.vyañjano vā gṛhe karma kurvāṇaḥ stena.kūṭa.rūpa.kāraka.upakaraṇam upanidadhyāt, cikitsaka.vyañjano vā garam agada.apadeśena //
KAZ05.2.68/ pratyāsanno vā dūṣyasya sattrī praṇihitam abhiṣeka.bhāṇḍam amitra.śāsanaṃ ca kāpaṭika.mukhena^ācakṣīta, kāraṇaṃ ca brūyāt //
KAZ05.2.69/ evaṃ dūṣyeṣv adhārmikeṣu ca varteta, na^itareṣu //
KAZ05.2.70ab/ pakvaṃ pakvam iva^ārāmāt phalaṃ rājyād avāpnuyāt /
KAZ05.2.70cd/ ātmac.cheda.bhayād āmaṃ varjayet kopa.kārakam //E

(ṣalaries of state servants)
KAZ05.3.01/ durga.jana.pada.śaktyā bhṛtya.karma samudaya.pādena sthāpayet, kārya.sādhana.sahena vā bhṛtya.lābhena //
KAZ05.3.02/ śarīram avekṣeta, na dharma.arthau pīḍayet //
KAZ05.3.03/ ṛtvig.ācārya.mantri.purohita.senā.pati.yuva.rāja.rāja.mātṛ.rāja.mahiṣyo^aṣṭa.catvāriṃśat.sāhasrāḥ //
KAZ05.3.04/ etāvatā bharaṇena^anāspadyatvam akopakaṃ ca^eṣāṃ bhavati //
KAZ05.3.05/ dauvārika.antar.vaṃśika.praśāstṛ.samāhartṛ.saṃnidhātāraś catur.viṃśati.sāhasrāḥ //
KAZ05.3.06/ etāvatā karmaṇyā bhavanti //
KAZ05.3.07/ kumāra.kumāra.mātṛ.nāyaka.paura.vyāvahārika.kārmāntika.mantri.pariṣad.rāṣṭra.anta.pālāś ca dvādaśa.sāhasrāḥ //
KAZ05.3.08/ svāmi.paribandha.bala.sahāyā hy etāvatā bhavanti //
KAZ05.3.09/ śreṇī.mukhyā hasty.aśva.ratha.mukhyāḥ pradeṣṭāraś ca^aṣṭa.sāhasrāḥ //
KAZ05.3.10/ sva.varga.anukarṣiṇo hy etāvatā bhavanti //
KAZ05.3.11/ patty.aśva.ratha.hasty.adhyakṣā dravya.hasti.vana.pālāś ca catuḥ.sāhasrāḥ //
KAZ05.3.12/ rathika.anīkastha.cikitsaka.aśva.damaka.vardhakayo yoni.poṣakāś ca dvi.sāhasrāḥ //
KAZ05.3.13/ kārtāntika.naimittika.mauhūrtika.paurāṇika.sūta.māgadhāḥ purohita.puruṣāḥ sarva.adhyakṣāś ca sāhasrāḥ //
KAZ05.3.14/ śilpavantaḥ pādātāḥ saṃkhyāyaka.lekhaka.ādi.vargaś ca pañca.śatāḥ //
KAZ05.3.15/ kuśīlavās tv ardha.tṛtīya.śatāḥ, dvi.guṇa.vetanāś ca^eṣāṃ tūrya.karāḥ //
KAZ05.3.16/ kāru.śilpino viṃśati.śatikāḥ //
KAZ05.3.17/ catuṣpada.dvipada.paricāraka.pārikarmika.aupasthāyika.pālaka.viṣṭi.bandhakāḥ ṣaṣṭi.vetanāḥ, ārya.yukta.ārohaka.māṇavaka.śaila.khanakāḥ sarva.upasthāyinaś ca //
KAZ05.3.18/ ācāryā vidyāvantaś ca pūjā.vetanāni yathā.arhaṃ labheran pañca.śata.avaraṃ sahasra.param //
KAZ05.3.19/ daśa.paṇiko yojane dūto madhyamaḥ, daśa.uttare dvi.guṇa.vetana ā.yojana.śatād iti //
KAZ05.3.20/ samāna.vidyebhyas tri.guṇa.vetano rājā rāja.sūya.ādiṣu kratuṣu //
KAZ05.3.21/ rājñaḥ sārathiḥ sāhasraḥ //
KAZ05.3.22/ kāpaṭika.udāsthita.gṛha.patika.vaidehaka.tāpasa.vyañjanāḥ sāhasrāḥ //
KAZ05.3.23/ grāma.bhṛtaka.sattri.tīkṣṇa.rasada.bhikṣukyaḥ pañca.śatāḥ //
KAZ05.3.24/ cāra.saṃcāriṇo^ardha.tṛtīya.śatāḥ, prayāsa.vṛddha.vetanā vā //
KAZ05.3.25/ śata.varga.sahasra.vargāṇām adhyakṣā bhakta.vetana.lābham ādeśaṃ vikṣepaṃ ca kuryuḥ //
KAZ05.3.26/ avikṣepo rāja.parigraha.durga.rāṣṭra.rakṣa.avekṣaṇeṣu ca //
KAZ05.3.27/ nitya.mukhyāḥ syur aneka.mukhyāś ca //
KAZ05.3.28/ karmasu mṛtānāṃ putra.dārā bhakta.vetanaṃ labheran //
KAZ05.3.29/ bāla.vṛddha.vyādhitāś ca^eṣām anugrāhyāḥ //
KAZ05.3.30/ preta.vyādhita.sūtikā.kṛtyeṣu ca^eṣām artha.māna.karma kuryāt //
KAZ05.3.31/ alpa.kośaḥ kupya.paśu.kṣetrāṇi dadyāt, alpaṃ ca hiraṇyam //
KAZ05.3.32/ śūnyaṃ vā niveśayitum abhyutthito hiraṇyam eva dadyāt, na grāmaṃ grāma.saṃjāta.vyavahāra.sthāpana.artham //
KAZ05.3.33/ etena bhṛtānām abhṛtānāṃ ca vidyā.karmabhyāṃ bhakta.vetana.viśeṣaṃ ca kuryāt //
KAZ05.3.34/ ṣaṣṭi.vetanasya^āḍhakaṃ kṛtvā hiraṇya.anurūpaṃ bhaktaṃ kuryāt //
KAZ05.3.35/ patty.aśva.ratha.dvipāḥ sūrya.udaye bahiḥ saṃdhi.divasa.varjaṃ śilpa.yogyāḥ kuryuḥ //
KAZ05.3.36/ teṣu rājā nitya.yuktaḥ syāt, abhīkṣṇaṃ ca^eṣāṃ śilpa.darśanaṃ kuryāt //
KAZ05.3.37/ kṛta.nara.indra.aṅkaṃ śastra.āvaraṇam āyudha.agāraṃ praveśayet //
KAZ05.3.38/ aśastrāś careyuḥ, anyatra mudrā.anujñātāt //
KAZ05.3.39/ naṣṭaṃ.vinaṣṭaṃ vā dvi.guṇaṃ dadyāt //
KAZ05.3.40/ vidhvasta.gaṇanāṃ ca kuryāt //
KAZ05.3.41/ sārthikānāṃ śastra.āvaraṇam anta.pālā gṛhṇīyuḥ, samudram avacārayeyur vā //
KAZ05.3.42/ yātrām abhyutthito vā senām udyojayet //
KAZ05.3.43/ tato vaidehaka.vyañjanāḥ sarva.paṇyāny āyudhīyebhyo yātrā.kāle dvi.guṇa.pratyādeyāni dadyuḥ //
KAZ05.3.44/ evaṃ rāja.paṇya.yoga.vikrayo vetana.pratyādānaṃ ca bhavati //
KAZ05.3.45/ evam avekṣita.āya.vyayaḥ kośa.daṇḍa.vyasanaṃ na^avāpnoti //
KAZ05.3.46/ iti bhakta.vetana.vikalpaḥ //
KAZ05.3.47ab/ sattriṇaś ca^āyudhīyānāṃ veśyāḥ kāru.kuśīlavāḥ /
KAZ05.3.47cd/ daṇḍa.vṛddhāś ca jānīyuḥ śauca.aśaucam atandritāḥ //E

(Proper conduct for a dependant)
KAZ05.4.01/ loka.yātrāvid rājānam ātma.dravya.prakṛti.saṃpannaṃ priya.hita.dvāreṇa^āśrayeta //
KAZ05.4.02/ yaṃ vā manyeta "yathā^aham āśraya.īpsur evam asau vinaya.īpsur ābhigāmika.guṇa.yuktaḥ" iti, dravya.prakṛti.hīnam apy enam āśrayeta, na tv eva^anātma.saṃpannam //
KAZ05.4.03/ anātmavā hi nīti.śāstra.dveṣād anarthya.saṃyogād vā prāpya^api mahad aiśvaryaṃ na bhavati //
KAZ05.4.04/ ātmavati labdha.avakāśaḥ śāstra.anuyogaṃ dadyāt //
KAZ05.4.05/ avisaṃvādādd hi sthāna.sthairyam avāpnoti //
KAZ05.4.06/ mati.karmasu pṛṣṭhas tadātve ca^āyatyāṃ ca dharma.artha.saṃyuktaṃ samarthaṃ pravīṇavad apariṣad.bhīruḥ kathayet //
KAZ05.4.07/ īpsitaḥ paṇeta "dharma.artha.anuyogam aviśiṣṭeṣu balavat.saṃyukteṣu daṇḍa.dhāraṇaṃ mat.saṃyoge tadātve ca daṇḍa.dhāraṇam iti na kuryāḥ, pakṣaṃ vṛttiṃ guhyaṃ ca me na^upahanyāḥ, saṃjñayā ca tvāṃ kāma.krodha.daṇḍaneṣu vārayeyam" iti //
KAZ05.4.08/ ādiṣṭaḥ pradiṣṭāyāṃ bhūmāv anujñātaḥ praviśet, upaviśec ca pārśvataḥ saṃnikṛṣṭa.viprakṛṣṭaḥ para.āsanam //
KAZ05.4.09/ vigṛhya kathanam asabhyam apratyakṣam aśraddheyam anṛtaṃ ca vākyam uccair anarmaṇi hāsaṃ vāta.ṣṭhīvane ca śabdavatī na kuryāt //
KAZ05.4.10/ mithaḥ kathanam anyena, jana.vāde dvandva.kathanam, rājño veṣam uddhata.kuhakānāṃ ca, ratna.atiśaya.prakāśa.abhyarthanam, eka.akṣy.oṣṭha.nirbhogaṃ bhrukuṭī.karma vākya.avakṣepaṇaṃ ca bruvati, balavat saṃyukta.virodham, strībhiḥ strī.darśibhiḥ sāmanta.dūtair dveṣya.pakṣa.avakṣiptān arthyaiś ca pratisaṃsargam eka.artha.caryāṃ saṃghātaṃ ca varjayet
//
KAZ05.4.11ab/ ahīna.kālaṃ rāja.arthaṃ sva.arthaṃ priya.hitaiḥ saha /
KAZ05.4.11cd/ para.arthaṃ deśa.kāle ca brūyād dharma.artha.saṃhitam //
KAZ05.4.12ab/ pṛṣṭaḥ priya.hitaṃ brūyān na brūyād ahitaṃ priyam /
KAZ05.4.12cd/ apriyaṃ vā hitaṃ brūyāt^śṛṇvato^anumato mithaḥ //
KAZ05.4.13ab/ tūṣṇīṃ vā prativākye syād veṣya.ādīṃś ca na varṇayet /
KAZ05.4.13cd/ apriyā api dakṣāḥ syus tad.bhāvād ye bahiṣ.kṛtāḥ //
KAZ05.4.14ab/ anarthyāś ca priyā dṛṣṭāś citta.jñāna.anuvartinaḥ /
KAZ05.4.14cd/ abhihāsyeṣv abhihased ghora.hāsāṃś ca varjayet //E
KAZ05.4.15ab/ parāt saṃkrāmayed ghoraṃ na ca ghoraṃ pare vadet /
KAZ05.4.15cd/ titikṣeta^ātmanaś caiva kṣamāvān pṛthivī.samaḥ //
KAZ05.4.16ab/ ātma.rakṣā hi satataṃ pūrvaṃ kāryā vijānatā /
KAZ05.4.16cd/ agnāv iva hi saṃproktā vṛttī rājā^upajīvinām //
KAZ05.4.17ab/ eka.deśaṃ dahed agniḥ śarīraṃ vā paraṃ gataḥ /
KAZ05.4.17cd/ sa-putra.dāraṃ rājā tu ghātayed ardhayeta vā //E

(Proper behaviour for a courtier)
KAZ05.5.01/ niyuktaḥ karmasu vyaya.viśuddham udayaṃ darśayet //
KAZ05.5.02/ ābhyantaraṃ bāhyaṃ guhyaṃ prakāśyam ātyayikam upekṣitavyaṃ vā kāryaṃ "idam evam" iti viśeṣayec ca //
KAZ05.5.03/ mṛgayā.dyūta.madya.strīṣu prasaktaṃ na^enam anuvarteta praśaṃsābhiḥ //
KAZ05.5.04/ āsannaś ca^asya vyasana.upaghāte prayateta, para.upajāpa.atisaṃdhāna.upadhibhyaś ca rakṣet //
KAZ05.5.05/ iṅgita.ākārau ca^asya lakṣayet //
KAZ05.5.06/ kāma.dveṣa.harṣa.dainya.vyavasāya.bhaya.dvandva.viparyāsam iṅgita.ākārābhyāṃ hi mantra.saṃvaraṇa.artham ācarati prājñaḥ //
KAZ05.5.07/ darśane prasīdati, vākyaṃ pratigṛhṇāti, āsanaṃ dadāti, vivikto darśayate, śaṅkā.sthāne na^atiśaṅkate, kathāyāṃ ramate, parijñāpyeṣv avekṣate, pathyam uktaṃ sahate, smayamāno niyuṅkte, hastena spṛśati, ślāghye na^upahasati, parokṣaṃ guṇaṃ bravīti, bhakṣyeṣu smarati, saha vihāraṃ yāti, vyasane^abhyupapadyate, tad.bhaktīn pūjayati, guhyam ācaṣṭe,
mānaṃ vardhayati, arthaṃ karoti, anarthaṃ pratihanti - iti tuṣṭa.jñānam //
KAZ05.5.08/ etad eva viparītam atuṣṭasya, bhūyaś ca vakṣyāmaḥ //
KAZ05.5.09/ saṃdarśane kopaḥ, vākyasya^aśravaṇa.pratiṣedhau, āsana.cakṣuṣor adānam, varṇa.svara.bhedaḥ, eka.akṣi.bhrukuṭy.oṣṭha.nirbhogaḥ, sveda.śvāsa.smitānām asthāna.utpattiḥ, para.mantraṇam, akasmād.vrajanam, vardhanam anyasya, bhūmi.gātra.vilekhanam, anyasya^upatodanam, vidyā.varṇa.deśa.kutsā, sama.doṣa.nindā, pratidoṣa.nindā, pratiloma.stavaḥ,
sukṛta.anavekṣaṇam, duṣkṛta.anukīrtanam, pṛṣṭha.avadhānam, atityāgaḥ, mithyā.abhibhāṣaṇam, rāja.darśināṃ ca tad.vṛtta.anyatvam //
KAZ05.5.10/ vṛtti.vikāraṃ ca^avekṣeta^apy amānuṣāṇām //
KAZ05.5.11/ "ayam uccaiḥ siñcati" iti kātyāyanaḥ pravavrāja, "krauñco^apasavyam" iti kaṇiṅko bhāradvājaḥ, "tṛṇam" iti dīrghaś cārāyaṇaḥ, "śītā śāṭī" iti ghoṭa.mukhaḥ, "hastī pratyaukṣīt" iti kiñjalkaḥ, "ratha.aśvaṃ prāśaṃsīt" iti piśunaḥ, prati.ravaṇe śunaḥ piśuna.putraḥ //
KAZ05.5.12/ artha.māna.avakṣepe ca parityāgaḥ //
KAZ05.5.13/ svāmi.śīlam ātmanaś ca kilbiṣam upalabhya vā pratikurvīta //
KAZ05.5.14/ mitram upakṛṣṭaṃ vā^asya gacchet //
KAZ05.5.15ab/ tatrastho doṣa.nirghātaṃ mitrair bhartari ca^ācaret /
KAZ05.5.15cd/ tato bhartari jīve vā mṛte vā punar āvrajet //E

(Continuance of the kingdom)
(Continuous sovereignty)
KAZ05.6.01/ rāja.vyasanam evam amātyaḥ pratikurvīta //
KAZ05.6.02/ prāg eva maraṇa.ābādha.bhayād rājñaḥ priya.hita.upagraheṇa māsa.dvi.māsa.antaraṃ darśanaṃ sthāpayed "deśa.pīḍā.apaham amitra.apaham āyuṣyaṃ putrīyaṃ vā karma rājā sādhayati" ity apadeśena //
KAZ05.6.03/ rāja.vyañjanam arūpa.velāyāṃ prakṛtīnāṃ darśayet, mitra.amitra.dūtānāṃ ca //
KAZ05.6.04/ taiś ca yathā.ucitāṃ saṃbhāṣām amātya.mukho gacchet //
KAZ05.6.05/ dauvārika.antar.vaṃśika.mukhaś ca yathā.uktaṃ rāja.praṇidhim anuvartayet //
KAZ05.6.06/ apakāriṣu ca heḍaṃ prasādaṃ vā prakṛti.kāntaṃ darśayet, prasādam eva^upakāriṣu //
KAZ05.6.07/ āpta.puruṣa.adhiṣṭhitau durga.pratyantasthau vā kośa.daṇḍāv ekasthau kārayet, kulya.kumāra.mukhyāṃś ca^anya.apadeśena //
KAZ05.6.08/ yaś ca mukhyaḥ pakṣavān durga.aṭavīstho vā vaiguṇyaṃ bhajeta tam upagrāhayet //
KAZ05.6.09/ bahv.ābādhaṃ vā yātrāṃ preṣayet, mitra.kulaṃ vā //
KAZ05.6.10/ yasmāc ca sāmantād ābādhaṃ paśyet tam utsava.vivāha.hasti.bandhana.aśva.paṇya.bhūmi.pradāna.apadeśena^avagrāhayet, sva.mitreṇa vā //
KAZ05.6.11/ tataḥ saṃdhim adūṣyaṃ kārayet //
KAZ05.6.12/ āṭavika.amitrair vā vairaṃ grāhayet //
KAZ05.6.13/ tat.kulīnam aparuddhaṃ vā bhūṃy.eka.deśena^upagrāhayet //
KAZ05.6.14/ kulya.kumāra.mukhya.upagrahaṃ kṛtvā vā kumāram abhiṣiktam eva darśayet //
KAZ05.6.15/ dāṇḍa.karmikavad vā rājya.kaṇṭakān uddhṛtya rājyaṃ kārayet //
KAZ05.6.16/ yadi vā kaścin mukhyaḥ sāmanta.ādīnām anyatamaḥ kopaṃ bhajeta taṃ "ehi, rājānaṃ tvā kariṣyāmi" ity āvāhayitvā ghātayet //
KAZ05.6.17/ āpat.pratīkāreṇa vā sādhayet //
KAZ05.6.18/ yuva.rāje vā krameṇa rājya.bhāram āropya rāja.vyasanaṃ khyāpayet //
KAZ05.6.19/ para.bhūmau rāja.vyasane mitreṇa^amitra.vyañjanena śatroḥ saṃdhim avasthāpya^apagacchet //
KAZ05.6.20/ sāmanta.ādīnām anyatamaṃ vā^asya durge sthāpayitvā^apagacchet //
KAZ05.6.21/ kumāram abhiṣicya vā prativyūheta //
KAZ05.6.22/ pareṇa^abhiyukto vā yathā.uktam āpat.pratīkāraṃ kuryāt //
KAZ05.6.23/ evam eka.aiśvaryam amātyaḥ kārayed iti kauṭilyaḥ //
KAZ05.6.24/ "na^evam" iti bhāradvājaḥ //
KAZ05.6.25/ "pramriyamāṇe vā rājany amātyaḥ kulya.kumāra.mukhyān parasparaṃ mukhyeṣu vā vikramayet //
KAZ05.6.26/ vikrāntaṃ prakṛti.kopena ghātayet //
KAZ05.6.27/ kulya.kumāra.mukhyān upāṃśu.daṇḍena vā sādhayitvā svayaṃ rājyaṃ gṛhṇīyāt //
KAZ05.6.28/ rājya.kāraṇādd hi pitā putrān putrāś ca pitaram abhidruhyanti, kim aṅga punar amātya.prakṛtir hy eka.pragraho rājyasya //
KAZ05.6.29/ tat svayam upasthitaṃ na^avamanyeta //
KAZ05.6.30/ "svayam ārūḍhā hi strī tyajyamānā^abhiśapati" iti loka.pravādaḥ //
KAZ05.6.31ab/ kālaś ca sakṛd abhyeti yaṃ naraṃ kāla.kāṅkṣiṇam /
KAZ05.6.31cd/ durlabhaḥ sa punas tasya kālaḥ karma cikīrṣataḥ //
KAZ05.6.32/ prakṛti.kopakam adharmiṣṭham anaikāntikaṃ ca^etad iti kauṭilyaḥ //
KAZ05.6.33/ rāja.putram ātma.saṃpannaṃ rājye sthāpayet //
KAZ05.6.34/ saṃpanna.abhāve^avyasaninaṃ kumāraṃ rāja.kanyāṃ garbhiṇīṃ devīṃ vā puras.kṛtya mahā.mātrān saṃnipātya brūyāt "ayaṃ vo nikṣepaḥ, pitaram asya^avekṣadhvaṃ sattva.abhijanam ātmanaś ca, dhvaja.mātro^ayaṃ bhavanta eva svāminaḥ, kathaṃ vā kriyatām" iti //
KAZ05.6.35/ tathā bruvāṇaṃ yoga.puruṣā brūyuḥ "ko^anyo bhavat.purogād asmād rājñaś cāturvarṇyam arhati pālayitum" iti //
KAZ05.6.36/ "tathā" ity amātyaḥ kumāraṃ rāja.kanyāṃ garbhiṇīṃ devīṃ vā^adhikurvīta, bandhu.saṃbandhināṃ mitra.amitra.dūtānāṃ ca darśayet //
KAZ05.6.37/ bhakta.vetana.viśeṣam amātyānām āyudhīyānāṃ ca kārayet, "bhūyaś ca^ayaṃ vṛddhaḥ kariṣyati" iti brūyāt //
KAZ05.6.38/ evaṃ durga.rāṣṭra.mukhyān ābhāṣeta, yathā.arhaṃ ca mitra.amitra.pakṣam //
KAZ05.6.39/ vinaya.karmaṇi ca kumārasya prayateta //
KAZ05.6.40/ kanyāyāṃ samāna.jātīyād apatyam utpādya vā^abhiṣiñcet //
KAZ05.6.41/ mātuś citta.kṣobha.bhayāt kulyam alpa.sattvaṃ chātraṃ ca lakṣaṇyam upanidadhyāt //
KAZ05.6.42/ ṛtau ca^enāṃ rakṣet //
KAZ05.6.43/ na ca^ātma.arthaṃ kaṃcid utkṛṣṭam upabhogaṃ kārayet //
KAZ05.6.44/ rāja.arthaṃ tu yāna.vāhana.ābharaṇa.vastra.strī.veśma.parivāpān kārayet //
KAZ05.6.45ab/ yauvanasthaṃ ca yāceta viśramaṃ citta.kāraṇāt /
KAZ05.6.45cd/ parityajed atuṣyantaṃ tuṣyantaṃ ca^anupālayet //
KAZ05.6.46ab/ nivedya putra.rakṣā.arthaṃ gūḍha.sāra.parigrahān /
KAZ05.6.46cd/ araṇyaṃ dīrgha.sattraṃ vā seveta^ārucyatāṃ gataḥ //
KAZ05.6.47ab/ mukhyair avagṛhītaṃ vā rājānaṃ tat.priya.āśritaḥ /
KAZ05.6.47cd/ itihāsa.purāṇābhyāṃ bodhayed artha.śāstravit //
KAZ05.6.48ab/ siddha.vyañjana.rūpo vā yogam āsthāya pārthivam /
KAZ05.6.48cd/ labheta labdhvā dūṣyeṣu dāṇḍakarmikam ācaret //E

((maṇḍala.yoniḥ ṣaṣṭham adhikaraṇam))
(ṣaṇ.ṇavatitamaṃ prakaraṇaṃ - prakṛti.sampadah)
KAZ06.1.01/ svāmy.amātya.jana.pada.durga.kośa.daṇḍa.mitrāṇi prakṛtayaḥ //
KAZ06.1.02/ tatra svāmi.sampat //
KAZ06.1.03/ mahā.kulīno daiva.buddhi.sattva.sampanno vṛddha.darśī dhārmikaḥ satya.vāg avisaṃvādakaḥ kṛtajñaḥ sthūla.lakṣo mahā.utsāho^adīrgha.sūtraḥ śakya.sāmanto dṛḍha.buddhir akṣudra.pariṣatko vinaya.kāma ity ābhigāmikā guṇāḥ //
KAZ06.1.04/ śuśrūṣā.śravaṇa.grahaṇa.dhāraṇa.vijñāna.ūha.apoha.tattva.abhiniveśāḥ prajñā.guṇāḥ //
KAZ06.1.05/ śauryam amarṣaḥ śīghratā dākṣyaṃ ca^utsāha.guṇāḥ //
KAZ06.1.06/ vāgmī pragalbhaḥ smṛti.mati.balavān udagraḥ sv.avagrahaḥ kṛta.śilpo^avyasano daṇḍa.nāyy upakāra.apakārayor dṛṣṭa.pratīkārī hrīmān āpat.prakṛtyor viniyoktā dīrgha.dūra.darśī deśa.kāla.puruṣa.kāra.kārya.pradhānaḥ saṃdhi.vikrama.tyāga.samyama.paṇa.parac.chidra.vibhāgī saṃvṛto^adīna.abhihāsya.jihma.bhrukuṭī.kṣaṇaḥ
kāma.krodha.lobha.stambha.cāpala.upatāpa.paiśunya.hīnaḥ śaklaḥ smita.udagra.abhibhāṣī vṛddha.upadeśa.ācāra ity ātma.sampat //
KAZ06.1.07/ amātya.sampad uktā purastāt //
KAZ06.1.08/ madhye ca^ante ca sthānavān ātma.dhāraṇaḥ para.dhāraṇaś ca^āpadi sva.ārakṣaḥ sva.ājīvaḥ śatru.dveṣī śakya.sāmantaḥ paṅka.pāṣāṇa.uṣara.viṣama.kaṇṭaka.śreṇī.vyāla.mṛga.aṭavī.hīnaḥ kāntaḥ sītā.khani.dravya.hasti.vanavān gavyaḥ pauruṣeyo gupta.gocaraḥ paśumān adeva.mātṛko vāri.sthala.pathābhyām upetaḥ sāra.citra.bahu.paṇyo daṇḍa.kara.sahaḥ
karma.śīla.karṣako^abāliśa.svāmy.avara.varṇa.prāyo bhakta.śuci.manuṣya iti jana.pada.sampat //
KAZ06.1.09/ durga.sampad uktā purastāt //
KAZ06.1.10/ dharma.adhigataḥ pūrvaiḥ svayaṃ vā hema.rūpya.prāyaś citra.sthūla.ratna.hiraṇyo dīrghām apy āpadam anāyatiṃ saheta^iti kośa.sampat //
KAZ06.1.11/ pitṛ.paitāmaho nityo vaśyas tuṣṭa.bhṛta.putra.dāraḥ pravāseṣv avisaṃvāditaḥ sarvatra^apratihato duḥkha.saho bahu.yuddhaḥ sarva.yuddha.praharaṇa.vidyā.viśāradaḥ saha.vṛddhi.kṣayikatvād advaidhyaḥ kṣatra.prāya iti daṇḍa.sampat //
KAZ06.1.12/ pitṛ.paitāmahaṃ nityaṃ vaśyam advaidhyaṃ mahal.laghu.samuttham iti mitra.sampat //
KAZ06.1.13/ arāja.bījī lubdhaḥ kṣudra.pariṣatko virakta.prakṛtir anyāya.vṛttir ayukto vyasanī nirutsāho daiva.pramāṇo yat.kiṃcana.kārya.gatir ananubandhaḥ klībo nitya.apakārī ca^ity amitra.sampat //
KAZ06.1.14/ evaṃ.bhūto hi śatruḥ sukhaḥ samucchettuṃ bhavati //
KAZ06.1.15ab/ ari.varjāḥ prakṛtayaḥ sapta^etāḥ sva.guṇa.udayāḥ /
KAZ06.1.15cd/ uktāḥ pratyaṅga.bhūtās tāḥ prakṛtā rāja.sampadaḥ //
KAZ06.1.16ab/ sampādayaty asampannāḥ prakṛtīr ātmavān nṛpaḥ /
KAZ06.1.16cd/ vivṛddhāś ca^anuraktāś ca prakṛtīr hanty anātmavān //
KAZ06.1.17ab/ tataḥ sa duṣṭa.prakṛtiś cāturanto^apy anātmavān /
KAZ06.1.17cd/ hanyate vā prakṛtibhir yāti vā dviṣatāṃ vaśam //
KAZ06.1.18ab/ ātmavāṃs tv alpa.deśo^api yuktaḥ prakṛti.sampadā /
KAZ06.1.18cd/nayajñaḥ pṛthivīṃ kṛtsnāṃ jayaty eva na hīyate //E

(śama.vyāyāmikam)
KAZ06.2.01/ śama.vyāyāmau yoga.kṣemayor yoniḥ //
KAZ06.2.02/ karma.ārambhāṇāṃ yoga.ārādhano vyāyāmaḥ //
KAZ06.2.03/ karma.phala.upabhogānāṃ kṣema.ārādhanaḥ śamaḥ //
KAZ06.2.04/ śama.vyāyāmayor yoniḥ ṣāḍguṇyam //
KAZ06.2.05/ kṣayaḥ sthānaṃ vṛddhir ity udayās tasya //
KAZ06.2.06/ mānuṣaṃ naya.apanayau, daivam aya.anayau //
KAZ06.2.07/ daiva.mānuṣaṃ hi karma lokaṃ yāpayati //
KAZ06.2.08/ adṛṣṭa.kāritaṃ daivam //
KAZ06.2.09/ tasminn iṣṭena phalena yogo^ayaḥ, aniṣṭena^anayaḥ //
KAZ06.2.10/ dṛṣṭa.kāritaṃ mānuṣam //
KAZ06.2.11/ tasmin yoga.kṣema.niṣpattir nayaḥ, vipattir apanayaḥ //
KAZ06.2.12/ tac cintyam, acintyaṃ daivam //
KAZ06.2.13/ rājā ātma.dravya.prakṛti.sampanno nayasya^adhiṣṭhānaṃ vijigīṣuḥ //
KAZ06.2.14/ tasya samantato maṇḍalī.bhūtā bhūmy.anantarā ari.prakṛtiḥ //
KAZ06.2.15/ tathā^eva bhūmy.eka.antarā mitra.prakṛtiḥ //
KAZ06.2.16/ ari.sampad.yuktaḥ sāmantaḥ śatruḥ, vyasanī yātavyaḥ, anapāśrayo durbala.āśrayo vā^ucchedanīyaḥ, viparyaye pīḍanīyaḥ karśanīyo vā //
KAZ06.2.17/ ity ari.viśeṣāḥ //
KAZ06.2.18/ tasmān mitram ari.mitraṃ mitra.mitram ari.mitra.mitraṃ ca^ānantaryeṇa bhūmīnāṃ prasajyante purastāt, paścāt pārṣṇi.grāha ākrandaḥ pārṣṇi.grāha.āsāra ākranda.āsāraḥ //
KAZ06.2.19/ bhūmy.anantaraḥ prakṛti.mitraḥ, tulya.abhijanaḥ sahajaḥ, viruddho virodhayitā vā kṛtrimaḥ //
KAZ06.2.20/ bhūmy.eka.antaraṃ prakṛti.mitram, mātā.pitṛ.sambaddhaṃ sahajam, dhana.jīvita.hetor āśritaṃ kṛtrimam //
KAZ06.2.21/ ari.vijigīṣvor bhūmy.anantaraḥ saṃhata.asaṃhatayor anugraha.samartho nigrahe ca^asaṃhatayor madhyamaḥ //
KAZ06.2.22/ ari.vijigīṣu.madhyānāṃ bahiḥ prakṛtibhyo balavattaraḥ saṃhata.asaṃhatānām ari.vijigīṣu.madhyamānām anugraha.samartho nigrahe ca^asaṃhatānām udāsīnaḥ //
KAZ06.2.23/ iti prakṛtayaḥ //
KAZ06.2.24/ vijigīṣur mitraṃ mitra.mitraṃ vā^asya prakṛtayas tisraḥ //
KAZ06.2.25/ tāḥ pañcabhir amātya.jana.pada.durga.kośa.daṇḍa.prakṛtibhir eka.ekaśaḥ samyuktā maṇḍalam aṣṭādaśakaṃ bhavati //
KAZ06.2.26/ anena maṇḍala.pṛthaktvaṃ vyākhyātam ari.madhyama.udāsīnānām //
KAZ06.2.27/ evaṃ catur.maṇḍala.saṃkṣepaḥ //
KAZ06.2.28/ dvādaśa rāja.prakṛtayaḥ ṣaṣṭir dravya.prakṛtayaḥ, saṃkṣepeṇa dvi.saptatiḥ //
KAZ06.2.29/ tāsāṃ yathā.svaṃ sampadaḥ //
KAZ06.2.30/ śaktiḥ siddhiś ca //
KAZ06.2.31/ balaṃ śaktiḥ //
KAZ06.2.32/ sukhaṃ siddhiḥ //
KAZ06.2.33/ śaktis trividhā - jñāna.balaṃ mantra.śaktiḥ, kośa.daṇḍa.balaṃ prabhu.śaktiḥ, vikrama.balam utsāha.śaktiḥ //
KAZ06.2.34/ evaṃ siddhis trividhā^eva - mantra.śakti.sādhyā mantra.siddhiḥ, prabhu.śakti.sādhyā prabhu.siddhiḥ, utsāha.śakti.sādhyā utsāha.siddhiḥ //
KAZ06.2.35/ tābhir abhyuccito jyāyān bhavati, apacito hīnaḥ, tulya.śaktiḥ samaḥ //
KAZ06.2.36/ tasmāt^śaktiṃ siddhiṃ ca ghaṭeta^ātmany āveśayitum, sādhāraṇo vā dravya.prakṛtiṣv ānantaryeṇa śauca.vaśena vā //
KAZ06.2.37/ dūṣya.amitrābhyāṃ vā^apakraṣṭuṃ yateta //
KAZ06.2.38/ yadi vā paśyet "amitro me śakti.yukto vāg.daṇḍa.pāruṣya.artha.dūṣaṇaiḥ prakṛtīr upahaniṣyati, siddhi.yukto vā mṛgayā.dyūta.madya.strībhiḥ pramādaṃ gamiṣyati, sa virakta.prakṛtir upakṣīṇaḥ pramatto vā sādhyo me bhaviṣyati, vigraha.abhiyukto vā sarva.saṃdohena^ekastho^adurgastho vā sthāsyati, sa saṃhata.sainyo mitra.durga.viyuktaḥ sādhyo me bhaviṣyati,
"balavān vā rājā parataḥ śatrum ucchettu.kāmaḥ tam ucchidya mām ucchindyād" iti balavatā prārthitasya me vipanna.karma.ārambhasya vā sāhāyyaṃ dāsyati", madhyama.lipsāyāṃ ca, ity evaṃ.ādiṣu kāraṇeṣv amitrasya^api śaktiṃ
siddhiṃ ca^icchet //
KAZ06.2.39ab/ nemim eka.antarān rājñaḥ kṛtvā ca^anantarān arān /
KAZ06.2.39cd/ nābhim ātmānam āyacchen netā prakṛti.maṇḍale //
KAZ06.2.40ab/ madhye hy upahitaḥ śatrur netur mitrasya ca^ubhayoḥ /
KAZ06.2.40cd/ ucchedyaḥ pīḍanīyo vā balavān api jāyate //E

(ṣāḍguṇya.samuddeśaḥ - kṣaya.sthāna.vṛddhi.niścayah)
KAZ07.1.01/ ṣāḍguṇyasya prakṛti.maṇḍalaṃ yoniḥ //
KAZ07.1.02/ "saṃdhi.vigraha.āsana.yāna.saṃśraya.dvaidhī.bhāvāḥ ṣāḍguṇyam" ity ācāryāḥ //
KAZ07.1.03/ "dvaiguṇyam" iti vāta.vyādhiḥ //
KAZ07.1.04/ "saṃdhi.vigrahābhyāṃ hi ṣāḍguṇyaṃ sampadyate" iti //
KAZ07.1.05/ ṣāḍguṇyam eva^etad avasthā.bhedād iti kauṭilyaḥ //
KAZ07.1.06/ tatra paṇa.bandhaḥ saṃdhiḥ //
KAZ07.1.07/ apakāro vigrahaḥ //
KAZ07.1.08/ upekṣaṇam āsanam //
KAZ07.1.09/ abhyuccayo yānam //
KAZ07.1.10/ para.arpaṇaṃ saṃśrayaḥ //
KAZ07.1.11/ saṃdhi.vigraha.upādānaṃ dvaidhī.bhāvaḥ //
KAZ07.1.12/ iti ṣaḍ.guṇāḥ //
KAZ07.1.13/ parasmādd hīyamānaḥ saṃdadhīta //
KAZ07.1.14/ abhyuccīyamāno vigṛhṇīyāt //
KAZ07.1.15/ "na māṃ paro na^ahaṃ param upahantuṃ śaktaḥ" ity āsīta //
KAZ07.1.16/ guṇa.atiśaya.yukto yāyāt //
KAZ07.1.17/ śakti.hīnaḥ saṃśrayeta //
KAZ07.1.18/ sahāya.sādhye kārye dvaidhībhāvaṃ gacchet //
KAZ07.1.19/ iti guṇa.avasthāpanam //
KAZ07.1.20/ teṣāṃ yasmin vā guṇe sthitaḥ paśyet "iha.sthaḥ śakṣyāmi durga.setu.karma.vaṇik.patha.śūnya.niveśa.khani.dravya.hasti.vana.karmāṇy ātmanaḥ pravartayitum, parasya ca^etāni karmāṇy upahantum" iti tam ātiṣṭhet //
KAZ07.1.21/ sā vṛddhiḥ //
KAZ07.1.22/ "āśutarā me vṛddhir bhūyastarā vṛddhy.udayatarā vā bhaviṣyati, viparītā parasya" iti jñātvā para.vṛddhim upekṣeta //
KAZ07.1.23/ tulya.kāla.phala.udayāyāṃ vā vṛddhau saṃdhim upeyāt //
KAZ07.1.24/ yasmin vā guṇe sthitaḥ sva.karmaṇām upaghātaṃ paśyen na^itarasya tasmin na tiṣṭhet //
KAZ07.1.25/ eṣa kṣayaḥ //
KAZ07.1.26/ "ciratareṇa^alpataraṃ vṛddhy.udayataraṃ vā kṣeṣye, viparītaṃ paraḥ" iti jñātvā kṣayam upekṣeta //
KAZ07.1.27/ tulya.kāla.phala.udaye vā kṣaye saṃdhim upeyāt //
KAZ07.1.28/ yasmin vā guṇe sthitaḥ sva.karma.vṛddhiṃ kṣayaṃ vā na^abhipaśyed etat.sthānam //
KAZ07.1.29/ "hrasvataraṃ vṛddhy.udayataraṃ vā sthāsyāmi, viparītaṃ paraḥ" iti jñātvā sthānam upekṣeta //
KAZ07.1.30/ "tulya.kāla.phala.udaye vā sthāne saṃdhim upeyād" ity ācāryāḥ //
KAZ07.1.31/ na^etad vibhāṣitam iti kauṭilyaḥ //
KAZ07.1.32a/ yadi vā paśyet "sandhau sthito mahā.phalaiḥ sva.karmabhiḥ para.karmāṇy upahaniṣyāmi, mahā.phalāni vā sva.karmāṇy upabhokṣye, para.karmāṇi vā, saṃdhi.viśvāsena vā yoga.upaniṣat.praṇidhibhiḥ para.karmāṇy upahaniṣyāmi, sukhaṃ vā sa.anugraha.parihāra.saukaryaṃ phala.lābha.bhūyastvena sva.karmaṇāṃ para.karma.yoga.āvahaṃ janam āsrāvayiṣyāmi - //
KAZ07.1.32b/ balinā^atimātreṇa vā saṃhitaḥ paraḥ sva.karma.upaghātaṃ prāpsyati, yena vā vigṛhīto mayā.saṃdhatte tena^asya vigrahaṃ dīrghaṃ kariṣyāmi, mayā vā saṃhitasya mad.dveṣiṇo jana.padaṃ pīḍayiṣyati - //
KAZ07.1.32c/ para.upahato vā^asya jana.pado mām āgamiṣyati, tataḥ karmasu vṛddhiṃ prāpsyāmi, vipanna.karma.ārambho vā viṣamasthaḥ paraḥ karmasu na me vikrameta - //
KAZ07.1.32d/ parataḥ pravṛtta.karma.ārambho vā tābhyāṃ saṃhitaḥ karmasu vṛddhiṃ prāpsyāmi, śatru.pratibaddhaṃ vā śatruṇā saṃdhiṃ kṛtvā maṇḍalaṃ bhetsyāmi - //
KAZ07.1.32e/ bhinnam avāpsyāmi, daṇḍa.anugraheṇa vā śatrum upagṛhya maṇḍala.lipsāyāṃ vidveṣaṃ grāhayiṣyāmi, vidviṣṭaṃ tena^eva ghātayiṣyāmi" iti saṃdhinā vṛddhim ātiṣṭhet //
KAZ07.1.33a/ yadi vā paśyet "āyudhīya.prāyaḥ śreṇī.prāyo vā me jana.padaḥ śaila.vana.nadī.durga.eka.dvāra.ārakṣo vā śakṣyati para.abhiyogaṃ pratihantum, viṣaya.ante durgam aviṣahyam apāśrito vā śakṣyāmi para.karmāṇy upahantuṃ - //
KAZ07.1.33b/ vyasana.pīḍa.upahata.utsāho vā paraḥ samprāpta.karma.upaghāta.kālaḥ, vigṛhītasya^anyato vā śakṣyāmi jana.padam apavāhayitum" iti vigrahe sthito vṛddhim ātiṣṭhet //
KAZ07.1.34/ yadi vā manyeta "na me śaktaḥ paraḥ karmāṇy upahantuṃ na^ahaṃ tasya karma.upaghātī vā, vyasanam asya, śva.varāhayor iva kalahe vā, sva.karma.anuṣṭhāna.paro vā vardhiṣye" ity āsanena vṛddhim ātiṣṭhet //
KAZ07.1.35/ yadi vā manyeta "yāna.sādhyaḥ karma.upaghātaḥ śatroḥ, prativihita.sva.karma.ārakṣaś ca^asmi" iti yānena vṛddhim ātiṣṭhet //
KAZ07.1.36/ yadi vā manyeta "na^asmi śaktaḥ para.karmāṇy upahantum, sva.karma.upaghātaṃ vā trātum" iti, balavantam āśritaḥ sva.karma.anuṣṭhānena kṣayāt sthānaṃ sthānād vṛddhiṃ ca^ākāṅkṣeta //
KAZ07.1.37/ yadi vā manyeta "saṃdhinā^ekataḥ sva.karmāṇi pravartayiṣyāmi, vigraheṇa^ekataḥ para.karmāṇy upahaniṣyāmi" iti dvaidhī.bhāvena vṛddhim ātiṣṭhet //
KAZ07.1.38ab/ evaṃ ṣaḍbhir guṇair etaiḥ sthitaḥ prakṛti.maṇḍale /
KAZ07.1.38cd/ paryeṣeta kṣayāt sthānaṃ sthānād vṛddhiṃ ca karmasu //E

(saṃśraya.vṛtti)
KAZ07.2.01/ saṃdhi.vigrahayos tulyāyāṃ vṛddhau saṃdhim upeyāt //
KAZ07.2.02/ vigrahe hi kṣaya.vyaya.pravāsa.pratyavāyā bhavanti //
KAZ07.2.03/ tena^āsana.yānayor āsanaṃ vyākhyātam //
KAZ07.2.04/ dvaidhī.bhāva.saṃśrayayor dvaidhī.bhāvaṃ gacchet //
KAZ07.2.05/ dvaidhī.bhūto hi sva.karma.pradhāna ātmana eva^upakaroti, saṃśritas tu parasya^upakaroti, na^ātmanaḥ //
KAZ07.2.06/ yad.balaḥ sāmantas tad.viśiṣṭa.balam āśrayet //
KAZ07.2.07/ tad.viśiṣṭa.bala.abhāve tam eva^āśritaḥ kośa.daṇḍa.bhūmīnām anyatamena^asya^upakartum adṛṣṭaḥ prayateta //
KAZ07.2.08/ mahā.doṣo hi viśiṣṭa.bala.samāgamo rājñām, anyatra^ari.vigṛhītāt //
KAZ07.2.09/ aśakye daṇḍa.upanatavad varteta //
KAZ07.2.10/ yadā ca^asya prāṇa.haraṃ vyādhim antaḥ.kopaṃ śatru.vṛddhiṃ mitra.vyasanam upasthitaṃ vā tan.nimittām ātmanaś ca vṛddhiṃ paśyet tadā sambhāvya.vyādhi.dharma.kārya.apadeśena^apayāyāt //
KAZ07.2.11/ sva.viṣayastho vā na^upagacchet //
KAZ07.2.12/ āsanno vā^asya cchidreṣu praharet //
KAZ07.2.13/ balīyasor vā madhya.gatas trāṇa.samartham āśrayeta, yasya vā^antardhiḥ syāt, ubhau vā //
KAZ07.2.14/ kapāla.saṃśrayas tiṣṭhet, mūla.haram itarasya^itaram apadiśan //
KAZ07.2.15/ bhedam ubhayor vā paraspara.apadeśaṃ prayuñjīta, bhinnayor upāṃśu.daṇḍam //
KAZ07.2.16/ pārśvastho vā balasthayor āsanna.bhayāt pratikurvīta //
KAZ07.2.17/ durga.apāśrayo vā dvaidhī.bhūtas tiṣṭhet //
KAZ07.2.18/ saṃdhi.vigraha.krama.hetubhir vā ceṣṭeta //
KAZ07.2.19/ dūṣya.amitra.āṭavikān ubhayor upagṛhṇīyāt //
KAZ07.2.20/ etayor anyataraṃ gacchaṃs tair eva^anyatarasya vyasane praharet //
KAZ07.2.21/ dvābhyām upahato vā maṇḍala.apāśrayas tiṣṭhet, madhyamam udāsīnaṃ vā saṃśrayeta //
KAZ07.2.22/ tena saha^ekam upagṛhya^itaram ucchindyād, ubhau vā //
KAZ07.2.23/ dvābhyām ucchinno vā madhyama.udāsīnayos tat.pakṣīyāṇāṃ vā rājñāṃ nyāya.vṛttim āśrayeta //
KAZ07.2.24/ tulyānāṃ vā yasya prakṛtayaḥ sukhyeyur enam, yatrastho vā śaknuyād ātmānam uddhartum, yatra vā pūrva.puruṣa.ucitā gatir āsannaḥ sambandho vā, mitrāṇi bhūyāṃsy atiśaktimanti vā bhaveyuḥ //
KAZ07.2.25ab/ priyo yasya bhaved yo vā priyo^asya kataras tayoḥ /
KAZ07.2.25cd/ priyo yasya sa taṃ gacched ity āśraya.gatiḥ parā //E

(sama.hīna.jyāyasāṃ guṇa.abhiniveśaḥ - hīna.saṃdhayah)
KAZ07.3.01/ vijigīṣuḥ śakty.apekṣaḥ ṣāḍguṇyam upayuñjīta //
KAZ07.3.02/ sama.jyāyobhyāṃ saṃdhīyeta, hīnena vigṛhṇīyāt //
KAZ07.3.03/ vigṛhīto hi jyāyasā hastinā pāda.yuddham iva^abhyupaiti //
KAZ07.3.04/ samena ca^āmaṃ pātram āmena^ahatam iva^ubhayataḥ kṣayaṃ karoti //
KAZ07.3.05/ kumbhena^iva^aśmā hīnena^eka.anta.siddhim avāpnoti //
KAZ07.3.06/ jyāyāṃś cen na saṃdhim icched daṇḍa.upanata.vṛttam ābalīyasaṃ vā yogam ātiṣṭhet //
KAZ07.3.07/ samaś cen na saṃdhim icched yāvan.mātram apakuryāt tāvan.mātram asya pratyapakuryāt //
KAZ07.3.08/ tejo hi saṃdhāna.kāraṇam //
KAZ07.3.09/ na^ataptaṃ lohaṃ lohena saṃdhatta iti //
KAZ07.3.10/ hīnaś cet sarvatra^anupraṇatas tiṣṭhet saṃdhim upeyāt //
KAZ07.3.11/ āraṇyo^agnir iva hi duḥkha.amarṣajaṃ tejo vikramayati //
KAZ07.3.12/ maṇḍalasya ca^anugrāhyo bhavati //
KAZ07.3.13/ saṃhitaś cet "para.prakṛtayo lubdha.kṣīṇa.apacaritāḥ pratyādāna.bhayād vā na^upagacchanti" iti paśyedd hīno^api vigṛhṇīyāt //
KAZ07.3.14/ vigṛhītaś cet "para.prakṛtayo lubdha.kṣīṇa.apacaritā vigraha.udvignā vā māṃ na^upagacchanti" iti paśyej jyāyān api saṃdhīyeta, vigraha.udvegaṃ vā śamayet //
KAZ07.3.15/ vyasana.yaugapadye^api "guru.vyasano^asmi, laghu.vyasanaḥ paraḥ sukhena pratikṛtya vyasanam ātmano^abhiyuñjyād" iti paśyej jyāyān api saṃdhīyeta //
KAZ07.3.16/ saṃdhi.vigrahayoś cet para.karśanam ātma.upacayaṃ vā na^abhipaśyej jyāyān apy āsīta //
KAZ07.3.17/ para.vyasanam apratikāryaṃ cet paśyedd hīno^apy abhiyāyāt //
KAZ07.3.18/ apratikārya.āsanna.vyasano vā jyāyān api saṃśrayeta //
KAZ07.3.19/ saṃdhinā^ekato vigraheṇa^ekataś cet kārya.siddhiṃ paśyej jyāyān api dvaidhī.bhūtas tiṣṭhet //
KAZ07.3.20/ evaṃ samasya ṣāḍguṇya.upayogaḥ //
KAZ07.3.21/ tatra tu prativiśeṣaḥ //
KAZ07.3.22ab/ pravṛtta.cakreṇa^ākrānto rājñā balavatā^abalaḥ /
KAZ07.3.22cd/ saṃdhinā^upanamet tūrṇaṃ kośa.daṇḍa.ātma.bhūmibhiḥ //
KAZ07.3.23ab/ svayaṃ saṃkhyāta.daṇḍena daṇḍasya vibhavena vā /
KAZ07.3.23cd/ upasthātavyam ity eṣa saṃdhir ātma.āmiṣo mataḥ //
KAZ07.3.24ab/ senā.pati.kumārābhyām upasthātavyam ity ayam /
KAZ07.3.24cd/ puruṣa.antara.saṃdhiḥ syān na^ātmanā^ity ātma.rakṣaṇaḥ //
KAZ07.3.25ab/ ekena^anyatra yātavyaṃ svayaṃ daṇḍena vā^ity ayam /
KAZ07.3.25cd/ adṛṣṭa.puruṣaḥ saṃdhir daṇḍa.mukhya.ātma.rakṣaṇaḥ //
KAZ07.3.26ab/ mukhya.strī.bandhanaṃ kuryāt pūrvayoḥ paścime tv arim /
KAZ07.3.26cd/ sādhayed gūḍham ity ete daṇḍa.upanata.saṃdhayaḥ //
KAZ07.3.27ab/ kośa.dānena śeṣāṇāṃ prakṛtīnāṃ vimokṣaṇam /
KAZ07.3.27cd/ parikrayo bhavet saṃdhiḥ sa eva ca yathā.sukham //
KAZ07.3.28ab/ skandha.upaneyo bahudhā jñeyaḥ saṃdhir upagrahaḥ /
KAZ07.3.28cd/ niruddho deśa.kālābhyām atyayaḥ syād upagrahaḥ //
KAZ07.3.29ab/ viṣahya.dānād āyatyāṃ kṣamaḥ strī.bandhanād api /
KAZ07.3.29cd/ suvarṇa.saṃdhir viśvāsād ekī.bhāva.gato bhavet //
KAZ07.3.30ab/ viparītaḥ kapālaḥ syād atyādāna.abhibhāṣitaḥ /
KAZ07.3.30cd/ pūrvayoḥ praṇayet kupyaṃ hasty.aśvaṃ vā gara.anvitam //
KAZ07.3.31ab/ tṛtīye praṇayed arthaṃ kathayan karmaṇāṃ kṣayam /
KAZ07.3.31cd/ tiṣṭhec caturtha ity ete kośa.upanata.saṃdhayaḥ //
KAZ07.3.32ab/ bhūmy.eka.deśa.tyāgena śeṣa.prakṛti.rakṣaṇam /
KAZ07.3.32cd/ ādiṣṭa.saṃdhis tatra^iṣṭo gūḍha.stena.upaghātinaḥ //
KAZ07.3.33ab/ bhūmīnām ātta.sārāṇāṃ mūla.varjaṃ praṇāmanam /
KAZ07.3.33cd/ ucchinna.saṃdhis tatra^iṣṭaḥ para.vyasana.kāṅkṣiṇaḥ //
KAZ07.3.34ab/ phala.dānena bhūmīnāṃ mokṣaṇaṃ syād avakrayaḥ /
KAZ07.3.34cd/ phala.atimukto bhūmibhyaḥ saṃdhiḥ sa paridūṣaṇaḥ //
KAZ07.3.35ab/ kuryād avekṣaṇaṃ pūrvau paścimau tv ābalīyasam /
KAZ07.3.35cd/ ādāya phalam ity ete deśa.upanata.saṃdhayaḥ //
KAZ07.3.36ab/ sva.kāryāṇāṃ vaśena^ete deśe kāle ca bhāṣitāḥ /
KAZ07.3.36cd/ ābalīyasikāḥ kāryās trividhā hīna.saṃdhayaḥ //E

(vigṛhya.āsanaṃ - saṃdhāya.āsanaṃ - vigṛhya.yānaṃ - saṃdhāya.yānaṃ - sambhūya.prayāṇam)
KAZ07.4.01/ saṃdhi.vigrahayor āsanaṃ yānaṃ ca vyākhyātam //
KAZ07.4.02/ sthānam āsanam upekṣaṇaṃ ca^ity āsana.paryāyāḥ //
KAZ07.4.03/ viśeṣas tu - guṇa.ekadeśe sthānam, sva.vṛddhi.prāpty.artham āsanam, upāyānām aprayoga upekṣaṇam //
KAZ07.4.04/ atisaṃdhāna.kāmayor ari.vijigīṣvor upahantum aśaktayor vigṛhya^āsanaṃ saṃdhāya vā //
KAZ07.4.05/ yadā vā paśyet "sva.daṇḍair mitra.aṭavī.daṇḍair vā samaṃ jyāyāṃsaṃ vā karśayitum utsahe" iti tadā kṛta.bāhya.abhyantara.kṛtyo vigṛhya^āsīta //
KAZ07.4.06/ yadā vā paśyet "utsāha.yuktā me prakṛtayaḥ saṃhatā vivṛddhāḥ sva.karmāṇy avyāhatāś cariṣyanti parasya vā karmāṇy upahaniṣyanti" iti tadā vigṛhya^āsīta //
KAZ07.4.07a/ yadā vā paśyet "parasya^apacaritāḥ kṣīṇā lubdhāḥ sva.cakra.stena.aṭavī.vyathitā vā prakṛtayaḥ svayam upajāpena vā mām eṣyanti, sampannā me vārttā, vipannā parasya, tasya prakṛtayo durbhikṣa.upahatā mām eṣyanti; vipannā me vārttā, sampannā parasya, - //
KAZ07.4.07b/ taṃ me prakṛtayo na gamiṣyanti, vigṛhya ca^asya dhānya.paśu.hiraṇyāny āhariṣyāmi, sva.paṇya.upaghātīni vā para.paṇyāni nivartayiṣyāmi, - //
KAZ07.4.07c/ para.vaṇik.pathād vā saravanti mām eṣyanti vigṛhīte, na^itaram, dūṣya.amitra.aṭavī.nigrahaṃ vā vigṛhīto na kariṣyati, tair eva vā vigrahaṃ prāpsyati, - //
KAZ07.4.07d/ mitraṃ me mitra.bhāvy abhiprayāto bahv.alpa.kālaṃ tanu.kṣaya.vyayam arthaṃ prāpsyati, guṇavatīm ādeyāṃ vā bhūmim, - //
KAZ07.4.07e/ sarva.saṃdohena vā mām anādṛtya prayātu.kāmaḥ kathaṃ na yāyād" iti para.vṛddhi.pratighāta.arthaṃ pratāpa.arthaṃ ca vigṛhya^āsīta //
KAZ07.4.08/ "tam eva hi pratyāvṛtto grasate" ity ācāryāḥ //
KAZ07.4.09/ na^iti kauṭilyaḥ //
KAZ07.4.10/ karśana.mātram asya kuryād avyasaninaḥ, para.vṛddhyā tu vṛddhaḥ samucchedanam //
KAZ07.4.11/ evaṃ parasya yātavyo^asmai sāhāyyam avinaṣṭaḥ prayacchet //
KAZ07.4.12/ tasmāt sarva.saṃdoha.prakṛtaṃ vigṛhya^āsīta //
KAZ07.4.13/ vigṛhya.āsana.hetu.prātilomye saṃdhāya^āsīta //
KAZ07.4.14/ vigṛhya.āsana.hetubhir abhyuccitaḥ sarva.saṃdoha.varjaṃ vigṛhya yāyāt //
KAZ07.4.15/ yadā vā paśyet "vyasanī paraḥ, prakṛti.vyasanaṃ vā^asya śeeṣa.prakṛtibhir apratikāryam, sva.cakra.pīḍitā viraktā vā^asya prakṛtayaḥ karśitā nirutsāhāḥ parasparād vā bhinnāḥ śakyā lobhayitum, agny.udaka.vyādhi.maraka.durbhikṣa.nimittaṃ kṣīṇa.yugya.puruṣa.nicaya.rakṣā.vidhānaḥ paraḥ" iti tadā vigṛhya yāyāt //
KAZ07.4.16/ yadā vā paśyet "mitram ākrandaś ca me śūra.vṛddha.anurakta.prakṛtiḥ, viparīta.prakṛtiḥ paraḥ pārṣṇi.grāhaś ca^āsāraś ca, śakṣyāmi mitreṇa^āsāram ākrandena pārṣṇi.grāhaṃ vā vigṛhya yātum" iti tadā vigṛhya yāyāt //
KAZ07.4.17/ yadā vā phalam eka.hāryam alpa.kālaṃ paśyet tadā pārṣṇi.grāha.āsārābhyāṃ vigṛhya yāyāt //
KAZ07.4.18/ viparyaye saṃdhāya yāyāt //
KAZ07.4.19/ yadā vā paśyet "na śakyam ekena yātum avaśyaṃ ca yātavyam" iti tadā sama.hīna.jyāyobhiḥ sāmavāyikaiḥ sambhūya yāyād, ekatra nirdiṣṭena^aṃśena, anekatra^anirdiṣṭena^aṃśena //
KAZ07.4.20/ teṣām asamavāye daṇḍam anyatamasmān niviṣṭa.aṃśena yāceta //
KAZ07.4.21/ sambhūya.abhigamanena vā nirviśyeta, dhruve lābhe nirdiṣṭena^aṃśena, adhruve lābha.aṃśena //
KAZ07.4.22ab/ aṃśo daṇḍa.samaḥ pūrvaḥ prayāsa.sama uttamaḥ /
KAZ07.4.22cd/ vilopo vā yathā.lābhaṃ prakṣepa.sama eva vā //E

(yātavya.amitrayor abhigraha.cintāḥ - kṣaya.lobha.virāga.hetavaḥ prakṛtīnāṃ - sāmavāyika.viparimarśah)
KAZ07.5.01/ tulya.sāmanta.vyasane yātavyam amitraṃ vā^ity amitram abhiyāyāt, tat.siddhau yātavyam //
KAZ07.5.02/ amitra.siddhau hi yātavyaḥ sāhāyyaṃ dadyān na^amitro yātavya.siddhau //
KAZ07.5.03/ guru.vyasanaṃ yātavyaṃ laghu.vyasanam amitraṃ vā^iti "guru.vyasanaṃ saukaryato yāyād" ity ācāryāḥ //
KAZ07.5.04/ na^iti kauṭilyaḥ //
KAZ07.5.05/ laghu.vyasanam amitraṃ yāyāt //
KAZ07.5.06/ laghv api hi vyasanam abhiyuktasya kṛcchraṃ bhavati //
KAZ07.5.07/ satyaṃ gurv api gurutaraṃ bhavati //
KAZ07.5.08/ anabhiyuktas tu laghu.vyasanaḥ sukhena vyasanaṃ pratikṛtya^amitro yātavyam abhisaret, pārṣṇiṃ vā gṛhṇīyāt //
KAZ07.5.09/ yātavya.yaugapadye guru.vyasanaṃ nyāya.vṛttiṃ laghu.vyasanam anyāya.vṛttiṃ virakta.prakṛtiṃ vā^iti virakta.prakṛtiṃ yāyāt //
KAZ07.5.10/ guru.vyasanaṃ nyāya.vṛttim abhiyuktaṃ prakṛtayo^anugṛhṇanti, laghu.vyasanam anyāya.vṛttim upekṣante, viraktā balavantam apy ucchindanti //
KAZ07.5.11/ tasmād virakta.prakṛtim eva yāyāt //
KAZ07.5.12/ kṣīṇa.lubdha.prakṛtim apacarita.prakṛtiṃ vā^iti kṣīṇa.lubdha.prakṛtiṃ yāyāt, kṣīṇa.lubdhā hi prakṛtayaḥ sukhena^upajāpaṃ pīḍāṃ vā^upagacchanti, na^apacaritāḥ pradhāna.avagraha.sādhyāḥ" ity ācāryāḥ //
KAZ07.5.13/ na^iti kauṭilyaḥ //
KAZ07.5.14/ kṣīṇa.lubdhā hi prakṛtayo bhartari snigdhā bhartṛ.hite tiṣṭhanti, upajāpaṃ vā visaṃvādayanti, anurāge sārvaguṇyam iti //
KAZ07.5.15/ tasmād apacarita.prakṛtim eva yāyāt //
KAZ07.5.16/ balavantam anyāya.vṛttiṃ durbalaṃ vā nyāya.vṛttim iti balavantam anyāya.vṛttiṃ yāyāt //
KAZ07.5.17/ balavantam anyāya.vṛttim abhiyuktaṃ prakṛtayo na^anugṛhṇanti, niṣpātayanti, amitraṃ vā^asya bhajante //
KAZ07.5.18/ durbalaṃ tu nyāya.vṛttim abhiyuktaṃ prakṛtayaḥ parigṛhṇanti, anuniṣpatanti vā //
KAZ07.5.19ab/ avakṣepeṇa hi satām asatāṃ pragraheṇa ca /
KAZ07.5.19cd/ abhūtānāṃ ca hiṃsānām adharmyāṇāṃ pravartanaiḥ //
KAZ07.5.20ab/ ucitānāṃ caritrāṇāṃ dharmiṣṭhānāṃ nivartanaiḥ /
KAZ07.5.20cd/ adharmasya prasaṅgena dharmasya^avagraheṇa ca //
KAZ07.5.21ab/ akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ /
KAZ07.5.21cd/ apradānaiś ca deyānām adeyānāṃ ca sādhanaiḥ //
KAZ07.5.22ab/ adaṇḍanaiś ca daṇḍyānām adaṇḍyānāṃ ca daṇḍanaiḥ /
KAZ07.5.22cd/ agrāhyāṇām upagrāhair grāhyāṇāṃ ca^anabhigrahaiḥ //
KAZ07.5.23ab/ anarthyānāṃ ca karaṇair arthyānāṃ ca vighātanaiḥ /
KAZ07.5.23cd/ arakṣaṇaiś ca corebhyaḥ svayaṃ ca parimoṣaṇaiḥ //
KAZ07.5.24ab/ pātaiḥ puruṣa.kārāṇāṃ karmaṇāṃ guṇa.dūṣaṇaiḥ /
KAZ07.5.24cd/ upaghātaiḥ pradhānānāṃ mānyānāṃ ca^avamānanaiḥ //
KAZ07.5.25ab/ virodhanaiś ca vṛddhānāṃ vaiṣamyeṇa^anṛtena ca /
KAZ07.5.25cd/ kṛtasya^apratikāreṇa sthitasya^akaraṇena ca //
KAZ07.5.26ab/ rājñaḥ pramāda.ālasyābhyāṃ yoga.kṣema.vadhena vā /
KAZ07.5.26cd/ prakṛtīnāṃ kṣayo lobho vairāgyaṃ ca^upajāyate //
KAZ07.5.27ab/ kṣīṇāḥ prakṛtayo lobhaṃ lubdhā yānti virāgatām /
KAZ07.5.27cd/ viraktā yānty amitraṃ vā bhartāraṃ ghnanti vā svayam //
KAZ07.5.28/ tasmāt prakṛtīnāṃ kṣaya.lobha.virāga.kāraṇāni na^utpādayet, utpannāni vā sadyaḥ pratikurvīta //
KAZ07.5.29/ kṣīṇā lubdhā viraktā vā prakṛtaya iti //
KAZ07.5.30/ kṣīṇāḥ pīḍana.ucchedana.bhayāt sadyaḥ saṃdhiṃ yuddhaṃ niṣpatanaṃ vā rocayante //
KAZ07.5.31/ lubdhā lobhena^asaṃtuṣṭāḥ para.upajāpaṃ lipsante //
KAZ07.5.32/ viraktāḥ para.abhiyogam abhyuttiṣṭhante //
KAZ07.5.33/ tāsāṃ hiraṇya.dhānya.kṣayaḥ sarva.upaghātī kṛcchra.pratīkāraś ca, yugya.puruṣa.kṣayo hiraṇya.dhānya.sādhyaḥ //
KAZ07.5.34/ lobha aikadeśiko mukhya.āyattaḥ para.artheṣu śakyaḥ pratihantum ādātuṃ vā //
KAZ07.5.35/ virāgaḥ pradhāna.avagraha.sādhyaḥ //
KAZ07.5.36/ niṣpradhānā hi prakṛtayo bhogyā bhavanty anupajāpyāś ca^anyeṣām, anāpat.sahās tu //
KAZ07.5.37/ prakṛti.mukhya.pragrahais tu bahudhā bhinnā guptā bhavanty āpat.sahāś ca //
KAZ07.5.38/ sāmavāyikānām api saṃdhi.vigraha.kāraṇāny avekṣya śakti.śauca.yuktaiḥ sambhūya yāyāt //
KAZ07.5.39/ śaktimān hi pārṣṇi.grahaṇe yātrā.sāhāyya.dāne vā śaktaḥ, śuciḥ siddhau ca^asiddhau ca yathā.sthita.kārī^iti //
KAZ07.5.40/ teṣāṃ jyāyasā^ekena dvābhyāṃ samābhyāṃ vā sambhūya yātavyam iti dvābhyāṃ samābhyāṃ śreyaḥ //
KAZ07.5.41/ jyāyasā hy avagṛhītaś carati, samābhyām atisaṃdhāna.ādhikye vā //
KAZ07.5.42/ tau hi sukhau bhedayitum, duṣṭaś ca^eko dvābhyāṃ niyantuṃ bheda.upagrahaṃ ca^upagantum iti //
KAZ07.5.43/ samena^ekena dvābhyāṃ hīnābhyāṃ vā^iti dvābhyāṃ hīnābhyāṃ śreyaḥ //
KAZ07.5.44/ tau hi dvi.kārya.sādhakau vaśyau ca bhavataḥ //
KAZ07.5.45ab/ kārya.siddhau tu - kṛta.arthāj jyāyaso gūḍhaḥ sa.apadeśam apasravet /
KAZ07.5.45cd/ aśuceḥ śuci.vṛttāt tu pratīkṣeta^ā visarjanāt //
KAZ07.5.46ab/ sattrād apasared yattaḥ kalatram apanīya vā /
KAZ07.5.46cd/ samād api hi labdha.arthād viśvas tasya bhayaṃ bhavet //
KAZ07.5.47ab/ jyāyastve ca^api labdha.arthaḥ samo^api parikalpate /
KAZ07.5.47cd/ abhyuccitaś ca^aviśvāsyo vṛddhiś citta.vikāriṇī //
KAZ07.5.48ab/ viśiṣṭād alpam apy aṃśaṃ labdhvā tuṣṭa.mukho vrajet /
KAZ07.5.48cd/ anaṃśo vā tato^asya^aṅke prahṛtya dvi.guṇaṃ haret //
KAZ07.5.49ab/ kṛta.arthas tu svayaṃ netā visṛjet sāmavāyikān /
KAZ07.5.49cd/ api jīyeta na jayen maṇḍala.iṣṭas tathā bhavet //E

(saṃhita.prayāṇikaṃ - paripaṇita.aparipaṇita.apasṛtāḥ saṃdhayah)
KAZ07.6.01/ vijigīṣur dvitīyāṃ prakṛtim evam atisaṃdadhyāt //
KAZ07.6.02/ sāmantaṃ saṃhita.prayāṇe yojayet "tvam ito yāhi, aham ito yāsyāmi, samāno lābhaḥ" iti //
KAZ07.6.03/ lābha.sāmye saṃdhiḥ, vaiṣamye vikramaḥ //
KAZ07.6.04/ saṃdhiḥ paripaṇitaś ca^aparipaṇitaś ca //
KAZ07.6.05/ "tvam etaṃ deśaṃ yāhi, aham imaṃ deśaṃ yāsyāmi" iti paripaṇita.deśaḥ //
KAZ07.6.06/ "tvam etāvantaṃ kālaṃ ceṣṭasva, aham etāvantaṃ kālaṃ ceṣṭiṣye" iti paripaṇita.kālaḥ //
KAZ07.6.07/ "tvam etāvat.kāryaṃ sādhaya, aham idaṃ kāryaṃ sādhayiṣyāmi" iti paripaṇita.arthaḥ //
KAZ07.6.08/ yadi vā manyeta "śaila.vana.nadī.durgam aṭavī.vyavahitaṃ chinna.dhānya.puruṣa.vīvadha.āsāram ayavasa.indhana.udakam avijñātaṃ prakṛṣṭam anya.bhāva.deśīyaṃ vā sainya.vyāyāmānām alabdha.bhaumaṃ vā deśaṃ paro yāsyati, viparītam aham" ity etasmin viśeṣe paripaṇita.deśaṃ saṃdhim upeyāt //
KAZ07.6.09/ yadi vā manyeta "pravarṣa.uṣṇa.śītam ativyādhi.prāyam upakṣīṇa.āhāra.upabhogaṃ sainya.vyāyāmānāṃ ca^auparodhikaṃ kārya.sādhanānām ūnam atiriktaṃ vā kālaṃ paraś ceṣṭiṣyate, viparītam aham" ity etasmin viśeṣe paripaṇita.kālaṃ saṃdhim upeyāt //
KAZ07.6.10/ yadi vā manyeta "pratyādeyaṃ prakṛti.kopakaṃ dīrgha.kālaṃ mahā.kṣaya.vyayam alpam anartha.anubandham akalyam adharmyaṃ madhyama.udāsīna.viruddhaṃ mitra.upaghātakaṃ vā kāryaṃ paraḥ sādhayiṣyati, viparītam aham" ity etasmin viśeṣe paripaṇita.arthaṃ saṃdhim upeyāt //
KAZ07.6.11/ evaṃ deśa.kālayoḥ kāla.kāryayor deśa.kāryayor deśa.kāla.kāryāṇāṃ ca^avasthāpanāt sapta.vidhaḥ paripaṇitaḥ //
KAZ07.6.12/ tasmin prāg eva^ārabhya pratiṣṭhāpya ca sva.karmāṇi para.karmasu vikrameta //
KAZ07.6.13/ vyasana.tvara.avamāna.ālasya.yuktam ajñaṃ vā śatrum atisaṃdhātu.kāmo deśa.kāla.kāryāṇām anavasthāpanāt "saṃhitau svaḥ" iti saṃdhi.viśvāsena parac.chidram āsādya prahared ity aparipaṇitaḥ //
KAZ07.6.14/ tatra^etad bhavati //
KAZ07.6.15ab/ sāmantena^eva sāmantaṃ vidvān āyojya vigrahe /
KAZ07.6.15cd/ tato^anyasya hared bhūmiṃ chittvā pakṣaṃ samantataḥ //
KAZ07.6.16/ saṃdher akṛta.cikīrṣā kṛta.śleṣaṇaṃ kṛta.vidūṣaṇam avaśīrṇa.kriyā ca //
KAZ07.6.17/ vikramasya prakāśa.yuddhaṃ kūṭa.yuddhaṃ tūṣṇīṃ.yuddham //
KAZ07.6.18/ iti saṃdhi.vikramau //
KAZ07.6.19/ apūrvasya saṃdheḥ sa.anubandhaiḥ sāma.ādibhiḥ paryeṣaṇaṃ sama.hīna.jyāyasāṃ ca yathā.balam avasthāpanam akṛta.cikīrṣā //
KAZ07.6.20/ kṛtasya priya.hitābhyām ubhayataḥ paripālanaṃ yathā.sambhāṣitasya ca nibandhanasya^anuvartanaṃ rakṣaṇaṃ ca "kathaṃ parasmān na bhidyeta" iti kṛta.śleṣaṇam //
KAZ07.6.21/ parasya^apasaṃdheyatāṃ dūṣya.atisaṃdhānena sthāpayitvā vyatikramaḥ kṛta.vidūṣaṇam //
KAZ07.6.22/ bhṛtyena mitreṇa vā doṣa.apasṛtena pratisaṃdhānam avaśīrṇa.kriyā //
KAZ07.6.23/ tasyāṃ gata.āgataś catur.vidhaḥ - kāraṇād gata.āgato, viparītaḥ, kāraṇād gato^akāraṇād āgato, viparītaś ca^iti //
KAZ07.6.24/ svāmino doṣeṇa gato guṇena^āgataḥ parasya guṇena gato doṣeṇa^āgata iti kāraṇād gata.āgataḥ saṃdheyaḥ //
KAZ07.6.25/ sva.doṣeṇa gata.āgato guṇam ubhayoḥ parityajya akāraṇād gata.āgataḥ cala.buddhir asaṃdheyaḥ //
KAZ07.6.26/ svāmino doṣeṇa gataḥ parasmāt sva.doṣeṇa^āgata iti kāraṇād gato^akāraṇād āgataḥ tarkayitavyaḥ "para.prayuktaḥ svena vā doṣeṇa^apakartu.kāmaḥ, parasya^ucchettāram amitraṃ me jñātvā pratighāta.bhayād āgataḥ, paraṃ vā mām ucchettu.kāmaṃ parityajya^ānṛśaṃsyād āgataḥ" iti //
KAZ07.6.27/ jñātvā kalyāṇa.buddhiṃ pūjayed, anyathā.buddhim apakṛṣṭaṃ vāsayet //
KAZ07.6.28/ sva.doṣeṇa gataḥ para.doṣeṇa^āgata ity akāraṇād gataḥ kāraṇād āgataḥ tarkayitavyaḥ " chidraṃ me pūrayiṣyati, ucito^ayam asya vāsaḥ, paratra^asya jano na ramate, mitrair me saṃhitaḥ, śatrubhir vigṛhītaḥ, lubdha.krūrād āvignaḥ śatru.saṃhitād vā parasmāt" iti //
KAZ07.6.29/ jñātvā yathā.buddhy avasthāpayitavyaḥ //
KAZ07.6.30/ "kṛta.praṇāśaḥ śakti.hānir vidyā.paṇyatvam āśā.nirvedo deśa.laulyam aviśvāso balavad.vigraho vā parityāga.sthānam" ity ācāryāḥ //
KAZ07.6.31/ bhayam avṛttir amarṣa iti kauṭilyaḥ //
KAZ07.6.32/ iha^apakārī tyājyaḥ, para.apakārī saṃdheyaḥ, ubhaya.apakārī tarkayitavya iti samānam //
KAZ07.6.33/ asaṃdheyena tv avaśyaṃ saṃdhātavye yataḥ prabhāvas tataḥ pratividadhyāt //
KAZ07.6.34ab/ sa.upakāraṃ vyavahitaṃ guptam āyuḥ.kṣayād iti /
KAZ07.6.34cd/ vāsayed ari.pakṣīyam avaśīrṇa.kriyā.vidhau //
KAZ07.6.35ab/ vikramayed bhartari vā siddhaṃ vā daṇḍa.cāriṇam //
KAZ07.6.35cd/ kuryād amitra.aṭavīṣu pratyante vā^anyataḥ kṣipet //
KAZ07.6.36ab/ paṇyaṃ kuryād asiddhaṃ vā siddhaṃ vā tena saṃvṛtam //
KAZ07.6.36cd/ tasya^eva doṣeṇa.adūṣya para.saṃdheya.kāraṇāt //
KAZ07.6.37ab/ atha vā śamayed enam āyaty.artham upāṃśunā //
KAZ07.6.37cd/ āyatyāṃ ca vadha.prepsuṃ dṛṣṭvā hanyād gata.āgatam //
KAZ07.6.38ab/ arito^abhyāgato doṣaḥ śatru.saṃvāsa.kāritaḥ //
KAZ07.6.38cd/ sarpa.saṃvāsa.dharmitvān nitya.udvegena dūṣitaḥ //
KAZ07.6.39ab/ jāyate plakṣa.bīja.āśāt kapotād iva śālmaleḥ //
KAZ07.6.39cd/ udvega.janano nityaṃ paścād api bhaya.āvahaḥ //
KAZ07.6.40ab/ prakāśa.yuddhaṃ nirdiṣṭe deśe kāle ca vikramaḥ //
KAZ07.6.40cd/ vibhīṣaṇam avaskandaḥ pramāda.vyasana.ardanam //
KAZ07.6.41ab/ ekatra tyāga.ghātau ca kūṭa.yuddhasya mātṛkā //
KAZ07.6.41cd/ yoga.gūḍha.upajāpa.arthaṃ tūṣṇīṃ.yuddhasya lakṣaṇam //E

(dvaidhī.bhāvikāḥ saṃdhi.vikramāh)
KAZ07.7.01/ vijigīṣur dvitīyāṃ prakṛtim evam upagṛhṇīyāt //
KAZ07.7.02/ sāmantaṃ sāmantena sambhūya yāyāt, yadi vā manyeta "pārṣṇiṃ me na grahīṣyati, pārṣṇi.grāhaṃ vārayiṣyati, yātavyaṃ na^abhisariṣyati, bala.dvaiguṇyaṃ me bhaviṣyati, vīvadha.āsārau me pravartayiṣyati, parasya vārayiṣyati, bahv.ābādhe me pathi kaṇṭakān mardayiṣyati, durga.aṭavy.apasāreṣu daṇḍena cariṣyati, yātavyam aviṣahye doṣe saṃdhau vā sthāpayiṣyati,
labdha.lābha.aṃśo vā śatrūn anyān me viśvāsayiṣyati" iti //
KAZ07.7.03/ dvaidhī.bhūto vā kośena daṇḍaṃ daṇḍena kośaṃ sāmantānām anyatamāl lipseta //
KAZ07.7.04/ teṣāṃ jyāyaso^adhikena^aṃśena samāt samena hīnādd hīnena^iti sama.saṃdhiḥ //
KAZ07.7.05/ viparyaye viṣama.saṃdhiḥ //
KAZ07.7.06/ tayor viśeṣa.lābhād atisaṃdhiḥ //
KAZ07.7.07/ vyasaninam apāya.sthāne saktam anarthinaṃ vā jyāyāṃsaṃ hīno bala.samena lābhena paṇeta //
KAZ07.7.08/ paṇitas tasya^apakāra.samartho vikrameta, anyathā saṃdadhyāt //
KAZ07.7.09/ evaṃ.bhūto vā hīna.śakti.pratāpa.pūraṇa.arthaṃ sambhāvya.artha.abhisārī mūla.pārṣṇi.trāṇa.arthaṃ vā jyāyāṃsaṃ hīno bala.samād viśiṣṭena lābhena paṇeta //
KAZ07.7.10/ paṇitaḥ kalyāṇa.buddhim anugṛhṇīyāt, anyathā vikrameta //
KAZ07.7.11/ jāta.vyasana.prakṛti.randhram upasthita.anarthaṃ vā jyāyāṃsaṃ hīno durga.mitra.pratiṣṭabdho vā hrasvam adhvānaṃ yātu.kāmaḥ śatrum ayuddham eka.anta.siddhiṃ vā lābham ādātu.kāmo bala.samādd hīnena lābhena paṇeta //
KAZ07.7.12/ paṇitas tasya^apakāra.samartho vikrameta, anyathā saṃdadhyāt //
KAZ07.7.13/ arandhra.vyasano vā jyāyān dur.ārabdha.karmāṇaṃ bhūyaḥ kṣaya.vyayābhyāṃ yoktu.kāmo dūṣya.daṇḍaṃ pravāsayitu.kāmo dūṣya.daṇḍam āvāhayitu.kāmo vā pīḍanīyam ucchedanīyaṃ vā hīnena vyathayitu.kāmaḥ saṃdhi.pradhāno vā kalyāṇa.buddhir hīnaṃ lābhaṃ pratigṛhṇīyāt //
KAZ07.7.14/ kalyāṇa.buddhinā sambhūya^arthaṃ lipseta, anyathā vikrameta //
KAZ07.7.15/ evaṃ samaḥ samam atisaṃdadhyād anugṛhṇīyād vā //
KAZ07.7.16/ para.anīkasya pratyanīkaṃ mitra.aṭavīnāṃ vā, śatror vibhūmīnāṃ deśikaṃ mūla.pārṣṇi.trāṇa.arthaṃ vā samo bala.samena lābhena paṇeta //
KAZ07.7.17/ paṇitaḥ kalyāṇa.buddhim anugṛhṇīyāt, anyathā vikrameta //
KAZ07.7.18/ jāta.vyasana.prakṛti.randhram aneka.viruddham anyato labhamāno vā samo bala.samādd hīnena lābhena paṇeta //
KAZ07.7.19/ paṇitas tasya^apakāra.samartho vikrameta, anyathā saṃdadhyāt //
KAZ07.7.20/ evaṃ.bhūto vā samaḥ sāmanta.āyatta.kāryaḥ kartavya.balo vā bala.samād viśiṣṭena lābhena paṇeta //
KAZ07.7.21/ paṇitaḥ kalyāṇa.buddhim anugṛhṇīyāt anyathā vikrameta //
KAZ07.7.22/ jāta.vyasana.prakṛti.randhram abhihantu.kāmaḥ sv.ārabdham eka.anta.siddhiṃ vā^asya karma.upahantu.kāmo mūle yātrāyāṃ vā prahartu.kāmo yātavyād.bhūyo labhamāno vā jyāyāṃsaṃ hīnaṃ samaṃ vā bhūyo yāceta //
KAZ07.7.23/ bhūyo vā yācitaḥ sva.bala.rakṣā.arthaṃ durdharṣam anya.durgam āsāram aṭavīṃ vā para.daṇḍena marditu.kāmaḥ prakṛṣṭe^adhvani kāle vā para.daṇḍaṃ kṣaya.vyayābhyāṃ yoktu.kāmaḥ para.daṇḍena vā vivṛddhas tam eva^ucchettu.kāmaḥ para.daṇḍam ādātu.kāmo vā bhūyo dadyāt //
KAZ07.7.24/ jyāyān vā hīnaṃ yātavya.apadeśena haste kartu.kāmaḥ param ucchidya vā tam eva^ucchettu.kāmaḥ, tyāgaṃ vā kṛtvā pratyādātu.kāmo bala.samād viśiṣṭena lābhena paṇeta //
KAZ07.7.25/ paṇitas tasya^apakāra.samartho vikrameta, anyathā saṃdadhyāt //
KAZ07.7.26/ yātavya.saṃhito vā tiṣṭhet, dūṣya.amitra.aṭavī.daṇḍaṃ vā^asmai dadyāt //
KAZ07.7.27/ jāta.vyasana.prakṛti.randhro vā jyāyān hīnaṃ bala.samena lābhena paṇeta //
KAZ07.7.28/ paṇitas tasya^apakāra.samartho vikrameta, anyathā saṃdadhyāt //
KAZ07.7.29/ evaṃ.bhūtaṃ hīnaṃ jyāyān bala.samādd hīnena lābhena paṇeta //
KAZ07.7.30/ paṇitas tasya^apakāra.samartho vikrameta, anyathā saṃdadhyāt //
KAZ07.7.31ab/ ādau budhyeta paṇitaḥ paṇamānaś ca kāraṇam //
KAZ07.7.31cd/ tato vitarkya.ubhayato yataḥ śreyaś tato vrajet //E

(yātavya.vṛttiḥ - anugrāhya.mitra.viśeṣāh)
KAZ07.8.01/ yātavyo^abhiyāsyamānaḥ saṃdhi.kāraṇam ādātu.kāmo vihantu.kāmo vā sāmavāyikānām anyatamaṃ lābha.dvaiguṇyena paṇeta //
KAZ07.8.02/ paṇamānaḥ kṣaya.vyaya.pravāsa.pratyavāya.para.upakāra.śarīra.ābādhāṃś ca^asya varṇayet //
KAZ07.8.03/ pratipannam arthena yojayet //
KAZ07.8.04/ vairaṃ vā parair grāhayitvā visaṃvādayet //
KAZ07.8.05/ durārabdha.karmāṇaṃ bhūyaḥ kṣaya.vyayābhyāṃ yoktu.kāmaḥ sv.ārabdhāṃ vā yātrā.siddhiṃ vighātayitu.kāmo mūle yātrāyāṃ vā prahartu.kāmo yātavya.saṃhitaḥ punar yācitu.kāmaḥ pratyutpanna.artha.kṛcchras tasminn aviśvasto vā tadātve lābham alpam icchet, āyatyāṃ prabhūtam //
KAZ07.8.06/ mitra.upakāram amitra.upaghātam artha.anubandham avekṣamāṇaḥ pūrva.upakārakaṃ kārayitu.kāmo bhūyas tadātve mahāntaṃ lābham utsṛjya^āyatyām alpam icchet //
KAZ07.8.07/ dūṣya.amitrābhyāṃ mūla.hareṇa vā jyāyasā vigṛhītaṃ trātu.kāmas tathā.vidham upakāraṃ kārayitu.kāmaḥ sambandha.avekṣī vā tadātve ca^āyatyāṃ ca lābhaṃ na pratigṛhṇīyāt //
KAZ07.8.08/ kṛta.saṃdhir atikramitu.kāmaḥ parasya prakṛti.karśanaṃ mitra.amitra.saṃdhi.viśleṣaṇaṃ vā kartu.kāmaḥ para.abhiyogāt^śaṅkamāno lābham aprāptam adhikaṃ vā yāceta //
KAZ07.8.09/ tam itaras tadātve ca^āyatyāṃ ca kramam avekṣeta //
KAZ07.8.10/ tena pūrve vyākhyātāḥ //
KAZ07.8.11/ ari.vijigīṣvos tu svaṃ svaṃ mitram anugṛhṇatoḥ śakya.kalya.bhavya.ārambhi.sthira.karma.anurakta.prakṛtibhyo viśeṣaḥ //
KAZ07.8.12/ śakya.ārambhī viṣahyaṃ karma^ārabhate, kalya.ārambhī nirdoṣam, bhavya.ārambhī kalyāṇa.udayam //
KAZ07.8.13/ sthira.karmā na^asamāpya karma^uparamate //
KAZ07.8.14/ anurakta.prakṛtiḥ susahāyatvād alpena^apy anugraheṇa kāryaṃ sādhayati //
KAZ07.8.15/ ta ete kṛta.arthāḥ sukhena prabhūtaṃ ca^upakurvanti //
KAZ07.8.16/ ataḥ pratilomā na^anugrāhyāḥ //
KAZ07.8.17/ tayor eka.puruṣa.anugrahe yo mitraṃ mitra.taraṃ vā^anugṛhṇāti so^atisaṃdhatte //
KAZ07.8.18/ mitrād ātma.vṛddhiṃ hi prāpnoti, kṣaya.vyaya.pravāsa.para.upakārān itaraḥ //
KAZ07.8.19/ kṛta.arthaś ca śatrur vaiguṇyam eti //
KAZ07.8.20/ madhyamaṃ tv anugṛhṇator yo madhyamaṃ mitraṃ mitrataraṃ vā^anugṛhṇāti so^atisaṃdhatte //
KAZ07.8.21/ mitrād ātma.vṛddhiṃ hi prāpnoti, kṣaya.vyaya.pravāsa.para.upakārān itaraḥ //
KAZ07.8.22/ madhyamaś ced anugṛhīto viguṇaḥ syād amitro^atisaṃdhatte //
KAZ07.8.23/ kṛta.prayāsaṃ hi madhyama.amitram apasṛtam eka.artha.upagataṃ prāpnoti //
KAZ07.8.24/ tena^udāsīna.anugraho vyākhyātaḥ //
KAZ07.8.25/ madhyama.udāsīnayor bala.aṃśa.dāne yaḥ śūraṃ kṛta.astraṃ duḥkha.saham anuraktaṃ vā daṇḍaṃ dadāti so^atisaṃdhīyate //
KAZ07.8.26/ viparīto^atisaṃdhatte //
KAZ07.8.27/ yatra tu daṇḍaḥ prahitas taṃ vā ca^artham anyāṃś ca sādhayati tatra maula.bhṛta.śreṇī.mitra.aṭavī.balānām anyatamam upalabdha.deśa.kālaṃ daṇḍaṃ dadyāt, amitra.aṭavī.balaṃ vā vyavahita.deśa.kālam //
KAZ07.8.28/ yaṃ tu manyeta "kṛta.artho me daṇḍaṃ gṛhṇīyād, amitra.aṭavy.abhūmy.anṛtuṣu vā vāsayed, aphalaṃ vā kuryād" iti, daṇḍa.vyāsaṅga.apadeśena na^enam anugṛhṇīyāt //
KAZ07.8.29/ evam avaśyaṃ tv anugrahītavye tat.kāla.saham asmai daṇḍaṃ dadyāt //
KAZ07.8.30/ ā.samāpteś ca^enaṃ vāsayed yodhayec ca bala.vyasanebhyaś ca rakṣet //
KAZ07.8.31/ kṛta.arthāc ca sa.apadeśam apasrāvayet //
KAZ07.8.32/ dūṣya.amitra.aṭavī.daṇḍaṃ vā^asmai dadyāt //
KAZ07.8.33/ yātavyena vā saṃdhāya^enam atisaṃdadhyāt //
KAZ07.8.34ab/ same hi lābhe saṃdhiḥ syād viṣame vikramo mataḥ //
KAZ07.8.34cd/ sama.hīna.viśiṣṭānām ity uktāḥ saṃdhi.vikramāḥ //E

(mitra.hiraṇya.bhūmi.karma.saṃdhayaḥ, tatra mitra.saṃdhiḥ hiraṇya.saṃdhiś ca)
KAZ07.9.01/ saṃhita.prayāṇe mitra.hiraṇya.bhūmi.lābhānām uttara.uttaro lābhaḥ śreyān //
KAZ07.9.02/ mitra.hiraṇye hi bhūmi.lābhād bhavataḥ, mitraṃ hiraṇya.lābhāt //
KAZ07.9.03/ yo vā lābhaḥ siddhaḥ śeṣayor anyataraṃ sādhayati //
KAZ07.9.04/ "tvaṃ ca^ahaṃ ca mitraṃ labhāvahe" ity evaṃ.ādidh sama.saṃdhiḥ //
KAZ07.9.05/ "tvaṃ mitram" ity evaṃ.ādir viṣama.saṃdhiḥ //
KAZ07.9.06/ tayor viśeṣa.lābhād atisaṃdhiḥ //
KAZ07.9.07/ sama.saṃdhau tu yaḥ sampannaṃ mitraṃ mitra.kṛcchre vā mitram avāpnoti so^atisaṃdhatte //
KAZ07.9.08/ āpadd hi sauhṛda.sthairyam utpādayati //
KAZ07.9.09/ mitra.kṛcchre^api nityam avaśyam anityaṃ vaśyaṃ vā^iti "nityam avaśyaṃ śreyaḥ, tadd hi anupakurvad api na^apakaroti" ity ācāryāḥ //
KAZ07.9.10/ na^iti kauṭilyaḥ //
KAZ07.9.11/ vaśyam anityaṃ śreyaḥ //
KAZ07.9.12/ yāvad upakaroti tāvan mitraṃ bhavati, upakāra.lakṣaṇaṃ mitram iti //
KAZ07.9.13/ vaśyayor api mahā.bhogam anityam alpa.bhogaṃ vā nityam iti // mahā.bhogam anityaṃ śreyaḥ, mahā.bhogam anityam alpa.kālena mahad.upakurvan mahānti vyaya.sthānāni pratikaroti" ity ācāryāḥ //
KAZ07.9.14/ na^iti kauṭilyaḥ //
KAZ07.9.15/ nityam alpa.bhogaṃ śreyaḥ //
KAZ07.9.16/ mahā.bhogam anityam upakāra.bhayād apakrāmati, upakṛtya vā pratyādātum īhate //
KAZ07.9.17/ nityam alpa.bhogaṃ sātatyād alpam upakurvan mahatā kālena mahad upakaroti //
KAZ07.9.18/ guru.samutthaṃ mahan mitraṃ laghu.samuttham alpaṃ vā^iti "guru.samutthaṃ mahan mitraṃ pratāpa.karaṃ bhavati, yadā ca^uttiṣṭhate tadā kāryaṃ sādhayati" ity ācāryāḥ //
KAZ07.9.19/ na^iti kauṭilyaḥ //
KAZ07.9.20/ laghu.samuttham alpaṃ śreyaḥ //
KAZ07.9.21/ lagu.samuttham alpaṃ mitraṃ kārya.kālaṃ na^atipātayati daurbalyāc ca yathā.iṣṭa.bhogyaṃ bhavati, na^itarat prakṛṣṭa.bhaumam //
KAZ07.9.22/ vikṣipta.sainyam avaśya.sainyaṃ vā^iti "vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvād" ity ācāryāḥ //
KAZ07.9.23/ na^iti kauṭilyaḥ //
KAZ07.9.24/ avaśya.sainyaṃ śreyaḥ //
KAZ07.9.25/ avaśyaṃ hi śakyaṃ sāma.ādibhir vaśyaṃ kartum, na^itarat kārya.vyāsaktaṃ pratisaṃhartum //
KAZ07.9.26/ puruṣa.bhogaṃ hiraṇya.bhogaṃ vā mitram iti "puruṣa.bhogaṃ mitraṃ śreyaḥ, pruṣa.bhogaṃ mitraṃ pratāpa.karaṃ bhavati, yadā ca^uttiṣṭhate tadā kāryaṃ sādhayati" ity ācāryāḥ //
KAZ07.9.27/ na^iti kauṭilyaḥ //
KAZ07.9.28/ hiraṇya.bhogaṃ mitraṃ śreyaḥ //
KAZ07.9.29/ nityo hi hiraṇyena yogaḥ kadācid daṇḍena //
KAZ07.9.30/ daṇḍaś ca hiraṇyena^anye ca kāmāḥ prāpyanta iti //
KAZ07.9.31/ hiraṇya.bhogaṃ bhūmi.bhogaṃ vā mitram iti "hiraṇya.bhogaṃ gatimattvāt sarva.vyaya.pratīkāra.karam" ity ācāryāḥ //
KAZ07.9.32/ na^iti kauṭilyaḥ //
KAZ07.9.33/ mitra.hiraṇye hi bhūmi.lābhād bhavata ity uktaṃ purastād //
KAZ07.9.34/ tasmād bhūmi.bhogaṃ mitraṃ śreya iti //
KAZ07.9.35/ tulye puruṣa.bhoge vikramaḥ kleśa.sahatvam anurāgaḥ sarva.bala.lābho vā mitra.kulād viśeṣaḥ //
KAZ07.9.36/ tulye hiraṇya.bhoge prārthita.arthatā prābhūtyam alpa.prayasatā sātatyaṃ ca viśeṣaḥ //
KAZ07.9.37/ tatra^etad bhavati //
KAZ07.9.38ab/ nityaṃ vaśyaṃ laghu.utthānaṃ pitṛ.paitāmahaṃ mahat /
KAZ07.9.38cd/ advaidhyaṃ ca^iti sampannaṃ mitraṃ ṣaḍ.guṇam ucyate //
KAZ07.9.39ab/ ṛte yad arthaṃ praṇayād rakṣyate yac ca rakṣati /
KAZ07.9.39cd/ pūrva.upacita.sambandhaṃ tan mitraṃ nityam ucyate //
KAZ07.9.40ab/ sarva.citra.mahā.bhogaṃ trividhaṃ vaśyam ucyate /
KAZ07.9.40cd/ ekato.bhogy ubhayataḥ sarvato.bhogi ca^aparam //
KAZ07.9.41ab/ ādātṛ vā dātr.api vā jīvaty ariṣu hiṃsayā /
KAZ07.9.41cd/ mitraṃ nityam avaśyaṃ tad.durga.aṭavy.apasāri ca //
KAZ07.9.42ab/ anyato vigṛhītaṃ yal laghu.vyasanam eva vā /
KAZ07.9.42cd/ saṃdhatte ca^upakārāya tan mitraṃ vaśyam adhruvam //
KAZ07.9.43ab/ eka.arthena^atha sambaddham upakārya.vikāri ca /
KAZ07.9.43cd/ mitra.bhāvi bhavaty etan mitram advaidhyam āpadi //
KAZ07.9.44ab/ mitra.bhāvād dhruvaṃ mitraṃ śatru.sādhāraṇāc calam /
KAZ07.9.44cd/ na kasyacid udāsīnaṃ dvayor ubhaya.bhāvi tat //
KAZ07.9.45ab/ vijigīṣor amitraṃ yan mitram antardhitāṃ gatam /
KAZ07.9.45cd/ upakāre^aniviṣṭaṃ vā^aśaktaṃ vā^anupakāri tat //
KAZ07.9.46ab/ priyaṃ parasya vā rakṣyaṃ pūjyaṃ sambaddham eva vā /
KAZ07.9.46cd/ anugṛhṇāti yan mitraṃ śatru.sādhāraṇaṃ hi tat //
KAZ07.9.47ab/ prakṛṣṭa.bhaumaṃ saṃtuṣṭaṃ balavac ca^ālasaṃ ca yat /
KAZ07.9.47cd/ udāsīnaṃ bhavaty etad vyasanād avamānitam //
KAZ07.9.48ab/ arer netuś ca yad vṛddhiṃ daurbalyād anuvartate /
KAZ07.9.48cd/ ubhayasya^apy avidviṣṭaṃ vidyād ubhaya.bhāvi tat //
KAZ07.9.49ab/ kāraṇa.akāraṇa.dhvastaṃ kāraṇa.akāraṇa.āgatam /
KAZ07.9.49cd/ yo mitraṃ samupekṣeta sa mṛtyum upagūhati //
KAZ07.9.50/ kṣipram alpo lābhaś cirān mahān iti vā "kṣipram alpo lābhaḥ kārya.deśa.kāla.saṃvādakaḥ śreyān" ity ācāryāḥ //
KAZ07.9.51/ na^iti kauṭilyaḥ //
KAZ07.9.52/ cirād avinipātī bīja.sadharmā mahāml lābhaḥ śreyān, viparyaye pūrvaḥ //
KAZ07.9.53ab/ evaṃ dṛṣṭvā dhruve lābhe lābha.aṃśe ca guṇa.udayam /
KAZ07.9.53cd/ sva.artha.siddhi.paro yāyāt saṃhitaḥ sāmavāyikaiḥ //E

(mitra.hiraṇya.bhūmi.karma.saṃdhayaḥ, tatra bhūmi.saṃdhih)
KAZ07.10.01/ "tvaṃ ca^ahaṃ ca bhūmiṃ labhāvahe" iti bhūmi.saṃdhiḥ //
KAZ07.10.02/ tayor yaḥ pratyupasthita.arthaḥ sampannāṃ bhūmim avāpnoti so^atisaṃdhatte //
KAZ07.10.03/ tulye sampanna.alābhe yo balavantam ākramya bhūmim avāpnoti so^atisaṃdhatte //
KAZ07.10.04/ bhūmi.lābhaṃ śatru.karśanaṃ pratāpaṃ ca hi prāpnoti //
KAZ07.10.05/ durbalād.bhūmi.lābhe satyaṃ saukaryaṃ bhavati //
KAZ07.10.06/ durbala eva ca bhūmi.lābhaḥ, tat.sāmantaś ca mitram amitra.bhāvaṃ gacchati //
KAZ07.10.07/ tulye balīyastve yaḥ sthita.śatrum utpāṭya bhūmim avāpnoti so^atisaṃdhatte //
KAZ07.10.08/ durga.avāptir hi sva.bhūmi.rakṣaṇam amitra.aṭavī.pratiṣedhaṃ ca karoti //
KAZ07.10.09/ cala.amitrād.bhūmi.lābhe śakya.sāmantato viśeṣaḥ //
KAZ07.10.10/ durbala.sāmantā hi kṣipra.āpyāyana.yoga.kṣemā bhavati //
KAZ07.10.11/ viparītā balavat sāmantā kośa.daṇḍa.avacchedanī ca bhūmir bhavati //
KAZ07.10.12/ sampannā nitya.amitrā manda.guṇā vā bhūmir anitya.amitrā^iti "sampannā nitya.amitrā śreyasī bhūmiḥ sampannā hi kośa.daṇḍau sampādayati, tau ca^amitra.pratighātakau ity ācāryāḥ //
KAZ07.10.13/ na^iti kauṭilyaḥ //
KAZ07.10.14/ nitya.amitra.alābhe bhūyān śatru.lābho bhavati //
KAZ07.10.15/ nityaś ca śatrur upakṛte ca^apakṛte ca śatrur eva bhavati, anityas tu śatrur upakārād anapakārād vā śāmyati //
KAZ07.10.16/ yasyā hi bhūmer bahu.durgāś cora.gaṇair mleccha.aṭavībhir vā nitya.avirahitāḥ pratyantāḥ sā nitya.amitrā, viparyaye tv anitya.amitrā //
KAZ07.10.17/ alpā pratyāsannā mahatī vyavahitā vā bhūmir iti alpā pratyāsannā śreyasī //
KAZ07.10.18/ sukhā hi prāptuṃ pālayitum abhisārayituṃ ca bhavati //
KAZ07.10.19/ viparītā vyavahitā //
KAZ07.10.20/ vyavahitayor api daṇḍa.dhāraṇā^ātma.dhāraṇā vā bhūmir iti ātma.dhāraṇā śreyasī //
KAZ07.10.21/ sā hi sva.samutthābhyāṃ kośa.daṇḍābhyāṃ dhāryate //
KAZ07.10.22/ viparītā daṇḍa.dhāraṇā daṇḍa.sthānam //
KAZ07.10.23/ bāliśāt prājñād vā bhūmi.lābha iti bāliśād.bhūmi.lābhaḥ śreyān //
KAZ07.10.24/ suprāpyā^anupālyā hi bhavati, apratyādeyā ca //
KAZ07.10.25/ viparītā prājñād anuraktā //
KAZ07.10.26/ pīḍanīya.ucchedanīyayor ucchedanīyād bhūmi.lābhaḥ śreyān //
KAZ07.10.27/ ucchedanīyo hy anapāśrayo durbala.apāśrayo vā^abhiyuktaḥ kośa.daṇḍāv ādāya^apasartu.kāmaḥ prakṛtibhis tyajyate, na pīḍanīyo durga.mitra.pratiṣṭabdhaḥ //
KAZ07.10.28/ durga.pratiṣṭabdhayor api sthala.nadī.durgīyābhyāṃ sthala.durgīyād bhūmi.lābhaḥ śreyān //
KAZ07.10.29/ sthāleyaṃ hi surodha.avamarda.avaskandam anihśrāvi.śatru ca //
KAZ07.10.30/ nadī.durgaṃ tu dvi.guṇa.kleśa.karam, udakaṃ ca pātavyaṃ vṛtti.karaṃ ca^amitrasya //
KAZ07.10.31/ nadī.parvata.durgīyābhyāṃ nadī.durgīyād bbhūmi.lābhaḥ śreyān //
KAZ07.10.32/ nadī.durgaṃ hi hasti.stambha.saṃkrama.setu.bandha.naubhiḥ sādhyam anitya.gāmbhīryam avasrāvy udakaṃ ca //
KAZ07.10.33/ pārvataṃ tu sv.ārakṣaṃ duruparodhi kṛcchra.ārohaṇam, bhagne ca^ekasmin na sarva.vadhaḥ, śilā.vṛkṣa.pramokṣaś ca mahā.apakāriṇām //
KAZ07.10.34/ nimna.sthala.yodhibhyo nimna.yodhibhyo bhūmi.lābhaḥ śreyān //
KAZ07.10.35/ nimna.yodhino hy uparuddha.deśa.kālāḥ, sthala.yodhinas tu sarva.deśa.kāla.yodhinaḥ //
KAZ07.10.36/ khanaka.ākāśa.yodhibhyaḥ khanakebhyo bhūmi.lābhaḥ śreyān //
KAZ07.10.37/ khanakā hi khātena śastreṇa ca^ubhayathā yudhyante, śastreṇa^eva^ākāśa.yodhinaḥ //
KAZ07.10.38ab/ evaṃ.vidhyebhyaḥ pṛthivīṃ labhamāno^artha.śāstravit /
KAZ07.10.38cd/ saṃhitebhyaḥ parebhyaś ca viśeṣam adhigacchati //E

(mitra.hiraṇya.bhūmi.karma.samdhayah - tatra anavasita.samdhih)
KAZ07.11.01/ "tvaṃ ca^ahaṃ ca śūnyaṃ niveśayāvahe" ity anavasita.saṃdhiḥ //
KAZ07.11.02/ tayor yaḥ pratyupasthita.artho yathā.ukta.guṇāṃ bhūmiṃ niveśayati so^atisaṃdhatte //
KAZ07.11.03/ tatra^api sthalam audakaṃ vā^iti mahataḥ sthalād alpam audakaṃ śreyaḥ, sātatyād avasthitatvāc ca phalānām //
KAZ07.11.04/ sthalayor api prabhūta.pūrva.apara.sasyam alpa.varṣa.pākam asakta.ārambhaṃ śreyaḥ //
KAZ07.11.05/ audakayor api dhānya.vāpam adhānya.vāpāt^śreyaḥ //
KAZ07.11.06/ tayor alpa.bahutve dhānya.kāntād alpān mahad adhānya.kāntaṃ śreyaḥ //
KAZ07.11.07/ mahaty avakāśe hi sthālyāś ca^anūpyāś ca^oṣadhayo bhavanti //
KAZ07.11.08/ durga.ādīni ca karmāṇi prabhūtyena kriyante //
KAZ07.11.09/ kṛtrimā hi bhūmi.guṇāḥ //
KAZ07.11.10/ khani.dhānya.bhogayoḥ khani.bhogaḥ kośa.karaḥ, dhānya.bhogaḥ kośa.koṣṭha.agāra.karaḥ //
KAZ07.11.11/ dhānya.mūlā hi durga.ādīnāṃ karmaṇām ārambhāḥ //
KAZ07.11.12/ mahā.viṣaya.vikrayo vā khani.bhogaḥ śreyān //
KAZ07.11.13/ "dravya.hasti.vana.bhogayor dravya.vana.bhogaḥ sarva.karmaṇāṃ yoniḥ prabhūta.nidhāna.kṣamaś ca, viparīto hasti.vana.bhogaḥ" ity ācāryāḥ //
KAZ07.11.14/ na^iti kauṭilyaḥ //
KAZ07.11.15/ śakyaṃ dravya.vanam anekam anekasyāṃ bhūmau vāpayitum, na hasti.vanam //
KAZ07.11.16/ hasti.pradhāno hi para.anīka.vadha iti //
KAZ07.11.17/ vāri.sthala.patha.bhogayor anityo vāri.patha.bhogaḥ, nityaḥ sthala.patha.bhogaḥ //
KAZ07.11.18/ bhinna.manuṣyā śreṇī.manuṣyā vā bhūmir iti bhinna.manuṣyā śreyasī //
KAZ07.11.19/ bhinna.manuṣyā bhogyā bhavati, anupajāpyā ca^anyeṣām, anāpat.sahā tu //
KAZ07.11.20/ viparītā śreṇī.manuṣyā, kope mahā.doṣā //
KAZ07.11.21/ tasyāṃ cāturvarṇya.niveśe sarva.bhoga.sahatvād avara.varṇa.prāyā śreyasī, bāhulyād dhruvatvāc ca kṛṣyāḥ karṣakavatī, kṛṣyāś ca^anyeṣāṃ ca^ārambhāṇāṃ prayojakatvāt go.rakṣakavatī, paṇya.nicaya.ṛṇa.anugrahād āḍhya.vaṇigvatī //
KAZ07.11.22/ bhūmi.guṇānām apāśrayaḥ śreyān //
KAZ07.11.23/ durga.apāśrayā puruṣa.apāśrayā vā bhūmir iti puruṣa.apāśrayā śreyasī //
KAZ07.11.24/ puruṣavad dhi rājyam //
KAZ07.11.25/ apuruṣā gaur vandhy eva kiṃ duhīta //
KAZ07.11.26/ mahā.kṣaya.vyaya.niveśāṃ tu bhūmim avāptu.kāmaḥ pūrvam eva kretāraṃ paṇeta durbalam arāja.bījinaṃ nirutsāham apakṣam anyāya.vṛttiṃ vyasaninaṃ daiva.pramāṇaṃ yat.kiṃcana.kāriṇaṃ vā //
KAZ07.11.27/ mahā.kṣaya.vyaya.niveśāyāṃ hi bhūmau durbalo rāja.bījī niviṣṭaḥ sagandhābhiḥ prakṛtibhiḥ saha kṣaya.vyayena^avasīdati //
KAZ07.11.28/ balavān arāja.bījī kṣaya.vyaya.bhayād asagandhābhiḥ prakṛtibhis tyajyate //
KAZ07.11.29/ nirutsāhas tu daṇḍavān api daṇḍasya^apraṇetā sadaṇḍaḥ kṣaya.vyayena^avabhajyate //
KAZ07.11.30/ kośavān apy apakṣaḥ kṣaya.vyaya.anugraha.hīnatvān na kutaścit prāpnoti //
KAZ07.11.31/ anyāya.vṛttir niviṣṭam apy utthāpayet //
KAZ07.11.32/ sa katham aniviṣṭaṃ niveśayet //
KAZ07.11.33/ tena vyasanī vyākhyātaḥ //
KAZ07.11.34/ daiva.pramāṇo mānuṣa.hīno nirārambho vipanna.karma.ārambho vā^avasīdati //
KAZ07.11.35/ yat.kiṃcana.kārī na kiṃcid āsādayati //
KAZ07.11.36/ sa ca^eṣāṃ pāpiṣṭhatamo bhavati //
KAZ07.11.37/ "yat.kiṃcid.ārabhamāṇo hi vijigīṣoḥ kadācic chidram āsādayed" ity ācāryāḥ //
KAZ07.11.38/ yathā chidraṃ tathā vināśam apy āsādayed iti kauṭilyaḥ //
KAZ07.11.39/ teṣām alābhe yathā pārṣṇi.grāha.upagrahe vakṣyāmas tathā bhūmim avasthāpayet //
KAZ07.11.40/ ity abhihita.saṃdhiḥ //
KAZ07.11.41/ guṇavatīm ādeyāṃ vā bhūmiṃ balavatā krayeṇa yācitaḥ saṃdhim avasthāpya dadyāt //
KAZ07.11.42/ ity anibhṛta.saṃdhiḥ //
KAZ07.11.43/ samena vā yācitaḥ kāraṇam avekṣya dadyāt "pratyādeyā me bhūmir vaśyā vā, anayā pratibaddhaḥ paro me vaśyo bhaviṣyati^ bhūmi.vikrayād vā mitra.hiraṇya.lābhaḥ kārya.sāmarthya.karo me bhaviṣyati" iti //
KAZ07.11.44/ tena hīnaḥ kretā vyākhyātaḥ //
KAZ07.11.45ab/ evaṃ mitraṃ hiraṇyaṃ ca sajanām ajanāṃ ca gām /
KAZ07.11.45cd/ labhamāno^atisaṃdhatte śāstravit sāmavāyikān //E

(mitra.hiraṇya.bhūmi.karma.samdhayah, tatra karma.samdhih)
KAZ07.12.01/ "tvaṃ ca^ahaṃ ca durgaṃ kārayāvahe" iti karma.saṃdhiḥ //
KAZ07.12.02/ tayor yo daiva.kṛtam aviṣahyam alpa.vyaya.ārambhaṃ durgaṃ kārayati so^atisaṃdhatte //
KAZ07.12.03/ tatra^api sthala.nadī.parvata.durgāṇām uttara.uttaraṃ śreyaḥ //
KAZ07.12.04/ setu.bandhayor apy āhārya.udakāt saha.udakaḥ śreyān //
KAZ07.12.05/ saha.udakayor api prabhūta.vāpa.sthānaḥ śreyān //
KAZ07.12.06/ dravya.vanayor api yo mahat.sāravad.dravya.aṭavīkaṃ viṣaya.ante nadī.mātṛkaṃ dravya.vanaṃ chedayati so^atisaṃdhatte //
KAZ07.12.07/ nadī.mātṛkaṃ hi sv.ājīvam apāśrayaś ca^āpadi bhavati //
KAZ07.12.08/ hasti.vanayor api yo bahu.śūra.mṛgaṃ durbala.prativeśaṃ.ananta.avakleśi viṣaya.ante hasti.vanaṃ badhnāti so^atisaṃdhatte //
KAZ07.12.09/ tatra^api "bahu.kuṇṭha.alpa.śūrayoḥ alpa.śūraṃ śreyaḥ, śūreṣu hi yuddham, alpāḥ śūrā bahūn aśūrān bhañjanti, te bhagnāḥ sva.sainya.avaghātino bhavanti" ity ācāryāḥ //
KAZ07.12.10/ na^iti kauṭilyaḥ //
KAZ07.12.11/ kuṇṭhā bahavaḥ śreyāṃsaḥ, skandha.viniyogād anekaṃ karma kurvāṇāḥ sveṣām apāśrayo yuddhe, pareṣāṃ durdharṣā vibhīṣaṇāś ca //
KAZ07.12.12/ bahuṣu hi kuṇṭheṣu vinaya.karmaṇā śakyaṃ śauryam ādhātum, na tv eva^alpeṣu śūreṣu bahutvam iti //
KAZ07.12.13/ khanyor api yaḥ prabhūta.sārām adurga.mārgām alpa.vyaya.ārambhāṃ khaniṃ khānayati, so^atisaṃdhatte //
KAZ07.12.14/ tatra^api mahā.sāram alpam alpa.sāraṃ vā prabhūtam iti "mahā.sāram alpaṃ śreyaḥ, vajra.maṇi.muktā.pravāla.hema.rūpya.dhātur hi prabhūtam alpa.sāram atyargheṇa grasate" ity ācāryāḥ //
KAZ07.12.15/ na^iti kauṭilyaḥ //
KAZ07.12.16/ cirād alpo mahā.sārasya kretā vidyate, prabhūtaḥ sātatyād alpa.sārasya //
KAZ07.12.17/ etena vaṇik.patho vyākhyātaḥ //
KAZ07.12.18/ tatra^api "vāri.sthala.pathayor vāri.pathaḥ śreyān, alpa.vyaya.vyāyāmaḥ prabhūta.paṇya.udayaś ca" ity ācāryāḥ //
KAZ07.12.19/ na^iti kauṭilyaḥ //
KAZ07.12.20/ samruddha.gatir asārvakālikaḥ prakṛṣṭa.bhaya.yonir niṣpratīkāraś ca vāri.pathaḥ, viparītaḥ sthala.pathaḥ //
KAZ07.12.21/ vāri.pathe tu kūla.samyāna.pathayoḥ kūla.pathaḥ paṇya.pattana.bāhulyāt^śreyān, nadī.patho vā, sātatyād viṣahya.ābādhatvāc ca //
KAZ07.12.22/ sthala.pathe^api "haimavato dakṣiṇā.pathāt^śreyān, hasty.aśva.gandha.danta.ajina.rūpya.suvarṇa.paṇyāḥ sāravattarāḥ" ity ācāryāḥ" //
KAZ07.12.23/ na^iti kauṭilyaḥ //
KAZ07.12.24/ kambala.ajina.aśva.paṇya.varjāḥ śaṅkha.vajra.maṇi.muktā.suvarṇa.paṇyāś ca prabhūtatarā dakṣiṇā.pathe //
KAZ07.12.25/ dakṣiṇā.pathe^api bahu.khaniḥ sāra.paṇyaḥ prasiddha.gatir alpa.vyaya.vyāyāmo vā vaṇik.pathaḥ śreyān, prabhūta.viṣayo vā phalgu.puṇyaḥ //
KAZ07.12.26/ tena pūrvaḥ paścimaś ca vaṇik.patho vyākhyātaḥ //
KAZ07.12.27/ tatra^api cakra.pāda.pathayoś cakra.patho vipula.ārambhatvāt^śreyān, deśa.kāla.sambhāvano vā khara.uṣṭra.pathaḥ //
KAZ07.12.28/ ābhyām aṃsa.patho vyākhyātaḥ //
KAZ07.12.29/ para.karma.udayo netuḥ kṣayo vṛddhir viparyaye //
KAZ07.12.30/ tulye karma.pathe sthānaṃ jñeyaṃ svaṃ vijigīṣuṇā //
KAZ07.12.31/ alpa.āgama.ativyayatā kṣayo vṛddhir viparyaye //
KAZ07.12.32/ samāya.vyayatā sthānaṃ karmasu jñeyam ātmanaḥ //
KAZ07.12.33/ tasmād alpa.vyaya.ārambhaṃ durga.ādiṣu mahā.udayam //
KAZ07.12.34/ karma labdhvā viśiṣṭaḥ syād ity uktāḥ karma.saṃdhayaḥ //E

(pārṣṇi.grāh.cintā)
KAZ07.13.01/ saṃhatya^ari.vijigīṣvor amitrayoḥ para.abhiyoginoḥ pārṣṇiṃ gṛhṇator yaḥ śakti.sampannasya pārṣṇiṃ gṛhṇāti so^atisaṃdhatte //
KAZ07.13.02/ śakti.sampanno hy amitram ucchidya pārṣṇi.grāham ucchindyāt, na hīna.śaktir alabdha.lābhaḥ //
KAZ07.13.03/ śakti.sāmye yo vipula.ārambhasya pārṣṇiṃ gṛhṇāti so^atisaṃdhatte //
KAZ07.13.04/ vipula.ārambho hy amitram ucchidya pārṣṇi.grāham ucchindyāt, na^alpa.ārambhaḥ sakta.cakraḥ //
KAZ07.13.05/ ārambha.sāmye yaḥ sarva.saṃdohena prayātasya pārṣṇiṃ gṛhṇāti so^atisaṃdhatte //
KAZ07.13.06/ śūnya.mūlo hy asya sukaro bhavati, naika.deśa.bala.prayātaḥ kṛta.pārṣṇi.pratividhānaḥ //
KAZ07.13.07/ bala.upādāna.sāmye yaś cala.amitraṃ prayātasya pārṣṇiṃ gṛhṇāti so^atisaṃdhatte //
KAZ07.13.08/ cala.amitraṃ prayāto hi sukhena^avāpta.siddhiḥ pārṣṇi.grāham ucchindyāt, na sthita.amitraṃ prayātaḥ //
KAZ07.13.09/ asau hi durga.pratihataḥ pārṣṇi.grāhe ca pratinivṛttaḥ sthitena^amitreṇa^avagṛhyate //
KAZ07.13.10/ tena pūrve vyākhyātāḥ //
KAZ07.13.11/ śatru.sāmye yo dhārmika.abhiyoginaḥ pārṣṇiṃ gṛhṇāti so^atisaṃdhatte //
KAZ07.13.12/ dhārmika.abhiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bhavati, adhārmika.abhiyogī sampriyaḥ //
KAZ07.13.13/ tena mūla.hara.tādātvika.kadarya.abhiyogināṃ pārṣṇi.grahaṇaṃ vyākhyātam //
KAZ07.13.14/ mitra.abhiyoginoḥ pārṣṇi.grahaṇe ta eva hetavaḥ //
KAZ07.13.15/ mitram amitraṃ ca^abhiyuñjānayor yo mitra.abhiyoginaḥ pārṣṇiṃ gṛhṇāti so^atisaṃdhatte //
KAZ07.13.16/ mitra.abhiyogī hi sukhena^avāpta.siddhiḥ pārṣṇi.grāham ucchindyāt //
KAZ07.13.17/ sukaro hi mitreṇa saṃdhir na^amitreṇa //
KAZ07.13.18/ mitram amitraṃ ca^uddharator yo^amitra.uddhāriṇaḥ pārṣṇiṃ gṛhṇāti so^atisaṃdhatte //
KAZ07.13.19/ vṛddha.mitro hy amitra.uddhārī pārṣṇi.grāham ucchindyāt, na^itaraḥ sva.pakṣa.upaghātī //
KAZ07.13.20/ tayor alabdha.lābha.apagamane yasya.amitro mahato lābhād viyuktaḥ kṣaya.vyaya.adhiko vā sa pārṣṇi.grāho^atisaṃdhatte //
KAZ07.13.21/ labdha.lābha.apagamane yasya^amitro lābhena śaktyā hīnaḥ sa pārṣṇi.grāho^atisaṃdhatte, yasya vā yātavyaḥ śatror vigraha.apakāra.samarthaḥ syāt //
KAZ07.13.22/ pārṣṇi.grāhayor api yaḥ śakya.ārambha.bala.upādāna.adhikaḥ sthita.śatruḥ pārśva.sthāyī vā so^atisaṃdhatte //
KAZ07.13.23/ pārśva.sthāyī hi yātavya.abhisāro mūla.ābādhakaś ca bhavati, mūla.ābādhaka eva paścāt.sthāyī //
KAZ07.13.24ab/ pārṣṇi.grāhās trayo jñeyāḥ śatroś ceṣṭā.nirodhakāḥ /
KAZ07.13.24cd/ sāmantaḥ pṛṣṭhato vargaḥ prativeśau ca pārśvayoḥ //
KAZ07.13.25ab/ arer netuś ca madhyastho durbalo^antardhir ucyate /
KAZ07.13.25cd/ pratighāto balavato durga.aṭavy.apasāravān //
KAZ07.13.26/ madhyamaṃ tvari.vijigīṣvor lipsamānayor madhyamasya pārṣṇiṃ gṛhṇator labdha.lābha.apagamane yo madhyamaṃ mitrād viyojayaty amitraṃ ca mitram āpnoti so^atisaṃdhatte //
KAZ07.13.27/ saṃdheyaś ca śatrur upakurvāṇo, na mitraṃ mitra.bhāvād utkrāntam //
KAZ07.13.28/ tena^udāsīna.lipsā vyākhyātā //
KAZ07.13.29/ "pārṣṇi.grahaṇa.abhiyānayos tu mantra.yuddhād abhyuccayaḥ //
Kaś07.13.30/ vyāyāma.yuddhe hi kṣaya.vyayābhyām ubhayor avṛddhiḥ //
KAZ07.13.31/ jitvā^api hi kṣiṇa.daṇḍa.kośaḥ parājito bhavati" ity ācāryāḥ //
KAZ07.13.32/ na^iti kauṭilyaḥ //
KAZ07.13.33/ sumahatā^api kṣaya.vyayena śatru.vināśo^abhyupagantavyaḥ //
KAZ07.13.34/ tulye kṣaya.vyaye yaḥ purastād dūṣya.balaṃ ghātayitvā nihśalyaḥ paścād vaśya.balo yudhyeta so^atisaṃdhatte //
KAZ07.13.35/ dvayor api purastād dūṣya.bala.ghātinor yo bahulataraṃ śaktimattaram atyanta.dūṣyaṃ ca ghātayet so^atisaṃdhatte //
KAZ07.13.36/ tena^amitra.aṭavī.bala.ghāto vyākhyātaḥ //
KAZ07.13.37ab/ pārṣṇi.grāho^abhiyoktā vā yātavyo vā yadā bhavet /
KAZ07.13.37cd/ vijigīṣus tadā tatra netram etat samācaret //
KAZ07.13.38ab/ pārṣṇi.grāho bhaven netā śatror mitra.abhiyoginaḥ /
KAZ07.13.38cd/ vigrāhya pūrvam ākrandaṃ pārṣṇi.grāha.abhisāriṇā //
KAZ07.13.39ab/ ākrandena^abhiyuñjānaḥ pārṣṇi.grāhaṃ nivārayet /
KAZ07.13.39cd/ tathā^ākranda.abhisāreṇa pārṣṇi.grāha.abhisāriṇam //
KAZ07.13.40ab/ ari.mitreṇa mitraṃ ca purastād avaghaṭṭayet /
KAZ07.13.40cd/ mitra.mitram areś ca^api mitra.mitreṇa vārayet //
KAZ07.13.41ab/ mitreṇa grāhayet pārṣṇim abhiyukto^abhiyoginaḥ /
KAZ07.13.41cd/ mitra.mitreṇa ca^ākrandaṃ pārṣṇi.grāhān nivārayet //
KAZ07.13.42ab/ evaṃ maṇḍalam ātma.arthaṃ vijigīṣur niveśayet /
KAZ07.13.42cd/ pṛṣṭhataś ca purastāc ca mitra.prakṛti.sampadā //
KAZ07.13.43ab/ kṛtsne ca maṇḍale nityaṃ dūtān gūḍhāṃś ca vāsayet /
KAZ07.13.43cd/ mitra.bhūtaḥ sapatnānāṃ hatvā hatvā ca saṃvṛtaḥ //
KAZ07.13.44ab/ asaṃvṛtasya kāryāṇi prāptāny api viśeṣataḥ /
KAZ07.13.44cd/ nihsaṃśayaṃ vipadyante bhinna.plava iva^udadhau //E

(hīna.śakti.pūraṇam)
KAZ07.14.01/ sāmavāyikair evam abhiyukto vijigīṣur yas teṣāṃ pradhānas taṃ brūyāt "tvayā me saṃdhiḥ, idaṃ hiraṇyam, ahaṃ ca mitram, dvi.guṇā te vṛddhiḥ, na^arhasy ātma.kṣayeṇa mitra.mukhān amitrān vardhayitum, ete hi vṛddhās tvām eva paribhaviṣyanti" iti //
KAZ07.14.02/ bhedaṃ vā brūyāt "anapakāro yathā^aham etaiḥ sambhūya^abhiyuktas tathā tvām apy ete saṃhita.balāḥ svasthā vyasane vā^abhiyokṣyante, balaṃ hi cittaṃ vikaroti, tad eṣāṃ vighātaya" iti //
KAZ07.14.03/ bhinneṣu pradhānam upagṛhya hīneṣu vikramayet, hīnān anugrāhya vā pradhāne, yathā vā śreyo^abhimanyeta tathā //
KAZ07.14.04/ vairaṃ vā parair grāhayitvā visaṃvādayet //
KAZ07.14.05/ phala.bhūyastvena vā pradhānam upajāpya saṃdhiṃ kārayet //
KAZ07.14.06/ atha^ubhaya.vetanāḥ phala.bhūyastvaṃ darśayantaḥ sāmavāyikān "atisaṃhitāḥ stha" ity udddūṣayeyuḥ //
KAZ07.14.07/ duṣṭeṣu saṃdhiṃ dūṣayet //
KAZ07.14.08/ atha^ubhaya.vetanā bhūyo bhedam eṣāṃ kuryuḥ "evaṃ tad yad asmābhir darśitam" iti //
KAZ07.14.09/ bhinneṣv anyatama.upagraheṇa ceṣṭeta //
KAZ07.14.10/ pradhāna.abhāve sāmavāyikānām utsāhayitāraṃ sthira.karmāṇam anurakta.prakṛktiṃ lobhād bhayād vā saṃghātam upāgataṃ vijigīṣor bhītaṃ rājya.pratisambaddhaṃ mitraṃ cala.amitraṃ vā pūrvān uttara.abhāve sādhayet - utsāhayitāram ātma.nisargeṇa, sthira.karmāṇaṃ sāntva.praṇipātena, anurakta.prakṛtiṃ kanyā.dāna.yāpanābhyām, lubdham aṃśa.dvaiguṇyena,
bhītam ebhyaḥ kośa.daṇḍa.anugraheṇa, svato bhītaṃ viśvāsya pratibhū.pradānena, rājya.pratisambaddham ekī.bhāva.upagamanena, mitram ubhayataḥ priya.hitābhyām, upakāra.tyāgena vā, cala.amitram avadhṛtam anapakāra.upakārābhyām
//
KAZ07.14.11/ yo vā yathā^ayogaṃ bhajeta taṃ tathā sādhayet, sāma.dāna.bheda.daṇḍair vā yathā^āpatsu vyākhyāsyāmaḥ //
KAZ07.14.12/ vyasana.upaghāta.tvarito vā kośa.daṇḍābhyāṃ deśe kāle kārye vā^avadhṛtaṃ saṃdhim upeyāt //
KAZ07.14.13/ kṛta.saṃdhir hīnam ātmānaṃ pratikurvīta //
KAZ07.14.14/ pakṣe hīno bandhu.mitra.pakṣaṃ kurvīta, durgam aviṣahyaṃ vā //
KAZ07.14.15/ durga.mitra.pratiṣṭabdho hi sveṣāṃ pareṣāṃ ca pūjyo bhavati //
KAZ07.14.16/ mantra.śakti.hīnaḥ prājña.puruṣa.upacayaṃ vidyā.vṛddha.samyogaṃ vā kurvīta //
KAZ07.14.17/ tathā hi sadyaḥ śreyaḥ prāpnoti //
KAZ07.14.18/ prabhāva.hīnaḥ prakṛti.yoga.kṣema.siddhau yateta //
KAZ07.14.19/ jana.padaḥ sarva.karmaṇāṃ yoniḥ, tataḥ prabhāvaḥ //
KAZ07.14.20/ tasya sthānam ātmanaś ca^āpadi durgam //
KAZ07.14.21/ setu.bandhaḥ sasyānāṃ yoniḥ //
KAZ07.14.22/ nitya.anuṣakto hi varṣa.guṇa.lābhaḥ setu.vāpeṣu //
KAZ07.14.23/ vaṇik.pathaḥ para.atisaṃdhānasya yoniḥ //
KAZ07.14.24/ vaṇik.pathena hi daṇḍa.gūḍha.puruṣa.atinayanaṃ śastra.āvaraṇa.yāna.vāhana.krayaś ca kriyate, praveśo nirṇayanaṃ ca //
KAZ07.14.25/ khaniḥ saṃgrāma.upakaraṇānāṃ yoniḥ, dravya.vanaṃ durga.karmaṇāṃ yāna.rathayoś ca, hasti.vanaṃ hastinām, gava.aśva.khara.uṣṭrāṇāṃ ca vrajaḥ //
KAZ07.14.26/ teṣām alābhe bandhu.mitra.kulebhyaḥ samārjanam //
KAZ07.14.27/ utsāha.hīnaḥ śreṇī.pravīra.puruṣāṇāṃ cora.gaṇa.āṭavika.mleccha.jātīnāṃ para.apakāriṇāṃ gūḍha.puruṣāṇāṃ ca yathā.lābbham upacayaṃ kurvīta //
KAZ07.14.28/ para.miśra.apratīkāram ābalīyasaṃ vā pareṣu prayuñjīta //
KAZ07.14.29ab/ evaṃ pakṣeṇa mantreṇa dravyeṇa ca balena ca /
KAZ07.14.29cd/ sampannaḥ pratinirgacchet para.avagraham ātmanaḥ //E

(vigṛhya.uparodha.hetavah - daṇḍa.upanata.vṛttam)
KAZ07.15.01/ durbalo rājā balavatā^abhiyuktas tad.viśiṣṭa.balam āśrayeta yam itaro mantra.śaktyā na^atisaṃdadhyāt //
KAZ07.15.02/ tulya.mantra.śaktīnām āyatta.sampado vṛddha.samyogād vā viśeṣaḥ //
KAZ07.15.03/ viśiṣṭa.bala.abhāve sama.balais tulya.bala.saṃghair vā balavataḥ sambhūya tiṣṭhed yān na mantra.prabhāva.śaktibhyām atisaṃdadhyāt //
KAZ07.15.04/ tulya.mantra.prabhāva.śaktīnāṃ vipula.ārambhato viśeṣaḥ //
KAZ07.15.05/ sama.bala.abhāve hīna.balaiḥ śucibhir utsāhibhiḥ pratyanīka.bhūtair balavataḥ sambhūya tiṣṭhed yān na mantra.prabhāva.utsāha.śaktibhir atisaṃdadhyāt //
KAZ07.15.06/ tulya.utsāha.śaktīnāṃ sva.yuddha.bhūmi.lābhād viśeṣaḥ //
KAZ07.15.07/ tulya.bhūmīnāṃ sva.yuddha.kāla.lābhād viśeṣaḥ //
KAZ07.15.08/ tulya.deśa.kālānāṃ yugya.śastra.āvaraṇato viśeṣaḥ //
KAZ07.15.09/ sahāya.abhāve durgam āśrayeta yatra^amitraḥ prabhūta.sainyo^api bhakta.yavasa.indhana.udaka.uparodhaṃ na kuryāt svayaṃ ca kṣaya.vyayābhyāṃ yujyeta //
KAZ07.15.10/ tulya.durgāṇāṃ nicaya.apasārato viśeṣaḥ //
KAZ07.15.11/ nicaya.apasāra.sampannaṃ hi manuṣya.durgam icched iti kauṭilyaḥ //KAZ07.15.12a/tad ebhiḥ kārṇair āśrayeta - "pārṣṇi.grāham āsāraṃ madhyamam udāsīnaṃ vā pratipādayiṣyāmi, sāmanta.āṭavika.tat.kulīna.aparuddhānām anyatamena^asya rājyaṃ hārayiṣyāmi ghātayiṣyāmi vā - //
KAZ07.15.12b/ kṛtya.pakṣa.upagraheṇa vā^asya durge rāṣṭre skandha.āvāre vā kopaṃ samutthāpayiṣyāmi, śastra.agni.rasa.praṇidhānair aupaniṣadikair vā yathā.iṣṭam āsannaṃ haniṣyāmi - //
KAZ07.15.12c/ svayaṃ.adhiṣṭhitena vā yoga.praṇidhānena kṣaya.vyayam enam upaneṣyāmi, kṣaya.vyaya.pravāsa.upatapte vā^asya mitra.varge sainye vā krameṇa^upajāpaṃ prāpsyāmi - //
KAZ07.15.12d/ vīvadha.āsāra.prasāra.vadhena vā^asya skandha.āvāra.avagrahaṃ kariṣyāmi, daṇḍa.upanayena vā^asya randhram utthāpya sarva.saṃdohena prahariṣyāmi, pratihata.utsāhena vā yathā.iṣṭaṃ saṃdhim avāpsyāmi, mayi pratibaddhasya vā sarvataḥ kopāḥ samutthāsyanti - //
KAZ07.15.12e/ nirāsāraṃ vā^asya mūlaṃ mitra.aṭavī.daṇḍair uddhātayiṣyāmi, mahato vā deśasya yoga.kṣemam ihasthaḥ pālayiṣyāmi, sva.vikṣiptaṃ mitra.vikṣiptaṃ vā me sainyam ihasthasya^ekastham aviṣahyaṃ bhaviṣyati, nimna.khāta.rātri.yuddha.viśāradaṃ vā me sainyaṃ pathya.ābādha.muktam āsanne karma kariṣyati - //
KAZ07.15.12f/ viruddha.deśa.kālam iha.āgato vā svayam eva kṣaya.vyayābhyāṃ na bhaviṣyati, mahā.kṣaya.vyaya.abhigamyo^ayaṃ deśo durga.aṭavy.apasāra.bāhulyāt - //
KAZ07.15.12g/ pareṣāṃ vyādhi.prāyaḥ sainya.vyāyāmānām alabdha.bhaumaś ca, tam āpad.gataḥ pravekṣyati, praviṣṭo vā na nirgamiṣyati" iti //
KAZ07.15.13/ "kāraṇa.abhāve bala.samucchraye vā parasya durgam unmucya^apagacchet //
KAZ07.15.14/ agni.pataṅgavad amitre vā praviśet //
KAZ07.15.15/ anyatara.siddhir hi tyakta.ātmano bhavati" ity ācāryāḥ //
KAZ07.15.16/ na^iti kauṭilyaḥ //
KAZ07.15.17/ saṃdheyatām ātmanaḥ parasya ca^upalabhya saṃdadhīta //
KAZ07.15.18/ viparyaye vikrameṇa saṃdhim apasāraṃ vā lipseta //
KAZ07.15.19/ saṃdheyasya vā dūtaṃ preṣayet //
KAZ07.15.20/ tena vā preṣitam artha.mānābhyāṃ satkṛtya brūyāt "idaṃ rājñaḥ paṇya.agāram, idaṃ devī.kumārāṇām, devī.kumāra.vacanāt, idaṃ rājyam ahaṃ ca tvad.arpaṇaḥ" iti //
KAZ07.15.21/ labdha.saṃśrayaḥ samaya.ācārikavad bhartari varteta //
KAZ07.15.22/ durga.ādīni ca karmāṇi āvāha.vivāha.putra.abhiṣeka.aśva.paṇya.hasti.grahaṇa.sattra.yātrā.vihāra.gamanāni ca^anujñātaḥ kurvīta //
KAZ07.15.23/ sva.bhūmy.avasthita.prakṛti.saṃdhim upaghātam apasṛteṣu vā sarvam anujñātaḥ kurvīta //
KAZ07.15.24/ duṣṭa.paura.jānapado vā nyāya.vṛttir anyāṃ bhūmiṃ yāceta //
KAZ07.15.25/ duṣyavad upāṃśu.daṇḍena vā pratikurvīta //
KAZ07.15.26/ ucitāṃ vā mitrād bhūmiṃ dīyamānāṃ na pratigṛhṇīyāt //
KAZ07.15.27/ mantri.purohita.senā.pati.yuva.rājānām anyatamam adṛśyamāne bhartari paśyet, yathā.śakti ca^upakuryāt //
KAZ07.15.28/ daivata.svasti.vācaneṣu tat.parā āśiṣo vācayet //
KAZ07.15.29/ sarvatra^ātma.nisargaṃ guṇaṃ brūyāt //
KAZ07.15.30ab/ samyukta.balavat.sevī viruddhaḥ śaṅkita.ādibhiḥ /
KAZ07.15.30cd/ varteta daṇḍa.upanato bhartary evam avasthitaḥ //E

(daṇḍa.upanāyi.vṛttam)
KAZ07.16.01/ anujñāta.saṃdhi.paṇa.udvega.karaṃ balavān vijigīṣamāṇo yataḥ sva.bhūmiḥ sva.ṛtu.vṛttiś ca sva.sainyānām, adurga.apasāraḥ śatrur.apārṣṇir anāsāraś ca, tato yāyāt //
KAZ07.16.02/ viparyaye kṛta.pratīkāro yāyāt //
KAZ07.16.03/ sāma.dānābhyāṃ durbalān upanamayet, bheda.daṇḍābhyāṃ balavataḥ //
KAZ07.16.04/ niyoga.vikalpa.samuccayaiś ca^upāyānām anantara.eka.antarāḥ prakṛtīḥ sādhayet //
KAZ07.16.05/ grāma.araṇya.upajīvi.vraja.vaṇik.patha.anupālanam ujjhita.apasṛta.apakāriṇāṃ ca^arpaṇam iti sāntvam ācaret //
KAZ07.16.06/ bhūmi.dravya.kanyā.dānam abhayasya ca^iti dānam ācaret //
KAZ07.16.07/ sāmanta.āṭavika.tat.kulīna.aparuddhānām anyatama.upagraheṇa kośa.daṇḍa.bhūmi.dāya.yācanam iti bhedam ācaret //
KAZ07.16.08/ prakāśa.kūṭa.tūṣṇīṃ.yuddha.durga.lambha.upāyair amitra.pragrahaṇam iti daṇḍam ācaret //
KAZ07.16.09/ evam utsāhavato daṇḍa.upakāriṇaḥ sthāpayet, sva.prabhāvavataḥ kośa.upakāriṇaḥ, prajñāvato bhūmy.upakāriṇaḥ //
KAZ07.16.10/ teṣāṃ paṇya.pattana.grāma.khani.saṃjātena ratna.sāra.phalgu.kupyena dravya.hasti.vana.vraja.samutthena yāna.vāhanena vā yad bahuśa upakaroti tac citra.bhogam //
KAZ07.16.11/ yad daṇḍena kośena vā mahad upakaroti tan mahā.bhogam //
KAZ07.16.12/ yad daṇḍa.kośa.bhūmībhir upakaroti tat sarva.bhogam //
KAZ07.16.13/ yad amitram ekataḥ pratikaroti tad ekato.bhogi //
KAZ07.16.14/ yad amitram āsāraṃ ca^ubhayataḥ pratikaroti tad ubhayato.bhogi //
KAZ07.16.15/ yad amitra.āsāra.prativeśa.āṭavikān sarvataḥ pratikaroti tat sarvato.bhogi //
KAZ07.16.16a/ pārṣṇi.grāhaś ca^āṭavikaḥ śatru.mukhyaḥ śatrur vā bhūmi.dāna.sādhyaḥ kaścid āsādyeta, nirguṇayā bhūmyā^enam upagrāhayet, apratisambaddhayā durgastham, nirupajīvyayā^āṭavikaṃ - //
KAZ07.16.16b/ pratyādeyayā tat.kulīnaṃ śatroḥ, apacchinnayā śatror aparuddhaṃ nitya.amitrayā śreṇī.balam, balavat.sāmantayā saṃhata.balam, ubhābhyāṃ yuddhe pratilomam, - //
KAZ07.16.16c/ alabdha.vyāyāmayā^utsāhinam, śūyayā^ari.pakṣīyam, karśitayā^apavāhitam, mahā.kṣaya.vyaya.niveśayā gata.pratyāgatam, anapāśrayayā pratyapasṛtam, pareṇa^anadhivāsyayā svayam eva bhartāram upagrāhayet //
KAZ07.16.17/ teṣāṃ mahā.upakāraṃ nirvikāraṃ ca^anuvartayet //
KAZ07.16.18/ pratilomam upāṃśunā sādhayet //
KAZ07.16.19/ upakāriṇam upakāra.śaktyā toṣayet //
KAZ07.16.20/ prayāsataś ca^artha.mānau kuryād, vyasaneṣu ca^anugraham //
KAZ07.16.21/ svayaṃ.āgatānāṃ yathā.iṣṭa.darśanaṃ pratividhānaṃ ca kuryāt //
KAZ07.16.22/ paribhava.upaghāta.kutsa.ativādāṃś ca^eṣu na prayuñjīta //
KAZ07.16.23/ dattvā ca^abhayaṃ pitā^iva^anugṛhṇīyāt //
KAZ07.16.24/ yaś ca^asya^apakuryāt tad doṣam abhivikhyāpya prakāśam enaṃ ghātayet //
KAZ07.16.25/ para.udvega.kāraṇād vā dāṇḍakarmikavac ceṣṭeta //
KAZ07.16.26/ na ca hatasya bhūmi.dravya.putra.dārān abhimanyeta //
KAZ07.16.27/ kulyān apy asya sveṣu pātreṣu sthāpayet //
KAZ07.16.28/ karmaṇi mṛtasya putraṃ rājye sthāpayet //
KAZ07.16.29/ evam asya daṇḍa.upanatāḥ putra.pautrān anuvartante //
KAZ07.16.30/ yas tu^upanatān hatvā baddhvā vā bhūmi.dravya.putra.dārān abhimanyeta tasya^udvignaṃ maṇḍalam abhāvāya^uttiṣṭhate //
KAZ07.16.31/ ye ca^asya^amātyāḥ sva.bhūmiṣv āyattās te ca^asya^udvignā maṇḍalam āśrayante //
KAZ07.16.32/ svayaṃ vā rājyaṃ prāṇān vā^asya^abhimanyante //
KAZ07.16.33ab/ sva.bhūmiṣu ca rājānas tasmāt sāmnā^anupālitāḥ /
KAZ07.16.33cd/ bhavanty anuguṇā rājñaḥ putra.pautra.anuvartinaḥ //E

(samdhi.karma -samādhi.mokṣah)
KAZ07.17.01/ śamaḥ saṃdhiḥ samādhir ity eko^arthaḥ //
KAZ07.17.02/ rājñāṃ viśvāsa.upagamaḥ śamaḥ saṃdhiḥ samādhir iti //
KAZ07.17.03/ "satyaṃ śapatho vā calaḥ saṃdhiḥ, pratibhūḥ pratigraho vā sthāvaraḥ" ity ācāryāḥ //
KAZ07.17.04/ na^iti kauṭilyaḥ //
KAZ07.17.05/ satyaṃ śapatho vā paratra^iha ca sthāvaraḥ saṃdhiḥ, iha.artha eva pratibhūḥ pratigraho vā bala.apekṣaḥ //
KAZ07.17.06/ "saṃhitāḥ smaḥ" iti satya.saṃdhāḥ pūrve rājānaḥ satyena saṃdadhire //
KAZ07.17.07/ tasya^atikrame śapathena agny.udaka.sītā.prākāra.loṣṭa.hasti.skandha.aśva.pṛṣṭa.ratha.upastha.śastra.ratna.bīja.gandha.rasa.suvarṇa.hiraṇyāny ālebhire "hanyur etāni tyajeyuś ca^enaṃ yaḥ śapatham atikrāmet" iti //
KAZ07.17.08/ śapatha.atikrame mahatāṃ tapasvināṃ mukhyānāṃ vā prātibhāvya.bandhaḥ pratibhūḥ //
KAZ07.17.09/ tasmin yaḥ para.avagraha.samarthān pratibhuvo gṛhṇāti, so^atisaṃdhatte //
KAZ07.17.10/ viparīto^atisaṃdhīyate //
KAZ07.17.11/ bandhu.mukhya.pragrahaḥ pratigrahaḥ //
KAZ07.17.12/ tasmin yo dūṣya.amātyaṃ dūṣya.apatyaṃ vā dadāti, so^atisaṃdhatte //
KAZ07.17.13/ viparīto^atisaṃdhīyate
KAZ07.17.14/ pratigraha.grahaṇa.viśvastasya hi paraś chidreṣu nirapekṣaḥ praharati //
KAZ07.17.15/ apatya.samādhau tu kanyā.putra.dāne dadat tu kanyām atisaṃdhatte //
KAZ07.17.16/ kanyā hy adāyādā pareṣām eva^arthāya^ākleśyā(?) ca //
KAZ07.17.17/ viparītaḥ putraḥ //
KAZ07.17.18/ putrayor api yo jātyaṃ prājñaṃ śūraṃ kṛta.astram eka.putraṃ vā dadāti so^atisaṃdhīyate //
KAZ07.17.19/ viparīto^atisaṃdhatte //
KAZ07.17.20/ jātyād ajātyo hi lupta.dāyāda.saṃtānatvād ādhātuṃ śreyān, prājñād aprājño mantra.śakti.lopāt, śūrād aśūra utsāha.śakti.lopāt, kṛta.astrād akṛta.astraḥ prahartavya.sampal.lopāt, eka.putrād aneka.putro nirapekṣatvāt //
KAZ07.17.21/ jātya.prājñayor jātyam aprājñam aiśvarya.prakṛtir anuvartate, prājñam ajātyaṃ mantra.adhikāraḥ //
KAZ07.17.22/ mantra.adhikāre^api vṛddha.samyogāj jātyaḥ prājñam atisaṃdhatte //
KAZ07.17.23/ prājña.śūrayoḥ prājñam aśūraṃ mati.karmaṇāṃ yogo^anuvartate, śūram aprājñaṃ vikrama.adhikāraḥ //
KAZ07.17.24/ vikrama.adhikāre^api hastinam iva lubdhakaḥ prājñaḥ śūram atisaṃdhatteś //
KAZ07.17.25/ śūra.kṛta.astrayoḥ śūram akṛta.astraṃ vikrama.vyavasāyo^anuvartate, kṛta.astram aśūraṃ lakṣya.lambha.adhikāraḥ //
KAZ07.17.26/ lakṣya.lambha.adhikāre^api sthairya.pratipatty.asammoṣaiḥ śūraḥ kṛta.astram atisaṃdhatte //
KAZ07.17.27/ bahv.eka.putrayor bahu.putra ekaṃ dattvā śeṣa.pratiṣṭabdhaḥ saṃdhim atikrāmati, na^itaraḥ //
KAZ07.17.28/ putra.sarva.sva.dāne saṃdhiś cet putra.phalato viśeṣaḥ //
KAZ07.17.29/ sama.phalayoḥ śakta.prajananato viśeṣaḥ //
KAZ07.17.30/ śakta.prajananayor apy upasthita.prajananato viśeṣaḥ //
KAZ07.17.31/ śaktimaty eka.putre tu lupta.putra.utpattir ātmānam ādadhyāt, na ca^eka.putram iti //
KAZ07.17.32/ abhyuccīyamānaḥ samādhi.mokṣaṃ kārayet //
KAZ07.17.33/ kumāra.āsannāḥ sattriṇaḥ kāru.śilpi.vyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāv upakhānayitvā kumāram apahareyuḥ //
KAZ07.17.34/ naṭanartaka.gāyana.vādaka.vāg.jīvana.kuśīlava.plavaka.saubhikā vā pūrva.praṇihitāḥ param upatiṣṭheran //
KAZ07.17.35/ te kumāraṃ paraṃ.parayā^upatiṣṭheran //
KAZ07.17.36/ teṣām aniyata.kāla.praveśa.sthāna.nirgamanāni sthāpayet //
KAZ07.17.37/ tatas tad.vyañjano vā rātrau pratiṣṭheta //
KAZ07.17.38/ tena rūpa.ājīvā bhāryā.vyañjanāś ca vyākhyātāḥ //
KAZ07.17.39/ teṣāṃ vā tūrya.bhāṇḍa.phelāṃ gṛhītvā nirgacchet //
KAZ07.17.40/ sūda.ārālika.snāpaka.saṃvāhaka.āstaraka.kalpaka.prasādhaka.udaka.paricārakair vā dravya.vastra.bhāṇḍa.phelā.śayana.āsana.sambhogair nirhriyeta //
KAZ07.17.41/ paricārakac.chadmanā vā kiṃcid arūpa.velāyām ādāya nirgacchet, suruṅgā.mukhena vā niśā.upahāreṇa //
KAZ07.17.42/ toya.āśaye vā vāruṇaṃ yogam ātiṣṭhet //
KAZ07.17.43/ vaidehaka.vyañjanā vā pakva.anna.phala.vyavahāreṇa^ārakṣiṣu rasam upacārayeyuḥ //
KAZ07.17.44/ daivata.upahāra.śrāddha.prahavaṇa.nimittam ārakṣiṣu madana.yoga.yuktam anna.pānaṃ rasaṃ vā prayujya^apagacchet, ārakṣaka.protsāhanena vā //
KAZ07.17.45/ nāgaraka.kuśīlava.cikitsaka.āpūpika.vyañjanā vā rātrau samṛddha.gṛhāṇy ādīpayeyuḥ ārakṣiṇāṃ vā //
KAZ07.17.46/ vaidehaka.vyañjanā vā paṇya.saṃsthām ādīpayeyuḥ //
KAZ07.17.47/ anyad vā śarīraṃ nikṣipya sva.gṛham ādīpayed anupāta.bhayāt //
KAZ07.17.48/ tataḥ saṃdhic.cheda.khāta.suruṅgābhir apagacchet //
KAZ07.17.49/ kāca.kumbha.bhāṇḍa.bhāra.vyañjano vā rātrau pratiṣṭheta //
KAZ07.17.50/ muṇḍa.jaṭilānāṃ pravāsanāny anupraviṣṭo vā rātrau tad.vyañjanaḥ pratiṣṭheta, virūpa.vyādhi.karaṇa.araṇya.carac.chadmanām anyatamena vā //KAZ07.17.51/ preta.vyañjano vā gūḍhair nirhriyeta //
KAZ07.17.52/ pretaṃ vā strī.veṣeṇa^anugacchet //
KAZ07.17.53/ vana.cara.vyañjanāś ca^enam anyato yāntam anyato^apadiśeyuḥ //
KAZ07.17.54/ tato^anyato gacchet //
KAZ07.17.55/ cakra.carāṇāṃ vā śakaṭa.vāṭair apagacchet //
KAZ07.17.56/ āsanne ca^anupāte sattraṃ vā gṛhṇīyāt //
KAZ07.17.57/ sattra.abhāve hiraṇyaṃ rasa.viddhaṃ vā bhakṣya.jātam ubhayataḥ.panthānam utsṛjet //
KAZ07.17.58/ tato^anyato^apagacchet //
KAZ07.17.59/ gṛhīto vā sāma.ādibhir anupātam atisaṃdadhyāt, rasa.viddhena vā pathy.adanena //
KAZ07.17.60/ vāruṇa.yoga.agni.dāheṣu vā śarīram anyad ādhāya śatrum abhiyuñjīta "putro me tvayā hataḥ" iti //
KAZ07.17.61a/ upāttac.channa.śastro vā rātrau vikramya rakṣiṣu //
KAZ07.17.61b/ śīghra.pātair apasared gūḍha.praṇihitaiḥ saha //E

(madhyama.caritam - udāsīna.caritam - maṇḍala.caritam)
KAZ07.18.01/ madhyamasya^ātmā tṛtīyā pañcamī ca prakṛtī prakṛtayaḥ //
KAZ07.18.02/ dvitīyā caturthī ṣaṣṭhī ca vikṛtayaḥ //
KAZ07.18.03/ tac ced ubhayaṃ madhyamo^anugṛhṇīyāt, vijigīṣur madhyama.anulomaḥ syāt //
KAZ07.18.04/ na ced anugṛhṇīyāt, prakṛty.anulomaḥ syāt //
KAZ07.18.05/ madyamaś ced vijigīṣor mitraṃ mitra.bhāvi lipseta, mitrasya^ātmanaś ca mitrāṇy utthāpya madhyamāc ca mitrāṇi bhedayitvā mitraṃ trāyeta //
KAZ07.18.06/ maṇḍalaṃ vā protsāhayet "atipravṛddho^ayaṃ madhyamaḥ sarveṣāṃ no vināśāya^abhyutthitaḥ, sambhūya^asya yātrāṃ vihanāma" iti //
KAZ07.18.07/ tac cen maṇḍalam anugṛhṇīyāt, madhyama.avagraheṇa^ātmānam upabṛṃhayet //
KAZ07.18.08/ na ced anugṛhṇīyāt, kośa.daṇḍābhyāṃ mitram anugṛhya ye madhyama.dveṣiṇo rājānaḥ paraspara.anugṛhītā vā bahavas tiṣṭheyuḥ, eka.siddhau vā bahavaḥ sidhyeyuḥ, parasparād vā śaṅkitā na^uttiṣṭheran, teṣāṃ pradhānam ekam āsannaṃ vā sāma.dānābhyāṃ labheta //
KAZ07.18.09/ dvi.guṇo dvitīyaṃ tri.gunas tṛtīyam //
KAZ07.18.10/ evam abhyuccito madhyamam avagṛhṇīyāt //
KAZ07.18.11/ deśa.kāla.atipattau vā saṃdhāya madhyamena mitrasya sācivyaṃ kuryāt, dūṣyeṣu vā karma.saṃdhim //
KAZ07.18.12/ karśanīyaṃ vā^asya mitraṃ madhyamo lipseta, pratistambhayed enaṃ "ahaṃ tvā trāyeya" iti ā karśanāt //
KAZ07.18.13/ karśitam enaṃ trāyeta //
KAZ07.18.14/ ucchedanīyaṃ vā^asya mitraṃ madhyamo lipseta, karśitam enaṃ trāyeta madhyama.vṛddhi.bhayāt //
KAZ07.18.15/ ucchinnaṃ vā bhūmy.anugraheṇa haste kuryād anyatra^apasāra.bhayāt //
KAZ07.18.16/ karśanīya.ucchedanīyayoś cen mitrāṇi madhyamasya sācivya.karāṇi syuḥ, puruṣa.antareṇa saṃdhīyeta //
KAZ07.18.17/ vijigīṣor vā tayor mitrāṇy avagraha.samarthāni syuḥ, saṃdhim upeyāt //
KAZ07.18.18/ amitraṃ vā^asya madhyamo lipseta, saṃdhim upeyāt //
KAZ07.18.19/ evaṃ sva.arthaś ca kṛto bhavati madhyamasya priyaṃ ca //
KAZ07.18.20/ madhyamaś cet sva.mitraṃ mitra.bhāvi lipseta, puruṣa.antareṇa saṃdadhyāt //
KAZ07.18.21/ sa.apekṣaṃ vā "na^arhasi mitram ucchettum" iti vārayet //
KAZ07.18.22/ upekṣeta vā "maṇḍalam asya kupyatu sva.pakṣa.vadhāt" iti //
KAZ07.18.23/ amitram ātmano vā madhyamo lipseta, kośa.daṇḍābhyām enam adṛśyamāno^anugṛhṇīyāt //
KAZ07.18.24/ udāsīnaṃ vā madhyamo lipseta, asmai sāhāyyaṃ dadyād "udāsīnād bhidyatām" iti //
KAZ07.18.25/ madhyama.udāsīnayor yo maṇḍalasya^abhipretas tam āśrayeta //
KAZ07.18.26/ madhyama.caritena^udāsīna.caritaṃ vyākhyātam //
KAZ07.18.27/ udāsīnaś cen madhyamaṃ lipseta, yataḥ śatrum atisaṃdadhyān mitrasya^upakāraṃ kuryād udāsīnaṃ vā daṇḍa.upakāriṇaṃ labheta tataḥ pariṇameta //
KAZ07.18.28/ evam upabṛhya^ātmānam ari.prakṛtiṃ karśayen mitra.prakṛtiṃ ca^upagṛhṇīyāt //
KAZ07.18.29a/ saty apy amitra.bhāve tasya^anātmavān nitya.apakārī śatruḥ śatru.saṃhitaḥ pārṣṇi.grāho vā vyasanī yātavyo vyasane vā netur abhiyoktā ity ari.bhāvinaḥ, eka.artha.abhiprayātaḥ pṛthag.artha.abhiprayātaḥ sambhūya.yātrikaḥ saṃhita.prayāṇikaḥ sva.artha.abhiprayātaḥ sāmutthāyikaḥ kośa.daṇḍayor anyatarasya kretā vikretā vā dvaidhī.bhāvika iti mitra.bhāvinaḥ,
- //
KAZ07.18.29b/ sāmanto balavataḥ pratighāto^antardhiḥ prativeśo vā balavataḥ pārṣṇi.grāho vā svayam upanataḥ pratāpa.upanato vā daṇḍa.upanata iti bhṛtya.bhāvinaḥ sāmantāḥ //
KAZ07.18.30/ tair bhūmy.eka.antarā vyākhyātāḥ //
KAZ07.18.31ab/ teṣāṃ śatru.virodhe yan mitram eka.arthatāṃ vrajet /
KAZ07.18.31cd/ śaktyā tad.anugṛhṇīyād viṣaheta yayā param //
KAZ07.18.32ab/ prasādhya śatruṃ yan mitraṃ vṛddhaṃ gacched avaśyatām /
KAZ07.18.32cd/ sāmanta.eka.antarābhyāṃ tat.prakṛtibhyāṃ virodhayet //
KAZ07.18.33ab/ tat.kulīna.aparuddhābhyāṃ bhūmiṃ vā tasya hārayet /
KAZ07.18.33cd/ yathā vā^anugraha.apekṣaṃ vaśyaṃ tiṣṭhet tathā caret //
KAZ07.18.34ab/ na^upakuryād amitraṃ vā gacched yad atikarśitam /
KAZ07.18.34cd/ tad ahīnam avṛddhaṃ ca sthāpayen mitram arthavit //
KAZ07.18.35ab/ artha.yuktyā calaṃ mitraṃ saṃdhiṃ yad upagacchati /
KAZ07.18.35cd/ tasya^apagamane hetuṃ vihanyān na caled yathā //
KAZ07.18.36ab/ ari.sādhāraṇaṃ yad vā tiṣṭhet tad aritaḥ śaṭham /
KAZ07.18.36cd/ bhedayed bhinnam ucchindyāt tataḥ śatrum anantaram //
KAZ07.18.37ab/ udāsīnaṃ ca yat tiṣṭhet sāmantais tad virodhayet /
KAZ07.18.37cd/ tato vigraha.saṃtaptam upakāre niveśayet //
KAZ07.18.38ab/ amitraṃ vijigīṣuṃ ca yat saṃcarati durbalam /
KAZ07.18.38cd/ tad balena^anugṛhṇīyād yathā syān na parān.mukham //
KAZ07.18.39ab/ apanīya tato^anyasyāṃ bhūmau vā samniveśayet /
KAZ07.18.39cd/ niveśya pūrvaṃ tatra^anyad daṇḍa.anugraha.hetunā //
KAZ07.18.40ab/ apakuryāt samarthaṃ vā na^upakuryād yad āpadi /
KAZ07.18.40cd/ ucchindyād eva tan.mitraṃ viśvasya^aṅkam upasthitam //
KAZ07.18.41ab/ mitra.vyasanato vā^arir uttiṣṭhed yo^anavagrahaḥ /
KAZ07.18.41cd/ mitreṇa^eva bhavet sādhyaś chādita.vyasanena saḥ //
KAZ07.18.41ab/ amitra.vyasanān mitram utthitaṃ yad virajyati /
KAZ07.18.41cd/ ari.vyasana.siddhyā tat.śatruṇā^eva prasidhyati //
KAZ07.18.42ab/ vṛddhiṃ kṣayaṃ ca sthānaṃ ca karśana.ucchedanaṃ tathā //
KAZ07.18.42cd/ sarva.upāyān samādadhyād etān yaś ca^artha.śāstravit /
KAZ07.18.43ab/ evam anyonya.saṃcāraṃ ṣāḍguṇyaṃ yo^anupaśyati //
KAZ07.18.43cd/ sa buddhi.nigalair baddhair iṣṭaṃ krīḍati pārthivaiḥ //E

(prakṛti.vyasana.vargah)
KAZ08.1.01/ vyasana.yaugapadye saukaryato yātavyaṃ rakṣitavyaṃ vā^iti vyasana.cintā //
KAZ08.1.02/ daivaṃ mānuṣaṃ vā prakṛti.vyasanam anaya.apanayābhyāṃ sambhavati //
KAZ08.1.03/ guṇa.prātilomyam abhāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vā vyasanam //
KAZ08.1.04/ vyasyaty enaṃ śreyasa iti vyasanam //
KAZ08.1.05/ "svāmy.amātya.jana.pada.durga.kośa.daṇḍa.mitra.vyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ" ity ācāryāḥ //
KAZ08.1.06/ na^iti bharadvājaḥ //
KAZ08.1.07/ "svāmy.amātya.vyasanayor amātya.vyasanaṃ garīyaḥ //
KAZ08.1.08/ mantro mantra.phala.avāptiḥ karma.anuṣṭhānam āya.vyaya.karma daṇḍa.praṇayanam amitra.aṭavī.pratiṣedho rājya.rakṣaṇaṃ vyasana.pratīkāraḥ kumāra.rakṣaṇam abhiṣekaś ca kumārāṇām āyattam amātyeṣu //
KAZ08.1.09/ teṣām abhāve tad.abhāvaḥ, chinna.pakṣasya^iva rājñaś ceṣṭā.nāśaś ca //
KAZ08.1.10/ vyasaneṣu ca^āsannaḥ para.upajāpaḥ //
KAZ08.1.11/ vaiguṇye ca prāṇa.ābādhaḥ prāṇa.antika.caratvād rājñaḥ" iti //
KAZ08.1.12/ na^iti kauṭilyaḥ //
KAZ08.1.13/ mantri.purohita.ādi.bhṛtya.vargam adhyakṣa.pracāraṃ puruṣa.dravya.prakṛti.vyasana.pratīkāram edhanaṃ ca rājā^eva karoti //
KAZ08.1.14/ vyasaniṣu vā^amātyeṣv anyān avyasaninaḥ karoti //
KAZ08.1.15/ pūjya.pūjane dūṣya.avagrahe ca nitya.yuktas tiṣṭhati //
KAZ08.1.16/ svāmī ca sampannaḥ sva.sampadbhiḥ prakṛtīḥ sampādayati //
KAZ08.1.17/ sa yat.śīlas tat.śīlāḥ prakṛtayo bhavanti, utthāne pramāde ca tad.āyattatvāt //
KAZ08.1.18/ tat.kūṭa.sthānīyo hi svāmī^iti //
KAZ08.1.19/ "amātya.jana.pada.vyasanayor jana.pada.vyasanaṃ garīyaḥ" iti viśāla.akṣaḥ //
KAZ08.1.20/ "kośo daṇḍaḥ kupyaṃ viṣṭir vāhanaṃ nicayāś ca jana.padād uttiṣṭhante //
KAZ08.1.21/ teṣām abhāvo jana.pada.abhāve, svāmy.amātyayoś ca^anantaraḥ" iti //
KAZ08.1.22/ na^iti kauṭilyaḥ //
KAZ08.1.23/ amātya.mūlāḥ sarva.ārambhāḥ - jana.padasya karma.siddhayaḥ svataḥ parataś ca yoga.kṣema.sādhanaṃ vyasana.pratīkāraḥ śūnya.niveśa.upacayau daṇḍa.kara.anugrahaś ca^iti //
KAZ08.1.24/ "jana.pada.durga.vyasanayor durga.vyasanam" iti pārāśarāḥ //
KAZ08.1.25/ "durge hi kośa.daṇḍa.utpattir āpadi sthānaṃ ca jana.padasya //
KAZ08.1.26/ śaktimattarāś ca paurā jānapadebhyo nityāś ca^āpadi sahāyā rājñaḥ //
KAZ08.1.27/ jānapadās tv amitra.sādhāraṇāḥ" iti //
KAZ08.1.28/ na^iti kauṭilyaḥ //
KAZ08.1.29/ jana.pada.mūlā durga.kośa.daṇḍa.setu.vārttā.ārambhāḥ //
KAZ08.1.30/ śauryaṃ sthairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu //
KAZ08.1.31/ parvata.antar.dvīpāś ca durgā na^adhyuṣyante jana.pada.abhāvāt //
KAZ08.1.32/ karṣaka.prāye tu durga.vyasanam, āyudhīya.prāye tu jana.pade jana.pada.vyasanam iti //
KAZ08.1.33/ "durga.kośa.vyasanayoḥ kośa.vyasanam" iti piśunaḥ //
KAZ08.1.34/ "kośa.mūlo hi durga.saṃskāro durga.rakṣaṇaṃ jana.pada.mitra.amitra.nigraho deśa.antaritānām utsāhanaṃ daṇḍa.bala.vyavahāraś ca //
KAZ08.1.35/ durgaḥ kośād upajāpyaḥ pareṣām //
KAZ08.1.36/ kośam ādāya ca vyasane śakyam apayātum, na durgam" iti //
KAZ08.1.37/ na^iti kauṭilyaḥ //
KAZ08.1.38/ durga.arpaṇaḥ kośo daṇḍas tūṣṇīṃ.yuddhaṃ sva.pakṣa.nigraho daṇḍa.bala.vyavahāra āsāra.pratigrahaḥ para.cakra.aṭavī.pratiṣedhaś ca //
KAZ08.1.39/ durga.abhāve ca kośaḥ pareṣām //
KAZ08.1.40/ dṛśyate hi durgavatām anucchittir iti //
KAZ08.1.41/ "kośa.daṇḍavyasanayor daṇḍa.vyasanam" iti kauṇapadantaḥ //
KAZ08.1.42/ "daṇḍa.mūlo hi mitra.amitra.nigrahaḥ para.daṇḍa.utsāhanaṃ sva.daṇḍa.pratigrahaś ca //
KAZ08.1.43/ daṇḍa.abhāve ca dhruvaḥ kośa.vināśaḥ //
KAZ08.1.44/ kośa.abhāve ca śakyaḥ kupyena bhūmyā para.bhūmi.svayaṃ.grāheṇa vā daṇḍaḥ piṇḍayitum, daṇḍavatā ca kośaḥ //
KAZ08.1.45/ svāminaś ca^āsanna.vṛttitvād amātya.sadharmā daṇḍaḥ" iti //
KAZ08.1.46/ na^iti kauṭilyaḥ //
KAZ08.1.47/ kośa.mūlo hi daṇḍaḥ //
KAZ08.1.48/ kośa.abhāve daṇḍaḥ paraṃ gacchati, svāminaṃ vā hanti //
KAZ08.1.49/ sarva.abhiyoga.karaś ca kośo dharma.kāma.hetuḥ //
KAZ08.1.50/ deśa.kāla.kārya.vaśena tu kośa.daṇḍayor anyataraḥ pramāṇī.bhavati //
KAZ08.1.51/ lambha.pālano hi daṇḍaḥ kośasya, kośaḥ kośasya daṇḍasya ca bhavati //
KAZ08.1.52/ sarva.dravya.prayojakatvāt kośa.vyasanaṃ garīya iti //
KAZ08.1.53/ "daṇḍa.mitra.vyasanayor mitra.vyasanam" iti vātavyādhiḥ //
KAZ08.1.54/ "mitram abhṛtaṃ vyavahitaṃ ca karma karoti, pārṣṇi.grāham āsāram amitram āṭavikaṃ ca pratikaroti, kośa.daṇḍa.bhūmibhiś ca^upakaroti vyasana.avasthā.yogam" iti //
KAZ08.1.55/ na^iti kauṭilyaḥ //
KAZ08.1.56/ daṇḍavato mitraṃ mitra.bhāve tiṣṭhati, amitro vā mitra.bhāve //
KAZ08.1.57/ daṇḍa.mitrayos tu sādhāraṇe kārye sārataḥ sva.yuddha.deśa.kāla.lābhād viśeṣaḥ //
KAZ08.1.58/ śīghra.abhiyāne tv amitra.āṭavika.anabhyantara.kope ca na mitraṃ vidyate //
KAZ08.1.59/ vyasana.yaugapadye para.vṛddhau ca mitram artha.yuktau tiṣṭhati //
KAZ08.1.60/ iti prakṛti.vyasana.sampradhāraṇam uktam //
KAZ08.1.61ab/ prakṛty.avayavānāṃ tu vyasanasya viśeṣataḥ /
KAZ08.1.61cd/ bahu.bhāvo^anurāgo vā sāro vā kārya.sādhakaḥ //
KAZ08.1.62ab/ dvayos tu vyasane tulye viśeṣo guṇataḥ kṣayāt /
KAZ08.1.62cd/ śeṣa.prakṛti.sādguṇyaṃ yadi syān na^avidheyakam //
KAZ08.1.63ab/ śeṣa.prakṛti.nāśas tu yatra^eka.vyasanād bhavet /
KAZ08.1.63cd/ vyasanaṃ tad garīyaḥ syāt pradhānasya^itarasya vā //E

(rāja.rājyayor vyasana.cintā)
KAZ08.2.01/ rājā rājyam iti prakṛti.saṃkṣepaḥ //
KAZ08.2.02/ rājño^abhyantaro bāhyo vā kopa iti //
KAZ08.2.03/ ahi.bhayād abhyantaraḥ kopo bāhya.kopāt pāpīyān, antar.amātya.kopaś ca^antaḥ.kopāt //
KAZ08.2.04/ tasmāt kośa.daṇḍa.śaktim ātma.saṃsthāṃ kurvīta //
KAZ08.2.05/ "dvairājya.vairājyayor dvairājyam anyonya.pakṣa.dveṣa.anurāgābhyāṃ paraspara.saṃgharṣeṇa vā vinaśyati, vairājyaṃ tu prakṛti.citta.grahaṇa.apekṣi yathā.sthitam anyair bhujyate" ity ācāryāḥ //
KAZ08.2.06/ na^iti kauṭilyaḥ //
KAZ08.2.07/ pitā.putrayor bhrātror vā dvairājyaṃ tulya.yoga.kṣemam amātya.avagrahaṃ vartayati //
KAZ08.2.08/ vairājyaṃ tu jīvataḥ parasya^ācchidya "na^etan mama" iti manyamānaḥ karśayati, apavāhayati, paṇyaṃ vā karoti, viraktaṃ vā parityajya^apagacchati^iti //
KAZ08.2.09/ andhaś calita.śāstro vā rājā^iti "aśāstra.cakṣur andho yat.kiṃcana.kārī dṛḍha.abhiniveśī para.praṇeyo vā rājyam anyāyena^upahanti, calita.śāstras tu yatra śāstrāc calita.matir bhavati śakya.anunayo bhavati" ity ācāryāḥ //
KAZ08.2.10/ na^iti kauṭilyaḥ //
KAZ08.2.11/ andho rājā śakyate sahāya.sampadā yatra tatra vā paryavasthāpayitum //
KAZ08.2.12/ calita.śāstras tu śāstrād anyathā.abhiniviṣṭa.buddhir anyāyena rājyam ātmānaṃ ca^upahanti^iti //
KAZ08.2.13/ vyādhito navo vā rājā^iti "vyādhito rājā rājya.upaghātam amātya.mūlaṃ prāṇa.ābādhaṃ vā rājya.mūlam avāpnoti, navas tu rājā sva.dharma.anugraha.parihāra.dāna.māna.karmabhiḥ prakṛti.rañjana.upakāraiś carati" ity ācāryāḥ //
KAZ08.2.14/ na^iti kauṭilyaḥ //
KAZ08.2.15/ vyādhito rājā yathā.pravṛttaṃ rāja.praṇidhim anuvartayati //
KAZ08.2.16/ navas tu rājā bala.āvarjitaṃ "mama^idaṃ rājyam" iti yathā.iṣṭam anavagrahaś carati //
KAZ08.2.17/ sāmutthāyikair avagṛhīto vā rājya.upaghātaṃ marṣayati //
KAZ08.2.18/ prakṛtiṣv arūḍhaḥ sukham ucchettuṃ bhavati^iti //
KAZ08.2.19/ vyādhite viśeṣaḥ pāpa.rogya.pāpa.rogī ca //
KAZ08.2.20/ nave^apy abhijāto^anabhijāta iti //
KAZ08.2.21/ durbalo^abhijāto balavān anabhijāto rājā^iti "durbalasya^abhijātasya^upajāpaṃ daurbalya.apekṣāḥ prakṛtayaḥ kṛcchreṇa^upagacchanti, balavataś ca^anabhijātasya bala.apekṣāḥ sukhena" ity ācāryāḥ //
KAZ08.2.22/ na^iti kauṭilyaḥ //
KAZ08.2.23/ durbalam abhijātaṃ prakṛtayaḥ svayam upanamanti, jātyam aiśvarya.prakṛtir anuvartata iti //
KAZ08.2.24/ balavataś ca^anabhijātasya^upajāpaṃ visaṃvādayanti, anurāge sārvaguṇyam iti //
KAZ08.2.25/ prayāsa.vadhāt sasya.vadho muṣṭi.vadhāt pāpīyān, nirājīvatvād avṛṣṭir ativṛṣṭitaḥ //
KAZ08.2.26ab/ dvayor dvayor vyasanayoḥ prakṛtīnāṃ bala.abalam /
KAZ08.2.26cd/ pāramparya.krameṇa^uktaṃ yāne sthāne ca kāraṇam //E

(puruṣa.vyasana.vargah)
KAZ08.3.01/ avidyā.vinayaḥ puruṣa.vyasana.hetuḥ //
KAZ08.3.02/ avinīto hi vyasana.doṣān na paśyati //
KAZ08.3.03/ tān upadekṣyāmaḥ //
KAZ08.3.04/ kopajas tri.vargaḥ, kāmajaś catur.vargaḥ //
KAZ08.3.05/ tayoḥ kopo garīyān //
KAZ08.3.06/ sarvatra hi kopaś carati //
KAZ08.3.07/ prāyaśaś ca kopa.vaśā rājānaḥ prakṛti.kopair hatāḥ śrūyante, kāma.vaśāḥ kṣaya.nimittam ari.vyādhibhir iti //
KAZ08.3.08/ na^iti bhāradvājaḥ //
KAZ08.3.09/ "sat.puruṣa.ācāraḥ kopo vaira.yātanam avajñā.vadho bhīta.manuṣyatā ca //
KAZ08.3.10/ nityaś ca kopena sambandhaḥ pāpa.pratiṣedha.arthaḥ //
KAZ08.3.11/ kāmaḥ siddhi.lābhaḥ sāntvaṃ tyāga.śīlatā sampriya.bhāvaś ca //
KAZ08.3.12/ nityaś ca kāmena sambandhaḥ kṛta.karmaṇaḥ phala.upabhoga.arthaḥ" iti //
KAZ08.3.13/ na^iti kauṭilyaḥ //
KAZ08.3.14/ dveṣyatā śatru.vedanaṃ duḥkha.āsaṅgaś ca kopaḥ //
KAZ08.3.15/ paribhavo dravya.nāśaḥ pāṭaccara.dyūtakāra.lubdhaka.gāyana.vādakaiś ca^anarthyaiḥ samyogaḥ kāmaḥ //
KAZ08.3.16/ tayoḥ paribhavād dveṣyatā garīyasī //
KAZ08.3.17/ paribhūtaḥ svaiḥ paraiś ca^avagṛhyate, dveṣyaḥ samucchidyata iti //KAZ08.3.18/ dravya.nāśāt^śatru.vedanaṃ garīyaḥ //
KAZ08.3.19/ dravya.nāśaḥ kośa.ābādhakaḥ, śatru.vedanaṃ prāṇa.ābādhakam iti //
KAZ08.3.20/ anarthya.samyogād duḥkha.samyogo garīyān //
KAZ08.3.21/ anarthya.samyogo muhūrta.pratīkāro, dīrgha.kleśa.karo duḥkhānām āsaṅga iti //
KAZ08.3.22/ tasmāt kopo garīyān //
KAZ08.3.23/ vāk.pāruṣyam artha.dūṣaṇaṃ daṇḍa.pāruṣyam iti //
KAZ08.3.24/ "vāk.pāruṣya.artha.dūṣaṇayor vāk.pāruṣyaṃ garīyaḥ" iti viśāla.akṣaḥ //
KAZ08.3.25/ "paruṣa.mukto hi tejasvī tejasā pratyārohati //
KAZ08.3.26/ durukta.śalyaṃ hṛdi nikhātaṃ tejaḥ.saṃdīpanam indriya.upatāpi ca" iti //
KAZ08.3.27/ na^iti kauṭilyaḥ //
KAZ08.3.28/ artha.pūjā vāk.śalyam apahanti, vṛtti.vilopas tv artha.dūṣaṇam //
KAZ08.3.29/ adānam ādānaṃ vināśaḥ parityāgo vā^arthasya^ity artha.dūṣaṇam //
KAZ08.3.30/ "artha.dūṣaṇa.daṇḍa.pāruṣyayor artha.dūṣaṇaṃ garīyaḥ" iti pārāśarāḥ //
KAZ08.3.31/ "artha.mūlau dharma.kāmau //
KAZ08.3.32/ artha.pratibaddhaś ca loko vartate //
KAZ08.3.33/ tasya.upaghāto garīyān" iti //
KAZ08.3.34/ na^iti kauṭilyaḥ //
KAZ08.3.35/ sumahatā^apy arthena na kaścana śarīra.vināśam icchet //
KAZ08.3.36/ daṇḍa.pāruṣyāc ca tam eva doṣam anyebhyaḥ prāpnoti //
KAZ08.3.37/ iti kopajas tri.vargaḥ //
KAZ08.3.38/ kāmajas tu mṛgayā dyūtaṃ striyaḥ pānam iti catur.vargaḥ //
KAZ08.3.39/ tasya "mṛgayā.dyūtayor mṛgayā garīyasī" iti piśunaḥ //
KAZ08.3.40/ "stena.amitra.vyāla.dāva.praskhalana.bhaya.din.mohāḥ kṣut.pipāse ca prāṇa.ābādhas tasyām //
KAZ08.3.41/ dyūte tu jitam eva^akṣa.viduṣā yathā jayat.sena.duryodhanābhyām" iti //
KAZ08.3.42/ na^ity kauṭilyaḥ //
KAZ08.3.43/ tayor apy anyatara.parājayo^asti^iti nala.yudhiṣṭhirābhyāṃ vyākhyātam //
KAZ08.3.44/ tad eva vijita.dravyam āmiṣaṃ vaira.anubandhaś ca //
KAZ08.3.45/ sato^arthasya vipratipattir asataś ca^arjanam apratibhukta.nāśo mūtra.purīṣa.dhāraṇa.bubhukṣā.ādibhiś ca vyādhi.lābha iti dyūta.doṣāḥ //
KAZ08.3.46/ mṛgayāyāṃ tu vyāyāmaḥ śleṣma.pitta.medaḥ.sveda.nāśaś cale sthite ca kāye lakṣa.paricayaḥ kopa.bhaya.sthāneṣu ca mṛgāṇāṃ citta.jñānam anitya.yānaṃ ca^iti //
KAZ08.3.47/ "dyūta.strī.vyasanayoḥ kaitava.vyasanam" iti kauṇapadantaḥ //
KAZ08.3.48/ "sātatyena hi niśi pradīpe mātari ca mṛtāyāṃ dīvyaty eva kitavaḥ //
KAZ08.3.49/ kṛcchre ca pratipṛṣṭaḥ kupyati //
KAZ08.3.50/ strī.vyasane tu snāna.pratikarma.bhojana.bhūmiṣu bhavaty eva dharma.artha.paripraśnaḥ //
KAZ08.3.51/ śakyā ca strī rājahite.niyoktum, upāṃśu.daṇḍena vyādhinā vā vyāvartayitum avasrāvayituṃ vā" iti //
KAZ08.3.52/ na^iti kauṭilyaḥ //
KAZ08.3.53/ sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strī.vyasanam //
KAZ08.3.54/ adarśanaṃ kārya.nirvedaḥ kāla.atipātanād anartho dharma.lopaś ca tantra.daurbalyaṃ pāna.anubandhaś ca^iti //
KAZ08.3.55/ "strī.pāna.vyasanayoḥ strī.vyasanam" iti vātavyādhiḥ //
KAZ08.3.56/ "strīṣu hi bāliśyam aneka.vidhaṃ niśānta.praṇidhau vyākhyātam //
KAZ08.3.57/ pāne tu śabda.ādīnām indriya.arthānām upabhogaḥ prīti.dānaṃ parijana.pūjanaṃ karma.śrama.vadhaś ca" iti //
KAZ08.3.58/ na^iti kauṭilyaḥ //
KAZ08.3.59/ strī.vyasane bhavaty apatya.utpattir ātma.rakṣaṇaṃ ca^antar.dāreṣu, viparyayo vā bāhyeṣu, agamyeṣu sarva.ucchittiḥ //
KAZ08.3.60/ tad ubhayaṃ pāna.vyasane //
KAZ08.3.61/ pāna.sampat - saṃjñā.nāśo^anunmattasya^unmattatvam apretasya pretatvaṃ kaupīna.darśanaṃ śruta.prajñā.prāṇa.vitta.mitra.hāniḥ sadbhir viyogo^anarthya.samyogas tantrī.gīta.naipuṇyeṣu ca^arthaghneṣu prasaṅga iti //
KAZ08.3.62/ dyūta.madyayor dyūtam //
KAZ08.3.63/ ekeṣāṃ paṇa.nimitto jayaḥ parājayo vā prāṇiṣu niścetaneṣu vā pakṣa.dvaidhena prakṛti.kopaṃ karoti //
KAZ08.3.64/ viśeṣataś ca saṃghānāṃ saṃgha.dharmiṇāṃ ca rāja.kulānāṃ dyūta.nimitto bhedas tan.nimitto vināśa ity asat.pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra.daurbalyād iti //
KAZ08.3.65ab/ asatāṃ pragrahaḥ kāmaḥ kopaś ca^avagrahaḥ satām /
KAZ08.3.65cd/ vyasanaṃ doṣa.bāhulyād atyantam ubhayaṃ matam //
KAZ08.3.66ab/ tasmāt kopaṃ ca kāmaṃ ca vyasana.ārambham ātmavān /
KAZ08.3.66cd/ parityajen mūla.haraṃ vṛddha.sevī jita.indriyaḥ //E

(pīḍana.vargah - stambha.vargah - kośa.sanga.vargah)
KAZ08.4.01/ daiva.pīḍanaṃ - agnir udakaṃ vyādhir durbhikṣaṃ maraka iti //
KAZ08.4.02/ "agny.udakayor agni.pīḍanam apratikāryaṃ sarva.dāhi ca, śakya.apagamanaṃ tārya.ābādham udaka.pīḍanam" ity ācāryāḥ //
KAZ08.4.03/ na^it kauṭilyaḥ //
KAZ08.4.04/ agnir grāmam ardha.grāmaṃ vā dahati, udaka.vegas tu grāma.śata.pravāhī^iti //
KAZ08.4.05/ "vyādhi.durbhikṣayor vyādhiḥ preta.vyādhita.upasṛṣṭa.paricāraka.vyāyāma.uparodhena karmāṇy upahanti, durbhikṣaṃ punar akarma.upaghāti hiraṇya.paśu.kara.dāyi ca" ity ācāryāḥ //
KAZ08.4.06/ na^iti kauṭilyaḥ //
KAZ08.4.07/ eka.deśa.pīḍano vyādhiḥ śakya.pratīkāraś ca, sarva.deśa.pīḍanaṃ durbhikṣaṃ prāṇinām ajīvanāya^iti //
KAZ08.4.08/ tena marako vyākhyātaḥ //
KAZ08.4.09/ "kṣudraka.mukhya.kṣayayoḥ kṣudraka.kṣayaḥ karmaṇām ayoga.kṣemaṃ karoti, mukhya.kṣayaḥ karma.anuṣṭhāna.uparodha.dharmā" ity ācāryāḥ //
KAZ08.4.10/ na^iti kauṭilyaḥ //
KAZ08.4.11/ śakyaḥ kṣudraka.kṣayaḥ pratisaṃdhātuṃ bāhulyāt kṣudrakāṇām, na mukhya.kṣayaḥ //
KAZ08.4.12/ sahasreṣu hi mukhyo bhavaty eko na vā sattva.prajñā.ādhikyāt tad.āśrayatvāt kṣudrakāṇām iti //
KAZ08.4.13/ "sva.cakra.para.cakrayoḥ sva.cakram atimātrābhyāṃ daṇḍa.karābhyāṃ pīḍayaty aśakyaṃ ca vārayitum, para.cakraṃ tu śakyaṃ praiyoddhum upasāreṇa saṃdhinā vā mokṣayitum" ity ācāryāḥ //
KAZ08.4.14/ na^iti kauṭilyaḥ //
KAZ08.4.15/ sva.cakra.pīḍanaṃ prakṛti.puruṣa.mukhya.upagraha.vighātābhyāṃ śakyate vārayitum eka.deśaṃ vā pīḍayati, sarva.deśa.pīḍanaṃ tu para.cakraṃ vilopa.ghāta.dāha.vidhvaṃsana.apavāhanaiḥ pīḍayati^iti //
KAZ08.4.16/ "prakṛti.rāja.vivādayoḥ prakṛiti.vivādaḥ prakṛtīnāṃ bhedakaḥ para.abhiyogān āvahati, rāja.vivādas tu prakṛtīnāṃ dvi.guṇa.bhakta.vetana.parihāra.karo bhavati" ity ācāryāḥ //
KAZ08.4.17/ na^iti kauṭilyaḥ //
KAZ08.4.18/ śakyaḥ prakṛti.vivādaḥ prakṛti.mukhya.upagraheṇa kalaha.sthāna.apanayanena vā vārayitum //
KAZ08.4.19/ vivadamānās tu prakṛtayaḥ paraspara.saṃgharṣeṇa^upakurvanti //
KAZ08.4.20/ rāja.vivādas tu pīḍana.ucchedanāya prakṛtīnāṃ dvi.guṇa.vyāyāma.sādhya iti //
KAZ08.4.21/ "deśa.rāja.vihārayor deśa.vihāras traikālyena karma.phala.upaghātaṃ karoti, rāja.vihāras tu kāru.śilpi.kuśīlava.vāg.jīvana.rūpa.ājīvā.vaidehaka.upakāraṃ karoti" ity ācāryāḥ //
KAZ08.4.22/ na^iti kauṭilyaḥ //
KAZ08.4.23/ deśa.vihāraḥ karma.śramam avadhā.artham alpaṃ bhakṣayati bhakṣayitvā ca bhūyaḥ karmasu yogaṃ gacchati, rāja.vihāras tu svayaṃ vallabhaiś ca svayaṃ.grāha.praṇaya.paṇya.agāra.kārya.upagrahaiḥ pīḍayati^iti //
KAZ08.4.24/ "subhagā.kumārayoḥ kumāraḥ svayaṃ vallabhaiś ca svayaṃ.grāha.praṇaya.paṇya.agāra.kārya.upagrahaiḥ pīḍayati, subhagā vilāsa.upabhogena" ity ācāryāḥ //
KAZ08.4.25/ na^iti kauṭilyaḥ //
KAZ08.4.26/ śakyaḥ kumāro mantri.purohitābhyāṃ vārayitum, na subhagā bāliśyād anarthya.jana.samyogāc ca^iti //
KAZ08.4.27/ "śreṇī.mukhyayoḥ śreṇī bāhulyād anavagrahā steya.sāhasābhyāṃ pīḍayati, mukhyaḥ kārya.anugraha.vighātābhyām" ity ācāryāḥ //
KAZ08.4.28/ na^iti kauṭilyaḥ //
KAZ08.4.29/ suvyāvartyā śreṇī samāna.śīla.vyasanatvāt, śreṇī.mukhya.eka.deśa.upagraheṇa vā //
KAZ08.4.30/ stambha.yukto mukhyaḥ para.prāṇa.dravya.upaghātābhyāṃ pīḍayati^iti //
KAZ08.4.31/ "samnidhātṛ.samāhartroḥ samnidhātā kṛta.vidūṣaṇa.atyayābhyāṃ pīḍayati, samāhartā karaṇa.adhiṣṭhitaḥ pradiṣṭa.phala.upabhogī bhavati" ity ācāryāḥ //
KAZ08.4.32/ na^iti kauṭilyaḥ //
KAZ08.4.33/ samnidhātā kṛta.avastham anyaiḥ kośa.praveśyaṃ pratigṛhṇāti, samāhartā tu pūrvam artham ātmanaḥ kṛtvā paścād rāja.arthaṃ karoti praṇāśayati vā, para.sva.ādāne ca sva.pratyayaś carati^iti //
KAZ08.4.34/ "anta.pāla.vaidehakayor anta.pālaś cora.prasarga.deya.atyādānābhyāṃ vaṇik.pathaṃ pīḍayati, vaidehakās tu paṇya..pratipaṇya.anugrahaiḥ prasādhayanti" ity ācāryāḥ //
KAZ08.4.35/ na^iti kauṭilyaḥ //
KAZ08.4.36/ anta.pālaḥ paṇya.sampāta.anugraheṇa vartayati, vaidehakās tu sambhūya paṇyānām utkarṣa.apakarṣaṃ kurvāṇāḥ paṇe paṇa.śataṃ kumbhe kumbha.śatam ity ājīvanti //
KAZ08.4.37/ abhijāta.uparuddhā bhūmiḥ paśu.vraja.uparuddhā vā^iti "abhijāta.uparuddhā bhūmiḥ mahā.phalā^apy āyudhīya.upakāriṇī na kṣamā mokṣayituṃ vyasana.ābādha.bhayāt, paśu.vraja.uparuddhā tu kṛṣi.yogyā kṣamā mokṣayitum //
KAZ08.4.38/ vivītaṃ hi kṣetreṇa bādhyate" ity ācāryāḥ //
KAZ08.4.39/ na^iti kauṭilyaḥ //
KAZ08.4.40/ abhijāta.uparuddhā bhūmir atyanta.mahā.upakārā^api kṣamā mokṣayituṃ vyasana.ābādha.bhayāt, paśu.vraja.uparuddhā tu kośa.vāhana.upakāriṇī na kṣamā mokṣayitum, anyatra sasya.vāpa.uparodhād iti //
KAZ08.4.41/ "pratirodhaka.āṭavikayoḥ pratirodhakā rātri.sattra.carāḥ śarīra.ākramiṇo nityāḥ śata.sahasra.ahapāriṇaḥ pradhāna.kopakāś ca vyavahitāḥ pratyantara.araṇya.carāś ca^āṭavikāḥ prakāśā dṛsyāś caranti, eka.deśa.ghātakāś ca" ity ācāryāḥ //
KAZ08.4.42/ na^iti kauṭilyaḥ //
KAZ08.4.43/ pratirodhakāḥ pramattasya^aparahanti, alpāḥ kuṇṭhāḥ sukhā jñātuṃ grahītuṃ ca, sva.deśasthāḥ prabhūtā vikrāntāś ca^āṭavikāḥ prakāśa.yodino^apahartāro hantāraś ca deśānāṃ rāja.sadharmāṇa iti //
KAZ08.4.44/ mṛga.hasti.vanayoḥ mṛgāḥ prabhūtāḥ prabhūta.māṃsa.carma.upakāriṇo manda.grāsa.avakleśinaḥ suniyamyāś ca //
KAZ08.4.45/ viparītā hastino gṛhyamāṇā duṣṭāś ca deśa.vināśāya^iti //
KAZ08.4.46/ sva.para.sthānīya.upakārayoḥ sva.sthānīya.upakāro dhānya.paśu.hiraṇya.kupya.upakāro jānapadānām āpady ātma.dhāraṇaḥ //
KAZ08.4.47/ viparītaḥ para.sthānīya.upakāraḥ //
KAZ08.4.48/ iti pīḍanāni - ābhyantaro mukhya.stambho bāhyo^amitra.aṭavī.stambhaḥ // [iti stambha.vargah]
KAZ08.4.49/ tābhyāṃ pīḍanair yathā.uktaiś ca pīḍitaḥ, sakto mukhyeṣu, parihāra.upahataḥ, prakīrṇo, mithyā.saṃhṛtaḥ, sāmanta.aṭavī.hṛta iti kośa.saṅga.vargaḥ //
KAZ08.4.50ab/ pīḍanānām anutpattāv utpannānāṃ ca vāraṇe /
KAZ08.4.50cd/ yateta deśa.vṛddhy.arthaṃ nāśe ca stambha.saṅgayoḥ //E

(bala.vyasana.vargah - mitra.vyasana.vargah)
KAZ08.5.01/ bala.vyasanāni - amānitam, vimānitam, abhṛtam, vyādhitam, nava.āgatam, dūra.āyātam, pariśrāntam, parikṣīṇam, pratihatam, hata.agra.vegam, anṛtu.prāptam, abhūmi.prāptam, āśā.nirvedi, parisṛptam, kalatra.garbhi, antaḥ.śalyam, kupita.mūlam, bhinna.garbham, apasṛtam, atikṣiptam, upaniviṣṭam, samāptam, uparuddham, parikṣiptam, chinna.dhānya.puruṣa.vīvadham,
sva.vikṣiptam, mitra.vikṣiptam, dūṣya.yuktam, duṣṭa.pārṣṇi.grāham, śūnya.mūlam, asvāmi.saṃhatam, bhinna.kūṭam, andham iti //
KAZ08.5.02/ teṣām amānita.vimānita.aniyatayor amānitaṃ kṛta.artha.mānaṃ yudhyeta, na vimānitam antaḥ.kopam //
KAZ08.5.03/ abhṛta.vyādhitayor abhṛtaṃ tadātva.kṛta.vetanaṃ yudhyeta, na vyādhitam akarmaṇyam //
KAZ08.5.04/ nava.āgata.dūra.āyātayor nava.āgatam anyata upalabdha.deśam anava.miśraṃ yudhyeta, na dūra.āyatam āyata.gata.parikleśam //
KAZ08.5.05/ pariśrānta.parikṣīṇayoḥ pariśrāntaṃ snāna.bhojana.svapna.labdha.viśrāmaṃ yudhyeta, na parikṣīṇam anyatra^āhave kṣīṇayugya.puruṣam //
KAZ08.5.06/ pratihata.hata.agra.vegayoḥ pratihatam agra.pāta.bhagnaṃ pravīra.puruṣa.saṃhataṃ yudhyeta, na hata.agra.vegam agra.pāta.hata.vīram //
KAZ08.5.07/ anṛtv.abhūmi.prāptayor anṛtu.prāptaṃ yatha.ṛtu.yugya.śastra.āvaraṇaṃ yudhyeta, na^abhūmi.prāptam avaruddha.prasāra.vyāyāmam //
KAZ08.5.08/ āśā.nirvedi.parisṛptayor āśā.nirvedi labdha.abhiprāyaṃ yudhyeta, na parisṛptam apasṛta.mukhyam //
KAZ08.5.09/ kalatra.garbhy.antaḥ.śalyayoḥ kalatra.garbhi unmucya kalatraṃ yudhyeta, na^antaḥ.śalyam antara.mitram //
KAZ08.5.10/ kupita.mūla.bhinna.garbhayoḥ kupita.mūlaṃ praśamita.kopaṃ sāma.ādibhir yudhyeta, na bhinna.garbham anyonyasmād bhinnam //
KAZ08.5.11/ apasṛta.atikṣiptayor apasṛtam eka.rājya.atikrāntaṃ mantra.vyāyāmābhyāṃ sattra.mitra.apāśrayaṃ yudhyeta, na^atikṣiptam aneka.rājya.atikrāntaṃ bahv.ābādhatvāt //
KAZ08.5.12/ upaniviṣṭa.samāptayor upaniviṣṭaṃ pṛthag.yāna.sthānam atisaṃdhāya^ariṃ yudhyeta, na samāptam ariṇā^eka.sthāna.yānam //
KAZ08.5.13/ uparuddha.parikṣiptayor uparuddham anyato niṣkramya^uparoddhāraṃ pratiyudhyeta, na parikṣiptaṃ sarvataḥ pratiruddham //
KAZ08.5.14/ chinna.dhānya.puruṣa.vīvadhayoḥ chinna.dhānyam anyato dhānyam ānīya jaṅgama.sthāvara.āhāraṃ vā yudhyeta, na chinna.puruṣa.vīvadham anabhisāram //
KAZ08.5.15/ sva.vikṣipta.mitra.vikṣiptayoḥ sva.vikṣiptaṃ sva.bhūmau vikṣiptaṃ sainyam āpadi śakyam āvāhayitum, na mitra.vikṣiptaṃ viprakṛṣṭa.deśa.kālatvāt //
KAZ08.5.16/ dūṣya.yukta.duṣṭa.pārṣṇi.grāhayor dūṣya.yuktam āpta.puruṣa.adhiṣṭhitam asaṃhataṃ yudhyeta, na duṣṭa.pārṣṇi.grāhaṃ pṛṣṭha.abhighāta.trastam //
KAZ08.5.17/ śūnya.mūla.asvāmi.saṃhatayoḥ śūnya.mūlaṃ kṛta.paura.jānapada.ārakṣaṃ sarva.saṃdohena yudhyeta, na^asvāmi.saṃhataṃ rāja.senā.pati.hīnam //
KAZ08.5.18/ bhinna.kūṭa.andhayor bhinna.kūṭam anya.adhiṣṭhitaṃ yudhyeta, na^andham adeśikaṃ - iti //
KAZ08.5.19ab/ doṣa.śuddhir bala.āvāpaḥ sattra.sthāna.atisaṃhitam /
KAZ08.5.19cd/ saṃdhiś ca^uttara.pakṣasya bala.vyasana.sādhanam //
KAZ08.5.20ab/ rakṣet sva.daṇḍaṃ vyasane śatrubhyo nityam utthitaḥ /
KAZ08.5.20cd/ prahared daṇḍa.randhreṣu śatrūṇāṃ nityam utthitaḥ //
KAZ08.5.21ab/ yato nimittaṃ vyasanaṃ prakṛtīnām avāpnuyāt /
KAZ08.5.21cd/ prāg eva pratikurvīta tan nimittam atandritaḥ /
KAZ08.5.22ab/ abhiyātaṃ svayaṃ mitraṃ sambhūya^anya.vaśena vā //
KAZ08.5.22cd/ parityaktam aśaktyā vā lobhena praṇayena vā /
KAZ08.5.23ab/ vikrītam abhiyuñjāne saṃgrāme vā^apavartinā //
KAZ08.5.23cd/ dvaidhī.bhāvena vā^amitraṃ yāsyatā vā^anyam anyataḥ /
KAZ08.5.24ab/ pṛthag vā saha.yāne vā viśvāsena^atisaṃhitam //
KAZ08.5.24cd/ bhaya.avamāna.ālasyair vā vyasanān na pramokṣitam /
KAZ08.5.25ab/ avaruddhaṃ sva.bhūmibhyaḥ samīpād vā bhayād gatam //
KAZ08.5.25cd/ ācchedanād adānād vā dattvā vā^apy avamānitam /
KAZ08.5.26ab/ atyāhāritam arthaṃ vā svayaṃ para.mukhena vā //
KAZ08.5.26cd/ atibhāre niyuktaṃ vā bhaṅktvā param upasthitam /
KAZ08.5.27ab/ upekṣitam aśaktyā vā prārthayitvā virodhitam //
KAZ08.5.27cd/ kṛcchreṇa sādhyate mitraṃ siddhaṃ ca^āśu virajyati /
KAZ08.5.28ab/ kṛta.prayāsaṃ mānyaṃ vā mohān mitram amānitam /
KAZ08.5.28cd/ mānitaṃ vā na sadṛśaṃ śaktito vā nivāritam //
KAZ08.5.29ab/ mitra.upaghāta.trastaṃ vā śaṅkitaṃ vā^ari.saṃhitāt /
KAZ08.5.29cd/ dūṣyair vā bhedituṃ mitraṃ sādhyaṃ siddhaṃ ca tiṣṭhati //
KAZ08.5.30ab/ tasmān na^utpādayed enān doṣān mitra.upaghātakān /
KAZ08.5.30cd/ utpannān vā praśamayed guṇair doṣa.upaghātibhiḥ //E

(śakti.deśa.kāla.bala.abala.jnānam - yātrā.kālāh)
KAZ09.1.01/ vijigīṣur ātmanaḥ parasya ca bala.abalaṃ śakti.deśa.kāla.yātrā.kāla.bala.samuddāna.kāla.paścāt.kopa.kṣaya.vyaya.lābha.āpadāṃ jñātvā viśiṣṭa.balo yāyāt, anyathā^āsīta //
KAZ09.1.02/ "utsāha.prabhāvayor utsāhaḥ śreyān //
KAZ09.1.03/ svayaṃ hi rājā śūro balavān arogaḥ kṛta.astro daṇḍa.dvitīyo^api śaktaḥ prabhāvavantaṃ rājānaṃ jetum //
KAZ09.1.04/ alpo^api ca^asya daṇḍas tejasā kṛtya.karo bhavati //
KAZ09.1.05/ nirutsāhas tu prabhāvavān rājā vikrama.abhipanno naśyati" ity ācāryāḥ //
KAZ09.1.06/ na^iti kauṭilyaḥ //
KAZ09.1.07/ prabhāvavān utsāhavantaṃ rājānaṃ prabhāvena^atisaṃdhatte tad.viśiṣṭam anyaṃ rājānam āvāhya bhṛtvā krītvā pravīra.puruṣān //
KAZ09.1.08/ prabhūta.prabhāva.haya.hasti.ratha.upakaraṇa.sampannaś ca^asya daṇḍaḥ sarvatra^apratihataś carati //
KAZ09.1.09/ utsāhavataś ca prabhāvavanto jitvā krītvā ca striyo bālāḥ paṅgavo^andhāś ca pṛthivīṃ jigyur iti //
KAZ09.1.10/ "prabhāva.mantrayoḥ prabhāvaḥ śreyān //
KAZ09.1.11/ mantra.śakti.sampanno hi vandhya.buddhir aprabhāvo bhavati //
KAZ09.1.12/ mantra.karma ca^asya niścitam aprabhāvo garbha.dhānyam avṛṣṭir iva^upahanti" ity ācāryāḥ //
KAZ09.1.13/ na^iti kauṭilyaḥ //
KAZ09.1.14/ mantra.śaktiḥ śreyasī //
KAZ09.1.15/ prajñā.śāstra.cakṣur hi rājā^alpena^api prayatnena mantram ādhātuṃ śaktaḥ parān utsāha.prabhāvavataś ca sāma.ādibhir yoga.upaniṣadbhyāṃ ca^atisaṃdhātum //
KAZ09.1.16/ evam utsāha.prabhāva.mantra.śaktīnām uttara.uttara.adhiko^atisaṃdhatte //
KAZ09.1.17/ deśaḥ pṛthivī //
KAZ09.1.18/ tasyāṃ himavat.samudra.antaram udīcīnaṃ yojana.sahasra.parimāṇaṃ tiryak cakra.varti.kṣetram //
KAZ09.1.19/ tatra^araṇyo grāmyaḥ parvata audako bhaumaḥ samo viṣama iti viśeṣāḥ //
KAZ09.1.20/ teṣu yathā.sva.bala.vṛddhi.karaṃ karma prayuñjīta //
KAZ09.1.21/ yatra.ātmanaḥ sainya.vyāyāmānāṃ bhūmiḥ, abhūmiḥ parasya, sa uttamo deśaḥ, viparīto^adhamaḥ, sādhāraṇo madhyamaḥ //
KAZ09.1.22/ kālaḥ śīta.uṣṇa.varṣa.ātmā //
KAZ09.1.23/ tasya rātrir ahaḥ pakṣo māsa ṛtur ayanaṃ saṃvatsaro yugam iti viśeṣāḥ //
KAZ09.1.24/ teṣu yathā.sva.bala.vṛddhi.karaṃ karma.prayuñjīta //
KAZ09.1.25/ yatra.ātmanaḥ sainya.vyāyāmānām ṛtuḥ anṛtuḥ parasya, sa uttamaḥ kālaḥ, viparīto^adhamaḥ, sādhāraṇo madhyamaḥ //
KAZ09.1.26/ "śakti.deśa.kālānāṃ tu śaktiḥ śreyasī" ity ācāryāḥ //
KAZ09.1.27/ śaktimān hi nimna.sthalavato deśasya śīta.uṣṇa.varṣavataś ca kālasya śaktaḥ pratīkāre bhavati //
KAZ09.1.28/ "deśaḥ śreyān" ity eke //
KAZ09.1.29/ "sthala.gato hi śvā nakraṃ vikarṣati, nimna.gato nakraḥ śvānam" iti //
KAZ09.1.30/ "kālaḥ śreyān" ity eke //
KAZ09.1.31/ "divā kākaḥ kauśikaṃ hanti, rātrau kauśikaḥ kākam" iti //
KAZ09.1.32/ na^iti kauṭilyaḥ //
KAZ09.1.33/ paraspara.sādhakā hi śakti.deśa.kālāḥ //
KAZ09.1.34/ tair abhyuccitas tṛtīyaṃ caturthaṃ vā daṇḍasya^aṃśaṃ mūle pārṣṇyāṃ pratyanta.aṭavīṣu ca rakṣā vidhāya kārya.sādhana.sahaṃ kośa.daṇḍaṃ ca^ādāya kṣīṇa.purāṇa.bhaktam agṛhīta.nava.bhaktam asaṃskṛta.durgama.mitraṃ vārṣikaṃ ca^asya sasyaṃ haimanaṃ ca muṣṭim upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt //
KAZ09.1.35/ haimānaṃ ca^asya sasyaṃ vāsantikaṃ ca muṣṭim upahantuṃ caitrīṃ yātrāṃ yāyāt //
KAZ09.1.36/ kṣīṇa.kṛṇa.kāṣṭha.udakam asaṃskṛta.durgama.mitraṃ vāsantikaṃ ca^asya sasyaṃ vārṣikīṃ ca muṣṭim upahantuṃ jyeṣṭhāmūlīyāṃ yātrāṃ yāyāt //
KAZ09.1.37/ atyuṣṇam alpa.yavasa.indhana.udakaṃ vā deśaṃ hemante yāyāt //
KAZ09.1.38/ tuṣāra.durdinam agādha.nimna.prāyaṃ gahana.tṛṇa.vṛkṣaṃ vā deśaṃ grīṣme yāyāt //
KAZ09.1.39/ sva.sainya.vyāyāma.yogyaṃ parasya^ayogyaṃ varṣati yāyāt //
KAZ09.1.40/ mārgaśīrṣīṃ taiṣīṃ ca^antareṇa dīrgha.kālāṃ yātrāṃ yāyāt, caitrīṃ vaiśākhīṃ ca^antareṇa madhyama.kālām, jyeṣṭhāmūlīyām āṣāḍhīṃ ca^antareṇa hrasva.kālām, upoṣiṣyan vyasane caturthīm //
KAZ09.1.41/ vyasana.abhiyānaṃ vigṛhya.yāne vyākhyātam //
KAZ09.1.42/ prāyaśaś ca^ācāryāḥ "para.vyasane yātavyam" ity upadiśanti //
KAZ09.1.43/ śakty.udaye yātavyam anaikānntikatvād vyasanānām iti kauṭilyaḥ //
KAZ09.1.44/ yadā vā prayātaḥ karśayitum ucchetuṃ vā śaknuyād amitraṃ tadā yāyāt //
KAZ09.1.45/ atyuṣṇa.upakṣīṇe kāle hasti.bala.prāyo yāyāt //
KAZ09.1.46/ hastino hy antaḥ.svedāḥ kuṣṭhino bhavanti //
KAZ09.1.47/ anavagāhamānās toyam apibantaś ca^antar.avakṣārāc ca^andhī.bhavanti //
KAZ09.1.48/ tasmāt prabhūta.udake deśe varṣati ca hasti.bala.prāyo yāyāt //
KAZ09.1.49/ viparyaye khara.uṣṭra.aśva.bala.prāyo deśam alpa.varṣa.paṅkam //
KAZ09.1.50/ varṣati maru.prāyaṃ catur.aṅga.balo yāyāt //
KAZ09.1.51/ sama.viṣama.nimna.sthala.hrasva.dīrgha.vaśena vā^adhvano yātrāṃ vibhajet //
KAZ09.1.52ab/ sarvā vā hrasva.kālāḥ syur yātavyāḥ kārya.lāghavāt /
KAZ09.1.52cd/ dīrghāḥ kārya.gurutvād vā varṣā.vāsaḥ paratra ca //E

(bala.upādāna.kālāh -samnāha.guṇāh -pratibala.karma)
KAZ09.2.01/ maula.bhṛtaka.śreṇī.mitra.amitra.aṭavī.balānāṃ samuddāna.kālāḥ //
KAZ09.2.02/ mūla.rakṣaṇād atiriktaṃ maula.balam, atyāvāpa.yuktā vā maulā mūle vikurvīran, bahula.anurakta.maula.balaḥ sāra.balo vā pratiyoddhā, vyāyāmena yoddhavyam, prakṛṣṭe^adhvani kāle vā kṣaya.vyaya.sahatvān maulānām, bahula.anurakta.sampāte ca yātavyasya^upajāpa.bhayād anya.sainyānāṃ bhṛta.ādīnām aviśvāse, bala.kṣaye vā sarva.sainyānāṃ - iti maula.bala.kālaḥ
//
KAZ09.2.03/ "prabhūtaṃ me bhṛta.balam alpaṃ ca maula.balamṇ" "parasya^alpaṃ viraktaṃ vā maula.balam, phalgu.prāyam asāraṃ vā bhṛta.sainyamṇ" "mantreṇa yoddhavyam alpa.vyāyāmenaṇ" "hrasvo deśaḥ kālo vā tanu.kṣaya.vyayahṇ" "alpa.āvāpaṃ śānta.upajāpaṃ viśvastaṃ vā me sainyamṇ" "parasya^alpaḥ prasāro hantavyahṇ" - iti bhṛta.bala.kālaḥ //
KAZ09.2.04/ "prabhūtaṃ me śreṇī.balam, śakyaṃ mūle yātrāyāṃ ca^ādhātumṇ" hrasvaḥ pravāsaḥ, śreṇī.bala.prāyaḥ pratiyoddhā mantra.vyāyāmābhyāṃ pratiyoddhu.kāmaḥ, daṇḍa.bala.vyavahāraḥ - iti śreṇī.bala.kālaḥ //
KAZ09.2.05/ "prabhūtaṃ me mitra.balaṃ śakyaṃ mūle yātrāyāṃ ca^ādhātumṇ" "alpaḥ pravāso mantra.yuddhāc ca bhūyo vyāyāma.yuddhamṇ" "mitra.balena vā pūrvam aṭavīṃ nagara.sthānam āsāraṃ vā yodhayitvā paścāt sva.balena yoddhayiṣyāmiṇ" "mitra.sādhāraṇaṃ vā me kāryamṇ" "mitra.āyattā vā me kārya.siddhihṇ" "āsannam anugrāhyaṃ vā me mitramṇ" "atyāvāpaṃ vā^asya sādayiṣyāmi"
- iti mitra.bala.kālaḥ //
KAZ09.2.06/ "prabhūtaṃ me śatru.balam, śatru.balena yodhayiṣyāmi nagara.sthānam aṭavīṃ vā, tatra me śva.varāhayoḥ kalahe caṇḍālasya^iva^anyatara.siddhir bhaviṣyatiṇ" "āsārāṇām aṭavīnāṃ vā kaṇṭaka.mardanam etat kariṣyāmiṇ" - atyupacitaṃ vā kopa.bhayān nityam āsannam ari.balaṃ vāsayed, anyatra.abhyantara.kopa.śaṅkāyāḥ - śatru.yuddha.avara.yuddha.kālaś ca
- ity amitra.bala.kālaḥ //
KAZ09.2.07/ tena^aṭavī.bala.kālo vyākhyātaḥ //
KAZ09.2.08/ mārga.ādeśikam, para.bhūmi.yogyam, ari.yuddha.pratilomam, aṭavī.bala.prāyaḥ śatrur vā, "bilvaṃ bilvena hanyatāmṇ" alpaḥ prasāro hantavyaḥ - ity aṭavī.bala.kālaḥ //
KAZ09.2.09/ sainyam anekam anekastham uktam anuktaṃ vā vilopa.arthaṃ yad uttiṣṭhati tad autsāhikaṃ - abhakta.vetanaṃ vilopa.viṣṭi.pratāpa.karaṃ bhedyaṃ pareṣām, abhedyaṃ tulya.deśa.jāti.śilpa.prāyaṃ saṃhataṃ mahat // [iti bala.upādāna.kālāh]
KAZ09.2.10/ teṣāṃ kupya.bhṛtam amitra.aṭavī.balaṃ vilopa.bhṛtaṃ vā kuryāt //
KAZ09.2.11/ amitrasya vā bala.kāle pratyutpanne śatru.balam avagṛhṇīyāt, anyatra vā preṣayet, aphalaṃ vā kuryāt, vikṣiptaṃ vā vāsayet, kāle vā^atikrānte visṛjet //
KAZ09.2.12/ parasya ca^etad bala.samuddānaṃ vighātayet, ātmanaḥ sampādayet //
KAZ09.2.13/ pūrvaṃ pūrvaṃ ca^eṣāṃ śreyaḥ samnāhayitum //
KAZ09.2.14/ tad.bhāva.bhāvitvān nitya.satkāra.anugamāc ca maula.balaṃ bhṛta.balāt^śreyaḥ //
KAZ09.2.15/ nitya.anantaraṃ kṣipra.utthāyi vaśyaṃ va bhṛta.balaṃ śreṇī.balāt^śreyaḥ //
KAZ09.2.16/ jānapadam eka.artha.upagataṃ tulya.saṃgharṣa.amarṣa.siddhi.lābhaṃ ca śreṇī.balaṃ mitra.balāt^śreyaḥ //
KAZ09.2.17/ aparimita.deśa.kālam eka.artha.upagamāc ca mitra.balam amitra.balāt^śreyaḥ //
KAZ09.2.18/ ārya.adhiṣṭhitam amitra.balam aṭavī.balāt^śreyaḥ //
KAZ09.2.19/ tad ubhayaṃ vilopa.artham //
KAZ09.2.20/ avilope vyasane ca tābhyām ahi.bhayaṃ syāt //
KAZ09.2.21/ "brāhmaṇa.kṣatriya.vaiśya.śūdra.sainyānāṃ tejaḥ.prādhānyāt pūrvaṃ pūrvaṃ śreyaḥ samnāhayitum" ity ācāryāḥ //
KAZ09.2.22/ na^iti kauṭilyaḥ //
KAZ09.2.23/ praṇipātena brāhmaṇa.balaṃ paro^abhihārayet //
KAZ09.2.24/ praharaṇa.vidyā.vinītaṃ tu kṣatriya.balaṃ śreyaḥ, bahula.sāraṃ vā vaiśya.śūdra.balam iti //
KAZ09.2.25/ tasmād evaṃ.balaḥ paraḥ, tasya^etat pratibalam iti bala.samuddānaṃ kuryāt //
KAZ09.2.26/ hasti.yantra.śakaṭa.garbha.kunta.prāsa.hāṭaka.veṇu.śalyavad hasti.balasya pratibalam //
KAZ09.2.27/ tad eva pāṣāṇa.laguḍa.āvaraṇa.aṅkuśa.kaca.grahaṇī.prāyaṃ ratha.balasya pratibalam //
KAZ09.2.28/ tad eva^aśvānāṃ pratibalam, varmiṇo vā hastino^aśvā vā varmiṇaḥ //
KAZ09.2.29/ kavacino rathā āvaraṇinaḥ pattayaś ca catur.aṅga.balasya pratibalam //
KAZ09.2.30ab/ evaṃ bala.samuddānaṃ para.sainya.nivāraṇam /
KAZ09.2.30cd/ vibhavena sva.sainyānāṃ kuryād aṅga.vikalpaśaḥ //E

(paścāt.kopa.cintā - bāhya.abhyantara.prakṛti.kopa.pratīkārah)
KAZ09.3.01/ alpaḥ paścāt.kopo mahān purastāl.lābha iti alpaḥ paścāt.kopo garīyān //
KAZ09.3.02/ alpaṃ paścāt.kopaṃ prayātassya dūṣya.amitra.āṭavikā hi sarvataḥ samedhayanti, prakṛti.kopo vā //
KAZ09.3.03/ labdham api ca mahāntaṃ purastāl.lāham evaṃ.bhūte bhṛtya.mitra.kṣaya.vyayā grasante //
KAZ09.3.04/ tasmāt sahasra.ekīyaḥ purastāl.lābhasya^ayogaḥ śata.ekīyo vā paścāt.kopa iti na yāyāt //
KAZ09.3.05/ sūcī.mukhā hy anarthā iti loka.pravādaḥ //
KAZ09.3.06/ paścāt.kope sāma.dāna.bheda.daṇḍān prayuñjīta //
KAZ09.3.07/ purastāl.lābhe senā.patiṃ kumāraṃ vā daṇḍa.cāriṇaṃ kurvīta //
KAZ09.3.08/ balavān vā rājā paścāt.kopa.avagraha.samarthaḥ purastāl.lābham ādātuṃ yāyāt //
KAZ09.3.09/ abhyantara.kopa.śaṅkāyāṃ śaṅkitān ādāya yāyāt, bāhya.kopa.śaṅkāyāṃ vā putra.dāram eṣām //
KAZ09.3.10/ abhyantara.avagrahaṃ kṛtvā śūnya.pālam aneka.bala.vargam aneka.mukhyaṃ ca sthāpayitvā yāyāt, na vā yāyāt //
KAZ09.3.11/ abhyantara.kopo bāhya.kopāt pāpīyān ity uktaṃ purastāt //
KAZ09.3.12/ mantra.purohita.senā.pati.yuva.rājānām anyatama.kopo^abhyantara.kopaḥ //
KAZ09.3.13/ tam ātma.doṣa.tyāgena para.śakty.aparādha.vaśena vā sādhayet //
KAZ09.3.14/ mahā.aparādhe^api purohite samrodhanam avasrāvaṇaṃ vā siddhiḥ, yuva.rāje samrodhanaṃ nigraho vā guṇavaty anyasmin sati putre //
KAZ09.3.15/ putraṃ bhrātaram anyaṃ vā kulyaṃ rāja.grāhiṇam utsāhena sādhayet, utsāha.abbhāve gṛhīta.anuvartana.saṃdhi.karmabhyām ari.saṃdhāna.bhayāt //
KAZ09.3.16/ anyebhyas tad.vidhebhyo vā bhūmi.dānair viśvāsayed enam //
KAZ09.3.17/ tad.viśiṣṭaṃ svayaṃ.grāhaṃ daṇḍaṃ vā preṣayet, sāmanta.āṭavikān vā, tair vigṛhītam atisaṃdadhyāt //
KAZ09.3.18/ aparuddha.ādānaṃ pāragrāmikaṃ vā yogam ātiṣṭhet //
KAZ09.3.19/ etena mantra.senā.patī vyākhyātau //
KAZ09.3.20/ mantry.ādi.varjānām antar.amātyānām anyatama.kopo^antar.amātya.kopaḥ //
KAZ09.3.21/ tatra^api yathā.arham upāyān prayuñjīta //
KAZ09.3.22/ rāṣṭra.mukhya.anta.pāla.āṭavika.daṇḍa.upanatānām anyatama.kopo bāhya.kopaḥ //
KAZ09.3.23/ tam anyonyena^avagrāhayet //
KAZ09.3.24/ atidurga.pratiṣṭabdhaṃ vā sāmanta.āṭavika.tat.kulīna.aparuddhānām anyatamena^avagrāhayet //
KAZ09.3.25/ mitreṇa^upagrāhayed vā yathā na^amitraṃ gacchet //
KAZ09.3.26/ amitrād vā sattrī bhedayed enaṃ - "ayaṃ tvā yoga.puruṣaṃ manyamāno bhartary eva vikramayiṣyati, avāpta.artho daṇḍa.cāriṇam amitra.āṭavikeṣu kṛcchre vā prayāse yokṣyati, viputra.dāram ante vā vāsayiṣyati //
KAZ09.3.27/ pratihata.vikramaṃ tvāṃ bhartary paṇyaṃ kariṣyati, tvayā vā saṃdhiṃ kṛtvā bhartāram eva prasādayiṣyati //
KAZ09.3.28/ mitram upakṛṣṭaṃ vā^asya gaccha" iti //
KAZ09.3.29/ pratipannam iṣṭa.abhiprāyaiḥ pūjayet //
KAZ09.3.30/ apratipannasya saṃśrayaṃ bhedayed "asau te yoga.puruṣaḥ praṇihitaḥ" iti //
KAZ09.3.31/ sattrī ca^enam abhityakta.śāsanair ghātayet, gūḍha.puruṣair vā //
KAZ09.3.32/ saha.prasthāyino vā^asya pravīra.puruṣān yathā.abhiprāya.karaṇena^āvāhayet //
KAZ09.3.33/ tena praṇihitān sattrī brūyāt //
KAZ09.3.34/ iti siddhiḥ //
KAZ09.3.35/ parasya ca^enān kopān utthāpayet, ātmanaś ca śamayet //
KAZ09.3.36/ yaḥ kopaṃ kartuṃ śamayituṃ vā śaktas tatra^upajāpaḥ kāryaḥ //
KAZ09.3.37/ yaḥ satya.saṃdhaḥ śaktaḥ karmaṇi phala.avāptau ca^anugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ, tarkayitavyaś ca kalyāṇa.buddhir uta^aho śaṭha iti //
KAZ09.3.38/ śaṭho hi bāhyo^abhyantaram evam upajapati - "bhartāraṃ cedd hatvā māṃ pratipādayiṣyati śatru.vadho bhūmi.lābhaś ca me dvividho lābho bhaviṣyati, atha vā śatrur enam āhaniṣyati^iti hata.bandhu.pakṣas tulya.doṣa.daṇḍena^udvignaś ca me bhūyān akṛtya.pakṣo bhaviṣyati, tad.vidhe vā^anyasminn api śaṅkito bhaviṣyati, anyam anyaṃ ca^asya mukhyam
abhityakta.śāsanena ghātayiṣyāmi" iti //
KAZ09.3.39/ abhyantaro vā śaṭho bāhyam evam upajapati - "kośam asya hariṣyāmi, daṇḍaṃ vā^asya haniṣyāmi, duṣṭaṃ vā bhartāram anena ghātayiṣyāmi, pratipannaṃ bāhyam amitra.āṭavikeṣu vikramayiṣyāmi "cakram asya sajyatām, vairam asya prasajyatām, tataḥ sva.adhīno me bhaviṣyati, tato bhartāram eva prasādayiṣyāmi, svayaṃ vā rājyaṃ grahīṣyāmiṇ" baddhvā vā bāhya.bhūmiṃ
bhartṛ.bhūmiṃ ca^ubhayam avāpsyāmi, viruddhaṃ vā^āvāhayitvā bāhyaṃ viśvastaṃ ghātayiṣyāmi, śūnyaṃ vā^asya mūlaṃ hariṣyāmi" iti //
KAZ09.3.40/ kalyāṇa.buddhis tu saha.jīvy artham upajapati //
KAZ09.3.41/ kalyāṇa.buddhinā saṃdadhīta, śaṭhaṃ "tathā" iti pratigṛhya^atisaṃdadhyāt - iti //
KAZ09.3.42ab/ evam upalabhya - pare parebhyaḥ sve svebhyaḥ sve parebhyaḥ svataḥ pare /
KAZ09.3.42cd/ rakṣyāḥ svebhyaḥ parebhyaś ca nityam ātmā vipaścitā //E

(kṣaya.vyaya.lābha.viparimarśah)
KAZ09.4.01/ yugya.puruṣa.apacayaḥ kṣayaḥ //
KAZ09.4.02/ hiraṇya.dhānya.apacayo vyayaḥ //
KAZ09.4.03/ tābhyāṃ bahu.guṇa.viśiṣṭe lābhe yāyāt //
KAZ09.4.04/ ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasva.kālas tanu.kṣayo^alpa.vyayo mahān vṛddhy.udayaḥ kalyo dharmyaḥ purogaś ca^iti lābha.sampat //
KAZ09.4.05/ suprāpya.anupālyaḥ pareṣām apratyādeya ity ādeyaḥ //
KAZ09.4.06/ viparyaye pratyādeyaḥ //
KAZ09.4.07/ tam ādadānas tatrastho vā vināśaṃ prāpnoti //
KAZ09.4.08/ yadi vā paśyet "pratyādeyam ādāya kośa.daṇḍa.nicaya.rakṣā.vidhānāny avasrāvayiṣyāmi, khani.dravya.hasti.vana.setu.bandha.vaṇik.pathān uddhṛta.sārān kariṣyāmi, prakṛtīr asya karśayiṣyāmi, apavāhayiṣyāmi, āyogena^ārādhayiṣyāmi vā, tāḥ paraṃ pratiyogena kopayiṣyati, pratipakṣe vā^asya paṇyam enaṃ kariṣyāmi, mitram aparuddhaṃ vā^asya pratipādayiṣyāmi,
mitrasya svasya vā deśasya pīḍām atrasthas taskarebhyaḥ parebhyaś ca pratikariṣyāmi, mitram āśrayaṃ vā^asya vaiguṇyaṃ grāhayiṣyāmi, tad amitra.viraktaṃ tat.kulīnaṃ pratipatsyate, satkṛtya vā^asmai bhūmiṃ dāsyāmi iti
saṃhita.samutthitaṃ mitraṃ me cirāya bhaviṣyati" iti pratyādeyam api lābham ādadīta //
KAZ09.4.09/ ity ādeya.pratyādeyau vyākhyātau //
KAZ09.4.10/ adhārmikād dhārmikasya lābho labhyamānaḥ sveṣāṃ pareṣāṃ ca prasādako bhavati //
KAZ09.4.11/ viparītaḥ prakopaka iti //
KAZ09.4.12/ mantriṇām upadeśāl lābho^alabhyamānaḥ kopako bhavati "ayam asmābhiḥ kṣaya.vyayau grāhitaḥ" iti //
KAZ09.4.13/ dūṣya.mantriṇām anādarāl lābho labhyamānaḥ kopako bhavati "siddha.artho^ayam asmān vināśayiṣyati" iti //
KAZ09.4.14/ viparītaḥ prasādakaḥ //
KAZ09.4.15/ iti prasādaka.kopakau vyākhyātau
KAZ09.4.16/ gamana.mātra.sādhyatvād hrasva.kālah
KAZ09.4.17/ mantra.sādhyatvāt tanu.kṣayaḥ //
KAZ09.4.18/ bhakta.mātra.vyayatvād alpa.vyayah
KAZ09.4.19/ tadātva.vaipulyān mahān //
KAZ09.4.20/ artha.anubandhakatvād vṛddhy.udayaḥ //
KAZ09.4.21/ nirābādhakatvāt kalyaḥ //
KAZ09.4.22/ praśasta.upādānād dharmyaḥ //
KAZ09.4.23/ sāmavāyikānām anirbandha.gāmitvāt purogaḥ - iti //
KAZ09.4.24/ tulye lābhe deśa.kālau śakty.upāyau priya.apriyau java.ajavau sāmīpya.viprakarṣau tadātva.anubandhau sāratva.sātatye bāhulya.bāhu.guṇye ca vimṛśya bahu.guṇa.yuktaṃ lābham ādadīta //
KAZ09.4.25/ lābha.vighnāḥ - kāmaḥ kopaḥ sādhvasaṃ kāruṇyaṃ hrīr anārya.bhāvo mānaḥ sānukrośatā para.loka.apekṣā dhārmikatvam atyāgitvaṃ dainyam asūyā hasta.gata.avamāno daurātmyam aviśvāso bhayam apratīkāraḥ śīta.uṣṇa.varṣāṇām ākṣamyaṃ maṅgala.tithi.nakṣatra.iṣṭitvam iti //
KAZ09.4.26ab/ nakṣatram ati pṛcchantaṃ bālam artho^ativartate /
KAZ09.4.26cd/ artho hy arthasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ //
KAZ09.4.27ab/ na^adhanāḥ prāpnuvanty arthān narā yatna.śatair api /
KAZ09.4.27cd/ arthair arthā prabadhyante gajāḥ prajigajair iva //E

(bāhya.abhyantarāś ca^āpadah)
KAZ09.5.01/ saṃdhy.ādīnām ayathā.uddeśa.avasthāpanam apanayaḥ //
KAZ09.5.02/ tasmād āpadaḥ sambhavanti //
KAZ09.5.03/ bāhya.utpattir abhyantara.pratijāpā, abhyantara.utpattir bāhya.pratijāpā, bāhya.utpattir bāhya.pratijāpā, abhyantara.utpattir abhyantara.pratijāpā - ity āpadaḥ //
KAZ09.5.04/ yatra bāhyā abhyantara.anupajapanti, abhyantarā vā bāhyān, tatra.ubhaya.yoge pratijapataḥ siddhir viśeṣavatī //
KAZ09.5.05/ suvyājā hi pratijapitāro bhavanti, na^upajapitāraḥ //
KAZ09.5.06/ teṣu praśānteṣu na^anyān^śaknuyur upajapitum upajapitāraḥ //
KAZ09.5.07/ kṛcchra.upajāpā hi bāhyānām abhyantarās teṣām itare vā //
KAZ09.5.08/ mahataś ca prayatnasya vadhaḥ pareṣām, artha.anubandhaś ca^ātmana iti //
KAZ09.5.09/ abhyantareṣu pratijapatsu sāma.dāne prayuñjīta //
KAZ09.5.10/ sthāna.māna.karma sāntvam //
KAZ09.5.11/ anugraha.parihārau karmasv āyogo vā dānam //
KAZ09.5.12/ bāhyeṣu pratijapatsu bheda.daṇḍau prayuñjīta //
KAZ09.5.13/ sattriṇo mitra.vyañjanā vā bāhyānāṃ cāram eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣya.vyañjanair atisaṃdhātu.kāmaḥ, budhyadhvam" iti //
KAZ09.5.14/ dūṣyeṣu vā dūṣya.vyañjanāḥ praṇihitā dūṣyān bāhyair bhedayeyuḥ, bāhyān vā dūṣyaiḥ //
KAZ09.5.15/ dūṣyān anupraviṣṭā vā tīkṣṇāḥ śastra.rasābhyāṃ hanyuḥ //
KAZ09.5.16/ āhūya vā bāhyān ghātayeyuḥ //
KAZ09.5.17/ yatra bāhyā bāhyān upajapanti, abhyantarān abhyantarā vā, tatra^ekānta.yoga upajapituḥ siddhir viśeṣavatī //
KAZ09.5.18/ doṣa.śuddhau hi dūṣyā na vidyante //
KAZ09.5.19/ dūṣya.śuddhau hi doṣaḥ punar anyān dūṣayati //
KAZ09.5.20/ tasmād bāhyeṣu^upajapatsu bheda.daṇḍau prayuñjīta //
KAZ09.5.21/ sattriṇo mitra.vyañjanā vā brūyuḥ "ayaṃ vo rājā svayam ādātu.kāmaḥ, vigṛhītāḥ sthānena rājñā, budhyadhvam" iti //
KAZ09.5.22/ pratijapitur vā dūta.daṇḍān anupraviṣṭās tīkṣṇāḥ śastra.rasa.ādibhir eṣāṃ chidreṣu prahareyuḥ //
KAZ09.5.23/ tataḥ sattriṇaḥ pratijapitāram abhiśaṃseyuḥ //
KAZ09.5.24/ abhyantarān abhyantareṣu^upajapatsu yathā.arham upāyaṃ prayuñjīta //
KAZ09.5.25/ tuṣṭa.liṅgam atuṣṭaṃ viparītaṃ vā sāma prayuñjīta //
KAZ09.5.26/ śauca.sāmarthya.apadeśena vyasana.abhyudaya.avekṣaṇena vā pratipūjanam iti dānam //
KAZ09.5.27/ mitra.vyañjano vā brūyād etān "citta.jñāna.artham upadhāsyati vo rājā, tad asya^ākhyātavyam iti //
KAZ09.5.28/ parasparād vā bhedayed enān "asau ca^asau ca vo rājany evam upajapati" - iti bhedaḥ //
KAZ09.5.29/ dāṇḍakarmikavac ca daṇḍaḥ //
KAZ09.5.30/ etāsāṃ catasṛṇām āpadām abhyantarām eva pūrvaṃ sādhayet //
KAZ09.5.31/ ahi.bhayād abhyantara.kopo bāhya.kopāt pāpīyān ity uktaṃ purastād //
KAZ09.5.32ab/ pūrvāṃ pūrvāṃ vijānīyāl laghvīm āpadam āpadām /
KAZ09.5.32cd/ utthitāṃ balavadbhyo vā gurvīṃ laghvīṃ viparyaye //E

(dūṣya.śatru.samyuktāh <āpadah>)
KAZ09.6.01/ dūṣyebhyaḥ śatrubhyaś ca dvividhā śuddhā //
KAZ09.6.02/ dūṣya.śuddhāyāṃ paureṣu jānapadeṣu vā daṇḍa.varjān upāyān prayuñjīta //
KAZ09.6.03/ daṇḍo hi mahā.jane kṣeptum aśakyaḥ //
KAZ09.6.04/ kṣipto vā taṃ ca^arthaṃ na kuryāt, anyaṃ ca^anartham utpādayet //
KAZ09.6.05/ mukhyeṣu tv eṣāṃ dāṇḍa.karmikavac ceṣṭeta //
KAZ09.6.06/ śatru.śuddhāyāṃ yataḥ śatruḥ pradhānaḥ kāryo vā tataḥ sāma.ādibhiḥ siddhiṃ lipseta //
KAZ09.6.07/ svāminy āyattā pradhāna.siddhiḥ, mantriṣv āyattā^āyatta.siddhiḥ, ubhaya.āyattā pradhāna.āyatta.siddhiḥ //
KAZ09.6.08/ dūṣya.adūṣyāṇām āmiśritatvād āmiśrā //
KAZ09.6.09/ āmiśrāyām adūṣyataḥ siddhiḥ //
KAZ09.6.10/ ālambana.abhāve hy ālambitā na vidyante //
KAZ09.6.11/ mitra.amitrāṇām ekī.bhāvāt para.miśrā //
KAZ09.6.12/ para.miśrāyāṃ mitrataḥ siddhiḥ //
KAZ09.6.13/ sukaro hi mitreṇa saṃdhiḥ, na^amitreṇa^iti //
KAZ09.6.14/ mitraṃ cen na saṃdhim icched abhīkṣṇam upajapet //
KAZ09.6.15/ tataḥ sattribhir amitrād bhedayitvā mitraṃ labheta //
KAZ09.6.16/ mitra.saṃghasya vā yo^anta.sthāyī taṃ labheta //
KAZ09.6.17/ anta.sthāyini labdhe madhya.sthāyino bhidyante //
KAZ09.6.18/ madhya.sthāyinaṃ vā labheta //
KAZ09.6.19/ madhya.sthāyini labdhe na^anta.sthāyinaḥ saṃhanyante //
KAZ09.6.20/ yathā ca^eṣām āśraya.bhedas tān upāyān prayuñjīta //
KAZ09.6.21/ dhārmikaṃ jāti.kula.śruta.vṛtta.stavena sambandhena pūrveṣāṃ traikālya.upakārān apakārābhyāṃ vā sāntvayet //
KAZ09.6.22/ nivṛtta.utsāhaṃ vigraha.śrāntaṃ pratihata.upāyaṃ kṣaya.vyayābhyāṃ pravāsena ca^upataptaṃ śaucena^anyaṃ lipsamānam anyasmād vā śaṅkamānaṃ maitrī.pradhānaṃ vā kalyāṇa.buddhiṃ sāmnā sādhayet //
KAZ09.6.23/ lubdhaṃ kṣīṇaṃ vā tapasvi.mukhya.avasthāpanā.pūrvaṃ dānena sādhayet //
KAZ09.6.24/ tat pañca.vidhaṃ - deya.visargo gṛhīta.anuvartanam ātta.pratidānaṃ sva.dravya.dānam apūrvaṃ para.sveṣu svayaṃ.grāha.dānaṃ ca //
KAZ09.6.25/ iti dāna.karma //
KAZ09.6.26/ paraspara.dveṣa.vaira.bhūmi.haraṇa.śaṅkitam ato^anyatamena bhedayet //
KAZ09.6.27/ bhīruṃ vā pratighātena "kṛta.saṃdhir eṣa tvayi karma.kariṣyati, mitram asya nisṛṣṭam, saṃdhau vā na^abhyantaraḥ" iti //
KAZ09.6.28/ yasya vā sva.deśād anya.deśād vā paṇyāni paṇya.agāratayā^āgaccheyuḥ tāni asya "yātavyāl labdhāni" iti sattriṇaś cārayeyuḥ //
KAZ09.6.29/ bahulī.bhūte śāsanam abhityaktena preṣayet "etat te paṇyaṃ paṇya.agāraṃ vā mayā te preṣitam, sāmavāyikeṣu vikramasva, apagaccha vā, tataḥ paṇa.śeṣam avāpsyasi" iti //
KAZ09.6.30/ tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etad ari.pradattam" iti //
KAZ09.6.31/ śatru.prakhyātaṃ vā paṇyam avijñātaṃ vijigīṣuṃ gacchet //
KAZ09.6.32/ tad asya vaidehaka.vyañjanāḥ śatru.mukhyeṣu vikrīṇīran //
KAZ09.6.33/ tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etat paṇyam ari.pradattam" iti //
KAZ09.6.34/ mahā.aparādhān artha.mānābhyām upagṛhya vā śastra.rasa.agnibhir amitre praṇidadhyāt //
KAZ09.6.35/ atha^ekam amātyaṃ niṣpātayet //
KAZ09.6.36/ tasya putra.dāram upagṛhya rātrau hatam iti khyāpayet //
KAZ09.6.37/ atha^amātyaḥ śatros tān eka.ekaśaḥ prarūpayet //
KAZ09.6.38/ te ced yathā.uktaṃ kuryur na ca^enān grāhayet //
KAZ09.6.39/ aśaktimato vā grāhayet //
KAZ09.6.40/ āpta.bhāva.upagato mukhyād asya^ātmānaṃ rakṣaṇīyaṃ kathayet //
KAZ09.6.41/ atha^amitra.śāsanaṃ mukhya.upaghātāya preṣitam ubhaya.vetano grāhayet //
KAZ09.6.42/ utsāha.śaktimato vā preṣayet "amuṣya rājyaṃ gṛhāṇa, yathā.asthito naḥ saṃdhiḥ" iti //
KAZ09.6.43/ tataḥ sattriṇaḥ pareṣu grāhayeyuḥ //
KAZ09.6.44/ ekasya skandha.āvāraṃ vīvadham āsāraṃ vā ghātayeyuḥ //
KAZ09.6.45/ itareṣu maitrīṃ bruvāṇāḥ "tvam eteṣāṃ ghātayitavyaḥ" ity upajapeyuḥ //
KAZ09.6.46/ yasya vā pravīra.puruṣo hastī hayo vā mriyeta gūḍha.puruṣair hanyeta hriyeta vā sattriṇaḥ paraspara.upahataṃ brūyuḥ //
KAZ09.6.47/ tataḥ śāsanam abhiśastasya preṣayet "bhūyaḥ kuru tataḥ paṇa.śeeṣam avāpsyasi" iti //
KAZ09.6.48/ tad ubhaya.vetanā grāhayeyuḥ //
KAZ09.6.49/ bhinneṣv anyatamaṃ labheta //
KAZ09.6.50/ tena senā.pati.kumāra.daṇḍa.cāriṇo vyākhyātāḥ //
KAZ09.6.51/ sāṃdhikaṃ ca bhedaṃ prayuñjīta //
KAZ09.6.52/ iti bheda.karma //
KAZ09.6.53/ tīkṣṇam utsāhinaṃ vyasaninaṃ sthita.śatruṃ vā gūḍha.puruṣāḥ śastra.agni.rasa.ādibhiḥ sādhayeyuḥ, saukaryato vā teṣām anyatamaḥ //
KAZ09.6.54/ tīkṣṇo hy ekaḥ śastra.rasa.agnibhiḥ sādhayet //
KAZ09.6.55/ ayaṃ sarva.saṃdoha.karma viśiṣṭaṃ vā karoti //
KAZ09.6.56/ ity upāya.catur.vargaḥ //
KAZ09.6.57/ pūrvaḥ pūrvaś ca^asya laghiṣṭhaḥ //
KAZ09.6.58/ sāntvam eka.guṇam //
KAZ09.6.59/ dānaṃ dvi.guṇaṃ sāntva.pūrvam //
KAZ09.6.60/ bhedas tri.guṇaḥ sāntva.dāna.pūrvaḥ //
KAZ09.6.61/ daṇḍaś catur.guṇaḥ sāntva.dāna.bheda.pūrvaḥ //
KAZ09.6.62/ ity abhiyuñjāneṣu^uktam //
KAZ09.6.63/ sva.bhūmiṣṭheṣu tu ta eva^upāyāḥ //
KAZ09.6.64/ viśeṣas tu //
KAZ09.6.65/ sva.bhūmiṣṭhānām anyatamasya paṇya.agārair abhijñātān dūta.mukhyān abhīkṣṇaṃ preṣayet //
KAZ09.6.66/ ta enaṃ saṃdhau para.hiṃsāyāṃ vā yojayeyuḥ //
KAZ09.6.67/ apratipadyamānaṃ "kṛto naḥ saṃdhiḥ" ity āvedayeyuḥ //
KAZ09.6.68/ tam itareṣām ubhaya.vetanāḥ saṃkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti //
KAZ09.6.69/ yasya vā yasmād bhayaṃ vairaṃ dveṣo vā taṃ tasmād bhedayeyuḥ "ayaṃ te śatruṇā saṃdhatte, purā tvām atisaṃdhatte, kṣiprataraṃ saṃdhīyasva, nigrahe ca^asya prayatasva" iti //
KAZ09.6.70/ āvāha.vivāhābhyāṃ vā kṛtvā samyogam asamyuktān bhedayet //
KAZ09.6.71/ sāmanta.āṭavika.tat.kulīna.aparuddhaiś ca^eṣāṃ rājyāni ghātayet, sārtha.vraja.aṭavīr vā, daṇḍaṃ vā^abhisṛtam //
KAZ09.6.72/ paraspara.apāśrayāś ca^eṣāṃ jāti.saṃghāś chidreṣu prahareyuḥ, gūḍhāś ca^agni.rasa.śastreṇa //
KAZ09.6.73ab/ vītaṃsa.gilavac ca^arīn yogair ācaritaiḥ śaṭhaḥ /
KAZ09.6.73cd/ ghātayet para.miśrāyāṃ viśvāsena^āmiṣeṇa ca //E

(artha.anartha.samśaya.yuktāh <āpadah> - tāsām upāya.vikalpajāh siddhayah)
KAZ09.7.01/ kāma.ādir utsekaḥ svāḥ prakṛtīḥ kopayati, apanayo bāhyāḥ //
KAZ09.7.02/ tad ubhayam āsurī vṛttiḥ //
KAZ09.7.03/ sva.jana.vikāraḥ kopaḥ //
KAZ09.7.04/ para.vṛddhi.hetuṣu āpad.artho^anarthaḥ saṃśaya iti //
KAZ09.7.05/ yo^arthaḥ śatru.vṛddhim aprāptaḥ karoti, prāptaḥ pratyādeyaḥ pareṣāṃ bhavati, prāpyamāṇo vā kṣaya.vyaya.udayo bhavati, sa bhavaty āpad.arthaḥ //
KAZ09.7.06/ yathā sāmantānām āmiṣa.bhūtaḥ sāmanta.vyasanajo lābhaḥ, śatru.prārthito vā sva.bhāva.adhigamyo lābhaḥ, paścāt kopena pārṣṇi.grāheṇa vā vigṛhītaḥ purastāl.lābhaḥ, mitra.ucchedena saṃdhi.vyatikrameṇa vā maṇḍala.viruddho lābhaḥ ity āpad.arthaḥ //
KAZ09.7.07/ svataḥ parato vā bhaya.utpattir ity anarthaḥ //
KAZ09.7.08/ tayoḥ artho na vā^iti, anartho na vā^iti, artho^anartha iti, anartho^artha iti saṃśayaḥ //
KAZ09.7.09/ śatru.mitram utsāhayitum artho na vā^iti saṃśayaḥ //
KAZ09.7.10/ śatru.balam artha.mānābhyām āvāhayitum anartho na vā^iti saṃśayaḥ //
KAZ09.7.11/ balavat.sāmantāṃ bhūmim ādātum artho^anartha iti saṃśayaḥ //
KAZ09.7.12/ jāyasā sambhūyayānam anartho^artha iti saṃśayaḥ //
KAZ09.7.13/ teṣām artha.saṃśayam upagacchet //
KAZ09.7.14/ artho^artha.anubandhaḥ, artho niranubandhaḥ, artho^anartha.anubandhaḥ, anartho^artha.anubandhaḥ, anartho niranubandhaḥ, anartho^anartha.anubandhaḥ ity anubandha.ṣaḍ.vargaḥ //
KAZ09.7.15/ śatrum utpāṭya pārṣṇi.grāha.ādānam artho^anartha.anubandhaḥ //
KAZ09.7.16/ udāsīnasya daṇḍa.anugrahaḥ phalena artho niranubandhaḥ //
KAZ09.7.17/ parasya^antar.ucchedanam artho^anartha.anubandhaḥ //
KAZ09.7.18/ śatru.prativeśasya^anugrahaḥ kośa.daṇḍābhyām anartho^anartha.anubandhaḥ //
KAZ09.7.19/ hīna.śaktim utsāhya nivṛttir anartho niranubandhaḥ //
KAZ09.7.20/ jyāyāṃsam utthāpya nivṛttir anartho^anartha.anubandhaḥ //
KAZ09.7.21/ teṣāṃ pūrvaḥ pūrvaḥ śreyān upasamprāptum //
KAZ09.7.22/ iti kārya.avasthāpanam //
KAZ09.7.23/ samantato yugapad.artha.utpattiḥ samantato^artha.āpad bhavati //
KAZ09.7.24/ sā^eva pārṣṇi.grāha.vigṛhītā samantato^artha.saṃśaya.āpad bhavati //
KAZ09.7.25/ tayor mitra.ākranda.upagrahāt siddhiḥ //
KAZ09.7.26/ samantataḥ śatrubhyo bhaya.utpattiḥ samantto^anartha.āpad bhavati //
KAZ09.7.27/ sā^eva mitra.vigṛhītā samantato^anartha.saṃśaya.āpad bhavati //
KAZ09.7.28/ tayoś cala.amitra.ākranda.upagrahāt siddhiḥ, para.miśra.apratīkāro vā //
KAZ09.7.29/ ito lābha itarato lābha ity ubhayato^artha.āpad bhavati //
KAZ09.7.30/ tasyāṃ samantato^arthāyāṃ ca lābha.guṇa.yuktam artham ādātuṃ yāyāt //
KAZ09.7.31/ tulye lābha.guṇe pradhānam āsannam anatipātinam ūno vā yena bhavet tam ādātuṃ yāyāt //
KAZ09.7.32/ ito^anartha itarato^anartha ity ubhayato^anartha.āpat //
KAZ09.7.33/ tasyāṃ samantato^anarthāyāṃ ca mitrebhyaḥ siddhiṃ lipseta //
KAZ09.7.34/ mitra.abhāve prakṛtīnāṃ laghīyasya^ekato^anarthāṃ sādhayet, ubhayato^anarthāṃ jyāyasyā, samantato^anarthāṃ mūlena pratikuryāt //
KAZ09.7.35/ aśakye sarvam utsṛjya^apagacchet //
KAZ09.7.36/ dṛṣṭā hi jīvataḥ punar.āvṛttir yathā suyātrā.udayanābhyām //
KAZ09.7.37/ ito lābha itarato rājya.abhimarśa ity ubhayato^artha.anartha.āpad bhavati //
KAZ09.7.38/ tasyām anartha.sādhako yo^arthas tam ādātuṃ yāyāt //
KAZ09.7.39/ anyathā hi rājya.abhimarśaṃ vārayet //
KAZ09.7.40/ etayā samantato^artha.anartha.āpad vyākhyātā //
KAZ09.7.41/ ito^anartha itarato^artha.saṃśaya ity ubhayato^anartha.artha.saṃśayā //
KAZ09.7.42/ tasyāṃ pūrvam anarthaṃ sādhayet, tat.siddhāv artha.saṃśayam //
KAZ09.7.43/ etayā samantato^anartha.artha.saṃśayā vyākhyātā //
KAZ09.7.44/ ito^artha itarato^anartha.saṃśaya ity ubhayato^artha.anartha.saṃśaya.āpad //
KAZ09.7.45/ etayā samantato^artha.anartha.saṃśayā vyākhyātā //
KAZ09.7.46/ tasyāṃ pūrvāṃ pūrvāṃ prakṛtīnām anartha.saṃśayān mokṣayituṃ yateta //
KAZ09.7.47/ śreyo hi mitram anartha.saṃśaye tiṣṭhan na daṇḍaḥ, daṇḍo vā na kośa iti //
KAZ09.7.48/ samagra.mokṣaṇa.abhāve prakṛtīnām avayavān mokṣayituṃ yateta //
KAZ09.7.49/ tatra puruṣa.prakṛtīnāṃ bahulam anuraktaṃ vā tīkṣṇa.lubdha.varjam, dravya.prakṛtīnāṃ sāraṃ mahā.upakāraṃ vā //
KAZ09.7.50/ saṃdhinā^āsanena dvaidhī.bhāvena vā laghūni, viparyayair gurūṇi //
KAZ09.7.51/ kṣaya.sthāna.vṛddhīnāṃ ca^uttara.uttaraṃ lipseta //
KAZ09.7.52/ prātilomyena vā kṣaya.ādīnām āyatyāṃ viśeṣaṃ paśyet //
KAZ09.7.53/ iti deśa.avasthāpanam //
KAZ09.7.54/ etena yātrā.ādi.madhya.anteṣv artha.anartha.saṃśayānām upasamprāptir vyākhyātā //
KAZ09.7.55/ nirantara.yogitvāc ca^artha.anartha.saṃśayānāṃ yātrā.ādāv arthaḥ śreyān upasamprāptuṃ pārṣṇi.grāha.āsāra.pratighāte kṣaya.vyaya.pravāsa.pratyādeye mūla.rakṣaṇeṣu ca bhavati //
KAZ09.7.56/ tathā^anarthaḥ saṃśayo vā sva.bhūmiṣṭhasya viṣahyo bhavati //
KAZ09.7.57/ etena yātrā.madhye^artha.anartha.saṃśayānām upasamprāptir vyākhyātā //
KAZ09.7.58/ yātrā.ante tu karśanīyam ucchedanīyaṃ vā karśayitvā^ucchidya vā^arthaḥ śreyān upasamprāptuṃ na^anarthaḥ saṃśayo vā para.ābādha.bhayāt //
KAZ09.7.59/ sāmavāyikānām apurogasya tu yātrā.madhya.antago^anarthaḥ saṃśayo vā śreyān upasamprāptum anirbandha.gāmitvāt //
KAZ09.7.60/ artho dharmaḥ kāma ity artha.tri.vargaḥ //
KAZ09.7.61/ tasya pūrvaḥ pūrvaḥ śreyān upasamprāptum //
KAZ09.7.62/ anartho^adharmaḥ śoka ity anartha.tri.vargaḥ //
KAZ09.7.63/ tasya pūrvaḥ pūrvaḥ śreyān pratikartum //
KAZ09.7.64/ artho^anartha iti, dharmo^adharma iti, kāmaḥ śoka iti saṃśaya.tri.vargaḥ //
KAZ09.7.65/ tasya^uttara.pakṣa.siddhau pūrva.pakṣaḥ śreyān upasamprāptum //
KAZ09.7.66/ iti kāla.avasthāpanam //
KAZ09.7.67/ ity āpadaḥ - tāsāṃ siddhiḥ //
KAZ09.7.68/ putra.bhrātṛ.bandhuṣu sāma.dānābhyāṃ siddhir anurūpā, paura.jānapada.daṇḍa.mukhyeṣu dāna.bhedābhyām, sāmanta.āṭavikeṣu bheda.daṇḍābhyām //
KAZ09.7.69/ eṣā^anulomā, viparyaye pratilomā //
KAZ09.7.70/ mitra.amitreṣu vyāmiśrā siddhiḥ //
KAZ09.7.71/ paraspara.sādhakā hy upāyāḥ //
KAZ09.7.72/ śatroḥ śaṅkita.amātyeṣu sāntvaṃ prayuktaṃ śeṣa.prayogaṃ nivartayati, dūṣya.amātyeṣu dānam, saṃghāteṣu bhedaḥ, śaktimatsu daṇḍa iti //
KAZ09.7.73/ guru.lāghava.yogāc ca^āpadāṃ niyoga.vikalpa.samuccayā bhavanti //
KAZ09.7.74/ "anena^eva^upāyena na^anyena" iti niyogaḥ //
KAZ09.7.75/ "anena vā^anyena vā" iti vikalpaḥ //
KAZ09.7.76/ "anena^anyena ca" iti samuccayaḥ //
KAZ09.7.77/ teṣām eka.yogāś catvāras tri.yogāś ca, dvi.yogāḥ ṣaṭ, ekaś catur.yogaḥ //
KAZ09.7.78/ iti pañca.daśa.upāyāḥ //
KAZ09.7.79/ tāvantaḥ pratilomāḥ //
KAZ09.7.80/ teṣām ekena^upāyena siddhir eka.siddhiḥ, dvābhyāṃ dvi.siddhiḥ, tribhis tri.siddhiḥ, caturbhiś catuḥ.siddhir iti //
KAZ09.7.81/ dharma.mūlatvāt kāma.phalatvāc ca^arthasya dharma.artha.kāma.anubandhā yā^arthasya siddhiḥ sā sarva.artha.siddhiḥ //
KAZ09.7.82/ daivād agnir udakaṃ vyādhiḥ pramāro vidravo durbhikṣam āsurī sṛṣṭir ity āpadaḥ //
KAZ09.7.83/ tāsāṃ daivata.brāhmaṇa.rpaṇipātataḥ siddhiḥ //
KAZ09.7.84ab/ ativṛṣṭir avṛṣṭir vā sṛṣṭir vā yā^āsurī bhavet /
KAZ09.7.84cd/ tasyām ātharvaṇaṃ karma siddha.ārambhāś ca siddhayaḥ //E

(skandha.āvāra.niveśah)
KAZ10.1.01/ vāstuka.praśaste vāstuni nāyaka.vardhaki mauhūrtikāḥ skandha.āvāram, vṛttaṃ dīrghaṃ catur.aśraṃ vā bhūmi.vaśena vā, catur.dvāraṃ ṣaṭ.pathaṃ nava.saṃsthānaṃ māpayeyuḥ khāta.vapra.sāla.dvāra.aṭṭālaka.sampannaṃ bhaye sthāne ca //
KAZ10.1.02/ madhyamasya^uttare nava.bhāge rāja.vāstukaṃ dhanuḥ.śata.āyāmam ardha.vistāram, paścima.ardhe tasya^antaḥ.puram //
KAZ10.1.03/ antar.vaṃśika.sainyaṃ ca^ante niviśeta //
KAZ10.1.04/ purastād upasthānam, dakṣiṇataḥ kośa.śāsana.kārya.karaṇāni, vāmato rāja.aupavāhyānāṃ hasty.aśva.rathānāṃ sthānam //
KAZ10.1.05/ ato dhanuḥ.śata.antarāś catvāraḥ śakaṭa.methī.pratati.stambha.sāla.parikṣepāḥ //
KAZ10.1.06/ prathame purastān mantri.purohitau, daṇṣiṇataḥ koṣṭha.agāraṃ mahānasaṃ ca, vāmataḥ kupya.āyudha.agāram //
KAZ10.1.07/ dvitīye maula.bhṛtānāṃ sthānam aśva.rathānāṃ senā.pateś ca //
KAZ10.1.08/ tṛtīye hastinaḥ śreṇyaḥ praśāstā ca //
KAZ10.1.09/ caturthe viṣṭir nāyako mitra.amitra.aṭavī.balaṃ sva.puruṣa.adhiṣṭhitam //
KAZ10.1.10/ vaṇijo rūpa.ājīvāś ca^anu.mahā.patham //
KAZ10.1.11/ bāhyato lubdhaka.śva.gaṇinaḥ satūrya.agnayaḥ, gūḍhāś ca^ārakṣāḥ //
KAZ10.1.12/ śatrūṇām āpāte kūpa.kūṭa.avapāta.kaṇṭakinīś ca sthāpayet //
KAZ10.1.13/ aṣṭādaśa.vargāṇām ārakṣa.viparyāsaṃ kārayet //
KAZ10.1.14/ diva.āyāmaṃ ca kārayed apasarpa.jñāna.artham //
KAZ10.1.15/ vivāda.saurika.samāja.dyūta.vāraṇaṃ ca kārayet, mudrā.rakṣaṇaṃ ca //
KAZ10.1.16/ senā.nivṛttam āyudhīyam aśāsanaṃ śūnya.pālo badhnīyāt //
KAZ10.1.17ab/ purastād adhvanaḥ samyak.praśāstā rakṣaṇāni ca /
KAZ10.1.17cd/ yāyād vardhaki.viṣṭibhyām udakāni ca kārayet //E

(skandha.āvāra.prayāṇam - bala.vyasana.avaskanda.kāla.rakṣaṇam)
KAZ10.2.01/ grāma.araṇyānām adhvani niveśān yavasa.indhana.udaka.vaśena parisaṃkhyāya sthāna.āsana.gamana.kālaṃ ca yātrāṃ yāyāt //
KAZ10.2.02/ tat.pratīkāra.dvi.guṇaṃ bhakta.upakaraṇaṃ vāhayet //
KAZ10.2.03/ aśakto vā sainyeṣv āyojayet, antareṣu vā nicinuyāt //
KAZ10.2.04/ purastān nāyakaḥ, madhye kalatraṃ svāmī ca, pārśvayor aśvā bāhu.utsāraḥ, cakra.anteṣu hastinaḥ prasāra.vṛddhir vā, paścāt senā.patir yāyāt niviśeta //
KAZ10.2.05/ sarvato vana.ājīvaḥ prasāraḥ //
KAZ10.2.06/ sva.deśād anvāyatir vīvadhaḥ //
KAZ10.2.07/ mitra.balam āsāraḥ //
KAZ10.2.08/ kalatra.sthānam apasāraḥ //
KAZ10.2.09/ purastād adhyāghāte makareṇa yāyāt, paścāt^śakaṭena, pārśvayor vajreṇa, samantataḥ sarvato.bhadreṇa, eka.ayane sūcyā //
KAZ10.2.10/ pathi.dvaidhī.bhāve svabhūmito yāyāt //
KAZ10.2.11/ abhūmiṣṭhānāṃ hi sva.bhūmiṣṭhā yuddhe pratilomā bhavanti //
KAZ10.2.12/ yojanam adhamā, adhyardhaṃ madhyamā, dvi.yojanam uttamā, sambhāvyā vā gatiḥ //
KAZ10.2.13/ āśraya.kārī sampanna.ghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ, saṃkaṭo mārgaḥ śodhayitavyaḥ, kośo daṇḍo mitra.amitra.aṭavī.balaṃ viṣṭi.ṛtur vā pratīkṣyāḥ, kṛta.durga.karma.nicaya.rakṣā.kṣayaḥ krīta.bala.nirvedo mitra.bala.nirvedaś ca^āgamiṣyati, upajapitāro vā na^atitvarayanti, śatrur abhiprāyaṃ vā pūrayiṣyati, iti śanair yāyāt,
viparyaye śīghram //
KAZ10.2.14/ hasti.stambha.saṃkrama.setu.bandha.nau.kāṣṭha.veṇu.saṃghātair alābu.carma.karaṇḍa.dṛti.plava.gaṇḍikā.veṇikābhiś ca^udakāni tārayet //
KAZ10.2.15/ tīrtha.abhigrahe hasty.aśvair anyato rātrāv uttārya sattraṃ gṛhṇīyāt //
KAZ10.2.16/ anudake cakri.catuṣpadaṃ ca^adhva.pramāṇena śaktyā^udakaṃ vāhayet //
KAZ10.2.17/ dīrgha.kāntāram anudakaṃ yavasa.indhana.udaka.hīnaṃ vā kṛcchra.adhvānam abhiyoga.praskannaṃ kṣut.pipāsā.adhva.klāntaṃ paṅka.toya.gambhīrāṇāṃ vā nadī.darī.śailānām udyāna.apayāne vyāsaktam eka.ayana.mārge śaila.viṣame saṃkaṭe vā bahulī.bhūtaṃ niveśe prasthite visamnāhaṃ bhojana.vyāsaktam āyata.gata.pariśrāntam avasuptaṃ vyādhi.maraka.durbhikṣa.pīḍitaṃ
vyādhita.patty.aśva.dvipam abhūmiṣṭhaṃ vā bala.vyasaneṣu vā sva.sainyaṃ rakṣet, para.sainyaṃ ca^abhihanyāt //
KAZ10.2.18/ eka.ayana.mārga.prayātasya senā.niścāra.grāsa.āhāra.śayyā.prastāra.agni.nidhāna.dhvaja.āyudha.saṃkhyānena para.bala.jñānam //
KAZ10.2.19/ tadā^ātmāno gūhayet //
KAZ10.2.20ab/ pārvataṃ vana.durgaṃ vā sāpasāra.pratigraham /
KAZ10.2.20cd/ sva.bhumau pṛṣṭhataḥ kṛtvā yudhyeta niviśeta ca //E

(kūṭa.yuddha.vikalpāh - sva.sainya.utsāhanam - sva.balāny abala.vyāyogah)
KAZ10.3.01/ bala.viśiṣṭaḥ kṛta.upajāpaḥ prativihita.ṛtuḥ sva.bhūmyāṃ prakāśa.yuddham upeyāt //
KAZ10.3.02/ viparyaye kūṭa.yuddham //
KAZ10.3.03/ bala.vyasana.avaskanda.kāleṣu param abhihanyāt, abhūmiṣṭhaṃ vā sva.bhūmiṣṭhaḥ, prakṛti.pragraho vā sva.bhūmiṣṭham //
KAZ10.3.04/ dūṣya.amitra.aṭavī.balair vā bhaṅgaṃ dattvā vibhūmi.prāptaṃ hanyāt //
KAZ10.3.05/ saṃhata.anīkaṃ hastibhir bhedayet //
KAZ10.3.06/ pūrvaṃ bhaṅga.pradānena^anupralīnaṃ bhinnam abhinnaḥ pratinivṛtya hanyāt //
KAZ10.3.07/ purastād abhihatya pracalaṃ vimukhaṃ vā pṛṣṭhato hasty.aśvena^abhihanyāt //
KAZ10.3.08/ pṛṣṭhato^abhihatyā pracalaṃ vimukhaṃ vā purastāt sāra.balena^abhihanyāt //
KAZ10.3.09/ tābhyāṃ pārśva.abhigātau vyākhyātau //
KAZ10.3.10/ yato vā dūṣya.phalgu.balaṃ tato^abhihanyāt //
KAZ10.3.11/ purastād viṣamāyāṃ pṛṣṭhato^abhihanyāt //
KAZ10.3.12/ pṛṣṭhato viṣamāyāṃ purastād abhihanyāt //
KAZ10.3.13/ pārśvato viṣamāyām itarato^abhihanyāt //
KAZ10.3.14/ dūṣya.amitra.aṭavī.balair vā pūrvaṃ yodhayitvā śrāntam aśrāntaḥ param abhihanyāt //
KAZ10.3.15/ dūṣya.balena vā svayaṃ bhaṅgaṃ dattvā "jitam" iti viśvastam aviśvastaḥ sattra.apāśrayo^abhihanyāt //
KAZ10.3.16/ sārtha.vraja.skandha.āvāra.saṃvāha.vilopa.pramattam apramatto^abhihanyāt //
KAZ10.3.17/ phalgu.bala.avacchanna.sāra.balo vā para.vīrān anupraviśya hanyāt //
KAZ10.3.18/ go.grahaṇena śvā.pada.vadhena vā para.vīrān ākṛṣya sattrac.channo^abhihanyāt //
KAZ10.3.19/ rātrāv avaskandena jāgarayitvā nidrā.klāntān avasuptān vā divā hanyāt //
KAZ10.3.20/ sapāda.carma.kośair vā hastibhiḥ sauptikaṃ dadyāt //
KAZ10.3.21/ ahaḥ.samnāha.pariśrāntān apara.ahne^abhihanyāt //
KAZ10.3.22/ śuṣka.carma.vṛtta.śarkara.ākośakair go.mahiṣa.uṣṭra.yūthair vā trasnubhir akṛta.hasty.aśvaṃ bhinnam abhinnaḥ pratinivṛttaṃ hanyāt //
KAZ10.3.23/ pratisūrya.vātaṃ vā sarvam abhihanyāt //
KAZ10.3.24/ dhānvana.vana.saṃkaṭa.paṅka.śaila.nimna.viṣama.nāvo gāvaḥ śakaṭavyūho nīhāro rātrir iti sattrāṇi //
KAZ10.3.25/ pūrve ca praharaṇa.kālāḥ kūṭa.yuddha.hetavaḥ //
KAZ10.3.26/ saṃgrāmas tu nirdiṣṭa.deśa.kālo dharmiṣṭhaḥ //
KAZ10.3.27/ saṃhatya daṇḍaṃ brūyāt "tulya.vetano^asmi, bhavadbhiḥ saha bhogyam idaṃ rājyam, mayā^abhihitaiḥ paro^abhihantavyaḥ" iti //
KAZ10.3.28/ vedeṣv apy anuśrūyate samāpta.dakṣiṇānāṃ yajñānām avabhṛtheṣu "sā te gatir yā śūrāṇām" iti //
KAZ10.3.29/ api^iha ślokau bhavataḥ //
KAZ10.3.30ab/ "yān yajña.saṃghais tapasā ca viprāḥ svarga.eṣiṇaḥ pātra.cayaiś ca yānti /
KAZ10.3.30cd/ kṣaṇena tān apy atiyānti śūrāḥ prāṇān suyuddheṣu parityajantaḥ //
KAZ10.3.31ab/ "navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskṛtaṃ darbha.kṛta.uttarīyam /
KAZ10.3.31cd/ tat tasya mā bhūn narakaṃ ca gacched yo bhartṛ.piṇḍasya kṛte na yudhyet - iti //
KAZ10.3.32/ mantri.purohitābhyām utsāhayed yodhān vyūha.sampadā //
KAZ10.3.33/ kārtāntika.ādiś ca^asya vargaḥ sarvajña.daivata.samyoga.khyāpanābhyāṃ sva.pakṣam uddharṣayet, para.pakṣaṃ ca^udvejayet //
KAZ10.3.34/ "śvo yuddham" iti kṛta.upavāsaḥ śastra.vāhanaṃ ca^anuśayīta //
KAZ10.3.35/ atharvabhiś ca juhuyāt //
KAZ10.3.36/ vijaya.yuktāḥ svargīyāś ca^āśiṣo vācayet //
KAZ10.3.37/ brāhmaṇebhyaś ca^ātmānam atisṛjet //
KAZ10.3.38/ śaurya.śilpa.abhijana.anurāga.yuktam artha.mānābhyām avisaṃvāditam anīka.garbhaṃ kurvīta //
KAZ10.3.39/ pitṛ.putra.bhrātṛkāṇām āyudhīyānām adhvajaṃ muṇḍa.anīkaṃ rāja.sthānam //
KAZ10.3.40/ hastī ratho vā rāja.vāhanam aśva.anubandhaḥ //
KAZ10.3.41/ yat prāya.sainyo yatra vā vinītaḥ syāt t(ad) adhirohayet //
KAZ10.3.42/ rāja.vyañjano vyūha.adhiṣṭhānam āyojyaḥ //
KAZ10.3.43/ sūta.māgadhāḥ śūrāṇāṃ svargam asvargaṃ bhīrūṇāṃ jāti.saṃgha.kula.karma.vṛtta.stavaṃ ca yodhānāṃ varṇayeyuḥ //
KAZ10.3.44/ purohita.puruṣāḥ kṛtya.abhicāraṃ brūyuḥ, yantrika.vardhaki.mauhūrtikāḥ sva.karma.siddhim asiddhiṃ pareṣām //
KAZ10.3.45/ senā.patir artha.mānābhyām abhisaṃskṛtam anīkam ābhāṣeta - "śata.sāhasro rāja.vadhaḥ, pañcāśat.sāhasraḥ senā.pati.kumāra.vadhaḥ, daśa.sāhasraḥ pravīra.mukhya.vadhaḥ, pañca.sāhasro hasti.ratha.vadhaḥ, sāhasro^aśva.vadhaḥ, śatyaḥ patti.mukhya.vadhaḥ, śiro viṃśatikaṃ bhoga.dvaiguṇyaṃ svayaṃ.grāhaś ca" iti //
KAZ10.3.46/ tad eṣāṃ daśa.varga.adhipatayo vidyuḥ //
KAZ10.3.47/ cikitsakāḥ śastra.yantra.agada.sneha.vastra.hastāḥ striyaś ca^anna.pāna.rakṣiṇyaḥ puruṣāṇām uddharṣaṇīyāḥ pṛṣṭhatas tiṣṭheyuḥ //
KAZ10.3.48/ adakṣiṇā.mukhaṃ pṛṣṭhataḥ.sūryam anuloma.vātam anīkaṃ sva.bhūmau vyūheta //
KAZ10.3.49/ para.bhūmi.vyūhe ca^aśvāṃś cārayeyuḥ //
KAZ10.3.50/ yatra sthānaṃ prajavaś ca^abhūmir vyūhasya tatra sthitaḥ prajavitaś ca^ubhayathā jīyeta // viparyaye jayati, ubhayathā sthāne prajave ca //
KAZ10.3.52/ samā viṣamā vyāmiśrā vā bhūmir iti purastāt pārśvābhyāṃ paścāc ca jñeyā //
KAZ10.3.53/ samāyāṃ daṇḍa.maṇḍala.vyūhāḥ, viṣamāyāṃ bhoga.asaṃhata.vyūhāḥ, vyāmiśrāyāṃ viṣama.vyūhāḥ //
KAZ10.3.54/ viśiṣṭa.balaṃ bhaṅktvā saṃdhiṃ yāceta //
KAZ10.3.55/ sama.balena yācitaḥ saṃdadhīta //
KAZ10.3.56/ hīnam anuhanyāt, na tv eva sva.bhūmi.prāptaṃ tyakta.ātmānaṃ vā //
KAZ10.3.57ab/ punar.āvartamānasya nirāśasya ca jīvite /
KAZ10.3.57cd/ adhāryo jāyate vegas tasmād bhagnaṃ na pīḍayet //E

(yuddha.bhūmayah - patty.aśva.ratha.hasti.karmāṇi)
KAZ10.4.01/ sva.bhūmiḥ patty.aśva.ratha.dvipānām iṣṭā yuddhe niveśe ca //
KAZ10.4.02/ dhānvana.vana.nimna.sthala.yodhināṃ khanaka.ākāśa.divā.rātri.yodhināṃ ca puruṣāṇāṃ nādeya.pārvata.ānūpa.sārasānāṃ ca hastinām aśvānāṃ ca yathā.svam iṣṭā yuddha.bhūmayaḥ kālāś ca //
KAZ10.4.03/ samā sthirā^abhikāśā nirutkhātinya.cakra.khurā^anakṣa.grāhiṇya.vṛkṣa.gulma.vratatī.stambha.kedāra.śvabhra.valmīka.sikatā.paṅka.bhaṅgurā daraṇa.hīnā ca ratha.bhūmiḥ, hasty.aśvayor manuṣyāṇāṃ ca same viṣame hitā yuddhe niveśe ca //
KAZ10.4.04/ aṇv.aśma.vṛkṣā hrasva.laṅghanīya.śvabhrā manda.daraṇa.doṣā ca^aśva.bhūmiḥ //
KAZ10.4.05/ sthūla.sthāṇv aśma.vṛkṣa.vratatī.valmīka.gulmā padāti.bhūmiḥ //
KAZ10.4.06/ gamya.śaila.nimna.viṣamā mardanīya.vṛkṣā chedanīya.vratatī paṅka.bhaṅgurā daraṇa.hīnā ca hasti.bhūmiḥ //
KAZ10.4.07/ akaṇṭakiny abahu.viṣamā pratyāsāravatī^iti padātīnām atiśayaḥ //
KAZ10.4.08/ dvi.guṇa.pratyāsārā kardama.udaka.khañjana.hīnā nihśarkarā^iti vājinām atiśayaḥ //
KAZ10.4.09/ pāṃsu.kardama.udaka.nala.śara.ādhānavatī śva.daṇṣṭra.hīnā mahā.vṛkṣa.śākhā.ghāta.viyuktā^iti hastinām atiśayaḥ //
KAZ10.4.10/ toya.āśaya.apāśrayavatī nirutkhātinī kedāra.hīnā vyāvartana.samarthā^iti rathānām atiśayaḥ //
KAZ10.4.11/ uktā sarveṣāṃ bhūmiḥ //
KAZ10.4.12/ etayā sarva.bala.niveśā yuddhāni ca vyākhyātāni bhavanti //
KAZ10.4.13/ bhūmi.vāsa.vana.vicayo^aviṣama.toya.tīrtha.vāta.raśmi.grahaṇaṃ vīvadha.āsārayor ghāto rakṣā vā viśuddhiḥ sthāpanā ca balasya prasāra.vṛddhir bāhu.utsāraḥ pūrva.prahāro vyāveśanaṃ vyāvedhanam āśvāso grahaṇaṃ mokṣaṇaṃ mārga.anusāra.vinimayaḥ kośa.kumāra.abhiharaṇaṃ jaghana.koṭy.abhighāto hīna.anusāraṇam anuyānaṃ samāja.karma^ity aśva.karmāṇi //
KAZ10.4.14/ puro.yānam akṛta.mārga.vāsa.tīrtha.karma bāhu.utsāras toya.taraṇa.avataraṇe sthāna.gamana.avataraṇaṃ viṣama.sambādha.praveśo^agni.dāna.śamanam eka.aṅga.vijayo bhinna.saṃdhānam abhinna.bhedanaṃ vyasane trāṇam abhighāto vibhīṣikā trāsanaṃ.audāryaṃ grahaṇaṃ mokṣaṇaṃ sāla.dvāra.aṭṭālaka.bhañjanaṃ kośa.vāhana.apavāhanam iti hasti.karmāṇi //
KAZ10.4.15/ sva.bala.rakṣā catur.aṅga.bala.pratiṣedhaḥ saṃgrāme grahaṇaṃ mokṣaṇaṃ bhinna.saṃdhānam abhinna.bhedanaṃ trāsanam audāryaṃ bhīma.ghoṣaś ca^iti ratha.karmāṇi //
KAZ10.4.16/ sarva.deśa.kāla.śastra.vahanaṃ vyāyāmaś ca^iti padāti.karmāṇi //
KAZ10.4.17/ śibira.mārga.setu.kūpa.tīrtha.śodhana.karma yantra.āyudha.āvaraṇa.upakaraṇa.grāsa.vahanam āyodhanāc ca praharaṇa.āvaraṇa.pratividdha.apanayanam iti viṣṭi.karmāṇi //
KAZ10.4.18ab/ kuryād gava.aśva.vyāyogaṃ ratheṣv alpa.hayo nṛpaḥ /
KAZ10.4.18cd/ khara.uṣṭra.śakaṭānāṃ vā garbham alpa.gajas tathā //E

(pakṣa.kakṣa.urasyānām bala.agrato vyūha.vibhāgah - sāra.phalgu.bala.vibhāgah - patty.aśva.ratha.hasti.yuddhāni)
KAZ10.5.01/ pañca.dhanuḥ.śata.apakṛṣṭaṃ durgam avasthāpya yuddham upeyāt, bhūmi.vaśena vā //
KAZ10.5.02/ vibhakta.mukhyām acakṣur.viṣaye mokṣayitvā senāṃ senā.pati.nāyakau vyūheyātām //
KAZ10.5.03/ śama.antaraṃ pattiṃ sthāpayet, tri.śama.antaram aśvam, pañca.śama.antaraṃ rathaṃ hastinaṃ vā //
KAZ10.5.04/ dvi.guṇa.antaraṃ tri.guṇa.antaraṃ vā vyūheta //
KAZ10.5.05/ evaṃ yathā.sukham asambādhaṃ yudhyeta //
KAZ10.5.06/ pañca.aratni dhanuḥ //
KAZ10.5.07/ tasmin dhanvinaṃ sthāpayet, tri.dhanuṣy aśvam, pañca.dhanuṣi rathaṃ hastinaṃ vā //
KAZ10.5.08/ pañca.dhanur anīka.saṃdhiḥ pakṣa.kakṣa.urasyānām //
KAZ10.5.09/ aśvasya trayaḥ puruṣāḥ pratiyoddhāraḥ //
KAZ10.5.10/ pañca.daśa rathasya hastino vā, pañca ca^aśvāḥ //
KAZ10.5.11/ tāvantaḥ pāda.gopā vāji.ratha.dvipānāṃ vidheyāḥ //
KAZ10.5.12/ trīṇi trikāṇy anīkaṃ rathānām urasyaṃ sthāpayet, tāvat kakṣaṃ pakṣaṃ ca^ubhayataḥ //
KAZ10.5.13/ pañca.catvāriṃśad evaṃ rathā ratha.vyūhe bhavanti, dve śate pañca.viṃśatiś ca^aśvāḥ, ṣaṭ.śatāni pañca.saptatiś ca puruṣāḥ pratiyodhāraḥ, tāvantaḥ pāda.gopāḥ //
KAZ10.5.14/ eṣa sama.vyūhaḥ //
KAZ10.5.15/ tasya dvi.ratha.uttarā vṛddhir ā.eka.viṃśati.rathād iti //
KAZ10.5.16/ evam ojā daśa sama.vyūha.prakṛtayo bhavanti //
KAZ10.5.17/ pakṣa.kakṣa.urasyānāṃ mitho viṣama.saṃkhyāne viṣama.vyūhaḥ //
KAZ10.5.18/ tasya^api dvi.ratha^uttarā vṛddhir ā.eka.viṃśati.rathād iti //
KAZ10.5.19/ evam ojā daśa viṣama.vyūha.prakṛtayo bhavanti //
KAZ10.5.20/ ataḥ sainyānāṃ vyūha.śeṣam āvāpaḥ kāryaḥ //
KAZ10.5.21/ rathānāṃ dvau tri.bhāgāv aṅgeṣv āvāpayet, śeṣam urasyaṃ sthāpayet //
KAZ10.5.22/ evaṃ tri.bhāga.ūno rathānām āvāpaḥ kāryaḥ //
KAZ10.5.23/ tena hastinām aśvānām āvāpo vyākhyātaḥ //
KAZ10.5.24/ yāvad.aśva.ratha.dvipānāṃ yuddha.sambādhanm na kuryāt tāvad āvāpaḥ kāryaḥ //
KAZ10.5.25/ daṇḍa.bāhulyam āvāpaḥ //
KAZ10.5.26/ patti.bāhulyaṃ pratyāpāvaḥ //
KAZ10.5.27/ eka.aṅga.bāhulyam anvāvāpaḥ //
KAZ10.5.28/ dūṣya.bāhulyam atyāvāpaḥ //
KAZ10.5.29/ para.āvāpāt pratyāvāpāc ca catur.guṇād ā.aṣṭa.guṇād iti vā vibhavataḥ sainyānām āvāpaḥ //
KAZ10.5.30/ ratha.vyūhena hasti.vyūho vyākhyātaḥ //
KAZ10.5.31/ vyāmiśro vā hasti.ratha.aśvānāṃ - cakra.anteṣu hastinaḥ pārśvayor aśvā rathā urasye //
KAZ10.5.32/ hastinām urasyaṃ rathānāṃ kakṣāv aśvānāṃ pakṣāv iti madhya.bhedī //
KAZ10.5.33/ viparīto^anta.bhedī //
KAZ10.5.34/ hastinām eva tu śuddhaḥ - sāmnāhyānām urasyam aupavāhyānāṃ jaghanaṃ vyālānāṃ koṭyāv iti //
KAZ10.5.35/ aśva.vyūho - varmiṇām urasyaṃ śuddhānāṃ kakṣa.pakṣāv iti //
KAZ10.5.36/ patti.vyūhaḥ - purastād āvaraṇinaḥ pṛṣṭhato dhanvinaḥ //
KAZ10.5.37/ iti śuddhāḥ //
KAZ10.5.38/ pattayaḥ pakṣayor aśvāḥ pārśvayoḥ hastinaḥ pṛṣṭhato rathāḥ purastāt, para.vyūha.vaśena vā viparyāsaḥ //
KAZ10.5.39/ iti dvy.aṅga.bala.vibhāgaḥ //
KAZ10.5.40/ tena tr.aṅga.bala.vibhāgo vyākhyātaḥ //
KAZ10.5.41/ daṇḍa.sampat sāra.balaṃ puṃsāṃ
KAZ10.5.42/ hasty.aśvayor viśeṣaḥ kulaṃ jātiḥ sattvaṃ vayaḥ.sthatā prāṇo varṣma javas tejaḥ śilpaṃ stairyam udagratā vidheyatvaṃ suvyañjana.ācāratā^iti //
KAZ10.5.43/ patty.aśva.ratha.dvipānāṃ sāra.tri.bhāgam urasyaṃ sthāpayet, dvau tri.bhāgau kakṣaṃ pakṣaṃ ca^ubhayataḥ, anulomam anusāram, pratilomaṃ tṛtīya.sāram, phalgu pratilomam //
KAZ10.5.44/ evaṃ sarvam upayogaṃ gamayet //
KAZ10.5.45/ phalgu.balam anteṣv avadhāya vega.abhihūliko bhavati //
KAZ10.5.46/ sāra.balam agrataḥ kṛtvā koṭīṣv anusāraṃ kuryāt, jaghane tṛtiyiya.sāram, madhye phalgu.balam //
KAZ10.5.47/ evam etat sahiṣṇu bhavati //
KAZ10.5.48/ vyūhaṃ tu sthāpayitvā pakṣa.kakṣa.urasyānām ekena dvābhyāṃ vā praharet, śeṣaiḥ pratigṛhṇīyāt //
KAZ10.5.49/ yat parasya durbalaṃ vīta.hasty.aśvaṃ dūṣya.amātyaṃ kṛta.upajāpaṃ vā tat.prabhūta.sāreṇa^abhihanyāt //
KAZ10.5.50/ yad vā parasya sāriṣṭhaṃ tad.dvi.guṇa.sāreṇa^abhihanyāt //
KAZ10.5.51/ yad aṅgam alpa.sāram ātmanas tad bahunā^upacinuyāt //
KAZ10.5.52/ yataḥ parasya^apacayas tato^abhyāśe vyūheta, yatot vā bhayaṃ syāt //
KAZ10.5.53/ abhisṛtaṃ parisṛtam atisṛtam apasṛtam unmathya.avadhānaṃ valayo go.mūtrikā maṇḍalaṃ prakīrṇikā vyāvṛtta.pṛṣṭham anuvaṃśam agrataḥ pārśvābhyāṃ pṛṣṭhato bhagna.rakṣā bhagna.anupāta ity aśva.yuddhāni //
KAZ10.5.54/ prakīrṇika.āvarjāny etāny eva caturṇām aṅgānāṃ vyasta.samastānāṃ vā ghātaḥ, pakṣa.kakṣa.urasyānāṃ ca prabhañjanam avaskandaḥ sauptikaṃ ca^iti hasit.yuddhāni //
KAZ10.5.55/ unmathya.avadhāna.varjāny etāny eva sva.bhūmāv abhiyāna.apayāna.sthita.yuddhāni^iti ratha.yuddhāni //
KAZ10.5.56/ sarva.deśa.kāla.praharaṇam upāṃśu.daṇḍaś ca^iti patti.yuddhāni //
KAZ10.5.57ab/ etena vidhinā vyūhān ojān yugmāṃś ca kārayet /
KAZ10.5.57cd/ vibhavo yāvad aṅgānāṃ caturṇāṃ sadṛśo bhavet //
KAZ10.5.58ab/ dve śate dhanuṣāṃ gatvā rājā tiṣṭhet pratigrahe /
KAZ10.5.58cd/ bhinna.saṃghātanaṃ tasmān na yudhyeta^apratigrahaḥ //E

(daṇḍa.bhoga.maṇḍala.asamhata.vyūha.vyūhanam - tasya prativyūha.sthānam)
KAZ10.6.01/ pakṣāv urasyaṃ pratigraha ity auśanaso vyūha.vibhāgaḥ //
KAZ10.6.02/ pakṣau kakṣāv urasym pratigraha iti bārhasptyaḥ //
KAZ10.6.03/ prapakṣa.kakṣa.urasyā ubhayoḥ daṇḍa.bhoga.maṇḍala.asaṃhatāḥ prakṛti.vyūhāḥ //
KAZ10.6.04/ tatra tiryag.vṛttir daṇḍaḥ //
KAZ10.6.05/ samastānām anvāvṛttir bhogaḥ //
KAZ10.6.06/ saratāṃ sarvato.vṛttir maṇḍalaḥ //
KAZ10.6.07/ sthitānāṃ pṛthag.anīka.vṛttir asaṃhataḥ //
KAZ10.6.08/ pakṣa.kakṣa.urasyaiḥ samaṃ vartamāno daṇḍaḥ //
KAZ10.6.09/ sa kakṣa.atikrāntaḥ pradaraḥ //
KAZ10.6.10/ sa eva pakṣa.kakṣābhyāṃ pratikrānto dṛḍhakaḥ //
KAZ10.6.11/ sa eva^atikrāntaḥ pakṣābhyām asahyaḥ //
KAZ10.6.12/ pakṣāv avasthāpya^urasya.atikrāntaḥ śyenaḥ //
KAZ10.6.13/ viparyaye cāpaṃ cāpa.kukuṣiḥ pratiṣṭhaḥ supratiṣṭhaś ca //
KAZ10.6.14/ cāpa.pakṣaḥ saṃjayaḥ //
KAZ10.6.15/ sa eva^urasya.atikrānto vijayaḥ //
KAZ10.6.16/ sthūla.karṇa.pakṣaḥ sthūṇa.akarṇaḥ //
KAZ10.6.17/ dvi.guṇa.pakṣa.sthūṇo viśāla.vijayaḥ //
KAZ10.6.18/ try.abhikrānta.pakṣaś camū.mukhaḥ //
KAZ10.6.19/ viparyaye jhaṣa.āsyaḥ //
KAZ10.6.20/ ūrdhva.rājir daṇḍaḥ sūcī //
KAZ10.6.21/ dvau daṇḍau valayaḥ //
KAZ10.6.22/ catvāro durjayaḥ //
KAZ10.6.23/ iti daṇḍa.vyūhāḥ //
KAZ10.6.24/ pakṣa.kakṣa.urasyair viṣamaṃ vartamāno bhogaḥ //
KAZ10.6.25/ sa sarpa.sārī go.mūtrikā vā //
KAZ10.6.26/ sa yugma.urasyo daṇḍa.pakṣaḥ śakaṭaḥ //
KAZ10.6.27/ viparyaye makaraḥ //
KAZ10.6.28/ hasty.aśva.rathair vyatikīrṇaḥ śakaṭaḥ pāripatantakaḥ //
KAZ10.6.29/ iti bhoga.vyūhāḥ //
KAZ10.6.30/ pakṣa.kakṣa.urasyānām ekī.bhāve maṇḍalaḥ //
KAZ10.6.31/ sa sarvato.mukhaḥ sarvato.bhadraḥ //
KAZ10.6.32/ aṣṭa.anīko durjayaḥ //
KAZ10.6.33/ iti maṇḍala.vyūhāḥ //
KAZ10.6.34/ pakṣa.kakṣa.urasyānām asaṃhatād asaṃhataḥ //
KAZ10.6.35/ sa pañca.anīkānām ākṛti.sthāpanād vajro godhā vā //
KAZ10.6.36/ caturṇām uddhānakaḥ kākapadī vā //
KAZ10.6.37/ trayāṇām ardha.candrakaḥ karkaṭaka.śṛṅgī vā //
KAZ10.6.38/ ity asaṃhata.vyūhāḥ //
KAZ10.6.39/ ratha.urasyo hasti.kakṣo^aśva.pṛṣṭho^ariṣṭaḥ //
KAZ10.6.40/ pattayo^aśvā rathā hastinaś ca^anupṛṣṭham acalaḥ //
KAZ10.6.41/ hastino^aśvā rathāḥ pattayaś ca^anupṛṣṭham apratihataḥ //
KAZ10.6.42/ teṣāṃ pradaraṃ dṛḍhakena ghātayet, dṛḍhakam asahyena, śyenaṃ cāpena, pratiṣṭhaṃ supratiṣṭhena, saṃjayaṃ vijayena, sthūṇa.ākarṇaṃ viśāla.vijayena, pāripatantakaṃ sarvato.bhadreṇa //
KAZ10.6.43/ durjayena sarvān prativyūheta //
KAZ10.6.44/ patty.aśva.ratha.dvipānāṃ pūrvaṃ pūrvam uttareṇa ghātayet, hīna.aṅgam adhika.aṅgena ca^iti //
KAZ10.6.45/ aṅga.daśakasya^ekaḥ patiḥ patikaḥ, patika.daśakasya^ekaḥ senā.patiḥ, tad.daśakasya^eko nāyaka iti //
KAZ10.6.46/ sa tūrya.ghoṣa.dhvaja.patākābhir vyūha.aṅgānāṃ saṃjñāḥ sthāpayed aṅga.vibhāge saṃghāte sthāne gamane vyāvartane praharaṇe ca //
KAZ10.6.47/ same vyūhe deśa.kāla.sāra.yogāt siddhiḥ //
KAZ10.6.48ab/ yantrair upaniṣad.yogais tīkṣṇair vyāsakta.ghātibhiḥ /
KAZ10.6.48cd/ māyābhir deva.samyogaiḥ śakaṭair hasti.bhīṣaṇaiḥ //
KAZ10.6.49ab/ dūṣya.prakopair go.yūthaiḥ skandha.āvāra.pradīpanaiḥ /
KAZ10.6.49cd/ koṭī.jaghana.ghātair vā dūta.vyañjana.bhedanaiḥ //
KAZ10.6.50ab/ "durgaṃ dagdhaṃ hṛtaṃ vā te kopaḥ kulyaḥ samutthitaḥ /
KAZ10.6.50cd/ śatrur āṭaviko vā" iti parasya^udvegam ācaret //
KAZ10.6.51ab/ ekaṃ hanyān na vā hanyād iṣuḥ kṣipto dhanuṣmatā /
KAZ10.6.51cd/ prajñānena tu matiḥ kṣiptā hanyād garbha.gatān api //E

(bheda.upādānāni - upāmśu.daṇḍāh)
KAZ11.1.01/ saṃgha.lābho daṇḍa.mitra.lābhānām uttamaḥ //
KAZ11.1.02/ saṃghā hi saṃhatatvād adhṛṣyāḥ pareṣām //
KAZ11.1.03/ tān anuguṇān bhuñjīta sāma.dānābhyām, viguṇān bheda.daṇḍābhyām //
KAZ11.1.04/ kāmboja.surāṣṭra.kṣatriya.śreṇy.ādayo vārtta.śastra.upajīvinaḥ //
KAZ11.1.05/ licchivika.vṛjika.mallaka.madraka.kukura.kuru.pāñcāla.ādayo rāja.śabda.upajīvinaḥ //
KAZ11.1.06/ sarveṣām āsannāḥ sattriṇaḥ saṃghānāṃ paraspara.nyaṅga.dveṣa.vaira.kalaha.sthānāny upalabhya krama.abhinītaṃ bhedam upacārayeyuḥ "asau tvā vijalpati" iti //
KAZ11.1.07/ evam ubhayato.baddha.roṣāṇāṃ vidyā.śilpa.dyūta.vaihārikeṣv ācārya.vyañjanā bāla.kalahān utpādayeyuḥ //
KAZ11.1.08/ veśa.śauṇḍikeṣu vā pratiloma.praśaṃsābhiḥ saṃgha.mukhya.manuṣyāṇāṃ tīkṣṇāḥ kalahān utpādayeyuḥ, kṛtya.pakṣa.upagraheṇa vā //
KAZ11.1.09/ kumārakān viśiṣṭac.chindikayā hīnac.chindikān utsāhayeyuḥ //
KAZ11.1.10/ viśiṣṭānāṃ ca^eka.pātraṃ vivāhaṃ vā hīnebhyo vārayeyuḥ //
KAZ11.1.11/ hīnān vā viśiṣṭair eka.pātre vivāhe vā yojayeyuḥ //
KAZ11.1.12/ avahīnān vā tulya.bhāva.upagamane kulataḥ pauruṣataḥ sthāna.viparyāsato vā //
KAZ11.1.13/ vyavahāram avasthitaṃ vā pratiloma.sthāpanena niśāmayeyuḥ //
KAZ11.1.14/ vivāda.padeṣu vā dravya.paśu.manuṣya.abhighātena rātrau tīkṣṇāḥ kalahān utpādayeyuḥ //
KAZ11.1.15/ sarveṣu ca kalaha.sthāneṣu hīna.pakṣaṃ rājā kośa.daṇḍābhyām upagṛhya pratipakṣa.vadhe yojayet //
KAZ11.1.16/ bhinnān apavāhayed vā //
KAZ11.1.17/ bhūmau ca^eṣāṃ pañca.kulīṃ daśa.kulīṃ vā kṛṣyāyāṃ niveśayet //
KAZ11.1.18/ ekasthā hi śastra.grahaṇa.samarthāḥ syuḥ //
KAZ11.1.19/ samavāye ca^eṣām atyayaṃ sthāpayet //
KAZ11.1.20/ rāja.śabdibhir avaruddham avakṣiptaṃ vā kulyam abhijātaṃ rāja.putratve sthāpayet //
KAZ11.1.21/ kārtāntika.ādiś ca^asya vargo rāja.lakṣaṇyatāṃ saṃgheṣu prakāśayet //
KAZ11.1.22/ saṃgha.mukhyāṃś ca dharmiṣṭhān upajapet "sva.dharmam amuṣya rājñaḥ putre bhrātari vā pratipadyadhvam" iti //
KAZ11.1.23/ pratipanneṣu kṛtya.pakṣa.upagraha.artham arthaṃ daṇḍaṃ ca preṣayet //
KAZ11.1.24/ vikrama.kāle śauṇḍika.vyañjanāḥ putra.dāra.preta.apadeśena "naiṣecanikam" iti madana.rasa.yuktān madya.kumbhān^śataśaḥ prayaccheyuḥ //
KAZ11.1.25/ caitya.daivata.dvāra.rakṣā.sthāneṣu ca sattriṇaḥ samaya.karma.nikṣepaṃ sahiraṇya.abhijñāna.mudrāṇi hiraṇya.bhājanāni ca prarūpayeyuḥ //
KAZ11.1.26/ dṛśyamāneṣu ca saṃgheṣu "rājakīyāḥ" ity āvedayeyuḥ //
KAZ11.1.27/ atha^avaskandaṃ dadyāt //
KAZ11.1.28/ saṃghānāṃ vā vāhana.hiraṇye kālike gṛhītvā saṃgha.mukhyāya prakhyātaṃ dravyaṃ prayacchet //
KAZ11.1.29/ tad eṣāṃ yācite "dattam amuṣmai mukhyāya" iti brūyāt //
KAZ11.1.30/ etena skandha.āvāra.aṭavī.bhedo vyākhyātaḥ //
KAZ11.1.31/ saṃgha.mukhya.putram ātma.sambhāvitaṃ vā sattrī grāhayet "amuṣya rājñaḥ putras tvam, śatru.bhayād iha nyasto^asi" iti //
KAZ11.1.32/ pratipannaṃ rājā kośa.daṇḍābhyām upagṛhya saṃgheṣu vikramayet //
KAZ11.1.33/ avāpta.arthas tam api pravāsayet //
KAZ11.1.34/ bandhakī.poṣakāḥ plavaka.naṭa.nartaka.saubhikā vā praṇihitāḥ strībhiḥ parama.rūpa.yauvanābhiḥ saṃgha.mukhyān unmādayeyuḥ //
KAZ11.1.35/ jāta.kāmānām anyatamasya pratyayaṃ kṛtvā^anyatra gamanena prasabha.haraṇena vā kalahān utpādayeyuḥ //
KAZ11.1.36/ kalahe tīkṣṇāḥ karma kuryuḥ "hato^ayam itthaṃ kāmukaḥ" iti //
KAZ11.1.37/ visaṃvāditaṃ vā marṣayamāṇam abhisṛtya strī brūyāt "asau māṃ mukhyas tvayi jāta.kāmāṃ bādhate, tasmin^jīvati na^iha sthāsyāmi" iti ghātam asya prayojayet //
KAZ11.1.38/ prasahya.apahṛtā vā vana.ante kriḍā.gṛhe vā^apahartāraṃ rātrau tīkṣṇena ghātayet, svayaṃ vā rasena //
KAZ11.1.39/ tataḥ prakāśayet "amunā me priyo hataḥ" iti //
KAZ11.1.40/ jāta.kāmaṃ vā siddha.vyañjanaḥ sāṃvadanikībhir auṣadhībhiḥ saṃvāsya rasena^atisaṃdhāya^apagacchet //
KAZ11.1.41/ tasminn apakrānte sattriṇaḥ para.prayogam abhiśaṃseyuḥ //
KAZ11.1.42/ āḍhya.vidhavā gūḍha.ājīvā yoga.striyo vā dāya.nikṣepa.arthaṃ vivadamānāḥ saṃgha.mukhyān unmādayeyuḥ, aditi.kauśika.striyo nartakī.gāyanā vā //
KAZ11.1.43/ pratipannān gūḍha.veśmasu rātri.samāgama.praviṣṭāṃs tīkṣṇā hanyur baddhvā hareyur vā //
KAZ11.1.44/ sattrī vā strī.lolupaṃ saṃgha.mukhyaṃ prarūpayet "amuṣmin grāme daridra.kullam apasṛtam, tasya strī rāja.arhā, gṛhāṇa^enām" iti //
KAZ11.1.45/ gṛhītāyām ardha.māsa.anantaraṃ siddha.vyañjano dūṣya.saṃgha.mukhya.madhye prakrośet "asau me mukhyo bhāryāṃ snuṣāṃ bhaginīṃ duhitaraṃ vā^adhicarati" iti //
KAZ11.1.46/ taṃ cet saṃgho nigṛhṇīyāt, rājā^enam upagṛhya viguṇeṣu vikramayet //
KAZ11.1.47/ anigṛhīte siddha.vyañjanaṃ rātrau tīkṣṇāḥ pravāsayeyuḥ //
KAZ11.1.48/ tatas tad.vyañjanāḥ prakrośeyuḥ "asau brahmahā brāhmaṇī.jāraś ca" iti //
KAZ11.1.49/ kārtāntika.vyañjano vā kanyām anyena vṛtām anyasya prarūpayet "amuṣya kanyā rāja.patnī rāja.prasavinī ca bhaviṣyati, sarva.svena prasahya vā^enāṃ labhasva" iti //
KAZ11.1.50/ alabhyamānāyāṃ para.pakṣam uddharṣayet //
KAZ11.1.51/ labdhāyāṃ siddhaḥ kalahaḥ //
KAZ11.1.52/ bhikṣukī vā priya.bhāryaṃ mukhyaṃ brūyāt "asau te mukhyo yauvana.utsikto bhāryāyāṃ māṃ prāhiṇot, tasya^ahaṃ bhayāl lekhyam ābharaṇaṃ gṛhītvā^āgatā^asmi, nirdoṣā te bhāryā, gūḍham asmin pratikartavyam, aham api tāvat pratipatsyāmi" iti //
KAZ11.1.53/ evaṃ.ādiṣu kalaha.sthāneṣu svayam utpanne vā kalahe tīkṣṇair utpādite vā hīna.pakṣaṃ rājā kośa.daṇḍābhyām upagṛhya viguṇeṣu vikramayed apavāhayed vā //
KAZ11.1.54/ saṃgheṣv evam eka.rājo varteta //
KAZ11.1.55/ saṃghāś ca^apy evam eka.rājād etebhyo^atisaṃghān ebhyo rakṣayeyuḥ //
KAZ11.1.56ab/ saṃgha.mukhyaś ca saṃgheṣu nyāya.vṛttir hitaḥ priyaḥ /
KAZ11.1.56cd/ dānto yukta.janas tiṣṭhet sarva.citta.anuvartakaḥ //E

(dūta.karma)
KAZ12.1.01/ "balīyasā^abhiyukto durbalaḥ sarvatra^anupraṇato vetasa.dharmā tiṣṭhet //
KAZ12.1.02/ indrasya hi sa praṇamati yo balīyaso namati" iti bhāradvājaḥ //
KAZ12.1.03/ "sarva.saṃdohena balānāṃ yudhyeta //
KAZ12.1.04/ parākramo hi vyasanam apahanti //
KAZ12.1.05/ sva.dharmaś ca^eṣa kṣatriyasya, yuddhe jayaḥ parājayo vā" iti viśāla.akṣaḥ //
KAZ12.1.06/ na^iti kauṭilyaḥ //
KAZ12.1.07/ sarvatra^anupraṇataḥ kulaiḍaka iva nirāśo jīvite vasati //
KAZ12.1.08/ yudhyamānaś ca^alpa.sainyaḥ samudram iva^aplavo^avagāhamānaḥ sīdati //
KAZ12.1.09/ tad.viśiṣṭaṃ tu rājānam āśrito durgam aviṣahyaṃ vā ceṣṭeta //
KAZ12.1.10/ trayo^abhiyoktāro dharma.lobha.asura.vijayina iti //
KAZ12.1.11/ teṣām abhyavapattyā dharma.vijayī tuṣyati //
KAZ12.1.12/ tam abhyavapadyeta, pareṣām api bhayāt //
KAZ12.1.13/ bhūmi.dravya.haraṇena lobha.vijayī tuṣyati //
KAZ12.1.14/ tam arthena^abhyavapadyeta //
KAZ12.1.15/ bhūmi.dravya.putra.dāra.prāṇa.haraṇena^asura.vijayī //
KAZ12.1.16/ taṃ bhūmi.dravyābhyām upagṛhya^agrāhyaḥ pratikurvīta //
KAZ12.1.17/ teṣām anyatamam uttiṣṭhamānaṃ saṃdhinā mantra.yuddhena kūṭa.yuddhena vā prativyūheta //
KAZ12.1.18/ śatru.pakṣam asya sāma.dānābhyām, sva.pakṣaṃ bheda.daṇḍābhyām //
KAZ12.1.19/ durgaṃ rāṣṭraṃ skandha.āvāraṃ vā^asya gūḍhāḥ śastra.rasa.agnibhiḥ sādhayeyuḥ //
KAZ12.1.20/ sarvataḥ pārṣṇim asya grāhayet //
KAZ12.1.21/ aṭavībhir vā rājyaṃ ghātayet, tat.kulīna.aparuddhābhyāṃ vā hārayet //
KAZ12.1.22/ apakāra.anteṣu ca^asya dūṭaṃ preṣayet //
KAZ12.1.23/ anapakṛtya vā saṃdhānam //
KAZ12.1.24/ tathā^apy abhiprayāntaṃ kośa.daṇḍayoḥ pāda.uttaram aho.rātra.uttaraṃ vā saṃdhiṃ yāceta //
KAZ12.1.25/ sa ced daṇḍa.saṃdhiṃ yāceta, kuṇṭham asmai hasty.aśvaṃ dadyād, utsāhitaṃ vā gara.yuktam //
KAZ12.1.26/ puruṣa.saṃdhiṃ yāceta, dūṣya.amitra.aṭavī.balam asmai dadyād yoga.puruṣa.adhiṣṭhitam //
KAZ12.1.27/ tathā kuryād yathā^ubhaya.vināśaḥ syāt //
KAZ12.1.28/ tīkṣṇa.balaṃ vā^asmai dadyād yad avamānitaṃ vikurvīta, maulam anuraktaṃ vā yad asya vyasane^apakuryāt //
KAZ12.1.29/ kośa.saṃdhiṃ yāceta, sāram asmai dadyād yasya kretāraṃ na^adhigacchet, kupyam ayuddha.yogyaṃ vā //
KAZ12.1.30/ bhūmi.saṃdhiṃ yāceta, pratyādeyāṃ nitya.amitrām anapāśrayāṃ mahā.kṣaya.vyaya.niveśāṃ vā^asmai bhūmiṃ dadyāt //
KAZ12.1.31/ sarva.svena vā rāja.dhānī.varjena saṃdhiṃ yāceta balīyasaḥ //
KAZ12.1.32ab/ yat prasahya hared anyas tat prayacced upāyataḥ /
KAZ12.1.32cd/ rakṣet sva.dehaṃ na dhanaṃ kā hy anitye dhane dayā //E

(mantra.yuddha)
KAZ12.2.01/ sa cet saṃdhau na^avatiṣṭheta, brūyād enaṃ - "ime śatru.ṣaḍ.varga.vaśagā rājāno vinaṣṭāḥ, teṣām anātmavatāṃ na^arhasi mārgam anugantum //
KAZ12.2.02/ dharmam arthaṃ ca^avekṣasva //
KAZ12.2.03/ mitra.mukhā hy amitrās te ye tvā sāhasam adharmam artha.atikramaṃ ca grāhayanti //
KAZ12.2.04/ śūrais tyakta.ātmabhiḥ saha yoddhuṃ sāhasam, jana.kṣayam ubhayataḥ kartum adharmaḥ, dṛṣṭam arthaṃ mitram aduṣṭaṃ ca tyaktum artha.atikramaḥ //
KAZ12.2.05/ mitravāṃś ca sa rājā, bhūyaś ca^etena^arthena mitrāṇy udyojayiṣyati yāni tvā sarvato^abhiyāsyanti //
KAZ12.2.06/ na ca madhyama.udāsīnayor maṇḍalasya vā parityaktaḥ, bhavāṃs tu parityaktaḥ yattvā samudyuktam upaprekṣante "bhūyaḥ kṣaya.vyayābhyāṃ yujyatām, mitrāc ca bhidyatām, atha^enaṃ parityakta.mūlaṃ sukhena^ucchetsyāmaḥ" iti //
KAZ12.2.07/ sa bhavān na^arhati mitra.mukhānām amitrāṇāṃ śrotum, mitrāṇy udvejayitum amitrāṃś ca śreyasā yoktum, prāṇa.saṃśayam anarthaṃ ca^upagantum" iti yacchet //
KAZ12.2.08/ tathā^api pratiṣṭhamānasya prakṛti.kopam asya kārayed yathā saṃgha.vṛtte vyākhyātaṃ yoga.vāmane ca //
KAZ12.2.09/ tīkṣṇa.rasada.prayogaṃ ca //
KAZ12.2.10/ yad uktam ātma.rakṣitake rakṣyaṃ tatra tīkṣṇān rasadāṃś ca prayuñjīta //
KAZ12.2.11/ bandhakī.poṣakāḥ parama.rūpa.yauvanābhiḥ strībhiḥ senā.mukhyān unmādayeyuḥ //
KAZ12.2.12/ bahūnām ekasyāṃ dvayor vā mukhyayoḥ kāme jāte tīkṣṇāḥ kalahān utpādayeyuḥ //
KAZ12.2.13/ kalahe parājita.pakṣaṃ paratra.apagamane yātrā.sāhāyya.dāne vā bhartur yojayeyuḥ //
KAZ12.2.14/ kāma.vaśān vā siddha.vyañjanāḥ sāṃvadanikībhir oṣadhībhir atisaṃdhānāya mukhyeṣu rasaṃ dāpayeyuḥ //
KAZ12.2.15/ vaidehaka.vyañjane vā rāja.mahiṣyāḥ subhagāyāḥ preṣyām āsannāṃ kāma.nimittam arthena^abhivṛṣya parityajet //
KAZ12.2.16/ tasya^eva paricāraka.vyañjana.upadiṣṭaḥ siddha.vyañjanaḥ sāṃvadanikīm oṣadhīṃ dadyāt "vaidehaka.śarīre^avaghātavyā" iti //
KAZ12.2.17/ siddhe subhagāyā apy enaṃ yogam upadiśet "rāja.śarīre^avadhātavyā" iti //
KAZ12.2.18/ tato rasena^atisaṃdadhyāt //
KAZ12.2.19/ kārtāntika.vyañjano vā mahā.mātraṃ "rāja.lakṣaṇa.sampannam" krama.abhinītaṃ brūyāt //
KAZ12.2.20/ bhāryām asya bhikṣukī "rāja.patnī rāja.prasavinī vā bhaviṣyasi" iti //
KAZ12.2.21/ bhāryā.vyañjanā vā mahā.mātraṃ brūyāt "rājā kila mām avarodhayiṣyati, tava^antikāya pattra.lekhyam ābharaṇaṃ ca^idaṃ parivrājikayā^āhṛtam" iti //
KAZ12.2.22/ sūda.ārālika.vyañjano vā rasa.prayoga.arthaṃ rāja.vacanam arthaṃ ca^asya lobhanīyam abhinayet //
KAZ12.2.23/ tad asya vaidehaka.vyañjanaḥ pratisaṃdadhyāt, kārya.siddhiṃ ca brūyāt //
KAZ12.2.24/ evam ekena dvābhyāṃ tribhir ity upāyair eka.ekam asya mahā.mātraṃ vikramāya^apagamanāya vā yojayet - iti //
KAZ12.2.25/ durgeṣu ca^asya śūnya.pāla.āsannāḥ sattriṇaḥ paura.jānapadeṣu maitrī.nimittam āvedayeyuḥ - "śūnya.pālena^uktā yodhāś ca^adhikaraṇasthāś ca "kṛcchra.gato rājā jīvann āgamiṣyati, na vā, prasahya vittam ārjayadhvam, amitrāṃś ca hata" iti //
KAZ12.2.26/ bahulī.bhūte tīkṣṇāḥ paurān niśāsv āhārayeyuḥ, mukhyāṃś ca^abhihanyuḥ "evaṃ kriyante ye śūnya.pālasya na śuśrūṣante" iti //
KAZ12.2.27/ śūnya.pāla.sthāneṣu ca saśoṇitāni śastra.vitta.bandhanāny utsṛjeyuḥ //
KAZ12.2.28/ tataḥ sattriṇaḥ "śūnya.pālo ghātayati vilopayati ca" ity āvedayeyuḥ //
KAZ12.2.29/ evaṃ jānapadān samāhartur bhedayeyuḥ //
KAZ12.2.30/ samāhartṛ.puruṣāṃs tu grāma.madhyeṣu rātrau tīkṣṇā hatvā brūyuḥ "evaṃ kriyante ye jana.padam adharmeṇa bādhante" iti //
KAZ12.2.31/ samutpanne doṣe śūnya.pālaṃ samāhartāraṃ vā prakṛti.kopena ghātayeyuḥ //
KAZ12.2.32/ tat.kulīnam aparuddhaṃ vā pratipādayeyuḥ //
KAZ12.2.33ab/ antaḥ.pura.pura.dvāraṃ dravya.dhānya.parigrahān /
KAZ12.2.33cd/ daheyus tāṃś ca hanyur vā brūyur asya^ārta.vādinaḥ //E

(senā.mukhya.vadhah - maṇḍala.protsāhanam)
KAZ12.3.01/ rājño rāja.vallabhānāṃ ca^āsannāḥ sattriṇaḥ patty.aśva.ratha.dvipa.mukhyānāṃ "rājā kruddhaḥ" iti suhṛd.viśvāsena mitra.sthānīyeṣu kathayeyuḥ //
KAZ12.3.02/ bahulī.bhūte tīkṣṇāḥ kṛta.rātri.cāra.pratīkārā gṛheṣu "svāmi.vacanena^āgamyatām" iti brūyuḥ //
KAZ12.3.03/ tānnirgacchata eva^abhihanyuḥ, "svāmi.saṃdeśaḥ" iti ca^āsannān brūyuḥ //
KAZ12.3.04/ ye ca^apravāsitās tān sattriṇo brūyuḥ "etat tad yad asmābhiḥ kathitam, jīvitu.kāmena^apakrāntavyam" iti //
KAZ12.3.05/ yebhyaś ca rājā yācito na dadāti tān sattriṇo brūyuḥ - "uktaḥ śūnya.pālo rājñā "ayācyam artham asau ca^asau ca mā yācate, mayā pratyākhyātāḥ śatru.saṃhitāḥ, teṣām uddharaṇe prayatasva" iti //
KAZ12.3.06/ tataḥ pūrvavad ācaret //
KAZ12.3.07/ yebhyaś ca rājā yācito dadāti tān sattriṇo brūyuḥ - "uktaḥ śūnya.pālo rājñā "ayācyam artham asau ca^asau ca mā yācate, tebhyo mayā so^artho viśvāsa.arthaṃ dattaḥ, śatru.saṃhitāḥ, teṣām uddharaṇe prayatasva" iti //
KAZ12.3.08/ tataḥ pūrvavad ācaret //
KAZ12.3.09/ ye ca^enaṃ yācyam arthaṃ na yācante tān sattriṇo brūyuḥ - "uktaḥ śūnya.pālo rājñā "yācyam artham asau ca^asau ca mā na yācate, kim anyat sva.doṣa.śaṅkitatvāt, teṣām uddharaṇe prayatasva" iti //
KAZ12.3.10/ tataḥ pūrvavad ācaret //
KAZ12.3.11/ etena sarvaḥ kṛtya.pakṣo vyākhyātaḥ //
KAZ12.3.12/ pratyāsanno vā rājānaṃ sattrī grāhayet "asau ca^asau ca te mahā.mātraḥ śatru.puruṣaiḥ sambhāṣate" iti //
KAZ12.3.13/ pratipanne dūṣyān asya śāsana.harān darśayet "etat tat" iti //
KAZ12.3.14/ senā.mukhya.prakṛti.puruṣān vā bhūmyā hiraṇyena vā lobhayitvā sveṣu vikramayed apavāhayed vā //
KAZ12.3.15/ yo^asya putraḥ samīpe durge vā prativasati taṃ sattriṇā^upajāpayet "ātma.sampannataras tvaṃ putraḥ, tathā^apy antar.hitaḥ, tat.kim upekṣase vikramya gṛhāṇa, purā tvā yuva.rājo vināśayati" iti //
KAZ12.3.16/ tat.kulīnam aparuddhaṃ vā hiraṇyena pratilobhya brūyāt "antar.balaṃ pratyanta.skandham antaṃ vā^asya pramṛdnīhi" iti //
KAZ12.3.17/ āṭavikān artha.mānābhyām upagṛhya rājyam asya ghātayet //
KAZ12.3.18/ pārṣṇi.grāhaṃ vā^asya brūyāt "eṣa khalu rājā mām ucchidya tvām ucchetsyati, pārṣṇim asya gṛhāṇa, tvayi nivṛttasya^ahaṃ pārṣṇiṃ grahīṣyāmi" iti //
KAZ12.3.19/ mitrāṇi vā^asya brūyāt "ahaṃ vaḥ setuḥ, mayi vibhinne sarvān eṣa vo rājā plāvayiṣyati, sambhūya vā^asya yātrāṃ vihanāma" iti //
KAZ12.3.20/ tat.saṃhatānām asaṃhatānāṃ ca preṣayet "eṣa khalu rājā mām utpāṭya bhavatsu karma kariṣyati, budhyadhvam, ahaṃ vaḥ śreyān abhyupapattum" iti //
KAZ12.3.21ab/ madhyamasya prahiṇuyād udāsīnasya vā punaḥ /
KAZ12.3.21cd/ yathā^āsannasya mokṣa.arthaṃ sarva.svena tad.arpaṇam //E

(śastra.agni.rasa.praṇidhayah - vīvadhā.sāra.prrasāra.vadhah)
KAZ12.4.01/ ye ca^asya durgeṣu vaidehakavyañjanāḥ, grāmesu gṛhapatika.vyañjanāḥ, jana.pada.saṃdhiṣu go.rakṣaka.tāpasa.vyañjanāḥ, te sāmanta.āṭavika.tat.kulīna.aparuddhānāṃ paṇya.āgāra.pūrvaṃ preṣayeyuḥ "ayaṃ deśo hāryaḥ" iti //
KAZ12.4.02/ āgatāṃś ca^eṣāṃ durge gūḍha.puruṣān artha.mānābhyām abhisatkṛtya prakṛtic.chidrāṇi pradarśayeyuḥ //
KAZ12.4.03/ teṣu taiḥ saha prahareyuḥ //
KAZ12.4.04/ skandha.āvāre vā^asya śauṇḍika.vyañjanaḥ putram abhityaktaṃ sthāpayitvā^avaskanda.kāle rasena pravāsayitvā "naiṣecanikam" iti madana.rasa.yuktān madyakumbhān^śataśaḥ prayacchet //
KAZ12.4.05/ śuddhaṃ vā madyaṃ pādyaṃ vā madyaṃ dadyād ekam ahaḥ, uttaraṃ ras.siddhaṃ prayacchet //
KAZ12.4.06/ śuddhaṃ vā madyaṃ daṇḍa.mukhyebhyaḥ pradāya mada.kāle rasa.siddhaṃ prayacchet //
KAZ12.4.07/ daṇḍa.mukhya.vyañjano vā putram abhityaktam iti samānam //
KAZ12.4.08/ pākva.māṃsika.audanika.auṇḍika.āpūpika.vyañjanā vā paṇya.viśeṣam avaghoṣayitvā paraspara.saṃgharṣeṇa kālikaṃ samarghataram iti vā parān āhūya rasena sva.paṇyāny apacārayeyuḥ //
KAZ12.4.09/ surā.kṣīra.dadhi.sarpis.tailāni vā tad.vyavahartṛ.hasteṣu gṛhītā striyo bālāś ca rasa.yukteṣu sva.bhājaneṣu parikireyuḥ //
KAZ12.4.10/ "anena^argheṇa, viśiṣṭaṃ vā bhūyo dīyatām" iti tatra^eva^avākireyuḥ //
KAZ12.4.11/ etāny eva vaidehaka.vyañjanāḥ, paṇya.vireyeṇa^āhartāro vā //
KAZ12.4.12/ hasty.aśvānāṃ vidhā.yavaseṣu rasam āsannā dadyuḥ //
KAZ12.4.13/ karma.kara.vyañjanā vā rasa.aktaṃ yavasam udakaṃ vā vikrīṇīran //
KAZ12.4.14/ cira.saṃsṛṣṭā vā go.vāṇijakā gavām aja.avīnāṃ vā yūthāny avaskanda.kāleṣu pareṣāṃ moha.sthāneṣu pramuñceyuḥ, aśva.khara.uṣṭramahiṣa.ādīnāṃ duṣṭāṃś ca //
KAZ12.4.15/ tad.vyañjanā vā cucchundarī.śoṇita.akta.akṣān //
KAZ12.4.16/ lubdhaka.vyañjanā vā vyāla.mṛgān pañjarebhyaḥ pramuñceyuḥ, sarpa.grāhā vā sarpān ugra.viṣān, hasti.jīvino vā hastinaḥ //
KAZ12.4.17/ agni.jīvino vā^agnim avasṛjeyuḥ //
KAZ12.4.18/ gūḍha.puruṣā vā vimukhān patty.aśva.ratha.dvipa.mukhyān abhihanyuḥ, ādīpayeyur vā mukhya.āvāsān //
KAZ12.4.19/ dūṣya.amitra.āṭavika.vyañjanāḥ praṇihitāḥ pṛṣṭha.abhighātam avaskanda.pratigrahaṃ vā kuryuḥ //
KAZ12.4.20/ vana.gūḍhā vā pratyanta.skandham upaniṣkṛṣya^abhihanyuḥ, eka.ayane vīvadha.āsāra.prasārān vā //
KAZ12.4.21/ sasaṃketaṃ vā rātri.yuddhe bhūri.tūryam āhatya brūyuḥ "anupraviṣṭāḥ smo, labdhaṃ rājyam" iti //
KAZ12.4.22/ rāja.āvāsam anupraviṣṭā vā saṃkuleṣu rājānaṃ hanyuḥ //
KAZ12.4.23/ sarvato vā prayātam ena(?eva?) mleccha.āṭavika.daṇṭa.cāriṇaḥ sattra.apāśrayāḥ stambha.vāṭa.apāśrayā vā hanyuḥ //
KAZ12.4.24/ lubdhaka.vyañjanā vā^avaskanda.saṃkuleṣu gūḍha.yuddha.hetubhir abhihanyuḥ //
KAZ12.4.25/ eka.ayane vā śaila.stambha.vāṭa.khañjana.antar.udake vā sva.bhūmi.balena^abhihanyuḥ //
KAZ12.4.26/ nadī.saras.taṭāka.setu.bandha.bheda.vegena vā plāvayeyuḥ //
KAZ12.4.27/ dhānvana.vana.durga.nimna.durgasthaṃ vā yoga.agni.dhūmābhyāṃ nāśayeyuḥ //
KAZ12.4.28/ saṃkaṭa.gatam agninā, dhānvana.gataṃ dhūmena, nidhāna.gataṃ rasena, toya.avagāḍhaṃ duṣṭa.grāhair udaka.caraṇair vā tīkṣṇāḥ sādhayeyuḥ, ādīpta.āvāsān niṣpatantaṃ vā //
KAZ12.4.29ab/ yoga.vāmana.yogābhyāṃ yogena^anyatamena vā /
KAZ12.4.29cd/ amitram atisaṃdadhyāt saktam uktāsu bhūmiṣu //E

(yoga.atisamdhānam - daṇḍa.atisamdhānam - eka.vijayah)
KAZ12.5.01/ daiva.tejyāyām(devatā.ijyāyām?) yātrāyām amitrasya bahūni pūjā.āgama.sthānāni bhaktitaḥ //
KAZ12.5.02/ tatra^asya yogam ubjayet //
KAZ12.5.03/ devatā.gṛha.praviṣṭasya^upari yantra.mokṣaṇena gūḍha.bhittiṃ śilāṃ vā pātayet //
KAZ12.5.04/ śilā.śastra.varṣam uttama.āgārāt, kapāṭam avapātitaṃ vā, bhitti.praṇihitam eka.deśa.baddhaṃ vā parighaṃ mokṣayet //
KAZ12.5.05/ devatā.deha.dhvaja.praharaṇāni vā^asya^upariṣṭāt pātayet //
KAZ12.5.06/ sthāna.āsana.gamana.bhūmiṣu vā^asya go.maya.pradehena gandha.udaka.prasekena vā rasam aticārayet, puṣpa.cūrṇa.upahāreṇa vā //
KAZ12.5.07/ gandha.praticchannaṃ vā^asya tīkṣṇaṃ dhūmam atinayet //
KAZ12.5.08/ śūlakūpam avapātanaṃ vā śayana.āsanasya^adhastād yantra.baddha.talam enaṃ kīla.mokṣaṇena praveśayet //
KAZ12.5.09/ pratyāsanne vā^amitre jana.padāj janam avarodha.kṣamam atinayet //
KAZ12.5.10/ durgāc ca^anavarodha.kṣamam apanayet, pratyādeyam ari.viṣayaṃ vā preṣayet //
KAZ12.5.11/ jana.padaṃ ca^ekasthaṃ śaila.vana.nadī.durgeṣv aṭavī.vyavahiteṣu vā putra.bhrātṛ.parigṛhītaṃ sthāpayet //
KAZ12.5.12/ uparodha.hetavo daṇḍa.upanata.vṛtte vyākhyātāḥ //
KAZ12.5.13/ tṛṇa.kāṣṭham ā.yojanād dāhayet //
KAZ12.5.14/ udakāni ca dūṣayet, avasrāvayec ca //
KAZ12.5.15/ kūpa.kūṭa.avapāta.kaṇṭakinīś ca bahir ubjayet //
KAZ12.5.16/ suruṅgām amitra.sthāne bahu.mukhīṃ kṛtvā nicaya.mukhyān abhihārayet, amitraṃ vā //
KAZ12.5.17/ para.prayuktāyāṃ vā suruṅgāyāṃ parikhām udaka.antikīṃ khānayet, kūpa.śālām anusālaṃ vā //
KAZ12.5.18/ toya.kumbhān kāṃsya.bhāṇḍāni vā śaṅkā.sthāneṣu sthāpayet khāta.abhijñāna.artham //
KAZ12.5.19/ jñāte suruṅgā.pathe pratisuruṅgāṃ kārayet //
KAZ12.5.20/ madhye bhittvā dhūmam udakaṃ vā prayacchet //
KAZ12.5.21/ prativihita.durgo vā mūle dāyād kṛtvā pratilomām asya diśaṃ gacchet, yato vā mitrair bandhubhir āṭavikair vā saṃsṛjyeta parasya^amitrair dūṣyair vā mahadbhiḥ, yato vā gato^asya mitrair viyogaṃ kuryāt pārṣṇiṃ vā gṛhṇīyāt rājyaṃ vā^asya hārayet vīvadha.āsāra.prasārān vā vārayet, yato vā śaknuyād ākṣikavad apakṣepeṇa^asya prahartum, yato vā
svaṃ rājyaṃ trāyeta mūlasya^upacayaṃ vā kuryāt //
KAZ12.5.22/ yataḥ saṃdhim abhipretaṃ labheta tato vā gacchet //
KAZ12.5.23/ saha.prasthāyino vā^asya preṣayeyuḥ "ayaṃ te śatrur asmākaṃ hasta.gataḥ, paṇyaṃ viprakāraṃ vā^apadiśya hiraṇyam antaḥ.sāra.balaṃ ca preṣaya yasya^enam arpayema baddhaṃ pravāsitaṃ vā" iti //
KAZ12.5.24/ pratipanne hiraṇyaṃ sāra.balaṃ ca^ādadīta //
KAZ12.5.25/ anta.pālo vā durga.sampradāne bala.eka.deśam atinīya viśvastaṃ ghātayet //
KAZ12.5.26/ jana.padam ekasthaṃ vā ghātayitum amitra.anīkam āvāhayet //
KAZ12.5.27/ tad avaruddha.deśam atinīya viśvastaṃ ghātayet //
KAZ12.5.28/ mitra.vyañjano vā bāhyasya preṣayet "kṣīṇam asmin durge dhānyaṃ snehāḥ kṣāro lavaṇaṃ vā, tad amuṣmin deśe kāle ca pravekṣyati, tad upagṛhāṇa" iti //
KAZ12.5.29/ tato rasa.viddhaṃ dhānyaṃ snehaṃ kṣāraṃ lavaṇaṃ vā dūṣya.amitra.āṭavikāḥ praveśayeyuḥ, anye vā^abhityaktāḥ //
KAZ12.5.30/ tena sarva.bhāṇḍa.vīvadha.grahaṇaṃ vyākhyātam //
KAZ12.5.31/ saṃdhiṃ vā kṛtvā hiraṇya.eka.deśam asmai dadyāt, vilambamānaḥ śeṣam //
KAZ12.5.32/ tato rakṣā.vidhānāny avasrāvayet //
KAZ12.5.33/ agni.rasa.śastrair vā praharet //
KAZ12.5.34/ hiraṇya.pratigrāhiṇo vā^asya vallabhān anugṛhṇīyāt //
KAZ12.5.35/ parikṣīṇo vā^asmai durgaṃ dattvā nirgacchet //
KAZ12.5.36/ suruṅgayā kukṣi.pradareṇa vā prākāra.bhedena nirgacchet //
KAZ12.5.37/ rātrāv avaskandaṃ dattvā siddhas tiṣṭhet, asiddhaḥ pārśvena^apagacchet //
KAZ12.5.38/ pāṣaṇḍac.chadmanā manda.parivāro nirgacchet //
KAZ12.5.39/ preta.vyañjano vā gūḍhair nihriyeta //
KAZ12.5.40/ strī.veṣa.dhārī vā pretam anugacchet //
KAZ12.5.41/ daivata.upahāra.śrāddha.prahavaṇeṣu vā rasa.viddham anna.pānam avasṛjya //
KAZ12.5.42/ kṛta.upajāpo dūṣya.vyañjanair niṣpatya gūḍha.sainyo^abhihanyāt //
KAZ12.5.43/ evaṃ gṛhīta.durgo vā prāśya.prāśaṃ caityam upasthāpya daivata.pratimāc.chidraṃ praviśya^āsīta, gūḍha.bhittiṃ vā, daivata.pratimā.yuktaṃ vā bhūmi.gṛham //
KAZ12.5.44/ vismṛte suruṅgayā rātrau rāja.āvāsam anupraviśya suptam amitraṃ hanyāt //
KAZ12.5.45/ yantra.viśleṣaṇaṃ vā viśleṣya^adhastād avapātayet //
KAZ12.5.46/ rasa.agni.yogena^avaliptaṃ gṛhaṃ jatu.gṛhaṃ vā^adhiśayānam amitram ādīpayet //
KAZ12.5.47/ pramada.vana.vihārāṇām anyatame vā vihāra.sthāne pramattaṃ bhūmi.gṛha.suruṅgā.gūḍha.bhitti.praviṣṭās tīkṣṇā hanyuḥ, gūḍha.praṇihitā vā rasena //
KAZ12.5.48/ svapato vā niruddhe deśe gūḍhāḥ striyaḥ sarpa.rasa.agni.dhūmān upari muñceyuḥ //
KAZ12.5.49/ pratyutpanne vā kāraṇe yad yad upapadyeta tat tad amitre^antaḥ.pura.gate gūḍha.saṃcāraḥ prayuñjīta //
KAZ12.5.50/ tato gūḍham eva^apagacchet, svajana.saṃjñāṃ ca prarūpayet //
KAZ12.4.51ab/ dvāhsthān varṣadharāṃś ca^anyān nigūḍha.upahitān pare /
KAZ12.4.51cd/tūrya.saṃjñābhir āhūya dviṣat.śeṣāṇi ghātayet //E

(upajāpah)
KAZ13.1.01/ vijigīṣuḥ para.grāmam avāptu.kāmaḥ sarvajña.daivata.samyoga.khyāpanābhyāṃ sva.pakṣam uddharṣayet, para.pakṣaṃ ca^udvejayet //
KAZ13.1.02/ sarvajña.khyāpanaṃ tu - gṛha.guhya.pravṛtti.jñānena pratyādeśo mukhyānām, kaṇṭaka.śodhana.apasarpa.avagamena prakāśanaṃ rāja.dviṣṭa.kāriṇām, vijñāpya.upāyana.khyāpanam adṛṣṭa.saṃsarga.vidyā.saṃjñā.ādibhiḥ, videśa.pravṛtti.jñānaṃ tad ahar eva gṛha.kapotena mudrā.samyuktena //
KAZ13.1.03/ daivata.samyoga.khyāpanaṃ tu - suruṅgā.mukhena^agni.caitya.daivata.pratimāc.chidrān anupraviṣṭair agni.caitya.daivata.vyañjanaiḥ sambhāṣaṇaṃ pūjanaṃ ca, udakād utthitair vā nāga.varuṇa.vyañjanaiḥ sambhāṣaṇaṃ pūjanaṃ ca, rātrāv antar.udake samudra.vālukā.kośaṃ praṇidhāya^agni.mālā.darśanam, śilā.śikya.avagṛhīte plavake sthānam, udaka.bastinā
jarāyuṇā vā śiro^avagūḍha.nāsaḥ pṛṣata.antra.kulīra.nakra.śiṃśumāra.udravasābhir vā śata.pākyaṃ tailaṃ nastaḥ prayogaḥ //
KAZ13.1.04/ tena rātri.gaṇaś carati //
KAZ13.1.05/ ity udaka.caraṇāni //
KAZ13.1.06/ tair varuṇa.nāga.kanyā.vākya.kriyā sambhāṣaṇaṃ ca, kopa.sthāneṣu mukhād agni.dhūma.utsargaḥ //
KAZ13.1.07/ tad asya sva.viṣaye kārtāntika.naimittika.mauhūrtika.paurāṇika.ikṣaṇika.gūḍha.puruṣāḥ sācivya.karās tad.darśinaś ca prakāśayeyuḥ //
KAZ13.1.08/ parasya viṣaye daivata.darśanaṃ divya.kośa.daṇḍa.utpattiṃ ca^asya brūyuḥ //
KAZ13.1.09/ daivata.praśna.nimitta.vāyasa.aṅga.vidyā.svapna.mṛga.pakṣi.vyāhāreṣu ca^asya vijayaṃ brūyuḥ, viparītam amitrasya //
KAZ13.1.10/ sadundubhim ulkāṃ ca parasya nakṣatre darśayeyuḥ //
KAZ13.1.11/ parasya mukhyān mitratvena^upadiśanto dūta.vyañjanāḥ svāmi.satkāraṃ brūyuḥ, sva.pakṣa.bala.ādhānaṃ para.pakṣa.pratighātaṃ ca //
KAZ13.1.12/ tulya.yoga.kṣemam amātyānām āyudhīyānāṃ ca kathayeyuḥ //
KAZ13.1.13/ teṣu vyasana.abhyudaya.avekṣaṇam apatya.pūjanaṃ ca prayuñjīta //
KAZ13.1.14/ tena para.pakṣam utsāhayed yathā.uktaṃ purastāt //
KAZ13.1.15/ bhūyaś ca vakṣyāmaḥ //
KAZ13.1.16/ sādhāraṇa.gardabhena dakṣān, lakuṭa.śākhā.hananābhyāṃ daṇḍa.cāriṇaḥ, kula.eḍakena ca^udvignān, aśani.varṣeṇa vimānitān, vidulena^avakeśinā vāyasa.piṇḍena kaitavaja.meghena^iti vihata.āśān durbhaga.alaṃkāreṇa dveṣiṇā^iti pūjā.phalān, vyāghra.carmaṇā mṛtyu.kūṭena ca^upahitān, pīlu.vikhādanena karaka.yoṣṭrayā gardabhī.kṣīrā.abhimanthanena^iti
dhruva.upakāriṇa iti //
KAZ13.1.17/ pratipannān artha.mānābhyāṃ yojayet
KAZ13.1.18/ dravya.bhaktac.chidreṣu ca^enān dravya.bhakta.dānair anugṛhṇīyāt //
KAZ13.1.19/ apratigṛhṇatāṃ strī.kumāra.alaṃkārān abhihareyuḥ //
KAZ13.1.20/ durbhikṣa.stena.aṭavy.upaghāteṣu ca paura.jānapadān utsāhayantaḥ sattriṇo brūyuḥ "rājānam anugrahaṃ yācāmahe^ niranugrahāḥ paratra gacchāmaḥ" iti //
KAZ13.1.21ab/ tathā^iti pratipanneṣu dravya.dhānyāny aparigrahaiḥ /
KAZ13.1.21cd/ sācivyaṃ kāryam ity etad upajāpād bhūtaṃ mahat //E

(yoga.vāmanam)
KAZ13.2.01/ muṇḍo jaṭilo vā parvata.guha.āvāsī catur.varṣa.śata.āyur bruvāṇaḥ prabhūta.jaṭila.ante.vāsī nagara.abhyāśe tiṣṭhet //
KAZ13.2.02/ śiṣyāś ca^asya mūla.phala.upagamanair amātyān rājānaṃ ca bhagavad.darśanāya yojayeyuḥ //
KAZ13.2.03/ samāgatāś ca rājñā pūrva.rāja.deśa.abhijñānāni kathayet, "śate śate ca varṣāṇāṃ pūrṇe^aham agniṃ praviśya punar bālo bhavāmi, tad iha bhavat samīpe caturtham agniṃ pravekṣyāmi, avaśyaṃ me bhavān mānayitavyaḥ, trīn varān vṛṇīṣṇa(vṛṣīṣva)" iti //
KAZ13.2.04/ pratipannaṃ brūyāt "sapta.rātram iha saputra.dāreṇa prekṣā.prahavaṇa.pūrvaṃ vastavyam" iti //
KAZ13.2.05/ vasantam avaskandeta //
KAZ13.2.06/ muṇḍo vā jaṭilo vā sthānika.vyañjanaḥ prabhūta.jaṭila.ante.vāsī vasta.śoṇita.digdhāṃ veṇu.śalākāṃ suvarṇa.cūrṇena^avalipya valmīke nidadhyād upajihvika.anusaraṇa.artham, svarṇa.nālikāṃ vā //
KAZ13.2.07/ tataḥ sattrī rājñaḥ kathayet "asau siddhaḥ puṣpitaṃ nidhiṃ jānāti" iti //
KAZ13.2.08/ sa rājñā pṛṣṭhaḥ "tathā" iti brūyāt, tac ca^abhijñānaṃ darśayet, bhūyo vā hiraṇyam antar.ādhāya //
KAZ13.2.09/ brūyāc ca^enaṃ "nāga.rakṣito^ayaṃ nidhiḥ praṇipāta.sādhyaḥ" iti //
KAZ13.2.10/ pratipannaṃ brūyāt "sapta.rātram" iti samānam //
KAZ13.2.11/ sthānika.vyañjanaṃ vā rātrau tejana.agni.yuktam ekānte tiṣṭhantaṃ sattriṇaḥ krama.abhīnītaṃ rājñaḥ kathayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti //
KAZ13.2.12/ taṃ rājā yam arthaṃ yāceta tam asya kariṣyamāṇaḥ "sapta.rātram" iti samānam //
KAZ13.2.13/ siddha.vyañjano vā rājānaṃ jambhaka.vidyābhiḥ pralobhayet //
KAZ13.2.14/ taṃ rājā^iti samānam //
KAZ13.2.15/ siddha.vyañjano vā deśa.devatām abhyarhitām āśritya prahavaṇair abhīkṣṇaṃ prakṛti.mukhyān abhisaṃvāsya krameṇa rājānam atisaṃdadhyāt //
KAZ13.2.16/ jaṭila.vyañjanam antar.udaka.vāsinaṃ vā sarva.śvetaṃ taṭa.suruṅgā.bhūmi.gṛha.apasaraṇaṃ varuṇaṃ nāga.rājaṃ vā sattriṇaḥ krama.abhinītaṃ rājñaḥ kathayeyuḥ //
KAZ13.2.17/ taṃ rājā^iti samānam //
KAZ13.2.18/ jana.pada.ante.vāsī siddha.vyañjano vā rājānaṃ śatru.darśanāya yojayet //
KAZ13.2.19/ pratipannaṃ bimbaṃ kṛtvā śatrum āvāhayitvā niruddhe deśe ghātayet //
KAZ13.2.20/ aśva.paṇya.upayātā vaidehaka.vyañjanāḥ paṇya.upāyana.nimittam āhūya rājānaṃ paṇya.parīkṣāyām āsaktam aśva.vyatikīrṇaṃ vā hanyuḥ, aśvaiś ca prahareyuḥ //
KAZ13.2.21/ nagara.abhyāśe vā caityam āruhya rātrau tīkṣṇāḥ kumbheṣu nālīn vā vidulāni dhamantaḥ "svāmino mukhyānāṃ vā māṃsāni bhakṣayiṣyāmaḥ, pūjā no vartatām" ity avyaktaṃ brūyuḥ //
KAZ13.2.22/ tad eṣāṃ naimittika.mauhūrtika.vyañjanāḥ khyāpayeyuḥ //
KAZ13.2.23/ maṅgalye vā hrade taṭāka.madhye vā rātrau tejana.taila.abhyaktā nāga.rūpiṇaḥ śakti.musalāny ayomayāni niṣpeṣayantas tathaiva brūyuḥ //
KAZ13.2.24/ ṛkṣa.carma.kañcukino vā^agni.dhūma.utsarga.yuktā rakṣo.rūpaṃ vahantas trir apasavyaṃ nagaraṃ kurvāṇāḥ śva.sṛgāla.vāśita.antareṣu tathaiva brūyuḥ //
KAZ13.2.25/ caitya.daivata.pratimāṃ vā tejana.tailena^abhra.paṭalac.channena^agninā vā rātrau prajvālya tathaiva brūyuḥ //
KAZ13.2.26/ tad anye khyāpayeyuḥ //
KAZ13.2.27/ daivata.pratimānām abhyarhitānāṃ vā śoṇitena prasrāvam atimātraṃ kuryuḥ //
KAZ13.2.28/ tad anye deva.rudhira.saṃsrāve saṃgrāme parājayaṃ brūyuḥ //
KAZ13.2.29/ saṃdhi.rātriṣu śmaśāna.pramukhe vā caityam ūrdhva.bhakṣitair manuṣyaiḥ prarūpayeyuḥ //
KAZ13.2.30/ tato rakṣo.rūpī manuṣyakaṃ yāceta //
KAZ13.2.31/ yaś ca^atra śūra.vādiko^anyatamo vā draṣṭum āgacchet tam anye loha.musalair hanyuḥ, yathā rakṣobhir hata iti jñāyeta //
KAZ13.2.32/ tad adbhutaṃ rājñas tad.darśinaḥ sattriṇaś ca kathayeyuḥ //
KAZ13.2.33/ tato naimititka.mauhūrtika.vyañjanāḥ śāntiṃ prāyaś.cittaṃ brūyuḥ "anyathā mahad akuśalaṃ rājño deśasya ca" iti //
KAZ13.2.34/ pratipannaṃ "eteṣu sapta.rātram eka.eka.mantra.bali.homaṃ svayaṃ rājñā kartavyam" iti brūyuḥ //
KAZ13.2.35/ tataḥ samānam //
KAZ13.2.36/ etān vā yogān ātmani darśayitvā pratikurvīta pareṣām upadeśa.artham //
KAZ13.2.37/ tataḥ prayojayed yogān //
KAZ13.2.38/ yoga.darśana.pratīkāreṇa vā kośa.abhisaṃharaṇaṃ kuryāt //
KAZ13.2.39/ hasti.kāmaṃ vā nāga.vana.pālā hastinā lakṣaṇyena pralobhayeyuḥ //
KAZ13.2.40/ pratipannaṃ gahanam eka.ayanaṃ vā^atinīya ghātayeyuḥ, baddhvā vā^apahareyuḥ //
KAZ13.2.41/ tena mṛgayā.kāmo vyākhyātaḥ //
KAZ13.2.42/ dravya.strī.lolupam āḍhya.vidhavābhir vā parama.rūpa.yauvanābhiḥ strībhir dāya.nikṣepa.artham upanītābhiḥ sattriṇaḥ pralobhayeyuḥ //
KAZ13.2.43/ pratipannaṃ rātrau sattrac.channāḥ samāgame śastra.rasābhyāṃ ghātayeyuḥ //
KAZ13.2.44/ siddha.pravrajita.caitya.stūpa.daivata.pratimānām abhīkṣṇa.abhigamaneṣu vā bhūmi.gṛha.suruṅga.ārūḍha.bhitti.praviṣṭās tīkṣṇāḥ param abhihanyuḥ //
KAZ13.2.45ab/ yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārthivaḥ svayam /
KAK13.2.45cd/ yātrā.vihāre ramate yatra krīḍati vā^ambhasi //
KAZ13.2.46ab/ dhig.ukty.ādiṣu sarveṣu yajña.prahavaṇeṣu vā /
KAZ13.2.46cd/ sūtikā.preta.rogeṣu prīti.śoka.bhayeṣu vā /
KAZ13.2.47ab/ pramādaṃ yāti yasmin vā viśvāsāt sva.jana.utsave //
KAZ13.2.47cd/ yatra^asya^ārakṣi.saṃcāro durdine saṃkuleṣu vā /
KAZ13.2.48ab/ vipra.sthāne pradīpte vā praviṣṭe nirjane^api vā /
KAZ13.2.48cd/ vastra.ābharaṇa.mālyānāṃ phelābhiḥ śayana.āsanaiḥ //
KAZ13.2.49ab/ madya.bhojana.phelābhis tūryair vā^abhigatāḥ saha /
KAZ13.2.49cd/ prahareyur ariṃ tīkṣṇāḥ pūrva.praṇihitaiḥ saha //E
KAZ13.2.50ab/ yathaiva praviśeyuś ca dviṣataḥ sattra.hetubhiḥ /
KAZ13.2.50cd/ tathaiva ca^apagaccheyur ity uktaṃ yoga.vāmanam //

(apasarpa.praṇidhih)
KAZ13.3.01/ śreṇī.mukhyam āptaṃ niṣpātayet //
KAZ13.3.02/ sa param āśrtya pakṣa.apadeśena sva.viṣayāt sācivya.kara.sahāya.upādānaṃ kurvīta //
KAZ13.3.03/ kṛta.apasarpa.upacayo vā param anumānya svāmino dūṣya.grāmaṃ vīta.hasty.aśvaṃ dūṣya.amātyaṃ daṇḍam ākrandaṃ vā hatvā parasya preṣayet //
KAZ13.3.04/ jana.pada.eka.deśaṃ śreṇīm aṭavīṃ vā sahāya.upādāna.arthaṃ saṃśrayeta //
KAZ13.3.05/ viśvāsam upagataḥ svāminaḥ preṣayet //
KAZ13.3.06/ tataḥ svāmī hasti.bandhanam aṭavī.ghātaṃ vā^apadiśya gūḍham eva praharet //
KAZ13.3.07/ etena^amātya.aṭavikā vyākhyātāḥ //
KAZ13.3.08/ śatruṇā maitrīṃ kṛtvā^amātyān avakṣipet //
KAZ13.3.09/ te tat.śatroḥ preṣayeyuḥ "bhartāraṃ naḥ prasādaya" iti //
KAZ13.3.10/ sa yaṃ dūtaṃ preṣayet, tam upālabheta "bhartā te mām amātyair bhedayati, na ca punar iha^āgantavyam" iti //
KAZ13.3.11/ atha^ekam amātyaṃ niṣpātayet //
KAZ13.3.12/ sa param āśritya yoga.apasarpa.aparakta.dūṣyān aśaktimataḥ stena^āṭavikān ubhaya.upaghātakān vā parasya^upaharet //
KAZ13.3.13/ āpta.bhāva.upagataḥ pravīra.puruṣa.upaghātam asya^upahared anta.pālam āṭavikaṃ daṇḍa.cāriṇaṃ vā "dṛḍham asau ca^asau ca te śatruṇā saṃdhatte" iti //
KAZ13.3.14/ atha paścād abhityakta.śāsanair enān ghātayet //
KAZ13.3.15/ daṇḍa.bala.vyavahāreṇa vā śatrum udyojya ghātayet //
KAZ13.3.16/ kṛtya.pakṣa.upagraheṇa vā parasya.amitraṃ rājānam ātmany apakārayitvā^abhiyuñjīta //
KAZ13.3.17/ tataḥ parasya preṣayet "asau te vairī mama^apakaroti, tam ehi sambhūya haniṣyāvaḥ, bhūmau hiraṇye vā te parigrahaḥ" iti //
KAZ13.3.18/ pratipannam abhisatkṛtya^āgatam avaskandena prakāśayuddhena vā śatruṇā ghātayet //
KAZ13.3.19/ abhiviśvāsana.arthaṃ bhūmi.dāna.putra.abhiṣeka.rakṣā.apadeśena vā grāhayet //
KAZ13.3.20/ aviṣahyam upāṃśu.daṇḍena vā ghātayet //
KAZ13.3.21/ sa ced daṇḍaṃ dadyān na svayam āgacchet tam asya vairiṇā ghātayet //
KAZ13.3.22/ daṇḍena vā prayātum icchen na vijigīṣuṇā tathā^apy enam ubhayataḥ.sampīḍanena ghātayet //
KAZ13.3.23/ aviśvasto vā pratyekaśo yātum icched rājya.eka.deśaṃ vā yātavyasya^ādātu.kāmaḥ, tathā^apy enaṃ vairiṇā sarva.saṃdohena vā ghātayet //
KAZ13.3.24/ vairiṇā vā saktasya daṇḍa.upanayena mūlam anyato hārayet //
KAZ13.3.25/ śatru.bhūmyā vā mitraṃ paṇeta, mitra.bhūmyā vā śatrum //
KAZ13.3.26/ tataḥ śatru.bhūmi.lipsāyāṃ mitreṇa^ātmany apakārayitvā^abhiyuñjīta - iti samānāḥ pūrveṇa sarva eva yogāḥ //
KAZ13.3.27/ śatruṃ vā mitra.bhūmi.lipsāyāṃ pratipannaṃ daṇḍena^anugṛhṇīyāt //
KAZ13.3.28/ tato mitra.gatam atisaṃdadhyāt //
KAZ13.3.29/ kṛta.pratividhāno vā vyasanam ātmano darśayitvā mitreṇa^amitram utsāhayitvā^ātmānam abhiyojayet //
KAZ13.3.30/ tataḥ sampīḍanena ghātayet, jīva.grāheṇa vā rājya.vinimayaṃ kārayet //
KAZ13.3.31/ mitreṇa^āśritaś cet^śatrur agrāhye sthātum icchet sāmanta.ādibhir mūlam asya hārayet //
KAZ13.3.32/ daṇḍena vā trātum ichet tam asya ghātayet //
KAZ13.3.33/ tau cen na bhidyeyātāṃ prakāśam eva^anyonya.bhūmyā paṇeta //
KAZ13.3.34/ tataḥ parasparaṃ mitra.vyañjanā vā ubhaya.vetanā vā dūtān preṣayeyuḥ "ayaṃ te rājā bhūmiṃ lipsate śatru.saṃhitaḥ" iti //
KAZ13.3.35/ tayor anyataro jāta.āśaṅka.āroṣaḥ, pūrvavac ceṣteta //
KAZ13.3.36/ durga.rāṣṭra.daṇḍa.mukhyān vā kṛtya.pakṣa.hetubhir abhivikhyāpya pravrājayet //
KAZ13.3.37/ te yuddha.avaskanda.avarodha.vyasaneṣu śatrum atisaṃdadhyuḥ //
KAZ13.3.38/ bhedaṃ vā^asya sva.vargebhyaḥ kuryuḥ //
KAZ13.3.39/ abhityakta.śāsanaiḥ pratisamānayeyuḥ //
KAZ13.3.40/ lubdhaka.vyañjanā vā māṃsa.vikrayeṇa dvāhsthā dauvārika.apāśrayāś cora.abhyāgamaṃ parasya dvis trir iti nivedya labdha.pratyayā bhartur anīkaṃ dvidhā niveśya grāma.vadhe^avaskande ca dviṣato brūyuḥ "āsannaś cora.gaṇaḥ, mahāṃś ca^ākrandaḥ, prabhūtaṃ sainyam āgacchatu" iti //
KAZ13.3.41/ tad arpayitvā grāma.ghāta.daṇḍasya sainyam itarad ādāya rātrau durga.dvāreṣu brūyuḥ "hataś cora.gaṇaḥ, siddha.yātram idaṃ sainyam āgatam, dvāram apāvriyatām" iti //
KAZ13.3.42/ pūrva.praṇihitā vā dvārāṇi dadyuḥ //
KAZ13.3.43/ taiḥ saha prahareyuḥ //
KAZ13.3.44/ kāru.śilpi.pāṣaṇḍa.kuśīlava.vaidehaka.vyañjanān āyudhīyān vvā para.durge praṇidadhyāt //
KAZ13.3.45/ teṣāṃ gṛha.patika.vyañjanāḥ kāṣṭha.tṛṇa.dhānya.paṇya.śakaṭaiḥ praharaṇa.āvaraṇāny abhihareyuḥ, deva.dhvaja.pratimābhir vā //
KAZ13.3.46/ tatas tad.vyañjanāḥ pramatta.vadham avaskanda.pratigraham abhipraharaṇaṃ pṛṣṭhataḥ śaṅkha.dundubhi.śabdena vā "praviṣṭam" ity āvedayeyuḥ //
KAZ13.3.47/ prākāra.dvāra.aṭṭālaka.dānam anīka.bhedaṃ ghātaṃ vā kuryuḥ //
KAZ13.3.48/ sārtha.gaṇa.vāsibhir ātivāhikaiḥ kanyā.vāhikair aśva.paṇya.vyavahāribhir upakaraṇa.hārakair dhānya.kretṛ.vikretṛbhir vā pravrajita.liṅgibhir dūtaiś ca daṇaḍ.atinayanam, saṃdhi.karma.viśvāsana.artham //
KAZ13.3.49/ iti rāja.apasarpāḥ //
KAZ13.3.50/ eta eva^aṭavīnām apasarpāḥ kaṇṭaka.śodhana.uktāś ca //
KAZ13.3.51/ vrajam aṭavy.āsannam apasarpāḥ sārthaṃ vā corair ghātayeyuḥ //
KAZ13.3.52/ kṛta.saṃketam anna.pānaṃ ca^atra madana.rasa.viddhaṃ vā kṛtvā^apagaccheyuḥ //
KAZ13.3.53/ go.pālaka.vaidehakāś ca tataś corān gṛhīta.loptra.bhārān madana.rasa.vikāra.kāle^avaskandayeyuḥ //
KAZ13.3.54/ saṃkarṣaṇa.daivatīyo vā muṇḍa.jaṭila.vyañjanaḥ prahavaṇa.karmaṇā madana.rasa.yogena^atisaṃdadhyāt //
KAZ13.3.55/ atha^avaskandaṃ dadyāt //
KAZ13.3.56/ śauṇḍika.vyañjano vā daivata.preta.kārya.utsava.samājeṣv āṭavikān surā.vikraya.upāyana.nimittaṃ madana.rasa.yogena^atisaṃdadhyāt //
KAZ13.3.57/ atha^avaskandaṃ dadyāt //
KAZ13.3.58ab/ grāma.ghāta.praviṣṭāṃ vā vikṣipya bahudhā^aṭavīm /
KAZ13.3.58cd/ ghātayed iti corāṇām apasarpāḥ prakīrtitāḥ //E

(paryupāsana.karma - avamardah)
KAZ13.4.01/ karśana.pūrvaṃ paryupāsana.karma //
KAZ13.4.02/ jana.padaṃ yathā.niviṣṭam abhaye sthāpayet //
KAZ13.4.03/ utthitam anugraha.parihārābhyāṃ niveṣayet, anyatra^apasarataḥ //
KAZ13.4.04/ saṃgrāmād anyasyāṃ bhūmau niveśayet, ekasyāṃ vā vāsayet //
KAZ13.4.05/ na hy ajano jana.pado rājyam ajana.padaṃ vā bhavati^iti kauṭilyaḥ //
KAZ13.4.06/ viṣamasthasya muṣṭiṃ sasyaṃ vā hanyād, vīvadha.prasārau ca //
KAZ13.4.07ab/ prasāra.vīvadhac.chedān muṣṭi.sasya.vadhād api /
KAZ13.4.07cd/ vamanād gūḍha.ghātāc ca jāyate prakṛti.kṣayaḥ //
KAZ13.4.08/ "prabhūta.guṇa.baddha(vaddha).anya.kupya.yantra.śastra.āvaraṇa.viṣṭir aśmi.samagraṃ me sainyam, ṛtuś ca purastāt, apartuḥ parasya, vyādhi.durbhikṣa.nicaya.rakṣā.kṣayaḥ krīta.bala.nirvedo mitra.bala.nirvedaś ca" iti paryupāsīta //
KAZ13.4.09/ kṛtvā skandha.āvārasya rakṣāṃ vīvadha.āsārayoḥ pathaś ca, parikṣipya durgaṃ khāta.sālābhyām, dūṣayitvā^udakam, avasrāvya parikhāḥ sampūrayitvā vā, suruṅgā.bala.kuṭikābhyāṃ vapra.prākārau hārayet, dāraṃ ca guḍena //
KAZ13.4.10/ nimnaṃ vā pāṃsu.mālayā^ācchādayet //
KAZ13.4.11/ bahula.ārakṣaṃ yantrair ghātayet //
KAZ13.4.12/ niṣkirād upaniṣkṛṣya^aśvaiś ca prahareyuḥ //
KAZ13.4.13/ vikrama.antareṣu ca niyoga.vikalpa.samuccayaiś ca^upāyānāṃ siddhiṃ lipseta //
KAZ13.4.14/ durga.vāsinaḥ śyena.kāka.naptṛ.bhāsa.śuka.sārika.ulūka.kapotān grāhayitvā puccheṣv agni.yoga.yuktān para.durge visṛjet //
KAZ13.4.15/ apakṛṣṭa.skandha.āvārād ucchrita.dhvaja.dhanva.ārakṣo vā mānuṣeṇa^agninā para.durgam ādīpayet //
KAZ13.4.16/ gūḍha.purṣāś ca^antar.durga.pālakā nakula.vānara.biḍāla.śunāṃ puccheṣv agni.yogam ādhāya kāṇḍa.nicaya.rakṣā.vidhāna.veśmasu visṛjeyuḥ //
KAZ13.4.17/ śuṣka.matsyānām udareṣv agnim ādhāya vallūre vā vāyasa.upahāreṇa vayobhir hārayeyuḥ //
KAZ13.4.18/ sarala.deva.dāru.pūti.tṛṇa.guggulu.śrī.veṣṭakasarjarasalākṣāgulikāḥ khara.uṣṭra.ajāvīnāṃ leṇḍaṃ ca^agni.dhāraṇam //
KAZ13.4.19/ priyāla.cūrṇam avalgu.jamaṣī.madhu.ucchiṣṭam aśva.khara.uṣṭra.go.leṇḍam ity eṣa kṣepyo^agni.yogaḥ //
KAZ13.4.20/ sarva.loha.cūrṇam agni.varṇaṃ vā kumbhī.sīsa.trapu.cūrṇaṃ vā pāribhadraka.palāśa.puṣpa.keśa.maṣī.taila.madhu.ucchiṣṭaka.śrī.veṣṭaka.yukto^agni.yogo viśvāsa.ghātī vā //
KAZ13.4.21/ tena^avaliptaḥ śaṇa.trapusa.valka.veṣṭito bāṇa ity agni.yogaḥ //
KAZ13.4.22/ na tv eva vidyamāne parākrame^agnim avasṛjet //
KAZ13.4.23/ aviśvāsyo hy agnir daiva.pīḍanaṃ ca, apratisaṃkhyāta.prāṇi.dhānya.paśu.hiraṇya.kupya.dravya.kṣaya.karaḥ //
KAZ13.4.24/ kṣīṇa.nicayaṃ ca^avāptam api rājyaṃ kṣayāya^eva bhavati // (iti paryupāsana.karma)
KAZ13.4.25/ "sarva.ārambha.upakaraṇa.viṣṭi.sampanno^asmi, vyādhitaḥ para upadhā.viruddha.prakṛtir akṛta.durga.karma.nicayo vā, nirāsāraḥ sāsāro vā purā mitraiḥ saṃdhatte" ity avamarda.kālaḥ //
KAZ13.4.26/ svayam agnau jāte samutthāpite vā prahavaṇe prekṣā.anīka.darśana.saṅga.saurika.kalaheṣu nitya.yuddha.śrānta.bale bahula.yuddha.pratividdha.preta.puruṣe jāgaraṇa.klānta.supta.jane durdine nadī.vege vā nīhāra.samplave vā^avamṛdnīyāt //
KAZ13.4.27/ skandha.āvāram utsṛjya vā vana.gūḍhaḥ śatruṃ niṣkrāntaṃ ghātayet //
KAZ13.4.28/ mitra.āsāra.mukhya.vyañjano vā samruddhena maitrīṃ kṛtvā dūtam abhityaktaṃ preṣayet - "idaṃ te chidram, ime dūṣyāḥ" "samroddhur vā chidram, ayaṃ te kṛtya.pakṣaḥ" iti //
KAZ13.4.29/ taṃ pratidūtam ādāya nirgacchantaṃ vijigīṣur gṛhītvā doṣam abhivikhyāpya pravāsya apagacchet //
KAZ13.4.30/ tato mitra.āsāra.vyañjano vā samruddhaṃ brūyāt "māṃ trātum upanirgaccha, mayā vā saha samroddhāraṃ jahi" iti //
KAZ13.4.31/ pratipannam ubhayataḥ.sampīḍanena ghātayet, jīva.grāheṇa vā rājya.vinimayaṃ kārayet //
KAZ13.4.32/ nagaraṃ vā^asya pramṛdnīyāt //
KAZ13.4.33/ sāra.balaṃ vā^asya vamayitvā^abhihanyāt //
KAZ13.4.34/ tena daṇḍa.upanata.āṭavikā vyākhyātāḥ //
KAZ13.4.35/ daṇḍa.upanata.āṭavikayor anyataro vā samruddhasya preṣayet - "ayaṃ samroddhā vyādhitaḥ, pārṣṇi.grāheṇa^abhiyuktaḥ, chidram anyad utthitam, anyasyāṃ bhūmāv apayātu.kāmaḥ" iti //
KAZ13.4.36/ pratipanne samroddhā skandha.āvāram ādīpya^apayāyāt //
KAZ13.4.37/ tataḥ pūrvavad ācaret //
KAZ13.4.38/ paṇya.sampātaṃ vā kṛtvā paṇyena^enaṃ rasa.viddhena^atisaṃdadhyāt //
KAZ13.4.39/ āsāra.vyañjano vā samruddhasya dūtaṃ preṣayet - "mayā bāhyam abhihatam upanirgaccha^abhihantum" iti //
KAZ13.4.40/ pratipannaṃ pūrvavad ācaret //
KAZ13.4.41/ mitraṃ bandhuṃ vā^apadiśya yoga.puruṣāḥ śāsana.mudrā.hastāḥ praviśya durgaṃ grāhayeyuḥ //
KAZ13.4.42/ āsāra.vyañjñano vā samruddhasya preṣayet - "amuṣmin deśe kāle ca skandha.āvāram abhihaniṣyāmi, yuṣmābhir api yoddhavyam" iti //
KAZ13.4.43/ pratipannaṃ yathā.uktam abhyāghāta.saṃkulaṃ darśayitvā rātrau durgān niṣkrāntaṃ ghātayet //
KAZ13.4.44/ yad vā mitram āvāhayed āṭavvikaṃ vā, tam utsāhayet "vikramya samruddhe bhūmim asya pratipadyasva" iti //
KAZ13.4.45/ vikrāntaṃ prakṛtibhir dūṣya.mukhya.upagraheṇa vā ghātayet, svayaṃ vā rasena "mitra.ghātako^ayam" ity avāpta.arthaḥ //
KAZ13.4.46/ vikramitu.kāmaṃ vā mitra.vyañjanaḥ parasya^abhiśaṃset //
KAZ13.4.47/ āpta.bhāva.upagataḥ pravīra.puruṣānasya^upaghātayet //
KAZ13.4.48/ saṃdhiṃ vā kṛtvā jana.padam enaṃ niveśayet //
KAZ13.4.49/ niviṣṭam asya jana.padam avijñāto hanyāt //
KAZ13.4.50/ apakārayitvā dūṣya.āṭavikeṣu vā bala.eka.deśam atinīya durgam avaskandena hārayet //
KAZ13.4.51/ dūṣya.amitra.āṭavika.dveṣya.pratyapasṛtāś ca kṛta.artha.māna.saṃjñā.cihnāḥ para.durgam avaskandeyuḥ //
KAZ13.4.52/ para.durgam avaskandya skandha.āvāraṃ vā patita.parān.mukha.abhipannam ukta.keśa.śastra.bhaya.virūpebhyaś ca^abhayam ayudhyamānebhyaś ca dadyuḥ //
KAZ13.4.53/ para.durgam avāpya viśuddha.śatru.pakṣaṃ kṛta.upāṃśu.daṇḍa.pratīkāram antar.bahiś ca praviśet //
KAZ13.4.54/ evaṃ vijigīṣur amitra.bhūmiṃ labdhvā madhyamaṃ lipseta, tat.siddhāv udāsīnam //
KAZ13.4.55/ eṣa prathamo mārgaḥ pṛthivīṃ jetum //
KAZ13.4.56/ madhyama.udāsīnayor abhāve guṇa.atiśayena^ari.prakṛtīḥ sādhayet, tata uttarāḥ prakṛtīḥ //
KAZ13.4.57/ eṣa dvitīyo mārgaḥ //
KAZ13.4.58/ maṇḍalasya^abhāve śatruṇā mitraṃ mitreṇa vā śatrum ubhayataḥ.sampīḍanena sādhayet //
KAZ13.4.59/ eṣa.tṛtīyo mārgaḥ //
KAZ13.4.60/ śakyam ekaṃ vā sāmantaṃ sādhayet, tena dvi.guṇo dvitīyam, tri.guṇas tṛtīyam //
KAZ13.4.61/ eṣa caturtho mārgaḥ pṛthivīṃ jetum //
KAZ13.4.62/ jitvā ca pṛthivīṃ vibhakta.varṇa.āśramāṃ sva.dharmeṇa bhuñjīta //
KAZ13.4.63ab/ upajāpo^apasarpaś ca vāmanaṃ paryupāsanam /
KAZ13.4.63cd/ avamardaś ca pañca^ete durga.lambhasya hetavaḥ //E

(labdha.praśamanam)
KAZ13.5.01/ dvividhaṃ vijigīṣoḥ samutthānaṃ - aṭavy.ādikam eka.grāma.ādikaṃ ca //
KAZ13.5.02/ trividhaś ca^asya lambhaḥ - navo, bhūta.pūrvaḥ, pitrya iti //
KAZ13.5.03/ navam avāpya lābhaṃ para.doṣān sva.guṇaiś chādayet, guṇān guṇa.dvaiguṇyena //
KAZ13.5.04/ sva.dharma.karma.anugraha.parihāra.dāna.māna.karmabhiś ca prakṛti.priya.hitāny anuvarteta //
KAZ13.5.05/ yathā.sambhāṣitaṃ ca kṛtya.pakṣam upagrāhayet, bhūyaś ca kṛta.prayāsam //
KAZ13.5.06/ aviśvāso hi visaṃvādakaḥ sveṣāṃ pareṣāṃ ca bhavati, prakṛti.viruddha.ācāraś ca //
KAZ13.5.07/ tasmāt samāna.śīla.veṣa.bhāṣā.ācāratām upagachet //
KAZ13.5.08/ deśa.daivata.smāja.utsava.vihāreṣu ca bhaktim anuvarteta //
KAZ13.5.09/ deśa.grāma.jāti.saṃgha.mukhyeṣu ca^abhīkṣṇaṃ sattriṇaḥ parasya^apacāraṃ darśayeyuḥ, māhābhāgyaṃ bhaktiṃ ca teṣu svāminaḥ, svāmi.satkāraṃ ca vidyamānam //
KAZ13.5.10/ ucitaiś ca^enān bhoga.parihāra.rakṣā.avekṣaṇair bhuñjīta //
KAZ13.5.11/ sarva.devatā.āśrama.pūjanaṃ ca vidyā.vākya.dharma.śūra.puruṣāṇāṃ ca bhūmi.dravya.dāna.parihārān kārayet, sarva.bandhana.mokṣaṇam anugrahaṃ dīna.anātha.vyādhitānāṃ ca //
KAZ13.5.12/ cāturmāsyeṣv ardha.māsikam aghātam, paurṇamāsīṣu ca cātūrātrikaṃ rāja.deśa.nakṣatreṣv aikarātrikam //
KAZ13.5.13/ yoni.bāla.vadhaṃ puṃstva.upaghātaṃ ca pratiṣedhayet //
KAZ13.5.14/ yac ca kośa.daṇḍa.upaghātakam adharmiṣṭhaṃ vā caritraṃ manyeta tad apanīya dharmya.vyavahāraṃ sthāpayet //
KAZ13.5.15/ cora.prakṛtīnāṃ mleccha.jātīnāṃ ca sthāna.viparyāsam anekasthaṃ kārayet, durga.rāṣṭra.daṇḍa.mukhyānāṃ ca //
KAZ13.5.16/ parā.upagṛhītānāṃ ca mantri.purohitānāṃ parasya pratyanteṣv anekasthaṃ vāsaṃ kārayet //
KAZ13.5.17/ apakāra.samarthān anukṣiyato vā bhartṛ.vināśam upāṃśu.daṇḍena praśamayet //
KAZ13.5.18/ sva.deśīyān vā pareṇa vā^aparuddhān apavāhita.sthāneṣu sthāpayet //
KAZ13.5.19/ yaś ca tat.kulīnaḥ pratyādeyam ādātuṃ śaktaḥ, pratyanta.aṭavīstho vā prabādhitum abhijātaḥ, tasmai viguṇāṃ bhūmiṃ prayacchet, guṇavatyāś catur.bhāgaṃ vā kośa.daṇḍa.dānam avasthāpya, yad upakurvāṇaḥ paura.jānapadān kopayet //
KAZ13.5.20/ kupitais tair enaṃ ghātayet //
KAZ13.5.21/ prakṛtibhir upakruṣṭam apanayet, aupaghātike vā deśe niveśayet - iti //
KAZ13.5.22/ bhūta.pūrve yena doṣeṇa^apavṛttas taṃ prakṛti.doṣaṃ chādayet, yena ca guṇena^upāvṛttas taṃ tīvrī.kuryāt - iti //
KAZ13.5.23/ pitrye pitur doṣāṃś chādayet, guṇāṃś ca prakāśayet - iti //
KAZ13.5.24ab/ caritram akṛtaṃ dharmyaṃ kṛtaṃ ca^anyaiḥ pravartayet /
KAZ13.5.24cd/ pravartayen na ca^adharmyaṃ kṛtaṃ ca^anyair nivartayet //E

para.bala.ghāta.prayogah)
KAZ14.1.01/ cāturvarṇya.rakṣā.artham aupaniṣadikam adharmiṣṭheṣu prayuñjīta //
KAZ14.1.02/ kāla.kūṭa.ādir viṣa.vargaḥ śraddheya.deśa.veṣa.śilpa.bhāṣā.abhijana.apadeśaiḥ kubja.vāmana.kirāta.mūka.badhira.jaḍa.andhac.chadmabhir mleccha.jātīyair abhipretaiḥ strībhiḥ pumbhiś ca para.śarīra.upabhogeṣv avadhātavyaḥ //
KAZ14.1.03/ rāja.krīḍā.bhāṇḍa.nidhāna.dravya.upabbhogeṣu gūḍhāḥ śastra.nidhānaṃ kuryuḥ, sattra.ājīvinaś ca rātri.cāriṇo^agni.jīvinaś ca^agni.nidhānam //
KAZ14.1.04/ citra.bheka.kauṇḍinyaka.kṛkaṇa.pañca.kuṣṭha.śata.padī.cūrṇam ucci.diṇga.kambalī.śata.kanda(kardama?).idhma.kṛkalāsa.cūrṇaṃ gṛha.golika.andha.ahi.kakra.kaṇṭaka.pūti.kīṭa.gomārikā.cūrṇaṃ bhallātaka.avalgu.jara.samyuktaṃ sadyaḥ.prāṇa.haram, eteṣāṃ vā dhūmaḥ //
KAZ14.1.05ab/ kīṭo vā^anyatamas taptaḥ kṛṣṇa.sarpa.priyaṅgubhiḥ /
KAZ14.1.05cd/ śoṣayed eṣa samyogaḥ sadyaḥ.prāṇa.haro mataḥ //
KAZ14.1.06/ dhāma.argava.yātu.dhāna.mūlaṃ bhallātaka.puṣpa.cūrṇa.yuktam ārdhamāsikaḥ //
KAZ14.1.07/ vyāghātaka.mūlaṃ bhallātaka.puṣpa.cūrṇa.yuktaṃ kīṭa.yogo māsikaḥ //
KAZ14.1.08/ kalā.mātraṃ puruṣāṇām, dvi.guṇaṃ khara.aśvānām, catur.guṇaṃ hasty.uṣṭrāṇām //
KAZ14.1.09/ śata.kardama.uccidiṅga.kara.vīra.kaṭu.tumbī.matsya.dhūmo madana.kodrava.palālena hasti.karṇa.palāśa.palālena vā pravāta.anuvāte praṇīto yāvac carati tāvan mārayati //
KAZ14.1.10/ pūki.kīṭa.mastya.kaṭu.tumbī.śata.kardama.idhma.indra.gopa.cūrṇaṃ pūti.kīṭa.kṣudra.ārālā.hema.vidārī.cūrṇaṃ vā basta.śṛṅga.khura.cūrṇa.yuktam andhī.karo dhūmaḥ //
KAZ14.1.11/ pūti.karañja.pattra.hari.tāla.manaḥ.śilā.guñja.ārakta.kārpāsa.palāla.anya.āsphoṭa.kāca.go.śakṛd.rasa.piṣṭam andhī.karo dhūmaḥ //
KAZ14.1.12/ sarpa.nirmokaṃ go.aśva.purīṣam andha.ahika.śiraś ca^andhī.karo dhūmaḥ //
KAZ14.1.13/ pārāvata.plavaka.kravya.adānāṃ hasti.nara.varāhāṇāṃ ca mūtra.purīṣaṃ kāsīsa.hiṅgu.yava.tuṣa.kaṇa.taṇḍulāḥ kārpāsa.kuṭaja.kośa.atakīnāṃ ca bījāni go.mūtrikā.bhāṇḍī.mūlaṃ nimba.śigru.phaṇirja.kākṣīva.pīluka.bhaṅgaḥ sarpa.śapharī.carma hasti.nakha.śṛṅga.cūrṇam ity eṣa dhūmo madana.kodrava.palālena hasti.karṇa.palāśa.palālena vā praṇītaḥ pratyekaśo
yāvac carati tāvan mārayati //
KAZ14.1.14/ kālī.kuṣṭha.naḍa.śatāvalī.mūlaṃ sarpa.pracalāka.kṛkaṇa.pañca.kuṣṭha.cūrṇaṃ vā dhūmaḥ pūrva.kalpena^ārdra.śuṣka.palālena vā praṇītaḥ saṃgrāma.avataraṇa.avaskandana.saṃkuleṣu kṛta.nejana.udaka.akṣi.pratīkāraiḥ praṇītaḥ sarva.prāṇināṃ netraghnaḥ //
KAZ14.1.15/ śārikā.kapota.baka.balākā.leṇḍam arka.akṣi.pīluka.snuhi.kṣīra.piṣṭam andhī.karaṇam añjanam udaka.dūṣaṇaṃ ca //
KAZ14.1.16/ yavaka.śāli.mūla.madana.phala.jātī.pattra.nara.mūtra.yogaḥ plakṣa.vidārī.mūla.yukto mūka.udumbara.madana.kodrava.kvātha.yukto hasti.karṇa.palāśa.kvātha.yukto vā madana.yogaḥ //
KAZ14.1.17/ śṛṅgi.gautama.vṛka.kaṇṭaka.ara.mayūra.padī.yogo guñjā.lāṅgalī.viṣa.mūlika.iṅgudī.yogaḥ kara.vīra.akṣi.pīluka.arka.mṛga.māraṇī.yogo madna.kodrava.kvātha.yukto hasti.karṇa.palāśa.kvātha.yukto vā madana.yogaḥ //
KAZ14.1.18/ samastā vā yavasa.indhana.udaka.dūṣaṇāḥ //
KAZ14.1.19/ kṛta.kaṇḍala.kṛkalāsa.gṛha.golika.andha.ahika.dhūmo netra.vadham unmādaṃ ca karoti //
KAZ14.1.20/ kṛkalāsa.gṛha.golikā.yogaḥ kuṣṭha.karaḥ //
KAZ14.1.21/ sa eva citram eka.antra.madhu.yuktaḥ prameham āpādayati, manuṣya.lohita.yuktaḥ śoṣam //
KAZ14.1.22/ dūṣī.viṣaṃ madana.kodrava.cūrṇam apajihvikā.yogaḥ //
KAZ14.1.23/ mātṛ.vāhaka.añjali.kāra.pracalāka.bheka.akṣi.pīluka.yogo viṣūcikā.karaḥ //
KAZ14.1.24/ pañca.kuṣṭhaka.kauṇḍinya.karāja.vṛkṣa.puṣpa.madhu.yogo jvara.karaḥ //
KAZ14.1.25/ bhāsana.kula.jihvā.granthikā.yogaḥ kharī.kṣīra.piṣṭo mūka.badhira..karo māsa.ardha.māsikaḥ //
KAZ14.1.26/ kalā.mātraṃ puruṣāṇām it samānaṃ pūrveṇa //
KAZ14.1.27/ bhaṅga.kvātha.upanayanam auṣadhānām, cūrṇaṃ prāṇa.bhṛtām, sarveṣāṃ vā kvātha.upanayanam, evaṃ vīryavattaraṃ bhavti //
KAZ14.1.28/ iti yoga.sampat //
KAZ14.1.29/ śālmalī vidārī.dhānya.siddho mūla.vatsa.nābha.samyuktaś cucchundarī.śoṇita.pralepena digdho bāṇo yaṃ vidhyati sa viddho^anyān daśa.puruṣān daśati, te daṣṭā daśa^anyān daśanti puruṣān //
KAZ14.1.30/ ballātaka.yātu.dhānāva.anudhā.mārgava.bāṇānāṃ puṣpair elaka.akṣi.guggulu.hālāhalānāṃ ca kaṣāyaṃ basta.nara.śoṇita.yuktaṃ daṃśa.yogaḥ //
KAZ14.1.31/ tato^ardha.dharaṇiko yogaḥ saktu.piṇyākābhyām udake praṇīto dhanuḥ.śata.āyāmam udaka.āśayaṃ dūṣayati //
KAZ14.1.32/ matsya.paramparā hy etena daṣṭā^abhimṛṣṭā vā viṣī.bhavati, yaś ca^etad udakaṃ pibati spṛśati vā //
KAZ14.1.33/ rakta.śveta.sarṣapair godhā tri.pakṣam uṣṭrikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyena^uddhṛtā yāvat paśyati tāvan mārayati, kṛṣṇa.sarpo vā //
KAZ14.1.34/ vidyut.pradagdho^aṅgāro jvālo vā vidyut.pradagdhaiḥ kāṣṭhair gṛhītaś ca^anuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇā^abhihuto^agniḥ praṇītaś ca nispratīkāro dahati //
KAZ14.1.35ab/ karmārād agnim āhṛtya kṣaudreṇa juhuyāt pṛthak /
KAZ14.1.35cd/ surayā śauṇḍikād agniṃ mārgato^agniṃ ghṛtena ca //
KAZ14.1.36ab/ mālyena ca^eka.patny.agniṃ puṃścaly.agniṃ ca sarṣapaiḥ /
KAZ14.1.36cd/ dadhnā ca sūtikāsv agnim āhita.agniṃ ca taṇḍulaiḥ //
KAZ14.1.37ab/ caṇḍāla.agniṃ ca māṃsena cita.agniṃ mānuṣeṇa ca //
KAZ14.1.37cd/ samastān basta.vasayā mānuṣeṇa dhruveṇa ca //
KAZ14.1.38ab/ juhuyād agni.mantreṇa rāja.vṛkṣasya dārubhiḥ /
KAZ14.1.38cd/ eṣa niṣpratikāro^agnir dviṣatāṃ netra.mohanaḥ //
KAZ14.1.39/ adite namaste, anumate namaste, sarasvati namaste, deva savitar namāste //
KAZ14.1.40/ agnaye svāhā, somāya svāhā, bhūḥ svāhā bhuvaḥ svāhā //E

(pralambhanam, tatra adbhuta.utpādanam)
KAZ14.2.01/ śirīṣa.udumbara.śamī.cūrṇaṃ sarpiṣā saṃhṛtya^ardha.māsikaḥ kṣud.yogaḥ //
KAZ14.2.02/ kaśeruka.utpala.kandekṣu.mūla.bisa.dūrvā.kṣīra.ghṛta.maṇḍa.siddho māsikaḥ //
KAZ14.2.03/ māṣa.yava.kulattha.darbha.mūla.cūrṇaṃ vā kṣīra.ghṛtābhyām, vallī.kṣīra.ghṛtaṃ vā sama.siddham, sāla.pṛśni.parṇī.mūla.kalkaṃ payasā pītvā, payo vā tat.siddhaṃ madhu.ghṛtābhyām aśitvā māsam upavasati //
KAZ14.2.04/ śveta.basta.mūtre sapta.rātra.uṣitaiḥ siddha.arthakaiḥ siddhaṃ tailaṃ kaṭuka.ālābau māsa.ardha.māsa.sthitaṃ catuṣ.pada.dvi.padānāṃ virūpa.karaṇam //
KAZ14.2.05/ takra.yava.bhakṣasya sapta.rātrād ūrdhvaṃ śveta.gardabhasya leṇḍa.yavaiḥ siddhaṃ gaura.sarṣapa.tailaṃ virūpa.karaṇam //
KAZ14.2.06/ etayor anyatarasya mūtra.leṇda.rasa.siddhaṃ siddha.arthaka.tailam arka.tūla.pataṅga.cūrṇa.pratīvāpaṃ śvetī.karaṇam //
KAZ14.2.07/ śveta.kukkuṭa.ajagara.leṇḍa.yogaḥ śvetī.karaṇam //
KAZ14.2.08/ śveta.basta.mūtre śveta.sarṣapāḥ sapta.rātra.uṣita.astakra(?).marka..kṣīra.lavaṇaṃ dhānyaṃ ca pakṣa.sthito yogaḥ śvetī.karaṇam //
KAZ14.2.09/ kaṭuka.alābau valī.gate gataṃ.ardha.māsa.sthitaṃ gaura.sarṣapa.piṣṭaṃ romṇāṃ śvetī.karaṇam //
KAZ14.2.10ab/ alojuneti yaḥ kīṭaḥ śvetā ca gṛha.golikā /
KAZ14.2.10cd/ etena piṣtena^abhyaktāḥ keśāḥ syuḥ śaṅkha.pāṇḍarāḥ //
KAZ14.2.11/ gomayena tinduka.ariṣṭa.kalkena vā mardita.aṅgasya bhallātaka.rasa.anuliptasya māsikaḥ kuṣṭha.yogaḥ //
KAZ14.2.12/ kṛṣṇa.sarpa.mukhe gṛha.golikā.mukhe vā sapta.rātra.uṣitā gujjāḥ kuṣṭha.yogaḥ //
KAZ14.2.13/ śuka.pitta.aṇḍa.rasa.abhyaṅgaḥ kuṣṭha.yogaḥ //
KAZ14.2.14/ kuṣṭhasya.priyāla.kalka.kaṣāyaḥ pratīkāraḥ //
KAZ14.2.15/ kukkuṭa.kośa.atakī(?).śatāvarī.mūla.yuktam āhārayamāṇo māsena gauro bhavati //
KAZ14.2.16/ vaṭa.kaṣāya.snātaḥ saha.cara.kalka.digdhaḥ kṛṣṇo bhavati //
KAZ14.2.17/ śakuna.kaṇgu.taila.yuktā hari.tāla.manaḥ.śilāḥ śyāmī.karaṇam //
KAZ14.2.18/ kha.dyota.cūrṇaṃ sarṣapa.taila.yuktaṃ rātrau jvalati //
KAZ14.2.19/ kha.dyota.gaṇḍū.pada.cūrṇaṃ samudra.jantūnāṃ bhṛṅga.kapālānāṃ khadira.karṇikārāṇāṃ puṣpa.cūrṇaṃ vā śakuna.kaṅgu.taila.yuktaṃ tejana.cūrṇam //
KAZ14.2.20/ pāribhadraka.tvan.maṣī maṇḍūka.vasayā yuktā gātra.prajvālanam agninā //
KAZ14.2.21/ paribhadraka.tvak.tila.kalka.pradigdhaṃ śarīram agninā jvalati //
KAZ14.2.22/ pīlu.tvan.maṣīmayaḥ piṇḍo haste jvalati //
KAZ14.2.23/ maṇḍūka.vasā.digdho^agninā jvalati //
KAZ14.2.24/ tena pradigdham aṅgaṃ kuśa.āmra.phala.taila.siktaṃ samudra.maṇḍūkī.phenaka.sarja.rasa.cūrṇa.yuktaṃ vā jvalati //
KAZ14.2.25/ maṇḍūka.kulīra.ādīnāṃ vasayā sama.bhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agni.prajvālanam //
KAZ14.2.26/ veṇu.mūla.śaivala.liptam aṅgaṃ maṇḍūka.vasā.digdham agninā jvalati //
KAZ14.2.27/ pāribhadraka.ppatibalā.vañjula.vajra.kadalī.mūla.kalkena maṇḍūka.vasā.siddhena tailena^abhyakta.pādo^aṅgāreṣu gacchati //
KAZ14.2.28ab/ upa.udakā pratibalā vañjulaḥ pāribhadrakaḥ /
KAZ14.2.28cd/ eteṣāṃ mūla.kalkena maṇḍūka.vasayā saha //
KAZ14.2.29ab/ sādhayet tailam etena pādāv abhyajya nirmalau /
KAZ14.2.29cd/ aṅgāra.rāśau vicared yathā kusuma.saṃcaye //
KAZ14.2.30/ haṃsa.krauñca.mayūrāṇām anyeṣāṃ vā mahā.śakunīnām udaka.plavānāṃ puccheṣu baddhā nala.dīpikā rātrāv ulkā.darśanam //
KAZ14.2.31/ vaidyutaṃ bhasma.aṅgi.śamanam //
KAZ14.2.32/ strī.puṣpa.pāyitā māṣā vrajakulī.mūlaṃ maṇḍūka.vasā.miśraṃ culluyāṃ dīptāyām apācanam //
KAZ14.2.33/ cullī.śodhanaṃ pratīkāraḥ //
KAZ14.2.34/ pīlumayo maṇir agni.garbhaḥ suvarcalā.mūla.granthiḥ sūtra.granthir vā picu.pariveṣṭito mukhyād agni.dhūma.utsargaḥ //E
KAZ14.2.35/ kuśa.āmra.phala.taila.sikto^agnir varṣa.pravāteṣu jvalati //
KAZ14.2.36/ samudra.phenakas taila.yukto^ambhasi plavamāno jvalati //
KAZ14.2.37/ plavamānānām asthiṣu kalmāṣa.veṇunā nirmathito^agnir na^udakena śāmyati, udakena jvalati //
KAZ14.2.38/ śastra.hatasya śūla.protasya vā puruṣasya vāma.pārśva.parśuka.asthiṣu kalmāṣa.veṇunā nirmathito^agniḥ striyāḥ puruṣasya vā^asthiṣu manuṣya.parśukayā nirmathito^agnir yatra trir apasavyaṃ gacchati na ca^atra^anyo^agnir jvalati //
KAZ14.2.39ab/ cuccundarī khañjarīṭaḥ khāra.kīṭaś ca piṣyate /
KAZ14.2.39cd/ aśva.mūtreṇa saṃsṛṣṭā nigalānāṃ tu bhañjanam //
KAZ14.2.40/ ayas.kānto vā pāṣāṇaḥ kulīra.dardura.khāra.kīṭa.vasā.pradehena dvi.guṇaḥ //
KAZ14.2.41/ nāraka.garbhaḥ kaṅka.bhāsa.pārśva.utpala.udaka.piṣṭaś catuṣ.pada.dvi.padānāṃ pāda.lepaḥ //
KAZ14.2.42/ ulūka.gṛdhra.vasābhyām uṣṭra.carma.upānahāv abhyajya vaṭapattraiḥ praticchādya pañcāśad.yojanāny aśrānto gacchati //
KAZ14.2.43/ śyena.kaṅka.kāka.gṛdhra.haṃsa.krauñca.vīcī.rallānāṃ majjāno retāṃsi vā yojana.śatāya, siṃha.vyāghra.dvīpa.kāka.ulūkānāṃ majjāno retāṃsi vā //
KAZ14.2.44/ sārvavarṇikāni garbha.patanāny uṣṭrikāyām abhiṣūya śmaśāne preta.śiśūn vā tat.samutthitaṃ medo yojana.śatāya //
KAZ14.2.45a/ aniṣṭair adbhuta.utpātaiḥ parasya^udvegam ācaret /
KAZ14.2.45b/ ārājyāya^iti nirvādaḥ samānaḥ kopa ucyate //E

(pralambhanam, tatra bhaiṣajya.mantra.yogah)
KAZ14.3.01/ mārjāra.uṣṭra.vṛka.varāha.śva.avi.dvāgulī.naptṛ.kāka.ulūkānām anyeṣāṃ vā niśā.carāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni ca^akṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
KAZ14.3.02/ tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati //
KAZ14.3.03ab/ eka.āmlakaṃ varāha.akṣi kha.dyotaḥ kāla.śārivā /
KAZ14.3.03cd/ etena^abhyakta.nayano rātrau rūpāṇi paśyati //
KAZ14.3.04/tri.rātra.upoṣitaḥ puṣyeṇa śastra.hatasya śūla.protasya vā puṃsaḥ śiraḥ.kapāle mṛttikāyāṃ yavān āvāsya^avikṣīreṇa secayet //
KAZ14.3.05/ tato yava.virūḍha.mālām ābadhya naṣṭac.chāyā.rūpaś carati //
KAZ14.3.06/ tri.ratra.upoṣitaḥ puṣyeṇa śva.mārjāra.ulūka.vāgulīnāṃ dakṣiṇāni vāmāni ca^akṣīṇi dvidhā cūrṇaṃ kārayet //
KAZ14.3.07/ tato yathā.svam abhyakta.akṣo naṣṭac.chāyā.rūpaś carati //
KAZ14.3.08/ tri.rātra.upoṣitaḥ puṣyeṇa puruṣa.ghātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet //
KAZ14.3.09/ tato anyatamena^akṣi.cūrṇena^abhyakta.akṣo naṣṭac.chāyā.rūpaś carati //
KAZ14.3.10/ tri.rātra.upoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet //
KAZ14.3.11/ tato niśā.carāṇāṃ sattvānām anyatamasya śiraḥ.kapālam añjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet //
KAZ14.3.12/ tad añjanaṃ puṣyeṇa^uddhṛtya tasyām añjanyāṃ nidadhyāt //
KAZ14.3.13/ tena^abhyakta.akṣo naṣṭa.chāyā.rūpaś carati //
KAZ14.3.14/ yatra brāhmaṇam āhita.agniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra tri.rātra.upoṣitaḥ puṣyeṇa svayaṃ.mṛtasya vāsasā prasevaṃ kṛtvā citā.bhasmanā pūrayitvā tam ābadhya naṣṭac.chāyā.rūpaś carati //
KAZ14.3.15/ brāhmaṇasya preta.kārye yo gaur māryate tasya^asthi.majja.cūrṇa.pūrṇā^ahi.bhastrā paśūnām antar.dhānam //
KAZ14.3.16/ sarpa.daṣṭasya bhasmanā pūrṇā pracalāka.bhastrā mṛgāṇām antar.dhānam //
KAZ14.3.17/ ulūka.vāgulī.puccha.purīṣa.jānv.asthi.cūrṇa.pūrṇā^ahi.bhastrā pakṣiṇām antar.dhānam //
KAZ14.3.18/ ity aṣṭāv antar.dhāna.yogaḥ //
KAZ14.3.19ab/ "baliṃ vairocanaṃ vande śata.māyaṃ ca śambaram /
KAZ14.3.19cd/ bhaṇḍīra.pākaṃ narakaṃ nikumbhaṃ kumbham eva ca //
KAZ14.3.20ab/ devalaṃ nāradaṃ vande vande sāvarṇi.gālavam /
KAZ14.3.20cd/ eteṣām anuyogena kṛtaṃ te svāpanaṃ mahat //
KAZ14.3.21ab/ yathā svapanty ajagarāḥ svapanty api camū.khalāḥ /
KAZ14.3.21cd/ tathā svapantu puruṣā ye ca grāme kutūhalāḥ //
KAZ14.3.22ab/ bhaṇḍakānāṃ sahasreṇa ratha.nemi.śatena ca /
KAZ14.3.22cd/ imaṃ gṛhaṃ pravekṣyāmi tūṣṇīm āsantu bhāṇḍakāḥ //
KAZ14.3.23ab/ namas.kṛtvā ca manave baddhvā śunaka.phelakāḥ /
KAZ14.3.23cd/ ye devā deva.lokeṣu mānuṣeṣu ca brāhmaṇāḥ //
KAZ14.3.24ab/ adhyayana.pāragāḥ siddhā ye ca kaulāsa tāpasāḥ /
KAZ14.3.24cd/ etebhyaḥ sarva.siddhebhyaḥ kṛtaṃ te svāpanaṃ mahat //
KAZ14.3.25/ atigacchanti ca mayy apagacchantu saṃhatāḥ //
KAZ14.3.26/ alite, valite, manave svāhā //
KAZ14.3.27/ etasya prayogaḥ //
KAZ14.3.28/ tri.rātra.upoṣitaḥ kṛṣṇa.catur.daśyāṃ puṣya.yoginyāṃ śva.pākī.hastād vilakha.avalekhanaṃ krīṇīyāt //
KAZ14.3.29/ tan.māṣaiḥ saha kaṇḍolikāyāṃ kṛtvā^asaṃkīrṇa ādahane nikhānayet //
KAZ14.3.30/ dvitīyasyāṃ caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet //
KAZ14.3.31/ tata ekāṃ gulikām abhimantrayitvā yatra^etana mantreṇa kṣipati tat sarvaṃ prasvāpayati //
KAZ14.3.32/ etena^eva kalpena śvā.vidhaḥ śalyakaṃ tri.kālaṃ triśvetam asaṃkīrṇa ādahane nikhānayet //
KAZ14.3.33/ dvitīyasyāṃ caturdaśyām uddhṛtya^ādahana.bhasmanā saha yatra.etena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
KAZ14.3.34ab/ "suvarṇa.puṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśa.dhvajam /
KAZ14.3.34cd/ sarvāś ca devatā vande vande sarvāṃś ca tāpasān //
KAZ14.3.35ab/ vaśaṃ me brāhmaṇā yāntu bhūmi.pālāś ca kṣatriyāḥ /
KAZ14.3.35cd/ vaśaṃ vaiśyāś ca śūdrāś ca vaśatāṃ yāntu me sadā //
KAZ14.3.36/ svāhā - amile kimile vayu.cāre prayoge phakke vayuhve vihāle danta.kaṭake svāhā //
KAZ14.3.37ab/ sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ /
KAZ14.3.37cd/ śvā.vidhaḥ śalyakaṃ ca^etat tri.śvetaṃ brahma.nirmitam //
KAZ14.3.38ab/ prasuptāḥ sarva.siddhā hi etat te svāpanaṃ kṛtam /
KAZ14.3.38cd/ yāvad grāmasya sīmāntaḥ sūryasya^udgamanād iti //
KAZ14.3.39/ svāhā" //
KAZ14.3.40/ etasya prayogaḥ //
KAZ14.3.41/ śvā.vidhaḥ śalyakāni tri.śvetāni, sapta.rātra.upoṣitaḥ kṛṣṇa.caturdaśyāṃ khādirābhiḥ samidhāmir(?) agnim etena mantreṇa^aṣṭa.śata.sampātaṃ kṛtvā madhu.ghṛtābhyām abhijuhuyāt //
KAZ14.3.42/ tata ekam etena mantreṇa grāma.dvāri gṛha.dvāri vā yatra nikhanyate tat sarvaṃ prasvāpayati //
KAZ14.3.43ab/ "baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram /
KAZ14.3.43cd/ nikumbhaṃ narakaṃ kumbhaṃ tantu.kacchaṃ mahā.asuram //
KAZ14.3.44ab/ armālavaṃ pramīlaṃ ca maṇḍa.ulūkaṃ ghaṭa.ubalam /
KAZ14.3.44cd/ kṛṣṇa.kaṃsa.upacāraṃ ca paulomīṃ ca yaśasvinīm //
KAZ14.3.45ab/ abhimantrayitvā gṛhṇāmi siddhy.arthaṃ śava.śārikām /
KAZ14.3.45cd/ jayatu jayati ca namaḥ śalaka.bhūtebhyaḥ svāhā //
KAZ14.3.46ab/ sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ /
KAZ14.3.46cd/ sukhaṃ svapantu siddha.arthā yam arthaṃ mārgayāmahe /
KAZ14.3.46ec/ yāvad astam ayād udayo yāvad arthaṃ phalaṃ mama //
KAZ14.3.47/ iti svāhā //
KAZ14.3.48/ etasya prayogaḥ //
KAZ14.3.49/ catur.bhakta.upavāsī kṛṣṇa.caturdaśyām asaṃkīrṇa ādahane baliṃ kṛtvā^etena mantreṇa śava.śārikāṃ gṛhītvā pautrī.poṭṭalikaṃ badhnīyāt //
KAZ14.3.50/ tan.madhye śvā.vidhaḥ śalyakena viddhvā yatra^etena mantreṇa nikhanyate tat sarvaṃ prasvāpayati //
KAZ14.3.51ab/ "upaimi śaraṇaṃ ca^agniṃ daivatāni diśo daśa /
KAZ14.3.51cd/ apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā //
KAZ14.3.52/ svāhā" //
KAZ14.3.53/ etasya prayogaḥ //
KAZ14.3.54/ tri.rātra.uposṣitaḥ puṣyeṇa śarkarā eka.viṃśati.sampātaṃ kṛtvā madhu.ghṛtābhyām abhijuhuyāt //
KAZ14.3.55/ tato gandha.mālyena pūjayitvā nikhānayet //
KAZ14.3.56/ dvitīyena puṣyeṇa^uddhṛtya^ekāṃ śarkarām abhimantrayitvā kapāṭam āhanyāt //
KAZ14.3.57/ abhyantarm catasṛṇāṃ śarkarāṇāṃ dvāram apāvriyate //
KAZ14.3.58/ catur.bhakta.upavāsī kṛṣṇa.caturdaśyāṃ bhagnasya puruṣasya^asthnā ṛṣabhaṃ kārayet, abhimantrayec ca^etena //
KAZ14.3.59/ dvi.go.yuktaṃ go.yānam āhṛtaṃ bhavati //
KAZ14.3.60/ tataḥ parama.ākāśe virāmati //
KAZ14.3.61/ ravi.sagandhaḥ parighamati sarvaṃ pṛṇāti //
KAZ14.3.62/ "caṇḍālī.kumbhī.tumba.kaṭuka.sāra.oghaḥ sanārī.bhago^asi - svāhā //
KAZ14.3.63/ tāla.udghāṭanaṃ prasvāpanaṃ ca //
KAZ14.3.64/ tri.rātra.upoṣitaḥ puṣyeṇa śastra.hatasya śūla.protasya vā puṃsaḥ śiraḥ.kapāle mṛttikāyāṃ tuvarī.rāvāsya^udakena secayet //(?)
KAZ14.3.65/ jātānāṃ puṣyeṇa^eva gṛhītvā rajjukāṃ vartayet //
KAZ14.3.66/ tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastāc chedanaṃ jyāc.chedanaṃ karoti //
KAZ14.3.67/ udaka.ahi.bhastrām ucchvāsa.mṛttikayā striyāḥ puruṣasya vā pūrayet, nāsikā.bandhanaṃ mukha.grahaś ca //
KAZ14.3.68/ varāha.bhastrām ucchvāsamṛttikayā pūrayitvā markaṭa.snāyunā^avabadhnīyāt, ānāha.kāraṇam //
KAZ14.3.69/ kṛṣṇa.caturdaśyāṃ śastra.hatāyā goḥ kapilāyāḥ pittena rāja.vṛkṣamayīm amitra.pratimām añjyāt, andhī.karaṇam //
KAZ14.3.70/ catur.bhakta.upavāsī kṛṣṇa.caturdaśyāṃ baliṃ kṛtvā śūla.protasya puruṣasya^asthnā kīlakān kārayet //
KAZ14.3.71/ eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti, pade^asya^āsane vā nikhātaḥ śoṣeṇa mārayati, āpaṇe kṣetre gṛhe vā vṛttic.chedaṃ karoti //
KAZ14.3.72/ etena^eva kalpena vidyud.dagdhasya vṛkṣasya kīlakā vyākhyātāḥ //
KAZ14.3.73ab/ punar navam avācīnaṃ nimbaḥ kāma.madhuś ca yaḥ /
KAZ14.3.73cd/ kapi.roma manuṣya.asthi baddhvā mṛtaka.vāsasā //
KAZ14.3.74ab/ nikhanyate gṛhe yasya dṛṣṭvā vā yat padaṃ nayet /
KAZ14.3.74cd/ saputra.dāraḥ sadhana.strīn pakṣān na^ativartate //
KAZ14.3.75ab/ punar navam avācīnaṃ nimbaḥ kāma.madhuś ca yaḥ /
KAZ14.3.75cd/ svayaṃ.guptā manuṣya.asthi pade yasya nikhanyate //
KAZ14.3.76ab/ dvāre gṛhasya senāyā grāmasya nagarasya vā /
KAZ14.3.76cd/saputra.dāraḥ sadhana.strīn pakṣān na^ativartate //
KAZ14.3.77ab/ aja.markaṭa.romāṇi mārjāra.nakulasya ca /
KAZ14.3.77cd/ brāhmaṇānāṃ śva.pākānāṃ kāka.ulūkasya ca^āharet /
KAZ14.3.77cd/ etena viṣṭhā^avakṣuṇṇā sadya utsāda.kārikā //
KAZ14.3.78ab/ preta.nirmālikā kiṇvaṃ romāṇi nakulasya ca /
KAZ14.3.78cd/ vṛścika.āly(?).ahi.kṛttiś ca pade yasya nikhanyate /
KAZ14.3.78ef/ bhavaty apuruṣaḥ sadyo yāvat tan na^apanīyate //
KAZ14.3.79/ tri.rātra.upoṣitaḥ puṣyeṇa śastra.hatasya śūla.protasya vā puṃsaḥ śiraḥ.kapāle mṛttikāyāṃ guñjā āvāsya^udakena secayet //
KAZ14.3.80/ jātānām amāvāsyāyāṃ paurṇamāsyāṃ vā puṣya.yoginyāṃ guñja.vallīr grāhayitvā maṇḍalikāni kārayet //
KAZ14.3.81/ teṣv anna.pāna.bhājanāni nyastāni na kṣīyante //
KAZ14.3.82/ rātri.prekṣāyāṃ pravṛttāyāṃ pradīpa.agniṣu mṛta.dhenoḥ stanān utkṛtya dāhayet //
KAZ14.3.83/ dagdhān vṛṣa.mūtreṇa peṣayitvā nava.kumbham antar.lepayet //
KAZ14.3.84/ taṃ grāmam apasavyaṃ pariṇīya yat tatra nyastaṃ nava.nītam eṣāṃ tat sarvam āgacchati //
KAZ14.3.85/ kṛṣṇa.caturdaśyāṃ puṣya.yoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet //
KAZ14.3.85/ tāṃ svayaṃ patitāṃ gṛhṇīyāt //
KAZ14.3.87/ tayā vṛkṣa.phalāny ākāritāny āgacchanti //
KAZ14.3.88ab/ mantra.bhaiṣajya.samyuktā yogā māyā.kṛtāś ca ye /
KAZ14.3.88cd/ upahanyād amitrāṃs taiḥ sva.janaṃ ca^abhipālayet //E

(sva.bala.upaghāta.pratīkārah)
KAZ14.4.01/ sva.pakṣe para.prayuktānāṃ dūṣī.viṣa.garāṇāṃ pratīkāraḥ //
KAZ14.4.02/ śleṣmātaka.kapittha.danti.danta.śaṭha.goji.śirīṣa.pāṭalī.balāsyonāga.punar.navā.śveta.vāraṇa.kvātha.yuktam(?) candana.sālā.vṛkī.lohita.yuktaṃ nejana.udakaṃ rāja.upabhogyānāṃ guhya.prakṣālanaṃ strīṇām, senāyāś ca viṣa.pratīkāraḥ //
KAZ14.4.03/ pṛṣata.nakula.nīla.kaṇṭha.godhā.pitta.yuktaṃ mahī.rājī.cūrṇaṃ sindu.vārita.varaṇa.vāruṇī.taṇḍulīyaka.śata.parva.agra.piṇḍītaka.yogo madana.doṣa.haraḥ //
KAZ14.4.04/ sṛgāla.vinnā.madana.sindu.vārita.varaṇa.vāraṇa.valī.mūla.kaṣāyāṇām anyatamasya samastānāṃ vā kṣīra.yuktaṃ pānaṃ madana.doṣa.haram //
KAZ14.4.05/ kaiḍarya.pūti.tila.tailam unmāda.haraṃ nastaḥ.karma //
KAZ14.4.06/ priyaṅgu.nakta.māla.yogaḥ kuṣṭha.haraḥ //
KAZ14.4.07/ kuṣṭha.lodhra.yogaḥ pāka.śoṣaghnaḥ //
KAZ14.4.08/ kaṭa.phala.dravantī.vilaṅga.cūrṇaṃ nastaḥ.karma śiro.roga.haram //
KAZ14.4.09/ priyaṅgu.mañjiṣṭhāta.garalā.kṣāra.samadhuka.haridrā.kṣaudra.yogo rajju.udaka.viṣa.prahāra.patana.nihsaṃjñānāṃ punaḥ.pratyānayanāya //
KAZ14.4.10/ manuṣyāṇām akṣa.mātram, gava.aśvānāṃ dvi.guṇam, catur.guṇaṃ hasty.uṣṭrāṇām //
KAZ14.4.11/ rukma.garbhaś ca^eṣāṃ maṇiḥ sarva.viṣa.haraḥ //
KAZ14.4.12/ jīvantī.śvetā.muṣkaka.puṣpa.vandākānām akṣīve jātasya^aśvatthasya maṇiḥ sarva.viṣa.haraḥ //
KAZ14.4.13ab/ tūryāṇāṃ taiḥ praliptānāṃ śabdo viṣa.vināśanaḥ /
KAZ14.4.13cd/ lipta.dhvajaṃ patākāṃ vā dṛṣṭvā bhavati nirviṣaḥ //
KAZ14.4.14ab/ etaiḥ kṛtvā pratīkāraṃ sva.sainyānām atha^ātmanaḥ /
KAZ14.4.14cd/ amitreṣu prayuñjīta viṣa.dhūma.ambu.dūṣaṇān //E

(tantra.yuktayah)
KAZ15.1.01/ manuṣyāṇāṃ vṛttir arthaḥ, manuṣyavatī bhūmir ity arthaḥ //
KAZ15.1.02/ tasyāḥ pṛthivyā lābha.pālana.upāyaḥ śāstram artha.śāstram iti //
KAZ15.1.03/ tad.dvātriṃśad yukti.yuktaṃ - adhikaraṇam, vidhānam, yogaḥ, pada.arthaḥ, hetv.arthaḥ, uddeśaḥ, nirdeśaḥ, upadeśaḥ, apadeśaḥ, atideśaḥ, pradeśaḥ, upamānam, artha.āpattiḥ, saṃśayaḥ, prasaṅgaḥ, viparyayaḥ, vākya.śeṣaḥ, anumatam, vyākhyānam, nirvacanam, nidarśanam, apavargaḥ, sva.saṃjñā, pūrva.pakṣaḥ, uttara.pakṣaḥ, eka.antaḥ, anāgata.avekṣaṇam,
atikrānta.avekṣaṇam, niyogaḥ, vikalpaḥ, samuccayaḥ ūhyam iti //
KAZ15.1.04/ yam artham adhikṛtya^ucyate tad adhikaraṇam //
KAZ15.1.05/ "pṛthivyā lābhe pālane ca yāvanty artha.śāstrāṇi pūrva.ācāryaiḥ prasthāpitāni prāyaśas tāni saṃhṛtya^ekam idam artha.śāstraṃ kṛtam" iti //
KAZ15.1.06/ śāstrasya prakaraṇa.anupūrvī vidhānam //
KAZ15.1.07/ "vidyā.samuddeśaḥ, vṛddha.samyogaḥ, indriya.jayaḥ, amātya.utpattiḥ" ity evaṃ.ādikam iti //
KAZ15.1.08/ vākya.yojanā yogaḥ //
KAZ15.1.09/ "catur.varṇa.āśramo lokaḥ" iti //
KAZ15.1.10/ pada.avadhikaḥ pada.arthaḥ //
KAZ15.1.11/ mūla.hara iti padam //
KAZ15.1.12/ "yaḥ pitṛ.paitāmaham artham anyāyena bhakṣayati sa mūla.haraḥ" ity arthaḥ //
KAZ15.1.13/ hetur artha.sādhako hetv.arthaḥ //
KAZ15.1.14/ "artha.mūlau hi dharma.kāmau" iti //
KAZ15.1.15/ samāsa.vākyam uddeśaḥ //
KAZ15.1.16/ "vidyā.vinaya.hetur indriya.jayaḥ" iti //
KAZ15.1.17/ vyāsa.vākyaṃ nirdeśaḥ //
KAZ15.1.18/ "karṇa.tvag.akṣi.jihvā.ghrāṇa.indriyāṇāṃ śabda.sparśa.rūpa.rasa.gandheṣv avipratipattir indriya.jayaḥ"iti //
KAZ15.1.19/ evaṃ vartitavyam ity upadeśaḥ //
KAZ15.1.20/ "dharma.artha.virodhena kāmaṃ seveta, na nihsukhaḥ syāt" iti //
KAZ15.1.21/ evam asāv āha^ity apadeśaḥ //
KAZ15.1.22/ "mantri.pariṣadaṃ dvādaśa.amātyān kurvīta^iti mānavāḥ - ṣoḍaśa^iti bārhaspatyāḥ - viṃśatim ity auśanasāḥ - yathā.sāmarthyam iti kauṭilyaḥ" iti //
KAZ15.1.23/ uktena sādhanam atideśaḥ //
KAZ15.1.24/ "dattasya^apradānam ṛṇa.ādānena vyākhyātam" iti //
KAZ15.1.25/ vaktavyena sādhanaṃ pradeśaḥ //
KAZ15.1.26/ "sāma.dāna.bheda.daṇḍair vā, yathā^āpatsu vyākhyāsyāmaḥ" iti //
KAZ15.1.27/ dṛṣṭena^adṛṣṭasya sādhanam upamānam //
KAZ15.1.28/ "nivṛtta.parihārān pitā^iva^anugṛhṇīyāt" iti //
KAZ15.1.29/ yad anuktam arthād āpadyate sā^artha.āpattiḥ //
KAZ15.1.30/ "loka.yātrāvid rājānam ātma.dravya.prakṛti.sampannaṃ priya.hita.dvāreṇa^āśrayeta"
KAZ15.1.31/ "na^apriya.hita.dvāreṇa^āśrayeta" ity arthād āpannaṃ bhavati^iti //
KAZ15.1.32/ ubhayato.hetumān arthaḥ saṃśayaḥ //
KAZ15.1.33/ "kṣīṇa.lubdha.prakṛtim apacarita.prakṛtiṃ vā" iti //
KAZ15.1.34/ prakaraṇa.antareṇa samāno^arthaḥ prasaṅgaḥ //
KAZ15.1.35/ "kṛṣi.karma.pradiṣṭāyāṃ bhūmau - iti samānaṃ pūrveṇa" iti //
KAZ15.1.36/ pratilomena sādhanaṃ viparyayaḥ //
KAZ15.1.37/ "viparītam atuṣṭasya" iti //
KAZ15.1.38/ yena vākyaṃ samāpyate sa vākya.śeṣaḥ //
KAZ15.1.39/ "chinna.pakṣasya^iva rājñaś ceṣṭā.nāśaś ca" iti //
KAZ15.1.40/ tatra "śakuneḥ" iti vākya.śeṣaḥ //
KAZ15.1.41/ para.vākyam apratiṣiddham anumatam //
KAZ15.1.42/ "pakṣāv urasyaṃ pratigraha ity auśanaso vyūha.vibhāgaḥ" iti //
KAZ15.1.43/ atiśaya.varṇanā vyākhyānam //
KAZ15.1.44/ "viśeṣataś ca saṃghānāṃ saṃgha.dharmiṇāṃ ca rāja.kulānāṃ dyūta.nimitto bhedas tan.nimitto vināśa ity asat.pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra.daurbalyāt" iti //
KAZ15.1.45/ guṇataḥ śabda.niṣpattir nirvacanam //
KAZ15.1.46/ "vyasyaty enaṃ śreyasa iti vyasanam" iti //
KAZ15.1.47/ dṛṣṭa.anto dṛṣṭa.anta.yukto nidarśanam //
KAZ15.1.48/ "vigṛhīto hi jyāyasā hastinā pāda.yuddham iva.abhyupaiti" iti //
KAZ15.1.49/ abhipluta.vyapakarṣaṇam apavargaḥ //
KAZ15.1.50/ "nityam āsannam ari.balaṃ vāsayed anyatra^abhyantara.kopa.śaṅkāyāḥ" iti //
KAZ15.1.51/ parair asamitaḥ śabdaḥ sva.saṃjñā //
KAZ15.1.52/ "prathamā prakṛtiḥ, tasya bhūmy.anantarā dvitīyā, bhūmy.eka.antarā tṛtīyā" iti //
KAZ15.1.53/ pratiṣeddhavyaṃ vākyaṃ pūrva.pakṣaḥ //
KAZ15.1.54/ "svāmy.amātya.vyasanayor amātya.vyasanaṃ garīyaḥ" iti //
KAZ15.1.55/ tasya nirṇayana.vākyam uttara.pakṣaḥ //
KAZ15.1.56/ "tad.āyattatvāt, tat.kūṭa.sthānīyo hi svāmī" iti //
KAZ15.1.57/ sarvatra.āyattam eka.antaḥ //
KAZ15.1.58/ "tasmād utthānam ātmanaḥ kurvīta" iti //
KAZ15.1.59/ paścād evaṃ vihitam ity anāgata.avekṣaṇam //
KAZ15.1.60/ "tulā.pratimānaṃ pautava.adhyakṣe vakṣyāmaḥ" iti //
KAZ15.1.61/ purastād evaṃ vihitam ity atikrānta.aveṣkaṇam //
KAZ15.1.62/ "amātya.sampad uktā purastāt" iti //
KAZ15.1.63/ evaṃ na^anyathā^iti niyogaḥ //
KAZ15.1.64/ "tasmād dharmyam arthyaṃ ca^asya^upadiśet, na^adharmyam anarthaym ca" iti //
KAZ15.1.65/ anena vā^anena vā^iti vikalpaḥ //
KAZ15.1.66/ "duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ" iti //
KAZ15.1.67/ anena ca^anena ca^iti samuccayaḥ //
KAZ15.1.68/ "svayaṃjātaḥ pitur bandhūnāṃ ca dāyādaḥ" iti //
KAZ15.1.69/ anukta.karaṇam ūhyam //
KAZ15.1.70/ "yathā ca dātā pratigrahītā ca na^upahatau syātāṃ tathā^anuśayaṃ kuśalāḥ kalpayeyuḥ" iti
KAZ15.1.71ab/ evaṃ śāstram idaṃ yuktam etābhis tantra.yuktibhiḥ /
KAZ15.1.71cd/ avāptau pālane ca^uktaṃ lokasya^asya parasya ca //
KAZ15.1.72ab/ dharmam arthaṃ ca kāmaṃ ca pravartayati pāti ca /
KAZ15.1.72cd/ adharma.anartha.vidveṣān idaṃ śāstraṃ nihanti ca //
KAZ15.1.73ab/ yena śāstraṃ ca śastraṃ ca nanda.rāja.gatā ca bhūḥ /
KAZ15.1.73cd/ amarṣeṇa^uddhṛtāny āśu tena śāstram idaṃ kṛtam //

EEE =End of the Arthaśāstra=