Vasistadharmasutra


| The coding of the following text was a part of the project of the Joint |
| Seminar on `Law (dharma) and Society in Classical India' headed by Prof.|
| Y. Ikari at the Institute for Research in Humanities, Kyoto University. |
| The text may be freely distributed and used for scholarly purposes, but |
| we are not responsible for any trouble which might be caused by the use |
| of this file. Suggestions for corrections are most welcome. |
| Please contact yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp |
===========================================================================

Vasisthadharmasastra, Bombay Sanskrit and Prakrit Series 23
input by M. Fushimi, checked by F. Enomoto
(c:chandas)

Text Input System
- Members of a compound are separated by periods.
- External sandhi is decomposed with `^'.
- Verbal roots are indicated in ( ).




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Va.1.1 atha^atas^puruṣa.niḥśreyasa.artham^dharma.jijñāsā(jñā-) //

Va.1.2 jñātvā(jñā-) ca^anutiṣṭhan(anu-sthā-) dhārmikas^//

Va.1.3 praśasya(pra-śaṃs-).tamas^bhavati(bhū-) loke pretya(pra-i-) ca svarga.lokam^samaśnute(sam-aś-) //

Va.1.4 śruti.smṛti.vihitas(vi-dhā-)^dharmas^//

Va.1.5 tad.alābhe śiṣṭa.ācāras^pramāṇam //

Va.1.6 śiṣṭas^punar akāma.ātmā //

Va.1.7 a.gṛhyamāṇa(grah-).kāraṇas^dharmas^//

Va.1.8 ārya.āvartas^prāk^ādarśāt pratyak kālakavanāt^udak pāriyātrāt^dakṣiṇena himavatas^//

Va.1.9 uttareṇa ca vindhyasya //

Va.1.10 tasmin deśe ye dharmās ye ca^ācārās te sarvatra pratyetavyās(prati-i-)^//

Va.1.11 na tu^anye pratilomaka.dharmāṇām //

Va.1.12 gaṅgā.yamunayor antare^api^eke //

Va.1.13 yāvat^vā kṛṣṇa.mṛgas^vicarati(vi-car-) tāvat^brahma.varcasam iti^anye //

Va.1.14 atha^api bhāllavinas^nidāne gāthām udāharanti(ud-ā-hṛ-) //

Va.1.15 paścāt sindhus^vidhāraṇī sūryasya^udayanam^puras^/

Va.1.15 yāvat kṛṣṇas^abhidhāvati(abhi-dhāv-) tāvat^vai brahma.varcasam iti //

Va.1.16 traividya.vṛddhās^yam^brūyur(brū-) dharmam^dharma.vidas^janās^(c)/

Va.1.16 pavane pāvane ca^eva sa dharmas^na^atra saṃśayas.(c) iti //

Va.1.17 deśa.dharma.jāti.dharma.kula.dharmān^śruti.abhāvāt^abravīt(brū-)^manus^//

Va.1.18 sūrya.abhyuditas(abhi-ud-i-)^sūrya.abhinimruktas(
Va.1.19 pañca mahāpātakāni^ācakṣate(ā-cakṣ-) //

Va.1.20 guru.talpam^surā.pānam^bhrūṇa.hatyā brāhmaṇa.suvarṇa.apaharaṇam^patita.saṃyogas^ca //

Va.1.21 brāhmeṇa vā yaunena vā //

Va.1.22 atha^api^udāharanti(ud-ā-hṛ-) /

Va.1.22 saṃvatsareṇa patati(pat-) patitena(pat-) saha^ācaran(ā-car-) (c)/

Va.1.22 yājana.adhyāpanāt^yaunāt^na tu yāna.āsanāt^dānāt.(c) iti //

Va.1.23 yas^agnīn apavidhyet(apa-vyadh-)^gurum^ca yas^pratidaghnuyāt(prati-dagh-)^nāstikas^nāstika.vṛttis^somam^ca vikrīṇīyāt(vi-krī-)^iti^upapātakāni //

Va.1.24 tisras^brāhmaṇasya bhāryās^varṇa.anupūrveṇa dve rājanyasya ekaikā vaiśya.śūdrayos^//

Va.1.25 śūdrām api^eke mantra.varjam^tadvat //

Va.1.26 tathā na kuryāt(kṛ-) //

Va.1.27 atas^hi dhruvas^kula.apakarṣas^pretya(pra-i-) ca^a.svargas^//

Va.1.28 ṣaṭ^vivāhās^//

Va.1.29 brāhmas^daivas^ārṣas^gāndharvas^kṣātras^mānuṣas^ca^iti //

Va.1.30 icchate(iṣ-)^udaka.pūrvam^yām^dadyāt(dā-) sa brāhmas^//

Va.1.31 yajña.tantre vitate(vi-tan-)^ṛtvije karma kurvate(kṛ-) kanyām^dadyāt(dā-)^alaṃkṛtya(alam-kṛ-) tam^daivam iti^ācakṣate(ā-cakṣ-) //

Va.1.32 go.mithunena ca^ārṣas^//

Va.1.33 sa.kāmām^kāmayamānas(kam-)^sadṛśīm^yonim uhyāt(ūh-) sa gāndharvas^//

Va.1.34 yām^[balena sahasā pramathya(pra-math-)] haranti(hṛ-) sa kṣātras^//

Va.1.35 [paṇitvā(paṇ-) dhana.krītāṃ] sa mānuṣas^//

Va.1.36 tasmāt^duhitṛmate^adhiratham^śatam^deyam iti^iha krayas^vijñāyate(vi-jñā-) //

Va.1.37 yā patyus^krītā satī^atha^anyais^carati(car-)^iti ha cāturmāsyeṣu //

Va.1.38 atha^api^udāharanti(ud-ā-hṛ-) /

Va.1.38 vidyā pranaṣṭā punar abhyupaiti(abhi-upa-i-) kula.praṇāśe tu^iha sarva.nāśas^(c)/

Va.1.38 kula.apadeśena hayas^api pūjyas tasmāt kulīnām^striyam udvahanti(ud-vah-).(c) iti //

Va.1.39 trayas^varṇās^brāhmaṇasya nirdeśena varteran(vṛt-) //

Va.1.40 brāhmaṇas^dharmān prabrūyāt(pra-brū-) //

Va.1.41 rājā ca^anuśiṣyāt(anu-śās-) //

Va.1.42 rājā tu dharmeṇa^anuśāsan(anu-śās-) ṣaṣṭham^dhanasya haret(hṛ-) //

Va.1.43 anyatra brāhmaṇāt //

Va.1.44 iṣṭāpūrtasya tu ṣaṣṭham aṃśam^bhajati(bhaj-)^iti ha //

Va.1.45 brāhmaṇas^vedam āḍhyam^karoti(kṛ-) brāhmaṇo āpadas^uddharati(ud-hṛ-) tasmāt^brāhmaṇas^anādyas^/ somas^asya rājā bhavati(bhū-)^iti ha //

Va.1.46 pretya(pra-i-) ca^ābhyudayikam iti ha vijñāyate(vi-jñā-) ha vijñāyate(vi-jñā-)^iti //



Va.2.1 catvāras^varṇās^brāhmaṇa.kṣatriya.vaiśya.śūdrās^//

Va.2.2 trayas^varṇās^dvijātayas^brāhmaṇa.kṣatriya.vaiśyās^//

Va.2.3 teṣām

Va.2.3 mātus^agre vijananam^dvitīyam^mauñji.bandhane (c)/

Va.2.3 atra^asya mātā sāvitrī pitā tu^ācāryas^ucyate(vac-) (c)//

Va.2.4 veda.pradānāt pitā^iti^ācāryam ācākṣate(ā-cakṣ-) //

Va.2.5 tathā^api^udāharanti(ud-ā-hṛ-) /

Va.2.5 dvayam u ha vai puruṣasya retas^brāhmaṇasya^ūrdhvam^nābhes^adhastāt^avācīnam anyat tat^yat^ūrdhvam^nābhes tena ha^etat prajā jāyate(jan-) yat^brāhmaṇān upanayati(upa-nī-) yat^adhyāpayati(adhi-i-) yat^yājayati(yaj-) yat sādhukaroti(sādhu-kṛ-) / atha yat^avācīnam^nābhes tena^iha^asya^aurasī prajā jāyate(jan-) / tasmāt^śrotriyam anūcānam a.prajas^asi(as-)^iti
na vadanti(vad-)^iti //

Va.2.6 hārītas^api^udāharati(ud-ā-hṛ-) /

Va.2.6 na hi^asmin vidyate(vid-) karma kim.cit^ā mauñji.bandhanāt (c)/

Va.2.6 vṛttyā śūdra.samas^hi^eṣa yāvat^vede na jāyate(jan-).(c) iti //

Va.2.7 anyatra^udaka.karma.svadhā.pitṛ.saṃyuktebhyas^//

Va.2.8 vidyā ha vai brāhmaṇam ājagāma(gam-) gopāya mām^śevadhis te^aham asmi(as-) (c)/

Va.2.8 asūyakāya^an.ṛjave^a.yatāya na mām^brūyās(brū-)^vīryavatī tathā syām(as-) (c)//

Va.2.9 yam eva vidyās^śucim a.pramattam^medhāvinam^brahmacaryā.upapannam (c)/

Va.2.9 yas te na druhyet(druh-) katamat.cana^ahar^tasmai mām^brūyās(brū-)^nidhipāya brahman (c)//

Va.2.10 yas^ātṛṇatti(ā-tṛd-)^a.vitathena karṇau^a.duḥkham^kurvan(kṛ-)^amṛtam^saṃprayacchan(sam-pra-yam-) (c)/

Va.2.10 tam^manyeta(man-) pitaram^mātaram^ca tasmai na druhyet(druh-) katamaccana^ahar^(c)//

Va.2.11 adhyāpitās^ye gurum^na^ādriyante(ā-dṛ-) viprās^vācā manasā karmaṇā vā (c)/

Va.2.11 yathā^eva te na guros^bhojanīyās(bhuj-) tathā^eva tān na bhunakti(bhuj-) śrutam^tat (c)//

Va.2.12 dahati(dah-)^agnis^yathā kakṣam^brahma pṛṣṭam(prach-) anādṛtam(ā-dṛ-) (c)/

Va.2.12 na brahma tasmai prabrūyāt(pra-brū-)^śakyam^mānam akurvata(kṛ-)(c) iti //

Va.2.13 ṣaṭ karmāṇi brāhmaṇasya //

Va.2.14 svādhyāya.adhyayanam adhyāpanam^yajñas^yajanam^dānam^pratigrahas^ca^iti //

Va.2.15 trīṇi rājanyasya //

Va.2.16 adhyayanam^yajñas^dānam^ca //

Va.2.17 śastreṇa ca prajā.pālanam^sva.dharmas tena jīvet(jīv-) //

Va.2.18 etāni^eva vaiśyasya //

Va.2.19 kṛṣis^vāṇijyam^pāśupālyam^kusīdam^ca //

Va.2.20 teṣām^paricaryā śūdrasya niyatā ca vṛttis^//

Va.2.21 niyata.keśa.veṣās^sarve vā mukta.keśās^śikhā.varjam //

Va.2.22 a.jīvantas(jīv-)^sva.dharmeṇa^anantarām^yavīyasīm^vṛttim ātiṣṭheran(ā-sthā-) //

Va.2.23 na tu kadā.cit^jyāyasīm //

Va.2.24 vaiśya.jīvikām āsthāya(ā-sthā-) paṇyena jīvatas(jīv-)^aśma.lavaṇa.maṇi.śāṇa.kauśeya.kṣauma.ajināni ca //

Va.2.25 tāntavam^raktam^sarvam^ca //

Va.2.26 kṛta.annam^puṣpa.phala.mūlāni gandha.rasās^udakam^ca^oṣadhīnām^rasas^somas^ca śastram^viṣam^māṃsam^ca kṣīram^ca sa.vikāram ayas trapu jatu sīsam^ca //

Va.2.27 atha^api^udāharanti(ud-ā-hṛ-) /

Va.2.27 sadyas^patati(pat-) māṃsena lākṣayā lavaṇena ca (c)/

Va.2.27 tri.aheṇa śūdras^bhavati(bhū-) brāhmaṇas^kṣīra.vikrayāt.(c) iti //

Va.2.28 grāma.paśūnām eka.śaphās^keśinas^ca sarve ca^āraṇyās^paśavas^vayāṃsi daṃṣṭriṇas^ca //

Va.2.29 dhānyānām^tilān āhur(ah-)^//

Va.2.30 atha^api^udāharanti(ud-ā-hṛ-) /

Va.2.30 bhojana.abhyañjanāt^dānāt^yat^anyat kurute(kṛ-) tilais^(c)/

Va.2.30 kṛmi.bhūtas^śva.viṣṭhāyām^pitṛbhis^saha majjati(majj-).(c) iti //

Va.2.31 kāmam^vā svayam^kṛṣya(kṛṣ-)^utpādya(ud-pad-) tilān vikrīṇīran(vi-krī-) //

Va.2.32 tasmāt^sāṇḍābhyām a.nasi.otābhyām^prāk prātar.āśāt karṣī syāt(as-) //

Va.2.33 nidāghe^apas^prayacchet(pra-yam-) //

Va.2.34 lāṅgalam^pavīravat.su.śeva& soma.pitsaru /

Va.2.34 tad ud vapati(vap-) gām avim^prapharvyam^ca pīvarīm^prasthāvat^ratha.vāhanam iti //

[(2.35) lāṅgalam^pavīravat^vīravat sumanuṣyavat^anaḍudvat su.śevam^kalyāṇa.nāsikam^kalyāṇī hi^asya nāsikā nāsikathā^udvapati(ud-vap-) dūre^apavidhyati(apa-vyadh-) soma.pitsaru somas^hi^asya prāpnoti(pra-āp-) tat saru tat^udvapati(ud-vap-) gām^ca^avim^ca^ajān aśvān aśvatara.kharoṣṭān^ca prapharvyam^ca pīvarīm^darśanīyām^kalyāṇīm^ca prathama.yuvatīm //]
Va.2.36 katham^hi laṅgalam udvapet(ud-vap-)^anyatra dhānya.vikrayāt //

Va.2.37 rasās^rasais^mahatas^hīnatas^vā vibhātavyās(vi-bhā-)^//

Va.2.38 na tu^eva lavaṇam^rasais^//

Va.2.39 tila.taṇḍula.pakvānam^vidyā mānuṣyās^ca vihitās^parivarttakena //{BṣPṣ parivarttakena}{F parivartakena}

Va.2.40 brāhmaṇa.rājanyau vārdhuṣī na dadyātām(dā-) //

Va.2.41 atha^api^udāharanti(ud-ā-hṛ-) /

Va.2.41 sam.argham^dhānyam uddhṛtya(ud-hṛ-) mahā.argham^yas^prayacchati(pra-yam-) (c)/

Va.2.41 sa vai vārdhuṣikas^nāma brahma.vādiṣu garhitas^(c)//

Va.2.42 brahma.hatyām^ca vṛddhim^ca tulayā samatolayat(sam-tul-) (c)/

Va.2.42 atiṣṭhat(sthā-)^bhrūṇahā koṭyām^vārdhuṣis^samakampata(sam-kamp-)(c) iti //

Va.2.43 kāmam^vā parilupta.kṛtyāya pāpīyase dadyātām(dā-) //

Va.2.44 dvi.guṇam^hiraṇyam^tri.guṇam^dhānyam //

Va.2.45 dhānyena^eva rasās^vyākhyātās^//

Va.2.46 puṣpa.mūla.phalāni ca //

Va.2.47 tulā.dhṛtam aṣṭa.guṇam //

Va.2.48 atha^api^udāharanti(ud-ā-hṛ-) /

Va.2.48 dvikam^trikam^catuṣkam^ca pañcakam^ca śatam^smṛtam (c)/

Va.2.48 māsasya vṛddhim^gṛhṇīyāt(grah-)^varṇānām anupūrvaśas^(c)//

Va.2.49 rājā tu mṛta.bhāvena dravya.vṛddhim^vināśayet(vi-naś-) (c)/

Va.2.49 punar^rāja.abhiṣekeṇa dravya.mūlam^ca vardhate(vṛdh-) (c)//

Va.2.50 vasiṣṭha.vacana.proktām^vṛddhim^vārdhuṣike śṛṇu(śru-) (c)/

Va.2.50 pañca māṣās tu viṃśatyā evam^dharmas^na hīyate(hā-).(c) iti //

Va.2.50 na hīyate(hā-) iti //



Va.3.1 aśrotriyās^ananuvākyās^anagnayas^vā śūdra.sadharmāṇas^bhavanti(bhū-) //

Va.3.2 mānavam^ca^atra ślokam udāharanti(ud-ā-hṛ-) /

Va.3.2 yas^anadhītya(adhi-i-) dvijas^vedam anyatra kurute(kṛ-) śramam (c)/

Va.3.2 sa jīvan(jīv-)^eva śūdratvam āśu gacchati(gam-) sa.anvayas^(c)//

Va.3.3 na^an.ṛk^brāhmaṇas^bhavati(bhū-) na vaṇik^na kuśīlavas^(c)/

Va.3.3 na śūdra.preṣaṇam^kurvan(kṛ-) na stenas^na cikitsakas^(c)//

Va.3.4 a.vratās^hi^anadhīyānās^yatra bhaikṣa.carās^dvijās^(c)/

Va.3.4 tam^grāmam^daṇḍayet(daṇḍay-)^rājā cora.bhakta.pradas^hi sas^(c)//

Va.3.5 avratānām amantrāṇām^jāti.mātra.upajīvinām (c)/

Va.3.5 sahasraśas^sametānām^pariṣattvam^na vidyate(vid-) (c)//

Va.3.6 yat^vadanti(vad-) tamas.mūḍhās^mūrkhās^dharmam ajānatas(jñā-)^(c)/

Va.3.6 tat^pāpam^śatadhā bhūtvā(bhū-) tat.vaktṝn adhigacchati(adhi-gam-) (c)//

Va.3.7 catvāras^vā trayas^vā^api yam^brūyur(brū-) veda.pāragās^(c)/

Va.3.7 sa dharmas^iti vijñeyas(vi-jñā-)^na^itareṣām^sahasraśas^(c)//

Va.3.8 śrotriyāya ca deyāni havya.kavyāni nityaśas^(c)/

Va.3.8 a.śrotriyāya dattam^hi pitṝn na^eti(i-) na devatās^(c)//

Va.3.9 yasya ca^eka.gṛhe mūrkhas^dūre vā^api bahu.śrutas^(c)/

Va.3.9 bahu.śrutāya dātavyam(dā-)^na^asti(as-) mūrkhe vyatikramas^(c)//

Va.3.10 brāhmaṇa.atikramas^na^asti(as-) vipre veda.vivarjite (c)/

Va.3.10 jvalantam agnim utsṛjya(ud-sṛj-) na hi bhasmani hūyate(hu-) (c)//

Va.3.11 yas^ca kāṣṭha.mayas^hastī yas^ca carma.mayas^mṛgas^(c)/

Va.3.11 yas^ca vipras^anadhīyānas trayas te nāma.dhārakās^(c)//

Va.3.12 vidvat.bhojyāni^avidvāṃsas^yeṣu rāṣṭreṣu bhuñjate(bhuj-) (c)/

Va.3.12 tāni^an.āvṛṣṭim ṛcchanti(ṛ-) mahat^vā jāyate(jan-) bhayam(c) iti //

Va.3.13 aprajñāyamānam(
Va.3.14 brāhmaṇas^cet^adhigacchet(adhi-gam-) ṣaṭsu karmasu varttamānas(vṛt-)^na rājā haret(hṛ-) //{BṣPṣ varttamānas}{F vartamānas}

Va.3.15 ātatāyinam^hatvā(han-) na^atra prāṇa.chettus^kim.cit kilviṣam āhur(ah-)^//

Va.3.16 atha^api^udāharanti(ud-ā-hṛ-) /

Va.3.16 agni.das^gara.das^ca^eva śastra.pāṇis^dhana.apahas^(c)/

Va.3.16 kṣetra.dāra.haras^ca^eva ṣaṭ^ete ātatāyinas^(c)//

Va.3.17 ātatāyinam āyāntam api veda.anta.pāragam (c)/

Va.3.17 jighāṃsantam^jighāṃsīyāt(han-)^na tena brahma.hā bhavet(bhū-) (c)//

Va.3.18 svādhyāyinam^kule jātam^yas^hanyāt(han-)^ātatāyinam (c)/

Va.3.18 na tena bhrūṇahā sa syāt(as-)^manyus tat.manyum ṛcchati(ṛ-).(c) iti //

Va.3.19 triṇāciketas^pañca.agnis tri.suparṇas^catus.medhā vājasaneyī ṣaṭ.aṅga.vid^brahma.deya.anusantānas^chandogas^jyeṣṭha.sāma.gas^mantra.brāhmaṇa.vidyas^ca dharmān adhīte(adhi-i-) yasya ca daśa.puruṣam^mātṛ.pitṛ.vaṃśas^śrotriyas^vijñāyate(vi-jñā-) vidvāṃsas^snātakās^ca^ete paṅkti.pāvanās^bhavanti(bhū-) //

Va.3.20 cāturvidyam^vikalpī ca aṅga.vid dharma.pāṭhakas^(c)/

Va.3.20 āśrama.sthās trayas^mukhyās^parṣat^eṣām^daśa.avarā (c)//

Va.3.21 upanīya(upa-nī-) kṛtsnam^vedam adhyāpayet(adhi-i-) sa ācāryas^(c)//

Va.3.22 yas tu^eka.deśam^sa upādhyāyas^//

Va.3.23 yas^ca veda.aṅgāni //

Va.3.24 ātma.trāṇe varṇa.saṃvarge brāhmaṇa.vaiśyau śastram ādadīyātām(ā-dā-) //

Va.3.25 kṣatriyasya tu tat^nityam eva rakṣaṇa.adhikārāt //

Va.3.26 prakṣālya(pra-kṣal-) pādau pāṇī ca^ā maṇi.bandhāt prāk^vā^udak^vā^āsīnas^aṅguṣṭha.mūlasya^uttara.rekhā brāhmam^tīrtham^tena tris^ācāmet(ā-cam-)^a.śabda.vat //

Va.3.27 dvis^parimṛjīta(pari-mṛj-) //

Va.3.28 khāni^adbhis^saṃspṛśet(sam-spṛś-) //

Va.3.29 mūrdhani^apas^ninayet(ni-nī-) savye ca pāṇau //

Va.3.30 vrajan(vraj-)^tiṣṭhan(sthā-)^śayānas(śī-)^praṇatas^vā na^ācāmet(ā-cam-) //

Va.3.31 hṛdayaṅgamābhis^adbhis^abudbudābhis^a.phenābhis^brāhmaṇas^//

Va.3.32 kaṇṭhagābhis tu kṣatriyas^//

Va.3.33 vaiśyas^adbhis^prāśitābhis^//

Va.3.34 strī.śūdram^spṛṣṭābhis^eva ca //

Va.3.35 pradarāt^api yās^gos taparṇa.samarthās^syus(as-)^//{BṣPṣ taparṇa}{F tarpaṇa}

Va.3.36 na varṇa.gandha.rasa.duṣṭābhis^yās^ca syus(as-)^aśubhāgamās^//

Va.3.37 na mukhyās^vipruṣas^ucchiṣṭam^kurvanti(kṛ-)^anaṅga.spṛṣṭās^//

Va.3.38 suptvā(svap-) bhuktvā(bhuj-) kṣutvā(kṣu-) pītvā(pā-) ruditvā(rud-) snātvā(snā-) ca^antas^punar^ācāmet(ā-cam-)^vāsas^ca paridhāya(pari-dhā-) //

Va.3.39 oṣṭhau saṃspṛśya(sam-spṛś-) yatra^a.lomakau //

Va.3.40 na śmaśru.gatas^lepas^//

Va.3.41 danta.vat^danta.sakteṣu yat^ca^antar.mūkhe bhavet(bhū-)^nigiran(ni-gṝ-)^eva tat^śucis^iti //

Va.3.42 parān api^ācāmayatas(ā-cam-)^pādau yās^vipruṣas^gatās^(c)/

Va.3.42 tābhis^na^ucchiṣṭatām^yānti(yā-) bhūmyās tās tu samās^smṛtās^(c)//

Va.3.43 caran(car-)^abhyavahāreṣu ucchiṣṭam^yadi saṃspṛśet(sam-spṛś-) (c)/

Va.3.43 bhūmau nidhāya(ni-dhā-) tat^dravyām ācamya(ā-cam-) pracaret(pra-car-) punas^(c)//

Va.3.44 yat^yat^mīmāṃsyam(man-)^syāt(as-)^adbhis^saṃspṛśet(sam-spṛś-) //

Va.3.45 śva.hatās^ca mṛgās^vanyās^pātitam^ca khagais^phalam (c)/

Va.3.45 bālais^anuparikrāntam^strībhis^ācaritam^ca yat (c)//

Va.3.46 prasāritam^ca yat paṇyam^ye doṣās^strī.mukheṣu ca (c)//

Va.3.47 maśakais^makṣikābhis^ca nilīnais^na^upahanyate(upa-han-) (c)/

Va.3.47 kṣiti.sthās^ca^eva yās^āpas^gavām^tṛpti.karās^ca yās^(c)/

Va.3.47 parisaṃkhyāya(pari-sam-khyā-) tān sarvān^śucīn āha(ah-) prajāpatis.(c) iti //

Va.3.48 lepa.gandha.apakarṣaṇe śaucam amedhya.liptasya^adbhis^mṛdā ca //

Va.3.49 taijasa.mṛd.maya.dārava.tāntavānām^bhasma.parimārjana.pradāhana.takṣaṇa.dhāvanāni //

Va.3.50 taijasavat^upala.maṇīnām //

Va.3.51 maṇivat^śaṅkha.śuktīnām //

Va.3.52 dāruvat^asthnām //

Va.3.53 rajju.vidala.carmaṇān^cailavat^śaucam //

Va.3.54 govālais^phala.mayānām //

Va.3.55 gaura.sarṣapa.kalkena kṣaumajānām //

Va.3.56 bhūmes tu saṃmārjana.upalena.ullekhana.prokṣaṇa.upakarṇais^yathā.sthānam^doṣa.viśeṣāt prāyatyam upaiti(upa-i-) //{BṣPṣ upalena}{E upalepana}

Va.3.57 atha^api^udāharanti(ud-ā-hṛ-) /

Va.3.57 khananāt^dahanāt^dharṣāt^gobhis^ākramaṇāt^api (c)/

Va.3.57 caturbhis^śudhyate(śudh-) bhūmis^pañcamāt^ca^upalepanāt (c)//

Va.3.58 rajasā śudhyate(śudh-) nārī nadī vegena śudhyate(śudh-) (c)/

Va.3.58 bhasmanā śudhyate(śudh-) kāṃsyam^punaḥpākena mṛd.mayam (c)//

Va.3.59 madyais^mūtrais^purīṣais^vā śleṣma.pūya.aśru.śoṇitais^(c)/

Va.3.59 saṃspṛṣṭam^na^eva śudhyeta(śudh-) punaḥpākena mṛd.mayam (c)//

Va.3.60 adbhis^gātrāṇi śudhyanti(śudh-) manas^satyena śudhyati(śudh-) (c)/

Va.3.60 vidyā.tapas.bhyām^bhūta.ātmā buddhis^jñānena śudhyati(śudh-).(c) iti //

Va.3.61 adbhis^eva kāñcanam^pūyate(pū-) //

Va.3.62 tathā rajatam //

Va.3.63 tāmram amlena śudhyati(śudh-) //

Va.3.64 aṅguli.kaniṣṭhikā.mūle daivam^tīrtham //

Va.3.65 aṅgulyam ṛṣīṇām //

Va.3.66 aṅguli.agreṣu mānuṣam //

Va.3.67 pāṇi.madhya āgneyam //

Va.3.68 pradeśinī.aṅguṣṭhayos^antarā pitryam //

Va.3.69 rocate(ruc-)^iti sāyam.prātar.aśanāni^abhipūjayet //

Va.3.70 svaditam iti pitrye //

Va.3.71 saṃpannam iti^ābhyudayikeṣu^ābhyudayikeṣu^eti //{BṣPṣ eti}{F iti}



Va.4.1 prakṛti.viśiṣṭam^cāturvarṇyam^saṃskāra.viśeṣāt^ca //

Va.4.2 brāhmaṇas^asya mukham āsīt(as-)^bāhū rājanyas(rājaniyas)^kṛtas^(c)/

Va.4.2 urū tat^asya yat^vaiśyas^padbhyām^śūdro ajāyata(jan-) (c)//{BṣPṣ urū}{F ūrū}{śūdro < śūdras}

Va.4.2 iti^api nigamas^bhavati(bhū-) //

Va.4.3 gāyatryā brāhmaṇam asṛjata(sṛj-) triṣṭubhā rājanyam^jagatyā vaiśyam^na kena.cit^chandasā śūdram iti^a.saṃskāryas^vijñāyate(vi-jñā-) //

Va.4.4 sarveṣām^satyam a.krodhas^dānam ahiṃsā prajananam^ca //

Va.4.5 pitṛ.devatā.atithi.pūjāyām api^eva paśum^hiṃsyāt(hiṃs-)^iti mānavam //

Va.4.6 madhuparke ca yajñe ca pitṛ.daivata.karmaṇi (c)/

Va.4.6 atra^eva ca paśum^hiṃsyāt(hiṃs-)^na^anyathā^iti^abravīt(brū-)^manus^(c)//

Va.4.7 na^akṛtvā(kṛ-) prāṇinām^hiṃsām^māṃsam utpadyate(ud-pad-) kva.cit (c)/

Va.4.7 na ca prāṇi.vadhas^svargyas tasmāt^yāge vadhas^avadhas^(c)//

Va.4.8 atha^api brāhmaṇāya vā rājanyāya vā^abhyāgatāya mahā.ukṣāṇam^vā mahā.ajam^vā pacet(pac-)^evam asmai^ātithyam^kurvanti(kṛ-)^iti //

Va.4.9 udaka.kriyā.śaucam^ca dvi.varṣam^prabhṛti //

Va.4.10 ā danta.jananāt^iti^eke //

Va.4.11 śarīram agninā saṃyojyān avekṣamāṇās(ava-īkṣ-)^apas^abhyavayanti(abhi-ava-i-) //

Va.4.12 savya.itarābhyām^pāṇibhyam udaka.kriyām^kurvīran(kṛ-)^a.yugmāsu dakṣiṇā.mukhās^//{BṣPṣ pāṇibhyam}{F pāṇibhyām}

Va.4.13 pitṝṇām^vai^eṣā dik^yā dakṣiṇā //

Va.4.14 gṛhān vrajitvā(vraj-) prastare tri.aham an.aśnantas(aś-)^āsīran(ās-) //

Va.4.15 aśaktau krīta.utpannena varteran(vṛt-) //

Va.4.16 daśa.aham^śāvam āśaucam^sapiṇḍeṣu vidhīyate(vi-dhā-) //

Va.4.17 sapiṇḍatvam^sa.āpta.puruṣam^vijñāyate(vi-jñā-) //

Va.4.18 prattānām^ca strīṇām^tri.puruṣam^vijñāyate(vi-jñā-) //

Va.4.19 prattānām itare kurvīran(kṛ-)^tās^ca teṣām //

Va.4.20 janane^api^evam eva syāt(as-)^nipuṇām^śuddhim icchatām(iṣ-) //

Va.4.21 mātā.pitros^vā //

Va.4.22 tat.nimittatvāt^mātus^iti^eke //

Va.4.23 atha^api^udāharanti(ud-ā-hṛ-) /

Va.4.23 na^aśaucam^sūtake puṃsas^saṃsargam^cet^na gacchati(gam-) (c)/

Va.4.23 rajas tatra^aśuci jñeyam^tat^ca puṃṣi na vidyate(vid-).(c) iti //

Va.4.24 tat^cet^antas^punar āpatet(ā-pat-)^śeṣeṇa śudhyeran(śudh-) //

Va.4.25 rātri.śeṣe dvābhyām //

Va.4.26 prabhāte tisṛbhis^//

Va.4.27 brāhmaṇas^daśa.rātreṇa //

Va.4.28 pañcadaśa.rātreṇa rājanyas^//

Va.4.29 viṃśati.rātreṇa vaiśyas^//

Va.4.30 śūdras^māsena śudhyati(śudh-) //

Va.4.31 atha^api^udāharanti(ud-ā-hṛ-) /

Va.4.31 aśauce yas tu śūdrasya sūtake vā^api bhuktavān(bhuj-) (c)/

Va.4.31 sa gacchet(gam-)^narakam^ghoram^tiryak.yonyām^ca jāyate(jan-) (c)//

Va.4.32 anirdaśāhe para.śave niyogāt^bhuktavān(bhuj-) dvijas^(c)/

Va.4.32 kṛmis^bhūtvā(bhū-) sa deha.ante tām^viṣṭhām^samupāśnute(sam-up-aś-).(c) iti //

Va.4.33 dvādaśa māsān dvādaśa^ardhamāsān vā^an.aśnan(aś-) saṃhitā.adhyayanam adhīyānas(adhi-i-)^pūtas^bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.4.34 ūna.dvi.varṣe prete(pra-i-) garbha.patane vā sapiṇḍānām^tri.rātram āśaucam //

Va.4.35 sadyas^śaucam iti gautamas^//

Va.4.36 deśa.antara.sthe prete(pra-i-)^ūrdhvam^daśa.ahāt^śrutvā(śru-)^eka.rātram āśaucam //

Va.4.37 āhitāgnis^cet pravasan(pra-vas-) mriyeta(mṛ-) punar^saṃskāram^kṛtvā(kṛ-) śavavat.śaucam iti gautamas^//

Va.4.38 yūpa.citi.śmaśāna.rajasvalā.sūtikā.aśucīn^ca spṛṣṭvā(spṛś-) sa.śiraskas^abhyupeyāt(abhi-upa-i-)^apas^iti^apas^iti //



Va.5.1 a.svatantrā strī puruṣa.pradhānā //

Va.5.2 an.agnikā^an.udakyā vā^amṛtam iti vijñāyate(vi-jñā-) //

Va.5.3 atha^api^udāharanti(ud-ā-hṛ-) /

Va.5.3 pitā rakṣati(rakṣ-) kaumāre bhartā rakṣati(rakṣ-) yauvane (c)/

Va.5.3 putras^ca sthavire bhāve na strī svātantryam arhati(arh-).(c) iti //

Va.5.4 tasyā bhartus^abhicāras^uktam^prāyaścittam^rahasyeṣu //

Va.5.5 māsi māsi rajas^hi^āsām^duṣkṛtāni^apakarṣati(apa-kṛṣ-) //

Va.5.6 tri.rātram^rajasvalā^aśucis^bhavati(bhū-) //

Va.5.7 sā na^añjyāt(añj-)^na^abhyañjyāt(abhi-añj-)^na^apsu snāyāt(snā-)^adhas^śayīta(śī-) na divā svapyāt(svap-)^na^agnim^spṛśet(spṛś-)^na rañjum^sṛjet(sṛj-)^na dantān dhāvayet(dhāv-)^na māṃsam aśnīyāt(aś-)^na grahān nirīkṣeta(nir-īkṣ-) na haset(has-)^na kiṃcetad ācaret(ā-car-)^na dhāvetad akharveṇa pātreṇa pibet(pā-)^añjalinā vā pibet(pā-)^lohita.ayasena
vā //{BṣPṣ kiṃcetad}{F kiṃcid}{BṣPṣ dhāvetad}{F dhāved(dhāv-)}

Va.5.8 vijñāyate(vi-jñā-) hi / indras triśīrṣāṇam^tvāṣṭram^hatvā(han-) pāpma.gṛhītas^mahattama.adharma.saṃbaddhas^aham iti^evam ātmānam amanyata(man-) / tam^sarvāṇi bhūtāni^abhyakrośan(abhi-kruś-) bhrūṇahan bhrūṇahan^iti / sa striyas^upādhāvat^asyai me bhrūṇahatyāyai tṛtīyam^bhāgam^pratigṛhṇīta(prati-gṛh-)^iti / tā abravan(brū-) kim^no bhūyāt(bhū-)^iti
/ sas^abravīt(brū-)^varam^vṛṇīdhvam(vṛ-) iti / tās^abruvan(brū-)^ṛtau prajām^vindāmahe(vid-)^iti kāmam ā vijanitos^saṃbhavāma(sam-bhū-)^iti / tathā^iti tās^pratijagṛhus^sā^eṣā bhrūṇahatyā māsi-māsi^āvis^bhavati(bhū-) tasmāt^rajasvalāyā annam^na^aśnīyāt(aś-)^bhrūṇahatyāyā eva^eṣā rūpam^pratimucya(prati-muc-)^āste //

Va.5.9 tat^āhur(ah-)^/ añjana.abhyañjanam eva^asyās^na pratigrāhyam^tat^hi striyās^annam iti / tasmāt tasyai ca tatra ca bībhatsante(bhī-) mā^iyam upāgāt(upa-ā-gā-)^iti //

Va.5.10 udakyās tu^āsate(ās-) yeṣām^ye ca ke.cit^anagnayas^(c)/

Va.5.10 kulam^ca^aśrotriyām yeṣām^sarve te śūdra.dharmiṇas.(c) iti //

Va.5.10 sarve te śūdra.dharmiṇas^iti //



Va.6.1 ācāras^paramas^dharmas^sarveṣām iti niścayas^(c)/

Va.6.1 hīna.ācāra.parīta.ātmā pretya(pra-i-) ca^iha ca naśyati(naś-) (c)//

Va.6.2 na^enam^tapāṃsi na brahma na^agnihotram^na dakṣiṇās^(c)/

Va.6.2 hīna.ācāram itas^bhraṣṭam^tārayanti(tṛ-) katham.cana (c)//

Va.6.3 ācāra.hīnam^na punanti(pū-) vedās^yadi^api^adhītās^saha ṣaḍbhis^aṅgais^(c)/

Va.6.3 chandāṃsi^enam^mṛtyu.kāle tyajanti(tyaj-) nīḍam^śakuntās^iva jāta.pakṣās^(c)//

Va.6.4 ācāra.hīnasya tu brāhmaṇasya vedās^ṣaṭ.aṅgās tu^akhilās^sa.yajñās^(c)/

Va.6.4 kām^prītim utpādayitum(ud-pad-)^samarthās^andhasya dārās^iva darśanīyās^(c)//

Va.6.5 na^enam^chandāṃsi vṛjināt tārayanti(tṛ-) māyāvinam^māyayā vartamānam(vṛt-) (c)/

Va.6.5 dve^api^akṣare samyak^adhīyamāne(adhi-i-) punāti(pū-) tat^brahma yathā iṣe^abdās^(c)//

Va.6.6 dus.ācāras^hi puruṣas^loke bhavati(bhū-) ninditas^(c)/

Va.6.6 duḥkha.bhāgī ca satatam^vyādhitas^alpa.āyus^eva ca (c)//

Va.6.7 ācārāt phalate(phal-) dharmas^ācārāt phalate(phal-) dhanam (c)/

Va.6.7 ācārāt^śriyam āpnoti(āp-) ācāras^hanti(han-)^a.lakṣaṇam (c)//

Va.6.8 sarva.lakṣaṇa.hīnas^api yas^sat.ācāra.vān naras^(c)/

Va.6.8 śraddadhānas^anasūyas^ca śatam^varṣāṇi jīvati(jīv-) (c)//

Va.6.9 āhāra.nirhāra.vihāra.yogās^su.saṃvṛtās^dharma.vidā tu kāryās^(c)/

Va.6.9 vāc.buddhi.kāryāṇi tapas tathā^eva dhana.āyuṣī guptatame tu kārye (c)//

Va.6.10 ubhe mūtra.purīṣe divā kuryāt(kṛ-)^udaṅ.mukhas^(c)/

Va.6.10 rātrau tu dakṣiṇā kuryāt(kṛ-)^evam^hi^āyus^na riṣyati(riṣ-) (c)//

Va.6.11 prati^agnim^prati sūryam^ca prati gām^prati brāhmaṇam (c)/

Va.6.11 prati soma.udakam^sandhyām^prajñā naśyati(naś-) mehatas^(c)//

Va.6.12 na nadyām^mehanam^kuryāt(kṛ-)^na pathi na ca bhasmani (c)/

Va.6.12 na go.maye na kṛṣṭe na^upte na śādvala.upajīvya.chāyāsu //

Va.6.13 chāyāyām andhakāre vā rātrau^ahani vā dvijas^(c)/

Va.6.13 yathāsukha.mukhas^kuryāt(kṛ-) prāṇa.bādhābhayeṣu ca (c)//

Va.6.14 uddhṛtābhis^adbhis^kāryam^kuryāt(kṛ-) //

Va.6.15 snānam an.uddhṛtābhis^api //

Va.6.16 āharet(ā-hṛ-)^mṛttikām^vipras^kūlāt sasikatā tu yā (c)//

Va.6.17 antarjale deva.gṛhe valmīke mūṣaka.sthale (c)/

Va.6.17 kṛta.śauca.avaśiṣṭās^vā na grāhyās^pañca mṛttikās^(c)//

Va.6.18 ekā liṅge kare tisras^ubhayos^mṛd.dvayam^smṛtam (c)/

Va.6.18 pañca^apāne daśa^ekasmin^ubhayos^sapta mṛttikās^(c)//

Va.6.19 etat^śaucam^gṛhasthānām^dvi.guṇam^brahmacāriṇām (c)/

Va.6.19 tri.guṇam^vānaprasthānām^yatīnām^tat^catus.guṇam(c) iti //

Va.6.20 aṣṭau grāsās^munes^bhaktam^vānaprasthasya ṣoḍaśa (c)/

Va.6.20 dvātriṃśat tu gṛhasthasya^a.parimitam^brahmacāriṇas^//

Va.6.21 āhitāgnis^anaḍvān^ca brahmacārī ca te trayas^(c)/

Va.6.21 aśnantas(aś-)^eva sidhyanti(sidh-) na^eṣām^siddhis^an.aśnatām(aś-) (c)//

Va.6.22 vrateṣu niyameṣu ca.ijyā.adhyayana.dharmeṣu (c)//

Va.6.23 yogas tapas^damas^dānam^satyam^śaucam^śrutam^ghṛṇā (c)/

Va.6.23 vidyā vijñānam āstikyam etat^brāhmaṇa.lakṣaṇam (c)//

Va.6.24 dīrgha.vairam asūyā ca.a.satyam^brāhmaṇa.dūṣaṇam (c)/

Va.6.24 paiśunyam^nir.dayatvam^ca jānīyāt(jñā-)^śūdra.lakṣaṇam (c)//

Va.6.25 ye śānta.dāntās^śruti.pūrṇa.karṇās^jita.indriyās^prāṇi.vadhāt^nivṛttās^(c)/

Va.6.25 pratigrahe saṅkucita.agra.hastās te brāhmaṇās tārayitum(tṛ-)^samarthās^(c)//
Va.6.26 kim.cit^veda.mayam^pātram^kim.cit pātram^tapas.mayam (c)/

Va.6.26 pātrāṇām api tat pātram^śūdra.annam^yasya na^udare (c)//

Va.6.27 śūdra.annena^udara.sthena yadi kas.cit^mṛtas^dvijas^(c)/

Va.6.27 sa bhavet(bhū-)^śūkaras^grāmyas tasya vā jāyate(jan-) kule (c)//

Va.6.28 śūdra.anna.rasa.puṣṭa.aṅgas^hi^adhīyānas^api nityaśas^(c)/

Va.6.28 juhvan(hu-) vā^api japan(jap-) vā^api gatim ūrdhvām^na vindati(vid-) (c)//

Va.6.29 śūdra.annena tu bhuktena maithunam^yas^adhigacchati(adhi-gam-) (c)/

Va.6.29 yasya^annam^tasya te putrās^na ca svarga.āruhas^bhavet(bhū-) (c)//

Va.6.30 svādhyāya.uttham^yonimantam^praśāntam^vaitāna.stham^pāpa.bhīrum^bahu.jñam (c)/

Va.6.30 strīṣu kṣāntam^dhārmikam^go.śaraṇyam^vratais^klāntam^tādṛśam^pātram āhur(ah-)^(c)//

Va.6.31 āma.pātre yathā nyastam^kṣīram^dadhi ghṛtam^madhu (c)/

Va.6.31 vinaśyet(vi-naś-) pātra.daurbalyāt^na ca pātram^rasās^ca te (c)//

Va.6.32 evam^gās^vā hiraṇyam^vā vastram aśvam^mahīm^tilān (c)/

Va.6.32 avidvān(vid-) pratigṛhṇānas^bhasmībhavati(bhasmī-bhū-) kāṣṭhavat (c)//

Va.6.33 na^aṅga.nakha.vādanam^kuryāt(kṛ-) //

Va.6.34 nakhais^ca bhojana.ādau //

Va.6.35 na ca^apas^añjalinā pibet(pā-) //

Va.6.36 na pādena pāṇinā vā jalam abhihanyāt(abhi-han-) //

Va.6.37 na jalena jalam //

Va.6.38 na^iṣṭakābhis^phalam^śātayīta(śat-) //

Va.6.39 na phalena phalam //

Va.6.40 na kalkas^na kuhakas^bhavet(bhū-) //

Va.6.41 na mleccha.bhāṣām^śikṣeta(śikṣ-) //

Va.6.42 atha^api^udāharanti(ud-ā-hṛ-) /

Va.6.42 na pāṇi.pāda.capalas^na netra.capalas^bhavet(bhū-) (c)/

Va.6.42 na ca vāc.aṅga.capalas^iti śiṣṭasya gocaras^(c)//

Va.6.43 pāraṃparya.gatas^yeṣām^vedas^sa.paribṛṃhaṇas^(c)/

Va.6.43 te śiṣṭās^brāhmaṇās^jñeyās^śruti.pratyakṣa.hetavas^(c)//

Va.6.44 yam^na santam^na vā^asantam^na^a.śrutam^na bahu.śrutam (c)/

Va.6.44 na su.vṛttam^na dur.vṛttam^veda kas.cit sa brāhmaṇas^(c)//

Va.6.44 sa brāhmaṇas^iti //



Va.7.1 catvāras^āśramās^//

Va.7.2 brahmacāri.gṛhastha.vānaprastha.parivrājakās^//

Va.7.3 teṣām^vedam adhītya(adhi-i-) vedau vedān vā^a.viśīrṇa.brahmacaryas^yam icchet(iṣ-) tam āvaset(ā-vas-) //

Va.7.4 brahamacārī^ācāryam^paricaret(pari-car-)^ā śarīra.vimokṣaṇāt //

Va.7.5 ācārye ca prete(pra-i-)^agnim^paricaret(pari-car-) //

Va.7.6 vijñāyate(vi-jñā-) hi^agnis^ācāryas tava^iti //

Va.7.7 saṃyata.vāc //

Va.7.8 caturtha.ṣaṣṭha.aṣṭama.kāla.bhojī //

Va.7.9 bhaikṣam ācaret(ā-car-) //

Va.7.10 guru.adhīnas^//

Va.7.11 jaṭilas^śikhā.jaṭas^vā //

Va.7.12 gurum^gacchantam(gam-) anugacchet(anu-gam-)^āsīnas(ās-)^cet tiṣṭhet(sthā-)^śayānas(śī-)^cet^āsīnas(ās-)^upāsīta(upa-ās-) //

Va.7.13 āhūta.adhyāyī //

Va.7.14 sarvam^labdham^nivedya(ni-vid-) tat.anujñayā bhuñjīta(bhuj-) //

Va.7.15 khaṭvā.śayana.danta.dhāvana.prakṣālana.āñjana.abhyañjana.upāna.chatra.varjī //

Va.7.16 tiṣṭhet(sthā-)^ahani rātrau^āsīta(ās-) //

Va.7.17 tris^ahnas^abhyupeyāt(abhi-upa-i-)^apas^iti^apas^iti //



Va.8.1 gṛhasthas^vinīta.krodha.harṣas^guruṇā^anujñātas^snātvā^a.samāna.ārṣeyām a.spṛṣṭa.maithunām avara.vayasīm^sadṛśīm^bhāryām^vindeta(vid-) //

Va.8.2 pañcamīm^mātṛ.bandhubhyas^saptamīm^pitṛ.bandhubhyas^//

Va.8.3 vaivāhyam agnim indhīta(indh-) //

Va.8.4 sāyam āgatam atithim^na^aparundhyāt(apa-rudh-) //

Va.8.5 na^asya^an.aśnan(aś-) gṛhe vaset(vas-) //

Va.8.6 yasya na^aśnāti(aś-) vāsa.arthī brāhmaṇas^gṛham āgatas^(c)/

Va.8.6 sukṛtam^tasya yat kim.cit sarvam ādāya(ā-dā-) gacchati(gam-) (c)//

Va.8.7 eka.rātram^tu nivasan(ni-vas-)^atithis^brāhmaṇas^smṛtas^(c)/

Va.8.7 anityam^hi sthitas^yasmāt tasmāt^atithis^ucyate(vac-) (c)//

Va.8.8 na^eka.grāmīṇa atithis^vipras^sāṅgatikas tathā (c)/{grāmīṇa < grāmīṇas.}

Va.8.8 kāle prāpte akāle vā na^asya^an.aśnan(aś-) gṛhe vaset(vas-) (c)//

Va.8.9 śraddhā.śīlas^a.spṛhayālus^alam agnyādheyāya na^anāhitāgnis^syāt(as-) //

Va.8.10 alam^ca somāya na^a.soma.yājī //

Va.8.11 yuktas^svādhyāye yajñe prajanane ca //

Va.8.12 gṛheṣu^abhyāgatam^pratyutthāna.āsana.vāc.sūnṛta.anasūyābhis^mahayet(mah-) //

Va.8.13 yathā.śakti ca^annena sarvāṇi bhūtāni //

Va.8.14 gṛhasthas^eva yajate(yaj-) gṛhasthas tapyate(tap-) tapas^(c)/

Va.8.14 caturṇām āśramāṇām^tu gṛhasthas^ca viśiṣyate(vi-śiṣ-) (c)//

Va.8.15 yathā nadī.nadās^sarve samudre yānti(yā-) saṃsthitim (c)/

Va.8.15 evam āśramiṇas^sarve gṛhasthe yānti(yā-) saṃsthitim (c)//

Va.8.16 yathā mātaram āśritya(ā-śri-) sarve jīvanti(jīv-) jantavas^(c)/

Va.8.16 evam^gṛhastham āśritya(ā-śri-) sarve jīvanti(jīv-) bhikṣukās^(c)//

Va.8.17 nitya.udakī nitya.yajña.upavītī nitya.svādhyāyī patita.anna.varjī (c)/

Va.8.17 ṛtau ca gacchan(gam-) vidhivat^ca juhvan(hu-) na brāhmaṇas^cyavate(cyu-) brahma.lokāt (c)//

Va.8.17 brahma.lokāt^iti //



Va.9.1 vānaprasthas^jaṭilas^cīra.ajina.vāsī //

Va.9.2 grāmam^ca na praviśet(pra-viś-) //

Va.9.3 na phāla.kṛṣṭam adhitiṣṭhet(adhi-sthā-) //

Va.9.4 a.kṛṣṭam^mūla.phalam^sañcinvīta(sam-ci-) //

Va.9.5 urdhva.retās^//{BṣPṣ urdhva}{F ūrdhva}

Va.9.6 kṣama.āśayas^//

Va.9.7 mūla.phala.bhaikṣeṇa^āśrama.āgatam atithim abhyarcayet(abhi-arc-) //

Va.9.8 dadyāt(dā-)^eva na pratigṛhṇīyāt(prati-grah-) //

Va.9.9 tri.pavaṇam udaka.upasparśī //

Va.9.10 śrāmaṇakena^agnim ādhāya(ā-dhā-)^āhitāgnis^syāt(as-) //

Va.9.11 vṛkṣa.mūla.niketanas^ūrdhvam^ṣaḍbhyas^māsebhyas^anagnis^aniketas^//

Va.9.12 dadyāt(dā-)^deva.pitṛ.manuṣyebhyas^sa gacchet(gam-) svargam ānantyam iti^ānantyam //



Va.10.1 parivrājakas^sarva.bhūta.abhaya.dakṣiṇām^dattvā(dā-) pratiṣṭheta(prati-sthā-) //

Va.10.2 atha^api^udāharanti(ud-ā-hṛ-) /

Va.10.2 abhayam^sarva.bhūtebhyas^dattvā(dā-) carati(car-) yas^munis^(c)/

Va.10.2 tasya^api sarva.bhūtebhyas^na bhayam^jātu vidyate(vid-) (c)//

Va.10.3 abhayam^sarva.bhūtebhyas^dattvā(dā-) yas tu nivarttate(ni-vṛt-) (c)/{BṣPṣ nivarttate}{F nivartate}

Va.10.3 hanti(han-) jātān ajātān^ca dravyāṇi pratigṛhya(prati-grah-) ca (c)//

Va.10.4 sannyaset(sam-ni-as-) sarva.karmāṇi vedam ekam^na sannyaset(sam-ni-as-) (c)/

Va.10.4 veda.sannyasanāt^śūdras tasmāt^vedam^na sannyaset(sam-ni-as-) (c)//

Va.10.5 eka.akṣaram^param^brahma prāṇa.āyāmās^param^tapas^(c)/

Va.10.5 upavāsāt param^bhaikṣam^dayā dānāt^viśiṣyate(vi-śiṣ-).(c) iti //

Va.10.6 muṇḍas^a.mamas^a.parigrahas^//

Va.10.7 sapta^āgārāṇi^a.saṅkalpitāni caret(car-)^bhikṣām //

Va.10.8 vi.dhūme san(as-)^a.musale //

Va.10.9 eka.śāṭī.parihitas^//

Va.10.10 ajinena vā go.pralūnais tṛṇais^avastṛta.śarīras^//

Va.10.11 sthaṇḍila.śāyī //

Va.10.12 anityām^vasatim^vaset(vas-) //

Va.10.13 grāma.ante deva.gṛhe śūnya.agāre vā vṛkṣa.mūle vā //

Va.10.14 manasā jñānam adhīyānas^//

Va.10.15 araṇya.nityas^//

Va.10.16 na grāmya.paśūnām^sandarśane vicaret(vi-car-) //

Va.10.17 araṇya.nityasya jita.indriyasya sarva.indriya.prīti.nivartakasya (c)/

Va.10.17 adhyātma.cintā.gata.mānasasya dhruvā hi^an.āvṛttis^upekṣakasya.(c) iti //

Va.10.18 a.vyakta.liṅgas^a.vyakta.ācāras^//

Va.10.19 an.unmattas^unmatta.veṣas^//

Va.10.20 atha^api^udāharanti(ud-ā-hṛ-) /

Va.10.20 na śabda.śāstrabhiratasya mokṣas^na ca^api loka.grahaṇe ratasya (c)/{BṣPṣ śāstrabhiratasya}{F śāstra.abhiratasya}
Va.10.20 na bhojana.ācchādana.tatparasya na ca^api ramya.āvasatha.priyasya (c)//

Va.10.21 na ca^utpāta.nimittābhyām na nakṣatra.aṅga.vidyayā (c)/

Va.10.21 na^anuśāsana.vādābhyām^bhikṣām^lipseta(labh-) karhi.cit (c)//

Va.10.22 alābhe na viṣādī syāt(as-)^lābhe na^eva ca harṣayet(hṛṣ-) (c)/

Va.10.22 prāṇa.yātrika.mātras^syāt(as-)^mātrā.saṅgāt^vivarjitas^//

Va.10.23 na kuṭyām^na^udake saṅgas^na caile na tri.puṣkare (c)/

Va.10.23 na^agāre na^āsane na^anne yasya vai mokṣa.vid tu sas.(c) iti //

Va.10.24 brāhmaṇa.kule yāvat^labheta(labh-) tat^bhuñjīta(bhuj-) sāyam^prātar madhu.māṃsa.varjam //

Va.10.25 na ca tṛpyet(tṛp-) //

Va.10.26 grāme vā vaset(vas-) //

Va.10.27 a.jihmas^a.śaḍhas(cf^śaṭha)^a.śaraṇas^a.vasaṅkusukas(cf^kasuka)^//

Va.10.28 na ca^indriya.saṃsargam^kurvīta(kṛ-) kena.cit //

Va.10.29 upekṣakas^sarva.bhūtānām^hiṃsā.anugraha.parihāreṇa //

Va.10.30 paiśunya.matsara.abhimāna.ahaṅkāra.a.śraddhā.an.ārjava.ātma.stava.para.garhā.dambha.lobha.moha.krodha.asūyā.vivarjanam^sarva.āśramāṇam^dharmas^iṣṭas^//

Va.10.31 yajña.upavītī^uda.kamaṇḍalu.hastas^śucis^brāhmaṇas^vṛṣala.anna.varjī na hīyate(hā-) brahma.lokāt^brahma.lokāt^iti //



Va.11.1 ṣaṭ^argha.arhās^bhavanti(bhū-) //

Va.11.2 ṛtvij^vivāhyas^rājā.pitṛvya.snātaka.mātulās^ca //

Va.11.3 vaiśvadevasya siddhasya sāyam^prātar gṛhya.agnau juhuyāt(hu-) //

Va.11.4 gṛha.devatābhyas^balim^haret(hṛ-) //

Va.11.5 śrotriyāya^agra.bhāgam^dattvā(dā-) brahmacāriṇe vā^anantaram^pitṛbhyas^dadyāt(dā-) //

Va.11.6 tatas^atithim^bhojayet(bhuj-)^śreyāṃsam^śreyāṃsam ānupūrvyeṇa //

Va.11.7 sva.gṛhyāṇām^kumārī.bāla.vṛddha.taruṇa.prajātās^//

Va.11.8 tatas^aparān gṛhyān //

Va.11.9 śva.cāṇḍāla.patita.vāyasebhyas^bhūmau nirvapet(nir-vap-) //

Va.11.10 śūdrāya^ucchiṣṭam anucchiṣṭam^vā dadyāt(dā-) //

Va.11.11 śeṣam^dampatī bhuñjīyātām(bhuj-) //

Va.11.12 sarva.upayogena punar.pākas^yadi nirupte(nir-vap-) vaiśvadeve^atithis^āgacchet(ā-gam-)^viśeṣeṇa^asmai^annam^kārayet(kṛ-) //

Va.11.13 vijñāyate(vi-jñā-) hi / vaiśvānaras^praviśati(pra-viś-)^atithis^brāhmaṇas^gṛham^tasmāt^apas^ānayanti(ā-nī-)^annam^varṣābhyas tām^hi śāntim^janās^vidus(vid-)^iti //

Va.11.14 tam^bhojayitvā(bhuj-)^upāsīta(upa-ās-) //

Va.11.15 ā sīmāntam anuvrajet(anu-vraj-)^anujñānāt^vā //

Va.11.16 aparapakṣe^ūrdhvam^caturthyās^pitṛbhyas^dadyāt(dā-) //

Va.11.17 pūrvedyus^brāhmaṇān sannipātya(sam-ni-pat-) yatīn gṛhasthān sādhūn vā^a.pariṇata.vayasas^vikarma.sthān^śrotriyān a.śiṣyān an.antevāsinas^//

Va.11.18 śiṣyān api guṇa.vatas^bhojayet(bhuj-) //

Va.11.19 nagna.śukla.klība.andha.śyāva.danta.kuṣṭhi.kunakhi.varjam //

Va.11.20 atha^api^udāharanti(ud-ā-hṛ-) /

Va.11.20 atha cet^mantravid yuktas^śārīrais^paṅkti.dūṣaṇais^(c)/

Va.11.20 aduṣyam^tam^yamas^prāha(pra-ah-) paṅkti.pāvanas^eva sas^(c)//

Va.11.21 śrāddhe na^udvāsanīyāni ucchiṣṭāni^ā dina.kṣayāt (c)/

Va.11.21 ścyotante(ścyut-) hi sudhā.dhārās tās^pibanti(pā-)^a.kṛta.udakās^(c)//

Va.11.22 ucchiṣṭam^na pramṛjyāt(pra-mṛj-) tu yāvat^na^astamitas^ravis^(c)/

Va.11.22 kṣīra.dhārās tatas^yānti(yā-)^akṣayyās^sañcara.bhāginas^(c)//

Va.11.23 prāk saṃskārāt pramītānām^sva.vaṃśyānām iti sthitis^(c)/

Va.11.23 bhāga.dheyam^manus^prāha(pra-ah-) ucchiṣṭa.uccheṣaṇe ubhe (c)//

Va.11.24 uccheṣaṇam^bhūmi.gatam^vikiram^lepana.udakam (c)/

Va.11.24 annam^preteṣu visṛjet(vi-sṛj-)^a.prajānām an.āyuṣām (c)//

Va.11.25 ubhayos^hastayos^muktam^pitṛbhyas^annam^niveditam (c)/

Va.11.25 tat.antaram^pratīkṣante(prati-īkṣ-) hi^asurās^duṣṭa.cetasas^(c)//

Va.11.26 tasmāt^a.śūnya.hastena kuryāt(kṛ-)^annam upāgatam (c)/

Va.11.26 bhojanam^vā samālabhya(sam-ā-labh-) tiṣṭheta(sthā-)^uccheṣaṇe ubhe (c)//

Va.11.27 dvau daive pitṛ.kṛtye trīn ekaikam ubhayatra vā (c)//

Va.11.27 bhojayet(bhuj-) su.samṛddhas^api na prasajjeta(pra-sañj-) vistare (c)//

Va.11.28 sat.kriyām^deśa.kālau ca śaucam^brāhmaṇa.saṃpadam (c)/

Va.11.28 pañca^etān vistaras^hanti(han-) tasmāt tam^parivarjayet(pari-vṛj-) (c)//

Va.11.29 api vā bhojayet(bhuj-)^ekam^brāhmaṇam^veda.pāragam (c)/

Va.11.29 śruta.śīla.upasaṃpannam^sarva.a.lakṣaṇa.varjitam (c)//

Va.11.30 yadi^ekam^bhojayet(bhuj-)^śrāddhe daivam^tatra katham^bhavet(bhū-) (c)/

Va.11.30 annam^pātre samuddhṛtya(sam-ud-hṛ-) sarvasya prakṛtasya tu (c)//

Va.11.31 devatā.āyatane kṛtvā(kṛ-) tatas^śrāddham^pravartayet(pra-vṛt-) (c)/

Va.11.31 prāsyet(pra-as-)^agnau tat^annam^vā dadyāt(dā-)^vā brahmacāriṇe (c)//

Va.11.32 yāvat^uṣṇam^bhavati(bhū-)^annam^yāvat^aśnanti(aś-) vāc.yatās^(c)/

Va.11.32 tāvat^hi pitaras^aśnanti(aś-) yāvat^na^uktās(vac-)^havis.guṇās^(c)//

Va.11.33 havis.guṇās^na vaktavyās(vac-)^pitaras^yāvat^a.tarpitās^(c)/

Va.11.33 pitṛbhis tarpitais^paścāt^vaktavyam(vac-)^śobhanam^havis^(c)//

Va.11.34 niyuktas tu yatis^śrāddhe daive vā māṃsam utsṛjet(ud-sṛj-) (c)/

Va.11.34 yāvanti paśu.romāṇi tāvat^narakam ṛcchati(ṛ-) (c)//

Va.11.35 trīṇi śrāddhe pavitrāṇi dauhitras^ku.tapas tilās^(c)/

Va.11.35 trīṇi ca^atra praśaṃsānti(pra-śaṃs-) śaucam a.krodham a.tvarām (c)//
Va.11.36 divasasya^aṣṭame bhāge mandībhavati(mandī-bhū-) bhāskaras^(c)/

Va.11.36 sa kālas^ku.tapas^jñeyas(jñā-)^pitṝṇām^dattam akṣayam (c)//

Va.11.37 śrāddham^dattvā(dā-) bhuktvā(bhuj-) ca maithunam^yas^adhigacchati(adhi-gam-) (c)/

Va.11.37 bhavanti(bhū-) pitaras tasya tat.māsam^retasas^bhujas^(c)//

Va.11.38 yas tatas^jāyate(jan-) garbhas^dattvā(dā-) bhuktvā(bhuj-) ca paitṛkam (c)/

Va.11.38 na sa vidyām^samāpnoti(sam-āp-) kṣīṇa.āyus^ca^eva jāyate(jan-) (c)//

Va.11.39 pitā pitāmahas^ca^eva tathā^eva prapitāmahas^(c)/

Va.11.39 upāsate(upa-ās-) sutam^jātam^śakuntās^iva pippalam (c)//

Va.11.40 madhu.māṃsais^ca śākais^ca payasā pāyasena ca (c)/

Va.11.40 eṣa nas^dāsyati(dā-) śrāddham^varṣāsu ca maghāsu ca (c)//

Va.11.41 santāna.varddhanam^putram udyatam(ud-yam-)^pitṛ.karmaṇi (c)/{BṣPṣ varddhanam}{E vardhanam}

Va.11.41 deva.brāhmaṇa.saṃpannamabhinandanti(abhi-nand-) pūrva.jās^(c)//

Va.11.42 nandanti(nand-) pitaras tasya su.kṛṣṭais^iva karṣakās^(c)/

Va.11.42 yat^gayā.sthas^dadāti(dā-)^annam^pitaras tena putriṇas.(c) iti //

Va.11.43 śrāvaṇī.āgrahāyiṇyos^ca^anvaṣṭakyām^ca pitṛbhyas^dadyāt(dā-) //{BṣPṣ āgrahāyiṇyos}{F āgrahāyaṇyos}

Va.11.44 dravya.deśa.brāhmaṇa.sannidhāne vā^akāla.niyamas^//

Va.11.45 avaśyam^brāhmaṇas^agnīn ādadhīta(ā-dhā-) //

Va.11.46 darśapūrṇamāsa.āgrayaṇa.iṣṭi.cāturmāsya.paśu.somais^ca yajeta(yaj-) //

Va.11.47 naiyamikam^hi^etat^ṛṇa.saṃstutam^ca //

Va.11.48 vijñāyate(vi-jñā-) hi / tribhis^ṛṇais^ṛṇavān brāhmaṇas^jāyate(jan-)^iti / yajñena devebhyas^prajayā pitṛbhyas^brahmacaryeṇa ṛṣibhyas^iti^eṣa vā^anṛṇas^yajvā yas^putrī brahmacaryavān iti //

Va.11.49 garbha.aṣṭameṣu brāhmaṇam upanayīta(upa-nī-) //{BṣPṣ garbha.aṣṭameṣu}{F garbhāt. aṣṭameṣu}

Va.11.50 garbhāt^ekādaśeṣu rājanyam //

Va.11.51 garbhāt^dvādaśeṣu vaiśyam //

Va.11.52 pālāśas^vā daṇḍas^brāhmaṇasya //

Va.11.53 naiyyagrodhas^kṣatriyasya vā //

Va.11.54 audumbaras^vā vaiśyasya //

Va.11.55 keśa.saṃmitas^brāhmaṇasya //

Va.11.56 lalāṭa.saṃmitas^kṣatriyasya //

Va.11.57 ghrāṇa.saṃmitas^vaiśyasya //

Va.11.58 mauñjī raśanā brāhmaṇasya //

Va.11.59 dhanus.jyā kṣatriyasya //

Va.11.60 śaṇa.tāntavī vaiśyasya //

Va.11.61 kṛṣṇa.ajinam uttarīyam^brāhmaṇasya //

Va.11.62 rauravam^kṣatriyasya //

Va.11.63 gavyam^basta.ajinam^vā vaiśyasya //

Va.11.64 śuklam ahatam^vāsas^brāhmaṇasya //

Va.11.65 māñjiṣṭham^kṣatriyasya //

Va.11.66 hāridram^kauśeyam^vā vaiśyasya //

Va.11.67 sarveṣām^vā tāntavam a.raktam //

Va.11.68 bhavat.pūrvām^brāhmaṇas^bhikṣām^yācet(yāc-) //

Va.11.69 bhavat.madhyām^rājanyas^//

Va.11.70 bhavat.antyām^vaiśyas^//

Va.11.71 ā ṣoḍaśāt^brāhmaṇasya na^atītas^kālas^//

Va.11.72 ā dvāviṃśāt kṣatriyasya //

Va.11.73 ā caturviṃśāt^vaiśyasya //

Va.11.74 atas^ūrdhvam^patita.sāvitrīkās^bhavanti(bhū-) //

Va.11.75 na^etān upanayet(upa-nī-)^na^adhyāpayet(adhi-i-)^na yājayet(yaj-)^na^ebhis^vivāhayeyus(vi-vah-)^//

Va.11.76 patita.sāvitrīkas^uddālaka.vratam^caret(car-) //

Va.11.77 dvau māsau yāvakena vartayet(vṛt-)^māsam^payasā^ardha.māsam āmikṣayā^aṣṭa.rātram^ghṛtena ṣaṭ.rātram a.yācitena tri.rātram ab.bhakṣas^ahar.rātram upavaset(upa-vas-) //
Va.11.78 aśvamedha.avabhṛtham^gacchet(gam-) //

Va.11.79 vrātya.stomena vā yajet(yaj-)^vā yajet(yaj-)^vā^iti //



Va.12.1 atha^atas^snātaka.vratāni //

Va.12.2 sa na kam.cit^yāceta(yāc-)^anyatra rāja.antevāsibhyas^//

Va.12.3 kṣudhā.parītas tu kim.cit^eva yāceta(yāc-) kṛtam akṛtam^vā kṣetram^gām aja.avikam antatas^hiraṇyam^dhānyam annam^vā //

Va.12.4 na tu snātakas^kṣudhā^avasīdet(ava-sad-)^iti^upadeśas^//

Va.12.5 na malina.vāsasā saha saṃvaseta(sam-vas-) //

Va.12.6 na rajasvalayā //

Va.12.7 na^a.yogyayā //

Va.12.8 na kulaṃkulas^syāt(as-) //

Va.12.9 vatsa.tantrīm^vitatām^na^atikrāmet(ati-kram-) //

Va.12.10 na^udyantam(ud-i-) ādityam^paśyet(paś-)^na^astam^yantam(i-) //

Va.12.11 na^apsu mūtra.purīṣe kuryāt(kṛ-) //

Va.12.12 na niṣṭhīvet(ni-ṣṭhiv-) //

Va.12.13 pariveṣṭita.śirās^bhūmim ayajñiyais tṛṇais^antardhāya(antar-dhā-) mutra.purīṣe kuryāt(kṛ-)^udaṅ.mukhas^ca^ahani naktam^dakṣiṇā.mukhas^sandhyām āsīta(ās-)^uttaram //{BṣPṣ mutra.purīṣe}{F mūtra.purīṣe}

Va.12.14 atha^api^udāharanti(ud-ā-hṛ-) /

Va.12.14 snātakānām^tu nityam^syāt(as-)^antarvāsas tathā^uttaram (c)/

Va.12.14 yajña.upavīte dve yaṣṭis^sa.udakas^ca kamaṇḍalus^(c)//

Va.12.15 apsu pāṇau ca kāṣṭhe ca kathitam^pāvake śucis^(c)/

Va.12.15 tasmāt^udaka.pāṇibhyām^parimṛjyāt(pari-mṛj-) kamaṇḍalum (c)//

Va.12.16 paryagni.karaṇam^hi^etat^manus^āha(ah-) prajāpatis^(c)//

Va.12.17 kṛtvā(kṛ-) ca^avaśya.karmāṇi ācāmet(ā-cam-)^śauca.vittamas.(c) iti //

Va.12.18 prāṅ.mukhas^annāni bhuñjīta(bhuj-) //

Va.12.19 tūṣṇīm^sa.aṅguṣṭham^kṛtsna.grāsam^graseta(gras-) //

Va.12.20 na ca śabdam^kuryāt(kṛ-) //

Va.12.21 ṛtu.kāla.gāmī syāt(as-) parva.varjam^sva.dāreṣu //

Va.12.22 a.tiryak^upeyāt(upa-i-) //

Va.12.23 yas tu pāṇigṛhītāyās^āsye kurvīta(kṛ-) maithunam (c)/

Va.12.23 bhavanti(bhū-) pitaras tasya tat.māsam^retasas^bhujas^(c)/

Va.12.23 yā syāt(as-)^a.nitya.cāreṇa ratis^sā^a.dharma.saṃśritā (c)//

Va.12.24 api ca kāṭhake vijñāyate(vi-jñā-) / api nas^śvas^vijaniṣyamāṇās(vi-jan-)^patibhis^saha śayīran(śī-)^iti strīṇām indra.dattas^varas^iti //

Va.12.25 na vṛkṣam ārohet(ā-ruh-) //

Va.12.26 na kūpam avarohet(ava-ruh-) //

Va.12.27 na^agnim^mukhena^upadhamet(upa-dhmā-) //

Va.12.28 na^agnim^brāhmaṇam^ca^antareṇa vyapeyāt(vi-apa-i-) //

Va.12.29 na^agnyos^//

Va.12.30 na brāhmaṇayos^anujñāpya(anu-jñā-) vā //

Va.12.31 bhāryayā saha na^aśnīyāt(aś-)^a.vīryavat^a.patyam^bhavati(bhū-)^iti vājasaneyake vijñāyate(vi-jñā-) //

Va.12.32 na^indra.dhanus.nāmnā nirdiśet(nir-diś-) //

Va.12.33 maṇi.dhanus.iti brūyāt(brū-) //

Va.12.34 pālāśam āsanam^pāduke danta.dhāvanam iti varjayet(vṛj-) //

Va.12.35 na^utsaṅge bhakṣayet(bhakṣ-) //

Va.12.36 na^āsandyām^bhuñjīta(bhuj-) //

Va.12.37 vaiṇavam^daṇḍam^dhārayet(dhṛ-) //

Va.12.38 rukma.kuṇḍale ca //

Va.12.39 na bahis^mālām^dhārayet(dhṛ-)^anyatra rukma.mayyā //

Va.12.40 sabhās^samavāyān^ca varjayet(vṛj-) //

Va.12.41 atha^api^udāharanti(ud-ā-hṛ-) /

Va.12.41 a.prāmāṇyam^ca vedānām ārṣāṇām^ca^eva kutsanam (c)/

Va.12.41 a.vyavasthā ca sarvatra etat^nāśanam ātmanas.(c) iti //

Va.12.42 na^a.vṛtas^yajñam^gacchet(gam-)^yadi vrajet(vraj-) pradakṣiṇam^punar āvrajet(ā-vraj-) //

Va.12.43 adhi.vṛkṣa.sūryam adhvānam^na pratipadyeta(prati-pad-) //

Va.12.44 nāvam^ca sāṃśayikīm^na^adhirohet(adhi-ruh-) //

Va.12.45 bāhubhyām^na nadīm^taret(tṛ-) //

Va.12.46 utthāya(ud-sthā-)^apara.rātram adhītya(adhi-i-) na punas^pratisaṃviśet(prati-sam-viś-) //

Va.12.47 prājāpatye muhūrte brāhmaṇas^kān.cit^niyamān anutiṣṭhet(anu-sthā-)^anutiṣṭhet(anu-sthā-)^iti //



Va.13.1 atha^atas^svādhyāya.upākarma śrāvaṇyām paurṇamāsyām^prauṣṭhapadyām^vā //

Va.13.2 agnim upasamādhāya(upa-sam-ā-dhā-)^akṣata.dhānās^juhoti(hu-) //

Va.13.3 devebhyas^ṛṣibhyas^chandobhyas^ca^iti //

Va.13.4 brāhmaṇān svasti.vācya(vāc-) dadhi prāśya(pra-aś-) tatas^adhyāyān upākurvīran(upa-ā-kṛ-) //

Va.13.5 ardha.pañcamān māsān ardha.ṣaṣṭhān vā //

Va.13.6 atas^ūrdhvam^śuklapakṣeṣu^adhīyīta(adhi-i-) //

Va.13.7 kāmam^tu veda.aṅgāni //

Va.13.8 tasya^an.adhyāyās^//

Va.13.9 sandhyā.stanite //

Va.13.10 sandhyāsu //

Va.13.11 antar.śava.divā.kīrtyeṣu nagareṣu //

Va.13.12 kāmam^gomaya.paryuṣite parilikhite vā //

Va.13.13 śmaśāna.ante //

Va.13.14 śaya.ānasya //

Va.13.15 śrāddhikasya //

Va.13.16 mānavam^ca^atra ślokam udāharanti(ud-ā-hṛ-) /

Va.13.16 phalāni^apas tilān bhakṣān yat^ca^anyat^śrāddhikam^bhavet(bhū-) (c)/

Va.13.16 pratigṛhya(prati-grah-)^api^an.adhyāyas^pāṇi.āsyās^brāhmaṇās^smṛtās.(c) iti //

Va.13.17 dhāvatas(dhāv-)^pūti.gandha.prabhṛtau^īriṇe //

Va.13.18 vṛkṣa.ārūḍhasya //

Va.13.19 nāvi senāyām^ca //

Va.13.20 bhuktvā(bhuj-) ca^ārdra.pāṇes^//

Va.13.21 vāṇa.śabde //

Va.13.22 caturdaśyām āmāvāsyāyām aṣṭamyām aṣṭakāsu //

Va.13.23 prasārita.pāda.upastha.kṛta.upāśritasya ca //

Va.13.24 guru.samīpe //

Va.13.25 maithuna.vyapetāyām //

Va.13.26 vāsasā maithuna.vyapetena^a.nirṇiktena //

Va.13.27 grāma.ante //

Va.13.28 charditasya //

Va.13.29 mūtritasya^uccāritasya //

Va.13.30 ṛc.yajuṣām^ca sāma.śabde vā //

Va.13.31 ajīrṇe //

Va.13.32 nirghāte //

Va.13.33 bhūmi.calane //

Va.13.34 candra.sūrya.uparāge //

Va.13.35 diś.nāda.parvata.prapāteṣu^upala.rudhira.pāṃsu.varṣeṣu^ākālikam //

Va.13.36 ulkā.vidyut.samāse tri.rātram //

Va.13.37 ulkā.vidyut sajyotiṣam //

Va.13.38 apa.ṛtau^ākālikam //

Va.13.39 ācārye prete(pra-i-) tri.rātram //

Va.13.40 ācārya.putra.śiṣya.bhāryāsu^ahar.rātram //

Va.13.41 ṛtvij.śvaśura.pitṛvya.mātulān an.avara.vayasas^pratyutthāya(prati-ud-sthā-)^abhivadet(abhi-vad-) //

Va.13.42 ye ca^eva pāda.grāhyās teṣām^bhāryā guros^ca //

Va.13.43 mātā.pitarau ca //

Va.13.44 yas^vidyāt(vid-)^abhivaditum(abhi-vad-) aham ayam^bho iti yāt //

Va.13.45 yas^ca na vidyāt(vid-) //

Va.13.46 pratyabhivādam āmantrite svaras^antyas^plavate(plu-) sandhi.akṣaram a.pragṛhyam āya.āva.bhāvam^ca^āpadyate(ā-pad-) yathā bho bhāv iti //

Va.13.47 patitas^pitā parityājyas^mātā tu putre na patati(pat-) //

Va.13.48 atha^api^udāharanti(ud-ā-hṛ-) /

Va.13.48 upādhyāyāt^daśa^ācāryās^ācāryāṇām^śatam^pitā (c)/

Va.13.48 pitus^daśaśatam^mātā gauraveṇa^atiricyate(ati-ric-) (c)//

Va.13.49 bhāryā putrās^ca śiṣyās^ca saṃsṛṣṭās^pāpa.karmabhis^(c)/

Va.13.49 paribhāṣya(pari-bhāṣ-) parityājyās(pari-traj-)^patitas^yas^anyathā tyajet(tyaj-) (c)//

Va.13.50 ṛtvij.ācāryau^a.yājaka.an.adhyāpakau heyau(hā-)^anyatra hānāt patati(pat-) //

Va.13.51 patitena^utpannas^patitas^bhavati(bhū-)^iti^ āhur(ah-)^anyatra striyās^//

Va.13.52 sā hi para.gāminī //

Va.13.53 tām a.rikthām upeyāt(upa-i-) //

Va.13.54 guros^gurau sannihite guruvat.vṛttis^iṣyate(iṣ-) (c)/

Va.13.54 guruvat^guru.putrasya vartitavyam(vṛt-) iti śrutis^(c)//

Va.13.55 śastram^viṣam^surā ca^a.pratigṛhyāṇi(prati-grah-) brāhmaṇasya //

Va.13.56 vidyā.vitta.vayas.saṃbandhās^karma ca mānyam(man-) //

Va.13.57 pūrvas^pūrvas^garīyān //

Va.13.58 sthavira.bāla.atura.bhārika.strī.cakrīvagatām^panthās^samāgame parasmai.parasmai deyas(dā-)^//{BṣPṣ cakrīvagatām}{F cakrīvatām}

Va.13.59 rāja.snātakayos^samāgame rājñā snātakāya deyas(dā-)^//

Va.13.60 sarvais^eva vadhvai^ūhyamānāyai(ūh-) //

Va.13.61 tṛṇa.bhūmi.agni.udaka.vāc.sūnṛta.anasūyās^satām^gṛhe na^ucchidyante(ud-chid-) kadā.cana kadā.cana^iti //



Va.14.1 atha^atas^bhojya.abhojyam^ca varṇayiṣyāmas(varṇ-)^//

Va.14.2 cikitsaka.mṛgayu.puṃścalī.daṇḍika.stena.abhiśasta.ṣaṇḍha.patitānām annam abhojyam //

Va.14.3 kadarya.dīkṣita.baddha.ātura.somavikrayi.takṣa.rajaka.śauṇḍika.sūcaka.vārdhuṣika.carmāvakṛntānām //

Va.14.4 śūdrasya ca //

Va.14.5 astra.bhṛtas^ca //

Va.14.6 upapates^yas^ca^upapatim^manyate(man-) //

Va.14.7 yas^ca gṛhān dahet(dah-) //

Va.14.8 yas^ca vadha.arhān na^upahanyāt(upa-han-) //

Va.14.9 kas^bhokṣyate(bhuj-)^iti vācā^abhighuṣṭam //
Va.14.10 gaṇa.annam^gaṇikā.annam^ca^iti //

Va.14.11 atha^api^udāharanti(ud-ā-hṛ-) /

Va.14.11 na^aśnanti(aś-) śvavatas^devās^na^aśnanti(aś-) vṛṣalī.pates^(c)/

Va.14.11 bhāryā.jitasya na^aśnanti(aś-) yasya ca^upapatis^gṛhe.(c) iti //

Va.14.12 edha.udaka.yavasa.kuśa.lājā.abhyudyata.yānā.vasatha.śapharī.priyaṅgu.sraj.gandha.madhu.māṃsāni^iti^eteṣām^pratigṛhṇīyāt(prati-grah-) //

Va.14.13 atha^api^udāharanti(ud-ā-hṛ-) /

Va.14.13 guru.artham^dāram ujjihīrṣan(ud-hṛ-)^arciṣyan(arc-) devatā.atithīn (c)/

Va.14.13 sarvatas^pratigṛhṇīyāt(prati-grah-)^na tu tṛpyet(tṛp-) svayam^tatas.(c) iti //

Va.14.14 na mṛgayos^iṣu.cāriṇas^parivarjyam annam //

Va.14.15 vijñāyate(vi-jñā-) hi / agastyas^varṣa.sāhasrike satre mṛgayām^cacāra(car-) / tasya^a.saṃstara.samayās^puroḍāśās^mṛgapakṣiṇām^praśastānām //{BṣPṣ satre}{F sattre}

Va.14.16 api hi^atra prājāpatyān^ślokān udāharanti(ud-ā-hṛ-) /

Va.14.16 udyatām āhṛtām^bhikṣām^purastāt^apracoditām (c)/

Va.14.16 bhojyām^prajāpatis^mene(man-) api duṣkṛta.kāriṇas^(c)//

Va.14.17 śraddadhānasya(śrad-dhā-) bhoktavyam(bhuj-)^corasya^api viśeṣatas^(c)/

Va.14.17 na tu^eva bahu.yājyasya yas^ca^upanayate(upa-nī-) bahūn (c)//

Va.14.18 na tasya pitaras^aśnanti(aś-) daśa varṣāṇi pañca ca (c)/

Va.14.18 na ca havyam^vahati(vah-)^agnis^yas tām abhyavamanyate(abhi-ava-man-) (c)//

Va.14.19 cikitsakasya mṛgayos^śalya.hartus tu pāpinas^(c)/

Va.14.19 ṣaṇḍhasya kulaṭāyās^ca udyatā^api na gṛhyate(grah-).(c) iti //

Va.14.20 ucchiṣṭam a.guros^a.bhojyam //

Va.14.21 svam ucchiṣṭam ucchiṣṭa.upahatam^ca //

Va.14.22 yat^vasana.keśa.kīṭa.upahatam^ca //

Va.14.23 kāmam^tu keśa.kīṭān uddhṛtya(ud-hṛ-)^adbhis^prokṣya(pra-ukṣ-) bhasmanā^avakīrya(ava-kṝ-) vācā praśastam upayuñjīta(upa-yuj-) //

Va.14.24 api hi^atra prājāpatyān^ślokān udāharanti(ud-ā-hṛ-) /

Va.14.24 trīṇi devās^pavitrāṇi brāhmaṇānām akalpayan(kḷp-) (c)/

Va.14.24 a.dṛṣṭam adbhis^nirṇiktam^yat^ca vācā praśasyate(pra-śaṃs-) (c)//

Va.14.25 deva.droṇyām^vivāheṣu yajñeṣu prakṛteṣu ca (c)/

Va.14.25 kākais^śvabhis^ca saṃspṛṣṭam annam tat^na visarjayet(vi-sṛj-) (c)/

Va.14.26 tasmāt^annam apoddhṛtya(apa-ud-hṛ-) śeṣam^saṃskāram arhati(arh-) (c)/

Va.14.26 dravāṇām^plāvanena^eva ghanānām^prokṣaṇena tu (c)//

Va.14.27 mārjāra.mukha.saṃspṛṣṭam^śuci eva hi tat^bhavet(bhū-) (c)//

Va.14.28 annam^paryuṣitam^bhāva.duṣṭam^sahṛd.lekham^punar.siddham āma.māṃsam^pakvam^ca //

Va.14.29 kāmam^tu dadhnā ghṛtena vā^abhighāritam upayuñjīta(upa-yuj-) //

Va.14.30 api hi^atra prājāpatyān^ślokān udāharanti(ud-ā-hṛ-) /

Va.14.30 ghṛtam^vā yadi vā tailam^vipras^na^adyāt(ad-)^nakha.ścyutam (c)/

Va.14.30 yamas tat^aśuci prāha(pra-ah-) tulyam^go.māṃsa.bhakṣaṇais^(c)//

Va.14.31 hasta.dattās tu ye snehās^lavaṇa.vyañjanāni ca (c)/

Va.14.31 dātāram^na^upatiṣṭhanti(upa-sthā-) bhoktā bhuñjīta(bhuj-) kilbiṣam (c)//

Va.14.32 pradadyāt(pra-dā-)^ na tu hastena na^āyasena kadā.cana.(c) iti //

Va.14.33 laśuna.palāṇḍu.kyāku.gṛñjana.śleṣmāntaka.vṛkṣa.niryāsa.lohita.vraścana.śva.kāka.avalīḍha.śūdra.uccheṣaṇa.bhojaneṣu^atikṛcchras^//

Va.14.34 sandhinī.kṣīram a.vatsā.kṣīram //

Va.14.35 go.mahiṣi.ajānām anirdaśa.ahānām //

Va.14.36 antar.nāvi^udakam //

Va.14.37 apūpa.dhānā.karambha.saktu.vaṭaka.taila.pāyasa.śākāni śuktāni varjayet(vṛj-) //

Va.14.38 anyān^ca kṣīra.yava.piṣṭa.vikārān //

Va.14.39 śvāvidh.śalyaka.śaśa.kacchapa.godhās^pañca.nakhānām^bhakṣyās(bhakṣ-)^//

Va.14.40 an.uṣṭrās^paśūnām anyatas.dantās^ca //

Va.14.41 matsyānām^vā ceṭa.gavaya.śiśumāra.nakra.kulīrās^//

Va.14.42 vikṛta.rūpās^sarpa.śīrṣās^ca //

Va.14.43 gaura.gavaya.śarabhās^ca //

Va.14.44 an.uddiṣṭās tathā //

Va.14.45 dhenu.anaḍuhau^apanna.dantān^ca //

Va.14.46 bhakṣyau(bhakṣ-) tu dhenu.anaḍuhau medhyau vājasaneyake vijñāyate(vi-jñā-) //

Va.14.47 khaḍge tu vivadanti(vi-vad-)^a.grāmya.śūkare ca //

Va.14.48 śakunānām^ca viṣuviṣkara.jālapāda.kalaviṅka.plava.haṃsa.cakravāka.bhāsa.vāyasa.pārāvata.kurara.sāraṅga.pāṇḍu.kapota.krauñca.krakara.kaṅka.gṛdhra.śyena.baka.balāka.madgu.ṭiṭṭibha.māndhāla.naktañcara.dārvāghāṭa.cakaṭa.railātakā.hārīta.khañjarīṭa.grāmyakukkuṭa.śuka.śārika.kokila.kravyādas^grāma.cāriṇas^ca grāma.cāriṇas^ca^iti //



Va.15.1 śoṇita.śukra.saṃbhavas^puruṣas^bhavati(bhū-) mātā.pitṛ.nimittakas^//

Va.15.2 tasya pradāna.vikraya.tyāgeṣu mātā.pitarau prabhavatas(pra-bhū-)^//

Va.15.3 na tu^ekam^putram^dadyāt(dā-) pratigṛhṇīyāt(prati-grah-)^vā //

Va.15.4 sa hi santānāya pūrveṣām //

Va.15.5 na strī putram^dadyāt(dā-) pratigṛhṇīyāt(prati-grah-)^vā^anyatra^anujñānāt(anu-jñā-)^bhartus^//

Va.15.6 putram^pratigṛhīṣyan(prati-grah-) bandhūn āhūya(ā-hū-) rājani ca nivedya(ni-vid-) niveśanasya madhye vyāhṛtibhis^hutvā(hu-)^adūra.bāndhavam^bandhu.sannikṛṣṭam eva pratigṛhṇīyāt(prati-grah-) //

Va.15.7 sandehe ca^utpanne dūre.bāndhavam^śūdram iva sthāpayet(sthā-) //

Va.15.8 vijñāyate(vi-jñā-) hi^ekena bahūn^trāyate(tṛ-)^iti //

Va.15.9 tasmin^cet pratigṛhīte^aurasas^putras^utpadyeta(ud-pad-) caturtha.bhāga.bhāgī syāt(as-)^dattakas^//

Va.15.10 yadi na^ābhyudayikeṣu yuktas^syāt(as-) //

Va.15.11 veda.viplāvakas^śūdra.yājakas^uttama.varṇa.varga.patitās teṣām^pātra.ninayanam //

Va.15.12 a.pātra.saṅkarāt^a.kṛtsnam^pātram ādāya(ā-dā-) dāsas^a.savarṇā.putras^vā bandhus^a.sadṛśas^vā guṇa.hīnas^savyena pādena pravṛtta.agrān darbhān^lohitān vā^upastīrya(upa-stṝ-) pūrṇa.pātram asmai ninayet(ni-nī-) //

Va.15.13 ninetāram^ca^asya prakīrṇa.keśās^jñātayas^anvālabheran(anu-ā-labh-) //

Va.15.14 apasavyam^kṛtvā(kṛ-) gṛheṣu svairam āpadyeran(ā-pad-) //

Va.15.15 atas^ūrdhvam^na tam^dharmayeyus(dharmay-)(cf^dharmāy-)^//

Va.15.16 tat.dharmāṇas tam^dharmayantas(dharmay-)(cf^dharmāy-)^//

Va.15.17 patitānām^tu carita.vratānām^pratyuddhāras^//

Va.15.18 atha^api^udāharanti(ud-ā-hṛ-) /

Va.15.18 agre^abhyuddharatām(abhi-ud-hṛ-)^gacchet(gam-) krīḍan(krīḍ-)^iva hasan(has-)^iva (c)/

Va.15.18 paścāt pātayatām(pat-)^gacchet(gam-)^śocan(śuc-)^iva rudan(rud-)^iva.(c) iti //

Va.15.19 ācārya.mātṛ.pitṛ.hantāras tat.prasādāt^apayāpyāt^vā eṣā teṣām^pratyāpattis^//

Va.15.20 puṇya.hradāt prasṛtāt^vā kāñcanam^pātram^māheyam^vā pūrayitvā^āpas.hi.ṣṭhābhis^enam adbhis^abhiṣiñcanti(abhi-sic-) //(cf^.9.1 obhtūrjhātana / mahṇāya ce //)

Va.15.21 sarve^eva^abhiṣiktasya pratyuddhāras^putra.janmanā vyākhyātas^vyākhyātas^iti //



Va.16.1 atha vyavahārās^//

Va.16.2 rājā mantrī vā sadas.kāryāṇi kuryāt(kṛ-) //

Va.16.3 dvayos^vivadamānayos(vi-vad-)^pakṣa.antaram^na gacchet(gam-) //

Va.16.4 yathā.āsanam aparādhohī^antena^aparādhas^//

Va.16.5 samas^sarveṣu bhūteṣu yathā.āsanam aparādhohī^ādya.varṇayos^vidyā.antatas^//

Va.16.6 saṃpannam^ca rakṣayet(rakṣ-) //

Va.16.7 rāja.bāla.dhanāni //

Va.16.8 a.prāpta.vyavahārāṇām //

Va.16.9 prāpta.kāle tu tat^yat //

Va.16.10 likhitam^sākṣiṇas^bhuktis^pramāṇam^tri.vidham^smṛtam (c)/

Va.16.10 dhana.svīkaraṇam^pūrvam^dhanī dhanam avāpnuyāt(ava-āp-).(c) iti //

Va.16.11 mārga.kṣetrebhyas^visargas tathā parivarttanam //{BṣPṣ parivarttanam}{F parivartanam}

Va.16.12 taruṇa.gṛheṣu^artha.antareṣu tri.pāda.mātram //

Va.16.13 gṛha.kṣetra.virodhe sāmanta.pratyayas^//

Va.16.14 sāmanta.virodhe lekhya.pratyayas^//

Va.16.15 pratyabhilekhya.virodhe grāma.nagara.vṛddha.śreṇī.pratyayas^//

Va.16.16 atha^api^udāharanti(ud-ā-hṛ-) /

Va.16.16 paitṛkam^krītam ādheyam anvādheyam^pratigraham (c)/
Va.16.16 yajñāt^upagamas^veṇis tathā dhūma.śikhā^aṣṭamī.(c) iti //

Va.16.17 tatra bhukta.anubhukta.daśa.varṣam //

Va.16.18 anyathā^api^udāharanti(ud-ā-hṛ-) /

Va.16.18 ādhis^sīmā bāla.dhanas^nikṣepa.upanidhi.striyas^(c)/

Va.16.18 rāja.svam^śrotriya.dravyam^na saṃbhogena hīyate(hā-) (c)//

Va.16.19 prahīṇa.dravyāṇi rāja.gāmīni bhavanti(bhū-) //

Va.16.20 tatas^anyathā rājā mantribhis^saha nāgarais^ca kāryāṇi kuryāt(kṛ-) //

Va.16.21 vedhasas^vā rājā śreyān gṛdhra.parivāram^syāt(as-) //

Va.16.22 gṛdhra.parivāram^vā rājā śreyān //

Va.16.23 gṛdhra.parivāram^syāt(as-)^na gṛdhras^gṛdhra.parivāram^syāt(as-) //

Va.16.24 parivārāt^hi doṣās^prādurbhavanti(prādur-bhū-) //

Va.16.25 steya.hāra.vināśanam^ca //

Va.16.26 tasmāt pūrvam eva parivāram^pṛcchet(prach-) //

Va.16.27 atha sākṣiṇas^//

Va.16.28 śrotriyas^rūpavān^śīlavān puṇyavān satyavān sākṣiṇas^//

Va.16.29 sarveṣu sarve^eva vā //

Va.16.30 strīṇām^sākṣiṇas^striyas^kuryāt(kṛ-)^dvijānām^sadṛśās^dvijās^śūdrāṇām^santas(as-)^śūdrās^ca^antyānām antya.yonayas^//

Va.16.31 atha^api^udāharanti(ud-ā-hṛ-) /

Va.16.31 pratibhāvyam^vṛthā.dānam ākṣikam^saurikam^ca yat (c)/

Va.16.31 daṇḍa.śulka.avaśiṣṭam^ca na putras^dātus^mahati(mah-) (c)//

Va.16.32 brūhi(brū-) sākṣin yathā.tattvam^lambante(lamb-) pitaras tava (c)/

Va.16.32 tava vākyam udīkṣāṇās(ud-īkṣ-)^utpatanti(ud-pat-) patanti(pat-) ca (c)//

Va.16.33 nagnas^muṇḍas^kapālī ca bhikṣā.arthī kṣut.pipāsitas^(c)/

Va.16.33 andhas^śatru.kule gacchet(gam-)^yas^sākṣyam anṛtam^vadet(vad-) (c)//

Va.16.34 pañca kanyā.anṛte hanti(han-) daśa hanti(han-) gava.anṛte (c)/

Va.16.34 śatam aśva.anṛte hanti(han-) sahasram^puruṣa.anṛte (c)//

Va.16.35 vyavahāre mṛte dāre prāyaścittam^kula.striyās^(c)/

Va.16.35 teṣām^pūrva.paricchedāt^chidyante(chid-)^atra^apavādibhis^(c)//

Va.16.36 udvāha.kāle rati.saṃprayoge prāṇa.atyaye sarva.dhana.apahāre (c)/

Va.16.36 viprasya ca^arthe hi^anṛtam^vadeyus(vad-)^pañca^anṛtāni^āhur(ah-) a.pātakāni (c)//

Va.16.37 sva.jana.sva.arthe yadi vā^artha.hetos^pakṣa.āśrayeṇa^eva vadanti(vad-) kāryam (c)/

Va.16.37 te śabda.vaṃśasya kulasya pūrvān svarga.sthitān^tān api pātayanti(pat-) (c)//

Va.16.37 api pātayanti(pat-)^iti //



Va.17.1 ṛṇam asmin sannayati(sam-nī-)^amṛta.tvam^ca gacchati(gam-) (c)/

Va.17.1 pitā putrasya jātasya paśyet(paś-)^cet^jīvatas^mukham (c)//

Va.17.2 anantās^putriṇām^lokās^na^a.putrasya lokas^asti(as-).(c) iti śrūyate(śru-) //

Va.17.3 a.pajās^santu^atriṇas^iti^abhiśāpas^//(cf^ṛV.<1.021.05c> aprajāḥ santv atriṇaḥ || )

Va.17.4 prajābhis^agne amṛta.tvam aśyām iti^api nigamas^bhavati(bhū-) //(cf^ṛV.<5.004.10c> jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām ||)

Va.17.5 putreṇa lokān^jayati(ji-) pautreṇa^anantyam aśnute(aś-) (c)/

Va.17.5 atha putrasya pautreṇa bradhnasya^āpnoti(āp-) viṣṭapam(c) iti //

Va.17.6 kṣetriṇas^putras^janayitus^putras^iti vivadante(vi-vad-) //

Va.17.7 tatra^ubhayathā^api^udāharanti(ud-ā-hṛ-) /

Va.17.8 yadi^anya.goṣu vṛṣabhas^vatsānām^janayet(jan-)^śatam (c)/

Va.17.8 gominām eva te vatsās^mogham^syanditam ārṣabham(c) iti //

Va.17.9 apramattās^rakṣata(rakṣ-) tantum etam^mā vas^kṣetre para.bījāni vāpsus(vap-)^/ janayitus^putras^bhavati(bhū-) saṃparāye mogham^tettā kurute(kṛ-) tantum etam iti //{BṣPṣ tettā}{E vettā}

Va.17.10 bahūnām eka.jātānām ekas^cet putravān naras^(c)/

Va.17.10 sarve te tena putreṇa putravantas^iti śrutis^(c)//

Va.17.11 bahvīnām eka.patnīnām ekā putravatī yadi (c)/

Va.17.11 sarvās tās tena putreṇa putravantyas^iti śrutis^(c)//

Va.17.12 dvādaśa iti^eva putrās^purāṇa.dṛṣṭās^//

Va.17.13 svayam utpāditas^sva.kṣetre saṃskṛtāyām^prathamas^//

Va.17.14 tat.alābhe niyuktāyām^kṣetra.jas^dvitīyas^//

Va.17.15 tṛtīyas^putrikā //

Va.17.16 vijñāyate(vi-jñā-)^a.bhrātṛkā puṃsas^pitṝn abhyeti(abhi-i-) pratīcīnam^gacchati(gam-) putra.tvam //

Va.17.17 tatra ślokas^/

Va.17.17 abhrātṛkām^pradāsyāmi(pra-dā-) tubhyam^kanyām alaṃkṛtām (c)/

Va.17.17 asyām^yas^jāyate(jan-) putras^sa me putras^bhavet(bhū-)^iti (c)//

Va.17.18 paunarbhavas^caturthas^//

Va.17.19 yā kaumāram^bharttāram uttsṛjya(ud-sṛj-)^anyais^saha caritvā(car-) tasya^eva kuṭumbam āśrayati(ā-śri-) sā punar.bhūs^bhavati(bhū-) //{BṣPṣ bharttāram}{F bhartāram}{BṣPṣ uttsṛjya}{F utsṛjya}

Va.17.20 yā ca klībam^patitam unmattam^vā bharttāram utsṛjya(ud-sṛj-)^anyam^patim^vindate(vid-) mṛte vā sā punar.bhūs^bhavati(bhū-) //{BṣPṣ bharttāram}{F bhartāram}

Va.17.21 kānīnas^pañcamas^//

Va.17.22 yam^pitṛ.gṛhe^asaṃskṛtā kāmāt^utpādayet(ud-pad-)^mātāmahasya putras^bhavati(bhū-)^iti^āhur(ah-)^//

Va.17.23 atha^api^udāharanti(ud-ā-hṛ-) /

Va.17.23 aprattā duhitā yasya putram^vindeta(vid-) tulyatas^(c)/

Va.17.23 putrī mātāmahas tena dadyāt(dā-) piṇḍam^haret(hṛ-)^dhanam(c) iti //

Va.17.24 gṛhe ca gūḍha.utpannas^ṣaṣṭhas^//

Va.17.25 iti^ete dāyādās^bāndhavās trātāras^mahatas^bhayāt^iti^āhur(ah-)^//

Va.17.26 atha^a.dāyāda.bandhūnām^sahoḍhas^eva prathamas^//

Va.17.27 yā garbhiṇī saṃskriyate(saṃs-kṛ-) sahoḍhas^putras^bhavati(bhū-) //

Va.17.28 dattakas^dvitīyas^//

Va.17.29 yam^mātā.pitarau dadyātām(dā-) //

Va.17.30 krītas^tṛtīyas^//

Va.17.31 tat^śunaḥśepena vyākhyātam //

Va.17.32 hariścandras^vai rājā sas^ajīgartasya sauyavases^putram^cikrāya(kṛ-) //

Va.17.33 svayam upāgatas^caturthas^//

Va.17.34 tat^śunaḥśepena vyākyātam //

Va.17.35 śunaḥśepas^vai yūpe niyuktas^devatās tuṣṭāva(stu-) / tasya^iha devatās^pāśam^vimumucus(vi-muc-) tam ṛtvijas^ūcus(vac-)^/ mama^eva^ayam^putras^astu(as-)^iti tān ha na saṃpede(sam-pad-) / te saṃpādayāmāsus(sam-pad-)^/ eṣas^eva yam^kāmayet(kam-) tasya putras^astu(as-)^iti / tasya ha viśvāmitras^hotā^āsīt(as-) tasya putratvam iyāya(i-) //

Va.17.36 apaviddhas^pañcamas^//

Va.17.37 yam^mātā.pitṛbhyām apāstam^pratigṛhṇīyāt(prati-grah-) //

Va.17.38 śūdrā.putras^eva ṣaṣṭhas^bhavati(bhū-)^iti^āhur(ah-)^iti^ete^a.dāyāda.bāndhavās^//

Va.17.39 atha^api^udāharanti(ud-ā-hṛ-) /

Va.17.39 yasya pūrveṣām^ṣaṇṇām^na kas.cit^dāyādas^syāt(as-)^ete tasya dāyam^hareran(hṛ-)^iti //

Va.17.40 atha bhrātṝṇām^dāya.vibhāgas^//

Va.17.41 yas^ca^an.apatyās tāsām ā putra.lābhāt //

Va.17.42 dvi.aṃśam^jyeṣṭhas^haret(hṛ-) //
Va.17.43 gava.aśvasya ca^anudaśamam //

Va.17.44 aja.avayas^gṛham^ca kaniṣṭhasya //

Va.17.45 kārṣṇāyasam^guha.upakaraṇāni ca madhyamasya //

Va.17.46 mātus^pāriṇeyam^striyas^vibhajeran(vi-bhaj-) //

Va.17.47 yadi brāhmaṇasya brāhmaṇī.kṣatriyā.vaiśyāsu putrās^syus(as-)^//

Va.17.48 tri.aṃśam^brāhmaṇyās^putras^haret(hṛ-) //

Va.17.49 dvi.aṃśam^rājanyāyās^putras^//

Va.17.50 samam itare vibhajeran(vi-bhaj-) //

Va.17.51 yena ca^eṣām^svayam utpāditam^syāt(as-)^dvi.aṃśam eva haret(hṛ-) //

Va.17.52 an.aṃśās tu^āśrama.antara.gatās^//

Va.17.53 klība.unmatta.patitās^ca //

Va.17.54 bharaṇam^klība.unmattānām //

Va.17.55 preta.patnī ṣaṭ.māsān vrata.cāriṇī^a.kṣāra.lavaṇam^bhuñjānā(bhuj-)^adhas^śayīta(śī-) //

Va.17.56 ūrdhvam^ṣaḍbhyas^māsebhyas^snāttvā śrāddham^ca patye dattvā(dā-) vidyā.karma.guru.yoni.saṃbandhān saṃnipātya(sam-ni-pat-) pitā bhrātā vā niyogam^kārayet(kṛ-) //{BṣPṣ snāttvā}{F snātvā}

Va.17.57 na sa.unmādām avaśām^vyādhitām^vā niyuñjyāt(ni-yuj-) //

Va.17.58 jyāyasīm api //

Va.17.59 ṣoḍaśa varṣāṇi //

Va.17.60 na cet^āmayāvī syāt(as-) //

Va.17.61 prajāpatye muhūrte pāṇigrāhavat^upacaret(car-)^anyatra samprahāsya(sam-pra-has-) vāc.pāruṣya.daṇḍa.pāruṣyāt^ca //

Va.17.62 grāsa.ācchādana.snāna.anulepaneṣu prāk.gāminī syāt(as-) //

Va.17.63 aniyuktāyām utpannas^utpādayitus^putras^bhavati(bhū-)^iti^āhur(ah-)^//

Va.17.64 syāt(as-)^cet^niyoginos^//

Va.17.65 riktha.lobhāt^na^asti(as-) niyogas^//

Va.17.66 prāyaścittam^vā^api^upadiśya(upa-diś-) niyuñjyāt(ni-yuj-)^iti^eke //

Va.17.67 kumārī^ṛtumatī trīṇi varṣāṇi^upāsīta(upa-ās-) //

Va.17.68 tribhyas^varṣebhyas^patim^vindet(vid-) tulyam //

Va.17.69 atha^api^udāharanti(ud-ā-hṛ-) /

Va.17.69 pitus^pramādāt tu yadi^iha kanyā vayas.pramāṇam^samatītya(sam-ati-i-) dīyate(dā-) (c)/

Va.17.69 sā hanti(han-) dātāram udīkṣamāṇā(ud-īkṣ-) kāla.atiriktā guru.dakṣiṇā^iva (c)//

Va.17.70 prayacchet(pra-yam-)^nagnikām^kanyām ṛtu.kāla.bhayāt pitā (c)/

Va.17.70 ṛtumatyām^hi tiṣṭhantyām(sthā-)^doṣas^pitaram ṛcchati(ṛ-) (c)//
Va.17.71 yāvantas^kanyām ṛtavas^spṛśanti(spṛś-) tulyais^sakāmām abhiyācyamānām(abhi-yāc-) (c)/

Va.17.71 bhrūṇāni tāvanti hatāni tābhyām^mātā.pitṛbhyām iti dharma.vādas^(c)//

Va.17.72 adbhis^vācā ca dattāyām^mriyeta(mṛ-)^ādau varas^yadi (c)/

Va.17.72 na ca mantra.upanītā syāt(as-) kumārī pitus^eva sā (c)//

Va.17.73 balāt^cet prahṛtā kanyā mantrais^yadi na saṃskṛtā (c)/

Va.17.73 anyasmai vidhivat^deyā yathā kanyā tathā^eva sā (c)//

Va.17.74 pāṇigrāhe mṛte bālā kevalam^mantra.saṃskṛtā (c)/

Va.17.74 sā cet^akṣata.yonis^syāt(as-) punas^saṃskāram arhati(arh-).(c) iti //

Va.17.75 proṣita.patnī pañca varṣāṇi^upāsīta(upa-ās-) //

Va.17.76 ūrdhvam^pañcabhyas^varṣebhyas^bhartṛ.sakāśam^gacchet(gam-) //

Va.17.77 yadi dharma.arthābhyām^pravāsam(pra-vas-)^pratyanukāmā na syāt(as-)^yathā prete^evam^vartitavyam(vṛt-)^syāt(as-) //

Va.17.78 evam^brāhmaṇī pañca prajātā^aprajātā catvāri rājanyā prajātā pañca^aprajātā trīṇi vaiśyā prajātā catvāri^aprajātā dve śūdrā prajātā trīṇi^aprajātā^ekam //

Va.17.79 atas^ūrdhvam^samāna.artha.janma.piṇḍa.udaka.gotrāṇām^pūrvas^pūrvas^garīyān //

Va.17.80 na tu khalu kulīne vidyamāne(vid-) paragāminī syāt(as-) //

Va.17.81 yasya pūrveṣām^ṣaṇṇām^na kas.cit^dāyādas^syāt(as-) sapiṇḍās^putra.sthānīyās vā tasya dhanam^vibhajeran(vi-bhaj-) //

Va.17.82 teṣām alābhe^ācārya.antevāsinau hareyātām(hṛ-) //

Va.17.83 tayos^alābhe rājā haret(hṛ-) //

Va.17.84 na tu brāhmaṇasya rājā haret(hṛ-) //

Va.17.85 brahma.svam^tu viṣam^ghoram //

Va.17.86 na viṣam^viṣam iti^āhur(ah-) brahma.svam^viṣam ucyate(vac-) (c)/

Va.17.86 viṣam ekākinam^hanti(han-) brahma.svam^putra.pautrakam(c) iti //

Va.17.87 traividya.sādhubhyas^saṃprayacchet(sam-pra-yam-) saṃprayacchet(sam-pra-yam-)^iti //



Va.18.1 śūdreṇa brāhmaṇyām utpannas^cāṇḍālas^bhavati(bhū-)^iti^āhur(ah-)^//

Va.18.2 rājanyāyām^vaiṇas^//

Va.18.3 vaiśyāyām antyāvasāyī //

Va.18.4 vaiśyena brāhmaṇyām utpannas^rāmakas^bhavati(bhū-)^iti^āhur(ah-)^//

Va.18.5 rājanyāyām^pulkasas^//

Va.18.6 rājanyena brāhmaṇyām utpannas^sūtas^bhavati(bhū-)^iti^āhur(ah-)^//

Va.18.7a atha^api^udāharanti(ud-ā-hṛ-) /

Va.18.7b channa.utpannās^ca ye ke.cit prātilomya.guṇa.āśritās^(c)/

Va.18.7c guṇa.ācāra.paribhraṃśāt karmabhis tān vijānīyus(vi-jñā-).(c) iti //

Va.18.8 eka.antarā.dvi.antarā.tri.antarāsu jātās^brāhmaṇa.kṣatriya.vaiśyais^ambaṣṭha.ugra.niṣādās^bhavanti(bhū-) //

Va.18.9 śūdrāṇām^pāraśavas^//

Va.18.10 pāraśavas^na.iva jīvan(jīv-)^eva śavas^bhavati(bhū-)^iti^āhur(ah-)^//

Va.18.11 eke vai^etat^śmaśānam^ye śūdrās^//

Va.18.12 tasmāt^śūdra.samīpe na^adhyetavyam(adhi-i-) //

Va.18.13a atha^api yama.gītān^ślokān udāharanti(ud-ā-hṛ-) /

Va.18.13b śmaśānam etat pratyakṣam^ye śūdrās^pāpa.cāriṇas^(c)/

Va.18.13c tasmāt^śūdra.samīpe tu na^adhyetavyam(adhi-i-)^kadā.cana (c)//

Va.18.14a na śūdrāya matim^dadyāt^nocchiṣṭam^na haviṣkṛtam (c)/

Va.18.14b na ca^asya^upadiśet(upa-diś-)^dharmam^na ca^asya vratam ādiśet(ā-diś-) (c)//

Va.18.15 yas^ca^asya^upadiśet(upa-diś-)^dharmam^yas^ca^asya vratam ādiśet(ā-diś-) (c)/

Va.18.15 sas^asaṃvṛttam^tamas^ghoram^saha tena prapadyate(pra-pad-).(c) iti //{BṣPṣ asaṃvṛttam}{F asaṃvṛtam}

Va.18.16 vraṇa.dvāre kṛmis^yasya saṃbhaveta(sam-bhū-) kadā.cana (c)/

Va.18.16 prājāpatyena śudhyeta(śudh-) hiraṇyam^gaus^vāsas^dakṣiṇās^iti //

Va.18.17 na^agnim^citvā(ci-) rāmām upeyāt(upa-i-) //

Va.18.18 kṛṣṇa.varṇā yā rāmā ramaṇāya^eva na dharmāya na dharmāya^iti //



Va.19.1 sva.dharmas^rājñas^pālanam^bhūtānām^tasya^anuṣṭhānāt siddhis^//

Va.19.2 bhaya.kāruṇya.hānam^jarā.maryam^vai^etat satttram āhur(ah-) vidvāṃsas(vid-)^//{BṣPṣ satttram}{F sattram}

Va.19.3 tasmāt^gārhasthya.naiyamikeṣu purohitam^dadhyāt(dhā-) //

Va.19.4 vijñāyate(vi-jñā-) / brahma.purohitam^rāṣṭram ṛdhnoti(ṛdh-)^iti //

Va.19.5 ubhayasya pālanāt //

Va.19.6 a.sāmarthyāt^ca //

Va.19.7 deśa.dharma.jāti.kula.dharmān sarvān eva^etān anupraviśya(anu-pra-viś-) rājā caturas^varṇān sva.dharme sthāpayet(sthā-) //

Va.19.8 teṣu^apacaratsu(apa-car-) daṇḍam^dhārayet(dhṛ-) //

Va.19.9 daṇḍas tu deśa.kāla.dharma.vayas.vidyā.sthāna.viśeṣais^hiṃsā.krośayos^kalpyas(kḷp-)^//

Va.19.10 āgamāt^dṛṣṭa.antāt^ca //

Va.19.11 puṣpa.phala.upagān pādapān na hiṃsyāt(hiṃs-) //

Va.19.12 karṣaṇa.kāraṇa.artham^ca^upahanyāt(upa-han-) //

Va.19.13 gārhasthya.aṅgānām^ca māna.unmāne rakṣite syātām(as-) //

Va.19.14 adhiṣṭhānāt^na nīhāras^sva.arthānām //

Va.19.15 māna.mūlya.mātram^naihārikam^syāt(as-) //

Va.19.16 mahāmahayos^sthānāt pathas^syāt(as-) //

Va.19.17 saṃyāne daśa.vāha.vāhinī dvi.guṇa.kāriṇī syāt(as-) //

Va.19.18 pratyekam^prapās^syus(as-)^//

Va.19.19 puṃṣām^śata.avara.ardhyam^ca^āhavayet(ā-hvā-) //

Va.19.20 avyarthās^striyas^syus(as-)^//

Va.19.21 karāṣṭhīlā māṣas^śaramadhyāpas^pādas^kārṣāpaṇās^syus(as-)^//

Va.19.22 nir.udakas taras^moṣyas(muṣ-)^//

Va.19.23 a.karas^śrotriyas^rāja.pumān a.nātha.pravrajita.bāla.vṛddha.taruṇa.prajātās^//

Va.19.24 prāk.gāmikās^kumāryas^bhṛta.patnyas^ca //

Va.19.25 bāhubhyām uttaran^śata.guṇam^dadyāt(dā-) //

Va.19.26 nadī.kakṣa.vana.dāha.śaila.upabhogās^niṣkarās^syus(as-)^//

Va.19.27 tat.upajīvinas^vā dadyus(dā-)^//

Va.19.28 pratimāsam udvāha.karam^tu^āgamayet(ā-gam-) //

Va.19.29 rājani ca prete(pra-i-) dadyāt(dā-) prāsaṅgikam //

Va.19.30 etena mātṛ.vṛttis^vyākhyātā //

Va.19.31 rāja.mahiṣyās^pitṛvya.mātulān rājā bibhṛyāt(bhṛ-) //

Va.19.32 tat.bandhūn^ca^anyān^ca //

Va.19.33 rāja.patnyas^grāsa.ācchādanam^labheran(labh-) //

Va.19.34 an.icchantyas(iṣ-)^vā pravrajeran(pra-vraj-) //

Va.19.35 klība.unmattān rājā bibhṛyāt(bhṛ-) //

Va.19.36 tat.gāmitvāt^rikthasya //

Va.19.37 śulke ca^api mānavam^ślokam udāharanti(ud-ā-hṛ-) /

Va.19.37 na bhinna.kārṣāpaṇam asti(as-) śulke na śilpa.vṛttas^na śiśau na dūte (c)/

Va.19.37 na bhaikṣa.labdhe na hṛta.avaśeṣe na śrotriye pravrajite na yajñe.(c) iti //

Va.19.38 stenas^anupraveśāt^na duṣyate(duṣ-) //

Va.19.39 śastra.dhārī sahoḍhas^vraṇa.saṃpannas^vyapadiṣṭas tu^ekeṣām //

Va.19.40 daṇḍya.utsarge rājā^eka.rātram upavaset(upa-vas-) //

Va.19.41 tri.rātram^purohitas^//

Va.19.42 kṛcchram a.daṇḍya.daṇḍane purohitas^//

Va.19.43 tri.rātram^rājā //

Va.19.44 atha^api^udāharanti(ud-ā-hṛ-) /

Va.19.44 anna.ade bhrūṇahā mārṣṭis^patyau bhāryā.apacāriṇī (c)/

Va.19.44 gurau śiṣyas^ca yājyas^ca stenas^rājani kilbiṣam (c)//

Va.19.45 rājabhis^dhṛta.daṇḍās tu kṛtvā(kṛ-) pāpāni mānavās^(c)/

Va.19.45 nirmalās^svargam āyānti(ā-yā-) santas(as-)^sukṛtinas^yathā (c)//

Va.19.46 enas^rājānam ṛcchati(ṛ-) utsṛjantam(ud-sṛj-)^sa.kilbiṣam (c)/

Va.19.46 tam^cet^vā ghātayet(han-)^rājā hanti(han-) dharmeṇa duṣkṛtam(c) iti //

Va.19.47 rājñām ātyayike kārye sadyas^śaucam^vidhīyate(vi-dhā-) (c)/

Va.19.47 tathā na^ātyayike nityam^kālas^eva^atra kāraṇam(c) iti //

Va.19.48 yama.gītam^ca^atra ślokam udāharanti(ud-ā-hṛ-) /

Va.19.48 na^adya doṣas^asti(as-) rājñām^vai vratinām^na ca satriṇām (c)/

Va.19.48 aindra.sthānam upāsīnās(upa-ās-)^brahma.bhūtās^hi te sadā.(c) iti //

Va.19.48 hi te sadā^iti //



Va.20.1 an.abhisaṃdhi.kṛte prāyaścittam aparādhe //

Va.20.2 abhisaṃdhi.kṛte^api^eke //

Va.20.3 gurus^ātmavatām^śāstā śāstā rājā dur.ātmanām (c)/

Va.20.3 atha pracchan(prach-)^a.pāpānām^śāstā vaivasvatas^yamas.(c) iti //

Va.20.4 tatra ca sūrya.abhyuditas^san(as-)^ahas tiṣṭhet(sthā-) sāvitrīm^ca japet(jap-) //

Va.20.5 evam^sūrya.abhinirmuktas^rātrau^āsīt(ās-) //

Va.20.6 ku.nakhī śyāva.dantas tu kṛcchram^dvādaśa.rātram^caret(car-) //

Va.20.7 parivittis^kṛcchram^dvādaśa.rātram^caritvā(car-) niviśeta(ni-viś-) tām^ca^eva^upayacchet(upa-yam-) //

Va.20.8 atha parivividānas^kṛcchra.atikṛcchrau caritvā(car-) tasmai dattvā(dā-) punar niviśeta(ni-viś-) tām^ca^eva^upayacchet(upa-yam-) //

Va.20.9 agredidhiṣū.patis^kṛcchram^dvādaśa.rātram^caritvā(car-) niviśeta(ni-viś-) tām^ca^upayacchet(upa-yam-) //

Va.20.10 didhiṣū.patis^kṛcchra.atikṛcchrau caritvā(car-) tasmai dattvā(dā-) punar niviśet(ni-viś-) //

Va.20.11 vīra.haṇam^parastāt^vakṣyāmas(vac-)^//

Va.20.12 brahma.ujjhas^kṛcchram^dvādaśa.rātram^caritvā(car-) punar upayuñjīta(upa-yuj-) vedam ācāryāt //

Va.20.13 guru.talpa.gas^sa.vṛṣaṇam^śiśnam uddhṛtya(ud-hṛ-)^añjalau^ādhāya(ā-dhā-) dakṣiṇā.mukhas^gacchet(gam-)^yatra^eva pratihanyāt(prati-han-) tatra tiṣṭhet(sthā-)^ā pralayam //

Va.20.14 niṣkālakas^vā ghṛta.abhyaktas taptām^sūrmīm^pariṣvajet(pari-svaj-)^maraṇāt pūtas^bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.20.15 ācārya.putra.śiṣya.bhāryāsu ca^evam //

Va.20.16 yoniṣu gurvīm^sakhīm^guru.sakhīm apapātram^patitām^ca gatvā(gam-) kṛcchra.abda.pādam^caret(car-) //

Va.20.17 etat^eva cāṇḍāla.patita.anna.bhojaneṣu tatas^punar.upanayanam^vapana.ādīnām^tu nivṛttis^//

Va.20.18 mānavam^ca^atra ślokam udāharanti(ud-ā-hṛ-) /

Va.20.18 vapanam^mekhalā daṇḍas^bhaikṣa.caryā vratāni ca (c)/

Va.20.18 etāni tu nivartante(ni-vṛt-) punar.saṃskāra.karmaṇi.(c) iti //

Va.20.19 matyā madya.pāne tu^asurāyās^surāyās^ca^ajñāne kṛcchra.atikṛcchrau ghṛtam^prāśya(pra-aś-) punar.saṃskāras^ca //

Va.20.20 mūtra.śakṛt.śukra.abhyavahāreṣu ca^evam //

Va.20.21 madya.bhāṇḍe sthitās^āpas^yadi kas.cit^dvijas^pibet(pā-) padma.udumbara.bilva.palāśānām udakam^pītvā(pā-) tri.rātreṇa^eva śudhyati(śudh-) //

Va.20.22 abhyāse tu surāyās^agni.varṇām^tām^dvijas^pibet(pā-)^maraṇāt pūtas^bhavati(bhū-)^iti //

Va.20.23 bhrūṇahanam^vakṣyāmas(vac-)^brāhmaṇam^hatvā(han-) bhrūṇahā bhavati(bhū-)^a.vijñātam^ca garbham //

Va.20.24 a.vijñātās^hi garbhās^pumāṃsas^bhavati(bhū-) tatmāt puṃs.kṛtyās^juhvati(hu-)^iti //{BṣPṣ tatmāt}{F tasmāt}

Va.20.25 bhrūṇahā^agnim upasamādhāya(upa-sam-ā-dhā-) juhuyāt(hu-)^etās^//

Va.20.26 lomāni mṛtyos^juhomi(hu-) lomabhis^mṛtyum^vāsaye(vas-)^iti prathamām^/ tvacam^mṛtyos^juhomi(hu-) tvacā mṛtyum^vāsaye(vas-)^iti dvitīyām^/ lohitam^mṛtyos^juhomi(hu-) lohitena mṛtyum^vāsaye(vas-)^iti tṛtīyām^/ māṃsam^mṛtyos^juhomi(hu-) māṃsena mṛtyum^vāsaye(vas-)^iti caturthīm^/ snāvāni mṛtyos^juhomi(hu-) snāvabhis^mṛtyum^vāsaye(vas-)^iti pañcamīm^/
medas^mṛtyos^juhomi(hu-) medasā ṛtyum^vāsaye(vas-)^iti ṣaṣṭhīm^/ asthīni mṛtyos^juhomi(hu-)^asthibhis^mṛtyum^vāsaye(vas-)^iti saptamīm^/ majjānam^mṛtyos^juhomi(hu-) majjābhis^mṛtyum^vāsaye(vas-)^iti^aṣṭamīm iti //

Va.20.27 rāja.arthe brāhmaṇa.arthe vā saṃgrāme^abhimukham ātmānam^ghātayet(han-) //

Va.20.28 tris^ajitas^vā^aparāddhas^pūtas^bhavati(bhū-)^iti vijñāyate(vi-jñā-) hi //

Va.20.29 niruktam(nir-vac-)^hi^enas^kanīyas^bhavati(bhū-)^iti //

Va.20.30 tathā^api^udāharanti(ud-ā-hṛ-) /

Va.20.30 patitam^patita^iti^uktvā(vac-) coram^cora^iti vā punas^(c)/

Va.20.30 vacanāt tulya.doṣas^syāt(as-)^mithyā dvis^doṣatām^vrajet(vraj-).(c) iti //

Va.20.31 evam^rājanyām^hatvā(han-)^aṣṭau varṣāṇi caret(car-) //

Va.20.32 ṣaṭ^vaiṣyam //

Va.20.33 trīṇi śūdram //

Va.20.34 brāhmaṇīm^ca^ātreyīm^hatvā(han-) savana.gatau ca rājanya.vaiśyau //

Va.20.35 ātreyīm^vakṣyāmas(vac-)^rajasvalām ṛtu.snātām ātreyīm āhur(ah-)^//

Va.20.36 atra hi^eṣyadagpatyam(?)^bhavati(bhū-)^iti //

Va.20.37 anātreyīm^rājanya.hiṃsāyām //

Va.20.38 rājanyām^vaiśya.hiṃsāyām //

Va.20.39 vaiśyām^śūdra.hiṃsāyām //

Va.20.40 śūdrām^hatvā(han-) saṃvatsaram //
Va.20.41 brāhmaṇa.suvarṇa.haraṇe prakīrya(pra-kṝ-) keśān rājānam abhidhāvet(abhi-dhāv-) stenas^asmi(as-) bho śāstu(śās-) mām^bhavān iti tasmai rājā^audumbaram^śastram^dadyāt(dā-) tena^ātmānam^pramāpayet(pra-mā-)^maraṇāt pūtas^bhavati(bhū-)^iti vijñāyate(vi-jñā-) //{BṣPṣ bho}{F bhos.}

Va.20.42 niṣkālakas^vā ghṛta.aktas^gomaya.agninā pāda.prabhṛti^ātmānam abhidāhayet(abhi-dah-)^maraṇāt pūtas^bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.20.43 atha^api^udāharanti(ud-ā-hṛ-) /

Va.20.43 purā kālāt pramītānām^pāpāt^vividha.karmaṇām (c)/

Va.20.43 punar āpanna.dehānām aṅgam^bhavati(bhū-) tat^śṛṇu(śru-) (c)//

Va.20.44 stenas^ku.nakhī bhavati(bhū-) śvitrī bhavati(bhū-) brahma.hā (c)/

Va.20.44 surā.pas^śyāva.dantas tu duścarmā guru.talpa.gas.(c) iti //

Va.20.45 patita.saṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyas^sakāśāt^mātrās^upalabdhās tāsām^parityāgas tais^ca na saṃvaset(sam-vas-) //

Va.20.46 udīcim^diśam^gatvā(gam-)^an.aśnan(aś-) saṃhitā.adhyayanam adhīyānas(adhi-i-)^pūtas^bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.20.47 tathā^api^udāharanti(ud-ā-hṛ-) /

Va.20.47 śarīra.paritāpena tapasā^adhyayanena ca (c)/

Va.20.47 mucyate(muc-) pāpa.kṛt pāpāt^dānāt^ca^api pramucyate(pra-muc-) (c)//

Va.20.47 iti vijñāyate(vi-jñā-) vijñāyate(vi-jñā)^iti //



Va.21.1 śūdras^cet^brāhmaṇīm abhigacchet(abhi-gam-)^vīraṇais^veṣṭayitvā(veṣṭ-) śūdram agnau prāsyet(pra-as-)^brāhmaṇyās^śirasi vapanam^kārayitvā(kṛ-) sarpiṣā samabhyajya(sam-abhi-añj-) nagnām^kṛṣṇa.kharam āropya(ā-ruh-) mahā.patham anusaṃvrājayet(anu-sam-vraj-) pūtā bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.21.2 vaiśyas^cet^brāhmaṇīm abhigacchet(abhi-gam-)^lohita.darbhais^veṣṭayitvā(veṣṭ-) vaiśyam agnau prāsyet(pra-as-)^brāhmaṇyās^śirasi vapanam^kārayitvā(kṛ-) sarpiṣā samabhyajya(sam-abhi-añj-) nagnām^gaura.kharam āropya(ā-ruh-) mahā.patham anusaṃvrājayet(anu-sam-vraj-) pūtā bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.21.3 rājanyas^cet^brāhmaṇīm abhigacchet(abhi-gam-)^śara.patrais^veṣṭayitvā(veṣṭ-) rājanyam agnau prāsyet(pra-as)^brāhmaṇyās^śirasi vapanam^kārayitvā(kṛ-) sarpiṣā samabhyajya(sam-abhi-añj-) nagnām^śveta.kharam āropya(ā-ruh-) mahā.patham anusaṃvrājayet(anu-sam-vraj-) pūtā bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.21.4 evam^vaiśyas^rājanyāyām //

Va.21.5 śūdras^ca rājanyā.vaiśyayos^//

Va.21.6 manasā bhartus^aticāre tri.rātram^yāvakam^kṣīrodanam^vā bhuñjānā(bhuj-)^adhas^śayīta(śī-)^ūrdhvam^tri.rātrāt^apsu nimagnāyās^sāvitryā^aṣṭa.śatena śirobhis^juhuyāt(hu-) pūtā bhavati(bhū-)^iti vijñāyate(vi-jñā-) //{BṣPṣ kṣīrodanam}{F kṣīra.odanam}

Va.21.7 vāc.saṃbandhe^etat^eva māsam^caritvā(car-)^ūrdhvam^māsāt^apsu nimagnāyās^sāvitryās^caturbhis^aṣṭa.śatais^śirobhis^juhuyāt(hu-) pūtā bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.21.8 vyavāye tu saṃvatsaram^ghṛta.paṭam^dhārayet(dhṛ-)^go.maya.garte kuśa.prastare vā śayīta(śī-)^ūrdhvam^saṃvatsarāt^apsu nimagnāyās^sāvitrī.aṣṭa.śatena śirobhis^juhuyāt(hu-) pūtā bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.21.9 vyavāye tīrtha.gamane dharmebhyas tu nivartate(ni-vṛt-) (c)//

Va.21.10 catasras tu parityājyās(pari-tyaj-)^śiṣya.gā guru.gā ca yā (c)/

Va.21.10 pati.ghnī ca viśeṣeṇa juṅgita.upagatā ca yā (c)//

Va.21.11 yā brāhmaṇī ca surā.pī na tām^devās^patilokam^nayanti(nī-)^iha^eva sā carati(car-) kṣīṇa.puṇyā^apsu luk^bhavati(bhū-) śuktikā vā //

Va.21.12 brāhmaṇa.kṣatriya.viśām^striyas^śudreṇa saṅgatās^(c)/{BṣPṣ śudreṇa}{F śūdreṇa}

Va.21.12 aprajātās^viśudhyanti(vi-śudh-) prāyaścittena na^itarās^(c)//

Va.21.13 pratilomam^careyus(car-) tās^kṛcchram^cāndrāyaṇa.uttaram (c)//

Va.21.14 pati.vratānām^gṛha.medhinīnām^satya.vratānām^ca śuci.vratānām (c)/

Va.21.14 tāsām^tu lokās^patibhis^samānās^gomāyu.lokā vyabhicāriṇīnām (c)//

Va.21.15 patati(pat-)^ardham^śarīrasya yasya bhāryā surām^pibet(pā-) (c)/

Va.21.15 patita.ardha.śarīrasya niṣkṛtis^na vidhīyate(vi-dhā-) (c)//

Va.21.16 brāhmaṇas^cet^aprekṣā.pūrvam^brāhmaṇa.dārān abhigacchet(abhi-gam-)^a.nivṛtta.dharma.karmaṇas^kṛcchras^nivṛtta.dharma.karmaṇas^atikṛcchras^//

Va.21.17 evam^rājanya.vaiśyayos^//

Va.21.18 gām^cet^hanyāt(han-) tasyās^carmaṇā^ardreṇa pariveṣṭitas^ṣaṭ.māsān kṛcchram^tapta.kṛcchram^vā^ātiṣṭhet(ā-sthā-) //

Va.21.19 tayos^vidhis^//

Va.21.20 tri.aham^divā bhuṅke(bhuj-) naktam aśnāti(aś-) vai tri.aham api (c)/

Va.21.20 tri.aham ayācita.vratas tri.aham^na bhuj^iti kṛcchras^(c)//

Va.21.21 tri.aham uṣṇās^pibet(pā-)^āpas tri.aham uṣṇam^payas^pibet(pā-) (c)/

Va.21.21 tri.aham uṣṇam^ghṛtam^pītvā(pā-) vāyu.bhakṣas^param^tri.aham (c)//

Va.21.21 iti tapta.kṛcchras^//

Va.21.22 ṛṣabha.vehatau ca dadyāt(dā-) //

Va.21.23 atha^api^udāharanti(ud-ā-hṛ-) /

Va.21.23 trayas^eva purā rogās^īrṣyās^an.aśanam^jarā (c)/

Va.21.23 pṛṣat.basta.vayam^hatvā(han-) aṣṭānavatim āharet(ā-hṛ-).(c) iti //

Va.21.24 śva.mārjāra.nakula.sarpa.dardura.mūṣkān hatvā(han-) kṛcchram^dvādaśa.rātram^caret(car-) kim.cit^dadyāt(dā-) //

Va.21.25 an.asthimatām^tu sattvānām^go.mātram^rāśim^hatvā(han-) kṛcchram^dvādaśa.rātram^caret(car-) kim.cit^dadyāt(dā-) //

Va.21.26 asthimatām^tu^ekaikam //

Va.21.27 yas^agnīn apavidhyet(apa-vyadh-) kṛcchram^dvādaśa.rātram^caritvā(car-) punar ādhānam^kārayet(kṛ-) //

Va.21.28 guros^ca^alīka.nirbandhe sa.cailam^snātas^gurum^prasādayet(pra-sad-) prasādāt pūtas^bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.21.29 nāstikas^kṛcchram^dvādaśa.rātram^caritvā(car-) viramet(vi-ram-)^nāstikyāt //

Va.21.30 nāstika.vṛttis tu^atikṛcchram //

Va.21.31 etena soma.vikrayī vyākhyātas^//

Va.21.32 vānaprasthas^dīkṣā.bhede kṛcchram^dvādaśa.rātram^caritvā(car-) mahākakṣe vardhayet(vṛdh-) //

Va.21.33 bhikṣukais^vānaprasthavat soma.vṛddhi.vardhanam^sva.śāstra.saṃskāras^ca sva.śāstra.saṃskāras^ca^iti //



Va.22.1 atha khalu^ayam^puruṣas^mithyā vyākaroti(vi-ā-kṛ-)^a.yājyam^vā yājayati(yaj-)^a.pratigrāhyam^vā pratigṛhṇāti(prati-grah-)^an.annam^vā^aśnāti(aś-)^an.ācaraṇīyam(ā-car-) eva^ācarati(ā-car-) //

Va.22.2 tatra prāyaścittam^kuryāt(kṛ-)^na kuryāt(kṛ-)^iti mīmāṃsante(man-) //

Va.22.3 na kuryāt(kṛ-)^iti^āhur(ah-)^//

Va.22.4 na hi karma kṣīyate(kṣi-)^iti //

Va.22.5 kuryāt(kṛ-)^iti^eva tasmāt^śruti.nidarśanāt //

Va.22.6 tarati(tṛ-) sarvam^pāpmānam^tarati(tṛ-) brahma.hattyām^yas^aśvamedhena yajate(yaj-)^iti //{BṣPṣ hattyām.}{F hatyām.}

Va.22.7 iti ca^abhiśastas^gosavena^agniṣṭutā yajeta(yaj-) //

Va.22.8 tasya niṣkrayaṇāni japas tapas^homas^upavāsas^dānam //

Va.22.9 upaniṣadas^veda.ādayas^veda.antās^sarva.chandas.sāṃhitās^madhūni^aghamarṣaṇam atharvaśiras^rudrās^puruṣasūktam^rājana(cf^rājaṇa).rauhiṇe sāmanī kūṣmāṇḍāni pāvamānyas^sāvitrī ca^iti pāvanāni //

Va.22.10 atha^api^udāharanti(ud-ā-hṛ-) /

Va.22.10 vaiśvānarīm^vrātapatīm^pavitra.iṣṭim^tathā^eva ca (c)/

Va.22.10 sakṛt^ṛtau prayuñjānas(pra-yuj-)^punāti(pū-) daśa.pūruṣam(c) iti //

Va.22.11 upavāsa.nyāyena payas.vratatā phala.bhakṣatā prasṛta.yāvakas^hiraṇya.prāśanam^soma.pānam iti medhyāni //

Va.22.12 sarve śilā.uccayās^sarvās^sravantyas^puṇyās^hradās tīrthāni^ṛṣi.nivāsa.goṣṭha.pariṣkandhās^iti deśās^//

Va.22.13 saṃvatsaras^māsas^caturviṃśati.ahar^dvādaśa.ahar^ṣaṭ.ahar^tri.ahar^ahar.rātrās^iti kālās^//

Va.22.14 etāni^eva^an.ādeśe vikalpena kriyeran(kṛ-) //

Va.22.15 enaḥsu guruṣu gurūṇi laghuṣu laghūni //

Va.22.16 kṛcchra.atikṛcchrau cāndrāyaṇam iti sarva.prāyaścittis^sarva.prāyaścittis^iti //



Va.23.1 brahmacārī cet striyam upeyāt(upa-i-)^araṇye catuṣpathe laukike^agnau rakṣas.daivatam^gardabham^paśum ālabhet(ā-labh-) //

Va.23.2 nairṛtam^vā carum^nirvapet(nir-vap-) //

Va.23.3 tasya juhuyāt(hu-) kāmāya svāhā kāma.kāmāya svāhā nairṛtyai svāhā rakṣas.devatābhyas^svāhā^iti //

Va.23.4 etat^eva retasas^prayatna.utsarge divā svapne vrata.antareṣu vā samāvartanāt //

Va.23.5 tiryak.yoni.vyavāye śuklam ṛṣabham^dadyāt(dā-) //

Va.23.6 gām^gatvā(gam-) śūdrā.avadhena doṣas^vyākhyātas^//

Va.23.7 brahmacāriṇas^śava.karmaṇas^vratāt^nivṛttis^//

Va.23.8 anyatra mātā.pitros^//

Va.23.9 sa cet^vyādhīyīta(vi-ā-adhi-i-) kāmam^guros^ucchiṣṭam^bheṣaja.artham^sarvam^prāśnīyāt(pra-aś-) //

Va.23.10 guruprayuktas^cet^mriyeta(mṛ-) trīn kṛcchān^caret(car-)^gurus^//{BṣPṣ kṛcchān}{F kṛcchrān}

Va.23.11 brahmacārī cet^māṃsam aśnīyāt(aś-)^ucchiṣṭa.bhojanīyam^kṛcchram^dvādaśa.rātram^caritvā(car-) vrata.śeṣam^samāpayet(sam-āp-) //

Va.23.12 śrāddha.sūtaka.bhojaneṣu ca^evam //

Va.23.13 a.kāmata.upanatam^madhu vājasaneyake na duṣyati(duṣ-)^iti vijñāyate(vi-jñā-) //

Va.23.14 yas^ātma.tyāgī^abhiśastas^bhavati(bhū-) sapiṇḍānām^preta.karma.chedas^//

Va.23.15 kāṣṭha.jala.loṣṭa.pāṣāṇa.śastra.viṣa.rajjubhis^yas^ātmānam avasādayati(ava-sad-) sas^ātmahā bhavati(bhū-) //

Va.23.16 atha^api^udāharanti(ud-ā-hṛ-) /

Va.23.16 yas^ātma.tyāginas^kuryāt(kṛ-) snehāt preta.kriyām^dvijas^(c)/

Va.23.16 sa tapta(tap-).kṛcchra.sahitam^caret(car-)^cāndrāyaṇa.vratam(c) iti //

Va.23.17 cāndrāyaṇam^parastāt^vakṣyāmas(vac-)^//

Va.23.18 ātma.hanana.adhyavasāye tri.rātram //

Va.23.19 jīvan(jīv-)^ātmatyāgī kṛchraṃ dvādaśa.rātram^caret(car-) tri.rātram^hi^upavaset(upa-vas-)^nityam^snigdhena vāsasā prāṇān ātmani ca^āyamya(ā-yam-) tris^paṭhet(paṭh-)^aghamarṣaṇam iti //{BṣPṣ kṛchraṃ}{F kṛcchraṃ}

Va.23.20 api vā^etena kalpena gāyatrīm^parivartayet(pari-vṛt-) //

Va.23.21 api vā^agnim upasamādhāya(upa-sam-ā-dhā-) kūṣmāṇḍais^juhuyāt(hu-)^dhṛtam //

Va.23.22 yat^ca^anyat^mahāpātakebhyas^sarvam etena pūyate(pū-)^iti //

Va.23.23 atha^api^ācamet(ā-cam-)^agnis^ca mā manyus(man-)^ca^iti prātarmanasā pāpam^dhyātvoṃpūrvās^satyāntā vyāhṛtīs^japet(jap-)^aghamarṣaṇam^vā paṭhet(paṭh-) //{dhyātvoṃpūrvās < dhyātvā(dhyā-). oṃpūrvās}

Va.23.24 mānuṣa.asthi snigdham^spṛṣṭvā(spṛś-) tri.rātram āśaucam //

Va.23.25 asnigdhe tu^ahar.rātram //

Va.23.26 śava.anugamane ca^evam //

Va.23.27 adhīyānānām(adhi-i-) antarā.gamane^ahar.rātram abhojanam //

Va.23.28 tri.rātram abhiṣekas^vivāsas^ca^anyonyena //

Va.23.29 śva.mārjāra.nakula.śīghra.gāṇām ahar.rātram //

Va.23.30 śva.kukkuṭa.grāmyaśūkara.kaṅka.gṛdhra.bhāsa.pārāvata.mānuṣa.kāka.ulūka.māṃsa.adane sapta.rātram upavāsas^niṣpurīṣībhāvas^ghṛta.prāśas^punas^saṃskāras^ca //

Va.23.31 brāhmaṇas tu śunā daṣṭas^nadīm^gatvā(gam-) samudra.gām (c)/

Va.23.31 prāṇāyāma.śatam^kṛtvā(kṛ-) ghṛtam^prāśya(pra-aś-) tatas^śucis.(c) iti //

Va.23.33 śva.cāṇḍāla.patita.upasparśane sa.cailam^snātas^sadyas^pūtas^bhavati(bhū-)^iti vijñāyate(vi-jñā-) //

Va.23.34 patita.cāṇḍāla.ārāva.śravaṇe tri.rātram^vāc.yatā an.aśnantas(aś-)^āsīran(ās-) //

Va.23.35 sahasra.paramam^vā tat.abhyasantas^pūtās^bhavanti(bhū-)^iti vijñāyate(vi-jñā-) //

Va.23.36 etena^eva garhita.adhyāpaka.yājakās^vyākhyātās^dakṣiṇā.tyāgāt^ca pūtās^bhavanti(bhū-)^iti vijñāyate(vi-jñā-) //

Va.23.37 etena^eva^abhiśastas^vyākhyātas^//

Va.23.38 bhrūṇa.hattyāyām^dvādaśa.rātram ab.bhakṣas^dvādaśa.rātram upavaset(upa-vas-) //{BṣPṣ hattyāyām.}{F hatyāyām.}

Va.23.39 brāhmaṇam anṛtena^abhiśaṃsya(abhi-śaṃs-) patanīyena^upapatanīyena vā māsam ab.bhakṣas^śuddhavatīs^āvartayet(ā-vṛt-) //

Va.23.40 aśvamedha.avabhṛtham^vā gacchet(gam-) //

Va.23.41 etena^eva cāṇḍālīvyavāyas^vyākhyātas^//

Va.23.42 atha^aparas^kṛcchra.vidhis^sādhāraṇas^vyūḍhas^//

Va.23.43 ahar^prātar ahar naktamahar ekam ayācitam (c)/

Va.23.43 ahar^parākam^tantraikam evam^catus.ahau parau (c)//

Va.23.43 anugraha.artham^viprāṇām^manus^dharma.bhṛtām^varas^(c)/

Va.23.43 bāla.vṛddha.ātureṣu^evam^śiśu.kṛcchram uvāca(vac-) ha (c)//

Va.23.44 atha cāndrāyaṇa.vidhis^//

Va.23.45 māsasya kṛṣṇa.pakṣa.ādau grāsān adyāt(ad-)^caturdaśa (c)/

Va.23.45 grāsa.upacaya.bhojī syāt(as-) pakṣa.śeṣam^samāpayet(sam-āp-) (c)//

Va.23.45 evam^hi śukla.pakṣa.ādau grāsam ekam^tu bhakṣayet(bhakṣ-) (c)/

Va.23.45 grāsa.apacaya.bhojī syāt(as-) pakṣa.śeṣam^samāpayet(sam-āp-) (c)//

Va.23.46 atra^eva gāyet(gai-) sāmāni api vā vyāhṛtīs^japet(jap-) (c)//

Va.23.47 eṣa cāndrāyaṇas^māsas^pavitram ṛṣi.saṃstutas^(c)/

Va.23.47 anādiṣṭeṣu sarveṣu prāyaścittam^vidhīyate(vi-dhā-) (c)//

Va.23.47 vidhīyate(vi-dhā-)^iti //



Va.24.1 atha^atikṛcchras^//

Va.24.2 tri.aham^prātar^tathā sāyam ayācitam^parākas^iti kṛcchras^yāvat sakṛt^ādadīta(ā-dā-) tāvat^aśnīyāt(aś-) pūrvavat sas^atikṛcchras^//

Va.24.3 kṛcchras^ab.bhakṣas^sa kṛchra.atikṛcchras^//{BṣPṣ kṛchra}{F kṛcchra}

Va.24.4 kṛcchrāṇām^vrata.rūpāṇi //

Va.24.5 śmaśru.keśān vāpayet(vap-)^bhruvas.akṣi.loma.śikhā.varjam^nakhān nikṛtya(ni-kṛt-)^eka.vāsas^anindita.bhojī [sakṛt^bhaikṣam aninditaṃ] triṣavaṇam udaka.upasparśī daṇḍī kamaṇḍalus^strī.śūdra.saṃbhāṣaṇa.varjī sthāna.āsana.śīlas^ahar^tiṣṭhet(sthā-)^rātrau^asīta(as-)^iti^āha bhagavān vasiṣṭhas^//

Va.24.6 sa tat^yat^etat^dharma.śāstram^na^a.putrāya na^a.śiṣyāya na^a.saṃvatsara.uṣitāya dadyāt(dā-) //

Va.24.7 sahasram^dakṣiṇās^ṛṣabha.ekādaśās^guru.prasādas^vā guru.prasādas^vā^iti //



Va.25.1 avikhyāpita.doṣāṇām^pāpānām^mahatām^tathā (c)/

Va.25.1 sarveṣām^ca^upapāpānām^śuddhim^vakṣyāmi(vac-)^aśeṣatas^(c)//

Va.25.2 āhitāgnes^vinītasya vṛddhasya viduṣas(vid-)^api vā (c)/

Va.25.2 rahasya.uktam^prāyaścittam^pūrva.uktam itare janās^(c)//

Va.25.3 prāṇāyāmais^pavitrais^ca dānais^homais^japais tathā (c)/

Va.25.3 nitya.yuktās^pramucyante(pra-muc-) pātakebhyas^na saṃśayas^(c)//

Va.25.4 prāṇāyāmān pavitrāṇi vyāhṛtīs^praṇavam^tathā (c)/

Va.25.4 pavitra.pāṇis^āsīnas(ās-)^brahma naityakam abhyaset(abhi-as-) (c)//

Va.25.5 āvartayan(ā-vṛt-) sadā yuktas^prāṇāyāmān punar^punar^(c)/

Va.25.5 ā loma.agrāt^nakha.agrāt^ca tapas tapyatu(tap-) uttamam (c)//

Va.25.6 nirodhāt^jāyate(jan-) vāyus.vāyos^agnis^hi jāyate(jan-) (c)/

Va.25.6 tāpena^āpas^atha jāyante(jan-) tatas^antas^śudhyate(śudh-) tribhis^(c)//

Va.25.7 na tām^tīvreṇa tapasā na svādhyāyais^na ca^ijyayā (c)/

Va.25.7 gatim^gantum^dvijās^śaktās^yogāt saṃprā vanti yām (c)//{BṣPṣ saṃprā vanti}{F saṃprāpnuvanti(sam-pra-āp-)}

Va.25.8 yogāt saṃprāpyate(sam-pra-āp-) jñānam^yogas^dharmasya lakṣaṇam (c)/

Va.25.8 yogas^param^tapas^nityam^tasmāt^yuktas^sadā bhavet(bhū-) (c)//

Va.25.9 praṇave nitya.yuktas syāt(as-)^vyāhṛtīṣu ca saptasu (c)/

Va.25.9 tri.padāyām^ca gāyatryām^na bhayam^vidyate(vid-) kva.cit (c)//

Va.25.10 praṇavāt^yās tathā vedās^praṇave paryavasthitās^(c)/

Va.25.10 vāc.mayam^praṇavas^sarvam^tasmāt praṇavam abhyaset(abhi-as-) (c)//

Va.25.11 eka.akṣaram^param^brahma pāvanam^paramam^smṛtam (c)//

Va.25.12 sarveṣām eva pāpānām^saṅkare samupasthite (c)/

Va.25.12 abhyāsas^daśa.sāhasras^sāvitryās^śodhanam^mahat (c)//

Va.25.13 sa.vyāhṛtim^sa.praṇavām^gāyatrīm^śirasā saha (c)/

Va.25.13 tris^paṭhet(paṭh-)^āyata.prāṇas^prāṇāyāmas^sas^ucyate(vac-) (c)//

Va.25.13 sas^ucyate(vac-)^iti //



Va.26.1 prāṇāyāmān dhārayet(dhṛ-) ttrīnyas^yathāvidhi^atandritas^(c)/{BṣPṣ ttrīn}{F trīn}

Va.26.1 ahar.rātra.kṛtam^pāpam^tat.kṣaṇāt^eva naśyati(naś-) (c)//

Va.26.2 karmaṇā manasā vācā yat^ahnā kṛtam ainasam (c)/

Va.26.2 āsīnas(ās-)^paścimām^sandhyām^prāṇāyāmais^vyapohati(vi-apa-ūh-) (c)//

Va.26.3 karmaṇā manasā vācā yat^rātryā kṛtam ainasam (c)/

Va.26.3 uttiṣṭhan(ud-sthā-) pūrva.sandhyām^tu prāṇāyāmais^vyapohati(vi-apa-ūh-) (c)//

Va.26.4 sa.vyāhṛtikās^sa.praṇavās^prāṇāyāmās tu ṣoḍaśa (c)/

Va.26.4 api bhrūṇahanam^māsātpunanti(pū-)^ahar.ahas^kṛtās^(c)//

Va.26.5 japtvā(jap-) kautsam apa^iti^etadvāsiṣṭham^ca tricam^prati (c)/(cf^ṛV.<1.097.01a> apa naḥ śośucad agham agne śuśugdhy ā rayim |ṛV.<7.080.01a> prati stomebhir uṣasaṃ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran |)

Va.26.5 māhitram^śuddhavatyas^ca surāpas^api viśudhyati(vi-śudh-) (c)//

Va.26.6 sakṛt^japtvā(jap-)^asyavāmīyam^śiva.saṅkalpam eva ca (c)/

Va.26.6 suvarṇam apahṛtya(apa-hṛ-)^api kṣaṇāt^bhavati(bhū-) nir.malas^(c)//

Va.26.7 haviṣyantīyam abhyasya(abhi-as-) na tam aṃhas^iti tricam^(c)/(cf^ṛV.<10.126.01ab> na tam aṃho na duritaṃ devāso aṣṭa martyam |)

Va.26.7 sūktam^ca pauruṣam^japtvā(jap-) mucyate(muc-) guru.talpa.gas^(c)//

Va.26.8 api vā^apsu nimajjānas tris^japet(jap-)^aghamarṣaṇam (c)/
Va.26.8 yathā^aśvamedha.avabhṛthas tādṛśam^manus^abravīt(brū-) (c)//

Va.26.9 ārabhbha.yajñāt^japa.yajñas^viśiṣṭhas^daśabhis^guṇais^(c)/{BṣPṣ ārabhbha}{F ārambha}

Va.26.9 upāṃśus^syāt(as-)^śata.guṇas^sāhasras^mānasas^smṛtas^(c)//

Va.26.10 ye pāka.yajñās^catvāras^vidhi.yajña.samanvitās(sam-anu-i-)^(c)/

Va.26.10 sarve te japa.yajñasya kalām^na^arhanti(arh-) ṣoḍaśīm (c)//

Va.26.11 jāpyena(jap-)^eva tu saṃsidhyet(sam-sidh-)^brāhmaṇas^na^atra saṃśayas^(c)/

Va.26.11 kuryāt(kṛ-)^anyam^na vā kuryāt(kṛ-)^maitras^brāhmaṇas^ucyate(vac-) (c)//

Va.26.12 jāpinām^hominām^ca^eva dhyāyinām^tīrtha.vāsinām (c)/

Va.26.12 na parivasanti(pari-vas-) pāpāni ye ca snātās^śiras.vratais^(c)//

Va.26.13 yathā^agnis^vāyunā dhūtas^haviṣā ca^eva dīpyate(dīp-) (c)/

Va.26.13 evam^jāpya.paras^nityam^brāhmaṇas^saṃpradīpyate(sam-pra-dīp-) (c)//

Va.26.14 sva.adhyāya.adhyāyinām^nityam^nityam^ca prayata.ātmanām (c)/
Va.26.14 japatām(jap-)^juhvatām(hu-)^ca^api vinipātas^na vidyate(vid-) (c)//

Va.26.15 sahasra.paramām^devīm^śata.madhyām^daśa.avarām (c)/

Va.26.15 śuddhi.kāmas^prayuñjīta(pra-yuj-) sarva.pāpeṣu^api sthitas^(c)//

Va.26.16 kṣatriyas^bāhu.vīryeṇa taret(tṛ-)^āpadam ātmanas^(c)/

Va.26.16 dhanena vaiśya.śudrau tu japaihomais^dvija.uttamas^(c)//{BṣPṣ śudrau}{F śūdrau}{BṣPṣ japai}{F japais. }

Va.26.17 yathā^aśvās^ratha.hīnās^syus(as-)^rathas^vā^aśvais^vinā yathā (c)/

Va.26.17 evam^tapas tu^a.vidyasya vidyā vā^api^a.tapasvinas^(c)//

Va.26.18 yathā^annam^madhu.saṃyuktam^madhu vā^annena saṃyutam (c)/

Va.26.18 evam^tapas^ca vidyā ca saṃyuktam^bheṣajam^mahat (c)//

Va.26.19 vidyā.tapobhyām^saṃyuktam^brāhmaṇam^japa.naityakam (c)/

Va.26.19 sadā^api pāpa.karmāṇam enas^na pratiyujyate(prati-yuj-) (c)//

Va.26.19 enas^na pratiyujyate(prati-yuj-)^iti //



Va.27.1 yadi^akārya.śatam^sāgram^kṛtam^vedas^ca dhāryate(dhṛ-) (c)/

Va.27.1 sarvam^tat tasya veda.agnis^dahati(dah-)^agnis^iva^indhanam (c)//

Va.27.2 yathā jāta.balas^vahnis^dahati(dah-)^ārdrān api drumān (c)/

Va.27.2 tathā dahati(dah-) veda.agnis^karma.jam^doṣam ātmanas^(c)//

Va.27.3 hatvā(han-)^api sa imān lokān bhuñjānas(bhuj-)^api yatas tatas^(c)/

Va.27.3 ṛc.vedam^dhārayan(dhṛ-) vipras^na^enas^prāpnoti(pra-āp-) kim.cana (c)//

Va.27.4 na veda.balam āśritya(ā-śri-) pāpa.karma.ratis^bhavet(bhū-) (c)/

Va.27.4 a.jñānāt^ca pramādāt^ca dahyate(dah-) karma na^itarat (c)//

Va.27.5 tapas tapyati(tap-) yas^araṇye munis^mūla.phala.aśanas(aś-)^(c)/

Va.27.5 ṛcam ekām^ca yas^adhīte(adhi-i-) tat^ca tāni ca tat samam (c)//

Va.27.6 itihāsa.purāṇābhyām^vedam^samupabṛṃhayet(sam-upa-bṛh-) (c)/

Va.27.6 bibheti(bhī-)^alpa.śrutāt^vedas^mām ayam^prahariṣyati(pra-hṛ-) (c)//

Va.27.7 veda.abhyāsas^anvaham^śaktyā mahā.yajña.kriyā.kramas^(c)/

Va.27.7 nāśayati(naś-)^āśu pāpāni mahāpātaka.jāni^api (c)//

Va.27.8 veda.uditam(vad-)^svakam^karma nityam^kuryāt(kṛ-)^atandritas^(c)/

Va.27.8 tat^hi kurvan(kṛ-) yathāśaktyā prāpnoti(pra-āp-) paramām^gatim (c)//

Va.27.9 yājana.adhyāpanāt^yaunāt tathā^eva^asat.pratigrahāt (c)/

Va.27.9 vipreṣu na bhavet(bhū-)^doṣas^jvalana.arka.samas^hi sas^(c)//

Va.27.10 śaṅkā.sthāne samutpanne abhojya.bhojya.saṃjñake (c)/

Va.27.10 āhāra.śuddhim^vakṣyāmi(vac-) tat^me nigadatas^śṛṇu(śru-) (c)//

Va.27.11 a.kṣāra.lavaṇām^rūkṣām^pibet(pā-).brāhmīm^suvarcalām (c)/

Va.27.11 tri.rātram^śaṅkha.puṣpīm^ca brāhmaṇas^payasā saha (c)//

Va.27.12 palāśa.bilba.patrāṇi kuśān padmān udumbarān (c)/

Va.27.12 kvāthayitvā(kvath-) pibet(pā-)^āpas tri.rātreṇa^eva śudhyati(śudh-) (c)//

Va.27.13 go.mūtram^go.mayam^kṣīram^dadhi sarpis^kuśa.udakam (c)/

Va.27.13 eka.rātra.upavāsas^ca śva.pākam api śodhayet(śudh-) (c)//

Va.27.14 go.mūtram^go.mayam^ca^eva kṣīram^dadhi ghṛtam^tathā (c)/

Va.27.14 pañca.rātram^tat.āhāras^pañca.gavyena śudhyati(śudh-) (c)//

Va.27.15 yavān vidhinā^upayuñjānas(upa-yuj-)^pratyakṣeṇa^eva śudhyati(śudh-) (c)/

Va.27.15 viśuddha.bhāve śuddhās^syus(as-)^aśuddhe tu sa.rāgiṇas^(c)//

Va.27.16 haviṣyān prātar āśān^trīn sāyam āśān^tathā^eva ca (c)/

Va.27.16 ayācitam^tathā^eva syāt(as-)^upavāsa.trayam^bhavet(bhū-) (c)//

Va.27.17 atha cet tvarate(tvar-) kartum(kṛ-)^divasam^māruta.āśanas^(c)/

Va.27.17 rātrau jala.āśaye vyuṣṭas^prājāpatyena tat samam (c)//

Va.27.18 sāvitrī.aṣṭa.sahasram^tu japam^kṛtvā(kṛ-)^utthite ravau (c)/

Va.27.18 mucyate(muc-) pātakais^sarvais^yadi na brahma.hā bhavet(bhū-) (c)//

Va.27.19 yas^vai stenas^surā.pas^vā bhrūṇahā guru.talpa.gas^(c)/

Va.27.19 dharma.śāstram adhītya(adhi-i-)^eva mucyate(muc-) sarva.pātakais^(c)//

Va.27.20 duritānām^duriṣṭānām^pāpānām^mahatām^tathā (c)/

Va.27.20 kṛcchram^cāndrāyaṇam^ca^eva sarva.pāpa.praṇāśanam (c)//

Va.27.21 ekaikam^vardhayet(vṛdh-) piṇḍam^śukle kṛṣṇe ca hrāsayet(hras-) (c)/

Va.27.21 amāvāsyām^na bhuñjīta(bhuj-) evam^cāndrāyaṇas^vidhis^(c)//

Va.27.21 evam^cāndrāyāṇas^vidhis^iti //



Va.28.1 na strī duṣyati(duṣ-) jāreṇa na vipras^veda.karmaṇā (c)/

Va.28.1 na^āpas^mūtra.purīṣeṇa na^agnis^dahana.karmaṇā (c)//

Va.28.2 svayam^vipratipannā vā yadi vā vipravāsitā (c)/

Va.28.2 balāt kāra.upabhuktā vā cora.hasta.gatā^api vā (c)//

Va.28.3 na tyājyā(tyaj-) dūṣitā nārī na^asyās tyāgas^vidhīyate(vi-dhā-) (c)/

Va.28.3 puṣpa.kālam upāsīta(upa-ās-) ṛtu.kālena śudhyati(śudh-) (c)//

Va.28.4 striyas^pavitram atulam^na^etās^duṣyanti(duṣ-) karhi.cit (c)/

Va.28.4 māsi māsi rajas^hi^āsām^duṣkṛtāni^apakarṣati(apa-kṛṣ-) (c)//

Va.28.5 pūrvam^striyas^surais^bhuktās^soma.gandharva.vahnibhis^(c)/

Va.28.5 gacchanti(gam-) mānuṣān paścānaitā duṣyanti(duṣ-) dharmatas^(c)//{BṣPṣ paścānaitā}{F paścāt. na. etās.}

Va.28.6 tāsām^somas^adadat(dā-)^śaucam^gandharvas^śikṣitām^giram (c)/

Va.28.6 agnis^ca sarva.medhyatvam^tasmāt^niskalmaṣās^striyas^(c)//

Va.28.7 trīṇi striyas^pātakāni loke dharma.vidas^vidus(vid-)^(c)/{BṣPṣ striyas}{F striyās}

Va.28.7 bhartṛ.vadhas^bhrūṇa.hatyā svasya garbhasya pātanam (c)//

Va.28.8 vatsas^prasravaṇe medhyas^śakunis^phala.pātane (c)/

Va.28.8 striyas^ca rati.saṃsarge śvā mṛga.grahaṇe śucis^(c)//

Va.28.9 aja.aśvās^mukhatas^medhyās gāvas^medhyās tu sarvatas^(c)//[Bhler seems to read: gāvo medhyāś ca pṛṣṭhataḥ, also cf. ḍevala ṝuoted in KK. śuddhi-kāṇḍa p.176:1]

Va.28.10 sarva.veda.pavitrāṇi vakṣyāmi(vac-)^aham atas^param^(c)/

Va.28.10 yeṣām^japais^ca homais^ca pūyante(pū-) na^atra saṃśayas^(c)//

Va.28.11 aghamarṣaṇam^deva.kṛtam^śuddhavatyas taratsamās^(c)/

Va.28.11 kūṣmāṇḍāni pāvamānyas^durgāsāvitris^eva ca (c)//

Va.28.12 atīṣaṅgās^padastobhās^sāmāni vyāhṛtīs tathā (c)/

Va.28.12 bhāruṇḍāni sāmāni ca gāyatram^raivatam^tathā (c)//

Va.28.13 puruṣa.vratam^ca bhāsam^ca tathā deva.vratāni ca (c)/

Va.28.13 abliṅgam^bārhaspatyam^tu vāc.sūktam^madhu.ṛcas tathā (c)//

Va.28.14 śatarudriyam atharvaśiras trisuparṇam^mahāvratam (c)/

Va.28.14 go.sūktam^ca^aśva.sūktam^ca śuddhāśuddhīye sāmanī (c)//

Va.28.15 trīṇ ājyadohāni rathantaram^ca agnes^vratam^vāmadevyam^bṛhat^ca (c)/

Va.28.15 etāni japtāni punanti(pū-) jantūnjāti.smaratvam^labhate(labh-) yadi^icchet(iṣ-) (c)//

Va.28.16 agnes^apatyam^prathamam^suvarṇam^bhūs^vaiṣṇavī sūrya.sutās^ca gāvas^(c)/

Va.28.16 tāsām anantam^phalam aśnuvīta(aś-) yas^kān.canam^gām^ca mahīm^ca dadyāt(dā-) (c)//

Va.28.17 uparundhanti(upa-rudh-) dātāram^gaus^aśvas^kanakam^kṣitis^(c)/

Va.28.17 a.śrotriyasya viprasya hastam^dṛṣṭvā(dṛṣ-) nirākṛtes^(c)//

Va.28.18 vaiśākhyām^paurṇamāsyām^tu brāhmaṇān sapta pañca vā (c)/

Va.28.18 tilān kṣaudreṇa saṃyuktān kṛṣṇān vā yadi vā^itarān (c)//

Va.28.19 prīyatām(prī-)^dharma.rājā^iti yat^vā manasi vartate(vṛt-) (c)/

Va.28.19 yāvat^jīva.kṛtam^pāpam^tat.kṣaṇāt^eva naśyati(naś-) (c)//

Va.28.20 suvarṇa.nābham^kṛtvā(kṛ-) tu sa.khuram^kṛṣṇa.mārgajam (c)/

Va.28.20 tilais^pracchādya(pra-chad-) yas^dadyāt(dā-) tasya puṇya.phalam^śṛṇu(śru-) (c)//

Va.28.21 sa.suvarṇa.guhā tena sa.śaila.vana.kānanā (c)/

Va.28.21 catus.vaktrā bhavet(bhū-)^dattā pṛthivī na^atra saṃśayas^(c)//

Va.28.22 kṛṣṇa.ajine tilān kṛtvā(kṛ-) hiraṇyam^madhu.sarpiṣī (c)/

Va.28.22 dadāti(dā-) yas tu viprāya sarvam^tarati(tṛ-) duṣkṛtām(c) iti //

Va.28.22 sarvam^tarati(tṛ-) duṣkṛtam iti //



Va.29.1 dānena sarvān kāmān avāpnoti(ava-āp-) //

Va.29.2 cira.jīvitvam^brahmacārī rūpavān //

Va.29.3 ahiṃsī^upapadyate(uap-pad-) svargam //

Va.29.4 agni.praveśāt^brahma.lokas^//

Va.29.5 maunāt saubhāgyam //

Va.29.6 nāga.adhipatis^udaka.vāsāt //

Va.29.7 nirujas^kṣiṇa.koṣas^//

Va.29.8 toya.das^sarva.kāma.samṛddhas^//

Va.29.9 anna.pradātā su.cakṣus^smṛtimān //

Va.29.10 medhāvī sarvatas^abhaya.dātā //

Va.29.11 go.prayukte sarva.tīrtha.upasparśanam //

Va.29.12 śayyā.āsana.dānāt^antaḥpura.adhipatyam //

Va.29.13 chatra.dānāt^gṛha.lābhas^//

Va.29.14 gṛha.pradas^nagaram āpnoti(āp-) //

Va.29.15 upānat.pradātā yanam āsādayate(ā-sad-) //{BṣPṣ yanam}{E yānam}

Va.29.16 atha^api^udāharanti(ud-ā-hṛ-) /

Va.29.16 yat kim.cit kurute(kṛ-) pāpam^puruṣas^vṛtti.karṣitas^(c)/

Va.29.16 api go.carma.mātreṇa bhūmi.dānena śudhyati(śudh-) (c)//

Va.29.17 viprāya^ācamana.artham^tu dadyāt(dā-) pūrṇa.kamaṇḍalum (c)/

Va.29.17 pretya(pra-i-) tṛptim^parām^prāpya(pra-āp-) soma.pas^jāyate(jan-) punas^(c)//

Va.29.18 anaḍuhām^sahasrāṇām^dattānām^dhūrya.vāhinām (c)/

Va.29.18 su.pātre vidhivat.dānam^kanyā.dānena tat samam (c)//

Va.29.19 trīṇi^āhur(ah-)^atidānāni gāvas^pṛthvī sarasvatī (c)/

Va.29.19 atidānam^hi dānānām^vidyā.dānam^tatas^adhikam (c)//

Va.29.20 ātyantika.phala.pradam^mokṣa.saṃsāra.mocanam (c)/

Va.29.20 yas^an.asūyus^imam^vidvān(vid-) ācāram anuvartate(anu-vṛt-) (c)//

Va.29.21 śrad.dadhānas(dhā-)^śucis^dāntas^dhārayet(dhṛ-)^śruṇuyāt(śru-)^api (c)/

Va.29.21 vihāya(vi-hā-) sarva.pāpāni nāka.pṛṣṭhe mahīyate(mah-).(c) iti //

Va.29.21 nāka.pṛṣṭhe mahīyate(mah-)^iti //



Va.30.1 dharmam^carata(car-) mā^adharmam^satyam^vadata(vad-) mā^anṛtam (c)/

Va.30.1 dīrgham^paśyata(paś-) mā hrasvam^param^paśyata(paś-) mā^aparam (c)//

Va.30.2 brāhmaṇas^bhavati(bhū-)^agnis^//

Va.30.3 agnis^vai brāhmaṇas^iti śrutes^//

Va.30.4 tat^ca katham //

Va.30.5 tatra sadas^brāhmaṇasya śarīram^vedis^saṃkalpas^yajñas^paśus^ātmā raśanā buddhis^sadas^mukham āhavanīyam^nābhyām udaras^agnis^gārhapatyas^prāṇas^adhvaryus^apānas^hotā vyānas^brahmā samānas^udgātā^ātmā^indriyāṇi yajña.pātrāṇi yas^evam^vidvān(vid-) indriyais^indriya.artham^juhoti(hu-)^iti^api ca -- kāṭhake vijñāyate(vi-jñā-) //

Va.30.6 atha^api^udāharanti(ud-ā-hṛ-) /

Va.30.6 pāti(pā-) trāti(tṛ-) ca dātāram ātmānam^ca^eva kilbiṣāt (c)/

Va.30.6 veda.indhana.samṛddheṣu hutam^vipra.mukha.agniṣu (c)//

Va.30.7 na skandate(skand-) na vyathate(vyath-) na^enam adhyāpatet(adhi-ā-pat-)^ca yat (c)/

Va.30.7 variṣṭham agni.hotrāt tu brāhmaṇasya mukhe hutam (c)//

Va.30.8 dhyāna.agnis^satya.upacayanam^kṣānti.āhutis^sruvam^hrīs^puroḍāśam ahiṃsā saṃtoṣo (c)/{BṣPṣ saṃtoṣo}{F saṃtoṣas.}

Va.30.8 yūpas^kṛcchram^bhūtebhyas^abhaya.dākṣiṇyam iti kṛtvā(kṛ-) kratu mānasam^yāti(yā-) kṣayam^budhas^(c)//

Va.30.9 jīryanti(jṝ-) jīryatas(jṝ-)^keśās^dantās^jīryanti(jṝ-) jīryatas(jṝ-)^(c)/

Va.30.9 jīvana.āśā dhana.āśā ca jīryatas(jṝ-)^api na jīryati(jṝ-) (c)//

Va.30.10 yā dus.tyajā dus.matibhis^yā na jīryati(jṝ-) jīryatas(jṝ-)^(c)/

Va.30.10 yā^asau prāṇa.antikas^vyādhis tām^tṛṣṇām^tyajatas(tyaj-)^sukham(c) iti //

Va.30.11 namas^astu(as-) mitrāvaruṇayos^urvaśī.ātmajāya śatayātave vasiṣṭhāya vasiṣṭhāya^iti //



End of the Text