==-======================================================================== | The coding of the following text was a part of the project of the Joint | | Seminar on `Law (dharma) and Society in Classical India' headed by Prof.| | Y. Ikari at the Institute for Research in Humanities, Kyoto University. | | The text may be freely distributed and used for scholarly purposes, but | | we are not responsible for any trouble which might be caused by the use | | of this file. Suggestions for corrections are most welcome. | | Please contact yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp | =========================================================================== Vasisthadharmasastra, Bombay Sanskrit and Prakrit Series 23 input by M. Fushimi, checked by F. Enomoto (c:chandas) Text Input System - Members of a compound are separated by periods. - External sandhi is decomposed with `^'. - Verbal roots are indicated in ( ). ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Va.1.1 atha^atas^puru«a.ni÷Óreyasa.artham^dharma.jij¤ÃsÃ(j¤Ã-) // Va.1.2 j¤ÃtvÃ(j¤Ã-) ca^anuti«Âhan(anu-sthÃ-) dhÃrmikas^// Va.1.3 praÓasya(pra-Óaæs-).tamas^bhavati(bhÆ-) loke pretya(pra-i-) ca svarga.lokam^samaÓnute(sam-aÓ-) // Va.1.4 Óruti.sm­ti.vihitas(vi-dhÃ-)^dharmas^// Va.1.5 tad.alÃbhe Ói«Âa.ÃcÃras^pramÃïam // Va.1.6 Ói«Âas^punar akÃma.Ãtmà // Va.1.7 a.g­hyamÃïa(grah-).kÃraïas^dharmas^// Va.1.8 Ãrya.Ãvartas^prÃk^ÃdarÓÃt pratyak kÃlakavanÃt^udak pÃriyÃtrÃt^dak«iïena himavatas^// Va.1.9 uttareïa ca vindhyasya // Va.1.10 tasmin deÓe ye dharmÃs ye ca^ÃcÃrÃs te sarvatra pratyetavyÃs(prati-i-)^// Va.1.11 na tu^anye pratilomaka.dharmÃïÃm // Va.1.12 gaÇgÃ.yamunayor antare^api^eke // Va.1.13 yÃvat^và k­«ïa.m­gas^vicarati(vi-car-) tÃvat^brahma.varcasam iti^anye // Va.1.14 atha^api bhÃllavinas^nidÃne gÃthÃm udÃharanti(ud-Ã-h­-) // Va.1.15 paÓcÃt sindhus^vidhÃraïÅ sÆryasya^udayanam^puras^/ Va.1.15 yÃvat k­«ïas^abhidhÃvati(abhi-dhÃv-) tÃvat^vai brahma.varcasam iti // Va.1.16 traividya.v­ddhÃs^yam^brÆyur(brÆ-) dharmam^dharma.vidas^janÃs^(c)/ Va.1.16 pavane pÃvane ca^eva sa dharmas^na^atra saæÓayas.(c) iti // Va.1.17 deÓa.dharma.jÃti.dharma.kula.dharmÃn^Óruti.abhÃvÃt^abravÅt(brÆ-)^manus^// Va.1.18 sÆrya.abhyuditas(abhi-ud-i-)^sÆrya.abhinimruktas( aprajÃ÷ santv atriïa÷ || ) Va.17.4 prajÃbhis^agne am­ta.tvam aÓyÃm iti^api nigamas^bhavati(bhÆ-) //(cf^­V.<5.004.10c> jÃtavedo yaÓo asmÃsu dhehi prajÃbhir agne am­tatvam aÓyÃm ||) Va.17.5 putreïa lokÃn^jayati(ji-) pautreïa^anantyam aÓnute(aÓ-) (c)/ Va.17.5 atha putrasya pautreïa bradhnasya^Ãpnoti(Ãp-) vi«Âapam(c) iti // Va.17.6 k«etriïas^putras^janayitus^putras^iti vivadante(vi-vad-) // Va.17.7 tatra^ubhayathÃ^api^udÃharanti(ud-Ã-h­-) / Va.17.8 yadi^anya.go«u v­«abhas^vatsÃnÃm^janayet(jan-)^Óatam (c)/ Va.17.8 gominÃm eva te vatsÃs^mogham^syanditam Ãr«abham(c) iti // Va.17.9 apramattÃs^rak«ata(rak«-) tantum etam^mà vas^k«etre para.bÅjÃni vÃpsus(vap-)^/ janayitus^putras^bhavati(bhÆ-) saæparÃye mogham^tettà kurute(k­-) tantum etam iti //{B«P« tettÃ}{E vettÃ} Va.17.10 bahÆnÃm eka.jÃtÃnÃm ekas^cet putravÃn naras^(c)/ Va.17.10 sarve te tena putreïa putravantas^iti Órutis^(c)// Va.17.11 bahvÅnÃm eka.patnÅnÃm ekà putravatÅ yadi (c)/ Va.17.11 sarvÃs tÃs tena putreïa putravantyas^iti Órutis^(c)// Va.17.12 dvÃdaÓa iti^eva putrÃs^purÃïa.d­«ÂÃs^// Va.17.13 svayam utpÃditas^sva.k«etre saæsk­tÃyÃm^prathamas^// Va.17.14 tat.alÃbhe niyuktÃyÃm^k«etra.jas^dvitÅyas^// Va.17.15 t­tÅyas^putrikà // Va.17.16 vij¤Ãyate(vi-j¤Ã-)^a.bhrÃt­kà puæsas^pitÌn abhyeti(abhi-i-) pratÅcÅnam^gacchati(gam-) putra.tvam // Va.17.17 tatra Ólokas^/ Va.17.17 abhrÃt­kÃm^pradÃsyÃmi(pra-dÃ-) tubhyam^kanyÃm alaæk­tÃm (c)/ Va.17.17 asyÃm^yas^jÃyate(jan-) putras^sa me putras^bhavet(bhÆ-)^iti (c)// Va.17.18 paunarbhavas^caturthas^// Va.17.19 yà kaumÃram^bharttÃram utts­jya(ud-s­j-)^anyais^saha caritvÃ(car-) tasya^eva kuÂumbam ÃÓrayati(Ã-Óri-) sà punar.bhÆs^bhavati(bhÆ-) //{B«P« bharttÃram}{F bhartÃram}{B«P« utts­jya}{F uts­jya} Va.17.20 yà ca klÅbam^patitam unmattam^và bharttÃram uts­jya(ud-s­j-)^anyam^patim^vindate(vid-) m­te và sà punar.bhÆs^bhavati(bhÆ-) //{B«P« bharttÃram}{F bhartÃram} Va.17.21 kÃnÅnas^pa¤camas^// Va.17.22 yam^pit­.g­he^asaæsk­tà kÃmÃt^utpÃdayet(ud-pad-)^mÃtÃmahasya putras^bhavati(bhÆ-)^iti^Ãhur(ah-)^// Va.17.23 atha^api^udÃharanti(ud-Ã-h­-) / Va.17.23 aprattà duhità yasya putram^vindeta(vid-) tulyatas^(c)/ Va.17.23 putrÅ mÃtÃmahas tena dadyÃt(dÃ-) piï¬am^haret(h­-)^dhanam(c) iti // Va.17.24 g­he ca gƬha.utpannas^«a«Âhas^// Va.17.25 iti^ete dÃyÃdÃs^bÃndhavÃs trÃtÃras^mahatas^bhayÃt^iti^Ãhur(ah-)^// Va.17.26 atha^a.dÃyÃda.bandhÆnÃm^saho¬has^eva prathamas^// Va.17.27 yà garbhiïÅ saæskriyate(saæs-k­-) saho¬has^putras^bhavati(bhÆ-) // Va.17.28 dattakas^dvitÅyas^// Va.17.29 yam^mÃtÃ.pitarau dadyÃtÃm(dÃ-) // Va.17.30 krÅtas^t­tÅyas^// Va.17.31 tat^Óuna÷Óepena vyÃkhyÃtam // Va.17.32 hariÓcandras^vai rÃjà sas^ajÅgartasya sauyavases^putram^cikrÃya(k­-) // Va.17.33 svayam upÃgatas^caturthas^// Va.17.34 tat^Óuna÷Óepena vyÃkyÃtam // Va.17.35 Óuna÷Óepas^vai yÆpe niyuktas^devatÃs tu«ÂÃva(stu-) / tasya^iha devatÃs^pÃÓam^vimumucus(vi-muc-) tam ­tvijas^Æcus(vac-)^/ mama^eva^ayam^putras^astu(as-)^iti tÃn ha na saæpede(sam-pad-) / te saæpÃdayÃmÃsus(sam-pad-)^/ e«as^eva yam^kÃmayet(kam-) tasya putras^astu(as-)^iti / tasya ha viÓvÃmitras^hotÃ^ÃsÅt(as-) tasya putratvam iyÃya(i-) // Va.17.36 apaviddhas^pa¤camas^// Va.17.37 yam^mÃtÃ.pit­bhyÃm apÃstam^pratig­hïÅyÃt(prati-grah-) // Va.17.38 ÓÆdrÃ.putras^eva «a«Âhas^bhavati(bhÆ-)^iti^Ãhur(ah-)^iti^ete^a.dÃyÃda.bÃndhavÃs^// Va.17.39 atha^api^udÃharanti(ud-Ã-h­-) / Va.17.39 yasya pÆrve«Ãm^«aïïÃm^na kas.cit^dÃyÃdas^syÃt(as-)^ete tasya dÃyam^hareran(h­-)^iti // Va.17.40 atha bhrÃtÌïÃm^dÃya.vibhÃgas^// Va.17.41 yas^ca^an.apatyÃs tÃsÃm à putra.lÃbhÃt // Va.17.42 dvi.aæÓam^jye«Âhas^haret(h­-) // Va.17.43 gava.aÓvasya ca^anudaÓamam // Va.17.44 aja.avayas^g­ham^ca kani«Âhasya // Va.17.45 kÃr«ïÃyasam^guha.upakaraïÃni ca madhyamasya // Va.17.46 mÃtus^pÃriïeyam^striyas^vibhajeran(vi-bhaj-) // Va.17.47 yadi brÃhmaïasya brÃhmaïÅ.k«atriyÃ.vaiÓyÃsu putrÃs^syus(as-)^// Va.17.48 tri.aæÓam^brÃhmaïyÃs^putras^haret(h­-) // Va.17.49 dvi.aæÓam^rÃjanyÃyÃs^putras^// Va.17.50 samam itare vibhajeran(vi-bhaj-) // Va.17.51 yena ca^e«Ãm^svayam utpÃditam^syÃt(as-)^dvi.aæÓam eva haret(h­-) // Va.17.52 an.aæÓÃs tu^ÃÓrama.antara.gatÃs^// Va.17.53 klÅba.unmatta.patitÃs^ca // Va.17.54 bharaïam^klÅba.unmattÃnÃm // Va.17.55 preta.patnÅ «aÂ.mÃsÃn vrata.cÃriïÅ^a.k«Ãra.lavaïam^bhu¤jÃnÃ(bhuj-)^adhas^ÓayÅta(ÓÅ-) // Va.17.56 Ærdhvam^«a¬bhyas^mÃsebhyas^snÃttvà ÓrÃddham^ca patye dattvÃ(dÃ-) vidyÃ.karma.guru.yoni.saæbandhÃn saænipÃtya(sam-ni-pat-) pità bhrÃtà và niyogam^kÃrayet(k­-) //{B«P« snÃttvÃ}{F snÃtvÃ} Va.17.57 na sa.unmÃdÃm avaÓÃm^vyÃdhitÃm^và niyu¤jyÃt(ni-yuj-) // Va.17.58 jyÃyasÅm api // Va.17.59 «o¬aÓa var«Ãïi // Va.17.60 na cet^ÃmayÃvÅ syÃt(as-) // Va.17.61 prajÃpatye muhÆrte pÃïigrÃhavat^upacaret(car-)^anyatra samprahÃsya(sam-pra-has-) vÃc.pÃru«ya.daï¬a.pÃru«yÃt^ca // Va.17.62 grÃsa.ÃcchÃdana.snÃna.anulepane«u prÃk.gÃminÅ syÃt(as-) // Va.17.63 aniyuktÃyÃm utpannas^utpÃdayitus^putras^bhavati(bhÆ-)^iti^Ãhur(ah-)^// Va.17.64 syÃt(as-)^cet^niyoginos^// Va.17.65 riktha.lobhÃt^na^asti(as-) niyogas^// Va.17.66 prÃyaÓcittam^vÃ^api^upadiÓya(upa-diÓ-) niyu¤jyÃt(ni-yuj-)^iti^eke // Va.17.67 kumÃrÅ^­tumatÅ trÅïi var«Ãïi^upÃsÅta(upa-Ãs-) // Va.17.68 tribhyas^var«ebhyas^patim^vindet(vid-) tulyam // Va.17.69 atha^api^udÃharanti(ud-Ã-h­-) / Va.17.69 pitus^pramÃdÃt tu yadi^iha kanyà vayas.pramÃïam^samatÅtya(sam-ati-i-) dÅyate(dÃ-) (c)/ Va.17.69 sà hanti(han-) dÃtÃram udÅk«amÃïÃ(ud-Åk«-) kÃla.atiriktà guru.dak«iïÃ^iva (c)// Va.17.70 prayacchet(pra-yam-)^nagnikÃm^kanyÃm ­tu.kÃla.bhayÃt pità (c)/ Va.17.70 ­tumatyÃm^hi ti«ÂhantyÃm(sthÃ-)^do«as^pitaram ­cchati(­-) (c)// Va.17.71 yÃvantas^kanyÃm ­tavas^sp­Óanti(sp­Ó-) tulyais^sakÃmÃm abhiyÃcyamÃnÃm(abhi-yÃc-) (c)/ Va.17.71 bhrÆïÃni tÃvanti hatÃni tÃbhyÃm^mÃtÃ.pit­bhyÃm iti dharma.vÃdas^(c)// Va.17.72 adbhis^vÃcà ca dattÃyÃm^mriyeta(m­-)^Ãdau varas^yadi (c)/ Va.17.72 na ca mantra.upanÅtà syÃt(as-) kumÃrÅ pitus^eva sà (c)// Va.17.73 balÃt^cet prah­tà kanyà mantrais^yadi na saæsk­tà (c)/ Va.17.73 anyasmai vidhivat^deyà yathà kanyà tathÃ^eva sà (c)// Va.17.74 pÃïigrÃhe m­te bÃlà kevalam^mantra.saæsk­tà (c)/ Va.17.74 sà cet^ak«ata.yonis^syÃt(as-) punas^saæskÃram arhati(arh-).(c) iti // Va.17.75 pro«ita.patnÅ pa¤ca var«Ãïi^upÃsÅta(upa-Ãs-) // Va.17.76 Ærdhvam^pa¤cabhyas^var«ebhyas^bhart­.sakÃÓam^gacchet(gam-) // Va.17.77 yadi dharma.arthÃbhyÃm^pravÃsam(pra-vas-)^pratyanukÃmà na syÃt(as-)^yathà prete^evam^vartitavyam(v­t-)^syÃt(as-) // Va.17.78 evam^brÃhmaïÅ pa¤ca prajÃtÃ^aprajÃtà catvÃri rÃjanyà prajÃtà pa¤ca^aprajÃtà trÅïi vaiÓyà prajÃtà catvÃri^aprajÃtà dve ÓÆdrà prajÃtà trÅïi^aprajÃtÃ^ekam // Va.17.79 atas^Ærdhvam^samÃna.artha.janma.piï¬a.udaka.gotrÃïÃm^pÆrvas^pÆrvas^garÅyÃn // Va.17.80 na tu khalu kulÅne vidyamÃne(vid-) paragÃminÅ syÃt(as-) // Va.17.81 yasya pÆrve«Ãm^«aïïÃm^na kas.cit^dÃyÃdas^syÃt(as-) sapiï¬Ãs^putra.sthÃnÅyÃs và tasya dhanam^vibhajeran(vi-bhaj-) // Va.17.82 te«Ãm alÃbhe^ÃcÃrya.antevÃsinau hareyÃtÃm(h­-) // Va.17.83 tayos^alÃbhe rÃjà haret(h­-) // Va.17.84 na tu brÃhmaïasya rÃjà haret(h­-) // Va.17.85 brahma.svam^tu vi«am^ghoram // Va.17.86 na vi«am^vi«am iti^Ãhur(ah-) brahma.svam^vi«am ucyate(vac-) (c)/ Va.17.86 vi«am ekÃkinam^hanti(han-) brahma.svam^putra.pautrakam(c) iti // Va.17.87 traividya.sÃdhubhyas^saæprayacchet(sam-pra-yam-) saæprayacchet(sam-pra-yam-)^iti // Va.18.1 ÓÆdreïa brÃhmaïyÃm utpannas^cÃï¬Ãlas^bhavati(bhÆ-)^iti^Ãhur(ah-)^// Va.18.2 rÃjanyÃyÃm^vaiïas^// Va.18.3 vaiÓyÃyÃm antyÃvasÃyÅ // Va.18.4 vaiÓyena brÃhmaïyÃm utpannas^rÃmakas^bhavati(bhÆ-)^iti^Ãhur(ah-)^// Va.18.5 rÃjanyÃyÃm^pulkasas^// Va.18.6 rÃjanyena brÃhmaïyÃm utpannas^sÆtas^bhavati(bhÆ-)^iti^Ãhur(ah-)^// Va.18.7a atha^api^udÃharanti(ud-Ã-h­-) / Va.18.7b channa.utpannÃs^ca ye ke.cit prÃtilomya.guïa.ÃÓritÃs^(c)/ Va.18.7c guïa.ÃcÃra.paribhraæÓÃt karmabhis tÃn vijÃnÅyus(vi-j¤Ã-).(c) iti // Va.18.8 eka.antarÃ.dvi.antarÃ.tri.antarÃsu jÃtÃs^brÃhmaïa.k«atriya.vaiÓyais^amba«Âha.ugra.ni«ÃdÃs^bhavanti(bhÆ-) // Va.18.9 ÓÆdrÃïÃm^pÃraÓavas^// Va.18.10 pÃraÓavas^na.iva jÅvan(jÅv-)^eva Óavas^bhavati(bhÆ-)^iti^Ãhur(ah-)^// Va.18.11 eke vai^etat^ÓmaÓÃnam^ye ÓÆdrÃs^// Va.18.12 tasmÃt^ÓÆdra.samÅpe na^adhyetavyam(adhi-i-) // Va.18.13a atha^api yama.gÅtÃn^ÓlokÃn udÃharanti(ud-Ã-h­-) / Va.18.13b ÓmaÓÃnam etat pratyak«am^ye ÓÆdrÃs^pÃpa.cÃriïas^(c)/ Va.18.13c tasmÃt^ÓÆdra.samÅpe tu na^adhyetavyam(adhi-i-)^kadÃ.cana (c)// Va.18.14a na ÓÆdrÃya matim^dadyÃt^nocchi«Âam^na havi«k­tam (c)/ Va.18.14b na ca^asya^upadiÓet(upa-diÓ-)^dharmam^na ca^asya vratam ÃdiÓet(Ã-diÓ-) (c)// Va.18.15 yas^ca^asya^upadiÓet(upa-diÓ-)^dharmam^yas^ca^asya vratam ÃdiÓet(Ã-diÓ-) (c)/ Va.18.15 sas^asaæv­ttam^tamas^ghoram^saha tena prapadyate(pra-pad-).(c) iti //{B«P« asaæv­ttam}{F asaæv­tam} Va.18.16 vraïa.dvÃre k­mis^yasya saæbhaveta(sam-bhÆ-) kadÃ.cana (c)/ Va.18.16 prÃjÃpatyena Óudhyeta(Óudh-) hiraïyam^gaus^vÃsas^dak«iïÃs^iti // Va.18.17 na^agnim^citvÃ(ci-) rÃmÃm upeyÃt(upa-i-) // Va.18.18 k­«ïa.varïà yà rÃmà ramaïÃya^eva na dharmÃya na dharmÃya^iti // Va.19.1 sva.dharmas^rÃj¤as^pÃlanam^bhÆtÃnÃm^tasya^anu«ÂhÃnÃt siddhis^// Va.19.2 bhaya.kÃruïya.hÃnam^jarÃ.maryam^vai^etat satttram Ãhur(ah-) vidvÃæsas(vid-)^//{B«P« satttram}{F sattram} Va.19.3 tasmÃt^gÃrhasthya.naiyamike«u purohitam^dadhyÃt(dhÃ-) // Va.19.4 vij¤Ãyate(vi-j¤Ã-) / brahma.purohitam^rëÂram ­dhnoti(­dh-)^iti // Va.19.5 ubhayasya pÃlanÃt // Va.19.6 a.sÃmarthyÃt^ca // Va.19.7 deÓa.dharma.jÃti.kula.dharmÃn sarvÃn eva^etÃn anupraviÓya(anu-pra-viÓ-) rÃjà caturas^varïÃn sva.dharme sthÃpayet(sthÃ-) // Va.19.8 te«u^apacaratsu(apa-car-) daï¬am^dhÃrayet(dh­-) // Va.19.9 daï¬as tu deÓa.kÃla.dharma.vayas.vidyÃ.sthÃna.viÓe«ais^hiæsÃ.kroÓayos^kalpyas(kÊp-)^// Va.19.10 ÃgamÃt^d­«Âa.antÃt^ca // Va.19.11 pu«pa.phala.upagÃn pÃdapÃn na hiæsyÃt(hiæs-) // Va.19.12 kar«aïa.kÃraïa.artham^ca^upahanyÃt(upa-han-) // Va.19.13 gÃrhasthya.aÇgÃnÃm^ca mÃna.unmÃne rak«ite syÃtÃm(as-) // Va.19.14 adhi«ÂhÃnÃt^na nÅhÃras^sva.arthÃnÃm // Va.19.15 mÃna.mÆlya.mÃtram^naihÃrikam^syÃt(as-) // Va.19.16 mahÃmahayos^sthÃnÃt pathas^syÃt(as-) // Va.19.17 saæyÃne daÓa.vÃha.vÃhinÅ dvi.guïa.kÃriïÅ syÃt(as-) // Va.19.18 pratyekam^prapÃs^syus(as-)^// Va.19.19 puæ«Ãm^Óata.avara.ardhyam^ca^Ãhavayet(Ã-hvÃ-) // Va.19.20 avyarthÃs^striyas^syus(as-)^// Va.19.21 karëÂhÅlà mëas^ÓaramadhyÃpas^pÃdas^kÃr«ÃpaïÃs^syus(as-)^// Va.19.22 nir.udakas taras^mo«yas(mu«-)^// Va.19.23 a.karas^Órotriyas^rÃja.pumÃn a.nÃtha.pravrajita.bÃla.v­ddha.taruïa.prajÃtÃs^// Va.19.24 prÃk.gÃmikÃs^kumÃryas^bh­ta.patnyas^ca // Va.19.25 bÃhubhyÃm uttaran^Óata.guïam^dadyÃt(dÃ-) // Va.19.26 nadÅ.kak«a.vana.dÃha.Óaila.upabhogÃs^ni«karÃs^syus(as-)^// Va.19.27 tat.upajÅvinas^và dadyus(dÃ-)^// Va.19.28 pratimÃsam udvÃha.karam^tu^Ãgamayet(Ã-gam-) // Va.19.29 rÃjani ca prete(pra-i-) dadyÃt(dÃ-) prÃsaÇgikam // Va.19.30 etena mÃt­.v­ttis^vyÃkhyÃtà // Va.19.31 rÃja.mahi«yÃs^pit­vya.mÃtulÃn rÃjà bibh­yÃt(bh­-) // Va.19.32 tat.bandhÆn^ca^anyÃn^ca // Va.19.33 rÃja.patnyas^grÃsa.ÃcchÃdanam^labheran(labh-) // Va.19.34 an.icchantyas(i«-)^và pravrajeran(pra-vraj-) // Va.19.35 klÅba.unmattÃn rÃjà bibh­yÃt(bh­-) // Va.19.36 tat.gÃmitvÃt^rikthasya // Va.19.37 Óulke ca^api mÃnavam^Ólokam udÃharanti(ud-Ã-h­-) / Va.19.37 na bhinna.kÃr«Ãpaïam asti(as-) Óulke na Óilpa.v­ttas^na ÓiÓau na dÆte (c)/ Va.19.37 na bhaik«a.labdhe na h­ta.avaÓe«e na Órotriye pravrajite na yaj¤e.(c) iti // Va.19.38 stenas^anupraveÓÃt^na du«yate(du«-) // Va.19.39 Óastra.dhÃrÅ saho¬has^vraïa.saæpannas^vyapadi«Âas tu^eke«Ãm // Va.19.40 daï¬ya.utsarge rÃjÃ^eka.rÃtram upavaset(upa-vas-) // Va.19.41 tri.rÃtram^purohitas^// Va.19.42 k­cchram a.daï¬ya.daï¬ane purohitas^// Va.19.43 tri.rÃtram^rÃjà // Va.19.44 atha^api^udÃharanti(ud-Ã-h­-) / Va.19.44 anna.ade bhrÆïahà mÃr«Âis^patyau bhÃryÃ.apacÃriïÅ (c)/ Va.19.44 gurau Ói«yas^ca yÃjyas^ca stenas^rÃjani kilbi«am (c)// Va.19.45 rÃjabhis^dh­ta.daï¬Ãs tu k­tvÃ(k­-) pÃpÃni mÃnavÃs^(c)/ Va.19.45 nirmalÃs^svargam ÃyÃnti(Ã-yÃ-) santas(as-)^suk­tinas^yathà (c)// Va.19.46 enas^rÃjÃnam ­cchati(­-) uts­jantam(ud-s­j-)^sa.kilbi«am (c)/ Va.19.46 tam^cet^và ghÃtayet(han-)^rÃjà hanti(han-) dharmeïa du«k­tam(c) iti // Va.19.47 rÃj¤Ãm Ãtyayike kÃrye sadyas^Óaucam^vidhÅyate(vi-dhÃ-) (c)/ Va.19.47 tathà na^Ãtyayike nityam^kÃlas^eva^atra kÃraïam(c) iti // Va.19.48 yama.gÅtam^ca^atra Ólokam udÃharanti(ud-Ã-h­-) / Va.19.48 na^adya do«as^asti(as-) rÃj¤Ãm^vai vratinÃm^na ca satriïÃm (c)/ Va.19.48 aindra.sthÃnam upÃsÅnÃs(upa-Ãs-)^brahma.bhÆtÃs^hi te sadÃ.(c) iti // Va.19.48 hi te sadÃ^iti // Va.20.1 an.abhisaædhi.k­te prÃyaÓcittam aparÃdhe // Va.20.2 abhisaædhi.k­te^api^eke // Va.20.3 gurus^ÃtmavatÃm^ÓÃstà ÓÃstà rÃjà dur.ÃtmanÃm (c)/ Va.20.3 atha pracchan(prach-)^a.pÃpÃnÃm^ÓÃstà vaivasvatas^yamas.(c) iti // Va.20.4 tatra ca sÆrya.abhyuditas^san(as-)^ahas ti«Âhet(sthÃ-) sÃvitrÅm^ca japet(jap-) // Va.20.5 evam^sÆrya.abhinirmuktas^rÃtrau^ÃsÅt(Ãs-) // Va.20.6 ku.nakhÅ ÓyÃva.dantas tu k­cchram^dvÃdaÓa.rÃtram^caret(car-) // Va.20.7 parivittis^k­cchram^dvÃdaÓa.rÃtram^caritvÃ(car-) niviÓeta(ni-viÓ-) tÃm^ca^eva^upayacchet(upa-yam-) // Va.20.8 atha parivividÃnas^k­cchra.atik­cchrau caritvÃ(car-) tasmai dattvÃ(dÃ-) punar niviÓeta(ni-viÓ-) tÃm^ca^eva^upayacchet(upa-yam-) // Va.20.9 agredidhi«Æ.patis^k­cchram^dvÃdaÓa.rÃtram^caritvÃ(car-) niviÓeta(ni-viÓ-) tÃm^ca^upayacchet(upa-yam-) // Va.20.10 didhi«Æ.patis^k­cchra.atik­cchrau caritvÃ(car-) tasmai dattvÃ(dÃ-) punar niviÓet(ni-viÓ-) // Va.20.11 vÅra.haïam^parastÃt^vak«yÃmas(vac-)^// Va.20.12 brahma.ujjhas^k­cchram^dvÃdaÓa.rÃtram^caritvÃ(car-) punar upayu¤jÅta(upa-yuj-) vedam ÃcÃryÃt // Va.20.13 guru.talpa.gas^sa.v­«aïam^ÓiÓnam uddh­tya(ud-h­-)^a¤jalau^ÃdhÃya(Ã-dhÃ-) dak«iïÃ.mukhas^gacchet(gam-)^yatra^eva pratihanyÃt(prati-han-) tatra ti«Âhet(sthÃ-)^à pralayam // Va.20.14 ni«kÃlakas^và gh­ta.abhyaktas taptÃm^sÆrmÅm^pari«vajet(pari-svaj-)^maraïÃt pÆtas^bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.20.15 ÃcÃrya.putra.Ói«ya.bhÃryÃsu ca^evam // Va.20.16 yoni«u gurvÅm^sakhÅm^guru.sakhÅm apapÃtram^patitÃm^ca gatvÃ(gam-) k­cchra.abda.pÃdam^caret(car-) // Va.20.17 etat^eva cÃï¬Ãla.patita.anna.bhojane«u tatas^punar.upanayanam^vapana.ÃdÅnÃm^tu niv­ttis^// Va.20.18 mÃnavam^ca^atra Ólokam udÃharanti(ud-Ã-h­-) / Va.20.18 vapanam^mekhalà daï¬as^bhaik«a.caryà vratÃni ca (c)/ Va.20.18 etÃni tu nivartante(ni-v­t-) punar.saæskÃra.karmaïi.(c) iti // Va.20.19 matyà madya.pÃne tu^asurÃyÃs^surÃyÃs^ca^aj¤Ãne k­cchra.atik­cchrau gh­tam^prÃÓya(pra-aÓ-) punar.saæskÃras^ca // Va.20.20 mÆtra.Óak­t.Óukra.abhyavahÃre«u ca^evam // Va.20.21 madya.bhÃï¬e sthitÃs^Ãpas^yadi kas.cit^dvijas^pibet(pÃ-) padma.udumbara.bilva.palÃÓÃnÃm udakam^pÅtvÃ(pÃ-) tri.rÃtreïa^eva Óudhyati(Óudh-) // Va.20.22 abhyÃse tu surÃyÃs^agni.varïÃm^tÃm^dvijas^pibet(pÃ-)^maraïÃt pÆtas^bhavati(bhÆ-)^iti // Va.20.23 bhrÆïahanam^vak«yÃmas(vac-)^brÃhmaïam^hatvÃ(han-) bhrÆïahà bhavati(bhÆ-)^a.vij¤Ãtam^ca garbham // Va.20.24 a.vij¤ÃtÃs^hi garbhÃs^pumÃæsas^bhavati(bhÆ-) tatmÃt puæs.k­tyÃs^juhvati(hu-)^iti //{B«P« tatmÃt}{F tasmÃt} Va.20.25 bhrÆïahÃ^agnim upasamÃdhÃya(upa-sam-Ã-dhÃ-) juhuyÃt(hu-)^etÃs^// Va.20.26 lomÃni m­tyos^juhomi(hu-) lomabhis^m­tyum^vÃsaye(vas-)^iti prathamÃm^/ tvacam^m­tyos^juhomi(hu-) tvacà m­tyum^vÃsaye(vas-)^iti dvitÅyÃm^/ lohitam^m­tyos^juhomi(hu-) lohitena m­tyum^vÃsaye(vas-)^iti t­tÅyÃm^/ mÃæsam^m­tyos^juhomi(hu-) mÃæsena m­tyum^vÃsaye(vas-)^iti caturthÅm^/ snÃvÃni m­tyos^juhomi(hu-) snÃvabhis^m­tyum^vÃsaye(vas-)^iti pa¤camÅm^/ medas^m­tyos^juhomi(hu-) medasà ­tyum^vÃsaye(vas-)^iti «a«ÂhÅm^/ asthÅni m­tyos^juhomi(hu-)^asthibhis^m­tyum^vÃsaye(vas-)^iti saptamÅm^/ majjÃnam^m­tyos^juhomi(hu-) majjÃbhis^m­tyum^vÃsaye(vas-)^iti^a«ÂamÅm iti // Va.20.27 rÃja.arthe brÃhmaïa.arthe và saægrÃme^abhimukham ÃtmÃnam^ghÃtayet(han-) // Va.20.28 tris^ajitas^vÃ^aparÃddhas^pÆtas^bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) hi // Va.20.29 niruktam(nir-vac-)^hi^enas^kanÅyas^bhavati(bhÆ-)^iti // Va.20.30 tathÃ^api^udÃharanti(ud-Ã-h­-) / Va.20.30 patitam^patita^iti^uktvÃ(vac-) coram^cora^iti và punas^(c)/ Va.20.30 vacanÃt tulya.do«as^syÃt(as-)^mithyà dvis^do«atÃm^vrajet(vraj-).(c) iti // Va.20.31 evam^rÃjanyÃm^hatvÃ(han-)^a«Âau var«Ãïi caret(car-) // Va.20.32 «aÂ^vai«yam // Va.20.33 trÅïi ÓÆdram // Va.20.34 brÃhmaïÅm^ca^ÃtreyÅm^hatvÃ(han-) savana.gatau ca rÃjanya.vaiÓyau // Va.20.35 ÃtreyÅm^vak«yÃmas(vac-)^rajasvalÃm ­tu.snÃtÃm ÃtreyÅm Ãhur(ah-)^// Va.20.36 atra hi^e«yadagpatyam(?)^bhavati(bhÆ-)^iti // Va.20.37 anÃtreyÅm^rÃjanya.hiæsÃyÃm // Va.20.38 rÃjanyÃm^vaiÓya.hiæsÃyÃm // Va.20.39 vaiÓyÃm^ÓÆdra.hiæsÃyÃm // Va.20.40 ÓÆdrÃm^hatvÃ(han-) saævatsaram // Va.20.41 brÃhmaïa.suvarïa.haraïe prakÅrya(pra-kÌ-) keÓÃn rÃjÃnam abhidhÃvet(abhi-dhÃv-) stenas^asmi(as-) bho ÓÃstu(ÓÃs-) mÃm^bhavÃn iti tasmai rÃjÃ^audumbaram^Óastram^dadyÃt(dÃ-) tena^ÃtmÃnam^pramÃpayet(pra-mÃ-)^maraïÃt pÆtas^bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) //{B«P« bho}{F bhos.} Va.20.42 ni«kÃlakas^và gh­ta.aktas^gomaya.agninà pÃda.prabh­ti^ÃtmÃnam abhidÃhayet(abhi-dah-)^maraïÃt pÆtas^bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.20.43 atha^api^udÃharanti(ud-Ã-h­-) / Va.20.43 purà kÃlÃt pramÅtÃnÃm^pÃpÃt^vividha.karmaïÃm (c)/ Va.20.43 punar Ãpanna.dehÃnÃm aÇgam^bhavati(bhÆ-) tat^Ó­ïu(Óru-) (c)// Va.20.44 stenas^ku.nakhÅ bhavati(bhÆ-) ÓvitrÅ bhavati(bhÆ-) brahma.hà (c)/ Va.20.44 surÃ.pas^ÓyÃva.dantas tu duÓcarmà guru.talpa.gas.(c) iti // Va.20.45 patita.saæprayoge ca brÃhmeïa và yaunena và yÃs tebhyas^sakÃÓÃt^mÃtrÃs^upalabdhÃs tÃsÃm^parityÃgas tais^ca na saævaset(sam-vas-) // Va.20.46 udÅcim^diÓam^gatvÃ(gam-)^an.aÓnan(aÓ-) saæhitÃ.adhyayanam adhÅyÃnas(adhi-i-)^pÆtas^bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.20.47 tathÃ^api^udÃharanti(ud-Ã-h­-) / Va.20.47 ÓarÅra.paritÃpena tapasÃ^adhyayanena ca (c)/ Va.20.47 mucyate(muc-) pÃpa.k­t pÃpÃt^dÃnÃt^ca^api pramucyate(pra-muc-) (c)// Va.20.47 iti vij¤Ãyate(vi-j¤Ã-) vij¤Ãyate(vi-j¤Ã)^iti // Va.21.1 ÓÆdras^cet^brÃhmaïÅm abhigacchet(abhi-gam-)^vÅraïais^ve«ÂayitvÃ(ve«Â-) ÓÆdram agnau prÃsyet(pra-as-)^brÃhmaïyÃs^Óirasi vapanam^kÃrayitvÃ(k­-) sarpi«Ã samabhyajya(sam-abhi-a¤j-) nagnÃm^k­«ïa.kharam Ãropya(Ã-ruh-) mahÃ.patham anusaævrÃjayet(anu-sam-vraj-) pÆtà bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.21.2 vaiÓyas^cet^brÃhmaïÅm abhigacchet(abhi-gam-)^lohita.darbhais^ve«ÂayitvÃ(ve«Â-) vaiÓyam agnau prÃsyet(pra-as-)^brÃhmaïyÃs^Óirasi vapanam^kÃrayitvÃ(k­-) sarpi«Ã samabhyajya(sam-abhi-a¤j-) nagnÃm^gaura.kharam Ãropya(Ã-ruh-) mahÃ.patham anusaævrÃjayet(anu-sam-vraj-) pÆtà bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.21.3 rÃjanyas^cet^brÃhmaïÅm abhigacchet(abhi-gam-)^Óara.patrais^ve«ÂayitvÃ(ve«Â-) rÃjanyam agnau prÃsyet(pra-as)^brÃhmaïyÃs^Óirasi vapanam^kÃrayitvÃ(k­-) sarpi«Ã samabhyajya(sam-abhi-a¤j-) nagnÃm^Óveta.kharam Ãropya(Ã-ruh-) mahÃ.patham anusaævrÃjayet(anu-sam-vraj-) pÆtà bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.21.4 evam^vaiÓyas^rÃjanyÃyÃm // Va.21.5 ÓÆdras^ca rÃjanyÃ.vaiÓyayos^// Va.21.6 manasà bhartus^aticÃre tri.rÃtram^yÃvakam^k«Årodanam^và bhu¤jÃnÃ(bhuj-)^adhas^ÓayÅta(ÓÅ-)^Ærdhvam^tri.rÃtrÃt^apsu nimagnÃyÃs^sÃvitryÃ^a«Âa.Óatena Óirobhis^juhuyÃt(hu-) pÆtà bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) //{B«P« k«Årodanam}{F k«Åra.odanam} Va.21.7 vÃc.saæbandhe^etat^eva mÃsam^caritvÃ(car-)^Ærdhvam^mÃsÃt^apsu nimagnÃyÃs^sÃvitryÃs^caturbhis^a«Âa.Óatais^Óirobhis^juhuyÃt(hu-) pÆtà bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.21.8 vyavÃye tu saævatsaram^gh­ta.paÂam^dhÃrayet(dh­-)^go.maya.garte kuÓa.prastare và ÓayÅta(ÓÅ-)^Ærdhvam^saævatsarÃt^apsu nimagnÃyÃs^sÃvitrÅ.a«Âa.Óatena Óirobhis^juhuyÃt(hu-) pÆtà bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.21.9 vyavÃye tÅrtha.gamane dharmebhyas tu nivartate(ni-v­t-) (c)// Va.21.10 catasras tu parityÃjyÃs(pari-tyaj-)^Ói«ya.gà guru.gà ca yà (c)/ Va.21.10 pati.ghnÅ ca viÓe«eïa juÇgita.upagatà ca yà (c)// Va.21.11 yà brÃhmaïÅ ca surÃ.pÅ na tÃm^devÃs^patilokam^nayanti(nÅ-)^iha^eva sà carati(car-) k«Åïa.puïyÃ^apsu luk^bhavati(bhÆ-) Óuktikà và // Va.21.12 brÃhmaïa.k«atriya.viÓÃm^striyas^Óudreïa saÇgatÃs^(c)/{B«P« Óudreïa}{F ÓÆdreïa} Va.21.12 aprajÃtÃs^viÓudhyanti(vi-Óudh-) prÃyaÓcittena na^itarÃs^(c)// Va.21.13 pratilomam^careyus(car-) tÃs^k­cchram^cÃndrÃyaïa.uttaram (c)// Va.21.14 pati.vratÃnÃm^g­ha.medhinÅnÃm^satya.vratÃnÃm^ca Óuci.vratÃnÃm (c)/ Va.21.14 tÃsÃm^tu lokÃs^patibhis^samÃnÃs^gomÃyu.lokà vyabhicÃriïÅnÃm (c)// Va.21.15 patati(pat-)^ardham^ÓarÅrasya yasya bhÃryà surÃm^pibet(pÃ-) (c)/ Va.21.15 patita.ardha.ÓarÅrasya ni«k­tis^na vidhÅyate(vi-dhÃ-) (c)// Va.21.16 brÃhmaïas^cet^aprek«Ã.pÆrvam^brÃhmaïa.dÃrÃn abhigacchet(abhi-gam-)^a.niv­tta.dharma.karmaïas^k­cchras^niv­tta.dharma.karmaïas^atik­cchras^// Va.21.17 evam^rÃjanya.vaiÓyayos^// Va.21.18 gÃm^cet^hanyÃt(han-) tasyÃs^carmaïÃ^ardreïa parive«Âitas^«aÂ.mÃsÃn k­cchram^tapta.k­cchram^vÃ^Ãti«Âhet(Ã-sthÃ-) // Va.21.19 tayos^vidhis^// Va.21.20 tri.aham^divà bhuÇke(bhuj-) naktam aÓnÃti(aÓ-) vai tri.aham api (c)/ Va.21.20 tri.aham ayÃcita.vratas tri.aham^na bhuj^iti k­cchras^(c)// Va.21.21 tri.aham u«ïÃs^pibet(pÃ-)^Ãpas tri.aham u«ïam^payas^pibet(pÃ-) (c)/ Va.21.21 tri.aham u«ïam^gh­tam^pÅtvÃ(pÃ-) vÃyu.bhak«as^param^tri.aham (c)// Va.21.21 iti tapta.k­cchras^// Va.21.22 ­«abha.vehatau ca dadyÃt(dÃ-) // Va.21.23 atha^api^udÃharanti(ud-Ã-h­-) / Va.21.23 trayas^eva purà rogÃs^År«yÃs^an.aÓanam^jarà (c)/ Va.21.23 p­«at.basta.vayam^hatvÃ(han-) a«ÂÃnavatim Ãharet(Ã-h­-).(c) iti // Va.21.24 Óva.mÃrjÃra.nakula.sarpa.dardura.mÆ«kÃn hatvÃ(han-) k­cchram^dvÃdaÓa.rÃtram^caret(car-) kim.cit^dadyÃt(dÃ-) // Va.21.25 an.asthimatÃm^tu sattvÃnÃm^go.mÃtram^rÃÓim^hatvÃ(han-) k­cchram^dvÃdaÓa.rÃtram^caret(car-) kim.cit^dadyÃt(dÃ-) // Va.21.26 asthimatÃm^tu^ekaikam // Va.21.27 yas^agnÅn apavidhyet(apa-vyadh-) k­cchram^dvÃdaÓa.rÃtram^caritvÃ(car-) punar ÃdhÃnam^kÃrayet(k­-) // Va.21.28 guros^ca^alÅka.nirbandhe sa.cailam^snÃtas^gurum^prasÃdayet(pra-sad-) prasÃdÃt pÆtas^bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.21.29 nÃstikas^k­cchram^dvÃdaÓa.rÃtram^caritvÃ(car-) viramet(vi-ram-)^nÃstikyÃt // Va.21.30 nÃstika.v­ttis tu^atik­cchram // Va.21.31 etena soma.vikrayÅ vyÃkhyÃtas^// Va.21.32 vÃnaprasthas^dÅk«Ã.bhede k­cchram^dvÃdaÓa.rÃtram^caritvÃ(car-) mahÃkak«e vardhayet(v­dh-) // Va.21.33 bhik«ukais^vÃnaprasthavat soma.v­ddhi.vardhanam^sva.ÓÃstra.saæskÃras^ca sva.ÓÃstra.saæskÃras^ca^iti // Va.22.1 atha khalu^ayam^puru«as^mithyà vyÃkaroti(vi-Ã-k­-)^a.yÃjyam^và yÃjayati(yaj-)^a.pratigrÃhyam^và pratig­hïÃti(prati-grah-)^an.annam^vÃ^aÓnÃti(aÓ-)^an.ÃcaraïÅyam(Ã-car-) eva^Ãcarati(Ã-car-) // Va.22.2 tatra prÃyaÓcittam^kuryÃt(k­-)^na kuryÃt(k­-)^iti mÅmÃæsante(man-) // Va.22.3 na kuryÃt(k­-)^iti^Ãhur(ah-)^// Va.22.4 na hi karma k«Åyate(k«i-)^iti // Va.22.5 kuryÃt(k­-)^iti^eva tasmÃt^Óruti.nidarÓanÃt // Va.22.6 tarati(t­-) sarvam^pÃpmÃnam^tarati(t­-) brahma.hattyÃm^yas^aÓvamedhena yajate(yaj-)^iti //{B«P« hattyÃm.}{F hatyÃm.} Va.22.7 iti ca^abhiÓastas^gosavena^agni«Âutà yajeta(yaj-) // Va.22.8 tasya ni«krayaïÃni japas tapas^homas^upavÃsas^dÃnam // Va.22.9 upani«adas^veda.Ãdayas^veda.antÃs^sarva.chandas.sÃæhitÃs^madhÆni^aghamar«aïam atharvaÓiras^rudrÃs^puru«asÆktam^rÃjana(cf^rÃjaïa).rauhiïe sÃmanÅ kÆ«mÃï¬Ãni pÃvamÃnyas^sÃvitrÅ ca^iti pÃvanÃni // Va.22.10 atha^api^udÃharanti(ud-Ã-h­-) / Va.22.10 vaiÓvÃnarÅm^vrÃtapatÅm^pavitra.i«Âim^tathÃ^eva ca (c)/ Va.22.10 sak­t^­tau prayu¤jÃnas(pra-yuj-)^punÃti(pÆ-) daÓa.pÆru«am(c) iti // Va.22.11 upavÃsa.nyÃyena payas.vratatà phala.bhak«atà pras­ta.yÃvakas^hiraïya.prÃÓanam^soma.pÃnam iti medhyÃni // Va.22.12 sarve ÓilÃ.uccayÃs^sarvÃs^sravantyas^puïyÃs^hradÃs tÅrthÃni^­«i.nivÃsa.go«Âha.pari«kandhÃs^iti deÓÃs^// Va.22.13 saævatsaras^mÃsas^caturviæÓati.ahar^dvÃdaÓa.ahar^«aÂ.ahar^tri.ahar^ahar.rÃtrÃs^iti kÃlÃs^// Va.22.14 etÃni^eva^an.ÃdeÓe vikalpena kriyeran(k­-) // Va.22.15 ena÷su guru«u gurÆïi laghu«u laghÆni // Va.22.16 k­cchra.atik­cchrau cÃndrÃyaïam iti sarva.prÃyaÓcittis^sarva.prÃyaÓcittis^iti // Va.23.1 brahmacÃrÅ cet striyam upeyÃt(upa-i-)^araïye catu«pathe laukike^agnau rak«as.daivatam^gardabham^paÓum Ãlabhet(Ã-labh-) // Va.23.2 nair­tam^và carum^nirvapet(nir-vap-) // Va.23.3 tasya juhuyÃt(hu-) kÃmÃya svÃhà kÃma.kÃmÃya svÃhà nair­tyai svÃhà rak«as.devatÃbhyas^svÃhÃ^iti // Va.23.4 etat^eva retasas^prayatna.utsarge divà svapne vrata.antare«u và samÃvartanÃt // Va.23.5 tiryak.yoni.vyavÃye Óuklam ­«abham^dadyÃt(dÃ-) // Va.23.6 gÃm^gatvÃ(gam-) ÓÆdrÃ.avadhena do«as^vyÃkhyÃtas^// Va.23.7 brahmacÃriïas^Óava.karmaïas^vratÃt^niv­ttis^// Va.23.8 anyatra mÃtÃ.pitros^// Va.23.9 sa cet^vyÃdhÅyÅta(vi-Ã-adhi-i-) kÃmam^guros^ucchi«Âam^bhe«aja.artham^sarvam^prÃÓnÅyÃt(pra-aÓ-) // Va.23.10 guruprayuktas^cet^mriyeta(m­-) trÅn k­cchÃn^caret(car-)^gurus^//{B«P« k­cchÃn}{F k­cchrÃn} Va.23.11 brahmacÃrÅ cet^mÃæsam aÓnÅyÃt(aÓ-)^ucchi«Âa.bhojanÅyam^k­cchram^dvÃdaÓa.rÃtram^caritvÃ(car-) vrata.Óe«am^samÃpayet(sam-Ãp-) // Va.23.12 ÓrÃddha.sÆtaka.bhojane«u ca^evam // Va.23.13 a.kÃmata.upanatam^madhu vÃjasaneyake na du«yati(du«-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.23.14 yas^Ãtma.tyÃgÅ^abhiÓastas^bhavati(bhÆ-) sapiï¬ÃnÃm^preta.karma.chedas^// Va.23.15 këÂha.jala.lo«Âa.pëÃïa.Óastra.vi«a.rajjubhis^yas^ÃtmÃnam avasÃdayati(ava-sad-) sas^Ãtmahà bhavati(bhÆ-) // Va.23.16 atha^api^udÃharanti(ud-Ã-h­-) / Va.23.16 yas^Ãtma.tyÃginas^kuryÃt(k­-) snehÃt preta.kriyÃm^dvijas^(c)/ Va.23.16 sa tapta(tap-).k­cchra.sahitam^caret(car-)^cÃndrÃyaïa.vratam(c) iti // Va.23.17 cÃndrÃyaïam^parastÃt^vak«yÃmas(vac-)^// Va.23.18 Ãtma.hanana.adhyavasÃye tri.rÃtram // Va.23.19 jÅvan(jÅv-)^ÃtmatyÃgÅ k­chraæ dvÃdaÓa.rÃtram^caret(car-) tri.rÃtram^hi^upavaset(upa-vas-)^nityam^snigdhena vÃsasà prÃïÃn Ãtmani ca^Ãyamya(Ã-yam-) tris^paÂhet(paÂh-)^aghamar«aïam iti //{B«P« k­chraæ}{F k­cchraæ} Va.23.20 api vÃ^etena kalpena gÃyatrÅm^parivartayet(pari-v­t-) // Va.23.21 api vÃ^agnim upasamÃdhÃya(upa-sam-Ã-dhÃ-) kÆ«mÃï¬ais^juhuyÃt(hu-)^dh­tam // Va.23.22 yat^ca^anyat^mahÃpÃtakebhyas^sarvam etena pÆyate(pÆ-)^iti // Va.23.23 atha^api^Ãcamet(Ã-cam-)^agnis^ca mà manyus(man-)^ca^iti prÃtarmanasà pÃpam^dhyÃtvoæpÆrvÃs^satyÃntà vyÃh­tÅs^japet(jap-)^aghamar«aïam^và paÂhet(paÂh-) //{dhyÃtvoæpÆrvÃs < dhyÃtvÃ(dhyÃ-). oæpÆrvÃs} Va.23.24 mÃnu«a.asthi snigdham^sp­«ÂvÃ(sp­Ó-) tri.rÃtram ÃÓaucam // Va.23.25 asnigdhe tu^ahar.rÃtram // Va.23.26 Óava.anugamane ca^evam // Va.23.27 adhÅyÃnÃnÃm(adhi-i-) antarÃ.gamane^ahar.rÃtram abhojanam // Va.23.28 tri.rÃtram abhi«ekas^vivÃsas^ca^anyonyena // Va.23.29 Óva.mÃrjÃra.nakula.ÓÅghra.gÃïÃm ahar.rÃtram // Va.23.30 Óva.kukkuÂa.grÃmyaÓÆkara.kaÇka.g­dhra.bhÃsa.pÃrÃvata.mÃnu«a.kÃka.ulÆka.mÃæsa.adane sapta.rÃtram upavÃsas^ni«purÅ«ÅbhÃvas^gh­ta.prÃÓas^punas^saæskÃras^ca // Va.23.31 brÃhmaïas tu Óunà da«Âas^nadÅm^gatvÃ(gam-) samudra.gÃm (c)/ Va.23.31 prÃïÃyÃma.Óatam^k­tvÃ(k­-) gh­tam^prÃÓya(pra-aÓ-) tatas^Óucis.(c) iti // Va.23.33 Óva.cÃï¬Ãla.patita.upasparÓane sa.cailam^snÃtas^sadyas^pÆtas^bhavati(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.23.34 patita.cÃï¬Ãla.ÃrÃva.Óravaïe tri.rÃtram^vÃc.yatà an.aÓnantas(aÓ-)^ÃsÅran(Ãs-) // Va.23.35 sahasra.paramam^và tat.abhyasantas^pÆtÃs^bhavanti(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.23.36 etena^eva garhita.adhyÃpaka.yÃjakÃs^vyÃkhyÃtÃs^dak«iïÃ.tyÃgÃt^ca pÆtÃs^bhavanti(bhÆ-)^iti vij¤Ãyate(vi-j¤Ã-) // Va.23.37 etena^eva^abhiÓastas^vyÃkhyÃtas^// Va.23.38 bhrÆïa.hattyÃyÃm^dvÃdaÓa.rÃtram ab.bhak«as^dvÃdaÓa.rÃtram upavaset(upa-vas-) //{B«P« hattyÃyÃm.}{F hatyÃyÃm.} Va.23.39 brÃhmaïam an­tena^abhiÓaæsya(abhi-Óaæs-) patanÅyena^upapatanÅyena và mÃsam ab.bhak«as^ÓuddhavatÅs^Ãvartayet(Ã-v­t-) // Va.23.40 aÓvamedha.avabh­tham^và gacchet(gam-) // Va.23.41 etena^eva cÃï¬ÃlÅvyavÃyas^vyÃkhyÃtas^// Va.23.42 atha^aparas^k­cchra.vidhis^sÃdhÃraïas^vyƬhas^// Va.23.43 ahar^prÃtar ahar naktamahar ekam ayÃcitam (c)/ Va.23.43 ahar^parÃkam^tantraikam evam^catus.ahau parau (c)// Va.23.43 anugraha.artham^viprÃïÃm^manus^dharma.bh­tÃm^varas^(c)/ Va.23.43 bÃla.v­ddha.Ãture«u^evam^ÓiÓu.k­cchram uvÃca(vac-) ha (c)// Va.23.44 atha cÃndrÃyaïa.vidhis^// Va.23.45 mÃsasya k­«ïa.pak«a.Ãdau grÃsÃn adyÃt(ad-)^caturdaÓa (c)/ Va.23.45 grÃsa.upacaya.bhojÅ syÃt(as-) pak«a.Óe«am^samÃpayet(sam-Ãp-) (c)// Va.23.45 evam^hi Óukla.pak«a.Ãdau grÃsam ekam^tu bhak«ayet(bhak«-) (c)/ Va.23.45 grÃsa.apacaya.bhojÅ syÃt(as-) pak«a.Óe«am^samÃpayet(sam-Ãp-) (c)// Va.23.46 atra^eva gÃyet(gai-) sÃmÃni api và vyÃh­tÅs^japet(jap-) (c)// Va.23.47 e«a cÃndrÃyaïas^mÃsas^pavitram ­«i.saæstutas^(c)/ Va.23.47 anÃdi«Âe«u sarve«u prÃyaÓcittam^vidhÅyate(vi-dhÃ-) (c)// Va.23.47 vidhÅyate(vi-dhÃ-)^iti // Va.24.1 atha^atik­cchras^// Va.24.2 tri.aham^prÃtar^tathà sÃyam ayÃcitam^parÃkas^iti k­cchras^yÃvat sak­t^ÃdadÅta(Ã-dÃ-) tÃvat^aÓnÅyÃt(aÓ-) pÆrvavat sas^atik­cchras^// Va.24.3 k­cchras^ab.bhak«as^sa k­chra.atik­cchras^//{B«P« k­chra}{F k­cchra} Va.24.4 k­cchrÃïÃm^vrata.rÆpÃïi // Va.24.5 ÓmaÓru.keÓÃn vÃpayet(vap-)^bhruvas.ak«i.loma.ÓikhÃ.varjam^nakhÃn nik­tya(ni-k­t-)^eka.vÃsas^anindita.bhojÅ [sak­t^bhaik«am aninditaæ] tri«avaïam udaka.upasparÓÅ daï¬Å kamaï¬alus^strÅ.ÓÆdra.saæbhëaïa.varjÅ sthÃna.Ãsana.ÓÅlas^ahar^ti«Âhet(sthÃ-)^rÃtrau^asÅta(as-)^iti^Ãha bhagavÃn vasi«Âhas^// Va.24.6 sa tat^yat^etat^dharma.ÓÃstram^na^a.putrÃya na^a.Ói«yÃya na^a.saævatsara.u«itÃya dadyÃt(dÃ-) // Va.24.7 sahasram^dak«iïÃs^­«abha.ekÃdaÓÃs^guru.prasÃdas^và guru.prasÃdas^vÃ^iti // Va.25.1 avikhyÃpita.do«ÃïÃm^pÃpÃnÃm^mahatÃm^tathà (c)/ Va.25.1 sarve«Ãm^ca^upapÃpÃnÃm^Óuddhim^vak«yÃmi(vac-)^aÓe«atas^(c)// Va.25.2 ÃhitÃgnes^vinÅtasya v­ddhasya vidu«as(vid-)^api và (c)/ Va.25.2 rahasya.uktam^prÃyaÓcittam^pÆrva.uktam itare janÃs^(c)// Va.25.3 prÃïÃyÃmais^pavitrais^ca dÃnais^homais^japais tathà (c)/ Va.25.3 nitya.yuktÃs^pramucyante(pra-muc-) pÃtakebhyas^na saæÓayas^(c)// Va.25.4 prÃïÃyÃmÃn pavitrÃïi vyÃh­tÅs^praïavam^tathà (c)/ Va.25.4 pavitra.pÃïis^ÃsÅnas(Ãs-)^brahma naityakam abhyaset(abhi-as-) (c)// Va.25.5 Ãvartayan(Ã-v­t-) sadà yuktas^prÃïÃyÃmÃn punar^punar^(c)/ Va.25.5 à loma.agrÃt^nakha.agrÃt^ca tapas tapyatu(tap-) uttamam (c)// Va.25.6 nirodhÃt^jÃyate(jan-) vÃyus.vÃyos^agnis^hi jÃyate(jan-) (c)/ Va.25.6 tÃpena^Ãpas^atha jÃyante(jan-) tatas^antas^Óudhyate(Óudh-) tribhis^(c)// Va.25.7 na tÃm^tÅvreïa tapasà na svÃdhyÃyais^na ca^ijyayà (c)/ Va.25.7 gatim^gantum^dvijÃs^ÓaktÃs^yogÃt saæprà vanti yÃm (c)//{B«P« saæprà vanti}{F saæprÃpnuvanti(sam-pra-Ãp-)} Va.25.8 yogÃt saæprÃpyate(sam-pra-Ãp-) j¤Ãnam^yogas^dharmasya lak«aïam (c)/ Va.25.8 yogas^param^tapas^nityam^tasmÃt^yuktas^sadà bhavet(bhÆ-) (c)// Va.25.9 praïave nitya.yuktas syÃt(as-)^vyÃh­tÅ«u ca saptasu (c)/ Va.25.9 tri.padÃyÃm^ca gÃyatryÃm^na bhayam^vidyate(vid-) kva.cit (c)// Va.25.10 praïavÃt^yÃs tathà vedÃs^praïave paryavasthitÃs^(c)/ Va.25.10 vÃc.mayam^praïavas^sarvam^tasmÃt praïavam abhyaset(abhi-as-) (c)// Va.25.11 eka.ak«aram^param^brahma pÃvanam^paramam^sm­tam (c)// Va.25.12 sarve«Ãm eva pÃpÃnÃm^saÇkare samupasthite (c)/ Va.25.12 abhyÃsas^daÓa.sÃhasras^sÃvitryÃs^Óodhanam^mahat (c)// Va.25.13 sa.vyÃh­tim^sa.praïavÃm^gÃyatrÅm^Óirasà saha (c)/ Va.25.13 tris^paÂhet(paÂh-)^Ãyata.prÃïas^prÃïÃyÃmas^sas^ucyate(vac-) (c)// Va.25.13 sas^ucyate(vac-)^iti // Va.26.1 prÃïÃyÃmÃn dhÃrayet(dh­-) ttrÅnyas^yathÃvidhi^atandritas^(c)/{B«P« ttrÅn}{F trÅn} Va.26.1 ahar.rÃtra.k­tam^pÃpam^tat.k«aïÃt^eva naÓyati(naÓ-) (c)// Va.26.2 karmaïà manasà vÃcà yat^ahnà k­tam ainasam (c)/ Va.26.2 ÃsÅnas(Ãs-)^paÓcimÃm^sandhyÃm^prÃïÃyÃmais^vyapohati(vi-apa-Æh-) (c)// Va.26.3 karmaïà manasà vÃcà yat^rÃtryà k­tam ainasam (c)/ Va.26.3 utti«Âhan(ud-sthÃ-) pÆrva.sandhyÃm^tu prÃïÃyÃmais^vyapohati(vi-apa-Æh-) (c)// Va.26.4 sa.vyÃh­tikÃs^sa.praïavÃs^prÃïÃyÃmÃs tu «o¬aÓa (c)/ Va.26.4 api bhrÆïahanam^mÃsÃtpunanti(pÆ-)^ahar.ahas^k­tÃs^(c)// Va.26.5 japtvÃ(jap-) kautsam apa^iti^etadvÃsi«Âham^ca tricam^prati (c)/(cf^­V.<1.097.01a> apa na÷ ÓoÓucad agham agne ÓuÓugdhy à rayim |­V.<7.080.01a> prati stomebhir u«asaæ vasi«Âhà gÅrbhir viprÃsa÷ prathamà abudhran |) Va.26.5 mÃhitram^Óuddhavatyas^ca surÃpas^api viÓudhyati(vi-Óudh-) (c)// Va.26.6 sak­t^japtvÃ(jap-)^asyavÃmÅyam^Óiva.saÇkalpam eva ca (c)/ Va.26.6 suvarïam apah­tya(apa-h­-)^api k«aïÃt^bhavati(bhÆ-) nir.malas^(c)// Va.26.7 havi«yantÅyam abhyasya(abhi-as-) na tam aæhas^iti tricam^(c)/(cf^­V.<10.126.01ab> na tam aæho na duritaæ devÃso a«Âa martyam |) Va.26.7 sÆktam^ca pauru«am^japtvÃ(jap-) mucyate(muc-) guru.talpa.gas^(c)// Va.26.8 api vÃ^apsu nimajjÃnas tris^japet(jap-)^aghamar«aïam (c)/ Va.26.8 yathÃ^aÓvamedha.avabh­thas tÃd­Óam^manus^abravÅt(brÆ-) (c)// Va.26.9 Ãrabhbha.yaj¤Ãt^japa.yaj¤as^viÓi«Âhas^daÓabhis^guïais^(c)/{B«P« Ãrabhbha}{F Ãrambha} Va.26.9 upÃæÓus^syÃt(as-)^Óata.guïas^sÃhasras^mÃnasas^sm­tas^(c)// Va.26.10 ye pÃka.yaj¤Ãs^catvÃras^vidhi.yaj¤a.samanvitÃs(sam-anu-i-)^(c)/ Va.26.10 sarve te japa.yaj¤asya kalÃm^na^arhanti(arh-) «o¬aÓÅm (c)// Va.26.11 jÃpyena(jap-)^eva tu saæsidhyet(sam-sidh-)^brÃhmaïas^na^atra saæÓayas^(c)/ Va.26.11 kuryÃt(k­-)^anyam^na và kuryÃt(k­-)^maitras^brÃhmaïas^ucyate(vac-) (c)// Va.26.12 jÃpinÃm^hominÃm^ca^eva dhyÃyinÃm^tÅrtha.vÃsinÃm (c)/ Va.26.12 na parivasanti(pari-vas-) pÃpÃni ye ca snÃtÃs^Óiras.vratais^(c)// Va.26.13 yathÃ^agnis^vÃyunà dhÆtas^havi«Ã ca^eva dÅpyate(dÅp-) (c)/ Va.26.13 evam^jÃpya.paras^nityam^brÃhmaïas^saæpradÅpyate(sam-pra-dÅp-) (c)// Va.26.14 sva.adhyÃya.adhyÃyinÃm^nityam^nityam^ca prayata.ÃtmanÃm (c)/ Va.26.14 japatÃm(jap-)^juhvatÃm(hu-)^ca^api vinipÃtas^na vidyate(vid-) (c)// Va.26.15 sahasra.paramÃm^devÅm^Óata.madhyÃm^daÓa.avarÃm (c)/ Va.26.15 Óuddhi.kÃmas^prayu¤jÅta(pra-yuj-) sarva.pÃpe«u^api sthitas^(c)// Va.26.16 k«atriyas^bÃhu.vÅryeïa taret(t­-)^Ãpadam Ãtmanas^(c)/ Va.26.16 dhanena vaiÓya.Óudrau tu japaihomais^dvija.uttamas^(c)//{B«P« Óudrau}{F ÓÆdrau}{B«P« japai}{F japais. } Va.26.17 yathÃ^aÓvÃs^ratha.hÅnÃs^syus(as-)^rathas^vÃ^aÓvais^vinà yathà (c)/ Va.26.17 evam^tapas tu^a.vidyasya vidyà vÃ^api^a.tapasvinas^(c)// Va.26.18 yathÃ^annam^madhu.saæyuktam^madhu vÃ^annena saæyutam (c)/ Va.26.18 evam^tapas^ca vidyà ca saæyuktam^bhe«ajam^mahat (c)// Va.26.19 vidyÃ.tapobhyÃm^saæyuktam^brÃhmaïam^japa.naityakam (c)/ Va.26.19 sadÃ^api pÃpa.karmÃïam enas^na pratiyujyate(prati-yuj-) (c)// Va.26.19 enas^na pratiyujyate(prati-yuj-)^iti // Va.27.1 yadi^akÃrya.Óatam^sÃgram^k­tam^vedas^ca dhÃryate(dh­-) (c)/ Va.27.1 sarvam^tat tasya veda.agnis^dahati(dah-)^agnis^iva^indhanam (c)// Va.27.2 yathà jÃta.balas^vahnis^dahati(dah-)^ÃrdrÃn api drumÃn (c)/ Va.27.2 tathà dahati(dah-) veda.agnis^karma.jam^do«am Ãtmanas^(c)// Va.27.3 hatvÃ(han-)^api sa imÃn lokÃn bhu¤jÃnas(bhuj-)^api yatas tatas^(c)/ Va.27.3 ­c.vedam^dhÃrayan(dh­-) vipras^na^enas^prÃpnoti(pra-Ãp-) kim.cana (c)// Va.27.4 na veda.balam ÃÓritya(Ã-Óri-) pÃpa.karma.ratis^bhavet(bhÆ-) (c)/ Va.27.4 a.j¤ÃnÃt^ca pramÃdÃt^ca dahyate(dah-) karma na^itarat (c)// Va.27.5 tapas tapyati(tap-) yas^araïye munis^mÆla.phala.aÓanas(aÓ-)^(c)/ Va.27.5 ­cam ekÃm^ca yas^adhÅte(adhi-i-) tat^ca tÃni ca tat samam (c)// Va.27.6 itihÃsa.purÃïÃbhyÃm^vedam^samupab­æhayet(sam-upa-b­h-) (c)/ Va.27.6 bibheti(bhÅ-)^alpa.ÓrutÃt^vedas^mÃm ayam^prahari«yati(pra-h­-) (c)// Va.27.7 veda.abhyÃsas^anvaham^Óaktyà mahÃ.yaj¤a.kriyÃ.kramas^(c)/ Va.27.7 nÃÓayati(naÓ-)^ÃÓu pÃpÃni mahÃpÃtaka.jÃni^api (c)// Va.27.8 veda.uditam(vad-)^svakam^karma nityam^kuryÃt(k­-)^atandritas^(c)/ Va.27.8 tat^hi kurvan(k­-) yathÃÓaktyà prÃpnoti(pra-Ãp-) paramÃm^gatim (c)// Va.27.9 yÃjana.adhyÃpanÃt^yaunÃt tathÃ^eva^asat.pratigrahÃt (c)/ Va.27.9 vipre«u na bhavet(bhÆ-)^do«as^jvalana.arka.samas^hi sas^(c)// Va.27.10 ÓaÇkÃ.sthÃne samutpanne abhojya.bhojya.saæj¤ake (c)/ Va.27.10 ÃhÃra.Óuddhim^vak«yÃmi(vac-) tat^me nigadatas^Ó­ïu(Óru-) (c)// Va.27.11 a.k«Ãra.lavaïÃm^rÆk«Ãm^pibet(pÃ-).brÃhmÅm^suvarcalÃm (c)/ Va.27.11 tri.rÃtram^ÓaÇkha.pu«pÅm^ca brÃhmaïas^payasà saha (c)// Va.27.12 palÃÓa.bilba.patrÃïi kuÓÃn padmÃn udumbarÃn (c)/ Va.27.12 kvÃthayitvÃ(kvath-) pibet(pÃ-)^Ãpas tri.rÃtreïa^eva Óudhyati(Óudh-) (c)// Va.27.13 go.mÆtram^go.mayam^k«Åram^dadhi sarpis^kuÓa.udakam (c)/ Va.27.13 eka.rÃtra.upavÃsas^ca Óva.pÃkam api Óodhayet(Óudh-) (c)// Va.27.14 go.mÆtram^go.mayam^ca^eva k«Åram^dadhi gh­tam^tathà (c)/ Va.27.14 pa¤ca.rÃtram^tat.ÃhÃras^pa¤ca.gavyena Óudhyati(Óudh-) (c)// Va.27.15 yavÃn vidhinÃ^upayu¤jÃnas(upa-yuj-)^pratyak«eïa^eva Óudhyati(Óudh-) (c)/ Va.27.15 viÓuddha.bhÃve ÓuddhÃs^syus(as-)^aÓuddhe tu sa.rÃgiïas^(c)// Va.27.16 havi«yÃn prÃtar ÃÓÃn^trÅn sÃyam ÃÓÃn^tathÃ^eva ca (c)/ Va.27.16 ayÃcitam^tathÃ^eva syÃt(as-)^upavÃsa.trayam^bhavet(bhÆ-) (c)// Va.27.17 atha cet tvarate(tvar-) kartum(k­-)^divasam^mÃruta.ÃÓanas^(c)/ Va.27.17 rÃtrau jala.ÃÓaye vyu«Âas^prÃjÃpatyena tat samam (c)// Va.27.18 sÃvitrÅ.a«Âa.sahasram^tu japam^k­tvÃ(k­-)^utthite ravau (c)/ Va.27.18 mucyate(muc-) pÃtakais^sarvais^yadi na brahma.hà bhavet(bhÆ-) (c)// Va.27.19 yas^vai stenas^surÃ.pas^và bhrÆïahà guru.talpa.gas^(c)/ Va.27.19 dharma.ÓÃstram adhÅtya(adhi-i-)^eva mucyate(muc-) sarva.pÃtakais^(c)// Va.27.20 duritÃnÃm^duri«ÂÃnÃm^pÃpÃnÃm^mahatÃm^tathà (c)/ Va.27.20 k­cchram^cÃndrÃyaïam^ca^eva sarva.pÃpa.praïÃÓanam (c)// Va.27.21 ekaikam^vardhayet(v­dh-) piï¬am^Óukle k­«ïe ca hrÃsayet(hras-) (c)/ Va.27.21 amÃvÃsyÃm^na bhu¤jÅta(bhuj-) evam^cÃndrÃyaïas^vidhis^(c)// Va.27.21 evam^cÃndrÃyÃïas^vidhis^iti // Va.28.1 na strÅ du«yati(du«-) jÃreïa na vipras^veda.karmaïà (c)/ Va.28.1 na^Ãpas^mÆtra.purÅ«eïa na^agnis^dahana.karmaïà (c)// Va.28.2 svayam^vipratipannà và yadi và vipravÃsità (c)/ Va.28.2 balÃt kÃra.upabhuktà và cora.hasta.gatÃ^api và (c)// Va.28.3 na tyÃjyÃ(tyaj-) dÆ«ità nÃrÅ na^asyÃs tyÃgas^vidhÅyate(vi-dhÃ-) (c)/ Va.28.3 pu«pa.kÃlam upÃsÅta(upa-Ãs-) ­tu.kÃlena Óudhyati(Óudh-) (c)// Va.28.4 striyas^pavitram atulam^na^etÃs^du«yanti(du«-) karhi.cit (c)/ Va.28.4 mÃsi mÃsi rajas^hi^ÃsÃm^du«k­tÃni^apakar«ati(apa-k­«-) (c)// Va.28.5 pÆrvam^striyas^surais^bhuktÃs^soma.gandharva.vahnibhis^(c)/ Va.28.5 gacchanti(gam-) mÃnu«Ãn paÓcÃnaità du«yanti(du«-) dharmatas^(c)//{B«P« paÓcÃnaitÃ}{F paÓcÃt. na. etÃs.} Va.28.6 tÃsÃm^somas^adadat(dÃ-)^Óaucam^gandharvas^Óik«itÃm^giram (c)/ Va.28.6 agnis^ca sarva.medhyatvam^tasmÃt^niskalma«Ãs^striyas^(c)// Va.28.7 trÅïi striyas^pÃtakÃni loke dharma.vidas^vidus(vid-)^(c)/{B«P« striyas}{F striyÃs} Va.28.7 bhart­.vadhas^bhrÆïa.hatyà svasya garbhasya pÃtanam (c)// Va.28.8 vatsas^prasravaïe medhyas^Óakunis^phala.pÃtane (c)/ Va.28.8 striyas^ca rati.saæsarge Óvà m­ga.grahaïe Óucis^(c)// Va.28.9 aja.aÓvÃs^mukhatas^medhyÃs gÃvas^medhyÃs tu sarvatas^(c)//[Bhler seems to read: gÃvo medhyÃÓ ca p­«Âhata÷, also cf. ¬evala Ìuoted in KK. Óuddhi-kÃï¬a p.176:1] Va.28.10 sarva.veda.pavitrÃïi vak«yÃmi(vac-)^aham atas^param^(c)/ Va.28.10 ye«Ãm^japais^ca homais^ca pÆyante(pÆ-) na^atra saæÓayas^(c)// Va.28.11 aghamar«aïam^deva.k­tam^Óuddhavatyas taratsamÃs^(c)/ Va.28.11 kÆ«mÃï¬Ãni pÃvamÃnyas^durgÃsÃvitris^eva ca (c)// Va.28.12 atÅ«aÇgÃs^padastobhÃs^sÃmÃni vyÃh­tÅs tathà (c)/ Va.28.12 bhÃruï¬Ãni sÃmÃni ca gÃyatram^raivatam^tathà (c)// Va.28.13 puru«a.vratam^ca bhÃsam^ca tathà deva.vratÃni ca (c)/ Va.28.13 abliÇgam^bÃrhaspatyam^tu vÃc.sÆktam^madhu.­cas tathà (c)// Va.28.14 Óatarudriyam atharvaÓiras trisuparïam^mahÃvratam (c)/ Va.28.14 go.sÆktam^ca^aÓva.sÆktam^ca ÓuddhÃÓuddhÅye sÃmanÅ (c)// Va.28.15 trÅï ÃjyadohÃni rathantaram^ca agnes^vratam^vÃmadevyam^b­hat^ca (c)/ Va.28.15 etÃni japtÃni punanti(pÆ-) jantÆnjÃti.smaratvam^labhate(labh-) yadi^icchet(i«-) (c)// Va.28.16 agnes^apatyam^prathamam^suvarïam^bhÆs^vai«ïavÅ sÆrya.sutÃs^ca gÃvas^(c)/ Va.28.16 tÃsÃm anantam^phalam aÓnuvÅta(aÓ-) yas^kÃn.canam^gÃm^ca mahÅm^ca dadyÃt(dÃ-) (c)// Va.28.17 uparundhanti(upa-rudh-) dÃtÃram^gaus^aÓvas^kanakam^k«itis^(c)/ Va.28.17 a.Órotriyasya viprasya hastam^d­«ÂvÃ(d­«-) nirÃk­tes^(c)// Va.28.18 vaiÓÃkhyÃm^paurïamÃsyÃm^tu brÃhmaïÃn sapta pa¤ca và (c)/ Va.28.18 tilÃn k«audreïa saæyuktÃn k­«ïÃn và yadi vÃ^itarÃn (c)// Va.28.19 prÅyatÃm(prÅ-)^dharma.rÃjÃ^iti yat^và manasi vartate(v­t-) (c)/ Va.28.19 yÃvat^jÅva.k­tam^pÃpam^tat.k«aïÃt^eva naÓyati(naÓ-) (c)// Va.28.20 suvarïa.nÃbham^k­tvÃ(k­-) tu sa.khuram^k­«ïa.mÃrgajam (c)/ Va.28.20 tilais^pracchÃdya(pra-chad-) yas^dadyÃt(dÃ-) tasya puïya.phalam^Ó­ïu(Óru-) (c)// Va.28.21 sa.suvarïa.guhà tena sa.Óaila.vana.kÃnanà (c)/ Va.28.21 catus.vaktrà bhavet(bhÆ-)^dattà p­thivÅ na^atra saæÓayas^(c)// Va.28.22 k­«ïa.ajine tilÃn k­tvÃ(k­-) hiraïyam^madhu.sarpi«Å (c)/ Va.28.22 dadÃti(dÃ-) yas tu viprÃya sarvam^tarati(t­-) du«k­tÃm(c) iti // Va.28.22 sarvam^tarati(t­-) du«k­tam iti // Va.29.1 dÃnena sarvÃn kÃmÃn avÃpnoti(ava-Ãp-) // Va.29.2 cira.jÅvitvam^brahmacÃrÅ rÆpavÃn // Va.29.3 ahiæsÅ^upapadyate(uap-pad-) svargam // Va.29.4 agni.praveÓÃt^brahma.lokas^// Va.29.5 maunÃt saubhÃgyam // Va.29.6 nÃga.adhipatis^udaka.vÃsÃt // Va.29.7 nirujas^k«iïa.ko«as^// Va.29.8 toya.das^sarva.kÃma.sam­ddhas^// Va.29.9 anna.pradÃtà su.cak«us^sm­timÃn // Va.29.10 medhÃvÅ sarvatas^abhaya.dÃtà // Va.29.11 go.prayukte sarva.tÅrtha.upasparÓanam // Va.29.12 ÓayyÃ.Ãsana.dÃnÃt^anta÷pura.adhipatyam // Va.29.13 chatra.dÃnÃt^g­ha.lÃbhas^// Va.29.14 g­ha.pradas^nagaram Ãpnoti(Ãp-) // Va.29.15 upÃnat.pradÃtà yanam ÃsÃdayate(Ã-sad-) //{B«P« yanam}{E yÃnam} Va.29.16 atha^api^udÃharanti(ud-Ã-h­-) / Va.29.16 yat kim.cit kurute(k­-) pÃpam^puru«as^v­tti.kar«itas^(c)/ Va.29.16 api go.carma.mÃtreïa bhÆmi.dÃnena Óudhyati(Óudh-) (c)// Va.29.17 viprÃya^Ãcamana.artham^tu dadyÃt(dÃ-) pÆrïa.kamaï¬alum (c)/ Va.29.17 pretya(pra-i-) t­ptim^parÃm^prÃpya(pra-Ãp-) soma.pas^jÃyate(jan-) punas^(c)// Va.29.18 ana¬uhÃm^sahasrÃïÃm^dattÃnÃm^dhÆrya.vÃhinÃm (c)/ Va.29.18 su.pÃtre vidhivat.dÃnam^kanyÃ.dÃnena tat samam (c)// Va.29.19 trÅïi^Ãhur(ah-)^atidÃnÃni gÃvas^p­thvÅ sarasvatÅ (c)/ Va.29.19 atidÃnam^hi dÃnÃnÃm^vidyÃ.dÃnam^tatas^adhikam (c)// Va.29.20 Ãtyantika.phala.pradam^mok«a.saæsÃra.mocanam (c)/ Va.29.20 yas^an.asÆyus^imam^vidvÃn(vid-) ÃcÃram anuvartate(anu-v­t-) (c)// Va.29.21 Órad.dadhÃnas(dhÃ-)^Óucis^dÃntas^dhÃrayet(dh­-)^ÓruïuyÃt(Óru-)^api (c)/ Va.29.21 vihÃya(vi-hÃ-) sarva.pÃpÃni nÃka.p­«Âhe mahÅyate(mah-).(c) iti // Va.29.21 nÃka.p­«Âhe mahÅyate(mah-)^iti // Va.30.1 dharmam^carata(car-) mÃ^adharmam^satyam^vadata(vad-) mÃ^an­tam (c)/ Va.30.1 dÅrgham^paÓyata(paÓ-) mà hrasvam^param^paÓyata(paÓ-) mÃ^aparam (c)// Va.30.2 brÃhmaïas^bhavati(bhÆ-)^agnis^// Va.30.3 agnis^vai brÃhmaïas^iti Órutes^// Va.30.4 tat^ca katham // Va.30.5 tatra sadas^brÃhmaïasya ÓarÅram^vedis^saækalpas^yaj¤as^paÓus^Ãtmà raÓanà buddhis^sadas^mukham ÃhavanÅyam^nÃbhyÃm udaras^agnis^gÃrhapatyas^prÃïas^adhvaryus^apÃnas^hotà vyÃnas^brahmà samÃnas^udgÃtÃ^ÃtmÃ^indriyÃïi yaj¤a.pÃtrÃïi yas^evam^vidvÃn(vid-) indriyais^indriya.artham^juhoti(hu-)^iti^api ca -- kÃÂhake vij¤Ãyate(vi-j¤Ã-) // Va.30.6 atha^api^udÃharanti(ud-Ã-h­-) / Va.30.6 pÃti(pÃ-) trÃti(t­-) ca dÃtÃram ÃtmÃnam^ca^eva kilbi«Ãt (c)/ Va.30.6 veda.indhana.sam­ddhe«u hutam^vipra.mukha.agni«u (c)// Va.30.7 na skandate(skand-) na vyathate(vyath-) na^enam adhyÃpatet(adhi-Ã-pat-)^ca yat (c)/ Va.30.7 vari«Âham agni.hotrÃt tu brÃhmaïasya mukhe hutam (c)// Va.30.8 dhyÃna.agnis^satya.upacayanam^k«Ãnti.Ãhutis^sruvam^hrÅs^puro¬ÃÓam ahiæsà saæto«o (c)/{B«P« saæto«o}{F saæto«as.} Va.30.8 yÆpas^k­cchram^bhÆtebhyas^abhaya.dÃk«iïyam iti k­tvÃ(k­-) kratu mÃnasam^yÃti(yÃ-) k«ayam^budhas^(c)// Va.30.9 jÅryanti(jÌ-) jÅryatas(jÌ-)^keÓÃs^dantÃs^jÅryanti(jÌ-) jÅryatas(jÌ-)^(c)/ Va.30.9 jÅvana.ÃÓà dhana.ÃÓà ca jÅryatas(jÌ-)^api na jÅryati(jÌ-) (c)// Va.30.10 yà dus.tyajà dus.matibhis^yà na jÅryati(jÌ-) jÅryatas(jÌ-)^(c)/ Va.30.10 yÃ^asau prÃïa.antikas^vyÃdhis tÃm^t­«ïÃm^tyajatas(tyaj-)^sukham(c) iti // Va.30.11 namas^astu(as-) mitrÃvaruïayos^urvaÓÅ.ÃtmajÃya ÓatayÃtave vasi«ÂhÃya vasi«ÂhÃya^iti // End of the Text