==-======================================================================== | The coding of the following text was a part of the project of the Joint | | Seminar on `Law (dharma) and Society in Classical India' headed by Prof.| | Y. Ikari at the Institute for Research in Humanities, Kyoto University. | | The text may be freely distributed and used for scholarly purposes, but | | we are not responsible for any trouble which might be caused by the use | | of this file. Suggestions for corrections are most welcome. | | Please contact yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp | =========================================================================== Vasisthadharmasastra, Bombay Sanskrit and Prakrit Series 23 input by M. Fushimi, checked by F. Enomoto (c:chandas) Text Input System - Members of a compound are separated by periods. - External sandhi is decomposed with `^'. - Verbal roots are indicated in ( ). ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Va.1.1 atha^atas^puruùa.niþ÷reyasa.artham^dharma.jij¤àsà(j¤à-) // Va.1.2 j¤àtvà(j¤à-) ca^anutiùñhan(anu-sthà-) dhàrmikas^// Va.1.3 pra÷asya(pra-÷aüs-).tamas^bhavati(bhå-) loke pretya(pra-i-) ca svarga.lokam^sama÷nute(sam-a÷-) // Va.1.4 ÷ruti.smçti.vihitas(vi-dhà-)^dharmas^// Va.1.5 tad.alàbhe ÷iùña.àcàras^pramàõam // Va.1.6 ÷iùñas^punar akàma.àtmà // Va.1.7 a.gçhyamàõa(grah-).kàraõas^dharmas^// Va.1.8 àrya.àvartas^pràk^àdar÷àt pratyak kàlakavanàt^udak pàriyàtràt^dakùiõena himavatas^// Va.1.9 uttareõa ca vindhyasya // Va.1.10 tasmin de÷e ye dharmàs ye ca^àcàràs te sarvatra pratyetavyàs(prati-i-)^// Va.1.11 na tu^anye pratilomaka.dharmàõàm // Va.1.12 gaïgà.yamunayor antare^api^eke // Va.1.13 yàvat^và kçùõa.mçgas^vicarati(vi-car-) tàvat^brahma.varcasam iti^anye // Va.1.14 atha^api bhàllavinas^nidàne gàthàm udàharanti(ud-à-hç-) // Va.1.15 pa÷càt sindhus^vidhàraõã såryasya^udayanam^puras^/ Va.1.15 yàvat kçùõas^abhidhàvati(abhi-dhàv-) tàvat^vai brahma.varcasam iti // Va.1.16 traividya.vçddhàs^yam^bråyur(brå-) dharmam^dharma.vidas^janàs^(c)/ Va.1.16 pavane pàvane ca^eva sa dharmas^na^atra saü÷ayas.(c) iti // Va.1.17 de÷a.dharma.jàti.dharma.kula.dharmàn^÷ruti.abhàvàt^abravãt(brå-)^manus^// Va.1.18 sårya.abhyuditas(abhi-ud-i-)^sårya.abhinimruktas( aprajàþ santv atriõaþ || ) Va.17.4 prajàbhis^agne amçta.tvam a÷yàm iti^api nigamas^bhavati(bhå-) //(cf^çV.<5.004.10c> jàtavedo ya÷o asmàsu dhehi prajàbhir agne amçtatvam a÷yàm ||) Va.17.5 putreõa lokàn^jayati(ji-) pautreõa^anantyam a÷nute(a÷-) (c)/ Va.17.5 atha putrasya pautreõa bradhnasya^àpnoti(àp-) viùñapam(c) iti // Va.17.6 kùetriõas^putras^janayitus^putras^iti vivadante(vi-vad-) // Va.17.7 tatra^ubhayathà^api^udàharanti(ud-à-hç-) / Va.17.8 yadi^anya.goùu vçùabhas^vatsànàm^janayet(jan-)^÷atam (c)/ Va.17.8 gominàm eva te vatsàs^mogham^syanditam àrùabham(c) iti // Va.17.9 apramattàs^rakùata(rakù-) tantum etam^mà vas^kùetre para.bãjàni vàpsus(vap-)^/ janayitus^putras^bhavati(bhå-) saüparàye mogham^tettà kurute(kç-) tantum etam iti //{BùPù tettà}{E vettà} Va.17.10 bahånàm eka.jàtànàm ekas^cet putravàn naras^(c)/ Va.17.10 sarve te tena putreõa putravantas^iti ÷rutis^(c)// Va.17.11 bahvãnàm eka.patnãnàm ekà putravatã yadi (c)/ Va.17.11 sarvàs tàs tena putreõa putravantyas^iti ÷rutis^(c)// Va.17.12 dvàda÷a iti^eva putràs^puràõa.dçùñàs^// Va.17.13 svayam utpàditas^sva.kùetre saüskçtàyàm^prathamas^// Va.17.14 tat.alàbhe niyuktàyàm^kùetra.jas^dvitãyas^// Va.17.15 tçtãyas^putrikà // Va.17.16 vij¤àyate(vi-j¤à-)^a.bhràtçkà puüsas^pitén abhyeti(abhi-i-) pratãcãnam^gacchati(gam-) putra.tvam // Va.17.17 tatra ÷lokas^/ Va.17.17 abhràtçkàm^pradàsyàmi(pra-dà-) tubhyam^kanyàm alaükçtàm (c)/ Va.17.17 asyàm^yas^jàyate(jan-) putras^sa me putras^bhavet(bhå-)^iti (c)// Va.17.18 paunarbhavas^caturthas^// Va.17.19 yà kaumàram^bharttàram uttsçjya(ud-sçj-)^anyais^saha caritvà(car-) tasya^eva kuñumbam à÷rayati(à-÷ri-) sà punar.bhås^bhavati(bhå-) //{BùPù bharttàram}{F bhartàram}{BùPù uttsçjya}{F utsçjya} Va.17.20 yà ca klãbam^patitam unmattam^và bharttàram utsçjya(ud-sçj-)^anyam^patim^vindate(vid-) mçte và sà punar.bhås^bhavati(bhå-) //{BùPù bharttàram}{F bhartàram} Va.17.21 kànãnas^pa¤camas^// Va.17.22 yam^pitç.gçhe^asaüskçtà kàmàt^utpàdayet(ud-pad-)^màtàmahasya putras^bhavati(bhå-)^iti^àhur(ah-)^// Va.17.23 atha^api^udàharanti(ud-à-hç-) / Va.17.23 aprattà duhità yasya putram^vindeta(vid-) tulyatas^(c)/ Va.17.23 putrã màtàmahas tena dadyàt(dà-) piõóam^haret(hç-)^dhanam(c) iti // Va.17.24 gçhe ca gåóha.utpannas^ùaùñhas^// Va.17.25 iti^ete dàyàdàs^bàndhavàs tràtàras^mahatas^bhayàt^iti^àhur(ah-)^// Va.17.26 atha^a.dàyàda.bandhånàm^sahoóhas^eva prathamas^// Va.17.27 yà garbhiõã saüskriyate(saüs-kç-) sahoóhas^putras^bhavati(bhå-) // Va.17.28 dattakas^dvitãyas^// Va.17.29 yam^màtà.pitarau dadyàtàm(dà-) // Va.17.30 krãtas^tçtãyas^// Va.17.31 tat^÷unaþ÷epena vyàkhyàtam // Va.17.32 hari÷candras^vai ràjà sas^ajãgartasya sauyavases^putram^cikràya(kç-) // Va.17.33 svayam upàgatas^caturthas^// Va.17.34 tat^÷unaþ÷epena vyàkyàtam // Va.17.35 ÷unaþ÷epas^vai yåpe niyuktas^devatàs tuùñàva(stu-) / tasya^iha devatàs^pà÷am^vimumucus(vi-muc-) tam çtvijas^åcus(vac-)^/ mama^eva^ayam^putras^astu(as-)^iti tàn ha na saüpede(sam-pad-) / te saüpàdayàmàsus(sam-pad-)^/ eùas^eva yam^kàmayet(kam-) tasya putras^astu(as-)^iti / tasya ha vi÷vàmitras^hotà^àsãt(as-) tasya putratvam iyàya(i-) // Va.17.36 apaviddhas^pa¤camas^// Va.17.37 yam^màtà.pitçbhyàm apàstam^pratigçhõãyàt(prati-grah-) // Va.17.38 ÷ådrà.putras^eva ùaùñhas^bhavati(bhå-)^iti^àhur(ah-)^iti^ete^a.dàyàda.bàndhavàs^// Va.17.39 atha^api^udàharanti(ud-à-hç-) / Va.17.39 yasya pårveùàm^ùaõõàm^na kas.cit^dàyàdas^syàt(as-)^ete tasya dàyam^hareran(hç-)^iti // Va.17.40 atha bhràtéõàm^dàya.vibhàgas^// Va.17.41 yas^ca^an.apatyàs tàsàm à putra.làbhàt // Va.17.42 dvi.aü÷am^jyeùñhas^haret(hç-) // Va.17.43 gava.a÷vasya ca^anuda÷amam // Va.17.44 aja.avayas^gçham^ca kaniùñhasya // Va.17.45 kàrùõàyasam^guha.upakaraõàni ca madhyamasya // Va.17.46 màtus^pàriõeyam^striyas^vibhajeran(vi-bhaj-) // Va.17.47 yadi bràhmaõasya bràhmaõã.kùatriyà.vai÷yàsu putràs^syus(as-)^// Va.17.48 tri.aü÷am^bràhmaõyàs^putras^haret(hç-) // Va.17.49 dvi.aü÷am^ràjanyàyàs^putras^// Va.17.50 samam itare vibhajeran(vi-bhaj-) // Va.17.51 yena ca^eùàm^svayam utpàditam^syàt(as-)^dvi.aü÷am eva haret(hç-) // Va.17.52 an.aü÷às tu^à÷rama.antara.gatàs^// Va.17.53 klãba.unmatta.patitàs^ca // Va.17.54 bharaõam^klãba.unmattànàm // Va.17.55 preta.patnã ùañ.màsàn vrata.càriõã^a.kùàra.lavaõam^bhu¤jànà(bhuj-)^adhas^÷ayãta(÷ã-) // Va.17.56 årdhvam^ùaóbhyas^màsebhyas^snàttvà ÷ràddham^ca patye dattvà(dà-) vidyà.karma.guru.yoni.saübandhàn saünipàtya(sam-ni-pat-) pità bhràtà và niyogam^kàrayet(kç-) //{BùPù snàttvà}{F snàtvà} Va.17.57 na sa.unmàdàm ava÷àm^vyàdhitàm^và niyu¤jyàt(ni-yuj-) // Va.17.58 jyàyasãm api // Va.17.59 ùoóa÷a varùàõi // Va.17.60 na cet^àmayàvã syàt(as-) // Va.17.61 prajàpatye muhårte pàõigràhavat^upacaret(car-)^anyatra samprahàsya(sam-pra-has-) vàc.pàruùya.daõóa.pàruùyàt^ca // Va.17.62 gràsa.àcchàdana.snàna.anulepaneùu pràk.gàminã syàt(as-) // Va.17.63 aniyuktàyàm utpannas^utpàdayitus^putras^bhavati(bhå-)^iti^àhur(ah-)^// Va.17.64 syàt(as-)^cet^niyoginos^// Va.17.65 riktha.lobhàt^na^asti(as-) niyogas^// Va.17.66 pràya÷cittam^và^api^upadi÷ya(upa-di÷-) niyu¤jyàt(ni-yuj-)^iti^eke // Va.17.67 kumàrã^çtumatã trãõi varùàõi^upàsãta(upa-às-) // Va.17.68 tribhyas^varùebhyas^patim^vindet(vid-) tulyam // Va.17.69 atha^api^udàharanti(ud-à-hç-) / Va.17.69 pitus^pramàdàt tu yadi^iha kanyà vayas.pramàõam^samatãtya(sam-ati-i-) dãyate(dà-) (c)/ Va.17.69 sà hanti(han-) dàtàram udãkùamàõà(ud-ãkù-) kàla.atiriktà guru.dakùiõà^iva (c)// Va.17.70 prayacchet(pra-yam-)^nagnikàm^kanyàm çtu.kàla.bhayàt pità (c)/ Va.17.70 çtumatyàm^hi tiùñhantyàm(sthà-)^doùas^pitaram çcchati(ç-) (c)// Va.17.71 yàvantas^kanyàm çtavas^spç÷anti(spç÷-) tulyais^sakàmàm abhiyàcyamànàm(abhi-yàc-) (c)/ Va.17.71 bhråõàni tàvanti hatàni tàbhyàm^màtà.pitçbhyàm iti dharma.vàdas^(c)// Va.17.72 adbhis^vàcà ca dattàyàm^mriyeta(mç-)^àdau varas^yadi (c)/ Va.17.72 na ca mantra.upanãtà syàt(as-) kumàrã pitus^eva sà (c)// Va.17.73 balàt^cet prahçtà kanyà mantrais^yadi na saüskçtà (c)/ Va.17.73 anyasmai vidhivat^deyà yathà kanyà tathà^eva sà (c)// Va.17.74 pàõigràhe mçte bàlà kevalam^mantra.saüskçtà (c)/ Va.17.74 sà cet^akùata.yonis^syàt(as-) punas^saüskàram arhati(arh-).(c) iti // Va.17.75 proùita.patnã pa¤ca varùàõi^upàsãta(upa-às-) // Va.17.76 årdhvam^pa¤cabhyas^varùebhyas^bhartç.sakà÷am^gacchet(gam-) // Va.17.77 yadi dharma.arthàbhyàm^pravàsam(pra-vas-)^pratyanukàmà na syàt(as-)^yathà prete^evam^vartitavyam(vçt-)^syàt(as-) // Va.17.78 evam^bràhmaõã pa¤ca prajàtà^aprajàtà catvàri ràjanyà prajàtà pa¤ca^aprajàtà trãõi vai÷yà prajàtà catvàri^aprajàtà dve ÷ådrà prajàtà trãõi^aprajàtà^ekam // Va.17.79 atas^årdhvam^samàna.artha.janma.piõóa.udaka.gotràõàm^pårvas^pårvas^garãyàn // Va.17.80 na tu khalu kulãne vidyamàne(vid-) paragàminã syàt(as-) // Va.17.81 yasya pårveùàm^ùaõõàm^na kas.cit^dàyàdas^syàt(as-) sapiõóàs^putra.sthànãyàs và tasya dhanam^vibhajeran(vi-bhaj-) // Va.17.82 teùàm alàbhe^àcàrya.antevàsinau hareyàtàm(hç-) // Va.17.83 tayos^alàbhe ràjà haret(hç-) // Va.17.84 na tu bràhmaõasya ràjà haret(hç-) // Va.17.85 brahma.svam^tu viùam^ghoram // Va.17.86 na viùam^viùam iti^àhur(ah-) brahma.svam^viùam ucyate(vac-) (c)/ Va.17.86 viùam ekàkinam^hanti(han-) brahma.svam^putra.pautrakam(c) iti // Va.17.87 traividya.sàdhubhyas^saüprayacchet(sam-pra-yam-) saüprayacchet(sam-pra-yam-)^iti // Va.18.1 ÷ådreõa bràhmaõyàm utpannas^càõóàlas^bhavati(bhå-)^iti^àhur(ah-)^// Va.18.2 ràjanyàyàm^vaiõas^// Va.18.3 vai÷yàyàm antyàvasàyã // Va.18.4 vai÷yena bràhmaõyàm utpannas^ràmakas^bhavati(bhå-)^iti^àhur(ah-)^// Va.18.5 ràjanyàyàm^pulkasas^// Va.18.6 ràjanyena bràhmaõyàm utpannas^såtas^bhavati(bhå-)^iti^àhur(ah-)^// Va.18.7a atha^api^udàharanti(ud-à-hç-) / Va.18.7b channa.utpannàs^ca ye ke.cit pràtilomya.guõa.à÷ritàs^(c)/ Va.18.7c guõa.àcàra.paribhraü÷àt karmabhis tàn vijànãyus(vi-j¤à-).(c) iti // Va.18.8 eka.antarà.dvi.antarà.tri.antaràsu jàtàs^bràhmaõa.kùatriya.vai÷yais^ambaùñha.ugra.niùàdàs^bhavanti(bhå-) // Va.18.9 ÷ådràõàm^pàra÷avas^// Va.18.10 pàra÷avas^na.iva jãvan(jãv-)^eva ÷avas^bhavati(bhå-)^iti^àhur(ah-)^// Va.18.11 eke vai^etat^÷ma÷ànam^ye ÷ådràs^// Va.18.12 tasmàt^÷ådra.samãpe na^adhyetavyam(adhi-i-) // Va.18.13a atha^api yama.gãtàn^÷lokàn udàharanti(ud-à-hç-) / Va.18.13b ÷ma÷ànam etat pratyakùam^ye ÷ådràs^pàpa.càriõas^(c)/ Va.18.13c tasmàt^÷ådra.samãpe tu na^adhyetavyam(adhi-i-)^kadà.cana (c)// Va.18.14a na ÷ådràya matim^dadyàt^nocchiùñam^na haviùkçtam (c)/ Va.18.14b na ca^asya^upadi÷et(upa-di÷-)^dharmam^na ca^asya vratam àdi÷et(à-di÷-) (c)// Va.18.15 yas^ca^asya^upadi÷et(upa-di÷-)^dharmam^yas^ca^asya vratam àdi÷et(à-di÷-) (c)/ Va.18.15 sas^asaüvçttam^tamas^ghoram^saha tena prapadyate(pra-pad-).(c) iti //{BùPù asaüvçttam}{F asaüvçtam} Va.18.16 vraõa.dvàre kçmis^yasya saübhaveta(sam-bhå-) kadà.cana (c)/ Va.18.16 pràjàpatyena ÷udhyeta(÷udh-) hiraõyam^gaus^vàsas^dakùiõàs^iti // Va.18.17 na^agnim^citvà(ci-) ràmàm upeyàt(upa-i-) // Va.18.18 kçùõa.varõà yà ràmà ramaõàya^eva na dharmàya na dharmàya^iti // Va.19.1 sva.dharmas^ràj¤as^pàlanam^bhåtànàm^tasya^anuùñhànàt siddhis^// Va.19.2 bhaya.kàruõya.hànam^jarà.maryam^vai^etat satttram àhur(ah-) vidvàüsas(vid-)^//{BùPù satttram}{F sattram} Va.19.3 tasmàt^gàrhasthya.naiyamikeùu purohitam^dadhyàt(dhà-) // Va.19.4 vij¤àyate(vi-j¤à-) / brahma.purohitam^ràùñram çdhnoti(çdh-)^iti // Va.19.5 ubhayasya pàlanàt // Va.19.6 a.sàmarthyàt^ca // Va.19.7 de÷a.dharma.jàti.kula.dharmàn sarvàn eva^etàn anupravi÷ya(anu-pra-vi÷-) ràjà caturas^varõàn sva.dharme sthàpayet(sthà-) // Va.19.8 teùu^apacaratsu(apa-car-) daõóam^dhàrayet(dhç-) // Va.19.9 daõóas tu de÷a.kàla.dharma.vayas.vidyà.sthàna.vi÷eùais^hiüsà.kro÷ayos^kalpyas(këp-)^// Va.19.10 àgamàt^dçùña.antàt^ca // Va.19.11 puùpa.phala.upagàn pàdapàn na hiüsyàt(hiüs-) // Va.19.12 karùaõa.kàraõa.artham^ca^upahanyàt(upa-han-) // Va.19.13 gàrhasthya.aïgànàm^ca màna.unmàne rakùite syàtàm(as-) // Va.19.14 adhiùñhànàt^na nãhàras^sva.arthànàm // Va.19.15 màna.målya.màtram^naihàrikam^syàt(as-) // Va.19.16 mahàmahayos^sthànàt pathas^syàt(as-) // Va.19.17 saüyàne da÷a.vàha.vàhinã dvi.guõa.kàriõã syàt(as-) // Va.19.18 pratyekam^prapàs^syus(as-)^// Va.19.19 puüùàm^÷ata.avara.ardhyam^ca^àhavayet(à-hvà-) // Va.19.20 avyarthàs^striyas^syus(as-)^// Va.19.21 karàùñhãlà màùas^÷aramadhyàpas^pàdas^kàrùàpaõàs^syus(as-)^// Va.19.22 nir.udakas taras^moùyas(muù-)^// Va.19.23 a.karas^÷rotriyas^ràja.pumàn a.nàtha.pravrajita.bàla.vçddha.taruõa.prajàtàs^// Va.19.24 pràk.gàmikàs^kumàryas^bhçta.patnyas^ca // Va.19.25 bàhubhyàm uttaran^÷ata.guõam^dadyàt(dà-) // Va.19.26 nadã.kakùa.vana.dàha.÷aila.upabhogàs^niùkaràs^syus(as-)^// Va.19.27 tat.upajãvinas^và dadyus(dà-)^// Va.19.28 pratimàsam udvàha.karam^tu^àgamayet(à-gam-) // Va.19.29 ràjani ca prete(pra-i-) dadyàt(dà-) pràsaïgikam // Va.19.30 etena màtç.vçttis^vyàkhyàtà // Va.19.31 ràja.mahiùyàs^pitçvya.màtulàn ràjà bibhçyàt(bhç-) // Va.19.32 tat.bandhån^ca^anyàn^ca // Va.19.33 ràja.patnyas^gràsa.àcchàdanam^labheran(labh-) // Va.19.34 an.icchantyas(iù-)^và pravrajeran(pra-vraj-) // Va.19.35 klãba.unmattàn ràjà bibhçyàt(bhç-) // Va.19.36 tat.gàmitvàt^rikthasya // Va.19.37 ÷ulke ca^api mànavam^÷lokam udàharanti(ud-à-hç-) / Va.19.37 na bhinna.kàrùàpaõam asti(as-) ÷ulke na ÷ilpa.vçttas^na ÷i÷au na dåte (c)/ Va.19.37 na bhaikùa.labdhe na hçta.ava÷eùe na ÷rotriye pravrajite na yaj¤e.(c) iti // Va.19.38 stenas^anuprave÷àt^na duùyate(duù-) // Va.19.39 ÷astra.dhàrã sahoóhas^vraõa.saüpannas^vyapadiùñas tu^ekeùàm // Va.19.40 daõóya.utsarge ràjà^eka.ràtram upavaset(upa-vas-) // Va.19.41 tri.ràtram^purohitas^// Va.19.42 kçcchram a.daõóya.daõóane purohitas^// Va.19.43 tri.ràtram^ràjà // Va.19.44 atha^api^udàharanti(ud-à-hç-) / Va.19.44 anna.ade bhråõahà màrùñis^patyau bhàryà.apacàriõã (c)/ Va.19.44 gurau ÷iùyas^ca yàjyas^ca stenas^ràjani kilbiùam (c)// Va.19.45 ràjabhis^dhçta.daõóàs tu kçtvà(kç-) pàpàni mànavàs^(c)/ Va.19.45 nirmalàs^svargam àyànti(à-yà-) santas(as-)^sukçtinas^yathà (c)// Va.19.46 enas^ràjànam çcchati(ç-) utsçjantam(ud-sçj-)^sa.kilbiùam (c)/ Va.19.46 tam^cet^và ghàtayet(han-)^ràjà hanti(han-) dharmeõa duùkçtam(c) iti // Va.19.47 ràj¤àm àtyayike kàrye sadyas^÷aucam^vidhãyate(vi-dhà-) (c)/ Va.19.47 tathà na^àtyayike nityam^kàlas^eva^atra kàraõam(c) iti // Va.19.48 yama.gãtam^ca^atra ÷lokam udàharanti(ud-à-hç-) / Va.19.48 na^adya doùas^asti(as-) ràj¤àm^vai vratinàm^na ca satriõàm (c)/ Va.19.48 aindra.sthànam upàsãnàs(upa-às-)^brahma.bhåtàs^hi te sadà.(c) iti // Va.19.48 hi te sadà^iti // Va.20.1 an.abhisaüdhi.kçte pràya÷cittam aparàdhe // Va.20.2 abhisaüdhi.kçte^api^eke // Va.20.3 gurus^àtmavatàm^÷àstà ÷àstà ràjà dur.àtmanàm (c)/ Va.20.3 atha pracchan(prach-)^a.pàpànàm^÷àstà vaivasvatas^yamas.(c) iti // Va.20.4 tatra ca sårya.abhyuditas^san(as-)^ahas tiùñhet(sthà-) sàvitrãm^ca japet(jap-) // Va.20.5 evam^sårya.abhinirmuktas^ràtrau^àsãt(às-) // Va.20.6 ku.nakhã ÷yàva.dantas tu kçcchram^dvàda÷a.ràtram^caret(car-) // Va.20.7 parivittis^kçcchram^dvàda÷a.ràtram^caritvà(car-) nivi÷eta(ni-vi÷-) tàm^ca^eva^upayacchet(upa-yam-) // Va.20.8 atha parivividànas^kçcchra.atikçcchrau caritvà(car-) tasmai dattvà(dà-) punar nivi÷eta(ni-vi÷-) tàm^ca^eva^upayacchet(upa-yam-) // Va.20.9 agredidhiùå.patis^kçcchram^dvàda÷a.ràtram^caritvà(car-) nivi÷eta(ni-vi÷-) tàm^ca^upayacchet(upa-yam-) // Va.20.10 didhiùå.patis^kçcchra.atikçcchrau caritvà(car-) tasmai dattvà(dà-) punar nivi÷et(ni-vi÷-) // Va.20.11 vãra.haõam^parastàt^vakùyàmas(vac-)^// Va.20.12 brahma.ujjhas^kçcchram^dvàda÷a.ràtram^caritvà(car-) punar upayu¤jãta(upa-yuj-) vedam àcàryàt // Va.20.13 guru.talpa.gas^sa.vçùaõam^÷i÷nam uddhçtya(ud-hç-)^a¤jalau^àdhàya(à-dhà-) dakùiõà.mukhas^gacchet(gam-)^yatra^eva pratihanyàt(prati-han-) tatra tiùñhet(sthà-)^à pralayam // Va.20.14 niùkàlakas^và ghçta.abhyaktas taptàm^sårmãm^pariùvajet(pari-svaj-)^maraõàt påtas^bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.20.15 àcàrya.putra.÷iùya.bhàryàsu ca^evam // Va.20.16 yoniùu gurvãm^sakhãm^guru.sakhãm apapàtram^patitàm^ca gatvà(gam-) kçcchra.abda.pàdam^caret(car-) // Va.20.17 etat^eva càõóàla.patita.anna.bhojaneùu tatas^punar.upanayanam^vapana.àdãnàm^tu nivçttis^// Va.20.18 mànavam^ca^atra ÷lokam udàharanti(ud-à-hç-) / Va.20.18 vapanam^mekhalà daõóas^bhaikùa.caryà vratàni ca (c)/ Va.20.18 etàni tu nivartante(ni-vçt-) punar.saüskàra.karmaõi.(c) iti // Va.20.19 matyà madya.pàne tu^asuràyàs^suràyàs^ca^aj¤àne kçcchra.atikçcchrau ghçtam^prà÷ya(pra-a÷-) punar.saüskàras^ca // Va.20.20 måtra.÷akçt.÷ukra.abhyavahàreùu ca^evam // Va.20.21 madya.bhàõóe sthitàs^àpas^yadi kas.cit^dvijas^pibet(pà-) padma.udumbara.bilva.palà÷ànàm udakam^pãtvà(pà-) tri.ràtreõa^eva ÷udhyati(÷udh-) // Va.20.22 abhyàse tu suràyàs^agni.varõàm^tàm^dvijas^pibet(pà-)^maraõàt påtas^bhavati(bhå-)^iti // Va.20.23 bhråõahanam^vakùyàmas(vac-)^bràhmaõam^hatvà(han-) bhråõahà bhavati(bhå-)^a.vij¤àtam^ca garbham // Va.20.24 a.vij¤àtàs^hi garbhàs^pumàüsas^bhavati(bhå-) tatmàt puüs.kçtyàs^juhvati(hu-)^iti //{BùPù tatmàt}{F tasmàt} Va.20.25 bhråõahà^agnim upasamàdhàya(upa-sam-à-dhà-) juhuyàt(hu-)^etàs^// Va.20.26 lomàni mçtyos^juhomi(hu-) lomabhis^mçtyum^vàsaye(vas-)^iti prathamàm^/ tvacam^mçtyos^juhomi(hu-) tvacà mçtyum^vàsaye(vas-)^iti dvitãyàm^/ lohitam^mçtyos^juhomi(hu-) lohitena mçtyum^vàsaye(vas-)^iti tçtãyàm^/ màüsam^mçtyos^juhomi(hu-) màüsena mçtyum^vàsaye(vas-)^iti caturthãm^/ snàvàni mçtyos^juhomi(hu-) snàvabhis^mçtyum^vàsaye(vas-)^iti pa¤camãm^/ medas^mçtyos^juhomi(hu-) medasà çtyum^vàsaye(vas-)^iti ùaùñhãm^/ asthãni mçtyos^juhomi(hu-)^asthibhis^mçtyum^vàsaye(vas-)^iti saptamãm^/ majjànam^mçtyos^juhomi(hu-) majjàbhis^mçtyum^vàsaye(vas-)^iti^aùñamãm iti // Va.20.27 ràja.arthe bràhmaõa.arthe và saügràme^abhimukham àtmànam^ghàtayet(han-) // Va.20.28 tris^ajitas^và^aparàddhas^påtas^bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) hi // Va.20.29 niruktam(nir-vac-)^hi^enas^kanãyas^bhavati(bhå-)^iti // Va.20.30 tathà^api^udàharanti(ud-à-hç-) / Va.20.30 patitam^patita^iti^uktvà(vac-) coram^cora^iti và punas^(c)/ Va.20.30 vacanàt tulya.doùas^syàt(as-)^mithyà dvis^doùatàm^vrajet(vraj-).(c) iti // Va.20.31 evam^ràjanyàm^hatvà(han-)^aùñau varùàõi caret(car-) // Va.20.32 ùañ^vaiùyam // Va.20.33 trãõi ÷ådram // Va.20.34 bràhmaõãm^ca^àtreyãm^hatvà(han-) savana.gatau ca ràjanya.vai÷yau // Va.20.35 àtreyãm^vakùyàmas(vac-)^rajasvalàm çtu.snàtàm àtreyãm àhur(ah-)^// Va.20.36 atra hi^eùyadagpatyam(?)^bhavati(bhå-)^iti // Va.20.37 anàtreyãm^ràjanya.hiüsàyàm // Va.20.38 ràjanyàm^vai÷ya.hiüsàyàm // Va.20.39 vai÷yàm^÷ådra.hiüsàyàm // Va.20.40 ÷ådràm^hatvà(han-) saüvatsaram // Va.20.41 bràhmaõa.suvarõa.haraõe prakãrya(pra-ké-) ke÷àn ràjànam abhidhàvet(abhi-dhàv-) stenas^asmi(as-) bho ÷àstu(÷às-) màm^bhavàn iti tasmai ràjà^audumbaram^÷astram^dadyàt(dà-) tena^àtmànam^pramàpayet(pra-mà-)^maraõàt påtas^bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) //{BùPù bho}{F bhos.} Va.20.42 niùkàlakas^và ghçta.aktas^gomaya.agninà pàda.prabhçti^àtmànam abhidàhayet(abhi-dah-)^maraõàt påtas^bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.20.43 atha^api^udàharanti(ud-à-hç-) / Va.20.43 purà kàlàt pramãtànàm^pàpàt^vividha.karmaõàm (c)/ Va.20.43 punar àpanna.dehànàm aïgam^bhavati(bhå-) tat^÷çõu(÷ru-) (c)// Va.20.44 stenas^ku.nakhã bhavati(bhå-) ÷vitrã bhavati(bhå-) brahma.hà (c)/ Va.20.44 surà.pas^÷yàva.dantas tu du÷carmà guru.talpa.gas.(c) iti // Va.20.45 patita.saüprayoge ca bràhmeõa và yaunena và yàs tebhyas^sakà÷àt^màtràs^upalabdhàs tàsàm^parityàgas tais^ca na saüvaset(sam-vas-) // Va.20.46 udãcim^di÷am^gatvà(gam-)^an.a÷nan(a÷-) saühità.adhyayanam adhãyànas(adhi-i-)^påtas^bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.20.47 tathà^api^udàharanti(ud-à-hç-) / Va.20.47 ÷arãra.paritàpena tapasà^adhyayanena ca (c)/ Va.20.47 mucyate(muc-) pàpa.kçt pàpàt^dànàt^ca^api pramucyate(pra-muc-) (c)// Va.20.47 iti vij¤àyate(vi-j¤à-) vij¤àyate(vi-j¤à)^iti // Va.21.1 ÷ådras^cet^bràhmaõãm abhigacchet(abhi-gam-)^vãraõais^veùñayitvà(veùñ-) ÷ådram agnau pràsyet(pra-as-)^bràhmaõyàs^÷irasi vapanam^kàrayitvà(kç-) sarpiùà samabhyajya(sam-abhi-a¤j-) nagnàm^kçùõa.kharam àropya(à-ruh-) mahà.patham anusaüvràjayet(anu-sam-vraj-) påtà bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.21.2 vai÷yas^cet^bràhmaõãm abhigacchet(abhi-gam-)^lohita.darbhais^veùñayitvà(veùñ-) vai÷yam agnau pràsyet(pra-as-)^bràhmaõyàs^÷irasi vapanam^kàrayitvà(kç-) sarpiùà samabhyajya(sam-abhi-a¤j-) nagnàm^gaura.kharam àropya(à-ruh-) mahà.patham anusaüvràjayet(anu-sam-vraj-) påtà bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.21.3 ràjanyas^cet^bràhmaõãm abhigacchet(abhi-gam-)^÷ara.patrais^veùñayitvà(veùñ-) ràjanyam agnau pràsyet(pra-as)^bràhmaõyàs^÷irasi vapanam^kàrayitvà(kç-) sarpiùà samabhyajya(sam-abhi-a¤j-) nagnàm^÷veta.kharam àropya(à-ruh-) mahà.patham anusaüvràjayet(anu-sam-vraj-) påtà bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.21.4 evam^vai÷yas^ràjanyàyàm // Va.21.5 ÷ådras^ca ràjanyà.vai÷yayos^// Va.21.6 manasà bhartus^aticàre tri.ràtram^yàvakam^kùãrodanam^và bhu¤jànà(bhuj-)^adhas^÷ayãta(÷ã-)^årdhvam^tri.ràtràt^apsu nimagnàyàs^sàvitryà^aùña.÷atena ÷irobhis^juhuyàt(hu-) påtà bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) //{BùPù kùãrodanam}{F kùãra.odanam} Va.21.7 vàc.saübandhe^etat^eva màsam^caritvà(car-)^årdhvam^màsàt^apsu nimagnàyàs^sàvitryàs^caturbhis^aùña.÷atais^÷irobhis^juhuyàt(hu-) påtà bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.21.8 vyavàye tu saüvatsaram^ghçta.pañam^dhàrayet(dhç-)^go.maya.garte ku÷a.prastare và ÷ayãta(÷ã-)^årdhvam^saüvatsaràt^apsu nimagnàyàs^sàvitrã.aùña.÷atena ÷irobhis^juhuyàt(hu-) påtà bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.21.9 vyavàye tãrtha.gamane dharmebhyas tu nivartate(ni-vçt-) (c)// Va.21.10 catasras tu parityàjyàs(pari-tyaj-)^÷iùya.gà guru.gà ca yà (c)/ Va.21.10 pati.ghnã ca vi÷eùeõa juïgita.upagatà ca yà (c)// Va.21.11 yà bràhmaõã ca surà.pã na tàm^devàs^patilokam^nayanti(nã-)^iha^eva sà carati(car-) kùãõa.puõyà^apsu luk^bhavati(bhå-) ÷uktikà và // Va.21.12 bràhmaõa.kùatriya.vi÷àm^striyas^÷udreõa saïgatàs^(c)/{BùPù ÷udreõa}{F ÷ådreõa} Va.21.12 aprajàtàs^vi÷udhyanti(vi-÷udh-) pràya÷cittena na^itaràs^(c)// Va.21.13 pratilomam^careyus(car-) tàs^kçcchram^càndràyaõa.uttaram (c)// Va.21.14 pati.vratànàm^gçha.medhinãnàm^satya.vratànàm^ca ÷uci.vratànàm (c)/ Va.21.14 tàsàm^tu lokàs^patibhis^samànàs^gomàyu.lokà vyabhicàriõãnàm (c)// Va.21.15 patati(pat-)^ardham^÷arãrasya yasya bhàryà suràm^pibet(pà-) (c)/ Va.21.15 patita.ardha.÷arãrasya niùkçtis^na vidhãyate(vi-dhà-) (c)// Va.21.16 bràhmaõas^cet^aprekùà.pårvam^bràhmaõa.dàràn abhigacchet(abhi-gam-)^a.nivçtta.dharma.karmaõas^kçcchras^nivçtta.dharma.karmaõas^atikçcchras^// Va.21.17 evam^ràjanya.vai÷yayos^// Va.21.18 gàm^cet^hanyàt(han-) tasyàs^carmaõà^ardreõa pariveùñitas^ùañ.màsàn kçcchram^tapta.kçcchram^và^àtiùñhet(à-sthà-) // Va.21.19 tayos^vidhis^// Va.21.20 tri.aham^divà bhuïke(bhuj-) naktam a÷nàti(a÷-) vai tri.aham api (c)/ Va.21.20 tri.aham ayàcita.vratas tri.aham^na bhuj^iti kçcchras^(c)// Va.21.21 tri.aham uùõàs^pibet(pà-)^àpas tri.aham uùõam^payas^pibet(pà-) (c)/ Va.21.21 tri.aham uùõam^ghçtam^pãtvà(pà-) vàyu.bhakùas^param^tri.aham (c)// Va.21.21 iti tapta.kçcchras^// Va.21.22 çùabha.vehatau ca dadyàt(dà-) // Va.21.23 atha^api^udàharanti(ud-à-hç-) / Va.21.23 trayas^eva purà rogàs^ãrùyàs^an.a÷anam^jarà (c)/ Va.21.23 pçùat.basta.vayam^hatvà(han-) aùñànavatim àharet(à-hç-).(c) iti // Va.21.24 ÷va.màrjàra.nakula.sarpa.dardura.måùkàn hatvà(han-) kçcchram^dvàda÷a.ràtram^caret(car-) kim.cit^dadyàt(dà-) // Va.21.25 an.asthimatàm^tu sattvànàm^go.màtram^rà÷im^hatvà(han-) kçcchram^dvàda÷a.ràtram^caret(car-) kim.cit^dadyàt(dà-) // Va.21.26 asthimatàm^tu^ekaikam // Va.21.27 yas^agnãn apavidhyet(apa-vyadh-) kçcchram^dvàda÷a.ràtram^caritvà(car-) punar àdhànam^kàrayet(kç-) // Va.21.28 guros^ca^alãka.nirbandhe sa.cailam^snàtas^gurum^prasàdayet(pra-sad-) prasàdàt påtas^bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.21.29 nàstikas^kçcchram^dvàda÷a.ràtram^caritvà(car-) viramet(vi-ram-)^nàstikyàt // Va.21.30 nàstika.vçttis tu^atikçcchram // Va.21.31 etena soma.vikrayã vyàkhyàtas^// Va.21.32 vànaprasthas^dãkùà.bhede kçcchram^dvàda÷a.ràtram^caritvà(car-) mahàkakùe vardhayet(vçdh-) // Va.21.33 bhikùukais^vànaprasthavat soma.vçddhi.vardhanam^sva.÷àstra.saüskàras^ca sva.÷àstra.saüskàras^ca^iti // Va.22.1 atha khalu^ayam^puruùas^mithyà vyàkaroti(vi-à-kç-)^a.yàjyam^và yàjayati(yaj-)^a.pratigràhyam^và pratigçhõàti(prati-grah-)^an.annam^và^a÷nàti(a÷-)^an.àcaraõãyam(à-car-) eva^àcarati(à-car-) // Va.22.2 tatra pràya÷cittam^kuryàt(kç-)^na kuryàt(kç-)^iti mãmàüsante(man-) // Va.22.3 na kuryàt(kç-)^iti^àhur(ah-)^// Va.22.4 na hi karma kùãyate(kùi-)^iti // Va.22.5 kuryàt(kç-)^iti^eva tasmàt^÷ruti.nidar÷anàt // Va.22.6 tarati(tç-) sarvam^pàpmànam^tarati(tç-) brahma.hattyàm^yas^a÷vamedhena yajate(yaj-)^iti //{BùPù hattyàm.}{F hatyàm.} Va.22.7 iti ca^abhi÷astas^gosavena^agniùñutà yajeta(yaj-) // Va.22.8 tasya niùkrayaõàni japas tapas^homas^upavàsas^dànam // Va.22.9 upaniùadas^veda.àdayas^veda.antàs^sarva.chandas.sàühitàs^madhåni^aghamarùaõam atharva÷iras^rudràs^puruùasåktam^ràjana(cf^ràjaõa).rauhiõe sàmanã kåùmàõóàni pàvamànyas^sàvitrã ca^iti pàvanàni // Va.22.10 atha^api^udàharanti(ud-à-hç-) / Va.22.10 vai÷vànarãm^vràtapatãm^pavitra.iùñim^tathà^eva ca (c)/ Va.22.10 sakçt^çtau prayu¤jànas(pra-yuj-)^punàti(på-) da÷a.påruùam(c) iti // Va.22.11 upavàsa.nyàyena payas.vratatà phala.bhakùatà prasçta.yàvakas^hiraõya.prà÷anam^soma.pànam iti medhyàni // Va.22.12 sarve ÷ilà.uccayàs^sarvàs^sravantyas^puõyàs^hradàs tãrthàni^çùi.nivàsa.goùñha.pariùkandhàs^iti de÷às^// Va.22.13 saüvatsaras^màsas^caturviü÷ati.ahar^dvàda÷a.ahar^ùañ.ahar^tri.ahar^ahar.ràtràs^iti kàlàs^// Va.22.14 etàni^eva^an.àde÷e vikalpena kriyeran(kç-) // Va.22.15 enaþsu guruùu guråõi laghuùu laghåni // Va.22.16 kçcchra.atikçcchrau càndràyaõam iti sarva.pràya÷cittis^sarva.pràya÷cittis^iti // Va.23.1 brahmacàrã cet striyam upeyàt(upa-i-)^araõye catuùpathe laukike^agnau rakùas.daivatam^gardabham^pa÷um àlabhet(à-labh-) // Va.23.2 nairçtam^và carum^nirvapet(nir-vap-) // Va.23.3 tasya juhuyàt(hu-) kàmàya svàhà kàma.kàmàya svàhà nairçtyai svàhà rakùas.devatàbhyas^svàhà^iti // Va.23.4 etat^eva retasas^prayatna.utsarge divà svapne vrata.antareùu và samàvartanàt // Va.23.5 tiryak.yoni.vyavàye ÷uklam çùabham^dadyàt(dà-) // Va.23.6 gàm^gatvà(gam-) ÷ådrà.avadhena doùas^vyàkhyàtas^// Va.23.7 brahmacàriõas^÷ava.karmaõas^vratàt^nivçttis^// Va.23.8 anyatra màtà.pitros^// Va.23.9 sa cet^vyàdhãyãta(vi-à-adhi-i-) kàmam^guros^ucchiùñam^bheùaja.artham^sarvam^prà÷nãyàt(pra-a÷-) // Va.23.10 guruprayuktas^cet^mriyeta(mç-) trãn kçcchàn^caret(car-)^gurus^//{BùPù kçcchàn}{F kçcchràn} Va.23.11 brahmacàrã cet^màüsam a÷nãyàt(a÷-)^ucchiùña.bhojanãyam^kçcchram^dvàda÷a.ràtram^caritvà(car-) vrata.÷eùam^samàpayet(sam-àp-) // Va.23.12 ÷ràddha.såtaka.bhojaneùu ca^evam // Va.23.13 a.kàmata.upanatam^madhu vàjasaneyake na duùyati(duù-)^iti vij¤àyate(vi-j¤à-) // Va.23.14 yas^àtma.tyàgã^abhi÷astas^bhavati(bhå-) sapiõóànàm^preta.karma.chedas^// Va.23.15 kàùñha.jala.loùña.pàùàõa.÷astra.viùa.rajjubhis^yas^àtmànam avasàdayati(ava-sad-) sas^àtmahà bhavati(bhå-) // Va.23.16 atha^api^udàharanti(ud-à-hç-) / Va.23.16 yas^àtma.tyàginas^kuryàt(kç-) snehàt preta.kriyàm^dvijas^(c)/ Va.23.16 sa tapta(tap-).kçcchra.sahitam^caret(car-)^càndràyaõa.vratam(c) iti // Va.23.17 càndràyaõam^parastàt^vakùyàmas(vac-)^// Va.23.18 àtma.hanana.adhyavasàye tri.ràtram // Va.23.19 jãvan(jãv-)^àtmatyàgã kçchraü dvàda÷a.ràtram^caret(car-) tri.ràtram^hi^upavaset(upa-vas-)^nityam^snigdhena vàsasà pràõàn àtmani ca^àyamya(à-yam-) tris^pañhet(pañh-)^aghamarùaõam iti //{BùPù kçchraü}{F kçcchraü} Va.23.20 api và^etena kalpena gàyatrãm^parivartayet(pari-vçt-) // Va.23.21 api và^agnim upasamàdhàya(upa-sam-à-dhà-) kåùmàõóais^juhuyàt(hu-)^dhçtam // Va.23.22 yat^ca^anyat^mahàpàtakebhyas^sarvam etena påyate(på-)^iti // Va.23.23 atha^api^àcamet(à-cam-)^agnis^ca mà manyus(man-)^ca^iti pràtarmanasà pàpam^dhyàtvoüpårvàs^satyàntà vyàhçtãs^japet(jap-)^aghamarùaõam^và pañhet(pañh-) //{dhyàtvoüpårvàs < dhyàtvà(dhyà-). oüpårvàs} Va.23.24 mànuùa.asthi snigdham^spçùñvà(spç÷-) tri.ràtram à÷aucam // Va.23.25 asnigdhe tu^ahar.ràtram // Va.23.26 ÷ava.anugamane ca^evam // Va.23.27 adhãyànànàm(adhi-i-) antarà.gamane^ahar.ràtram abhojanam // Va.23.28 tri.ràtram abhiùekas^vivàsas^ca^anyonyena // Va.23.29 ÷va.màrjàra.nakula.÷ãghra.gàõàm ahar.ràtram // Va.23.30 ÷va.kukkuña.gràmya÷åkara.kaïka.gçdhra.bhàsa.pàràvata.mànuùa.kàka.ulåka.màüsa.adane sapta.ràtram upavàsas^niùpurãùãbhàvas^ghçta.prà÷as^punas^saüskàras^ca // Va.23.31 bràhmaõas tu ÷unà daùñas^nadãm^gatvà(gam-) samudra.gàm (c)/ Va.23.31 pràõàyàma.÷atam^kçtvà(kç-) ghçtam^prà÷ya(pra-a÷-) tatas^÷ucis.(c) iti // Va.23.33 ÷va.càõóàla.patita.upaspar÷ane sa.cailam^snàtas^sadyas^påtas^bhavati(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.23.34 patita.càõóàla.àràva.÷ravaõe tri.ràtram^vàc.yatà an.a÷nantas(a÷-)^àsãran(às-) // Va.23.35 sahasra.paramam^và tat.abhyasantas^påtàs^bhavanti(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.23.36 etena^eva garhita.adhyàpaka.yàjakàs^vyàkhyàtàs^dakùiõà.tyàgàt^ca påtàs^bhavanti(bhå-)^iti vij¤àyate(vi-j¤à-) // Va.23.37 etena^eva^abhi÷astas^vyàkhyàtas^// Va.23.38 bhråõa.hattyàyàm^dvàda÷a.ràtram ab.bhakùas^dvàda÷a.ràtram upavaset(upa-vas-) //{BùPù hattyàyàm.}{F hatyàyàm.} Va.23.39 bràhmaõam ançtena^abhi÷aüsya(abhi-÷aüs-) patanãyena^upapatanãyena và màsam ab.bhakùas^÷uddhavatãs^àvartayet(à-vçt-) // Va.23.40 a÷vamedha.avabhçtham^và gacchet(gam-) // Va.23.41 etena^eva càõóàlãvyavàyas^vyàkhyàtas^// Va.23.42 atha^aparas^kçcchra.vidhis^sàdhàraõas^vyåóhas^// Va.23.43 ahar^pràtar ahar naktamahar ekam ayàcitam (c)/ Va.23.43 ahar^paràkam^tantraikam evam^catus.ahau parau (c)// Va.23.43 anugraha.artham^vipràõàm^manus^dharma.bhçtàm^varas^(c)/ Va.23.43 bàla.vçddha.àtureùu^evam^÷i÷u.kçcchram uvàca(vac-) ha (c)// Va.23.44 atha càndràyaõa.vidhis^// Va.23.45 màsasya kçùõa.pakùa.àdau gràsàn adyàt(ad-)^caturda÷a (c)/ Va.23.45 gràsa.upacaya.bhojã syàt(as-) pakùa.÷eùam^samàpayet(sam-àp-) (c)// Va.23.45 evam^hi ÷ukla.pakùa.àdau gràsam ekam^tu bhakùayet(bhakù-) (c)/ Va.23.45 gràsa.apacaya.bhojã syàt(as-) pakùa.÷eùam^samàpayet(sam-àp-) (c)// Va.23.46 atra^eva gàyet(gai-) sàmàni api và vyàhçtãs^japet(jap-) (c)// Va.23.47 eùa càndràyaõas^màsas^pavitram çùi.saüstutas^(c)/ Va.23.47 anàdiùñeùu sarveùu pràya÷cittam^vidhãyate(vi-dhà-) (c)// Va.23.47 vidhãyate(vi-dhà-)^iti // Va.24.1 atha^atikçcchras^// Va.24.2 tri.aham^pràtar^tathà sàyam ayàcitam^paràkas^iti kçcchras^yàvat sakçt^àdadãta(à-dà-) tàvat^a÷nãyàt(a÷-) pårvavat sas^atikçcchras^// Va.24.3 kçcchras^ab.bhakùas^sa kçchra.atikçcchras^//{BùPù kçchra}{F kçcchra} Va.24.4 kçcchràõàm^vrata.råpàõi // Va.24.5 ÷ma÷ru.ke÷àn vàpayet(vap-)^bhruvas.akùi.loma.÷ikhà.varjam^nakhàn nikçtya(ni-kçt-)^eka.vàsas^anindita.bhojã [sakçt^bhaikùam aninditaü] triùavaõam udaka.upaspar÷ã daõóã kamaõóalus^strã.÷ådra.saübhàùaõa.varjã sthàna.àsana.÷ãlas^ahar^tiùñhet(sthà-)^ràtrau^asãta(as-)^iti^àha bhagavàn vasiùñhas^// Va.24.6 sa tat^yat^etat^dharma.÷àstram^na^a.putràya na^a.÷iùyàya na^a.saüvatsara.uùitàya dadyàt(dà-) // Va.24.7 sahasram^dakùiõàs^çùabha.ekàda÷às^guru.prasàdas^và guru.prasàdas^và^iti // Va.25.1 avikhyàpita.doùàõàm^pàpànàm^mahatàm^tathà (c)/ Va.25.1 sarveùàm^ca^upapàpànàm^÷uddhim^vakùyàmi(vac-)^a÷eùatas^(c)// Va.25.2 àhitàgnes^vinãtasya vçddhasya viduùas(vid-)^api và (c)/ Va.25.2 rahasya.uktam^pràya÷cittam^pårva.uktam itare janàs^(c)// Va.25.3 pràõàyàmais^pavitrais^ca dànais^homais^japais tathà (c)/ Va.25.3 nitya.yuktàs^pramucyante(pra-muc-) pàtakebhyas^na saü÷ayas^(c)// Va.25.4 pràõàyàmàn pavitràõi vyàhçtãs^praõavam^tathà (c)/ Va.25.4 pavitra.pàõis^àsãnas(às-)^brahma naityakam abhyaset(abhi-as-) (c)// Va.25.5 àvartayan(à-vçt-) sadà yuktas^pràõàyàmàn punar^punar^(c)/ Va.25.5 à loma.agràt^nakha.agràt^ca tapas tapyatu(tap-) uttamam (c)// Va.25.6 nirodhàt^jàyate(jan-) vàyus.vàyos^agnis^hi jàyate(jan-) (c)/ Va.25.6 tàpena^àpas^atha jàyante(jan-) tatas^antas^÷udhyate(÷udh-) tribhis^(c)// Va.25.7 na tàm^tãvreõa tapasà na svàdhyàyais^na ca^ijyayà (c)/ Va.25.7 gatim^gantum^dvijàs^÷aktàs^yogàt saüprà vanti yàm (c)//{BùPù saüprà vanti}{F saüpràpnuvanti(sam-pra-àp-)} Va.25.8 yogàt saüpràpyate(sam-pra-àp-) j¤ànam^yogas^dharmasya lakùaõam (c)/ Va.25.8 yogas^param^tapas^nityam^tasmàt^yuktas^sadà bhavet(bhå-) (c)// Va.25.9 praõave nitya.yuktas syàt(as-)^vyàhçtãùu ca saptasu (c)/ Va.25.9 tri.padàyàm^ca gàyatryàm^na bhayam^vidyate(vid-) kva.cit (c)// Va.25.10 praõavàt^yàs tathà vedàs^praõave paryavasthitàs^(c)/ Va.25.10 vàc.mayam^praõavas^sarvam^tasmàt praõavam abhyaset(abhi-as-) (c)// Va.25.11 eka.akùaram^param^brahma pàvanam^paramam^smçtam (c)// Va.25.12 sarveùàm eva pàpànàm^saïkare samupasthite (c)/ Va.25.12 abhyàsas^da÷a.sàhasras^sàvitryàs^÷odhanam^mahat (c)// Va.25.13 sa.vyàhçtim^sa.praõavàm^gàyatrãm^÷irasà saha (c)/ Va.25.13 tris^pañhet(pañh-)^àyata.pràõas^pràõàyàmas^sas^ucyate(vac-) (c)// Va.25.13 sas^ucyate(vac-)^iti // Va.26.1 pràõàyàmàn dhàrayet(dhç-) ttrãnyas^yathàvidhi^atandritas^(c)/{BùPù ttrãn}{F trãn} Va.26.1 ahar.ràtra.kçtam^pàpam^tat.kùaõàt^eva na÷yati(na÷-) (c)// Va.26.2 karmaõà manasà vàcà yat^ahnà kçtam ainasam (c)/ Va.26.2 àsãnas(às-)^pa÷cimàm^sandhyàm^pràõàyàmais^vyapohati(vi-apa-åh-) (c)// Va.26.3 karmaõà manasà vàcà yat^ràtryà kçtam ainasam (c)/ Va.26.3 uttiùñhan(ud-sthà-) pårva.sandhyàm^tu pràõàyàmais^vyapohati(vi-apa-åh-) (c)// Va.26.4 sa.vyàhçtikàs^sa.praõavàs^pràõàyàmàs tu ùoóa÷a (c)/ Va.26.4 api bhråõahanam^màsàtpunanti(på-)^ahar.ahas^kçtàs^(c)// Va.26.5 japtvà(jap-) kautsam apa^iti^etadvàsiùñham^ca tricam^prati (c)/(cf^çV.<1.097.01a> apa naþ ÷o÷ucad agham agne ÷u÷ugdhy à rayim |çV.<7.080.01a> prati stomebhir uùasaü vasiùñhà gãrbhir vipràsaþ prathamà abudhran |) Va.26.5 màhitram^÷uddhavatyas^ca suràpas^api vi÷udhyati(vi-÷udh-) (c)// Va.26.6 sakçt^japtvà(jap-)^asyavàmãyam^÷iva.saïkalpam eva ca (c)/ Va.26.6 suvarõam apahçtya(apa-hç-)^api kùaõàt^bhavati(bhå-) nir.malas^(c)// Va.26.7 haviùyantãyam abhyasya(abhi-as-) na tam aühas^iti tricam^(c)/(cf^çV.<10.126.01ab> na tam aüho na duritaü devàso aùña martyam |) Va.26.7 såktam^ca pauruùam^japtvà(jap-) mucyate(muc-) guru.talpa.gas^(c)// Va.26.8 api và^apsu nimajjànas tris^japet(jap-)^aghamarùaõam (c)/ Va.26.8 yathà^a÷vamedha.avabhçthas tàdç÷am^manus^abravãt(brå-) (c)// Va.26.9 àrabhbha.yaj¤àt^japa.yaj¤as^vi÷iùñhas^da÷abhis^guõais^(c)/{BùPù àrabhbha}{F àrambha} Va.26.9 upàü÷us^syàt(as-)^÷ata.guõas^sàhasras^mànasas^smçtas^(c)// Va.26.10 ye pàka.yaj¤às^catvàras^vidhi.yaj¤a.samanvitàs(sam-anu-i-)^(c)/ Va.26.10 sarve te japa.yaj¤asya kalàm^na^arhanti(arh-) ùoóa÷ãm (c)// Va.26.11 jàpyena(jap-)^eva tu saüsidhyet(sam-sidh-)^bràhmaõas^na^atra saü÷ayas^(c)/ Va.26.11 kuryàt(kç-)^anyam^na và kuryàt(kç-)^maitras^bràhmaõas^ucyate(vac-) (c)// Va.26.12 jàpinàm^hominàm^ca^eva dhyàyinàm^tãrtha.vàsinàm (c)/ Va.26.12 na parivasanti(pari-vas-) pàpàni ye ca snàtàs^÷iras.vratais^(c)// Va.26.13 yathà^agnis^vàyunà dhåtas^haviùà ca^eva dãpyate(dãp-) (c)/ Va.26.13 evam^jàpya.paras^nityam^bràhmaõas^saüpradãpyate(sam-pra-dãp-) (c)// Va.26.14 sva.adhyàya.adhyàyinàm^nityam^nityam^ca prayata.àtmanàm (c)/ Va.26.14 japatàm(jap-)^juhvatàm(hu-)^ca^api vinipàtas^na vidyate(vid-) (c)// Va.26.15 sahasra.paramàm^devãm^÷ata.madhyàm^da÷a.avaràm (c)/ Va.26.15 ÷uddhi.kàmas^prayu¤jãta(pra-yuj-) sarva.pàpeùu^api sthitas^(c)// Va.26.16 kùatriyas^bàhu.vãryeõa taret(tç-)^àpadam àtmanas^(c)/ Va.26.16 dhanena vai÷ya.÷udrau tu japaihomais^dvija.uttamas^(c)//{BùPù ÷udrau}{F ÷ådrau}{BùPù japai}{F japais. } Va.26.17 yathà^a÷vàs^ratha.hãnàs^syus(as-)^rathas^và^a÷vais^vinà yathà (c)/ Va.26.17 evam^tapas tu^a.vidyasya vidyà và^api^a.tapasvinas^(c)// Va.26.18 yathà^annam^madhu.saüyuktam^madhu và^annena saüyutam (c)/ Va.26.18 evam^tapas^ca vidyà ca saüyuktam^bheùajam^mahat (c)// Va.26.19 vidyà.tapobhyàm^saüyuktam^bràhmaõam^japa.naityakam (c)/ Va.26.19 sadà^api pàpa.karmàõam enas^na pratiyujyate(prati-yuj-) (c)// Va.26.19 enas^na pratiyujyate(prati-yuj-)^iti // Va.27.1 yadi^akàrya.÷atam^sàgram^kçtam^vedas^ca dhàryate(dhç-) (c)/ Va.27.1 sarvam^tat tasya veda.agnis^dahati(dah-)^agnis^iva^indhanam (c)// Va.27.2 yathà jàta.balas^vahnis^dahati(dah-)^àrdràn api drumàn (c)/ Va.27.2 tathà dahati(dah-) veda.agnis^karma.jam^doùam àtmanas^(c)// Va.27.3 hatvà(han-)^api sa imàn lokàn bhu¤jànas(bhuj-)^api yatas tatas^(c)/ Va.27.3 çc.vedam^dhàrayan(dhç-) vipras^na^enas^pràpnoti(pra-àp-) kim.cana (c)// Va.27.4 na veda.balam à÷ritya(à-÷ri-) pàpa.karma.ratis^bhavet(bhå-) (c)/ Va.27.4 a.j¤ànàt^ca pramàdàt^ca dahyate(dah-) karma na^itarat (c)// Va.27.5 tapas tapyati(tap-) yas^araõye munis^måla.phala.a÷anas(a÷-)^(c)/ Va.27.5 çcam ekàm^ca yas^adhãte(adhi-i-) tat^ca tàni ca tat samam (c)// Va.27.6 itihàsa.puràõàbhyàm^vedam^samupabçühayet(sam-upa-bçh-) (c)/ Va.27.6 bibheti(bhã-)^alpa.÷rutàt^vedas^màm ayam^prahariùyati(pra-hç-) (c)// Va.27.7 veda.abhyàsas^anvaham^÷aktyà mahà.yaj¤a.kriyà.kramas^(c)/ Va.27.7 nà÷ayati(na÷-)^à÷u pàpàni mahàpàtaka.jàni^api (c)// Va.27.8 veda.uditam(vad-)^svakam^karma nityam^kuryàt(kç-)^atandritas^(c)/ Va.27.8 tat^hi kurvan(kç-) yathà÷aktyà pràpnoti(pra-àp-) paramàm^gatim (c)// Va.27.9 yàjana.adhyàpanàt^yaunàt tathà^eva^asat.pratigrahàt (c)/ Va.27.9 vipreùu na bhavet(bhå-)^doùas^jvalana.arka.samas^hi sas^(c)// Va.27.10 ÷aïkà.sthàne samutpanne abhojya.bhojya.saüj¤ake (c)/ Va.27.10 àhàra.÷uddhim^vakùyàmi(vac-) tat^me nigadatas^÷çõu(÷ru-) (c)// Va.27.11 a.kùàra.lavaõàm^råkùàm^pibet(pà-).bràhmãm^suvarcalàm (c)/ Va.27.11 tri.ràtram^÷aïkha.puùpãm^ca bràhmaõas^payasà saha (c)// Va.27.12 palà÷a.bilba.patràõi ku÷àn padmàn udumbaràn (c)/ Va.27.12 kvàthayitvà(kvath-) pibet(pà-)^àpas tri.ràtreõa^eva ÷udhyati(÷udh-) (c)// Va.27.13 go.måtram^go.mayam^kùãram^dadhi sarpis^ku÷a.udakam (c)/ Va.27.13 eka.ràtra.upavàsas^ca ÷va.pàkam api ÷odhayet(÷udh-) (c)// Va.27.14 go.måtram^go.mayam^ca^eva kùãram^dadhi ghçtam^tathà (c)/ Va.27.14 pa¤ca.ràtram^tat.àhàras^pa¤ca.gavyena ÷udhyati(÷udh-) (c)// Va.27.15 yavàn vidhinà^upayu¤jànas(upa-yuj-)^pratyakùeõa^eva ÷udhyati(÷udh-) (c)/ Va.27.15 vi÷uddha.bhàve ÷uddhàs^syus(as-)^a÷uddhe tu sa.ràgiõas^(c)// Va.27.16 haviùyàn pràtar à÷àn^trãn sàyam à÷àn^tathà^eva ca (c)/ Va.27.16 ayàcitam^tathà^eva syàt(as-)^upavàsa.trayam^bhavet(bhå-) (c)// Va.27.17 atha cet tvarate(tvar-) kartum(kç-)^divasam^màruta.à÷anas^(c)/ Va.27.17 ràtrau jala.à÷aye vyuùñas^pràjàpatyena tat samam (c)// Va.27.18 sàvitrã.aùña.sahasram^tu japam^kçtvà(kç-)^utthite ravau (c)/ Va.27.18 mucyate(muc-) pàtakais^sarvais^yadi na brahma.hà bhavet(bhå-) (c)// Va.27.19 yas^vai stenas^surà.pas^và bhråõahà guru.talpa.gas^(c)/ Va.27.19 dharma.÷àstram adhãtya(adhi-i-)^eva mucyate(muc-) sarva.pàtakais^(c)// Va.27.20 duritànàm^duriùñànàm^pàpànàm^mahatàm^tathà (c)/ Va.27.20 kçcchram^càndràyaõam^ca^eva sarva.pàpa.praõà÷anam (c)// Va.27.21 ekaikam^vardhayet(vçdh-) piõóam^÷ukle kçùõe ca hràsayet(hras-) (c)/ Va.27.21 amàvàsyàm^na bhu¤jãta(bhuj-) evam^càndràyaõas^vidhis^(c)// Va.27.21 evam^càndràyàõas^vidhis^iti // Va.28.1 na strã duùyati(duù-) jàreõa na vipras^veda.karmaõà (c)/ Va.28.1 na^àpas^måtra.purãùeõa na^agnis^dahana.karmaõà (c)// Va.28.2 svayam^vipratipannà và yadi và vipravàsità (c)/ Va.28.2 balàt kàra.upabhuktà và cora.hasta.gatà^api và (c)// Va.28.3 na tyàjyà(tyaj-) dåùità nàrã na^asyàs tyàgas^vidhãyate(vi-dhà-) (c)/ Va.28.3 puùpa.kàlam upàsãta(upa-às-) çtu.kàlena ÷udhyati(÷udh-) (c)// Va.28.4 striyas^pavitram atulam^na^etàs^duùyanti(duù-) karhi.cit (c)/ Va.28.4 màsi màsi rajas^hi^àsàm^duùkçtàni^apakarùati(apa-kçù-) (c)// Va.28.5 pårvam^striyas^surais^bhuktàs^soma.gandharva.vahnibhis^(c)/ Va.28.5 gacchanti(gam-) mànuùàn pa÷cànaità duùyanti(duù-) dharmatas^(c)//{BùPù pa÷cànaità}{F pa÷càt. na. etàs.} Va.28.6 tàsàm^somas^adadat(dà-)^÷aucam^gandharvas^÷ikùitàm^giram (c)/ Va.28.6 agnis^ca sarva.medhyatvam^tasmàt^niskalmaùàs^striyas^(c)// Va.28.7 trãõi striyas^pàtakàni loke dharma.vidas^vidus(vid-)^(c)/{BùPù striyas}{F striyàs} Va.28.7 bhartç.vadhas^bhråõa.hatyà svasya garbhasya pàtanam (c)// Va.28.8 vatsas^prasravaõe medhyas^÷akunis^phala.pàtane (c)/ Va.28.8 striyas^ca rati.saüsarge ÷và mçga.grahaõe ÷ucis^(c)// Va.28.9 aja.a÷vàs^mukhatas^medhyàs gàvas^medhyàs tu sarvatas^(c)//[Bhler seems to read: gàvo medhyà÷ ca pçùñhataþ, also cf. óevala éuoted in KK. ÷uddhi-kàõóa p.176:1] Va.28.10 sarva.veda.pavitràõi vakùyàmi(vac-)^aham atas^param^(c)/ Va.28.10 yeùàm^japais^ca homais^ca påyante(på-) na^atra saü÷ayas^(c)// Va.28.11 aghamarùaõam^deva.kçtam^÷uddhavatyas taratsamàs^(c)/ Va.28.11 kåùmàõóàni pàvamànyas^durgàsàvitris^eva ca (c)// Va.28.12 atãùaïgàs^padastobhàs^sàmàni vyàhçtãs tathà (c)/ Va.28.12 bhàruõóàni sàmàni ca gàyatram^raivatam^tathà (c)// Va.28.13 puruùa.vratam^ca bhàsam^ca tathà deva.vratàni ca (c)/ Va.28.13 abliïgam^bàrhaspatyam^tu vàc.såktam^madhu.çcas tathà (c)// Va.28.14 ÷atarudriyam atharva÷iras trisuparõam^mahàvratam (c)/ Va.28.14 go.såktam^ca^a÷va.såktam^ca ÷uddhà÷uddhãye sàmanã (c)// Va.28.15 trãõ àjyadohàni rathantaram^ca agnes^vratam^vàmadevyam^bçhat^ca (c)/ Va.28.15 etàni japtàni punanti(på-) jantånjàti.smaratvam^labhate(labh-) yadi^icchet(iù-) (c)// Va.28.16 agnes^apatyam^prathamam^suvarõam^bhås^vaiùõavã sårya.sutàs^ca gàvas^(c)/ Va.28.16 tàsàm anantam^phalam a÷nuvãta(a÷-) yas^kàn.canam^gàm^ca mahãm^ca dadyàt(dà-) (c)// Va.28.17 uparundhanti(upa-rudh-) dàtàram^gaus^a÷vas^kanakam^kùitis^(c)/ Va.28.17 a.÷rotriyasya viprasya hastam^dçùñvà(dçù-) niràkçtes^(c)// Va.28.18 vai÷àkhyàm^paurõamàsyàm^tu bràhmaõàn sapta pa¤ca và (c)/ Va.28.18 tilàn kùaudreõa saüyuktàn kçùõàn và yadi và^itaràn (c)// Va.28.19 prãyatàm(prã-)^dharma.ràjà^iti yat^và manasi vartate(vçt-) (c)/ Va.28.19 yàvat^jãva.kçtam^pàpam^tat.kùaõàt^eva na÷yati(na÷-) (c)// Va.28.20 suvarõa.nàbham^kçtvà(kç-) tu sa.khuram^kçùõa.màrgajam (c)/ Va.28.20 tilais^pracchàdya(pra-chad-) yas^dadyàt(dà-) tasya puõya.phalam^÷çõu(÷ru-) (c)// Va.28.21 sa.suvarõa.guhà tena sa.÷aila.vana.kànanà (c)/ Va.28.21 catus.vaktrà bhavet(bhå-)^dattà pçthivã na^atra saü÷ayas^(c)// Va.28.22 kçùõa.ajine tilàn kçtvà(kç-) hiraõyam^madhu.sarpiùã (c)/ Va.28.22 dadàti(dà-) yas tu vipràya sarvam^tarati(tç-) duùkçtàm(c) iti // Va.28.22 sarvam^tarati(tç-) duùkçtam iti // Va.29.1 dànena sarvàn kàmàn avàpnoti(ava-àp-) // Va.29.2 cira.jãvitvam^brahmacàrã råpavàn // Va.29.3 ahiüsã^upapadyate(uap-pad-) svargam // Va.29.4 agni.prave÷àt^brahma.lokas^// Va.29.5 maunàt saubhàgyam // Va.29.6 nàga.adhipatis^udaka.vàsàt // Va.29.7 nirujas^kùiõa.koùas^// Va.29.8 toya.das^sarva.kàma.samçddhas^// Va.29.9 anna.pradàtà su.cakùus^smçtimàn // Va.29.10 medhàvã sarvatas^abhaya.dàtà // Va.29.11 go.prayukte sarva.tãrtha.upaspar÷anam // Va.29.12 ÷ayyà.àsana.dànàt^antaþpura.adhipatyam // Va.29.13 chatra.dànàt^gçha.làbhas^// Va.29.14 gçha.pradas^nagaram àpnoti(àp-) // Va.29.15 upànat.pradàtà yanam àsàdayate(à-sad-) //{BùPù yanam}{E yànam} Va.29.16 atha^api^udàharanti(ud-à-hç-) / Va.29.16 yat kim.cit kurute(kç-) pàpam^puruùas^vçtti.karùitas^(c)/ Va.29.16 api go.carma.màtreõa bhåmi.dànena ÷udhyati(÷udh-) (c)// Va.29.17 vipràya^àcamana.artham^tu dadyàt(dà-) pårõa.kamaõóalum (c)/ Va.29.17 pretya(pra-i-) tçptim^paràm^pràpya(pra-àp-) soma.pas^jàyate(jan-) punas^(c)// Va.29.18 anaóuhàm^sahasràõàm^dattànàm^dhårya.vàhinàm (c)/ Va.29.18 su.pàtre vidhivat.dànam^kanyà.dànena tat samam (c)// Va.29.19 trãõi^àhur(ah-)^atidànàni gàvas^pçthvã sarasvatã (c)/ Va.29.19 atidànam^hi dànànàm^vidyà.dànam^tatas^adhikam (c)// Va.29.20 àtyantika.phala.pradam^mokùa.saüsàra.mocanam (c)/ Va.29.20 yas^an.asåyus^imam^vidvàn(vid-) àcàram anuvartate(anu-vçt-) (c)// Va.29.21 ÷rad.dadhànas(dhà-)^÷ucis^dàntas^dhàrayet(dhç-)^÷ruõuyàt(÷ru-)^api (c)/ Va.29.21 vihàya(vi-hà-) sarva.pàpàni nàka.pçùñhe mahãyate(mah-).(c) iti // Va.29.21 nàka.pçùñhe mahãyate(mah-)^iti // Va.30.1 dharmam^carata(car-) mà^adharmam^satyam^vadata(vad-) mà^ançtam (c)/ Va.30.1 dãrgham^pa÷yata(pa÷-) mà hrasvam^param^pa÷yata(pa÷-) mà^aparam (c)// Va.30.2 bràhmaõas^bhavati(bhå-)^agnis^// Va.30.3 agnis^vai bràhmaõas^iti ÷rutes^// Va.30.4 tat^ca katham // Va.30.5 tatra sadas^bràhmaõasya ÷arãram^vedis^saükalpas^yaj¤as^pa÷us^àtmà ra÷anà buddhis^sadas^mukham àhavanãyam^nàbhyàm udaras^agnis^gàrhapatyas^pràõas^adhvaryus^apànas^hotà vyànas^brahmà samànas^udgàtà^àtmà^indriyàõi yaj¤a.pàtràõi yas^evam^vidvàn(vid-) indriyais^indriya.artham^juhoti(hu-)^iti^api ca -- kàñhake vij¤àyate(vi-j¤à-) // Va.30.6 atha^api^udàharanti(ud-à-hç-) / Va.30.6 pàti(pà-) tràti(tç-) ca dàtàram àtmànam^ca^eva kilbiùàt (c)/ Va.30.6 veda.indhana.samçddheùu hutam^vipra.mukha.agniùu (c)// Va.30.7 na skandate(skand-) na vyathate(vyath-) na^enam adhyàpatet(adhi-à-pat-)^ca yat (c)/ Va.30.7 variùñham agni.hotràt tu bràhmaõasya mukhe hutam (c)// Va.30.8 dhyàna.agnis^satya.upacayanam^kùànti.àhutis^sruvam^hrãs^puroóà÷am ahiüsà saütoùo (c)/{BùPù saütoùo}{F saütoùas.} Va.30.8 yåpas^kçcchram^bhåtebhyas^abhaya.dàkùiõyam iti kçtvà(kç-) kratu mànasam^yàti(yà-) kùayam^budhas^(c)// Va.30.9 jãryanti(jé-) jãryatas(jé-)^ke÷às^dantàs^jãryanti(jé-) jãryatas(jé-)^(c)/ Va.30.9 jãvana.à÷à dhana.à÷à ca jãryatas(jé-)^api na jãryati(jé-) (c)// Va.30.10 yà dus.tyajà dus.matibhis^yà na jãryati(jé-) jãryatas(jé-)^(c)/ Va.30.10 yà^asau pràõa.antikas^vyàdhis tàm^tçùõàm^tyajatas(tyaj-)^sukham(c) iti // Va.30.11 namas^astu(as-) mitràvaruõayos^urva÷ã.àtmajàya ÷atayàtave vasiùñhàya vasiùñhàya^iti // End of the Text