Gautama-Dharmasutra
Based on the ed. by Ganesa Sastrin Gokhale, Pune 1910,
(Anandasrama Sanskrit Series, 61);
with variants from: The Institutes of Gautama,
ed.by A.F. Stenzler, London 1876.


Input by Nobuyuki Watase



The original input format has been modified according to GRETIL conventions.
The text is not proof-read!


STRUCTURE OF REFERENCES:
GautAA_n,n.n = Anandaśrama ed._praśna,adhyāya.sūtra
GautSt_n.n = Stenzler's ed._chapter.sūtra)

If only one of these two references is given, the respective sutra is lacking in the other edition!



{VAR_St: ...} = variant reading in Stenzler's edition

NOTE:
In this GRETIL version, all variants have been extracted from the running text
and transferred to a separate line below the respective sutra.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








____________________________________________


[GautAA 1,1 = GautSt I]

GautAA_1,1.1 / GautSt_1.1: vedo dharmamūlam |

GautAA_1,1.2 / GautSt_1.2: tadvidāṃ ca smṛtiśīle |

GautAA_1,1.3 / GautSt_1.3: dṛṣṭo dharmavyatikramaḥ sāhasaṃ ca mahatāṃ |
{VAR_St: na tu dṛṣṭārthe}

GautAA_1,1.4 / GautSt_1.3: avaradaurbalyāt |

GautAA_1,1.5 / GautSt_1.4: tulyabalavirodhe vikalpaḥ |

GautAA_1,1.6 / GautSt_1.5: upanayanaṃ brāhmaṇasyāṣṭame |

GautAA_1,1.7 / GautSt_1.6: navame pañcame vā kāmyam |

GautAA_1,1.8 / GautSt_1.7: garbhādiḥ saṅkhyā varṣāṇām |

GautAA_1,1.9 / GautSt_1.8: taddvitīyaṃ janma |

GautAA_1,1.10 / GautSt_1.9: tad yasmāt sa ācāryaḥ |

GautAA_1,1.11 / GautSt_1.10: vedānuvacanāc ca |

GautAA_1,1.12 / GautSt_1.11: ekādaśadvādaśayoḥ kṣatriyavaiśyayoḥ |

GautAA_1,1.13 / GautSt_1.12: ā ṣoḍaśād brāhmaṇasyāpatitā sāvitrī |

GautAA_1,1.14a / GautSt_1.13: dvāviṃśate rājanyasya |

GautAA_1,1.14b / GautSt_1.14: dvyadhikāyāvaiśyasya |

GautAA_1,1.15 / GautSt_1.15: mauñjījyāmaurvīsautryo mekhalāḥ krameṇa |

GautAA_1,1.16 / GautSt_1.16: kṛṣṇarurubastājināni |

GautAA_1,1.17 / GautSt_1.17: vāsāṃsi śāṇakṣaumacīrakutapāḥ sarveṣām |

GautAA_1,1.18 / GautSt_1.18: kārpāsaṃ cāvikṛtam |

GautAA_1,1.19 / GautSt_1.19: kāṣāyam apy eke |

GautAA_1,1.20a / GautSt_1.20: vārkṣaṃ brāhmaṇasya |

GautAA_1,1.20b / GautSt_1.21: māñjiṣṭhahāridre itarayoḥ |

GautAA_1,1.21 / GautSt_1.22: bailvapālāśau brāhmaṇadaṇḍau |

GautAA_1,1.22 / GautSt_1.23: āśvatthapailavau śeṣe |

GautAA_1,1.23 / GautSt_1.24: yajñiyo vā sarveṣām |

GautAA_1,1.24 / GautSt_1.25: apīḍitā yūpavakrāḥ saśalkāḥ |

GautAA_1,1.25 / GautSt_1.26: mūrdhalalāṭanāsāgrapramāṇāḥ |

GautAA_1,1.26 / GautSt_1.27: muṇḍajaṭilaśikhājaṭāś ca |

GautAA_1,1.27 / GautSt_1.28: dravyahasta ucchiṣṭo anidhāyācāmet |

GautAA_1,1.28 / GautSt_1.29: dravyaśuddhiḥ parimārjanapradāhatakṣaṇanirṇejanānitaijasamārktikadāravatāntavānām |

GautAA_1,1.29 / GautSt_1.30: taijasavadupalamaṇiśaṅkhamuktānām |
{VAR_St: -śuktīnām}

GautAA_1,1.30 / GautSt_1.31: dāruvadasthibhūmyoḥ |

GautAA_1,1.31 / GautSt_1.32: āvapanaṃ ca bhūmeḥ |

GautAA_1,1.32 / GautSt_1.33: celavad rajjuvidalacarmaṇām |

GautAA_1,1.33 / GautSt_1.34: utsargo vātyantopahatānām |

GautAA_1,1.34 / GautSt_1.35: prāṅmukha udaṅmukho vā śaucam ārabheta |

GautAA_1,1.35 / GautSt_1.36: śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavītyā maṇibandhanāt pāṇī prakṣālya vāgyatohṛdayaspṛśas triś catur vāpa ācāmed |

GautAA_1,1.36 / GautSt_1.36: dviḥ parimṛjyate |
{VAR_St: parimṛjyāt}

GautAA_1,1.37 / GautSt_1.36: pādau cābhyukṣet |

GautAA_1,1.38 / GautSt_1.36: khāni copaspṛśec śīrṣaṇyāni |

GautAA_1,1.39 / GautSt_1.36: mūrdhani ca dadyāt |

GautAA_1,1.40 / GautSt_1.37: suptvā bhuktvā kṣutvā ca punaḥ |

GautAA_1,1.41 / GautSt_1.38: dantaśliṣṭeṣu dantavad anyatra jihvābhimarśanāt |

GautAA_1,1.42 / GautSt_1.39: prākcyuter ity eke |

GautAA_1,1.43 / GautSt_1.40: cyuteśu āsrāvavad vidyān nigirann eva tac śuciḥ |

GautAA_1,1.46 / GautSt_1.41: na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅgenipatanti |

GautAA_1,1.45 / GautSt_1.42: lepagandhāpakarṣaṇe śaucam amedhyasya |

GautAA_1,1.46 / GautSt_1.43: tad adbhiḥ pūrvaṃ mṛdā ca |

GautAA_1,1.47 / GautSt_1.44: mūtrapurīṣasnehavisraṃsanābhyavahārasaṃyogeṣu ca |
{VAR_St: -snehu-}

GautAA_1,1.48 / GautSt_1.45: yatra cāmnāyo vidadhyāt |

GautAA_1,1.49a / GautSt_1.46: pāṇinā savyam upasaṅgṛhya anaṅguṣṭham adhīhi bho ity āmantrayed guruṃ |
{VAR_St: āmantrayeta}

GautAA_1,1.49b / GautSt_1.47: tatracakṣurmanaḥprāṇopasparśanaṃ darbhaiḥ |
{VAR_St: tatracakṣurmanāḥ}

GautAA_1,1.49c / GautSt_1.48: prāṇopasparśanaṃ darbhaiḥ |

GautAA_1,1.50 / GautSt_1.49: prāṇāyāmās trayaḥ pañcadaśamātrāḥ |

GautAA_1,1.51 / GautSt_1.50: prākkūleṣu āsanaṃ ca |
{VAR_St: -tūleṣu}

GautAA_1,1.52 / GautSt_1.51: oṃ pūrvā vyāhṛtayaḥ pañca satyāntāḥ |

GautAA_1,1.53 / GautSt_1.52: guroḥ pādopasaṃgrahaṇaṃ prātaḥ |

GautAA_1,1.54 / GautSt_1.53: brahmānuvacane cādyantayoḥ |

GautAA_1,1.55 / GautSt_1.54: anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukhovā |

GautAA_1,1.56 / GautSt_1.55: sāvitrī cānuvacanam |

GautAA_1,1.57 / GautSt_1.56: ādito brahmaṇa ādāne |

GautAA_1,1.58 / GautSt_1.57: oṃkāro anyatrāpi |

GautAA_1,1.59 / GautSt_1.58: antara gamane punar upasadanam |
{VAR_St: antarāgamane}

GautAA_1,1.60 / GautSt_1.59: śvanakulasarpamaṇḍūkamārjārāṇāṃ try aham upavāsovipravāsaś ca |

GautAA_1,1.61 / GautSt_1.60: prāṇāyāmā ghṛtaprāśanaṃ cetareṣām |

GautAA_1,1.62 / GautSt_1.61: śmaśānābhyadhyayane caivam |
{VAR_St: śmaśānābhyadhyayanecaivam}


____________________________________________


[GautAA 1,2 = GautSt II]

GautAA_1,2.1 / GautSt_2.1a: prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ |
{VAR_St: kāmacāravādabhakṣo}

GautAA_1,2.2 / GautSt_2.1b: ahutāt |

GautAA_1,2.3 / GautSt_2.1c: brahmacārī |

GautAA_1,2.4 / GautSt_2.1d: yathopapāditamūtrapurīṣo bhavati |
{VAR_St: -upapāda}

GautAA_1,2.5 / GautSt_2.2a: nāsyācamanakalpo vidyate |

GautAA_1,2.6 / GautSt_2.2b: anyatrāpamārjanapradhāvanāvokṣaṇebhyaḥ |

GautAA_1,2.7 / GautSt_2.3: na tadupasparśanād āśaucam |

GautAA_1,2.8 / GautSt_2.4: na tv evainam agnihavanabaliharaṇayor niyuñjyāt |

GautAA_1,2.9 / GautSt_2.5: na brahmābhivyāhārayed anyatra svadhāninayanāt |

GautAA_1,2.10 / GautSt_2.6: upanayanādir niyamaḥ |

GautAA_1,2.11 / GautSt_2.7: uktaṃ brahmacaryam |

GautAA_1,2.12 / GautSt_2.8a: agnīndhanabhaikṣacaraṇe |

GautAA_1,2.13 / GautSt_2.8b: satyavacanam |

GautAA_1,2.14 / GautSt_2.8c: apām upasparśanam |

GautAA_1,2.15 / GautSt_2.9: eke godānādi |

GautAA_1.2.16 / GautSt_2.10: bahiḥsaṃdhyatvaṃ ca |

GautAA_1,2.17 / GautSt_2.11: tiṣṭhet pūrvām āsītottarāṃ sajyotiṣyā jyotiṣodarśanād vāgyataḥ |

GautAA_1,2.18 / GautSt_2.12: nādityam īkṣeta |

GautAA_1,2.19 / GautSt_2.13: varjayenmadhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni |
{VAR_St: nṛtta}

GautAA_1,2.20 / GautSt_2.14: gurudarśanekaṇṭhaprāvṛtāvasakthikāpāśrayaṇapādaprasāraṇāni |

GautAA_1,2.21 / GautSt_2.15: niṣṭhīvitahasitaviṣkambhitāvasphotanāni |
{VAR_St: vijṛmbhitā-}

GautAA_1,2.22 / GautSt_2.16: strīprekṣaṇālambhane maithunaśaṅkāyām |

GautAA_1,2.23 / GautSt_2.17: dyūtaṃ hīnasevām adattādānaṃ hiṃsām |

GautAA_1,2.24 / GautSt_2.18: ācāryatatputrastrīdīkṣitanāmāni |

GautAA_1,2.25a / GautSt_2.19: śuklavāco |
{VAR_St: śuktā vācaḥ}

GautAA_1,2.25b / GautSt_2.20: madyaṃ nityaṃbrāhmaṇaḥ |

GautAA_1,2.26 / GautSt_2.21: adhaḥśayyāsanī pūrvotthāyī jaghanyasaṃveśī |

GautAA_1,2.27 / GautSt_2.22: vāgbāhūdarasaṃyataḥ |

GautAA_1,2.28 / GautSt_2.23: nāmagotre guroḥ samānato nirdiśet |

GautAA_1,2.29 / GautSt_2.24: arcite śreyasi caivam |

GautAA_1,2.30 / GautSt_2.25: śayyāsanasthānāni vihāya pratiśravaṇam |

GautAA_1,2.31 / GautSt_2.26: abhikramaṇaṃ vacanād adṛṣṭena |

GautAA_1,2.32 / GautSt_2.27: adhaḥsthānāsanas tiryagvātasevāyāṃ gurudarśanecottiṣṭhet |
{VAR_St: -āsanatiryag-}

GautAA_1,2.33 / GautSt_2.28a: gacchantam anuvrajet |

GautAA_1,2.34 / GautSt_2.28b: karma vijñāpyākhyāya |

GautAA_1,2.35 / GautSt_2.29: āhuto 'dhyāyī |
{VAR_St: āhūtādhyāyī}

GautAA_1,2.36 / GautSt_2.30: yuktaḥ priyahitayoḥ |

GautAA_1,2.37 / GautSt_2.31: tadbhāryāputreṣu caivam |

GautAA_1,2.38 / GautSt_2.32: nocchiṣṭāśanasnāpanaprasādhanapādaprakṣālanonmardanopasaṅgrahaṇāni |

GautAA_1,2.39 / GautSt_2.33: viproṣyopasaṅgrahaṇaṃ gurubhāryāṇām |

GautAA_1,2.40 / GautSt_2.34: naike yuvatīnāṃ vyavahāraprāptena |

GautAA_1,2.41 / GautSt_2.35: sārvavarṇikabhaikṣyacaraṇam abhiśastapatitavarjam |
{VAR_St: bhaikṣa-}

GautAA_1,2.42 / GautSt_2.36: ādimadhyānteṣu bhavacchabdaḥ prayojyo varṇānukrameṇa |

GautAA_1,2.43 / GautSt_2.37: ācāryajñātiguruṣv alābhe 'nyatra |
{VAR_St: gurusveṣu}

GautAA_1,2.44 / GautSt_2.38: teṣāṃ pūrvaṃ pūrvaṃ pariharet |

GautAA_1,2.45 / GautSt_2.39: nivedya gurave 'nujñāto bhuñjīta |

GautAA_1,2.46 / GautSt_2.40: asaṃnidhautadbhāryāputrasabrahmacāribhyaḥ |
{VAR_St: -brahmacārisadbhaḥ}

GautAA_1,2.47 / GautSt_2.41: vāgyatas tṛpyannalolupyamānaḥ saṃnidhāyodakam |

GautAA_1,2.48 / GautSt_2.42: śiṣyaśiṣṭir avadhena |

GautAA_1,2.49 / GautSt_2.43: aśaktau rajjuveṇuvidalābhyāṃ tanubhyām |
{VAR_St: rajjuveṇuvadalā-}

GautAA_1,2.50 / GautSt_2.44: anyena ghnan(han) rājñā śāsyaḥ |

GautAA_1,2.51 / GautSt_2.45: dvādaśa varṣāṇy ekavede brahmacaryaṃ caret |

GautAA_1,2.52 / GautSt_2.46: pratidvādaśa vā sarveṣu |

GautAA_1,2.53 / GautSt_2.47: grahaṇāntaṃ vā |

GautAA_1,2.54 / GautSt_2.48: vidyānte gurur arthena nimantryaḥ |

GautAA_1,2.55 / GautSt_2.49: kṛtvānujñātasya vā snānam |

GautAA_1,2.56a / GautSt_2.50: ācāryaḥ śreṣṭho gurūṇāṃ |

GautAA_1,2.56b / GautSt_2.51: mātety eke |
{VAR_St: matety eke}


____________________________________________


[GautAA 1,3 = GautSt III]

GautAA_1,3.1 / GautSt_3.1: tasyāśramavikalpam eke bruvate |

GautAA_1,3.2 / GautSt_3.2: brahmacārī gṛhastho bhikṣur vaikhānasaḥ |

GautAA_1,3.3 / GautSt_3.3: teṣāṃ gṛhastho yonir aprajanatvād itereṣām |

GautAA_1,3.4 / GautSt_3.4: tatroktaṃ brahmacāriṇaḥ |

GautAA_1,3.5 / GautSt_3.5: ācāryādhīnatvam āntam |

GautAA_1,3.6 / GautSt_3.6: guroḥ karmaśeṣeṇa japet |

GautAA_1,3.7a / GautSt_3.7: gurvabhāve tadapatyavṛttis |
{VAR_St: -apatye vṛttiḥ}

GautAA_1,3.7b / GautSt_3.8: tadabhāve vṛddhe sabrahmacāriṇy agnau vā |

GautAA_1,3.8 / GautSt_3.9: evaṃvṛtto brahmalokam āpnoti jitendriyaḥ |
{VAR_St: avāpnoti}

GautAA_1,3.9 / GautSt_3.10: uttareṣāṃ caitadavirodhi |
{VAR_St: itareṣāṃ}

GautAA_1,3.10 / GautSt_3.11: anicayo bhikṣuḥ |

GautAA_1,3.11 / GautSt_3.12: ūrdhvaretāḥ |

GautAA_1,3.12 / GautSt_3.13: dhruvaśīlo varṣāsu |

GautAA_1,3.13 / GautSt_3.14: bhikṣārthī grāmam iyāt |

GautAA_1,3.14 / GautSt_3.15: jaghanyam anivṛttaṃ caret |

GautAA_1,3.15 / GautSt_3.16: nivṛttāśīḥ |

GautAA_1,3.16 / GautSt_3.17: vākcakṣuḥkarmasaṃyataḥ |

GautAA_1,3.17 / GautSt_3.18: kaupīnācchādanārthe vāso bibhṛyāt |
{VAR_St: -arthaṃ}

GautAA_1,3.18 / GautSt_3.19: prahīṇam eke nirṇijya |

GautAA_1,3.19 / GautSt_3.20: nāviprayuktam oṣadhivanaspatīnām aṅgam upādadīta |

GautAA_1,3.20 / GautSt_3.21: na dvitīyām apartu rātriṃ grāme vaset |

GautAA_1,3.21 / GautSt_3.22: muṇḍaḥ śikhī vā |

GautAA_1,3.22 / GautSt_3.23: varjeyed bījavadham |

GautAA_1,3.23 / GautSt_3.24: samo bhūteṣu hiṃsānugrahayoḥ |

GautAA_1,3.24 / GautSt_3.25: anārambhī |

GautAA_1,3.25 / GautSt_3.26: vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ |

GautAA_1,3.26 / GautSt_3.27: śrāvaṇakenāgnim ādhāya |
{VAR_St: śrāmaṇakena}

GautAA_1,3.27 / GautSt_3.28: agrāmyabhojī |

GautAA_1,3.28 / GautSt_3.29: devapitṛmanuṣyabhūtarṣipūjakaḥ |

GautAA_1,3.29 / GautSt_3.30: sarvātithiḥ pratiṣiddhavarjam |

GautAA_1,3.30 / GautSt_3.31: vaiṣkam apy upayuñjīta |
{VAR_St: baiṣkam}

GautAA_1,3.31 / GautSt_3.32: na phālakṛṣṭam adhitiṣṭhet |

GautAA_1,3.32 / GautSt_3.33: grāmaṃ ca na praviśet |

GautAA_1,3.33 / GautSt_3.34: jaṭilaś cīrājinavāsāḥ |

GautAA_1,3.34 / GautSt_3.35: nātisaṃvatsaraṃ bhuñjīta |
{VAR_St: atisāṃvatsaraṃ}

GautAA_1,3.35 / GautSt_3.36: ekāśramyaṃ tv ācāryāḥ pratyakṣavidhānādgārhasthasya gārhasthasya |
{VAR_St: gārhasthyasya gārhasthyasya}


____________________________________________


[GautAA 1,4 = GautSt IV]

GautAA_1,4.1 / GautSt_4.1: gṛhasthaḥ sadṛśīṃ bhāryāṃ vindetānanyapūrvāṃyavīyasīm |

GautAA_1,4.2 / GautSt_4.2: asamānapravarair vivāhaḥ |

GautAA_1,4.3a / GautSt_4.3: ūrdhvaṃ saptamāt pitṛbandhubhyo |

GautAA_1,4.3b / GautSt_4.4: bījinaś ca |

GautAA_1,4.3c / GautSt_4.5: mātṛbandhubhyaḥ pañcamāt |

GautAA_1,4.4 / GautSt_4.6: brāhmo vidyācāritrabandhuśīlasaṃpannāya dadyādācchādyālaṃkṛtām |

GautAA_1,4.5 / GautSt_4.7: saṃyogamantraḥ prājāpatye saha dharmaś caryatām iti |

GautAA_1,4.6 / GautSt_4.8: ārṣe gomithunaṃ kanyāvate dadyāt |

GautAA_1,4.7 / GautSt_4.9: antarvedyṛtvije dānaṃ daivo 'laṃkṛtya |

GautAA_1,4.8 / GautSt_4.10: icchantyāḥ svayaṃ saṃyogo gāndharvaḥ |
{VAR_St: icchantyā}

GautAA_1,4.9 / GautSt_4.11: vittenānatiḥ strīmatām āsuraḥ |

GautAA_1,4.10 / GautSt_4.12: prasahyādānād rākṣasaḥ |

GautAA_1,4.11 / GautSt_4.13: asaṃvijñātopasaṃgamāt paiśācaḥ |
{VAR_St: -saṃgamanāt}

GautAA_1,4.12 / GautSt_4.14: catvāro dharmyāḥ prathamāḥ |

GautAA_1,4.13 / GautSt_4.15: ṣaḍ ity eke |

GautAA_1,4.14 / GautSt_4.16: anulomānantaraikāntaradvyantarāsu jñātāḥsavarṇāmbaṣṭhograniṣādadauṣmantapāraśavāḥ |
{VAR_St: anulomāananta-;-dauṣyanta-}

GautAA_1,4.15 / GautSt_4.17: pratilomās tu sūtamāgadhāyogavakṛtavaidehakacaṇḍālāḥ |
{VAR_St: pratilomāḥsūta-;āyogavakṣattṛ-}

GautAA_1,4.16 / GautSt_4.18: brāhmaṇy ajījanat putrān varṇebhya ānupūrvyādbrāhmaṇasūtamāgadhacaṇḍālān |

GautAA_1,4.17a / GautSt_4.19: tebhya eva kṣatriyāmūrdhāvasikthakṣatriyadhīvarapulkasāṃs |

GautAA_1,4.17b / GautSt_4.20: tebhya eva vaiśyābhṛjjakaṇṭhamāhiṣyavaiśyavaidehān |

GautAA_1,4.17c / GautSt_4.21: pāraśavayavanakaraṇaśūdrāñ śūdrety eke |
{VAR_St: bhṛjya}

GautAA_1,4.18a / GautSt_4.22: varṇāntaragamanam utkarṣāpakarṣābhyāṃsaptame

GautAA_1,4.18b / GautSt_4.23: pañcame vācāryāḥ |
{VAR_St: saptamena;pañcamenācāryāḥ}

GautAA_1,4.19 / GautSt_4.24: sṛṣṭyantarajātānāṃ ca |
{VAR_St: antarajānāṃ}

GautAA_1,4.20 / GautSt_4.25: pratilomās tu dharmahīnāḥ |

GautAA_1,4.21 / GautSt_4.26: śūdrāyāṃ ca |

GautAA_1,4.22 / GautSt_4.27: asamānāyāṃ tu śūdrāt patitavṛttiḥ |
{VAR_St: -yāṃ ca}

GautAA_1,4.23 / GautSt_4.28: antyaḥ pāpiṣṭhaḥ |

GautAA_1,4.24 / GautSt_4.29: punanti sādhavaḥ putrāḥ |

GautAA_1,4.25 / GautSt_4.30: tripuruṣam ārṣāt |

GautAA_1,4.26a / GautSt_4.31: daśa daivād |

GautAA_1,4.26b / GautSt_4.32: daśaiva prājāpatyāt |

GautAA_1,4.27 / GautSt_4.33: daśa pūrvān daśa parān ātmānaṃ cabrāhmīputro brāhmīputraḥ |
{VAR_St: daśāparān}


____________________________________________


[GautAA 1,5 = GautSt V]

GautAA_1,5.1 / GautSt_5.1: ṛtāv(ṛtu) upeyāt |

GautAA_1,5.2 / GautSt_5.2: sarvatra vā pratiṣiddhavarjam |

GautAA_1,5.3 / GautSt_5.3: devapitṛmanuṣyabhūtarṣipūjakaḥ |

GautAA_1,5.4 / GautSt_5.4: nityasvādhyāyaḥ |

GautAA_1,5.5a / GautSt_5.5: pitṛbhyaś codakadānaṃ |

GautAA_1,5.5b / GautSt_5.6: yathotsāham anyat |

GautAA_1,5.6 / GautSt_5.7: bhāryādir agnir dāyādir vā |

GautAA_1,5.7 / GautSt_5.8: tasmin gṛhyāṇi karmāṇi |
{VAR_St: omitt: karmāṇi}

GautAA_1,5.8 / GautSt_5.9: devapitṛmanuṣyayajñāḥ svādhyāyaś ca balikarma |

GautAA_1,5.9 / GautSt_5.10: agnāv agnir dhanvantarir viśve devāḥ prajāpatiḥsviṣṭakṛd iti homaḥ |
{VAR_St: homāḥ}

GautAA_1,5.10 / GautSt_5.11: digdevatābhyaś ca yathāsvam |

GautAA_1,5.11 / GautSt_5.12: dvārṣu mahadbhyaḥ |
{VAR_St: marudbhyaḥ}

GautAA_1,5.12 / GautSt_5.13: gṛhadevatābhyaḥ praviśya |

GautAA_1,5.13 / GautSt_5.14: brahmaṇe madhye |

- / GautSt_5.15: adbhya udakumbhe |

GautAA_1,5.14a / GautSt_5.16: ākāśāyety antarikṣe

GautAA_1,5.14b balir utkṣepyaḥ |

GautAA_1,5.15 / GautSt_5.17: naktaṃcarebhyaś ca sāyam |

GautAA_1,5.16 / GautSt_5.18: svastivācya bhikṣādānam appūrvam |

GautAA_1,5.17 / GautSt_5.19: dadātiṣu caivaṃ dharmyeṣu |

GautAA_1,5.18 / GautSt_5.20: samadviguṇasāhasrānantyāni phalānyabrāhmaṇabrāhmaṇaśrotriyavedapāragebhyaḥ |

GautAA_1,5.19 / GautSt_5.21: gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo bahirvedi |
GautAA_1,5.20 / GautSt_5.22: bhikṣamāṇeṣu kṛtānnam itareṣu |

GautAA_1,5.21 / GautSt_5.23: pratiśrutyāpy adharmasaṃyuktāya na dadyāt |
{VAR_St: -yuktena}

GautAA_1,5.22 / GautSt_5.24: kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyānyanṛtānyapātakāni |

GautAA_1,5.23 / GautSt_5.25: bhojayet pūrvamatithikumāravyādhitagarbhiṇīsvavāsinīsthavirāñ jaghanyāṃś |

GautAA_1,5.24 / GautSt_5.26: ācāryapitṛsakhīnāṃ ca nivedya pacanakriyā |

GautAA_1,5.25 / GautSt_5.27: ṛtvigācāryaśvaśurapitṛvyamātulānām upasthānemadhuparkaḥ |

GautAA_1,5.26 / GautSt_5.28: samvatsare punaḥ |

GautAA_1,5.27 / GautSt_5.29: yajñavivāhayor arvāk |

GautAA_1,5.28 / GautSt_5.30: rājñaś ca śrotriyasya |

GautAA_1,5.29 / GautSt_5.31: aśrotriyasyāsanodake |

GautAA_1,5.30 / GautSt_5.32: śrotriyasya tu pādyam arghyam annaviśeṣāṃś caprakārayet |

GautAA_1,5.31 / GautSt_5.33: nityaṃ vā saṃskāraviśiṣṭam |

GautAA_1,5.32 / GautSt_5.34: madhyato 'nnadānam avaidye sādhuvṛtte |

GautAA_1,5.33a / GautSt_5.35: viparīteṣutṛṇodakabhūmi |
{VAR_St: viparīte tu}

GautAA_1,5.33b / GautSt_5.36: svāgatam antataḥ |

GautAA_1,5.33c / GautSt_5.37: pūjānatyāśaś ca |

GautAA_1,5.34 / GautSt_5.38: śayyāsanāvasathānuvrajyopāsanāni sadṛkśreyasoḥsamānāni |
{VAR_St: samāni}

GautAA_1,5.35 / GautSt_5.39: alpaśo 'pi hīne |

GautAA_1,5.36 / GautSt_5.40: asamānagrāmo 'tithiraikarātriko 'dhivṛkṣasūryopasthāyī |

GautAA_1,5.37 / GautSt_5.41: kuśalānāmayārogyāṇām anupraśnaḥ |

GautAA_1,5.38 / GautSt_5.42: antyaṃ śūdrasya |

GautAA_1,5.39 / GautSt_5.43: brāhmaṇasyānatithir abrāhmaṇaḥ |

GautAA_1,5.40 / GautSt_5.43: yajñe saṃvṛtaś cet |
{VAR_St: ayajñe saṃvṛttaś}

GautAA_1,5.41 / GautSt_5.44: bhojanaṃ tu kṣatriyasyordhvaṃ brāhmanebhyaḥ |

GautAA_1,5.42 / GautSt_5.45: anyān bhṛtyaiḥ sahānṛśaṃsyārtham ānṛśaṃsyārtham |
{VAR_St: -ānṛśaṃsārtham ānṛśaṃsārtham}


____________________________________________


[GautAA 1,6 = GautSt VI]

GautAA_1,6.1 / GautSt_6.2: pādopasamgrahaṇaṃ samavāye 'nvaham |

GautAA_1,6.2 / GautSt_6.2: abhigamya tu viproṣya |

GautAA_1,6.3 / GautSt_6.3: mātṛpitṛtadbandhūnāṃ pūrvajānāṃ vidyāgurūṇāṃtadgurūṇāṃ ca |

GautAA_1,6.4 / GautSt_6.4: saṃnipāte parasya |

GautAA_1,6.5 / GautSt_6.5: svanāma procyāhamayam ity abhivādojñasamavāye |
{VAR_St: ajñasamavāye}

GautAA_1,6.6 / GautSt_6.6: strīpuṃyoge 'bhivādato 'niyamam eke |

GautAA_1,6.7 / GautSt_6.7: nāviproṣya strīṇām amātṛpitṛvyabhāryābhaginīnām |

GautAA_1,6.8 / GautSt_6.8: nopasaṃgrahaṇaṃ bhrātṛbhāryāṇāṃ svasṛṛṇām |
{VAR_St: śvaśurāśca?}

GautAA_1,6.9 / GautSt_6.9: ṛtvikchvaśurapitṛvyamātulānāṃ tu yavīyasāṃpratyutthānam abhivādyāḥ |
{VAR_St: na}

GautAA_1,6.10 / GautSt_6.10: tathānyaḥ pūrvaḥ pauro 'śītikāvaraḥśūdro 'py apatyasamena |

GautAA_1,6.11 / GautSt_6.11: avaro 'py āryaḥ śūdreṇa |

GautAA_1,6.12 / GautSt_6.12: nāma vāsya varjayet |
{VAR_St: cāsya}

GautAA_1,6.13 / GautSt_6.13: rājñaś cājapaḥ preṣyaḥ |

GautAA_1,6.14 / GautSt_6.14: bho bhavann iti vayasyaḥ samāne 'hani jātaḥ |

GautAA_1,6.15a / GautSt_6.15: daśavarśavṛddhaḥ pauraḥ |

GautAA_1,6.15b / GautSt_6.16: pañcabhiḥkalābharaḥ |

GautAA_1,6.15c / GautSt_6.17: śrotriyaś cāraṇas tribhiḥ |

GautAA_1,6.16 / GautSt_6.18: rājanyavaiśyakarmā vidyāhīnāḥ |

GautAA_1,6.17 / GautSt_6.19: dīkṣitaś ca prāk krayāt |

GautAA_1,6.18 / GautSt_6.20: vittabandhukarmajātividyāvayāṃsi mānyāniparabalīyāṃsi |

GautAA_1,6.19 / GautSt_6.21: śrutaṃ tu sarvebhyo garīyaḥ |

GautAA_1,6.20a / GautSt_6.22: tanmūlatvād dharmasya

GautAA_1,6.20b / GautSt_6.23: śruteś ca |

GautAA_1,6.21 / GautSt_6.24: cakridaśamīsthānugrāhyavadhūsnātakarājabhyaḥ pathodānam |

GautAA_1,6.22 / GautSt_6.25: rājñā tu śrotriyāya śrotriyāya |


____________________________________________


[GautAA 1,7 = GautSt VII]

GautAA_1,7.1 / GautSt_7.1: āpatkalpo brāhmanasyābrāhmaṇād vidyopayogaḥ |

GautAA_1,7.2 / GautSt_7.2: anugamanaṃ śuśrūṣā |

GautAA_1,7.3 / GautSt_7.3: samāpte brāhmaṇo guruḥ |

GautAA_1,7.4 / GautSt_7.4: yājanādhyāpanapratigrahāḥ sarveṣām |

GautAA_1,7.5 / GautSt_7.5: pūrvaḥ pūrvo guruḥ |

GautAA_1,7.6 / GautSt_7.6: tadalābhe kṣatravṛttiḥ |
{VAR_St: kṣatriya-}

GautAA_1,7.7 / GautSt_7.7: tadalābhe vaiśyavṛttiḥ |

GautAA_1,7.8 / GautSt_7.8: tasyāpaṇyam |

GautAA_1,7.9 / GautSt_7.9: gandharasakṛtānnatilaśānakṣaumājināni |

GautAA_1,7.10 raktanirṇikte vāsasī |
{VAR_St: -nikte}

GautAA_1,7.11 / GautSt_7.11: kṣīraṃ savikāram |

GautAA_1,7.12 / GautSt_7.12: mūlaphalapuṣpauṣadhamadhumāṃsatṛṇodakāpathyāni |

GautAA_1,7.13 / GautSt_7.13: paśavaś ca hiṃsāsaṃyoge |

GautAA_1,7.14 / GautSt_7.14: puruśavaśākumārīvehataś ca nityam |

GautAA_1,7.15 / GautSt_7.15: bhūmivrīhiyavājāvyaśvaṛṣabhadhenvanaḍuhaś caike |

GautAA_1,7.16 / GautSt_7.16: niyamas tu |

GautAA_1,7.17 / GautSt_7.17: rasānāṃ rasaiḥ |

GautAA_1,7.18 / GautSt_7.18: paśūnāṃ ca |

GautAA_1,7.19 / GautSt_7.19: na lavaṇakṛtānnayoḥ |

GautAA_1,7.20 / GautSt_7.20: tilānāṃ ca |

GautAA_1,7.21 / GautSt_7.21: samenāmena tu pakvasya saṃpratyarthe |

GautAA_1,7.22 / GautSt_7.22: sarvathā vṛttir aśaktāv aśaudreṇa |
{VAR_St: -thā tu}

GautAA_1,7.23 / GautSt_7.23: tad apy eke prāṇasaṃśaye |

GautAA_1,7.24 / GautSt_7.24: tadvarṇasaṃkarābhakṣyaniyamas tu |

GautAA_1,7.25 / GautSt_7.25: prāṇasaṃśaye brāhmaṇo 'pi śastram ādadīta |

GautAA_1,7.26 / GautSt_7.26: rājanyo vaiśyakarma |
{VAR_St: -karma vaiśyakarma}


____________________________________________


[GautAA 1,8 = GautSt VIII]

GautAA_1,8.1 / GautSt_8.1: dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ |

GautAA_1,8.2 / GautSt_8.2: tayoś caturvidhasya manuṣyajātasyāntaḥsaṃjñānāmcalanapatanasarpaṇānām āyattaṃ jīvanam |
{VAR_St: -sarpāṇām}

GautAA_1,8.3 / GautSt_8.3: prasūtirakṣaṇam asaṃkaro dharmaḥ |

GautAA_1,8.4 / GautSt_8.4: sa eva bahuśruto bhavati |
{VAR_St: eṣa}

GautAA_1,8.5 / GautSt_8.5: lokavedavedāṅgavit |

GautAA_1,8.6 / GautSt_8.6: vākovākyetihāsapurāṇakuśalaḥ |

GautAA_1,8.7 / GautSt_8.7: tadapekṣas tadvṛttiḥ |

GautAA_1,8.8 / GautSt_8.8: catvāriṃśat saṃskāraiḥ saṃskṛtaḥ |
{VAR_St: -riṃśatā}

GautAA_1,8.9 / GautSt_8.9: triṣu karmasv abhirataḥ |

GautAA_1,8.10 / GautSt_8.10: ṣaṭsu vā |

GautAA_1,8.11 / GautSt_8.11: sāmayācārikeṣv abhivinītaḥ |

GautAA_1,8.12 / GautSt_8.12: ṣaḍbhiḥ parihāryo rājñā |

GautAA_1,8.13 / GautSt_8.13: avadhyaś cābandhyaś cādaṇḍyaś cābahiṣkāryaścāparivādyaś cāparihāryaś ceti |

GautAA_1,8.14 / GautSt_8.14: garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam |

GautAA_1,8.15 / GautSt_8.15: catvāri vedavratāni |

GautAA_1,8.16 / GautSt_8.16a: snānaṃ sahadharmacāriṇīsaṃyogaḥ |

GautAA_1,8.17 / GautSt_8.16b: pañcānāṃ yajñānām anuṣṭhānaṃdevapitṛmanuṣyabhūtabrāhmaṇām |

GautAA_1,8.18 / GautSt_8.17: eteṣāṃ ca |

GautAA_1,8.19 / GautSt_8.18: aṣṭakā pārvaṇaḥ śrāddham śrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasamsthāḥ |

GautAA_1,8.20 / GautSt_8.19: agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasamsthāḥ |
{VAR_St: -paurṇa-}

GautAA_1,8.21 / GautSt_8.20: agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśīvājapeyo 'tirātro 'ptoryāma iti sapta somasaṃsthāḥ |

GautAA_1,8.22 / GautSt_8.21: ity ete catvāriṃśatsaṃskārāḥ |

GautAA_1,8.23 / GautSt_8.22: athāṣṭāv ātmaguṇāḥ |

GautAA_1,8.24 / GautSt_8.23: dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāsomaṅgalam akārpaṇyam aspṛheti |

GautAA_1,8.25 / GautSt_8.24: yasyaite catvāriṃśatsaṃskārā na cāṣṭāv ātmaguṇāna sa brahmaṇaḥ sāyujyaṃ sālokyaṃ gacchati |

GautAA_1,8.26 / GautSt_8.25: yasya tu khalu saṃskārāṇām ekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ cagacchati |
{VAR_St: catvāriṃśatsaṃs- ... gacchati gachati}


____________________________________________


[GautAA 1,9 = GautSt IX]

GautAA_1,9.1 / GautSt_9.1: sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet |
{VAR_St: -pūrvaṃ}

GautAA_1,9.2 snātakaḥ |

GautAA_1,9.3 / GautSt_9.2: nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ |
{VAR_St: -gandhaḥ}

GautAA_1,9.4 / GautSt_9.3: sati vibhave na jīrṇamalavadvāsāḥ syāt |

GautAA_1,9.5 / GautSt_9.4: na raktam ulbaṇam anyadhṛtaṃ vāso bibhṛyāt |

GautAA_1,9.6 / GautSt_9.5: na sragupānahau |

GautAA_1,9.7 / GautSt_9.6: nirṇiktam aśaktau |

GautAA_1,9.8 / GautSt_9.7: na rūḍhaśmaśrur akasmāt |

GautAA_1,9.9 / GautSt_9.8: nāgnim apaś ca yugapad dhārayet |

GautAA_1,9.10 / GautSt_9.9: nāñjalinā pibet |

GautAA_1,9.11 / GautSt_9.10: na tiṣṭhann uddhṛtodakenācamet |

GautAA_1,9.12 / GautSt_9.11: na śūdrāśucyekapāṇyāvarjitena |

GautAA_1,9.13 / GautSt_9.12: na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet |
{VAR_St: -āni}

GautAA_1,9.14 / GautSt_9.13: naitā devatāḥ prati pādau prasārayet |

GautAA_1,9.15 / GautSt_9.14: na parṇaloṣṭāśmabhir mūtrapurīṣāpakarṣaṇaṃ kuryāt |

GautAA_1,9.16 / GautSt_9.15: na bhasmakeśanakhatuṣakapālamedhyāny adhitiṣṭhet |
{VAR_St: -keśatuṣakapālāmedhyāny}

GautAA_1,9.17 / GautSt_9.16: na mlecchāśucyadhārmikaiḥ saha saṃbhāṣeta |

GautAA_1,9.18 / GautSt_9.17: saṃbhāṣya puṇyakṛto manasā dhyāyet |

GautAA_1,9.19 / GautSt_9.18: brāhmaṇena vā saha saṃbhāṣeta |

GautAA_1,9.20 / GautSt_9.19: adhenuṃ dhenubhavyeti brūyāt |

GautAA_1,9.21 / GautSt_9.20: abhadraṃ bhadram iti |

GautAA_1,9.22 / GautSt_9.21: kapālaṃ bhagālam iti |

GautAA_1,9.23 / GautSt_9.22: maṇidhanur itīndradhanuḥ |

GautAA_1,9.24 / GautSt_9.23: gāṃ dhayantīṃ parasmai nācakṣīta |

GautAA_1,9.25 / GautSt_9.24: na cainām vārayet |

GautAA_1,9.26 / GautSt_9.25: na mithunī bhūtvā śaucaṃ prati vilambeta |

GautAA_1,9.27 / GautSt_9.26: na ca tasmin śayane svādhyāyam adhīyīta |

GautAA_1,9.28 / GautSt_9.27: na cāpararātram adhītya punaḥ pratisaṃviśet |

GautAA_1,9.29 / GautSt_9.28: nākalpāṃ nārīm abhiramayet |
{VAR_St: nākalyāṃ}

GautAA_1,9.30 / GautSt_9.29: na rajasvalām |

GautAA_1,9.31a / GautSt_9.30: na caināṃ śliṣyen |

GautAA_1,9.31b / GautSt_9.31: na kanyām |

GautAA_1,9.32 / GautSt_9.32: agnimukhopadhamanavigṛhyavādabahirgandhamālyadhāraṇapāpīyasāvalekhanabhāryāsahabhojanāñjantyavekṣaṇakudvārapraveśanapādapādadhāvanāsandīsthabhojananadībāhutaraṇavṛkṣaviṣamārohaṇāvarohaṇaprāṇavyāyacchanāni varjayet |
{VAR_St: ca}

GautAA_1,9.33 / GautSt_9.33: na sandigdhāṃ nāvam adhirohet |

GautAA_1,9.34 / GautSt_9.34: sarvata evātmānaṃ gopāyet |

GautAA_1,9.35 / GautSt_9.35: na prāvṛtya śiro 'hani paryaṭet |

GautAA_1,9.36 / GautSt_9.36: prāvṛtya rātrau |
{VAR_St: -tya tu}

GautAA_1,9.37 / GautSt_9.37: mūtroccāre ca |

GautAA_1,9.38 / GautSt_9.38: na bhūmāv anantardhāya |

GautAA_1,9.39 / GautSt_9.39: nārāc cāvasathāt |

GautAA_1,9.40 / GautSt_9.40: na bhasmakarīṣakṛṣṭacchāyāpathikāmyeṣu |

GautAA_1,9.41 / GautSt_9.41: ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ |
{VAR_St: omitt: tu}

GautAA_1,9.42 / GautSt_9.42: saṃdhyayoś ca |

GautAA_1,9.43 / GautSt_9.43: rātrau dakṣiṇāmukhaḥ |
{VAR_St: -trau tu}

GautAA_1,9.44 / GautSt_9.44: pālāśam āsanaṃ pāduke dantadhāvanam iti ca varjayet |

GautAA_1,9.45 / GautSt_9.45: sopānatkaraścāsanābhivādananamaskārān varjayet |
{VAR_St: sopānatkaścāśanāsanābhi-}

GautAA_1,9.46 / GautSt_9.46: na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ |

GautAA_1,9.47 / GautSt_9.47: teṣu tu dharmottarah syāt |

GautAA_1,9.48 / GautSt_9.48: na nagnāṃ parayoṣitam īkṣeta |

GautAA_1,9.49 / GautSt_9.49: na padāsanam ākarṣet |

GautAA_1,9.50 / GautSt_9.50: na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt |

GautAA_1,9.51 / GautSt_9.51: chedanabhedanavilekhanavimardanāvasphoṭanāninākasmāt kuryāt |

GautAA_1,9.52 / GautSt_9.52: nopari vatsatantīṃ gacchet |

GautAA_1,9.53 / GautSt_9.53: na kulaṃkulaḥ syāt |

GautAA_1,9.54 / GautSt_9.54: na yajñam avṛto gacchet |

GautAA_1,9.55 / GautSt_9.55: darśanāya tu kāmam |

GautAA_1,9.56 / GautSt_9.56: na bhakṣān utsaṅge bhakṣayet |
{VAR_St: bhakṣyān}

GautAA_1,9.57 / GautSt_9.57: na rātrau preṣyāhṛtam |

GautAA_1,9.58 / GautSt_9.58: uddhṛtasnehavilapanapiṇyākamathitaprabhṛtīnicāttavīryāṇi nāśnīyāt |
{VAR_St: -vilayana-}

GautAA_1,9.59 / GautSt_9.59: sāyaṃprātas tv annam abhipūjitam anindan bhuñjīta |

GautAA_1,9.60 / GautSt_9.60: na kadācid rātrau nagnaḥ svapet |

GautAA_1,9.61 / GautSt_9.61: snāyād vā |

GautAA_1,9.62 / GautSt_9.62: yac cātmavanto vṛddhāḥ samyagvinītādambhalobhamohaviyuktā vedavida ācakṣate tat samācaret |

GautAA_1,9.63 / GautSt_9.63: yogakṣemārtham īśvaram adhigacchet |

GautAA_1,9.64 / GautSt_9.64: nānyam anyatra devagurudhārmikebhyaḥ |

GautAA_1,9.65 / GautSt_9.65: prabhūtaidhodakayavasakuśamālyopaniṣkramaṇamāryajana bhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanamāvasituṃ yateta |

GautAA_1,9.66 / GautSt_9.66: praśastamaṅgalyadevatāyatanacatuṣpadam pradakṣiṇam āvarteta |
{VAR_St: -catuṣpathādīn}

GautAA_1,9.67 / GautSt_9.67: manasā vā tatsamagram ācāram anupālayed āpatkalpaḥ |
{VAR_St: omitt: tat}

GautAA_1,9.68 / GautSt_9.68: satyadharmā |

GautAA_1,9.69 / GautSt_9.69: āryavṛttiḥ |

GautAA_1,9.70 / GautSt_9.70: śiṣṭādhyāpakaḥ |

GautAA_1,9.71 / GautSt_9.71: śaucaśiṣṭaḥ |

GautAA_1,9.72 / GautSt_9.72: śrutinirataḥ syāt |

GautAA_1,9.73 / GautSt_9.73: nityam ahiṃsro mṛdur dṛḍhakārī damadānaśīlaḥ |

GautAA_1,9.74 / GautSt_9.74: evam ācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate |
{VAR_St: pūrvāparān sambandhān}


____________________________________________


[GautAA 2,1 = GautSt X]

GautAA_2,1.1 / GautSt_10.1: dvijātīnām adhyayanam ijyā dānam |

GautAA_2,1.2 / GautSt_10.2: brāhmanasyādhikāḥ pravacanayājanapratigrahāḥ |

GautAA_2,1.3 / GautSt_10.3: pūrveṣu niyamas tu |

GautAA_2,1.4 / GautSt_10.4: ācāryajñātipriyagurudhanavidyāniyameṣu brahmaṇaḥsaṃpradānam anyatra yathoktāt |

GautAA_2,1.5 / GautSt_10.5: kṛṣivāṇijye vāsvayaṃkṛte |
{VAR_St: ca-}

GautAA_2,1.6 / GautSt_10.6: kusīdaṃ ca |

GautAA_2,1.7 / GautSt_10.7: rājño 'dhikaṃ rakṣaṇaṃ sarvabhūtānām |

GautAA_2,1.8 / GautSt_10.8: nyāyyadaṇḍatvam |

GautAA_2,1.9 / GautSt_10.9: bibhṛyād brāhmaṇāñ śrotriyān |

GautAA_2,1.10 / GautSt_10.10: nirutsāhāṃś ca brāhmaṇān |
{VAR_St: cābrāhma-}

GautAA_2,1.11 / GautSt_10.11: akarāṃś ca |

GautAA_2,1.12 / GautSt_10.12: upakurvāṇāṃś ca |

GautAA_2,1.13 / GautSt_10.13: yogaś ca vijaye |

GautAA_2,1.14 / GautSt_10.14: bhaye viśeṣeṇa |

GautAA_2,1.15 / GautSt_10.15: caryā ca rathadhanurbhyām |

GautAA_2,1.16 / GautSt_10.16: saṅgrāme saṃsthānam anivṛttiś ca |

GautAA_2,1.17 / GautSt_10.17: na doṣo hiṃsāyām āhave |

GautAA_2,1.18 / GautSt_10.18: anyatravyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ |
{VAR_St: -vṛkṣārūḍha-}

GautAA_2,1.19 / GautSt_10.19: kṣatriyaś ced anyas tam upajīvet tadvṛttyā |

GautAA_2,1.20 / GautSt_10.20: jetā labheta sāṃgrāmikaṃ vittam |

GautAA_2,1.21 / GautSt_10.21: vāhanaṃ tu rājñaḥ |

GautAA_2,1.22 / GautSt_10.22: uddhāraś cāpṛthagjaye |
{VAR_St: ca pṛthagjaye}

GautAA_2,1.23 / GautSt_10.23: anyat tu yathārhaṃ bhājayed rājā |

GautAA_2,1.24 / GautSt_10.24: rājño balidānaṃ karṣakairdaśamam aṣṭamaṃ ṣaṣṭhaṃ vā |
{VAR_St: rājñe balir dānaṃ}

GautAA_2,1.25 / GautSt_10.25: paśuhiraṇyayor apy eke pañcāśadbhāgaḥ |

GautAA_2,1.26 / GautSt_10.26: viṃśatibhāgaḥ śulkaḥ paṇye |

GautAA_2,1.27 / GautSt_10.27: mūlaphalapuṣpauṣadhamadhumāṃsatṛnendhanānāṃṣaṣṭhaḥ |
{VAR_St: ṣaṣṭhyaḥ}

GautAA_2,1.28 / GautSt_10.28: tadrakṣaṇadharmitvāt |

GautAA_2,1.29 / GautSt_10.29: teṣu tu nityayuktaḥ syāt |

GautAA_2,1.30 / GautSt_10.30: adhikena vṛttiḥ |

GautAA_2,1.31 / GautSt_10.31: śilpino māsi māsy ekaikaṃ karma kuryuḥ |

GautAA_2,1.32 / GautSt_10.32: etenātmanopajīvino vyākhyātāḥ |
{VAR_St: -ātmanopajīvino}

GautAA_2,1.33 / GautSt_10.33: naucakrīvantaś ca |

GautAA_2,1.34 / GautSt_10.34: bhaktaṃ tebhyo dadyāt |

GautAA_2,1.35 / GautSt_10.35: paṇyaṃ vaṇigbhir arthāpacayena deyam |
{VAR_St: arghāpa-}

GautAA_2,1.36 / GautSt_10.36: pranaṣṭam asvāmikam adhigamya rājñe prabrūyuḥ |

GautAA_2,1.37 / GautSt_10.37: vikhyāpya saṃvatsaraṃ rājñā rakṣyam |

GautAA_2,1.38 / GautSt_10.38: ūrdhvam adhigantuś caturthaṃ rājñaḥ śeṣaḥ |

GautAA_2,1.39 / GautSt_10.39: svāmī rikthakrayasaṃvibhāgaparigrahādhigameṣu |

GautAA_2,1.40 / GautSt_10.40: brāhmaṇasyādhikaṃ labdham |

GautAA_2,1.41 / GautSt_10.41: kṣatriyasya vijitam |

GautAA_2,1.42 / GautSt_10.42: nirviṣṭaṃ vaiśyaśūdrayoḥ |

GautAA_2,1.43 / GautSt_10.43: nidhyadhigamo rājadhanam |

GautAA_2,1.44 / GautSt_10.44: brāhmaṇasyābhirūpasya |
{VAR_St: na brā-}

GautAA_2,1.45 / GautSt_10.45: abrāhmaṇo 'py ākhyātā ṣaṣṭhaṃ labhetety eke |

GautAA_2,1.46 / GautSt_10.46: caurahṛtam apajitya yathāsthānam gamayet |
{VAR_St: avajitya}

GautAA_2,1.47 / GautSt_10.47: kośād vā dadyāt |

GautAA_2,1.48 / GautSt_10.48a: rakṣyaṃ bāladhanam ā vyavahāraprāpaṇāt |

GautAA_2,1.49 / GautSt_10.48b: samāvṛtter vā |

GautAA_2,1.50 / GautSt_10.49: vaiśyasyādhikaṃ kṛṣivaṇikpāśupālyakusīdam |

GautAA_2,1.51 / GautSt_10.50: śūdraś caturtho varṇa ekajātiḥ |

GautAA_2,1.52 / GautSt_10.51: tasyāpi satyam akrodhaḥ śaucam |

GautAA_2,1.53 / GautSt_10.52: ācamanārthe pāṇipādaprakṣālanam evaike |
{VAR_St: ity eke}

GautAA_2,1.54 / GautSt_10.53: śrāddhakarma |

GautAA_2,1.55 / GautSt_10.54: bhṛtyabharaṇam |

GautAA_2,1.56 / GautSt_10.55: svadāravṛttiḥ |

GautAA_2,1.57 / GautSt_10.56: paricaryā cottareṣām |

GautAA_2,1.58 / GautSt_10.57: tebhyo vṛttiṃ lipseta |
(GautSt 10.58 see GautAA 2,1.60)

GautAA_2,1.59 tatra pūrvaṃ pūrvaṃ paricaret |

GautAA_2,1.60 / GautSt_10.58: jīrṇāny upānacchatravāsaḥkūrcādīni |
{VAR_St: -kūrcāni}

GautAA_2,1.61 / GautSt_10.59: ucchiṣṭāśanam |

GautAA_2,1.62 / GautSt_10.60: śilpavṛttiś ca |

GautAA_2,1.63 / GautSt_10.61: yaṃ cāryam āśrayed bhartavyas tena kṣīṇo 'pi |
{VAR_St: āśrayīta}

GautAA_2,1.64 / GautSt_10.62: tena cottaraḥ |

GautAA_2,1.65 / GautSt_10.63: tadartho 'sya nicayaḥ syāt |

GautAA_2,1.66 / GautSt_10.64: anujñāto 'sya namaskāro mantraḥ |

GautAA_2,1.67 / GautSt_10.65: pākayajñaiḥ svayaṃ yajetety eke |

GautAA_2,1.68 / GautSt_10.66: sarve cottarottaraṃ paricareyuḥ |

GautAA_2,1.69 / GautSt_10.67: āryānāryayor vyatikṣepe karmaṇaḥ sāmyaṃ |
{VAR_St: sāmyam}


____________________________________________


[GautAA 2,2 = GautSt XI]

GautAA_2,2.1 / GautSt_11.1: rājā sarvasyeṣṭe brāhmanavarjam |

GautAA_2,2.2 / GautSt_11.2: sādhukārī sādhuvādī |
{VAR_St: -rī syāt sā-}

GautAA_2,2.3 / GautSt_11.3: trayyām ānvīkṣikyā vābhivinītaḥ |
{VAR_St: -kṣikyāṃ cā-}

GautAA_2,2.4 / GautSt_11.4: śucir jitendriyo guṇavatsahāyopāyasaṃpannaḥ |

GautAA_2,2.5 / GautSt_11.5: samaḥ prajāsu syāt |

GautAA_2,2.6 / GautSt_11.6: hitam āsāṃ kurvīta |
{VAR_St: hitaṃ cāsāṃ}

GautAA_2,2.7 / GautSt_11.7: tam uparyāsīnam adhastād upāsīrann anyebrāhmaṇebhyaḥ |

GautAA_2,2.8 / GautSt_11.8: te 'py enaṃ manyeran |

GautAA_2,2.9 / GautSt_11.9: varṇān āśramāṃś ca nyāyato 'bhirakṣet |

GautAA_2,2.10 / GautSt_11.10: calataś caitān svadharme sthāpayet |
{VAR_St: enān}

GautAA_2,2.11 / GautSt_11.11: dharmasya hy aṃśabhāg bhavatīti |
{VAR_St: vijñāyate}

GautAA_2,2.12 / GautSt_11.12: brāhmanaṃ ca purodadhītavidyābhijanavāgrūpavayaḥśīlasaṃpannaṃ nyāyavṛttaṃ tapasvinam |
{VAR_St: purodadhīta}(purohita)

GautAA_2,2.13 / GautSt_11.13: tatprasūtaḥ karmāṇi kurvīta |

GautAA_2,2.14 / GautSt_11.14: brahmaprasūtaṃ hi kṣattram ṛdhyate na vyathata iti cavijñāyate |
{VAR_St: iti vijñāyate}

GautAA_2,2.15 / GautSt_11.15: yāni ca daivotpātacintakāḥ prabrūyus tānyādriyeta |

GautAA_2,2.16 / GautSt_11.16: tadadhīnam api hy eke yogakṣemaṃ pratijānate |

GautAA_2,2.17 / GautSt_11.17: śāntipuṇyāhasvastyayanāyuṣmanmaṅgalasaṃyuktānyābhyudayikāni vidveṣaṇasaṃvananābhicāradviṣadvyṛddhiyuktāni caśālāgnau kuryāt |
{VAR_St: āyuṣyamaṅgala-}

GautAA_2,2.18 / GautSt_11.18: yathoktam ṛtvijo 'nyāni |

GautAA_2,2.19 / GautSt_11.19: tasya ca vyavahāro vedo dharmaśāstrāṇy aṅgānyupavedāḥ purāṇam |
{VAR_St: omitt: ca; upavedāḥ}

GautAA_2,2.20 / GautSt_11.20: deśajātikuladharmāś cāmnāyair aviruddhāḥ pramāṇam |

GautAA_2,2.21 / GautSt_11.21: karṣakavaṇikpaśupālakusīdikāravaḥ sve sve varge |

GautAA_2,2.22 / GautSt_11.22: tebhyo yathādhikāram arthān pratyavahṛtyadharmavyavasthā |

GautAA_2,2.23 / GautSt_11.23: nyāyādhigame tarko 'bhyupāyaḥ |

GautAA_2,2.24 / GautSt_11.24: tenābhyūhya yathāsthānaṃ gamayet |

GautAA_2,2.25 / GautSt_11.25: vipratipattau traividyavṛddhebhyaḥ pratyavahṛtyaniṣṭhāṃ gamayet |

GautAA_2,2.26 / GautSt_11.26: tathā hy asya niḥśreyasaṃ bhavati |

GautAA_2,2.27 / GautSt_11.27: brahma kṣattreṇa saṃpṛktaṃ devapitṛmanuṣyāndhārayatīti vijñāyate |
{VAR_St: pṛktaṃ}

GautAA_2,2.28 / GautSt_11.28: daṇḍo damanād ity āhus tenādāntān damayet |

GautAA_2,2.29a / GautSt_11.29a: varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso |
{VAR_St: varṇā āśramāś ca svadharma-;-śrutavṛtta-}

GautAA_2,2.29b / GautSt_11.29b: janma pratipadyante |
{VAR_St: prapadyante}

GautAA_2,2.30 / GautSt_11.30: viṣvañco viparītā naśyanti |

GautAA_2,2.31 / GautSt_11.31: tān ācāryopadeśo daṇḍaś ca pālayate |

GautAA_2,2.32 / GautSt_11.32: tasmād rājācāryāv anindyāv anindyau |


____________________________________________


[GautAA 2,3 = GautSt XII]

GautAA_2,3.1 / GautSt_12.1: śūdro dvijātīn abhisaṃdhāyābhihatya cavāgdaṇḍapāruṣyābhyām aṅgamocyo yenopahanyāt |
{VAR_St: atisaṃdhāyābhihatya vāg-;aṅgaṃ mocyo}

GautAA_2,3.2 / GautSt_12.2: āryastryabhigamane liṅgoddhāraḥ svaharaṇaṃ ca |
{VAR_St: sarvasvaharaṇaṃ ca}

GautAA_2,3.3 / GautSt_12.3: goptā ced vadho 'dhikaḥ |

GautAA_2,3.4a / GautSt_12.4: atha hāsya vedam upaśṛṇvatas trapujatubhyāṃśrotrapratipūraṇam |

GautAA_2,3.4b / GautSt_12.5: udāharaṇe jihvācchedo |

GautAA_2,3.4c / GautSt_12.6: dhāraṇeśarīrabhedaḥ |

GautAA_2,3.5 / GautSt_12.7: āsanaśayanavākpathiṣu samaprepsur daṇḍyaḥ |

GautAA_2,3.6 / GautSt_12.8: śataṃ kṣatriyo brāhmaṇākrośe |

- / GautSt_12.9: daṇḍapāruṣye dviguṇam |

GautAA_2,3.7 / GautSt_12.10: adhyardhaṃ vaiśyaḥ |

GautAA_2,3.8 / GautSt_12.11: brāhmaṇas tu kṣatriye pañcāśat |

GautAA_2,3.9 / GautSt_12.12: tadardhaṃ vaiśye |

GautAA_2,3.10 / GautSt_12.13: na śūdre kiṃcit |

GautAA_2,3.11 / GautSt_12.14: brāhmaṇarājanyavat kṣatriyavaiśyau |

GautAA_2,3.12 / GautSt_12.15: aṣṭāpādyaṃ steyakilbiṣaṃ śūdrasya |

GautAA_2,3.13 / GautSt_12.16: dviguṇottarāṇītareṣāṃ prativarṇam |

GautAA_2,3.14 / GautSt_12.17: viduṣo 'tikrame daṇḍabhūyastvam |

GautAA_2,3.15 / GautSt_12.18: phalaharitadhānyaśākādāne pañcakṛṣṇalam alpam |
{VAR_St: alpe}

GautAA_2,3.16 / GautSt_12.19: paśupīḍite svāmidoṣaḥ |

GautAA_2,3.17 / GautSt_12.20: pālasaṃyukte tu tasmin |

GautAA_2,3.18 / GautSt_12.21: pathi kṣetre 'nāvṛte pālakṣetrikayoḥ |

GautAA_2,3.19 / GautSt_12.22: pañca māṣā gavi |

GautAA_2,3.20 / GautSt_12.23: ṣaḍ uṣṭrakhare |

GautAA_2,3.21 / GautSt_12.24: aśvamahiṣyor daśa |
{VAR_St: mahiṣayor}

GautAA_2,3.22 / GautSt_12.25: ajāviṣu dvau dvau |

GautAA_2,3.23 / GautSt_12.26: sarvavināśe śadaḥ |

GautAA_2,3.24 / GautSt_12.27: śiṣṭākaraṇe pratiṣiddhasevāyāṃ ca nityaṃcailapiṇḍād ūrdhvaṃ svaharaṇam |
{VAR_St: cela}

GautAA_2,3.25 / GautSt_12.28: go'gnyarthe tṛṇamedhān vīrudvanaspatīnāṃ capuṣpāṇi svavad ādadīta phalāni cāparivṛtānām |

GautAA_2,3.26 / GautSt_12.29: kusīdavṛddhir dharmyā viṃśatiḥ pañcamāṣikī māsam |

GautAA_2,3.27 / GautSt_12.30: nātisāṃvatsarīm eke |

GautAA_2,3.28 / GautSt_12.31: cirasthāne dvaiguṇyaṃ prayogasya |

GautAA_2,3.29 / GautSt_12.32: bhuktādhir na vardhate |

GautAA_2,3.30 / GautSt_12.33: ditsato 'varuddhasya ca |

GautAA_2,3.31 / GautSt_12.34: cakrakālavṛddhiḥ |

GautAA_2,3.32 / GautSt_12.35: kāritākāyikāśikhādhibhogāś ca |

GautAA_2,3.33 / GautSt_12.36: kusīdaṃ paśūpajalomakṣetraśadavāhyeṣu nātipañcaguṇam |

GautAA_2,3.34 / GautSt_12.37: ajaḍāpaugaṇḍadhanaṃ daśavarṣabhuktaṃ paraiḥ saṃnidhaubhoktuḥ |
{VAR_St: -pogaṇḍa-}

GautAA_2,3.35 / GautSt_12.38: na śrotriyapravrajitarājapurṣaiḥ |
{VAR_St: -rājanya-}

GautAA_2,3.36 / GautSt_12.39: paśubhūmistrīṇām anatibhogaḥ |

GautAA_2,3.37 / GautSt_12.40: rikthabhāja ṛṇaṃ pratikuryuḥ |

GautAA_2,3.38 / GautSt_12.41: prātibhāvyavaṇikśulkamadyadyūtadaṇḍāḥ putrānnābhyābhaveyuḥ |
{VAR_St: -daṇḍā na putrān adhyābhaveyuḥ}

GautAA_2,3.39 / GautSt_12.42: nidhyanvādhiyācitāvakrītādhayo naṣṭāh sarvānaninditān puruṣāparādhena |
{VAR_St: aninditānapuruṣa-}

GautAA_2,3.40 / GautSt_12.43: stenaḥ prakīrṇakeṣo musalī rājānam iyātkarmācakṣānaḥ |

GautAA_2,3.41 / GautSt_12.44: pūto vadhamokṣābhyām |

GautAA_2,3.42 / GautSt_12.45: aghnann enasvī rājā |

GautAA_2,3.43 / GautSt_12.46: na śārīro brāhmaṇadaṇḍaḥ |

GautAA_2,3.44 / GautSt_12.47: karmaviyogavikhyāpanavivāsanāṅkakaraṇāni |

GautAA_2,3.45 / GautSt_12.48: apravṛttau prāyaścittī saḥ |
{VAR_St: avṛttau}

GautAA_2,3.46 / GautSt_12.49: corasamaḥ sacivo matipūrve |

GautAA_2,3.47 / GautSt_12.50: pratigrahītāpy adharmasaṃyukte |

GautAA_2,3.48 / GautSt_12.51: puruṣaśaktyaparādhānubandhavijñānād daṇḍaniyogaḥ |

GautAA_2,3.49 / GautSt_12.52: anujñānaṃ vā vedavitsamavāyavacanādvedavitsamavāyavacanāt |


____________________________________________


[GautAA 2,4 = GautSt XIII]

GautAA_2,4.1 / GautSt_13.1: vipratipattau sākṣinimittā satyavyavasthā |

GautAA_2,4.2 / GautSt_13.2: bahavaḥ syur aninditāḥ svakarmasu prātyayikā rājñāṃniṣprītyanabhitāpāś cānyatarasmin |
{VAR_St: rājñā niṣ-}

GautAA_2,4.3 / GautSt_13.3: api śūdrāḥ |

GautAA_2,4.4 / GautSt_13.4: brāhmaṇas tv abrāhmaṇavacanād anavarodhyo 'nibaddhaścet |

GautAA_2,4.5 / GautSt_13.5: nāsamavetāpṛṣṭāḥ prabrūyuḥ |
{VAR_St: -tā apṛṣṭāḥ}

GautAA_2,4.6 / GautSt_13.6: avacane 'nyathāvacane ca doṣiṇaḥ(doṣa-) syuḥ |
{VAR_St: avacaneca doṣiṇaḥ}

GautAA_2,4.7 / GautSt_13.7: svargaḥ satyavacane viparyaye narakaḥ |

GautAA_2,4.8 / GautSt_13.8: anibaddhair api vaktavyam |
GautAA_2,4.9 / GautSt_13.9: na pīḍākṛte nibandhaḥ |

GautAA_2,4.10 / GautSt_13.10: pramattokte ca |
{VAR_St: pramāda-}

GautAA_2,4.11 / GautSt_13.11: sākṣisabhyarājakartṛṣu doṣo dharmatantrapīḍāyām |

GautAA_2,4.12 / GautSt_13.12: śapathenaike satyakarma |

GautAA_2,4.13 / GautSt_13.13: taddevarājabrāhmaṇasaṃsadi syād abrāhmaṇānām |

GautAA_2,4.14 / GautSt_13.14: kṣudrapaśvanṛte sākṣī daśa hanti |

GautAA_2,4.15 / GautSt_13.15: gośvapuruṣabhūmiṣu daśaguṇottarān |
{VAR_St: go 'śva-}

GautAA_2,4.16 / GautSt_13.16: sarvaṃ vā bhūmau |

GautAA_2,4.17 / GautSt_13.17: haraṇe narakaḥ |

GautAA_2,4.18 / GautSt_13.18: bhūmivad apsu |

GautAA_2,4.19 / GautSt_13.19: maithunasaṃyoge ca |

GautAA_2,4.20 / GautSt_13.20: paśuvan madhusarpiṣoḥ |

GautAA_2,4.21 / GautSt_13.21: govad vastrahiraṇyadhānyabrahmasu |

GautAA_2,4.22 / GautSt_13.22: yāneṣu aśvavat |

GautAA_2,4.23 / GautSt_13.23: mithyāvacane yāpyo daṇḍyaś ca sākṣī |

GautAA_2,4.24 / GautSt_13.24: nānṛtavacane doṣo jīvanaṃ cet tadadhīnam |

GautAA_2,4.25 / GautSt_13.25: na tu pāpīyaso jīvanam |

GautAA_2,4.26 / GautSt_13.26: rājā prāḍvivāko brāhmaṇo vā śāstravit |

GautAA_2,4.27 / GautSt_13.27: prāḍvivākam adhyābhavet |

GautAA_2,4.28 / GautSt_13.28: saṃvatsaraṃ pratīkṣetāpratibhāyām |

GautAA_2,4.29 / GautSt_13.29: dhenvanaḍutstrīprajananasaṃyuṃkte caśīghram |

GautAA_2,4.30 / GautSt_13.30: ātyayike ca |

GautAA_2,4.31 / GautSt_13.31: sarvadharmebhyo garīyaḥ prāḍvivāke satyavacanaṃsatyavacanam |


____________________________________________


[GautAA 2,5 = GautSt XIV]

GautAA_2,5.1 / GautSt_14.1: śāvam āśaucaṃ daśarātram anṛtvig(ṛtvij)dīkṣitabrahmacāriṇāṃ sapiṇḍānām |

GautAA_2,5.2 / GautSt_14.2: ekādaśarātraṃ kṣatriyasya |

GautAA_2,5.4a / GautSt_14.3: dvādaśarātraṃ vaiśyasya |

GautAA_2,5.4b / GautSt_14.4: ardhamāsam eke |

GautAA_2,5.4 / GautSt_14.5: māsam śūdrasya |

GautAA_2,5.5 / GautSt_14.6: tac ced antaḥ punar āpatec cheṣeṇa śudhyeran |

GautAA_2,5.6 / GautSt_14.7: rātriśeṣe dvābhyām |

GautAA_2,5.7 / GautSt_14.8: prabhāte tisṛbhiḥ |

GautAA_2,5.8 / GautSt_14.9: gobrāhmaṇahatānām anvakṣam |

GautAA_2,5.9 / GautSt_14.10: rājakrodhāc ca |

GautAA_2,5.10 / GautSt_14.11: yuddhe |

GautAA_2,5.11 / GautSt_14.12: prāyānāśakaśastrāgniviṣodakodbandhanaprapatanaiś cecchatām |

GautAA_2,5.12 / GautSt_14.13: piṇḍanivṛttiḥ saptame pañcame vā |

GautAA_2,5.13 / GautSt_14.14: janane 'py evam |

GautAA_2,5.14a / GautSt_14.15: mātāpitros(pitṛ) tat |

GautAA_2,5.14b / GautSt_14.16: mātur vā |

GautAA_2,5.15 / GautSt_14.17: garbhamāsasamārātrīḥ sraṃsane garbhasya |

GautAA_2,5.16 / GautSt_14.18: tryahaṃ vā |

GautAA_2,5.17 / GautSt_14.19: śrutvā cordhvaṃ daśamyāḥ pakṣiṇīm |

GautAA_2,5.18 / GautSt_14.20: asapiṇḍe yonisaṃbandhe sahādhyāyini ca |

GautAA_2,5.19 / GautSt_14.21: sabrahmacāriṇy ekāham |

GautAA_2,5.20 / GautSt_14.22: śrotriye copasaṃpanne |

GautAA_2,5.21 / GautSt_14.23: pretopasparśane daśarātram āśaucam abhisaṃdhāya cet |

GautAA_2,5.22 / GautSt_14.24: uktaṃ vaiśyaśūdrayoḥ |

GautAA_2,5.23 / GautSt_14.25: ārtavīr vā |

GautAA_2,5.24 / GautSt_14.26: pūrvayoś ca |

GautAA_2,5.25 / GautSt_14.27: tryahaṃ vā |

GautAA_2,5.26 / GautSt_14.28: ācāryatatputrastrīyājyaśiṣyeṣu caivam |

GautAA_2,5.27 / GautSt_14.29: avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvovāvaraṃ tatra śavoktam āśaucam |
{VAR_St: pūrvaṃ varṇam}

GautAA_2,5.28 / GautSt_14.30: patitacaṇḍālasūtikodakyāśavaspṛṣṭitatspṛṣṭyupasparśanesacailodakopasparśanāc chudhyet |
{VAR_St: sacela-}

GautAA_2,5.29 / GautSt_14.31: śavānugamane ca |

GautAA_2,5.30 / GautSt_14.32: śunaś ca |

GautAA_2,5.31 / GautSt_14.32: yad upahanyād ity eke |

GautAA_2,5.32 / GautSt_14.34: udakadānaṃ sapiṇḍaiḥ kṛtacūḍasya |
{VAR_St: kṛtajaṭasya}

GautAA_2,5.33 / GautSt_14.35: tatstrīṇāṃ ca |

GautAA_2,5.34 / GautSt_14.36: eke prattānām |

GautAA_2,5.35 / GautSt_14.37: adhaḥśayyāsanino brahmacāriṇaḥ sarve |

GautAA_2,5.36 / GautSt_14.38: na mārjayīran |

GautAA_2,5.37 / GautSt_14.39: na māṃsaṃ bhakṣayeyur ā pradānāt |

GautAA_2,5.38 / GautSt_14.40: prathamatṛtīyasaptamanavameṣūdakakriyā |
{VAR_St: tṛtīyapañcama-}

GautAA_2,5.39 / GautSt_14.41: vāsasāṃ ca tyāgaḥ |

GautAA_2,5.40 / GautSt_14.42: ante tv antyānām |
{VAR_St: antye}

GautAA_2,5.41 / GautSt_14.43: dantajanmādi mātāpitṛbhyām |

GautAA_2,5.42 / GautSt_14.44: bāladeśāntaritapravrajitāsapiṇḍānāṃ sadyaḥ śaucam |

GautAA_2,5.43 / GautSt_14.45: rājñāṃ ca kāryavirodhāt |

GautAA_2,5.44 / GautSt_14.46: brāhmaṇasya ca svādhyāyanivṛttyarthamsvādhyāyanivṛttyartham |
{VAR_St: svādhyāyānivṛtty-}


____________________________________________


[GautAA 2,6 = GautSt XV]

GautAA_2,6.1 / GautSt_15.1: atha śrāddham |

GautAA_2,6.2 / GautSt_15.2: amāvāsyāyāṃ pitṛbhyo dadyāt |

GautAA_2,6.3 / GautSt_15.3: pañcamīprabhṛtiṣu vāparapakṣasya |
{VAR_St: -prabhṛti vā-}

GautAA_2,6.4 / GautSt_15.4: yathāśraddhaṃ sarvasmin vā |

GautAA_2,6.5 / GautSt_15.5: dravyadeśabrāhmaṇasaṃnidhāne vā kālaniyamaḥ |
{VAR_St: vākālaniyamaḥ}

GautAA_2,6.6 / GautSt_15.6: śaktitaḥ prakarṣed guṇasaṃskāravidhir annasya |
{VAR_St: -vidhinānnasya}

GautAA_2,6.7 / GautSt_15.7: navāvarān bhojayed ayujaḥ |

GautAA_2,6.8 / GautSt_15.8: yathotsāhaṃ vā |

GautAA_2,6.9 / GautSt_15.9: śrotriyān vāgrūpavayaḥśīlasaṃpannān |

GautAA_2,6.10 / GautSt_15.10: yuvabhyo dānaṃ prathamam |

GautAA_2,6.11 / GautSt_15.11: eke pitṛvat |

GautAA_2,6.12 / GautSt_15.12: na ca tena mitrakarma kuryāt |

GautAA_2,6.13 / GautSt_15.13: putrābhāve sapiṇḍā mātṛsapiṇḍāḥ śiṣyāś ca dadyuḥ |

GautAA_2,6.14a / GautSt_15.14: tadabhāva ṛtvigācāryau |

- / GautSt_15.15: tilamāṣavrīhiyavodakadānair māsaṃ pitaraḥprīṇanti | matsyahariṇaruruśaśakūrmavarāhameṣamāṃsaiḥsaṃvatsarāṇi|gavyapayaḥpāyasair dvādaśa varṣāṇi|vārdhrīṇasenamāṃsena kālaśākacchāgalohakhaḍgamāṃsair madhumiśraiś cānantyam |

GautAA_2,6.15 / GautSt_15.16: na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān |
{VAR_St: -didhiṣūdidhiṣūpati-;-ajapāla-}

GautAA_2,6.16 / GautSt_15.17a: upapatiḥ |

GautAA_2,6.17 / GautSt_15.17b: yasya ca saḥ |
{VAR_St: yasya ca}

GautAA_2,6.18 / GautSt_15.18: kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurbālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇikśilpopajīvijyāvāditratālanṛtyagītaśīlān |
{VAR_St: -parivitta-;śyāvadat-;nṛtta-}

GautAA_2,6.19 / GautSt_15.19: pitrā(pitṛ) vākāmena vibhaktān |
{VAR_St: cākāmena}

GautAA_2,6.20 / GautSt_15.20: śiṣyāṃś caike sagotrāṃś ca |

GautAA_2,6.21 / GautSt_15.21a: bhojayed ūrdhvaṃ tribhyaḥ |

GautAA_2,6.22 / GautSt_15.21b: guṇavantam |

GautAA_2,6.23 / GautSt_15.22: sadyaḥ śrāddhī śūdrātalpagas tatpurīṣe māsaṃnayati pitṛṛn |

GautAA_2,6.24 / GautSt_15.23: tasmāt tadaham brahmacārī ca syāt |
{VAR_St: -aharbrahmacārī syāt}

GautAA_2,6.25 / GautSt_15.24: śvacāṇḍālapatitāvekṣaṇe duṣṭam |
{VAR_St: caṇdāla}

GautAA_2,6.26 / GautSt_15.25: tasmāt pariśrite dadyāt |

GautAA_2,6.27 / GautSt_15.26: tilair vā vikiret |

GautAA_2,6.28 / GautSt_15.27: paṅktipāvano vā śamayet |

GautAA_2,6.29 / GautSt_15.28: paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajñobrahmadeyānusaṃtāna iti |
{VAR_St: jyeṣṭhasāmagas}

GautAA_2,6.30 / GautSt_15.29: haviḥṣu caivam |

GautAA_2,6.31 / GautSt_15.30: durbālādīn śrāddha ekaike |
{VAR_St: -eke śrāddha evaike}

GautAA_2,6.32 akṛtānnaśrāddhe caivaṃ caivam |


____________________________________________


[GautAA 2,7 = GautSt XVI]

GautAA_2,7.1 / GautSt_16.1: śrāvaṇādi vārṣikaṃ proṣṭhapadīṃvopākṛtyādhīyīta cchandāṃsi |
{VAR_St: śravaṇādi}

GautAA_2,7.2 / GautSt_16.2: ardhapañcamān māsān pañca dakṣiṇāyanaṃ vā |

GautAA_2,7.3 / GautSt_16.3: brahmacāry utsṛṣṭalomā na māṃsaṃ bhuñjīta |

GautAA_2,7.4 / GautSt_16.4: dvaimāsyo vā niyamaḥ |

GautAA_2,7.5 / GautSt_16.5: nādhīyīta vāyau divā pāṃsuhare |

GautAA_2,7.6 / GautSt_16.6: karṇaśrāviṇi naktam |

GautAA_2,7.7 / GautSt_16.7: vāṇabherīmṛdaṅgagartārtaśabdeṣu |

GautAA_2,7.8 / GautSt_16.8: śvaśṛgālagardabhasaṃhrāde |

GautAA_2,7.9 / GautSt_16.9: rohitendradhanurnīhāreṣu |
{VAR_St: lohita-}

GautAA_2,7.10 / GautSt_16.10: abhradarśane cāpartau(ṛtu) |

GautAA_2,7.11 / GautSt_16.11: mūtrita uccārite |

GautAA_2,7.12 / GautSt_16.12: niśāyāṃ saṃdhyodakeṣu |
{VAR_St: niśāsaṃdhyā-}

GautAA_2,7.13 / GautSt_16.13: varṣati ca |

GautAA_2,7.14 / GautSt_16.14: eke valīkasaṃtānām |

GautAA_2,7.15 / GautSt_16.15: ācāryapariveṣaṇe |

GautAA_2,7.16 / GautSt_16.16: jyotiṣoś ca |

GautAA_2,7.17 / GautSt_16.17: bhīto yānasthaḥ śayānaḥ prauḍhapādaḥ |

GautAA_2,7.18 / GautSt_16.18: śmaśānagrāmāntamahāpathāśauceṣu |

GautAA_2,7.19 / GautSt_16.19: pūtigandhāntaḥśavadivākīrtya(cāṇḍāla)śūdrasaṃnidhāne |

GautAA_2,7.20 / GautSt_16.20: bhuktake codgāre |

GautAA_2,7.21 / GautSt_16.21: ṛgyajuṣaṃ ca sāmaśabdo yāvat |

GautAA_2,7.22 / GautSt_16.22: ākālikā nirghātabhūmikamparāhudarśanolkāḥ |

GautAA_2,7.23 / GautSt_16.23: stanayitnuvarṣavidyutaś ca prāduṣkṛtāgniṣu |

GautAA_2,7.24 / GautSt_16.24: ahar ṛtau(ṛtu) |
{VAR_St: apartau}

GautAA_2,7.25 / GautSt_16.25: vidyuti naktaṃ cāpararātrāt |

GautAA_2,7.26 / GautSt_16.26: tribhāgādipravṛttau sarvam |

GautAA_2,7.27 / GautSt_16.27: ulkā vidyutsamety ekeṣām |

GautAA_2,7.28 / GautSt_16.28: stanayitnur aparāhṇe |

GautAA_2,7.29 / GautSt_16.29: api pradoṣe |

GautAA_2,7.30 / GautSt_16.30: sarvaṃ naktam ārdharātrāt |

GautAA_2,7.31 / GautSt_16.31: ahaś cet sajyotiḥ |

GautAA_2,7.32 / GautSt_16.32: viṣayasthe ca rājñi(rājan) prete |

GautAA_2,7.33 / GautSt_16.33: viproṣya cānyonyena saha |

GautAA_2,7.34 / GautSt_16.34: saṃkulopāhitavedasamāpticchardiśrāddhamanuṣyayajñabhojaneṣvahorātram |

GautAA_2,7.35 / GautSt_16.35: amāvāsyāyāṃ ca |

GautAA_2,7.36 / GautSt_16.36: dvyahaṃ vā |

GautAA_2,7.37 / GautSt_16.37: kārtikī phālgunīyṣāḍhī paurṇamāsī |

GautAA_2,7.38 / GautSt_16.38: tisro 'ṣṭakās trirātram |

GautAA_2,7.39 / GautSt_16.39: antyām eke |

GautAA_2,7.40 / GautSt_16.40: abhito vārṣikam |

GautAA_2,7.41 / GautSt_16.41: sarve varṣāvidyutstanayitnusaṃnipāte |
{VAR_St: varṣa-}

GautAA_2,7.42 / GautSt_16.42: prasyandini |

GautAA_2,7.43 / GautSt_16.43: ūrdhvaṃ bhojanād utsave |

GautAA_2,7.44 / GautSt_16.44: prādhītasya ca niśāyāṃ caturmuhūrtam |

GautAA_2,7.45 / GautSt_16.45: nityam eke nagare |

GautAA_2,7.46 / GautSt_16.46: mānasam apy aśuciḥ |

GautAA_2,7.47 / GautSt_16.47: śrāddhinām(śrāddha) ākālikam |

GautAA_2,7.48 / GautSt_16.48: akṛtānnaśrāddhikasaṃyoge 'pi |
{VAR_St: -yoge ca}

GautAA_2,7.49 / GautSt_16.49: pratividyaṃ ca yān smaranti |
{VAR_St: yān smaranti}


____________________________________________


[GautAA 2,8 = GautSt XVII]

GautAA_2,8.1 / GautSt_17.1: praśastānāṃ svakarmasu dvijātīnāṃ brāhmaṇo bhuñjīta |

GautAA_2,8.2 / GautSt_17.2: pratigṛhṇīyāc ca |

GautAA_2,8.3 / GautSt_17.3: edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusragmārgaśākāny apraṇodyāni sarveṣām |

GautAA_2,8.4 / GautSt_17.4: pitṛdevagurubhṛtyabharaṇe 'py anyat |
{VAR_St: -ṇe cānyat}

GautAA_2,8.5 / GautSt_17.5: vṛttiś cen nāntareṇa śūdrāt |

GautAA_2,8.6 / GautSt_17.6: paśupālakṣetrakarṣakakulasaṃgatakārayitṛparicārakāḥbhojyānnāḥ |

GautAA_2,8.7 / GautSt_17.7: vaṇik cāśilpī |

GautAA_2,8.8 / GautSt_17.8: nityam abhojyam |

GautAA_2,8.9 / GautSt_17.9: keśakīṭāvapannam |

GautAA_2,8.10 / GautSt_17.10: rajasvalākṛṣṇaśakunipadopahatam |

GautAA_2,8.11 / GautSt_17.11: bhrūṇaghnāvekṣitam |
{VAR_St: bhrūṇaghnā prekṣitam}
(GautSt 17.12 see GautAA 2,8.13)

GautAA_2,8.12 / GautSt_17.13: bhāvaduṣṭam |

GautAA_2,8.13 / GautSt_17.12: gavopaghrātam |

GautAA_2,8.14 / GautSt_17.14: śuktaṃ kevalam adadhi |

GautAA_2,8.15 / GautSt_17.15: punaḥ siddham |

GautAA_2,8.16 / GautSt_17.16: paryuṣitam aśākabhakṣasnehamāṃsamadhūni |
{VAR_St: -bhakṣya-}

GautAA_2,8.17 / GautSt_17.17: utsṛṣṭapuṃścalyabhiśastānapadeśyadaṇḍikatakṣakadaryabandhanikacikitsakamṛgayvaniṣucāryucchiṣṭabhojigaṇavidviṣāṇānām |

GautAA_2,8.18 / GautSt_17.18: apaṅktyānāṃ prāgdurvālāt |
{VAR_St: apāṅkty-}

GautAA_2,8.19 / GautSt_17.19: vṛthānnācamanotthānavyapetāni |

GautAA_2,8.20 / GautSt_17.20: samāsamābhyāṃ viṣamasame pūjātaḥ |

GautAA_2,8.21 / GautSt_17.21: anarcitaṃ ca |

GautAA_2,8.22 / GautSt_17.22: goś ca kṣīram anirdaśāyāḥ sūtake |

GautAA_2,8.23 / GautSt_17.23: ajāmahiṣyoś ca |

GautAA_2,8.24 / GautSt_17.24: nityam āvikam apeyam auṣṭram aikaśaphaṃ ca |

GautAA_2,8.25 / GautSt_17.25: syandinīyamasūsaṃdhinīnāṃ ca |

GautAA_2,8.26 / GautSt_17.26: vivatsāyāś ca |

GautAA_2,8.27 / GautSt_17.27: pañcanakhāś cāśalyakaśaśaśvāvidgodhākhaḍgakacchapāḥ |

GautAA_2,8.28 / GautSt_17.28: ubhayatodatkeśyalomaikaśaphakalaviṅkaplavacakravākahaṃsāḥ |

GautAA_2,8.29 / GautSt_17.29: kākakaṅkagṛdhraśyenā jalajā raktapādatuṇḍāgrāmyakukkuṭasūkarāḥ |
{VAR_St: -sūkarau}

GautAA_2,8.30 / GautSt_17.30: dhenvanaḍuhau ca |

GautAA_2,8.31 / GautSt_17.31: apannadannavasannavṛthāmāṃsāni |
{VAR_St: apannadāvasanna-}

GautAA_2,8.32 / GautSt_17.32: kisalayakyākulaśunaniryāsāḥ |
(VAR_AA: kimpāku for kyāku)

GautAA_2,8.33 / GautSt_17.33: lohitā vraścanāḥ |
{VAR_St: -canāś ca}

GautAA_2,8.34 / GautSt_17.34: nicudārubakabalākāśukamadguṭiṭṭibhamāndhālanaktacarāabhakṣyāḥ |
{VAR_St: balākaśuka-;-māndhālā naktaṃcarā}

GautAA_2,8.35 / GautSt_17.35: bhakṣyāḥ pratudaviṣkirajālapādāḥ |
{VAR_St: -viṣkirājāla-}

GautAA_2,8.36 / GautSt_17.36: matsyāś cāvikṛtāḥ |

GautAA_2,8.37 / GautSt_17.37: vadhyāś ca dharmārthe |

GautAA_2,8.38 / GautSt_17.38: vyālahatādṛṣṭadoṣavākpraśastānabhyukṣyopayuñjītopayuñjīta |
{VAR_St: -praśastāny}


____________________________________________


[GautAA 2,9 = GautSt XVIII]

GautAA_2,9.1 / GautSt_18.1: asvatantrā dharme strī |

GautAA_2,9.2 / GautSt_18.2: nāticared bhartāram(bhartṛ) |

GautAA_2,9.3 / GautSt_18.3: vākcakṣuḥkarmasaṃyatā |

GautAA_2,9.4 / GautSt_18.4: apatir apatyalipsur devarāt |

GautAA_2,9.5 / GautSt_18.5: guruprasūtā nartum(ṛtu) atīyāt |

GautAA_2,9.6 / GautSt_18.6: piṇḍagotrarṣisaṃbandhebhyo yonimātrād vā |

GautAA_2,9.7 / GautSt_18.7: nādevarād ity eke |

GautAA_2,9.8 / GautSt_18.8: nātidvitīyam |

GautAA_2,9.9 / GautSt_18.9: janayitur apatyam |

GautAA_2,9.10 / GautSt_18.10: samayād anyasya |
{VAR_St: anyatra}

GautAA_2,9.11 / GautSt_18.11: jīvataś ca kṣetre |

GautAA_2,9.12 / GautSt_18.12: parasmāt tasya |

GautAA_2,9.13 / GautSt_18.13: dvayor vā |

GautAA_2,9.14 / GautSt_18.14: rakṣaṇāt tu bhartur(bhartṛ) eva |

GautAA_2,9.15 / GautSt_18.15: śrūyamāṇe 'bhigamanam |
{VAR_St: naṣṭe bhartari ṣaḍvārṣikaṃkṣapaṇaṃ śrūyamāṇe}

GautAA_2,9.16 / GautSt_18.16: pravrajite tu nivṛttiḥ prasaṅgāt |

GautAA_2,9.17 / GautSt_18.17: dvādaśa varṣāṇi brāhmaṇasya vidyāsaṃbandhe |

GautAA_2,9.18 / GautSt_18.18: bhrātari(bhrātṛ) caivam jyāyasi yavīyānkanyāgnyupayameṣu |

GautAA_2,9.19 / GautSt_18.19: ṣaḍ ity eke |

GautAA_2,9.20 / GautSt_18.20: trīn kumāry ṛtūn atītya svayaṃyujyetāninditenotsṛjya pitryān alaṃkārān |
{VAR_St: yuñjītā-}

GautAA_2,9.21 / GautSt_18.21: pradānaṃ prāg ṛtoḥ(ṛtu) |

GautAA_2,9.22 / GautSt_18.22: aprayacchan doṣī |

GautAA_2,9.23 / GautSt_18.23: prāg vāsasaḥ pratipatter ity eke |
{VAR_St: vāsaḥ}

GautAA_2,9.24 / GautSt_18.24: dravyādānaṃ vivāhasiddhyarthaṃ dharmatantrasaṃyogeca śūdrāt |

GautAA_2,9.25 / GautSt_18.25: anyatrāpi śūdrād bahupaśor hīnakarmaṇaḥ |

GautAA_2,9.26 / GautSt_18.26: śatagor anāhitāgneḥ |

GautAA_2,9.27 / GautSt_18.27: sahasragoś cāsomapāt |

GautAA_2,9.28 / GautSt_18.28: saptamīṃ cābhuktvāanicayāya |

GautAA_2,9.29 / GautSt_18.29: apy ahīnakarmabhyaḥ |

GautAA_2,9.30 / GautSt_18.30: ācakṣīta rājñā pṛṣṭaḥ |

GautAA_2,9.31 / GautSt_18.31: tena hi bhartavyaḥ śrutaśīlasaṃpannaś cet |

GautAA_2,9.32 / GautSt_18.32: dharmatantrapīḍāyām tasyākaraṇe doṣo |
{VAR_St: akaranedoṣaḥ; doṣo doṣaḥ}


____________________________________________


[GautAA 3,1 = GautSt XIX]

GautAA_3,1.1 / GautSt_19.1: ukto varṇadharmaś cāśramadharmaś ca |
{VAR_St: -dharma āśrama-}

GautAA_3,1.2 / GautSt_19.2: atha khalv ayaṃ puruṣo yāpyena karmaṇā lipyate yathaitad ayājyayājanam abhakṣyabhakṣaṇam avadyavadanaṃśiṣṭasyākriyā pratiṣiddhasevanam iti |

GautAA_3,1.3 / GautSt_19.3: tatra prāyaścittaṃ kuryāt na kuryād iti mīmāṃsante |

GautAA_3,1.4 / GautSt_19.4: na kuryād ity āhuḥ |

GautAA_3,1.5 / GautSt_19.5: na hi karma kṣīyata iti |

GautAA_3,1.6 / GautSt_19.6: kuryād ity aparam |

GautAA_3,1.7 / GautSt_19.7: punaḥstomeneṣṭvā punaḥ savanam āyāntīti vijñāyate |

GautAA_3,1.8 / GautSt_19.8: vrātyastomaiś ceṣṭvā |

GautAA_3,1.9 / GautSt_19.9: tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃyo,aśvamedhena yajate |
{VAR_St: yajata iti ca}

GautAA_3,1.10 / GautSt_19.10: agniṣṭutābhiśasyamānaṃ yājayed iti ca |

GautAA_3,1.11 / GautSt_19.11: tasya niṣkrayaṇāni japas tapo homa upavāso dānam |

GautAA_3,1.12 / GautSt_19.12: upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhine sāmanībṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃjyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥsāvitrī ceti pāvamānāni |
{VAR_St: rājanarauhiṇe;iti pāvanāni}

GautAA_3,1.13 / GautSt_19.13: payovratatā śākabhakṣatā phalabhakṣatāprasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam itimedhyāni |
{VAR_St: prasṛtiyāvako}

GautAA_3,1.14 / GautSt_19.14: sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ |
{VAR_St: ṛṣinivāsagoṣṭha-}

GautAA_3,1.15 / GautSt_19.15: brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanamārdravastratādhaḥśāyitānāśaka iti tapāṃsi(tapas) |

GautAA_3,1.16 / GautSt_19.16: hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam itideyānīti |
{VAR_St: iti deyāni}

GautAA_3,1.17 / GautSt_19.17: saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvauvaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra itikālāḥ |
{VAR_St: trayo dvāv ekaś}

GautAA_3,1.18 / GautSt_19.18: etāny evānādeśe vikalpena kriyeran |

GautAA_3,1.19 / GautSt_19.19: enaḥsu(enas) guruṣu gurūṇi laghuṣu laghūni |

GautAA_3,1.20 / GautSt_19.20: kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittaṃ |
{VAR_St: sarvaprāyaścittam}


____________________________________________


[GautAA 3,2 = GautSt XX]

GautAA_3,2.1 / GautSt_20.1: tyajet pitaraṃ(pitṛ) rājaghātakaṃ śūdrayājakaṃśūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥsaha saṃvased antyāvasāyinyāṃ ca |
{VAR_St: -antāvasāyibhiḥ;saṃvasedantāvasāyinyām}

GautAA_3,2.2 / GautSt_20.2: tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātyasarvāṇy udakādīni pretakāryāṇi kuryuḥ |
{VAR_St: pretakarmāṇi}

GautAA_3,2.3 / GautSt_20.3: pātraṃ cāsya viparyasyeyuḥ |

GautAA_3,2.4 / GautSt_20.4: dāsaḥ karmakaro vāvakarād amedhyapātram ānīyadāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃkaromi iti nāmagrāham |
{VAR_St: dakṣiṇāmukhaḥ padā;viparyasyed amum}

GautAA_3,2.5 / GautSt_20.5: taṃ sarve 'nvālabheran prācīnāvītino muktaśikhāḥ |

GautAA_3,2.6 / GautSt_20.6: vidyāguravo(guru) yonisaṃbandhāś ca vīkṣeran |

GautAA_3,2.7 / GautSt_20.7: apa upaspṛśya grāmaṃ praviśanti |

GautAA_3,2.8 / GautSt_20.8: ata uttaraṃ tena saṃbhāṣya tiṣṭhed ekarātraṃ japansāvitrīm ajñānapūrvam |
{VAR_St: ata ūrdhvaṃ}

GautAA_3,2.9 / GautSt_20.9: jñānapūrvaṃ ca trirātram |
{VAR_St: -pūrvaṃ cet}

GautAA_3,2.10 / GautSt_20.10: yas tu prāyaścittena śudhyet tasmiñ śuddheśātakumbhamayaṃ pātraṃ puṇyatamād dhradāt pūrayitvā sravantībhyovā tata enam apa upasparśayeyuḥ |

GautAA_3,2.11 / GautSt_20.11: athāsmai tatpātram dadyus tatapratigṛhya japecśāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanastābhamam gṛhṇāmiiti |
{VAR_St: rocanas tam iha gṛh-}

GautAA_3,2.12a / GautSt_20.12: etair yajurbhiḥ pāvamānībhis taratsamandībhiḥkūṣmāṇḍaiś cājyaṃ juhuyād |

GautAA_3,2.12b / GautSt_20.13a: hiraṇyaṃ brāhmaṇāyadadyāt |

GautAA_3,2.13 / GautSt_20.13b: gāṃ vā |

GautAA_3,2.14 / GautSt_20.14: ācāryāya ca |

GautAA_3,2.15 / GautSt_20.15: yasya tu prāṇāntikaṃ prāyaścittaṃ sa mṛtaḥśudhyet |
{VAR_St: prāyaścittaṃ mṛtaḥ}

GautAA_3,2.16 / GautSt_20.16: sarvāṇy eva tasminn udakādīni pretakarmāṇi kuryuḥ |

GautAA_3,2.17 / GautSt_20.17: etad eva śāntyudakaṃ sarveṣūpapātakeṣusarveṣūpapātakeṣu |
{VAR_St: upapātakeṣu upapātakeṣu}


____________________________________________


[GautAA 3,3 = GautSt XXI]

GautAA_3,3.1 / GautSt_21.1: brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ |
{VAR_St: brahmahāsurāpa--saṃbandhaga-}

GautAA_3,3.2 / GautSt_21.2: pātakasaṃyojakāś ca |

GautAA_3,3.3 / GautSt_21.3: taiś cābdaṃ samācaran |

GautAA_3,3.4 / GautSt_21.4: dvijātikarmabhyo hāniḥ patanam |

GautAA_3,3.5 / GautSt_21.5: tathā paratra cāsiddhiḥ |
{VAR_St: omitt: tathā}

GautAA_3,3.6 / GautSt_21.6: tam eke narakam |

GautAA_3,3.7 / GautSt_21.7: trīṇi prathamāny anirdeśyāny anu |
{VAR_St: anirdeśyāni manuḥ}

GautAA_3,3.8 / GautSt_21.8: na strīṣv agurutalpaṃ patatīty eke |
{VAR_St: agurutalpaḥ}

GautAA_3,3.9 / GautSt_21.9: bhrūṇahani hīnavarṇasevāyāṃ ca strīpatati |
{VAR_St: hīnaśevāyāṃ}

GautAA_3,3.10 / GautSt_21.10: kauṭasākṣyaṃ rājagāmi paiśunam guroranṛtābhiśaṃsanaṃ mahāpātakasamāni |
{VAR_St: -śaṃsanaṃ pātakasamāni}

GautAA_3,3.11 / GautSt_21.11: apaṅktyānāṃ prāgdurbālādgohantṛbrahmaghnatanmātrakṛdavakīrṇipatitasāvitrīkeṣūpapātakam |
{VAR_St: apāṅkty-;-brahmojbhaktanmantra-}

GautAA_3,3.12 / GautSt_21.12: ajñānād andhyāpanād ṛtvigācāryaupatanīyasevāyāṃ ca heyau |
{VAR_St: ajñānādhyāpanād}

GautAA_3,3.13 / GautSt_21.13: anyatra hānāt patati |

GautAA_3,3.14 / GautSt_21.14: tasya ca pratigrahītety eke |

GautAA_3,3.15 / GautSt_21.15: na karhicin mātāpitror(mātṛpitṛ) avṛttiḥ |

GautAA_3,3.16 / GautSt_21.16: dāyaṃ tu na bhajeran |

GautAA_3,3.17 / GautSt_21.17: brāhmanābhiśaṃsane doṣas tāvān |

GautAA_3,3.18 / GautSt_21.18: dvir anenasi |

GautAA_3,3.19 / GautSt_21.19: durbalahiṃsāyāṃ ca vimocane śaktaś cet |
{VAR_St: cāvimocane}

GautAA_3,3.20 / GautSt_21.20: abhikruddhāvagoraṇaṃ brāhmaṇasya varṣaśatamasvargyam |
{VAR_St: -avagoraṇe}

GautAA_3,3.21 / GautSt_21.21: nighāte sahasram |

GautAA_3,3.22 / GautSt_21.22: lohitadarśane yāvatas tatpraskandya pāṃsūnsaṃgṛhṇīyāt |
{VAR_St: saṃgṛhṇīyāt}


____________________________________________


[GautAA 3,4 = GautSt XXII]

GautAA_3,4.1 / GautSt_22.1: prāyaścittam |

GautAA_3,4.2 / GautSt_22.2: agnau saktir brahmaghnas trir avacchātasya |

GautAA_3,4.3 / GautSt_22.3: lakṣyaṃ vā syāt janye śastrabhṛtām |

GautAA_3,4.4 / GautSt_22.4: khaṭvāṅgakapālapāṇir vā dvādaśa saṃvatsarānbrahmacārī bhaikṣāya grāmaṃ praviśet karmācakṣāṇaḥ |

GautAA_3,4.5 / GautSt_22.5: patho 'pakrāmet saṃdarśanād āryasya |

GautAA_3,4.6 / GautSt_22.6: sthānāsanābhyāṃ viharan savaneṣūdakopasparśīśudhyet |

GautAA_3,4.7 / GautSt_22.7: prāṇalābhe vā tannimitte brāhmaṇasya |

GautAA_3,4.8 / GautSt_22.8: dravyāpacaye tryavaraṃ pratirāddhaḥ |
{VAR_St: -caye vā}

GautAA_3,4.9 / GautSt_22.9: aśvamedhāvabhṛthe vā |

GautAA_3,4.10 / GautSt_22.10: anyayajñe 'py agniṣṭudantaś cet |

GautAA_3,4.11 / GautSt_22.11: sṛṣṭaś ced brāhmaṇavadhe 'hatvāpi |

GautAA_3,4.12 / GautSt_22.12: ātreyyāś caivam |
{VAR_St: ātreyīṃ}

GautAA_3,4.13 / GautSt_22.13: garbhe cāvijñāte |
{VAR_St: brāhmaṇasya}

GautAA_3,4.14 / GautSt_22.14: rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca gā dadyāt |

GautAA_3,4.15 / GautSt_22.15: vaiśye tu traivārṣikam ṛṣabhaikaśatāś ca gādadyād |
{VAR_St: omitt: tu}

GautAA_3,4.16 / GautSt_22.16: śūdre saṃvatsaram ṛṣabhaikādaśāś ca gā dadyāt |

GautAA_3,4.17 / GautSt_22.17: anātreyyāṃ caivam |

GautAA_3,4.18 / GautSt_22.18: gāṃ ca vaiśyavat |

GautAA_3,4.19 / GautSt_22.19: maṇḍūkanakulakākabimbadaharamūṣakaśvahiṃsāsuca |
{VAR_St: -mūṣika-}

GautAA_3,4.20 / GautSt_22.20: asthanvatām sahasraṃ hatvā |

GautAA_3,4.21 / GautSt_22.21: anasthimatām anaḍudbhāre(anaḍuh) ca |

GautAA_3,4.22 / GautSt_22.22: api vāsthanvatām ekaikasmin kiṃcid dadyāt |

GautAA_3,4.23 / GautSt_22.23: ṣaṇḍhe palālabhāraḥ sīsamāṣaś ca |

GautAA_3,4.24 / GautSt_22.24: varāhe ghṛtadhaṭaḥ |
{VAR_St: ghṛtaghaṭaḥ}

GautAA_3,4.25 / GautSt_22.25: sarpe lohadaṇḍaḥ |

GautAA_3,4.26 / GautSt_22.26: brahmabandhvāṃ calanāyāṃ nīlaḥ |
{VAR_St: jīlaḥ}

GautAA_3,4.27 / GautSt_22.27: vaiśikena kiṃcit |

GautAA_3,4.28 / GautSt_22.28: talpānnadhanalābhavadheṣu pṛthagvarṣāṇi |

GautAA_3,4.29 / GautSt_22.29: dve paradāre |

GautAA_3,4.30 / GautSt_22.30: trīṇi śrotriyasya |

GautAA_3,4.31 / GautSt_22.31: dravyalābhe cotsargaḥ |

GautAA_3,4.32 / GautSt_22.32: yathāsthānaṃ vā gamayet |

GautAA_3,4.33 / GautSt_22.33: pratiṣiddhamantrayoge sahasravākaś cet |

GautAA_3,4.34 / GautSt_22.34: agnyutsādinirākṛtyupapātakeṣu caivam |

GautAA_3,4.35 / GautSt_22.35: strī yāticāriṇī guptā piṇḍaṃ tu labheta |
{VAR_St: strīcāticāriṇī}

GautAA_3,4.36 / GautSt_22.36: amānuṣīṣu govarjaṃ strīkṛte kūṣmāṇḍair ghṛtahomoghṛtahomaḥ |


____________________________________________


[GautAA 3,5 = GautSt XXIII]

GautAA_3,5.1 / GautSt_23.1: surāpasya brāhmaṇasyoṣṇām āsiñceyuḥ surām āsyemṛtaḥ śudhyet |

GautAA_3,5.2 / GautSt_23.2: amatyā pāne payo ghṛtam udakaṃ vāyuṃ pratitryahaṃtaptāni sa kṛcchras tato 'sya saṃskāraḥ |

GautAA_3,5.3 / GautSt_23.3: mūtrapurīṣaretasāṃ ca prāśane |

GautAA_3,5.4 / GautSt_23.5: śvāpadoṣṭrakharāṇāṃ cāṅgasya |

GautAA_3,5.5 / GautSt_23.5: grāmyakukkuṭasūkarayoś ca |

GautAA_3,5.6 / GautSt_23.6: gandhāghrāṇe surāpasya prāṇāyāmā ghṛtaprāśanaṃ ca |

GautAA_3,5.7 / GautSt_23.7: pūrvaiś ca daṣṭasya |

GautAA_3,5.8 / GautSt_23.8: tapte lohaśayane gurutalpagaḥ śayīta |

GautAA_3,5.9 / GautSt_23.9: sūrmīṃ vā śliṣyejjvalantīm |
{VAR_St: vāśliṣyet}

GautAA_3,5.10 / GautSt_23.10: liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāyadakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt |
{VAR_St: vā utpāṭya}

GautAA_3,5.11 / GautSt_23.11: mṛtaḥ śudhyet |

GautAA_3,5.12 / GautSt_23.12: sakhīsayonisagotrāśiṣyabhāryāsu sunuṣāyāṃ gavi cagurutalpasamaḥ |
{VAR_St: sakhi- ... gavi ca talpasamaḥ}
GautAA_3,5.13 / GautSt_23.13: avakara ity eke |

GautAA_3,5.14 / GautSt_23.14: śvabhir ādayed rājā nihīnavarṇagamane striyaṃprakāśam |
{VAR_St: śvabhiḥ khādayed}

GautAA_3,5.15 / GautSt_23.15: pumāṃsaṃ ghātayet(han) |
{VAR_St: khādayet}

GautAA_3,5.16 / GautSt_23.16: yathoktaṃ vā |

GautAA_3,5.17 / GautSt_23.17: gardabhenāvakīrṇī nirṛtiṃ catuṣpathe yajet |
{VAR_St: yajeta}

GautAA_3,5.18 / GautSt_23.18: tasyājinam ūrdhvabālaṃ paridhāya lohitapatraḥ saptagṛhān bhakṣaṃ caretkarmācakṣāṇaḥ |
{VAR_St: ūrdhvavālaṃ....lohitapātraḥ..bhaikṣaṃ}

GautAA_3,5.19 / GautSt_23.19: saṃvatsareṇa śudhyet |

GautAA_3,5.20 / GautSt_23.20: retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām |
{VAR_St: samidhor}

GautAA_3,5.21 / GautSt_23.21: sūryābhyudito brahmacārī tiṣṭhed(sthā) aharabhuñjāno 'bhyastamitaś ca rātriṃ japan sāvitrīm |

GautAA_3,5.22 / GautSt_23.22: aśuciṃ dṛṣṭvā ādityam īkṣeta prāṇāyāmaṃ kṛtvā |

GautAA_3,5.23 / GautSt_23.23: abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvaḥ |

GautAA_3,5.24 / GautSt_23.24: trirātrāvaram abhojanam |

GautAA_3,5.25 / GautSt_23.25: saptarātraṃ vā svayaṃśīrṇāny upabhuñjānaḥphalāny anatikrāman |
{VAR_St: upayuñjānaḥ}

GautAA_3,5.26 / GautSt_23.26: prākpañcanakhebhyaś chardanaṃ ghṛtaprāśanaṃ ca |

GautAA_3,5.27 / GautSt_23.27: ākrośānṛtahiṃsāsu trirātraṃ paramaṃ tapaḥ |

GautAA_3,5.28 / GautSt_23.28: satyavākye vāruṇīmānavībhir homaḥ |
{VAR_St: vāruṇībhirmāna-}

GautAA_3,5.29 / GautSt_23.29: vivāhamaithunanarmārtasaṃyogeṣv adoṣam eke 'nṛtam |

GautAA_3,5.30 / GautSt_23.30: na tu khalu gurvartheṣu |

GautAA_3,5.31 / GautSt_23.31: sapta puruṣānitaś ca parataś ca hanti manasāpiguror(guru) anṛtaṃ vadann alpeṣv apy artheṣu |
{VAR_St: yasmāt sapta}

GautAA_3,5.32 / GautSt_23.32: antyāvasāyinīgamane kṛcchrābdaḥ |
{VAR_St: antāvasāyinī-}

GautAA_3,5.33 / GautSt_23.33: amatyā dvādaśarātraḥ |

GautAA_3,5.34 / GautSt_23.34: udakyāgamane trirātras |
{VAR_St: trirātraḥ}


____________________________________________


[GautAA 3,6 = GautSt XXIV]

GautAA_3,6.1 / GautSt_24.1: rahasyaṃ prāyaścittam avikhyātadoṣasya |

GautAA_3,6.2 / GautSt_24.2: caturṛcaṃ taratsamandīty apsu japed apratigrāhyaṃpratijighṛkṣan pratigṛhya vā |

GautAA_3,6.3 / GautSt_24.3: abhojyaṃ bubhukṣamāṇaḥ pṛthivīm āvapet |

GautAA_3,6.4 / GautSt_24.4: ṛtvantarāramaṇa udakopasparśanāc chuddhim eke |

GautAA_3,6.5 / GautSt_24.5: strīṣu |
{VAR_St: eke strī-}

GautAA_3,6.6 / GautSt_24.6: payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣv ekabhaktiko jalaklinnavāsā lomāni nakhāni tvacammāṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsyejuhomīty antataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ |
{VAR_St: iti homātmamukhe ...ity antaḥ}

- / GautSt_24.7: athānyat |

GautAA_3,6.7 / GautSt_24.8: ukto niyamaḥ |

GautAA_3,6.8 / GautSt_24.9: agne tvaṃ pārayeti (RV 1,189.2) mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam |

GautAA_3,6.9 / GautSt_24.10: tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣuprāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃca prāyaścittam |
{VAR_St: japet; omitt: idaṃ ca prāyaścittam}

GautAA_3,6.10 / GautSt_24.11: sāvitrīṃ vā sahasrakṛtva āvartayan punītehaivātmānam |

GautAA_3,6.11 / GautSt_24.12: antarjale vāghamarṣaṇaṃ trir āvartayansarvapāpebhyo vimucyate |
{VAR_St: mucyate mucyate}


____________________________________________


[GautAA 3,7 = GautSt XXV]

GautAA_3,7.1 / GautSt_25.1: tad āhuḥ katidhāvakīrṇī praviśatīti |

GautAA_3,7.2 / GautSt_25.2: marutaḥ prāṇenendre balena bṛhaspatiṃbrahmavarcasenāgnim evetareṇa sarveṇeti |
{VAR_St: prāṇair indraṃ}

GautAA_3,7.3 / GautSt_25.3: so 'māvāsyāyāṃ niśy agnim upasamādhāyaprāyaścittājyāhutīr juhoti |
{VAR_St: -āhutī juhoti}

GautAA_3,7.4 / GautSt_25.4: kāmāvakīrṇo 'smy avakīrṇo 'smi kāmakāmāyasvāhā | kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāhetisamidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāyasamāsiñcatu ity etayā trir upatiṣṭheta |
{VAR_St: saṃ mā siñcantu ... upatiṣṭhet}

GautAA_3,7.5 / GautSt_25.5: traya ime lokā eṣāṃ lokānām abhijityā abhikrāntyāiti |
{VAR_St: abhijityā eṣāṃ lokānām}

GautAA_3,7.6 / GautSt_25.6: etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt saitthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt |
{VAR_St: yo 'pūta;ittham abhimantrayeta}

GautAA_3,7.7 / GautSt_25.7: anārjavapaiśunapratiṣiddhācārānādyaprāśaneṣu śūdrāyāṃ ca retaḥ siktvā(sic) ayonau(yoni) ca doṣavati ca karmaṇy apisaṃdhipūrve 'bliṅgābhir apa upaspṛśed vāruṇībhir anyair vāpavitraiḥ |
{VAR_St: doṣavati karmaṇy abhisandhipūrve 'pi}

GautAA_3,7.8 / GautSt_25.8: pratiṣiddhavāṅmanasāpacāre vyāhṛtayaḥ pañcasatyāntāḥ |
{VAR_St: omitt: satyāntāḥ}

GautAA_3,7.9 / GautSt_25.9: sarvāsv apo vācāmed ahaś ca mādityāś ca punātuiti prātā rātriś ca mā varuṇaś ca punātv iti sāyam |

GautAA_3,7.10 / GautSt_25.10: aṣṭo vā samidha ādadhyād devakṛtasyeti hutvāeva sarvasmād enaso mucyate |
{VAR_St: mucyate}
{VAR_St: aṣṭau}


____________________________________________


[GautAA 3,8 = GautSt XXVI]

GautAA_3,8.1 / GautSt_26.1: athātaḥ kṛcchrān vyākhyāsyāmaḥ |
{VAR_St: athātas trīnkṛcchrān}

GautAA_3,8.2 / GautSt_26.2: haviṣyān prātar āśān bhuktvā tisro rātrīrnāśnīyāt |

GautAA_3,8.3 / GautSt_26.3: athāparaṃ try ahaṃ naktaṃ bhuñjīta |

GautAA_3,8.4 / GautSt_26.4: athāparaṃ try ahaṃ na kaṃcana yāceta |

GautAA_3,8.5 / GautSt_26.5: athāparaṃ try aham upavaset |

GautAA_3,8.6 / GautSt_26.6: tiṣṭhed(sthā) ahani rātrāv āsīta kṣiprakāmaḥ |

GautAA_3,8.7 / GautSt_26.7: satyaṃ vadet |

GautAA_3,8.8 / GautSt_26.8: anāryair na saṃbhāṣeta |

GautAA_3,8.9 / GautSt_26.9: rauravayaudhājape nityaṃ prayuñjīta(prayuj) |
{VAR_St: -dhājaye}

GautAA_3,8.10 / GautSt_26.10: anusavanam udakopasparśanam āpo hi ṣṭhetitisṛbhiḥ pavitravatībhir mārjayīta(mṛj) hiraṇyavarṇāḥ śucayaḥ(śuci)pāvakā ity aṣṭābhiḥ |
{VAR_St: hiraṇyavarṇā ity aṣṭābhiḥ}

GautAA_3,8.11 / GautSt_26.11: athodakatarpaṇam |

GautAA_3,8.12 / GautSt_26.12: namo 'hamāya mohamāya maṃhamāya dhanvate tāpasāyapunarvasave namaḥ | namo mauñjyāyorvyāya vasuvindāya sārvavindāyanamaḥ | namaḥ pārāya supārāya mahāpārāya vārayiṣṇave namaḥ | namorudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipatayeharāya(hari) śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ | namaḥ sūryāyādityāya namaḥ | namo nīlagrīvāya śitikaṇṭhāya namaḥ | namaḥ kṛṣṇāya piṅgalāya namaḥ | namo jyeṣṭhāya vṛddhāyendrāyaharikeśāyordhvaretase namaḥ | namaḥ satyāya pāvakāya pāvakavarṇāyakāmāya kāmarūpiṇe namaḥ | namo dīptāya dīptarūpiṇe namaḥ | namastīkṣṇāya tīkṣṇarūpiṇe namaḥ | namaḥ sobhyāya supuruṣāyamahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namaḥ | namaścandralalāṭāya kṛttivāsase namaḥ |
{VAR_St: namohamāya;dhūnvate;urmyāya;sarvavindāya;pārayiṣṇave;haraye;jyeṣṭhāyaśreṣṭhāya vṛddhāya;-vāsase nama iti}

GautAA_3,8.13 / GautSt_26.13: etad evādityopasthānam |

GautAA_3,8.14 / GautSt_26.14: etā evājyāhutayaḥ |

GautAA_3,8.15 / GautSt_26.15: dvādaśarātrasyānte caruṃ śrapayitvā(śrā) etābhyodevatābhyo juhuyāt |

GautAA_3,8.16 / GautSt_26.16: agnaye(agni) svāhā somāya svāhāgniṣomābhyāmindrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnayesviṣṭakṛta iti |

GautAA_3,8.17 / GautSt_26.17: tato brāhmaṇatarpaṇam |

GautAA_3,8.18 / GautSt_26.18: etenaivātikṛcchro vyākhyātaḥ |

GautAA_3,8.19 / GautSt_26.19: yāvat sakṛd ādadīta(ādā) tāvad aśnīyāt |

GautAA_3,8.20 / GautSt_26.20: abbhakṣas tṛtīyaḥ sa kṛcchrātikṛcchraḥ |

GautAA_3,8.21 / GautSt_26.21: prathamaṃ caritvā śuciḥ pūtaḥ karmaṇyo bhavati |

GautAA_3,8.22 / GautSt_26.22: dvitīyaṃ caritvā yatkiṃcid anyan mahāpātakebhyaḥpāpaṃ kurute tasmāt pramucyate |

GautAA_3,8.23 / GautSt_26.23: tṛtīyaṃ caritvā sarvasmād enaso mucyate |
{VAR_St: sarvameno vyapohati}

GautAA_3,8.24 / GautSt_26.24: athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣusnāto bhavati sarvair devair jñāto bhavati |

GautAA_3,8.25 / GautSt_26.25: yaś caivaṃ veda |
{VAR_St: yaś caivaṃ veda}


____________________________________________


[GautAA 3,9 = GautSt XXVII]

GautAA_3,9.1 / GautSt_27.1: athātaś cāndrāyaṇam |

GautAA_3,9.2 / GautSt_27.2: tasyokto vidhiḥ kṛcchre |

GautAA_3,9.3 / GautSt_27.3: vapanaṃ vrataṃ caret |
{VAR_St: vrataṃ cet}

GautAA_3,9.4 / GautSt_27.4: śvobhūtāṃ paurṇamāsīm upavaset |

GautAA_3,9.5 / GautSt_27.5: āpyāyasva (RV 1,91.17) saṃ te payāṃsi (RV 1,91.18) navonava (RV 10,85.19) iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ |

GautAA_3,9.6 / GautSt_27.6: yad devā devaheḍanam iti catasṛbhirjuhuyāt |
{VAR_St: catasṛbhir ājyaṃ}

GautAA_3,9.7 / GautSt_27.7: devakṛtasyeti cānte samidbhiḥ |

GautAA_3,9.8 / GautSt_27.8: oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrgiḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ity etair grāsānumantraṇaṃpratimantraṃ manasā |
{VAR_St: tejaḥ puruṣo}

GautAA_3,9.9 / GautSt_27.9: namaḥ svāheti vā sarvān |

GautAA_3,9.10 / GautSt_27.10: grāsapramāṇam āsyāvikāreṇa |

GautAA_3,9.11 / GautSt_27.11: carubhaikṣasaktukaṇayāvakaśākapayodadhighṛtamūlaphalodakānihavīṃsyuttarottaraṃ praśastāni |

GautAA_3,9.12 / GautSt_27.12: paurṇamāsyāṃ pañcadaśa grāsān bhuktvāekāpacayenāparapakṣam aśnīyāt |

GautAA_3,9.13 / GautSt_27.13: amāvāsyāyām upoṣyaikopacayenapūrvapakṣam |
{VAR_St: ekoccayena}

GautAA_3,9.14 / GautSt_27.14: viparītam ekeṣām |

GautAA_3,9.15 / GautSt_27.15: evaṃ cāndrāyaṇo māsaḥ |
{VAR_St: eṣa}

GautAA_3,9.16 / GautSt_27.16: evam āptvā vipāpo vipāpmā sarvam eno(enas)hanti |
{VAR_St: etam}

GautAA_3,9.17 / GautSt_27.17: dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃcaikaviṃśaṃ paṅktiṃ ca punāti |
{VAR_St: daśāparān}

GautAA_3,9.18 / GautSt_27.18: saṃvatsaraṃ cāptvā candramasaḥ salokatām āpnotisalokatām āpnoti |
{VAR_St: āpnoty āpnoti}


____________________________________________


[GautAA 3,10 = GautSt XXVIII]

GautAA_3,10.1 / GautSt_28.1: ūrdhavaṃ pituḥ(pitṛ) putrā rikthaṃ bhajeran |

GautAA_3,10.2 / GautSt_28.2: nivṛtte rajasi mātur(mātṛ) jīvaticecchati |
{VAR_St: vecchati}

GautAA_3,10.3 / GautSt_28.3: sarvaṃ vā pūrvajasyetarān bibhṛyāt pitṛvat |

GautAA_3,10.4 / GautSt_28.4: vibhāge tu dharmavṛddhiḥ |

GautAA_3,10.5 / GautSt_28.5: viṃśatibhāgo jyeṣṭhasya mithunam ubhayatodadyukto rathogovṛṣaḥ |

GautAA_3,10.6 / GautSt_28.6: kāṇakhorakūṭavaṇetā madhyamasyānekāścet |
{VAR_St: -kūṭavaṇṭā;anekaś cet}

GautAA_3,10.7 / GautSt_28.7: avir dhānyāyasī gṛhamano yuktaṃ catuṣpādaṃcaikaikaṃ yavīyasaḥ |
{VAR_St: catuṣpadāṃ}

GautAA_3,10.8 / GautSt_28.8: samadhā cetaratsarvam |
{VAR_St: samadhetarat-}

- / GautSt_28.9: dvyaṃśī vā pūrvajasya |

- / GautSt_28.10: ekaikam itareṣām |

GautAA_3,10.9 / GautSt_28.11: ekaikaṃ vā dhanarūpaṃ kāmyaṃ pūrvaḥ pūrvolabhate |
{VAR_St: labheta}

GautAA_3,10.10 / GautSt_28.12: daśakaṃ paśūnām |
{VAR_St: daśataṃ}

GautAA_3,10.11 / GautSt_28.13: naikaśaphadvipadām |

GautAA_3,10.12 / GautSt_28.14: ṛṣabho 'dhiko jyeṣṭhasya |

GautAA_3,10.13 / GautSt_28.15: ṛṣabhaṣoḍaśā jyaiṣṭhineyasya |

GautAA_3,10.14 / GautSt_28.16: samadhā vājyaiṣṭhineyena yavīyasām |

GautAA_3,10.15 / GautSt_28.17: pratimātṛ vā svasvavarge bhāgaviśeṣaḥ |
{VAR_St: svavarge}

GautAA_3,10.16 / GautSt_28.18: pitotsṛjet putrikāṃ anapatyo 'gniṃprajāpatiṃ ceṣṭvāsmadartham apatyam iti saṃvādya |
{VAR_St: pitrut-}

GautAA_3,10.17 / GautSt_28.19: abhisaṃdhimātrāt putrikety ekeṣām |

GautAA_3,10.18 / GautSt_28.20: tatsaṃśayān nopayacched abhrātṛkām |

GautAA_3,10.19 / GautSt_28.21: piṇḍagotrarṣisaṃbandhā rikthaṃ bhajeran strīvānapatyasya |
{VAR_St: cānapatyasya}

GautAA_3,10.20 / GautSt_28.22: bījaṃ vā lipseta |

GautAA_3,10.21 / GautSt_28.23: devaravatyām anyajātam abhāgam |

GautAA_3,10.22 / GautSt_28.24: strīdhanaṃ duhitṛṛṇām aprattānām apratiṣṭhitāṇāṃ ca |

GautAA_3,10.23 / GautSt_28.25: bhaginīśulkaḥ sodaryāṇām ūrdhvaṃ mātuḥ(mātṛ) |

GautAA_3,10.24 / GautSt_28.26: pūrvaṃ caike |

GautAA_3,10.25 / GautSt_28.27: asaṃsṛṣṭivibhāgaḥ pretānāṃ jyeṣṭhasya |

GautAA_3,10.26 / GautSt_28.28: saṃsṛṣṭini prete saṃsṛṣṭī rikthabhāk |

GautAA_3,10.27 / GautSt_28.29: vibhaktajaḥ pitryam eva |

GautAA_3,10.28 / GautSt_28.30: svayam arjitam avaidyebhyo vaidyaḥ kāmaṃ na dadyāt |

GautAA_3,10.29 / GautSt_28.31: avaidyāḥ samaṃ vibhajeran |

GautAA_3,10.30 / GautSt_28.32: putrāaurasakṣetrajadattakṛtrimagūḍhotpannāpaviddhā rikthabhājaḥ |

GautAA_3,10.31 / GautSt_28.33: kānīnasahoḍhapaunarbhavaputrikāputrasvayaṃdattakrītā gotrabhājaḥ |

GautAA_3,10.32 / GautSt_28.34: caturthāṃśina aurasādyabhāve |

GautAA_3,10.33 / GautSt_28.35: brāhmaṇasya rājanyāputro jyeṣṭho guṇasaṃpannastulyabhāk |

GautAA_3,10.34 / GautSt_28.36: jyeṣṭhāṃśahīnam anyat |

GautAA_3,10.35 / GautSt_28.37: rājanyāvaiśyāputrasamavāye yathā sabrāhmaṇīputreṇa |

GautAA_3,10.36 / GautSt_28.38: kṣatriyāc cet |

GautAA_3,10.37 / GautSt_28.39: śūdrāputro 'py anapatyasya śuśrūṣuś cel labhatevṛttimūlam antevāsividhinā |
{VAR_St: labheta}

GautAA_3,10.38 / GautSt_28.40: savarṇāputro 'py anyāyyavṛtto na labhetaikeṣām |

GautAA_3,10.39 / GautSt_28.41: śrotriyā brāhmaṇasyānapatyasya rikthaṃ bhajeran |

GautAA_3,10.40 / GautSt_28.42: rājetareṣām |

GautAA_3,10.41 / GautSt_28.43: jaḍaklībau bhartavyau |

GautAA_3,10.42 / GautSt_28.44: apatyaṃ jaḍasya bhāgārham |

GautAA_3,10.43 / GautSt_28.45: śūdrāputravat pratilomāsu |

GautAA_3,10.44 / GautSt_28.46: udakayogakṣemakṛtānneṣv avibhāgaḥ |

GautAA_3,10.45 / GautSt_28.47: strīṣu ca saṃyuktāṣu |

GautAA_3,10.46 / GautSt_28.48: anājñāte daśāvaraiḥ śiṣṭair ūhavidbhir alubdhaiḥ praśastaṃ kāryam |
{VAR_St: ūhavadbhir}

GautAA_3,10.47 / GautSt_28.49: catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣad ity ācakṣate |
{VAR_St: traya ity etān}

GautAA_3,10.48 / GautSt_28.50: asambhave tv eteṣāṃ śrotriyo vedavicchiṣṭovipratipattau yad āha |

GautAA_3,10.49 / GautSt_28.51: yato 'yam aprabhavo bhūtānāṃ hiṃsānugrahayogeṣu |

GautAA_3,10.50 / GautSt_28.52: dharmiṇāṃ viśeṣeṇa svargaṃ lokaṃ dharmavid āpnotijñānābhiniveśābhyām |

GautAA_3,10.51 iti dharmo dharmaḥ |