BAUDHAYANA-DHARMASUTRA

% Typed and analyzed by Masato Fujii & Mieko Kajihara
% Proofread by Toru Yagi
% Revised version 1 (completed on May 20, 1992)

% Editions:
[H] E. Hultzsch (ed.): Das Baudhayana-Dharmasutra. Zweite, verbesserte
Auflage. [Abhandlungen fur die Kunde des Morgenlandes, 16] Leipzig 1922.
[K] Umesa Chandra Pandeya (ed.): The Baudhayana-Dharmasutra with the
'Vivarana' Commentary by Sri Govinda Svami and Critical Notes by
M. M. A. Chinnaswami Sastri. [The Kashi Sanskrit Series, 104]
Varanasi 1972.

(1) Members of a compound are separated by periods.
(2) External sandhi is decomposed with ^.
(3) Verbs are marked by `('.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







// atha baudhāyanadharmasūtram //

Baudh1.1.1.1/ upadiṣṭo dharmaḥ prati.vedam //
Baudh1.1.1.2/ tasya^anu (vyākhyāsyāmaḥ //
Baudh1.1.1.3/ smārto dvitīyaḥ //
Baudh1.1.1.4/ tṛtīyaḥ śiṣṭa.āgamaḥ //
Baudh1.1.1.5/ śiṣṭāḥ khalu vigata.matsarā nirahaṃkārāḥ kumbhī.dhānyāalolupā dambha.darpa.lobha.moha.krodha.vivarjitāḥ //
Baudh1.1.1.6ab/ dharmeṇa^adhigato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
Baudh1.1.1.6cd/ śiṣṭās tad.anumāna.jñāḥ śruti.pratyakṣa.hetavaḥ // iti //[cf. Va 6.43; ṃ 12.109]
Baudh1.1.1.7/ tad.abhāve daśa.avarā pariṣat //
Baudh1.1.1.8/ atha^api^(udāharanti /
Baudh1.1.1.8ab/ cāturvaidyaṃ vikalpī ca aṅga.vid dharma.pāṭhakaḥ /
Baudh1.1.1.8cd/ āśrama.sthās trayo viprāḥ parṣad eṣā daśa.avarā //
Baudh1.1.1.9ab/ pañca vā (syus trayo vā (syur eko vā (syād aninditaḥ /
Baudh1.1.1.9cd/ prativaktā tu dharmasya na^itare tu sahasraśaḥ //
Baudh1.1.1.10ab/ yathā dārumayo hastī yathā carmamayo mṛgaḥ /
Baudh1.1.1.10cd/ brāhmaṇaś ca^anadhīyānas trayas te nāma.dhārakāḥ //
Baudh1.1.1.11ab/ yad (vadanti tamas.mūḍhā mūrkhā dharmam ajānataḥ /
Baudh1.1.1.11cd/ tat pāpaṃ śatadhā (bhūtvā vaktqn (samadhigacchati //
Baudh1.1.1.12ab/ bahu.dvārasya dharmasya sūkṣmā duranugā gatiḥ /
Baudh1.1.1.12cd/ tasmān na vācyo hy ekena bahujñena^api saṃśaye //
Baudh1.1.1.13ab/ dharma.śāstra.ratha.ārūḍhā veda.khaḍga.dharā dvijāḥ /
Baudh1.1.1.13cd/ krīḍa.artham api yad (brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
Baudh1.1.1.14ab/ yathā^aśmani sthitaṃ toyaṃ māruta.arkau (praṇāśayet /
Baudh1.1.1.14cd/ tadvat kartari yat pāpaṃ jalavat (saṃpralīyate //
Baudh1.1.1.15ab/ śarīraṃ balam āyuś ca vayaḥ kālaṃ ca karma ca /
Baudh1.1.1.15cd/ samīkṣya dharmavid buddhyā prāyaścittāni (nirdiśet //
Baudh1.1.1.16ab/ avratānām amantrāṇāṃ jāti.mātra.upajīvinām /
Baudh1.1.1.16cd/ sahasraśaḥ sametānāṃ pariṣattvaṃ na (vidyate // iti //
Baudh1.1.2.1/ pañcadhā vipratipattir dakṣiṇatas tathā^uttarataḥ //
Baudh1.1.2.2/ yāni dakṣiṇatas tāni (vyākhyāsyāmaḥ //
Baudh1.1.2.3/ yathā^etad anupetena saha bhojanaṃ striyā saha bhojanaṃparyuṣita.bhojanaṃ mātula.pitṛ.svasṛ.duhitṛ.gamanam iti //
Baudh1.1.2.4/ atha^uttarata ūrṇā.vikrayaḥ sīdhu.pānam ubhayatas.dadbhirvyavahāra āyudhīyakaṃ samudra.saṃyānam iti //
Baudh1.1.2.5/ itarad itarasmin kurvan (duṣyati^itarad itarasmin //
Baudh1.1.2.6/ tatra tatra deśa.prāmāṇyam eva (syāt //
Baudh1.1.2.7/ mithyā^etad iti gautamaḥ //
Baudh1.1.2.8/ ubhayaṃ ca^eva / na^(ādriyeta śiṣṭa.smṛti.virodha.darśanāt //
Baudh1.1.2.9/ prāg ādarśāt pratyak kanakhalād [K: kālakavanād] dakṣiṇenahimavantam udak pāriyātram etad āryāvartam / tasmin ya ācāraḥ sapramāṇam //
Baudh1.1.2.10/ gaṅgā.yamunayor antaram ity eke //
Baudh1.1.2.11/ atha^apy atra bhāllavino gāthām (udāharanti //
Baudh1.1.2.12ab/ paścāt sindhur vidharaṇī sūryasya^udayanaṃ puraḥ /
Baudh1.1.2.12cd/ yāvat kṛṣṇā (vidhāvanti tāvad dhi brahmavarcasam // iti //
Baudh1.1.2.13ab/ avantayas^aṅga.magadhāḥ surāṣṭrā dakṣiṇāpathāḥ /
Baudh1.1.2.13cd/ upāvṛt.sindhu.sauvīrā ete saṃkīrṇa.yonayaḥ //
Baudh1.1.2.14/ āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgānprānūnān iti ca (gatvā punastomena (yajeta sarvapṛṣṭhayā vā //
Baudh1.1.2.15-1/ atha^apy (udāharanti /
Baudh1.1.2.15-2ab/ padbhyāṃ sa (kurute pāpaṃ yaḥ kaliṅgān (prapadyate /
Baudh1.1.2.15-2cd/ ṛṣayo niṣkṛtiṃ tasya (prāhur vaiśvānaraṃ haviḥ //
Baudh1.1.2.16ab/ bahūnām api doṣāṇāṃ kṛtānāṃ doṣa.nirṇaye /
Baudh1.1.2.16cd/ pavitra.iṣṭiṃ (praśaṃsanti sā [! disagreement] hi pāvanamuttamam // iti //
Baudh1.1.2.17-1/ atha^apy (udāharanti /
Baudh1.1.2.17-2ab/ vaiśvānarīṃ vrātapatīṃ pavitra.iṣṭiṃ tathā^eva ca /
Baudh1.1.2.17-2cd/ ṛtau^ṛtau prayuñjānaḥ pāpebhyo (vipramucyate // pāpebhyovipramucyata iti //
Baudh1.2.3.1/ aṣṭācatvāriṃśad varṣāṇi paurāṇaṃ veda.brahmacaryam //
Baudh1.2.3.2/ caturviṃśatiṃ dvādaśa vā prati.vedam //
Baudh1.2.3.3/ saṃvatsara.avamaṃ vā prati.kāṇḍam //
Baudh1.2.3.4/ grahaṇa.antaṃ vā jīvitasya^asthiratvāt //
Baudh1.2.3.5/ kṛṣṇakeśas^agnīn (ādadhīta^iti śrutiḥ //
Baudh1.2.3.6ab/ na^asya karma (niyacchanti kiṃcid ā mauñji.bandhanāt /
Baudh1.2.3.6cd/ vṛttyā śūdra.samo hy eṣa yāvad vedena (jāyate //^iti //
Baudh1.2.3.7/ garbha.ādiḥ saṃkhyā varṣāṇām / tad.aṣṭameṣu brāhmaṇam(upanayīta //
Baudh1.2.3.8/ try.adhikeṣu rājanyam //
Baudh1.2.3.9/ tasmād eka.adhikeṣu vaiśyam //
Baudh1.2.3.10/ vasanto grīṣmaḥ śarad ity ṛtavo varṇa.ānupūrvyeṇa //
Baudh1.2.3.11/ gāyatrī.triṣṭub.jagatībhir yathā.kramam //
Baudh1.2.3.12/ ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa //
Baudh1.2.3.13/ mauñjī dhanur.jyā śāṇī^iti mekhalāḥ //
Baudh1.2.3.14/ kṛṣṇa.ruru.basta.ajināny ajināni //
Baudh1.2.3.15/ mūrdha.lalāṭa.nāsāgra.pramāṇā yājñikasya vṛkṣasya daṇḍāḥ //
Baudh1.2.3.16/ bhavat.pūrvāṃ bhikṣā.madhyāṃ yācñā.antāṃ bhikṣāṃ (caretsapta.akṣarāṃ kṣāṃ ca hiṃ ca na (vardhayet //
Baudh1.2.3.17/ bhavat.pūrvāṃ brāhmaṇo (bhikṣeta bhavan.madhyāṃ rājanyobhavad.antāṃ vaiśyaḥ sarveṣu varṇeṣu //
Baudh1.2.3.18/ te brāhmaṇa.ādyāḥ svakarmasthāḥ //
Baudh1.2.3.19/ sadā^araṇyāt samidha (āhṛtya^(ādadhyāt //
Baudh1.2.3.20/ satyavādī hrīmān anahaṃkāraḥ //
Baudh1.2.3.21/ pūrva.utthāyī jaghanya.saṃveśī //
Baudh1.2.3.22/ sarvatra^apratihata.guruvākyas^anyatra pātakāt //
Baudh1.2.3.23/ yāvad.artha.saṃbhāṣī strībhiḥ //
Baudh1.2.3.24/nṛtta.gīta.vāditra.gandha.mālya.upānac.chattra.dhāraṇa.añjana.abhyañjana.varjī //
Baudh1.2.3.25/ dakṣiṇaṃ dakṣiṇena savyaṃ savyena ca^(upasaṃgṛhṇīyāt //
Baudh1.2.3.26/ dīrgham āyuḥ svargaṃ ca^īpsan kāmam anyasmai sādhu.vṛttāyaguruṇā^anujñātaḥ //
Baudh1.2.3.27/ asāv ahaṃ bho iti śrotre (saṃspṛśya manaḥ.samādhāna.artham //
Baudh1.2.3.28/ adhastāj jānvor ā padbhyām //
Baudh1.2.3.29/ na^āsīno na^āsīnāya na śayāno na śayānāya na^aprayatona^aprayatāya //
Baudh1.2.3.30/ śakti.viṣaye muhūrtam api na^aprayataḥ (syāt //
Baudh1.2.3.31/ samid.dhārī^udakumbha.puṣpa.anna.hasto na^(abhivādayed yacca^anyad apy evaṃ.yuktam //
Baudh1.2.3.32/ na samavāye^(abhivādayed atyantaśaḥ //
Baudh1.2.3.33/ bhrātṛ.patnīnāṃ yuvatīnāṃ ca guru.ptnīnāṃ jāta.vīryaḥ //
Baudh1.2.3.34/ nau.śilā.phalaka.kuñjara.prāsāda.kaṭeṣu cakravatsu ca^adoṣamsaha.āsanam //
Baudh1.2.3.35/ prasādhana.utsādana[K:ucchādana].snāpana.ucchiṣṭabojanāni^iti guroḥ //
Baudh1.2.3.36/ ucchiṣṭa.varjanaṃ[K: varjaṃ] tat.putre^anūcāne vā //
Baudh1.2.3.37/ prasādhana.utsādana[K: ucchādana].snāpana.varjanaṃ[K:varjaṃ] ca tat.patnyām //
Baudh1.2.3.38/ dhāvantam (anudhāved gacchantam (anugacchet tiṣṭhantam(anutiṣṭhet //
Baudh1.2.3.39/ na^apsu ślāghamānaḥ [K: ślaghamānaḥ] (snāyāt //
Baudh1.2.3.40/ daṇḍa iva (plavet //
Baudh1.2.3.41/ abrāhmaṇād adhyayanam āpadi //
Baudh1.2.3.42/ śuśrūṣā^anuvrajyā ca yāvad.adhyayanam //
Baudh1.2.3.43/ tayos tad eva pāvanam //
Baudh1.2.3.44/ bhrātṛ.putra.śiṣyeṣu ca^evam //
Baudh1.2.3.45/ ṛtvij.śvaśura.pitṛvya.mātulānāṃ tu yavīyasāṃpratyutthāya.abhibhāṣaṇam //
Baudh1.2.3.46/ pratyabhivāda iti kātyaḥ //
Baudh1.2.3.47/ śiśāv āṅgirase darśanāt //
Baudh1.2.4.1ab/ dharma.arthau yatra na (syātāṃ śuśrūṣā vā^api tadvidhā /
Baudh1.2.4.1cd/ vidyayā saha martavyaṃ na ca^enām ūṣare (vapet // [cf. ṃ 2.112]
Baudh1.2.4.2ab/ agnir iva kakṣaṃ (dahati brahma pṛṣṭam anādṛtam /
Baudh1.2.4.2cd/ tasmād vai śakyaṃ na (brūyād brahma mānam akurvatām // iti //
Baudh1.2.4.3/ eva^asmai [K: atra^eva^asmai] vaco (vedayante //
Baudh1.2.4.4/ brahma vai mṛtyave prajāḥ (prāyacchat / tasmai brahmacāriṇameva na (prāyacchat / sas^(abravīd (astu mahyam apy etasmin bhāga iti /yām eva rātriṃ samidhaṃ na^(āharātai^iti //
Baudh1.2.4.5/ tasmād brahmacārī yāṃ rātriṃ samidhaṃ na^(āharaty āyuṣaeva tām (avadāya (vasati / tasmād brahmacārī samidham (āharen nedāyuṣas^(avadāya (vasāni^iti //
Baudh1.2.4.6/ dīrga.sattraṃ vai^eṣa (upaiti yo brahmacaryam (upaiti / sa yāmupayan samidham (ādadhāti sā prāyaṇīyā^atha yāṃ snāsyansā^udayanīyā^atha yā antareṇa sattryā eva^asya tāḥ //
Baudh1.2.4.7-1/ brāhmaṇo vai brahmacaryam upayan^caturdhā bhūtāni(praviśaty agniṃ padā mṛtyuṃ padā^ācāryaṃ padā^ātmany eva^asyacaturthaḥ pādaḥ (pariśiṣyate /
Baudh1.2.4.7-2/ sa yad agnau samidham (ādadhāti ya eva^asya^agnau pādas tameva tena (parikrīṇāti taṃ (saṃskṛtya^ātman (dhatte sa enam (āviśati /
Baudh1.2.4.7-3/ atha yad ātmānaṃ daridrī.(kritya^ahrīr (bhūtvā (bhikṣatebrahmacaryaṃ (carati ya eva^asya mṛtyau pādas tam eva tena (parikrīṇātitaṃ (saṃskṛtya^ātman (dhatte sa enam (āviśati /
Baudh1.2.4.7-4/ atha yad ācārya.vacaḥ (karoti ya eva^asya^ācārye pādas tameva tena (parikrīṇāti taṃ (saṃskṛtya^ātman (dhatte sa enam (āviśati /
Baudh1.2.4.7-5 atha yat svādhyāyam (adhīte ya eva^asya^ātmani pādas tameva tena (parikrīṇāti taṃ (saṃskṛtya^ātman (dhatte sa enam (āviśati /
Baudh1.2.4.7-6/ na ha vai (snātvā (bhikṣeta / api ha vai (snātvā bhikṣāṃ(caraty api jñātīnām aśanāyā^api pitqṇām anyābhyaḥ kriyābhyaḥ /
Baudh1.2.4.7-7/ sa yad anyāṃ bhikṣitavyāṃ na (vindeta^api svāmeva^ācārya.jāyāṃ (bhikṣeta^atho svāṃ mātaram /
Baudh1.2.4.7-8/ na^enaṃ saptamy abhikṣitā^(atīyāt /
Baudh1.2.4.7-9ab/ bhaikṣasya^acaraṇe doṣaḥ pāvakasya^asamindhane /
Baudh1.2.4.7-9cd/ sapta.rātram (akṛtvā^etad avakīrṇi.vrataṃ (caret //
Baudh1.2.4.7-10/ tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā (āviśanti //
Baudh1.2.4.8/ yathā ha vā agniḥ samiddho (rocate^evaṃ ha vai^eṣa (snātvā(rocate ya evaṃ vidvān brahmacaryaṃ (carati^iti brāhmaṇam / itibrāhmaṇam //
Baudh1.3.5.1/ atha snātakasya //
Baudh1.3.5.2/ antarvāsa uttarīyam //
Baudh1.3.5.3/ vaiṇavaṃ daṇḍaṃ (dhārayet //
Baudh1.3.5.4/ sa.udakaṃ ca kamaṇḍalum //
Baudh1.3.5.5/ dvi.yajñopavītī //
Baudh1.3.5.6/ uṣṇīṣam ajinam uttarīyam upānahau chattraṃ ca^upāsanaṃdarśapūrṇamāsau //
Baudh1.3.5.7/ parvasu ca keśa.śmaśru.loma.nakha.vāpanam //
Baudh1.3.5.8/ tasya vṛttiḥ //
Baudh1.3.5.9/ brāhmaṇa.rājanya.vaiśya.rathakāreṣv āmaṃ (lipseta //
Baudh1.3.5.10/ bhaikṣaṃ vā //
Baudh1.3.5.11/ vāgyatas (tiṣṭhet //
Baudh1.3.5.12/ sarvāṇi ca^asya deva.pitṛ.saṃyuktāni pākayajña.saṃsthānibhūtikarmāni (kurvīta^iti //
Baudh1.3.5.13/ etena vidhinā prajāpateḥ parameṣṭhinaḥ parama.ṛṣayaḥ paramāṃkāṣṭhāṃ (gacchanti^iti baudhāyanaḥ //
Baudh1.4.6.1/ atha kamaṇḍalu.caryām (upadiśanti //
Baudh1.4.6.2-1ab/ chāgasya dakṣiṇe karṇe pāṇau viprasya dakṣiṇe /
Baudh1.4.6.2-1cd/ apsu ca^eva kuśa.stambe pāvakaḥ (paripaṭhyate //
Baudh1.4.6.2-2/ tasmāt^śaucaṃ (kṛtvā pāṇinā (parimṛjīta paryagnikaraṇaṃ hitat / (uddīpyasva jātaveda iti punar.dāhād (viśiṣyate //
Baudh1.4.6.3/ tatra^api kiṃcit saṃspṛṣṭaṃ manasi (manyeta [K: (manyate] kuśairvā tṛṇair vā (prajvālya pradakṣiṇaṃ paridahanam //
Baudh1.4.6.4/ ata ūrdhvaṃ śva.vāyasa.prabhṛty.upahatānām agni.varṇa ity(upadiśanti //
Baudh1.4.6.5/ mūtra.purīṣa.lohita[K: rohita].retaḥ.prabhṛty.upahatānāmutsargaḥ //
Baudh1.4.6.6/ bhagne kamaṇḍalau vyāhṛtibhiḥ śataṃ (juhuyāj (japed vā //
Baudh1.4.6.7-1/ bhūmir bhūmim (agān mātā mātaram apy (agāt / (bhūyāsmaputraiḥ paśubhir yo no (dveṣṭi sa (bhidyatām iti // [= Asṣṣ 3.14.12, Apṣṣ30.20.9, ApṃP 2.15.17; cf. ṣadvBaudh 1.6.20, Kausṣṣ 30.20.9, Kausṣ 136.2]
Baudh1.4.6.7-2/ kapālāni (saṃhṛtya^apsu (prakṣipya sāvitrīṃ daśa.avarāṃ(kṛtvā punar eva^anyaṃ (gṛhṇīyāt //
Baudh1.4.6.8/ varuṇam (āśritya / etat te varuṇa punar eva mām om iti /akṣaraṃ (dhyāyet //
Baudh1.4.6.9ab/ śūdrād (gṛhya śataṃ (kuryād vaiśyād ardhaśataṃ smṛtam /
Baudh1.4.6.9cd/ kṣatriyāt pañcaviṃśat tu brāhmaṇād daśa kīrtitāḥ //
Baudh1.4.6.10/ astam.ita āditya udakaṃ (gṛhṇīyān na (gṛhṇīyād iti(mīmāṃsante brahmavādinaḥ //
Baudh1.4.6.11/ (gṛhṇīyād ity etad aparam //
Baudh1.4.6.12/ yāvad udakaṃ (gṛhṇīyāt tāvat prāṇam [K: prāṇān] (āyacchet //
Baudh1.4.6.13/ agnir ha vai hy udakaṃ (gṛhṇāti //
Baudh1.4.6.14/ kamaṇḍalu.udakena^abhiṣikta.pāṇi.pādo yāvad ārdraṃ tāvadaśuciḥ pareṣām / ātmānam eva pūtam (karoti / na^anyat karma(kurvīta^iti (vijñāyate //
Baudh1.4.6.15/ api vā prati.śaucam ā maṇibandhāt^śucir iti baudhāyanaḥ //
Baudh1.4.6.16/ atha^apy (udāharanti //
Baudh1.4.7.1-1ab/ kamaṇḍalur dvijātīnāṃ śauca.arthaṃ vihitaḥ purā /
Baudh1.4.7.1-1cd/ brahmaṇā muni.mukhyaiś ca tasmāt taṃ (dhārayet sadā //
Baudh1.4.7.1-2ab/ tataḥ śaucaṃ tataḥ pānaṃ saṃdhyā.upāsanam eva ca /
Baudh1.4.7.1-2cd/ nir.viśaṅkena kartavyaṃ yadi^(icchet ^śreya ātmanaḥ //
Baudh1.4.7.2/ (kuryāt^śuddhena manasā na cittaṃ (dūṣayed budhaḥ / sahakamaṇḍalunā^utpannaḥ svayaṃ.bhūs tasmāt kamaṇḍalunā (caret [^ācaret]//
Baudh1.4.7.3/ mūtra.purīṣe kurvan dakṣiṇe haste (gṛhṇāti savya ācamanīyam/ etat (sidhyati sādhūnām //
Baudh1.4.7.4ab/ yathā hi soma.saṃyogāc camaso medhya (ucyate /
Baudh1.4.7.4cd/ apāṃ tathā^eva saṃyogān nityo medhyaḥ kamaṇḍaluḥ //
Baudh1.4.7.5/ pitṛ.deva.agni.kāryeṣu tasmāt taṃ (parivarjayet //
Baudh1.4.7.6/ tasmād vinā kamaṇḍalunā na^adhvānaṃ (vrajen na sīmantaṃ nagṛhād gṛham //
Baudh1.4.7.7/ padam api na (gacched iṣu.mātrād ity eke //
Baudh1.4.7.8/ yad (icched dharma.saṃtatim iti baudhāyanaḥ //
Baudh1.4.7.9/ ṛg.vidhena^iti vāg (vadati / ṛg.vidhena^iti vāg (vadati // [K:ṛgvidham ṛgvidhānaṃ vāg vadati ṛgvidham ṛgvidhānaṃ vāg vadati //]
Baudh1.5.8.1/ atha^ataḥ śauca.adhiṣṭhānam //
Baudh1.5.8.2ab/ adbhiḥ (śudhyanti gātrāṇi buddhir jñānena (śudhyati /
Baudh1.5.8.2cd/ ahiṃsayā ca bhūtātmā manaḥ satyena (śudhyati // iti //
Baudh1.5.8.3/ manaḥ.śuddhir antaḥ.śaucam //
Baudh1.5.8.4/ bahiḥ.śaucaṃ (vyākhyāsyāmaḥ //
Baudh1.5.8.5/ kauśaṃ sautraṃ vā tris.trivṛd yajñopavītam //
Baudh1.5.8.6/ ā nābheḥ //
Baudh1.5.8.7/ dakṣiṇaṃ bāhum (uddhṛtya savyam (avadhāya śiras^(avadadhyāt //
Baudh1.5.8.8/ viparītaṃ pitṛbhyaḥ //
Baudh1.5.8.9/ kaṇṭhe^avasaktaṃ nivītam //
Baudh1.5.8.10/ adhas^avasaktaṃ adhovītam //
Baudh1.5.8.11/ prāṅ.mukha udaṅ.mukho vā^āsīnaḥ śaucam (ārabheta śucau deśedakṣiṇam bāhuṃ jānu.antarā (kṛtvā (prakṣālya pādau pāṇī ca^āmaṇibandhāt //
Baudh1.5.8.12/ pāda.prakṣālana.uccheṣaṇena na^(ācāmet //
Baudh1.5.8.13/ yady (ācāmed bhūmau (srāvayitvā^(ācāmet //
Baudh1.5.8.14/ brāhmeṇa tīrthena^(ācāmet //
Baudh1.5.8.15/ aṅguṣṭha.mūlaṃ brāhmaṃ tīrtham //
Baudh1.5.8.16/ aṅguṣṭha.agraṃ pitryam aṅguly.agraṃ daivam aṅguli.mūlam ārṣam //
Baudh1.5.8.17/ na^aṅgulībhir na sa.budbudābhir na sa.phenābhir na^uṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir nadur.gandha.rasābhiḥ //
Baudh1.5.8.18/ na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇatona mukta.śikho na prāvṛta.kaṇṭho na veṣṭita.śirā na tvaramāṇona^ayajñopavītī na prasārita.pādo na baddha.kakṣyo na bahir.jānuḥśabdam akurvan //
Baudh1.5.8.19/ trir apo hṛdayaṃ.gamāḥ (pibet //
Baudh1.5.8.20/ triḥ (parimṛjet //
Baudh1.5.8.21/ dvir ity eke //
Baudh1.5.8.22/ sakṛd ubhayaṃ śūdrasya striyāś ca //
Baudh1.5.8.23-1/ atha^apy (udāharanti /
Baudh1.5.8.23-2ab/ gatābhir hṛdayaṃ vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ /
Baudh1.5.8.23-2cd/ vaiśyas^adbhiḥ prāśitābhiḥ (syāt strī.śūdrau (spṛśyaca^antataḥ // iti //
Baudh1.5.8.24ab/ dantavad danta.sakteṣu dantavat teṣu dhāraṇāt /
Baudh1.5.8.24cd/ srasteṣu teṣu na^(ācāmet teṣāṃ saṃsrāvavat^śuciḥ // iti //
Baudh1.5.8.25-1/ atha^apy (udāharanti /
Baudh1.5.8.25-2ab/ dantavad danta.lagneṣu yac ca^apy antar mukhe (bhavet /
Baudh1.5.8.25-2cd/ ācāntasya^avaśiṣṭaṃ syān nigirann eva tat^śuciḥ // iti //
Baudh1.5.8.26/ khāny adbhiḥ (saṃspṛśya pādau nābhiṃ śiraḥ savyaṃ pāṇimantataḥ //
Baudh1.5.8.27/ taijasaṃ ced (ādāya^ucchiṣṭī (syāt tad(udasya^(ācamya^ādāsyann adbhiḥ (prokṣet //
Baudh1.5.8.28/ atha ced annena^ucchiṣṭī (syāt tad (udasya^(ācamya^ādāsyannadbhiḥ (prokṣet //
Baudh1.5.8.29/ atha ced adbhir ucchiṣṭī (syāt tad (udasya^ācamya^ādāsyannadbhiḥ (prokṣet //
Baudh1.5.8.30/ etad eva viparītam amatre //
Baudh1.5.8.31/ vānaspatye vikalpaḥ //
Baudh1.5.8.32/ taijasānām ucchiṣṭānāṃ gośakṛn.mṛd.bhasmabhiḥ parimārjanamanyatamena vā //
Baudh1.5.8.33/ tāmra.rajata.suvarṇānām amlaiḥ //
Baudh1.5.8.34/ amatrāṇāṃ dahanam //
Baudh1.5.8.35/ dāravāṇāṃ takṣaṇam //
Baudh1.5.8.36/ vaiṇavānāṃ gomayena //
Baudh1.5.8.37/ phalamayānāṃ go.vāla.rajjvā //
Baudh1.5.8.38/ kṛṣṇa.ajinānāṃ bilva.taṇḍulaiḥ //
Baudh1.5.8.39/ kutapānām ariṣṭaiḥ //
Baudh1.5.8.40/ aurṇānām ādityena //
Baudh1.5.8.41/ kṣaumāṇāṃ gaura.sarṣapa.kalkena //
Baudh1.5.8.42/ mṛdā celānām //
Baudh1.5.8.43/ cela.vac carmaṇām //
Baudh1.5.8.44/ taijasa.vad upala.maṇīnām //
Baudh1.5.8.45/ dāru.vad asthnām //
Baudh1.5.8.46/ kṣauma.vat^śaṅkha.śṛṅga.śukti.dantānām //
Baudh1.5.8.47/ payasā vā //
Baudh1.5.8.48/ cakṣur.ghrāṇa.ānukūlyād vāmūtra.purīṣa.asṛj.śukra.kuṇapa.spṛṣṭānāṃ pūrva.uktānām anyatamenatriḥsapta.kṛtvaḥ parimārjanam //
Baudh1.5.8.49/ ataijasānām evaṃ.bhūtānām utsargaḥ //
Baudh1.5.8.50/ vacanād yajñe camasa.pātrānām //
Baudh1.5.8.51/ na somena^ucchiṣṭā (bhavanti^iti śrutiḥ //
Baudh1.5.8.52ab/ kālas^agnir manasaḥ śuddhir udaka.ādy.upalepanam /
Baudh1.5.8.52cd/ avijñātaṃ ca bhūtāṇāṃ ṣaḍvidhaṃ śaucam (ucyate // iti //
Baudh1.5.8.53-1/ atha^apy (udāharanti /
Baudh1.5.8.53-2/ kālaṃ deśaṃ tathā^ātmānaṃ dravyaṃ dravya.prayojanam /upapattim avasthāṃ ca (vijñāya śaucaṃ śauca.jñaḥ kuśalo dharma.īpsuḥ(samācaret //
Baudh1.5.9.1ab/ nityaṃ śuddhaḥ kāru.hastaḥ paṇyaṃ yac ca prasāritam /
Baudh1.5.9.1cd/ brahmacāri.gataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ //
Baudh1.5.9.2ab/ vatsaḥ prasnavane medhyaḥ śakuniḥ phala.śātane /
Baudh1.5.9.2cd/ striyaś ca rati.saṃsarge śvā mṛga.grahaṇe śuciḥ //
Baudh1.5.9.3ab/ ākarāḥ śucayaḥ sarve (varjayitvā surā.karam /
Baudh1.5.9.3cd/ adūṣyāḥ saṃtatā dhārā vāta.udbhūtāś ca reṇavaḥ //
Baudh1.5.9.4ab/ amedhyeṣu ca ye vṛkṣā uptāḥ puṣpa.phala.upagāḥ /
Baudh1.5.9.4cd/ teṣām api na (duṣyanti puṣpāṇi ca phalāni ca //
Baudh1.5.9.5ab/ caitya.vṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ veda.vikrayam /
Baudh1.5.9.5cd/ etāni brāhmaṇaḥ spṛṣṭvā sa.celo jalam (āviśet //
Baudh1.5.9.6ab/ ātma.śayyā.āsanaṃ vastraṃ jāyā.apatyaṃ kamaṇḍaluḥ /
Baudh1.5.9.6cd/ śucīny ātmana etāni pareṣām aśucīni tu //
Baudh1.5.9.7ab/ āsanaṃ śayanaṃ yānaṃ nāvaḥ pathi tṛṇāni ca /
Baudh1.5.9.7cd/ caṇḍāla.patita.spṛṣṭaṃ mārutena^eva (śudhyati //
Baudh1.5.9.8ab/ khalakṣetreṣu yad dhānyaṃ kūpa.vāpīṣu yaj jalam /
Baudh1.5.9.8cd/ abhojyād api tad bhojyaṃ yac ca goṣṭha.gataṃ payaḥ //
Baudh1.5.9.9ab/ trīṇi devāḥ pavitrāṇi brāhmaṇānām (akalpayan /
Baudh1.5.9.9cd/ adṛṣṭam adbhir nirṇiktaṃ yac ca vācā (praśasyate //
Baudh1.5.9.10ab/ āpaḥ pavitraṃ bhūmi.gatā go.tṛptir yāsu (jāyate /
Baudh1.5.9.10cd/ avyāptāś ced amedhyena gandha.varṇa.rasa.anvitāḥ //
Baudh1.5.9.11/ bhūmes tu saṃmārjana.prokṣaṇa.upalepana.avastaraṇa.ullekhanairyathā.sthānaṃ doṣa.viśeṣāt prāyatyam //
Baudh1.5.9.12/ atha^apy (udāharanti //
Baudh1.5.10.1ab/ go.carma.mātram ab.bindur bhūmeḥ (śudhyati pātitaḥ /
Baudh1.5.10.1cd/ samūḍham asamūḍhaṃ vā yatra^amedhyaṃ na (lakṣyate // iti //
Baudh1.5.10.2/ parokṣam adhiśritasya^annasya^avadyotya.abhyukṣaṇam //
Baudh1.5.10.3/ tathā^āpaṇeyānāṃ ca bhakṣāṇām //
Baudh1.5.10.4/ bībhatsavaḥ śuci.kāmā hi devā na^aśraddadhānasya havir(juṣanta iti //
Baudh1.5.10.5-1ab/ śucer aśraddadhānasya śraddadhānasya ca^aśuceḥ /
Baudh1.5.10.5-1cd/ (mīmāṃsitvā^ubhayaṃ devāḥ samam annam (akalpayan //
Baudh1.5.10.5-2ab/ prajāpatis tu tān (āha na samaṃ viṣamaṃ hi tat /
Baudh1.5.10.5-2cd/ hatam aśraddadhānasya śraddhā.pūtaṃ (viśiṣyate // iti //
Baudh1.5.10.6-1/ atha^apy (udāharanti /
Baudh1.5.10.6-2ab/ aśraddhā paramaḥ pāpmā śraddhā hi paramaṃ tapaḥ /
Baudh1.5.10.6-2cd/ tasmād aśraddhayā dattaṃ havir na^(aśnanti devatāḥ //
Baudh1.5.10.7/ (iṣṭvā (dattvā^api vā mūrkhaḥ svargaṃ nahi sa (gacchati //
Baudh1.5.10.8ab/ śaṅkā.vihata.cāritro yaḥ sva.abhiprāyam āśritaḥ /
Baudh1.5.10.8cd/ śāstra.atigaḥ smṛto mūrkho dharma.tantra.uparodhanāt // iti //
Baudh1.5.10.9/ śāka.puṣpa.phala.mūla.oṣadhīnāṃ tu prakṣālanam //
Baudh1.5.10.10/ śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā(tiraskṛtya^ahorātrayor udag.dakṣiṇā.mukhaḥ (pravṛtya śira (uccared(avamehed vā //
Baudh1.5.10.11/ mūtre mṛdā^adbhiḥ prakṣālanam //
Baudh1.5.10.12/ triḥ pāṇeḥ //
Baudh1.5.10.13/ tadvat purīṣe //
Baudh1.5.10.14/ paryāyāt tris triḥ pāyoḥ pāṇeś ca //
Baudh1.5.10.15/ mūtra.vad retasa utsarge //
Baudh1.5.10.16/ nīvīṃ (visrasya (paridhāya^apa (upaspṛśet //
Baudh1.5.10.17/ ārdraṃ tṛṇaṃ gomayaṃ bhūmiṃ vā (samupaspṛśet //
Baudh1.5.10.18/ nābher adhaḥ sparśanaṃ karma.yukto (varjayet //
Baudh1.5.10.19/ ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyam itiśrutiḥ //
Baudh1.5.10.20/ śūdrāṇām ārya.adhiṣṭhitānām ardhamāsi māsi vā vapanamārya.vadācamana.kalpaḥ //
Baudh1.5.10.21/ vaiśyaḥ kusīdam (upajīvet //
Baudh1.5.10.22/ pañcaviṃśatis tv eva pañca.māṣikī (syāt //
Baudh1.5.10.23-1/ atha^apy (udāharanti /
Baudh1.5.10.23-2ab/ yaḥ samargham ṛṇaṃ (gṛhya mahā.arghaṃ (saṃprayojayet /
Baudh1.5.10.23-2cd/ sa vai vārddhuṣiko nāma sarva.dharmeṣu garhitaḥ //
Baudh1.5.10.23-3ab/ vṛddhiṃ ca bhrūṇa.hatyāṃ ca tulayā (samatolayat /
Baudh1.5.10.23-3cd/ (atiṣṭhad bhrūṇa.hā koṭyāṃ vārddhuṣiḥ (samakampata // iti //
Baudh1.5.10.24ab/ gorakṣakān vāṇijakāṃs tathā kāru.kuśīlavān /
Baudh1.5.10.24cd/ preṣyān vārddhuṣikāṃś caiva viprān^śūdra.vad (ācaret //
Baudh1.5.10.25/ kāmaṃ tu parilupta.kṛtyāya kadaryāya nāstikāya pāpīyasepūrvau (dadyātām //
Baudh1.5.10.26ab/ ayajñena^avivāhena vedasya^utsādanena ca /
Baudh1.5.10.26cd/ kulāny akulatāṃ (yānti brāhmaṇa.atikrameṇa ca //
Baudh1.5.10.27ab/ brāhmaṇa.atikramo na^(asti mūrkhe mantra.vivarjite /
Baudh1.5.10.27cd/ jvalantam agnim (utsṛjya nahi bhasmani (hūyate //
Baudh1.5.10.28ab/ gobhir aśvaiś ca yānaiś ca kṛṣyā rāja.upasevayā /
Baudh1.5.10.28cd/ kulāny akulatāṃ (yānti yāni hīnāni mantrataḥ //
Baudh1.5.10.29ab/ mantratas tu samṛddhāni kulāny alpa.dhanāny api /
Baudh1.5.10.29cd/ kula.saṃkhyāṃ ca (gacchanti (karṣanti ca mahad.yaśaḥ //
Baudh1.5.10.30ab/ vedaḥ kṛṣi.vināśāya kṛṣir veda.vināśinī /
Baudh1.5.10.30cd/ śaktimān ubhayaṃ (kuryād aśaktas tu kṛṣiṃ (tyajet //
Baudh1.5.10.31ab/ na vai devān pīvaras^a.saṃyata.ātmā rorūyamāṇaḥ kakudī(samaśnute /
Baudh1.5.10.31cd/ calat.tundī rabhasaḥ kama.vādī kṛśāsa ity aṇavas tatra(yānti //
Baudh1.5.10.32ab/ yad yauvane (carati vibhrameṇa sad vā^asad vā yādṛśaṃ vāyadā vā /
Baudh1.5.10.32cd/ uttare ced vayasi sādhu.vṛttas tad eva^asya (bhavatina^itarāṇi //
Baudh1.5.10.33ab/ (śoceta manasā nityaṃ duṣkṛtāny anucintayan /
Baudh1.5.10.33cd/ tapasvī ca^apramādī ca tataḥ pāpāt (pramucyate //
Baudh1.5.10.34ab/ (spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
Baudh1.5.10.34cd/ na tair ucchiṣṭa.bhāvaḥ (syāt tulyās te bhūmi.gaiḥ saha// iti //
Baudh1.5.11.1/ sapiṇḍeṣv ā daśa.aham āśaucam iti janana.maraṇayor (adhikṛtya(vadanty ṛtvig.dīkṣita.brahmacāri.varjam //
Baudh1.5.11.2/ sapiṇḍatā tv ā saptamāt sapiṇḍeṣu //
Baudh1.5.11.3/ ā sapta.māsād ā danta.jananād vā^udaka.upasparśanam //
Baudh1.5.11.4ab/ piṇḍa.udaka.kriyā prete na^atrivarṣe (vidhīyate /
Baudh1.5.11.4cd/ ā danta.jananād vā^api dahanaṃ ca na (kārayet //
Baudh1.5.11.5/ aprattāsu ca kanyāsu //
Baudh1.5.11.6/ prattāsv eke ha (kurvate //
Baudh1.5.11.7/ loka.saṃgrahaṇa.arthaṃ hi tad amantrāḥ striyo matāḥ //
Baudh1.5.11.8ab/ strīṇām akṛta.vivāhānāṃ try.ahāt^(śudhyanti bāndhavāḥ /
Baudh1.5.11.8cd/ yathā^uktena^eva kalpena (śudhyanti ca sanābhaya iti //
Baudh1.5.11.9/ api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥsavarṇāyāḥ putraḥ pautraḥ prapautras tat.putra.varjaṃ teṣāṃ caputra.pautram avibhakta.dāyam sapiṇḍān (ācakṣate //
Baudh1.5.11.10/ vibhakta.dāyān api sakulyān (ācakṣate //
Baudh1.5.11.11/ asatsv anyeṣu tad.gāmī hy artho (bhavati //
Baudh1.5.11.12/ sapiṇḍa.abhāve sakulyaḥ //
Baudh1.5.11.13/ tad.abhāve pitā^ācāryo^antevāsy ṛtvig vā (haret //
Baudh1.5.11.14/ tad.abhāve rājā tat.svaṃ [K: satsvaṃ] traividya.vṛddhebhyaḥ(saṃprayacchet //
Baudh1.5.11.15/ na tv eva kadā cit svayaṃ rājā brāhmaṇa.svam (ādadīta //
Baudh1.5.11.16-1/ atha^apy (udāharanti /
Baudh1.5.11.16-2ab/ brahma.svaṃ putra.pautra.ghnaṃ viṣam ekākinaṃ (haret /
Baudh1.5.11.16-2cd/ na viṣaṃ viṣam ity (āhur brahma.svaṃ viṣam (ucyate //
Baudh1.5.11.16-3/ tasmād rājā brāhmaṇa.svaṃ na^(ādadīta / paramaṃ hy etadviṣaṃ yad brāhmaṇa.svam iti //
Baudh1.5.11.17/ janana.maraṇayoḥ (saṃnipāte samāno daśa.rātraḥ //
Baudh1.5.11.18/ atha yadi daśa.rātrāḥ (saṃnipateyur ādyaṃ daśa.rātramāśaucam ā navamād divasāt //
Baudh1.5.11.19/ janane tāvan mātā.pitror daśa.aham āśaucam //
Baudh1.5.11.20/ mātur ity eke tat.pariharaṇāt //
Baudh1.5.11.21/ pitur ity apare śukra.prādhānyāt //
Baudh1.5.11.22/ ayonijā hy api putrāḥ (śrūyante //
Baudh1.5.11.23/ mātā.pitror eva tu saṃsarga.sāmānyāt //
Baudh1.5.11.24/ maraṇe tu yathā.bālaṃ (puraskṛtya yajñopavītāny apasavyāni(kṛtvā tīrtham (avatīrya sakṛt sakṛt trir (nimajjya^(unmajjya^(uttīrya^(ācamya tat.pratyayam udakam (āsicya^ata eva^uttīrya^(ācamya gṛha.dvāryaṅgāram udkam iti (saṃspṛśya^a.kṣāra.lavaṇa.āśino daśa.ahaṃ kaṭam(āsīran //
Baudh1.5.11.25/ ekādaśyāṃ dvādaśyāṃ vā śrāddha.karma //
Baudh1.5.11.26/ śeṣa.kriyāyāṃ lokas^anuroddhavyaḥ //
Baudh1.5.11.27/ atra^apy asapiṇḍeṣu yathā.āsannaṃ tri.rātram aho.rātrameka.aham iti (kurvīta //
Baudh1.5.11.28/ ācārya.upādhyāya.tat.putreṣu tri.rātram //
Baudh1.5.11.29/ ṛtvijāṃ ca //
Baudh1.5.11.30/ śiṣya.satīrthya.sabrahmacāriṣu tri.rātram aho.rātrameka.aham iti (kurvīta //
Baudh1.5.11.31/ garbha.srāve garbha.māsa.saṃmitā rātrayaḥ strīṇām //
Baudh1.5.11.32/ para.śava.upasparśane^an.abhisaṃdhi.pūrvaṃ sa.celas^apaḥ(spṛṣṭvā sadyaḥ śuddho (bhavati //
Baudh1.5.11.33/ abhisaṃdhi.pūrvaṃ tri.rātram //
Baudh1.5.11.34/ ṛtumatyāṃ ca //
Baudh1.5.11.35/ yas tato jāyate sas^abhiśasta iti vyākhyātāny asyaivratāni [K: bratāni] //
Baudh1.5.11.36ab/ veda.vikrayiṇaṃ yūpaṃ patitaṃ citim eva ca /
Baudh1.5.11.36cd/ (spṛṣṭvā (samācaret snānaṃ Zvānaṃ caṇḍālam eva ca //
Baudh1.5.11.37ab/ brāhmaṇasya vraṇa.dvāre pūya.śoṇita.saṃbhave /
Baudh1.5.11.37cd/ kṛmir (utpadyate tatra prāyaścittaṃ kathaṃ (bhavet //
Baudh1.5.11.38ab/ go.mūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśa.udakam /
Baudh1.5.11.38cd/ try.ahaṃ (snātvā ca (pītvā ca kṛmi.daṣṭaḥ śucir (bhavet //
Baudh1.5.11.39/ śunā^upahataḥ sa.celas^(avagāheta //
Baudh1.5.11.40/ (prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālyapādau ca^(ācamya prayato (bhavati //
Baudh1.5.11.41-1/ atha^apy (udāharanti /
Baudh1.5.11.41-2ab/ śunā daṣṭas tu yo vipro nadīṃ gatvā samudra.gām /
Baudh1.5.11.41-2cd/ prāṇa.āyāma.śataṃ kṛtvā ghṛtaṃ (prāśya (viśudhyati //
Baudh1.5.11.41-3ab/ suvarṇa.rajatābhyāṃ vā gavāṃ śṛṅga.udakena vā /
Baudh1.5.11.41-3cd/ navaiś ca kalaśaiḥ snātvā sadya eva śucir bhavet // iti //
Baudh1.5.12.1/ abhakṣyāḥ paśavo grāmyāḥ //
Baudh1.5Baudh1.5.12.2/ kravyādāḥ śakunayaś ca //
Baudh1.5.12.3/ tathā kukkuṭa.sūkaram //
Baudh1.5.12.4/ anyatra^aja.avibhyaḥ //
Baudh1.5.12.5/ bhakṣyāḥ śvāvid.godhā.śaśa.śalyaka.kacchapa.khaṅgāḥkhaṅga.varjāḥ pañca pañcanakhāḥ //
Baudh1.5.12.6/ tathā^ṛśya.hariṇa.pṛṣata.mahiṣa.varāha.kuluṅgāḥkuluṅga.varjāḥ pañca dvikhuriṇaḥ //
Baudh1.5.12.7/ pakṣiṇas.tittiri.kapota.kapiñjala.vārdhrāṇasa.mayūra.vāraṇāvāraṇa.varjāḥ pañca viṣkirāḥ //
Baudh1.5.12.8/ matsyāḥ sahasradaṃṣṭraś cilicimovarmi.bṛhacchiro.maśakari.rohita.rājīvāḥ //
Baudh1.5.12.9/ anirdaśāha.saṃdhinī.kṣīram apeyam //
Baudh1.5.12.10/ vivatsa.anyavatsayoś ca //
Baudh1.5.12.11/ āvikam auṣṭrikam aikaśapham apeyam //
Baudh1.5.12.12/ apeya.payaḥ.pāne kṛcchro^anyatra gavyāt //
Baudh1.5.12.13/ gavye tu tri.rātram upavāsaḥ /
Baudh1.5.12.14/ paryuṣitaṃśāka.yūṣa.māṃsa.sarpiḥ.śṛtadhānā.guḍa.dadhi.madhu.saktu.varjam //
Baudh1.5.12.15/ śuktāni tathā.jāto guḍaḥ //
Baudh1.5.12.16/ śrāvaṇyāṃ paurṇamāsyām āṣāḍhyāṃ vā^(upākṛtya taiṣyāṃmāghyāṃ vā^(utsṛjeyuḥ / (utsṛjeyuḥ //
Baudh1.6.13.1/ śucim adhvaraṃ devā (juṣante //
Baudh1.6.13.2/ śuci.kāmā hi devāḥ śucayaś ca //
Baudh1.6.13.3-1/ tad eśā^(abhivadati / [om.]
Baudh1.6.13.3-2ab/ śucī vo havyā marutaḥ śucīnāṃ śuciṃ (hinomy adhvaraṃśucibhyaḥ /
Baudh1.6.13.3-2cd/ ṛtena satyam ṛtasāpa (āyan^śuci.janmānaḥ śucayaḥpāvakāḥ // iti // (ṛV 7.56.12)
Baudh1.6.13.4-1/ ahataṃ vāsasāṃ śuci /
Baudh1.6.13.4-2/ tasmād yat kiṃ ca^ijyā.saṃyuktaṃ (syāt sarvaṃ tad ahatairvāsobhiḥ (kuryāt //
Baudh1.6.13.5/ prakṣālita.upavātāny akliṣṭāni vāsāṃsi patnī.yajamānāvṛtvijaś ca (paridadhīran //
Baudh1.6.13.6/ evaṃ prakramād ūrdhvam //
Baudh1.6.13.7/ dīrgha.someṣu sattreṣu ca^evam //
Baudh1.6.13.8/ yathā.samāmnātaṃ ca //
Baudh1.6.13.9/ yathā^etad abhicaraṇīyeṣv iṣṭi.paśu.someṣu lohita.uṣṇīṣālohita.vāsasaś ca^ṛtvijaḥ (pracareyuś citra.vāsasaś citra.āsaṅgāvṛṣākapāv iti ca //
Baudh1.6.13.10/ agnyādhāne kṣaumāṇi vāsāṃsi teṣām alābhe kārpāsikānyaurṇāni vā (bhavanti //
Baudh1.6.13.11/ mūtra.purīṣa.lohita.retaḥ.prabhṛty.upahatānāṃ mṛdā^adbhiriti prakṣālanam //
Baudh1.6.13.12/ vāsovat tārpya.valkalānām [K: vṛkalānām] //
Baudh1.6.13.13/ valkalavat kṛṣṇa.ajinānām //
Baudh1.6.13.14/ na parihitam adhirūḍham aprakṣālitaṃ prāvaraṇam //
Baudh1.6.13.15/ na^apalpūlitaṃ manuṣya.saṃyuktaṃ devatrā (yuñjyāt //
Baudh1.6.13.16/ ghanāyā bhūmer upaghāta upalepanam //
Baudh1.6.13.17/ suṣirāyāḥ karṣaṇam //
Baudh1.6.13.18/ klinnāyā medhyam (āhṛtya pracchādanam //
Baudh1.6.13.19/ caturbhiḥ śudhyate bhūmir gobhir ākramaṇāt khananāddahanād abhivarṣaṇāt //
Baudh1.6.13.20/ pañcamāc ca^upalepanāt ṣaṣṭhāt kālāt //
Baudh1.6.13.21/ asaṃskṛtāyāṃ bhūmau nyastānāṃ tṛṇānāṃ prakṣālanam //
Baudh1.6.13.22/ parokṣa.upahatānām abhyukṣaṇam //
Baudh1.6.13.23/ evaṃ kṣudra.samidhām //
Baudh1.6.13.24/ mahatāṃ kāṣṭhānām upaghāte prakṣālya^avaśoṣaṇam //
Baudh1.6.13.25/ bahūnāṃ tu prokṣaṇam //
Baudh1.6.13.26/ dārumayāṇāṃ pātrāṇām ucchiṣṭa.samanvārabdhānāmavalekhanam //
Baudh1.6.13.27/ ucchiṣṭa.lepa.upahatānām avatakṣaṇam ///
Baudh1.6.13.28/ mūtra.purīṣa.lohita.retaḥ.prabhṛty.upahatānām utsargaḥ //
Baudh1.6.13.29/ tad etad anyatra nirdeśāt //
Baudh1.6.13.30/ yathā^etad agnihotre gharmocchiṣṭe ca dadhigharme cakuṇḍapāyinām ayane ca^utsargiṇām ayane ca dākṣāyaṇa.yajñeca^iḍādadhe(ceḍādadhe) [K: caiḍādadhe] ca catuścakre ca brahmaudaneṣu cateṣu sarveṣu darbhair adbhiḥ prakṣālanam //
Baudh1.6.13.31/ sarveṣv eva soma.bhakṣeṣv adbhir eva mārjālīye prakṣālanam //
Baudh1.6.13.32/ mūtra.purīṣa.lohita.retaḥ.prabhṛty.upahatānām utsargaḥ //
Baudh1.6.14.1/ mṛnmayānāṃ pātrāṇām ucchiṣṭa.samanvārabdhānām avakūlanam //
Baudh1.6.14.2/ ucchiṣṭa.lepa.upahatānāṃ punar.dahanam //
Baudh1.6.14.3/ mūtra.purīṣa.lohita.retaḥ.prabhṛty.upahatānām utsargaḥ //
Baudh1.6.14.4/ taijasānāṃ pātrāṇāṃ pūrvavat parimṛṣṭānāṃ prakṣālanam //
Baudh1.6.14.5/ parimārjana.dravyāṇi gośakṛn.mṛd.bhasma^iti //
Baudh1.6.14.6/ mūtra.purīṣa.lohita.retaḥ.prabhṛty.upahatānāṃ punar.karaṇam //
Baudh1.6.14.7/ gomūtre vā sapta.rātraṃ pariśāyanaṃ mahā.nadyāṃ vā [K:vaivam] //
Baudh1.6.14.8/ evam aśmamayānām //
Baudh1.6.14.9/ alābu.bilva.vināḍānāṃ govālaiḥ parimārjanam //
Baudh1.6.14.10/ naḍa.veṇu.śara.kuśa.vyūtānāṃ gomayena^adbhir iti prakṣālanam //
Baudh1.6.14.11/ vrīhīṇām upaghāte prakṣālya.avaśoṣaṇam //
Baudh1.6.14.12/ bahūnāṃ tu prokṣaṇam //
Baudh1.6.14.13/ taṇḍulānām utsargaḥ //
Baudh1.6.14.14/ evaṃ siddha.haviṣām //
Baudh1.6.14.15/ mahatāṃ śva.vāyasa.prabhṛty.upahatānāṃ taṃ deśaṃpuruṣa.annam uddhṛtya / pavamānaḥ suvarjana iti /etena^anuvākena^abhyukṣaṇam //
Baudh1.6.14.16/ madhu.udake payo.vikāre ca pātrāt pātra.antara.ānayaneśaucam //
Baudh1.6.14.17/ evaṃ taila.sarpiṣī ucchiṣṭa.samanvārabdheudake^(avadhāya^(upayojayet //
Baudh1.6.14.18/ amedhya.abhyādhāne (samāropya^agniṃ (mathitvā pavamāneṣṭiḥ //
Baudh1.6.14.19/ śauca.deśa.mantra.āvṛd.artha.dravya.saṃskāra.kāla.bhedeṣupūrva.pūrva.prādhānyam / pūrva.pūrva.prādhānyam //
Baudh1.7.15.1/ uttarata upacāro vihāraḥ //
Baudh1.7.15.2/ tathā^apavargaḥ //
Baudh1.7.15.3/ viparītaṃ pitryeṣu //
Baudh1.7.15.4/ pāda.upahataṃ (prakṣālayet //
Baudh1.7.15.5/ aṅgam upaspṛśya sicaṃ vā^apa (upaspṛśet //
Baudh1.7.15.6/ evaṃchedana.bhedana.khanana.nirasana.pitrya.rākṣasa.nairṛta.raudra.abhicaraṇīyeṣu //
Baudh1.7.15.7/ na mantravatā yajña.aṅgena^ātmānam (abhipariharet //
Baudh1.7.15.8/ abhyantarāṇi yajña.aṅgāni //
Baudh1.7.15.9/ bāhyā ṛtvijaḥ //
Baudh1.7.15.10/ patnī.yajamānāv ṛtvigbhyo^antaratamau //
Baudh1.7.15.11/ yajña.angebhya ājyam ājyād^havīṃṣi havirbhyaḥ paśuḥ paśoḥsomaḥ somād agnayaḥ //
Baudh1.7.15.12/ yathā.karma^ṛtvijo na (vihārād abhiparyāvarteran //
Baudh1.7.15.13/ prāṅ.mukhaś ced dakṣiṇam aṃsam (abhiparyāvarteta //
Baudh1.7.15.14/ pratyaṅ.mukhaḥ savyam //
Baudh1.7.15.15/ antareṇa cātvāla.utkarau yajñasya tīrtham //
Baudh1.7.15.16/ a.cātvāla āhavanīya.utkarau //
Baudh1.7.15.17/ tataḥ kartāro yajamānaḥ patnī ca (prapadyeran //
Baudh1.7.15.18/ visaṃsthite //
Baudh1.7.15.19/ saṃsthite ca saṃcaro^an.utkara.deśāt [K: 'nūtkaradeśāt] //
Baudh1.7.15.20/ na^aprokṣitam aprapannaṃ klinnaṃ kāṣṭhaṃ samidhaṃvā^(abhyādadhyāt //
Baudh1.7.15.21/ agreṇa^āhavanīyaṃ brahma.yajamānau (prapadyete //
Baudh1.7.15.22/ jaghanena^āhavanīyam ity eke //
Baudh1.7.15.23/ dakṣiṇena^āhavanīyaṃ brahma.āyatanaṃ tad.apareṇa yajamānasya //
Baudh1.7.15.24/ uttarāṃ śroṇim uttareṇa hotuḥ //
Baudh1.7.15.25/ utkara āgnīdhrasya //
Baudh1.7.15.26/ jaghanena gārhapatyaṃ patnyāḥ //
Baudh1.7.15.27/ teṣu kāle.kāla [K: kāle kāla] eva darbhān (saṃstṛṇāti //
Baudh1.7.15.28/ ekaikasya ca^uda.kamaṇḍalur upāttaḥ (syād ācamana.arthaḥ //
Baudh1.7.15.29/ vrata.upeto dīkṣitaḥ (syāt //
Baudh1.7.15.30/ na para.pāpaṃ (vaden na (krudhyen na (roden mūtra.purīṣena^(avekṣeta //
Baudh1.7.15.31/ amedhyaṃ (dṛṣṭvā (japati / abaddhaṃ mano daridraṃ cakṣuḥsūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīr iti //
Baudh1.7.15.32/ atha yady enam (abhivarṣati / undatīr balaṃ dhattaujo dhattabalaṃ dhatta mā me dīkṣāṃ mā tapo (nirvadhiṣṭa^iti // [K om.]
Baudh1.8.16.1/ catvāro varṇā brāhmaṇa.kṣatriya.viṭ.śūdrāḥ //
Baudh1.8.16.2/ teṣāṃ varṇa.anupūrvyeṇa catasro bhāryā brāhmaṇasya //
Baudh1.8.16.3/ tisro rājanyasya //
Baudh1.8.16.4/ dve vaiśyasya //
Baudh1.8.16.5/ ekā śūdrasya //
Baudh1.8.16.6/ tāsu putrāḥ savarṇa.anantarāsu savarṇāḥ //
Baudh1.8.16.7/ ekāntara.dvyantarāsv ambaṣṭha.Ugra.niṣādāḥ //
Baudh1.8.16.8/ pratilomāsv āyogava.māgadha.vaiṇa.kṣattṛ[K:kṣattu].pulkasa.kukkuṭa.vaidehaka.caṇḍālaḥ //
Baudh1.8.16.9/ ambaṣṭhāt prathamāyāṃ śvapākaḥ //
Baudh1.8.16.10/ ugrād dvitīyāyāṃ vaiṇaḥ //
Baudh1.8.16.11/ niṣādāt tṛtīyāyāṃ pulkasaḥ //
Baudh1.8.16.12/ viparyaye kukkuṭaḥ //
Baudh1.8.16.13/ niṣādena niṣādyām ā pañcamāj jāto^(apahanti śūdratām //
Baudh1.8.16.14/ tam (upanayet ṣaṣṭhaṃ (yājayet //
Baudh1.8.16.15/ saptamo^avikṛta.bījaḥ sama.bījaḥ sama ity eṣāṃ saṃjñāḥkrameṇa (nipatanti // [K together with 1.8.16.14: tam (upanayet ṣaṣṭhaṃ(yājayet saptamo 'vikṛto (bhavati]
Baudh1.8.16.16-1ab/ triṣu varṇeṣu sādṛśyād avrato (janayet tu yān / [K om.]
Baudh1.8.16.16-1cd/ tān sāvitrī.paribhraṣṭān vrātyān (āhur manīṣiṇaḥ /[K om.]
Baudh1.8.16.16-2/ vrātyān (āhur manīṣiṇa iti // [K om.]
Baudh1.9.17.1/rathakāra.ambaṣṭha.sūta.ugra.māgadha.āyogava.vaiṇa.kṣattṛ.pulkasa.kukkuṭa.vaidehaka.caṇḍāla.śvapāka.prabhṛtayaḥ // [K om.]
Baudh1.9.17.2/ tatra savarṇāsu savarṇāḥ //
Baudh1.9.17.3/ brāhmaṇāt kṣatriyāyāṃ brāhmaṇo vaiśyāyām ambaṣṭhaḥśūdrāyāṃ niṣādaḥ //
Baudh1.9.17.4/ pāraśava ity eke //
Baudh1.9.17.5/ kṣatriyād vaiśyāyāṃ kṣatriyaḥ śūdrāyām ugraḥ //
Baudh1.9.17.6/ vaiśyāt^śūdrāyāṃ rathakāraḥ //
Baudh1.9.17.7/ śūdrād vaiśyāyāṃ māgadhaḥ kṣatriyāyāṃ kṣattābrāhmaṇyāṃ caṇḍālaḥ //
Baudh1.9.17.8/ vaiśyāt kṣatriyāyām āyogavo brāhmaṇyāṃ vaidehakaḥ /kṣatriyād brāhmaṇyāṃ sūtaḥ //
Baudh1.9.17.9/ tatra[K: atra]^ambaṣṭha.ugrayoḥ saṃyoge (bhavati^anulomaḥ //
Baudh1.9.17.10/ kṣattṛ.vaidehakayoḥ pratilomaḥ //
Baudh1.9.17.11/ ugrāj jātaḥ kṣattryāṃ śvapākaḥ //
Baudh1.9.17.12/ vaidehakād ambaṣṭhāyāṃ vaiṇaḥ //
Baudh1.9.17.13/ niṣadāt^śūdrāyāṃ pulkasaḥ //
Baudh1.9.17.14/ śūdrān niṣādyāṃ kukkuṭaḥ //
Baudh1.9.17.15/ varṇa.saṃkarād utpannān vrātyān (āhur manīṣiṇaḥ /vrātyān (āhur manīṣiṇa iti //
Baudh1.10.18.1/ ṣaḍbhāgabhṛto rājā (rakṣet prajāḥ //
Baudh1.10.18.2/ brahma vai svaṃ mahimānaṃ brāhmaṇeṣv (adadhādadhyayana.adhyāpana.yajana.yājana.dāna.pratigraha.saṃyuktaṃ vedānāṃguptyai //
Baudh1.10.18.3/ kṣatre balamadhyayana.yajana.dāna.śastra.kośa.bhūta.rakṣaṇa.saṃyuktaṃ kṣatrasyavṛddhyai //
Baudh1.10.18.4/ viṭsvadhyayana.yajana.dāna.kṛṣi.vāṇijya.paśupālana.saṃyuktaṃ karmaṇāṃvṛddhyai //
Baudh1.10.18.5/ śūdreṣu pūrveṣāṃ paricaryām //
Baudh1.10.18.6/ patto hy (aṣṛjyanta^iti //
Baudh1.10.18.7/ sarvatodhuraṃ purohitaṃ (vṛṇuyāt //
Baudh1.10.18.8/ tasya śāsane (varteta //
Baudh1.10.18.9/ saṃgrāme na (nivarteta //
Baudh1.10.18.10/ na karṇibhir na digdhaiḥ (praharet //
Baudh1.10.18.11/bhīta.matta.unmatta.pramatta.visaṃnāha.strī.bāla.vṛddha.brāhmaṇair na(yudhyeta //
Baudh1.10.18.12/ anyatra^ātatāyinaḥ //
Baudh1.10.18.13-1/ atha^apy (udāharanti /
Baudh1.10.18.13-2ab/ adhyāpakaṃ kule jātaṃ yo (hanyād ātatāyinam /
Baudh1.10.18.13-2cd/ na tena bhrūṇahā (bhavati manyus tan manyum (ṛcchati //iti //
Baudh1.10.18.14/ sāmudra.śulko varaṃ rūpam (uddhṛtya daśa.paṇaṃ śatam //
Baudh1.10.18.15/ anyeṣām api sāra.anurūpyeṇa^(anupahatya dharmyaṃ (prakalpayet //
Baudh1.10.18.16/ abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ(paripālya rājā (haret //
Baudh1.10.18.17/ avadhyo vai brāhmaṇaḥ sarva.aparādheṣu //
Baudh1.10.18.18/ brāhmaṇasyabrahmahatyā.gurutalpagamana.suvarṇasteya.surāpāneṣu kusindha.bhaga.sṛgāla.surādhvajāṃs taptena^ayasā lalāṭe^(aṅkayitvā viṣayān nirdhamanam //
Baudh1.10.18.19/ kṣatriyādīnāṃ brāhmaṇa.vadhe vadhaḥ sarvasvaharaṇam ca //
Baudh1.10.18.20/ teṣām eva tulya.apakṛṣṭa.vadhe yathā.balam anurūpāndaṇḍān (prakalpayet //
Baudh1.10.19.1/ kṣatriya.vadhe go.sahasram ṛṣabha.adhikaṃ rājña (utsṛjedvaira.niryātana.artham [K: vairaniryātanām] //
Baudh1.10.19.2/ śataṃ vaiśye daśa śūdra ṛṣabhaś ca^atra^adhikaḥ //
Baudh1.10.19.3/ śūdra.vadhena strī.vadho go.vadhaś cavyākhyāto^anyatra^ātreyyā vadhād dhenv.anaḍuhoś ca //
Baudh1.10.19.4/ vadhe dhenv.anaḍuhor ante cāndrāyaṇaṃ (caret //
Baudh1.10.19.5/ ātreyyā vadhaḥ kṣatriya.vadhena vyākhyātaḥ //
Baudh1.10.19.6/haṃsa.bhāsa.barhiṇa.cakravāka.pracalāka.kāka.ulūka.maṇḍūka[K:kaṇṭaka].ḍiḍḍika[K: ḍiḍḍika.maṇḍūka].ḍerikā.śva.babhru.nakula.ādīnāṃvadhe śūdravat //
Baudh1.10.19.7/ loka.saṃgrahaṇa.arthaṃ yathā dṛṣṭaṃ śrutaṃ vā sākṣīsākṣyaṃ (brūyāt //
Baudh1.10.19.8-1ab/ pādo^adharmasya kartāraṃ pādo (gacchati sākṣiṇam /
Baudh1.10.19.8-1cd/ pādaḥ sabhāsadaḥ sarvān pādo rājānam (ṛcchati //
Baudh1.10.19.8-2ab/ rājā (bhavaty anenāś ca (mucyante ca sabhāsadaḥ /
Baudh1.10.19.8-2cd/ eno (gacchati kartāraṃ yatra nindyo ha (nindyate //
Baudh1.10.19.9/ sākṣiṇaṃ ca^evam uddiṣṭaṃ yatnāt (pṛcched vicakṣaṇaḥ //
Baudh1.10.19.10ab/ yāṃ rātrim (ajaniṣṭhās tvaṃ yāṃ ca rātriṃ (mariṣyasi /
Baudh1.10.19.10cd/ etayor antarā yat te sukṛtaṃ sukṛtaṃ (bhavet /
Baudh1.10.19.10e(/ tat sarvaṃ rājagāmi (syād anṛtaṃ bruvatas tava //
Baudh1.10.19.11ab/ trīn eva ca pitqn (hanti trīn eva ca pitāmahān /
Baudh1.10.19.11cd/ sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan //
Baudh1.10.19.12-1ab/ hiraṇya.arthe anṛte (hanti trīn eva ca pitāmahān /
Baudh1.10.19.12-1cd/ pañca paśv.anṛte (hanti daśa (hanti gava.anṛte //
Baudh1.10.19.12-2ab/ śatam aśva.anṛte (hanti sahasraṃ puruṣa.anṛte /
Baudh1.10.19.12-2cd/ sarvaṃ bhūmy.anṛte (hanti sākṣī sākṣyaṃ mṛṣā vadan //
Baudh1.10.19.13/ catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ (syur anyatraśrotriya.rājanya.pravrajita.mānuṣyahīnebhyaḥ //
Baudh1.10.19.14/ smṛtau pradhānataḥ pratipattiḥ //
Baudh1.10.19.15/ ato^anyathā kartapatyam //
Baudh1.10.19.16/ dvādaśa.rātraṃ taptaṃ payaḥ (pibet kūśmāṇḍair vā(juhuyād iti / kūśmāṇḍair vā (juhuyād iti //
Baudh1.11.20.1/ aṣṭau vivāhāḥ //
Baudh1.11.20.2/ śruta.śīle (vijñāya brahmacāriṇe^arthine (dīyate sa brāhmaḥ //
Baudh1.11.20.3/ (ācchādya^(alaṃkṛtya / eṣā saha dharmaś[K: dharmaṃ](caryatām iti / prājāptyaḥ //
Baudh1.11.20.4/ pūrvāṃ lājāhutiṃ (hutvā gobhyāṃ saha^ārṣaḥ // [K:pūrvāṃ lājāhutiṃ (hutvā go.mithunaṃ kanyāvate (dattvā grahaṇamārṣaḥ ]
Baudh1.11.20.5/ dakṣiṇāsu (nīyamānāsv antarvedy ṛtvije sa daivaḥ //
Baudh1.11.20.6/ dhanena^upatoṣyā^āsuraḥ // [K: sakāmena sakāmāyā mithassaṃyogo gāndharvaḥ]
Baudh1.11.20.7/ sakāmena sakāmāyā mithaḥ saṃyogo gāndharvaḥ // [K:dhanenopatoṣyāsuraḥ]
Baudh1.11.20.8/ prasahya haraṇād rākṣasaḥ //
Baudh1.11.20.9/ suptāṃ mattāṃ pramattāṃ vā^(upagacched iti paiśācaḥ //
Baudh1.11.20.10/ teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥśreyān //
Baudh1.11.20.11/ uttareṣām uttara uttaraḥ [K: uttarottaraḥ] pāpīyān //
Baudh1.11.20.12/ atra^api ṣaṣṭha.saptamau kṣatradharma.anugatautat.pratyayatvāt kṣatrasya //
Baudh1.11.20.13/ pañcama.aṣṭamau vaiśya.śūdrāṇām //
Baudh1.11.20.14/ ayantrita.kalatrā hi vaiśya.śūdrā (bhavanti //
Baudh1.11.20.15/ karṣaṇa.śuśrūṣā.adhikṛtatvāt //
Baudh1.11.20.16/ gāndharvam apy eke (praśaṃsanti sarveṣāṃ sneha.anugatatvāt //
Baudh1.11.21.1/ yathā yukto vivāhas tathā yuktā prajā (bhavati^itivijñāyate //
Baudh1.11.21.2-1/ atha^apy (udāharanti / [K adds: sādhavas tripuruṣam ārṣāddaśa daivād daśa prājāpatyād daśa pūrvān daśa^aparān ātmānaṃ cabrāhmīputra iti (vijñāyate // veda.svīkaraṇa.śaktir apy evaṃvidhānāmeva putrāṇām (bhavati^iti //]
Baudh1.11.21.2-2ab/ krītā dravyeṇa yā nārī sā na patnī (vidhīyate /
Baudh1.11.21.2-2cd/ sā na daive na sā pitrye dāsīṃ tāṃ kāśyapo^(abravīt //
Baudh1.11.21.3-1ab/ śulkena ye (prayacchanti svasutāṃ lobha.mohitāḥ /
Baudh1.11.21.3-1cd/ ātma.vikrayiṇaḥ pāpā mahā.kilbiṣa.kārakāḥ //
Baudh1.11.21.3-2ab/ (patanti narake ghore (ghnanti ca^ā^saptamaṃ kulam /
Baudh1.11.21.3-2cd/ gamana.āgamanaṃ caiva sarvaṃ śulke (vidhīyate //
Baudh1.11.21.4/paurṇamasy.aṣṭakā.amāvāsyā.agnyutpāta.bhūmikampa.śmaśāna.deśapati.śrotriya.ekatīrtha.prayāṇeṣv ahorātram anadhyāyaḥ //
Baudh1.11.21.5/ vāte pūti.gandhe nīhāre canṛtta.gīta.vāditra.rudita.sāma.śabdeṣu tāvantaṃ kālam //
Baudh1.11.21.6/ stanayitnu.varṣa.vidyut.saṃnipāte tryaham anadhyāyo^anyatravarṣā.kālāt //
Baudh1.11.21.7/ varṣā.kāle^api varṣa.varjam ahorātrayoś ca tat.kālam //
Baudh1.11.21.8/ pitrya.pratigraha.bhojanayoś ca tad.divasa.śeṣam //
Baudh1.11.21.9/ bhojaneṣv ā jaraṇam //
Baudh1.11.21.10/ pāṇi.mukho hi brāhmaṇaḥ //
Baudh1.11.21.11-1/ atha^apy (udāharanti /
Baudh1.11.21.11-2ab/ bhuktaṃ pratigṛhītaṃ ca nirviśeṣam iti śrutiḥ //
Baudh1.11.21.12/ pitary[K: pitury] uparate tri.rātram //
Baudh1.11.21.13/ dvayam u ha vai suśravaso^anūcānasya retobrāhmaṇasya^ūrdhvaṃ nābher adhastād anyat / sa yad ūrdhvaṃ nābhestena ha^etat (prajāyate yad brāhmaṇān (upanayati yad (adhyāpayati yad(yājayati yat sādhu (karoti / sarvā^asya^eṣā prajā (bhavati / atha yadavācīṇaṃ nābhes tena ha^asya^aurasī prajā (bhavati / tasmāt^śrotriyamanūcānam aprajo^asi^iti
na (vadanti //
Baudh1.11.21.14/ tasmād dvi.nāmā dvi.mukho vipro dvi.retā dvi.janmā ca^iti //
Baudh1.11.21.15/ śūdra.apapātra.śravaṇa.saṃdarśanayoś ca tāvantaṃ kālam //
Baudh1.11.21.16/ naktaṃ śivā.virāve na^(adhīyīta svapna.antam //
Baudh1.11.21.17/ ahorātrayoś ca saṃdhyayoḥ parvasu ca na^(adhīyīta //
Baudh1.11.21.18/ na māṃsam (aśnīyān na striyam (upeyāt //
Baudh1.11.21.19/ parvasu hi rakṣaḥ.piśācā vyabhicāravanto (bhavanti^itivijñāyate //
Baudh1.11.21.20/ anyeṣu ca^adbhuta.utpāteṣv ahorātram anadhyāyo^anyatramānasāt //
Baudh1.11.21.21/ mānase^api janana.maraṇayor anadhyāyaḥ //
Baudh1.11.21.22-1/ atha^apy (udāharanti /
Baudh1.11.21.22-2ab/ (hanti^aṣṭamī hy upādhyāyaṃ (hanti śiṣyaṃ caturdaśī /
Baudh1.11.21.22-2cd/ (hanti pañcadaśī vidyāṃ tasmāt parvaṇi (varjayet /
Baudh1.11.21.22-3/ tasmāt parvaṇi (varjayed iti //
Baudh2.1.1.1/ atha^ataḥ prāyaścittāni //
Baudh2.1.1.2/ bhrūṇahā dvādaśa samāḥ //
Baudh2.1.1.3/ kapālī khaṭvā.aṅgī gardabha.carma.vāsā araṇya.niketanaḥśmaśāne dhvajaṃ śava.śiraḥ (kṛtvā kuṭīṃ (kārayet / tām (āvaset /sapta.āgārāṇi bhaikṣaṃ caran svakarma^ācakṣāṇas tena prāṇān(dhārayet / alabdhvā^upavāsaḥ //
Baudh2.1.1.4/ aśvamedhena gosavena^agniṣṭutā vā (yajeta //
Baudh2.1.1.5/ aśvamedha.avabhṛthe vā^ātmānaṃ (pāvayet //
Baudh2.1.1.6-1/ atha^apy (udāharanti /
Baudh2.1.1.6-2ab/ amatyā brāhmaṇaṃ (hatvā duṣṭo (bhavati dharmataḥ /
Baudh2.1.1.6-2cd/ ṛṣayo niṣkṛtiṃ tasya (vadanty amati.pūrvake /
Baudh2.1.1.6-2e(/ mati.pūrvaṃ ghnatas tasya niṣkṛtir na^(upalabhyate //
Baudh2.1.1.7ab/ (apagūrya (caret kṛcchram atikṛcchraṃ nipātane /
Baudh2.1.1.7cd/ kṛcchraṃ cāndrāyaṇaṃ caiva lohitasya pravartane /
Baudh2.1.1.7e(/ tasmān naiva^(apagureta na ca (kurvīta śoṇitam // iti //
Baudh2.1.1.8/ nava samā rājanyasya //
Baudh2.1.1.9/ tisro vaiśyasya //
Baudh2.1.1.10/ saṃvatsaraṃ śūdrasya //
Baudh2.1.1.11/ striyāś ca //
Baudh2.1.1.12/ brāhmaṇavad ātreyyāḥ //
Baudh2.1.1.13/ gurutalpagas tapte loha.śayane (śayīta //
Baudh2.1.1.14/ sūrmiṃ vā jvalantīṃ (śliṣyet //
Baudh2.1.1.15/ liṅgaṃ vā savṛṣaṇaṃ (parivāsya^añjalāv (ādhāyadakṣiṇā.pratīcyor diśor antareṇa (gacched ā nipatanāt //
Baudh2.1.1.16/ stenaḥ prakīrya keśān saidhrakam musalam (ādāya skandhenarājānaṃ (gacched anena māṃ jahi^iti / tena^enaṃ (hanyāt //
Baudh2.1.1.17-1/ atha^apy (udāharanti /
Baudh2.1.1.17-2ab/ skandhena^ādāya musalaṃ steno rājānam (anviyāt /
Baudh2.1.1.17-2cd/ anena (śādhi māṃ rājan kṣatra.dharmam anusmaran //
Baudh2.1.1.17-3ab/ śāsane vā visarge vā steno (mucyeta kilbiṣāt /
Baudh2.1.1.17-3cd/ aśāsanāt tu tad rājā stenād āpnoti kilbiṣam // iti //
Baudh2.1.1.18/ surāṃ (pītvā^uṣṇayā kāyaṃ (dahet //
Baudh2.1.1.19/ amatyā pāne kṛcchra.abda.pādaṃ (caret punar.upanayanaṃ ca //
Baudh2.1.1.20/ vapana.vrata.niyama.lopaś ca pūrva.anuṣṭhitatvāt //
Baudh2.1.1.21-1/ atha^apy (udāharanti /
Baudh2.1.1.21-2ab/ amatyā vāruṇīṃ (pītvā (prāśya mūtra.purīṣayoḥ /
Baudh2.1.1.21-2cd/ brāhmaṇaḥ kṣatriyo vaiśyaḥ punaḥ.saṃskāram (arhati //
Baudh2.1.1.22ab/ surā.dhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ (pibet /
Baudh2.1.1.22cd/ śaṅkhapuṣpī.vipakvena ṣaḍahaṃ kṣīreṇa (vartayet //
Baudh2.1.1.23/ guru.prayuktaś cen (mriyeta gurus trīn kṛcchrāṃś (caret //
Baudh2.1.1.24/ etad eva^asaṃskṛte //
Baudh2.1.1.25/ brahmacāriṇaḥ śava.karmaṇā vrata.āvṛttir anyatramātā.pitror ācāryāc ca //
Baudh2.1.1.26/ sa ced (vyādhīyīta kāmaṃ guror ucchiṣṭaṃ bhaiṣajya.arthesarvaṃ (prāśnīyāt //
Baudh2.1.1.27/ yena^(icchet tena (cikitset //
Baudh2.1.1.28/ sa yadā gadī (syāt tad (utthāya^ādityam (upatiṣṭheta[K:upatiṣṭhate] / haṃsaḥ śuciṣad iti / etayā //
Baudh2.1.1.29/ divā retaḥ (siktvā trir apo hṛdayaṃ.gamāḥ (pibed retasyābhiḥ //
Baudh2.1.1.30/ yo brahmacārī striyam (upeyāt so^avakīrṇī //
Baudh2.1.1.31/ sa gardabhaṃ paśum (ālabheta //
Baudh2.1.1.32/ nairṛtaḥ paśuḥ puroḍāśaś ca rakṣo.devato[K: .daivato]yama.devato[K: .daivato] vā //
Baudh2.1.1.33/ śiśnāt prāśitram apsv avadānaiś (caranti^iti (vijñāyate //
Baudh2.1.1.34/ api vā^amāvāsyāyāṃ niśy agnim (upasamādhāyadārvihomikīṃ[K: dāviṃhomikīṃ] pariceṣṭāṃ (kṛtvā dve ājya.āhutī(juhoti / kāma^avakīrṇo^(asmy avakīrṇo^(asmi kāma kāmāya svāhā /kāma^abhidrugdho^(asmy abhidrugdho^(asmi kāma kāmāya svāhā^iti //
Baudh2.1.1.35/ (hutvā prayata.añjaliḥ kavātiryaṅṅ agnim (abhimantrayeta[K:upatiṣṭheta] / saṃ mā (siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ / saṃmā^ayam agniḥ siñcatv āyuṣā ca balena ca^āyuṣmantaṃ (karota mā^iti //
Baudh2.1.1.36/ atha^asya [K: atha yasya] jñātayaḥ pariṣady uda.pātraṃ(ninayeyur asāv aham itthaṃ.bhūta iti / (caritvā^apaḥ payo ghṛtaṃ madhulavaṇam ity ārabdhavantaṃ brāhmaṇā (brūyuś caritaṃ tvayā^iti / omiti^itaraḥ (pratyāha / carita.nirveśaṃ savanīyaṃ (kuryuḥ //
Baudh2.1.1.37/ sagotrāṃ ced amatyā^(upagacchen[K: upayacchen] mātṛvad enāṃ(bibhṛyāt //
Baudh2.1.1.38/ prajātā cet kṛcchra.abda.pādaṃ[K: .ṣādaṃ] (caritvā / yan maātmano mindā^(abhūt / punar agniś cakṣur (adād iti / etābhyāṃ(juhuyāt //
Baudh2.1.1.39ab/ parivittaḥ parivettā yā ca^enaṃ (parivindati /
Baudh2.1.1.39cd/ sarve te narakaṃ (yānti dātṛ.yājaka.pañcamāḥ //
Baudh2.1.1.40ab/ parivittaḥ parivettā dātā yaś ca^api yājakaḥ /
Baudh2.1.1.40cd/ kṛcchra.dvādaśa.rātreṇa strī tri.rātreṇa (śudhyati // iti //
Baudh2.1.2.1/ atha patanīyāni //
Baudh2.1.2.2/ samudra.saṃyānam //
Baudh2.1.2.3/ brahmasva.nyāsa.apaharaṇam //
Baudh2.1.2.4/ bhūmy.anṛtam //
Baudh2.1.2.5/ sarva.paṇyair vyavaharaṇam //
Baudh2.1.2.6/ śūdra.sevanam //
Baudh2.1.2.7/ śūdrā.abhijananam //
Baudh2.1.2.8/ tad.apatyatvaṃ ca //
Baudh2.1.2.9/ eteṣām [K: eṣām] anyatamaṃ [K: anyatamat] (kṛtvā //
Baudh2.1.2.10ab/ caturtha.kālā mita.bhojinaḥ (syur apo^(abhyaveyuḥ [K omitsapo 'bhyaveyuḥ] savana.anukalpam /
Baudh2.1.2.10cd/ sthāna.āsanābhyāṃ (viharanta ete tribhir varṣais tad(apaghnanti [K: apahanti] pāpam //
Baudh2.1.2.11ab/ yad eka.rātreṇa (karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥsevamānaḥ /
Baudh2.1.2.11cd/ caturtha.kāla udaka.abhyavāyī tribhir varṣais tad (apahantipāpam // iti //
Baudh2.1.2.12/ atha^upapātakāni //
Baudh2.1.2.13/ agamyā.gamanaṃ gurvī.sakhīṃ guru.sakhīm apapātrāṃ patitāṃca (gatvā bheṣaja.karaṇaṃ grāma.yājanaṃ raṅga.upajīvanaṃnāṭya.ācāryatā go.mahiṣī.rakṣaṇaṃ yac ca^anyad apy evaṃ.yuktaṃkanyā.dūṣaṇam iti //
Baudh2.1.2.14/ teṣāṃ tu nirveśaḥ patitavṛttir dvau saṃvatsarau //
Baudh2.1.2.15/ atha^aśucikarāṇi //
Baudh2.1.2.16/ dyūtam abhicāro^anāhitāgner uñcha.vṛttitā samāvṛttasyabhaikṣacaryā tasya ca^eva guru.kule vāsa ūrdhvaṃ caturbhyo māsebhyastasya ca^adhyāpanaṃ nakṣatra.nirdeśaś ca^iti //
Baudh2.1.2.17/ teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardha.māsāndvādaśa dvādaśa.ahān dvādaśa ṣaḍ.ahān dvādaśa try.ahān dvādaśāhaṃṣaḍ.ahaṃ try.aham ahorātram eka.aham iti yathā karma.abhyāsaḥ //
Baudh2.1.2.18/ atha patitāḥ (samavasāya dharmāṃś (careyur itaretara.yājakāitaretara.adhyāpakā mitho vivahamānāḥ / putrān (saṃniṣpādya (brūyur(vipravrajata^asmat ta evam āryān (saṃpratipatsyatha^iti //
Baudh2.1.2.19/ atha^api na sendriyaḥ patati //
Baudh2.1.2.20/ tad etena veditavyam / aṅga.hīno^api [K: api hi] sa.aṅgaṃ(janayet [K: janayatīti] //
Baudh2.1.2.21/ mithyā^etad iti hārītaḥ //
Baudh2.1.2.22/ dadhi.dhānī.sadharmāḥ striyaḥ (syuḥ / yo hi dadhi.dhānyāmaprayataṃ paya (ātacya (manthati na tat^śiṣṭā dharmakṛtyeṣu^(upayojayanti//
Baudh2.1.2.23/ evam aśuci śukraṃ yan (nirvartate na tena saha saṃprayogo (vidyate //
Baudh2.1.2.24/ aśuci.śukra.utpannānāṃ teṣām icchatāṃ prāyaścittiḥ //
Baudh2.1.2.25/ patanīyānāṃ tṛtīyo^aṃśaḥ strīṇām aṃśas tṛtīyaḥ //
Baudh2.1.2.26-1/ atha^apy (udāharanti / [K om.]
Baudh2.1.2.26-2ab/ bhojana.abhyañjanād dānād yad anyat (kurute tilaiḥ /
Baudh2.1.2.26-2cd/ śva.viṣṭhāyāṃ kṛmir [K: krimir] (bhūtvā pitṛbhiḥ saha(majjati // iti //
Baudh2.1.2.27/ pitqn vā eṣa (vikrīṇīte yas tilān (vikrīṇīte / prāṇānvā eṣa (vikrīṇīte yas taṇḍulān (vikrīṇīte / sukṛta.aṃśān vā eṣa(vikrīṇīte yaḥ paṇamāno duhitaraṃ (dadāti //
Baudh2.1.2.28/ tṛṇa.kāṣṭham [K: tṛṇaṃ kāṣṭham] avikṛtaṃ vikreyam //
Baudh2.1.2.29-1/ atha^apy (udāharanti [K: udāranti] /
Baudh2.1.2.29-2ab/ paśavaś ca^ekato.dantā aśmā ca lavaṇa.uddhṛtaḥ /
Baudh2.1.2.29-2cd/ etad brāhmaṇa te paṇyaṃ tantuś ca^arajanīkṛtaḥ // iti //
Baudh2.1.2.30/ pātaka.varjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃsarpiṣā^(avasicya kṛṣṇais tilair (avakīrya^anūcānāya (dadyāt //
Baudh2.1.2.31/ kūśmāṇḍair vā dvādaśāham //
Baudh2.1.2.32/ yad arvācīnam eno bhrūṇa.hatyāyās tasmān (mucyata iti //
Baudh2.1.2.33/ pātaka.abhiśaṃsane kṛcchraḥ //
Baudh2.1.2.34/ tad.abdo[K: tadaśabdo]^abhiśaṃsituḥ //
Baudh2.1.2.35/ saṃvatsareṇa patati patitena samācaran / yājana.adhyāpanādyaunān na tu yāna.āsana.aśanād iti //
Baudh2.1.2.36/ amedhya.prāśane prāyaścittir [K: prāyaścittaṃ] naiṣpurīṣyam/ tat saptarātreṇa^(avāpyate //
Baudh2.1.2.37/ apaḥ payo ghṛtaṃ parāka iti prati.tryaham uṣṇāni satapta.kṛcchraḥ //
Baudh2.1.2.38/ tryahaṃ prātas tathā sāyam [K adds: tryaham anyad] ayācitaṃ[K adds: tryahaṃ paraṃ tu nāśnīyāt] parāka iti kṛcchraḥ //
Baudh2.1.2.39/ prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣastrī.bāla.vṛddhānāṃ kṛcchraḥ //
Baudh2.1.2.40/ yāvat sakṛd (ādadīta tāvad (aśnīyāt pūrvavat so^atikṛcchraḥ //
Baudh2.1.2.41/ ab.bhakṣas tṛtīyaḥ sa kṛcchrātikṛcchraḥ //
Baudh2.1.2.42/ kṛcchre triṣavaṇam udaka.upasparśanam //
Baudh2.1.2.43/ adhaḥ.śayanam //
Baudh2.1.2.44/ eka.vastratā keśa.śmaśru.loma.nakha.vāpanam //
Baudh2.1.2.45/ etad eva striyāḥ keśa.vapana.varjam / keśa.vapana.varjam //
Baudh2.2.3.1ab/ nitya.udakī nitya.yajñopavītī nitya.svādhyāyīvṛṣala.anna.varjī /
Baudh2.2.3.1cd/ ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś (cyavatebrahmalokāt //
Baudh2.2.3.2/ manuḥ putrebhyo dāyaṃ (vyabhajad iti śrutiḥ //
Baudh2.2.3.3/ samaśaḥ sarveṣām aviśeṣāt //
Baudh2.2.3.4/ varaṃ vā rūpam (uddharej jyeṣṭhaḥ //
Baudh2.2.3.5/ tasmāj jyeṣṭhaṃ putraṃ dhanena (niravasāyayanti^iti śrutiḥ //
Baudh2.2.3.6/ daśānāṃ vā^ekam (uddharej jyeṣṭhaḥ //
Baudh2.2.3.7/ samam itare (vibhajeran //
Baudh2.2.3.8/ pitur anumatyā dāya.vibhāgaḥ sati pitari //
Baudh2.2.3.9/ caturṇāṃ varṇānāṃ go.aśva.aja.avayo jyeṣṭha.aṃśaḥ //
Baudh2.2.3.10/ nānā.varṇa.strī.putra.samavāye dāyaṃ daśa.aṃśān (kṛtvācaturas trīn dvāv ekam iti yathā.kramaṃ (vibhajeran //
Baudh2.2.3.11/ aurase tu^utpanne savarṇās tṛtīya.aṃśa.harāḥ //
Baudh2.2.3.12/ savarṇā.putra.anantarā.putrayor anantarā.putraś ced guṇavānsa jyeṣṭha.aṃśaṃ (haret //
Baudh2.2.3.13/ guṇavān hi śeṣāṇāṃ bhartā (bhavati //
Baudh2.2.3.14-1/ savarṇāyāṃ saṃskṛtāyāṃ svayam.utpāditam aurasaṃ putraṃ(vidyāt /
Baudh2.2.3.14-2/ atha^apy (udāharanti / [K om.]
Baudh2.2.3.14-3ab/ aṅgād aṅgāt (saṃbhavasi hṛdayād adhi (jāyase / [K om.]
Baudh2.2.3.14-3cd/ ātmā vai putra.nāma^asi sa (jīva śaradaḥ śatam // iti //[K om.]
Baudh2.2.3.15/ (abhyupagamya duhitari jātaṃ putrikā.putram anyaṃ dauhitram //
Baudh2.2.3.16-1/ atha^apy (udāharanti /
Baudh2.2.3.16-2ab/ (ādiśet prathame piṇḍe mātaraṃ putrikā.sutaḥ /
Baudh2.2.3.16-2cd/ dvitīye pitaraṃ tasyās tṛtīye ca pitāmaham // iti //
Baudh2.2.3.17/ mṛtasya prasūto yaḥ klība.vyādhitayor vā^anyena^anumate [K:'numatena] sve kṣetre sa kṣetrajaḥ //
Baudh2.2.3.18/ sa eṣa dvi.pitā dvi.gotraś ca dvayor api svadhā.riktha.bhāg(bhavati //
Baudh2.2.3.19-1/ atha^apy (udāharanti /
Baudh2.2.3.19-2ab/ dvi.pituḥ piṇḍa.dānaṃ (syāt piṇḍe.piṇḍe ca nāmanī /
Baudh2.2.3.19-2cd/ trayaś ca piṇḍāḥ ṣaṇṇāṃ (syur evaṃ kurvan na (muhyati // iti //
Baudh2.2.3.20/ mātā.pitṛbhyāṃ datto^anyatareṇa vā yo^apatya.arthe(parigṛhyate sa dattaḥ //
Baudh2.2.3.21/ sadṛśaṃ yaṃ sakāmaṃ svayaṃ (kuryāt sa kṛtrimaḥ //
Baudh2.2.3.22/ gṛhe gūḍha.utpanno^ante jñāto gūḍhajaḥ [K: gūḍhoḥ] //
Baudh2.2.3.23/ mātā.pitṛbhyām utsṛṣṭo^anyatareṇa vā yo^apatya.arthe(parigṛhyate so^apaviddhaḥ //
Baudh2.2.3.24/ asaṃskṛtām anatisṛṣṭāṃ yām (upagacchet [K: upayacchet]tasyāṃ yo jātaḥ sa kānīnaḥ //
Baudh2.2.3.25/ yā garbhiṇī (saṃskriyate vijñātā vā^avijñātā vā tasyāṃyo jātaḥ sa sahoḍhaḥ //
Baudh2.2.3.26/ mātā.pitror hastāt krīto^anyatareṇa vā yo^apatya.arthe(parigṛhyate sa krītaḥ //
Baudh2.2.3.27/ klībaṃ (tyaktvā patitaṃ vā yā^anyaṃ patiṃ (vindet tasyāṃpunarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
Baudh2.2.3.28/ mātā.pitṛ.vihīno yaḥ svayam ātmānaṃ (dadyāt sa svayaṃ.dattaḥ //
Baudh2.2.3.29/ dvijāti.pravarāt^śūdrāyāṃ jāto niṣādaḥ //
Baudh2.2.3.30/ kāmāt pāraśava iti putrāḥ //
Baudh2.2.3.31-1/ atha^apy (udāharanti /
Baudh2.2.3.31-2ab/ aurasaṃ putrikā.putraṃ kṣetrajaṃ datta.kṛtrimau /
Baudh2.2.3.31-2cd/ gūḍhajaṃ ca^apaviddhaṃ ca riktha.bhājaḥ (pracakṣate //
Baudh2.2.3.32ab/ kānīnaṃ ca sahoḍhaṃ ca krītaṃ paunarbhavaṃ tathā /
Baudh2.2.3.32cd/ svayaṃ.dattaṃ niṣādaṃ ca gotra.bhājaḥ (pracakṣate //
Baudh2.2.3.33/ teṣāṃ prathama eva^ity (āha^aupajaṅghaniḥ //
Baudh2.2.3.34-1ab/ idānīm aham (īrṣyāmi strīṇāṃ janaka no purā /
Baudh2.2.3.34-1cd/ yato yamasya sadane janayituḥ putram abruvan //
Baudh2.2.3.34-2ab/ retodhāḥ putraṃ nayati paretya yama.sādane /
Baudh2.2.3.34-2cd/ tasmāt sva.bhāryāṃ [K: tasmād bhāryāṃ] (rakṣantu [K:rakṣanti] bibhyataḥ [K: bibhyantaḥ] para.retasaḥ //
Baudh2.2.3.35ab/ apramattā rakṣata [K: rakṣatha] tantum etaṃ mā vaḥ kṣetreparabījāni (vāpsuḥ [K: vapsuḥ] /
Baudh2.2.3.35cd/ janayituḥ putro (bhavati sāṃparāye [K: sāmṣarāye] moghaṃvettā (kurute tantum etam // iti //
Baudh2.2.3.36/ teṣām aprāpta.vyavahārāṇām aṃśān sa.upacayān suniguptān(nidadhyur ā vyavahāra.prāpaṇāt //
Baudh2.2.3.37/ atīta.vyavahārān grāsa.ācchādanair (bibhṛyuḥ //
Baudh2.2.3.38/ andha.jaḍa.klība.vyasani.vyādhita.ādīṃś ca //
Baudh2.2.3.39/ akarmiṇaḥ //
Baudh2.2.3.40/ patita.taj.jāta.varjam //
Baudh2.2.3.41/ na patitaiḥ saṃvyavahāro (vidyate //
Baudh2.2.3.42/ patitām api tu mātaraṃ (bibhṛyād anabhibhāṣamāṇaḥ //
Baudh2.2.3.43/ mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ (labherann anyad vā //
Baudh2.2.3.44/ na striyāḥ [K: strī] svātantryaṃ (vidyate [K: vidante] //
Baudh2.2.3.45-1/ atha^apy (udāharanti /
Baudh2.2.3.45-2ab/ pitā (rakṣati kaumāre bhartā (rakṣati yauvane /
Baudh2.2.3.45-2cd/ putras tu sthavirī.bhāve [K: sthāvire bhāve] na strīsvātantryam (arhati // iti //
Baudh2.2.3.46/ nirindriyā hy adāyāś ca striyo matā iti śrutiḥ //
Baudh2.2.3.47/ bhartṛ.hite yatamānāḥ svargaṃ lokaṃ (jayeran //
Baudh2.2.3.48/ vyatikrame kṛcchraḥ //
Baudh2.2.3.49/ śūdre cāndrāyaṇaṃ (caret //
Baudh2.2.3.50/ vaiśya.ādiṣu pratilomaṃ kṛcchra.atikṛcchra.ādīṃś (caret //
Baudh2.2.3.51/ puṃsāṃ brāhmaṇa.ādīnāṃ saṃvatsaraṃ brahmacaryam //
Baudh2.2.3.52/ śūdraṃ kaṭa.agninā [K: kaṭārinanā] (dahet //
Baudh2.2.3.53/ atha^apy (udāharanti //
Baudh2.2.4.1ab/ abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe (bhavet //
Baudh2.2.4.2ab/ sarveṣām eva varṇānāṃ dārā rakṣyatamā dhanāt //
Baudh2.2.4.3ab/ na tu cāraṇa.dāreṣu na raṅga.avatare [K: raṅgāvatāre] vadhaḥ /
Baudh2.2.4.3cd/ (saṃsarjayanti tā hy etān niguptāṃś ca^(ālayanty api //
Baudh2.2.4.4ab/ striyaḥ pavitram atulaṃ na^etā (duṣyanti karhicit /
Baudh2.2.4.4cd/ māsi.māsi rajo hy āsāṃ duritāny (apakarṣati //
Baudh2.2.4.5ab/ somaḥ śaucaṃ (dadau [K: dadat] tāsāṃ gandharvaḥ śikṣitāṃ giram /
Baudh2.2.4.5cd/ agniś ca sarvabhakṣatvaṃ [K: sarvabhakṣyatvaṃ] tasmānniṣkalmaṣāḥ striyaḥ //
Baudh2.2.4.6ab/ aprajāṃ daśame varṣe strī.prajāṃ dvādaśe (tyajet /
Baudh2.2.4.6cd/ mṛta.prajāṃ pañcadaśe sadyas tv apriya.vādinīm //
Baudh2.2.4.7/ saṃvatsaraṃ preta.patnī madhu.māṃsa.madya.lavaṇāni (varjayedadhaḥ (śayīta //
Baudh2.2.4.8/ ṣaṇ.māsān iti maudgalyaḥ //
Baudh2.2.4.9/ ata ūrdhvaṃ gurubhir anumatā devarāj (janayet putram aputrā //
Baudh2.2.4.10-1/ atha^apy (udāharanti /
Baudh2.2.4.10-2ab/ vaśā ca^utpanna.putrā ca nīrajaskā gata.prajā /
Baudh2.2.4.10-2cd/ na^akāmā saṃniyojyā (syāt phalaṃ yasyāṃ na (vidyate //iti //
Baudh2.2.4.11/ mātula.pitṛ.svasā bhaginī bhāgineyī snuṣā mātulānīsakhi.vadhūr ity agamyāḥ //
Baudh2.2.4.12/ agamyānāṃ gamane kṛcchra.atikṛcchrau cāndrāyaṇam itiprāyaścittiḥ //
Baudh2.2.4.13/ etena caṇḍālī.vyavāyo vyākhyātaḥ //
Baudh2.2.4.14-1/ atha^apy (udāharanti /
Baudh2.2.4.14-2ab/ caṇḍālīṃ brāhmaṇo (gatvā (bhuktvā ca (pratigṛhya ca /
Baudh2.2.4.14-2cd/ ajñānāt patito vipro jñānāt tu samatāṃ (vrajet //
Baudh2.2.4.15ab/ pitur guror narendrasya bhāryāṃ (gatvā pramādataḥ /
Baudh2.2.4.15cd/ gurutalpī (bhavet tena pūrva.uktas tasya niṣkrayaḥ [K:niścayaḥ] // iti //
Baudh2.2.4.16/ adhyāpana.yājana.pratigrahair aśaktaḥ kṣatra.dharmeṇa (jīvetpratyanantaratvāt //
Baudh2.2.4.17/ na^iti gautamaḥ / atyugro hi kṣatra.dharmo brāhmaṇasya //
Baudh2.2.4.18-1/ atha^apy (udāharanti /
Baudh2.2.4.18-2ab/ gava.arthe brāhmaṇa.arthe vā varṇānāṃ vā^api saṃkare /
Baudh2.2.4.18-2cd/ (gṛhṇīyātāṃ vipra.viśau śastraṃ dharma.vyapekṣayā //
Baudh2.2.4.19/ vaiśya.vṛttir anuṣṭheyā pratyanantaratvāt //
Baudh2.2.4.20/ prāk prātar.āśāt karṣī (syāt //
Baudh2.2.4.21/ asyūta.nāsikābhyāṃ samuṣkābhyām atudann ārayāmuhur.muhur abhyucchandayan // [Baudh2.2.4.20-21 = Baudh3.2.3]
Baudh2.2.4.22/ bhāryā.ādir agniḥ / tasmin karma.karaṇaṃ prāg agnyādheyāt //
Baudh2.2.4.23/ agnyādheya.prabhṛty atha^imāny ajasrāṇi (bhavanti yathā^etadagnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇamudagayana.dakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasantejyotiṣtoma ity evaṃ kṣema.prāpaṇam //
Baudh2.2.4.24/ atha^apy (udāharanti /
Baudh2.2.4.24ab/ na divā.svapna.śīlena na ca sarva.anna.bhojinā /
Baudh2.2.4.24cd/ kāmaṃ śakyaṃ nabho gantum ārūḍha.patitena vā //
Baudh2.2.4.25/ dainyaṃ śāṭhyaṃ jaihmyaṃ ca (varjayet //
Baudh2.2.4.26-1/ atha^apy atra^uśanasaś ca vṛṣaparvaṇaś ca duhitroḥ saṃvādegāthām (udāharanti /
Baudh2.2.4.26-2ab/ stuvato duhitā tvaṃ vai yācataḥ pratigṛhṇataḥ /
Baudh2.2.4.26-2cd/ atha^ahaṃ stūyamānasya dadato^apratigṛhṇataḥ /
Baudh2.2.4.26-3/ dadato^apratigṛhṇata iti //
Baudh2.3.5.1/ tapasyam apovagāhanam [apas.avagāhanam] [K: tapasyam avagāhanam] //
Baudh2.3.5.2/ devatās (tarpayitvā pitṛ.tarpaṇam //
Baudh2.3.5.3/ anutīrtham apa (utsiñcati [K: utsiñced] / ūrjaṃ vahantīr iti //
Baudh2.3.5.4-1/ atha^apy (udāharanti /
Baudh2.3.5.4-2ab/ sravantīṣv aniruddhāsu trayo varṇā dvijātayaḥ /
Baudh2.3.5.4-2cd/ prātar.utthāya [K: prātarutthāyāya] (kurvīrandeva.ṛṣi.pitṛ.tarpaṇam //
Baudh2.3.5.5/ niruddhāsu na (kurvīrann aṃśa.bhāk tatra setu.kṛt //
Baudh2.3.5.6/ tasmāt para.kṛtān setūn kūpāṃś ca (parivarjayed iti //
Baudh2.3.5.7-1/ atha^apy (udāharanti /
Baudh2.3.5.7-2ab/ (uddhṛtya vā^api trīn piṇḍān (kuryād āpatsu na^u sadā /
Baudh2.3.5.7-2cd/ niruddhāsu tu mṛt.piṇḍān kūpāt trīn ab.ghaṭāṃs tathā// iti //
Baudh2.3.5.8/ bahu.pratigrāhyasya^apratigrāhyasya vā (pratigṛhya [K: bahupratigrāhyasya pratigṛhyāpratigrāhyasya vā]^ayājyaṃ vā(yājayitva^anāśya.annasya vā^annam (aśitvā taratsamandīyaṃ (japed iti//
Baudh2.3.5.9-1/ atha^apy (udāharanti /
Baudh2.3.5.9-2ab/ guru.saṃkariṇaś ca^eva śiṣya.saṃkariṇaś ca ye /
Baudh2.3.5.9-2cd/ āhāra.mantra.saṃkīrṇā dīrghaṃ tama (upāsate // iti //
Baudh2.3.5.10/ atha snātaka.vratāni //
Baudh2.3.5.11/ sāyaṃ prātar yad aśanīyaṃ (syāt tena^annena vaiśvadevaṃbalim (upahṛtya brāhmaṇa.kṣatriya.viṭ.śūdrān abhyāgatān yathā.śakti(pūjayet //
Baudh2.3.5.12/ yadi bahūnāṃ na (śaknuyād ekasmai guṇavate (dadyāt //
Baudh2.3.5.13/ yo vā prathamam upagataḥ [K: upāgataḥ] (syāt //
Baudh2.3.5.14/ śūdraś ced āgatas taṃ karmaṇi (niyuñjyāt //
Baudh2.3.5.15/ śrotriyāya vā^agraṃ (dadyāt //
Baudh2.3.5.16/ ye nityā bhāktikāḥ [K: nityābhaktikās] (syus teṣāmanuparodhena saṃvibhāgo vihitaḥ //
Baudh2.3.5.17/ na tv eva kadācid (adattvā [K: adatvā] (bhuñjīta //
Baudh2.3.5.18-1/ atha^apy atra^anna.gītau ślokāv (udāharanti /
Baudh2.3.5.18-2ab/ yo mām (adattvā [K: adatvā] pitṛ.devatābhyobhṛtya.atithīnāṃ ca suhṛj.janasya /
Baudh2.3.5.18-2cd/ saṃpannam aśnan viṣam (atti mohāt tam (admy ahaṃ tasya camṛtyur (asmi //
Baudh2.3.5.18-3ab/ huta.agnihotraḥ kṛta.vaiśvadevaḥ (pūjya^atithīn bhṛtya.jana.avaśiṣṭam /
Baudh2.3.5.18-3cd/ tuṣṭaḥ śuciḥ śrad.dadhad (atti yo māṃ tasya^amṛtaṃ (syāṃsa ca māṃ (bhunakti [K: bhunaktīti] //
Baudh2.3.5.19/ subrāhmaṇa.śrotriya.vedapāragebhyogurv.artha.niveśa.auṣadha.artha.vṛtti.kṣīṇa.yakṣyamāṇa.adhyayana.adhva.saṃyoga.vaiśvajiteṣu dravya.saṃvibhāgo yathā.śakti kāryo bahirvedibhikṣamāṇeṣu //
Baudh2.3.5.20/ kṛta.annam itareṣu //
Baudh2.3.5.21/ suprakṣālita.pāda.pāṇir ācāntaḥ śucau saṃvṛte deśe^annamupahṛtam (upasaṃgṛhya kāma.krodha.droha.lobha.mohān (apahatya sarvābhiraṅgulībhiḥ śabdam akurvan (prāśnīyāt //
Baudh2.3.6.1/ na piṇḍa.śeṣaṃ pātryām (utsṛjet //
Baudh2.3.6.2/ māṃsa.matsya.tila.saṃsṛṣṭa.prāśane^apa (upaspṛśya^agnim(abhimṛśet //
Baudh2.3.6.3/ astamite ca snānam //
Baudh2.3.6.4/ pālāśam āsanaṃ pāduke danta.dhāvanam iti (varjayet //
Baudh2.3.6.5/ na^utsaṅge^annaṃ (bhakṣayet //
Baudh2.3.6.6/ āsandyāṃ na (bhuñjīta //
Baudh2.3.6.7/ vaiṇavaṃ daṇḍaṃ (dhārayed rukma.kuṇḍale ca //
Baudh2.3.6.8/ padā pādasya prakṣālanam adhiṣṭhānaṃ ca (varjayet //
Baudh2.3.6.9/ na bahir.mālāṃ (dhārayet //
Baudh2.3.6.10/ sūryam udaya.astamaye na (nirīkṣeta //
Baudh2.3.6.11/ na^indra.dhanur iti parasmai (prabrūyāt //
Baudh2.3.6.12/ yadi (brūyān maṇi.dhanur ity eva (brūyāt //
Baudh2.3.6.13/ pura.dvāri^indrakīla.parighāv antareṇa na^(atīyāt //
Baudh2.3.6.14/ pleṅkhayor [K: preṅkhayor] antareṇa na (gacchet //
Baudh2.3.6.15/ vatsa.tantīṃ ca na^upari (gacchet //
Baudh2.3.6.16/ bhasma.asthi.roma.tuṣa.kapāla.apasnānāni na^(adhitiṣṭhet //
Baudh2.3.6.17/ gāṃ dhayantīṃ na parasmai (prabrūyāt //
Baudh2.3.6.18/ na^adhenum adhenur iti (brūyāt //
Baudh2.3.6.19/ yadi (brūyād dhenuṃ bhavyā^ity [K: dhenubhavyety] eva (brūyāt //
Baudh2.3.6.20/ śuktā rūkṣāḥ paruṣā vāco na (brūyāt //
Baudh2.3.6.21/ na^eko^adhvānaṃ (vrajet //
Baudh2.3.6.22/ na patitair na striyā na śūdreṇa //
Baudh2.3.6.23/ na pratisāyaṃ (vrajet //
Baudh2.3.6.24/ na nagnaḥ (snāyāt //
Baudh2.3.6.25/ na naktaṃ (snāyāt //
Baudh2.3.6.26/ na nadīṃ bāhukas (taret //
Baudh2.3.6.27/ na kūpam (avekṣeta //
Baudh2.3.6.28/ na gartam (avekṣeta //
Baudh2.3.6.29/ na tatra^(upaviśed yata enam anya (utthāpayet //
Baudh2.3.6.30ab/ panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
Baudh2.3.6.30cd/ vṛddhāya bhāra.taptāya garbhiṇyai durbalāya ca //
Baudh2.3.6.31/ prabhūta.edha.udaka[K:prabhūtadhodaka].yava.sasamit.kuśa.mālya.upaniṣkramaṇamāḍhya.jana.ākulam analasa.samṛddham ārya.jana.bhūyiṣṭhama.dasyu.praveśyaṃ grāmam (āvasituṃ (yateta dhārmikaḥ //
Baudh2.3.6.32ab/ udapāna.udake grāme brāhmaṇo vṛṣalī.patiḥ /
Baudh2.3.6.32cd/ (uṣitvā dvādaśa samāḥ śūdra.sādharmyam (ṛcchati //
Baudh2.3.6.33ab/ pura.reṇu.kuṇṭhita.śarīras tat.paripurṇa[K:tatparipūrṇa].netra.vadanaś ca /
Baudh2.3.6.33cd/ nagare vasan suniyata.ātmā siddhim (avāpsyati^iti na tad(asti //
Baudh2.3.6.34ab/ ratha.aśva.gaja.dhānyānāṃ gavāṃ ca^eva rajaḥ śubham /
Baudh2.3.6.34cd/ apraśastaṃ samūhanyāḥ śva.aja.avi.khara.vāsasām //
Baudh2.3.6.35/ pūjyān (pūjayet //
Baudh2.3.6.36ab/ ṛṣi.vidvan.nṛpa.vara.mātula.śvaśura.ṛtvijaḥ /
Baudh2.3.6.36cd/ ete^arghyāḥ śāstra.vihitāḥ smṛtāḥ kāla.vibhāgaśaḥ //
Baudh2.3.6.37ab/ ṛṣi.vidvan.nṛpāḥ prāptāḥ kriyā.ārambhe vara.ṛtvijau /
Baudh2.3.6.37cd/ mātula.śvaśurau pūjyau saṃvatsara.gata.āgatau // iti //
Baudh2.3.6.38ab/ agny.agāre gavāṃ madhye brāhmaṇānāṃ ca saṃnidhau /
Baudh2.3.6.38cd/ svādhyāye bhojane ca^eva dakṣiṇaṃ bāhum (uddharet //
Baudh2.3.6.39ab/ uttaraṃ vāsaḥ kartavyaṃ pañcasv eteṣu karmasu /
Baudh2.3.6.39cd/ svādhyāya.utsarga.dāneṣu bhojana.ācāmayos [K:bhojanācamanayos] tathā //
Baudh2.3.6.40ab/ havanaṃ bhojanaṃ dānam upahāraḥ pratigrahaḥ /
Baudh2.3.6.40cd/ bahir.jānu na kāryāṇi tadvad ācamanaṃ smṛtam //
Baudh2.3.6.41ab/ anne śritāni bhūtāni annaṃ prāṇam iti śrutiḥ /
Baudh2.3.6.41cd/ tasmād annaṃ pradātavyam annaṃ hi paramaṃ haviḥ //
Baudh2.3.6.42-1ab/ hutena (śāmyate pāpaṃ hutam annena (śāmyati /
Baudh2.3.6.42-1cd/ annaṃ dakṣiṇayā śāntim (upayāti^iti na śrutiḥ [K: naśśrutir iti] /
Baudh2.3.6.42-2/ upayāti^iti naḥ śrutir iti // [K om.]
Baudh2.4.7.1/ atha^ataḥ saṃdhyā.upāsana.vidhiṃ (vyākhyāsyāmaḥ //
Baudh2.4.7.2/ tīrthaṃ (gatvā^aprayato^abhiṣiktaḥ prayato vā^anabhiṣiktaḥprakṣālita.pāda.pāṇir apa (ācamya surabhimatyā^abliṅgābhirvāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś capavitrair ātmānaṃ (prokṣya prayato (bhavati //
Baudh2.4.7.3-1/ atha^apy (udāharanti /
Baudh2.4.7.3-2ab/ apovagāhanaṃ (apas.avagāhanaṃ) snānaṃ vihitaṃ sārvavarṇikam /
Baudh2.4.7.3-2cd/ mantravat.prokṣaṇaṃ ca^api dvijātīnāṃ (viśiṣyate // iti //
Baudh2.4.7.4/ sarva.karmaṇāṃ ca^eva^ārambheṣu prāk saṃdhyā.upāsana.kālācca^etena^eva pavitra.samūhena^ātmānaṃ (prokṣya prayato (bhavati //
Baudh2.4.7.5/ atha^apy (udāharanti / darbheṣv āsīno darbhān dhārayamāṇaḥsa.udakena pāṇinā pratyaṅ.mukhaḥ sāvitrīṃ sahasrakṛtva (āvartayet //
Baudh2.4.7.6/ prāṇa.āyāma.śo vā śatakṛtvaḥ //
Baudh2.4.7.7/ ubhayataḥ.praṇavāṃ sa.sapta.vyāhṛtikāṃ manasā vā daśakṛtvaḥ //
Baudh2.4.7.8/ tribhiś ca prāṇa.āyāmais tānto brahmahṛdayena //
Baudh2.4.7.9/ vāruṇībhyāṃ rātrim (upatiṣṭhate / imaṃ me varuṇa / tat tvā(yāmi^iti / dvābhyām //
Baudh2.4.7.10/ evam eva prātaḥ prāṅ.mukhas tiṣṭhan //
Baudh2.4.7.11/ maitrībhyām ahar (upatiṣṭhate/ mitrasya carṣaṇīdhṛtaḥ / mitrojanān yātayati^iti / dvābhyām //
Baudh2.4.7.12/ supūrvām api pūrvām (upakramya^udita āditye (samāpnuyāt //
Baudh2.4.7.13/ anastamita (upakramya supaścād api paścimām //
Baudh2.4.7.14/ saṃdhyayoś ca saṃpattāv aho.rātrayoś ca saṃtatyai [K: santatiḥ] //
Baudh2.4.7.15-1/ api ca^atra prajāpati.gītau ślokau (bhavataḥ /
Baudh2.4.7.15-2ab/ anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
Baudh2.4.7.15-2cd/ saṃdhyāṃ na^(upāsate viprāḥ kathaṃ te brāhmaṇāḥ smṛtāḥ //
Baudh2.4.7.15-3ab/ sāyaṃ prātaḥ sadā saṃdhyāṃ ye viprā na^u (upāsate /
Baudh2.4.7.15-3cd/ kāmaṃ tān dhārmiko rājā śūdra.karmasu (yojayed // iti //
Baudh2.4.7.16/ tatra sāyam.atikrame rātry.upavāsaḥprātar.atikrame^ahar.upavāsaḥ //
Baudh2.4.7.17/ sthāna.āsana.phalam (avāpnoti //
Baudh2.4.7.18-1/ atha^apy (udāharanti /
Baudh2.4.7.18-2ab/ yad upastha.kṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ (bhavet /
Baudh2.4.7.18-2cd/ bāhubhyāṃ manasā vā^api vācā vā yat kṛtaṃ (bhavet /
Baudh2.4.7.18-2ef/ sāyaṃ saṃdhyām (upasthāya tena tasmāt (pramucyate //
Baudh2.4.7.19/ rātryā ca^api (saṃdhīyate na ca^enaṃ varuṇo (gṛhṇāti //
Baudh2.4.7.20/ evam eva prātar (upasthāya rātri.kṛtāt pāpāt (pramucyate //
Baudh2.4.7.21/ ahnā ca^api (saṃdhīyate mitraś ca^enaṃ (gopāyaty ādityaśca^enaṃ svargaṃ lokam (unnayati //
Baudh2.4.7.22/ sa evam eva^ahar.ahar aho.rātrayoḥ saṃdhiṣu^upatiṣṭhamānobrahma.pūto brahma.bhūto brāhmaṇaḥ śāstram anuvartamāno brahma.lokam(abhijayati^iti (vijñāyate / brahmalokam (abhijayati^iti (vijñāyate //
Baudh2.5.8.1/ atha hastau (prakṣālya kamaṇḍaluṃ mṛt.piṇḍaṃ ca (saṃgṛhya [K:gṛhya] tīrthaṃ (gatvā triḥ pādau (prakṣālayate trir ātmānaṃ //
Baudh2.5.8.2/ atha ha^eke (bruvate / śmaśānam āpo deva.gṛhaṃ goṣṭhaṃ yatra cabrāhmaṇā (aprakṣālya pādau tan na praveṣṭavyam iti //
Baudh2.5.8.3-1/ atha^apo^(abhiprapadyate /
Baudh2.5.8.3-2ab/ hiraṇya.śṛṅgaṃ varuṇaṃ (prapadye tīrthaṃ me (dehi yācitaḥ /
Baudh2.5.8.3-2cd/ yan mayā bhuktam asādhūnāṃ pāpebhyaś ca pratigrahaḥ //
Baudh2.5.8.3-3ab/ yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam /
Baudh2.5.8.3-3cd/ tan na [K: ma] indro varuṇo bṛhaspatiḥ savitā ca (punantupunaḥ.punaḥ // iti //
Baudh2.5.8.4/ atha^añjalinā^apa (upahanti [K: athāñjalinā upahanti] /sumitrā na āpa oṣadhayaḥ (santv iti //
Baudh2.5.8.5/ tāṃ diśaṃ (nirukṣati yasyām asya diśi dveṣyo (bhavati /durmitrās tasmai bhūyāsur yo^asmān (dveṣṭi yaṃ ca vayaṃ (dviṣma iti //
Baudh2.5.8.6/ atha^apa (upaspṛśya triḥ pradakṣiṇam udakam (āvartayati / yadapāṃ [K: yad arpāṃ] kruraṃ [K: krūraṃ] yad amedhyaṃ yad aśāntaṃ tad(apagacchatād [ḥ: apa gacchatād] iti //
Baudh2.5.8.7/ apsu (nimajjya^(unmajjya //
Baudh2.5.8.8/ na^apsu sataḥ prayamaṇaṃ (vidyate na vāsaḥ.palpūlanaṃna^upasparśanam //
Baudh2.5.8.9/ yady uparuddhāḥ syur etena^(upatiṣṭhate / namo^agnaye^apsumatenama indrāya namo varuṇāya namo vāruṇyai namo^adbhya iti //
Baudh2.5.8.10-1/ (uttīrya^(ācamya^ācāntaḥ punar (ācāmet /
Baudh2.5.8.10-2/ āpaḥ (punantu pṛthivīṃ [K: pṛthivī] pṛthivī pūtā(punātu mām / (punantu brahmaṇaspatir brahma pūtā (punātu mām //
Baudh2.5.8.10-3/ yad ucchiṣṭam abhojyaṃ yad vā duścaritaṃ mama / sarvaṃ(punantu mām āpo^asatāṃ ca pratigrahaṃ svāhā^iti //
Baudh2.5.8.11/ pavitre (kṛtvā^adbhir (mārjayati / āpo hi ṣṭhā mayobhuva ititisṛbhiḥ / hiraṇya.varṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ / pavamānaḥsuvarjana [K: suvarcana] iti / etena^anuvākena(mārjayitvā^antar.jala.gato^aghamarṣaṇena trīn prāṇa.āyāmān(dhārayitvā^(uttīrya vāsaḥ (pīḍayitvā prakṣālita.upavātānyakliṣṭāni vāsāṃsi (paridhāya^apa (ācamya darbheṣv
āsīno darbhāndhārayamāṇaḥ prāṅ.mukhaḥ sāvitrīṃ sahasrakṛtva(āvartayet^śatakṛtvo^aparimitakṛtvo vā daśa.avaram //
Baudh2.5.8.12/ atha^ādityam (upatiṣṭhate / ud vayaṃ tamasas pari / ud u tyam /citram / tac cakṣur devahitam / ya udagād iti //
Baudh2.5.8.13/ atha^apy (udāharanti / praṇavo vyāhṛtayaḥ sāvitrī ca^ity etepañca brahma.yajñā ahar.ahar brāhmaṇaṃ kilbiṣāt (pāvayanti //
Baudh2.5.8.14/ pūtaḥ pañcabhir brahma.yajñair atha^uttaraṃ devatās (tarpayati //
Baudh2.5.9.1/ om [K omits om] agniḥ prajāpatiḥ somo rudro^aditir bṛhaspatiḥsarpā ity etāni prāg.dvārāṇi daivatāni sa.nakṣatrāṇi sa.grahāṇisa.aho.rātrāṇi sa.muhūrtāni (tarpayāmi / oṃ vasūṃś ca (tarpayāmi //
Baudh2.5.9.2/ oṃ [K omits oṃ] pitaro^aryamā bhagaḥ savitā tvaṣṭā vāyurindrāgnī ity etāni dakṣiṇa.dvārāṇi daivatāni sa.nakṣatrāṇisa.grahāṇi sa.aho.rātrāṇi sa.muhūrtāni (tarpayāmi / oṃ rudrāṃś ca(tarpayāmi //
Baudh2.5.9.3/ oṃ [K omits oṃ] mitra indro mahāpitara āpo viśve devā brahmāviṣṇur ity etāni pratyag.dvārāṇi daivatāni sa.nakṣatrāṇi sa.grahāṇisa.aho.rātrāṇi sa.muhūrtāni (tarpayāmi / om ādityāṃś ca (tarpayāmi//
Baudh2.5.9.4/ oṃ [K omits oṃ] vasavo varuṇo^aja ekapād ahirbudhnyaḥpūṣā^aśvinau yama ity etāny udag.dvārāṇi daivatāni sa.nakṣatrāṇisa.grahāṇi sa.aho.rātrāṇi sa.muhūrtāni (tarpayāmi / oṃ viśvāndevāṃs (tarpayāmi / oṃ sādhyāṃś ca (tarpayāmi [K: sādhyāṃstarpayāmi] //
Baudh2.5.9.5/ oṃ [K omits oṃ] brahmāṇaṃ (tarpayāmi / oṃ [K omits oṃ]prajāpatiṃ (tarpayāmi / oṃ [K omits oṃ] catur.mukhaṃ (tarpayāmi / oṃ [Komits oṃ] parameṣṭhinaṃ (tarpayāmi / oṃ [K omits oṃ] hiraṇyagarbhaṃ(tarpayāmi / oṃ [K omits oṃ] svayaṃbhuvaṃ (tarpayāmi / oṃ [K omits oṃ]brahma.pārṣadāṃs (tarpayāmi / oṃ [K omits oṃ] brahma.pārṣadīś ca(tarpayāmi / om
[K omits om] agniṃ (tarpayāmi / oṃ [K omits oṃ] vāyuṃ(tarpayāmi / oṃ [K omits oṃ] varuṇaṃ (tarpayāmi / oṃ [K omits oṃ] sūryaṃ(tarpayāmi / oṃ [K omits oṃ] candramasaṃ (tarpayāmi / oṃ [K omits oṃ]nakṣatrāṇi (tarpayāmi / [K: jyotīṃṣi tarpayāmi /] oṃ [K omits oṃ]sadyojātaṃ (tarpayāmi / oṃ bhūḥ puruṣaṃ (tarpayāmi / oṃ bhuvaḥ puruṣaṃ(tarpayāmi / oṃ suvaḥ puruṣaṃ
(tarpayāmi / oṃ bhūr bhuvaḥ suvaḥ puruṣaṃ(tarpayāmi / oṃ bhūs (tarpayāmi / oṃ bhuvas (tarpayāmi / oṃ suvas(tarpayāmi / oṃ mahas (tarpayāmi / oṃ janas (tarpayāmi / oṃ tapas(tarpayāmi / oṃ satyaṃ (tarpayāmi //
Baudh2.5.9.6-1/ oṃ bhavaṃ devaṃ (tarpayāmi / oṃ śarvaṃ devam (tarpayāmi / omīśānaṃ devaṃ (tarpayāmi / oṃ paśupatiṃ devaṃ (tarpayāmi / oṃ rudraṃdevaṃ (tarpayāmi / om ugraṃ devaṃ (tarpayāmi / oṃ bhīmaṃ devaṃ(tarpayāmi / oṃ mahāntaṃ devaṃ (tarpayāmi /
Baudh2.5.9.6-2/ oṃ bhavasya devasya patnīṃ (tarpayāmi / oṃ śarvasya devasyapatnīṃ (tarpayāmi / om īśānasya devasya patnīṃ (tarpayāmi / oṃpaśupater devasya patnīṃ (tarpayāmi / oṃ rudrasya devasya patnīṃ(tarpayāmi / om ugrasya devasya patnīṃ (tarpayāmi / oṃ bhīmasya devasyapatnīṃ (tarpayāmi / oṃ mahato devasya patnīṃ (tarpayāmi /
Baudh2.5.9.6-3/ oṃ bhavasya devasya sutaṃ (tarpayāmi / oṃ śarvasya devasyasutaṃ (tarpayāmi / om īśānasya devasya sutaṃ (tarpayāmi / oṃ paśupaterdevasya sutaṃ (tarpayāmi / oṃ rudrasya devasya sutaṃ (tarpayāmi / omugrasya devasya sutaṃ (tarpayāmi / oṃ bhīmasya devasya sutaṃ (tarpayāmi/ oṃ mahato devasya sutaṃ (tarpayāmi / oṃ rudrāṃs (tarpayāmi / oṃ [Komits
oṃ] rudra.pārṣadāṃs (tarpayāmi / oṃ [K omits oṃ] rudra.pārṣadīśca (tarpayāmi //
Baudh2.5.9.7/ oṃ vighnaṃ (tarpayāmi / oṃ vināyakaṃ [K omits oṃ] (tarpayāmi /oṃ [K omits oṃ] vīraṃ (tarpayāmi / oṃ [K omits oṃ] sthūlaṃ [K: śūraṃ](tarpayāmi / oṃ [K omits oṃ] varadaṃ (tarpayāmi / oṃ [K omits oṃ]hastimukhaṃ (tarpayāmi / oṃ [K omits oṃ] vakratuṇḍaṃ (tarpayāmi / om [Komits om] ekadantaṃ (tarpayāmi / oṃ [K omits oṃ] lambodaraṃ (tarpayāmi /[K:
gaṇapatiṃ tarpayāmi /] oṃ [K omits oṃ] vighna.pārṣadāṃs (tarpayāmi/ oṃ [K omits oṃ] vighna.pārṣadīś ca (tarpayāmi //
Baudh2.5.9.8/ oṃ sanatkumāraṃ (tarpayāmi / oṃ [K omits oṃ] skandaṃ(tarpayāmi / om [K omits om] indraṃ (tarpayāmi / oṃ [K omits oṃ] ṣaṣṭhīṃ(tarpayāmi / oṃ [K omits oṃ] ṣaṇmukhaṃ (tarpayāmi / oṃ [K omits oṃ]jayantaṃ [K: viśākhaṃ] (tarpayāmi / oṃ [K omits oṃ] viśākhaṃ [K:jayantaṃ] (tarpayāmi / oṃ [K omits oṃ] mahāsenaṃ (tarpayāmi / oṃsubrahmaṇyaṃ (tarpayāmi
[K omits: oṃ subrahmaṇyaṃ tarpayāmi] / oṃ [Komits oṃ] skanda.pārṣadāṃs (tarpayāmi / oṃ [K omits oṃ]skanda.pārṣadīś ca (tarpayāmi //
Baudh2.5.9.9/ om ādityaṃ (tarpayāmi / oṃ [K omits oṃ] somaṃ (tarpayāmi / om[K omits om] aṅgārakaṃ (tarpayāmi / oṃ [K omits oṃ] budhaṃ (tarpayāmi /oṃ [K omits oṃ] bṛhaspatiṃ (tarpayāmi / oṃ [K omits oṃ] śukraṃ (tarpayāmi/ oṃ [K omits oṃ] śanaiścaraṃ (tarpayāmi / oṃ [K omits oṃ] rāhuṃ(tarpayāmi / oṃ [K omits oṃ] ketuṃ (tarpayāmi //
Baudh2.5.9.10/ oṃ keśavaṃ (tarpayāmi / oṃ [K omits oṃ] nārāyaṇaṃ (tarpayāmi/ oṃ [K omits oṃ] mādhavaṃ (tarpayāmi / oṃ [K omits oṃ] govindaṃ(tarpayāmi / oṃ [K omits oṃ] viṣṇuṃ (tarpayāmi / oṃ [K omits oṃ]madhusūdanaṃ (tarpayāmi / oṃ [K omits oṃ] trivikramaṃ (tarpayāmi / oṃ [Komits oṃ] vāmanaṃ (tarpayāmi / oṃ [K omits oṃ] śrīdharaṃ (tarpayāmi /oṃ [K omits
oṃ] hṛṣīkeśaṃ (tarpayāmi / oṃ [K omits oṃ] padmanābhaṃ(tarpayāmi / oṃ [K omits oṃ] dāmodaraṃ (tarpayāmi / oṃ [K omits oṃ]śriyaṃ devīṃ (tarpayāmi / oṃ [K omits oṃ] sarasvatīṃ devīṃ (tarpayāmi/ oṃ [K omits oṃ] puṣṭiṃ [K: puṣṭiṃ devīṃ] (tarpayāmi / oṃ [K omits oṃ]tuṣṭiṃ [K: tuṣṭiṃ devīṃ] (tarpayāmi / oṃ [K omits oṃ] garutmantaṃ [K:vainateyaṃ] (tarpayāmi /
oṃ [K omits oṃ] viṣṇu.pārṣadāṃs (tarpayāmi /oṃ [K omits oṃ] viṣṇu.pārṣadīś ca (tarpayāmi //
Baudh2.5.9.11/ oṃ yamaṃ (tarpayāmi / oṃ [K omits oṃ] yamarājaṃ (tarpayāmi /oṃ [K omits oṃ] dharmaṃ (tarpayāmi / oṃ [K omits oṃ] dharmarājaṃ(tarpayāmi / oṃ [K omits oṃ] kālaṃ (tarpayāmi / oṃ [K omits oṃ] nīlaṃ(tarpayāmi / oṃ [K omits oṃ] mṛtyuṃ (tarpayāmi / oṃ [K omits oṃ]vaivasvataṃ [K: antakaṃ] (tarpayāmi / oṃ [K omits oṃ] citraṃ (tarpayāmi /oṃ [K omits
oṃ] citraguptaṃ (tarpayāmi / om [K omits om] audumbaraṃ(tarpayāmi / [K: vaivasvataṃ tarpayāmi /] oṃ [K omits oṃ]vaivasvata.pārṣadāṃs (tarpayāmi / oṃ [K omits oṃ] vaivasvata.pārṣadīśca (tarpayāmi //
Baudh2.5.9.12/ oṃ [K omits oṃ] bhūmi.devāṃs [K: bharadvājaṃ] (tarpayāmi /oṃ [K omits oṃ] kāśyapam [k: gautamaṃ] (tarpayāmi / om [K omits om]antarikṣaṃ [K: atriṃ] (tarpayāmi / [K: āṅgirasaṃ tarpayāmi /] oṃ [Komits oṃ] vidyāṃ (tarpayāmi / [K: durgāṃ tarpayāmi / jyeṣṭhāṃtarpayāmi /] oṃ [K omits oṃ] dhanvantariṃ (tarpayāmi / oṃ [K omits oṃ]dhanvantari.pārṣadāṃs
(tarpayāmi / oṃ [K omits oṃ]dhanvantari.pārṣadīś ca (tarpayāmi^iti [K: tarpayāmi] //
Baudh2.5.9.13/ atha nivītī //
Baudh2.5.9.14-1/ om ṛṣīṃs (tarpayāmi / oṃ [K omits oṃ] maharṣīṃs [K:paramarṣīṃs] (tarpayāmi / oṃ [K omits oṃ] paramarṣīṃs [K: maharṣīṃs](tarpayāmi / oṃ [K omits oṃ] brahmarṣīṃs (tarpayāmi / oṃ [K omits oṃ]devarṣīṃs (tarpayāmi / oṃ [K omits oṃ] rājarṣīṃs (tarpayāmi / oṃ [Komits oṃ] śrutarṣīṃs (tarpayāmi / oṃ [K omits oṃ] janarṛṣīṃs (tarpayāmi/ oṃ [K omits
oṃ] taparṛṣīṃs [K: taparṣīṃs] (tarpayāmi / oṃ [K omits oṃ]satyarṣīṃs (tarpayāmi / oṃ [K omits oṃ] saptarṣīṃs (tarpayāmi / oṃ [Komits oṃ] kāṇḍarṣīṃs (tarpayāmi / oṃ [K omits oṃ] ṛṣikāṃs (tarpayāmi /om [K omits om] ṛṣi.patnīs (tarpayāmi / om [K omits om] ṛṣi.putrāṃs(tarpayāmi / om [K omits om] ṛṣi.pautrāṃs (tarpayāmi /
Baudh2.5.9.14-2/ oṃ [K omits oṃ] kāṇvaṃ baudhāyanaṃ (tarpayāmi / om [K omitsom] āpastambaṃ sūtrakāraṃ (tarpayāmi / oṃ [K omits oṃ] satyāṣāḍhaṃhiraṇyakeśinaṃ (tarpayāmi / oṃ [K omits oṃ] vājasaneyinaṃ yājñavalkyam(tarpayāmi / om [K omits om] āśvalāyanaṃ śaunakaṃ (tarpayāmi / oṃ [Komits oṃ] vyāsaṃ (tarpayāmi / oṃ [K omits oṃ] vasiṣṭhaṃ (tarpayāmi /
Baudh2.5.9.14-3/ oṃ [K omits oṃ] praṇavaṃ (tarpayāmi / oṃ [K omits oṃ]vyāhṛtīs (tarpayāmi / oṃ [K omits oṃ] sāvitrīṃ (tarpayāmi / oṃ [Komits oṃ] gāyatrīṃ (tarpayāmi / oṃ [K omits oṃ] chandāṃsi (tarpayāmi /om [K omits om] ṛgvedaṃ (tarpayāmi / oṃ [K omits oṃ] yajurvedaṃ(tarpayāmi / oṃ [K omits oṃ] (sāmavedaṃ tarpayāmi / om [K omits om]atharvavedaṃ (tarpayāmi
/ om [K omits om] atharvāṅgirasas [K:atharvāṅgirasaṃ] (tarpayāmi / om [K omits om] itihāsa.purāṇāni(tarpayāmi / oṃ [K omits oṃ] sarva.vedāṃs (tarpayāmi / oṃ [K omits oṃ]sarva.deva.janāṃs (tarpayāmi / oṃ [K omits oṃ] sarva.bhūtāni(tarpayāmi^iti [K: tarpayāmi] //
Baudh2.5.10.1/ atha prācīnāvīti / oṃ pitqn svadhā namas (tarpayāmi / oṃ[K omits oṃ] pitāmahān svadhā namas (tarpayāmi / oṃ [K omits oṃ]prapitāmahān svadhā namas (tarpayāmi / oṃ [K omits oṃ] mātqḥ svadhānamas (tarpayāmi / oṃ [K omits oṃ] pitāmahīḥ svadhā namas (tarpayāmi /oṃ [K omits oṃ] prapitāmahīḥ svadhā namas (tarpayāmi / oṃ [K omits oṃ]mātāmahān svadhā
namas (tarpayāmi / oṃ [K omits oṃ] mātuḥ pitāmahānsvadhā namas (tarpayāmi / oṃ [K omits oṃ] mātuḥ prapitāmahān svadhānamas (tarpayāmi / oṃ [K omits oṃ] mātāmahīḥ svadhā namas (tarpayāmi/ oṃ [K omits oṃ] mātuḥ pitāmahīḥ svadhā namas (tarpayāmi / oṃ [Komits oṃ] mātuḥ prapitāmahīḥ svadhā namas (tarpayāmi //
Baudh2.5.10.2/ om ācāryān svadhā namas (tarpayāmi / om [K omits om]ācārya.patnīḥ svadhā namas (tarpayāmi / oṃ [K omits oṃ] gurūn svadhānamas (tarpayāmi / oṃ [K omits oṃ] guru.patnīḥ svadhā namas (tarpayāmi/ oṃ [K omits oṃ] sakhīn svadhā namas (tarpayāmi / oṃ [K omits oṃ]sakhi.patnīḥ svadhā namas (tarpayāmi / oṃ [K omits oṃ] jñātīn svadhānamas (tarpayāmi
/ oṃ [K omits oṃ] jñāti.patnīḥ svadhā namas(tarpayāmi / om [K omits om] amātyān svadhā namas (tarpayāmi / om [Komits om] amātya.patnīḥ svadhā namas (tarpayāmi / oṃ [K omits oṃ]sarvān svadhā namas (tarpayāmi / oṃ [K omits oṃ] sarvāḥ svadhā namas(tarpayāmi^iti //
Baudh2.5.10.3/ anutīrtham apa (utsiñcati //
Baudh2.5.10.4/ ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /svadhā stha (tarpayata me pitqn / (tṛpyata (tṛpyata (tṛpyata^iti //
Baudh2.5.10.5/ na^eka.vastro na^ārdra.vāsā daivāni [K: devāni] karmāṇy(anusaṃcaret //
Baudh2.5.10.6/ pitṛ.saṃyuktāni ca^ity ekeṣām / pitṛ.saṃyuktāni ca^ity ekeṣām //
Baudh2.6.11.1/ atha^ime pañca mahā.yajñāḥ / tāny eva mahā.sattrāṇi /deva.yajñaḥ pitṛ.yajño bhūta.yajño manuṣya.yajño brahma.yajña iti //
Baudh2.6.11.2/ ahar.ahaḥ svāhā.(kuryād ā kāṣṭhāt / tathā^etaṃdeva.yajñaṃ (samāpnoti //
Baudh2.6.11.3/ ahar.ahaḥ svadhā.(kuryād ā^uda.pātrāt / tathā^etaṃpitṛ.yajñaṃ (samāpnoti //
Baudh2.6.11.4/ ahar.ahar namas.(kuryād ā puṣpebhyaḥ / tathā^etambhūta.yajñaṃ (samāpnoti //
Baudh2.6.11.5/ ahar.ahar brāhmaṇebhyo^annaṃ (dadyād ā mūla.phala.śākebhyaḥ/ tathā^etaṃ manuṣya.yajñaṃ (samāpnoti //
Baudh2.6.11.6/ ahar.ahaḥ svādhyāyaṃ (kuryād ā praṇavāt / tathā^etaṃbrahma.yajñaṃ (samāpnoti //
Baudh2.6.11.7/ svādhyāyo vai brahma.yajñaḥ / tasya ha vā etasyabrahma.yajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥsatyam avabhṛthaḥ svargo loka udayanam / yāvantaṃ ha vā imāṃ vittasyapūrṇāṃ (dadat svargaṃ lokaṃ (jayati tāvantaṃ lokaṃ (jayati [K omits:tāvantaṃ lokaṃ jayati] bhūyāṃsaṃ ca^akṣayyaṃ ca^apa punarmṛtyuṃ (jayatiya evaṃ vidvān
svādhyāyam (adhīte / tasmāt svādhyāyo^adhyetavya itihi brāhmaṇam //
Baudh2.6.11.8/ atha^apy (udāharanti / sv.abhyaktaḥ su.hitaḥ sukhe śayaneśayāno yaṃ yaṃ kratum (adhīte tena tena^asya^iṣṭaṃ (bhavati^iti //
Baudh2.6.11.9/ tasya ha vā etasya dharmasya caturdhā bhedam eka (āhuḥ /adṛṣṭatvāt / ye catvāra iti / karma.vādaḥ //
Baudh2.6.11.10/ aiṣṭika.pāśuka.saumika.dārvihomāṇām [K .dārvīhomāṇām] //
Baudh2.6.11.11-1/ tad eṣā^(abhivadati /
Baudh2.6.11.11-2ab/ ye catvāraḥ pathayo deva.yānā antarā dyāvā.pṛthivī (viyanti /
Baudh2.6.11.11-2cd/ teṣāṃ yo ajyānim ajītim (āvahāt tasmai no devāḥ pari(datta^iha sarve // iti //
Baudh2.6.11.12/ brahmacārī gṛhastho vānaprasthaḥ parivrājaka iti //
Baudh2.6.11.13/ brahmacārī guru.śuśrūṣī^ā maraṇāt //
Baudh2.6.11.14/ vānaprastho vaikhānasa.śāstra.samudācāraḥ //
Baudh2.6.11.15/ vaikhānaso vane mūla.phala.āśī tapaḥ.śīlaḥ savaneṣu^udakamupaspṛśan^śrāmaṇakena^agnim ādhāya^agrāmya.bhojīdeva.pitṛ.bhūta.manuṣya.ṛṣi.pūjakaḥ sarva.atithiḥ pratiṣiddha.varjaṃbaiṣkam apy (upayuñjīta / na phāla.kṛṣṭam (adhitiṣṭhed grāmaṃ ca na(praviśet / jaṭilaś cīra.ajina.vāsā na^atisāṃvatsaraṃ (bhuñjīta //
Baudh2.6.11.16/ parivrājakaḥ (parityajya bandhūn aparigrahaḥ (pravrajed [K:parivrajed] yathā.vidhi //
Baudh2.6.11.17/ araṇyaṃ (gatvā //
Baudh2.6.11.18/ śikhā.muṇḍaḥ //
Baudh2.6.11.19/ kaupīna.ācchādanaḥ [K: kaupīnācchādanāḥ] //
Baudh2.6.11.20/ varṣāsv ekasthaḥ //
Baudh2.6.11.21/ kāṣāya.vāsāḥ //
Baudh2.6.11.22/ sanna.musale vyaṅgāre nivṛtta.śarāva.saṃpāte (bhikṣeta //
Baudh2.6.11.23/ vāṅ.manaḥ.karma.daṇḍair bhūtānām adrohī //
Baudh2.6.11.24/ pavitraṃ (bibhrat[K: bibhṛyāt]^śauca.artham //
Baudh2.6.11.25/ uddhṛta.paripūtābhir adbhir ap.kāryaṃ kurvāṇaḥ [K: adbhiḥkāryaṃ kuryāt] //
Baudh2.6.11.26/ (apavidhya vaidikāni karmāṇy ubhayataḥ paricchinnā madhyamaṃpadaṃ (saṃśliṣyāmaha iti vadantaḥ //
Baudh2.6.11.27/ aikāśramyaṃ tv ācāryā aprajanatvād [K: aprajananatvād]itareṣām //
Baudh2.6.11.28/ tatra^(udāharanti / prāhlādir ha vai kapilo nāma^asura(āsa / sa etān bhedāṃś (cakāra devaiḥ [K: devais saha] spardhamānaḥ /tān manīṣī na^(ādriyeta //
Baudh2.6.11.29/ adṛṣṭatvāt / ye catvāra iti / karma.vādaaiṣṭika.pāśuka.saumika.dārvihomāṇām [K .dārvīhomāṇām] //
Baudh2.6.11.30-1/ tad eṣā^(abhyanūcyate /
Baudh2.6.11.30-2ab/ eṣa nityo mahimā brāhmaṇasya na karmaṇā (vardhate na^ukanīyān /
Baudh2.6.11.30-2cd/ tasya^eva^ātmā padavit taṃ (viditvā na karmaṇā (lipyatepāpakena // iti // (cf. Baudh2.10.17.7)
Baudh2.6.11.31-1/ sa (brūyāt /
Baudh2.6.11.31-2ab/ yena sūryas (tapati tejasā^iddhaḥ pitā putreṇa pitṛmānyoni.yonau /
Baudh2.6.11.31-2cd/ na^avedavin (manute taṃ bṛhantaṃ sarva.anubhūm [K:sarvānubhum] ātmānaṃ saṃparāye [K: sāmparāye] // iti //
Baudh2.6.11.32ab/ ime ye na^arvāṅ na paraś (caranti na brāhmaṇāso nasutekarāsaḥ /
Baudh2.6.11.32cd/ ta ete vācam (abhipadya pāpayā sirīs tantraṃ (tanvateaprajajñaye // iti //
Baudh2.6.11.33/ prajābhir agne amṛtatvam (aśyām / jāyamāno vai brāhmaṇastribhir ṛṇavā jāyate brahmacaryeṇa^ṛṣibhyo yajñena devebhyaḥ prajayāpitṛbhya iti / evam ṛṇa.saṃyoga.vādinyo^asaṃkhyeyā [K: ṛṇasaṃyogādīnyasaṃkhyeyāni] (bhavanti // (cf. Baudh2.9.16.7)
Baudh2.6.11.34-1ab/ trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapoyajñam anupradānam /
Baudh2.6.11.34-1cd/ ya etāni (kurvate tair it saha (smo rajo (bhūtvā(dhvaṃsate^anyat praśaṃsan // iti /
Baudh2.6.11.34-2/ (dhvaṃsate^anyat [K omits: dhvaṃsate 'nyat] praśaṃsann iti //
Baudh2.7.12.1/ atha śālīna.yāyāvarāṇām ātma.yājināṃ prāṇa.āhutīr(vyākhyāsyāmaḥ //
Baudh2.7.12.2/ sarva.avaśyaka.avasāne saṃmṛṣṭa.upalipte deśe prāṅ.mukha(upaviśya tad bhūtam āhriyamāṇam / bhūr bhuvaḥ suvar om iti /(upasthāya vācaṃ (yacchet //
Baudh2.7.12.3/ nyastam annaṃ mahā.vyāhṛtibhiḥ pradakṣiṇam udakaṃ (pariṣicyasavyena pāṇinā^avimuñcan / amṛta.upastaraṇam (asi^iti / purastād apaḥ(pītvā pañca.annena prāṇa.āhutīr (juhoti / prāṇe niviṣṭo^amṛtaṃ(juhomi / śivo mā (viśa^apradāhāya / prāṇāya svāhā / apāneniviṣṭo^amṛtaṃ (juhomi / śivo mā (viśa^apradāhāya / apānāya svāhā /vyāne niviṣṭo^amṛtaṃ (juhomi
/ śivo mā (viśa^apradāhāya / vyānāyasvāhā / udāne niviṣṭo^amṛtaṃ (juhomi / śivo mā (viśa^apradāhāya /udānāya svāhā / samāne niviṣṭo^amṛtaṃ (juhomi / śivo mā(viśa^apradāhāya / samānāya svāhā^iti // [K omits: apāne niviṣṭo ...samānāya svāhā]
Baudh2.7.12.4/ pañca.annena prāṇa.āhutīr (hutvā tūṣṇīṃ bhūyo (vratayetprajāpatiṃ manasā dhyāyan / na^antarā vācaṃ (visṛjet //
Baudh2.7.12.5/ yady [K: yad] antarā vācaṃ (visṛjet / bhūr bhuvaḥ suvar omiti / (japitvā punar eva (bhuñjīta//
Baudh2.7.12.6/ tvak.keśa.nakha.kīṭa.ākhu.purīṣāṇi (dṛṣṭvā taṃ deśaṃ piṇḍam(uddhṛtya^adbhir (abhyukṣya bhasma^(avakīrya punar adbhiḥ (prokṣya vācāca praśastam (upayuñjīta //
Baudh2.7.12.7-1/ atha^apy (udāharanti /
Baudh2.7.12.7-2ab/ āsīnaḥ prāṅ.mukho^(aśnīyād vāg.yato^annam akutsayan /
Baudh2.7.12.7-2cd/ askandayaṃs tan.manāś ca (bhuktvā ca^agnim (upaspṛśed // iti //
Baudh2.7.12.8/ sarva.bhakṣya.apūpa.kanda.mūla.phala.māṃsāni [K.māṃsādīni] dantair na^avadyet //
Baudh2.7.12.9/ na^ati.suhitaḥ //
Baudh2.7.12.10/ amṛta.apidhānam (asi^iti / upariṣṭād apaḥ (pītvā^ācāntohṛdaya.deśam (abhimṛśati / prāṇānāṃ granthir (asi rudro mā(viśa^antakaḥ / tena^annena^(āpyāyasva^iti //
Baudh2.7.12.11-1/ punar (ācamya dakṣiṇe pāda.aṅguṣṭhe pāṇī (nisrāvayati /
Baudh2.7.12.11-2ab/ aṅguṣṭha.mātraḥ puruṣo^aṅguṣṭhaṃ ca samāśritaḥ /
Baudh2.7.12.11-3cd/ īśaḥ sarvasya jagataḥ prabhuḥ (prīṇāti viśva.bhuk // iti //
Baudh2.7.12.12/ huta.anumantraṇam ūrdhva.hastaḥ (samācaret / śraddhāyāṃprāṇe niviśya^amṛtaṃ hutam / prāṇam annena^(āpyāyasva / śraddhāyāmapāne niviśya^amṛtaṃ hutam / prāṇam annena^(āpyāyasva / śraddhāyāṃvyāne niviśya^amṛtaṃ hutam / prāṇam annena^(āpyāyasva / śraddhāyāmudāne niviśya^amṛtaṃ hutam / prāṇam annena^(āpyāyasva / śraddhāyāṃsamāne niviśya^amṛtaṃ
hutam / prāṇam annena^(āpyāyasva^iti / pañcabhiḥ// [K omits: śraddhāyām apāne ... śraddhāyāṃ samāne ...annenāpyāyasva]
Baudh2.7.12.13/ brahmaṇi ma ātmā^amṛtatvāya^iti [K: ātmāmṛtatvāyetyātmānam] //
Baudh2.7.12.14/ akṣareṇa ca^ātmānaṃ (yojayet //
Baudh2.7.12.15/ sarva.kratu.yājinām ātma.yājī (viśiṣyate //
Baudh2.7.12.16/ atha^apy (udāharanti //
Baudh2.7.13.1ab/ yathā hi tūlam aiṣīkam agnau protaṃ (pradīpyate /
Baudh2.7.13.1cd/ tadvat sarvāṇi pāpāni (dahyante hy ātma.yājinaḥ //
Baudh2.7.13.2/ kevala.agho (bhavati kevala.ādī / mogham annaṃ (vindateapracetā [K omits apracetā] iti //
Baudh2.7.13.3/ sa evam eva^ahar.ahaḥ sāyaṃ prātar (juhuyāt //
Baudh2.7.13.4/ adbhir vā sāyam //
Baudh2.7.13.5-1/ atha^apy (udāharanti /
Baudh2.7.13.5-2ab/ agre (bhojayed atithīn antarvatnīr anantaram /
Baudh2.7.13.5-2cd/ bāla.vṛddhāṃs tathā dīnān vyādhitāṃś ca viśeṣataḥ //
Baudh2.7.13.5-3ab/ (adattvā tu ya etebhyaḥ pūrvaṃ (bhuṅkte yathā.vidhi /
Baudh2.7.13.5-3cd/ bhujyamāno na (jānāti na sa (bhuṅkte sa (bhujyate //
Baudh2.7.13.6ab/ pitṛ.daivata.bhṛtyānāṃ mātā.pitror guros tathā /
Baudh2.7.13.6cd/ vāg.yato vighasam (aśnīyād evaṃ dharmo vidhīyate // iti //
Baudh2.7.13.7-1/ atha^apy (udāharanti /
Baudh2.7.13.7-2ab/ aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśa^araṇya.vāsinaḥ /
Baudh2.7.13.7-2cd/ dvātriṃśat tu [K: dvātriṃśataṃ] gṛhasthasya amitaṃ [K:gṛhasthasyāparimitaṃ] brahmacāriṇaḥ //
Baudh2.7.13.8ab/ āhita.agnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
Baudh2.7.13.8cd/ aśnanta eva sidhyanti na^eṣāṃ siddhir anaśnatām // iti //
Baudh2.7.13.9ab/ gṛhastho brahmacārī vā yo^anaśnaṃs tu tapaś (caret /
Baudh2.7.13.9cd/ prāṇa.agnihotra.lopena avakīrṇī (bhavet tu saḥ //
Baudh2.7.13.10/ anyatra prāyaścittāt / prāyaścitte tad eva vidhānam //
Baudh2.7.13.11-1/ atha^apy (udāharanti /
Baudh2.7.13.11-2ab/ antarā prātar.āśaṃ ca sāyam.āśaṃ tathā^eva ca /
Baudh2.7.13.11-2cd/ sadā.upavāsī (bhavati yo na (bhuṅkte kadācana [K:kadācaneti] //
Baudh2.7.13.12ab/ prāṇa.agnihotra.mantrāṃs tu niruddhe bhojane (japet /
Baudh2.7.13.12cd/ tretā.agnihotra.mantrāṃs tu dravya.alābhe yathā (japet //iti //
Baudh2.7.13.13/ evam ācaran [K: evam evācaran] brahma.bhūyāya (kalpate /brahma.bhūyāya (kalpata iti //
Baudh2.8.14.1/ pitryam āyuṣyaṃ svargyaṃ yaśasyaṃ puṣṭi.karma ca //
Baudh2.8.14.2/ trimadhus triṇāciketas trisuparṇaḥ pañca.agniḥṣaḍaṅga.vit^śīrṣako jyeṣṭhasāmakaḥ snātaka iti paṅkti.pāvanāḥ //
Baudh2.8.14.3/ tad.abhāve rahasya.vit //
Baudh2.8.14.4/ ṛco yajūṃṣi sāmāni^iti śrāddhasya mahimā / tasmādevaṃ.vidaṃ sapiṇḍam apy (āśayet //
Baudh2.8.14.5ab/ rākṣoghnāni ca sāmāni svadhāvanti yajūṃṣi ca /
Baudh2.8.14.5cd/ madhv.ṛco^atha pavitrāṇi (śrāvayed āśayan^śanaiḥ //
Baudh2.8.14.6/ caraṇa.vato^anūcānān yoni.gotra.mantra.asaṃbaddhān[K.asambandhān]^śucīn mantravatas try.avarān ayujaḥ pūrvedyuḥ prātar evavā (nimantrya sa.darbha.upakḷpteṣv āsaneṣu prāṅ.mukhān (upaveśayatyudaṅ.mukhān vā //
Baudh2.8.14.7/ atha^enāṃs tila.miśrā apaḥ (pratigrāhya gandhair mālyaiśca^(alaṃkṛtya / agnau (kariṣyāmi^iti / anujñāto^gnim (upasamādhāya(saṃparistīrya^ā^agnimukhāt (kṛtvā^annasya^eva [K: kṛtvājyasyaiva]tisra āhutīr (juhoti / somāya pitṛ.pītāya svadhā namaḥ svāhā /yamāya^aṅgirasvate pitṛmate svadhā namaḥ svāhā / agnayekavya.vāhanāya sviṣṭakṛte svadhā namaḥ
svāhā^iti //
Baudh2.8.14.8/ tat.śeṣeṇa^annam (abhighārya^annasya^etā eva tisro [K: tisraāhutīr] (juhuyāt //
Baudh2.8.14.9/ vayasāṃ piṇḍaṃ (dadyāt //
Baudh2.8.14.10/ vayasāṃ hi pitaraḥ pratimayā (caranti^iti (vijñāyate //
Baudh2.8.14.11/ atha^itarat sa.aṅguṣṭhena pāṇinā^(abhimṛśati //
Baudh2.8.14.12-1/ pṛthivī.samantasya [K: pṛthivīsamaṃ tasya] te^agnir(upadraṣṭā^ṛcas te mahimā dattasya^apramādāya pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇas tvā mukhe (juhomi brāhmaṇānāṃ tvā vidyāvatāṃprāṇa.apānayor (juhomy akṣitam (asi mā pitqṇāṃ (kṣeṣṭhā amutra^amuṣmiṃloka iti /
Baudh2.8.14.12-2/ antarikṣa.samantasya [K: antarikṣassamaṃ tasya] te vāyur(upaśrotā yajūṃṣi te mahimā dattasya^apramādāya pṛthivī te pātraṃdyaur apidhānaṃ brahmaṇas tvā mukhe (juhomi brāhmaṇānāṃ tvāvidyāvatāṃ prāṇa.apānayor (juhomy akṣitam (asi mā pitāmahānāṃ(kṣeṣṭhā amutra^amuṣmiṃ loka iti /
Baudh2.8.14.12-3/ dyu.samantasya [K: dyausamaṃ tasya] ta ādityo^anukhyātāsāmāni te mahimā dattasya apramādāya pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇas tvā mukhe (juhomi brāhmaṇānāṃ tvā vidyāvatāṃprāṇa.apānayor (juhomy akṣitam (asi mā prapitāmahānāṃ (kṣeṣṭhāamutra^amuṣmiṃ loka iti //
Baudh2.8.15.1/ atha vai (bhavati //
Baudh2.8.15.2ab/ agnau karaṇa.śeṣeṇa tad annam (abhighārayet /
Baudh2.8.15.2cd/ nir.aṅguṣṭhaṃ tu yad dattaṃ na tat (prīṇāti vai pitqn //
Baudh2.8.15.3ab/ ubhayoḥ śākhayor muktaṃ pitṛbhyo^annaṃ niveditam /
Baudh2.8.15.3cd/ tad antaram (upāsante asurā [K: upāsante 'surā vai]duṣṭa.cetasaḥ //
Baudh2.8.15.4ab/ yātudhānāḥ piśācāś ca (pratilumpanti tat^haviḥ /
Baudh2.8.15.4cd/ tila.dāne hy adāyāś ca tathā krodha.vaśe^asurāḥ //
Baudh2.8.15.5ab/ kāṣāya.vāsā yān (kurute japa.homa.pratigrahān /
Baudh2.8.15.5cd/ na tad devaṃ.gamaṃ [K: devagamaṃ] bhavati havya.kavyeṣuyat^haviḥ //
Baudh2.8.15.6ab/ yac ca dattam anaṅguṣṭhaṃ yac ca^eva (pratigṛhyate /
Baudh2.8.15.6cd/ ācāmati ca yas tiṣṭhan na sa tena (samṛdhyate // iti //
Baudh2.8.15.7/ ādy.antayor apāṃ pradānaṃ sarvatra //
Baudh2.8.15.8/ jaya.prabhṛti yathā.vidhānam //
Baudh2.8.15.9/ śeṣam uktam aṣṭakā.home //
Baudh2.8.15.10ab/ dvau daive [K: deve] pitṛ.kārye trīn ekaikam ubhayatra vā /
Baudh2.8.15.10cd/ (bhojayet susamṛddho^api na (prasajyeta [K: prasajjeta] vistare //
Baudh2.8.15.11ab/ satkriyāṃ deśa.kālau ca śaucaṃ brāhmaṇa.saṃpadam /
Baudh2.8.15.11cd/ pañca^etān vistaro (hanti tasmāt taṃ (parivarjayet //
Baudh2.8.15.12ab/ urastaḥ pitaras tasya vāmataś ca pitāmahāḥ /
Baudh2.8.15.12cd/ dakṣiṇataḥ prapitāmahāḥ pṛṣṭhataḥ piṇḍa.tarkakāḥ // iti //
Baudh2.9.16.1/ prajā.kāmasya^upadeśaḥ //
Baudh2.9.16.2/ prajanana.nimittā samākhyā^ity aśvināv (ūcatuḥ //
Baudh2.9.16.3ab/ āyuṣā tapasā yuktaḥ svādhyāya.ijyā.parāyaṇaḥ /
Baudh2.9.16.3cd/ prajām (utpādayed yuktaḥ sve.sve varṇe [K: vaṃśe]jita.indriyaḥ //
Baudh2.9.16.4ab/ brāhmaṇasya^ṛṇa.saṃyogas tribhir (bhavati janmataḥ /
Baudh2.9.16.4cd/ tāni mucya^ātmavān (bhavati vimukto dharma.saṃśayāt //
Baudh2.9.16.5ab/ svādhyāyena ṛṣīn (pūjya somena ca puraṃdaram /
Baudh2.9.16.5cd/ prajayā ca pitqn pūrvān anṛṇo divi (modate //
Baudh2.9.16.6ab/ putreṇa lokāñ (jayati pautreṇa^anantyam [K: pautreṇāmṛtam](aśnute /
Baudh2.9.16.6cd/ atha putrasya pautreṇa nākam eva^(adhirohati // iti //
Baudh2.9.16.7/ (vijñāyate ca / jāyamāno vai brāhmaṇas tribhir ṛṇavā(jāyate brahmacaryeṇa^ṛṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /evam ṛṇa.saṃyogaṃ vedo (darśayati // (cf. Baudh2.6.11.33)
Baudh2.9.16.8/ sat.putram (utpādya^ātmānaṃ (tārayati //
Baudh2.9.16.9/ sapta^avarān sapta pūrvān ṣaḍ anyān ātma.saptamān / sat.putram adhigacchānas (tārayaty enaso bhayāt //
Baudh2.9.16.10/ tasmāt prajā.saṃtānam (utpādya phalam (avāpnoti [K: phalaṃ prāpnoti] //
Baudh2.9.16.11/ tasmād yatnavān prajām (utpādayet //
Baudh2.9.16.12/ auṣadha.mantra.saṃyogena //
Baudh2.9.16.13/ tasya^upadeśaḥ śruti.sāmānyena^(upadiśyate //
Baudh2.9.16.14/ sarva.varṇebhyaḥ phalavattvād [K: phalattvād] iti /phalavattvād [K: phalattvād] iti //
Baudh2.10.17.1/ atha^ataḥ saṃnyāsa.vidhiṃ (vyākhyāsyāmaḥ //
Baudh2.10.17.2/ so^ata eva brahmacaryavān (pravrajati^ity ekeṣām //
Baudh2.10.17.3/ atha śālīna.yāyāvarāṇām anapatyānām //
Baudh2.10.17.4/ vidhuro vā prajāḥ svadharme (pratiṣṭhāpya vā //
Baudh2.10.17.5/ saptatyā ūrdhvaṃ saṃnyāsam (upadiśanti //
Baudh2.10.17.6/ vānaprasthasya vā karma.virāme //
Baudh2.10.17.7ab/ eṣa nityo mahimā brāhmaṇasya na karmaṇā (vardhate nokanīyān /
Baudh2.10.17.7cd/ tasya^eva^ātmā padavit taṃ (viditvā na karmaṇā (lipyatepāpakena // iti // (cf. Baudh2.6.11.30)
Baudh2.10.17.8/ apunarbhavaṃ (nayati^iti nityaḥ //
Baudh2.10.17.9/ mahad enaṃ (gamayati^iti mahimā //
Baudh2.10.17.10/ keśa.śmaśru.loma.nakhāni (vāpayitvā^(upakalpayate //
Baudh2.10.17.11/ yaṣṭayaḥ śikyaṃ jala.pavitraṃ kamaṇḍaluṃ pātram iti //
Baudh2.10.17.12/ etat (samādāya grāma.ante grāma.sīmānte^agny.agārevā^ājyaṃ payo dadhi^iti trivṛt (prāśya^upavaset //
Baudh2.10.17.13/ apo vā //
Baudh2.10.17.14/ oṃ bhūḥ sāvitrīṃ (praviśāmi tat savitur vareṇyam / oṃbhuvaḥ sāvitrīṃ (praviśāmi bhargo devasya dhīmahi / oṃ suvaḥ sāvitrīṃ(praviśāmi dhiyo yo naḥ (pracodayād iti / paccho(pad.śas)^ardharcaśastataḥ samastayā ca vyastayā ca //
Baudh2.10.17.15/ ātmānam ātmana [K omits: ātmānam ātmana] āśramādāśramam (upanīya brahma.pūto (bhavati^iti (vijñāyate //
Baudh2.10.17.16-1/ atha^apy (udāharanti /
Baudh2.10.17.16-2ab/ āśramād āśramaṃ (gatvā huta.homo jita.indriyaḥ /
Baudh2.10.17.16-2cd/ bhikṣā.bali.pariśrāntaḥ paścād (bhavati bhikṣukaḥ // iti //
Baudh2.10.17.17/ sa eṣa bhikṣur ānantyāya //
Baudh2.10.17.18/ purā^ādityasya^astamayād gārhapatyam(upasamādhāya^anvāhāryapacanam (āhṛtya jvalantam āhavanīyam(uddhṛtya gārhapatya ājyaṃ (vilāpya^(utpūya sruci catur.gṛhītaṃ(gṛhītvā samidvaty āhavanīye pūrṇa.āhutiṃ (juhoti / oṃ svāhā^iti //
Baudh2.10.17.19/ etad brahma.anvādhānam iti (vijñāyate //
Baudh2.10.17.20/ atha sāyaṃ hute^agnihotra uttareṇa gārhapatyaṃ tṛṇāni(saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi (sādayitvādakṣiṇena^āhavanīyaṃ brahma.āyatane darbhān (saṃstīrya teṣukṛṣṇa.ajinaṃ ca^(antardhāya^etāṃ rātriṃ (jāgarti //
Baudh2.10.17.21/ ya evaṃ vidvān brahma.rātrim (upoṣya brāhmaṇo^agnīn [K:upoṣyāgnīn] (samāropya (pramīyate sarvaṃ pāpmānaṃ (tarati (taratibrahma.hatyām //
Baudh2.10.17.22/ atha brāhme muhūrta (utthāya kāla eva prātar.agnihotraṃ(juhoti //
Baudh2.10.17.23/ atha pṛṣṭhyāṃ (stīrtvā^apaḥ (praṇīya vaiśvānaraṃdvādaśa.kapālaṃ (nirvapati / sā prasiddha.iṣṭiḥ (saṃtiṣṭhate //
Baudh2.10.17.24/ āhavanīye^agnihotra.pātrāṇi (prakṣipaty amṛnmayānyanaśmamayāni [K: prakṣiped amṛṇmayāny anāyasāni] //
Baudh2.10.17.25/ gārhapatye^araṇī / (bhavataṃ naḥ samanasāv iti //
Baudh2.10.17.26/ ātmany [K: athātmany] agnīn (samāropayate / yā te agneyajñiyā tanūr iti tris trir ekaikaṃ (samājighrati //
Baudh2.10.17.27/ atha^antarvedi tiṣṭhan / oṃ bhūr bhuvaḥ suvaḥ saṃnyastaṃmayā saṃnyastaṃ mayā saṃnyastaṃ mayā^iti / trir upāṃśu^(uktvā triruccaiḥ //
Baudh2.10.17.28/ triṣatyā hi devā iti (vijñāyate //
Baudh2.10.17.29/ abhayaṃ sarva.bhūtebhyo matta iti ca^apāṃ pūrṇam añjaliṃ(ninayati //
Baudh2.10.17.30-1/ atha^apy (udāharanti /
Baudh2.10.17.30-2ab/ abhayaṃ sarva.bhūtebhyo (dattvā yaś (carate muniḥ /
Baudh2.10.17.30-2cd/ na tasya sarva.bhūtebhyo bhayaṃ ca^api^iha [K: cāpi ha](jāyate // iti //
Baudh2.10.17.31/ sa vācaṃyamo (bhavati //
Baudh2.10.17.32/ sakhā mā [K: me] (gopāya^iti daṇḍam (ādatte //
Baudh2.10.17.33/ yad asya pāre rajasa iti śikyaṃ (gṛhṇāti //
Baudh2.10.17.34/ yena devāḥ pavitreṇa^iti jala.pavitraṃ (gṛhṇāti //
Baudh2.10.17.35/ yena devā jyotiṣā^ūrdhvā (udāyann iti kamaṇḍaluṃ (gṛhṇāti //
Baudh2.10.17.36/ sapta.vyāhṛtibhiḥ pātraṃ (gṛhṇāti //
Baudh2.10.17.37/ yaṣṭayaḥ śikyaṃ jala.pavitraṃ kamaṇḍaluṃ pātram ity etat(samādāya yatra^āpas tatra [K: tad] (gatvā (snātva^apa (ācamyasurabhimatyā^abliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhiriti (mārjayitvā^antar.jala.gato^aghamarṣaṇena ṣoḍaśa prāṇa.āyāmān(dhārayitvā^(uttīrya vāsaḥ (pīḍayitvā^anyat prayataṃ vāsaḥ(paridhāya^apa (ācamya / oṃ bhūr
bhuvaḥ suvar iti / jala.pavitram(ādāya (tarpayati / oṃ bhūs (tarpayāmi / oṃ bhuvas (tarpayāmi / oṃsuvas (tarpayāmi / oṃ mahas (tarpayāmi / oṃ janas (tarpayāmi / oṃ tapas(tarpayāmi / oṃ satyaṃ (tarpayāmi^iti //
Baudh2.10.17.38/ devavat [K omits devavat] pitṛbhyo^añjalim (ādāya [K:upādāya] / oṃ bhūḥ svadhā / oṃ bhuvaḥ svadhā / oṃ suvaḥ svadhā / oṃbhūr bhuvaḥ suvar mahar nama iti //
Baudh2.10.17.39/ atha / ud u tyam / citram iti / dvābhyām ādityam (upatiṣṭhate //
Baudh2.10.17.40/ om iti brahma brahma vā eṣa jyotir ya eṣa (tapaty eṣa vedo[K: om ... eṣa jyotiḥ ya eṣa jyotiḥ ya eṣa tarpatyaiṣa vedā] ya eṣa(tapati [K: ya eva tarpayati] vedyam eva^etad ya eṣa (tapati [K: tarpayati]/ evam eva^eṣa ātmānaṃ (tarpayati / ātmane namas.(karoti / ātmābrahma^ātmā jyotiḥ //
Baudh2.10.17.41/ sāvitrīṃ sahasrakṛtva (āvartayet^śatakṛtvo^aparimitakṛtvo vā //
Baudh2.10.17.42/ oṃ bhūr bhuvaḥ suvar iti jala.pavitram [K: pavitram](ādāya^apo (gṛhṇāti //
Baudh2.10.17.43/ na^ata [K: na cāta] ūrdhvam anuddhṛtābhir adbhiraparisrutābhir aparipūtābhir vā^(ācāmet //
Baudh2.10.17.44/ na ca^ata ūrdhvaṃ śuklaṃ vāso (dhārayet //
Baudh2.10.18.1/ eka.daṇḍī tri.daṇḍī vā //
Baudh2.10.18.2/ atha^imāni vratāni (bhavanti / ahiṃsā satyam astainyaṃmaithunasya ca varjanam / tyāga ity eva //
Baudh2.10.18.3/ pañca^eva^upavratāni (bhavanti / akrodhoguru.śuśrūṣā^apramādaḥ śaucam āhāra.śuddhiś ca^iti //
Baudh2.10.18.4/ atha bhaikṣa.caryā / brāhmaṇānāṃ śālīna.yāyāvarāṇāmapavṛtte vaiśvadeve bhikṣāṃ (lipseta //
Baudh2.10.18.5/ bhavat.pūrvāṃ (pracodayet [K: pracodayāt] //
Baudh2.10.18.6/ godoha.mātram [K: godohanamātram] (ākāṅkṣet //
Baudh2.10.18.7/ atha bhaikṣa.caryād (upāvṛtya [K: upāvṛttaḥ] śucau deśe(nyasya hasta.pādān (prakṣālya^ādityasya^agraṃ [K: agre] (nivedayet /ud u tyam / citram iti / brahmaṇe (nivedayate / brahma jajñānam iti //
Baudh2.10.18.8/ (vijñāyate / ādhāna.prabhṛti yajamāna eva^agnayo (bhavanti/ tasya prāṇo gārhapatyo^apāno^anvāhāryapacano vyāna āhavanīyaudāna.samānau sabhya.āvasathyau / pañca vā ete^agnaya ātma.sthāḥ /ātmany eva (juhoti //
Baudh2.10.18.9/ sa eṣa ātma.yajña ātma.niṣṭha ātma.pratiṣṭha ātmānaṃkṣemaṃ nayati^iti (vijñāyate //
Baudh2.10.18.10/ bhūtebhyo dayā.pūrvaṃ (saṃvibhajya śeṣam adbhiḥ(saṃspṛśya^auṣadhavat (prāśnīyāt //
Baudh2.10.18.11/ (prāśya^apa (ācamya jyotiṣmatyā^ādityam (upatiṣṭhate / udvayaṃ tamasas pari^iti / vāṅ ma āsan nasoḥ prāṇa iti (japitvā // [K:prāśyāpa ācamya vāṅ ma āsan nasoḥ prāṇa iti japitvājyotiṣmatyādityam upatiṣṭhate ud vayaṃ tamasas parīti ]
Baudh2.10.18.12ab/ ayācitam asaṃkḷptam upapannaṃ yadṛcchayā /
Baudh2.10.18.12cd/ āhāra.mātraṃ (bhuñjīta kevalaṃ prāṇa.yātrikam // iti //
Baudh2.10.18.13-1/ atha^apy (udāharanti /
Baudh2.10.18.13-2ab/ aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśa^araṇya.vāsinaḥ /
Baudh2.10.18.13-2cd/ dvātriṃśat tu [K: dvātriṃśataṃ] gṛhasthasya amitaṃbrahmacāriṇaḥ //
Baudh2.10.18.14ab/ bhaikṣaṃ vā sarva.varṇebhya eka.annaṃ vā dvijātiṣu /
Baudh2.10.18.14cd/ api vā sarva.varṇebhyo na ca^eka.annaṃ dvijātiṣu // iti //
Baudh2.10.18.15-1/ atha yatra^upaniṣadam ācāryā (bruvate tatra^(udāharanti /
Baudh2.10.18.15-2/sthāna.mauna.vīra.āsana.savana.upasparśana.caturtha.ṣaṣṭha.aṣṭama.kāla.vrata.yuktasya kaṇa.piṇyāka.yāvaka.dadhi.payo.vratatvaṃ ca^iti //
Baudh2.10.18.16/ tatra maune yuktas traividya.vṛddhair ācāryair munibhiranyair vā^āśramibhir bahu.śrutair dantair [K omits dantair] dantānsaṃdhāya^antarmukha eva yāvad.artha.saṃbhāṣī [K: yāvadarthaṃsambhāṣīta] na strībhir [K omits: na strībhir] na yatra lopo(bhavati^iti (vijñāyate //
Baudh2.10.18.17/ sthāna.mauna.vīra.āsanānām anyatamena saṃprayogaḥ / natrayaṃ (saṃnipātayet //
Baudh2.10.18.18/ yatra gataś ca yāvan.mātram (anuvratayed āpatsu na yatralopo (bhavati^iti (vijñāyate //
Baudh2.10.18.19/ sthāna.mauna.vīra.āsana.savana.upasparśana.caturtha.ṣaṣṭha.aṣṭama.kāla.vrata.yuktasya / aṣṭau tāny avrataghnāni [K: avratadhvani]āpo mūlaṃ ghṛtaṃ payaḥ / havir brāhmaṇa.kāmyā ca guror vacanamauṣadham iti //
Baudh2.10.18.20/ sāyaṃ.prātar.agnihotra.mantrāñ (japet //
Baudh2.10.18.21/ vāruṇībhiḥ [K: vāruṇobhis] sāyaṃ saṃdhyām (upasthāya [K:upatiṣṭhate] maitrībhiḥ prātaḥ //
Baudh2.10.18.22ab/ anagnir aniketaḥ (syād aśarmā^āśaraṇo muniḥ /
Baudh2.10.18.22cd/ bhaikṣa.arthī grāmam (anvicchet svādhyāye vācam(utsṛjed // iti //
Baudh2.10.18.23/ (vijñāyate ca / parimitā vā ṛcaḥ parimitāni sāmāniparimitāni yajūṃṣi / atha^etasya^eva^anto na^(asti yad brahma / tatpratigṛṇata (ācakṣīta / sa pratigara iti //
Baudh2.10.18.24/ evam eva^eṣa ā śarīra.vimokṣaṇād vṛkṣa.mūlikoveda.saṃnyāsī //
Baudh2.10.18.25/ vedo vṛkṣaḥ / tasya mūlaṃ praṇavaḥ / praṇava.ātmako vedaḥ //
Baudh2.10.18.26/ praṇavaṃ dhyāyan sapraṇavo [K: praṇavo brahma praṇavaṃdhyāyet praṇavo] brahma.bhūyāya (kalpata iti ha^(uvāca prajāpatiḥ //
Baudh2.10.18.27/ sapta.vyāhṛtibhir brahma.bhājanaṃ (prakṣālayed iti /(prakṣālayed iti //
Baudh3.1.1/ atha śālīna.yāyāvara.cakracara.dharma.kāṅkṣiṇāṃ navabhirvṛttibhir vartamānānām //
Baudh3.1.2/ teṣāṃ tad.vartanād vṛttir ity (ucyate //
Baudh3.1.3/ śālā.āśrayatvāt^śālīnatvam //
Baudh3.1.4/ vṛttyā varayā (yāti^iti yāyāvaratvam //
Baudh3.1.5/ anukrameṇa caraṇāc [K: anukramacaraṇāc] cakracaratvam //
Baudh3.1.6/ tā (anuvyākhyāsyāmaḥ //
Baudh3.1.7/ ṣaṇṇivartanī kauddālī [K: koddālī] dhruvā saṃprakṣālanīsamūhā phālanī [K: pālinī] śiloñchā [K: siloñchā] kāpotāsiddhecchā^iti nava^etāḥ //
Baudh3.1.8/ tāsām eva vānyā^api daśamī vṛttir [K: vṛddhir] (bhavati //
Baudh3.1.9/ ā navavṛtteḥ //
Baudh3.1.10/ keśa.śmaśru.loma.nakhāni (vāpayitvā^(upakalpayate //
Baudh3.1.11/ kṛṣṇa.ajinaṃ kamaṇḍaluṃ yaṣṭiṃ vīvadhaṃ kutapahāram [K:kuthahārim] iti //
Baudh3.1.12/ traidhātavīyena^iṣṭvā (prasthāsyati vaiśvānaryā vā //
Baudh3.1.13/ atha [K omits atha] prātar udita āditye yathā.sūtram agnīn(prajvālya gārhapatya ājyaṃ (vilāpya^(utpūya sruk.sruvaṃ (niṣṭapya(saṃmṛjya sruci catur.gṛhītaṃ gṛhītvā^āhavanīye vāstoṣpatīyaṃ(juhoti //
Baudh3.1.14/ vāstoṣpate prati (jānīhy asmān iti puronuvākyām (anūcya /vāstoṣpate śagmayā saṃsadā ta iti yājyayā (juhoti //
Baudh3.1.15/ sarva eva^āhita.agnir ity eke //
Baudh3.1.16/ yāyāvara ity eke //
Baudh3.1.17/ (nirgatya grāma.ante grāma.sīmānte vā^(avatiṣṭhate / tatrakuṭīṃ maṭhaṃ vā (karoti kṛtaṃ vā (praviśati //
Baudh3.1.18/ kṛṣṇa.ajina.ādīnām upakḷptānāṃ yasminn [K: yasmin yasminn]arthe yena yena yat.prayojanaṃ tena tena tat (kuryāt //
Baudh3.1.19/ prasiddham agnīnāṃ paricaraṇam / prasiddhaṃdarśapūrṇamāsābhyāṃ yajanam / prasiddhaḥ pañcānāṃ mahatāṃ yajñānāmanuprayogaḥ / utpannānām oṣadhīnāṃ nirvāpaṇaṃ dṛṣṭaṃ (bhavati //
Baudh3.1.20/ viśvebhyo devebhyo juṣṭaṃ (nirvapāmi^iti vā tūṣṇīṃ vā tāḥ(saṃskṛtya (sādhayati //
Baudh3.1.21/ tasya^adhyāpana.yājana.pratigrahā (nivartante^anye cayajña.kratava iti //
Baudh3.1.22/ haviṣyaṃ ca vrata.upāyanīyaṃ dṛṣṭaṃ (bhavati //
Baudh3.1.23/ tad yathā [K omits: tad yathā] sarpir.miśraṃ dadhi.miśramakṣāra.lavaṇam apiśitam aparyuṣitam //
Baudh3.1.24/ brahmacaryam ṛtau vā (gacchati //
Baudh3.1.25/ parvaṇi.parvaṇi keśa.śmaśru.loma.nakha.vāpanaṃ śauca.vidhiś ca //
Baudh3.1.26-1/ atha^apy (udāharanti /
Baudh3.1.26-2ab/ (śrūyate dvividhaṃ śaucaṃ yat^śiṣṭaiḥ paryupāsitam /
Baudh3.1.26-2cd/ bāhyaṃ nirlepa.nirgandham antaḥ.śaucam ahiṃsakam [K: ahiṃsanam] //
Baudh3.1.27ab/ adbhiḥ (śudhyanti gātrāṇi buddhir jñānena (śudhyati [K:śuddhyatīti] /
Baudh3.1.27cd/ ahiṃsayā ca bhūta.ātmā manaḥ satyena (śudhyati // iti //
Baudh3.2.1/ yathā^u etat ṣaṇṇivartanī^iti //
Baudh3.2.2/ ṣaḍ eva nivartanāni nirupahatāni (karoti / svāmine bhāgam(utsṛjaty anujñātaṃ vā (gṛhṇāti //
Baudh3.2.3/ prāk prātar.āśāt karṣī (syād asyūta.nāsikābhyāṃsamuṣkābhyām atudann ārayā muhur.muhur abhyucchandayan // [=
Baudh2.2.4.20-21]
Baudh3.2.4/ etena vidhinā ṣaṇnivartanāni [K: ṣaṇṇivartanāni] (karoti^itiṣaṇṇivartanī //
Baudh3.2.5/ kauddālī^iti / jala.abhyāśe kuddālena vā phālena vā tīkṣṇa.kāṣṭhena vā (khanati bījāny (āvapati kanda.mūla.phala.śāka.oṣadhīr (niṣpādayati //
Baudh3.2.6/ kuddālena (karoti^iti kauddālī //
Baudh3.2.7/ dhruvayā vartamānaḥ śuklena vāsasā śiro (veṣṭayati / bhūtyaitvā śiro (veṣṭayāmi^iti / brahma.varcasam (asi brahma.varcasāya tvā^itikṛṣṇa.ajinam (ādatte^abliṅgābhiḥ pavitram / balam (asi balāya [ḥ:valāya] tvā^iti kamaṇḍalum / dhānyam (asi puṣṭyai tvā^iti vīvadham /sakhā mā gopāya^iti daṇḍam //
Baudh3.2.8-1/ atha^(upaniṣkramya vyāhṛtīr (japitvā diśām anumantraṇaṃ (japati /
Baudh3.2.8-2ab/ pṛthivī ca^antarikṣaṃ ca dyaur nakṣatrāṇi yā diśaḥ /
Baudh3.2.8-2cd/ agnir vāyuś ca sūryaś ca (pāntu māṃ pathi devatāḥ // iti //
Baudh3.2.9/ mānastokīyaṃ (japitvā grāmaṃ (praviśya gṛha.dvāre.gṛha.dvāraātmānaṃ vīvadhena saha darśanāt saṃdarśanī^ity (ācakṣate //
Baudh3.2.10/ vṛtter vṛtter avārttāyāṃ tayā^eva tasya dhruvaṃ vartanāddhruvā^iti parikīrtitā //
Baudh3.2.11/ saṃprakṣālanī^iti / utpannānām oṣadhīnāṃ prakṣepaṇam /nikṣepaṇaṃ na^asti nicayo vā / bhājanāni (saṃprakṣālya (nyubjati^itisaṃprakṣālanī //
Baudh3.2.12/ samūhā^iti / avārita.sthāneṣu pathiṣu vā kṣetreṣuvā^apratihata.avakāśeṣu vā yatra yatra^oṣadhayo (vidyante tatra tatrasamūhanyā (samuhya tābhir (vartayati^iti samūhā //
Baudh3.2.13/ phālanī^ity [K: pālanīty] ahiṃsikā^ity eva^idam uktaṃ(bhavati / tuṣa.vihīnāṃs taṇḍulān (icchati sajjanebhyo bījāni vā /phālayati^iti phālanī [K: pālayatīti pālanī] //
Baudh3.2.14/ śiloñchā^iti [K: siloñcheti] / avārita.sthāneṣu pathiṣu vākṣetreṣu vā^apratihata.avakāśeṣu vā yatra yatra^oṣadhayo (vidyante tatratatra^ekaikaṃ kaṇiśam (uñchayitvā kāle.kāle śilair (vartayati^itiśiloñchā [K: siloñchā] //
Baudh3.2.15/ kāpotā^iti / avārita.sthāneṣu pathiṣu vā [K omits vā]kṣetreṣu vā^apratihata.avakāśeṣu vā yatra yatra^oṣadhayo (vidyante tatratatra^aṅgulībhyām ekaikām oṣadhim (uñchayitvā saṃdaṃśanāt [K:sandarśanāt] kapotavad iti kāpotā //
Baudh3.2.16/ siddhecchā^iti / vṛttibhiḥ śrānto vṛddhatvād dhātu.kṣayād vāsajjanebhyaḥ siddham annam (icchati^iti siddhecchā //
Baudh3.2.17/ tasya^ātmani samāropaṇaṃ [K: tasyātmasamāropaṇaṃ] (vidyatesaṃnyāsivad upacāraḥ pavitra.kāṣāya.vāso.varjam //
Baudh3.2.18/ vānyā^api vṛkṣa.latā.vally.oṣadhīnāṃ ca tṛṇa.oṣadhīnāṃ caśyāmāka.jartila.ādīnām / vanyābhir [K: vānyābhir] (vartayati^itivānyā //
Baudh3.2.19-1/ atha^apy (udāharanti /
Baudh3.2.19-2ab/ mṛgaiḥ saha parispandaḥ saṃvāsas tebhir[!] eva ca /
Baudh3.2.19-2cd/ tair eva sadṛśī vṛttiḥ pratyakṣaṃ svarga.lakṣaṇam //
Baudh3.2.19-3/ pratyakṣaṃ svarga.lakṣaṇam iti // [Baudh3.2.19 = Baudh3.3.22]
Baudh3.3.1/ atha vānaprastha.dvaividhyam [K: vānaprasthasya dvaividhyam] //
Baudh3.3.2/ pacamānakā apacamānakāś ca^iti //
Baudh3.3.3/ tatra pacamānakāḥ pañcavidhāḥ sarva.āraṇyakā vaituṣikāḥkanda.mūla.bhakṣāḥ phala.bhakṣāḥ śāka.bhakṣāś ca^iti //
Baudh3.3.4/ tatra sarva.āraṇyakā nāma dvividhā dvividham āraṇyamāśrayanta indra.avasiktā retovasiktāś [retas.avasiktāś] ca^iti //
Baudh3.3.5/ tatra^indra.avasiktā nāma vallī.gulma.latā.vṛkṣāṇām(ānayitvā (śrapayitvā sāyaṃ.prātar.agnihotraṃ (hutvāyaty.atithi.vratibhyaś ca (dattvā^atha^itarat^śeṣa.bhakṣāḥ //
Baudh3.3.6/ retovasiktā [retas.avasiktā] nāma māṃsaṃvyāghra.vṛka.śyena.ādibhir anyatamena vā hatam (ānayitvā (śrapayitvāsāyaṃ.prātar.agnihotraṃ (hutvā yaty.atithi.vratibhyaś ca(dattvā^atha^itarat^śeṣa.bhakṣāḥ //
Baudh3.3.7/ vaituṣikās tuṣa.dhānya.varjaṃ taṇḍulān (ānayitvā (śrapayitvāsāyaṃ.prātar.agnihotraṃ (hutvā yaty.atithi.vratibhyaś ca(dattvā^atha^itarat^śeṣa.bhakṣāḥ //
Baudh3.3.8/ kanda.mūla.phala.śāka.bhakṣāṇām apy evam eva //
Baudh3.3.9/ pañca^eva^apacamānakā unmajjakāḥ pravṛttāśino mukhenādāyinastoyāhārā vāyubhakṣāś ca^iti //
Baudh3.3.10/ tatra^unmajjakā nāma loha.aśma.karaṇa.varjam //
Baudh3.3.11/ hastena^(ādāya pravṛttāśinaḥ //
Baudh3.3.12/ mukhenādāyino mukhena^(ādadate //
Baudh3.3.13/ toya.āhārāḥ kevalaṃ toyāhārāḥ //
Baudh3.3.14/ vāyubhakṣā nirāhārāś ca //
Baudh3.3.15/ iti [K omits iti] vaikhānasānāṃ vihitā daśa dīkṣāḥ //
Baudh3.3.16/ yaḥ sva.śāstram [K: śāstram] (abhyupetya daṇḍaṃ ca maunaṃ ca^apramādaṃ ca //
Baudh3.3.17/ vaikhānasāḥ (śudhyanti nirāhārāś ca^iti //
Baudh3.3.18/ śāstra.parigrahaḥ sarveṣāṃ brahma.vaikhānasānām //
Baudh3.3.19ab/ na (druhyed daṃśa.maśakān himavāṃs tāpaso (bhavet /
Baudh3.3.19cd/ vana.pratiṣṭhaḥ saṃtuṣṭaś cīra.carma.jala.priyaḥ //
Baudh3.3.20ab/ atithīn (pūjayet pūrvaṃ kāle tv āśramam āgatān /
Baudh3.3.20cd/ deva.vipra.agnihotre ca yuktas tapasi tāpasaḥ //
Baudh3.3.21-1ab/ kṛcchrāṃ vṛttim asaṃhāryāṃ sāmānyāṃ mṛga.pakṣibhiḥ /
Baudh3.3.21-1cd/ tad ahar jana.saṃbhārāṃ kaṣāya.kaṭuka.āśrayām //
Baudh3.3.21-2ab/ (parigṛhya śubhāṃ vṛttim etāṃ durjana.varjitām /
Baudh3.3.21-2cd/ vana.vāsam (upāśritya brāhmaṇo na^(avasīdati //
Baudh3.3.22-1ab/ mṛgaiḥ saha parispandaḥ saṃvāsas tebhir[!] eva ca /
Baudh3.3.22-1cd/ tair eva sadṛśī vṛttiḥ pratyakṣaṃ svarga.lakṣaṇam //
Baudh3.3.22-2/ pratyakṣaṃ svarga.lakṣaṇam iti // [Baudh3.3.22 = Baudh3.2.19]
Baudh3.4.1/ atha yadi brahmacāry avratyam iva (caret^māṃsaṃ vā^(aśnīyātstriyaṃ vā^(upeyāt sarvāsv eva^ārtiṣu //
Baudh3.4.2/ antar.āgāre^agnim (upasamādhāya (saṃparistīrya^ā^agnimukhāt(kṛtvā[cf. Baudh2.8.14.7]^atha^ājya.āhutīr (upajuhoti / kāmena kṛtaṃkāmaḥ (karoti kāmāya^eva^idaṃ sarvaṃ yo mā (kārayati tasmai svāhā /manasā kṛtaṃ manaḥ (karoti manasa eva^idaṃ sarvaṃ yo mā (kārayati tasmaisvāhā / rajasā kṛtaṃ rajaḥ (karoti rajasa eva^idaṃ sarvaṃ yo mā(kārayati tasmai
svāhā / tamasā kṛtaṃ tamaḥ (karoti tamasa eva^idaṃsarvaṃ yo mā (kārayati tasmai svāhā / pāpmanā kṛtaṃ pāpmā (karotipāpmana eva^idaṃ sarvaṃ yo mā (kārayati tasmai svāhā / manyunā kṛtaṃmanyuḥ (karoti manyava eva^idaṃ sarvaṃ yo mā (kārayati tasmai svāhā^iti//
Baudh3.4.3/ jaya.prabhṛti siddham ā dhenu.vara.pradānāt //
Baudh3.4.4/ apareṇa^agniṃ kṛṣṇa.ajinena prācīna.grīveṇa^uttara.lomnāprāvṛtya vasati //
Baudh3.4.5/ vyuṣṭāyāṃ [K: atha vyuṣṭāyāṃ] jaghana.ardhād ātmānam(apakṛṣya tīrthaṃ (gatvā prasiddhaṃ(snātvā^antar.jala.gato^aghamarṣaṇena ṣoḍaśa prāṇa.āyāmān(dhārayitvā prasiddham ā^āditya.upasthānāt (kṛtvā^ācāryasya gṛhān(eti //
Baudh3.4.6/ yathā^aśvamedha.avabhṛtha evam [k: yathāśvamedhāvabhṛtham]eva^etad (vijānīyād iti //
Baudh3.5.1/ atha^ataḥ pavitra.atipavitrasya^aghamarṣaṇasya kalpaṃ(vyākhyāsyāmaḥ //
Baudh3.5.2/ tīrthaṃ (gatvā snātaḥ śuci.vāsā udaka.ante sthaṇḍilam(uddhṛtya sakṛt.klinnena vāsasā sakṛt.pūrṇenapāṇinā^āditya.abhimukho^aghamarṣaṇaṃ svādhyāyam (adhīyīta //
Baudh3.5.3/ prātaḥ śataṃ madhya.ahne śatam apara.ahṇe śatam aparimitaṃ vā //
Baudh3.5.4/ uditeṣu nakṣatreṣu prasṛti.yāvakaṃ [K: prasṛtayāvakaṃ](prāśnīyāt //
Baudh3.5.5/ jñāna.kṛtebhyo^ajñāna.kṛtebhyaś ca^upapātakebhyaḥ sapta.rātrāt(pramucyate dvādaśa.rātrād bhrūṇa.hananaṃ guru.talpa.gamanaṃsuvarṇa.stainyaṃ surā.pānam iti ca (varjayitvā //
Baudh3.5.6/ ekaviṃśati.rātrāt tāny api (tarati tāny api (jayati //
Baudh3.5.7/ sarvaṃ (tarati sarvaṃ (jayati sarva.kratu.phalam (avāpnoti sarveṣutīrtheṣu snāto (bhavati sarveṣu vedeṣu cīrṇa.vrato (bhavati sarvairdevair jñāto (bhavaty ā cakṣuṣaḥ paṅktiṃ (punāti karmāṇi ca^asya(sidhyanti^iti baudhāyanaḥ //
Baudh3.6.1/ atha karmabhir ātma.kṛtair gurum iva^ātmānaṃ(manyeta^ātma.arthe prasṛti.yāvakaṃ [K: prasṛtayāvakaṃ] (śrapayeduditeṣu nakṣatreṣu //
Baudh3.6.2/ na tato^agnau (juhuyāt //
Baudh3.6.3/ na ca^atra bali.karma //
Baudh3.6.4/ aśṛtaṃ śrapyamāṇaṃ śṛtaṃ ca^(abhimantrayeta //
Baudh3.6.5-1ab/ yavo^asi dhānya.rājo^asi vāruṇo madhu.saṃyutaḥ /
Baudh3.6.5-1cd/ nirṇodaḥ sarva.pāpānāṃ pavitram ṛṣibhiḥ smṛtam //
Baudh3.6.5-2ab/ ghṛtaṃ yavā madhu yavā āpo vā [K: yavā] amṛtaṃ yavāḥ /
Baudh3.6.5-2cd/ sarvaṃ (punīta [K: punatha] me pāpaṃ yan mayā duṣkṛtaṃ kṛtam //
Baudh3.6.5-3ab/ vācā kṛtaṃ karma kṛtaṃ manasā durvicintitam /
Baudh3.6.5-3cd/ alakṣmīṃ kāla.karṇīṃ [K: kālarātrīṃ] ca sarvaṃ (punīta[K: punatha] me yavāḥ //
Baudh3.6.5-4ab/ śva.sūkara.avadhūtaṃ ca [K: yat] kāka.ucchiṣṭa.hataṃ [K:kākocchiṣṭopahataṃ] ca yat /
Baudh3.6.5-4cd/ mātā.pitror aśuśrūṣāṃ sarvaṃ (punīta [K: punatha] me yavāḥ //
Baudh3.6.5-5ab/ mahā.pātaka.saṃyuktaṃ dāruṇaṃ rāja.kilbiṣam /
Baudh3.6.5-5cd/ bāla.vṛddham [K: bālavṛttam] adharmaṃ ca sarvaṃ (punīta [K:punatha] me yavāḥ //
Baudh3.6.5-6ab/ suvarṇa.stainyam avratyam ayājyasya ca yājanam /
Baudh3.6.5-6cd/ brāhmaṇānāṃ parīvādaṃ sarvaṃ (punīta [K: punatha] me yavāḥ //
Baudh3.6.5-7ab/ gaṇa.annaṃ gaṇikā.annaṃ ca śūdra.annaṃ śrāddha.sūtakam /
Baudh3.6.5-7cd/ corasya^annaṃ nava.śrāddhaṃ sarvaṃ (punīta [K: punatha] meyavāḥ // iti //
Baudh3.6.6/ śrapyamāṇe rakṣāṃ (kuryāt / namo rudrāya bhūta.adhipataye /dyauḥ śāntā / (kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ity etena^anuvākena[K omits: ity etenānuvākena] / ye devāḥ puraḥsado^agni.netrāḥ +rakṣo.haṇa iti pañcabhiḥ paryāyaiḥ / mā nas toke / brahmā devānām itidvābhyām //
Baudh3.6.7/ śṛtaṃ ca laghv (aśnīyāt prayataḥ pātre (niṣicya //
Baudh3.6.8/ ye devā mano.jātā mano.yujaḥ sudakṣā dakṣa.pitāras te naḥ(pāntu te no^(avantu tebhyo namas tebhyaḥ svāhā^iti / ātmani (juhuyāt//
Baudh3.6.9/ tri.rātraṃ medha.arthī //
Baudh3.6.10/ ṣaḍ.rātraṃ (pītvā pāpa.kṛt^śuddho (bhavati //
Baudh3.6.11/ sapta.rātraṃ (pītvā bhrūṇa.hananaṃ guru.talpa.gamanaṃsuvarṇa.stainyaṃ surā.pānam iti ca (punāti //
Baudh3.6.12/ ekādaśa.rātraṃ (pītvā pūrva.puruṣa.kṛtam api pāpaṃ (nirṇudati //
Baudh3.6.13/ api vā go.niṣkrāntānāṃ yavānām ekaviṃśati.rātraṃ (pītvāgaṇān (paśyati gaṇa.adhipatiṃ (paśyati vidyāṃ (paśyati vidyā.adhipatiṃ(paśyati^ity āha bhagavān baudhāyanaḥ //
Baudh3.7.1/ kūśmāṇḍair [K: atha kūṣmāṇḍair] (juhuyād yo^apūta iva (manyeta //
Baudh3.7.2/ yathā steno yathā bhrūṇa.hā^evam eṣa (bhavati yo^ayonau retaḥ(siñcati //
Baudh3.7.3/ yad arvācīnam eno bhrūṇa.hatyāyās tasmān (mucyata iti //
Baudh3.7.4/ ayonau retaḥ (siktvā^anyatra svapnād arepā vā pavitra.kāmaḥ[K: pavitrakāmo vā] //
Baudh3.7.5/ amāvāsyāyāṃ paurṇamāsyāṃ vā keśa.śmaśru.loma.nakhāni(vāpayitvā brahmacāri.kalpena vratam (upaiti //
Baudh3.7.6/ saṃvatsaraṃ māsaṃ caturviṃśaty.ahaṃ [K: caturviṃśatyaho] dvādaśarātrīḥ ṣaṭ tisro vā //
Baudh3.7.7/ na māṃsam (aśnīyān na striyam (upeyān na^(uparyāsīta(jugupseta^anṛtāt //
Baudh3.7.8/ payo.bhakṣa iti prathamaḥ kalpaḥ / yāvakaṃ vā^upayuñjānaḥkṛcchra.dvādaśa.rātraṃ (cared (bhikṣed vā //
Baudh3.7.9/ tad.vidheṣu yavāgūṃ rājanyo vaiśya āmikṣām //
Baudh3.7.10/ pūrvāhṇe pākayajñika.dharmeṇa^agnim (upasamādhāya(saṃparistīrya^ā^agnimukhāt (kṛtvā^atha^ājya.āhutīr (upajuhoti [Komits: athājyāhutīr upajuhoti] / yad devā deva.heḍanam [K: devahelanam]/ yad adīvyann ṛṇam ahaṃ (babhūva / āyuṣ ṭe viśvato (dadhad iti / etaistribhir [K: etais tridity] anuvākaiḥ //
Baudh3.7.11/ praty.ṛcam ājyasya (juhuyāt [K: hutvā] //
Baudh3.7.12/ siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruva.āhutīḥ /agne^abhyāvartin / agne aṅgiraḥ / punar ūrjā / saha rayyā^iticatasro^abhyāvartinīr (hutvā samit.pāṇir yajamāna.loke^(avasthāya /vaiśvānarāya prati (vedayāma iti dvādaśarcena sūktena^(upatiṣṭhate [K:sūktenopasthāya] //
Baudh3.7.13/ yan mayā [K: me] manasā vācā kṛtam enaḥ kadācana / sarvasmāttasmān [K: sarvasmān] mā^īḍito [K: meWito] (mogdhi tvaṃ hi (vetthayathā.tathaṃ svāhā^iti / samidham (ādhāya varaṃ (dadāti //
Baudh3.7.14/ jaya.prabhṛti siddham ā dhenu.vara.pradānāt //
Baudh3.7.15/ eka eva^agnau paricārī [K: paricaryāyām] //
Baudh3.7.16/ atha^agnyādheye [K: agnyādheye] / yad devā deva.heḍanam [K:devodevamahelanam] / yad adīvyann ṛṇam ahaṃ (babhūva / āyuṣ ṭe viśvato(dadhad iti / pūrṇa.āhutīḥ [K: pūrṇāhutim] //
Baudh3.7.17/ (hutvā^agnihotram ārapsyamāno daśahotrā / (hutvādarśapūrṇamāsāv ārapsyamānaś caturhotrā / (hutvā cāturmāsyānyārapsyamānaḥ pañcahotrā / (hutvā paśubandhe ṣaḍḍhotrā / (hutvā [Komits hutvā] some saptahotrā //
Baudh3.7.18/ (vijñāyate ca [K: omits ca] / karma.ādiṣv etair (juhuyāt /pūto deva.lokān (samaśnuta iti hi brāhmaṇam / iti hi brāhmaṇam //
Baudh3.8.1/ atha^ataś cāndrāyaṇasya kalpaṃ [K: cāndrāyaṇakalpaṃ](vyākhyāsyāmaḥ //
Baudh3.8.2/ śukla.caturdaśīm (upavaset //
Baudh3.8.3/ keśa.śmaśru.loma.nakhāni (vāpayitvā^api vā śmaśrūṇy eva^ahataṃvāso vasānaḥ satyaṃ bruvann āvasatham (abhyupeyāt //
Baudh3.8.4/ tasminn asya sakṛt.praṇīto^agnir araṇyor nirmanthyo vā //
Baudh3.8.5/ brahmacārī suhṛt praiṣāya^upakalpī (syāt //
Baudh3.8.6/ haviṣyaṃ ca vrata.upāyanīyam [K: vratopāyanam] //
Baudh3.8.7/ agnim (upasamādhāya (saṃparistīrya^ā^agnimukhāt (kṛtvāpakvāj (juhoti //
Baudh3.8.8/ agnaye yā tithiḥ syān nakṣatrāya sa.daivatāya / atra^(āha gor(amanvata^iti cāndramasīṃ pañcamīṃ dyāvā.pṛthivībhyāṃ ṣaṣṭhīmaho.rātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃdaśamīm aindrīm ekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
Baudh3.8.9/ atha^aparāḥ (samāmananti digbhyaś ca sa.daivatābhya urorantarikṣāya sa.daivatāya //
Baudh3.8.10/ navo.navo (bhavati jāyamāna iti sauviṣṭakṛtīṃ(hutvā^atha^etad^havir.ucchiṣṭaṃ kaṃse vā camase vā (vyuddhṛtyahaviṣyair vyañjanair (upasicya pañcadaśa piṇḍān prakṛti.sthān (prāśnāti//
Baudh3.8.11/ prāṇāya tvā^iti prathamam / apānāya tvā^iti dvitīyam /vyānāya tvā^iti tṛtīyam / udānāya tvā^iti caturtham / samānāyatvā^iti pañcamam / yadā catvāro dvābhyāṃ pūrvam / yadā trayodvābhyāṃ dvābhyāṃ pūrvau / yadā dvau dvābhyāṃ pūrvaṃ tribhiruttaram / ekaṃ sarvaiḥ //
Baudh3.8.12/ nigrābhyā stha^iti / apaḥ (pītvā^atha^ājya.āhutīr(upajuhoti / prāṇa.apāna.vyāna.udāna.samānā me (śudhyantāṃ jyotirahaṃ virajā vipāpmā (bhūyāsaṃ svāhā / vāṅ.manaḥ / śiraḥ.pāṇi /tvak.carma.māṃsa [K: tvakcarma] / śabda.sparśa.rūpa [K: śabdasparśa] /pṛthivy.ap.tejo [K: pṛthivī] /annamaya.prāṇamaya.manomaya.vijñānamaya.ānandamayā me (śudhyantāṃjyotir
ahaṃ virajā vipāpmā (bhūyāsaṃ svāhā^iti [K:annamayaprāṇamaya ity etais] saptabhir anuvākaiḥ //
Baudh3.8.13/ jaya.prabhṛti siddham ā dhenu.vara.pradānāt //
Baudh3.8.14/ saurībhir ādityam (upatiṣṭhate cāndramasībhiś candramasam //
Baudh3.8.15/ agne tvaṃ su (jāgṛhi^iti saṃviśañ (japati //
Baudh3.8.16/ tvam agne vrata.pā (asi^iti prabuddhaḥ //
Baudh3.8.17/ strī.śūdrair na^(abhibhāṣeta mūtra.purīṣe na^(avekṣeta //
Baudh3.8.18/ amedhyaṃ (dṛṣṭvā (japati / abaddhaṃ mano daridraṃ cakṣuḥ sūryojyotiṣāṃ śreṣṭho dīkṣe mā mā (hāsīr iti // [K adds: atha yady enamabhivarṣaty undatīr balaṃ dhatteti]
Baudh3.8.19/ prathamāyām apara.pakṣasya caturdaśa grāsān //
Baudh3.8.20/ evam eka.apacayena^ā^amāvāsyāyāḥ //
Baudh3.8.21/ amāvāsyāyāṃ grāso na (vidyate //
Baudh3.8.22/ atha [K omits atha] prathamāyāṃ pūrva.pakṣasya^ekaḥ / dvaudvitīyāyām [K: dvitīyasyām] //
Baudh3.8.23/ evam eka.upacayena^ā paurṇamāsyāḥ //
Baudh3.8.24/ paurṇamāsyāṃ sthālīpākasya (juhoty agnaye yā tithiḥ (syānnakṣatrebhyaś ca sa.daivatebhyaḥ //
Baudh3.8.25/ purastāt^śroṇāyā abhijitaḥ sa.daivatasya (hutvā gāṃbrāhmaṇebhyo (dadyāt //
Baudh3.8.26/ tad etac cāndrāyaṇaṃ pipīlikā.madhyam / viparītaṃ yava.madhyam //
Baudh3.8.27/ ato^anyatarac (caritvā sarvebhyaḥ pātakebhyaḥ pāpakṛt^śuddho(bhavati //
Baudh3.8.28/ kāmāya kāmāya^etad āhāryam ity (ācakṣate //
Baudh3.8.29/ yaṃ kāmaṃ (kāmayate tam etena^(āpnoti //
Baudh3.8.30/ etena vā ṛṣaya ātmānaṃ (śodhayitvā purā karmāṇy (asādhayan/ tad etad dhanyaṃ puṇyaṃ putryaṃ pautryaṃ paśavyam āyuṣyaṃ svargyaṃyaśasyaṃ sārvakāmikam //
Baudh3.8.31/ nakṣatrāṇāṃ dyutiṃ sūryā.candramasor eva [K omits eva]sāyujyaṃ salokatām (āpnoti ya u ca^enad (adhīte / ya u ca^enad (adhīte//
Baudh3.9.1/ atha^ato^anaśnat.pārāyaṇa.vidhiṃ (vyākhyāsyāmaḥ //
Baudh3.9.2/ śuci.vāsāḥ (syāc cīra.vāsā vā //
Baudh3.9.3/ haviṣyam annam (icched apaḥ phalāni vā //
Baudh3.9.4/ grāmāt prācīṃ vā^udīcīṃ vā diśam (upaniṣkramya gomayenago.carma.mātraṃ catur.aśraṃ sthaṇḍilam (upalipya (prokṣya lakṣaṇam(ullikhya adbhir (abhyukṣya agnim (upasamādhāya (saṃparistīrya^etābhyodevatābhyo (juhuyāt / agnaye svāhā / prajāpataye svāhā / somāyasvāhā [K: somāya svāhā prajāpataye svāhā] viśvebhyo devebhyaḥsvayaṃbhuva ṛgbhyo yajurbhyaḥ
sāmabhyo^atharvabhyaḥ śraddhāyai prajñāyaimedhāyai śriyai hriyai savitre sāvitryai sadasaspataye^anumataye ca [Kadds: vyāharen na cāntarā viramet] //
Baudh3.9.5/ (hutvā veda.ādim (ārabheta saṃtatam (adhīyīta // [K omits]
Baudh3.9.6/ na^antarā (vyāharen na ca^antarā (viramet // [K omits]
Baudh3.9.7/ atha^antarā (vyāhared atha^antarā (viramet triḥ [K: trīn]prāṇān (āyamya vṛttāntād eva^(ārabheta //
Baudh3.9.8/ apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad(adhīyīta sa yadā (jānīyād [K: yaj jānīyāt] ṛkto yajuṣṭaḥ sāmataiti //
Baudh3.9.9/ tad.brāhmaṇaṃ tac.chāndasaṃ tad.daivatam (adhīyīta //
Baudh3.9.10/ dvādaśa veda.saṃhitā (adhīyīta / yadanena^anadhyāye^(adhīyīta yad guravaḥ kopitā yāny akāryāṇi (bhavantitābhiḥ (punīte / śuddham asya pūtaṃ brahma (bhavati //
Baudh3.9.11/ ata ūrdhvaṃ saṃcayaḥ //
Baudh3.9.12/ aparā dvādaśa veda.saṃhitā (adhītya tābhir uśanaso lokam(avāpnoti //
Baudh3.9.13/ aparā dvādaśa veda.saṃhitā (adhītya tābhir bṛhaspater lokam(avāpnoti //
Baudh3.9.14/ aparā dvādaśa veda.saṃhitā (adhītya tābhiḥ prajāpater lokam(avāpnoti //
Baudh3.9.15/ anaśnan saṃhitā sahasram (adhīyīta / brahma.bhūto virajo [K:virājo] brahma (bhavati //
Baudh3.9.16/ saṃvatsaraṃ bhaikṣaṃ prayuñjāno divyaṃ cakṣur (labhate //
Baudh3.9.17/ ṣaṇ māsān yāvaka.bhakṣaś caturo māsān udaka.saktu.bhakṣo dvaumāsau phala.bhakṣo māsam ab.bhakṣo dvādaśa.rātraṃ vā^aprāśnan kṣipram(antardhīyate jñātīn punāti sapta^avarān sapta pūrvān ātmānaṃpañcadaśaṃ paṅktiṃ ca (punāti //
Baudh3.9.18/ tām etāṃ deva.niśrayaṇī^ity [K: devaniśśrayaṇīty] (ācakṣate //
Baudh3.9.19/ etayā vai devā devatvam (agacchann ṛṣaya ṛṣitvam //
Baudh3.9.20/ tasya ha vā etasya yajñasya trividha eva^ārambha.kālaḥprātaḥ.savane mādhyaṃdine savane brāhme vā^apara.rātre //
Baudh3.9.21/ taṃ vā etaṃ prajāpatiḥ saptarṣibhyaḥ (provāca saptarṣayomahājajñave mahājajñur brāhmaṇebhyaḥ / brāhmaṇebhyaḥ //
Baudh3.10.1/ ukto varṇa.dharmaś ca^āśrama.dharmaś ca //
Baudh3.10.2/ atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā (caratyayājyaṃ vā (yājayaty apratigrāhyasya vā (pratigṛhṇāty anāśya.annasyavā^annam (aśnāty acaraṇīyena vā (carati //
Baudh3.10.3/ tatra prāyaścittaṃ (kuryān na (kuryād iti (mīmāṃsante [Komits mīmāṃsante] //
Baudh3.10.4/ nahi karma (kṣīyata iti //
Baudh3.10.5/ (kuryād ity [K: kuryāt tv] eva //
Baudh3.10.6/ punastomena^iṣṭvā [K: punastomena yajeta] punaḥ savanamāyānti^iti [K: āyantīti] (vijñāyate //
Baudh3.10.7/ atha^apy (udāharanti / sarvaṃ pāpmānaṃ (tarati (taratibrahmahatyāṃ yo^aśvamedhena (yajata iti //
Baudh3.10.8/ agniṣṭutā vā^abhiśaṃsyamāno [K: vābhiśasyamāno] (yajeta^iti ca //
Baudh3.10.9/ tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
Baudh3.10.10/ upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājana.rauhiṇe sāmanībṛhad.rathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃjyeṣṭha.sāmnām anyatamaṃ bahiṣpavamānaḥ [K: bahiṣpavamānaṃ]kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ca^iti pāvanāni //
Baudh3.10.11/ upasan.nyāyena payovratatā śākabhakṣatā phalabhakṣatāmūlabhakṣatā prasṛti.yāvako hiraṇya.prāśanaṃ ghṛta.prāśanaṃsoma.pānam iti medhyāni //
Baudh3.10.12/ sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradāstīrthāny ṛṣi.niketanāni goṣṭha.kṣetra.pariṣkandā iti deśāḥ //
Baudh3.10.13/ ahiṃsā satyam astainyaṃ savaneṣu^udaka.upasparśanaṃguru.śuśrūṣā brahmacaryam adhaḥ.śayanam ekavastratā^anāśaka ititapāṃsi //
Baudh3.10.14/ hiraṇyaṃ gaur vāso^aśvo bhūmis tilā ghṛtam annam iti deyāni //
Baudh3.10.15/ saṃvatsaraḥ ṣaṇ.māsāś catvāras trayo dvāv ekaścaturviṃśaty.aho dvādaśa.ahaḥ ṣaḍ.ahas try.aho^aho.rātra eka.aha itikālāḥ //
Baudh3.10.16/ etāny anādeśe (kriyeran //
Baudh3.10.17/ enaḥsu guruṣu gurūṇi laghuṣu laghūni //
Baudh3.10.18/ kṛcchra.atikṛcchrau cāndrāyaṇam iti sarva.prāyaścittiḥ /sarva.prāyaścittiḥ //
Baudh4.1.1ab/ prāyaścittāni (vakṣyāmo nānā.arthāni pṛthak.pṛthak /
Baudh4.1.1cd/ teṣu.teṣu ca doṣeṣu garīyāṃsi laghūni ca //
Baudh4.1.2ab/ yady atra hi (bhaved yuktaṃ tad^hi tatra^eva (nirdiśet /
Baudh4.1.2cd/ bhūyo.bhūyo garīyaḥsu laghuṣv alpīyasas tathā //
Baudh4.1.3ab/ vidhinā śāstra.dṛṣṭena prāṇa.āyāmān (samācaret /
Baudh4.1.3cd/ yad upastha.kṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ (bhavet /
Baudh4.1.3ef/ bāhubhyāṃ manasā vācā śrotra.tvag.ghrāṇa.cakṣuṣā //
Baudh4.1.4/ api vā [K: atha vācā]cakṣuḥ.śrotra.tvag.ghrāṇa.mano.vyatikrameṣu tribhiḥ prāṇa.āyāmaiḥ(śudhyati //
Baudh4.1.5/ śūdra.anna.strī.gamana.bhojaneṣu kevaleṣu pṛthak.pṛthaksapta.ahaṃ sapta.sapta prāṇa.āyāmān (dhārayet //
Baudh4.1.6/ abhakṣya.abhojya.apeya.anādya.prāśaneṣu tathā^apaṇya.vikrayeṣumadhu.māṃsa.ghṛta.taila.kṣāra.lavaṇa.avara.anna.varjeṣu yac ca^anyad apyevaṃ.yuktaṃ dvādaśa.ahaṃ dvādaśa.dvādaśa prāṇa.āyāmān (dhārayet //
Baudh4.1.7/ pātaka.patanīya.upapātaka.varjeṣu yac ca^anyad apy evaṃ.yuktamardhamāsaṃ dvādaśa.dvādaśa prāṇa.āyāmān (dhārayet //
Baudh4.1.8/ pātaka.patanīya.varjeṣu yac ca^anyad apy evaṃ.yuktaṃ dvādaśadvādaśa.ahān dvādaśa.dvādaśa prāṇa.āyāmān (dhārayet //
Baudh4.1.9/ pātaka.varjeṣu yac ca^anyad apy evaṃ.yuktaṃ dvādaśa.ardhamāsāndvādaśa.dvādaśa prāṇa.āyāmān (dhārayet //
Baudh4.1.10/ atha pātakeṣu saṃvatsaraṃ dvādaśa.dvādaśa prāṇa.āyāmān(dhārayet //
Baudh4.1.11ab/ (dadyād guṇavate kanyāṃ nagnikāṃ brahmacāriṇe /
Baudh4.1.11cd/ api vā guṇa.hīnāya na^(uparundhyād rajasvalām //
Baudh4.1.12ab/ trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na (prayacchati /
Baudh4.1.12cd/ sa tulyaṃ bhrūṇa.hatyāyai doṣam (ṛcchaty asaṃśayam //
Baudh4.1.13ab/ na (yācate ced evaṃ (syād yācate cet pṛthak.pṛthak /
Baudh4.1.13cd/ ekaikasminn ṛtau doṣaṃ pātakaṃ manur (abravīt //
Baudh4.1.14ab/ trīṇi varṣāṇy ṛtumatī (kāṅkṣeta pitṛ.śāsanam /
Baudh4.1.14cd/ tataś caturthe varṣe tu (vindeta sadṛśaṃ patim /
Baudh4.1.14ef/ avidyamāne sadṛśe guṇa.hīnam api (śrayet //
Baudh4.1.15ab/ balāc cet prahṛtā kanyā mantrair yadi na saṃskṛtā /
Baudh4.1.15cd/ anyasmai vidhivad deyā yathā kanyā tathā^eva sā //
Baudh4.1.16ab/ nisṛṣṭāyāṃ hute vā^api yasyai bhartā (mriyeta saḥ /
Baudh4.1.16cd/ sā ced akṣata.yoniḥ (syād gata.pratyāgatā satī /
Baudh4.1.16ef/ paunarbhavena vidhinā punaḥ.saṃskāram (arhati //
Baudh4.1.17ab/ trīṇi varṣāṇy ṛtumatīṃ yo bhāryāṃ na^(adhigacchati /
Baudh4.1.17cd/ sa tulyaṃ bhrūṇa.hatyāyai doṣam (ṛcchaty asaṃśayam //
Baudh4.1.18ab/ ṛtu.snātāṃ tu yo bhāryāṃ saṃnidhau na^upagacchati /
Baudh4.1.18cd/ pitaras tasya taṃ māsaṃ tasmin rajasi (śerate //
Baudh4.1.19ab/ ṛtau na^(upaiti yo bhāryām anṛtau yaś ca (gacchati /
Baudh4.1.19cd/ tulyam (āhus tayor doṣam ayonau yaś ca (siñcati //
Baudh4.1.20ab/ bhartuḥ pratiniveśena yā bhāryā (skandayed ṛtum /
Baudh4.1.20cd/ tāṃ grāma.madhye (vikhyāpya bhrūṇa.ghnīṃ [ḥ: bhruṇa-](nirdhamed gṛhāt //
Baudh4.1.21ab/ ṛtu.snātāṃ na ced (gacchen niyatāṃ dharmacāriṇīm /
Baudh4.1.21cd/ niyama.atikrame tasya prāṇa.āyāma.śataṃ smṛtam //
Baudh4.1.22ab/ prāṇa.āyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
Baudh4.1.22cd/ pavitra.pāṇir āsīno brahma naityakam (abhyaset //
Baudh4.1.23ab/ (āvartayet sadā yuktaḥ prāṇa.āyāmān punaḥ.punaḥ /
Baudh4.1.23cd/ ā keśa.antān nakha.agrāc ca tapas tapyata uttamam //
Baudh4.1.24ab/ nirodhāj (jāyate vāyur vāyor agniś ca (jāyate /
Baudh4.1.24cd/ tāpena^āpo^(adhijāyante tato^antaḥ (śudhyate tribhiḥ //
Baudh4.1.25ab/ yogena^(avāpyate jñānaṃ yogo dharmasya lakṣaṇam /
Baudh4.1.25cd/ yoga.mūlā guṇāḥ sarve tasmād yuktaḥ sadā (bhavet //
Baudh4.1.26ab/ praṇava.ādyās trayo vedāḥ praṇave paryavasthitāḥ /
Baudh4.1.26cd/ praṇavo vyāhṛtayaś ca^eva nityaṃ brahma sanātanam //
Baudh4.1.27cd/ praṇave nitya.yuktasya vyāhṛtīṣu ca saptasu /
Baudh4.1.27cd/ tripadāyāṃ ca gāyatryāṃ na bhayaṃ (vidyate kvacit //
Baudh4.1.28ab/ savyāhṛtikāṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
Baudh4.1.28cd/ triḥ (paṭhed āyata.prāṇaḥ prāṇa.āyāmaḥ sa (ucyate //
Baudh4.1.29ab/ savyāhṛtikāḥ sapraṇavāḥ prāṇa.āyāmās tu ṣoḍaśa /
Baudh4.1.29cd/ api bhrūṇa.hanaṃ māsāt (punanty ahar.ahar.dhṛtāḥ [K:aharahaḥ kṛtāḥ] //
Baudh4.1.30-1ab/ etad.ādyaṃ tapaḥ śreṣṭham etad dharmasya lakṣaṇam /
Baudh4.1.30-1cd/ sarva.doṣa.upaghāta.artham etad eva (viśiṣyate //
Baudh4.1.30-2/ etad eva (viśiṣyata iti //
Baudh4.2.1ab/ prāyaścittāni (vakṣyāmo nānā.arthāni pṛthak.pṛthak /
Baudh4.2.1cd/ teṣu.teṣu ca doṣeṣu garīyāṃsi laghūni ca //
Baudh4.2.2ab/ yady atra hi (bhaved yuktaṃ tad^hi tatra^eva (nirdiśet /
Baudh4.2.2cd/ bhūyo.bhūyo garīyaḥsu laghuṣv alpīyasas tathā //
Baudh4.2.3ab/ vidhinā śāstra.dṛṣṭena prāyaścittāni (nirdiśet //
Baudh4.2.4ab/ pratigrahīṣyamāṇas tu (pratigṛhya tathā^eva ca /
Baudh4.2.4cd/ ṛcas taratsamandyas tu catasraḥ (parivartayet //
Baudh4.2.5ab/ abhojyānāṃ tu sarveṣām abhojya.annasya bhojane /
Baudh4.2.5cd/ ṛgbhis taratsamandībhir [K: taratsamandīyair] mārjanaṃpāpa.śodhanam //
Baudh4.2.6ab/ bhrūṇa.hatyā.vidhis tv anyas taṃ tu (vakṣyāmy ataḥ param /
Baudh4.2.6cd/ vidhinā yena (mucyante pātakebhyo^api sarvaśaḥ //
Baudh4.2.7ab/ prāṇa.āyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā /
Baudh4.2.7cd/ (japed aghamarṣaṇaṃ sūktaṃ [K: yuktaḥ] payasā dvādaśa kṣapāḥ //
Baudh4.2.8ab/ tri.rātraṃ vāyu.bhakṣo vā klinna.vāsāḥ plutaḥ [K:klinnavāsāplutaś] śuciḥ //
Baudh4.2.9ab/ pratiṣiddhāṃs tathā^ācārān abhyasya^api punaḥ.punaḥ /
Baudh4.2.9cd/ vāruṇībhir (upasthāya sarva.pāpaiḥ (pramucyate // iti //
Baudh4.2.10/ atha^avakīrṇy amāvāsyāyāṃ niśy agnim (upasamādhāyadārvihomikīṃ pariceṣṭāṃ (kṛtvā dve ājya.āhutī (juhoti / kāmaavakīrṇo^(asmy avakīrṇo^(asmi kāma kāmāya svāhā / kāmaabhidrugdho^(asmy abhidrugdho^(asmi kāma kāmāya svāhā^iti // [cf.
Baudh2.1.1.34]
Baudh4.2.11/ hutvā prayata.añjaliḥ kavātiryaṅṅ agnim upatiṣṭheta / saṃ mā(siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ / saṃ mā^ayam agniḥ siñcatvāyuṣā ca balena ca^āyuṣmantaṃ (karota [K: karotu] mā^iti [= Baudh2.1.1.35]/ prati ha^asmai marutaḥ prāṇān (dadhati prati indro balaṃ pratibṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam / sarva.tanur (bhūtvāsarvam
āyur (eti / trir (abhimantrayeta / triṣatyā hi devā iti(vijñāyate //
Baudh4.2.12ab/ yo^apūta iva (manyeta ātmānam upapātakaiḥ /
Baudh4.2.12cd/ sa (hutvā^etena vidhinā sarvasmāt pāpāt (pramucyate //
Baudh4.2.13/ api vā^anādya.apeya.pratiṣiddha.bhojaneṣu doṣavac ca karma(kṛtvā^abhisaṃdhi.pūrvam an.abhisaṃdhi.pūrvaṃ vā śūdrāyāṃ ca retaḥ(siktvā^ayonau vā^abliṅgābhir vāruṇībhiś ca^(upaspṛśya prayato(bhavati //
Baudh4.2.14-1/ atha^apy (udāharanti /
Baudh4.2.14-2ab/ anādya.apeya.pratiṣiddha.bhojane viruddha.dharma.ācarite [K:anādyaprāśanāpeyapratiṣiddhabhojaneviśuddhadharmācarite] ca karmaṇi /
Baudh4.2.14-2cd/ mati.pravṛtte^api ca pātaka.upamair (viśudhyate^atha^api casarva.pātakaiḥ //
Baudh4.2.15ab/ tri.rātraṃ vā^apy upavasaṃs trir ahno^abhyupayann [K:ahnobhyupeyād] apaḥ /
Baudh4.2.15cd/ prāṇān ātmani (saṃyamya triḥ (paṭhed aghamarṣaṇam /
Baudh4.2.15ef/ yathā^aśvamedha.avabhṛtha evaṃ tan manur (abravīt //
Baudh4.2.16-1/ (vijñāyate ca /
Baudh4.2.16-2ab/ caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas (tarati duṣkṛtāni /
Baudh4.2.16-2cd/ tena pavitreṇa śuddhena pūtā ati pāpmānam arātiṃ (tarema// iti //
Baudh4.3.1ab/ prāyaścittāni (vakṣyāmo^avikhyātāni viśeṣataḥ /
Baudh4.3.1cd/ samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ (bhavet //
Baudh4.3.2/ oṃ.pūrvābhir vyāhṛtibhiḥ sarvābhiḥ sarva.pātakeṣv (ācāmet //
Baudh4.3.3/ yat prathamam (ācāmati tena^ṛgvedaṃ (prīṇāti yad dvitīyaṃ tenayajurvedaṃ yat tṛtīyaṃ tena sāmavedam //
Baudh4.3.4/ yat prathamaṃ (parimārṣṭi tena^atharvavedaṃ yad dvitīyaṃtena^itihāsa.purāṇam //
Baudh4.3.5/ yat savyaṃ pāṇiṃ (prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣīśrotre nābhiṃ ca^(upaspṛśati tena^oṣadhi.vanaspatayaḥ sarvāś ca devatāḥ(prīṇāti / tasmād ācamanād eva sarvasmāt pāpāt (pramucyate //
Baudh4.3.6/ aṣṭau vā samidha (ādadhyāt / deva.kṛtasya^enaso^avayajanam (asisvāhā / manuṣya.kṛtasya^enaso^avayajanam (asi svāhā /pitṛ.kṛtasya^enaso^avayajanam (asi svāhā / ātma.kṛtasya^enaso^avayajanam(asi svāhā / yad divā ca naktaṃ ca^enaś (cakṛma tasya^avayajanam (asisvāhā / yat svapantaś ca jāgrataś ca^enaś (cakṛma tasya^avayajanam (asisvāhā / yad vidvāṃsaś
ca^avidvāṃsaś ca^enaś (cakṛma tasya^avayajanam(asi svāhā / enasa enaso^avayajanam (asi svāhā^iti //
Baudh4.3.7/ etair aṣṭābhir (hutvā sarvasmāt pāpāt (pramucyate //
Baudh4.3.8-1/ atha^apy (udāharanti /
Baudh4.3.8-2ab/ aghamarṣaṇaṃ devakṛtaṃ śuddhavatyas taratsamāḥ /
Baudh4.3.8-2cd/ kūśmāṇḍyaḥ pāvamānyaś ca virajā mṛtyulāṅgalam /
Baudh4.3.8-2ef/ durgā vyāhṛtayo rudrā mahā.doṣa.vināśanāḥ //
Baudh4.3.8-3/ mahā.doṣa.vināśanā iti //
Baudh4.4.1ab/ prāyaścittāni (vakṣyāmo^avikhyātāni viśeṣataḥ /
Baudh4.4.1cd/ samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ (bhavet //
Baudh4.4.2/ ṛtaṃ ca satyaṃ ca^iti / etad aghamarṣaṇaṃ trir antar.jale paṭhansarvasmāt pāpāt (pramucyate //
Baudh4.4.3/ āyaṃ gauḥ pṛśnir (akramīd iti / etām ṛcaṃ trir antar.jale paṭhansarvasmāt pāpāt (pramucyate //
Baudh4.4.4/ drupadād iven [iva^id] mumucāna iti / etām ṛcaṃ trir antar.jalepaṭhan sarvasmāt pāpāt (pramucyate //
Baudh4.4.5/ haṃsaḥ śuci.ṣad iti / etām ṛcaṃ trir antar.jale paṭhan sarvasmātpāpāt (pramucyate //
Baudh4.4.6/ api vā sāvitrīṃ [K: sāvitrīṃ gāyatrīṃ] paccho^ardharcaśastataḥ samastāṃ [K adds: ity etām ṛcaṃ] trir antar.jale paṭhan sarvasmātpāpāt (pramucyate //
Baudh4.4.7/ api vā vyāhṛtīr vyastāḥ samastāś ca^iti trir antar.jale paṭhansarvasmāt pāpāt (pramucyate //
Baudh4.4.8/ api vā praṇavam eva trir antar.jale paṭhan sarvasmāt pāpāt(pramucyate //
Baudh4.4.9/ tad etad dharma.śāstraṃ na^aputrāya [K: nābhaktāya nāputrāya]na^aśiṣyāya na^asaṃvatsaroṣitāya (dadyāt //
Baudh4.4.10/ sahasraṃ dakṣiṇa [K: dakṣiṇā] ṛṣabha.ekādaśaṃ guru.prasādo vā/ guru.prasādo vā //
Baudh4.5.1ab/ atha^ataḥ (saṃpravakṣyāmi sāma.ṛg.yajur.atharvaṇām /
Baudh4.5.1cd/ karmabhir yair (avāpnoti kṣipraṃ kāmān mano.gatān //
Baudh4.5.2ab/ japa.homa.iṣṭi.yantrādyaiḥ (śodhayitvā sva.vigraham /
Baudh4.5.2cd/ (sādhayet sarva.karmāṇi na^anyathā siddhim (aśnute //
Baudh4.5.3ab/ japa.homa.iṣṭi.yantrāṇi kariṣyann ādito dvijaḥ /
Baudh4.5.3cd/ śukla.puṇyadina.ṛkṣeṣu keśa.śmaśrūṇi (vāpayet //
Baudh4.5.4ab/ (snāyāt triṣavaṇaṃ [tri.savanam] (pāyād ātmānaṃkrodhato^anṛtāt /
Baudh4.5.4cd/ strī.śūdrair na^(abhibhāṣeta brahmacārī havir.vrataḥ //
Baudh4.5.5ab/ go.vipra.pitṛ.devebhyo (namaskuryād [K: namaskurvan] divā^asvapan /
Baudh4.5.5cd/ japa.homa.iṣṭi.yantra.stho divā.sthāno niśā.āsanaḥ //
Baudh4.5.6ab/ prājāpatyo (bhavet kṛcchro divā rātrāv ayācitam /
Baudh4.5.6cd/ kramaśo vāyu.bhakṣaś ca dvādaśa.ahaṃ tryahaṃ.tryaham //
Baudh4.5.7ab/ ahar ekaṃ tathā naktam ajñātaṃ vāyu.bhakṣaṇam /
Baudh4.5.7cd/ trivṛd eṣa parāvṛtto bālānāṃ kṛcchra (ucyate //
Baudh4.5.8ab/ ekaikaṃ grāsam (aśnīyāt pūrva.uktena tryahaṃ.tryaham /
Baudh4.5.8cd/ vāyu.bhakṣas tryahaṃ ca^anyad atikṛcchraḥ sa (ucyate //
Baudh4.5.9ab/ ambu.bhakṣas tryahān etān vāyu.bhakṣas tataḥ param /
Baudh4.5.9cd/ kṛcchra.atikṛcchras tṛtīyo vijñeyaḥ so^atipāvanaḥ //
Baudh4.5.10ab/ tryahaṃ.tryahaṃ (pibed uṣṇaṃ payaḥ sarpiḥ kuśa.udakam /
Baudh4.5.10cd/ vāyu.bhakṣas tryahaṃ ca^anyat taptakṛcchraḥ sa (ucyate //
Baudh4.5.11ab/ go.mūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśa.udakam /
Baudh4.5.11cd/ eka.rātra.upavāsaś ca kṛcchraḥ sāṃtapanaḥ smṛtaḥ //
Baudh4.5.12ab/ gāyatryā^(ādāya [K: gāyatryā gṛhya] go.mūtraṃgandhadvārā^iti gomayam /
Baudh4.5.12cd/ ā (pyāyasva^iti ca kṣīraṃ dadhikrāvṇā^iti vai dadhi /
Baudh4.5.12ef/ śukram (asi jyotir ity [K: jyotir asīty] ājyaṃ devasyatvā^iti kuśa.udakam [K: kuśodakam iti] //
Baudh4.5.13ab/ go.mūtra.bhāgas tasya^ardhaṃ śakṛt kṣīrasya tu trayam [K:kṣīrasya tayam] /
Baudh4.5.13cd/ dvayaṃ dadhno ghṛtasya^eka ekaś ca kuśa.vāriṇaḥ /
Baudh4.5.13ef/ evaṃ sāṃtapanaḥ kṛcchraḥ śvapākam api (śodhayet //
Baudh4.5.14ab/ go.mūtraṃ gomayaṃ ca^eva kṣīraṃ dadhi ghṛtaṃ tathā [K:gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam] /
Baudh4.5.14cd/ pañca.rātraṃ tad.āhāraḥ pañca.gavyena (śudhyati //
Baudh4.5.15ab/ yat ātmano^apramattasya dvādaśa.aham abhojanam /
Baudh4.5.15cd/ parāko nāma kṛcchro^ayaṃ sarva.pāpa.praṇāśanaḥ //
Baudh4.5.16ab/ go.mūtra.ādibhir abhyastam ekaikaṃ taṃ trisaptakam /
Baudh4.5.16cd/ mahāsāṃtapanaṃ kṛcchraṃ (vadanti brahmavādinaḥ //
Baudh4.5.17ab/ eka.vṛddhyā site piṇḍān [K: piṇḍe] eka.hānyā^asite tataḥ /
Baudh4.5.17cd/ pakṣayor upavāsau dvau tad^hi cāndrāyaṇaṃ smṛtam //
Baudh4.5.18ab/ caturaḥ prātar (aśnīyāt piṇḍān vipraḥ samāhitaḥ /
Baudh4.5.18cd/ caturo^astamite sūrye śiśu.cāndrāyaṇaṃ (caret [K: smṛtam] //
Baudh4.5.19ab/ aṣṭāv.aṣṭau māsam ekaṃ piṇḍān madhyaṃdine sthite /
Baudh4.5.19cd/ niyata.ātmā haviṣyasya yati.cāndrāyaṇaṃ [ḥ: -cāndāyaṇaṃ](caret //
Baudh4.5.20ab/ yathā kathaṃcit piṇḍānāṃ dvijas tisras tv aśītayaḥ /
Baudh4.5.20cd/ māsena^aśnan haviṣyasya candrasya^(eti salokatām //
Baudh4.5.21ab/ yathā^udyaṃś candramā (hanti jagatas tamaso bhayam /
Baudh4.5.21cd/ evaṃ [K: tathā] pāpād bhayaṃ (hanti dvijaś cāndrāyaṇaṃ caran //
Baudh4.5.22ab/ kaṇa.piṇyāka.takrāṇi yava.ācāmo[K: tathā cāpo]^anila.aśanaḥ /
Baudh4.5.22cd/ eka.tri.pañca.sapta.iti pāpaghno^ayaṃ tulāpumān //
Baudh4.5.23ab/ yāvakaḥ sapta.rātreṇa vṛjinaṃ (hanti dehinām /
Baudh4.5.23cd/ sapta.rātra.upavāso vā dṛṣṭam etan manīṣibhiḥ //
Baudh4.5.24ab/ pauṣa.bhādrapada.jyeṣṭhāsv [K: pauṣabhādrapadajyeṣṭhā]ārdra.ākāśa.ātapa.āśrayāt /
Baudh4.5.24cd/ trīn^śuklān (mucyate pāpāt patanīyād ṛte dvijaḥ //
Baudh4.5.25ab/ go.mūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśa.udakam /
Baudh4.5.25cd/ yava.ācāmena saṃyukto brahmakūrco^atipāvanaḥ //
Baudh4.5.26ab/ amāvāsyāṃ nirāhāraḥ paurṇamāsyāṃ tila.aśanaḥ /
Baudh4.5.26cd/ śukla.kṛṣṇa.kṛtāt pāpān (mucyate abdasya parvabhiḥ //
Baudh4.5.27ab/ bhaikṣa.āhāro^agnihotribhyo māsena^ekena (śudhyati /
Baudh4.5.27cd/ yāyāvara.vanasthebhyo daśabhiḥ pañcabhir dinaiḥ //
Baudh4.5.28ab/ ekāha.dhanino^annena dinena^ekena (śudhyati /
Baudh4.5.28cd/ kāpota.vṛtti.niṣṭhasya pītvā^apaḥ (śudhyate tribhiḥ //
Baudh4.5.29ab/ ṛg.yajuḥ.sāmavedānāṃ vedasya^anyatamasya vā /
Baudh4.5.29cd/ pārāyaṇaṃ trir (abhyasyed anaśnan so^atipāvanaḥ //
Baudh4.5.30ab/ atha cet (tvarate kartuṃ divasaṃ [K: divase] māruta.aśanaḥ /
Baudh4.5.30cd/ rātrau jala.sthito [K: jale sthito] vyuṣṭaḥ prājāpatyena tatsamam //
Baudh4.5.31ab/ gāyatryā^aṣṭa.sahasraṃ tu japaṃ (kṛtvā^utthite ravau /
Baudh4.5.31cd/ (mucyate sarva.pāpebhyo yadi na bhrūṇa.hā (bhavet //
Baudh4.5.32ab/ yo^annadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
Baudh4.5.32cd/ pūrva.ukta.yantra.śuddhebhyaḥ sarvebhyaḥ so^(atiricyate //
Baudh4.6.1ab/ sa.mādhucchandasā rudrā gāyatrī praṇava.anvitā /
Baudh4.6.1cd/ sapta vyāhṛtayaś ca^eva japyāḥ [K: jāpyāḥ] pāpa.vināśanāḥ //
Baudh4.6.2ab/ mṛgāreṣṭiḥ pavitreṣṭis trihaviḥ pāvamāny api /
Baudh4.6.2cd/ iṣṭayaḥ pāpa.nāśinyo vaiśvānaryā samanvitāḥ //
Baudh4.6.3ab/ idaṃ ca^eva^aparaṃ guhyam ucyamānaṃ (nibodhata /
Baudh4.6.3cd/ (mucyate sarva.pāpebhyo mahataḥ pātakād ṛte //
Baudh4.6.4ab/ pavitrair mārjanaṃ kurvan rudra.ekādaśinīṃ [K:rudraikārdeśikāṃ] japan /
Baudh4.6.4cd/ pavitrāṇi ghṛtair juhvat prayacchan hema.go.tilān //
Baudh4.6.5ab/ yo^(aśnīyād yāvakaṃ pakvaṃ go.mūtre sa.śakṛd.rase /
Baudh4.6.5cd/ sa.dadhi.kṣīra.sarpiṣke (mucyate so^aṃhasaḥ kṣaṇāt //
Baudh4.6.6ab/ prasūto yaś ca śūdrāyāṃ yena^agamyā ca laṅghitā /
Baudh4.6.6cd/ sapta.rātrāt (pramucyete vidhinā^etena tāv ubhau //
Baudh4.6.7ab/ reto.mūtra.purīṣāṇāṃ prāśane^abhojya.bhojane /
Baudh4.6.7cd/ paryādhāna.ijyayor etat parivitte ca bheṣajam //
Baudh4.6.8ab/ apātakāni karmāṇi kṛtvā^eva subahūny api /
Baudh4.6.8cd/ (mucyate sarva.pāpebhya ity etad vacanaṃ satām //
Baudh4.6.9ab/ mantra.mārga.pramāṇaṃ tu vidhānaṃ [K: vidhāne] samudīritam /
Baudh4.6.9cd/ bharadvāja.ādayo yena brahmaṇaḥ sātmatāṃ [K: samatāṃ] gatāḥ //
Baudh4.6.10-1ab/ prasanna.hṛdayo vipraḥ prayogād asya karmaṇaḥ /
Baudh4.6.10-1cd/ kāmāṃs tāṃs tān (avāpnoti ye ye kāmā hṛdi sthitāḥ //
Baudh4.6.10-2/ ye ye kāmā hṛdi sthitā iti //
Baudh4.7.1ab/ nivṛttaḥ pāpa.karmabhyaḥ pravṛttaḥ puṇya.karmasu /
Baudh4.7.1cd/ yo vipras tasya (sidhyanti vinā yantrair api kriyāḥ //
Baudh4.7.2ab/ brāhmaṇā ṛjavas tasmād yad yad (icchanti cetasā /
Baudh4.7.2cd/ tat tad (āsādayanty āśu saṃśuddhā ṛju.karmabhiḥ //
Baudh4.7.3ab/ evam etāni yantrāṇi tāvat kāryāṇi dhīmatā /
Baudh4.7.3cd/ kālena yāvatā^(upaiti vigrahaḥ [K: vigrahaṃ] śuddhim ātmanaḥ //
Baudh4.7.4ab/ ebhir yantrair viśuddha.ātmā tri.rātra.upoṣitas tataḥ /
Baudh4.7.4cd/ tad (ārabheta yena^ṛddhiṃ karmaṇā (prāptum (icchati //
Baudh4.7.5ab/ kṣmāpavitraḥ [K: kṣāpavitraṃ] sahasrākṣo mṛgāro^aṃhomucau gaṇau /
Baudh4.7.5cd/ pāvamānyaś ca kūśmāṇḍyo vaiśvānarya ṛcaś ca yāḥ //
Baudh4.7.6ab/ ghṛta.odanena tā juhvat sapta.ahaṃ savana.trayam /
Baudh4.7.6cd/ mauna.vratī haviṣya.āśī nigṛhīta.indriya.kriyaḥ //
Baudh4.7.7ab/ siṃhe ma ity apāṃ pūrṇe pātre^(avekṣya catuṣ.pathe /
Baudh4.7.7cd/ (mucyate sarva.pāpebhyo mahataḥ pātakād api //
Baudh4.7.8ab/ vṛddhatve yauvane bālye yaḥ kṛtaḥ pāpa.saṃcayaḥ /
Baudh4.7.8cd/ pūrva.janmasu ca^ajñānāt [K: vājñānāt] tasmād api (vimucyate //
Baudh4.7.9ab/ (bhojayitvā dvijān ante pāyasena sa.sarpiṣā [K: susarpiṣā] /
Baudh4.7.9cd/ go.bhūmi.tila.hemāni bhuktavadbhyaḥ (pradāya ca //
Baudh4.7.10ab/ vipro (bhavati pūta.ātmā nirdagdha.vṛjina.indhanaḥ /
Baudh4.7.10cd/ kāmyānāṃ karmaṇāṃ yogyas [K: yojyaḥ]tathā^ādhāna.ādi.karmaṇām //
Baudh4.8.1ab/ atilobhāt pramādād vā yaḥ (karoti kriyām imām /
Baudh4.8.1cd/ anyasya so^aṃhas.āviṣṭo gara.gīr iva (sīdati //
Baudh4.8.2ab/ ācāryasya pitur mātur ātmanaś ca kriyām imām /
Baudh4.8.2cd/ kurvan (bhāty arka.vad vipraḥ sā kāryā^eṣām ataḥ kriyā //
Baudh4.8.3ab/ ka etena sahasra.akṣaṃ pavitreṇa^(akarot^śucim /
Baudh4.8.3cd/ agniṃ vāyuṃ raviṃ somaṃ yama.ādīṃś ca sura.īśvarān //
Baudh4.8.4ab/ yat kiṃcit puṇya.nāma^iha triṣu lokeṣu viśrutam /
Baudh4.8.4cd/ vipra.ādi tat kṛtaṃ kena pavitra.kriyayā^anayā //
Baudh4.8.5ab/ prājāpatyam [K: prajāpatyam] idaṃ guhyaṃ pāpa.ghnaṃprathama.udbhavam /
Baudh4.8.5cd/ samutpannāny ataḥ paścāt pavitrāṇi sahasraśaḥ //
Baudh4.8.6ab/ yo^abda.āyana.ṛtu.pakṣa.ahān^(juhoty aṣṭau gaṇān imān /
Baudh4.8.6cd/ (punāti ca^ātmano vaṃśyān daśa pūrvān daśa^avarān [K:daśāparān] //
Baudh4.8.7ab/ (jñāyate ca^amarair dyu.sthaiḥ puṇya.karmā^iti bhū.sthitaḥ /
Baudh4.8.7cd/ deva.vat^(modate bhūyaḥ svarga.loke^api puṇya.kṛt // [K putsthis verse after Baudh4.8.12]
Baudh4.8.8ab/ etān aṣṭau gaṇān (hotuṃ na (śaknoti yadi dvijaḥ /
Baudh4.8.8cd/ eko^api tena hotavyo rajas tena^asya (naśyati //
Baudh4.8.9ab/ sūnavo yasya śiṣyā vā (juhvaty aṣṭau gaṇān imān /
Baudh4.8.9cd/ adhyāpana.parikrītair aṃhasaḥ so^api (mucyate //
Baudh4.8.10ab/ dhanena^api parikrītair ātma.pāpa.jighāṃsayā /
Baudh4.8.10cd/ hāvanīyā hy aśaktena na^avasādyaḥ śarīra.dhṛk //
Baudh4.8.11ab/ dhanasya (kriyate tyāgaḥ karmaṇāṃ sukṛtām api /
Baudh4.8.11cd/ puṃso^anṛṇasya pāpasya vimokṣaḥ (kriyate kvacit //
Baudh4.8.12ab/ vimukto [K: mukto yo] vidhinā^etena sarva.pāpārṇa.sāgarāt /
Baudh4.8.12cd/ ātmānaṃ (manyate śuddhaṃ samarthaṃ karma.sādhane //
Baudh4.8.13ab/ sarva.pāpārṇa.mukta.ātmā kriyā (ārabhate tu yāḥ /
Baudh4.8.13cd/ ayatnena^eva tāḥ siddhiṃ (yānti śuddha.śarīriṇaḥ //
Baudh4.8.14ab/ prājāpatyam [K: prajāpatyam] idaṃ puṇyam ṛṣiṇā [K: ṛṣīṇāṃ]samudīritam /
Baudh4.8.14cd/ idam (adhyāpayen nityaṃ (dhārayet^(śṛṇute^api vā /
Baudh4.8.14ef/ (mucyate sarva.pāpebhyo brahma.loke (mahīyate //
Baudh4.8.15ab/ yān (siṣādhayiṣur mantrān dvādaśa.ahāni tāñ (japet /
Baudh4.8.15cd/ ghṛtena payasā dadhnā (prāśya niśy odanaṃ sakṛt //[K before Baudh4.8.16-1ab: ṛgyajussāmavedānām atharvāṅgirasām api /]
Baudh4.8.16-1ab/ daśavāraṃ tathā homaḥ sarpiṣā savana.trayam /
Baudh4.8.16-1cd/ pūrva.sevā (bhaved eṣāṃ [K: eṣā] mantrāṇāṃ karma.sādhane //
Baudh4.8.16-2/ mantrāṇāṃ karmasādhana iti //atilobhāt pramādād vā / nivṛttaḥ pāpakarmabhyaḥ // samādhuśchandasārudrāḥ // athātaḥ saṃpravakṣyāmi // prāyaścittāni vakṣyāmaḥ //prāyaścittāni vakṣyāmaḥ // prāyaścittāni vakṣyāmaḥ // prāyaścittānivakṣyāmaḥ // iti caturthaḥ praśnaḥ //4

// iti baudhāyanadharmasūtraṃsamāptam //