BAUDHAYANA-DHARMASUTRA % Typed and analyzed by Masato Fujii & Mieko Kajihara % Proofread by Toru Yagi % Revised version 1 (completed on May 20, 1992) % Editions: [H] E. Hultzsch (ed.): Das Baudhayana-Dharmasutra. Zweite, verbesserte Auflage. [Abhandlungen fur die Kunde des Morgenlandes, 16] Leipzig 1922. [K] Umesa Chandra Pandeya (ed.): The Baudhayana-Dharmasutra with the 'Vivarana' Commentary by Sri Govinda Svami and Critical Notes by M. M. A. Chinnaswami Sastri. [The Kashi Sanskrit Series, 104] Varanasi 1972. (1) Members of a compound are separated by periods. (2) External sandhi is decomposed with ^. (3) Verbs are marked by `('. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ // atha baudhÃyanadharmasÆtram // Baudh1.1.1.1/ upadi«Âo dharma÷ prati.vedam // Baudh1.1.1.2/ tasya^anu (vyÃkhyÃsyÃma÷ // Baudh1.1.1.3/ smÃrto dvitÅya÷ // Baudh1.1.1.4/ t­tÅya÷ Ói«Âa.Ãgama÷ // Baudh1.1.1.5/ Ói«ÂÃ÷ khalu vigata.matsarà nirahaækÃrÃ÷ kumbhÅ.dhÃnyÃalolupà dambha.darpa.lobha.moha.krodha.vivarjitÃ÷ // Baudh1.1.1.6ab/ dharmeïa^adhigato ye«Ãæ veda÷ saparib­æhaïa÷ / Baudh1.1.1.6cd/ Ói«ÂÃs tad.anumÃna.j¤Ã÷ Óruti.pratyak«a.hetava÷ // iti //[cf. Va 6.43; æ 12.109] Baudh1.1.1.7/ tad.abhÃve daÓa.avarà pari«at // Baudh1.1.1.8/ atha^api^(udÃharanti / Baudh1.1.1.8ab/ cÃturvaidyaæ vikalpÅ ca aÇga.vid dharma.pÃÂhaka÷ / Baudh1.1.1.8cd/ ÃÓrama.sthÃs trayo viprÃ÷ par«ad e«Ã daÓa.avarà // Baudh1.1.1.9ab/ pa¤ca và (syus trayo và (syur eko và (syÃd anindita÷ / Baudh1.1.1.9cd/ prativaktà tu dharmasya na^itare tu sahasraÓa÷ // Baudh1.1.1.10ab/ yathà dÃrumayo hastÅ yathà carmamayo m­ga÷ / Baudh1.1.1.10cd/ brÃhmaïaÓ ca^anadhÅyÃnas trayas te nÃma.dhÃrakÃ÷ // Baudh1.1.1.11ab/ yad (vadanti tamas.mƬhà mÆrkhà dharmam ajÃnata÷ / Baudh1.1.1.11cd/ tat pÃpaæ Óatadhà (bhÆtvà vaktqn (samadhigacchati // Baudh1.1.1.12ab/ bahu.dvÃrasya dharmasya sÆk«mà duranugà gati÷ / Baudh1.1.1.12cd/ tasmÃn na vÃcyo hy ekena bahuj¤ena^api saæÓaye // Baudh1.1.1.13ab/ dharma.ÓÃstra.ratha.ÃrƬhà veda.kha¬ga.dharà dvijÃ÷ / Baudh1.1.1.13cd/ krŬa.artham api yad (brÆyu÷ sa dharma÷ parama÷ sm­ta÷ // Baudh1.1.1.14ab/ yathÃ^aÓmani sthitaæ toyaæ mÃruta.arkau (praïÃÓayet / Baudh1.1.1.14cd/ tadvat kartari yat pÃpaæ jalavat (saæpralÅyate // Baudh1.1.1.15ab/ ÓarÅraæ balam ÃyuÓ ca vaya÷ kÃlaæ ca karma ca / Baudh1.1.1.15cd/ samÅk«ya dharmavid buddhyà prÃyaÓcittÃni (nirdiÓet // Baudh1.1.1.16ab/ avratÃnÃm amantrÃïÃæ jÃti.mÃtra.upajÅvinÃm / Baudh1.1.1.16cd/ sahasraÓa÷ sametÃnÃæ pari«attvaæ na (vidyate // iti // Baudh1.1.2.1/ pa¤cadhà vipratipattir dak«iïatas tathÃ^uttarata÷ // Baudh1.1.2.2/ yÃni dak«iïatas tÃni (vyÃkhyÃsyÃma÷ // Baudh1.1.2.3/ yathÃ^etad anupetena saha bhojanaæ striyà saha bhojanaæparyu«ita.bhojanaæ mÃtula.pit­.svas­.duhit­.gamanam iti // Baudh1.1.2.4/ atha^uttarata ÆrïÃ.vikraya÷ sÅdhu.pÃnam ubhayatas.dadbhirvyavahÃra ÃyudhÅyakaæ samudra.saæyÃnam iti // Baudh1.1.2.5/ itarad itarasmin kurvan (du«yati^itarad itarasmin // Baudh1.1.2.6/ tatra tatra deÓa.prÃmÃïyam eva (syÃt // Baudh1.1.2.7/ mithyÃ^etad iti gautama÷ // Baudh1.1.2.8/ ubhayaæ ca^eva / na^(Ãdriyeta Ói«Âa.sm­ti.virodha.darÓanÃt // Baudh1.1.2.9/ prÃg ÃdarÓÃt pratyak kanakhalÃd [K: kÃlakavanÃd] dak«iïenahimavantam udak pÃriyÃtram etad ÃryÃvartam / tasmin ya ÃcÃra÷ sapramÃïam // Baudh1.1.2.10/ gaÇgÃ.yamunayor antaram ity eke // Baudh1.1.2.11/ atha^apy atra bhÃllavino gÃthÃm (udÃharanti // Baudh1.1.2.12ab/ paÓcÃt sindhur vidharaïÅ sÆryasya^udayanaæ pura÷ / Baudh1.1.2.12cd/ yÃvat k­«ïà (vidhÃvanti tÃvad dhi brahmavarcasam // iti // Baudh1.1.2.13ab/ avantayas^aÇga.magadhÃ÷ surëÂrà dak«iïÃpathÃ÷ / Baudh1.1.2.13cd/ upÃv­t.sindhu.sauvÅrà ete saækÅrïa.yonaya÷ // Baudh1.1.2.14/ ÃraÂÂÃn kÃraskarÃn puï¬rÃn sauvÅrÃn vaÇgÃn kaliÇgÃnprÃnÆnÃn iti ca (gatvà punastomena (yajeta sarvap­«Âhayà và // Baudh1.1.2.15-1/ atha^apy (udÃharanti / Baudh1.1.2.15-2ab/ padbhyÃæ sa (kurute pÃpaæ ya÷ kaliÇgÃn (prapadyate / Baudh1.1.2.15-2cd/ ­«ayo ni«k­tiæ tasya (prÃhur vaiÓvÃnaraæ havi÷ // Baudh1.1.2.16ab/ bahÆnÃm api do«ÃïÃæ k­tÃnÃæ do«a.nirïaye / Baudh1.1.2.16cd/ pavitra.i«Âiæ (praÓaæsanti sà [! disagreement] hi pÃvanamuttamam // iti // Baudh1.1.2.17-1/ atha^apy (udÃharanti / Baudh1.1.2.17-2ab/ vaiÓvÃnarÅæ vrÃtapatÅæ pavitra.i«Âiæ tathÃ^eva ca / Baudh1.1.2.17-2cd/ ­tau^­tau prayu¤jÃna÷ pÃpebhyo (vipramucyate // pÃpebhyovipramucyata iti // Baudh1.2.3.1/ a«ÂÃcatvÃriæÓad var«Ãïi paurÃïaæ veda.brahmacaryam // Baudh1.2.3.2/ caturviæÓatiæ dvÃdaÓa và prati.vedam // Baudh1.2.3.3/ saævatsara.avamaæ và prati.kÃï¬am // Baudh1.2.3.4/ grahaïa.antaæ và jÅvitasya^asthiratvÃt // Baudh1.2.3.5/ k­«ïakeÓas^agnÅn (ÃdadhÅta^iti Óruti÷ // Baudh1.2.3.6ab/ na^asya karma (niyacchanti kiæcid à mau¤ji.bandhanÃt / Baudh1.2.3.6cd/ v­ttyà ÓÆdra.samo hy e«a yÃvad vedena (jÃyate //^iti // Baudh1.2.3.7/ garbha.Ãdi÷ saækhyà var«ÃïÃm / tad.a«Âame«u brÃhmaïam(upanayÅta // Baudh1.2.3.8/ try.adhike«u rÃjanyam // Baudh1.2.3.9/ tasmÃd eka.adhike«u vaiÓyam // Baudh1.2.3.10/ vasanto grÅ«ma÷ Óarad ity ­tavo varïa.ÃnupÆrvyeïa // Baudh1.2.3.11/ gÃyatrÅ.tri«Âub.jagatÅbhir yathÃ.kramam // Baudh1.2.3.12/ à «o¬aÓÃd à dvÃviæÓÃd à caturviæÓÃd anÃtyaya e«Ãæ krameïa // Baudh1.2.3.13/ mau¤jÅ dhanur.jyà ÓÃïÅ^iti mekhalÃ÷ // Baudh1.2.3.14/ k­«ïa.ruru.basta.ajinÃny ajinÃni // Baudh1.2.3.15/ mÆrdha.lalÃÂa.nÃsÃgra.pramÃïà yÃj¤ikasya v­k«asya daï¬Ã÷ // Baudh1.2.3.16/ bhavat.pÆrvÃæ bhik«Ã.madhyÃæ yÃc¤Ã.antÃæ bhik«Ãæ (caretsapta.ak«arÃæ k«Ãæ ca hiæ ca na (vardhayet // Baudh1.2.3.17/ bhavat.pÆrvÃæ brÃhmaïo (bhik«eta bhavan.madhyÃæ rÃjanyobhavad.antÃæ vaiÓya÷ sarve«u varïe«u // Baudh1.2.3.18/ te brÃhmaïa.ÃdyÃ÷ svakarmasthÃ÷ // Baudh1.2.3.19/ sadÃ^araïyÃt samidha (Ãh­tya^(ÃdadhyÃt // Baudh1.2.3.20/ satyavÃdÅ hrÅmÃn anahaækÃra÷ // Baudh1.2.3.21/ pÆrva.utthÃyÅ jaghanya.saæveÓÅ // Baudh1.2.3.22/ sarvatra^apratihata.guruvÃkyas^anyatra pÃtakÃt // Baudh1.2.3.23/ yÃvad.artha.saæbhëŠstrÅbhi÷ // Baudh1.2.3.24/n­tta.gÅta.vÃditra.gandha.mÃlya.upÃnac.chattra.dhÃraïa.a¤jana.abhya¤jana.varjÅ // Baudh1.2.3.25/ dak«iïaæ dak«iïena savyaæ savyena ca^(upasaæg­hïÅyÃt // Baudh1.2.3.26/ dÅrgham Ãyu÷ svargaæ ca^Åpsan kÃmam anyasmai sÃdhu.v­ttÃyaguruïÃ^anuj¤Ãta÷ // Baudh1.2.3.27/ asÃv ahaæ bho iti Órotre (saæsp­Óya mana÷.samÃdhÃna.artham // Baudh1.2.3.28/ adhastÃj jÃnvor à padbhyÃm // Baudh1.2.3.29/ na^ÃsÅno na^ÃsÅnÃya na ÓayÃno na ÓayÃnÃya na^aprayatona^aprayatÃya // Baudh1.2.3.30/ Óakti.vi«aye muhÆrtam api na^aprayata÷ (syÃt // Baudh1.2.3.31/ samid.dhÃrÅ^udakumbha.pu«pa.anna.hasto na^(abhivÃdayed yacca^anyad apy evaæ.yuktam // Baudh1.2.3.32/ na samavÃye^(abhivÃdayed atyantaÓa÷ // Baudh1.2.3.33/ bhrÃt­.patnÅnÃæ yuvatÅnÃæ ca guru.ptnÅnÃæ jÃta.vÅrya÷ // Baudh1.2.3.34/ nau.ÓilÃ.phalaka.ku¤jara.prÃsÃda.kaÂe«u cakravatsu ca^ado«amsaha.Ãsanam // Baudh1.2.3.35/ prasÃdhana.utsÃdana[K:ucchÃdana].snÃpana.ucchi«ÂabojanÃni^iti guro÷ // Baudh1.2.3.36/ ucchi«Âa.varjanaæ[K: varjaæ] tat.putre^anÆcÃne và // Baudh1.2.3.37/ prasÃdhana.utsÃdana[K: ucchÃdana].snÃpana.varjanaæ[K:varjaæ] ca tat.patnyÃm // Baudh1.2.3.38/ dhÃvantam (anudhÃved gacchantam (anugacchet ti«Âhantam(anuti«Âhet // Baudh1.2.3.39/ na^apsu ÓlÃghamÃna÷ [K: ÓlaghamÃna÷] (snÃyÃt // Baudh1.2.3.40/ daï¬a iva (plavet // Baudh1.2.3.41/ abrÃhmaïÃd adhyayanam Ãpadi // Baudh1.2.3.42/ ÓuÓrÆ«Ã^anuvrajyà ca yÃvad.adhyayanam // Baudh1.2.3.43/ tayos tad eva pÃvanam // Baudh1.2.3.44/ bhrÃt­.putra.Ói«ye«u ca^evam // Baudh1.2.3.45/ ­tvij.ÓvaÓura.pit­vya.mÃtulÃnÃæ tu yavÅyasÃæpratyutthÃya.abhibhëaïam // Baudh1.2.3.46/ pratyabhivÃda iti kÃtya÷ // Baudh1.2.3.47/ ÓiÓÃv ÃÇgirase darÓanÃt // Baudh1.2.4.1ab/ dharma.arthau yatra na (syÃtÃæ ÓuÓrÆ«Ã vÃ^api tadvidhà / Baudh1.2.4.1cd/ vidyayà saha martavyaæ na ca^enÃm Æ«are (vapet // [cf. æ 2.112] Baudh1.2.4.2ab/ agnir iva kak«aæ (dahati brahma p­«Âam anÃd­tam / Baudh1.2.4.2cd/ tasmÃd vai Óakyaæ na (brÆyÃd brahma mÃnam akurvatÃm // iti // Baudh1.2.4.3/ eva^asmai [K: atra^eva^asmai] vaco (vedayante // Baudh1.2.4.4/ brahma vai m­tyave prajÃ÷ (prÃyacchat / tasmai brahmacÃriïameva na (prÃyacchat / sas^(abravÅd (astu mahyam apy etasmin bhÃga iti /yÃm eva rÃtriæ samidhaæ na^(ÃharÃtai^iti // Baudh1.2.4.5/ tasmÃd brahmacÃrÅ yÃæ rÃtriæ samidhaæ na^(Ãharaty Ãyu«aeva tÃm (avadÃya (vasati / tasmÃd brahmacÃrÅ samidham (Ãharen nedÃyu«as^(avadÃya (vasÃni^iti // Baudh1.2.4.6/ dÅrga.sattraæ vai^e«a (upaiti yo brahmacaryam (upaiti / sa yÃmupayan samidham (ÃdadhÃti sà prÃyaïÅyÃ^atha yÃæ snÃsyansÃ^udayanÅyÃ^atha yà antareïa sattryà eva^asya tÃ÷ // Baudh1.2.4.7-1/ brÃhmaïo vai brahmacaryam upayan^caturdhà bhÆtÃni(praviÓaty agniæ padà m­tyuæ padÃ^ÃcÃryaæ padÃ^Ãtmany eva^asyacaturtha÷ pÃda÷ (pariÓi«yate / Baudh1.2.4.7-2/ sa yad agnau samidham (ÃdadhÃti ya eva^asya^agnau pÃdas tameva tena (parikrÅïÃti taæ (saæsk­tya^Ãtman (dhatte sa enam (ÃviÓati / Baudh1.2.4.7-3/ atha yad ÃtmÃnaæ daridrÅ.(kritya^ahrÅr (bhÆtvà (bhik«atebrahmacaryaæ (carati ya eva^asya m­tyau pÃdas tam eva tena (parikrÅïÃtitaæ (saæsk­tya^Ãtman (dhatte sa enam (ÃviÓati / Baudh1.2.4.7-4/ atha yad ÃcÃrya.vaca÷ (karoti ya eva^asya^ÃcÃrye pÃdas tameva tena (parikrÅïÃti taæ (saæsk­tya^Ãtman (dhatte sa enam (ÃviÓati / Baudh1.2.4.7-5 atha yat svÃdhyÃyam (adhÅte ya eva^asya^Ãtmani pÃdas tameva tena (parikrÅïÃti taæ (saæsk­tya^Ãtman (dhatte sa enam (ÃviÓati / Baudh1.2.4.7-6/ na ha vai (snÃtvà (bhik«eta / api ha vai (snÃtvà bhik«Ãæ(caraty api j¤ÃtÅnÃm aÓanÃyÃ^api pitqïÃm anyÃbhya÷ kriyÃbhya÷ / Baudh1.2.4.7-7/ sa yad anyÃæ bhik«itavyÃæ na (vindeta^api svÃmeva^ÃcÃrya.jÃyÃæ (bhik«eta^atho svÃæ mÃtaram / Baudh1.2.4.7-8/ na^enaæ saptamy abhik«itÃ^(atÅyÃt / Baudh1.2.4.7-9ab/ bhaik«asya^acaraïe do«a÷ pÃvakasya^asamindhane / Baudh1.2.4.7-9cd/ sapta.rÃtram (ak­tvÃ^etad avakÅrïi.vrataæ (caret // Baudh1.2.4.7-10/ tam evaæ vidvÃæsam evaæ carantaæ sarve vedà (ÃviÓanti // Baudh1.2.4.8/ yathà ha và agni÷ samiddho (rocate^evaæ ha vai^e«a (snÃtvÃ(rocate ya evaæ vidvÃn brahmacaryaæ (carati^iti brÃhmaïam / itibrÃhmaïam // Baudh1.3.5.1/ atha snÃtakasya // Baudh1.3.5.2/ antarvÃsa uttarÅyam // Baudh1.3.5.3/ vaiïavaæ daï¬aæ (dhÃrayet // Baudh1.3.5.4/ sa.udakaæ ca kamaï¬alum // Baudh1.3.5.5/ dvi.yaj¤opavÅtÅ // Baudh1.3.5.6/ u«ïÅ«am ajinam uttarÅyam upÃnahau chattraæ ca^upÃsanaædarÓapÆrïamÃsau // Baudh1.3.5.7/ parvasu ca keÓa.ÓmaÓru.loma.nakha.vÃpanam // Baudh1.3.5.8/ tasya v­tti÷ // Baudh1.3.5.9/ brÃhmaïa.rÃjanya.vaiÓya.rathakÃre«v Ãmaæ (lipseta // Baudh1.3.5.10/ bhaik«aæ và // Baudh1.3.5.11/ vÃgyatas (ti«Âhet // Baudh1.3.5.12/ sarvÃïi ca^asya deva.pit­.saæyuktÃni pÃkayaj¤a.saæsthÃnibhÆtikarmÃni (kurvÅta^iti // Baudh1.3.5.13/ etena vidhinà prajÃpate÷ parame«Âhina÷ parama.­«aya÷ paramÃækëÂhÃæ (gacchanti^iti baudhÃyana÷ // Baudh1.4.6.1/ atha kamaï¬alu.caryÃm (upadiÓanti // Baudh1.4.6.2-1ab/ chÃgasya dak«iïe karïe pÃïau viprasya dak«iïe / Baudh1.4.6.2-1cd/ apsu ca^eva kuÓa.stambe pÃvaka÷ (paripaÂhyate // Baudh1.4.6.2-2/ tasmÃt^Óaucaæ (k­tvà pÃïinà (parim­jÅta paryagnikaraïaæ hitat / (uddÅpyasva jÃtaveda iti punar.dÃhÃd (viÓi«yate // Baudh1.4.6.3/ tatra^api kiæcit saæsp­«Âaæ manasi (manyeta [K: (manyate] kuÓairvà t­ïair và (prajvÃlya pradak«iïaæ paridahanam // Baudh1.4.6.4/ ata Ærdhvaæ Óva.vÃyasa.prabh­ty.upahatÃnÃm agni.varïa ity(upadiÓanti // Baudh1.4.6.5/ mÆtra.purÅ«a.lohita[K: rohita].reta÷.prabh­ty.upahatÃnÃmutsarga÷ // Baudh1.4.6.6/ bhagne kamaï¬alau vyÃh­tibhi÷ Óataæ (juhuyÃj (japed và // Baudh1.4.6.7-1/ bhÆmir bhÆmim (agÃn mÃtà mÃtaram apy (agÃt / (bhÆyÃsmaputrai÷ paÓubhir yo no (dve«Âi sa (bhidyatÃm iti // [= As«« 3.14.12, Ap««30.20.9, ApæP 2.15.17; cf. «advBaudh 1.6.20, Kaus«« 30.20.9, Kaus« 136.2] Baudh1.4.6.7-2/ kapÃlÃni (saæh­tya^apsu (prak«ipya sÃvitrÅæ daÓa.avarÃæ(k­tvà punar eva^anyaæ (g­hïÅyÃt // Baudh1.4.6.8/ varuïam (ÃÓritya / etat te varuïa punar eva mÃm om iti /ak«araæ (dhyÃyet // Baudh1.4.6.9ab/ ÓÆdrÃd (g­hya Óataæ (kuryÃd vaiÓyÃd ardhaÓataæ sm­tam / Baudh1.4.6.9cd/ k«atriyÃt pa¤caviæÓat tu brÃhmaïÃd daÓa kÅrtitÃ÷ // Baudh1.4.6.10/ astam.ita Ãditya udakaæ (g­hïÅyÃn na (g­hïÅyÃd iti(mÅmÃæsante brahmavÃdina÷ // Baudh1.4.6.11/ (g­hïÅyÃd ity etad aparam // Baudh1.4.6.12/ yÃvad udakaæ (g­hïÅyÃt tÃvat prÃïam [K: prÃïÃn] (Ãyacchet // Baudh1.4.6.13/ agnir ha vai hy udakaæ (g­hïÃti // Baudh1.4.6.14/ kamaï¬alu.udakena^abhi«ikta.pÃïi.pÃdo yÃvad Ãrdraæ tÃvadaÓuci÷ pare«Ãm / ÃtmÃnam eva pÆtam (karoti / na^anyat karma(kurvÅta^iti (vij¤Ãyate // Baudh1.4.6.15/ api và prati.Óaucam à maïibandhÃt^Óucir iti baudhÃyana÷ // Baudh1.4.6.16/ atha^apy (udÃharanti // Baudh1.4.7.1-1ab/ kamaï¬alur dvijÃtÅnÃæ Óauca.arthaæ vihita÷ purà / Baudh1.4.7.1-1cd/ brahmaïà muni.mukhyaiÓ ca tasmÃt taæ (dhÃrayet sadà // Baudh1.4.7.1-2ab/ tata÷ Óaucaæ tata÷ pÃnaæ saædhyÃ.upÃsanam eva ca / Baudh1.4.7.1-2cd/ nir.viÓaÇkena kartavyaæ yadi^(icchet ^Óreya Ãtmana÷ // Baudh1.4.7.2/ (kuryÃt^Óuddhena manasà na cittaæ (dÆ«ayed budha÷ / sahakamaï¬alunÃ^utpanna÷ svayaæ.bhÆs tasmÃt kamaï¬alunà (caret [^Ãcaret]// Baudh1.4.7.3/ mÆtra.purÅ«e kurvan dak«iïe haste (g­hïÃti savya ÃcamanÅyam/ etat (sidhyati sÃdhÆnÃm // Baudh1.4.7.4ab/ yathà hi soma.saæyogÃc camaso medhya (ucyate / Baudh1.4.7.4cd/ apÃæ tathÃ^eva saæyogÃn nityo medhya÷ kamaï¬alu÷ // Baudh1.4.7.5/ pit­.deva.agni.kÃrye«u tasmÃt taæ (parivarjayet // Baudh1.4.7.6/ tasmÃd vinà kamaï¬alunà na^adhvÃnaæ (vrajen na sÅmantaæ nag­hÃd g­ham // Baudh1.4.7.7/ padam api na (gacched i«u.mÃtrÃd ity eke // Baudh1.4.7.8/ yad (icched dharma.saætatim iti baudhÃyana÷ // Baudh1.4.7.9/ ­g.vidhena^iti vÃg (vadati / ­g.vidhena^iti vÃg (vadati // [K:­gvidham ­gvidhÃnaæ vÃg vadati ­gvidham ­gvidhÃnaæ vÃg vadati //] Baudh1.5.8.1/ atha^ata÷ Óauca.adhi«ÂhÃnam // Baudh1.5.8.2ab/ adbhi÷ (Óudhyanti gÃtrÃïi buddhir j¤Ãnena (Óudhyati / Baudh1.5.8.2cd/ ahiæsayà ca bhÆtÃtmà mana÷ satyena (Óudhyati // iti // Baudh1.5.8.3/ mana÷.Óuddhir anta÷.Óaucam // Baudh1.5.8.4/ bahi÷.Óaucaæ (vyÃkhyÃsyÃma÷ // Baudh1.5.8.5/ kauÓaæ sautraæ và tris.triv­d yaj¤opavÅtam // Baudh1.5.8.6/ à nÃbhe÷ // Baudh1.5.8.7/ dak«iïaæ bÃhum (uddh­tya savyam (avadhÃya Óiras^(avadadhyÃt // Baudh1.5.8.8/ viparÅtaæ pit­bhya÷ // Baudh1.5.8.9/ kaïÂhe^avasaktaæ nivÅtam // Baudh1.5.8.10/ adhas^avasaktaæ adhovÅtam // Baudh1.5.8.11/ prÃÇ.mukha udaÇ.mukho vÃ^ÃsÅna÷ Óaucam (Ãrabheta Óucau deÓedak«iïam bÃhuæ jÃnu.antarà (k­tvà (prak«Ãlya pÃdau pÃïÅ ca^ÃmaïibandhÃt // Baudh1.5.8.12/ pÃda.prak«Ãlana.ucche«aïena na^(ÃcÃmet // Baudh1.5.8.13/ yady (ÃcÃmed bhÆmau (srÃvayitvÃ^(ÃcÃmet // Baudh1.5.8.14/ brÃhmeïa tÅrthena^(ÃcÃmet // Baudh1.5.8.15/ aÇgu«Âha.mÆlaæ brÃhmaæ tÅrtham // Baudh1.5.8.16/ aÇgu«Âha.agraæ pitryam aÇguly.agraæ daivam aÇguli.mÆlam Ãr«am // Baudh1.5.8.17/ na^aÇgulÅbhir na sa.budbudÃbhir na sa.phenÃbhir na^u«ïÃbhirna k«ÃrÃbhir na lavaïÃbhir na kalu«Ãbhir na vivarïÃbhir nadur.gandha.rasÃbhi÷ // Baudh1.5.8.18/ na hasan na jalpan na ti«Âhan na vilokayan na prahvo na praïatona mukta.Óikho na prÃv­ta.kaïÂho na ve«Âita.Óirà na tvaramÃïona^ayaj¤opavÅtÅ na prasÃrita.pÃdo na baddha.kak«yo na bahir.jÃnu÷Óabdam akurvan // Baudh1.5.8.19/ trir apo h­dayaæ.gamÃ÷ (pibet // Baudh1.5.8.20/ tri÷ (parim­jet // Baudh1.5.8.21/ dvir ity eke // Baudh1.5.8.22/ sak­d ubhayaæ ÓÆdrasya striyÃÓ ca // Baudh1.5.8.23-1/ atha^apy (udÃharanti / Baudh1.5.8.23-2ab/ gatÃbhir h­dayaæ vipra÷ kaïÂhyÃbhi÷ k«atriya÷ Óuci÷ / Baudh1.5.8.23-2cd/ vaiÓyas^adbhi÷ prÃÓitÃbhi÷ (syÃt strÅ.ÓÆdrau (sp­Óyaca^antata÷ // iti // Baudh1.5.8.24ab/ dantavad danta.sakte«u dantavat te«u dhÃraïÃt / Baudh1.5.8.24cd/ sraste«u te«u na^(ÃcÃmet te«Ãæ saæsrÃvavat^Óuci÷ // iti // Baudh1.5.8.25-1/ atha^apy (udÃharanti / Baudh1.5.8.25-2ab/ dantavad danta.lagne«u yac ca^apy antar mukhe (bhavet / Baudh1.5.8.25-2cd/ ÃcÃntasya^avaÓi«Âaæ syÃn nigirann eva tat^Óuci÷ // iti // Baudh1.5.8.26/ khÃny adbhi÷ (saæsp­Óya pÃdau nÃbhiæ Óira÷ savyaæ pÃïimantata÷ // Baudh1.5.8.27/ taijasaæ ced (ÃdÃya^ucchi«ÂÅ (syÃt tad(udasya^(Ãcamya^ÃdÃsyann adbhi÷ (prok«et // Baudh1.5.8.28/ atha ced annena^ucchi«ÂÅ (syÃt tad (udasya^(Ãcamya^ÃdÃsyannadbhi÷ (prok«et // Baudh1.5.8.29/ atha ced adbhir ucchi«ÂÅ (syÃt tad (udasya^Ãcamya^ÃdÃsyannadbhi÷ (prok«et // Baudh1.5.8.30/ etad eva viparÅtam amatre // Baudh1.5.8.31/ vÃnaspatye vikalpa÷ // Baudh1.5.8.32/ taijasÃnÃm ucchi«ÂÃnÃæ goÓak­n.m­d.bhasmabhi÷ parimÃrjanamanyatamena và // Baudh1.5.8.33/ tÃmra.rajata.suvarïÃnÃm amlai÷ // Baudh1.5.8.34/ amatrÃïÃæ dahanam // Baudh1.5.8.35/ dÃravÃïÃæ tak«aïam // Baudh1.5.8.36/ vaiïavÃnÃæ gomayena // Baudh1.5.8.37/ phalamayÃnÃæ go.vÃla.rajjvà // Baudh1.5.8.38/ k­«ïa.ajinÃnÃæ bilva.taï¬ulai÷ // Baudh1.5.8.39/ kutapÃnÃm ari«Âai÷ // Baudh1.5.8.40/ aurïÃnÃm Ãdityena // Baudh1.5.8.41/ k«aumÃïÃæ gaura.sar«apa.kalkena // Baudh1.5.8.42/ m­dà celÃnÃm // Baudh1.5.8.43/ cela.vac carmaïÃm // Baudh1.5.8.44/ taijasa.vad upala.maïÅnÃm // Baudh1.5.8.45/ dÃru.vad asthnÃm // Baudh1.5.8.46/ k«auma.vat^ÓaÇkha.Ó­Çga.Óukti.dantÃnÃm // Baudh1.5.8.47/ payasà và // Baudh1.5.8.48/ cak«ur.ghrÃïa.ÃnukÆlyÃd vÃmÆtra.purÅ«a.as­j.Óukra.kuïapa.sp­«ÂÃnÃæ pÆrva.uktÃnÃm anyatamenatri÷sapta.k­tva÷ parimÃrjanam // Baudh1.5.8.49/ ataijasÃnÃm evaæ.bhÆtÃnÃm utsarga÷ // Baudh1.5.8.50/ vacanÃd yaj¤e camasa.pÃtrÃnÃm // Baudh1.5.8.51/ na somena^ucchi«Âà (bhavanti^iti Óruti÷ // Baudh1.5.8.52ab/ kÃlas^agnir manasa÷ Óuddhir udaka.Ãdy.upalepanam / Baudh1.5.8.52cd/ avij¤Ãtaæ ca bhÆtÃïÃæ «a¬vidhaæ Óaucam (ucyate // iti // Baudh1.5.8.53-1/ atha^apy (udÃharanti / Baudh1.5.8.53-2/ kÃlaæ deÓaæ tathÃ^ÃtmÃnaæ dravyaæ dravya.prayojanam /upapattim avasthÃæ ca (vij¤Ãya Óaucaæ Óauca.j¤a÷ kuÓalo dharma.Åpsu÷(samÃcaret // Baudh1.5.9.1ab/ nityaæ Óuddha÷ kÃru.hasta÷ païyaæ yac ca prasÃritam / Baudh1.5.9.1cd/ brahmacÃri.gataæ bhaik«aæ nityaæ medhyam iti Óruti÷ // Baudh1.5.9.2ab/ vatsa÷ prasnavane medhya÷ Óakuni÷ phala.ÓÃtane / Baudh1.5.9.2cd/ striyaÓ ca rati.saæsarge Óvà m­ga.grahaïe Óuci÷ // Baudh1.5.9.3ab/ ÃkarÃ÷ Óucaya÷ sarve (varjayitvà surÃ.karam / Baudh1.5.9.3cd/ adÆ«yÃ÷ saætatà dhÃrà vÃta.udbhÆtÃÓ ca reïava÷ // Baudh1.5.9.4ab/ amedhye«u ca ye v­k«Ã uptÃ÷ pu«pa.phala.upagÃ÷ / Baudh1.5.9.4cd/ te«Ãm api na (du«yanti pu«pÃïi ca phalÃni ca // Baudh1.5.9.5ab/ caitya.v­k«aæ citiæ yÆpaæ caï¬Ãlaæ veda.vikrayam / Baudh1.5.9.5cd/ etÃni brÃhmaïa÷ sp­«Âvà sa.celo jalam (ÃviÓet // Baudh1.5.9.6ab/ Ãtma.ÓayyÃ.Ãsanaæ vastraæ jÃyÃ.apatyaæ kamaï¬alu÷ / Baudh1.5.9.6cd/ ÓucÅny Ãtmana etÃni pare«Ãm aÓucÅni tu // Baudh1.5.9.7ab/ Ãsanaæ Óayanaæ yÃnaæ nÃva÷ pathi t­ïÃni ca / Baudh1.5.9.7cd/ caï¬Ãla.patita.sp­«Âaæ mÃrutena^eva (Óudhyati // Baudh1.5.9.8ab/ khalak«etre«u yad dhÃnyaæ kÆpa.vÃpÅ«u yaj jalam / Baudh1.5.9.8cd/ abhojyÃd api tad bhojyaæ yac ca go«Âha.gataæ paya÷ // Baudh1.5.9.9ab/ trÅïi devÃ÷ pavitrÃïi brÃhmaïÃnÃm (akalpayan / Baudh1.5.9.9cd/ ad­«Âam adbhir nirïiktaæ yac ca vÃcà (praÓasyate // Baudh1.5.9.10ab/ Ãpa÷ pavitraæ bhÆmi.gatà go.t­ptir yÃsu (jÃyate / Baudh1.5.9.10cd/ avyÃptÃÓ ced amedhyena gandha.varïa.rasa.anvitÃ÷ // Baudh1.5.9.11/ bhÆmes tu saæmÃrjana.prok«aïa.upalepana.avastaraïa.ullekhanairyathÃ.sthÃnaæ do«a.viÓe«Ãt prÃyatyam // Baudh1.5.9.12/ atha^apy (udÃharanti // Baudh1.5.10.1ab/ go.carma.mÃtram ab.bindur bhÆme÷ (Óudhyati pÃtita÷ / Baudh1.5.10.1cd/ samƬham asamƬhaæ và yatra^amedhyaæ na (lak«yate // iti // Baudh1.5.10.2/ parok«am adhiÓritasya^annasya^avadyotya.abhyuk«aïam // Baudh1.5.10.3/ tathÃ^ÃpaïeyÃnÃæ ca bhak«ÃïÃm // Baudh1.5.10.4/ bÅbhatsava÷ Óuci.kÃmà hi devà na^aÓraddadhÃnasya havir(ju«anta iti // Baudh1.5.10.5-1ab/ Óucer aÓraddadhÃnasya ÓraddadhÃnasya ca^aÓuce÷ / Baudh1.5.10.5-1cd/ (mÅmÃæsitvÃ^ubhayaæ devÃ÷ samam annam (akalpayan // Baudh1.5.10.5-2ab/ prajÃpatis tu tÃn (Ãha na samaæ vi«amaæ hi tat / Baudh1.5.10.5-2cd/ hatam aÓraddadhÃnasya ÓraddhÃ.pÆtaæ (viÓi«yate // iti // Baudh1.5.10.6-1/ atha^apy (udÃharanti / Baudh1.5.10.6-2ab/ aÓraddhà parama÷ pÃpmà Óraddhà hi paramaæ tapa÷ / Baudh1.5.10.6-2cd/ tasmÃd aÓraddhayà dattaæ havir na^(aÓnanti devatÃ÷ // Baudh1.5.10.7/ (i«Âvà (dattvÃ^api và mÆrkha÷ svargaæ nahi sa (gacchati // Baudh1.5.10.8ab/ ÓaÇkÃ.vihata.cÃritro ya÷ sva.abhiprÃyam ÃÓrita÷ / Baudh1.5.10.8cd/ ÓÃstra.atiga÷ sm­to mÆrkho dharma.tantra.uparodhanÃt // iti // Baudh1.5.10.9/ ÓÃka.pu«pa.phala.mÆla.o«adhÅnÃæ tu prak«Ãlanam // Baudh1.5.10.10/ Óu«kaæ t­ïam ayÃj¤ikaæ këÂhaæ lo«Âaæ vÃ(tirask­tya^ahorÃtrayor udag.dak«iïÃ.mukha÷ (prav­tya Óira (uccared(avamehed và // Baudh1.5.10.11/ mÆtre m­dÃ^adbhi÷ prak«Ãlanam // Baudh1.5.10.12/ tri÷ pÃïe÷ // Baudh1.5.10.13/ tadvat purÅ«e // Baudh1.5.10.14/ paryÃyÃt tris tri÷ pÃyo÷ pÃïeÓ ca // Baudh1.5.10.15/ mÆtra.vad retasa utsarge // Baudh1.5.10.16/ nÅvÅæ (visrasya (paridhÃya^apa (upasp­Óet // Baudh1.5.10.17/ Ãrdraæ t­ïaæ gomayaæ bhÆmiæ và (samupasp­Óet // Baudh1.5.10.18/ nÃbher adha÷ sparÓanaæ karma.yukto (varjayet // Baudh1.5.10.19/ Ærdhvaæ vai puru«asya nÃbhyai medhyam avÃcÅnam amedhyam itiÓruti÷ // Baudh1.5.10.20/ ÓÆdrÃïÃm Ãrya.adhi«ÂhitÃnÃm ardhamÃsi mÃsi và vapanamÃrya.vadÃcamana.kalpa÷ // Baudh1.5.10.21/ vaiÓya÷ kusÅdam (upajÅvet // Baudh1.5.10.22/ pa¤caviæÓatis tv eva pa¤ca.mëikÅ (syÃt // Baudh1.5.10.23-1/ atha^apy (udÃharanti / Baudh1.5.10.23-2ab/ ya÷ samargham ­ïaæ (g­hya mahÃ.arghaæ (saæprayojayet / Baudh1.5.10.23-2cd/ sa vai vÃrddhu«iko nÃma sarva.dharme«u garhita÷ // Baudh1.5.10.23-3ab/ v­ddhiæ ca bhrÆïa.hatyÃæ ca tulayà (samatolayat / Baudh1.5.10.23-3cd/ (ati«Âhad bhrÆïa.hà koÂyÃæ vÃrddhu«i÷ (samakampata // iti // Baudh1.5.10.24ab/ gorak«akÃn vÃïijakÃæs tathà kÃru.kuÓÅlavÃn / Baudh1.5.10.24cd/ pre«yÃn vÃrddhu«ikÃæÓ caiva viprÃn^ÓÆdra.vad (Ãcaret // Baudh1.5.10.25/ kÃmaæ tu parilupta.k­tyÃya kadaryÃya nÃstikÃya pÃpÅyasepÆrvau (dadyÃtÃm // Baudh1.5.10.26ab/ ayaj¤ena^avivÃhena vedasya^utsÃdanena ca / Baudh1.5.10.26cd/ kulÃny akulatÃæ (yÃnti brÃhmaïa.atikrameïa ca // Baudh1.5.10.27ab/ brÃhmaïa.atikramo na^(asti mÆrkhe mantra.vivarjite / Baudh1.5.10.27cd/ jvalantam agnim (uts­jya nahi bhasmani (hÆyate // Baudh1.5.10.28ab/ gobhir aÓvaiÓ ca yÃnaiÓ ca k­«yà rÃja.upasevayà / Baudh1.5.10.28cd/ kulÃny akulatÃæ (yÃnti yÃni hÅnÃni mantrata÷ // Baudh1.5.10.29ab/ mantratas tu sam­ddhÃni kulÃny alpa.dhanÃny api / Baudh1.5.10.29cd/ kula.saækhyÃæ ca (gacchanti (kar«anti ca mahad.yaÓa÷ // Baudh1.5.10.30ab/ veda÷ k­«i.vinÃÓÃya k­«ir veda.vinÃÓinÅ / Baudh1.5.10.30cd/ ÓaktimÃn ubhayaæ (kuryÃd aÓaktas tu k­«iæ (tyajet // Baudh1.5.10.31ab/ na vai devÃn pÅvaras^a.saæyata.Ãtmà rorÆyamÃïa÷ kakudÅ(samaÓnute / Baudh1.5.10.31cd/ calat.tundÅ rabhasa÷ kama.vÃdÅ k­ÓÃsa ity aïavas tatra(yÃnti // Baudh1.5.10.32ab/ yad yauvane (carati vibhrameïa sad vÃ^asad và yÃd­Óaæ vÃyadà và / Baudh1.5.10.32cd/ uttare ced vayasi sÃdhu.v­ttas tad eva^asya (bhavatina^itarÃïi // Baudh1.5.10.33ab/ (Óoceta manasà nityaæ du«k­tÃny anucintayan / Baudh1.5.10.33cd/ tapasvÅ ca^apramÃdÅ ca tata÷ pÃpÃt (pramucyate // Baudh1.5.10.34ab/ (sp­Óanti bindava÷ pÃdau ya ÃcÃmayata÷ parÃn / Baudh1.5.10.34cd/ na tair ucchi«Âa.bhÃva÷ (syÃt tulyÃs te bhÆmi.gai÷ saha// iti // Baudh1.5.11.1/ sapiï¬e«v à daÓa.aham ÃÓaucam iti janana.maraïayor (adhik­tya(vadanty ­tvig.dÅk«ita.brahmacÃri.varjam // Baudh1.5.11.2/ sapiï¬atà tv à saptamÃt sapiï¬e«u // Baudh1.5.11.3/ à sapta.mÃsÃd à danta.jananÃd vÃ^udaka.upasparÓanam // Baudh1.5.11.4ab/ piï¬a.udaka.kriyà prete na^atrivar«e (vidhÅyate / Baudh1.5.11.4cd/ à danta.jananÃd vÃ^api dahanaæ ca na (kÃrayet // Baudh1.5.11.5/ aprattÃsu ca kanyÃsu // Baudh1.5.11.6/ prattÃsv eke ha (kurvate // Baudh1.5.11.7/ loka.saægrahaïa.arthaæ hi tad amantrÃ÷ striyo matÃ÷ // Baudh1.5.11.8ab/ strÅïÃm ak­ta.vivÃhÃnÃæ try.ahÃt^(Óudhyanti bÃndhavÃ÷ / Baudh1.5.11.8cd/ yathÃ^uktena^eva kalpena (Óudhyanti ca sanÃbhaya iti // Baudh1.5.11.9/ api ca prapitÃmaha÷ pitÃmaha÷ pità svayaæ sodaryà bhrÃtara÷savarïÃyÃ÷ putra÷ pautra÷ prapautras tat.putra.varjaæ te«Ãæ caputra.pautram avibhakta.dÃyam sapiï¬Ãn (Ãcak«ate // Baudh1.5.11.10/ vibhakta.dÃyÃn api sakulyÃn (Ãcak«ate // Baudh1.5.11.11/ asatsv anye«u tad.gÃmÅ hy artho (bhavati // Baudh1.5.11.12/ sapiï¬a.abhÃve sakulya÷ // Baudh1.5.11.13/ tad.abhÃve pitÃ^ÃcÃryo^antevÃsy ­tvig và (haret // Baudh1.5.11.14/ tad.abhÃve rÃjà tat.svaæ [K: satsvaæ] traividya.v­ddhebhya÷(saæprayacchet // Baudh1.5.11.15/ na tv eva kadà cit svayaæ rÃjà brÃhmaïa.svam (ÃdadÅta // Baudh1.5.11.16-1/ atha^apy (udÃharanti / Baudh1.5.11.16-2ab/ brahma.svaæ putra.pautra.ghnaæ vi«am ekÃkinaæ (haret / Baudh1.5.11.16-2cd/ na vi«aæ vi«am ity (Ãhur brahma.svaæ vi«am (ucyate // Baudh1.5.11.16-3/ tasmÃd rÃjà brÃhmaïa.svaæ na^(ÃdadÅta / paramaæ hy etadvi«aæ yad brÃhmaïa.svam iti // Baudh1.5.11.17/ janana.maraïayo÷ (saænipÃte samÃno daÓa.rÃtra÷ // Baudh1.5.11.18/ atha yadi daÓa.rÃtrÃ÷ (saænipateyur Ãdyaæ daÓa.rÃtramÃÓaucam à navamÃd divasÃt // Baudh1.5.11.19/ janane tÃvan mÃtÃ.pitror daÓa.aham ÃÓaucam // Baudh1.5.11.20/ mÃtur ity eke tat.pariharaïÃt // Baudh1.5.11.21/ pitur ity apare Óukra.prÃdhÃnyÃt // Baudh1.5.11.22/ ayonijà hy api putrÃ÷ (ÓrÆyante // Baudh1.5.11.23/ mÃtÃ.pitror eva tu saæsarga.sÃmÃnyÃt // Baudh1.5.11.24/ maraïe tu yathÃ.bÃlaæ (purask­tya yaj¤opavÅtÃny apasavyÃni(k­tvà tÅrtham (avatÅrya sak­t sak­t trir (nimajjya^(unmajjya^(uttÅrya^(Ãcamya tat.pratyayam udakam (Ãsicya^ata eva^uttÅrya^(Ãcamya g­ha.dvÃryaÇgÃram udkam iti (saæsp­Óya^a.k«Ãra.lavaïa.ÃÓino daÓa.ahaæ kaÂam(ÃsÅran // Baudh1.5.11.25/ ekÃdaÓyÃæ dvÃdaÓyÃæ và ÓrÃddha.karma // Baudh1.5.11.26/ Óe«a.kriyÃyÃæ lokas^anuroddhavya÷ // Baudh1.5.11.27/ atra^apy asapiï¬e«u yathÃ.Ãsannaæ tri.rÃtram aho.rÃtrameka.aham iti (kurvÅta // Baudh1.5.11.28/ ÃcÃrya.upÃdhyÃya.tat.putre«u tri.rÃtram // Baudh1.5.11.29/ ­tvijÃæ ca // Baudh1.5.11.30/ Ói«ya.satÅrthya.sabrahmacÃri«u tri.rÃtram aho.rÃtrameka.aham iti (kurvÅta // Baudh1.5.11.31/ garbha.srÃve garbha.mÃsa.saæmità rÃtraya÷ strÅïÃm // Baudh1.5.11.32/ para.Óava.upasparÓane^an.abhisaædhi.pÆrvaæ sa.celas^apa÷(sp­«Âvà sadya÷ Óuddho (bhavati // Baudh1.5.11.33/ abhisaædhi.pÆrvaæ tri.rÃtram // Baudh1.5.11.34/ ­tumatyÃæ ca // Baudh1.5.11.35/ yas tato jÃyate sas^abhiÓasta iti vyÃkhyÃtÃny asyaivratÃni [K: bratÃni] // Baudh1.5.11.36ab/ veda.vikrayiïaæ yÆpaæ patitaæ citim eva ca / Baudh1.5.11.36cd/ (sp­«Âvà (samÃcaret snÃnaæ ZvÃnaæ caï¬Ãlam eva ca // Baudh1.5.11.37ab/ brÃhmaïasya vraïa.dvÃre pÆya.Óoïita.saæbhave / Baudh1.5.11.37cd/ k­mir (utpadyate tatra prÃyaÓcittaæ kathaæ (bhavet // Baudh1.5.11.38ab/ go.mÆtraæ gomayaæ k«Åraæ dadhi sarpi÷ kuÓa.udakam / Baudh1.5.11.38cd/ try.ahaæ (snÃtvà ca (pÅtvà ca k­mi.da«Âa÷ Óucir (bhavet // Baudh1.5.11.39/ ÓunÃ^upahata÷ sa.celas^(avagÃheta // Baudh1.5.11.40/ (prak«Ãlya và taæ deÓam agninà saæsp­Óya puna÷ prak«ÃlyapÃdau ca^(Ãcamya prayato (bhavati // Baudh1.5.11.41-1/ atha^apy (udÃharanti / Baudh1.5.11.41-2ab/ Óunà da«Âas tu yo vipro nadÅæ gatvà samudra.gÃm / Baudh1.5.11.41-2cd/ prÃïa.ÃyÃma.Óataæ k­tvà gh­taæ (prÃÓya (viÓudhyati // Baudh1.5.11.41-3ab/ suvarïa.rajatÃbhyÃæ và gavÃæ Ó­Çga.udakena và / Baudh1.5.11.41-3cd/ navaiÓ ca kalaÓai÷ snÃtvà sadya eva Óucir bhavet // iti // Baudh1.5.12.1/ abhak«yÃ÷ paÓavo grÃmyÃ÷ // Baudh1.5Baudh1.5.12.2/ kravyÃdÃ÷ ÓakunayaÓ ca // Baudh1.5.12.3/ tathà kukkuÂa.sÆkaram // Baudh1.5.12.4/ anyatra^aja.avibhya÷ // Baudh1.5.12.5/ bhak«yÃ÷ ÓvÃvid.godhÃ.ÓaÓa.Óalyaka.kacchapa.khaÇgÃ÷khaÇga.varjÃ÷ pa¤ca pa¤canakhÃ÷ // Baudh1.5.12.6/ tathÃ^­Óya.hariïa.p­«ata.mahi«a.varÃha.kuluÇgÃ÷kuluÇga.varjÃ÷ pa¤ca dvikhuriïa÷ // Baudh1.5.12.7/ pak«iïas.tittiri.kapota.kapi¤jala.vÃrdhrÃïasa.mayÆra.vÃraïÃvÃraïa.varjÃ÷ pa¤ca vi«kirÃ÷ // Baudh1.5.12.8/ matsyÃ÷ sahasradaæ«ÂraÓ cilicimovarmi.b­hacchiro.maÓakari.rohita.rÃjÅvÃ÷ // Baudh1.5.12.9/ anirdaÓÃha.saædhinÅ.k«Åram apeyam // Baudh1.5.12.10/ vivatsa.anyavatsayoÓ ca // Baudh1.5.12.11/ Ãvikam au«Ârikam aikaÓapham apeyam // Baudh1.5.12.12/ apeya.paya÷.pÃne k­cchro^anyatra gavyÃt // Baudh1.5.12.13/ gavye tu tri.rÃtram upavÃsa÷ / Baudh1.5.12.14/ paryu«itaæÓÃka.yÆ«a.mÃæsa.sarpi÷.Ó­tadhÃnÃ.gu¬a.dadhi.madhu.saktu.varjam // Baudh1.5.12.15/ ÓuktÃni tathÃ.jÃto gu¬a÷ // Baudh1.5.12.16/ ÓrÃvaïyÃæ paurïamÃsyÃm ëìhyÃæ vÃ^(upÃk­tya tai«yÃæmÃghyÃæ vÃ^(uts­jeyu÷ / (uts­jeyu÷ // Baudh1.6.13.1/ Óucim adhvaraæ devà (ju«ante // Baudh1.6.13.2/ Óuci.kÃmà hi devÃ÷ ÓucayaÓ ca // Baudh1.6.13.3-1/ tad eÓÃ^(abhivadati / [om.] Baudh1.6.13.3-2ab/ ÓucÅ vo havyà maruta÷ ÓucÅnÃæ Óuciæ (hinomy adhvaraæÓucibhya÷ / Baudh1.6.13.3-2cd/ ­tena satyam ­tasÃpa (Ãyan^Óuci.janmÃna÷ Óucaya÷pÃvakÃ÷ // iti // (­V 7.56.12) Baudh1.6.13.4-1/ ahataæ vÃsasÃæ Óuci / Baudh1.6.13.4-2/ tasmÃd yat kiæ ca^ijyÃ.saæyuktaæ (syÃt sarvaæ tad ahatairvÃsobhi÷ (kuryÃt // Baudh1.6.13.5/ prak«Ãlita.upavÃtÃny akli«ÂÃni vÃsÃæsi patnÅ.yajamÃnÃv­tvijaÓ ca (paridadhÅran // Baudh1.6.13.6/ evaæ prakramÃd Ærdhvam // Baudh1.6.13.7/ dÅrgha.some«u sattre«u ca^evam // Baudh1.6.13.8/ yathÃ.samÃmnÃtaæ ca // Baudh1.6.13.9/ yathÃ^etad abhicaraïÅye«v i«Âi.paÓu.some«u lohita.u«ïÅ«Ãlohita.vÃsasaÓ ca^­tvija÷ (pracareyuÓ citra.vÃsasaÓ citra.ÃsaÇgÃv­«ÃkapÃv iti ca // Baudh1.6.13.10/ agnyÃdhÃne k«aumÃïi vÃsÃæsi te«Ãm alÃbhe kÃrpÃsikÃnyaurïÃni và (bhavanti // Baudh1.6.13.11/ mÆtra.purÅ«a.lohita.reta÷.prabh­ty.upahatÃnÃæ m­dÃ^adbhiriti prak«Ãlanam // Baudh1.6.13.12/ vÃsovat tÃrpya.valkalÃnÃm [K: v­kalÃnÃm] // Baudh1.6.13.13/ valkalavat k­«ïa.ajinÃnÃm // Baudh1.6.13.14/ na parihitam adhirƬham aprak«Ãlitaæ prÃvaraïam // Baudh1.6.13.15/ na^apalpÆlitaæ manu«ya.saæyuktaæ devatrà (yu¤jyÃt // Baudh1.6.13.16/ ghanÃyà bhÆmer upaghÃta upalepanam // Baudh1.6.13.17/ su«irÃyÃ÷ kar«aïam // Baudh1.6.13.18/ klinnÃyà medhyam (Ãh­tya pracchÃdanam // Baudh1.6.13.19/ caturbhi÷ Óudhyate bhÆmir gobhir ÃkramaïÃt khananÃddahanÃd abhivar«aïÃt // Baudh1.6.13.20/ pa¤camÃc ca^upalepanÃt «a«ÂhÃt kÃlÃt // Baudh1.6.13.21/ asaæsk­tÃyÃæ bhÆmau nyastÃnÃæ t­ïÃnÃæ prak«Ãlanam // Baudh1.6.13.22/ parok«a.upahatÃnÃm abhyuk«aïam // Baudh1.6.13.23/ evaæ k«udra.samidhÃm // Baudh1.6.13.24/ mahatÃæ këÂhÃnÃm upaghÃte prak«Ãlya^avaÓo«aïam // Baudh1.6.13.25/ bahÆnÃæ tu prok«aïam // Baudh1.6.13.26/ dÃrumayÃïÃæ pÃtrÃïÃm ucchi«Âa.samanvÃrabdhÃnÃmavalekhanam // Baudh1.6.13.27/ ucchi«Âa.lepa.upahatÃnÃm avatak«aïam /// Baudh1.6.13.28/ mÆtra.purÅ«a.lohita.reta÷.prabh­ty.upahatÃnÃm utsarga÷ // Baudh1.6.13.29/ tad etad anyatra nirdeÓÃt // Baudh1.6.13.30/ yathÃ^etad agnihotre gharmocchi«Âe ca dadhigharme cakuï¬apÃyinÃm ayane ca^utsargiïÃm ayane ca dÃk«Ãyaïa.yaj¤eca^i¬Ãdadhe(ce¬Ãdadhe) [K: cai¬Ãdadhe] ca catuÓcakre ca brahmaudane«u cate«u sarve«u darbhair adbhi÷ prak«Ãlanam // Baudh1.6.13.31/ sarve«v eva soma.bhak«e«v adbhir eva mÃrjÃlÅye prak«Ãlanam // Baudh1.6.13.32/ mÆtra.purÅ«a.lohita.reta÷.prabh­ty.upahatÃnÃm utsarga÷ // Baudh1.6.14.1/ m­nmayÃnÃæ pÃtrÃïÃm ucchi«Âa.samanvÃrabdhÃnÃm avakÆlanam // Baudh1.6.14.2/ ucchi«Âa.lepa.upahatÃnÃæ punar.dahanam // Baudh1.6.14.3/ mÆtra.purÅ«a.lohita.reta÷.prabh­ty.upahatÃnÃm utsarga÷ // Baudh1.6.14.4/ taijasÃnÃæ pÃtrÃïÃæ pÆrvavat parim­«ÂÃnÃæ prak«Ãlanam // Baudh1.6.14.5/ parimÃrjana.dravyÃïi goÓak­n.m­d.bhasma^iti // Baudh1.6.14.6/ mÆtra.purÅ«a.lohita.reta÷.prabh­ty.upahatÃnÃæ punar.karaïam // Baudh1.6.14.7/ gomÆtre và sapta.rÃtraæ pariÓÃyanaæ mahÃ.nadyÃæ và [K:vaivam] // Baudh1.6.14.8/ evam aÓmamayÃnÃm // Baudh1.6.14.9/ alÃbu.bilva.vinìÃnÃæ govÃlai÷ parimÃrjanam // Baudh1.6.14.10/ na¬a.veïu.Óara.kuÓa.vyÆtÃnÃæ gomayena^adbhir iti prak«Ãlanam // Baudh1.6.14.11/ vrÅhÅïÃm upaghÃte prak«Ãlya.avaÓo«aïam // Baudh1.6.14.12/ bahÆnÃæ tu prok«aïam // Baudh1.6.14.13/ taï¬ulÃnÃm utsarga÷ // Baudh1.6.14.14/ evaæ siddha.havi«Ãm // Baudh1.6.14.15/ mahatÃæ Óva.vÃyasa.prabh­ty.upahatÃnÃæ taæ deÓaæpuru«a.annam uddh­tya / pavamÃna÷ suvarjana iti /etena^anuvÃkena^abhyuk«aïam // Baudh1.6.14.16/ madhu.udake payo.vikÃre ca pÃtrÃt pÃtra.antara.ÃnayaneÓaucam // Baudh1.6.14.17/ evaæ taila.sarpi«Å ucchi«Âa.samanvÃrabdheudake^(avadhÃya^(upayojayet // Baudh1.6.14.18/ amedhya.abhyÃdhÃne (samÃropya^agniæ (mathitvà pavamÃne«Âi÷ // Baudh1.6.14.19/ Óauca.deÓa.mantra.Ãv­d.artha.dravya.saæskÃra.kÃla.bhede«upÆrva.pÆrva.prÃdhÃnyam / pÆrva.pÆrva.prÃdhÃnyam // Baudh1.7.15.1/ uttarata upacÃro vihÃra÷ // Baudh1.7.15.2/ tathÃ^apavarga÷ // Baudh1.7.15.3/ viparÅtaæ pitrye«u // Baudh1.7.15.4/ pÃda.upahataæ (prak«Ãlayet // Baudh1.7.15.5/ aÇgam upasp­Óya sicaæ vÃ^apa (upasp­Óet // Baudh1.7.15.6/ evaæchedana.bhedana.khanana.nirasana.pitrya.rÃk«asa.nair­ta.raudra.abhicaraïÅye«u // Baudh1.7.15.7/ na mantravatà yaj¤a.aÇgena^ÃtmÃnam (abhipariharet // Baudh1.7.15.8/ abhyantarÃïi yaj¤a.aÇgÃni // Baudh1.7.15.9/ bÃhyà ­tvija÷ // Baudh1.7.15.10/ patnÅ.yajamÃnÃv ­tvigbhyo^antaratamau // Baudh1.7.15.11/ yaj¤a.angebhya Ãjyam ÃjyÃd^havÅæ«i havirbhya÷ paÓu÷ paÓo÷soma÷ somÃd agnaya÷ // Baudh1.7.15.12/ yathÃ.karma^­tvijo na (vihÃrÃd abhiparyÃvarteran // Baudh1.7.15.13/ prÃÇ.mukhaÓ ced dak«iïam aæsam (abhiparyÃvarteta // Baudh1.7.15.14/ pratyaÇ.mukha÷ savyam // Baudh1.7.15.15/ antareïa cÃtvÃla.utkarau yaj¤asya tÅrtham // Baudh1.7.15.16/ a.cÃtvÃla ÃhavanÅya.utkarau // Baudh1.7.15.17/ tata÷ kartÃro yajamÃna÷ patnÅ ca (prapadyeran // Baudh1.7.15.18/ visaæsthite // Baudh1.7.15.19/ saæsthite ca saæcaro^an.utkara.deÓÃt [K: 'nÆtkaradeÓÃt] // Baudh1.7.15.20/ na^aprok«itam aprapannaæ klinnaæ këÂhaæ samidhaævÃ^(abhyÃdadhyÃt // Baudh1.7.15.21/ agreïa^ÃhavanÅyaæ brahma.yajamÃnau (prapadyete // Baudh1.7.15.22/ jaghanena^ÃhavanÅyam ity eke // Baudh1.7.15.23/ dak«iïena^ÃhavanÅyaæ brahma.Ãyatanaæ tad.apareïa yajamÃnasya // Baudh1.7.15.24/ uttarÃæ Óroïim uttareïa hotu÷ // Baudh1.7.15.25/ utkara ÃgnÅdhrasya // Baudh1.7.15.26/ jaghanena gÃrhapatyaæ patnyÃ÷ // Baudh1.7.15.27/ te«u kÃle.kÃla [K: kÃle kÃla] eva darbhÃn (saæst­ïÃti // Baudh1.7.15.28/ ekaikasya ca^uda.kamaï¬alur upÃtta÷ (syÃd Ãcamana.artha÷ // Baudh1.7.15.29/ vrata.upeto dÅk«ita÷ (syÃt // Baudh1.7.15.30/ na para.pÃpaæ (vaden na (krudhyen na (roden mÆtra.purÅ«ena^(avek«eta // Baudh1.7.15.31/ amedhyaæ (d­«Âvà (japati / abaddhaæ mano daridraæ cak«u÷sÆryo jyoti«Ãæ Óre«Âho dÅk«e mà mà hÃsÅr iti // Baudh1.7.15.32/ atha yady enam (abhivar«ati / undatÅr balaæ dhattaujo dhattabalaæ dhatta mà me dÅk«Ãæ mà tapo (nirvadhi«Âa^iti // [K om.] Baudh1.8.16.1/ catvÃro varïà brÃhmaïa.k«atriya.viÂ.ÓÆdrÃ÷ // Baudh1.8.16.2/ te«Ãæ varïa.anupÆrvyeïa catasro bhÃryà brÃhmaïasya // Baudh1.8.16.3/ tisro rÃjanyasya // Baudh1.8.16.4/ dve vaiÓyasya // Baudh1.8.16.5/ ekà ÓÆdrasya // Baudh1.8.16.6/ tÃsu putrÃ÷ savarïa.anantarÃsu savarïÃ÷ // Baudh1.8.16.7/ ekÃntara.dvyantarÃsv amba«Âha.Ugra.ni«ÃdÃ÷ // Baudh1.8.16.8/ pratilomÃsv Ãyogava.mÃgadha.vaiïa.k«att­[K:k«attu].pulkasa.kukkuÂa.vaidehaka.caï¬Ãla÷ // Baudh1.8.16.9/ amba«ÂhÃt prathamÃyÃæ ÓvapÃka÷ // Baudh1.8.16.10/ ugrÃd dvitÅyÃyÃæ vaiïa÷ // Baudh1.8.16.11/ ni«ÃdÃt t­tÅyÃyÃæ pulkasa÷ // Baudh1.8.16.12/ viparyaye kukkuÂa÷ // Baudh1.8.16.13/ ni«Ãdena ni«ÃdyÃm à pa¤camÃj jÃto^(apahanti ÓÆdratÃm // Baudh1.8.16.14/ tam (upanayet «a«Âhaæ (yÃjayet // Baudh1.8.16.15/ saptamo^avik­ta.bÅja÷ sama.bÅja÷ sama ity e«Ãæ saæj¤Ã÷krameïa (nipatanti // [K together with 1.8.16.14: tam (upanayet «a«Âhaæ(yÃjayet saptamo 'vik­to (bhavati] Baudh1.8.16.16-1ab/ tri«u varïe«u sÃd­ÓyÃd avrato (janayet tu yÃn / [K om.] Baudh1.8.16.16-1cd/ tÃn sÃvitrÅ.paribhra«ÂÃn vrÃtyÃn (Ãhur manÅ«iïa÷ /[K om.] Baudh1.8.16.16-2/ vrÃtyÃn (Ãhur manÅ«iïa iti // [K om.] Baudh1.9.17.1/rathakÃra.amba«Âha.sÆta.ugra.mÃgadha.Ãyogava.vaiïa.k«att­.pulkasa.kukkuÂa.vaidehaka.caï¬Ãla.ÓvapÃka.prabh­taya÷ // [K om.] Baudh1.9.17.2/ tatra savarïÃsu savarïÃ÷ // Baudh1.9.17.3/ brÃhmaïÃt k«atriyÃyÃæ brÃhmaïo vaiÓyÃyÃm amba«Âha÷ÓÆdrÃyÃæ ni«Ãda÷ // Baudh1.9.17.4/ pÃraÓava ity eke // Baudh1.9.17.5/ k«atriyÃd vaiÓyÃyÃæ k«atriya÷ ÓÆdrÃyÃm ugra÷ // Baudh1.9.17.6/ vaiÓyÃt^ÓÆdrÃyÃæ rathakÃra÷ // Baudh1.9.17.7/ ÓÆdrÃd vaiÓyÃyÃæ mÃgadha÷ k«atriyÃyÃæ k«attÃbrÃhmaïyÃæ caï¬Ãla÷ // Baudh1.9.17.8/ vaiÓyÃt k«atriyÃyÃm Ãyogavo brÃhmaïyÃæ vaidehaka÷ /k«atriyÃd brÃhmaïyÃæ sÆta÷ // Baudh1.9.17.9/ tatra[K: atra]^amba«Âha.ugrayo÷ saæyoge (bhavati^anuloma÷ // Baudh1.9.17.10/ k«att­.vaidehakayo÷ pratiloma÷ // Baudh1.9.17.11/ ugrÃj jÃta÷ k«attryÃæ ÓvapÃka÷ // Baudh1.9.17.12/ vaidehakÃd amba«ÂhÃyÃæ vaiïa÷ // Baudh1.9.17.13/ ni«adÃt^ÓÆdrÃyÃæ pulkasa÷ // Baudh1.9.17.14/ ÓÆdrÃn ni«ÃdyÃæ kukkuÂa÷ // Baudh1.9.17.15/ varïa.saækarÃd utpannÃn vrÃtyÃn (Ãhur manÅ«iïa÷ /vrÃtyÃn (Ãhur manÅ«iïa iti // Baudh1.10.18.1/ «a¬bhÃgabh­to rÃjà (rak«et prajÃ÷ // Baudh1.10.18.2/ brahma vai svaæ mahimÃnaæ brÃhmaïe«v (adadhÃdadhyayana.adhyÃpana.yajana.yÃjana.dÃna.pratigraha.saæyuktaæ vedÃnÃæguptyai // Baudh1.10.18.3/ k«atre balamadhyayana.yajana.dÃna.Óastra.koÓa.bhÆta.rak«aïa.saæyuktaæ k«atrasyav­ddhyai // Baudh1.10.18.4/ viÂsvadhyayana.yajana.dÃna.k­«i.vÃïijya.paÓupÃlana.saæyuktaæ karmaïÃæv­ddhyai // Baudh1.10.18.5/ ÓÆdre«u pÆrve«Ãæ paricaryÃm // Baudh1.10.18.6/ patto hy (a«­jyanta^iti // Baudh1.10.18.7/ sarvatodhuraæ purohitaæ (v­ïuyÃt // Baudh1.10.18.8/ tasya ÓÃsane (varteta // Baudh1.10.18.9/ saægrÃme na (nivarteta // Baudh1.10.18.10/ na karïibhir na digdhai÷ (praharet // Baudh1.10.18.11/bhÅta.matta.unmatta.pramatta.visaænÃha.strÅ.bÃla.v­ddha.brÃhmaïair na(yudhyeta // Baudh1.10.18.12/ anyatra^ÃtatÃyina÷ // Baudh1.10.18.13-1/ atha^apy (udÃharanti / Baudh1.10.18.13-2ab/ adhyÃpakaæ kule jÃtaæ yo (hanyÃd ÃtatÃyinam / Baudh1.10.18.13-2cd/ na tena bhrÆïahà (bhavati manyus tan manyum (­cchati //iti // Baudh1.10.18.14/ sÃmudra.Óulko varaæ rÆpam (uddh­tya daÓa.païaæ Óatam // Baudh1.10.18.15/ anye«Ãm api sÃra.anurÆpyeïa^(anupahatya dharmyaæ (prakalpayet // Baudh1.10.18.16/ abrÃhmaïasya prana«ÂasvÃmikaæ rikthaæ saævatsaraæ(paripÃlya rÃjà (haret // Baudh1.10.18.17/ avadhyo vai brÃhmaïa÷ sarva.aparÃdhe«u // Baudh1.10.18.18/ brÃhmaïasyabrahmahatyÃ.gurutalpagamana.suvarïasteya.surÃpÃne«u kusindha.bhaga.s­gÃla.surÃdhvajÃæs taptena^ayasà lalÃÂe^(aÇkayitvà vi«ayÃn nirdhamanam // Baudh1.10.18.19/ k«atriyÃdÅnÃæ brÃhmaïa.vadhe vadha÷ sarvasvaharaïam ca // Baudh1.10.18.20/ te«Ãm eva tulya.apak­«Âa.vadhe yathÃ.balam anurÆpÃndaï¬Ãn (prakalpayet // Baudh1.10.19.1/ k«atriya.vadhe go.sahasram ­«abha.adhikaæ rÃj¤a (uts­jedvaira.niryÃtana.artham [K: vairaniryÃtanÃm] // Baudh1.10.19.2/ Óataæ vaiÓye daÓa ÓÆdra ­«abhaÓ ca^atra^adhika÷ // Baudh1.10.19.3/ ÓÆdra.vadhena strÅ.vadho go.vadhaÓ cavyÃkhyÃto^anyatra^Ãtreyyà vadhÃd dhenv.ana¬uhoÓ ca // Baudh1.10.19.4/ vadhe dhenv.ana¬uhor ante cÃndrÃyaïaæ (caret // Baudh1.10.19.5/ Ãtreyyà vadha÷ k«atriya.vadhena vyÃkhyÃta÷ // Baudh1.10.19.6/haæsa.bhÃsa.barhiïa.cakravÃka.pracalÃka.kÃka.ulÆka.maï¬Æka[K:kaïÂaka].¬i¬¬ika[K: ¬i¬¬ika.maï¬Æka].¬erikÃ.Óva.babhru.nakula.ÃdÅnÃævadhe ÓÆdravat // Baudh1.10.19.7/ loka.saægrahaïa.arthaæ yathà d­«Âaæ Órutaæ và sÃk«ÅsÃk«yaæ (brÆyÃt // Baudh1.10.19.8-1ab/ pÃdo^adharmasya kartÃraæ pÃdo (gacchati sÃk«iïam / Baudh1.10.19.8-1cd/ pÃda÷ sabhÃsada÷ sarvÃn pÃdo rÃjÃnam (­cchati // Baudh1.10.19.8-2ab/ rÃjà (bhavaty anenÃÓ ca (mucyante ca sabhÃsada÷ / Baudh1.10.19.8-2cd/ eno (gacchati kartÃraæ yatra nindyo ha (nindyate // Baudh1.10.19.9/ sÃk«iïaæ ca^evam uddi«Âaæ yatnÃt (p­cched vicak«aïa÷ // Baudh1.10.19.10ab/ yÃæ rÃtrim (ajani«ÂhÃs tvaæ yÃæ ca rÃtriæ (mari«yasi / Baudh1.10.19.10cd/ etayor antarà yat te suk­taæ suk­taæ (bhavet / Baudh1.10.19.10e(/ tat sarvaæ rÃjagÃmi (syÃd an­taæ bruvatas tava // Baudh1.10.19.11ab/ trÅn eva ca pitqn (hanti trÅn eva ca pitÃmahÃn / Baudh1.10.19.11cd/ sapta jÃtÃn ajÃtÃæÓ ca sÃk«Å sÃk«yaæ m­«Ã vadan // Baudh1.10.19.12-1ab/ hiraïya.arthe an­te (hanti trÅn eva ca pitÃmahÃn / Baudh1.10.19.12-1cd/ pa¤ca paÓv.an­te (hanti daÓa (hanti gava.an­te // Baudh1.10.19.12-2ab/ Óatam aÓva.an­te (hanti sahasraæ puru«a.an­te / Baudh1.10.19.12-2cd/ sarvaæ bhÆmy.an­te (hanti sÃk«Å sÃk«yaæ m­«Ã vadan // Baudh1.10.19.13/ catvÃro varïÃ÷ putriïa÷ sÃk«iïa÷ (syur anyatraÓrotriya.rÃjanya.pravrajita.mÃnu«yahÅnebhya÷ // Baudh1.10.19.14/ sm­tau pradhÃnata÷ pratipatti÷ // Baudh1.10.19.15/ ato^anyathà kartapatyam // Baudh1.10.19.16/ dvÃdaÓa.rÃtraæ taptaæ paya÷ (pibet kÆÓmÃï¬air vÃ(juhuyÃd iti / kÆÓmÃï¬air và (juhuyÃd iti // Baudh1.11.20.1/ a«Âau vivÃhÃ÷ // Baudh1.11.20.2/ Óruta.ÓÅle (vij¤Ãya brahmacÃriïe^arthine (dÅyate sa brÃhma÷ // Baudh1.11.20.3/ (ÃcchÃdya^(alaæk­tya / e«Ã saha dharmaÓ[K: dharmaæ](caryatÃm iti / prÃjÃptya÷ // Baudh1.11.20.4/ pÆrvÃæ lÃjÃhutiæ (hutvà gobhyÃæ saha^Ãr«a÷ // [K:pÆrvÃæ lÃjÃhutiæ (hutvà go.mithunaæ kanyÃvate (dattvà grahaïamÃr«a÷ ] Baudh1.11.20.5/ dak«iïÃsu (nÅyamÃnÃsv antarvedy ­tvije sa daiva÷ // Baudh1.11.20.6/ dhanena^upato«yÃ^Ãsura÷ // [K: sakÃmena sakÃmÃyà mithassaæyogo gÃndharva÷] Baudh1.11.20.7/ sakÃmena sakÃmÃyà mitha÷ saæyogo gÃndharva÷ // [K:dhanenopato«yÃsura÷] Baudh1.11.20.8/ prasahya haraïÃd rÃk«asa÷ // Baudh1.11.20.9/ suptÃæ mattÃæ pramattÃæ vÃ^(upagacched iti paiÓÃca÷ // Baudh1.11.20.10/ te«Ãæ catvÃra÷ pÆrve brÃhmaïasya te«v api pÆrva÷ pÆrva÷ÓreyÃn // Baudh1.11.20.11/ uttare«Ãm uttara uttara÷ [K: uttarottara÷] pÃpÅyÃn // Baudh1.11.20.12/ atra^api «a«Âha.saptamau k«atradharma.anugatautat.pratyayatvÃt k«atrasya // Baudh1.11.20.13/ pa¤cama.a«Âamau vaiÓya.ÓÆdrÃïÃm // Baudh1.11.20.14/ ayantrita.kalatrà hi vaiÓya.ÓÆdrà (bhavanti // Baudh1.11.20.15/ kar«aïa.ÓuÓrÆ«Ã.adhik­tatvÃt // Baudh1.11.20.16/ gÃndharvam apy eke (praÓaæsanti sarve«Ãæ sneha.anugatatvÃt // Baudh1.11.21.1/ yathà yukto vivÃhas tathà yuktà prajà (bhavati^itivij¤Ãyate // Baudh1.11.21.2-1/ atha^apy (udÃharanti / [K adds: sÃdhavas tripuru«am Ãr«ÃddaÓa daivÃd daÓa prÃjÃpatyÃd daÓa pÆrvÃn daÓa^aparÃn ÃtmÃnaæ cabrÃhmÅputra iti (vij¤Ãyate // veda.svÅkaraïa.Óaktir apy evaævidhÃnÃmeva putrÃïÃm (bhavati^iti //] Baudh1.11.21.2-2ab/ krÅtà dravyeïa yà nÃrÅ sà na patnÅ (vidhÅyate / Baudh1.11.21.2-2cd/ sà na daive na sà pitrye dÃsÅæ tÃæ kÃÓyapo^(abravÅt // Baudh1.11.21.3-1ab/ Óulkena ye (prayacchanti svasutÃæ lobha.mohitÃ÷ / Baudh1.11.21.3-1cd/ Ãtma.vikrayiïa÷ pÃpà mahÃ.kilbi«a.kÃrakÃ÷ // Baudh1.11.21.3-2ab/ (patanti narake ghore (ghnanti ca^Ã^saptamaæ kulam / Baudh1.11.21.3-2cd/ gamana.Ãgamanaæ caiva sarvaæ Óulke (vidhÅyate // Baudh1.11.21.4/paurïamasy.a«ÂakÃ.amÃvÃsyÃ.agnyutpÃta.bhÆmikampa.ÓmaÓÃna.deÓapati.Órotriya.ekatÅrtha.prayÃïe«v ahorÃtram anadhyÃya÷ // Baudh1.11.21.5/ vÃte pÆti.gandhe nÅhÃre can­tta.gÅta.vÃditra.rudita.sÃma.Óabde«u tÃvantaæ kÃlam // Baudh1.11.21.6/ stanayitnu.var«a.vidyut.saænipÃte tryaham anadhyÃyo^anyatravar«Ã.kÃlÃt // Baudh1.11.21.7/ var«Ã.kÃle^api var«a.varjam ahorÃtrayoÓ ca tat.kÃlam // Baudh1.11.21.8/ pitrya.pratigraha.bhojanayoÓ ca tad.divasa.Óe«am // Baudh1.11.21.9/ bhojane«v à jaraïam // Baudh1.11.21.10/ pÃïi.mukho hi brÃhmaïa÷ // Baudh1.11.21.11-1/ atha^apy (udÃharanti / Baudh1.11.21.11-2ab/ bhuktaæ pratig­hÅtaæ ca nirviÓe«am iti Óruti÷ // Baudh1.11.21.12/ pitary[K: pitury] uparate tri.rÃtram // Baudh1.11.21.13/ dvayam u ha vai suÓravaso^anÆcÃnasya retobrÃhmaïasya^Ærdhvaæ nÃbher adhastÃd anyat / sa yad Ærdhvaæ nÃbhestena ha^etat (prajÃyate yad brÃhmaïÃn (upanayati yad (adhyÃpayati yad(yÃjayati yat sÃdhu (karoti / sarvÃ^asya^e«Ã prajà (bhavati / atha yadavÃcÅïaæ nÃbhes tena ha^asya^aurasÅ prajà (bhavati / tasmÃt^ÓrotriyamanÆcÃnam aprajo^asi^iti na (vadanti // Baudh1.11.21.14/ tasmÃd dvi.nÃmà dvi.mukho vipro dvi.retà dvi.janmà ca^iti // Baudh1.11.21.15/ ÓÆdra.apapÃtra.Óravaïa.saædarÓanayoÓ ca tÃvantaæ kÃlam // Baudh1.11.21.16/ naktaæ ÓivÃ.virÃve na^(adhÅyÅta svapna.antam // Baudh1.11.21.17/ ahorÃtrayoÓ ca saædhyayo÷ parvasu ca na^(adhÅyÅta // Baudh1.11.21.18/ na mÃæsam (aÓnÅyÃn na striyam (upeyÃt // Baudh1.11.21.19/ parvasu hi rak«a÷.piÓÃcà vyabhicÃravanto (bhavanti^itivij¤Ãyate // Baudh1.11.21.20/ anye«u ca^adbhuta.utpÃte«v ahorÃtram anadhyÃyo^anyatramÃnasÃt // Baudh1.11.21.21/ mÃnase^api janana.maraïayor anadhyÃya÷ // Baudh1.11.21.22-1/ atha^apy (udÃharanti / Baudh1.11.21.22-2ab/ (hanti^a«ÂamÅ hy upÃdhyÃyaæ (hanti Ói«yaæ caturdaÓÅ / Baudh1.11.21.22-2cd/ (hanti pa¤cadaÓÅ vidyÃæ tasmÃt parvaïi (varjayet / Baudh1.11.21.22-3/ tasmÃt parvaïi (varjayed iti // Baudh2.1.1.1/ atha^ata÷ prÃyaÓcittÃni // Baudh2.1.1.2/ bhrÆïahà dvÃdaÓa samÃ÷ // Baudh2.1.1.3/ kapÃlÅ khaÂvÃ.aÇgÅ gardabha.carma.vÃsà araïya.niketana÷ÓmaÓÃne dhvajaæ Óava.Óira÷ (k­tvà kuÂÅæ (kÃrayet / tÃm (Ãvaset /sapta.ÃgÃrÃïi bhaik«aæ caran svakarma^Ãcak«Ãïas tena prÃïÃn(dhÃrayet / alabdhvÃ^upavÃsa÷ // Baudh2.1.1.4/ aÓvamedhena gosavena^agni«Âutà và (yajeta // Baudh2.1.1.5/ aÓvamedha.avabh­the vÃ^ÃtmÃnaæ (pÃvayet // Baudh2.1.1.6-1/ atha^apy (udÃharanti / Baudh2.1.1.6-2ab/ amatyà brÃhmaïaæ (hatvà du«Âo (bhavati dharmata÷ / Baudh2.1.1.6-2cd/ ­«ayo ni«k­tiæ tasya (vadanty amati.pÆrvake / Baudh2.1.1.6-2e(/ mati.pÆrvaæ ghnatas tasya ni«k­tir na^(upalabhyate // Baudh2.1.1.7ab/ (apagÆrya (caret k­cchram atik­cchraæ nipÃtane / Baudh2.1.1.7cd/ k­cchraæ cÃndrÃyaïaæ caiva lohitasya pravartane / Baudh2.1.1.7e(/ tasmÃn naiva^(apagureta na ca (kurvÅta Óoïitam // iti // Baudh2.1.1.8/ nava samà rÃjanyasya // Baudh2.1.1.9/ tisro vaiÓyasya // Baudh2.1.1.10/ saævatsaraæ ÓÆdrasya // Baudh2.1.1.11/ striyÃÓ ca // Baudh2.1.1.12/ brÃhmaïavad ÃtreyyÃ÷ // Baudh2.1.1.13/ gurutalpagas tapte loha.Óayane (ÓayÅta // Baudh2.1.1.14/ sÆrmiæ và jvalantÅæ (Óli«yet // Baudh2.1.1.15/ liÇgaæ và sav­«aïaæ (parivÃsya^a¤jalÃv (ÃdhÃyadak«iïÃ.pratÅcyor diÓor antareïa (gacched à nipatanÃt // Baudh2.1.1.16/ stena÷ prakÅrya keÓÃn saidhrakam musalam (ÃdÃya skandhenarÃjÃnaæ (gacched anena mÃæ jahi^iti / tena^enaæ (hanyÃt // Baudh2.1.1.17-1/ atha^apy (udÃharanti / Baudh2.1.1.17-2ab/ skandhena^ÃdÃya musalaæ steno rÃjÃnam (anviyÃt / Baudh2.1.1.17-2cd/ anena (ÓÃdhi mÃæ rÃjan k«atra.dharmam anusmaran // Baudh2.1.1.17-3ab/ ÓÃsane và visarge và steno (mucyeta kilbi«Ãt / Baudh2.1.1.17-3cd/ aÓÃsanÃt tu tad rÃjà stenÃd Ãpnoti kilbi«am // iti // Baudh2.1.1.18/ surÃæ (pÅtvÃ^u«ïayà kÃyaæ (dahet // Baudh2.1.1.19/ amatyà pÃne k­cchra.abda.pÃdaæ (caret punar.upanayanaæ ca // Baudh2.1.1.20/ vapana.vrata.niyama.lopaÓ ca pÆrva.anu«ÂhitatvÃt // Baudh2.1.1.21-1/ atha^apy (udÃharanti / Baudh2.1.1.21-2ab/ amatyà vÃruïÅæ (pÅtvà (prÃÓya mÆtra.purÅ«ayo÷ / Baudh2.1.1.21-2cd/ brÃhmaïa÷ k«atriyo vaiÓya÷ puna÷.saæskÃram (arhati // Baudh2.1.1.22ab/ surÃ.dhÃne tu yo bhÃï¬e apa÷ paryu«itÃ÷ (pibet / Baudh2.1.1.22cd/ ÓaÇkhapu«pÅ.vipakvena «a¬ahaæ k«Åreïa (vartayet // Baudh2.1.1.23/ guru.prayuktaÓ cen (mriyeta gurus trÅn k­cchrÃæÓ (caret // Baudh2.1.1.24/ etad eva^asaæsk­te // Baudh2.1.1.25/ brahmacÃriïa÷ Óava.karmaïà vrata.Ãv­ttir anyatramÃtÃ.pitror ÃcÃryÃc ca // Baudh2.1.1.26/ sa ced (vyÃdhÅyÅta kÃmaæ guror ucchi«Âaæ bhai«ajya.arthesarvaæ (prÃÓnÅyÃt // Baudh2.1.1.27/ yena^(icchet tena (cikitset // Baudh2.1.1.28/ sa yadà gadÅ (syÃt tad (utthÃya^Ãdityam (upati«Âheta[K:upati«Âhate] / haæsa÷ Óuci«ad iti / etayà // Baudh2.1.1.29/ divà reta÷ (siktvà trir apo h­dayaæ.gamÃ÷ (pibed retasyÃbhi÷ // Baudh2.1.1.30/ yo brahmacÃrÅ striyam (upeyÃt so^avakÅrïÅ // Baudh2.1.1.31/ sa gardabhaæ paÓum (Ãlabheta // Baudh2.1.1.32/ nair­ta÷ paÓu÷ puro¬ÃÓaÓ ca rak«o.devato[K: .daivato]yama.devato[K: .daivato] và // Baudh2.1.1.33/ ÓiÓnÃt prÃÓitram apsv avadÃnaiÓ (caranti^iti (vij¤Ãyate // Baudh2.1.1.34/ api vÃ^amÃvÃsyÃyÃæ niÓy agnim (upasamÃdhÃyadÃrvihomikÅæ[K: dÃviæhomikÅæ] parice«ÂÃæ (k­tvà dve Ãjya.ÃhutÅ(juhoti / kÃma^avakÅrïo^(asmy avakÅrïo^(asmi kÃma kÃmÃya svÃhà /kÃma^abhidrugdho^(asmy abhidrugdho^(asmi kÃma kÃmÃya svÃhÃ^iti // Baudh2.1.1.35/ (hutvà prayata.a¤jali÷ kavÃtiryaÇÇ agnim (abhimantrayeta[K:upati«Âheta] / saæ mà (si¤cantu maruta÷ sam indra÷ saæ b­haspati÷ / saæmÃ^ayam agni÷ si¤catv Ãyu«Ã ca balena ca^Ãyu«mantaæ (karota mÃ^iti // Baudh2.1.1.36/ atha^asya [K: atha yasya] j¤Ãtaya÷ pari«ady uda.pÃtraæ(ninayeyur asÃv aham itthaæ.bhÆta iti / (caritvÃ^apa÷ payo gh­taæ madhulavaïam ity Ãrabdhavantaæ brÃhmaïà (brÆyuÓ caritaæ tvayÃ^iti / omiti^itara÷ (pratyÃha / carita.nirveÓaæ savanÅyaæ (kuryu÷ // Baudh2.1.1.37/ sagotrÃæ ced amatyÃ^(upagacchen[K: upayacchen] mÃt­vad enÃæ(bibh­yÃt // Baudh2.1.1.38/ prajÃtà cet k­cchra.abda.pÃdaæ[K: .«Ãdaæ] (caritvà / yan maÃtmano mindÃ^(abhÆt / punar agniÓ cak«ur (adÃd iti / etÃbhyÃæ(juhuyÃt // Baudh2.1.1.39ab/ parivitta÷ parivettà yà ca^enaæ (parivindati / Baudh2.1.1.39cd/ sarve te narakaæ (yÃnti dÃt­.yÃjaka.pa¤camÃ÷ // Baudh2.1.1.40ab/ parivitta÷ parivettà dÃtà yaÓ ca^api yÃjaka÷ / Baudh2.1.1.40cd/ k­cchra.dvÃdaÓa.rÃtreïa strÅ tri.rÃtreïa (Óudhyati // iti // Baudh2.1.2.1/ atha patanÅyÃni // Baudh2.1.2.2/ samudra.saæyÃnam // Baudh2.1.2.3/ brahmasva.nyÃsa.apaharaïam // Baudh2.1.2.4/ bhÆmy.an­tam // Baudh2.1.2.5/ sarva.païyair vyavaharaïam // Baudh2.1.2.6/ ÓÆdra.sevanam // Baudh2.1.2.7/ ÓÆdrÃ.abhijananam // Baudh2.1.2.8/ tad.apatyatvaæ ca // Baudh2.1.2.9/ ete«Ãm [K: e«Ãm] anyatamaæ [K: anyatamat] (k­tvà // Baudh2.1.2.10ab/ caturtha.kÃlà mita.bhojina÷ (syur apo^(abhyaveyu÷ [K omitsapo 'bhyaveyu÷] savana.anukalpam / Baudh2.1.2.10cd/ sthÃna.ÃsanÃbhyÃæ (viharanta ete tribhir var«ais tad(apaghnanti [K: apahanti] pÃpam // Baudh2.1.2.11ab/ yad eka.rÃtreïa (karoti pÃpaæ k­«ïaæ varïaæ brÃhmaïa÷sevamÃna÷ / Baudh2.1.2.11cd/ caturtha.kÃla udaka.abhyavÃyÅ tribhir var«ais tad (apahantipÃpam // iti // Baudh2.1.2.12/ atha^upapÃtakÃni // Baudh2.1.2.13/ agamyÃ.gamanaæ gurvÅ.sakhÅæ guru.sakhÅm apapÃtrÃæ patitÃæca (gatvà bhe«aja.karaïaæ grÃma.yÃjanaæ raÇga.upajÅvanaænÃÂya.ÃcÃryatà go.mahi«Å.rak«aïaæ yac ca^anyad apy evaæ.yuktaækanyÃ.dÆ«aïam iti // Baudh2.1.2.14/ te«Ãæ tu nirveÓa÷ patitav­ttir dvau saævatsarau // Baudh2.1.2.15/ atha^aÓucikarÃïi // Baudh2.1.2.16/ dyÆtam abhicÃro^anÃhitÃgner u¤cha.v­ttità samÃv­ttasyabhaik«acaryà tasya ca^eva guru.kule vÃsa Ærdhvaæ caturbhyo mÃsebhyastasya ca^adhyÃpanaæ nak«atra.nirdeÓaÓ ca^iti // Baudh2.1.2.17/ te«Ãæ tu nirveÓo dvÃdaÓa mÃsÃn dvÃdaÓa ardha.mÃsÃndvÃdaÓa dvÃdaÓa.ahÃn dvÃdaÓa «a¬.ahÃn dvÃdaÓa try.ahÃn dvÃdaÓÃhaæ«a¬.ahaæ try.aham ahorÃtram eka.aham iti yathà karma.abhyÃsa÷ // Baudh2.1.2.18/ atha patitÃ÷ (samavasÃya dharmÃæÓ (careyur itaretara.yÃjakÃitaretara.adhyÃpakà mitho vivahamÃnÃ÷ / putrÃn (saæni«pÃdya (brÆyur(vipravrajata^asmat ta evam ÃryÃn (saæpratipatsyatha^iti // Baudh2.1.2.19/ atha^api na sendriya÷ patati // Baudh2.1.2.20/ tad etena veditavyam / aÇga.hÅno^api [K: api hi] sa.aÇgaæ(janayet [K: janayatÅti] // Baudh2.1.2.21/ mithyÃ^etad iti hÃrÅta÷ // Baudh2.1.2.22/ dadhi.dhÃnÅ.sadharmÃ÷ striya÷ (syu÷ / yo hi dadhi.dhÃnyÃmaprayataæ paya (Ãtacya (manthati na tat^Ói«Âà dharmak­tye«u^(upayojayanti// Baudh2.1.2.23/ evam aÓuci Óukraæ yan (nirvartate na tena saha saæprayogo (vidyate // Baudh2.1.2.24/ aÓuci.Óukra.utpannÃnÃæ te«Ãm icchatÃæ prÃyaÓcitti÷ // Baudh2.1.2.25/ patanÅyÃnÃæ t­tÅyo^aæÓa÷ strÅïÃm aæÓas t­tÅya÷ // Baudh2.1.2.26-1/ atha^apy (udÃharanti / [K om.] Baudh2.1.2.26-2ab/ bhojana.abhya¤janÃd dÃnÃd yad anyat (kurute tilai÷ / Baudh2.1.2.26-2cd/ Óva.vi«ÂhÃyÃæ k­mir [K: krimir] (bhÆtvà pit­bhi÷ saha(majjati // iti // Baudh2.1.2.27/ pitqn và e«a (vikrÅïÅte yas tilÃn (vikrÅïÅte / prÃïÃnvà e«a (vikrÅïÅte yas taï¬ulÃn (vikrÅïÅte / suk­ta.aæÓÃn và e«a(vikrÅïÅte ya÷ païamÃno duhitaraæ (dadÃti // Baudh2.1.2.28/ t­ïa.këÂham [K: t­ïaæ këÂham] avik­taæ vikreyam // Baudh2.1.2.29-1/ atha^apy (udÃharanti [K: udÃranti] / Baudh2.1.2.29-2ab/ paÓavaÓ ca^ekato.dantà aÓmà ca lavaïa.uddh­ta÷ / Baudh2.1.2.29-2cd/ etad brÃhmaïa te païyaæ tantuÓ ca^arajanÅk­ta÷ // iti // Baudh2.1.2.30/ pÃtaka.varjaæ và babhruæ piÇgalÃæ gÃæ romaÓÃæsarpi«Ã^(avasicya k­«ïais tilair (avakÅrya^anÆcÃnÃya (dadyÃt // Baudh2.1.2.31/ kÆÓmÃï¬air và dvÃdaÓÃham // Baudh2.1.2.32/ yad arvÃcÅnam eno bhrÆïa.hatyÃyÃs tasmÃn (mucyata iti // Baudh2.1.2.33/ pÃtaka.abhiÓaæsane k­cchra÷ // Baudh2.1.2.34/ tad.abdo[K: tadaÓabdo]^abhiÓaæsitu÷ // Baudh2.1.2.35/ saævatsareïa patati patitena samÃcaran / yÃjana.adhyÃpanÃdyaunÃn na tu yÃna.Ãsana.aÓanÃd iti // Baudh2.1.2.36/ amedhya.prÃÓane prÃyaÓcittir [K: prÃyaÓcittaæ] nai«purÅ«yam/ tat saptarÃtreïa^(avÃpyate // Baudh2.1.2.37/ apa÷ payo gh­taæ parÃka iti prati.tryaham u«ïÃni satapta.k­cchra÷ // Baudh2.1.2.38/ tryahaæ prÃtas tathà sÃyam [K adds: tryaham anyad] ayÃcitaæ[K adds: tryahaæ paraæ tu nÃÓnÅyÃt] parÃka iti k­cchra÷ // Baudh2.1.2.39/ prÃta÷ sÃyam ayÃcitaæ parÃka iti trayaÓ catÆrÃtrÃ÷ sa e«astrÅ.bÃla.v­ddhÃnÃæ k­cchra÷ // Baudh2.1.2.40/ yÃvat sak­d (ÃdadÅta tÃvad (aÓnÅyÃt pÆrvavat so^atik­cchra÷ // Baudh2.1.2.41/ ab.bhak«as t­tÅya÷ sa k­cchrÃtik­cchra÷ // Baudh2.1.2.42/ k­cchre tri«avaïam udaka.upasparÓanam // Baudh2.1.2.43/ adha÷.Óayanam // Baudh2.1.2.44/ eka.vastratà keÓa.ÓmaÓru.loma.nakha.vÃpanam // Baudh2.1.2.45/ etad eva striyÃ÷ keÓa.vapana.varjam / keÓa.vapana.varjam // Baudh2.2.3.1ab/ nitya.udakÅ nitya.yaj¤opavÅtÅ nitya.svÃdhyÃyÅv­«ala.anna.varjÅ / Baudh2.2.3.1cd/ ­tau ca gacchan vidhivac ca juhvan na brÃhmaïaÓ (cyavatebrahmalokÃt // Baudh2.2.3.2/ manu÷ putrebhyo dÃyaæ (vyabhajad iti Óruti÷ // Baudh2.2.3.3/ samaÓa÷ sarve«Ãm aviÓe«Ãt // Baudh2.2.3.4/ varaæ và rÆpam (uddharej jye«Âha÷ // Baudh2.2.3.5/ tasmÃj jye«Âhaæ putraæ dhanena (niravasÃyayanti^iti Óruti÷ // Baudh2.2.3.6/ daÓÃnÃæ vÃ^ekam (uddharej jye«Âha÷ // Baudh2.2.3.7/ samam itare (vibhajeran // Baudh2.2.3.8/ pitur anumatyà dÃya.vibhÃga÷ sati pitari // Baudh2.2.3.9/ caturïÃæ varïÃnÃæ go.aÓva.aja.avayo jye«Âha.aæÓa÷ // Baudh2.2.3.10/ nÃnÃ.varïa.strÅ.putra.samavÃye dÃyaæ daÓa.aæÓÃn (k­tvÃcaturas trÅn dvÃv ekam iti yathÃ.kramaæ (vibhajeran // Baudh2.2.3.11/ aurase tu^utpanne savarïÃs t­tÅya.aæÓa.harÃ÷ // Baudh2.2.3.12/ savarïÃ.putra.anantarÃ.putrayor anantarÃ.putraÓ ced guïavÃnsa jye«Âha.aæÓaæ (haret // Baudh2.2.3.13/ guïavÃn hi Óe«ÃïÃæ bhartà (bhavati // Baudh2.2.3.14-1/ savarïÃyÃæ saæsk­tÃyÃæ svayam.utpÃditam aurasaæ putraæ(vidyÃt / Baudh2.2.3.14-2/ atha^apy (udÃharanti / [K om.] Baudh2.2.3.14-3ab/ aÇgÃd aÇgÃt (saæbhavasi h­dayÃd adhi (jÃyase / [K om.] Baudh2.2.3.14-3cd/ Ãtmà vai putra.nÃma^asi sa (jÅva Óarada÷ Óatam // iti //[K om.] Baudh2.2.3.15/ (abhyupagamya duhitari jÃtaæ putrikÃ.putram anyaæ dauhitram // Baudh2.2.3.16-1/ atha^apy (udÃharanti / Baudh2.2.3.16-2ab/ (ÃdiÓet prathame piï¬e mÃtaraæ putrikÃ.suta÷ / Baudh2.2.3.16-2cd/ dvitÅye pitaraæ tasyÃs t­tÅye ca pitÃmaham // iti // Baudh2.2.3.17/ m­tasya prasÆto ya÷ klÅba.vyÃdhitayor vÃ^anyena^anumate [K:'numatena] sve k«etre sa k«etraja÷ // Baudh2.2.3.18/ sa e«a dvi.pità dvi.gotraÓ ca dvayor api svadhÃ.riktha.bhÃg(bhavati // Baudh2.2.3.19-1/ atha^apy (udÃharanti / Baudh2.2.3.19-2ab/ dvi.pitu÷ piï¬a.dÃnaæ (syÃt piï¬e.piï¬e ca nÃmanÅ / Baudh2.2.3.19-2cd/ trayaÓ ca piï¬Ã÷ «aïïÃæ (syur evaæ kurvan na (muhyati // iti // Baudh2.2.3.20/ mÃtÃ.pit­bhyÃæ datto^anyatareïa và yo^apatya.arthe(parig­hyate sa datta÷ // Baudh2.2.3.21/ sad­Óaæ yaæ sakÃmaæ svayaæ (kuryÃt sa k­trima÷ // Baudh2.2.3.22/ g­he gƬha.utpanno^ante j¤Ãto gƬhaja÷ [K: gƬho÷] // Baudh2.2.3.23/ mÃtÃ.pit­bhyÃm uts­«Âo^anyatareïa và yo^apatya.arthe(parig­hyate so^apaviddha÷ // Baudh2.2.3.24/ asaæsk­tÃm anatis­«ÂÃæ yÃm (upagacchet [K: upayacchet]tasyÃæ yo jÃta÷ sa kÃnÅna÷ // Baudh2.2.3.25/ yà garbhiïÅ (saæskriyate vij¤Ãtà vÃ^avij¤Ãtà và tasyÃæyo jÃta÷ sa saho¬ha÷ // Baudh2.2.3.26/ mÃtÃ.pitror hastÃt krÅto^anyatareïa và yo^apatya.arthe(parig­hyate sa krÅta÷ // Baudh2.2.3.27/ klÅbaæ (tyaktvà patitaæ và yÃ^anyaæ patiæ (vindet tasyÃæpunarbhvÃæ yo jÃta÷ sa paunarbhava÷ // Baudh2.2.3.28/ mÃtÃ.pit­.vihÅno ya÷ svayam ÃtmÃnaæ (dadyÃt sa svayaæ.datta÷ // Baudh2.2.3.29/ dvijÃti.pravarÃt^ÓÆdrÃyÃæ jÃto ni«Ãda÷ // Baudh2.2.3.30/ kÃmÃt pÃraÓava iti putrÃ÷ // Baudh2.2.3.31-1/ atha^apy (udÃharanti / Baudh2.2.3.31-2ab/ aurasaæ putrikÃ.putraæ k«etrajaæ datta.k­trimau / Baudh2.2.3.31-2cd/ gƬhajaæ ca^apaviddhaæ ca riktha.bhÃja÷ (pracak«ate // Baudh2.2.3.32ab/ kÃnÅnaæ ca saho¬haæ ca krÅtaæ paunarbhavaæ tathà / Baudh2.2.3.32cd/ svayaæ.dattaæ ni«Ãdaæ ca gotra.bhÃja÷ (pracak«ate // Baudh2.2.3.33/ te«Ãæ prathama eva^ity (Ãha^aupajaÇghani÷ // Baudh2.2.3.34-1ab/ idÃnÅm aham (År«yÃmi strÅïÃæ janaka no purà / Baudh2.2.3.34-1cd/ yato yamasya sadane janayitu÷ putram abruvan // Baudh2.2.3.34-2ab/ retodhÃ÷ putraæ nayati paretya yama.sÃdane / Baudh2.2.3.34-2cd/ tasmÃt sva.bhÃryÃæ [K: tasmÃd bhÃryÃæ] (rak«antu [K:rak«anti] bibhyata÷ [K: bibhyanta÷] para.retasa÷ // Baudh2.2.3.35ab/ apramattà rak«ata [K: rak«atha] tantum etaæ mà va÷ k«etreparabÅjÃni (vÃpsu÷ [K: vapsu÷] / Baudh2.2.3.35cd/ janayitu÷ putro (bhavati sÃæparÃye [K: sÃm«arÃye] moghaævettà (kurute tantum etam // iti // Baudh2.2.3.36/ te«Ãm aprÃpta.vyavahÃrÃïÃm aæÓÃn sa.upacayÃn suniguptÃn(nidadhyur à vyavahÃra.prÃpaïÃt // Baudh2.2.3.37/ atÅta.vyavahÃrÃn grÃsa.ÃcchÃdanair (bibh­yu÷ // Baudh2.2.3.38/ andha.ja¬a.klÅba.vyasani.vyÃdhita.ÃdÅæÓ ca // Baudh2.2.3.39/ akarmiïa÷ // Baudh2.2.3.40/ patita.taj.jÃta.varjam // Baudh2.2.3.41/ na patitai÷ saævyavahÃro (vidyate // Baudh2.2.3.42/ patitÃm api tu mÃtaraæ (bibh­yÃd anabhibhëamÃïa÷ // Baudh2.2.3.43/ mÃtur alaækÃraæ duhitara÷ sÃæpradÃyikaæ (labherann anyad và // Baudh2.2.3.44/ na striyÃ÷ [K: strÅ] svÃtantryaæ (vidyate [K: vidante] // Baudh2.2.3.45-1/ atha^apy (udÃharanti / Baudh2.2.3.45-2ab/ pità (rak«ati kaumÃre bhartà (rak«ati yauvane / Baudh2.2.3.45-2cd/ putras tu sthavirÅ.bhÃve [K: sthÃvire bhÃve] na strÅsvÃtantryam (arhati // iti // Baudh2.2.3.46/ nirindriyà hy adÃyÃÓ ca striyo matà iti Óruti÷ // Baudh2.2.3.47/ bhart­.hite yatamÃnÃ÷ svargaæ lokaæ (jayeran // Baudh2.2.3.48/ vyatikrame k­cchra÷ // Baudh2.2.3.49/ ÓÆdre cÃndrÃyaïaæ (caret // Baudh2.2.3.50/ vaiÓya.Ãdi«u pratilomaæ k­cchra.atik­cchra.ÃdÅæÓ (caret // Baudh2.2.3.51/ puæsÃæ brÃhmaïa.ÃdÅnÃæ saævatsaraæ brahmacaryam // Baudh2.2.3.52/ ÓÆdraæ kaÂa.agninà [K: kaÂÃrinanÃ] (dahet // Baudh2.2.3.53/ atha^apy (udÃharanti // Baudh2.2.4.1ab/ abrÃhmaïasya ÓÃrÅro daï¬a÷ saægrahaïe (bhavet // Baudh2.2.4.2ab/ sarve«Ãm eva varïÃnÃæ dÃrà rak«yatamà dhanÃt // Baudh2.2.4.3ab/ na tu cÃraïa.dÃre«u na raÇga.avatare [K: raÇgÃvatÃre] vadha÷ / Baudh2.2.4.3cd/ (saæsarjayanti tà hy etÃn niguptÃæÓ ca^(Ãlayanty api // Baudh2.2.4.4ab/ striya÷ pavitram atulaæ na^età (du«yanti karhicit / Baudh2.2.4.4cd/ mÃsi.mÃsi rajo hy ÃsÃæ duritÃny (apakar«ati // Baudh2.2.4.5ab/ soma÷ Óaucaæ (dadau [K: dadat] tÃsÃæ gandharva÷ Óik«itÃæ giram / Baudh2.2.4.5cd/ agniÓ ca sarvabhak«atvaæ [K: sarvabhak«yatvaæ] tasmÃnni«kalma«Ã÷ striya÷ // Baudh2.2.4.6ab/ aprajÃæ daÓame var«e strÅ.prajÃæ dvÃdaÓe (tyajet / Baudh2.2.4.6cd/ m­ta.prajÃæ pa¤cadaÓe sadyas tv apriya.vÃdinÅm // Baudh2.2.4.7/ saævatsaraæ preta.patnÅ madhu.mÃæsa.madya.lavaïÃni (varjayedadha÷ (ÓayÅta // Baudh2.2.4.8/ «aï.mÃsÃn iti maudgalya÷ // Baudh2.2.4.9/ ata Ærdhvaæ gurubhir anumatà devarÃj (janayet putram aputrà // Baudh2.2.4.10-1/ atha^apy (udÃharanti / Baudh2.2.4.10-2ab/ vaÓà ca^utpanna.putrà ca nÅrajaskà gata.prajà / Baudh2.2.4.10-2cd/ na^akÃmà saæniyojyà (syÃt phalaæ yasyÃæ na (vidyate //iti // Baudh2.2.4.11/ mÃtula.pit­.svasà bhaginÅ bhÃgineyÅ snu«Ã mÃtulÃnÅsakhi.vadhÆr ity agamyÃ÷ // Baudh2.2.4.12/ agamyÃnÃæ gamane k­cchra.atik­cchrau cÃndrÃyaïam itiprÃyaÓcitti÷ // Baudh2.2.4.13/ etena caï¬ÃlÅ.vyavÃyo vyÃkhyÃta÷ // Baudh2.2.4.14-1/ atha^apy (udÃharanti / Baudh2.2.4.14-2ab/ caï¬ÃlÅæ brÃhmaïo (gatvà (bhuktvà ca (pratig­hya ca / Baudh2.2.4.14-2cd/ aj¤ÃnÃt patito vipro j¤ÃnÃt tu samatÃæ (vrajet // Baudh2.2.4.15ab/ pitur guror narendrasya bhÃryÃæ (gatvà pramÃdata÷ / Baudh2.2.4.15cd/ gurutalpÅ (bhavet tena pÆrva.uktas tasya ni«kraya÷ [K:niÓcaya÷] // iti // Baudh2.2.4.16/ adhyÃpana.yÃjana.pratigrahair aÓakta÷ k«atra.dharmeïa (jÅvetpratyanantaratvÃt // Baudh2.2.4.17/ na^iti gautama÷ / atyugro hi k«atra.dharmo brÃhmaïasya // Baudh2.2.4.18-1/ atha^apy (udÃharanti / Baudh2.2.4.18-2ab/ gava.arthe brÃhmaïa.arthe và varïÃnÃæ vÃ^api saækare / Baudh2.2.4.18-2cd/ (g­hïÅyÃtÃæ vipra.viÓau Óastraæ dharma.vyapek«ayà // Baudh2.2.4.19/ vaiÓya.v­ttir anu«Âheyà pratyanantaratvÃt // Baudh2.2.4.20/ prÃk prÃtar.ÃÓÃt kar«Å (syÃt // Baudh2.2.4.21/ asyÆta.nÃsikÃbhyÃæ samu«kÃbhyÃm atudann ÃrayÃmuhur.muhur abhyucchandayan // [Baudh2.2.4.20-21 = Baudh3.2.3] Baudh2.2.4.22/ bhÃryÃ.Ãdir agni÷ / tasmin karma.karaïaæ prÃg agnyÃdheyÃt // Baudh2.2.4.23/ agnyÃdheya.prabh­ty atha^imÃny ajasrÃïi (bhavanti yathÃ^etadagnyÃdheyam agnihotraæ darÓapÆrïamÃsÃv Ãgrayaïamudagayana.dak«iïÃyanayo÷ paÓuÓ cÃturmÃsyÃny ­tumukhe «a¬¬hotà vasantejyoti«toma ity evaæ k«ema.prÃpaïam // Baudh2.2.4.24/ atha^apy (udÃharanti / Baudh2.2.4.24ab/ na divÃ.svapna.ÓÅlena na ca sarva.anna.bhojinà / Baudh2.2.4.24cd/ kÃmaæ Óakyaæ nabho gantum ÃrƬha.patitena và // Baudh2.2.4.25/ dainyaæ ÓÃÂhyaæ jaihmyaæ ca (varjayet // Baudh2.2.4.26-1/ atha^apy atra^uÓanasaÓ ca v­«aparvaïaÓ ca duhitro÷ saævÃdegÃthÃm (udÃharanti / Baudh2.2.4.26-2ab/ stuvato duhità tvaæ vai yÃcata÷ pratig­hïata÷ / Baudh2.2.4.26-2cd/ atha^ahaæ stÆyamÃnasya dadato^apratig­hïata÷ / Baudh2.2.4.26-3/ dadato^apratig­hïata iti // Baudh2.3.5.1/ tapasyam apovagÃhanam [apas.avagÃhanam] [K: tapasyam avagÃhanam] // Baudh2.3.5.2/ devatÃs (tarpayitvà pit­.tarpaïam // Baudh2.3.5.3/ anutÅrtham apa (utsi¤cati [K: utsi¤ced] / Ærjaæ vahantÅr iti // Baudh2.3.5.4-1/ atha^apy (udÃharanti / Baudh2.3.5.4-2ab/ sravantÅ«v aniruddhÃsu trayo varïà dvijÃtaya÷ / Baudh2.3.5.4-2cd/ prÃtar.utthÃya [K: prÃtarutthÃyÃya] (kurvÅrandeva.­«i.pit­.tarpaïam // Baudh2.3.5.5/ niruddhÃsu na (kurvÅrann aæÓa.bhÃk tatra setu.k­t // Baudh2.3.5.6/ tasmÃt para.k­tÃn setÆn kÆpÃæÓ ca (parivarjayed iti // Baudh2.3.5.7-1/ atha^apy (udÃharanti / Baudh2.3.5.7-2ab/ (uddh­tya vÃ^api trÅn piï¬Ãn (kuryÃd Ãpatsu na^u sadà / Baudh2.3.5.7-2cd/ niruddhÃsu tu m­t.piï¬Ãn kÆpÃt trÅn ab.ghaÂÃæs tathÃ// iti // Baudh2.3.5.8/ bahu.pratigrÃhyasya^apratigrÃhyasya và (pratig­hya [K: bahupratigrÃhyasya pratig­hyÃpratigrÃhyasya vÃ]^ayÃjyaæ vÃ(yÃjayitva^anÃÓya.annasya vÃ^annam (aÓitvà taratsamandÅyaæ (japed iti// Baudh2.3.5.9-1/ atha^apy (udÃharanti / Baudh2.3.5.9-2ab/ guru.saækariïaÓ ca^eva Ói«ya.saækariïaÓ ca ye / Baudh2.3.5.9-2cd/ ÃhÃra.mantra.saækÅrïà dÅrghaæ tama (upÃsate // iti // Baudh2.3.5.10/ atha snÃtaka.vratÃni // Baudh2.3.5.11/ sÃyaæ prÃtar yad aÓanÅyaæ (syÃt tena^annena vaiÓvadevaæbalim (upah­tya brÃhmaïa.k«atriya.viÂ.ÓÆdrÃn abhyÃgatÃn yathÃ.Óakti(pÆjayet // Baudh2.3.5.12/ yadi bahÆnÃæ na (ÓaknuyÃd ekasmai guïavate (dadyÃt // Baudh2.3.5.13/ yo và prathamam upagata÷ [K: upÃgata÷] (syÃt // Baudh2.3.5.14/ ÓÆdraÓ ced Ãgatas taæ karmaïi (niyu¤jyÃt // Baudh2.3.5.15/ ÓrotriyÃya vÃ^agraæ (dadyÃt // Baudh2.3.5.16/ ye nityà bhÃktikÃ÷ [K: nityÃbhaktikÃs] (syus te«Ãmanuparodhena saævibhÃgo vihita÷ // Baudh2.3.5.17/ na tv eva kadÃcid (adattvà [K: adatvÃ] (bhu¤jÅta // Baudh2.3.5.18-1/ atha^apy atra^anna.gÅtau ÓlokÃv (udÃharanti / Baudh2.3.5.18-2ab/ yo mÃm (adattvà [K: adatvÃ] pit­.devatÃbhyobh­tya.atithÅnÃæ ca suh­j.janasya / Baudh2.3.5.18-2cd/ saæpannam aÓnan vi«am (atti mohÃt tam (admy ahaæ tasya cam­tyur (asmi // Baudh2.3.5.18-3ab/ huta.agnihotra÷ k­ta.vaiÓvadeva÷ (pÆjya^atithÅn bh­tya.jana.avaÓi«Âam / Baudh2.3.5.18-3cd/ tu«Âa÷ Óuci÷ Órad.dadhad (atti yo mÃæ tasya^am­taæ (syÃæsa ca mÃæ (bhunakti [K: bhunaktÅti] // Baudh2.3.5.19/ subrÃhmaïa.Órotriya.vedapÃragebhyogurv.artha.niveÓa.au«adha.artha.v­tti.k«Åïa.yak«yamÃïa.adhyayana.adhva.saæyoga.vaiÓvajite«u dravya.saævibhÃgo yathÃ.Óakti kÃryo bahirvedibhik«amÃïe«u // Baudh2.3.5.20/ k­ta.annam itare«u // Baudh2.3.5.21/ suprak«Ãlita.pÃda.pÃïir ÃcÃnta÷ Óucau saæv­te deÓe^annamupah­tam (upasaæg­hya kÃma.krodha.droha.lobha.mohÃn (apahatya sarvÃbhiraÇgulÅbhi÷ Óabdam akurvan (prÃÓnÅyÃt // Baudh2.3.6.1/ na piï¬a.Óe«aæ pÃtryÃm (uts­jet // Baudh2.3.6.2/ mÃæsa.matsya.tila.saæs­«Âa.prÃÓane^apa (upasp­Óya^agnim(abhim­Óet // Baudh2.3.6.3/ astamite ca snÃnam // Baudh2.3.6.4/ pÃlÃÓam Ãsanaæ pÃduke danta.dhÃvanam iti (varjayet // Baudh2.3.6.5/ na^utsaÇge^annaæ (bhak«ayet // Baudh2.3.6.6/ ÃsandyÃæ na (bhu¤jÅta // Baudh2.3.6.7/ vaiïavaæ daï¬aæ (dhÃrayed rukma.kuï¬ale ca // Baudh2.3.6.8/ padà pÃdasya prak«Ãlanam adhi«ÂhÃnaæ ca (varjayet // Baudh2.3.6.9/ na bahir.mÃlÃæ (dhÃrayet // Baudh2.3.6.10/ sÆryam udaya.astamaye na (nirÅk«eta // Baudh2.3.6.11/ na^indra.dhanur iti parasmai (prabrÆyÃt // Baudh2.3.6.12/ yadi (brÆyÃn maïi.dhanur ity eva (brÆyÃt // Baudh2.3.6.13/ pura.dvÃri^indrakÅla.parighÃv antareïa na^(atÅyÃt // Baudh2.3.6.14/ pleÇkhayor [K: preÇkhayor] antareïa na (gacchet // Baudh2.3.6.15/ vatsa.tantÅæ ca na^upari (gacchet // Baudh2.3.6.16/ bhasma.asthi.roma.tu«a.kapÃla.apasnÃnÃni na^(adhiti«Âhet // Baudh2.3.6.17/ gÃæ dhayantÅæ na parasmai (prabrÆyÃt // Baudh2.3.6.18/ na^adhenum adhenur iti (brÆyÃt // Baudh2.3.6.19/ yadi (brÆyÃd dhenuæ bhavyÃ^ity [K: dhenubhavyety] eva (brÆyÃt // Baudh2.3.6.20/ Óuktà rÆk«Ã÷ paru«Ã vÃco na (brÆyÃt // Baudh2.3.6.21/ na^eko^adhvÃnaæ (vrajet // Baudh2.3.6.22/ na patitair na striyà na ÓÆdreïa // Baudh2.3.6.23/ na pratisÃyaæ (vrajet // Baudh2.3.6.24/ na nagna÷ (snÃyÃt // Baudh2.3.6.25/ na naktaæ (snÃyÃt // Baudh2.3.6.26/ na nadÅæ bÃhukas (taret // Baudh2.3.6.27/ na kÆpam (avek«eta // Baudh2.3.6.28/ na gartam (avek«eta // Baudh2.3.6.29/ na tatra^(upaviÓed yata enam anya (utthÃpayet // Baudh2.3.6.30ab/ panthà deyo brÃhmaïÃya gave rÃj¤e hy acak«u«e / Baudh2.3.6.30cd/ v­ddhÃya bhÃra.taptÃya garbhiïyai durbalÃya ca // Baudh2.3.6.31/ prabhÆta.edha.udaka[K:prabhÆtadhodaka].yava.sasamit.kuÓa.mÃlya.upani«kramaïamìhya.jana.Ãkulam analasa.sam­ddham Ãrya.jana.bhÆyi«Âhama.dasyu.praveÓyaæ grÃmam (Ãvasituæ (yateta dhÃrmika÷ // Baudh2.3.6.32ab/ udapÃna.udake grÃme brÃhmaïo v­«alÅ.pati÷ / Baudh2.3.6.32cd/ (u«itvà dvÃdaÓa samÃ÷ ÓÆdra.sÃdharmyam (­cchati // Baudh2.3.6.33ab/ pura.reïu.kuïÂhita.ÓarÅras tat.paripurïa[K:tatparipÆrïa].netra.vadanaÓ ca / Baudh2.3.6.33cd/ nagare vasan suniyata.Ãtmà siddhim (avÃpsyati^iti na tad(asti // Baudh2.3.6.34ab/ ratha.aÓva.gaja.dhÃnyÃnÃæ gavÃæ ca^eva raja÷ Óubham / Baudh2.3.6.34cd/ apraÓastaæ samÆhanyÃ÷ Óva.aja.avi.khara.vÃsasÃm // Baudh2.3.6.35/ pÆjyÃn (pÆjayet // Baudh2.3.6.36ab/ ­«i.vidvan.n­pa.vara.mÃtula.ÓvaÓura.­tvija÷ / Baudh2.3.6.36cd/ ete^arghyÃ÷ ÓÃstra.vihitÃ÷ sm­tÃ÷ kÃla.vibhÃgaÓa÷ // Baudh2.3.6.37ab/ ­«i.vidvan.n­pÃ÷ prÃptÃ÷ kriyÃ.Ãrambhe vara.­tvijau / Baudh2.3.6.37cd/ mÃtula.ÓvaÓurau pÆjyau saævatsara.gata.Ãgatau // iti // Baudh2.3.6.38ab/ agny.agÃre gavÃæ madhye brÃhmaïÃnÃæ ca saænidhau / Baudh2.3.6.38cd/ svÃdhyÃye bhojane ca^eva dak«iïaæ bÃhum (uddharet // Baudh2.3.6.39ab/ uttaraæ vÃsa÷ kartavyaæ pa¤casv ete«u karmasu / Baudh2.3.6.39cd/ svÃdhyÃya.utsarga.dÃne«u bhojana.ÃcÃmayos [K:bhojanÃcamanayos] tathà // Baudh2.3.6.40ab/ havanaæ bhojanaæ dÃnam upahÃra÷ pratigraha÷ / Baudh2.3.6.40cd/ bahir.jÃnu na kÃryÃïi tadvad Ãcamanaæ sm­tam // Baudh2.3.6.41ab/ anne ÓritÃni bhÆtÃni annaæ prÃïam iti Óruti÷ / Baudh2.3.6.41cd/ tasmÃd annaæ pradÃtavyam annaæ hi paramaæ havi÷ // Baudh2.3.6.42-1ab/ hutena (ÓÃmyate pÃpaæ hutam annena (ÓÃmyati / Baudh2.3.6.42-1cd/ annaæ dak«iïayà ÓÃntim (upayÃti^iti na Óruti÷ [K: naÓÓrutir iti] / Baudh2.3.6.42-2/ upayÃti^iti na÷ Órutir iti // [K om.] Baudh2.4.7.1/ atha^ata÷ saædhyÃ.upÃsana.vidhiæ (vyÃkhyÃsyÃma÷ // Baudh2.4.7.2/ tÅrthaæ (gatvÃ^aprayato^abhi«ikta÷ prayato vÃ^anabhi«ikta÷prak«Ãlita.pÃda.pÃïir apa (Ãcamya surabhimatyÃ^abliÇgÃbhirvÃruïÅbhir hiraïyavarïÃbhi÷ pÃvamÃnÅbhir vyÃh­tibhir anyaiÓ capavitrair ÃtmÃnaæ (prok«ya prayato (bhavati // Baudh2.4.7.3-1/ atha^apy (udÃharanti / Baudh2.4.7.3-2ab/ apovagÃhanaæ (apas.avagÃhanaæ) snÃnaæ vihitaæ sÃrvavarïikam / Baudh2.4.7.3-2cd/ mantravat.prok«aïaæ ca^api dvijÃtÅnÃæ (viÓi«yate // iti // Baudh2.4.7.4/ sarva.karmaïÃæ ca^eva^Ãrambhe«u prÃk saædhyÃ.upÃsana.kÃlÃcca^etena^eva pavitra.samÆhena^ÃtmÃnaæ (prok«ya prayato (bhavati // Baudh2.4.7.5/ atha^apy (udÃharanti / darbhe«v ÃsÅno darbhÃn dhÃrayamÃïa÷sa.udakena pÃïinà pratyaÇ.mukha÷ sÃvitrÅæ sahasrak­tva (Ãvartayet // Baudh2.4.7.6/ prÃïa.ÃyÃma.Óo và Óatak­tva÷ // Baudh2.4.7.7/ ubhayata÷.praïavÃæ sa.sapta.vyÃh­tikÃæ manasà và daÓak­tva÷ // Baudh2.4.7.8/ tribhiÓ ca prÃïa.ÃyÃmais tÃnto brahmah­dayena // Baudh2.4.7.9/ vÃruïÅbhyÃæ rÃtrim (upati«Âhate / imaæ me varuïa / tat tvÃ(yÃmi^iti / dvÃbhyÃm // Baudh2.4.7.10/ evam eva prÃta÷ prÃÇ.mukhas ti«Âhan // Baudh2.4.7.11/ maitrÅbhyÃm ahar (upati«Âhate/ mitrasya car«aïÅdh­ta÷ / mitrojanÃn yÃtayati^iti / dvÃbhyÃm // Baudh2.4.7.12/ supÆrvÃm api pÆrvÃm (upakramya^udita Ãditye (samÃpnuyÃt // Baudh2.4.7.13/ anastamita (upakramya supaÓcÃd api paÓcimÃm // Baudh2.4.7.14/ saædhyayoÓ ca saæpattÃv aho.rÃtrayoÓ ca saætatyai [K: santati÷] // Baudh2.4.7.15-1/ api ca^atra prajÃpati.gÅtau Ólokau (bhavata÷ / Baudh2.4.7.15-2ab/ anÃgatÃæ tu ye pÆrvÃm anatÅtÃæ tu paÓcimÃm / Baudh2.4.7.15-2cd/ saædhyÃæ na^(upÃsate viprÃ÷ kathaæ te brÃhmaïÃ÷ sm­tÃ÷ // Baudh2.4.7.15-3ab/ sÃyaæ prÃta÷ sadà saædhyÃæ ye viprà na^u (upÃsate / Baudh2.4.7.15-3cd/ kÃmaæ tÃn dhÃrmiko rÃjà ÓÆdra.karmasu (yojayed // iti // Baudh2.4.7.16/ tatra sÃyam.atikrame rÃtry.upavÃsa÷prÃtar.atikrame^ahar.upavÃsa÷ // Baudh2.4.7.17/ sthÃna.Ãsana.phalam (avÃpnoti // Baudh2.4.7.18-1/ atha^apy (udÃharanti / Baudh2.4.7.18-2ab/ yad upastha.k­taæ pÃpaæ padbhyÃæ và yat k­taæ (bhavet / Baudh2.4.7.18-2cd/ bÃhubhyÃæ manasà vÃ^api vÃcà và yat k­taæ (bhavet / Baudh2.4.7.18-2ef/ sÃyaæ saædhyÃm (upasthÃya tena tasmÃt (pramucyate // Baudh2.4.7.19/ rÃtryà ca^api (saædhÅyate na ca^enaæ varuïo (g­hïÃti // Baudh2.4.7.20/ evam eva prÃtar (upasthÃya rÃtri.k­tÃt pÃpÃt (pramucyate // Baudh2.4.7.21/ ahnà ca^api (saædhÅyate mitraÓ ca^enaæ (gopÃyaty ÃdityaÓca^enaæ svargaæ lokam (unnayati // Baudh2.4.7.22/ sa evam eva^ahar.ahar aho.rÃtrayo÷ saædhi«u^upati«ÂhamÃnobrahma.pÆto brahma.bhÆto brÃhmaïa÷ ÓÃstram anuvartamÃno brahma.lokam(abhijayati^iti (vij¤Ãyate / brahmalokam (abhijayati^iti (vij¤Ãyate // Baudh2.5.8.1/ atha hastau (prak«Ãlya kamaï¬aluæ m­t.piï¬aæ ca (saæg­hya [K:g­hya] tÅrthaæ (gatvà tri÷ pÃdau (prak«Ãlayate trir ÃtmÃnaæ // Baudh2.5.8.2/ atha ha^eke (bruvate / ÓmaÓÃnam Ãpo deva.g­haæ go«Âhaæ yatra cabrÃhmaïà (aprak«Ãlya pÃdau tan na prave«Âavyam iti // Baudh2.5.8.3-1/ atha^apo^(abhiprapadyate / Baudh2.5.8.3-2ab/ hiraïya.Ó­Çgaæ varuïaæ (prapadye tÅrthaæ me (dehi yÃcita÷ / Baudh2.5.8.3-2cd/ yan mayà bhuktam asÃdhÆnÃæ pÃpebhyaÓ ca pratigraha÷ // Baudh2.5.8.3-3ab/ yan me manasà vÃcà karmaïà và du«k­taæ k­tam / Baudh2.5.8.3-3cd/ tan na [K: ma] indro varuïo b­haspati÷ savità ca (punantupuna÷.puna÷ // iti // Baudh2.5.8.4/ atha^a¤jalinÃ^apa (upahanti [K: athäjalinà upahanti] /sumitrà na Ãpa o«adhaya÷ (santv iti // Baudh2.5.8.5/ tÃæ diÓaæ (niruk«ati yasyÃm asya diÓi dve«yo (bhavati /durmitrÃs tasmai bhÆyÃsur yo^asmÃn (dve«Âi yaæ ca vayaæ (dvi«ma iti // Baudh2.5.8.6/ atha^apa (upasp­Óya tri÷ pradak«iïam udakam (Ãvartayati / yadapÃæ [K: yad arpÃæ] kruraæ [K: krÆraæ] yad amedhyaæ yad aÓÃntaæ tad(apagacchatÃd [÷: apa gacchatÃd] iti // Baudh2.5.8.7/ apsu (nimajjya^(unmajjya // Baudh2.5.8.8/ na^apsu sata÷ prayamaïaæ (vidyate na vÃsa÷.palpÆlanaæna^upasparÓanam // Baudh2.5.8.9/ yady uparuddhÃ÷ syur etena^(upati«Âhate / namo^agnaye^apsumatenama indrÃya namo varuïÃya namo vÃruïyai namo^adbhya iti // Baudh2.5.8.10-1/ (uttÅrya^(Ãcamya^ÃcÃnta÷ punar (ÃcÃmet / Baudh2.5.8.10-2/ Ãpa÷ (punantu p­thivÅæ [K: p­thivÅ] p­thivÅ pÆtÃ(punÃtu mÃm / (punantu brahmaïaspatir brahma pÆtà (punÃtu mÃm // Baudh2.5.8.10-3/ yad ucchi«Âam abhojyaæ yad và duÓcaritaæ mama / sarvaæ(punantu mÃm Ãpo^asatÃæ ca pratigrahaæ svÃhÃ^iti // Baudh2.5.8.11/ pavitre (k­tvÃ^adbhir (mÃrjayati / Ãpo hi «Âhà mayobhuva ititis­bhi÷ / hiraïya.varïÃ÷ Óucaya÷ pÃvakà iti catas­bhi÷ / pavamÃna÷suvarjana [K: suvarcana] iti / etena^anuvÃkena(mÃrjayitvÃ^antar.jala.gato^aghamar«aïena trÅn prÃïa.ÃyÃmÃn(dhÃrayitvÃ^(uttÅrya vÃsa÷ (pŬayitvà prak«Ãlita.upavÃtÃnyakli«ÂÃni vÃsÃæsi (paridhÃya^apa (Ãcamya darbhe«v ÃsÅno darbhÃndhÃrayamÃïa÷ prÃÇ.mukha÷ sÃvitrÅæ sahasrak­tva(Ãvartayet^Óatak­tvo^aparimitak­tvo và daÓa.avaram // Baudh2.5.8.12/ atha^Ãdityam (upati«Âhate / ud vayaæ tamasas pari / ud u tyam /citram / tac cak«ur devahitam / ya udagÃd iti // Baudh2.5.8.13/ atha^apy (udÃharanti / praïavo vyÃh­taya÷ sÃvitrÅ ca^ity etepa¤ca brahma.yaj¤Ã ahar.ahar brÃhmaïaæ kilbi«Ãt (pÃvayanti // Baudh2.5.8.14/ pÆta÷ pa¤cabhir brahma.yaj¤air atha^uttaraæ devatÃs (tarpayati // Baudh2.5.9.1/ om [K omits om] agni÷ prajÃpati÷ somo rudro^aditir b­haspati÷sarpà ity etÃni prÃg.dvÃrÃïi daivatÃni sa.nak«atrÃïi sa.grahÃïisa.aho.rÃtrÃïi sa.muhÆrtÃni (tarpayÃmi / oæ vasÆæÓ ca (tarpayÃmi // Baudh2.5.9.2/ oæ [K omits oæ] pitaro^aryamà bhaga÷ savità tva«Âà vÃyurindrÃgnÅ ity etÃni dak«iïa.dvÃrÃïi daivatÃni sa.nak«atrÃïisa.grahÃïi sa.aho.rÃtrÃïi sa.muhÆrtÃni (tarpayÃmi / oæ rudrÃæÓ ca(tarpayÃmi // Baudh2.5.9.3/ oæ [K omits oæ] mitra indro mahÃpitara Ãpo viÓve devà brahmÃvi«ïur ity etÃni pratyag.dvÃrÃïi daivatÃni sa.nak«atrÃïi sa.grahÃïisa.aho.rÃtrÃïi sa.muhÆrtÃni (tarpayÃmi / om ÃdityÃæÓ ca (tarpayÃmi// Baudh2.5.9.4/ oæ [K omits oæ] vasavo varuïo^aja ekapÃd ahirbudhnya÷pÆ«Ã^aÓvinau yama ity etÃny udag.dvÃrÃïi daivatÃni sa.nak«atrÃïisa.grahÃïi sa.aho.rÃtrÃïi sa.muhÆrtÃni (tarpayÃmi / oæ viÓvÃndevÃæs (tarpayÃmi / oæ sÃdhyÃæÓ ca (tarpayÃmi [K: sÃdhyÃæstarpayÃmi] // Baudh2.5.9.5/ oæ [K omits oæ] brahmÃïaæ (tarpayÃmi / oæ [K omits oæ]prajÃpatiæ (tarpayÃmi / oæ [K omits oæ] catur.mukhaæ (tarpayÃmi / oæ [Komits oæ] parame«Âhinaæ (tarpayÃmi / oæ [K omits oæ] hiraïyagarbhaæ(tarpayÃmi / oæ [K omits oæ] svayaæbhuvaæ (tarpayÃmi / oæ [K omits oæ]brahma.pÃr«adÃæs (tarpayÃmi / oæ [K omits oæ] brahma.pÃr«adÅÓ ca(tarpayÃmi / om [K omits om] agniæ (tarpayÃmi / oæ [K omits oæ] vÃyuæ(tarpayÃmi / oæ [K omits oæ] varuïaæ (tarpayÃmi / oæ [K omits oæ] sÆryaæ(tarpayÃmi / oæ [K omits oæ] candramasaæ (tarpayÃmi / oæ [K omits oæ]nak«atrÃïi (tarpayÃmi / [K: jyotÅæ«i tarpayÃmi /] oæ [K omits oæ]sadyojÃtaæ (tarpayÃmi / oæ bhÆ÷ puru«aæ (tarpayÃmi / oæ bhuva÷ puru«aæ(tarpayÃmi / oæ suva÷ puru«aæ (tarpayÃmi / oæ bhÆr bhuva÷ suva÷ puru«aæ(tarpayÃmi / oæ bhÆs (tarpayÃmi / oæ bhuvas (tarpayÃmi / oæ suvas(tarpayÃmi / oæ mahas (tarpayÃmi / oæ janas (tarpayÃmi / oæ tapas(tarpayÃmi / oæ satyaæ (tarpayÃmi // Baudh2.5.9.6-1/ oæ bhavaæ devaæ (tarpayÃmi / oæ Óarvaæ devam (tarpayÃmi / omÅÓÃnaæ devaæ (tarpayÃmi / oæ paÓupatiæ devaæ (tarpayÃmi / oæ rudraædevaæ (tarpayÃmi / om ugraæ devaæ (tarpayÃmi / oæ bhÅmaæ devaæ(tarpayÃmi / oæ mahÃntaæ devaæ (tarpayÃmi / Baudh2.5.9.6-2/ oæ bhavasya devasya patnÅæ (tarpayÃmi / oæ Óarvasya devasyapatnÅæ (tarpayÃmi / om ÅÓÃnasya devasya patnÅæ (tarpayÃmi / oæpaÓupater devasya patnÅæ (tarpayÃmi / oæ rudrasya devasya patnÅæ(tarpayÃmi / om ugrasya devasya patnÅæ (tarpayÃmi / oæ bhÅmasya devasyapatnÅæ (tarpayÃmi / oæ mahato devasya patnÅæ (tarpayÃmi / Baudh2.5.9.6-3/ oæ bhavasya devasya sutaæ (tarpayÃmi / oæ Óarvasya devasyasutaæ (tarpayÃmi / om ÅÓÃnasya devasya sutaæ (tarpayÃmi / oæ paÓupaterdevasya sutaæ (tarpayÃmi / oæ rudrasya devasya sutaæ (tarpayÃmi / omugrasya devasya sutaæ (tarpayÃmi / oæ bhÅmasya devasya sutaæ (tarpayÃmi/ oæ mahato devasya sutaæ (tarpayÃmi / oæ rudrÃæs (tarpayÃmi / oæ [Komits oæ] rudra.pÃr«adÃæs (tarpayÃmi / oæ [K omits oæ] rudra.pÃr«adÅÓca (tarpayÃmi // Baudh2.5.9.7/ oæ vighnaæ (tarpayÃmi / oæ vinÃyakaæ [K omits oæ] (tarpayÃmi /oæ [K omits oæ] vÅraæ (tarpayÃmi / oæ [K omits oæ] sthÆlaæ [K: ÓÆraæ](tarpayÃmi / oæ [K omits oæ] varadaæ (tarpayÃmi / oæ [K omits oæ]hastimukhaæ (tarpayÃmi / oæ [K omits oæ] vakratuï¬aæ (tarpayÃmi / om [Komits om] ekadantaæ (tarpayÃmi / oæ [K omits oæ] lambodaraæ (tarpayÃmi /[K: gaïapatiæ tarpayÃmi /] oæ [K omits oæ] vighna.pÃr«adÃæs (tarpayÃmi/ oæ [K omits oæ] vighna.pÃr«adÅÓ ca (tarpayÃmi // Baudh2.5.9.8/ oæ sanatkumÃraæ (tarpayÃmi / oæ [K omits oæ] skandaæ(tarpayÃmi / om [K omits om] indraæ (tarpayÃmi / oæ [K omits oæ] «a«ÂhÅæ(tarpayÃmi / oæ [K omits oæ] «aïmukhaæ (tarpayÃmi / oæ [K omits oæ]jayantaæ [K: viÓÃkhaæ] (tarpayÃmi / oæ [K omits oæ] viÓÃkhaæ [K:jayantaæ] (tarpayÃmi / oæ [K omits oæ] mahÃsenaæ (tarpayÃmi / oæsubrahmaïyaæ (tarpayÃmi [K omits: oæ subrahmaïyaæ tarpayÃmi] / oæ [Komits oæ] skanda.pÃr«adÃæs (tarpayÃmi / oæ [K omits oæ]skanda.pÃr«adÅÓ ca (tarpayÃmi // Baudh2.5.9.9/ om Ãdityaæ (tarpayÃmi / oæ [K omits oæ] somaæ (tarpayÃmi / om[K omits om] aÇgÃrakaæ (tarpayÃmi / oæ [K omits oæ] budhaæ (tarpayÃmi /oæ [K omits oæ] b­haspatiæ (tarpayÃmi / oæ [K omits oæ] Óukraæ (tarpayÃmi/ oæ [K omits oæ] ÓanaiÓcaraæ (tarpayÃmi / oæ [K omits oæ] rÃhuæ(tarpayÃmi / oæ [K omits oæ] ketuæ (tarpayÃmi // Baudh2.5.9.10/ oæ keÓavaæ (tarpayÃmi / oæ [K omits oæ] nÃrÃyaïaæ (tarpayÃmi/ oæ [K omits oæ] mÃdhavaæ (tarpayÃmi / oæ [K omits oæ] govindaæ(tarpayÃmi / oæ [K omits oæ] vi«ïuæ (tarpayÃmi / oæ [K omits oæ]madhusÆdanaæ (tarpayÃmi / oæ [K omits oæ] trivikramaæ (tarpayÃmi / oæ [Komits oæ] vÃmanaæ (tarpayÃmi / oæ [K omits oæ] ÓrÅdharaæ (tarpayÃmi /oæ [K omits oæ] h­«ÅkeÓaæ (tarpayÃmi / oæ [K omits oæ] padmanÃbhaæ(tarpayÃmi / oæ [K omits oæ] dÃmodaraæ (tarpayÃmi / oæ [K omits oæ]Óriyaæ devÅæ (tarpayÃmi / oæ [K omits oæ] sarasvatÅæ devÅæ (tarpayÃmi/ oæ [K omits oæ] pu«Âiæ [K: pu«Âiæ devÅæ] (tarpayÃmi / oæ [K omits oæ]tu«Âiæ [K: tu«Âiæ devÅæ] (tarpayÃmi / oæ [K omits oæ] garutmantaæ [K:vainateyaæ] (tarpayÃmi / oæ [K omits oæ] vi«ïu.pÃr«adÃæs (tarpayÃmi /oæ [K omits oæ] vi«ïu.pÃr«adÅÓ ca (tarpayÃmi // Baudh2.5.9.11/ oæ yamaæ (tarpayÃmi / oæ [K omits oæ] yamarÃjaæ (tarpayÃmi /oæ [K omits oæ] dharmaæ (tarpayÃmi / oæ [K omits oæ] dharmarÃjaæ(tarpayÃmi / oæ [K omits oæ] kÃlaæ (tarpayÃmi / oæ [K omits oæ] nÅlaæ(tarpayÃmi / oæ [K omits oæ] m­tyuæ (tarpayÃmi / oæ [K omits oæ]vaivasvataæ [K: antakaæ] (tarpayÃmi / oæ [K omits oæ] citraæ (tarpayÃmi /oæ [K omits oæ] citraguptaæ (tarpayÃmi / om [K omits om] audumbaraæ(tarpayÃmi / [K: vaivasvataæ tarpayÃmi /] oæ [K omits oæ]vaivasvata.pÃr«adÃæs (tarpayÃmi / oæ [K omits oæ] vaivasvata.pÃr«adÅÓca (tarpayÃmi // Baudh2.5.9.12/ oæ [K omits oæ] bhÆmi.devÃæs [K: bharadvÃjaæ] (tarpayÃmi /oæ [K omits oæ] kÃÓyapam [k: gautamaæ] (tarpayÃmi / om [K omits om]antarik«aæ [K: atriæ] (tarpayÃmi / [K: ÃÇgirasaæ tarpayÃmi /] oæ [Komits oæ] vidyÃæ (tarpayÃmi / [K: durgÃæ tarpayÃmi / jye«ÂhÃætarpayÃmi /] oæ [K omits oæ] dhanvantariæ (tarpayÃmi / oæ [K omits oæ]dhanvantari.pÃr«adÃæs (tarpayÃmi / oæ [K omits oæ]dhanvantari.pÃr«adÅÓ ca (tarpayÃmi^iti [K: tarpayÃmi] // Baudh2.5.9.13/ atha nivÅtÅ // Baudh2.5.9.14-1/ om ­«Åæs (tarpayÃmi / oæ [K omits oæ] mahar«Åæs [K:paramar«Åæs] (tarpayÃmi / oæ [K omits oæ] paramar«Åæs [K: mahar«Åæs](tarpayÃmi / oæ [K omits oæ] brahmar«Åæs (tarpayÃmi / oæ [K omits oæ]devar«Åæs (tarpayÃmi / oæ [K omits oæ] rÃjar«Åæs (tarpayÃmi / oæ [Komits oæ] Órutar«Åæs (tarpayÃmi / oæ [K omits oæ] janar­«Åæs (tarpayÃmi/ oæ [K omits oæ] tapar­«Åæs [K: tapar«Åæs] (tarpayÃmi / oæ [K omits oæ]satyar«Åæs (tarpayÃmi / oæ [K omits oæ] saptar«Åæs (tarpayÃmi / oæ [Komits oæ] kÃï¬ar«Åæs (tarpayÃmi / oæ [K omits oæ] ­«ikÃæs (tarpayÃmi /om [K omits om] ­«i.patnÅs (tarpayÃmi / om [K omits om] ­«i.putrÃæs(tarpayÃmi / om [K omits om] ­«i.pautrÃæs (tarpayÃmi / Baudh2.5.9.14-2/ oæ [K omits oæ] kÃïvaæ baudhÃyanaæ (tarpayÃmi / om [K omitsom] Ãpastambaæ sÆtrakÃraæ (tarpayÃmi / oæ [K omits oæ] satyëìhaæhiraïyakeÓinaæ (tarpayÃmi / oæ [K omits oæ] vÃjasaneyinaæ yÃj¤avalkyam(tarpayÃmi / om [K omits om] ÃÓvalÃyanaæ Óaunakaæ (tarpayÃmi / oæ [Komits oæ] vyÃsaæ (tarpayÃmi / oæ [K omits oæ] vasi«Âhaæ (tarpayÃmi / Baudh2.5.9.14-3/ oæ [K omits oæ] praïavaæ (tarpayÃmi / oæ [K omits oæ]vyÃh­tÅs (tarpayÃmi / oæ [K omits oæ] sÃvitrÅæ (tarpayÃmi / oæ [Komits oæ] gÃyatrÅæ (tarpayÃmi / oæ [K omits oæ] chandÃæsi (tarpayÃmi /om [K omits om] ­gvedaæ (tarpayÃmi / oæ [K omits oæ] yajurvedaæ(tarpayÃmi / oæ [K omits oæ] (sÃmavedaæ tarpayÃmi / om [K omits om]atharvavedaæ (tarpayÃmi / om [K omits om] atharvÃÇgirasas [K:atharvÃÇgirasaæ] (tarpayÃmi / om [K omits om] itihÃsa.purÃïÃni(tarpayÃmi / oæ [K omits oæ] sarva.vedÃæs (tarpayÃmi / oæ [K omits oæ]sarva.deva.janÃæs (tarpayÃmi / oæ [K omits oæ] sarva.bhÆtÃni(tarpayÃmi^iti [K: tarpayÃmi] // Baudh2.5.10.1/ atha prÃcÅnÃvÅti / oæ pitqn svadhà namas (tarpayÃmi / oæ[K omits oæ] pitÃmahÃn svadhà namas (tarpayÃmi / oæ [K omits oæ]prapitÃmahÃn svadhà namas (tarpayÃmi / oæ [K omits oæ] mÃtq÷ svadhÃnamas (tarpayÃmi / oæ [K omits oæ] pitÃmahÅ÷ svadhà namas (tarpayÃmi /oæ [K omits oæ] prapitÃmahÅ÷ svadhà namas (tarpayÃmi / oæ [K omits oæ]mÃtÃmahÃn svadhà namas (tarpayÃmi / oæ [K omits oæ] mÃtu÷ pitÃmahÃnsvadhà namas (tarpayÃmi / oæ [K omits oæ] mÃtu÷ prapitÃmahÃn svadhÃnamas (tarpayÃmi / oæ [K omits oæ] mÃtÃmahÅ÷ svadhà namas (tarpayÃmi/ oæ [K omits oæ] mÃtu÷ pitÃmahÅ÷ svadhà namas (tarpayÃmi / oæ [Komits oæ] mÃtu÷ prapitÃmahÅ÷ svadhà namas (tarpayÃmi // Baudh2.5.10.2/ om ÃcÃryÃn svadhà namas (tarpayÃmi / om [K omits om]ÃcÃrya.patnÅ÷ svadhà namas (tarpayÃmi / oæ [K omits oæ] gurÆn svadhÃnamas (tarpayÃmi / oæ [K omits oæ] guru.patnÅ÷ svadhà namas (tarpayÃmi/ oæ [K omits oæ] sakhÅn svadhà namas (tarpayÃmi / oæ [K omits oæ]sakhi.patnÅ÷ svadhà namas (tarpayÃmi / oæ [K omits oæ] j¤ÃtÅn svadhÃnamas (tarpayÃmi / oæ [K omits oæ] j¤Ãti.patnÅ÷ svadhà namas(tarpayÃmi / om [K omits om] amÃtyÃn svadhà namas (tarpayÃmi / om [Komits om] amÃtya.patnÅ÷ svadhà namas (tarpayÃmi / oæ [K omits oæ]sarvÃn svadhà namas (tarpayÃmi / oæ [K omits oæ] sarvÃ÷ svadhà namas(tarpayÃmi^iti // Baudh2.5.10.3/ anutÅrtham apa (utsi¤cati // Baudh2.5.10.4/ Ærjaæ vahantÅr am­taæ gh­taæ paya÷ kÅlÃlaæ parisrutam /svadhà stha (tarpayata me pitqn / (t­pyata (t­pyata (t­pyata^iti // Baudh2.5.10.5/ na^eka.vastro na^Ãrdra.vÃsà daivÃni [K: devÃni] karmÃïy(anusaæcaret // Baudh2.5.10.6/ pit­.saæyuktÃni ca^ity eke«Ãm / pit­.saæyuktÃni ca^ity eke«Ãm // Baudh2.6.11.1/ atha^ime pa¤ca mahÃ.yaj¤Ã÷ / tÃny eva mahÃ.sattrÃïi /deva.yaj¤a÷ pit­.yaj¤o bhÆta.yaj¤o manu«ya.yaj¤o brahma.yaj¤a iti // Baudh2.6.11.2/ ahar.aha÷ svÃhÃ.(kuryÃd à këÂhÃt / tathÃ^etaædeva.yaj¤aæ (samÃpnoti // Baudh2.6.11.3/ ahar.aha÷ svadhÃ.(kuryÃd Ã^uda.pÃtrÃt / tathÃ^etaæpit­.yaj¤aæ (samÃpnoti // Baudh2.6.11.4/ ahar.ahar namas.(kuryÃd à pu«pebhya÷ / tathÃ^etambhÆta.yaj¤aæ (samÃpnoti // Baudh2.6.11.5/ ahar.ahar brÃhmaïebhyo^annaæ (dadyÃd à mÆla.phala.ÓÃkebhya÷/ tathÃ^etaæ manu«ya.yaj¤aæ (samÃpnoti // Baudh2.6.11.6/ ahar.aha÷ svÃdhyÃyaæ (kuryÃd à praïavÃt / tathÃ^etaæbrahma.yaj¤aæ (samÃpnoti // Baudh2.6.11.7/ svÃdhyÃyo vai brahma.yaj¤a÷ / tasya ha và etasyabrahma.yaj¤asya vÃg eva juhÆr mana upabh­c cak«ur dhruvà medhà sruva÷satyam avabh­tha÷ svargo loka udayanam / yÃvantaæ ha và imÃæ vittasyapÆrïÃæ (dadat svargaæ lokaæ (jayati tÃvantaæ lokaæ (jayati [K omits:tÃvantaæ lokaæ jayati] bhÆyÃæsaæ ca^ak«ayyaæ ca^apa punarm­tyuæ (jayatiya evaæ vidvÃn svÃdhyÃyam (adhÅte / tasmÃt svÃdhyÃyo^adhyetavya itihi brÃhmaïam // Baudh2.6.11.8/ atha^apy (udÃharanti / sv.abhyakta÷ su.hita÷ sukhe ÓayaneÓayÃno yaæ yaæ kratum (adhÅte tena tena^asya^i«Âaæ (bhavati^iti // Baudh2.6.11.9/ tasya ha và etasya dharmasya caturdhà bhedam eka (Ãhu÷ /ad­«ÂatvÃt / ye catvÃra iti / karma.vÃda÷ // Baudh2.6.11.10/ ai«Âika.pÃÓuka.saumika.dÃrvihomÃïÃm [K .dÃrvÅhomÃïÃm] // Baudh2.6.11.11-1/ tad e«Ã^(abhivadati / Baudh2.6.11.11-2ab/ ye catvÃra÷ pathayo deva.yÃnà antarà dyÃvÃ.p­thivÅ (viyanti / Baudh2.6.11.11-2cd/ te«Ãæ yo ajyÃnim ajÅtim (ÃvahÃt tasmai no devÃ÷ pari(datta^iha sarve // iti // Baudh2.6.11.12/ brahmacÃrÅ g­hastho vÃnaprastha÷ parivrÃjaka iti // Baudh2.6.11.13/ brahmacÃrÅ guru.ÓuÓrÆ«Å^à maraïÃt // Baudh2.6.11.14/ vÃnaprastho vaikhÃnasa.ÓÃstra.samudÃcÃra÷ // Baudh2.6.11.15/ vaikhÃnaso vane mÆla.phala.ÃÓÅ tapa÷.ÓÅla÷ savane«u^udakamupasp­Óan^ÓrÃmaïakena^agnim ÃdhÃya^agrÃmya.bhojÅdeva.pit­.bhÆta.manu«ya.­«i.pÆjaka÷ sarva.atithi÷ prati«iddha.varjaæbai«kam apy (upayu¤jÅta / na phÃla.k­«Âam (adhiti«Âhed grÃmaæ ca na(praviÓet / jaÂilaÓ cÅra.ajina.vÃsà na^atisÃævatsaraæ (bhu¤jÅta // Baudh2.6.11.16/ parivrÃjaka÷ (parityajya bandhÆn aparigraha÷ (pravrajed [K:parivrajed] yathÃ.vidhi // Baudh2.6.11.17/ araïyaæ (gatvà // Baudh2.6.11.18/ ÓikhÃ.muï¬a÷ // Baudh2.6.11.19/ kaupÅna.ÃcchÃdana÷ [K: kaupÅnÃcchÃdanÃ÷] // Baudh2.6.11.20/ var«Ãsv ekastha÷ // Baudh2.6.11.21/ këÃya.vÃsÃ÷ // Baudh2.6.11.22/ sanna.musale vyaÇgÃre niv­tta.ÓarÃva.saæpÃte (bhik«eta // Baudh2.6.11.23/ vÃÇ.mana÷.karma.daï¬air bhÆtÃnÃm adrohÅ // Baudh2.6.11.24/ pavitraæ (bibhrat[K: bibh­yÃt]^Óauca.artham // Baudh2.6.11.25/ uddh­ta.paripÆtÃbhir adbhir ap.kÃryaæ kurvÃïa÷ [K: adbhi÷kÃryaæ kuryÃt] // Baudh2.6.11.26/ (apavidhya vaidikÃni karmÃïy ubhayata÷ paricchinnà madhyamaæpadaæ (saæÓli«yÃmaha iti vadanta÷ // Baudh2.6.11.27/ aikÃÓramyaæ tv ÃcÃryà aprajanatvÃd [K: aprajananatvÃd]itare«Ãm // Baudh2.6.11.28/ tatra^(udÃharanti / prÃhlÃdir ha vai kapilo nÃma^asura(Ãsa / sa etÃn bhedÃæÓ (cakÃra devai÷ [K: devais saha] spardhamÃna÷ /tÃn manÅ«Å na^(Ãdriyeta // Baudh2.6.11.29/ ad­«ÂatvÃt / ye catvÃra iti / karma.vÃdaai«Âika.pÃÓuka.saumika.dÃrvihomÃïÃm [K .dÃrvÅhomÃïÃm] // Baudh2.6.11.30-1/ tad e«Ã^(abhyanÆcyate / Baudh2.6.11.30-2ab/ e«a nityo mahimà brÃhmaïasya na karmaïà (vardhate na^ukanÅyÃn / Baudh2.6.11.30-2cd/ tasya^eva^Ãtmà padavit taæ (viditvà na karmaïà (lipyatepÃpakena // iti // (cf. Baudh2.10.17.7) Baudh2.6.11.31-1/ sa (brÆyÃt / Baudh2.6.11.31-2ab/ yena sÆryas (tapati tejasÃ^iddha÷ pità putreïa pit­mÃnyoni.yonau / Baudh2.6.11.31-2cd/ na^avedavin (manute taæ b­hantaæ sarva.anubhÆm [K:sarvÃnubhum] ÃtmÃnaæ saæparÃye [K: sÃmparÃye] // iti // Baudh2.6.11.32ab/ ime ye na^arvÃÇ na paraÓ (caranti na brÃhmaïÃso nasutekarÃsa÷ / Baudh2.6.11.32cd/ ta ete vÃcam (abhipadya pÃpayà sirÅs tantraæ (tanvateaprajaj¤aye // iti // Baudh2.6.11.33/ prajÃbhir agne am­tatvam (aÓyÃm / jÃyamÃno vai brÃhmaïastribhir ­ïavà jÃyate brahmacaryeïa^­«ibhyo yaj¤ena devebhya÷ prajayÃpit­bhya iti / evam ­ïa.saæyoga.vÃdinyo^asaækhyeyà [K: ­ïasaæyogÃdÅnyasaækhyeyÃni] (bhavanti // (cf. Baudh2.9.16.7) Baudh2.6.11.34-1ab/ trayÅæ vidyÃæ brahmacaryaæ prajÃtiæ ÓraddhÃæ tapoyaj¤am anupradÃnam / Baudh2.6.11.34-1cd/ ya etÃni (kurvate tair it saha (smo rajo (bhÆtvÃ(dhvaæsate^anyat praÓaæsan // iti / Baudh2.6.11.34-2/ (dhvaæsate^anyat [K omits: dhvaæsate 'nyat] praÓaæsann iti // Baudh2.7.12.1/ atha ÓÃlÅna.yÃyÃvarÃïÃm Ãtma.yÃjinÃæ prÃïa.ÃhutÅr(vyÃkhyÃsyÃma÷ // Baudh2.7.12.2/ sarva.avaÓyaka.avasÃne saæm­«Âa.upalipte deÓe prÃÇ.mukha(upaviÓya tad bhÆtam ÃhriyamÃïam / bhÆr bhuva÷ suvar om iti /(upasthÃya vÃcaæ (yacchet // Baudh2.7.12.3/ nyastam annaæ mahÃ.vyÃh­tibhi÷ pradak«iïam udakaæ (pari«icyasavyena pÃïinÃ^avimu¤can / am­ta.upastaraïam (asi^iti / purastÃd apa÷(pÅtvà pa¤ca.annena prÃïa.ÃhutÅr (juhoti / prÃïe nivi«Âo^am­taæ(juhomi / Óivo mà (viÓa^apradÃhÃya / prÃïÃya svÃhà / apÃnenivi«Âo^am­taæ (juhomi / Óivo mà (viÓa^apradÃhÃya / apÃnÃya svÃhà /vyÃne nivi«Âo^am­taæ (juhomi / Óivo mà (viÓa^apradÃhÃya / vyÃnÃyasvÃhà / udÃne nivi«Âo^am­taæ (juhomi / Óivo mà (viÓa^apradÃhÃya /udÃnÃya svÃhà / samÃne nivi«Âo^am­taæ (juhomi / Óivo mÃ(viÓa^apradÃhÃya / samÃnÃya svÃhÃ^iti // [K omits: apÃne nivi«Âo ...samÃnÃya svÃhÃ] Baudh2.7.12.4/ pa¤ca.annena prÃïa.ÃhutÅr (hutvà tÆ«ïÅæ bhÆyo (vratayetprajÃpatiæ manasà dhyÃyan / na^antarà vÃcaæ (vis­jet // Baudh2.7.12.5/ yady [K: yad] antarà vÃcaæ (vis­jet / bhÆr bhuva÷ suvar omiti / (japitvà punar eva (bhu¤jÅta// Baudh2.7.12.6/ tvak.keÓa.nakha.kÅÂa.Ãkhu.purÅ«Ãïi (d­«Âvà taæ deÓaæ piï¬am(uddh­tya^adbhir (abhyuk«ya bhasma^(avakÅrya punar adbhi÷ (prok«ya vÃcÃca praÓastam (upayu¤jÅta // Baudh2.7.12.7-1/ atha^apy (udÃharanti / Baudh2.7.12.7-2ab/ ÃsÅna÷ prÃÇ.mukho^(aÓnÅyÃd vÃg.yato^annam akutsayan / Baudh2.7.12.7-2cd/ askandayaæs tan.manÃÓ ca (bhuktvà ca^agnim (upasp­Óed // iti // Baudh2.7.12.8/ sarva.bhak«ya.apÆpa.kanda.mÆla.phala.mÃæsÃni [K.mÃæsÃdÅni] dantair na^avadyet // Baudh2.7.12.9/ na^ati.suhita÷ // Baudh2.7.12.10/ am­ta.apidhÃnam (asi^iti / upari«ÂÃd apa÷ (pÅtvÃ^ÃcÃntoh­daya.deÓam (abhim­Óati / prÃïÃnÃæ granthir (asi rudro mÃ(viÓa^antaka÷ / tena^annena^(ÃpyÃyasva^iti // Baudh2.7.12.11-1/ punar (Ãcamya dak«iïe pÃda.aÇgu«Âhe pÃïÅ (nisrÃvayati / Baudh2.7.12.11-2ab/ aÇgu«Âha.mÃtra÷ puru«o^aÇgu«Âhaæ ca samÃÓrita÷ / Baudh2.7.12.11-3cd/ ÅÓa÷ sarvasya jagata÷ prabhu÷ (prÅïÃti viÓva.bhuk // iti // Baudh2.7.12.12/ huta.anumantraïam Ærdhva.hasta÷ (samÃcaret / ÓraddhÃyÃæprÃïe niviÓya^am­taæ hutam / prÃïam annena^(ÃpyÃyasva / ÓraddhÃyÃmapÃne niviÓya^am­taæ hutam / prÃïam annena^(ÃpyÃyasva / ÓraddhÃyÃævyÃne niviÓya^am­taæ hutam / prÃïam annena^(ÃpyÃyasva / ÓraddhÃyÃmudÃne niviÓya^am­taæ hutam / prÃïam annena^(ÃpyÃyasva / ÓraddhÃyÃæsamÃne niviÓya^am­taæ hutam / prÃïam annena^(ÃpyÃyasva^iti / pa¤cabhi÷// [K omits: ÓraddhÃyÃm apÃne ... ÓraddhÃyÃæ samÃne ...annenÃpyÃyasva] Baudh2.7.12.13/ brahmaïi ma ÃtmÃ^am­tatvÃya^iti [K: ÃtmÃm­tatvÃyetyÃtmÃnam] // Baudh2.7.12.14/ ak«areïa ca^ÃtmÃnaæ (yojayet // Baudh2.7.12.15/ sarva.kratu.yÃjinÃm Ãtma.yÃjÅ (viÓi«yate // Baudh2.7.12.16/ atha^apy (udÃharanti // Baudh2.7.13.1ab/ yathà hi tÆlam ai«Åkam agnau protaæ (pradÅpyate / Baudh2.7.13.1cd/ tadvat sarvÃïi pÃpÃni (dahyante hy Ãtma.yÃjina÷ // Baudh2.7.13.2/ kevala.agho (bhavati kevala.ÃdÅ / mogham annaæ (vindateapracetà [K omits apracetÃ] iti // Baudh2.7.13.3/ sa evam eva^ahar.aha÷ sÃyaæ prÃtar (juhuyÃt // Baudh2.7.13.4/ adbhir và sÃyam // Baudh2.7.13.5-1/ atha^apy (udÃharanti / Baudh2.7.13.5-2ab/ agre (bhojayed atithÅn antarvatnÅr anantaram / Baudh2.7.13.5-2cd/ bÃla.v­ddhÃæs tathà dÅnÃn vyÃdhitÃæÓ ca viÓe«ata÷ // Baudh2.7.13.5-3ab/ (adattvà tu ya etebhya÷ pÆrvaæ (bhuÇkte yathÃ.vidhi / Baudh2.7.13.5-3cd/ bhujyamÃno na (jÃnÃti na sa (bhuÇkte sa (bhujyate // Baudh2.7.13.6ab/ pit­.daivata.bh­tyÃnÃæ mÃtÃ.pitror guros tathà / Baudh2.7.13.6cd/ vÃg.yato vighasam (aÓnÅyÃd evaæ dharmo vidhÅyate // iti // Baudh2.7.13.7-1/ atha^apy (udÃharanti / Baudh2.7.13.7-2ab/ a«Âau grÃsà muner bhak«yÃ÷ «o¬aÓa^araïya.vÃsina÷ / Baudh2.7.13.7-2cd/ dvÃtriæÓat tu [K: dvÃtriæÓataæ] g­hasthasya amitaæ [K:g­hasthasyÃparimitaæ] brahmacÃriïa÷ // Baudh2.7.13.8ab/ Ãhita.agnir ana¬vÃæÓ ca brahmacÃrÅ ca te traya÷ / Baudh2.7.13.8cd/ aÓnanta eva sidhyanti na^e«Ãæ siddhir anaÓnatÃm // iti // Baudh2.7.13.9ab/ g­hastho brahmacÃrÅ và yo^anaÓnaæs tu tapaÓ (caret / Baudh2.7.13.9cd/ prÃïa.agnihotra.lopena avakÅrïÅ (bhavet tu sa÷ // Baudh2.7.13.10/ anyatra prÃyaÓcittÃt / prÃyaÓcitte tad eva vidhÃnam // Baudh2.7.13.11-1/ atha^apy (udÃharanti / Baudh2.7.13.11-2ab/ antarà prÃtar.ÃÓaæ ca sÃyam.ÃÓaæ tathÃ^eva ca / Baudh2.7.13.11-2cd/ sadÃ.upavÃsÅ (bhavati yo na (bhuÇkte kadÃcana [K:kadÃcaneti] // Baudh2.7.13.12ab/ prÃïa.agnihotra.mantrÃæs tu niruddhe bhojane (japet / Baudh2.7.13.12cd/ tretÃ.agnihotra.mantrÃæs tu dravya.alÃbhe yathà (japet //iti // Baudh2.7.13.13/ evam Ãcaran [K: evam evÃcaran] brahma.bhÆyÃya (kalpate /brahma.bhÆyÃya (kalpata iti // Baudh2.8.14.1/ pitryam Ãyu«yaæ svargyaæ yaÓasyaæ pu«Âi.karma ca // Baudh2.8.14.2/ trimadhus triïÃciketas trisuparïa÷ pa¤ca.agni÷«a¬aÇga.vit^ÓÅr«ako jye«ÂhasÃmaka÷ snÃtaka iti paÇkti.pÃvanÃ÷ // Baudh2.8.14.3/ tad.abhÃve rahasya.vit // Baudh2.8.14.4/ ­co yajÆæ«i sÃmÃni^iti ÓrÃddhasya mahimà / tasmÃdevaæ.vidaæ sapiï¬am apy (ÃÓayet // Baudh2.8.14.5ab/ rÃk«oghnÃni ca sÃmÃni svadhÃvanti yajÆæ«i ca / Baudh2.8.14.5cd/ madhv.­co^atha pavitrÃïi (ÓrÃvayed ÃÓayan^Óanai÷ // Baudh2.8.14.6/ caraïa.vato^anÆcÃnÃn yoni.gotra.mantra.asaæbaddhÃn[K.asambandhÃn]^ÓucÅn mantravatas try.avarÃn ayuja÷ pÆrvedyu÷ prÃtar evavà (nimantrya sa.darbha.upakÊpte«v Ãsane«u prÃÇ.mukhÃn (upaveÓayatyudaÇ.mukhÃn và // Baudh2.8.14.7/ atha^enÃæs tila.miÓrà apa÷ (pratigrÃhya gandhair mÃlyaiÓca^(alaæk­tya / agnau (kari«yÃmi^iti / anuj¤Ãto^gnim (upasamÃdhÃya(saæparistÅrya^Ã^agnimukhÃt (k­tvÃ^annasya^eva [K: k­tvÃjyasyaiva]tisra ÃhutÅr (juhoti / somÃya pit­.pÅtÃya svadhà nama÷ svÃhà /yamÃya^aÇgirasvate pit­mate svadhà nama÷ svÃhà / agnayekavya.vÃhanÃya svi«Âak­te svadhà nama÷ svÃhÃ^iti // Baudh2.8.14.8/ tat.Óe«eïa^annam (abhighÃrya^annasya^età eva tisro [K: tisraÃhutÅr] (juhuyÃt // Baudh2.8.14.9/ vayasÃæ piï¬aæ (dadyÃt // Baudh2.8.14.10/ vayasÃæ hi pitara÷ pratimayà (caranti^iti (vij¤Ãyate // Baudh2.8.14.11/ atha^itarat sa.aÇgu«Âhena pÃïinÃ^(abhim­Óati // Baudh2.8.14.12-1/ p­thivÅ.samantasya [K: p­thivÅsamaæ tasya] te^agnir(upadra«ÂÃ^­cas te mahimà dattasya^apramÃdÃya p­thivÅ te pÃtraæ dyaurapidhÃnaæ brahmaïas tvà mukhe (juhomi brÃhmaïÃnÃæ tvà vidyÃvatÃæprÃïa.apÃnayor (juhomy ak«itam (asi mà pitqïÃæ (k«e«Âhà amutra^amu«miæloka iti / Baudh2.8.14.12-2/ antarik«a.samantasya [K: antarik«assamaæ tasya] te vÃyur(upaÓrotà yajÆæ«i te mahimà dattasya^apramÃdÃya p­thivÅ te pÃtraædyaur apidhÃnaæ brahmaïas tvà mukhe (juhomi brÃhmaïÃnÃæ tvÃvidyÃvatÃæ prÃïa.apÃnayor (juhomy ak«itam (asi mà pitÃmahÃnÃæ(k«e«Âhà amutra^amu«miæ loka iti / Baudh2.8.14.12-3/ dyu.samantasya [K: dyausamaæ tasya] ta Ãdityo^anukhyÃtÃsÃmÃni te mahimà dattasya apramÃdÃya p­thivÅ te pÃtraæ dyaurapidhÃnaæ brahmaïas tvà mukhe (juhomi brÃhmaïÃnÃæ tvà vidyÃvatÃæprÃïa.apÃnayor (juhomy ak«itam (asi mà prapitÃmahÃnÃæ (k«e«ÂhÃamutra^amu«miæ loka iti // Baudh2.8.15.1/ atha vai (bhavati // Baudh2.8.15.2ab/ agnau karaïa.Óe«eïa tad annam (abhighÃrayet / Baudh2.8.15.2cd/ nir.aÇgu«Âhaæ tu yad dattaæ na tat (prÅïÃti vai pitqn // Baudh2.8.15.3ab/ ubhayo÷ ÓÃkhayor muktaæ pit­bhyo^annaæ niveditam / Baudh2.8.15.3cd/ tad antaram (upÃsante asurà [K: upÃsante 'surà vai]du«Âa.cetasa÷ // Baudh2.8.15.4ab/ yÃtudhÃnÃ÷ piÓÃcÃÓ ca (pratilumpanti tat^havi÷ / Baudh2.8.15.4cd/ tila.dÃne hy adÃyÃÓ ca tathà krodha.vaÓe^asurÃ÷ // Baudh2.8.15.5ab/ këÃya.vÃsà yÃn (kurute japa.homa.pratigrahÃn / Baudh2.8.15.5cd/ na tad devaæ.gamaæ [K: devagamaæ] bhavati havya.kavye«uyat^havi÷ // Baudh2.8.15.6ab/ yac ca dattam anaÇgu«Âhaæ yac ca^eva (pratig­hyate / Baudh2.8.15.6cd/ ÃcÃmati ca yas ti«Âhan na sa tena (sam­dhyate // iti // Baudh2.8.15.7/ Ãdy.antayor apÃæ pradÃnaæ sarvatra // Baudh2.8.15.8/ jaya.prabh­ti yathÃ.vidhÃnam // Baudh2.8.15.9/ Óe«am uktam a«ÂakÃ.home // Baudh2.8.15.10ab/ dvau daive [K: deve] pit­.kÃrye trÅn ekaikam ubhayatra và / Baudh2.8.15.10cd/ (bhojayet susam­ddho^api na (prasajyeta [K: prasajjeta] vistare // Baudh2.8.15.11ab/ satkriyÃæ deÓa.kÃlau ca Óaucaæ brÃhmaïa.saæpadam / Baudh2.8.15.11cd/ pa¤ca^etÃn vistaro (hanti tasmÃt taæ (parivarjayet // Baudh2.8.15.12ab/ urasta÷ pitaras tasya vÃmataÓ ca pitÃmahÃ÷ / Baudh2.8.15.12cd/ dak«iïata÷ prapitÃmahÃ÷ p­«Âhata÷ piï¬a.tarkakÃ÷ // iti // Baudh2.9.16.1/ prajÃ.kÃmasya^upadeÓa÷ // Baudh2.9.16.2/ prajanana.nimittà samÃkhyÃ^ity aÓvinÃv (Æcatu÷ // Baudh2.9.16.3ab/ Ãyu«Ã tapasà yukta÷ svÃdhyÃya.ijyÃ.parÃyaïa÷ / Baudh2.9.16.3cd/ prajÃm (utpÃdayed yukta÷ sve.sve varïe [K: vaæÓe]jita.indriya÷ // Baudh2.9.16.4ab/ brÃhmaïasya^­ïa.saæyogas tribhir (bhavati janmata÷ / Baudh2.9.16.4cd/ tÃni mucya^ÃtmavÃn (bhavati vimukto dharma.saæÓayÃt // Baudh2.9.16.5ab/ svÃdhyÃyena ­«Ån (pÆjya somena ca puraædaram / Baudh2.9.16.5cd/ prajayà ca pitqn pÆrvÃn an­ïo divi (modate // Baudh2.9.16.6ab/ putreïa lokä (jayati pautreïa^anantyam [K: pautreïÃm­tam](aÓnute / Baudh2.9.16.6cd/ atha putrasya pautreïa nÃkam eva^(adhirohati // iti // Baudh2.9.16.7/ (vij¤Ãyate ca / jÃyamÃno vai brÃhmaïas tribhir ­ïavÃ(jÃyate brahmacaryeïa^­«ibhyo yaj¤ena devebhya÷ prajayà pit­bhya iti /evam ­ïa.saæyogaæ vedo (darÓayati // (cf. Baudh2.6.11.33) Baudh2.9.16.8/ sat.putram (utpÃdya^ÃtmÃnaæ (tÃrayati // Baudh2.9.16.9/ sapta^avarÃn sapta pÆrvÃn «a¬ anyÃn Ãtma.saptamÃn / sat.putram adhigacchÃnas (tÃrayaty enaso bhayÃt // Baudh2.9.16.10/ tasmÃt prajÃ.saætÃnam (utpÃdya phalam (avÃpnoti [K: phalaæ prÃpnoti] // Baudh2.9.16.11/ tasmÃd yatnavÃn prajÃm (utpÃdayet // Baudh2.9.16.12/ au«adha.mantra.saæyogena // Baudh2.9.16.13/ tasya^upadeÓa÷ Óruti.sÃmÃnyena^(upadiÓyate // Baudh2.9.16.14/ sarva.varïebhya÷ phalavattvÃd [K: phalattvÃd] iti /phalavattvÃd [K: phalattvÃd] iti // Baudh2.10.17.1/ atha^ata÷ saænyÃsa.vidhiæ (vyÃkhyÃsyÃma÷ // Baudh2.10.17.2/ so^ata eva brahmacaryavÃn (pravrajati^ity eke«Ãm // Baudh2.10.17.3/ atha ÓÃlÅna.yÃyÃvarÃïÃm anapatyÃnÃm // Baudh2.10.17.4/ vidhuro và prajÃ÷ svadharme (prati«ÂhÃpya và // Baudh2.10.17.5/ saptatyà Ærdhvaæ saænyÃsam (upadiÓanti // Baudh2.10.17.6/ vÃnaprasthasya và karma.virÃme // Baudh2.10.17.7ab/ e«a nityo mahimà brÃhmaïasya na karmaïà (vardhate nokanÅyÃn / Baudh2.10.17.7cd/ tasya^eva^Ãtmà padavit taæ (viditvà na karmaïà (lipyatepÃpakena // iti // (cf. Baudh2.6.11.30) Baudh2.10.17.8/ apunarbhavaæ (nayati^iti nitya÷ // Baudh2.10.17.9/ mahad enaæ (gamayati^iti mahimà // Baudh2.10.17.10/ keÓa.ÓmaÓru.loma.nakhÃni (vÃpayitvÃ^(upakalpayate // Baudh2.10.17.11/ ya«Âaya÷ Óikyaæ jala.pavitraæ kamaï¬aluæ pÃtram iti // Baudh2.10.17.12/ etat (samÃdÃya grÃma.ante grÃma.sÅmÃnte^agny.agÃrevÃ^Ãjyaæ payo dadhi^iti triv­t (prÃÓya^upavaset // Baudh2.10.17.13/ apo và // Baudh2.10.17.14/ oæ bhÆ÷ sÃvitrÅæ (praviÓÃmi tat savitur vareïyam / oæbhuva÷ sÃvitrÅæ (praviÓÃmi bhargo devasya dhÅmahi / oæ suva÷ sÃvitrÅæ(praviÓÃmi dhiyo yo na÷ (pracodayÃd iti / paccho(pad.Óas)^ardharcaÓastata÷ samastayà ca vyastayà ca // Baudh2.10.17.15/ ÃtmÃnam Ãtmana [K omits: ÃtmÃnam Ãtmana] ÃÓramÃdÃÓramam (upanÅya brahma.pÆto (bhavati^iti (vij¤Ãyate // Baudh2.10.17.16-1/ atha^apy (udÃharanti / Baudh2.10.17.16-2ab/ ÃÓramÃd ÃÓramaæ (gatvà huta.homo jita.indriya÷ / Baudh2.10.17.16-2cd/ bhik«Ã.bali.pariÓrÃnta÷ paÓcÃd (bhavati bhik«uka÷ // iti // Baudh2.10.17.17/ sa e«a bhik«ur ÃnantyÃya // Baudh2.10.17.18/ purÃ^Ãdityasya^astamayÃd gÃrhapatyam(upasamÃdhÃya^anvÃhÃryapacanam (Ãh­tya jvalantam ÃhavanÅyam(uddh­tya gÃrhapatya Ãjyaæ (vilÃpya^(utpÆya sruci catur.g­hÅtaæ(g­hÅtvà samidvaty ÃhavanÅye pÆrïa.Ãhutiæ (juhoti / oæ svÃhÃ^iti // Baudh2.10.17.19/ etad brahma.anvÃdhÃnam iti (vij¤Ãyate // Baudh2.10.17.20/ atha sÃyaæ hute^agnihotra uttareïa gÃrhapatyaæ t­ïÃni(saæstÅrya te«u dvaædvaæ nya¤ci pÃtrÃïi (sÃdayitvÃdak«iïena^ÃhavanÅyaæ brahma.Ãyatane darbhÃn (saæstÅrya te«uk­«ïa.ajinaæ ca^(antardhÃya^etÃæ rÃtriæ (jÃgarti // Baudh2.10.17.21/ ya evaæ vidvÃn brahma.rÃtrim (upo«ya brÃhmaïo^agnÅn [K:upo«yÃgnÅn] (samÃropya (pramÅyate sarvaæ pÃpmÃnaæ (tarati (taratibrahma.hatyÃm // Baudh2.10.17.22/ atha brÃhme muhÆrta (utthÃya kÃla eva prÃtar.agnihotraæ(juhoti // Baudh2.10.17.23/ atha p­«ÂhyÃæ (stÅrtvÃ^apa÷ (praïÅya vaiÓvÃnaraædvÃdaÓa.kapÃlaæ (nirvapati / sà prasiddha.i«Âi÷ (saæti«Âhate // Baudh2.10.17.24/ ÃhavanÅye^agnihotra.pÃtrÃïi (prak«ipaty am­nmayÃnyanaÓmamayÃni [K: prak«iped am­ïmayÃny anÃyasÃni] // Baudh2.10.17.25/ gÃrhapatye^araïÅ / (bhavataæ na÷ samanasÃv iti // Baudh2.10.17.26/ Ãtmany [K: athÃtmany] agnÅn (samÃropayate / yà te agneyaj¤iyà tanÆr iti tris trir ekaikaæ (samÃjighrati // Baudh2.10.17.27/ atha^antarvedi ti«Âhan / oæ bhÆr bhuva÷ suva÷ saænyastaæmayà saænyastaæ mayà saænyastaæ mayÃ^iti / trir upÃæÓu^(uktvà triruccai÷ // Baudh2.10.17.28/ tri«atyà hi devà iti (vij¤Ãyate // Baudh2.10.17.29/ abhayaæ sarva.bhÆtebhyo matta iti ca^apÃæ pÆrïam a¤jaliæ(ninayati // Baudh2.10.17.30-1/ atha^apy (udÃharanti / Baudh2.10.17.30-2ab/ abhayaæ sarva.bhÆtebhyo (dattvà yaÓ (carate muni÷ / Baudh2.10.17.30-2cd/ na tasya sarva.bhÆtebhyo bhayaæ ca^api^iha [K: cÃpi ha](jÃyate // iti // Baudh2.10.17.31/ sa vÃcaæyamo (bhavati // Baudh2.10.17.32/ sakhà mà [K: me] (gopÃya^iti daï¬am (Ãdatte // Baudh2.10.17.33/ yad asya pÃre rajasa iti Óikyaæ (g­hïÃti // Baudh2.10.17.34/ yena devÃ÷ pavitreïa^iti jala.pavitraæ (g­hïÃti // Baudh2.10.17.35/ yena devà jyoti«Ã^Ærdhvà (udÃyann iti kamaï¬aluæ (g­hïÃti // Baudh2.10.17.36/ sapta.vyÃh­tibhi÷ pÃtraæ (g­hïÃti // Baudh2.10.17.37/ ya«Âaya÷ Óikyaæ jala.pavitraæ kamaï¬aluæ pÃtram ity etat(samÃdÃya yatra^Ãpas tatra [K: tad] (gatvà (snÃtva^apa (ÃcamyasurabhimatyÃ^abliÇgÃbhir vÃruïÅbhir hiraïyavarïÃbhi÷ pÃvamÃnÅbhiriti (mÃrjayitvÃ^antar.jala.gato^aghamar«aïena «o¬aÓa prÃïa.ÃyÃmÃn(dhÃrayitvÃ^(uttÅrya vÃsa÷ (pŬayitvÃ^anyat prayataæ vÃsa÷(paridhÃya^apa (Ãcamya / oæ bhÆr bhuva÷ suvar iti / jala.pavitram(ÃdÃya (tarpayati / oæ bhÆs (tarpayÃmi / oæ bhuvas (tarpayÃmi / oæsuvas (tarpayÃmi / oæ mahas (tarpayÃmi / oæ janas (tarpayÃmi / oæ tapas(tarpayÃmi / oæ satyaæ (tarpayÃmi^iti // Baudh2.10.17.38/ devavat [K omits devavat] pit­bhyo^a¤jalim (ÃdÃya [K:upÃdÃya] / oæ bhÆ÷ svadhà / oæ bhuva÷ svadhà / oæ suva÷ svadhà / oæbhÆr bhuva÷ suvar mahar nama iti // Baudh2.10.17.39/ atha / ud u tyam / citram iti / dvÃbhyÃm Ãdityam (upati«Âhate // Baudh2.10.17.40/ om iti brahma brahma và e«a jyotir ya e«a (tapaty e«a vedo[K: om ... e«a jyoti÷ ya e«a jyoti÷ ya e«a tarpatyai«a vedÃ] ya e«a(tapati [K: ya eva tarpayati] vedyam eva^etad ya e«a (tapati [K: tarpayati]/ evam eva^e«a ÃtmÃnaæ (tarpayati / Ãtmane namas.(karoti / ÃtmÃbrahma^Ãtmà jyoti÷ // Baudh2.10.17.41/ sÃvitrÅæ sahasrak­tva (Ãvartayet^Óatak­tvo^aparimitak­tvo và // Baudh2.10.17.42/ oæ bhÆr bhuva÷ suvar iti jala.pavitram [K: pavitram](ÃdÃya^apo (g­hïÃti // Baudh2.10.17.43/ na^ata [K: na cÃta] Ærdhvam anuddh­tÃbhir adbhiraparisrutÃbhir aparipÆtÃbhir vÃ^(ÃcÃmet // Baudh2.10.17.44/ na ca^ata Ærdhvaæ Óuklaæ vÃso (dhÃrayet // Baudh2.10.18.1/ eka.daï¬Å tri.daï¬Å và // Baudh2.10.18.2/ atha^imÃni vratÃni (bhavanti / ahiæsà satyam astainyaæmaithunasya ca varjanam / tyÃga ity eva // Baudh2.10.18.3/ pa¤ca^eva^upavratÃni (bhavanti / akrodhoguru.ÓuÓrÆ«Ã^apramÃda÷ Óaucam ÃhÃra.ÓuddhiÓ ca^iti // Baudh2.10.18.4/ atha bhaik«a.caryà / brÃhmaïÃnÃæ ÓÃlÅna.yÃyÃvarÃïÃmapav­tte vaiÓvadeve bhik«Ãæ (lipseta // Baudh2.10.18.5/ bhavat.pÆrvÃæ (pracodayet [K: pracodayÃt] // Baudh2.10.18.6/ godoha.mÃtram [K: godohanamÃtram] (ÃkÃÇk«et // Baudh2.10.18.7/ atha bhaik«a.caryÃd (upÃv­tya [K: upÃv­tta÷] Óucau deÓe(nyasya hasta.pÃdÃn (prak«Ãlya^Ãdityasya^agraæ [K: agre] (nivedayet /ud u tyam / citram iti / brahmaïe (nivedayate / brahma jaj¤Ãnam iti // Baudh2.10.18.8/ (vij¤Ãyate / ÃdhÃna.prabh­ti yajamÃna eva^agnayo (bhavanti/ tasya prÃïo gÃrhapatyo^apÃno^anvÃhÃryapacano vyÃna ÃhavanÅyaudÃna.samÃnau sabhya.Ãvasathyau / pa¤ca và ete^agnaya Ãtma.sthÃ÷ /Ãtmany eva (juhoti // Baudh2.10.18.9/ sa e«a Ãtma.yaj¤a Ãtma.ni«Âha Ãtma.prati«Âha ÃtmÃnaæk«emaæ nayati^iti (vij¤Ãyate // Baudh2.10.18.10/ bhÆtebhyo dayÃ.pÆrvaæ (saævibhajya Óe«am adbhi÷(saæsp­Óya^au«adhavat (prÃÓnÅyÃt // Baudh2.10.18.11/ (prÃÓya^apa (Ãcamya jyoti«matyÃ^Ãdityam (upati«Âhate / udvayaæ tamasas pari^iti / vÃÇ ma Ãsan naso÷ prÃïa iti (japitvà // [K:prÃÓyÃpa Ãcamya vÃÇ ma Ãsan naso÷ prÃïa iti japitvÃjyoti«matyÃdityam upati«Âhate ud vayaæ tamasas parÅti ] Baudh2.10.18.12ab/ ayÃcitam asaækÊptam upapannaæ yad­cchayà / Baudh2.10.18.12cd/ ÃhÃra.mÃtraæ (bhu¤jÅta kevalaæ prÃïa.yÃtrikam // iti // Baudh2.10.18.13-1/ atha^apy (udÃharanti / Baudh2.10.18.13-2ab/ a«Âau grÃsà muner bhak«yÃ÷ «o¬aÓa^araïya.vÃsina÷ / Baudh2.10.18.13-2cd/ dvÃtriæÓat tu [K: dvÃtriæÓataæ] g­hasthasya amitaæbrahmacÃriïa÷ // Baudh2.10.18.14ab/ bhaik«aæ và sarva.varïebhya eka.annaæ và dvijÃti«u / Baudh2.10.18.14cd/ api và sarva.varïebhyo na ca^eka.annaæ dvijÃti«u // iti // Baudh2.10.18.15-1/ atha yatra^upani«adam ÃcÃryà (bruvate tatra^(udÃharanti / Baudh2.10.18.15-2/sthÃna.mauna.vÅra.Ãsana.savana.upasparÓana.caturtha.«a«Âha.a«Âama.kÃla.vrata.yuktasya kaïa.piïyÃka.yÃvaka.dadhi.payo.vratatvaæ ca^iti // Baudh2.10.18.16/ tatra maune yuktas traividya.v­ddhair ÃcÃryair munibhiranyair vÃ^ÃÓramibhir bahu.Órutair dantair [K omits dantair] dantÃnsaædhÃya^antarmukha eva yÃvad.artha.saæbhëŠ[K: yÃvadarthaæsambhëÅta] na strÅbhir [K omits: na strÅbhir] na yatra lopo(bhavati^iti (vij¤Ãyate // Baudh2.10.18.17/ sthÃna.mauna.vÅra.ÃsanÃnÃm anyatamena saæprayoga÷ / natrayaæ (saænipÃtayet // Baudh2.10.18.18/ yatra gataÓ ca yÃvan.mÃtram (anuvratayed Ãpatsu na yatralopo (bhavati^iti (vij¤Ãyate // Baudh2.10.18.19/ sthÃna.mauna.vÅra.Ãsana.savana.upasparÓana.caturtha.«a«Âha.a«Âama.kÃla.vrata.yuktasya / a«Âau tÃny avrataghnÃni [K: avratadhvani]Ãpo mÆlaæ gh­taæ paya÷ / havir brÃhmaïa.kÃmyà ca guror vacanamau«adham iti // Baudh2.10.18.20/ sÃyaæ.prÃtar.agnihotra.manträ (japet // Baudh2.10.18.21/ vÃruïÅbhi÷ [K: vÃruïobhis] sÃyaæ saædhyÃm (upasthÃya [K:upati«Âhate] maitrÅbhi÷ prÃta÷ // Baudh2.10.18.22ab/ anagnir aniketa÷ (syÃd aÓarmÃ^ÃÓaraïo muni÷ / Baudh2.10.18.22cd/ bhaik«a.arthÅ grÃmam (anvicchet svÃdhyÃye vÃcam(uts­jed // iti // Baudh2.10.18.23/ (vij¤Ãyate ca / parimità và ­ca÷ parimitÃni sÃmÃniparimitÃni yajÆæ«i / atha^etasya^eva^anto na^(asti yad brahma / tatpratig­ïata (Ãcak«Åta / sa pratigara iti // Baudh2.10.18.24/ evam eva^e«a à ÓarÅra.vimok«aïÃd v­k«a.mÆlikoveda.saænyÃsÅ // Baudh2.10.18.25/ vedo v­k«a÷ / tasya mÆlaæ praïava÷ / praïava.Ãtmako veda÷ // Baudh2.10.18.26/ praïavaæ dhyÃyan sapraïavo [K: praïavo brahma praïavaædhyÃyet praïavo] brahma.bhÆyÃya (kalpata iti ha^(uvÃca prajÃpati÷ // Baudh2.10.18.27/ sapta.vyÃh­tibhir brahma.bhÃjanaæ (prak«Ãlayed iti /(prak«Ãlayed iti // Baudh3.1.1/ atha ÓÃlÅna.yÃyÃvara.cakracara.dharma.kÃÇk«iïÃæ navabhirv­ttibhir vartamÃnÃnÃm // Baudh3.1.2/ te«Ãæ tad.vartanÃd v­ttir ity (ucyate // Baudh3.1.3/ ÓÃlÃ.ÃÓrayatvÃt^ÓÃlÅnatvam // Baudh3.1.4/ v­ttyà varayà (yÃti^iti yÃyÃvaratvam // Baudh3.1.5/ anukrameïa caraïÃc [K: anukramacaraïÃc] cakracaratvam // Baudh3.1.6/ tà (anuvyÃkhyÃsyÃma÷ // Baudh3.1.7/ «aïïivartanÅ kauddÃlÅ [K: koddÃlÅ] dhruvà saæprak«ÃlanÅsamÆhà phÃlanÅ [K: pÃlinÅ] Óilo¤chà [K: silo¤chÃ] kÃpotÃsiddhecchÃ^iti nava^etÃ÷ // Baudh3.1.8/ tÃsÃm eva vÃnyÃ^api daÓamÅ v­ttir [K: v­ddhir] (bhavati // Baudh3.1.9/ à navav­tte÷ // Baudh3.1.10/ keÓa.ÓmaÓru.loma.nakhÃni (vÃpayitvÃ^(upakalpayate // Baudh3.1.11/ k­«ïa.ajinaæ kamaï¬aluæ ya«Âiæ vÅvadhaæ kutapahÃram [K:kuthahÃrim] iti // Baudh3.1.12/ traidhÃtavÅyena^i«Âvà (prasthÃsyati vaiÓvÃnaryà và // Baudh3.1.13/ atha [K omits atha] prÃtar udita Ãditye yathÃ.sÆtram agnÅn(prajvÃlya gÃrhapatya Ãjyaæ (vilÃpya^(utpÆya sruk.sruvaæ (ni«Âapya(saæm­jya sruci catur.g­hÅtaæ g­hÅtvÃ^ÃhavanÅye vÃsto«patÅyaæ(juhoti // Baudh3.1.14/ vÃsto«pate prati (jÃnÅhy asmÃn iti puronuvÃkyÃm (anÆcya /vÃsto«pate Óagmayà saæsadà ta iti yÃjyayà (juhoti // Baudh3.1.15/ sarva eva^Ãhita.agnir ity eke // Baudh3.1.16/ yÃyÃvara ity eke // Baudh3.1.17/ (nirgatya grÃma.ante grÃma.sÅmÃnte vÃ^(avati«Âhate / tatrakuÂÅæ maÂhaæ và (karoti k­taæ và (praviÓati // Baudh3.1.18/ k­«ïa.ajina.ÃdÅnÃm upakÊptÃnÃæ yasminn [K: yasmin yasminn]arthe yena yena yat.prayojanaæ tena tena tat (kuryÃt // Baudh3.1.19/ prasiddham agnÅnÃæ paricaraïam / prasiddhaædarÓapÆrïamÃsÃbhyÃæ yajanam / prasiddha÷ pa¤cÃnÃæ mahatÃæ yaj¤ÃnÃmanuprayoga÷ / utpannÃnÃm o«adhÅnÃæ nirvÃpaïaæ d­«Âaæ (bhavati // Baudh3.1.20/ viÓvebhyo devebhyo ju«Âaæ (nirvapÃmi^iti và tÆ«ïÅæ và tÃ÷(saæsk­tya (sÃdhayati // Baudh3.1.21/ tasya^adhyÃpana.yÃjana.pratigrahà (nivartante^anye cayaj¤a.kratava iti // Baudh3.1.22/ havi«yaæ ca vrata.upÃyanÅyaæ d­«Âaæ (bhavati // Baudh3.1.23/ tad yathà [K omits: tad yathÃ] sarpir.miÓraæ dadhi.miÓramak«Ãra.lavaïam apiÓitam aparyu«itam // Baudh3.1.24/ brahmacaryam ­tau và (gacchati // Baudh3.1.25/ parvaïi.parvaïi keÓa.ÓmaÓru.loma.nakha.vÃpanaæ Óauca.vidhiÓ ca // Baudh3.1.26-1/ atha^apy (udÃharanti / Baudh3.1.26-2ab/ (ÓrÆyate dvividhaæ Óaucaæ yat^Ói«Âai÷ paryupÃsitam / Baudh3.1.26-2cd/ bÃhyaæ nirlepa.nirgandham anta÷.Óaucam ahiæsakam [K: ahiæsanam] // Baudh3.1.27ab/ adbhi÷ (Óudhyanti gÃtrÃïi buddhir j¤Ãnena (Óudhyati [K:ÓuddhyatÅti] / Baudh3.1.27cd/ ahiæsayà ca bhÆta.Ãtmà mana÷ satyena (Óudhyati // iti // Baudh3.2.1/ yathÃ^u etat «aïïivartanÅ^iti // Baudh3.2.2/ «a¬ eva nivartanÃni nirupahatÃni (karoti / svÃmine bhÃgam(uts­jaty anuj¤Ãtaæ và (g­hïÃti // Baudh3.2.3/ prÃk prÃtar.ÃÓÃt kar«Å (syÃd asyÆta.nÃsikÃbhyÃæsamu«kÃbhyÃm atudann Ãrayà muhur.muhur abhyucchandayan // [= Baudh2.2.4.20-21] Baudh3.2.4/ etena vidhinà «aïnivartanÃni [K: «aïïivartanÃni] (karoti^iti«aïïivartanÅ // Baudh3.2.5/ kauddÃlÅ^iti / jala.abhyÃÓe kuddÃlena và phÃlena và tÅk«ïa.këÂhena và (khanati bÅjÃny (Ãvapati kanda.mÆla.phala.ÓÃka.o«adhÅr (ni«pÃdayati // Baudh3.2.6/ kuddÃlena (karoti^iti kauddÃlÅ // Baudh3.2.7/ dhruvayà vartamÃna÷ Óuklena vÃsasà Óiro (ve«Âayati / bhÆtyaitvà Óiro (ve«ÂayÃmi^iti / brahma.varcasam (asi brahma.varcasÃya tvÃ^itik­«ïa.ajinam (Ãdatte^abliÇgÃbhi÷ pavitram / balam (asi balÃya [÷:valÃya] tvÃ^iti kamaï¬alum / dhÃnyam (asi pu«Âyai tvÃ^iti vÅvadham /sakhà mà gopÃya^iti daï¬am // Baudh3.2.8-1/ atha^(upani«kramya vyÃh­tÅr (japitvà diÓÃm anumantraïaæ (japati / Baudh3.2.8-2ab/ p­thivÅ ca^antarik«aæ ca dyaur nak«atrÃïi yà diÓa÷ / Baudh3.2.8-2cd/ agnir vÃyuÓ ca sÆryaÓ ca (pÃntu mÃæ pathi devatÃ÷ // iti // Baudh3.2.9/ mÃnastokÅyaæ (japitvà grÃmaæ (praviÓya g­ha.dvÃre.g­ha.dvÃraÃtmÃnaæ vÅvadhena saha darÓanÃt saædarÓanÅ^ity (Ãcak«ate // Baudh3.2.10/ v­tter v­tter avÃrttÃyÃæ tayÃ^eva tasya dhruvaæ vartanÃddhruvÃ^iti parikÅrtità // Baudh3.2.11/ saæprak«ÃlanÅ^iti / utpannÃnÃm o«adhÅnÃæ prak«epaïam /nik«epaïaæ na^asti nicayo và / bhÃjanÃni (saæprak«Ãlya (nyubjati^itisaæprak«ÃlanÅ // Baudh3.2.12/ samÆhÃ^iti / avÃrita.sthÃne«u pathi«u và k«etre«uvÃ^apratihata.avakÃÓe«u và yatra yatra^o«adhayo (vidyante tatra tatrasamÆhanyà (samuhya tÃbhir (vartayati^iti samÆhà // Baudh3.2.13/ phÃlanÅ^ity [K: pÃlanÅty] ahiæsikÃ^ity eva^idam uktaæ(bhavati / tu«a.vihÅnÃæs taï¬ulÃn (icchati sajjanebhyo bÅjÃni và /phÃlayati^iti phÃlanÅ [K: pÃlayatÅti pÃlanÅ] // Baudh3.2.14/ Óilo¤chÃ^iti [K: silo¤cheti] / avÃrita.sthÃne«u pathi«u vÃk«etre«u vÃ^apratihata.avakÃÓe«u và yatra yatra^o«adhayo (vidyante tatratatra^ekaikaæ kaïiÓam (u¤chayitvà kÃle.kÃle Óilair (vartayati^itiÓilo¤chà [K: silo¤chÃ] // Baudh3.2.15/ kÃpotÃ^iti / avÃrita.sthÃne«u pathi«u và [K omits vÃ]k«etre«u vÃ^apratihata.avakÃÓe«u và yatra yatra^o«adhayo (vidyante tatratatra^aÇgulÅbhyÃm ekaikÃm o«adhim (u¤chayitvà saædaæÓanÃt [K:sandarÓanÃt] kapotavad iti kÃpotà // Baudh3.2.16/ siddhecchÃ^iti / v­ttibhi÷ ÓrÃnto v­ddhatvÃd dhÃtu.k«ayÃd vÃsajjanebhya÷ siddham annam (icchati^iti siddhecchà // Baudh3.2.17/ tasya^Ãtmani samÃropaïaæ [K: tasyÃtmasamÃropaïaæ] (vidyatesaænyÃsivad upacÃra÷ pavitra.këÃya.vÃso.varjam // Baudh3.2.18/ vÃnyÃ^api v­k«a.latÃ.vally.o«adhÅnÃæ ca t­ïa.o«adhÅnÃæ caÓyÃmÃka.jartila.ÃdÅnÃm / vanyÃbhir [K: vÃnyÃbhir] (vartayati^itivÃnyà // Baudh3.2.19-1/ atha^apy (udÃharanti / Baudh3.2.19-2ab/ m­gai÷ saha parispanda÷ saævÃsas tebhir[!] eva ca / Baudh3.2.19-2cd/ tair eva sad­ÓÅ v­tti÷ pratyak«aæ svarga.lak«aïam // Baudh3.2.19-3/ pratyak«aæ svarga.lak«aïam iti // [Baudh3.2.19 = Baudh3.3.22] Baudh3.3.1/ atha vÃnaprastha.dvaividhyam [K: vÃnaprasthasya dvaividhyam] // Baudh3.3.2/ pacamÃnakà apacamÃnakÃÓ ca^iti // Baudh3.3.3/ tatra pacamÃnakÃ÷ pa¤cavidhÃ÷ sarva.Ãraïyakà vaitu«ikÃ÷kanda.mÆla.bhak«Ã÷ phala.bhak«Ã÷ ÓÃka.bhak«ÃÓ ca^iti // Baudh3.3.4/ tatra sarva.Ãraïyakà nÃma dvividhà dvividham ÃraïyamÃÓrayanta indra.avasiktà retovasiktÃÓ [retas.avasiktÃÓ] ca^iti // Baudh3.3.5/ tatra^indra.avasiktà nÃma vallÅ.gulma.latÃ.v­k«ÃïÃm(Ãnayitvà (Órapayitvà sÃyaæ.prÃtar.agnihotraæ (hutvÃyaty.atithi.vratibhyaÓ ca (dattvÃ^atha^itarat^Óe«a.bhak«Ã÷ // Baudh3.3.6/ retovasiktà [retas.avasiktÃ] nÃma mÃæsaævyÃghra.v­ka.Óyena.Ãdibhir anyatamena và hatam (Ãnayitvà (ÓrapayitvÃsÃyaæ.prÃtar.agnihotraæ (hutvà yaty.atithi.vratibhyaÓ ca(dattvÃ^atha^itarat^Óe«a.bhak«Ã÷ // Baudh3.3.7/ vaitu«ikÃs tu«a.dhÃnya.varjaæ taï¬ulÃn (Ãnayitvà (ÓrapayitvÃsÃyaæ.prÃtar.agnihotraæ (hutvà yaty.atithi.vratibhyaÓ ca(dattvÃ^atha^itarat^Óe«a.bhak«Ã÷ // Baudh3.3.8/ kanda.mÆla.phala.ÓÃka.bhak«ÃïÃm apy evam eva // Baudh3.3.9/ pa¤ca^eva^apacamÃnakà unmajjakÃ÷ prav­ttÃÓino mukhenÃdÃyinastoyÃhÃrà vÃyubhak«ÃÓ ca^iti // Baudh3.3.10/ tatra^unmajjakà nÃma loha.aÓma.karaïa.varjam // Baudh3.3.11/ hastena^(ÃdÃya prav­ttÃÓina÷ // Baudh3.3.12/ mukhenÃdÃyino mukhena^(Ãdadate // Baudh3.3.13/ toya.ÃhÃrÃ÷ kevalaæ toyÃhÃrÃ÷ // Baudh3.3.14/ vÃyubhak«Ã nirÃhÃrÃÓ ca // Baudh3.3.15/ iti [K omits iti] vaikhÃnasÃnÃæ vihità daÓa dÅk«Ã÷ // Baudh3.3.16/ ya÷ sva.ÓÃstram [K: ÓÃstram] (abhyupetya daï¬aæ ca maunaæ ca^apramÃdaæ ca // Baudh3.3.17/ vaikhÃnasÃ÷ (Óudhyanti nirÃhÃrÃÓ ca^iti // Baudh3.3.18/ ÓÃstra.parigraha÷ sarve«Ãæ brahma.vaikhÃnasÃnÃm // Baudh3.3.19ab/ na (druhyed daæÓa.maÓakÃn himavÃæs tÃpaso (bhavet / Baudh3.3.19cd/ vana.prati«Âha÷ saætu«ÂaÓ cÅra.carma.jala.priya÷ // Baudh3.3.20ab/ atithÅn (pÆjayet pÆrvaæ kÃle tv ÃÓramam ÃgatÃn / Baudh3.3.20cd/ deva.vipra.agnihotre ca yuktas tapasi tÃpasa÷ // Baudh3.3.21-1ab/ k­cchrÃæ v­ttim asaæhÃryÃæ sÃmÃnyÃæ m­ga.pak«ibhi÷ / Baudh3.3.21-1cd/ tad ahar jana.saæbhÃrÃæ ka«Ãya.kaÂuka.ÃÓrayÃm // Baudh3.3.21-2ab/ (parig­hya ÓubhÃæ v­ttim etÃæ durjana.varjitÃm / Baudh3.3.21-2cd/ vana.vÃsam (upÃÓritya brÃhmaïo na^(avasÅdati // Baudh3.3.22-1ab/ m­gai÷ saha parispanda÷ saævÃsas tebhir[!] eva ca / Baudh3.3.22-1cd/ tair eva sad­ÓÅ v­tti÷ pratyak«aæ svarga.lak«aïam // Baudh3.3.22-2/ pratyak«aæ svarga.lak«aïam iti // [Baudh3.3.22 = Baudh3.2.19] Baudh3.4.1/ atha yadi brahmacÃry avratyam iva (caret^mÃæsaæ vÃ^(aÓnÅyÃtstriyaæ vÃ^(upeyÃt sarvÃsv eva^Ãrti«u // Baudh3.4.2/ antar.ÃgÃre^agnim (upasamÃdhÃya (saæparistÅrya^Ã^agnimukhÃt(k­tvÃ[cf. Baudh2.8.14.7]^atha^Ãjya.ÃhutÅr (upajuhoti / kÃmena k­taækÃma÷ (karoti kÃmÃya^eva^idaæ sarvaæ yo mà (kÃrayati tasmai svÃhà /manasà k­taæ mana÷ (karoti manasa eva^idaæ sarvaæ yo mà (kÃrayati tasmaisvÃhà / rajasà k­taæ raja÷ (karoti rajasa eva^idaæ sarvaæ yo mÃ(kÃrayati tasmai svÃhà / tamasà k­taæ tama÷ (karoti tamasa eva^idaæsarvaæ yo mà (kÃrayati tasmai svÃhà / pÃpmanà k­taæ pÃpmà (karotipÃpmana eva^idaæ sarvaæ yo mà (kÃrayati tasmai svÃhà / manyunà k­taæmanyu÷ (karoti manyava eva^idaæ sarvaæ yo mà (kÃrayati tasmai svÃhÃ^iti// Baudh3.4.3/ jaya.prabh­ti siddham à dhenu.vara.pradÃnÃt // Baudh3.4.4/ apareïa^agniæ k­«ïa.ajinena prÃcÅna.grÅveïa^uttara.lomnÃprÃv­tya vasati // Baudh3.4.5/ vyu«ÂÃyÃæ [K: atha vyu«ÂÃyÃæ] jaghana.ardhÃd ÃtmÃnam(apak­«ya tÅrthaæ (gatvà prasiddhaæ(snÃtvÃ^antar.jala.gato^aghamar«aïena «o¬aÓa prÃïa.ÃyÃmÃn(dhÃrayitvà prasiddham Ã^Ãditya.upasthÃnÃt (k­tvÃ^ÃcÃryasya g­hÃn(eti // Baudh3.4.6/ yathÃ^aÓvamedha.avabh­tha evam [k: yathÃÓvamedhÃvabh­tham]eva^etad (vijÃnÅyÃd iti // Baudh3.5.1/ atha^ata÷ pavitra.atipavitrasya^aghamar«aïasya kalpaæ(vyÃkhyÃsyÃma÷ // Baudh3.5.2/ tÅrthaæ (gatvà snÃta÷ Óuci.vÃsà udaka.ante sthaï¬ilam(uddh­tya sak­t.klinnena vÃsasà sak­t.pÆrïenapÃïinÃ^Ãditya.abhimukho^aghamar«aïaæ svÃdhyÃyam (adhÅyÅta // Baudh3.5.3/ prÃta÷ Óataæ madhya.ahne Óatam apara.ahïe Óatam aparimitaæ và // Baudh3.5.4/ udite«u nak«atre«u pras­ti.yÃvakaæ [K: pras­tayÃvakaæ](prÃÓnÅyÃt // Baudh3.5.5/ j¤Ãna.k­tebhyo^aj¤Ãna.k­tebhyaÓ ca^upapÃtakebhya÷ sapta.rÃtrÃt(pramucyate dvÃdaÓa.rÃtrÃd bhrÆïa.hananaæ guru.talpa.gamanaæsuvarïa.stainyaæ surÃ.pÃnam iti ca (varjayitvà // Baudh3.5.6/ ekaviæÓati.rÃtrÃt tÃny api (tarati tÃny api (jayati // Baudh3.5.7/ sarvaæ (tarati sarvaæ (jayati sarva.kratu.phalam (avÃpnoti sarve«utÅrthe«u snÃto (bhavati sarve«u vede«u cÅrïa.vrato (bhavati sarvairdevair j¤Ãto (bhavaty à cak«u«a÷ paÇktiæ (punÃti karmÃïi ca^asya(sidhyanti^iti baudhÃyana÷ // Baudh3.6.1/ atha karmabhir Ãtma.k­tair gurum iva^ÃtmÃnaæ(manyeta^Ãtma.arthe pras­ti.yÃvakaæ [K: pras­tayÃvakaæ] (Órapayedudite«u nak«atre«u // Baudh3.6.2/ na tato^agnau (juhuyÃt // Baudh3.6.3/ na ca^atra bali.karma // Baudh3.6.4/ aÓ­taæ ÓrapyamÃïaæ Ó­taæ ca^(abhimantrayeta // Baudh3.6.5-1ab/ yavo^asi dhÃnya.rÃjo^asi vÃruïo madhu.saæyuta÷ / Baudh3.6.5-1cd/ nirïoda÷ sarva.pÃpÃnÃæ pavitram ­«ibhi÷ sm­tam // Baudh3.6.5-2ab/ gh­taæ yavà madhu yavà Ãpo và [K: yavÃ] am­taæ yavÃ÷ / Baudh3.6.5-2cd/ sarvaæ (punÅta [K: punatha] me pÃpaæ yan mayà du«k­taæ k­tam // Baudh3.6.5-3ab/ vÃcà k­taæ karma k­taæ manasà durvicintitam / Baudh3.6.5-3cd/ alak«mÅæ kÃla.karïÅæ [K: kÃlarÃtrÅæ] ca sarvaæ (punÅta[K: punatha] me yavÃ÷ // Baudh3.6.5-4ab/ Óva.sÆkara.avadhÆtaæ ca [K: yat] kÃka.ucchi«Âa.hataæ [K:kÃkocchi«Âopahataæ] ca yat / Baudh3.6.5-4cd/ mÃtÃ.pitror aÓuÓrÆ«Ãæ sarvaæ (punÅta [K: punatha] me yavÃ÷ // Baudh3.6.5-5ab/ mahÃ.pÃtaka.saæyuktaæ dÃruïaæ rÃja.kilbi«am / Baudh3.6.5-5cd/ bÃla.v­ddham [K: bÃlav­ttam] adharmaæ ca sarvaæ (punÅta [K:punatha] me yavÃ÷ // Baudh3.6.5-6ab/ suvarïa.stainyam avratyam ayÃjyasya ca yÃjanam / Baudh3.6.5-6cd/ brÃhmaïÃnÃæ parÅvÃdaæ sarvaæ (punÅta [K: punatha] me yavÃ÷ // Baudh3.6.5-7ab/ gaïa.annaæ gaïikÃ.annaæ ca ÓÆdra.annaæ ÓrÃddha.sÆtakam / Baudh3.6.5-7cd/ corasya^annaæ nava.ÓrÃddhaæ sarvaæ (punÅta [K: punatha] meyavÃ÷ // iti // Baudh3.6.6/ ÓrapyamÃïe rak«Ãæ (kuryÃt / namo rudrÃya bhÆta.adhipataye /dyau÷ ÓÃntà / (k­ïu«va pÃja÷ prasitiæ na p­thvÅm ity etena^anuvÃkena[K omits: ity etenÃnuvÃkena] / ye devÃ÷ pura÷sado^agni.netrÃ÷ +rak«o.haïa iti pa¤cabhi÷ paryÃyai÷ / mà nas toke / brahmà devÃnÃm itidvÃbhyÃm // Baudh3.6.7/ Ó­taæ ca laghv (aÓnÅyÃt prayata÷ pÃtre (ni«icya // Baudh3.6.8/ ye devà mano.jÃtà mano.yuja÷ sudak«Ã dak«a.pitÃras te na÷(pÃntu te no^(avantu tebhyo namas tebhya÷ svÃhÃ^iti / Ãtmani (juhuyÃt// Baudh3.6.9/ tri.rÃtraæ medha.arthÅ // Baudh3.6.10/ «a¬.rÃtraæ (pÅtvà pÃpa.k­t^Óuddho (bhavati // Baudh3.6.11/ sapta.rÃtraæ (pÅtvà bhrÆïa.hananaæ guru.talpa.gamanaæsuvarïa.stainyaæ surÃ.pÃnam iti ca (punÃti // Baudh3.6.12/ ekÃdaÓa.rÃtraæ (pÅtvà pÆrva.puru«a.k­tam api pÃpaæ (nirïudati // Baudh3.6.13/ api và go.ni«krÃntÃnÃæ yavÃnÃm ekaviæÓati.rÃtraæ (pÅtvÃgaïÃn (paÓyati gaïa.adhipatiæ (paÓyati vidyÃæ (paÓyati vidyÃ.adhipatiæ(paÓyati^ity Ãha bhagavÃn baudhÃyana÷ // Baudh3.7.1/ kÆÓmÃï¬air [K: atha kÆ«mÃï¬air] (juhuyÃd yo^apÆta iva (manyeta // Baudh3.7.2/ yathà steno yathà bhrÆïa.hÃ^evam e«a (bhavati yo^ayonau reta÷(si¤cati // Baudh3.7.3/ yad arvÃcÅnam eno bhrÆïa.hatyÃyÃs tasmÃn (mucyata iti // Baudh3.7.4/ ayonau reta÷ (siktvÃ^anyatra svapnÃd arepà và pavitra.kÃma÷[K: pavitrakÃmo vÃ] // Baudh3.7.5/ amÃvÃsyÃyÃæ paurïamÃsyÃæ và keÓa.ÓmaÓru.loma.nakhÃni(vÃpayitvà brahmacÃri.kalpena vratam (upaiti // Baudh3.7.6/ saævatsaraæ mÃsaæ caturviæÓaty.ahaæ [K: caturviæÓatyaho] dvÃdaÓarÃtrÅ÷ «a tisro và // Baudh3.7.7/ na mÃæsam (aÓnÅyÃn na striyam (upeyÃn na^(uparyÃsÅta(jugupseta^an­tÃt // Baudh3.7.8/ payo.bhak«a iti prathama÷ kalpa÷ / yÃvakaæ vÃ^upayu¤jÃna÷k­cchra.dvÃdaÓa.rÃtraæ (cared (bhik«ed và // Baudh3.7.9/ tad.vidhe«u yavÃgÆæ rÃjanyo vaiÓya Ãmik«Ãm // Baudh3.7.10/ pÆrvÃhïe pÃkayaj¤ika.dharmeïa^agnim (upasamÃdhÃya(saæparistÅrya^Ã^agnimukhÃt (k­tvÃ^atha^Ãjya.ÃhutÅr (upajuhoti [Komits: athÃjyÃhutÅr upajuhoti] / yad devà deva.he¬anam [K: devahelanam]/ yad adÅvyann ­ïam ahaæ (babhÆva / Ãyu« Âe viÓvato (dadhad iti / etaistribhir [K: etais tridity] anuvÃkai÷ // Baudh3.7.11/ praty.­cam Ãjyasya (juhuyÃt [K: hutvÃ] // Baudh3.7.12/ siæhe vyÃghra uta yà p­dÃkÃv iti catasra÷ sruva.ÃhutÅ÷ /agne^abhyÃvartin / agne aÇgira÷ / punar Ærjà / saha rayyÃ^iticatasro^abhyÃvartinÅr (hutvà samit.pÃïir yajamÃna.loke^(avasthÃya /vaiÓvÃnarÃya prati (vedayÃma iti dvÃdaÓarcena sÆktena^(upati«Âhate [K:sÆktenopasthÃya] // Baudh3.7.13/ yan mayà [K: me] manasà vÃcà k­tam ena÷ kadÃcana / sarvasmÃttasmÃn [K: sarvasmÃn] mÃ^Ŭito [K: meWito] (mogdhi tvaæ hi (vetthayathÃ.tathaæ svÃhÃ^iti / samidham (ÃdhÃya varaæ (dadÃti // Baudh3.7.14/ jaya.prabh­ti siddham à dhenu.vara.pradÃnÃt // Baudh3.7.15/ eka eva^agnau paricÃrÅ [K: paricaryÃyÃm] // Baudh3.7.16/ atha^agnyÃdheye [K: agnyÃdheye] / yad devà deva.he¬anam [K:devodevamahelanam] / yad adÅvyann ­ïam ahaæ (babhÆva / Ãyu« Âe viÓvato(dadhad iti / pÆrïa.ÃhutÅ÷ [K: pÆrïÃhutim] // Baudh3.7.17/ (hutvÃ^agnihotram ÃrapsyamÃno daÓahotrà / (hutvÃdarÓapÆrïamÃsÃv ÃrapsyamÃnaÓ caturhotrà / (hutvà cÃturmÃsyÃnyÃrapsyamÃna÷ pa¤cahotrà / (hutvà paÓubandhe «a¬¬hotrà / (hutvà [Komits hutvÃ] some saptahotrà // Baudh3.7.18/ (vij¤Ãyate ca [K: omits ca] / karma.Ãdi«v etair (juhuyÃt /pÆto deva.lokÃn (samaÓnuta iti hi brÃhmaïam / iti hi brÃhmaïam // Baudh3.8.1/ atha^ataÓ cÃndrÃyaïasya kalpaæ [K: cÃndrÃyaïakalpaæ](vyÃkhyÃsyÃma÷ // Baudh3.8.2/ Óukla.caturdaÓÅm (upavaset // Baudh3.8.3/ keÓa.ÓmaÓru.loma.nakhÃni (vÃpayitvÃ^api và ÓmaÓrÆïy eva^ahataævÃso vasÃna÷ satyaæ bruvann Ãvasatham (abhyupeyÃt // Baudh3.8.4/ tasminn asya sak­t.praïÅto^agnir araïyor nirmanthyo và // Baudh3.8.5/ brahmacÃrÅ suh­t prai«Ãya^upakalpÅ (syÃt // Baudh3.8.6/ havi«yaæ ca vrata.upÃyanÅyam [K: vratopÃyanam] // Baudh3.8.7/ agnim (upasamÃdhÃya (saæparistÅrya^Ã^agnimukhÃt (k­tvÃpakvÃj (juhoti // Baudh3.8.8/ agnaye yà tithi÷ syÃn nak«atrÃya sa.daivatÃya / atra^(Ãha gor(amanvata^iti cÃndramasÅæ pa¤camÅæ dyÃvÃ.p­thivÅbhyÃæ «a«ÂhÅmaho.rÃtrÃbhyÃæ saptamÅæ raudrÅm a«ÂamÅæ saurÅæ navamÅæ vÃruïÅædaÓamÅm aindrÅm ekÃdaÓÅæ vaiÓvadevÅæ dvÃdaÓÅm iti // Baudh3.8.9/ atha^aparÃ÷ (samÃmananti digbhyaÓ ca sa.daivatÃbhya urorantarik«Ãya sa.daivatÃya // Baudh3.8.10/ navo.navo (bhavati jÃyamÃna iti sauvi«Âak­tÅæ(hutvÃ^atha^etad^havir.ucchi«Âaæ kaæse và camase và (vyuddh­tyahavi«yair vya¤janair (upasicya pa¤cadaÓa piï¬Ãn prak­ti.sthÃn (prÃÓnÃti// Baudh3.8.11/ prÃïÃya tvÃ^iti prathamam / apÃnÃya tvÃ^iti dvitÅyam /vyÃnÃya tvÃ^iti t­tÅyam / udÃnÃya tvÃ^iti caturtham / samÃnÃyatvÃ^iti pa¤camam / yadà catvÃro dvÃbhyÃæ pÆrvam / yadà trayodvÃbhyÃæ dvÃbhyÃæ pÆrvau / yadà dvau dvÃbhyÃæ pÆrvaæ tribhiruttaram / ekaæ sarvai÷ // Baudh3.8.12/ nigrÃbhyà stha^iti / apa÷ (pÅtvÃ^atha^Ãjya.ÃhutÅr(upajuhoti / prÃïa.apÃna.vyÃna.udÃna.samÃnà me (ÓudhyantÃæ jyotirahaæ virajà vipÃpmà (bhÆyÃsaæ svÃhà / vÃÇ.mana÷ / Óira÷.pÃïi /tvak.carma.mÃæsa [K: tvakcarma] / Óabda.sparÓa.rÆpa [K: ÓabdasparÓa] /p­thivy.ap.tejo [K: p­thivÅ] /annamaya.prÃïamaya.manomaya.vij¤Ãnamaya.Ãnandamayà me (ÓudhyantÃæjyotir ahaæ virajà vipÃpmà (bhÆyÃsaæ svÃhÃ^iti [K:annamayaprÃïamaya ity etais] saptabhir anuvÃkai÷ // Baudh3.8.13/ jaya.prabh­ti siddham à dhenu.vara.pradÃnÃt // Baudh3.8.14/ saurÅbhir Ãdityam (upati«Âhate cÃndramasÅbhiÓ candramasam // Baudh3.8.15/ agne tvaæ su (jÃg­hi^iti saæviÓa¤ (japati // Baudh3.8.16/ tvam agne vrata.pà (asi^iti prabuddha÷ // Baudh3.8.17/ strÅ.ÓÆdrair na^(abhibhëeta mÆtra.purÅ«e na^(avek«eta // Baudh3.8.18/ amedhyaæ (d­«Âvà (japati / abaddhaæ mano daridraæ cak«u÷ sÆryojyoti«Ãæ Óre«Âho dÅk«e mà mà (hÃsÅr iti // [K adds: atha yady enamabhivar«aty undatÅr balaæ dhatteti] Baudh3.8.19/ prathamÃyÃm apara.pak«asya caturdaÓa grÃsÃn // Baudh3.8.20/ evam eka.apacayena^Ã^amÃvÃsyÃyÃ÷ // Baudh3.8.21/ amÃvÃsyÃyÃæ grÃso na (vidyate // Baudh3.8.22/ atha [K omits atha] prathamÃyÃæ pÆrva.pak«asya^eka÷ / dvaudvitÅyÃyÃm [K: dvitÅyasyÃm] // Baudh3.8.23/ evam eka.upacayena^à paurïamÃsyÃ÷ // Baudh3.8.24/ paurïamÃsyÃæ sthÃlÅpÃkasya (juhoty agnaye yà tithi÷ (syÃnnak«atrebhyaÓ ca sa.daivatebhya÷ // Baudh3.8.25/ purastÃt^ÓroïÃyà abhijita÷ sa.daivatasya (hutvà gÃæbrÃhmaïebhyo (dadyÃt // Baudh3.8.26/ tad etac cÃndrÃyaïaæ pipÅlikÃ.madhyam / viparÅtaæ yava.madhyam // Baudh3.8.27/ ato^anyatarac (caritvà sarvebhya÷ pÃtakebhya÷ pÃpak­t^Óuddho(bhavati // Baudh3.8.28/ kÃmÃya kÃmÃya^etad ÃhÃryam ity (Ãcak«ate // Baudh3.8.29/ yaæ kÃmaæ (kÃmayate tam etena^(Ãpnoti // Baudh3.8.30/ etena và ­«aya ÃtmÃnaæ (Óodhayitvà purà karmÃïy (asÃdhayan/ tad etad dhanyaæ puïyaæ putryaæ pautryaæ paÓavyam Ãyu«yaæ svargyaæyaÓasyaæ sÃrvakÃmikam // Baudh3.8.31/ nak«atrÃïÃæ dyutiæ sÆryÃ.candramasor eva [K omits eva]sÃyujyaæ salokatÃm (Ãpnoti ya u ca^enad (adhÅte / ya u ca^enad (adhÅte// Baudh3.9.1/ atha^ato^anaÓnat.pÃrÃyaïa.vidhiæ (vyÃkhyÃsyÃma÷ // Baudh3.9.2/ Óuci.vÃsÃ÷ (syÃc cÅra.vÃsà và // Baudh3.9.3/ havi«yam annam (icched apa÷ phalÃni và // Baudh3.9.4/ grÃmÃt prÃcÅæ vÃ^udÅcÅæ và diÓam (upani«kramya gomayenago.carma.mÃtraæ catur.aÓraæ sthaï¬ilam (upalipya (prok«ya lak«aïam(ullikhya adbhir (abhyuk«ya agnim (upasamÃdhÃya (saæparistÅrya^etÃbhyodevatÃbhyo (juhuyÃt / agnaye svÃhà / prajÃpataye svÃhà / somÃyasvÃhà [K: somÃya svÃhà prajÃpataye svÃhÃ] viÓvebhyo devebhya÷svayaæbhuva ­gbhyo yajurbhya÷ sÃmabhyo^atharvabhya÷ ÓraddhÃyai praj¤ÃyaimedhÃyai Óriyai hriyai savitre sÃvitryai sadasaspataye^anumataye ca [Kadds: vyÃharen na cÃntarà viramet] // Baudh3.9.5/ (hutvà veda.Ãdim (Ãrabheta saætatam (adhÅyÅta // [K omits] Baudh3.9.6/ na^antarà (vyÃharen na ca^antarà (viramet // [K omits] Baudh3.9.7/ atha^antarà (vyÃhared atha^antarà (viramet tri÷ [K: trÅn]prÃïÃn (Ãyamya v­ttÃntÃd eva^(Ãrabheta // Baudh3.9.8/ apratibhÃyÃæ yÃvatà kÃlena na veda tÃvantaæ kÃlaæ tad(adhÅyÅta sa yadà (jÃnÅyÃd [K: yaj jÃnÅyÃt] ­kto yaju«Âa÷ sÃmataiti // Baudh3.9.9/ tad.brÃhmaïaæ tac.chÃndasaæ tad.daivatam (adhÅyÅta // Baudh3.9.10/ dvÃdaÓa veda.saæhità (adhÅyÅta / yadanena^anadhyÃye^(adhÅyÅta yad gurava÷ kopità yÃny akÃryÃïi (bhavantitÃbhi÷ (punÅte / Óuddham asya pÆtaæ brahma (bhavati // Baudh3.9.11/ ata Ærdhvaæ saæcaya÷ // Baudh3.9.12/ aparà dvÃdaÓa veda.saæhità (adhÅtya tÃbhir uÓanaso lokam(avÃpnoti // Baudh3.9.13/ aparà dvÃdaÓa veda.saæhità (adhÅtya tÃbhir b­haspater lokam(avÃpnoti // Baudh3.9.14/ aparà dvÃdaÓa veda.saæhità (adhÅtya tÃbhi÷ prajÃpater lokam(avÃpnoti // Baudh3.9.15/ anaÓnan saæhità sahasram (adhÅyÅta / brahma.bhÆto virajo [K:virÃjo] brahma (bhavati // Baudh3.9.16/ saævatsaraæ bhaik«aæ prayu¤jÃno divyaæ cak«ur (labhate // Baudh3.9.17/ «aï mÃsÃn yÃvaka.bhak«aÓ caturo mÃsÃn udaka.saktu.bhak«o dvaumÃsau phala.bhak«o mÃsam ab.bhak«o dvÃdaÓa.rÃtraæ vÃ^aprÃÓnan k«ipram(antardhÅyate j¤ÃtÅn punÃti sapta^avarÃn sapta pÆrvÃn ÃtmÃnaæpa¤cadaÓaæ paÇktiæ ca (punÃti // Baudh3.9.18/ tÃm etÃæ deva.niÓrayaïÅ^ity [K: devaniÓÓrayaïÅty] (Ãcak«ate // Baudh3.9.19/ etayà vai devà devatvam (agacchann ­«aya ­«itvam // Baudh3.9.20/ tasya ha và etasya yaj¤asya trividha eva^Ãrambha.kÃla÷prÃta÷.savane mÃdhyaædine savane brÃhme vÃ^apara.rÃtre // Baudh3.9.21/ taæ và etaæ prajÃpati÷ saptar«ibhya÷ (provÃca saptar«ayomahÃjaj¤ave mahÃjaj¤ur brÃhmaïebhya÷ / brÃhmaïebhya÷ // Baudh3.10.1/ ukto varïa.dharmaÓ ca^ÃÓrama.dharmaÓ ca // Baudh3.10.2/ atha khalv ayaæ puru«o yÃpyena karmaïà mithyà và (caratyayÃjyaæ và (yÃjayaty apratigrÃhyasya và (pratig­hïÃty anÃÓya.annasyavÃ^annam (aÓnÃty acaraïÅyena và (carati // Baudh3.10.3/ tatra prÃyaÓcittaæ (kuryÃn na (kuryÃd iti (mÅmÃæsante [Komits mÅmÃæsante] // Baudh3.10.4/ nahi karma (k«Åyata iti // Baudh3.10.5/ (kuryÃd ity [K: kuryÃt tv] eva // Baudh3.10.6/ punastomena^i«Âvà [K: punastomena yajeta] puna÷ savanamÃyÃnti^iti [K: ÃyantÅti] (vij¤Ãyate // Baudh3.10.7/ atha^apy (udÃharanti / sarvaæ pÃpmÃnaæ (tarati (taratibrahmahatyÃæ yo^aÓvamedhena (yajata iti // Baudh3.10.8/ agni«Âutà vÃ^abhiÓaæsyamÃno [K: vÃbhiÓasyamÃno] (yajeta^iti ca // Baudh3.10.9/ tasya ni«krayaïÃni japas tapo homa upavÃso dÃnam // Baudh3.10.10/ upani«ado vedÃdayo vedÃntÃ÷ sarvacchanda÷su saæhità madhÆnyaghamar«aïam atharvaÓiro rudrÃ÷ puru«asÆktaæ rÃjana.rauhiïe sÃmanÅb­had.rathaætare puru«agatir mahÃnÃmnyo mahÃvairÃjaæ mahÃdivÃkÅrtyaæjye«Âha.sÃmnÃm anyatamaæ bahi«pavamÃna÷ [K: bahi«pavamÃnaæ]kÆÓmÃï¬ya÷ pÃvamÃnya÷ sÃvitrÅ ca^iti pÃvanÃni // Baudh3.10.11/ upasan.nyÃyena payovratatà ÓÃkabhak«atà phalabhak«atÃmÆlabhak«atà pras­ti.yÃvako hiraïya.prÃÓanaæ gh­ta.prÃÓanaæsoma.pÃnam iti medhyÃni // Baudh3.10.12/ sarve ÓiloccayÃ÷ sarvÃ÷ sravantya÷ sarita÷ puïyà hradÃstÅrthÃny ­«i.niketanÃni go«Âha.k«etra.pari«kandà iti deÓÃ÷ // Baudh3.10.13/ ahiæsà satyam astainyaæ savane«u^udaka.upasparÓanaæguru.ÓuÓrÆ«Ã brahmacaryam adha÷.Óayanam ekavastratÃ^anÃÓaka ititapÃæsi // Baudh3.10.14/ hiraïyaæ gaur vÃso^aÓvo bhÆmis tilà gh­tam annam iti deyÃni // Baudh3.10.15/ saævatsara÷ «aï.mÃsÃÓ catvÃras trayo dvÃv ekaÓcaturviæÓaty.aho dvÃdaÓa.aha÷ «a¬.ahas try.aho^aho.rÃtra eka.aha itikÃlÃ÷ // Baudh3.10.16/ etÃny anÃdeÓe (kriyeran // Baudh3.10.17/ ena÷su guru«u gurÆïi laghu«u laghÆni // Baudh3.10.18/ k­cchra.atik­cchrau cÃndrÃyaïam iti sarva.prÃyaÓcitti÷ /sarva.prÃyaÓcitti÷ // Baudh4.1.1ab/ prÃyaÓcittÃni (vak«yÃmo nÃnÃ.arthÃni p­thak.p­thak / Baudh4.1.1cd/ te«u.te«u ca do«e«u garÅyÃæsi laghÆni ca // Baudh4.1.2ab/ yady atra hi (bhaved yuktaæ tad^hi tatra^eva (nirdiÓet / Baudh4.1.2cd/ bhÆyo.bhÆyo garÅya÷su laghu«v alpÅyasas tathà // Baudh4.1.3ab/ vidhinà ÓÃstra.d­«Âena prÃïa.ÃyÃmÃn (samÃcaret / Baudh4.1.3cd/ yad upastha.k­taæ pÃpaæ padbhyÃæ và yat k­taæ (bhavet / Baudh4.1.3ef/ bÃhubhyÃæ manasà vÃcà Órotra.tvag.ghrÃïa.cak«u«Ã // Baudh4.1.4/ api và [K: atha vÃcÃ]cak«u÷.Órotra.tvag.ghrÃïa.mano.vyatikrame«u tribhi÷ prÃïa.ÃyÃmai÷(Óudhyati // Baudh4.1.5/ ÓÆdra.anna.strÅ.gamana.bhojane«u kevale«u p­thak.p­thaksapta.ahaæ sapta.sapta prÃïa.ÃyÃmÃn (dhÃrayet // Baudh4.1.6/ abhak«ya.abhojya.apeya.anÃdya.prÃÓane«u tathÃ^apaïya.vikraye«umadhu.mÃæsa.gh­ta.taila.k«Ãra.lavaïa.avara.anna.varje«u yac ca^anyad apyevaæ.yuktaæ dvÃdaÓa.ahaæ dvÃdaÓa.dvÃdaÓa prÃïa.ÃyÃmÃn (dhÃrayet // Baudh4.1.7/ pÃtaka.patanÅya.upapÃtaka.varje«u yac ca^anyad apy evaæ.yuktamardhamÃsaæ dvÃdaÓa.dvÃdaÓa prÃïa.ÃyÃmÃn (dhÃrayet // Baudh4.1.8/ pÃtaka.patanÅya.varje«u yac ca^anyad apy evaæ.yuktaæ dvÃdaÓadvÃdaÓa.ahÃn dvÃdaÓa.dvÃdaÓa prÃïa.ÃyÃmÃn (dhÃrayet // Baudh4.1.9/ pÃtaka.varje«u yac ca^anyad apy evaæ.yuktaæ dvÃdaÓa.ardhamÃsÃndvÃdaÓa.dvÃdaÓa prÃïa.ÃyÃmÃn (dhÃrayet // Baudh4.1.10/ atha pÃtake«u saævatsaraæ dvÃdaÓa.dvÃdaÓa prÃïa.ÃyÃmÃn(dhÃrayet // Baudh4.1.11ab/ (dadyÃd guïavate kanyÃæ nagnikÃæ brahmacÃriïe / Baudh4.1.11cd/ api và guïa.hÅnÃya na^(uparundhyÃd rajasvalÃm // Baudh4.1.12ab/ trÅïi var«Ãïy ­tumatÅæ ya÷ kanyÃæ na (prayacchati / Baudh4.1.12cd/ sa tulyaæ bhrÆïa.hatyÃyai do«am (­cchaty asaæÓayam // Baudh4.1.13ab/ na (yÃcate ced evaæ (syÃd yÃcate cet p­thak.p­thak / Baudh4.1.13cd/ ekaikasminn ­tau do«aæ pÃtakaæ manur (abravÅt // Baudh4.1.14ab/ trÅïi var«Ãïy ­tumatÅ (kÃÇk«eta pit­.ÓÃsanam / Baudh4.1.14cd/ tataÓ caturthe var«e tu (vindeta sad­Óaæ patim / Baudh4.1.14ef/ avidyamÃne sad­Óe guïa.hÅnam api (Órayet // Baudh4.1.15ab/ balÃc cet prah­tà kanyà mantrair yadi na saæsk­tà / Baudh4.1.15cd/ anyasmai vidhivad deyà yathà kanyà tathÃ^eva sà // Baudh4.1.16ab/ nis­«ÂÃyÃæ hute vÃ^api yasyai bhartà (mriyeta sa÷ / Baudh4.1.16cd/ sà ced ak«ata.yoni÷ (syÃd gata.pratyÃgatà satÅ / Baudh4.1.16ef/ paunarbhavena vidhinà puna÷.saæskÃram (arhati // Baudh4.1.17ab/ trÅïi var«Ãïy ­tumatÅæ yo bhÃryÃæ na^(adhigacchati / Baudh4.1.17cd/ sa tulyaæ bhrÆïa.hatyÃyai do«am (­cchaty asaæÓayam // Baudh4.1.18ab/ ­tu.snÃtÃæ tu yo bhÃryÃæ saænidhau na^upagacchati / Baudh4.1.18cd/ pitaras tasya taæ mÃsaæ tasmin rajasi (Óerate // Baudh4.1.19ab/ ­tau na^(upaiti yo bhÃryÃm an­tau yaÓ ca (gacchati / Baudh4.1.19cd/ tulyam (Ãhus tayor do«am ayonau yaÓ ca (si¤cati // Baudh4.1.20ab/ bhartu÷ pratiniveÓena yà bhÃryà (skandayed ­tum / Baudh4.1.20cd/ tÃæ grÃma.madhye (vikhyÃpya bhrÆïa.ghnÅæ [÷: bhruïa-](nirdhamed g­hÃt // Baudh4.1.21ab/ ­tu.snÃtÃæ na ced (gacchen niyatÃæ dharmacÃriïÅm / Baudh4.1.21cd/ niyama.atikrame tasya prÃïa.ÃyÃma.Óataæ sm­tam // Baudh4.1.22ab/ prÃïa.ÃyÃmÃn pavitrÃïi vyÃh­tÅ÷ praïavaæ tathà / Baudh4.1.22cd/ pavitra.pÃïir ÃsÅno brahma naityakam (abhyaset // Baudh4.1.23ab/ (Ãvartayet sadà yukta÷ prÃïa.ÃyÃmÃn puna÷.puna÷ / Baudh4.1.23cd/ à keÓa.antÃn nakha.agrÃc ca tapas tapyata uttamam // Baudh4.1.24ab/ nirodhÃj (jÃyate vÃyur vÃyor agniÓ ca (jÃyate / Baudh4.1.24cd/ tÃpena^Ãpo^(adhijÃyante tato^anta÷ (Óudhyate tribhi÷ // Baudh4.1.25ab/ yogena^(avÃpyate j¤Ãnaæ yogo dharmasya lak«aïam / Baudh4.1.25cd/ yoga.mÆlà guïÃ÷ sarve tasmÃd yukta÷ sadà (bhavet // Baudh4.1.26ab/ praïava.ÃdyÃs trayo vedÃ÷ praïave paryavasthitÃ÷ / Baudh4.1.26cd/ praïavo vyÃh­tayaÓ ca^eva nityaæ brahma sanÃtanam // Baudh4.1.27cd/ praïave nitya.yuktasya vyÃh­tÅ«u ca saptasu / Baudh4.1.27cd/ tripadÃyÃæ ca gÃyatryÃæ na bhayaæ (vidyate kvacit // Baudh4.1.28ab/ savyÃh­tikÃæ sapraïavÃæ gÃyatrÅæ Óirasà saha / Baudh4.1.28cd/ tri÷ (paÂhed Ãyata.prÃïa÷ prÃïa.ÃyÃma÷ sa (ucyate // Baudh4.1.29ab/ savyÃh­tikÃ÷ sapraïavÃ÷ prÃïa.ÃyÃmÃs tu «o¬aÓa / Baudh4.1.29cd/ api bhrÆïa.hanaæ mÃsÃt (punanty ahar.ahar.dh­tÃ÷ [K:aharaha÷ k­tÃ÷] // Baudh4.1.30-1ab/ etad.Ãdyaæ tapa÷ Óre«Âham etad dharmasya lak«aïam / Baudh4.1.30-1cd/ sarva.do«a.upaghÃta.artham etad eva (viÓi«yate // Baudh4.1.30-2/ etad eva (viÓi«yata iti // Baudh4.2.1ab/ prÃyaÓcittÃni (vak«yÃmo nÃnÃ.arthÃni p­thak.p­thak / Baudh4.2.1cd/ te«u.te«u ca do«e«u garÅyÃæsi laghÆni ca // Baudh4.2.2ab/ yady atra hi (bhaved yuktaæ tad^hi tatra^eva (nirdiÓet / Baudh4.2.2cd/ bhÆyo.bhÆyo garÅya÷su laghu«v alpÅyasas tathà // Baudh4.2.3ab/ vidhinà ÓÃstra.d­«Âena prÃyaÓcittÃni (nirdiÓet // Baudh4.2.4ab/ pratigrahÅ«yamÃïas tu (pratig­hya tathÃ^eva ca / Baudh4.2.4cd/ ­cas taratsamandyas tu catasra÷ (parivartayet // Baudh4.2.5ab/ abhojyÃnÃæ tu sarve«Ãm abhojya.annasya bhojane / Baudh4.2.5cd/ ­gbhis taratsamandÅbhir [K: taratsamandÅyair] mÃrjanaæpÃpa.Óodhanam // Baudh4.2.6ab/ bhrÆïa.hatyÃ.vidhis tv anyas taæ tu (vak«yÃmy ata÷ param / Baudh4.2.6cd/ vidhinà yena (mucyante pÃtakebhyo^api sarvaÓa÷ // Baudh4.2.7ab/ prÃïa.ÃyÃmÃn pavitrÃïi vyÃh­tÅ÷ praïavaæ tathà / Baudh4.2.7cd/ (japed aghamar«aïaæ sÆktaæ [K: yukta÷] payasà dvÃdaÓa k«apÃ÷ // Baudh4.2.8ab/ tri.rÃtraæ vÃyu.bhak«o và klinna.vÃsÃ÷ pluta÷ [K:klinnavÃsÃplutaÓ] Óuci÷ // Baudh4.2.9ab/ prati«iddhÃæs tathÃ^ÃcÃrÃn abhyasya^api puna÷.puna÷ / Baudh4.2.9cd/ vÃruïÅbhir (upasthÃya sarva.pÃpai÷ (pramucyate // iti // Baudh4.2.10/ atha^avakÅrïy amÃvÃsyÃyÃæ niÓy agnim (upasamÃdhÃyadÃrvihomikÅæ parice«ÂÃæ (k­tvà dve Ãjya.ÃhutÅ (juhoti / kÃmaavakÅrïo^(asmy avakÅrïo^(asmi kÃma kÃmÃya svÃhà / kÃmaabhidrugdho^(asmy abhidrugdho^(asmi kÃma kÃmÃya svÃhÃ^iti // [cf. Baudh2.1.1.34] Baudh4.2.11/ hutvà prayata.a¤jali÷ kavÃtiryaÇÇ agnim upati«Âheta / saæ mÃ(si¤cantu maruta÷ sam indra÷ saæ b­haspati÷ / saæ mÃ^ayam agni÷ si¤catvÃyu«Ã ca balena ca^Ãyu«mantaæ (karota [K: karotu] mÃ^iti [= Baudh2.1.1.35]/ prati ha^asmai maruta÷ prÃïÃn (dadhati prati indro balaæ pratib­haspatir brahmavarcasaæ praty agnir itarat sarvam / sarva.tanur (bhÆtvÃsarvam Ãyur (eti / trir (abhimantrayeta / tri«atyà hi devà iti(vij¤Ãyate // Baudh4.2.12ab/ yo^apÆta iva (manyeta ÃtmÃnam upapÃtakai÷ / Baudh4.2.12cd/ sa (hutvÃ^etena vidhinà sarvasmÃt pÃpÃt (pramucyate // Baudh4.2.13/ api vÃ^anÃdya.apeya.prati«iddha.bhojane«u do«avac ca karma(k­tvÃ^abhisaædhi.pÆrvam an.abhisaædhi.pÆrvaæ và ÓÆdrÃyÃæ ca reta÷(siktvÃ^ayonau vÃ^abliÇgÃbhir vÃruïÅbhiÓ ca^(upasp­Óya prayato(bhavati // Baudh4.2.14-1/ atha^apy (udÃharanti / Baudh4.2.14-2ab/ anÃdya.apeya.prati«iddha.bhojane viruddha.dharma.Ãcarite [K:anÃdyaprÃÓanÃpeyaprati«iddhabhojaneviÓuddhadharmÃcarite] ca karmaïi / Baudh4.2.14-2cd/ mati.prav­tte^api ca pÃtaka.upamair (viÓudhyate^atha^api casarva.pÃtakai÷ // Baudh4.2.15ab/ tri.rÃtraæ vÃ^apy upavasaæs trir ahno^abhyupayann [K:ahnobhyupeyÃd] apa÷ / Baudh4.2.15cd/ prÃïÃn Ãtmani (saæyamya tri÷ (paÂhed aghamar«aïam / Baudh4.2.15ef/ yathÃ^aÓvamedha.avabh­tha evaæ tan manur (abravÅt // Baudh4.2.16-1/ (vij¤Ãyate ca / Baudh4.2.16-2ab/ caraïaæ pavitraæ vitataæ purÃïaæ yena pÆtas (tarati du«k­tÃni / Baudh4.2.16-2cd/ tena pavitreïa Óuddhena pÆtà ati pÃpmÃnam arÃtiæ (tarema// iti // Baudh4.3.1ab/ prÃyaÓcittÃni (vak«yÃmo^avikhyÃtÃni viÓe«ata÷ / Baudh4.3.1cd/ samÃhitÃnÃæ yuktÃnÃæ pramÃde«u kathaæ (bhavet // Baudh4.3.2/ oæ.pÆrvÃbhir vyÃh­tibhi÷ sarvÃbhi÷ sarva.pÃtake«v (ÃcÃmet // Baudh4.3.3/ yat prathamam (ÃcÃmati tena^­gvedaæ (prÅïÃti yad dvitÅyaæ tenayajurvedaæ yat t­tÅyaæ tena sÃmavedam // Baudh4.3.4/ yat prathamaæ (parimÃr«Âi tena^atharvavedaæ yad dvitÅyaætena^itihÃsa.purÃïam // Baudh4.3.5/ yat savyaæ pÃïiæ (prok«ati pÃdau Óiro h­dayaæ nÃsike cak«u«ÅÓrotre nÃbhiæ ca^(upasp­Óati tena^o«adhi.vanaspataya÷ sarvÃÓ ca devatÃ÷(prÅïÃti / tasmÃd ÃcamanÃd eva sarvasmÃt pÃpÃt (pramucyate // Baudh4.3.6/ a«Âau và samidha (ÃdadhyÃt / deva.k­tasya^enaso^avayajanam (asisvÃhà / manu«ya.k­tasya^enaso^avayajanam (asi svÃhà /pit­.k­tasya^enaso^avayajanam (asi svÃhà / Ãtma.k­tasya^enaso^avayajanam(asi svÃhà / yad divà ca naktaæ ca^enaÓ (cak­ma tasya^avayajanam (asisvÃhà / yat svapantaÓ ca jÃgrataÓ ca^enaÓ (cak­ma tasya^avayajanam (asisvÃhà / yad vidvÃæsaÓ ca^avidvÃæsaÓ ca^enaÓ (cak­ma tasya^avayajanam(asi svÃhà / enasa enaso^avayajanam (asi svÃhÃ^iti // Baudh4.3.7/ etair a«ÂÃbhir (hutvà sarvasmÃt pÃpÃt (pramucyate // Baudh4.3.8-1/ atha^apy (udÃharanti / Baudh4.3.8-2ab/ aghamar«aïaæ devak­taæ Óuddhavatyas taratsamÃ÷ / Baudh4.3.8-2cd/ kÆÓmÃï¬ya÷ pÃvamÃnyaÓ ca virajà m­tyulÃÇgalam / Baudh4.3.8-2ef/ durgà vyÃh­tayo rudrà mahÃ.do«a.vinÃÓanÃ÷ // Baudh4.3.8-3/ mahÃ.do«a.vinÃÓanà iti // Baudh4.4.1ab/ prÃyaÓcittÃni (vak«yÃmo^avikhyÃtÃni viÓe«ata÷ / Baudh4.4.1cd/ samÃhitÃnÃæ yuktÃnÃæ pramÃde«u kathaæ (bhavet // Baudh4.4.2/ ­taæ ca satyaæ ca^iti / etad aghamar«aïaæ trir antar.jale paÂhansarvasmÃt pÃpÃt (pramucyate // Baudh4.4.3/ Ãyaæ gau÷ p­Ónir (akramÅd iti / etÃm ­caæ trir antar.jale paÂhansarvasmÃt pÃpÃt (pramucyate // Baudh4.4.4/ drupadÃd iven [iva^id] mumucÃna iti / etÃm ­caæ trir antar.jalepaÂhan sarvasmÃt pÃpÃt (pramucyate // Baudh4.4.5/ haæsa÷ Óuci.«ad iti / etÃm ­caæ trir antar.jale paÂhan sarvasmÃtpÃpÃt (pramucyate // Baudh4.4.6/ api và sÃvitrÅæ [K: sÃvitrÅæ gÃyatrÅæ] paccho^ardharcaÓastata÷ samastÃæ [K adds: ity etÃm ­caæ] trir antar.jale paÂhan sarvasmÃtpÃpÃt (pramucyate // Baudh4.4.7/ api và vyÃh­tÅr vyastÃ÷ samastÃÓ ca^iti trir antar.jale paÂhansarvasmÃt pÃpÃt (pramucyate // Baudh4.4.8/ api và praïavam eva trir antar.jale paÂhan sarvasmÃt pÃpÃt(pramucyate // Baudh4.4.9/ tad etad dharma.ÓÃstraæ na^aputrÃya [K: nÃbhaktÃya nÃputrÃya]na^aÓi«yÃya na^asaævatsaro«itÃya (dadyÃt // Baudh4.4.10/ sahasraæ dak«iïa [K: dak«iïÃ] ­«abha.ekÃdaÓaæ guru.prasÃdo vÃ/ guru.prasÃdo và // Baudh4.5.1ab/ atha^ata÷ (saæpravak«yÃmi sÃma.­g.yajur.atharvaïÃm / Baudh4.5.1cd/ karmabhir yair (avÃpnoti k«ipraæ kÃmÃn mano.gatÃn // Baudh4.5.2ab/ japa.homa.i«Âi.yantrÃdyai÷ (Óodhayitvà sva.vigraham / Baudh4.5.2cd/ (sÃdhayet sarva.karmÃïi na^anyathà siddhim (aÓnute // Baudh4.5.3ab/ japa.homa.i«Âi.yantrÃïi kari«yann Ãdito dvija÷ / Baudh4.5.3cd/ Óukla.puïyadina.­k«e«u keÓa.ÓmaÓrÆïi (vÃpayet // Baudh4.5.4ab/ (snÃyÃt tri«avaïaæ [tri.savanam] (pÃyÃd ÃtmÃnaækrodhato^an­tÃt / Baudh4.5.4cd/ strÅ.ÓÆdrair na^(abhibhëeta brahmacÃrÅ havir.vrata÷ // Baudh4.5.5ab/ go.vipra.pit­.devebhyo (namaskuryÃd [K: namaskurvan] divÃ^asvapan / Baudh4.5.5cd/ japa.homa.i«Âi.yantra.stho divÃ.sthÃno niÓÃ.Ãsana÷ // Baudh4.5.6ab/ prÃjÃpatyo (bhavet k­cchro divà rÃtrÃv ayÃcitam / Baudh4.5.6cd/ kramaÓo vÃyu.bhak«aÓ ca dvÃdaÓa.ahaæ tryahaæ.tryaham // Baudh4.5.7ab/ ahar ekaæ tathà naktam aj¤Ãtaæ vÃyu.bhak«aïam / Baudh4.5.7cd/ triv­d e«a parÃv­tto bÃlÃnÃæ k­cchra (ucyate // Baudh4.5.8ab/ ekaikaæ grÃsam (aÓnÅyÃt pÆrva.uktena tryahaæ.tryaham / Baudh4.5.8cd/ vÃyu.bhak«as tryahaæ ca^anyad atik­cchra÷ sa (ucyate // Baudh4.5.9ab/ ambu.bhak«as tryahÃn etÃn vÃyu.bhak«as tata÷ param / Baudh4.5.9cd/ k­cchra.atik­cchras t­tÅyo vij¤eya÷ so^atipÃvana÷ // Baudh4.5.10ab/ tryahaæ.tryahaæ (pibed u«ïaæ paya÷ sarpi÷ kuÓa.udakam / Baudh4.5.10cd/ vÃyu.bhak«as tryahaæ ca^anyat taptak­cchra÷ sa (ucyate // Baudh4.5.11ab/ go.mÆtraæ gomayaæ k«Åraæ dadhi sarpi÷ kuÓa.udakam / Baudh4.5.11cd/ eka.rÃtra.upavÃsaÓ ca k­cchra÷ sÃætapana÷ sm­ta÷ // Baudh4.5.12ab/ gÃyatryÃ^(ÃdÃya [K: gÃyatryà g­hya] go.mÆtraægandhadvÃrÃ^iti gomayam / Baudh4.5.12cd/ à (pyÃyasva^iti ca k«Åraæ dadhikrÃvïÃ^iti vai dadhi / Baudh4.5.12ef/ Óukram (asi jyotir ity [K: jyotir asÅty] Ãjyaæ devasyatvÃ^iti kuÓa.udakam [K: kuÓodakam iti] // Baudh4.5.13ab/ go.mÆtra.bhÃgas tasya^ardhaæ Óak­t k«Årasya tu trayam [K:k«Årasya tayam] / Baudh4.5.13cd/ dvayaæ dadhno gh­tasya^eka ekaÓ ca kuÓa.vÃriïa÷ / Baudh4.5.13ef/ evaæ sÃætapana÷ k­cchra÷ ÓvapÃkam api (Óodhayet // Baudh4.5.14ab/ go.mÆtraæ gomayaæ ca^eva k«Åraæ dadhi gh­taæ tathà [K:gomÆtraæ gomayaæ k«Åraæ dadhi sarpi÷ kuÓodakam] / Baudh4.5.14cd/ pa¤ca.rÃtraæ tad.ÃhÃra÷ pa¤ca.gavyena (Óudhyati // Baudh4.5.15ab/ yat Ãtmano^apramattasya dvÃdaÓa.aham abhojanam / Baudh4.5.15cd/ parÃko nÃma k­cchro^ayaæ sarva.pÃpa.praïÃÓana÷ // Baudh4.5.16ab/ go.mÆtra.Ãdibhir abhyastam ekaikaæ taæ trisaptakam / Baudh4.5.16cd/ mahÃsÃætapanaæ k­cchraæ (vadanti brahmavÃdina÷ // Baudh4.5.17ab/ eka.v­ddhyà site piï¬Ãn [K: piï¬e] eka.hÃnyÃ^asite tata÷ / Baudh4.5.17cd/ pak«ayor upavÃsau dvau tad^hi cÃndrÃyaïaæ sm­tam // Baudh4.5.18ab/ catura÷ prÃtar (aÓnÅyÃt piï¬Ãn vipra÷ samÃhita÷ / Baudh4.5.18cd/ caturo^astamite sÆrye ÓiÓu.cÃndrÃyaïaæ (caret [K: sm­tam] // Baudh4.5.19ab/ a«ÂÃv.a«Âau mÃsam ekaæ piï¬Ãn madhyaædine sthite / Baudh4.5.19cd/ niyata.Ãtmà havi«yasya yati.cÃndrÃyaïaæ [÷: -cÃndÃyaïaæ](caret // Baudh4.5.20ab/ yathà kathaæcit piï¬ÃnÃæ dvijas tisras tv aÓÅtaya÷ / Baudh4.5.20cd/ mÃsena^aÓnan havi«yasya candrasya^(eti salokatÃm // Baudh4.5.21ab/ yathÃ^udyaæÓ candramà (hanti jagatas tamaso bhayam / Baudh4.5.21cd/ evaæ [K: tathÃ] pÃpÃd bhayaæ (hanti dvijaÓ cÃndrÃyaïaæ caran // Baudh4.5.22ab/ kaïa.piïyÃka.takrÃïi yava.ÃcÃmo[K: tathà cÃpo]^anila.aÓana÷ / Baudh4.5.22cd/ eka.tri.pa¤ca.sapta.iti pÃpaghno^ayaæ tulÃpumÃn // Baudh4.5.23ab/ yÃvaka÷ sapta.rÃtreïa v­jinaæ (hanti dehinÃm / Baudh4.5.23cd/ sapta.rÃtra.upavÃso và d­«Âam etan manÅ«ibhi÷ // Baudh4.5.24ab/ pau«a.bhÃdrapada.jye«ÂhÃsv [K: pau«abhÃdrapadajye«ÂhÃ]Ãrdra.ÃkÃÓa.Ãtapa.ÃÓrayÃt / Baudh4.5.24cd/ trÅn^ÓuklÃn (mucyate pÃpÃt patanÅyÃd ­te dvija÷ // Baudh4.5.25ab/ go.mÆtraæ gomayaæ k«Åraæ dadhi sarpi÷ kuÓa.udakam / Baudh4.5.25cd/ yava.ÃcÃmena saæyukto brahmakÆrco^atipÃvana÷ // Baudh4.5.26ab/ amÃvÃsyÃæ nirÃhÃra÷ paurïamÃsyÃæ tila.aÓana÷ / Baudh4.5.26cd/ Óukla.k­«ïa.k­tÃt pÃpÃn (mucyate abdasya parvabhi÷ // Baudh4.5.27ab/ bhaik«a.ÃhÃro^agnihotribhyo mÃsena^ekena (Óudhyati / Baudh4.5.27cd/ yÃyÃvara.vanasthebhyo daÓabhi÷ pa¤cabhir dinai÷ // Baudh4.5.28ab/ ekÃha.dhanino^annena dinena^ekena (Óudhyati / Baudh4.5.28cd/ kÃpota.v­tti.ni«Âhasya pÅtvÃ^apa÷ (Óudhyate tribhi÷ // Baudh4.5.29ab/ ­g.yaju÷.sÃmavedÃnÃæ vedasya^anyatamasya và / Baudh4.5.29cd/ pÃrÃyaïaæ trir (abhyasyed anaÓnan so^atipÃvana÷ // Baudh4.5.30ab/ atha cet (tvarate kartuæ divasaæ [K: divase] mÃruta.aÓana÷ / Baudh4.5.30cd/ rÃtrau jala.sthito [K: jale sthito] vyu«Âa÷ prÃjÃpatyena tatsamam // Baudh4.5.31ab/ gÃyatryÃ^a«Âa.sahasraæ tu japaæ (k­tvÃ^utthite ravau / Baudh4.5.31cd/ (mucyate sarva.pÃpebhyo yadi na bhrÆïa.hà (bhavet // Baudh4.5.32ab/ yo^annada÷ satyavÃdÅ ca bhÆte«u k­payà sthita÷ / Baudh4.5.32cd/ pÆrva.ukta.yantra.Óuddhebhya÷ sarvebhya÷ so^(atiricyate // Baudh4.6.1ab/ sa.mÃdhucchandasà rudrà gÃyatrÅ praïava.anvità / Baudh4.6.1cd/ sapta vyÃh­tayaÓ ca^eva japyÃ÷ [K: jÃpyÃ÷] pÃpa.vinÃÓanÃ÷ // Baudh4.6.2ab/ m­gÃre«Âi÷ pavitre«Âis trihavi÷ pÃvamÃny api / Baudh4.6.2cd/ i«Âaya÷ pÃpa.nÃÓinyo vaiÓvÃnaryà samanvitÃ÷ // Baudh4.6.3ab/ idaæ ca^eva^aparaæ guhyam ucyamÃnaæ (nibodhata / Baudh4.6.3cd/ (mucyate sarva.pÃpebhyo mahata÷ pÃtakÃd ­te // Baudh4.6.4ab/ pavitrair mÃrjanaæ kurvan rudra.ekÃdaÓinÅæ [K:rudraikÃrdeÓikÃæ] japan / Baudh4.6.4cd/ pavitrÃïi gh­tair juhvat prayacchan hema.go.tilÃn // Baudh4.6.5ab/ yo^(aÓnÅyÃd yÃvakaæ pakvaæ go.mÆtre sa.Óak­d.rase / Baudh4.6.5cd/ sa.dadhi.k«Åra.sarpi«ke (mucyate so^aæhasa÷ k«aïÃt // Baudh4.6.6ab/ prasÆto yaÓ ca ÓÆdrÃyÃæ yena^agamyà ca laÇghità / Baudh4.6.6cd/ sapta.rÃtrÃt (pramucyete vidhinÃ^etena tÃv ubhau // Baudh4.6.7ab/ reto.mÆtra.purÅ«ÃïÃæ prÃÓane^abhojya.bhojane / Baudh4.6.7cd/ paryÃdhÃna.ijyayor etat parivitte ca bhe«ajam // Baudh4.6.8ab/ apÃtakÃni karmÃïi k­tvÃ^eva subahÆny api / Baudh4.6.8cd/ (mucyate sarva.pÃpebhya ity etad vacanaæ satÃm // Baudh4.6.9ab/ mantra.mÃrga.pramÃïaæ tu vidhÃnaæ [K: vidhÃne] samudÅritam / Baudh4.6.9cd/ bharadvÃja.Ãdayo yena brahmaïa÷ sÃtmatÃæ [K: samatÃæ] gatÃ÷ // Baudh4.6.10-1ab/ prasanna.h­dayo vipra÷ prayogÃd asya karmaïa÷ / Baudh4.6.10-1cd/ kÃmÃæs tÃæs tÃn (avÃpnoti ye ye kÃmà h­di sthitÃ÷ // Baudh4.6.10-2/ ye ye kÃmà h­di sthità iti // Baudh4.7.1ab/ niv­tta÷ pÃpa.karmabhya÷ prav­tta÷ puïya.karmasu / Baudh4.7.1cd/ yo vipras tasya (sidhyanti vinà yantrair api kriyÃ÷ // Baudh4.7.2ab/ brÃhmaïà ­javas tasmÃd yad yad (icchanti cetasà / Baudh4.7.2cd/ tat tad (ÃsÃdayanty ÃÓu saæÓuddhà ­ju.karmabhi÷ // Baudh4.7.3ab/ evam etÃni yantrÃïi tÃvat kÃryÃïi dhÅmatà / Baudh4.7.3cd/ kÃlena yÃvatÃ^(upaiti vigraha÷ [K: vigrahaæ] Óuddhim Ãtmana÷ // Baudh4.7.4ab/ ebhir yantrair viÓuddha.Ãtmà tri.rÃtra.upo«itas tata÷ / Baudh4.7.4cd/ tad (Ãrabheta yena^­ddhiæ karmaïà (prÃptum (icchati // Baudh4.7.5ab/ k«mÃpavitra÷ [K: k«Ãpavitraæ] sahasrÃk«o m­gÃro^aæhomucau gaïau / Baudh4.7.5cd/ pÃvamÃnyaÓ ca kÆÓmÃï¬yo vaiÓvÃnarya ­caÓ ca yÃ÷ // Baudh4.7.6ab/ gh­ta.odanena tà juhvat sapta.ahaæ savana.trayam / Baudh4.7.6cd/ mauna.vratÅ havi«ya.ÃÓÅ nig­hÅta.indriya.kriya÷ // Baudh4.7.7ab/ siæhe ma ity apÃæ pÆrïe pÃtre^(avek«ya catu«.pathe / Baudh4.7.7cd/ (mucyate sarva.pÃpebhyo mahata÷ pÃtakÃd api // Baudh4.7.8ab/ v­ddhatve yauvane bÃlye ya÷ k­ta÷ pÃpa.saæcaya÷ / Baudh4.7.8cd/ pÆrva.janmasu ca^aj¤ÃnÃt [K: vÃj¤ÃnÃt] tasmÃd api (vimucyate // Baudh4.7.9ab/ (bhojayitvà dvijÃn ante pÃyasena sa.sarpi«Ã [K: susarpi«Ã] / Baudh4.7.9cd/ go.bhÆmi.tila.hemÃni bhuktavadbhya÷ (pradÃya ca // Baudh4.7.10ab/ vipro (bhavati pÆta.Ãtmà nirdagdha.v­jina.indhana÷ / Baudh4.7.10cd/ kÃmyÃnÃæ karmaïÃæ yogyas [K: yojya÷]tathÃ^ÃdhÃna.Ãdi.karmaïÃm // Baudh4.8.1ab/ atilobhÃt pramÃdÃd và ya÷ (karoti kriyÃm imÃm / Baudh4.8.1cd/ anyasya so^aæhas.Ãvi«Âo gara.gÅr iva (sÅdati // Baudh4.8.2ab/ ÃcÃryasya pitur mÃtur ÃtmanaÓ ca kriyÃm imÃm / Baudh4.8.2cd/ kurvan (bhÃty arka.vad vipra÷ sà kÃryÃ^e«Ãm ata÷ kriyà // Baudh4.8.3ab/ ka etena sahasra.ak«aæ pavitreïa^(akarot^Óucim / Baudh4.8.3cd/ agniæ vÃyuæ raviæ somaæ yama.ÃdÅæÓ ca sura.ÅÓvarÃn // Baudh4.8.4ab/ yat kiæcit puïya.nÃma^iha tri«u loke«u viÓrutam / Baudh4.8.4cd/ vipra.Ãdi tat k­taæ kena pavitra.kriyayÃ^anayà // Baudh4.8.5ab/ prÃjÃpatyam [K: prajÃpatyam] idaæ guhyaæ pÃpa.ghnaæprathama.udbhavam / Baudh4.8.5cd/ samutpannÃny ata÷ paÓcÃt pavitrÃïi sahasraÓa÷ // Baudh4.8.6ab/ yo^abda.Ãyana.­tu.pak«a.ahÃn^(juhoty a«Âau gaïÃn imÃn / Baudh4.8.6cd/ (punÃti ca^Ãtmano vaæÓyÃn daÓa pÆrvÃn daÓa^avarÃn [K:daÓÃparÃn] // Baudh4.8.7ab/ (j¤Ãyate ca^amarair dyu.sthai÷ puïya.karmÃ^iti bhÆ.sthita÷ / Baudh4.8.7cd/ deva.vat^(modate bhÆya÷ svarga.loke^api puïya.k­t // [K putsthis verse after Baudh4.8.12] Baudh4.8.8ab/ etÃn a«Âau gaïÃn (hotuæ na (Óaknoti yadi dvija÷ / Baudh4.8.8cd/ eko^api tena hotavyo rajas tena^asya (naÓyati // Baudh4.8.9ab/ sÆnavo yasya Ói«yà và (juhvaty a«Âau gaïÃn imÃn / Baudh4.8.9cd/ adhyÃpana.parikrÅtair aæhasa÷ so^api (mucyate // Baudh4.8.10ab/ dhanena^api parikrÅtair Ãtma.pÃpa.jighÃæsayà / Baudh4.8.10cd/ hÃvanÅyà hy aÓaktena na^avasÃdya÷ ÓarÅra.dh­k // Baudh4.8.11ab/ dhanasya (kriyate tyÃga÷ karmaïÃæ suk­tÃm api / Baudh4.8.11cd/ puæso^an­ïasya pÃpasya vimok«a÷ (kriyate kvacit // Baudh4.8.12ab/ vimukto [K: mukto yo] vidhinÃ^etena sarva.pÃpÃrïa.sÃgarÃt / Baudh4.8.12cd/ ÃtmÃnaæ (manyate Óuddhaæ samarthaæ karma.sÃdhane // Baudh4.8.13ab/ sarva.pÃpÃrïa.mukta.Ãtmà kriyà (Ãrabhate tu yÃ÷ / Baudh4.8.13cd/ ayatnena^eva tÃ÷ siddhiæ (yÃnti Óuddha.ÓarÅriïa÷ // Baudh4.8.14ab/ prÃjÃpatyam [K: prajÃpatyam] idaæ puïyam ­«iïà [K: ­«ÅïÃæ]samudÅritam / Baudh4.8.14cd/ idam (adhyÃpayen nityaæ (dhÃrayet^(Ó­ïute^api và / Baudh4.8.14ef/ (mucyate sarva.pÃpebhyo brahma.loke (mahÅyate // Baudh4.8.15ab/ yÃn (si«Ãdhayi«ur mantrÃn dvÃdaÓa.ahÃni tä (japet / Baudh4.8.15cd/ gh­tena payasà dadhnà (prÃÓya niÓy odanaæ sak­t //[K before Baudh4.8.16-1ab: ­gyajussÃmavedÃnÃm atharvÃÇgirasÃm api /] Baudh4.8.16-1ab/ daÓavÃraæ tathà homa÷ sarpi«Ã savana.trayam / Baudh4.8.16-1cd/ pÆrva.sevà (bhaved e«Ãæ [K: e«Ã] mantrÃïÃæ karma.sÃdhane // Baudh4.8.16-2/ mantrÃïÃæ karmasÃdhana iti //atilobhÃt pramÃdÃd và / niv­tta÷ pÃpakarmabhya÷ // samÃdhuÓchandasÃrudrÃ÷ // athÃta÷ saæpravak«yÃmi // prÃyaÓcittÃni vak«yÃma÷ //prÃyaÓcittÃni vak«yÃma÷ // prÃyaÓcittÃni vak«yÃma÷ // prÃyaÓcittÃnivak«yÃma÷ // iti caturtha÷ praÓna÷ //4 // iti baudhÃyanadharmasÆtraæsamÃptam //